Madhava: Jaiminiyanyayamalavistara,
a metrical exposition of Jaimini's Mimamsasutra,
with Madhava's prose commentary
Based on the ed. by Pandit Sivadatta: Jaiminiyanyayamala, Poona 1892.
(Anandasrama Sanskrit Series, 24)


ADHYAYA 4


Input by members of the Sansknet project
(formerly: www.sansknet.org)


This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.


THE TEXT IS NOT PROOF-READ!



STRUCTURE OF REFERENCES (added):
Jaim_n,n.n = Jaimini: Mimamsasutra_Adhyaya,Pada.Sutra
MJaiNy_n,n.n = Madhava: Jaiminiyanyayamalavistara_Adhyaya,Pada.Sutra
MJaiNyC_n,n.n = Madhava: JaiminiyanyayamalavistaraCommentary_Adhyaya.Pada.Sutra




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







atha caturthādhyāyasya prathamaḥ pādaḥ /

____________________________________________________

START MJaiNy 4,1.1


śeṣaśeṣitvasiddhau kiṃ prayojyaṃ kiṃ prayojakam /
ityapekṣodayādvakti caturtha tapratyuktaye // MJaiNy_4,1.1 //

------------------

anena tṛtīya- caturthayoradhyāyayoḥ pūrvottarabhāva upapāditaḥ || MJaiNyC_4,1.1 ||


(prathame pratijñādhikaraṇe sūtram-)

athātaḥ kratvarthapuruṣārthayor jijñāsā / Jaim_4,1.1 /

____________________________________________________

START MJaiNy 4,1.2-3


caturthādhyāyasya prathamapāde prathamādhikaraṇamāracayati-

cintā na kāryā kāryā vā kratvarthapuruṣārthayoḥ /
aphalatvānna kartavyā prayuktaukriyatāmiyam // MJaiNy_4,1.2 //
kvacidetadvicāreṇa kvacitphalavidhervaśāt /
kvacitsākṣādihādhyāye prayuktirbahudhocyate // MJaiNy_4,1.3 //

------------------

'kratvartho 'yam, puruṣārtho 'yam' iti vivekasya prayojanaṃ kimapi na paśyāmaḥ |
tasmāt- kākadantavicāravadayaṃ vicāra upekṣaṇīyaḥ- iti cet |
maivam |
tena vicāreṇa prayukterjñātuṃ śakyatvāt |
sākṣādvā paramparayā vā prayuktinirṇayopayuktaṃ sarvamiha cintanīyam || MJaiNyC_4,1.2-3 ||


(dvitīye kratvarthapuruṣārthalakṣaṇādhikaraṇe sūtram-)

yasmin prītiḥ puruṣasya tasya lipsārthalakṣaṇāvibhaktatvāt / Jaim_4,1.2 /

____________________________________________________

START MJaiNy 4,1.4


dvitīyādhikaraṇe prathamavarṇakamāracayati-

kratvarthādernāsti vāsti lakṣma nāstyanirūpaṇāt /
kratave yastadartho 'sāviti tasya nirūpaṇam // MJaiNy_4,1.4 //

------------------

'kratāvanuṣṭheyaḥ kratvarthaḥ' ityukte godohanādāvativyāptiḥ |
'puruṣeṇārthyamānaḥ puruṣārthaḥ' ityukte prayājādīnāmapyanuṣṭheyatayā puruṣeṇārthyamānatvādativyāptiḥ |
tasmāt- tayoradruṣṭaṃ lakṣaṇaṃ durnirūpama- iti cet |
maivam |
ṛtusvarūpapauṣkalyāyaiva yo vidhīyate sa kratvarthaḥ |
prayājādayastādṛśāḥ |
nahi prayājādimiḥ puruṣasya kaścitprītiviśeṣa utpadyate, yenaite puruṣārthā bhaveyuḥ |
darśapūrṇamāsakratustu taiḥ prayājādibhiḥ phalajananasāmarthyalakṣaṇaṃ pauṣkalyaṃ prāpnoti |
tasmāt- te kratvarthāḥ |
puruṣaprītaye vidhīyamānaḥ puruṣārthaḥ |
darśapūrṇamāsādayo godohanādayaśca tādṛśāḥ |
na hi darśapūrṇamāsābhyā kasyacitkratoḥ pauṣkasyaṃ bhavati |
trayoreva kratutvāt |
nāpi godohanaṃ kratvartham |
tadabhāve 'pi camasena kratupauṣkalyasiddhiḥ |
tasmāt- sunirūpaṇaṃ tadubhayalakṣaṇam || MJaiNyC_4,1.4 ||

____________________________________________________

START MJaiNy 4,1.5


dvitīyavarṇakamāracayati-

phalaṃ vidheyaṃ no vā'dyo bhāvanāṃśatvato 'nyavat /
na bhāvyāṃśo vidheyaḥ syādrāgāttatra pravartanāt // MJaiNy_4,1.5 //

------------------

'darśapūrṇamāsābhyāṃ svargakāmo yajeta' iti svargaḥ phalatvena śrūyate |
tatra-vimataṃ phalaṃ vidheyam, bhāvanāṃśatvāt, karaṇavat, itikartavyatāvacca - iti cet |
maivam |
apravṛttapravartanaṃ hi vidhānam |
phalaṃ tu puruṣaḥ saundarya jāmansvayaṃ rāgādeva pravṛttaḥ- iti vyarthastatra vidhiḥ || MJaiNyC_4,1.5 ||

____________________________________________________

START MJaiNy 4,1.6


tṛtīyavarṇakamāracayati-

godohanaṃ dvayārtha syāmna vā bhānāddvayārthatā /
anyathāpi kratoḥ siddhiḥkevalaṃ puruṣāya tat // MJaiNy_4,1.6 //

------------------

darśapūrṇamāsayoḥ śrūyate- 'camasenāpaḥ praṇayedgodohanena paśukāmasya' iti |
tatra- godohanasya kratvarthatvaṃ puruṣārthatvaṃ ca, ityākāradvayamasti paśuphalajanamena puruṣaprītirbhāti, apāṃ praṇayanena kratupauṣkalyamapi bhāti- iti cet |
maivam |
godohanamantareṇa phalāsiddhirbhavatu puruṣārthatvam |
kratustu tadabhāve 'pi camasena sidhyatīti na kratvarthatā || MJaiNyC_4,1.6 ||

____________________________________________________

START MJaiNy 4,1.7

caturthavarṇakamāracayati -

dravyārṇanaṃ syātkratvartha pumartha vā kratāvidam /
niyatatvātpumarthatvaṃ dṛṣṭaṃ kratvarthatā'rthikī // MJaiNy_4,1.7 //

------------------

brāhmaṇasya dravyārjane pratigrahayājanādhyāpanānyeva niyatāni tatra tatra śrutāni, rājanyasya jayādikam, vaiśyasya kṛṣyādikam, śūdrasya sevādikam |
tacca yadetaddravyasaṃpādanaṃ tadetatkratvartham |
kutaḥ |
arjanopāyānāṃ niyatatvāt |
puruṣaprītestu yena kenāpi dravyeṇa siddhatvādarjanopāyaniyamastatra nirarthakaḥ |
kratau tu niyamāpūrva paramāpūrvāpayogīti sārthako niyamaḥ- iti prāpte |
brūmaḥ- dravyārjane rāgaḥ pravartako dṛṣṭa iti na vidhirapekṣyate |
phalaṃ ca kṣunnivṛttyādirūpaṃ dṛṣṭameva |
ata eva smaryate-
'ṣaṇṇāṃ tu karmaṇāmasya trīṇi karmāṇi jīvikā |
yājanādhyāpane caiva viśuddhācca pratigrahaḥ || ita |
kratvarthatve tu jīvanābhāvātkratureva na sidhyet |
puruṣārthatāyāṃ svaihikaprītikāribhojanādivatkratorāmuṣmikaprītikāritayā puruṣārthaṣvantarbhāvātkratvarthatāpyārthikī sidhyati |
upāyaniyamastūpāyāntareṣu pratyavāyavivakṣayopapadyate |
tasmāt- dravyārjanaṃ puruṣārtham || MJaiNyC_4,1.7 ||


(tṛtīye prajāpativratānāṃ puruṣārthatādhikaraṇe sūtrāṇi 3-6)

tadutsarge karmāṇi puruṣārthāya śāstrasyānatiśaṅkyatvān na ca dravyaṃ cikīrṣyate tenārthenābhisambandhāt kriyāyāṃ puruṣaśrutiḥ / Jaim_4,1.3 /

aviśeṣāt tu śāstrasya yathāśruti phalāni syuḥ / Jaim_4,1.4 /

api vā kāraṇāgrahaṇe tadartham arthasyānabhisaṃbandhāt / Jaim_4,1.5 /

tathā ca lokabhūteṣu / Jaim_4,1.6 /

____________________________________________________

START MJaiNy 4,1.8-9


tṛtīyādhikaraṇamāracayati-

nekṣetodyantamādityaṃ kratvartha tanna vāgrimaḥ /
phalasyākalpanīyatvātkratau prāptaṃ niṣidhyate // MJaiNy_4,1.8 //
vratoktyā paryudāsatve saṃkalpo 'nīkṣaṇe 'tra saḥ /
na kratvaṅgasamānatvātpumarthaḥ pāpahānaye // MJaiNy_4,1.9 //

------------------

anārabhya śrūyate- 'nekṣetodyantamādityaṃ nāstaṃ yantaṃ kadācana' iti |
atra nañpadamabhidhāvṛttyā pratiṣedhaṃ brūte, na tu paryudāsam |
pratiṣedhaśca prāptipūrvakaḥ |
prāptiśca vaidikasya nipedhasya vaidikī pratyāsannā |
tathā sati kratau yatrā'dityekṣaṇaṃ vihitam, tatrāyaṃ niṣedha udayāstamayoddeśena pravartate |
evaṃ ca sati phalaṃ na kalpanīyam |
paryudāsamāśritya puruṣārthatvāṅgīkāre 'dhikārasiddhaye phalaṃ kalpanīyaṃ syāt |
tasmāt- kratvartho niṣedhaḥ- iti prāpte-
brūmaḥ- 'tasya vratam' ityupaktamya 'nekṣetodyantamādityam' ityāmnātatvādanīkṣaṇarūpaṃ kiṃcidanuṣṭheyam |
tacca paryudāsatve satyavakalpate |
īkṣaṇasyābhāvaḥ pratiṣedhapakṣe nañarthaḥ |
paryudāsapakṣe tvīkṣaṇāditaraḥ saṃkalpo nañpadena lakṣyate |
sa ca saṃkalpo 'trānuṣṭheyavratatvena vidhīyate |
yadyapīkṣaṇāditare bahavo vyāpārā anuṣṭhānayogyāḥ santi, tathāpi kāyikavācikavyāpāraviśeṣasyāpratīyamānatvāt, mānasavyāpārasyāvarjanīyatvācca saṃkalpa eva pariśiṣyate |
saṃkalpanīyaścārthaḥ pratyāsattyā dhātvarthaniṣedhaḥ |
tathā sati'udyantam, astaṃ yantaṃ cā'dityaṃ nekṣiṣye' ityevaṃrūpaḥ saṃkalpo 'trānuṣṭheyatvena vidhīyate |
na ca tasya saṃkalpasya kratvaṅgatvam |
tadbodhakaśrutiliṅgādipramāṇābhāvāt |
na ca puruṣārthatve 'pi pramāṇābhāvaḥ |
'etāvatā hainasā mukto bhavati' ityanena vākyenekṣituḥ puruṣasya pratyavāyasaṃbandhamupanyasya tatpratyavāyanivāraṇaphalakasyānīkṣaṇasaṃkalpasya vidhānena puruṣārthatvāvagamāt |
kratvaṅgatvavivakṣāyāṃ tu kratuvaikalyarūpo vipakṣabādha upanyasyeta |
tasmāt- anīkṣaṇasaṃkalpādīni prajāpativratāni puruṣārthāni || MJaiNyC_4,1.8-9 ||


(caturthe yajñāyudhānāmanuvādatādhikaraṇe sūtrāṇi 7-10)

dravyāṇi tv aviśeṣeṇānarthakyāt pradīyeran / Jaim_4,1.7 /

svena tvarthena sambandho dravyāṇāṃ pṛthagarthatvāt tasmād yathāśruti syuḥ / Jaim_4,1.8 /
codyante cārthakathāsu / Jaim_4,1.9 /

liṅgadarśanāc ca / Jaim_4,1.10 /

____________________________________________________

START MJaiNy 4,1.10-11


caturthādhikaraṇamāracayati-

daśa yajñāyudhānīti haviṣṭvena vidhirna vā /
ādyo 'prāpteḥ puroḍāśe samuccayavikalpate // MJaiNy_4,1.10 //
sārdhamutpattiśiṣṭena vikalpādirna yujyate /
sphyenoddhantīti yatprāptaṃ tadatrānūdya saṃstavaḥ // MJaiNy_4,1.11 //

------------------

darśapūrṇamāsayoḥ- 'sphyaśca kapālāni ca-' ityādyupakramya 'etāni vai daśayajñāyudhāni' ityāmnātam |
tāni cātra haviṣṭvena vidhīyante |
kutaḥ |
mānāntarairaprāptatvenāpūrvārthatvāt |
yadi tatra puroḍāśo havirbhavat, tadā tena sahaiteṣāṃ samuccayo vikalpo vāstu- iti prāpte, |
brūmaḥ- 'āgneyo 'ṣṭākapālaḥ' ityutpattiśiṣṭena puroḍāśena saha paścācchiṣṭānāmāyudhānāṃ vikalpaḥ samuccayo vā na saṃbhavati |
āyudhatvaṃ yajñasādhanatvam |
tacca 'sphyenoddhanti, kapāleṣu śrapayati' ityādiśāstrasiddhamevātrānūdya 'yajñāyudhāni saṃbharati' ityeṣa saṃbharaṇavidhiḥ stūyate |
tasmāt- nāsti haviṣṭvam || MJaiNyC_4,1.10-11 ||


(pañcame paśvekatvādhikaraṇe sūtrāṇi 11-16)

tatraikatvamayajñāṅgam arthasya guṇabhūtatvāt / Jaim_4,1.11 /

ekaśrutitvāc ca / Jaim_4,1.12 /

pratīyata iti cet / Jaim_4,1.13 /

nāśabdaṃ tatpramāṇatvāt pūrvavat / Jaim_4,1.14 /
śabdavat tūpalabhyate tadāgame hi taddṛśyate tasya jñānaṃ hi yathānyeṣām / Jaim_4,1.15 /

tadvac ca liṅgadarśanam / Jaim_4,1.16 /

____________________________________________________

START MJaiNy 4,1.12-13


pañcamādhikaraṇamāracayati-

paśurālabhya ityatra paśvaikye yajanāṅgatā /
nāstyasti vā'dyaḥ svapade śrutyā paśvaṅgatāgateḥ // MJaiNy_4,1.12 //
ādau svapratyayopātta āsannatarakārake /
yogaḥ kratau paśau ceti krame yāgāṅgatocitā // MJaiNy_4,1.13 //

------------------

'agnīṣomīyaṃ paśumālabheta' ityatra paśorekatvaṃ yajanāṅgaṃ na bhavati |
tasya śrutyā paśusaṃbandhāvagamāt |
'paśum' ityetasminneva pade paśutadekatvayoḥ śravaṇātpadāntaranairapekṣyeṇa parasparasaṃbandho 'vagamyate |
yāgastu 'ālabheta' ityanena padāntareṇopāttaḥ |
tatra vākyena saṃbandhāvagatiḥ |
vākyācca śrutirbalīyasī |
tata ekatvasya yāgāṅgatvābhāvāddvābhyāṃ bahubhirvā yāgo 'nuṣṭhātuṃ śakyate- iti prāpte, brūmaḥ- 'paśum' iti padaṃ yadyapyekam, tathāpi prakṛtyā paśurmirdiṣṭaḥ |
pratyayena kārakatvam, ekatvaṃ ca, ityubhayaṃ nirdiṣṭam |
tata ekatvasyā'sannatare kārake prathamaṃ saṃbandho bhavati |
kārakatvaṃ nāma kriyāhetutvam |
tathā sati kārakadvārā kriyāyāmapi saṃbandhaḥ pratyayenaivāvagataḥ |
kriyāviśeṣaśca saṃnihitapadāntaropātto yāga iti yajanāṅgatvamekatvasya sidhyati |
taccaikatvaṃ svayamamūrtatayā yāgakriyāṃ niṣpādayitumasamartha sattatra samarthe paśudravyaṃ paścādavacchinatti |
tata ekatvasya yāgāṅgatvānna dvābhyāṃ tribhirvā yāgasiddhiḥ |
evam- 'anaḍvāhau yunakti' 'vasantāya kapiñjalānālabhate' ityatra dvitvabahutvayorvivakṣitatvaṃ draṣṭavyam || MJaiNyC_4,1.12-13 ||

(ṣaṣṭhe paśuliṅgavivakṣādhikaraṇe sūtram-)

tathā ca liṅgam / Jaim_4,1.17 /

____________________________________________________

START MJaiNy 4,1.14


ṣaṣṭhādhikaraṇamāracayati-

na puṃliṅge vivakṣā vā vivakṣānupayogataḥ /
ādyo 'nuṣṭhityapekṣatvātsaṃkhyāvattadvivakṣyatām // MJaiNy_4,1.14 //

