Madhava: Jaiminiyanyayamalavistara, a metrical exposition of Jaimini's Mimamsasutra, with Madhava's prose commentary Based on the ed. by Pandit Sivadatta: Jaiminiyanyayamala, Poona 1892. (Anandasrama Sanskrit Series, 24) ADHYAYA 4 Input by members of the Sansknet project (formerly: www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. THE TEXT IS NOT PROOF-READ! STRUCTURE OF REFERENCES (added): Jaim_n,n.n = Jaimini: Mimamsasutra_Adhyaya,Pada.Sutra MJaiNy_n,n.n = Madhava: Jaiminiyanyayamalavistara_Adhyaya,Pada.Sutra MJaiNyC_n,n.n = Madhava: JaiminiyanyayamalavistaraCommentary_Adhyaya.Pada.Sutra #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ atha चतुर्थाध्यायस्य प्रथमः पादः । ____________________________________________________ START म्जैन्य् 4,1.1 शेषशेषित्वसिद्धौ किं प्रयोज्यं किं प्रयोजकम् । इत्यपेक्षोदयाद्वक्ति चतुर्थ तप्रत्युक्तये ॥ MJaiNy_4,1.1 // ------------------ अनेन तृतीय- चतुर्थयोरध्याययोः पूर्वोत्तरभाव उपपादितः ॥ MJaiNyC_4,1.1 || (प्रथमे प्रतिज्ञाधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 4,1.2-3 चतुर्थाध्यायस्य प्रथमपादे प्रथमाधिकरणमारचयति- चिन्ता न कार्या कार्या वा क्रत्वर्थपुरुषार्थयोः । अफलत्वान्न कर्तव्या प्रयुक्तौक्रियतामियम् ॥ MJaiNy_4,1.2 // क्वचिदेतद्विचारेण क्वचित्फलविधेर्वशात् । क्वचित्साक्षादिहाध्याये प्रयुक्तिर्बहुधोच्यते ॥ MJaiNy_4,1.3 // ------------------ 'क्रत्वर्थो ऽयम्, पुरुषार्थो 'यम्' इति विवेकस्य प्रयोजनं किमपि न पश्यामः । तस्मात्- काकदन्तविचारवदयं विचार उपेक्षणीयः- इति चेत् । मैवम् । तेन विचारेण प्रयुक्तेर्ज्ञातुं शक्यत्वात् । साक्षाद्वा परम्परया वा प्रयुक्तिनिर्णयोपयुक्तं सर्वमिह चिन्तनीयम् ॥ MJaiNyC_4,1.2-3 || (द्वितीये क्रत्वर्थपुरुषार्थलक्षणाधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 4,1.4 द्वितीयाधिकरणे प्रथमवर्णकमारचयति- क्रत्वर्थादेर्नास्ति वास्ति लक्ष्म नास्त्यनिरूपणात् । क्रतवे यस्तदर्थो ऽसाविति तस्य निरूपणम् ॥ MJaiNy_4,1.4 // ------------------ 'क्रतावनुष्ठेयः क्रत्वर्थः' इत्युक्ते गोदोहनादावतिव्याप्तिः । 'पुरुषेणार्थ्यमानः पुरुषार्थः' इत्युक्ते प्रयाजादीनामप्यनुष्ठेयतया पुरुषेणार्थ्यमानत्वादतिव्याप्तिः । तस्मात्- तयोरद्रुष्टं लक्षणं दुर्निरूपम- इति चेत् । मैवम् । ऋतुस्वरूपपौष्कल्यायैव यो विधीयते स क्रत्वर्थः । प्रयाजादयस्तादृशाः । नहि प्रयाजादिमिः पुरुषस्य कश्चित्प्रीतिविशेष उत्पद्यते, येनैते पुरुषार्था भवेयुः । दर्शपूर्णमासक्रतुस्तु तैः प्रयाजादिभिः फलजननसामर्थ्यलक्षणं पौष्कल्यं प्राप्नोति । तस्मात्- ते क्रत्वर्थाः । पुरुषप्रीतये विधीयमानः पुरुषार्थः । दर्शपूर्णमासादयो गोदोहनादयश्च तादृशाः । न हि दर्शपूर्णमासाभ्या कस्यचित्क्रतोः पौष्कस्यं भवति । त्रयोरेव क्रतुत्वात् । नापि गोदोहनं क्रत्वर्थम् । तदभावे ऽपि चमसेन क्रतुपौष्कल्यसिद्धिः । तस्मात्- सुनिरूपणं तदुभयलक्षणम् ॥ MJaiNyC_4,1.4 || ____________________________________________________ START म्जैन्य् 4,1.5 द्वितीयवर्णकमारचयति- फलं विधेयं नो वाऽद्यो भावनांशत्वतो ऽन्यवत् । न भाव्यांशो विधेयः स्याद्रागात्तत्र प्रवर्तनात् ॥ MJaiNy_4,1.5 // ------------------ 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' इति स्वर्गः फलत्वेन श्रूयते । तत्र-विमतं फलं विधेयम्, भावनांशत्वात्, करणवत्, इतिकर्तव्यतावच्च - इति चेत् । मैवम् । अप्रवृत्तप्रवर्तनं हि विधानम् । फलं तु पुरुषः सौन्दर्य जामन्स्वयं रागादेव प्रवृत्तः- इति व्यर्थस्तत्र विधिः ॥ MJaiNyC_4,1.5 || ____________________________________________________ START म्जैन्य् 4,1.6 तृतीयवर्णकमारचयति- गोदोहनं द्वयार्थ स्याम्न वा भानाद्द्वयार्थता । अन्यथापि क्रतोः सिद्धिःकेवलं पुरुषाय तत् ॥ MJaiNy_4,1.6 // ------------------ दर्शपूर्णमासयोः श्रूयते- 'चमसेनापः प्रणयेद्गोदोहनेन पशुकामस्य' इति । तत्र- गोदोहनस्य क्रत्वर्थत्वं पुरुषार्थत्वं च, इत्याकारद्वयमस्ति पशुफलजनमेन पुरुषप्रीतिर्भाति, अपां प्रणयनेन क्रतुपौष्कल्यमपि भाति- इति चेत् । मैवम् । गोदोहनमन्तरेण फलासिद्धिर्भवतु पुरुषार्थत्वम् । क्रतुस्तु तदभावे ऽपि चमसेन सिध्यतीति न क्रत्वर्थता ॥ MJaiNyC_4,1.6 || ____________________________________________________ START म्जैन्य् 4,1.7 चतुर्थवर्णकमारचयति - द्रव्यार्णनं स्यात्क्रत्वर्थ पुमर्थ वा क्रताविदम् । नियतत्वात्पुमर्थत्वं दृष्टं क्रत्वर्थताऽर्थिकी ॥ MJaiNy_4,1.7 // ------------------ ब्राह्मणस्य द्रव्यार्जने प्रतिग्रहयाजनाध्यापनान्येव नियतानि तत्र तत्र श्रुतानि, राजन्यस्य जयादिकम्, वैश्यस्य कृष्यादिकम्, शूद्रस्य सेवादिकम् । तच्च यदेतद्द्रव्यसंपादनं तदेतत्क्रत्वर्थम् । कुतः । अर्जनोपायानां नियतत्वात् । पुरुषप्रीतेस्तु येन केनापि द्रव्येण सिद्धत्वादर्जनोपायनियमस्तत्र निरर्थकः । क्रतौ तु नियमापूर्व परमापूर्वापयोगीति सार्थको नियमः- इति प्राप्ते । ब्रूमः- द्रव्यार्जने रागः प्रवर्तको दृष्ट इति न विधिरपेक्ष्यते । फलं च क्षुन्निवृत्त्यादिरूपं दृष्टमेव । अत एव स्मर्यते- 'षण्णां तु कर्मणामस्य त्रीणि कर्माणि जीविका । याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः ॥ इत । क्रत्वर्थत्वे तु जीवनाभावात्क्रतुरेव न सिध्येत् । पुरुषार्थतायां स्वैहिकप्रीतिकारिभोजनादिवत्क्रतोरामुष्मिकप्रीतिकारितया पुरुषार्थष्वन्तर्भावात्क्रत्वर्थताप्यार्थिकी सिध्यति । उपायनियमस्तूपायान्तरेषु प्रत्यवायविवक्षयोपपद्यते । तस्मात्- द्रव्यार्जनं पुरुषार्थम् ॥ MJaiNyC_4,1.7 || (तृतीये प्रजापतिव्रतानां पुरुषार्थताधिकरणे सूत्राणि 3-6) ## ## ## ## ____________________________________________________ START म्जैन्य् 4,1.8-9 तृतीयाधिकरणमारचयति- नेक्षेतोद्यन्तमादित्यं क्रत्वर्थ तन्न वाग्रिमः । फलस्याकल्पनीयत्वात्क्रतौ प्राप्तं निषिध्यते ॥ MJaiNy_4,1.8 // व्रतोक्त्या पर्युदासत्वे संकल्पो ऽनीक्षणे ऽत्र सः । न क्रत्वङ्गसमानत्वात्पुमर्थः पापहानये ॥ MJaiNy_4,1.9 // ------------------ अनारभ्य श्रूयते- 'नेक्षेतोद्यन्तमादित्यं नास्तं यन्तं कदाचन' इति । अत्र नञ्पदमभिधावृत्त्या प्रतिषेधं ब्रूते, न तु पर्युदासम् । प्रतिषेधश्च प्राप्तिपूर्वकः । प्राप्तिश्च वैदिकस्य निपेधस्य वैदिकी प्रत्यासन्ना । तथा सति क्रतौ यत्राऽदित्येक्षणं विहितम्, तत्रायं निषेध उदयास्तमयोद्देशेन प्रवर्तते । एवं च सति फलं न कल्पनीयम् । पर्युदासमाश्रित्य पुरुषार्थत्वाङ्गीकारे ऽधिकारसिद्धये फलं कल्पनीयं स्यात् । तस्मात्- क्रत्वर्थो निषेधः- इति प्राप्ते- ब्रूमः- 'तस्य व्रतम्' इत्युपक्तम्य 'नेक्षेतोद्यन्तमादित्यम्' इत्याम्नातत्वादनीक्षणरूपं किंचिदनुष्ठेयम् । तच्च पर्युदासत्वे सत्यवकल्पते । ईक्षणस्याभावः प्रतिषेधपक्षे नञर्थः । पर्युदासपक्षे त्वीक्षणादितरः संकल्पो नञ्पदेन लक्ष्यते । स च संकल्पो ऽत्रानुष्ठेयव्रतत्वेन विधीयते । यद्यपीक्षणादितरे बहवो व्यापारा अनुष्ठानयोग्याः सन्ति, तथापि कायिकवाचिकव्यापारविशेषस्याप्रतीयमानत्वात्, मानसव्यापारस्यावर्जनीयत्वाच्च संकल्प एव परिशिष्यते । संकल्पनीयश्चार्थः प्रत्यासत्त्या धात्वर्थनिषेधः । तथा sati'udyantam, अस्तं यन्तं चाऽदित्यं नेक्षिष्ये' इत्येवंरूपः संकल्पो ऽत्रानुष्ठेयत्वेन विधीयते । न च तस्य संकल्पस्य क्रत्वङ्गत्वम् । तद्बोधकश्रुतिलिङ्गादिप्रमाणाभावात् । न च पुरुषार्थत्वे ऽपि प्रमाणाभावः । 'एतावता हैनसा मुक्तो भवति' इत्यनेन वाक्येनेक्षितुः पुरुषस्य प्रत्यवायसंबन्धमुपन्यस्य तत्प्रत्यवायनिवारणफलकस्यानीक्षणसंकल्पस्य विधानेन पुरुषार्थत्वावगमात् । क्रत्वङ्गत्वविवक्षायां तु क्रतुवैकल्यरूपो विपक्षबाध उपन्यस्येत । तस्मात्- अनीक्षणसंकल्पादीनि प्रजापतिव्रतानि पुरुषार्थानि ॥ MJaiNyC_4,1.8-9 || (चतुर्थे यज्ञायुधानामनुवादताधिकरणे सूत्राणि 7-10) ## ## ## ## ____________________________________________________ START म्जैन्य् 4,1.10-11 चतुर्थाधिकरणमारचयति- दश यज्ञायुधानीति हविष्ट्वेन विधिर्न वा । आद्यो ऽप्राप्तेः पुरोडाशे समुच्चयविकल्पते ॥ MJaiNy_4,1.10 // सार्धमुत्पत्तिशिष्टेन विकल्पादिर्न युज्यते । स्फ्येनोद्धन्तीति यत्प्राप्तं तदत्रानूद्य संस्तवः ॥ MJaiNy_4,1.11 // ------------------ दर्शपूर्णमासयोः- 'स्फ्यश्च कपालानि च-' इत्याद्युपक्रम्य 'एतानि वै दशयज्ञायुधानि' इत्याम्नातम् । तानि चात्र हविष्ट्वेन विधीयन्ते । कुतः । मानान्तरैरप्राप्तत्वेनापूर्वार्थत्वात् । यदि तत्र पुरोडाशो हविर्भवत्, तदा तेन सहैतेषां समुच्चयो विकल्पो वास्तु- इति प्राप्ते, | ब्रूमः- 'आग्नेयो ऽष्टाकपालः' इत्युत्पत्तिशिष्टेन पुरोडाशेन सह पश्चाच्छिष्टानामायुधानां विकल्पः समुच्चयो वा न संभवति । आयुधत्वं यज्ञसाधनत्वम् । तच्च 'स्फ्येनोद्धन्ति, कपालेषु श्रपयति' इत्यादिशास्त्रसिद्धमेवात्रानूद्य 'यज्ञायुधानि संभरति' इत्येष संभरणविधिः स्तूयते । तस्मात्- नास्ति हविष्ट्वम् ॥ MJaiNyC_4,1.10-11 || (पञ्चमे पश्वेकत्वाधिकरणे सूत्राणि 11-16) ## ## ## ## #<शब्दवत् तूपलभ्यते तदागमे हि तद्दृश्यते तस्य ज्ञानं हि यथान्येषाम् । Jaim_4,1.15 /># ## ____________________________________________________ START म्जैन्य् 4,1.12-13 पञ्चमाधिकरणमारचयति- पशुरालभ्य इत्यत्र पश्वैक्ये यजनाङ्गता । नास्त्यस्ति वाऽद्यः स्वपदे श्रुत्या पश्वङ्गतागतेः ॥ MJaiNy_4,1.12 // आदौ स्वप्रत्ययोपात्त आसन्नतरकारके । योगः क्रतौ पशौ चेति क्रमे यागाङ्गतोचिता ॥ MJaiNy_4,1.13 // ------------------ 'अग्नीषोमीयं पशुमालभेत' इत्यत्र पशोरेकत्वं यजनाङ्गं न भवति । तस्य श्रुत्या पशुसंबन्धावगमात् । 'पशुम्' इत्येतस्मिन्नेव पदे पशुतदेकत्वयोः श्रवणात्पदान्तरनैरपेक्ष्येण परस्परसंबन्धो ऽवगम्यते । यागस्तु 'आलभेत' इत्यनेन पदान्तरेणोपात्तः । तत्र वाक्येन संबन्धावगतिः । वाक्याच्च श्रुतिर्बलीयसी । तत एकत्वस्य यागाङ्गत्वाभावाद्द्वाभ्यां बहुभिर्वा यागो ऽनुष्ठातुं शक्यते- इति प्राप्ते, ब्रूमः- 'पशुम्' इति पदं यद्यप्येकम्, तथापि प्रकृत्या पशुर्मिर्दिष्टः । प्रत्ययेन कारकत्वम्, एकत्वं च, इत्युभयं निर्दिष्टम् । तत एकत्वस्याऽसन्नतरे कारके प्रथमं संबन्धो भवति । कारकत्वं नाम क्रियाहेतुत्वम् । तथा सति कारकद्वारा क्रियायामपि संबन्धः प्रत्ययेनैवावगतः । क्रियाविशेषश्च संनिहितपदान्तरोपात्तो याग इति यजनाङ्गत्वमेकत्वस्य सिध्यति । तच्चैकत्वं स्वयममूर्ततया यागक्रियां निष्पादयितुमसमर्थ सत्तत्र समर्थे पशुद्रव्यं पश्चादवच्छिनत्ति । तत एकत्वस्य यागाङ्गत्वान्न द्वाभ्यां त्रिभिर्वा यागसिद्धिः । एवम्- 'अनड्वाहौ युनक्ति' 'वसन्ताय कपिञ्जलानालभते' इत्यत्र द्वित्वबहुत्वयोर्विवक्षितत्वं द्रष्टव्यम् ॥ MJaiNyC_4,1.12-13 || (षष्ठे पशुलिङ्गविवक्षाधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 4,1.14 षष्ठाधिकरणमारचयति- न पुंलिङ्गे विवक्षा वा विवक्षानुपयोगतः । आद्यो ऽनुष्ठित्यपेक्षत्वात्संख्यावत्तद्विवक्ष्यताम् ॥ MJaiNy_4,1.14 // ------------------ 'पशुमालभेत' इत्यत्र पशुपदे पुंलिङ्गमविवक्षितम् । कुतः । शब्दार्थविचारे ऽनुष्ठानविचारे च तदुपयोगादर्शनात् । अलिङ्गे ऽपि वृक्षपदार्थे पुंलिङ्गो वृक्षशब्दः प्रयुज्यते । तथा पुंव्यक्तावपि स्त्रीलिङ्गो मक्षिकाशब्दः प्रयुक्तः । ततो न लिङ्गस्य शब्दार्थत्वेन विवक्षास्ति । अनुष्ठानमपि पुंव्यक्तिस्त्रीव्यक्त्योः समानम् । एकत्वावच्छिन्नपशुत्वे वैषम्याभावात् । तस्मात्- अविवक्षितं लिङ्गम्- इति प्राप्ते,- ब्रूमः- यथा पशुत्वजातिः, यथा वा -तदेकत्वम्, वृद्धव्यवहारे ऽन्वयव्यतिरेकाभ्यामनन्यथासिद्धाभ्यां शब्दार्थः, तथा लिङ्गस्यापि कुतः शब्दार्थता न स्यात् । वृक्षमक्षिकाशब्दयोस्तु न वयमर्थतः साधुतां ब्रूमः, किंत्वभियुक्तप्रयोगमात्रबलेन साधुत्वम् । न चानुष्ठाने साम्यम् । अपुंस्पशौ विशेषसद्भावात् । 