Salikanathamisra: Prakaranapancika, with Jayapuri Narayanabhatta's Nyayasiddhi: Prakarana 1 Input by members of the SANSKNET-project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Consequently, word boundaries may not always be marked by spaces. The text is not proof-read. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ________________________________________ oæ श्रीमत्प्रभाकरगुरुतन्त्रधुरन्धरेण महामहोपाध्याय-शालिकनाथमिश्रेण प्रणीता प्रकरणपञ्चिका न्यायसिद्ध्याख्यया व्याख्यया विषमस्थलटिप्पराया च समलङ्कृता ________________________________________ शास्त्रमुखं नाम प्रथमं प्रकरणम् प्रकरणार्थप्रतिज्ञा स्वाध्यायविधिवाक्यार्थविचारे प्रयतामहे । प्रभाकरगुरोर्दृष्ट्या मीमांसारम्भसिद्धये ॥ 1 ॥ भाट्टमतेन मीमांसाशास्त्रानारम्भपूर्वपक्षः अत्र केचिदाचक्षते--- न मीमांसाशास्त्रमारम्भणीयमिति । तद्धि वेदवाक्यार्थविचारोपायभूतन्यायनिबन्धनम् । न च वेदवाक्यार्थो विचार्यो ऽस्ति, यो विचारस्य विषयभूतः । नाप्यसौ विचार्य निर्णीतः प्रयोजनमवकल्पते, अपुरुषार्थत्वात् । पुरुषार्थत्वे हि तस्य चोदनैव प्रमाणं स्यात् । न चाविवक्षितार्था सा प्रमाणं भवितुमर्हति । ननु शब्दानामउत्पत्तिकत्वादर्थपरत्वस्य नाविवक्षितार्थता युक्ता । सत्यमेवम् । वेदेनैव त्वन्यपरतामवगमयताविवक्षितार्थताऽपद्यमाना न शक्या वारयितुम् । तथाहि--- स्वाध्यायो ऽध्येतव्य इत्यत्र परप्रेरणात्मकविध्यवरुद्धाभावना तव्यप्रत्ययवाच्या प्रतीयते । सा च स्वभावतो भाव्यं karaïamitikartavyatäcÃpek«ate / तत्र1 न तावदध्ययनमेव समानपदोपात्तं भाव्यतया सम्बन्धमर्हति, अपुरुषार्थत्वात् । तस्मिन् हि भाव्यतया स्वीक्रियमाणे पुरुषप्रवृत्त्यनुपपत्तेः परप्रेरणात्मकविधिव्यापारभङ्गप्रसङ्गात् । नाप्येकवाक्यतया समभिव्याह्वियमाणस्य स्वाध्यायस्य भाव्यतया सम्बन्धो ऽवकल्पते, विध्यानर्थक्यप्रसङ्गात् । अन्तरेणापि हि विधिं प्रतीयत एवाध्ययनेन स्वाध्यायो ऽवाप्यत इति । न च व्रीहीनवहन्तीतिवन्नियमार्थो विधिरिति शक्यते वक्तुम्, अक्रत्वर्थत्वादध्ययनस्य । न खल्वध्ययनस्य हि क्रतावेव नियम्यन्ते, न तण्डुलादिस्वरूपे । अवधातेनैव सम्पादितैस्तण्डुलैः क्रतुफलसिद्धिरिति प्रमाणान्तरस्याविषयत्वात्तेनैव सिद्धिरिति न किञ्चिद्विरुद्धम् । स्वाध्यायस्वरूपग्रहणं त्वध्ययनेनैव सिध्यतीति नियम्यमानं मानान्तरविरुद्धम्, स्वयमनधीयानस्यापि परपुरुषाधीयमानस्वाध्यायग्रहणदर्शनात् । न चाध्ययनस्वीकृतेनैव स्वाध्यायेन क्रतुफलभावनासिद्धिरिति अक्रत्वर्थतया क्रतुसंस्पर्शाभावेन नियमानुपपत्तेरिति । एतेनैवार्थावबोधस्यापि भाव्यतया सम्बन्धो निरस्तो वेदितव्यः । तथा हि--- यद्यप्यधीतात्स्वाध्यायात्फलवत्कर्मावबोधो दृश्यत इति तस्यैव भाव्यतावसीयते, तथापि विनापि विधिनान्वयव्यतिरेकाभ्यामध्ययनस्यार्थावबोधसाधनत्वावमाद्विधिरनर्थक एव । न चाध्ययनेनैवार्थावबोधो भावयितव्य इति नियमविधेरर्थवत्ता, प्रकारान्तरेणापि तत्संभवान्नियमानुपपत्तेः । न चाध्ययनेनैवार्थमवबुध्यानुतिष्ठतां क्रतुफलभावनासिद्धिरिति नियमः संभवति, अक्रत्वर्थत्वादध्ययनस्य । 2तस्माद्विश्वजिन्न्यायेन स्वर्गे एव भाव्यतया कल्पयितव्ये प्राप्ते फलमात्रेयो3 निर्द्देशादित्यर्थवादिकमधुघृतकुल्यादितृप्तपित्रादिप्रसादलभ्यसव्रकामफपलावाप्तिरेव भाव्यतयावसीयते । नन्वाद्याध्ययने न किञ्चिदार्थवादिकं फलं श्रूयते, तत्रैषामर्थवादानामश्रवणात् । धारणजपयज्ञविध्यर्थवादा ह्येते । तदाहुर्वार्तिककारमिश्राः--- "4आद्ये त्वध्ययने नैव काचिदस्ति फलश्रुतिः । धारणे जपयज्ञे च या साप्येवं निवारिता" ॥ इति ॥ सत्यमेवम्, तथापि तेषामतिदेशतो ऽपि लब्धेर्युक्तैव तदीयफलस्य भाव्यता । तथा hi5 --- 6लिङादियुक्तेषु वाक्येषु द्वे भावने ऽवगम्येते, शब्दभावनार्थभावना चेति । तत्र शब्दभावना परप्रेरणात्मिका । तस्याः पुरुषप्रवृत्तिर्भाव्यम्7 / तया च प्रेरणया सह यो लिङादीनां वाच्यवाचकभावः सम्बन्धः, स तत्र योग्यतया करणम् । तदाहुर्वार्तिककारमिश्राः--- "लिङादयो हि प्रेरणां कुर्वन्त्यभिदधति चेति" तन्त्रवा- 1. 2. 1.ट । प्रवर्त्यरुच्युत्पादनयोग्यतया चार्थवादिकी स्तुतिरितिकर्तव्यता । तदेवमध्ययनविधौ साक्षादश्रुतार्थवादके शब्दभावनायामितिकर्तव्यताभूतार्थवादाकाङ्क्षिण्यां जपयज्ञाध्ययनादतिदेशेनार्थवादाः स्वीक्रियन्ते । तदाहुर्वार्तिककारमिश्राः--- "अनुषङ्गानुमानाद्यैर्लभ्यन्ते ऽन्ये ऽतिदेशतः" इति । ते चातिदिष्टा अर्थवादा अर्थभावनायां फलं समर्पयन्ति रात्रिसत्रवत् । एवमार्थवादिके फले भाव्यतयावसिते ऽध्ययनं समानपदोपात्तं करणाकाङ्क्षापरिपूरकत्वेन संबध्यते । एवञ्च 8यदैकस्मादपूर्वं तदेतरत्तदर्थमिति न्यायेन स्वाध्यायशब्दवाच्यो ऽक्षरराशिरप्यध्ययननिर्वृत्त्यर्थ एवावसीयते । एवञ्चान्यपरत्वादक्षराणां तेभ्यो ऽर्थप्रतिपत्तिरेवानुपपन्ना, व्युत्पत्तिविरहात् । वृद्धव्यवहारे ह्यनन्यपराण्येवाक्षराण्यर्थावबोधकतया व्युत्पन्नानि । व्युत्पत्त्यपेक्षश्च शब्दो ऽर्थावबोधकः । यः पुनरन्यपरेभ्यो ऽप्यक्षरेभ्यो ऽर्थावगमः, स सामान्यतोदृष्टनिबन्धनानन्यपरत्वभ्रान्त्या भ्रान्तिरेवेति मन्तव्यम् । अप्रतीयमानश्चार्थो न विचारस्य विषयः, नापि प्रयोजनमिति विचारस्तावन्नारब्धव्यः, तदनारम्भे च तदपायभूतन्यायपरिज्ञानमप्यनुपयोगि । तदनुपयोगे च तन्निबन्धनं मीमांसाशात्रमनारम्भणीयमिति पूर्वः पक्षः ॥ भाट्टमतेन मीमांसारम्भसमर्थनम्--- राद्धान्तस्तु स्वाध्यायो ऽध्येतव्य इति स्वाध्यायस्य 9कर्मत्वावगमात्स एव भाव्यतयावसीयते । यद्यपि नित्यत्वान्निर्वर्त्त्यकर्मता नास्ति स्वाध्यायस्य, विकार्यकर्मता वा, अध्ययनेन तस्य विकारानुपपत्तेः, तथापि प्राप्यतया तस्य कर्मता नानुपपन्ना । अत एव प्राप्यकर्मोदाहरणं वृत्तिकारस्य वेदाध्ययनम् । यच्च कर्म, तदर्थैव क्रिया युक्ता । सो ऽयं श्रौतो विनयोगः । न च स्वाध्यायस्य सक्तुवच्छेषित्वमनुपपन्नम्, फलवदर्थावबोधोपयोगित्वात् । यद्यपि चार्थावबोधोपयोगित्वमध्ययनात्प्राङ्नावगम्यते, तथापि पश्चाद्भाव्यपि भवत्येव प्रयोजनम् । भाविनापि चोपयोगेन शेषित्वं नानुपपन्नम्, अग्निवत् । उत्पन्नानां ह्यग्नीनां विनियोगावगमः, नावगतविनियोगानामुत्पत्तिः । आहवनीयादिशब्दानामलौकिकार्थतया प्राग्व्युत्पत्त्यवगमादर्थानवगतेः होमादिषु विनियोगासंभवात् । तथा चोक्तम्--- "भूतभाव्युपयोगं हि द्रव्यं संस्कारमर्हति । " [तन्त्रावा- 2. 1. 4.] ननु चार्थावबोधोपयोगितया संस्कारविधिरनर्थक एवेत्युक्तम् इति । नानर्थकः, नियमार्थतयार्थवत्त्वात् । ननु च नियमो न सम्भवति, अप्रतुसंस्पर्शित्वादित्क्तम् । तन्न सम्भवति स्वाभाविकार्थपरत्वानुसारेण क्रत्वनुप्रवेशे क्रतुसंस्पर्शिताया एवोचितत्वात् । यदि खल्वध्ययनविधेः क्रत्वनुप्रवेशिता नाश्रीयते, तदा शब्दानां वृद्धव्यवहारव्युत्पन्नानां स्वाभाविकार्थपरता हीयेत । जहत्स्वार्थत्वं च न न्याय्यमिति क्रतुफलभावनानुप्रवेश्येवाध्ययनसंस्कारो युक्तः । तत्र कर्मविधिष्वेवं नियमवर्णना अध्ययनाविर्भावितैरेव कर्मविधिभिरर्थमवबुध्यानुतिष्ठतां क्रतुफलभावनासिद्धिरिति । अर्थवादेषु त्वध्ययनाविर्भावितार्थवादप्ररोचिताः क्रियमाणाः क्रतवः फलभावनाय अलमिति । मन्त्रेषु पुनरध्ययनपरिगृहीतैरेव मन्त्रैः क्रतुषु पदार्थस्मरणं फलभावनाङ्गमिति । अध्ययननियमाश्रितश्च कालनियमो व्रतादिनियमश्च । "श्रावण्यां प्रौष्ठपद्यां वा उपाकृत्य यथाविधि । युक्तश्छन्दांस्यधीयीत मासान्विप्रो ऽर्धपञ्चमान् ॥ [मनु. a. 2, श्लो. 2,49,11] "भवत्पूर्व चरेद्भैक्षमुपनीतो द्विजोत्तमः । भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम्" ॥ [मनु. a. 2, श्लो. 2,49,11] इति । एवञ्चानन्यपरत्वादक्षराणां फलवत्कर्मावबोधोत्पत्तेर्विचारस्य विषयप्रयोजनलाभाच्छास्त्रस्यारम्भणीयत्वम्, विषयप्रयोजनलाभे च विचारस्याध्ययनानन्तरमुपनिपतितत्वाद् गुरुकुलस्थितेरर्थवत्त्वात्तन्निवृत्तिमध्ययनानन्तरप्राप्तां स्मरद् 'वेदमधीत्य snÃyÃd'iti स्मृतिवचनमपन्यायमूलं दर्शयन्नर्थावबोधपरतया स्वाध्यायस्य विवक्षितार्थतां मन्यमानः सूत्रकारो विचारस्य विषयं प्रयोजनं cÃha"athÃto धर्मजिज्ञासा" पू-मी- 1.1.1 इति । एतच्च व्याख्यातम्--- "अथातो धर्मजिज्ञासासूत्रमाद्यमिदं कृतम् । धर्माख्यं विषयं वक्तुं मीमांसायाः प्रयोजनम्" ॥ मीमांसाश्लोकवार्तिकम् 1. 1. 11. इति बहुरोपि 10तदयुक्तम् । न हि लिङादियुक्तवाक्येषु भावना भाव्यान्तरमपेक्षते, अपूर्वस्य भाव्यस्य स्वशब्देनाभिहितत्वात् । लिङादयो हि भाव्यकोटिनिविष्टप्रधानभूतापूर्वोपसर्जनतापन्नामेव भावनामभिदधतीति 11विषयकरणीये निपुणतरमुपपादितम् । अतो न पूर्वपक्षे भाव्याकाङ्क्षायामार्थवादिकफलसम्बन्धः । नापि सिद्धान्ते स्वाध्यायस्य साध्यतयान्वयः । कथं तर्हि विश्वजिदादिषु स्वर्गादिफलकल्पनम्? यथा तत्तथा निशम्यताम्--- यदपूर्व कार्यभूतं प्रतीयते तद् विषयत्वेन सम्बद्धकरणीभूतयागाद्यनुष्ठानाधीनात्मलाभम् । 12न च विना कर्त्रा तदनुष्ठानोपपत्तिः । नचाधिकारं विना कर्तृत्वलाभः । नच नियोज्यमन्तरेणाधिकारसिद्धिः । न वाविशिष्टो नियोज्यो ऽवकल्पत इति विशेषणभावेन स्वर्गकामना परिकल्प्यते । स्वर्गकामना चेन्नियोज्यविशेषणं ततो ऽग्निहोत्रादिवत् स्वर्गस्यापि नियोगतः सिद्धिरिति । भवत्वेवम्, अत्रापि तर्हि नियोज्यविशेषणतयैवार्थवादिकं फलं रात्रिसत्रवत्सम्बध्यताम् । न । अन्यतो ऽनुष्ठानसिद्धेः । कुतो ऽन्यतः? आचार्यकरणविधिप्रयुक्तेः । कः पुनराचार्यकरणविधिः?"उपनीय तु यः शिष्यं वेदमध्यापयेत् द्विजः । सकल्पं सरहस्य च तमाचार्यं प्रचक्षते" ॥ [मनुः 2. 140] इति स्मरणानुमितः शिष्यमुपनीय वेदाध्यापनेनाचार्यकं भावेयदित्येवंरूपः अलौकिकञ्चाहवनीयादिवदाचार्यकमिति तन्निष्पत्त्युपायविधानं युक्तमेव । तत्रार्थादाचार्यीबुभूषत एवाधिकारो धनार्जननियमवत् । तत्र शिष्यं प्रति विहिततद्धिताचरणदक्षिणादानदर्शनात्तल्लिप्सोरेवाचार्यभवनेच्छा । यथा दीक्षणीयया दीक्षितत्वसिद्धिः, तथा वेदाध्यापनेनाचार्यत्वसिद्धिः । उपनयनं च क्त्वाप्रत्ययेनाध्यापनसमानकर्तृकमवगम्यमानमेकप्रयोगतया विना समानकर्तृकत्वासम्भवादङ्गाङ्गिभावेन च विना एकप्रयोगत्वानुपपत्तेराचार्यकभावनाकरणीभूतमध्यापनं प्रत्यङ्गत्वेनावतिष्ठते । तदाश्रित 'ÓcëÂavar«abrÃhmaïamupanayÅte'tyÃdiniyama÷ / उपनयनं न स्वभावत उपनेयासत्तिप्रयोजनकमिति तद्द्वारेणैव तस्याङ्गम् । न चाध्यापनं प्रत्यनुपयोगिन उपनेयस्यासत्तिरध्यापनोपयोगिनीत्युपनेयस्य कर्मापेक्षायामुपनयनं प्रक्रम्य 'स्वाध्यायो 'ध्येतव्य' इत्यध्ययनं विधीयमानमुपनेयस्य कर्मेत्यवगम्यते । अध्ययनं चाध्यापनोपयोगीति । सद्धिमेतत् । 