------------------

'paśumālabheta' ityatra paśupade puṃliṅgamavivakṣitam |
kutaḥ |
śabdārthavicāre 'nuṣṭhānavicāre ca tadupayogādarśanāt |
aliṅge 'pi vṛkṣapadārthe puṃliṅgo vṛkṣaśabdaḥ prayujyate |
tathā puṃvyaktāvapi strīliṅgo makṣikāśabdaḥ prayuktaḥ |
tato na liṅgasya śabdārthatvena vivakṣāsti |
anuṣṭhānamapi puṃvyaktistrīvyaktyoḥ samānam |
ekatvāvacchinnapaśutve vaiṣamyābhāvāt |
tasmāt- avivakṣitaṃ liṅgam- iti prāpte,-
brūmaḥ- yathā paśutvajātiḥ, yathā vā -tadekatvam, vṛddhavyavahāre 'nvayavyatirekābhyāmananyathāsiddhābhyāṃ śabdārthaḥ, tathā liṅgasyāpi kutaḥ śabdārthatā na syāt |
vṛkṣamakṣikāśabdayostu na vayamarthataḥ sādhutāṃ brūmaḥ, kiṃtvabhiyuktaprayogamātrabalena sādhutvam |
na cānuṣṭhāne sāmyam |
apuṃspaśau viśeṣasadbhāvāt |
'vākta āpyāyatām' ityādibhirmantraistattadavayavānāmāpyāyamanakāle 'meḍhraṃ tu ādhyāyatām' iti mantreṇa tadavayavasyā'pyāyanaśravaṇāt |
tasmāt-ekatvavatpuṃliṅgamapi vivakṣitam || MJaiNyC_4,1.14 ||


(saptame- āśrayiṇāmadṛṣṭārthatādhikaraṇe sūtrāṇi 18-20)

āśrayiṣv aviśeṣeṇa bhāvo 'rthaḥ pratīyeta / Jaim_4,1.18 /

codanāyāṃ tv anārambho vibhaktatvān na hy anyena vidhīyate / Jaim_4,1.19 /

syād vā dravyacikīrṣāyāṃ bhāvo 'rthe ca guṇabhūtatvāśrayād viguṇībhāvaḥ / Jaim_4,1.20 /

____________________________________________________

START MJaiNy 4,1.15-16


saptamādhikaraṇamāracayati-

sviṣṭakṛtsaṃskṛtau kṣīṇa utāpūrvopayogyapi /
prayojanaikyamekasminyuktaṃ karmaṇyataḥ kṣayaḥ // MJaiNy_4,1.15 //
mantreṇa devasaṃskāraḥ prakṣepāṭhdravyasaṃskṛtiḥ /
tyāgādapūrvamutpannaṃ pradhānāpūrvagaṃ ca tat // MJaiNy_4,1.16 //

------------------

yo 'yaṃ sviṣṭakṛdyāgaḥ so 'yamupayuktahaviḥsaṃskāraḥ- ityavivādam |
tatra saṃskārasya dṛṣṭaprayojanatvenāvaśyaṃbhāve sati tāvataivopakṣīṇaḥ sviṣṭakṛdyāgo nāpūrvasyopakaroti |
na hyekasminkarmaṇi prayojanadvayaṃ yuktam- iti prāpte, -
brūmaḥ- karmaṇa ekatve 'pyaṃśabhedātprayojanabhedo na virudhyate |
mantrapāṭhaḥ, dravyaprakṣepaḥ, devatoddeśena tyāgaśca, iti trayoṃ'śāḥ |
tatra tyāgena paramāpūrvopayuktamavāntarāpūrvamutpadyate |
tasmāt- sviṣṭakṛdubhayārthaḥ |
evam- antyaprayājapaśupuroḍāśāvapyudahāryai || MJaiNyC_4,1.15-16 ||


(aṣṭame prayuktivicārapratijñādhikaraṇe sūtram-)

arthe samavaiṣamyato dravyakarmaṇām / Jaim_4,1.21 /

____________________________________________________

START MJaiNy 4,1.17


aṣṭamādhikaraṇamāracayati-
śeṣatvamuparigranthe cintanīyamutetarat /
śeṣo mānānna tasyātra prayuktyākhyaphaleraṇāt // MJaiNy_4,1.17 //

------------------

vakṣyamāṇeṣvadhikaraṇeṣu śeṣatvameva cintāviṣayaḥ |
yathā - atīteṣvadhikaraṇeṣu kratuśeṣo 'yam, puruṣaśeṣo 'yam, iti cintitam, tadvat |
kutaḥ |
uparitanagranthena tatra tatra parṇādīnāṃ śeṣatvavicārasya bhāsamānatvāt- iti cet |
maivam |
śeṣatvasya yatprayuktirūpaṃ phalaṃ tadeva prādhānyena vicāryate |
śeṣatvaṃ tu tadupayogitveneti na tadvicāraḥ pradhānabhūtaḥ || MJaiNyC_4,1.17 ||


(navame- āmikṣāprayuktatādhikaraṇe (vājinanyāye) sūtrāṇi 22-24)

ekaniṣpatteḥ sarvaṃ samaṃ syāt / Jaim_4,1.22 /

saṃsargarasaniśpatterāmikṣā vā pradhānaṃ syāt / Jaim_4,1.23 /

mukhyaśabdābhisaṃstavāc ca / Jaim_4,1.24 /

____________________________________________________

START MJaiNy 4,1.18-19


navamādhikaraṇamāracayati-

āmikṣā vājinaṃ ca syāddadhyānīteḥ prayojakam /
utā'mikṣaiva sāmarthya dvayostulyaṃ tato 'gnimaḥ // MJaiNy_4,1.18 //
āmakṣī paya evātra tacchabdānmantrato rasāt /
prayojikaikā pradhānyādanuniṣpādi vājinam // MJaiNy_4,1.19 //

------------------

idamāmnāyate- 'tapte payasi dadhyānayati sā vaiśvadevyāmikṣā vājibhyo vājinam' iti |
tatra-payasi dadhiprakṣepādāmikṣādravyaṃ yathā niṣpadyate, tathā vājinadravyamapi' iti dadhyānayanasya janakatvasāmarthyamubhayadravyaviṣayaṃ tulyameva |
tasmāt- ubhayamapi prayojakam- iti prāpte,-
brūmaḥ- 'na dravyāntaramāmikṣā, kiṃ tu paya eva' iti tacchabdādibhiravagamyate |
'yasminpayasi dadhiprakṣepaḥ, sā'mikṣā' iti tacchabdena payaḥ parāmṛśyate |
āmikṣāyāgasya puronuvākyāyāmevamāmnātam- 'jupantāṃ yujyaṃ payaḥ' iti |
payorasaśca madhura āmikṣāyāmanuvartate, na tu vājine |
tataḥ- prādhānyena payaso vanībhāvāvasthāṃ janayituṃ dadhyānītam- ityāmikṣaiva prayojikā |
anuniṣpādyeva vājinam, na tu prayojakam || MJaiNyC_4,1.18-19 ||


(daśame gavānayanasya padakarmāprayuktatādhikaraṇe sūtram-)

padakarmāprayojakaṃ nayanasya parārthatvāt / Jaim_4,1.25 /

____________________________________________________

START MJaiNy 4,1.20-21


daśamādhikaraṇamāracayati-

somakrayaṇyānayane padakarma prayojakam /
na vā'dyo 'kṣāñjanasyāpi krayavatsaṃnikarṣataḥ // MJaiNy_4,1.20 //
tṛtīyayā krayārthā gaustaddvārā'nayanasya ca /
tādarthyattatprayuktaṃ tanna prayojakatā pade // MJaiNy_4,1.21 //

------------------

jyotiṣṭome somakraya āghnāyate- 'ekahāyanyā krīṇāti' iti |
sevamekahāyanī gauryadā somaṃ kretumānīyate, tadādhvaryustasyāḥ pṛṣṭhato 'nugacchati |
tadapyāmnātam- 'ṣaṭpadānyanuniṣkrāmati' iti |
tataḥ saptame pade hiraṇyaṃ nidhāya hutvā tatpadagataṃ rajo gṛhṇīyāt |
etadapi śrūyate- 'saptamaṃ padamadhvaryurañjalinā gṛhṇāti' iti |
tadetadrajaḥ saṃgṛhya havirdhānayoḥ śakaṭayorakṣe tena rajasāṃ saṃyuktamañjanaṃ prakṣipet |
etadapi śrutam-'yajñaṃ vā etatsaṃbharanti yatsomakrayaṇyai padam' iti prastutya 'yarhi havirdhāne prācī pravartayeyuḥ, tarhi tenākṣamupāñjyāt' iti |
tatra yathā krayaḥ saṃnikṛṣṭaḥ, tathaiva padakarmāpyakṣāñjanaṃ saṃnikṛṣṭam |
athocyeta-
dadhyānayanamāmikṣayā yathā saṃyuktam, na tathākṣāñjanaṃ somakrayaṇyānayanena saṃyuktam- iti |
tanna |
kraye 'pi tadasaṃyogasya tulyatvāt |
atha- asaṃyukto 'pi krayo gavānayanena niṣpadyate |
- tarhyakṣāñjanamapi tena niṣpadyate- iti samānatvāt |
krayavatpadakarmāpi somakrayaṇyānayanasya prayojakam- iti prāpte,-
brūmaḥ- 'ekahāyanyā krīṇāti' iti tṛtīyāśrutyā goḥ krayārthatā gamyate |
godvārā tadānayanamapi krayārthameveti kraya evā'nayane prayojakaḥ |
na ca padakarmārthatvaṃ gorvā tadānayanasya vā kvacicchrutam |
tasmāt- tadaprayojakam || MJaiNyC_4,1.20-21 ||


(ekādaśe kapālānāṃ tuṣopavāpāprayuktatādhikaraṇe sūtram / )

arthābhidhānakarma ca bhaviṣyatā saṃyogasya tannimittatvāt tadartho hi vidhīyate / Jaim_4,1.26 /

____________________________________________________

START MJaiNy 4,1.22-23


ekādaśādhikaraṇamāracayati-

śrapaṇaṃ tuṣavāpaśca kapālasya prayojakau /
uta ścapaṇamevā'dyo vāpārthatvāttṛtīyayā // MJaiNy_4,1.22 //
puroḍāśakapāletināmnā syācchrapaṇārthatā /
prayuktasya prayuktirno tasya vāpe prasañjanam // MJaiNy_4,1.23 //

------------------

'kapāleṣu śrapayati' iti śrapaṇaṃ puroḍāśasya śrutam |
tathā- 'puroḍāśakapālena tuṣānupavapati' iti kapāle tuṣadhāraṇaṃ śrutam |
te ca tuṣāḥ sakapālāḥ 'rakṣasāṃ bhāgo 'si' iti mantreṇa naiṛtyāṃ diśyavasthāpanīyāḥ |
tatra śrapaṇaṃ yathā kapālasaṃpādasya prayojakam, tathā tuṣavāpo 'pi prayojakaḥ |
'ekahāyamyā' iti tṛtīyayaikahāyanīnayanasya yathā krayārthatvāvagamaḥ tathā 'kapālena' iti tṛtīyayā kapālasya tuṣavāpārthatvāvagamāt-
iti cet |
maivam |
nātra kapālamātrasya tuṣopavāpasādhanatvaṃ śrutam |
kiṃ tarhi yatkapālaṃ puroḍāśaśrapaṇāyopāttamāsāditaṃ ca, tasya kapālasya sādhanatvam |
etacca 'puroḍāśakapālena' iti saviśeṣaṇanāmnā tadvidhānādavagamyate |
tathā sati pratham śrapaṇena kapālaṃ prayujyane |
na ca prayuktasya punastuṣavāpena prayuktiḥ saṃbhavati |
tasmāt- śrapaṇenaiva prayuktaṃ kapālaṃ tuṣopavāpe 'pi prasaṅgātsidhyati |
īdṛśamevāṅgatvaṃ tṛtīyāśrutyā bodhyate || MJaiNyC_4,1.22-23 ||


(dvādaśe śakṛllohitayoḥ paśāvaprayoktṛtādhikaraṇe sūtram-)

paśāv anālambhāl lohitaśakṛtor akarmatvam / Jaim_4,1.27 /

____________________________________________________

START MJaiNy 4,1.24-25


dvādaśādhikaraṇamāracayati-

hṛdādiḥ śakṛdādiśca paśvālambhaprayojakaḥ /
hṛdādireva vā'dyo 'stu prakṛtatvena sāmyataḥ // MJaiNy_4,1.24 //
haviṣo vāgaśeṣatvāddhṛdāderhavirātmanaḥ /
prayojakatvaṃ tasyaiva netarasyātathātvataḥ // MJaiNy_4,1.25 //

------------------

agnīṣomīyapaśau śrutam-"hṛdayasyāgre 'vadyati, atha jihvāyāḥ, atha vakṣasaḥ,"iti |
tathānyadapi śrutam- 'śakṛtsaṃpravidhyati' 'lohitaṃ nirasyati' iti |
tatra hṛdayādīnāṃ śakṛdādīnāṃ ca prakaraṇapāṭhasāmyātpaśusādhyatvasāmyāñca hṛdayādivacchakṛdādikamapi paśvālambhasya prayojakam- iti cet |
maivam |
paśuyāgo hi haviḥsādhyaḥ |
haviṣṭvaṃ cāttuṃ yogyatvāddhṛdayādīnāmeva, natvayogyayoḥ śakṛllohitayoḥ |
tasmāt- hṛdayādireva prayojakaḥ |
śakṛtsaṃprabedho lohitanirasanaṃ cetyetadubhayaṃ śeṣapratipattimātram || MJaiNyC_4,1.24-25 ||


(trayodaśe puroḍāśasya sviṣṭakṛdaprayuktatādhikaraṇe sutrāṇi 28-32)

ekadeśadravyaś cotpattau vidyamānasaṃyogāt / Jaim_4,1.28 /

nirdeśāt tasyānyad arthād iti cet / Jaim_4,1.29 /

na śeṣasaṃnidhānāt / Jaim_4,1.30 /

karmakāryāt / Jaim_4,1.31 /

liṅgadarśanāc ca / Jaim_4,1.32 /

____________________________________________________

START MJaiNy 4,1.26-27


trayodaśādhikaraṇamāracayati-

prayojakaḥ sviṣṭakṛtkiṃ puroḍāśottarārdhayoḥ /
yadvā prayuktopajīvī syādādyaḥ svasya siddhaye // MJaiNy_4,1.26 //
uttarārdhetiśabdasya prakṛtākāṅkṣaṇe sati /
agnyādyartha puroḍāśamupajīvyaiṣa vartatām // MJaiNy_4,1.27 //

------------------

darśapūrṇamāsayoḥ śrūyate- 'uttarārdhātsviṣṭakṛte samavadyati' iti |
so 'yaṃ sviṣṭakṛdyāgaḥ kasyacinnūtanasya taduttarārdhasya ca prayojakaḥ |
tadubhayābhāve svasiddhyabhāvāt- iti cet |
maivam |
uttaraśabdor'dhaśabdaśca sarvanāmatvādbhāgavācitvācca prakṛtaṃ kaṃcidbhāṇinamārābhkṣakaḥ |
agnyādidevatārthaḥ puroḍāśaḥ prakṛtā bhāgavāṃśca |
tasmāt- tamevopajīvya sviṣṭakṛdyāgaḥ pravartate |
na tvanyasya prayojakaḥ || MJaiNyC_4,1.26-27 ||


(caturdaśe- abhighāraṇe śeṣadhāraṇatatpātrayorananuṣṭhānādhikaraṇe sūtrāṇi 33-39)

abhighāraṇe viprakarṣād anuyājavat pātrabhedaḥ syāt / Jaim_4,1.33 /

na vāpātratvād apātratvaṃ tv ekadeśatvāt / Jaim_4,1.34 /

hetutvāc ca sahaprayogasya / Jaim_4,1.35 /

abhāvadarśanāc ca / Jaim_4,1.36 /

sati savyavacanam / Jaim_4,1.37 /

na tasyeti cet / Jaim_4,1.38 /

syāt tasya mukhyatvāt / Jaim_4,1.39 /

____________________________________________________

START MJaiNy 4,1.28-29


caturdaśādhikaraṇamāracayati-

abhighārya prayājānāṃ śeṣeṇa haviratra kim /
śeṣadhāraṇatatpātre kārye no vābhighāraṇam // MJaiNy_4,1.28 //
nānyathā tena te kārye na kārye pratipattitaḥ /
prājāpatyavapāyāśca na ko 'pyartho 'bhidhāraṇāt // MJaiNy_4,1.29 //

------------------

prakṛtau śrutam- 'prayājaśeṣeṇa havīṃṣyabhidhārayati' iti |
tadetadvikṛtāvatidiṣṭam |
vikṛtayaśca vājapeyagatāḥ paśavaḥ |
te ca dvividhāḥ- kratupaśavaḥ prājāpatyapaśavaśceti |
'āgneyaṃ paśumālabhate' ityādinā vihitāḥ kratupaśavaḥ |
itare tu 'saptadaśa prājāpatyānpaśūnālabhate' iti vihitāḥ |
ete cobhayavidhāḥ paśavaḥ prātaḥsavane sahaivopakramyante |
tataḥ sarveṣāmarthe sakṛdeva prayājā anuṣṭhīyante |
tatra kratupaśūnāṃ prātaḥsavana evā'labdhavyatvāttadīyahaviṣāṃ prayājaśeṣeṇābhidhāraṇaṃ nirvighnameva sidhyati |
prājāpatyapaśūnāṃ paryagnikaraṇaparyantameva tadānīmanuṣṭhānam |
ālambhastu mādhyaṃdine savane, tatkālaviśeṣasya 'brahmasāmnyālabhate' iti vidhānāt |
teṣāṃ ca prājāpatyādīnāṃ haviṣāmabhidhāraṇārtha prātaḥkālīnaḥ prayājaśeṣo dhārayitavyaḥ |
na cātra juhvāṃ taddhāraṇaṃ saṃbhavati |
kratupaśvanuṣṭhāne juhvāyā vyāpṛtatvāt |
ataḥ pātrāntaraṃ saṃtādya tasminnayaṃ śeṣo dhārayitavyaḥ |
anyathā prājāpatyahaviṣāṃ prayājaśeṣeṇābhidhāraṇātsiddhiḥ |
tasmāt- śeṣadhāraṇatatpātre saṃpādanīye- iti prāpte-
brūmaḥ- te ubhe na kartavye |
kutaḥ |
abhidhāraṇasya śeṣapratipattirūpatvena haviḥsaṃskārakatvābhāvatt |
na hi dṛṣṭe pratipādane satyadṛṣṭārthaḥ saṃskāro yuktaḥ |
dṛṣṭaṃ ca juhvā riktīkaraṇam |
anyathā prayājaśeṣopetāyāṃ juhvāmājyabhāgārthatayā gṛhyamāṇaṃ saṃkīryeta |
tato riktīkaraṇarūpapapratipattyarthameva prakṛtau śeṣeṇābhidhāraṇam |
astu vā tatra haviḥsaṃskāro 'pi tathāpi prājāpatyavapāyāmabhidhāraṇaṃ vyartham |
rūkṣatvanivāraṇāya hyabhidhāryate |
na ca prājāpatyavapāyā rūkṣatāsti |
brahmasāmnaivatadrūkṣatāyā nivāritatvāt |
ata eva- śrūyate- 'śamyā vā etarhi vapā yarhyanabhidhṛtā |
brahma vai brahmasāma yadbrahmasāmnyālabhate |
tenāśamyāstenābhidhṛtāḥ iti |
śamyā rūkṣaityarthaḥ |
tasmāt- śeṣadhāraṇatatprātre na kartavye || MJaiNyC_4,1.28-29 ||