'वाक्त आप्यायताम्' इत्यादिभिर्मन्त्रैस्तत्तदवयवानामाप्यायमनकाले 'मेढ्रं तु आध्यायताम्' इति मन्त्रेण तदवयवस्याऽप्यायनश्रवणात् । तस्मात्-एकत्ववत्पुंलिङ्गमपि विवक्षितम् ॥ MJaiNyC_4,1.14 || (सप्तमे- आश्रयिणामदृष्टार्थताधिकरणे सूत्राणि 18-20) #<आश्रयिष्व् अविशेषेण भावो ऽर्थः प्रतीयेत । Jaim_4,1.18 /># ## ## ____________________________________________________ START म्जैन्य् 4,1.15-16 सप्तमाधिकरणमारचयति- स्विष्टकृत्संस्कृतौ क्षीण उतापूर्वोपयोग्यपि । प्रयोजनैक्यमेकस्मिन्युक्तं कर्मण्यतः क्षयः ॥ MJaiNy_4,1.15 // मन्त्रेण देवसंस्कारः प्रक्षेपाठ्द्रव्यसंस्कृतिः । त्यागादपूर्वमुत्पन्नं प्रधानापूर्वगं च तत् ॥ MJaiNy_4,1.16 // ------------------ यो ऽयं स्विष्टकृद्यागः सो ऽयमुपयुक्तहविःसंस्कारः- इत्यविवादम् । तत्र संस्कारस्य दृष्टप्रयोजनत्वेनावश्यंभावे सति तावतैवोपक्षीणः स्विष्टकृद्यागो नापूर्वस्योपकरोति । न ह्येकस्मिन्कर्मणि प्रयोजनद्वयं युक्तम्- इति प्राप्ते, - ब्रूमः- कर्मण एकत्वे ऽप्यंशभेदात्प्रयोजनभेदो न विरुध्यते । मन्त्रपाठः, द्रव्यप्रक्षेपः, देवतोद्देशेन त्यागश्च, इति trayoæ'ÓÃ÷ | तत्र त्यागेन परमापूर्वोपयुक्तमवान्तरापूर्वमुत्पद्यते । तस्मात्- स्विष्टकृदुभयार्थः । एवम्- अन्त्यप्रयाजपशुपुरोडाशावप्युदहार्यै ॥ MJaiNyC_4,1.15-16 || (अष्टमे प्रयुक्तिविचारप्रतिज्ञाधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 4,1.17 अष्टमाधिकरणमारचयति- शेषत्वमुपरिग्रन्थे चिन्तनीयमुतेतरत् । शेषो मानान्न तस्यात्र प्रयुक्त्याख्यफलेरणात् ॥ MJaiNy_4,1.17 // ------------------ वक्ष्यमाणेष्वधिकरणेषु शेषत्वमेव चिन्ताविषयः । यथा - अतीतेष्वधिकरणेषु क्रतुशेषो ऽयम्, पुरुषशेषो ऽयम्, इति चिन्तितम्, तद्वत् । कुतः । उपरितनग्रन्थेन तत्र तत्र पर्णादीनां शेषत्वविचारस्य भासमानत्वात्- इति चेत् । मैवम् । शेषत्वस्य यत्प्रयुक्तिरूपं फलं तदेव प्राधान्येन विचार्यते । शेषत्वं तु तदुपयोगित्वेनेति न तद्विचारः प्रधानभूतः ॥ MJaiNyC_4,1.17 || (नवमे- आमिक्षाप्रयुक्तताधिकरणे (वाजिनन्याये) सूत्राणि 22-24) ## ## ## ____________________________________________________ START म्जैन्य् 4,1.18-19 नवमाधिकरणमारचयति- आमिक्षा वाजिनं च स्याद्दध्यानीतेः प्रयोजकम् । उताऽमिक्षैव सामर्थ्य द्वयोस्तुल्यं ततो ऽग्निमः ॥ MJaiNy_4,1.18 // आमक्षी पय एवात्र तच्छब्दान्मन्त्रतो रसात् । प्रयोजिकैका प्रधान्यादनुनिष्पादि वाजिनम् ॥ MJaiNy_4,1.19 // ------------------ इदमाम्नायते- 'तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्' इति । तत्र-पयसि दधिप्रक्षेपादामिक्षाद्रव्यं यथा निष्पद्यते, तथा वाजिनद्रव्यमपि' इति दध्यानयनस्य जनकत्वसामर्थ्यमुभयद्रव्यविषयं तुल्यमेव । तस्मात्- उभयमपि प्रयोजकम्- इति प्राप्ते,- ब्रूमः- 'न द्रव्यान्तरमामिक्षा, किं तु पय एव' इति तच्छब्दादिभिरवगम्यते । 'यस्मिन्पयसि दधिप्रक्षेपः, साऽमिक्षा' इति तच्छब्देन पयः परामृश्यते । आमिक्षायागस्य पुरोनुवाक्यायामेवमाम्नातम्- 'जुपन्तां युज्यं पयः' इति । पयोरसश्च मधुर आमिक्षायामनुवर्तते, न तु वाजिने । ततः- प्राधान्येन पयसो वनीभावावस्थां जनयितुं दध्यानीतम्- इत्यामिक्षैव प्रयोजिका । अनुनिष्पाद्येव वाजिनम्, न तु प्रयोजकम् ॥ MJaiNyC_4,1.18-19 || (दशमे गवानयनस्य पदकर्माप्रयुक्तताधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 4,1.20-21 दशमाधिकरणमारचयति- सोमक्रयण्यानयने पदकर्म प्रयोजकम् । न वाऽद्यो ऽक्षाञ्जनस्यापि क्रयवत्संनिकर्षतः ॥ MJaiNy_4,1.20 // तृतीयया क्रयार्था गौस्तद्द्वाराऽनयनस्य च । तादर्थ्यत्तत्प्रयुक्तं तन्न प्रयोजकता पदे ॥ MJaiNy_4,1.21 // ------------------ ज्योतिष्टोमे सोमक्रय आघ्नायते- 'एकहायन्या क्रीणाति' इति । सेवमेकहायनी गौर्यदा सोमं क्रेतुमानीयते, तदाध्वर्युस्तस्याः पृष्ठतो ऽनुगच्छति । तदप्याम्नातम्- 'षट्पदान्यनुनिष्क्रामति' इति । ततः सप्तमे पदे हिरण्यं निधाय हुत्वा तत्पदगतं रजो गृह्णीयात् । एतदपि श्रूयते- 'सप्तमं पदमध्वर्युरञ्जलिना गृह्णाति' इति । तदेतद्रजः संगृह्य हविर्धानयोः शकटयोरक्षे तेन रजसां संयुक्तमञ्जनं प्रक्षिपेत् । एतदपि श्रुतम्-'यज्ञं वा एतत्संभरन्ति यत्सोमक्रयण्यै पदम्' इति प्रस्तुत्य 'यर्हि हविर्धाने प्राची प्रवर्तयेयुः, तर्हि tenÃk«amupäjyÃt' इति । तत्र यथा क्रयः संनिकृष्टः, तथैव पदकर्माप्यक्षाञ्जनं संनिकृष्टम् । अथोच्येत- दध्यानयनमामिक्षया यथा संयुक्तम्, न तथाक्षाञ्जनं सोमक्रयण्यानयनेन संयुक्तम्- इति । तन्न । क्रये ऽपि तदसंयोगस्य तुल्यत्वात् । अथ- असंयुक्तो ऽपि क्रयो गवानयनेन निष्पद्यते । - तर्ह्यक्षाञ्जनमपि तेन निष्पद्यते- इति समानत्वात् । क्रयवत्पदकर्मापि सोमक्रयण्यानयनस्य प्रयोजकम्- इति प्राप्ते,- ब्रूमः- 'एकहायन्या क्रीणाति' इति तृतीयाश्रुत्या गोः क्रयार्थता गम्यते । गोद्वारा तदानयनमपि क्रयार्थमेवेति क्रय एवाऽनयने प्रयोजकः । न च पदकर्मार्थत्वं गोर्वा तदानयनस्य वा क्वचिच्छ्रुतम् । तस्मात्- तदप्रयोजकम् ॥ MJaiNyC_4,1.20-21 || (एकादशे कपालानां तुषोपवापाप्रयुक्तताधिकरणे सूत्रम् । ) ## ____________________________________________________ START म्जैन्य् 4,1.22-23 एकादशाधिकरणमारचयति- श्रपणं तुषवापश्च कपालस्य प्रयोजकौ । उत श्चपणमेवाऽद्यो वापार्थत्वात्तृतीयया ॥ MJaiNy_4,1.22 // पुरोडाशकपालेतिनाम्ना स्याच्छ्रपणार्थता । प्रयुक्तस्य प्रयुक्तिर्नो तस्य वापे प्रसञ्जनम् ॥ MJaiNy_4,1.23 // ------------------ 'कपालेषु श्रपयति' इति श्रपणं पुरोडाशस्य श्रुतम् । तथा- 'पुरोडाशकपालेन तुषानुपवपति' इति कपाले तुषधारणं श्रुतम् । ते च तुषाः सकपालाः 'रक्षसां भागो 'सि' इति मन्त्रेण नैऋत्यां दिश्यवस्थापनीयाः । तत्र श्रपणं यथा कपालसंपादस्य प्रयोजकम्, तथा तुषवापो ऽपि प्रयोजकः । 'एकहायम्या' इति तृतीययैकहायनीनयनस्य यथा क्रयार्थत्वावगमः तथा 'कपालेन' इति तृतीयया कपालस्य तुषवापार्थत्वावगमात्- इति चेत् । मैवम् । नात्र कपालमात्रस्य तुषोपवापसाधनत्वं श्रुतम् । किं तर्हि यत्कपालं पुरोडाशश्रपणायोपात्तमासादितं च, तस्य कपालस्य साधनत्वम् । एतच्च 'पुरोडाशकपालेन' इति सविशेषणनाम्ना तद्विधानादवगम्यते । तथा सति प्रथम् श्रपणेन कपालं प्रयुज्यने । न च प्रयुक्तस्य पुनस्तुषवापेन प्रयुक्तिः संभवति । तस्मात्- श्रपणेनैव प्रयुक्तं कपालं तुषोपवापे ऽपि प्रसङ्गात्सिध्यति । ईदृशमेवाङ्गत्वं तृतीयाश्रुत्या बोध्यते ॥ MJaiNyC_4,1.22-23 || (द्वादशे शकृल्लोहितयोः पशावप्रयोक्तृताधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 4,1.24-25 द्वादशाधिकरणमारचयति- हृदादिः शकृदादिश्च पश्वालम्भप्रयोजकः । हृदादिरेव वाऽद्यो ऽस्तु प्रकृतत्वेन साम्यतः ॥ MJaiNy_4,1.24 // हविषो वागशेषत्वाद्धृदादेर्हविरात्मनः । प्रयोजकत्वं तस्यैव नेतरस्यातथात्वतः ॥ MJaiNy_4,1.25 // ------------------ अग्नीषोमीयपशौ श्रुतम्-"हृदयस्याग्रे ऽवद्यति, अथ जिह्वायाः, अथ वक्षसः,"इति । तथान्यदपि श्रुतम्- 'शकृत्संप्रविध्यति' 'लोहितं निरस्यति' इति । तत्र हृदयादीनां शकृदादीनां च prakaraïapÃÂhasÃmyÃtpaÓusÃdhyatvasÃmyäca हृदयादिवच्छकृदादिकमपि पश्वालम्भस्य प्रयोजकम्- इति चेत् । मैवम् । पशुयागो हि हविःसाध्यः । हविष्ट्वं चात्तुं योग्यत्वाद्धृदयादीनामेव, नत्वयोग्ययोः शकृल्लोहितयोः । तस्मात्- हृदयादिरेव प्रयोजकः । शकृत्संप्रबेधो लोहितनिरसनं चेत्येतदुभयं शेषप्रतिपत्तिमात्रम् ॥ MJaiNyC_4,1.24-25 || (त्रयोदशे पुरोडाशस्य स्विष्टकृदप्रयुक्तताधिकरणे सुत्राणि 28-32) ## ## ## ## ## ____________________________________________________ START म्जैन्य् 4,1.26-27 त्रयोदशाधिकरणमारचयति- प्रयोजकः स्विष्टकृत्किं पुरोडाशोत्तरार्धयोः । यद्वा प्रयुक्तोपजीवी स्यादाद्यः स्वस्य सिद्धये ॥ MJaiNy_4,1.26 // उत्तरार्धेतिशब्दस्य प्रकृताकाङ्क्षणे सति । अग्न्याद्यर्थ पुरोडाशमुपजीव्यैष वर्तताम् ॥ MJaiNy_4,1.27 // ------------------ दर्शपूर्णमासयोः श्रूयते- 'उत्तरार्धात्स्विष्टकृते समवद्यति' इति । सो ऽयं स्विष्टकृद्यागः कस्यचिन्नूतनस्य तदुत्तरार्धस्य च प्रयोजकः । तदुभयाभावे स्वसिद्ध्यभावात्- इति चेत् । मैवम् । uttaraÓabdor'dhaÓabdaÓca सर्वनामत्वाद्भागवाचित्वाच्च प्रकृतं कंचिद्भाणिनमाराभ्क्षकः । अग्न्यादिदेवतार्थः पुरोडाशः प्रकृता भागवांश्च । तस्मात्- तमेवोपजीव्य स्विष्टकृद्यागः प्रवर्तते । न त्वन्यस्य प्रयोजकः ॥ MJaiNyC_4,1.26-27 || (चतुर्दशे- अभिघारणे शेषधारणतत्पात्रयोरननुष्ठानाधिकरणे सूत्राणि 33-39) ## ## ## ## ## ## ## ____________________________________________________ START म्जैन्य् 4,1.28-29 चतुर्दशाधिकरणमारचयति- अभिघार्य प्रयाजानां शेषेण हविरत्र किम् । शेषधारणतत्पात्रे कार्ये नो वाभिघारणम् ॥ MJaiNy_4,1.28 // नान्यथा तेन ते कार्ये न कार्ये प्रतिपत्तितः । प्राजापत्यवपायाश्च न को ऽप्यर्थो ऽभिधारणात् ॥ MJaiNy_4,1.29 // ------------------ प्रकृतौ श्रुतम्- 'प्रयाजशेषेण हवींष्यभिधारयति' इति । तदेतद्विकृतावतिदिष्टम् । विकृतयश्च वाजपेयगताः पशवः । ते च द्विविधाः- क्रतुपशवः प्राजापत्यपशवश्चेति । 'आग्नेयं पशुमालभते' इत्यादिना विहिताः क्रतुपशवः । इतरे तु 'सप्तदश प्राजापत्यान्पशूनालभते' इति विहिताः । एते चोभयविधाः पशवः प्रातःसवने सहैवोपक्रम्यन्ते । ततः सर्वेषामर्थे सकृदेव प्रयाजा अनुष्ठीयन्ते । तत्र क्रतुपशूनां प्रातःसवन एवाऽलब्धव्यत्वात्तदीयहविषां प्रयाजशेषेणाभिधारणं निर्विघ्नमेव सिध्यति । प्राजापत्यपशूनां पर्यग्निकरणपर्यन्तमेव तदानीमनुष्ठानम् । आलम्भस्तु माध्यंदिने सवने, तत्कालविशेषस्य 'ब्रह्मसाम्न्यालभते' इति विधानात् । तेषां च प्राजापत्यादीनां हविषामभिधारणार्थ प्रातःकालीनः प्रयाजशेषो धारयितव्यः । न चात्र जुह्वां तद्धारणं संभवति । क्रतुपश्वनुष्ठाने जुह्वाया व्यापृतत्वात् । अतः पात्रान्तरं संताद्य तस्मिन्नयं शेषो धारयितव्यः । अन्यथा प्राजापत्यहविषां प्रयाजशेषेणाभिधारणात्सिद्धिः । तस्मात्- शेषधारणतत्पात्रे संपादनीये- इति प्राप्ते- ब्रूमः- ते उभे न कर्तव्ये । कुतः । अभिधारणस्य शेषप्रतिपत्तिरूपत्वेन हविःसंस्कारकत्वाभावत्त् । न हि दृष्टे प्रतिपादने सत्यदृष्टार्थः संस्कारो युक्तः । दृष्टं च जुह्वा रिक्तीकरणम् । अन्यथा प्रयाजशेषोपेतायां जुह्वामाज्यभागार्थतया गृह्यमाणं संकीर्येत । ततो रिक्तीकरणरूपपप्रतिपत्त्यर्थमेव प्रकृतौ शेषेणाभिधारणम् । अस्तु वा तत्र हविःसंस्कारो ऽपि तथापि प्राजापत्यवपायामभिधारणं व्यर्थम् । रूक्षत्वनिवारणाय ह्यभिधार्यते । न च प्राजापत्यवपाया रूक्षतास्ति । ब्रह्मसाम्नैवतद्रूक्षताया निवारितत्वात् । अत एव- श्रूयते- 'शम्या वा एतर्हि वपा यर्ह्यनभिधृता । ब्रह्म वै ब्रह्मसाम यद्ब्रह्मसाम्न्यालभते । तेनाशम्यास्तेनाभिधृताः इति । शम्या रूक्षैत्यर्थः । तस्मात्- शेषधारणतत्प्रात्रे न कर्तव्ये ॥ MJaiNyC_4,1.28-29 || (पञ्चदशे समानयनस्याऽज्यधर्मप्रयोजकताधिकरणे सूत्रे 40-41) ## ## ____________________________________________________ START म्जैन्य् 4,1.30-32 पञ्चदशाधिकरणमारचयति- चतुर्थस्य प्रयाजस्य होमायौपभृतं घृतम् । जुह्वामानयतीत्यौपभृतं नैषां प्रयोजयेत् ॥ MJaiNy_4,1.30 // प्रयोजयेदुताऽनीतिः प्रयाजाद्यखिलार्थता । श्रुतौपभृत आज्ये ऽतो जौहवेन विकल्पनात् ॥ MJaiNy_4,1.31 // न प्रयोजकता मैवं नियतार्थ तु जौहवम् । अतिहायेड इत्युक्ते चतुर्थे सा प्रयोजयेत् ॥ MJaiNy_4,1.32 // ------------------ दर्शपूर्णमासयोः श्रूयते-'अतिहायेडो बर्हिः प्रतिसमानयति जुह्वामौपभृतम्' इति । अस्यायमर्थः- 'पञ्चामां प्रयाजानां मध्ये तृतीयः प्रयाज i शब्देन बहुवचनान्तेनाभिधीयते । तं तृतीयं प्रयोजमतिक्रम्य बर्हिर्नामकं चतुर्थ प्रयाजं होतुमुपभृत्संज्ञकायां स्त्रुचि स्थितं घृतं जुह्वामानेतव्यम्' इति । तदेतदानयनमुपभृत्याज्यग्रहणस्य न प्रयोजकम् । तथा हि- जुहूपभृद्ध्रुवासु तिसृषु स्त्रुक्ष्वाज्यग्रहणप्रकारस्तद्विनियोगश्चैवमाम्नायते- चतुर्जुह्वां गृह्णाति, अष्टावुपभृति, ' 'चतुघ्रुवायां,' यज्जुह्वां गृह्णाति, प्रयाजेभ्यस्तत्' ' यदुपभृति प्रयाजामुयाजेभ्यस्तत्' 'सर्वस्मै वा एतद्यज्ञाय गृह्यते यद्ध्रुवायामाज्यम्' इति । तत्र- जौहवं केवलप्रयाजार्थम् । औपभृतं तु प्रयाजानुयाजार्थामिति प्रयाजेषु जौहवमौपभृतं च विकल्पते । तथा सति यदा जौहवेन प्रयाजा इज्यन्ते तदानीमौपभृतस्याऽनयनमेव मास्ति, कुत आनयनस्य प्रयोजकत्वम् । यदा त्वौपभृतेन प्रयाजहोमः, तदानीमौपभृतस्यर्ध पञ्चप्रयाजार्थम्, इतरदनुयाजार्थम् । तयोः प्रयाजसाधनमर्थ प्रथमप्रयाजकाल एव जुह्वामानीतमिति न तस्य चतुर्थप्रयाजं प्रति समानयनं विधीयते । यत्त्वनुयाजार्थमितरदर्धमुपभृत्यवशिष्टम्, तन्मध्ये किंचिच्चतुर्थप्रयाजं प्रति समानेतव्यम् । तत्त्वनुयाजैरेव प्रयुक्तमिति न तस्याऽनयनं प्रयोजकम्- इति प्राप्ते- ब्रूमः- 'यज्जौहवं तत्प्रयाजत्रितयार्थम्, यत्त्वौपभृतं तदवशिष्टप्रयाजद्वयार्थमनुयाजार्थ च'- इत्येवं वाक्यद्वयस्य व्यवस्थायां संभवन्त्यामष्टदोषग्रस्तो विकल्पो नाऽश्रयितुं शक्यः । यदा जौहवस्वीकारः, तदानीमौपभृतवाक्यस्य प्राप्तं प्रामाण्यं परित्यज्येत, अप्राप्तमप्रामाण्यं स्वी क्रियेत, पुनरपि कदाचिदौपभृतस्वीकारे त्यक्तं प्रामाण्यं स्वीक्रियेत, स्वीकृतमप्रामाण्यं परित्यज्येत, इत्यौपभृतवाक्ये चत्वारो दोषः । जौहववाक्ये ऽप्येवं चत्वारः, इत्यष्टौ दोषाः । यथोक्तव्यवस्था च 'अतिहायेड' इतिवाक्यादध्यवसीयते । तथा सत्यौपभृतस्यानुयाजा यथा प्रयोजकाः, तथैव चतुर्थपञ्चमप्रयाजनिष्पादकमानयनमपि प्रयोजकमेव ॥ MJaiNyC_4,1.30-32 || (षोडशे- औपभृतजौहवयोः क्रमेणोभयानुभयार्थताधिकरणे सूत्राणि 42-45) ## ## ## ## ____________________________________________________ START म्जैन्य् 4,1.33-34 षोडशाधिकरणमारचयति- जुहूपभृद्ध्रुवास्वाज्यं सर्वार्थ वा व्यवस्थितिः । सर्वार्थमविशेषात्स्यत्प्रयाजार्थ हि जौहवम् ॥ MJaiNy_4,1.33 // प्रयाजानुयाजहेतुः स्यादौपभृतभाज्यकम् । ध्रौवमग्न्यार्थमित्येषा व्यवस्था वचनैर्मता ॥ MJaiNy_4,1.34 // ------------------ 'चतुर्जुह्वां गृह्णाति' इत्यादिषु ग्रहणवाक्येषु 'एतदर्थम्' इति विशेषनियामकस्याश्रवणात्पात्रत्रयगतमाज्यं सर्वार्थम्- इति चेत् । मैवम् । 'यज्जुह्वां गृह्णाति प्रयाजेभ्यस्तत्' - इत्यादिभिर्वाक्यैर्व्यवस्थावगमात् ॥ MJaiNyC_4,1.33-34 || (सप्तदशे- उपभृति द्विचतुर्गृहीताचरणाधिकरणे सूत्राणि 46-48) ## ## ## ____________________________________________________ START म्जैन्य् 4,1.35-36 सप्तदशाधिकरणमारचयति- अष्टावुपभृतीत्यत्र किमष्टैकग्रहे विधिः । चतुर्द्वयग्रहे वाऽद्यः स्यादष्टश्रुतिमुख्यतः ॥ MJaiNy_4,1.35 // चतुर्गृहीतं होमाङ्गं फलवत्त्वान्न बाध्यते । चतुर्द्वित्वं लक्ष्यते ऽतः सहानीत्यर्थयष्टता ॥ MJaiNy_4,1.36 // ------------------ ग्रहणवाक्ये 'चतुर्जुह्वां गृह्णाति' इत्यत्र यथा चतुःसंख्याविशिष्टमेकं हविर्ग्रहणं विहितम्, तथैव 'अष्टावुपभृति' इत्यत्राप्यष्टसंख्याविशिष्टमेकं हविग्रहणं विधातव्यम्' न तु चतुर्गृहीतद्वयम् । तथा सत्यष्टश्रुतेर्मुख्यत्वावगमात् । अष्टसंख्यावयवभूतयोर्द्वयोश्चतुःसंख्ययोर्विधाने सत्यष्टशब्दस्यावयवलक्षणा प्रसज्येत- इति प्राप्ते- ब्रूमः- प्रसज्यतां नाम लक्षण । मुख्यार्थस्वीकारे होमवाक्यविरोधापत्तेः । 