13तेन स्वाध्यायमध्येष्यमाणस्य माणवकस्योपनयनम 14ध्यापनाङ्गमित्यध्यापनविधिः स्वाङ्गभूतमुपनयनं प्रयुञ्जानस्तस्यान्यत्रानुपपत्त्याध्ययनमपि प्रयुङ्क्ते । तत्प्रयुक्ताध्ययननिष्पत्त्या च लब्धसिद्धिस्स्वाध्यायाध्ययननियोगो नाधिकारान्तरमपेक्षते । अतो नायं विश्वजिन्न्यायस्य विषयः, नापि रात्रिसत्रन्यायस्य, अनन्यप्रयुक्तविषयनियोगगोचरत्वात्तयोः । अत एव प्रयाजादिनियोगेषु तयोरनवतारः । अन्यथा सिद्धान्तेपि कामश्रुतिप्रयुक्तमध्ययनमिति विद्यासाध्येष्वपि कर्मसु शूद्रादीनामधिकारः स्यात् । अतो ऽध्यापनविधिप्रयुक्तत्वादध्ययनस्य येषामेवोपनयनं तेषामेव तत्प्रयुक्तमन्त्रलाभाच्छूद्रादीनामनधिकारः । एवञ्च विध्यन्तरप्रयुक्ते ऽध्ययने न रात्रिसत्रन्यायेन पूर्वपक्षाशङ्कोचिता । न चातत्प्रयुक्त्या पूर्वः पक्षः, तत्प्रयुक्त्या च राद्धान्त इति युक्तम् । अतत्प्रयुक्तत्वे कारणाभावात् । यच्चोक्तं नियमार्थो विधिरिति । तदयुक्तम् । स्वाध्यायाध्ययनस्य नियोगनिष्पत्त्यर्थतया विधानेन वचनस्यार्थवत्त्वात् । स्वाध्यायो ऽध्येतव्य इति तव्यप्रत्ययेन विधिरभिधीयते । न चावहन्त्यादिष्विव क्रतुविषयनियोगानुवादो ऽयमवकल्पते, असंनिधानात् क्रतुनियोगानाम् । सन्निधानवशेनैव हि क्रतुनियोगप्रत्यभिज्ञानात्तत्र क्रतुनियोगानुवादोपगमः । न चेह सन्निधानमस्ति । नापि 'पर्णमयी jujÆrbhavatÅti'vat पदार्थसम्बन्धमुखेन क्रतुनियोगप्रत्यभिज्ञानम्, स्वाध्यायस्य व्यभिचरितक्रतुसम्बन्धत्वात्, हुमित्येवमादीनामनर्थकानां स्वाध्यायान्तर्गतिदर्शनात् । यत एवात्र नियोगः साध्यतयावगम्यते, अत एव स्वाध्यायस्य नेप्सितकर्मतया सम्बन्धो ऽवकल्पते, एकस्मिन् वाक्ये साध्यद्वयविरोधात् । न च स्वर्गादिवत् स्वाध्यायस्य नियोज्यविशेषणतयान्वयादविरोधः, अनियोगफलत्वात्स्वाध्यायग्रहणस्य । यदेव हि नैयोगिकं फलम्, तदेव साध्यतया नियोज्यविशेषणं नान्यदिति तृतीये दर्शितम्--- 15"अनमिज्ञो भवान्विषयनियोज्यानाम्" इत्यत्र । अतो ऽध्ययनविषयनियोगप्रतिपादनेनैव तस्यार्थवत्त्वान्न क्रतुप्रवेशकल्पनया नियमार्थता विधेः । जरत्प्रभाकरमतं तत्खण्डनं च । अन्ये पुनरेवं पूर्वपक्षयन्ति--- अध्यापनविधिप्रयुक्तमध्ययनमध्यापनाङ्भूतम् तन्निष्पत्त्यर्थतया च स्वाध्यायस्यान्यपरत्वादविवक्षितार्थता--इति । तदयुक्तम् । प्रयुक्तिमात्रेण तादर्थ्यानुपपत्तेः । स्यान्मतम्--यथा 16प्रजापतिव्रतेषु स्वतन्त्रकर्त्रवगमात्तद्धेतुभूताधिकारसिद्ध्यर्थं नियोज्यपरिकल्पनं, तथा प्रयुक्तिदर्शनात्तादर्थ्यम्--इति । तन्न । प्रयुक्तेस्तादर्थ्यव्यभिचारात् । असत्यपि तादर्थ्ये केवलोपकारकतामात्रेणाध्ययनस्य क्रतुविधिभिः प्रयुज्यमानत्वात् । कथं तर्हि 17पश्वेकत्वादेरङ्गत्वम् । न