(pañcadaśe samānayanasyā'jyadharmaprayojakatādhikaraṇe sūtre 40-41)

samānayanaṃ tu mukhyaṃ syāl liṅgadarśanāt / Jaim_4,1.40 /

vacane hi hetvasāmarthye / Jaim_4,1.41 /

____________________________________________________

START MJaiNy 4,1.30-32


pañcadaśādhikaraṇamāracayati-

caturthasya prayājasya homāyaupabhṛtaṃ ghṛtam /
juhvāmānayatītyaupabhṛtaṃ naiṣāṃ prayojayet // MJaiNy_4,1.30 //
prayojayedutā'nītiḥ prayājādyakhilārthatā /
śrutaupabhṛta ājye 'to jauhavena vikalpanāt // MJaiNy_4,1.31 //
na prayojakatā maivaṃ niyatārtha tu jauhavam /
atihāyeḍa ityukte caturthe sā prayojayet // MJaiNy_4,1.32 //

------------------

darśapūrṇamāsayoḥ śrūyate-'atihāyeḍo barhiḥ pratisamānayati juhvāmaupabhṛtam' iti |
asyāyamarthaḥ- 'pañcāmāṃ prayājānāṃ madhye tṛtīyaḥ prayāja iṭ śabdena bahuvacanāntenābhidhīyate |
taṃ tṛtīyaṃ prayojamatikramya barhirnāmakaṃ caturtha prayājaṃ hotumupabhṛtsaṃjñakāyāṃ struci sthitaṃ ghṛtaṃ juhvāmānetavyam' iti |
tadetadānayanamupabhṛtyājyagrahaṇasya na prayojakam |
tathā hi- juhūpabhṛddhruvāsu tisṛṣu strukṣvājyagrahaṇaprakārastadviniyogaścaivamāmnāyate- caturjuhvāṃ gṛhṇāti, aṣṭāvupabhṛti, ' 'catughruvāyāṃ,' yajjuhvāṃ gṛhṇāti, prayājebhyastat' ' yadupabhṛti prayājāmuyājebhyastat' 'sarvasmai vā etadyajñāya gṛhyate yaddhruvāyāmājyam' iti |
tatra- jauhavaṃ kevalaprayājārtham |
aupabhṛtaṃ tu prayājānuyājārthāmiti prayājeṣu jauhavamaupabhṛtaṃ ca vikalpate |
tathā sati yadā jauhavena prayājā ijyante tadānīmaupabhṛtasyā'nayanameva māsti, kuta ānayanasya prayojakatvam |
yadā tvaupabhṛtena prayājahomaḥ, tadānīmaupabhṛtasyardha pañcaprayājārtham, itaradanuyājārtham |
tayoḥ prayājasādhanamartha prathamaprayājakāla eva juhvāmānītamiti na tasya caturthaprayājaṃ prati samānayanaṃ vidhīyate |
yattvanuyājārthamitaradardhamupabhṛtyavaśiṣṭam, tanmadhye kiṃciccaturthaprayājaṃ prati samānetavyam |
tattvanuyājaireva prayuktamiti na tasyā'nayanaṃ prayojakam- iti prāpte-
brūmaḥ- 'yajjauhavaṃ tatprayājatritayārtham, yattvaupabhṛtaṃ tadavaśiṣṭaprayājadvayārthamanuyājārtha ca'- ityevaṃ vākyadvayasya vyavasthāyāṃ saṃbhavantyāmaṣṭadoṣagrasto vikalpo nā'śrayituṃ śakyaḥ |
yadā jauhavasvīkāraḥ, tadānīmaupabhṛtavākyasya prāptaṃ prāmāṇyaṃ parityajyeta, aprāptamaprāmāṇyaṃ svī kriyeta, punarapi kadācidaupabhṛtasvīkāre tyaktaṃ prāmāṇyaṃ svīkriyeta, svīkṛtamaprāmāṇyaṃ parityajyeta, ityaupabhṛtavākye catvāro doṣaḥ |
jauhavavākye 'pyevaṃ catvāraḥ, ityaṣṭau doṣāḥ |
yathoktavyavasthā ca 'atihāyeḍa' itivākyādadhyavasīyate |
tathā satyaupabhṛtasyānuyājā yathā prayojakāḥ, tathaiva caturthapañcamaprayājaniṣpādakamānayanamapi prayojakameva || MJaiNyC_4,1.30-32 ||


(ṣoḍaśe- aupabhṛtajauhavayoḥ krameṇobhayānubhayārthatādhikaraṇe sūtrāṇi 42-45)

tatrotpattir avibhaktā syāt / Jaim_4,1.42 /

tatra jauhavam anuyājapratiṣedhārtham / Jaim_4,1.43 /

aupabhṛtaṃ tatheti cet / Jaim_4,1.44 /

syāj juhūpratiṣedhān nityānuvādaḥ / Jaim_4,1.45 /

____________________________________________________

START MJaiNy 4,1.33-34

ṣoḍaśādhikaraṇamāracayati-

juhūpabhṛddhruvāsvājyaṃ sarvārtha vā vyavasthitiḥ /
sarvārthamaviśeṣātsyatprayājārtha hi jauhavam // MJaiNy_4,1.33 //
prayājānuyājahetuḥ syādaupabhṛtabhājyakam /
dhrauvamagnyārthamityeṣā vyavasthā vacanairmatā // MJaiNy_4,1.34 //

------------------

'caturjuhvāṃ gṛhṇāti' ityādiṣu grahaṇavākyeṣu 'etadartham' iti viśeṣaniyāmakasyāśravaṇātpātratrayagatamājyaṃ sarvārtham- iti cet |
maivam |
'yajjuhvāṃ gṛhṇāti prayājebhyastat' - ityādibhirvākyairvyavasthāvagamāt || MJaiNyC_4,1.33-34 ||


(saptadaśe- upabhṛti dvicaturgṛhītācaraṇādhikaraṇe sūtrāṇi 46-48)

tadaṣṭasaṃkhyaṃ śravaṇāt / Jaim_4,1.46 /

anugrahāc ca jauhavasya / Jaim_4,1.47 /

dvayos tu hetusāmarthayaṃ śravaṇaṃ ca samānayane / Jaim_4,1.48 /

____________________________________________________

START MJaiNy 4,1.35-36


saptadaśādhikaraṇamāracayati-

aṣṭāvupabhṛtītyatra kimaṣṭaikagrahe vidhiḥ /
caturdvayagrahe vā'dyaḥ syādaṣṭaśrutimukhyataḥ // MJaiNy_4,1.35 //
caturgṛhītaṃ homāṅgaṃ phalavattvānna bādhyate /
caturdvitvaṃ lakṣyate 'taḥ sahānītyarthayaṣṭatā // MJaiNy_4,1.36 //

------------------

grahaṇavākye 'caturjuhvāṃ gṛhṇāti' ityatra yathā catuḥsaṃkhyāviśiṣṭamekaṃ havirgrahaṇaṃ vihitam, tathaiva 'aṣṭāvupabhṛti' ityatrāpyaṣṭasaṃkhyāviśiṣṭamekaṃ havigrahaṇaṃ vidhātavyam' na tu caturgṛhītadvayam |
tathā satyaṣṭaśrutermukhyatvāvagamāt |
aṣṭasaṃkhyāvayavabhūtayordvayoścatuḥsaṃkhyayorvidhāne satyaṣṭaśabdasyāvayavalakṣaṇā prasajyeta- iti prāpte-
brūmaḥ- prasajyatāṃ nāma lakṣaṇa |
mukhyārthasvīkāre homavākyavirodhāpatteḥ |
'caturgṛhītaṃ juhroti' ityanārabhya śrutaṃ vākyaṃ homamātroddeśena caturgṛhītaṃ vidadhāti |
yadyapyetatsarvahomaviṣayatayā sāmānyarūpam, aupabhṛtaṃ tu prayājānuyājaviṣayatayā viśeṣarūpam, tathāpi homasya phalavattvena prādhānyāt, grahaṇasya homārthatvenopasarjanatvāt, pradhānānusāreṇa caturgṛhītameva yuktam, na tūpasarjanānusāreṇāṣṭagṛhītam |
tasmāt- upabhṛti caturgṛhītadvayaṃ vidhīyate |
tatraikaṃ caturgṛhītaṃ haviścaturthapañcamaprayājārtham |
aparaṃ tvanuyājārtham |
nanvevaṃ tarhi caturgṛhītasyaiva haviṣṭvāt 'caturupabhṛti' ityeva vidhātavyam, na tu 'aṣṭāvupabhṛti' iti vidhiryuktaḥ- iti cet |
maivam |
tathā satyanuyājārtha dvitīyaṃ caturgṛhītaṃ na sidhyet |
atha tadapi vākyāntareṇa vidhīyate, tadānīmupabhṛtaḥ prathamena caturgṛhītenāvaruddhatvāddvitīyasmai pātrāntaramanviṣyeta |
yadi 'upabhṛti' ityeva dvitīyamapi caturgṛhītaṃ vidhīyate, tadā caturgṛhītadvayasya pṛthagevānuṣṭhānādupabhṛtyekaprayatnenā'nayanaṃ na sidhyet |
ata ubhayasya samīpabhūmyānayanārtham 'aṣṭāvupabhṛti' ityucyate |
tasmātsāhityārthamaṣṭaśabdaprayoge 'pi iviṣṭvasiddhaye caturgṛhīte atra vidhīyete || MJaiNyC_4,1.35-36 ||


iti śrīmādhavīye jaiminīyanyāyamālāvistare caturthādhyāyasya prathamaḥ pādaḥ



_________________________________________________________________________



atha caturthādhyāyasya dvitīyaḥ pādaḥ /


(prathame svarośrchedanādyaprayojakatādhikaraṇe sūtrāṇi 1-6)

svarus tv anekaniṣpattiḥ svakarmaśabdatvāt / Jaim_4,2.1 /

jātyantarāc ca śaṅkate / Jaim_4,2.2 /

tadekadeśo vā svarutvasya tannimittatvāt / Jaim_4,2.3 /

śakalaśruteś ca / Jaim_4,2.4 /

pratiyūpaṃ ca darśanāt / Jaim_4,2.5 /

ādāne karotiśabdaḥ / Jaim_4,2.6 /

____________________________________________________

START MJaiNy 4,2.1-2


dvitīye pāde prathamādhikaraṇamāracayati-

svaruṃ kuruta ityatra svaruryūpātpṛthakchidām /
prayojayonna vā'dyo 'stu viśiṣṭasya vidhānataḥ // MJaiNy_4,2.1 //
ādyasya yūpakhaṇḍasya svarutvākhyaviśeṣaṇe /
vihite lāghavaṃ tasmādanuniṣpanna eva saḥ // MJaiNy_4,2.2 //

------------------

agnīṣomīyapaśau śrūyate- 'yūpasya svaruṃ karoti' iti |
tatra yūpo yathā chedanasya prayojakaḥ, tathā svarurapi cchedanaṃ prayojayati |
kutaḥ- 'karoti' ityanena viśiṣṭavidhipratīteḥ |
karotidhātorhi bhāvanā mukhyor'thaḥ |
tatra yūpaśabdopalakṣitaḥ svādiravṛkṣaḥ karaṇam |
chedanādiritikartavyatā, 'chimnena vṛkṣeṇa svarurutpādanīyaḥ' iti viśiṣṭavidhiḥ |
utpannasya svarorviniyoga evamāmnātaḥ- 'svaruṇā paśumanakti' iti |
tasmāt- svaruśchedanasya prayojakaḥ- iti prāpte-
brūmaḥ- 'chidyamānasya yūpasya yaḥ prathamaṃ pattitaḥ śakalaḥ sa svaruḥ' iti svarutvanāmamātravidhau lāghavādyūpavatsvarurnacchedanasya prayojakaḥ |
kiṃtu yūpaprayukte chedane svayamanuniṣpadyate || MJaiNyC_4,2.1-2 ||


(dvitīye śākhāyā āhāryatādhikaraṇe sūtram -)

śākhāyāṃ tatpradhānatvāt / Jaim_4,2.7 /

____________________________________________________

START MJaiNy 4,2.3

dvitīyādhikaraṇamāracayati-

prācīmāharatītyatra dikśākhā vāstu dikśrutaiḥ /
āhāryatvaṃ diśo nāsti śākhā tenopalakṣyate // MJaiNy_4,2.3 //

------------------

darśapūrṇamāsayoḥ 'yatpalāśaśākhayā vatsānavākaroti' iti palāśaśākhāṃ prakṛtya śrūyate- 'yatprācīmāharet, devalokamabhijayet' iti |
tatra prācīśabdasya digvācitvāddigāharaṇaṃ vidhīyata iti cet |
maivam |
aśakyatvāt |
ato vṛkṣasya prācī śākhātropalakṣyate |
tathā sati prakṛtānugraho bhavati || MJaiNyC_4,2.3 ||


(tṛtīye chedanasya śākhāprayuktatādhikaraṇe sūtre 8-9)

śākhāyāṃ tatpradhānatvād upaveṣeṇa vibhāgaḥ syād vaiṣamyaṃ tat / Jaim_4,2.8 /

śrutyapāyāc ca / Jaim_4,2.9 /

____________________________________________________

START MJaiNy 4,2.4-6


tṛtīyādhikaraṇamāracayati-

śākhāṃ chittvopaveṣaṃ ca mūle kurvīta śākhayā /
nudedvatsāmkapālāni sthāpayedupaveṣataḥ // MJaiNy_4,2.4 //
dvayaṃ prayojakaṃ chittervatsāpākṛtireva vā /
ādyo 'gramūlayoratra vibhajya viniyogataḥ // MJaiNy_4,2.5 //
upaveṣaṃ karotīti sākāṅkṣo 'nyārthamūlataḥ /
pūryate 'to 'nuniṣpādī sa tasmādyujyate 'ntimaḥ // MJaiNy_4,2.6 //

------------------

darśapūrṇamāsayoḥ śrūyate- 'mūlataḥ śākhāṃ parivāsyopaveṣaṃ karoti' iti |
yeyaṃ palāśaśākhāṃ chittvā vakṣādāhṛtā, tāṃ punaśchittvā mūlabhāgaḥ prādeśaparimita upaveṣaḥ kāryaḥ |
tayoragramūlayoḥ śākhābhāgayoḥ pṛthagviniyoga āmnātaḥ- 'śākhayā vatsānapākaroti |
upaveṣeṇa kapālānyupadadhāti' iti |
tadidaṃ kāryadvayaṃ vṛkṣacchedena samāhṛtayā śākhayā niṣpadyate |
tasmāt- ubhayamapi cchedanāharaṇādeḥ prayojakam- iti cet |
maivam |
'upaveṣaṃ karoti' ityukte 'kena dravyeṇa ityākāṅkṣāyāṃ 'mūlataḥ' iti vaktavyam |
punarapi 'kasya mūlam' ityākāṅkṣāyāṃ 'vatsāpākaraṇārtha chinnāyāḥ palāśaśākhāyā mūlam' ityākāṅkṣā pūraṇīyā |
tasmācchedane vatsāpākaraṇameva prayojakam |
upaveṣastvanuniṣpādī |
nanu-ādyacchedane tathāstu, dvitīyacchedanasyopaveṣaḥ prayojakaḥ |
parivāsanasaṃpannena mūlenopaveṣakartavyatāvidhānāt |
anyathā 'parivāsyopaveṣaṃ karoti' iti samānakartṛtvapūrvakālatvavācino sthappratyayasyānupapatteḥ, iti cet |
maivam |
parivāsanasyopaveṣasaṃbandho vākyena pratīyate |
śākhāsaṃbandhastu 'śākhām' iti dvitīyāśrutyā |
pūrvacchinnāyā api śākhāyāḥ punarmūlāpādānakacaśchedo 'pekṣitaḥ |
anyathā samūlāṃ śākhāṃ hastenodyamya vatsāpākaraṇaṃ duḥśakaṃ syāt |
ata eva 'mūlataḥ' ityapādāne pañcamau śrutā |
tathā sati prathamacchedanāpādānabhūto vṛkṣo 'saṃskṛtatvādyathā laukikaḥ, tathā dvitīyacchedanāpādānabhūtaṃ mūlamapi laukikakāṣṭham |
avaśyamaṅgāreṣu kapālopadhāne kasyacitkāṣṭhasyopādānamarthātprāptaṃ tadevātra 'upaveṣaṃ karoti' ityanūdyate |
śākhāṃ parivāsya parityakte mūle saṃnihite sati kapālopadhānārtha kāṣṭhāntarānveṣaṇaprayāso na kartavyaḥ- iti vākyārthaḥ |
evaṃ ca sati dohanarahitāyāṃ paurṇamāsyāṃ vatsāpākaraṇārthāyāḥ śākhāyā abhāvādupaveṣāya śākhāchedo na kartavyaḥ || MJaiNyC_4,2.4-6 ||


(caturthe śākhāpraharaṇasya pratipattikarmatādhikaraṇe sūtrāṇi 10-13)

haraṇe tu juhotir yogasāmānyād dravyāṇāṃ cārthaśeṣatvāt / Jaim_4,2.10 /

pratipattir vā śabdasya tatpradhānatvāt / Jaim_4,2.11 /

arthe 'pīti cet / Jaim_4,2.12 /

na tasyānadhikārād arthasya ca kṛtatvāt / Jaim_4,2.13 /

____________________________________________________

START MJaiNy 4,2.7-9

caturthādhikaraṇamāracayati-

prastaraṃ śākhayā sārdha praharetprahṛtistviyam /
śākhāyā arthakarmatvaṃ pratipattirutocitā // MJaiNy_4,2.7 //
vihitaḥ prastare yāgaḥ śākhāyāḥ sāhacaryataḥ /
tathātvādarthakarmatve hṛtiḥ śākhāṃ prayojayet // MJaiNy_4,2.8 //
haratiryāgavācī no pratipattistato bhavet /
paurṇamāsyāṃ tato naiva hṛtiḥ śākhāṃ prayojayet // MJaiNy_4,2.9 //

------------------

darśapūrṇamāsayoḥ śrūyate- 'saha śākhayā prastaraṃ praharati' iti |
tatra śākhāpraharaṇamarthakarma |
kutaḥ |
prahṛtiśabdena yāgasyābhidhānāt |
etacca 'sūktavākena prastaraṃ praharati' ityetadvākyamudāhṛtya vicāritam |
prastarapraharaṇasya yāgatve tatsāhacaryācchākhāpraharaṇamapi yāga evetyarthakarma syāt |
arthāya kratusāphalyaprayojanāya kriyamāṇamarthakarma |
tataḥ praharaṇena paurṇamāsyāmapi palāśaśākhā prayujyate- iti prāpte, brūmaḥ- 'sūktavākena prastaraṃ praharati' ityatra haratidhātoryāgavācitvaṃ noktam |
kiṃtu māntravarṇikadevatāmupalabhya dravyadevatābhyāṃ yāgaḥ kalpitaḥ |
śākhāpraharaṇe tu nāsti devatā |
tato yāgasya kalpayitumaśakyatayā haratidhāturatra svavācyārthaparityāgamevā'caṣṭe |
tathā sati vatsāpākaraṇa upayuktāyāḥ palāśaśākhāyā upayogāntarābhāvādyāgadeśe 'vakāśalābhāya yatra kvāpyavasyaṃ parityāge prāpte śāstreṇā'havanīya eva tyāgo niyamyate |
anena ca śāstrīyatyāgena śākhāyāḥ pratipattirbhavati |
pratipattirnāma saṃskārarūpo dṛṣṭor'thaḥ |
yathā rājñā carvitasya trāmbūlasya sauvarṇe patadgrahe prakṣepaḥ, tadvat |
tataḥ praharaṇaṃ pratipattikarma |
tene ca tadabhāve 'pi kratuvaikalyābhāvāt, paurṇamāsyāṃ svasiddhihetubhūtāṃ śākhāṃ na prayojayati || MJaiNyC_4,2.7-9 ||


(pañcame ninayanasya pratipattikarmatādhikaraṇe sūtre 14-15)

utpattyasaṃyogāt praṇītānām ājyavad vibhāgaḥ syāt / Jaim_4,2.14 /

saṃyavanārthānāṃ vā pratipattir itarāsāṃ tatpradhānatvāt / Jaim_4,2.15 /

____________________________________________________
START MJaiNy 4,2.10-11


pañcamādhikaraṇamāracayati-

praṇītābhistu saṃyauti vedyāṃ ninayatīti kim /
apāṃ dve prāpake kiṃvā haviḥsaṃyavanaṃ tathā // MJaiNy_4,2.10 //
apaḥ praṇayatītyukteḥ samatvādubhayārthatā /
śrutyā saṃyavanārthāstā ninīteḥ pratiprattitā // MJaiNy_4,2.11 //

------------------

darśapūrṇamāsayoḥ śrūyate- 'apaḥ praṇayati' iti |
camasena pātreṇa praṇītānāṃ tāsāmapāṃ |
prayojanamevaṃ śrūyate- 'praṇītābhirhavīṃṣi saṃyauti' iti, 'antarvedi praṇītā bhinayati' iti ca |
havīṃṣi puroḍāśārthāni piṣṭhāni |
tatra haviḥsaṃyavanaṃ vedyāṃ ninayanaṃ cetyatadubhayamapāṃ praṇayanasya prayojakam |
kutaḥ |
'apaḥ vrajayati' ityasya pramayanotpattivākyasyobhayatra samānatvāt |
na hyasminvākye saṃyavanasya kaścidviśeṣasaṃbandhaḥ pratīyate- iti cet |
maivam |
viniyogavākye 'praṇītābhiḥ' iti tṛtīyāśrutyā saṃyavanasādhanatvāvagamāt, saṃyavanameva prayojakam |
ninayanavākye tu 'praṇītāḥ' ityanayā dvitīyayā saṃskāryatvāvagamānninayanaṃ pratipattirūpaḥ saṃskāra iti na praṇayanasya prayojakam || MJaiNyC_4,2.10-11 ||


(ṣaṣṭhe daṇḍadānasyārthakarmatādhikaraṇe sūtrāṇi 16-18)

prāsanavan maitrāvaruṇāya daṇḍapradānaṃ kṛtārthatvāt / Jaim_4,2.16 /

arthakarma vā kartṛsaṃyogāt sragvat / Jaim_4,2.17 /

karmayukte ca darśanāt / Jaim_4,2.18 /

____________________________________________________

START MJaiNy 4,2.12-13


ṣaṣṭhādhikaraṇamāracayati-

maitrāvaruṇake daṇḍadānasya pratipattitā /
utārthakarmatā'dyo 'stu dhāraṇe kṛtakṛtyataḥ // MJaiNy_4,2.12 //
yuktopayuktasaṃskārādupayoktavyasaṃskriyā /
sthitvā praiṣānuvacane daṇḍo 'pekṣyor'thakarma tat // MJaiNy_4,2.13 //

------------------

jyotiṣṭome śrūyate- 'krīte some maitrāvaruṇāya daṇḍaṃ prayacchati' iti |
tadetaddaṇḍadānaṃ pratipattikarma |
kutaḥ |
daṇḍasya yajamānadhāraṇena kṛtakṛtyatvāt |
yajamāno hyadhvaryuṇā dīkṣāsiddhayartha dattaṃ daṇḍamāsomakrayāddhārayati |
ata evā'mnātam- 'daṇḍena dīkṣayati' iti, 'yaddīkṣitāya daṇḍaṃ prayacchati' iti ca |
tasmādupayuktasya daṇḍasya dānaṃ pratipattiḥ- iti cet |
maivam |
daṇḍe bhaviṣyadupayogasyāpi sadbhāvāt |
yadā maitrāvaruṇaḥ sthitvā praiṣānanuvadati, tadānīmavalambanāya daṇḍo 'pekṣitaḥ |
ata evā'mnātam- 'daṇḍīpraiṣānanvāha' iti |
tathā sati pratipattikarmarūpādupayuktasaṃskārādarthakarmarūpa upayokṣyamāṇasaṃskāraḥ praśastaḥ |
upayojayitumeva hi sarvatra saṃskārasya pravṛttiḥ |
upayukte tu pratipattirūpasya saṃskārasyākṣaramātraparyavasāyitvena kārye paryavasānābhāvādapraśastatvam |
tasmāt- maitrāvaruṇasaṃskārāya daṇḍadānamarthakarma |
tathā sati nirūḍhapaśāvasatyapi dīkṣite daṇḍasaṃpādanasyaitaddānaṃ prayojakam || MJaiNyC_4,2.12-13 ||


(saptame prāsanasya pratipattikarmatādhikaraṇe sūtram)

utpattau yena saṃyuktaṃ tadarthaṃ tat, śrutihetutvāt tasyārthāntaragamane śeṣatvāt pratipattiḥ syāt / Jaim_4,2.19 /

____________________________________________________

START MJaiNy 4,2.14


saptamādhikaraṇamāracayati-

cātvāle kṛṣṇaśṛṅgasya prāso yaḥ sor'thakarma vā /
pratipattiḥ sārthakatvādādyo 'ntyo 'ntyo 'stūpayogataḥ // MJaiNy_4,2.14 //

------------------

jyotiṣṭome śrūyate- 'prattāsu dakṣiṇāsu cātvāle kṛṣṇaviṣāṇāṃ prāsyati' iti |
yajamānena dasā dakṣiṇā ṛtvigbhiryadā nītāḥ, tadā yajamānaḥ svahaste dhṛtaṃ kṛṣṇamṛgasya śṛṅgaṃ cātvālanāmake garte parityajet |
so 'yaṃ parityāgor'thakarma |
kutaḥ |
saprayojanatvāt |
pratipattitayāpūrvābhāvena nirarthakaḥ syāt |
ato 'pūrvalābhāyārthakarmatvam- iti cet |
maivam |
'kṛṣṇaviṣāṇayā kāṇḍūyate' iti tṛtīyāśrutyā yajamānaśiraḥkaṇḍūtāvupayuktasya viṣāṇasya pratipaśyapekṣatvāt |
na ca pratipattāvatyantamapūrvābhāvaḥ |
'cātvāla eva prāsanam' ityevaṃvidhasya niyamasya vaidhatvena prāsanakriyāprayuktāpūrvābhāve 'pi niyamāpūrvasadbhāvāt |
tasmāt- prāsanaṃ pratipattikarma || MJaiNyC_4,2.14 ||


(aṣṭame- avabhṛyagamanasya pratipattikarmatādhikaraṇe sūtrāṇi 20-22)

saumike ca kṛtārthatvāt / Jaim_4,2.20 /

arthakarma vābhidhānasaṃyogāt / Jaim_4,2.21 /

pratipattir vā tannyāyatvād deśārthāvabhṛthaśrutiḥ / Jaim_4,2.22 /

____________________________________________________

START MJaiNy 4,2.15-16


aṣṭamādhikaraṇamāracayati-

pātrasyāvamṛthe somaliptasya nayanaṃ tu kim /
sādhanaṃ pratipattirvā yanti tenetyataḥ śruteḥ // MJaiNy_4,2.15 //
prāptā sādhanatā maivaṃ puroḍāśahabiṣṭvataḥ /
pātrasya tadasaṃbandhātprakṣepaḥ pratipattaye // MJaiNy_4,2.16 //
------------------

jyotiṣṭome śrūyate- 'caturgṛhītaṃ vā etadyajñasya yadṛjīṣam, yadgrāvāṇaḥ, yadaudumvarī, yadadhiṣavaṇaphalake, tasmādyatkiṃcitsomaliptaṃ draṣyam, tenāvabhṛdyaṃ yanti' iti |
niṣpīḍitasya somasya nīraso bhāga ṛjīṣam |
tadetadṛjīṣagrāvādikaṃ somābhiṣavādau somena lipyate |
tasya lipsasya sarvasyāvabhṛthasādhanatvamabhyupeyam |
kutaḥ |
'tenāvamṛthaṃ yanti' iti tṛtīyāśrutyāvabhṛthasādhanatvāvagamāt |
tasmātsomaliptaṃ dravyamavabhṛdye haviṣṭvena nīyate- iti cet |
maivam |
'vāruṇenakapālenāvabhṛthamavayanti' ityanenotpattivākyaśiṣṭhapuroḍāśahaviṣāvaruddhi'vabhṛthe somaliptapātrasya haviṣṭvena saṃbandhāsaṃbhavāt |
tathā satyavabhṛthaśabdena tadartha deśaṃ lakṣayitvā tasmindeśe somaliptasya pātrasya nayanamatra vidhīyate |
tacca nayanaṃ pratipattaye bhavati |
pātrasya pūrvamupayuktatvāt |
tasmāt- etatpratipattikarma || MJaiNyC_4,2.15-16 ||


(navame kartṛdeśakālavidhīnāṃ niyamārthatādhikaraṇe sūtre 23-24)

kartṛdeśakālānām acodanaṃ prayoge nityasamavāyāt / Jaim_4,2.23 /

niyamārthā vā śrutiḥ / Jaim_4,2.24 /

____________________________________________________

START MJaiNy 4,2.17-18


navamādhikaraṇamāracayati-

same yajeta deśāderanuvādo 'thavā vidhiḥ /
prayogānupapasyaiva prāptatvādanuvādatā // MJaiNy_4,2.17 //
same vā viṣame veti pākṣikatvanivṛttaye /
aprāptāṃśānupātena niyamo 'tra vidhīyate // MJaiNy_4,2.18 //

------------------

idamāmnāyate- 'same darśapūrṇamāsābhyāṃ yajeta', 'prācīnapravaṇe vaiśvadevena yajeta' 'paurṇamāsyāṃ paurṇamāsyā yajeta' 'amāvāsyāyāmamāvāsyayā yajeta' 'paśubandhasya yajñakratoḥ ṣaḍṛtvijaḥ' 'darśapūrṇamāsayoryajñakratvoścatvāra ṛtvijaḥ' 'cāturmāsyānāṃ yajñakratūnāṃ pañcartvijaḥ' 'agnihotrasya yajñakratoreka ṛtvik' 'saumyasyādhvarasya yajñakratoḥsaptadarśītvajaḥ' 'somena yajeta' iti |
kratuśabde mānasa upāsane 'pi vartate |
'sa kratuṃ kurkṣīta manomayaḥ prāṇaśarīraḥ' ityatra kratuśabdena dhyānavidhānāt |
tadvyāvṛttaye 'yajñakratoḥ' iti viśeṣyate |
tatra deśakālakartṛdravyāṇi na vidhīyante, kiṃtvanuśrūyante |
kutaḥ |
prāptatvāt |
na hi deśādibhirvinā prayogaḥ saṃbhavati |
ator'thāpattyā tatprāptiḥ- iti cet |
maivam |
arthāpattyā pākṣikī samadeśādiprāptiḥ |
viṣamadeśādīnāmapi saṃbhavāt |
tato yasminpakṣe prāptirnāsti tasminpakṣe samadeśādayo vidhīyante || MJaiNyC_4,2.17-18 ||


(daśame dravyaguṇavidhānasya niyamārthatādhikaraṇe sūtram-)

tathā dravyeṣu guṇaśrutir utpattisaṃyogāt / Jaim_4,2.25 /


____________________________________________________

START MJaiNy 4,2.19


daśamādhikaraṇamāracayati-

śvetālambho 'nuvādo vā śvaityasya vidhiragrimaḥ /
dravyadvāreṇa tatprapteḥ pūrvavattanniyamyate // MJaiNy_4,2.19 //

------------------

idamāmnāyate- 'vāyavyaṃ śvaitamālabheta bhūtikāmaḥ' iti |
tatra śvaityaguṇasya dravyanirapekṣasya kriyānvayābhāvāddravyasahitasya tadanvaye dravyanirapekṣasya kriyānvayābhāvāddravyasahitasya tadanvaye dravyavidhinaivā'varjanīyatayā tatprāpteranuvādaḥ śvaityasya- iti cet |
maivam |
pūrvanyāyena pākṣikatvanivṛttaye niyamavidhitvāṅgīkārāt || MJaiNyC_4,2.19 ||


(ekādaśe- avadhātādisaṃskāravidhānasya niyamārthatādhikaraṇe sūtram)
saṃskāre ca tatpradhānatvāt / Jaim_4,2.26 /

____________________________________________________

START MJaiNy 4,2.20


ekādaśādhikaraṇamāracayati-

avaghāte 'pi niyamo deśādāviva tena saḥ /
pradhānena prayuktaḥ syātsaṃbandhaḥ prakriyoktitaḥ // MJaiNy_4,2.20 //

------------------

yathā deśakālakartṛdravyāṇāṃ pakṣe prāptau niyamo vihitaḥ, evamavaghāto 'pi taṇḍulaniṣpattyartha lokataḥ prāpte 'pi pākṣikanakhavidalanādivyāvṛttaye niyamyate |
sati cāvadhatasya vidhau pradhānenā'gneyādiyāgenāsau prayujyate |
na cātra saṃbandhābhāvādaprayuktiriti vācyam |
pradhānayāgaprakaraṇapaṭhitatvena saṃbandhasiddhiḥ |
tasmāt- avaghātādayo vidhīyante pradhānena prayujyante ca || MJaiNyC_4,2.20 ||


(dvādaśe yāgahomasvarūpanirūpaṇādhikaraṇe sūtre 27-28)

yajati codanādravyadevatākriyaṃ samudāye kṛtārthatvāt / Jaim_4,2.27 /

tadukte śravaṇāj juhotir āsecanādhikaḥ syāt / Jaim_4,2.28 /

____________________________________________________

START MJaiNy 4,2.21-23


dvādaśādhikaraṇamāracayati-

anirūpyā nirūpyā vā yāgahomadadātayaḥ /
tyāgādādyo yajistyāgaḥ prakṣepo homa iṣyate // MJaiNy_4,2.21 //
ākāṅkṣā yāgaśabdasya tyāgenaiva nivartate /
yāgasyopari homasya vidheḥ kṣepāvasānatā // MJaiNy_4,2.22 //
svīyaṃ dravyaṃ parityajya parakīyaṃ yathā bhavet /
tathā saṃpādanaṃ dānaṃ tyāge 'pyeṣāmiyaṃ bhidā // MJaiNy_4,2.23 //