तावद्विभक्तिरेव क्रतुसम्बन्धितयैकत्वादिकमभिधत्ते येनारुण्यादिवद्वाक्येन विनियोगः स्यात् । विभक्तयो हि प्रातिपदिकार्थगतमेव स्वार्थ श्रुत्याभिदधति । नापि करणभूतस्यैकत्वमुच्यते, संख्यान्वितस्य वा करणत्वम्, करणत्वैकत्वयोर्युगपदभिधानात् । अतो न वैनियोगिकं शेषत्वं विभक्त्यभिहितायाः संख्यायाः । इष्यते च शेषत्वम्, तच्च प्रयुक्तिकृतमेव । मैवम् । न तत्रापि शेषत्वमौपादानिकं किन्तु लैङ्गिकमेव । वस्तुसामर्थ्यमेव लिङ्गमुच्यते । संख्या च स्वभावत एव संख्येयावच्छेदिकेति संख्येयार्थैव, किन्तु संख्येयभूतप्रातिपदिकार्थमात्रसम्बन्धे ग्राहकान्वयव्याघातापत्तेर्ग्राहकीयभूतपश्वादिसम्बन्ध औपादानिकः । सन्निधिसमाम्नानमात्रेण हि विभक्त्यर्थस्यापि ग्राहकं प्रत्यैदमर्थ्येनान्वितस्यैवाभिधानम्, तदन्यथानुपपत्त्या च केवलाभिधाननिबन्धनं स्वरूपसम्बन्धमतिलङ्घ्य साधनीभूतसंख्येयसम्बन्धाध्यवसानमिति नौपादानिकं तत्रापि शेषत्वम् । भवतु तर्हि लिङ्गादेवाध्ययनस्यापि अध्यापने विनियोगः । नैवं भवितुमर्हति, सामान्यसम्बन्धबोधकप्रमाणसापेक्षत्वाल्लिङ्गविनियोगस्य । न चास्य सामान्यसम्बन्धबोधकं किञ्चिदस्ति प्रमाणम् । ननु च णिच्छ्रुतिः प्रकृत्यर्थभूतस्याध्ययनस्य शेषतामापादयतीति । तन्न । प्रयोजकव्यापारस्य प्रयोज्यव्यापारोत्पत्तिहेतुत्वाद्विपरीतशेषत्वापत्तेः । वाक्यप्रकरणस्थानसमाख्यानानि त्वध्ययनस्याध्यापनं प्रति विनियोजकतया नाशङ्कनीयान्येव । 18किञ्च टीकाग्रन्थविरोधश्चाङ्गत्ववादिनाम् । यत एवमाह भगवान्19 --- "प्रयोज्यत्वादनङ्गत्वाच्च20 भवति संशयः" इति ॥ तस्मादनङ्गतयैव पूर्वपक्षणीयम् । कथं पुनरनङ्गतया पूर्वपक्षयितुं शक्यते । उच्यते । सर्वो हि विधिरधिकारपर्यवसायी । नचाध्ययनविधौ कस्यचिदधिकारो ऽस्तीत्युक्तमेव साक्षादश्रवणात्, अध्यापनविधिप्रयोज्यतया कल्पनानुपपत्तेः । तत्र य एवासौ प्रयोजकविधावधिकारः स एव प्रयोजनमिति युक्तम्, प्रथमोपनिपातित्वात् । यदपि च यस्यानङ्गं तदपि तस्य प्रयोजनं भवत्येव आधानस्येव होमादय इति । ननु चानन्तरभाविकर्मावबोधफलकतया अध्ययनस्याध्येतुरेवाधिकारो ऽध्ययने प्रतीयते इति तत्प्रयोजनतैव स्वाध्यायविधेर्युक्ता अन्तरङ्गत्वात् । न । तस्योत्तरकालभावित्वात् । तुल्यायां हि प्राप्तावन्तरङ्गता बलीयसी । न चानयोरधिकारयोस्तुल्या प्राप्तिः । प्रथमोपनिपातित्वात्प्रयोकविध्याधिकारस्य उत्तरकालभावित्वाच्चार्थावबोधनिबन्धनस्याधिकारस्य । यदा चाध्यापनविध्यधिकारसिद्धिरध्ययनस्य प्रयोजनमित्यध्ययनविधिना बोधितं तदाध्ययननिष्पत्त्यर्थत्वात्स्वाध्यायस्यान्यपरत्वादविवक्षितार्थत्वम् । अविवक्षितश्चार्थो न विचारणीय इति वेदाध्ययनमात्रेणैव गुरुकुलस्थितेः कृतार्थत्वादध्ययनोत्तरकालं गुरुकुलनिवृत्तिरेव युक्तेति मत्वा स्मृतं "वेदमधीत्य स्नायाद्" / [बौ. गृ. सू. 