------------------

idamāmnāyate- 'somena yajeta' agnihotraṃ juhoti' 'hiraṇyamātreyāya dadāti' iti |
tatra yāga-homa-dāna-śabdānāmarthā na nirūpayituṃ śakyante |
triṣvapi dravyatyāgasya sadbhāvāt |
tato vidheyānāmarthānāṃ pradhānabhūtānāmanirṇayāt, itaratra vidhyanuvādavivekaḥ pūrvokto vyarthaḥ- iti cet |
maivam |
devatāmuddiśya dravyatyāgo yāgaḥ |
tyaktasya vahnau prakṣepo homaḥ |
svakīyadravyasya svatvanivṛttipūrvakaṃ parasvatvāpādanaṃ dānam |
iti sunirūpā ete padārthāḥ |
'darśapūrṇamāsābhyāṃ svargakāmo yajeta' itivihitasya yāgasyopari 'caturavattaṃ juhoti' iti homasya vidhānāt 'tyāgamātrātmako yāgaḥ, prakṣepādhiko homaḥ' ityavagamyate |
yatra tu yajatyādipadaṃ na śrutam, kiṃtu 'āgneyo 'ṣṭākapālaḥ' ityetāvadave śrutam, tatrāpyuddeśyāyā devatāyāstvajanīyadravyasya ca śrutatvāduddeśatvāgarūpo yāgo 'thasiddhaḥ |
tasmāt- pradhānavidheyānāṃ yāgādīnāṃ sunirūpitatvādvidhiviveko na vyarthaḥ || MJaiNyC_4,2.21-23 ||


(trayodaśe barhiṣa ātithyādisādhāraṇyādhikaraṇe sūtre 29-30)

vidheḥ karmāpavargitvād arthāntare vidhipradeśaḥ syāt / Jaim_4,2.29 /

api votpattisaṃyogād arthasaṃbandho 'viśiṣṭānāṃ prayogaikatvahetuḥ syāt / Jaim_4,2.30 /

____________________________________________________

START MJaiNy 4,2.24-25


trayodaśādhikaraṇamāracayati-

yadātithyābarhiretadupasatsvatideśanam /
sādhāraṇyavidhirvā'dyastadīyasyopasaṃhṛteḥ // MJaiNy_4,2.24 //
varhiḥ śrutyaikatābhānānnātideśasya lakṣaṇā /
ātithyayopasadbhiśva barhiretatprayujyate // MJaiNy_4,2.25 //

------------------
jyotiṣṭome śrūyate- 'yadātithyāyāṃ barhiḥ, tadupasadām, tadagnīṣomīyasya ca' iti |
krītaṃ somaṃ śakaṭe 'vasthāpyaprācīnavaṃśaṃ pratyānayane 'bhimukho yāmiṣṭiṃ nirvapati seyamātithyā |
tata ūrdhva triṣu dineṣvanuṣṭhīyamānā upasadaḥ |
aupavasathye dine 'nuṣṭheyo 'gnīṣobhīyaḥ |
tatra- ātithyeṣṭau vihitaṃ yadbarhiḥ, tadyadi tasyā iṣṭerācchidyopasatsu vidhīyeta, tadānīmātithyāyāṃ vidhānamanarthakaṃ syāt |
yadi ca tatropayuktamitaratra vidhīyeta, tadā viniyuktaviniyogarūpo virodhaḥ syāt |
tasmāt- ātithyābarhiṣo ye dharmā aśvabālatvādayaḥ, te dharmā upasatsūpasaṃhriyante- ityatideśaparaṃ vākyam- iti prāpte, -
brūmaḥ- barhiḥ śabdasya dharmātideśatve lakṣaṇā prasajyeta |
śrutyā tu barhiṣa ātithyopasadagnīṣomīyeṣyekatvaṃ pratibhāti |
ataḥ sādhāraṇyamatra vidheyam |
ātithyārtha yadbarhirupādīyate tanna kevalamātithyārtham, kiṃtūpasadarthamagnīṣomīyārtha copādeyamiti vidhivākyasyārthaḥ |
tasmāt- ātithyopasadagnīṣomīyāstrayo 'pyasya barhiṣaḥ prayojakāḥ || MJaiNyC_4,2.24-25 ||


iti śrīmādhavīye jaiminīyanyāyamālāvistare caturtādhyāyasya dvitīyaḥ pādaḥ



_________________________________________________________________________



atha caturthādhyāyasya tṛtīyaḥ pādaḥ /


(prathame dravyasaṃskārakarmaṇāṃ kratvarthatādhikaraṇe sūtrāṇi - 1-3)

dravyasaṃskārakarmasu parārthatvāt phalaśrutir arthavādaḥ syāt / Jaim_4,3.1 /

utpatteś cātatpradhānatvāt / Jaim_4,3.2 /

phalaṃ tu tatpradhānāyām / Jaim_4,3.3 /

____________________________________________________

START MJaiNy 4,3.1-2


tṛtīyapāde prathamādhikaraṇamāracayati-

juhvāḥ parṇamayītvena na pāpaśrutirañjanāt /
vairidṛgvṛñjanaṃ, varma prayājaiḥ, puruṣāya kim // MJaiNy_4,3.1 //
kratave vāgrimo mānātphalasya na hi sādhyatā /
vibhāti kratave tasmādarthavādaḥ phalaṃ bhavet // MJaiNy_4,3.2 //

------------------

idamāmnāyate- 'yasya parṇamayī juhūrbhavati na sa pāpaṃ ślokaṃ śṛṇoti' 'yadāṅkte cakṣureva bhrātṛvyasya vṛṅkte' 'yatprayājānuyājā ijyante varma vā etadyajñasya kriyate, varma yajamānasya bhrātṛvyābhibhūtyai' iti |
tatra- yajjuhūprakṛtibhūtaṃ parṇadravyam, yaścāñjanena cakṣuṣaḥ saṃskāraḥ, yacca prayājānuyājarūpaṃ varma tacci dvayaṃ puruṣārthatvena vidhīyate |
kutaḥ |
pāpaślokaśravaṇādirāhityādeḥ puruṣasaṃbandhiphalasya pratibhānāt- iti cet |
maivam |
phalaṃ hi sādhyaṃ bhavati |
na cātra sādhyatā pratibhāsate |
'na śṛṇoti vṛṅkte, varma kriyate, iti vartamānatvanirdeśāt |
ataḥ kratvarthā ete vidhavaḥ |
tatra parṇamayītvasyānārabhyādhītasyāpi vākyena kratusaṃbandhaḥ |
saṃskāravarmaṇostu prakaraṇena kratvarthānāṃ tu kratuniṣpādanavyatirekeṇa phalākāṅkṣāyā abhāvādvartamānanirdeśasva vipariṇāmaṃ kṛtvāpi phalaṃ kalpayituṃ na śakyam |
tasmāt- phalavattvabhramahetuḥ pāpaślokaśravaṇarāhityādirarthavādaḥ || MJaiNyC_4,3.1-2 ||


(dvitīye naimittikānāmanityārthatvādhikaraṇe sūtram-)


naimittike vikāratvāt kratupradhānam anyat syāt / Jaim_4,3.4 /

____________________________________________________

START MJaiNy 4,3.3-4


dvitīyādhikaraṇamāracayati-

mṛnmaye praṇayetkāmī nitye 'pyetadutetarat /
ākāṅkṣā saṃnidhiścāsti tasmānnitye 'pi mṛnmayam // MJaiNy_4,3.3 //
kāmārthatvādayogyatvaṃ sāmānyavihitena ca /
ākāṅkṣāyā nivṛttatvānnityārthamitaradbhavet // MJaiNy_4,3.4 //

------------------

'apaḥ praṇayati' iti praṇayanasya nityapyoge 'pi mṛnmayapātrameva sādhanam |
kṛtaḥ |
nitye 'pi pātratvā'phaṅkṣitatvāt |
na ca lokasidhdaṃ kiṃcitpātramupādīyate-iti vācyam |
aupte karmaṇyatyantamaśrutācchrutasya saṃnihitatvāt- iti prāpte-
brūmaḥ- kāmārtha mṛnmayamāmnātam |
tacca sati kāme yogyam |
na hi pākṣikaṃ kāmaṃ nimittīkṛtya pravṛttaṃ nityasya yogyaṃ bhavati |
pātrākāṅkṣā tu sāmānyato vihitena nivartate |
'apaḥ praṇayati'iti hi pātraviśeṣamanupanyasya vihitam |
vañcānyathānuparpannaṃ tatpātraṃ kiṃcitsāmānyena kalpayati |
tasmānnityaprayoge tatkāmyaṃ mṛnmartha nānveti, kiṃtvitaratpātraṃ yatkiṃcidupādeyam |
-'camasenāpaḥ praṇayet iti nitye pātraṃ vidhīyate-iti vidhīyate |
iti cet |
tarhi kṛtvācintāstu || MJaiNyC_4,3.3-4 ||


(tṛtīye-saṃyogapṛthaktvanyāye,dadhyādernityanaimitti-
kobhayārthatādhikaraṇe sūtrāṇi5-7)

ekasya tūbhayatve saṃyogapṛthaktvam / Jaim_4,3.5 /

śeṣa iti cet / Jaim_4,3.6 /

nārthapṛthaktvāt / Jaim_4,3.7 /

____________________________________________________

START MJaiNy 4,3.5


tṛtīyādhikaraṇamācarayati-

daghnā tvindriyakāmasya nitye 'nyaduta taddadhi /
anyatsyātpūrvavanmaivaṃ saṃyogasya pṛthaktvataḥ // MJaiNy_4,3.5 //

------------------

agnihotre śrūyate- 'dadhnendriyakāmasya juhuyāt' iti |
tatra- dadhnaḥ kānyatvānnitye 'gnihotre pūrvanyāyena taddadhi na prayoktavyam |
kiṃtvanyadeva kiṃciddravyam- iti cet |
maivam |
'dadhnā juhoti' ityasminvākyāntare kāmasaṃyogamupanyasya nityahomasaṃyogena dadhividhānāt |
tasmāt- ekasyāpi dadhno vākyadvayena nityatvaṃ kāmyatvaṃ cāviruddham |
evamagnīṣomīyapaśau- 'khādire badhnāti' 'khādiraṃ vīryakāmasya yūpaṃ |
kurvīta' ityudāharaṇīyam || MJaiNyC_4,3.5 ||


(caturthe payovratādīnāṃ kratudharmatādhikaraṇe sūtre 8-9)

dravyāṇāṃ tu kriyārthānāṃ saṃskāraḥ kratudharmaḥ syāt / Jaim_4,3.8 /

pṛthaktvādvyavatiṣṭheta / Jaim_4,3.9 /

____________________________________________________

START MJaiNy 4,3.6


caturthādhikaraṇamāracayati-

payo vrataṃ brāhmaṇasya puṃse tatkratave 'thavā /
puṃyogādabrimo maivaṃ naiṣphalyātkratuśeṣatā // MJaiNy_4,3.6 //

------------------

jyotiṣṭome dīkṣitasyānnabhojanābhāve vratamāmnāyate- 'payo vrataṃ brāhmaṇatva, yavāgū rājanyasya, āmikṣā vaiśyasya' iti |
tatra- brāhmaṇādipuruṣasaṃyogādetadvrataṃ puruṣārtham- iti cet-
maivam |
indriyavīryādivatphalasyātrānuktatvāt |
kratuśeṣatvaṃ tu prakaraṇādavagamyate |
brāhmaṇādipuruṣā dravyaviśeṣavyavasthāyai nimittatvenopanyasyante || MJaiNyC_4,3.6 ||
(pañcame viśvajinnyāyāntargate viśvajidādīnāṃ saphalatvādhikaraṇe sūtrāṇi 10-12)

codanāyāṃ phalāśruteḥ karmamātraṃ vidhīyeta na hy aśabdaṃ pratīyate / Jaim_4,3.10 /

api vāmnānasāmarthyāc codanārthena gamyeta, ārthānāṃ hy arthavattvena vacanāni pratīyante, arthato hy asamarthānām ānantarye 'py asaṃbandhas tasmāc chrutyekadeśaḥ / Jaim_4,3.11 /

vākyārthaś ca guṇārthavat / Jaim_4,3.12 /

____________________________________________________

START MJaiNy 4,3.7


pañcamādhikaraṇamāracayati-

naivāsti viśvajidyāge phalamastyuta nāśruteḥ /
bhāvyāpekṣādvidheḥ kalpyaṃ phalaṃ paṃsaḥ pravṛttaye // MJaiNy_4,3.7 //

------------------

idamāmnāyate- 'viśvajitā yajeta' iti |
tatra- phalasyāśrutatvānnāsti viśvajidyāge phalam- iti cet |
maivam |
phalasya kalpanīyatvāt |
'viśvajinnāmnā yāgena kuryāt' ityuktā bhāvanā bhāvyamapekṣate |
'kiṃ kuryāt' ityāṅkākṣāyā anivṛtteḥ |
ato vākyapūraṇāya kiṃcitphalamavaśyamadhyāhartavyam |
adhyāhṛte ca tatkāminaḥ puruṣasyātra pravṛttyā yāgāmuṣṭhānaṃ sidhyati |
anyathā niradhikāratvādanuṣṭhāne vidhirnirarthakaḥ syāt |
tasmāt- phalaṃ kalpanīyam || MJaiNyC_4,3.7 ||


(ṣaṣṭhe viśvajinnyāyāntargate viśvajidādīnāmekaphalatādhi-
karaṇe sūtre 13-14)

tatsarvārtham anādeśāt / Jaim_4,3.13 /

ekaṃ vā codanaikatvāt / Jaim_4,3.14 /

____________________________________________________

START MJaiNy 4,3.8


ṣaṣṭhādhikaraṇamāracayati-

sarva phalamutaikaṃ syātsarvamastvaviśeṣataḥ /
ekena tannirāṅkṣamato 'nekaṃ na kalpyate // MJaiNy_4,3.8 //

------------------

tasminviśvajiti paśuputravīryendriyādikaṃ sarva phalatvena kalpanīyam |
kutaḥ |
'etadevāsya phalam' ityatra viśeṣahetorabhāvāt- iti cet |
maivam |
lāghavasyaiva viśeṣahetutvāt || MJaiNyC_4,3.8 ||


(saptame viśvajannyāyāntargate viśvajidādīnāṃ svargaphalatādhikaraṇe sūtre 15-16)

sa svargaḥ syāt sarvān pratyaviśiṣṭatvāt / Jaim_4,3.15 /

pratyayāc ca / Jaim_4,3.16 /

____________________________________________________

START MJaiNy 4,3.9


saptamādhikaraṇamāracayati-

ekaṃ yatkiṃcidathavā niyataṃ na niyāmakam /
tasmādādyaḥ sarvapuṃsāmiṣṭatvātsvarga eva tat // MJaiNy_4,3.9 //

------------------
viśvajiti kalpyamānaṃ yadekaṃ phalaṃ tat 'inameva' iti niyāmakaṃ nāsti |
tasmādicchayā kenacitkasmiṃścitphale kalpyamāner'thātsarvaphalatve gauravameva syāt- iti cet |
maivam |
svargasya paśvādiphalavadduḥkhamiśritatvābhāvāt, niratiśayasukhatvācca sarvapuruṣāṇāmiṣṭatvātsvarga eva viśvajitaḥ phalam || MJaiNyC_4,3.9 ||


(aṣṭame rātrisatranyāye rātrisatrasyār''thavādikaphalakatādhikaraṇe sūtrāṇi 17-19)

kratau phalārthavādamaṅgavat kārṣṇājiniḥ / Jaim_4,3.17 /

phalamātreyo nirdeśād aśrutau hy anumānaṃ syāt / Jaim_4,3.18 /

aṅgeṣu stutiḥ parārthatvāt / Jaim_4,3.19 /

____________________________________________________

START MJaiNy 4,3.10


aṣṭamādhikaraṇamāracayati-

svargāya vā pratiṣṭhāyai rātrisatramihā'dimaḥ /
pūrvavatsyātpratiṣṭhā ca śrutā tenāśrutādvaram // MJaiNy_4,3.10 //

------------------

satrakāṇḍe pratyekaṃ śrūyate- 'pratitiṣṭhanti ha vā ete, ya etā rātrīrupayanti' iti, 'brahmavarcasvino 'nnādā bhavanti, ya etā upayanti' iti ca |
dvādaśāhādūrdhvabhāvinastrayodaśarātracaturdaśarātrādayaḥ sarve satraviśeṣāḥ |
trayodaśasaṃkhāyākārātrayo yasminsatraviśeṣe so 'yaṃ trayodaśarātrāḥ, iti samudāyaprādhānyenaikavacanāntatayā prāyeṇa nirdeśo bhavati |
kvacittu samudādhināṃ rātriśabdenā'mnāyate |
tadyathā- 'ta etā viśatiṃ rātrīrapaśyat' iti tādṛśe rātrisatre viśvajinnyāyena svargaḥ phalatvena kalpanīyaḥ- iti prāpte-
brūmaḥ- asya rātrisatravidheḥ stāvaker'thavāde pratiṣṭhā śrutā |
sā cāsminvākye 'tyantamaśrutātsvargātpratvāsannā |
tasmāt- 'pratiṣṭhākāmo rātrisatraṃ kuryāt' ityevaṃ pratiṣṭhaiva phalatvena kalpanīyā || MJaiNyC_4,3.10 ||


(navame kāmyānāṃ yathoktakāmyaphalakatvādhikaraṇe sūtrāṇi 20-24)

kāmye karmaṇi nityaḥ svargo yathā yajñāṅge kratvarthaḥ / Jaim_4,3.20 /

vīte ca kāraṇe niyamāt / Jaim_4,3.21 /

kāmo vā tatsaṃyogena codyate / Jaim_4,3.22 /

aṅge guṇatvāt / Jaim_4,3.23 /

vīte ca niyamas tadartham / Jaim_4,3.24 /


____________________________________________________

START MJaiNy 4,3.11


navamādhikaraṇamāracayati-

śrutāśrute śrutaṃ vaikaṃ saurye sarvapravṛttaye /
ādyo maivaṃ śrutenaiva phalākāṅkṣānivartanāt // MJaiNy_4,3.11 //

------------------

'saurya caruṃ rnivapedbrahmavarcasakāmaḥ' ityatra brahmavarcasaṃ phalaṃ śrutam |
svargo 'śrutaṃ phalam |
tadubhayamapyabhyupeyam |
tathā sati svargasya sarvairapekṣyamāṇatvātsarveṣāṃ tatra pravṛttirlabhyeta- iti cet |
maivam |
śrutena brahmavarcasaphalenaiva nirākāṅkṣe vidhivākye viśvajinnyāyena svargaphalakalpānāyā asaṃbhavāt |
tasmāt - śrutameva phalam || MJaiNyC_4,3.11 ||


(daśame-darśapūrṇamāsanyāyāntargate darśapūrṇa - māsādīnāṃ sarvakāmārthatādhikaraṇe sūtre 25-26)

sarvakāmyam aṅgakāmaiḥ prakaraṇāt / Jaim_4,3.25 /

phalopadeśo vā pradhānaśabdasaṃyogāt / Jaim_4,3.26 /

____________________________________________________

START MJaiNy 4,3.12-13


daśamādhikaraṇamāracayati-

darśādiḥ sarvakāmebhyo 'nuvādo vā phale vidhiḥ /
aṅgopāṅgoditaḥ kāmo vidhyabhāvādanūdyate // MJaiNy_4,3.12 //
utpatticodanāsiddhi āśritya vidhibhāvane /
phalasaṃyogabodhena bhavedeṣa phale vidhiḥ // MJaiNy_4,3.13 //

------------------

idamāmnīyate- 'ekasmai vā anyā iṣṭayaḥ kāmāyā'hriyante, sarvebhyo darśapūrṇamāsau' iti |
'ekasmai vā anye yajñakratavaḥ kāmāyā'hriyante, sarvebhyo jyotiṣṭomaḥ' iti |
tatra- 'sarvebhyaḥ' ityanena vākyena darśapūrṇamāsayorna phale vidhiḥ |
vidhāyakasya liṅṅāderbhāvanāvācina ākhyātasya cābhāvāt |
anuvādastu bhaviṣyati |
sarvakāmānāṃ prāptatvāt |
na ca- 'darśapūrṇamāsābhyāṃ svargakāmo yajeta' iti vidhānātsvarga eva prāpto na tu kāmāntaram- iti vācyam |
aṅgopāṅgakāmānāmapi prāptatvāt |
sāmidhenyo darśapūrṇamāsayoraṅgam |
tatra kāmāḥ śrṛyante- 'ekaviṃśatimanubrūyātpratiṣṭhākāmasya, caturviṃśatimanubrūyādbrahmavarcasakāmasya' iti |
tathā sāṃnāyyayāgasya dohanamaṅgam |
tatsādhanaṃ vatsāpākaraṇamupāṅgam |
tatra palāśaśākhāharaṇe kāma āmnātaḥ- 'yaḥ kāmayeta- paśumānsyāt- iti, bahuparṇā tasmai bahuśākhāmāharet |
paśumantamevainaṃ karoti' iti |
ta ete sarve kāmā anūdyante- iti prāpte, brūmaḥ- mā bhūtāmasminvākye vidhibhāvane |
tathāpyutpattivākyasiddhite āśritya tādarthyavācinyā caturthyā phalasaṃyogo bodhyate |
tasmāt- eṣa phale vidhiḥ || MJaiNyC_4,3.12-13 ||


(ekādaśe darśapūrṇamāsanyāyāntargate darśapūrṇamāsādīnāṃ pratiphalaṃ pṛthaganuṣṭhānādhikaraṇe, yogasiddhinyāye ca sūtre 27-28)

tatra sarve 'viśeṣāt / Jaim_4,3.27 /

yogasiddhir vārthasyotpatyasaṃyogitvāt / Jaim_4,3.28 /
____________________________________________________

START MJaiNy 4,3.14-15


ekādaśādhikaraṇamāracayati-

jyotiṣṭomaśca sarvārthaḥ sarve sakṛdanuṣṭhiteḥ /
dadyātpṛthakprayogādvā sakṛttasyāviśeṣataḥ // MJaiNy_4,3.14 //
ekaikasyānapekṣasya phalasyaiva hi sādhanam /
coditaṃ tena kāmāste paryāyeṇa bhavantyamī // MJaiNy_4,3.15 //

------------------

yathā darśapūrṇamāsau sarvakāmārthau, tathā jyotiṣṭomaśca sarvakāmārtha iti pūrvādhikaraṇenaiva siddham |
tatrobhayatra kāmā naimittikāḥ |
jyotiṣṭomādisvarūpaṃ nicittam |
tacca sarveṣu kāmeṣvaviśiṣṭam |
na hi nimittasādhāraṇye sati naimittikānāṃ paryāyo bhavati |
vahnisāmīpye sati dāhaprakāśayoḥ paryāyādarśanāt |
tasmājyotiṣṭome sakṛdanuṣṭhite satyekaṃ phalaṃ yathā niṣpadyate, tathā phalāntarāṇāmapi vārayitumaśakyatvādyugapatsarvaphalasiddhiḥ- iti prāpte-
brūmaḥ- nahi jyotiṣṭoyaṃ nimittīkṛtya kāmā vidhīyante |
kāmānāmananuṣṭheyatvāt |
kiṃ tarhi- puruṣasya svata eva prāptānkāmānuddiśya tatsādhanatvenaiva jyotiṣṭomo vidhīyate |
yadyapi 'sarvebhyaḥ kāmebhyaḥ' iti svargapaśvādiphalānāmekenaiva śabdenoddiśyamānatvātsāhityaṃ pratibhāti, tathāpi na tadasyi |
uddeśyagatatvena sāhityasyāvivakṣitatvāt |
na ca śabdataḥ sāhityaniyamābhāve 'pyekakarmaphalatvādarthataḥ sāhityam- iti vācyam |
svargapaśvādīnāṃ parasparanirapekṣāṇāmeva phalatvāt |
tasmādekaikasya phalasya sādhanatvena karma codyate |
ata eva 'sarvebhyaḥ' iti nirdeśopapattiḥ |
anyathā hi sāhityaniyamānmilitamidamekameva phalaṃ saṃpannamiti sarvaśabdo nopapadyate |
tasmādyadā yatphalaṃ kāmyam, tadā tatsiddhye jyotiṣṭomaḥ prayoktavyaḥ |
ekamapi sadvṛṣṭyādiphalaṃ yadā yadā kāmyate, tadā tadā kārīrīṣṭiḥ punaḥ punaḥ prayujyati |
kimu vaktavyam- phalabhede prayogabhedaḥ- iti |
tasmātpratiphalaṃ pṛthakprayogaḥ || MJaiNyC_4,3.14-15 ||


dvādaśe-dgakāmyānāmaihikāmuṣmikaphalavattvā-dghasūtre 27-28)
adhikaraṇe varṇakāntareṇa te eva tatra sarve 'viśeṣāt // MJaiNyC_4,3.27 //

yogasiddhirvār'thasyotpattyasaṃyogitvāt // MJaiNyC_4,3.28 //

____________________________________________________

START MJaiNy 4,3.16-17


dvādaśādhikaraṇamāracayati-

citrayā paśavo 'muṣminneva syurniyatā na vā /
ādyaḥ svargeṇa tutyatvāddehasyotpādakatvataḥ // MJaiNy_4,3.16 //
citrotpattau tu niyamo na śrato nāpi kalpanam /
puṃspravṛttyādināpete pratibandhe bhavetphalam // MJaiNy_4,3.17 //

------------------

kāmyakarmāṇyevaṃ śrūyante - 'citrayā yajeta paśukāmaḥ' aindramekādaśakapālaṃ nivapetprajākāmaḥ' iti |
tatra-yathā svargaphalasyā'muṣmikatvaṃ niyatam, evaṃ paśvādiphalasyāpi |
yadi svargaheturjyotiṣṭomo dehāntarasyotpādakaḥ, tarhi citrādirapi tathāstu iti cet |
maivam |
vaiṣamyāt |
asmindehe svargasya bhoktupraśakyatvādaśrutāpyanyadehospattirarthāpattyā kalpyate |
'citrayā tvanyadeho 'vaśyamutpādyate' iti niyamo na śrutaḥ, nāpi kiṃcittasya kalpakamasti |
anenāpi dehena paśvādiphalasya bhoktuṃ śakyatvāt |
asmindehe pratigrahādidṛṣṭopāyamantareṇa paśvādyalābhādvaidhacitrādiphalamāmuṣmikameva- iti cet |
na |
pratigrahādeḥ pratibandhanivṛttāvupayuktatvāt |
tasmāt- asati pratibandhe phalamaihikam, sati tvāmuṣmikam || MJaiNyC_4,3.16-17 //


(trayodaśe sautrāmaṇyādīnāṃ cayanādyaṅgatādhikaraṇe sūtrāṇi 29-31)

samavāye codanāsaṃyogasyārthavatvāt / Jaim_4,3.29 /

kālaśrutau kāla iti cet / Jaim_4,3.30 /

nāsamavāyātprayojanena syāt / Jaim_4,3.31 /
____________________________________________________

START MJaiNy 4,3.18-19


trayodaśādhikaraṇamāracayati-

iṣṭravā tu vājapeyena bṛhaspatisavaṃ yajet /
kālaṃ vā bodhayedvākyamutāṅmatvasya bodhakam // MJaiNy_4,3.18 //
ktvāśrutyā bhāti kālo 'tra maivamaṅgatvabodhanam /
śrutermukhyaṃ prakriyā ca tathā satyanugṛhyate // MJaiNy_4,3.19 //

------------------

idamāmnāyate- 'vājapeyeneṣṭvā bṛhaspatisavena yajeta' iti |
'āgniṃ citvāsautrāmaṇyā yajeta' iti |
tatra- 'iṣṭvā' iti ktvāpratyayo vājapeyasya pūrvakālīnatāṃ brūte |
tasmādvākyamidaṃ bṛhaspatisavasya vājapeyottarakālīnatāṃ bodhayati- iti prāpte, -
brūmaḥ- bṛhaspatisavastha vājapeyāṅgatvabodhanameva ktvāśrutermukhyor'thaḥ, |
'samānakartṛkayoḥ pūrvakāle' (3 | 4 | 21) iti (pāṇini) sūtreṇa kriyādvayasyaikakartṛkatāyāṃ tadvidhānāt |
yadyapi sūtre 'pūrvakāle' ityuktam, tathāpi tanna niyatam |
'mukhaṃ vyādāya śrvapiti' ityatra kālaikye 'pi prayogāt |
vājapeyaprakaraṇamapyaṅgatve 'nugṛhyate |
anyathā tvaprakṛte bṛhaspatitame kālavidhānātprakaraṇaṃ bādhyeta |
aṅgatve karmāntaratvena prasiddhabṛhaspatisabandhābhāvāttacchabdo 'nupapannaḥ- iti cet |
na |
māsāgnihotranyāyena taddharmātideśārthatvāt |
tasmāt- vākyamidamaṅgatvabodhakam |
'agniṃcitvā' - ityatrāpyevaṃ yojanīyam || MJaiNyC_4,3.18-19 ||


(caturdaśe baimṛdhādeḥ paurṇamāsyādyaṅgatādhikaraṇe sūtrāṇi 32-35)

ubhayārthām iti cet / Jaim_4,3.32 /

na śabdaikatvāt / Jaim_4,3.33 /
prakaraṇād iti cet / Jaim_4,3.34 /

notpattisaṃyogāt / Jaim_4,3.35 /

____________________________________________________

START MJaiNy 4,3.20-21


caturdaśādhikaraṇamāracayati-

saṃsthāpya paurṇamāsīṃ tāmanu vaimṛdha īritaḥ /
dvayoraṅgamutaikasya dvayoḥ syātprakriyāvaśāt // MJaiNy_4,3.20 //
utpattivākyataḥ pūrṇamāsaṃ saṃyogabhāsanāt /
tasyaivāṅgaṃ na darśasya prakriyā vākyabādhitā // MJaiNy_4,3.21 //

------------------

darśapūrṇamāsaprakaraṇe śrūyate- 'saṃsthāpya paurṇamāsīṃ vaimṛdhamanunirvapati' iti |
tatra-iyaṃ baimṛdhoṣṭiḥ prakaraṇabalātprayājādivaddarśapūrṇamāsayorubhayorapyaṅgam- iti cet |
na |
vākyasya prabalatvāt |
na ca- 'saṃsthāpya' iti paurṇamāsyāḥ samāptyabhidhānāttadaṅgatvamayuktam- iti vācyam |
darśasādhāraṇāṅgasamāptyabhiprāyeṇa tadupapatteḥ |
tasmāt- utpattivākyāt, ekakartṛkatvavāciktvāpratyayācca pūrṇamāsasyaivāṅgam || MJaiNyC_4,3.20-21 ||


(pañcadaśe - anuyājādīnāmāgnimārutordhvakālatādhikaraṇe sūtram)

anutpattau tu kālaḥ syāt prayojanena saṃbandhāt / Jaim_4,3.36 /

____________________________________________________

START MJaiNy 4,3.22-23


pañcadaśādhikaraṇamāracayati-

kimāgnimārutādūrdhvamanuyājaiśrvarediti /
aṅgaṃ kālo 'thavāṅgaṃ syādatipārārthyamanyathā // MJaiNy_4,3.22 //
purāgnimārutasyāsya jñātā somārthatā tathā /
anuyājāśrva paśvarthāḥ saṃyogaḥ kālasiddhaye // MJaiNy_4,3.23 //

------------------


jyotiṣṭome śrūyate -'āgnimārutādūrdhvamanuyājaiścarati' iti |
āgnimārutaṃ nāma kiṃcicchastram |
anuyājāḥ 'devaṃ barhiḥ'- ityādibhiḥ pāśukahautrakāṇḍapaṭhitairekādaśabhirmantraiḥ sādhyā homāḥ |
tatra-'āgnimārutaśastrasyānuyājā aṅgam' ityevamaṅgāṅgibhāvabodhanāyāyaṃ saṃyogaḥ |
yadi-anuyājānāmayaṃ kālopadeśaḥ syāt,tadānīmāgnimārutopanyāsasya svārtho na kaścit- ityatyantapārārthya syāt |
tasmāt- bṛhaspatisavavat, vaimṛdhavacca, anuyājā aṅgam- iti prāpte-
brūmaḥ- itarastotraśastravadāgnimārutaśastrasya somāṅgatvaṃ pūrvamevāvagatam |
agnīṣomīyavikṛtau savanīyapaśāvatideśataḥ prāptānāmekādaśānāmanuyājānāmapi pradhāṇavatpaśvaṅgatvamavagatam |
tataḥ parasparamaṅgāṅgibhāvāsaṃbhavātkālopadeśārtho 'yaṃ saṃyogaḥ || MJaiNyC_4,3.22-23 ||


(ṣoḍaśe - somādīnāṃ darśapūrṇamāsottarakālatādyadhikaraṇe sūtram)

utpattikālaviśaye kālaḥ syād vākyasya tatpradhānatvāt / Jaim_4,3.37 /

____________________________________________________

START MJaiNy 4,3.24-25


ṣoḍaśādhikaraṇamāracayati-

kiṃ darśapūrṇamāsābhyāmiṣṭavā somena yāgakaḥ /
aṅgāṅgibhāvaḥ kālo vā hyapārārthyāya cāṅgatā // MJaiNy_4,3.24 //
darśādilakṣite kāle somayāgo vidhīyate /
svatantraphalavatvena na yuktāṅgāṅgitā tayoḥ // MJaiNy_4,3.25 //

------------------

idamāmnāyate- 'darśapūrṇamāsābhyāmiṣṭvā somana yajeta' iti |
tatra- ubhayorāgnimārutānuyājavadanyādhīnatvābhāvāddarśapūrṇamāsokteḥ pārārdhyaparihārāya somasya darśapūrṇamāsāṅgatvabodhako 'yaṃ saṃyogaḥ - iti cet |
maivam |
svatantraphalavataḥ somasyāṅgatvāsaṃbhavāt |
phalavatsaṃnidhāvaphalaṃ tadaṅgaṃ bhavati, iti nyāyāt |
na ca- atra bṛhaspatisabanyāyena somadharmakarmaphalaṃ karmāntaraṃ vidhīyate- iti śakyaṃ vaktum |
somaśabdasya bṛhaspatisavaśabdavaśvāmatvābhāvena dharmātideśakatvābhāvāt |
ktvāpratyayastvasatyapyaṅgāṅgibhāve kartraikyamātreṇopapadyate |
tasmāddarśapūrṇamāsaśabdasya pārārthyamabhyupetyāpi tadiṣṭyupalakṣita uttarakāle somavidhirayam |
etadevābhipretya rathatvarūpamasyā'mnāyate- 'eṣa vai devaratho yaddarśapūrṇamāsau |
yo darśapūrṇamāsābhyāmiṣṭvā somena yajate rathaspaṣṭa evāvasāne vare devānāmavasyami' iti |
avasani niścite |
vare mārge |
'yathā rathena kṣuṇṇe mārge gantuḥ kaṇṭakapāṣaṇādibādhārāhityena sukhaṃ bhavati, tathā prathamaṃ darśapūrṇamāsāviṣṭavata uttarakāle tadiṣṭivikṛtiṣu somāṅgabhūtadīkṣaṇīyaprāyaṇīyādiṣu dharmānuṣṭhānaṃ sukaraṃ bhavati' ityarthaḥ |
tasmātkālārthaḥ saṃyogaḥ || MJaiNyC_4,3.24-25 ||