6. 1] इति अत्र च न स्नानमदृष्टार्थं विधीयते,किन्तु yo"brahmacÃrÅ न स्नायात्" बौ. गृ. सू. इति अस्नाननियमस्तस्य पर्यवसानमेतदध्ययनाङ्गतया नियमानां तन्निवृत्तौ प्राप्तमुच्यते । अस्नाननियमतुल्यतया च गुरुकुलवासादीनामपि निवृत्तिः प्राप्तैवेति सकलब्रह्मचारिधर्मनिवृत्तिरेवाध्ययनानन्तरमुच्यते । एवं चाध्ययनविधिना विचारस्यानाक्षिप्तत्वात्तुदुपायभूतन्यायनिबन्धनं मीमांसाशास्त्रं नारम्भणीयमिति पूर्वः पक्षः । स्वमतेन सिद्धान्तः । राद्धान्तस्तु--यद्यपि प्रयोजकविध्यधिकारः प्रथमभावी, तथापि तन्निष्पत्तिः प्रयोजनमिति न युक्तम् । किन्तु दृष्टार्थावबोधफलकतयाध्ययनोत्तरकालभाव्यप्यध्येतुरेवाधिकारः प्रयोजनतया युक्त आश्रयितुम्, कर्तृसमवायित्वात् । यत्कर्तृकं हि यत्कर्म तस्यैव तत्रैश्वर्यमिति युक्तम्, अन्तरङ्गत्वात् । न च सहसैव विधिदर्शनादत्राधिकारपर्यवसानकल्पनाकारणमस्ति, परप्रयुक्त्यैवानुष्ठानस्य सिद्धत्वात् । यत्र खल्वधिकारपर्यवसानकल्पनामन्तरेण प्रागनुष्ठानं न लभ्यते, तत्रानुष्ठानात्प्रागनवगतो ऽधिकारः तदनुप्रवेशात्साध्यः । इह त्वध्यापनविधिप्रयुक्त्यैवाधिकारपर्यवसानकल्पनामन्तरेणानुष्ठानं लब्धमिति प्राथम्यमकिञ्चित्करम् । अन्तरङ्गत्वादध्येतुरेवाधिकारो युक्त इति । तदेवमध्ययनविधेरन्यप्रयुक्त्यैवानुष्ठानसिद्धेर्नियोज्यो नास्ति । अधिकारी तु विद्यत एव । यदथ हि यत्कर्म स तत्राधिकारी । अर्थावबोधोपयोगेन चाध्येत्रर्थताध्ययनस्येति स तत्राधिकारी । स चायमधिकारः प्रागध्ययनान्नावगम्यते, अध्ययनोत्तरकाले चावगम्यते । स्वाध्यायाध्ययनं त्वेवमभिनिर्वर्त्यते--"श्रावण्यां प्रौष्ठपद्या वाप्युपाकृत्य यथाविधि । युक्तश्छन्दांस्यधीयीत मासान्विप्रो ऽर्धपञ्चमान् ॥ " म. 4 a.95 ततः21 परं तु छन्दासि शुक्लेषु नियतः पठेत् । वेदाङ्गानि रहस्यं च कृष्णपक्षेषु सम्पठेत् ॥ " म. 4. a. श्लो. 98 इति । इत्थं चाध्ययने क्रियमाणे ऽङ्गाध्ययनसंस्कृतस्य वेदवाक्यादर्थावगमो जायते । स चायमध्येता मन्यते मदुपयोगिकर्मावबोधकतया मदर्थमध्ययनमिति । 22यो ऽयं वेदाध्ययनसीमांसाश्रवणयोर्मध्ये ऽधिकारः, सो ऽयं 23तान्मौलिकः शास्त्रार्थः । इममेव तावदधिकारमालोच्य पित्रादयो ऽर्थदानादिना कांश्चिदानमय्य पुत्रादीनुपनाययन्ति । प्रबुद्धाश्च केचन स्वयमेवात्मानम् । अन्यथाध्ययनासंभवात् । अनुपनीतस्याध्ययननिषेधात् । "नाभिव्याहारयेद् ब्रह्म स्वधानिनयनादृते । 24स शूद्रेण समस्तावद्यावद्वेदान्न जायते ॥ " म. a. 2. श्लो. 