(saptadaśe jāteṣṭinyāyāntargate vaiśvānareṣṭeḥ putragataphalakatvādhikaraṇe sūtre 38-39)


phalasaṃyogas tv acodite na syād aśeṣabhūtatvāt / Jaim_4,3.38 /

aṅgānāṃ tūpaghātasaṃyogo nimittārthaḥ / Jaim_4,3.39 /

____________________________________________________

START MJaiNy 4,3.26-27


saptadaśādhikaraṇamāracayati-

paiśvānareṣṭyā pūtatvaṃ pituḥ putrasya vāgrimaḥ /
kartureva phalaṃ yuktaṃ kartṛtvaṃ pitureva hi // MJaiNy_4,3.26 //
jāte yasminniṣṭimetāṃ nirvapettasya pūtata /
taccepsitaṃ pitustena pitā tatra pravartate // MJaiNy_4,3.27 //

------------------

kāmyoṣṭikāṇḍe 'vaiśvānaraṃ dvādaśakapālaṃ nivaṣetputre jāte' iti prakṛtya śrūyate- 'yasminjāta etāmiṣṭiṃ nirvapati pūta eva tejakhyannāda indriyāvī paśunānbhavati' iti |
tatra- pituḥ prabuddhasya kartṛtvam, na tu mugdhasya putrasya |
tato 'nuṣṭhānaphalayorvaiyadhikaraṇyaparihārāya pitureva pūtatvādi phalam- iti cet |
maivam |
'yasmiñjāte nirvapati sa pūtaḥ' iti vākyena phalasya putrasaṃbandhāvagamāt |
na ca- atra niṣphalasya piturapravṛttiḥ- iti vācyam |
putraniṣṭhapūtatvāderīpsitatvena svaphalabuddhyāpravṛttisaṃbhavāt |
tasmāt- putrasya pūtatvādikam || MJaiNyC_4,3.26-27 ||


(aṣṭādaśe jāteṣṭinyāyāntargate vaiśvānareṣṭerjātakarmottarakālatā-
dhikaraṇe varṇakāntareṇoktameva sūtram-)

aṅgānāṃ tūpaghātasaṃyogo nimittārthāḥ // MJaiNyC_4,3.31 //

____________________________________________________

START MJaiNy 4,3.28-29


aṣṭādaśādhikaraṇamāracayati-

janmānantarameveṣṭirjātakarmaṇi vā kṛte /
nimittānantaraṃ kārya naimittikamato 'grimaḥ // MJaiNy_4,3.28 //
jātakarmaṇi nirvṛtte stanaprāśanadarśanāt /
prāgeveṣṭau kumārasya vipatterūrdhvamastu sā // MJaiNy_4,3.29 //

------------------

putrajanmano vaiśvānareṣṭinimittitvāt, naimittikasya kālavilambāyogāt, janmānantaramevoṣṭiḥ- iti cet |
maivam |
stanaprāśanaṃ tāvajjātakarmānantaraṃ vihitam |
yadi jātakarmaṇaḥ prāgeva vaiśvānareṣṭirnirupyeta, tadā stanaprāśanasyātyantavilambātputro vipadyeta |
tathā sati pūtatvādikamiṣṭiphalaṃ kasya syāt |
tasmāt- na janmānantaram, kiṃtu jātakarmaṇa ūrdhva streṣṭhiḥ || MJaiNyC_4,3.28-29 ||


(ekonaviṃśe-jāteṣṭinyāyāntargate vaiśvānareṣṭerāśaucāpagamo-
ttarakālātādhikaraṇe varṇakāntareṇoktameva sūtram- )
aṅgānāṃ tūpaghātasaṃyogo nimittārthaḥ // MJaiNyC_4,3.39 //

____________________________________________________

START MJaiNy 4,3.30


ekonaviṃśādhikaraṇamāracayati-

jātakarmānantaraṃ syādāśauce 'pagate 'thavā /
nimittasanidherādyaḥ kartṛśuddhyarthamuttaraḥ // MJaiNy_4,3.30 //

------------------

yadyapi jātakarmānantarameva tadanuṣṭhāne nimittabhūtaṃ janma saṃnihitaṃ bhavati, tathāpyaśudhinā pitrānuṣṭhoyamānamaṅgavikalaṃ bhavet |
jātakarmaṇi tu vipattiparihārāya tātkālikī śuddhiḥśāstreṇaiva darśitā |
tato mukhyasaṃnidheravaśyaṃ vādhikatvācchuddhilakṣaṇāṅgavaikalyaṃ vārayitumāśaucādūrdhvamiṣṭiṃ kuryāt || MJaiNyC_4,3.30 ||


(viṃśe sautrāmaṇyādyaṅnānāṃ svakālakartavyatādhikaraṇe sūtre 40-41)

pradhānenābhisaṃyogād aṅgānāṃ mukhyakālatvam / Jaim_4,3.40 /

apravṛtte tu codanā tatsāmānyāt svakāle syāt / Jaim_4,3.41 /

____________________________________________________

START MJaiNy 4,3.31-32


viṃśādhikaraṇamāracayati-

agniṃ citvā yajetsautrāmaṇyetyaṅgeṣṭirīdṛśī /
aṅgikāle svakāle vā syādādyo 'nyāṅgavanmataḥ // MJaiNy_4,3.31 //
nirvṛtte cayanādau tu karmāntaravidhānataḥ /
svakāle codakaprāpte tadanuṣṭhānamāsthitam // MJaiNy_4,3.32 //

------------------
'agniṃ citvā sautrāmaṇyā yajeta' 'vājapeyeneṣṭvā bṛhaspatisavena yajeta' ityatra sautrāmaṇībṛhaspatisavayāreṅgatvaṃ pūrvamuktam |
taccāṅgamaṅgikāle 'ṅginā saha prayoktavyam |
itareṣāmaṅgānāṃ tathā prayujyamānatvāt- iti cet |
maivam |
ktvāpratyayena pūrvakālavācinā sāṅge cayanādau nirvṛtte sati paścātkarmāntaratvena sautrāmaṇyādervihitatvāt |
yadi-aṅginā sahaikaprayogaḥ syāt, tadā ktvāpratyayaprāpitaḥ pūrvottarakālavibhāgo bādhyeta |
na hi- aṅginā saha prayoktavyānāmukhāsaṃbharaṇādīnāṃ cayane nirvṛtte paścādvidhānaṃ śrutam - tataḥ pṛthagprayoge 'vaśyabhāvini sati svasvacodakaprapite tadanuṣṭhānaṃ yuktam |
sautrāmaṇyā iṣṭiprakṛtikatvātparvakālaścedakaprāptaḥ |
cayanena sahaikaprayoge tu parvaṇyukhāsaṃbharaṇādividhānādanyasmindana sautrāmaṇī vrasajyeta |
tathā bṛhaspatisavasya jyotiṣṭomavikṛtitvāt, vasantakālaścodakaprāptaḥ |
vājapeyena saha prayogaikye śaradi vājapeyasya vihitatvādbṛhaspatisavo 'pi śaradi prasajyeta |
tasmāt- atidiṣṭe parvaṇi vasante ca tadanuṣṭhānam |
nanu sarvatrāṅgāpūrvaiḥ pradhānāpūrva janayitavyam, iha tu pūrvakālīnena sāṅgapradhānānuṣṭhānena phalāpūrvasya niṣpannatvāduttarakālīnapraṅgaṃ nirarthakam- iti cet |
na |
tasyaivāpūrvasyānenāṅgena prābalyadaśāyāḥ kalpanīyatvāt |
tasmāt- nāṅginaḥ kāle 'nuṣṭhānam, kiṃtu svakāle- iti sthitam || MJaiNyC_4,3.31-32 ||


iti śrīmādhavīye jaiminīyanyāyamālāvistare caturthādhyāyasya tṛtīyaḥ pādaḥ


_________________________________________________________________________



atha caturthādhyāyasya caturtha pādaḥ /


(prathame rājasūyejyānāṃ devanādyaṅgakatvādhikaraṇe sūtre 1-2)

prakaraṇaśabdasāmānyāc codanānām anaṅgatvam / Jaim_4,4.1 /

api vāṅgamanijyāḥ syus tato viśiṣṭatvāt / Jaim_4,4.2 /

____________________________________________________

START MJaiNy 4,4.1-2

caturthapāde prathamādhikaraṇamāracayati-

rājasūye 'numatyādi devanādi ca te ubhe /
mukhye utaikamukhyatvaṃ syādādyaḥ prakriyaikyataḥ // MJaiNy_4,4.1 //
yāgānāṃ rājasūyatvādaṅgitvaṃ phalavattvataḥ /
devanādyaphalaṃ yattadaṅgaṃ phalavato yajeḥ // MJaiNy_4,4.2 //

------------------

rājasūyaprakaraṇe yāgarūpā anumatyādayo bahavaḥ śrutāḥ- 'anumatyai puroḍāśamaṣṭākapālaṃ nirvapati' 'naiṛtamekakapālam' 'ādityaṃ caru nirvapati' 'āgnāvaiṣṇavamekādaśakapālam' ityādayaḥ |
yathaitā iṣṭayaḥ, tathā paśavo 'pi śrutāḥ- 'ādityāṃ malhāṃ garbhiṇīmālabhate, ' 'mārutīṃ pṛśrim' 'praṣṭhauhīmaśvibhyām' ityādi |
malhā maṇilā galastanayuktetyarthaḥ |
tasyā aditirdevatā |
pṛśriralpatanuḥ |
tasyā maruto devatā |
yāvatā vayasā varṣatrayarūpeṇa pṛṣṭhe bhāraṃ voḍhuṃ śaktirbhavati, tāvadvayaskā praṣṭhauhī |
tasyā āśvinau devatā |
evamabhiṣecanīyadaśapeyādayaḥ somayāgāḥ śrutāḥ |
tathā 'valmīkavapāyāṃ homaḥ' ityādayo darvihomāḥ |
yathaita iṣṭipaśusomadarvihomāścaturvidhā yāgarūpāḥ, evamayāgarūpā api dyūtādayaḥ śrutāḥ- 'praṣṭhauhīṃ dīvyati' 'akṣairdīvyati' 'rājanyaṃ jināti' 'śaunaḥ śepamā khyāpayati' ityādayaḥ |
tatra yāgā yathā mukhyāḥ, tathā devanādīnāmapi mukhyatvaṃ yuktam |
prakaraṇapāṭhasyobhayatra samānatvāt- iti prāpte, brūmaḥ- 'rājā svārājyakāmo rājasūyena yajeta' ityatrā'khyātavācyāyāṃ bhāvanāyāṃ dhātuvācyo yāgaḥ karaṇam |
rājasūyaśabdaścāprasiddhārthatvādyāgasāmānādhikaraṇyena tannāmadheyaṃ bhavati |
tathā sati 'rājasūyena yāgena svārājyaṃ bhāvayet' iti vākyārthaparyavasānādanumatyādīnāṃ yāgānāmeva phalavattvādaṅgitvam, tatsaṃnidhau śrūyamāṇamaphalaṃ devanādikaṃ yāgāṅgam || MJaiNyC_4,4.1-2 ||


(dvitīye devanasya kṛtsnarājasūyāṅgatādhikaraṇe sūtre 3-4)

madhyasthaṃ yasya tanmadhye / Jaim_4,4.3 /

sarvāsāṃ vā samatvāc codanātaḥ syān na hi tasya prakaraṇaṃ deśārtham ucyate madhye / Jaim_4,4.4 /

____________________________________________________

START MJaiNy 4,4.3


dvitīyādhikaraṇamāracayati-
ekasyaivābhiṣecyasya tadaṅgaṃ nikhilasya vā /
rājasūyasyāpakarṣādādyaḥ prakriyayottaraḥ // MJaiNy_4,4.3 //

------------------

yadetat-devanādikamaṅgam- ityuktam, tadetabhiṣecanīyasya somayāgasyaikasyaivāṅgam |
kutaḥ |
apakarṣāt |
yadyapi- abhiṣecanīyavidherūrdhve tatsaṃnidhau devanādayaḥ samāmnātāḥ, tathāpi- abhiṣecanīyamadhve te 'pakṛṣyante |
'māhendrasya stotraṃ pratyabhiṣicyate' iti vākyena rājño yajamānasyābhiṣeko mādhyaṃdinasavane stotrakāle 'pakṛṣyate |
tasminnapakṛṣṭe sati tataḥ pūrvamāmnātānāṃ devanādīnāmarthasiddho 'pakarṣaḥ |
tato māhendrastotrādivadabhiṣecanīyaprayogāntaḥ pātitvāddevanādikamabhiṣecanīya svaivāṅgam- iti prāpte,-
brūmaḥ- kiṃ tadaṅgatve saṃnidhiḥ pramāṇam, kiṃvā prayogaparikalpitamavāntara prakaraṇam |
ubhayathāpi pratyakṣasya mahāprakaraṇasya prabalatvāddevanādikaṃ rājasūyasyāṅgam |
rājasūyaśabdaścānumatyādīnsarvānyāgānabhidhatte |
tasmātsarveṣāmetadaṅgam |
anuṣṭhānaṃ tu rājasūyamadhye kvacidapekṣitamiti vacanabalādabhiṣecanīyagatamāhendrastotrakāle tadanuṣṭhīyate || MJaiNyC_4,4.3 ||


(tṛtīye saumyādīnāmupasatkālakatvādhikaraṇe sūtre 5-6)

prakaraṇāvibhāge ca vipratiṣiddhaṃ hy ubhayam / Jaim_4,4.5 /

api vā kālamātraṃ syād adarśanād viśeśasya / Jaim_4,4.6 /

____________________________________________________

START MJaiNy 4,4.4-5


tṛtīyādhikaraṇamāracayati-

kiṃ purastādupasadāṃ saumyena pracarediti /
aṅgāṅgibhāvaḥ kālo vā vākyādādyaḥ pratīyate // MJaiNy_4,4.4 //
purastāditi kālo 'tra bhāti kālavidhistataḥ /
nāṅgaṃ kasyāpi saumyādi pradhānamitareṣṭivat // MJaiNy_4,4.5 //

------------------
rājasūye saṃsṛcchabdavācyānyāgneyāṣṭākapālādīni |
teṣvaṣṭamanavamadaśamāni saumya- tvāṣṭra-vaiṣṇavāni |
tadviṣayamidaṃ vākyamāmnāyate- 'purastādupasadāṃ saumyena pracaranti, antarā tvāṣṭreṇa, upariṣṭādvaiṣṇavena' iti |
yo 'yaṃ rājasūye somayāgaḥ, tasminnatidiṣṭānāmupasadāmādimadhyāvasāneṣu saumyādīnāṃ trayāṇāmanuṣṭhānamanena vākyena codyate |
tato vākyātsaumyādīnyupasadāmaṅgāni- iti prāpte, brūmaḥ- 'upasadām' iti ṣaṣṭhyāḥ kālavācinā 'purastāt' iti śabdenānvayāt |
saumyādīnāṃ kālaviśeṣasaṃbandhaparamidaṃ vākyam, na tvaṅgāṅgibhāvaparam |
tato na kasyāpyaṅgaṃ saumyādikam, kiṃtu- anumatyādivatpradhānam || MJaiNyC_4,4.4-5 ||


(caturthe- āmanahomānāṃ sāṃgrahaṇyaṅgatādhikaraṇe sūtram-)

phalavad voktahetutvād itarasya pradhānaṃ syāt / Jaim_4,4.7 /

____________________________________________________

START MJaiNy 4,4.6


caturthādhikaraṇamāracayati-

mukhyatā'manahomasya sāṃgrahaṇyaṅgatāthavā /
mukhyatvamaviruddhatvātphalāya syāttadaṅgatā // MJaiNy_4,4.6 //

------------------

kāmyeṣṭikāṇḍe śrūyate- 'vaiśvadevīṃ sāṃgrahaṇīṃ nirvapedprāmakāyaḥ ' iti |
tatra- āmanahomāḥ śrutāḥ- 'āmanasya- āmanasya devāḥ- iti tistra āhutījuhoti' iti |
ta eta āmanahomāḥ sāṃgrahaṇyeṣṭyā saha samapradhānabhūtāḥ |
na hi teṣāṃ mukhyatve kaścidvirodho 'sti |
dṛṣṭaṃ hyāgneyādiṣvanumatyādiṣu ca bahūnāṃ mukhyatvam- iti cet |
maivam |
'darśapūrṇamāsābhyāṃ svargakāmaḥ' iti vākyena 'svārājyakāmo rājasūyena' iti vākyena ca yathā bahūnāṃ phalasaṃbandhāvagamaḥ, tathā'manahomānām |
phalasaṃbandhābhāve sati prādhānyāyogāt |
'sāṃgrahaṇīṃ nirvapedgrāmakāmaḥ' iti vākyaṃ tu sāṃgrahaṇyāḥ saṃnidhāvāmnātā aphalā āmanahomāstadaṅgam || MJaiNyC_4,4.6 ||


(pañcame dadhigrahasya nityatādhikaraṇe sūtrāṇi 8-11)

dadhigraho naimittikaḥ śrutisaṃyogāt / Jaim_4,4.8 /

nityaś ca jyeṣṭhaśabdāt / Jaim_4,4.9 /

sārvarūpyāc ca / Jaim_4,4.10 /

nityo vā syād arthavādas tayoḥ karmaṇy asaṃbandhād bhaṅgitvāc cāntarāyasya / Jaim_4,4.11 /

____________________________________________________

START MJaiNy 4,4.7-8


pañcamādhikaraṇamāracayati-

nityanaimittikatve vā nityataiva dadhigrahe /
devāntarāyājjyaiṣṭhyācca syādasyobhayarūpatā // MJaiNy_4,4.7 //
nimittatvadyotino 'tra yadiśabdādayo na hi /
ato 'sya na nimisatvaṃ kevalā nityatocitā // MJaiNy_4,4.8 //

------------------

jyotiṣṭome śrūyate- 'yāṃ vai kāṃcidadhvaryuyajamānaśca devatāmantarītaḥ, tasyā āvṛścyete |
yatprājāpatyaṃ dadhigrahaṃ gṛhṇāti, śamayatyevainām' iti so 'yaṃ dadhigraho nityo naimittikaścetyubhayātmakaḥ |
kutaḥ |
ākāradvayasādhakasadbhāvāt |
devatāntarāyeṇa taddevatākṣobhanupanyasya graheṇa śamanābhidhānāt |
antarāyo nimittam, graho naimittika iti pratibhāti |
tathā jyeṣṭhatvamāmnātam- 'jyeṣṭho vā eṣa grahāṇām' iti |
jyeṣṭhatvaṃ nāma paśastatvam |
tacca nityatve satyupapadyate |
naimittikasya pākṣikatvādapraśastatvam |
tasmāt- hetudvayabalādubhayātmakaḥ- iti cet |
maivam |
devatāntarāyasya nimittatvābhāvāt |
nimittatve yadiśabda upabadhyeta, saptamī vā śrūyate |
yacchabdo vāntarāyakartroradhvaryuyajamānayoḥ sāmānādhikaraṇyena prayujyeta |
'yadi rathaṃtarasāmā somaḥ syādaindravāyavāgrāngarahāngṛhṇīyāt' 'bhinne juhoti, yo vai saṃvatsaramukhyamabhṛtvāgniṃ cinute' ityādiṣu saṃpratipannanimitteṣu taddarśanāt |
tasmāt- kevalanityatvameva dadhigrahasyocitam |
devatāstrobhatatsamādhānopanyāso vidheyadadhigrahastutayer'thavādaḥ || MJaiNyC_4,4.7-8 ||


(ṣaṣṭhe vaiśvānarasya naimittikatvādhikaraṇe sūtre 12-13)

vaiśvānaraś ca nityaḥ syān nityaiḥ samānasaṃkhyatvāt / Jaim_4,4.12 /

pakṣe votpannasaṃyogāt / Jaim_4,4.13 /

____________________________________________________

START MJaiNy 4,4.9


ṣaṣṭhādhikaraṇamāracayati-

nityo naumittiko vā syādyāgo vaiśvānaraścitau /
nityaḥ pureva yacchabdādavirodhācca paścimaḥ // MJaiNy_4,4.9 //

------------------

agnicayane śrūyate-'yo vai saṃvatsaramukhyamabhṛtvāgniṃ cinute |
yathā sāminarbho vipadyate, tādṛgeva tadārtimārchet |
vaiśvānaraṃ dvādaśakapālaṃ purastānnirvapet' iti |
ukhā piṭharaḥ |
tāmukhām 'yañjānaḥ prathamaṃ manaḥ' ityādiprapāṭhakāmnātairmantraiḥ saṃpādya, tasyāmukhāyāmagniṃ nidhāya, ṣaḍudyāme dvādaśodyāme vā śikye tāmukhāmavasthāpya, tacchikyaṃ svakaṇṭhe baddhvā, tamukhyamagniṃ saṃvatsaraṃ bhṛtvā paścādiṣṭakābhiragniścetavyaḥ |
abharaṇe tvapūrṇagarbhapātavadvināśaḥ syāt |
tato vaiśvānareṣṭiṃ cayanātprāgeva kuryāt, ityarthaḥ |
atrāpyantarāyavākyavadabharaṇavākyasyārthavādatvānnityā vaiśvānareṣṭiḥ- iti cet |
maivam |
'yaḥ pumānabhṛtvāgniṃ cinute, sa nivapet' iti kartṛsamānādhikṛtayacchabdabalādabharaṇeṣṭayornimittanaimittika bhāvābabhāsāt |
kiṃca dadhigrahasya nitvasya pākṣikatvarūpaṃ naimittikatvaṃ viruddham |
iha tu nityatve pramāṇabhāvādekameva naimittikatvamitvavirodhaḥ || MJaiNyC_4,4.9 ||


(saptame ṣaṣṭhāciternaimittikatvādhikaraṇe sūtrāṇi 14-18)

ṣaṭcitiḥ pūrvavattvāt / Jaim_4,4.14 /

tābhiś ca tulyasaṃkhyānāt / Jaim_4,4.15 /

arthavādopapatteś ca / Jaim_4,4.16 /

ekacitir vā syād apavṛkte hi codyate nimittena / Jaim_4,4.17 /

vipratiṣedhāt tābhiḥ samānasaṃkhyam / Jaim_4,4.18 /

____________________________________________________

START MJaiNy 4,4.10


saptamādhikaraṇamāracayati-

nityā ṣaṣṭhī citirno vā pañcāpekṣatvato 'gnimaḥ /
apavṛktāvapratiṣṭhānimittīkṛtito 'ntimaḥ // MJaiNy_4,4.10 //

------------------

agnau śrūyate- 'saṃvatsaro vā enaṃ pratiṣṭhāyai nudate, yo agniṃ citvā na pratitiṣṭhati, pañca pūrvāścitayo bhavanti, atha ṣaṣṭhīṃ citiṃ cinute' iti |
lāṅgalena kṛṣṭe vyāmamātre bhūpradeśe nānāvidhābhiriṣṭikābhiḥ pakṣyākāreṇa sthānaṃ niṣpādyate, seyaṃ citiḥ |
tādṛśyaḥ pañca citayaḥ pūrvāḥ kriyante |
tataḥ ṣaṣṭhī citiḥ |
tatra 'ṣaṇṇāṃ pūraṇī ṣaṣṭhī' iti vyutpattau pūrvāḥ pañca citūrapekṣatre |
anyathā ṣaṭsaṃkhyāpūrakatvāsaṃbhavāt |
tasmāt- ekaprayoganiyamāditaracitivannityā- iti cet |
maivam |
'agniṃ citvā' iti pūrvābhireva pañcamiścityasyāgnicayanasya samāptau stratyāṃ paścāt- 'yo 'tra na pratitiṣṭhati, asau ṣaṣṭhīṃ cinute' iti kartṛsamānādhikṛtena yacchabdenāpratiṣṭhāṃ nimittīkṛttya vidhānātṣaṣṭhī naimittikī |
tataḥ- pañcacitiko nityo 'gniḥ, naimittikastvekacitikaḥ, iti prayogaikyam |
pūraṇapratyayastvabhidhānāpekṣayopapadyate |
'pūrvāḥ pañca citayo 'bhihitāḥ |
athābhidhāsyamānāṃ ṣaṣṭhīṃ citiṃ cinute, iti vacanavyaktiḥ || MJaiNyC_4,4.10 ||


(aṣṭame piṇḍapitṛyajñasyānaṅgatādhikaraṇe sūtrāṇi 19-21)
pitṛyajñaḥ svakālatvād anaṅgaṃ syāt / Jaim_4,4.19 /

tulyavat prasaṅkhyānāt / Jaim_4,4.20 /

pratiṣiddhe ca darśanāt / Jaim_4,4.21 /

____________________________________________________

START MJaiNy 4,4.11


aṣṭamādhikaraṇamāracayati-

kratvaṅgaṃ syānna vā piṇḍapitṛyajñaḥ kratau hi saḥ /
amāṣāsyoktito maivaṃ tatkālokteḥ pumarthatā // MJaiNy_4,4.11 //

------------------

idamāmnāyate- 'amāvāsyāyāmaparāhṇe piṇḍapitṛyaccena caranti' iti |
tatra-amāvāsyāśabdavācye karmaṇi vidhīyamānatvādayaṃ piṇḍapitṛyajñaḥ kratvaṅgam- iti cet |
maivam |
amāvāsyāśabdasya kālavācitvāt |
karmaṇi tvayaṃ śabdo lākṣaṇikaḥ |
na ca - vākyena ktatvaṅgatvābhāve 'pi prakaraṇena tadbhevat- iti vācyam |
tasyānārabhyādhītatvāt |
tasmāt- ayaṃ puruṣārthaḥ || MJaiNyC_4,4.11 ||


(navame raśanāyā yūpāṅgatādhikaraṇe sūtrāṇi 22-24)

paśvaṅgaṃ raśanā syāt tadāgame vidhānāt / Jaim_4,4.22 /

yūpāṅgaṃ vā tatsaṃskārāt / Jaim_4,4.23 /

arthavādaś ca tadarthavat / Jaim_4,4.24 /

____________________________________________________

START MJaiNy 4,4.12

navamādhikaraṇamāracayati-

rajjurhitīyā paśvarthā yūpārthā vānvayātpaśau /
paśvarthā trivṛtrā yūpaṃ parivīyeti yūpagā // MJaiNy_4,4.12 //

------------------

jyotiṣṭome śrūyate- 'āśvinaṃ grahaṃ gṛhītvā trivṛtā yūpaṃ parivīyā'gneyaṃ sabanayiṃ paśumupākaroti' iti |
tatra- savanīyapaśoragnīṣomīyavikṛtitvāccodakaprāptaṃ yūpaparivyāṇaṃ kālopalakṣaṇārthamanūdya parivyāṇottarakāle trivṛdraśanopalakṣitapaśorupākaraṇaṃ vidhīyate |
tato 'tra raśanāyāḥ paśvanvayātpaśubandhanena paśoritastato 'pakramaṇanivāraṇarūpadṛṣṭārtha lābhācca paśvarthā raśanā- iti cet |
maivam |
'trivṛtā' iti tṛtīyayā 'yūpam' iti dvitīyayā ca śeṣaśeṣibhāvāvanamāt, avyavahitānvayalābhācca raśanā yūpārthā |
kālastu 'āśvinaṃ grahaṃ gṛhītvā ' ityanenaivopalakṣitaḥ |
paśvanapakramaṇavadyūpadārḍyamapi dṛṣṭameva prayojanam |
na ca- parivyāṇena dorḍhya codakādeva siddham - iti vācyam |
tasminsiddhisati puvarvidhānādeva dvitīyayā raśanayā parivyāṇāntarāṅgīkārāt |
tasmāt - iyaṃ dvitīyā raśanā yūpārthā || MJaiNyC_4,4.12 ||


( daśame svaroḥ paśvaṅgatādhikaraṇe sūtrāṇi 25-28)

svaruścāpy ekadeśatvāt / Jaim_4,4.25 /

niṣkrayaś ca tadaṅgavat / Jaim_4,4.26 /

paśvaṅgaṃ vā tadarthaḥ syāt / Jaim_4,4.27 /

bhaktyā niṣkrayavādaḥ syāt / Jaim_4,4.28 /

____________________________________________________

START MJaiNy 4,4.13


daśamādhikaraṇamāracayati-
svaruryūpe paśau vāṅgaṃ yūpasyetyuktito 'grimaḥ /
svaruṇā paśumañjyādityukteḥ paśvaṅgatā sphuṭā // MJaiNy_4,4.13 //

------------------

agnīṣomīyapaśau śrūyate - 'yūpasya svaruṃ karoti' 'svaruṇā paśumanakti' iti |
tatra - svaroryūpasaṃbandhabhidhānādyūpāṅgatvam - iti cet |
maivam |
'svaruṇā paśum' iti tṛtīyayā dvitīyayā cāṅgāṅgibhāvāvagatau saṃvandhasāmānyavācinyāḥ ṣaṣṭhyā yūpīyacchedanajanyatvābhiprāyeṇāpi netuṃ śakyatvāt |
tasmāt- svaruḥ paśvaṅgam || MJaiNyC_4,4.13 ||


(ekādaśe - āghārādīnāmaṅgatādhikaraṇe sūtrāṇi 29-38)

darśapūrṇamāsayor ijyāḥ pradhānāny aviśeṣāt / Jaim_4,4.29 /

api vāṅgāni kānicid yeṣv aṅgatvena saṃstutiḥ sāmānyo hy abhisaṃbanhdaḥ / Jaim_4,4.30 /

tathā cānyārthadarśanam / Jaim_4,4.31 /

avaśiṣṭaṃ tu kāraṇaṃ pradhāneṣu guṇasya vidyamānatvāt / Jaim_4,4.32 /

nānukte 'nyārthadarśanaṃ parārthatvāt / Jaim_4,4.33 /

pṛthaktve tv abhidhānayor niveśaḥ śrutito vyapadeśāc ca tatpunarmukhyalakṣaṇaṃ yatphalavatvaṃ tatsaṃnidhāv asaṃyuktaṃ tadaṅgaṃ syād bhāgitvāt kāraṇasyāśrutaś cānyasaṃbandhaḥ / Jaim_4,4.34 /

guṇāś ca nāmasaṃyuktā vidhīyante nāṅgeṣūpapadyante / Jaim_4,4.35 /

tulyā ca kāraṇaśrutir anyair aṅgāṅgisaṃbandhaḥ / Jaim_4,4.36 /

utpattāv abhisaṃbandhas tasmād aṅgopadeśaḥ syāt / Jaim_4,4.37 /

tathā cānyārthadarśanam / Jaim_4,4.38 /

____________________________________________________

START MJaiNy 4,4.14

ekādaśādhikaraṇamāracayati-

āghārādeśca mukhyatvaṃ na vā'gneyādivattu tat /
ṣaṇmukhyā nāmataḥ siddhāḥśeṣā anye 'ṅgasaṃstuteḥ // MJaiNy_4,4.14 //

------------------

darśapūrṇa māsayorāghārājyabhāgaprayājānuyājādayaḥ kālasaṃyogamantareṇā'mnātāḥ |
āgneyādayaḥ ṣaḍyāgāḥ kālasaṃyogena coditāḥ |
tatra - āgneyādīnāṃ yathā prādhānyamaṅgīkṛtam, tathaivā'ghārādīnāmapyaṅgīkartavyam |
yathā rājasūye parasparavilakṣaṇānāmiṣṭipaśusomānāṃ bahūnāṃ samaprādhānyam, tadvat |
ekaprakaraṇapāṭhaścobhayatrāpi samānaḥ |
tasmāt - āghārādīnāmāgneyādīnāṃ ca samapradhānyam - iti prāpte -
brūmaḥ- 'rājā svārājyakāmo rājasūyena yajeta' ityatra rājasūyaśabdo rājasaṃbandhātpravartamāno rājakartṛkāṇāmekaprakaraṇa paṭhitānāṃ sarveṣāṃ yāgānāṃ nāmadheyaṃ bhavati |
darśapūrṇamāsaśabdau tu kālavācinau santau kālasaṃyogena vihitānāmevā'gneyādīnāṃ ṣaṇṇāṃ yāgānāṃ nāmadheyatāṃ pratipadyete |
tataḥ 'darśapūrṇamāsābhyāṃ svargakāmo yajeta' iti vākyena tannāmadheyavaśādāgneyādayaḥ ṣaḍeva yāgāḥ phalasaṃbandhitvena pratīyamānā mukhyāḥ |
anye tvājyabhāgāghārādayastannāmarahitā niṣphalā āgneyādīnāṃ śeṣāḥ |
evaṃ satyaṅgatvena stutirupapadyate |
'cakṣuṣī vā ete yajñasya, yadājyabhāgau' ityājyabhāgau yajñaśarīrasyāṅgino 'ṅgatvena stūyete |
'yatprayājānuyājā ijyante varma vā etaścajñāya kriyate' iti yajñaśarīropakārakavarmatvena prayājānuyājāḥ stūyante |
evamāghārādiṣūdāhāryam |
etacca sati sādṛśye saṃbhavati |
tasmāt - ādhārādīnāṃ nāsti mukhyatvam || MJaiNyC_4,4.14 ||


(dvādaśe jyetiṣṭome dīkṣaṇīyādīnāmaṅgatādhikaraṇe sūtrāṇi 39-41)

jyotiṣṭome tulyāny aviśiṣṭaṃ hi kāraṇam / Jaim_4,4.39 /

guṇānāṃ tūtpattivākyena saṃbandhāt kāraṇaśrutis tasmāt somaḥ pradhānaṃ syāt / Jaim_4,4.40 /

tathā cānyārthadarśanam / Jaim_4,4.41 /

____________________________________________________

START MJaiNy 4,4.15


dvādaśādhikaraṇamāracayati-

mukhyā na vā dīkṣaṇīyā mukhyā syātsomasāmyataḥ /
jyortiṣi yasya stomāḥ syuriti somaikamukhyatā // MJaiNy_4,4.15 //

------------------

'jyotiṣṭomena svargakāmo yajeta' ityasya prakaraṇe- aindravāyavagrahādayaḥ somayāgāḥ, dīkṣaṇīyādīṣṭayaḥ, agnīṣoyādi paśavaḥ, agnīṣoyādipaśavaḥ, āmnātāḥ |
tatra - āgneyādipakṣapātidarśapūrṇamāsanāmavajjyotiṣṭomanāmnaḥ somapakṣapāte hetvabhāvena rājasūyanāmavatprakṛtasarvayāgasādhāraṇatvāt, somasamānānāṃ dīkṣaṇīyādīnāmapyasti mukhyatvam- iti cet |
maivam |
somayāgapakṣapāte hetusadbhāvāt |
'jyortīṣi stomā yasya yajñasya so 'yaṃ jyotiṣṭomaḥ' iti hi tadvyutpattiḥ |
ata eva brāhmaṇam - 'trivṛt, pañcadaśaḥ, saptadaśaḥ, ekaviṃśaḥ, etāni vāya tāni jyotiṃṣi ya etasya stomāḥ' iti |
stomānāṃ jyotiṣṭvaṃ yajñaprakāśakatvam |
na ceṣṭayaḥ paśavo vā trivṛdādistomayuktāḥ pratibhāsante |
tasmāt - jyotiṣṭomanāmnā somayāgānāmeva phalasaṃbandhāvagamādaphalā iṣṭipaśavo na mukhyā iti somayāgānāmeva prādhānyam || MJaiNyC_4,4.15 ||


iti śrīmādhavīye jaiminīyanyāyamālāvistare caturthādhyāyasya caturthapādaḥ


caturtho 'dhyāyaśca samāptaḥ //