172 इति । एवं तावदध्यापनविधिं स्मृत्यनुमितमाश्रित्य राद्धान्तवर्णना कृता । विवरणसिद्धान्तः । 25अन्ये तु साक्षाच्छ्रुताध्यापनविध्यनुसारेणैवमाहुः । यद्यध्यापनविध्यधिकारप्रयोजनता स्वाध्यायाध्ययनविधेः स्यात्, तदाध्यापनविधेरपिस्वाध्यायान्तर्गतत्वादविवक्षितार्थत्वेन तत्प्रयुक्ततापि न सम्भवति । 26स्वशाखा हि स्वाध्यायशब्देनोच्यते । साक्षादधीतश्चाध्यापनविधिर्नूनं केषाञ्चिच्छाखिनां स्वशाखान्तर्गतो भवेदिति स्वाध्यायस्याविवक्षितार्थत्वेन तस्याप्यविवक्षितार्थत्वान्न प्रयोजकत्वमवकल्पते इति पश्चाद्भाव्यर्थावबोधोपयोगितयाध्येतुरेवाधिकारो ऽध्ययनविधेः प्रयोजनमिति । ननु स्वाध्यायो ऽध्येतव्य इति नियोगसिद्धेरवगमात्तन्निष्पत्त्यर्थत्वादध्ययनस्यान्यपरत्वादर्थविवक्षा दुर्भणैव । मैवम् । यदि केवलं नियोगनिष्पत्त्यर्थतैवाध्ययनस्य स्यात्स्यादेतदेवम् । यदा त्वर्थावबोधो ऽपि प्रयोजनतया स्वीक्रियते, tadÃrtha'paratÃpyastÅti नाविवक्षितार्थता । कथं पुनरेकस्मिन्वाक्ये प्रयोजनद्वयम् । उच्यते । नियोगनिष्पत्तिरेव शाब्दं प्रयोजनम्, आर्थं त्वर्थावबोधनमिति न विरोधः । यच्च तदर्थावबोधाख्यं प्रयोजनं तन्न केवलाध्ययनसाध्यमिति अध्ययनविधिरेव स्वप्रयोजनसिद्धये विचारमाक्षिपति । विचारस्य च 27न्यायनिबन्धनत्वान्न्यायानां मीमांसाज्ञानगम्यत्वान्मीमांसाज्ञानस्य गुर्वायत्तत्वान्न वेदाध्ययनानन्तरं गुरुकुलान्निवर्तितव्यमिति मन्यमानो भगवान्सूत्रकारः पूर्वपक्षनयमूलतां स्मृतेर्दर्शयितुं धर्मजिज्ञासोपदेशमुखेनाध्ययनानन्तरभाविनीं गुरुकुलनिवृत्तिं प्रतिषेधन्निदमाह--- "अथातो धर्मजिज्ञासा" 28इति । वेदवाक्यार्थविचारविरोधिनी च गुरुकुलनिवृत्तिरेव केवला निवार्यते, न सकलेतरभिक्षाचरणब्रह्मचर्यादिधर्मनिवृत्तिः । असमाप्तसकलब्रह्मचारिनियमश्च न स्नातक इति न dÃrÃdhigamena'dhikriyate स्नातकस्य दाराधिगमस्मरणात्,"स्नातकः29 सदृशीं भार्यां विन्देद्" गौ. ध. सू. a. 4-1 इति । तस्माद् गुरुकुले स्थित्वा सकलेतरब्रह्मचारिधर्मान्परित्यज्य वेदार्थो विचारयितव्यः, अविचारितस्यानिर्णीयमानत्वात् । अनिर्णीतवेदार्थश्चेद् गुरुकुलान्निवर्तेत, ततः कृतदारसंग्रहः श्रौताग्निहोत्रादिनित्यनैमित्तिकधर्माधिकारापातात्तदनुष्ठानं कर्तुमसमर्थः प्रत्यवेयात् । तस्मादध्ययनस्यानन्तरमेव वेदार्थो विचारयितव्य इति विचारोपायभूतन्यायनिबन्धनं मीमांसाशास्त्रमारब्धव्यमिति सिद्धम् । शास्त्रमुखं नाम गुरोराविष्कर्तुं गभीरमपि भावम् । शालिकनाथेन कृतं प्रकरणमेतत्प्रसन्नतरम् ॥ 2 ॥ इति महामहोपाध्याय श्रीशालिकनाथमिश्रप्रणीतायां प्रकरणपञ्चिकायां शास्त्रमुखं नाम प्रथमं प्रकरणं समाप्तम् ॥