'चतुर्गृहीतं जुह्रोति' इत्यनारभ्य श्रुतं वाक्यं होममात्रोद्देशेन चतुर्गृहीतं विदधाति । यद्यप्येतत्सर्वहोमविषयतया सामान्यरूपम्, औपभृतं तु प्रयाजानुयाजविषयतया विशेषरूपम्, तथापि होमस्य फलवत्त्वेन प्राधान्यात्, ग्रहणस्य होमार्थत्वेनोपसर्जनत्वात्, प्रधानानुसारेण चतुर्गृहीतमेव युक्तम्, न tÆpasarjanÃnusÃreïëÂag­hÅtam | तस्मात्- उपभृति चतुर्गृहीतद्वयं विधीयते । तत्रैकं चतुर्गृहीतं हविश्चतुर्थपञ्चमप्रयाजार्थम् । अपरं त्वनुयाजार्थम् । नन्वेवं तर्हि चतुर्गृहीतस्यैव हविष्ट्वात् 'चतुरुपभृति' इत्येव विधातव्यम्, न तु 'अष्टावुपभृति' इति विधिर्युक्तः- इति चेत् । मैवम् । तथा सत्यनुयाजार्थ द्वितीयं चतुर्गृहीतं न सिध्येत् । अथ तदपि वाक्यान्तरेण विधीयते, तदानीमुपभृतः प्रथमेन चतुर्गृहीतेनावरुद्धत्वाद्द्वितीयस्मै पात्रान्तरमन्विष्येत । यदि 'उपभृति' इत्येव द्वितीयमपि चतुर्गृहीतं विधीयते, तदा चतुर्गृहीतद्वयस्य पृथगेवानुष्ठानादुपभृत्येकप्रयत्नेनाऽनयनं न सिध्येत् । अत उभयस्य समीपभूम्यानयनार्थम् 'अष्टावुपभृति' इत्युच्यते । तस्मात्साहित्यार्थमष्टशब्दप्रयोगे ऽपि इविष्ट्वसिद्धये चतुर्गृहीते अत्र विधीयेते ॥ MJaiNyC_4,1.35-36 || इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे चतुर्थाध्यायस्य प्रथमः पादः _________________________________________________________________________ अथ चतुर्थाध्यायस्य द्वितीयः पादः । (प्रथमे स्वरोश्र्छेदनाद्यप्रयोजकताधिकरणे सूत्राणि 1-6) ## ## ## #<शकलश्रुतेश् च । Jaim_4,2.4 /># ## #<आदाने करोतिशब्दः । Jaim_4,2.6 /># ____________________________________________________ START म्जैन्य् 4,2.1-2 द्वितीये पादे प्रथमाधिकरणमारचयति- स्वरुं कुरुत इत्यत्र स्वरुर्यूपात्पृथक्छिदाम् । प्रयोजयोन्न वाऽद्यो ऽस्तु विशिष्टस्य विधानतः ॥ MJaiNy_4,2.1 // आद्यस्य यूपखण्डस्य स्वरुत्वाख्यविशेषणे । विहिते लाघवं तस्मादनुनिष्पन्न एव सः ॥ MJaiNy_4,2.2 // ------------------ अग्नीषोमीयपशौ श्रूयते- 'यूपस्य स्वरुं करोति' इति । तत्र यूपो यथा छेदनस्य प्रयोजकः, तथा स्वरुरपि च्छेदनं प्रयोजयति । कुतः- 'करोति' इत्यनेन विशिष्टविधिप्रतीतेः । करोतिधातोर्हि भावना mukhyor'tha÷ | तत्र यूपशब्दोपलक्षितः स्वादिरवृक्षः करणम् । छेदनादिरितिकर्तव्यता, 'छिम्नेन वृक्षेण स्वरुरुत्पादनीयः' इति विशिष्टविधिः । उत्पन्नस्य स्वरोर्विनियोग एवमाम्नातः- 'स्वरुणा पशुमनक्ति' इति । तस्मात्- स्वरुश्छेदनस्य प्रयोजकः- इति प्राप्ते- ब्रूमः- 'छिद्यमानस्य यूपस्य यः प्रथमं पत्तितः शकलः स स्वरुः' इति स्वरुत्वनाममात्रविधौ लाघवाद्यूपवत्स्वरुर्नच्छेदनस्य प्रयोजकः । किंतु यूपप्रयुक्ते छेदने स्वयमनुनिष्पद्यते ॥ MJaiNyC_4,2.1-2 || (द्वितीये शाखाया आहार्यताधिकरणे सूत्रम् -) #<शाखायां तत्प्रधानत्वात् । Jaim_4,2.7 /># ____________________________________________________ START म्जैन्य् 4,2.3 द्वितीयाधिकरणमारचयति- प्राचीमाहरतीत्यत्र दिक्शाखा वास्तु दिक्श्रुतैः । आहार्यत्वं दिशो नास्ति शाखा तेनोपलक्ष्यते ॥ MJaiNy_4,2.3 // ------------------ दर्शपूर्णमासयोः 'यत्पलाशशाखया वत्सानवाकरोति' इति पलाशशाखां प्रकृत्य श्रूयते- 'यत्प्राचीमाहरेत्, देवलोकमभिजयेत्' इति । तत्र प्राचीशब्दस्य दिग्वाचित्वाद्दिगाहरणं विधीयत इति चेत् । मैवम् । अशक्यत्वात् । अतो वृक्षस्य प्राची शाखात्रोपलक्ष्यते । तथा सति प्रकृतानुग्रहो भवति ॥ MJaiNyC_4,2.3 || (तृतीये छेदनस्य शाखाप्रयुक्तताधिकरणे सूत्रे 8-9) #<शाखायां तत्प्रधानत्वाद् उपवेषेण विभागः स्याद् वैषम्यं तत् । Jaim_4,2.8 /># #<श्रुत्यपायाच् च । Jaim_4,2.9 /># ____________________________________________________ START म्जैन्य् 4,2.4-6 तृतीयाधिकरणमारचयति- शाखां छित्त्वोपवेषं च मूले कुर्वीत शाखया । नुदेद्वत्साम्कपालानि स्थापयेदुपवेषतः ॥ MJaiNy_4,2.4 // द्वयं प्रयोजकं छित्तेर्वत्सापाकृतिरेव वा । आद्यो ऽग्रमूलयोरत्र विभज्य विनियोगतः ॥ MJaiNy_4,2.5 // उपवेषं करोतीति साकाङ्क्षो ऽन्यार्थमूलतः । पूर्यते ऽतो ऽनुनिष्पादी स तस्माद्युज्यते ऽन्तिमः ॥ MJaiNy_4,2.6 // ------------------ दर्शपूर्णमासयोः श्रूयते- 'मूलतः शाखां परिवास्योपवेषं करोति' इति । येयं पलाशशाखां छित्त्वा वक्षादाहृता, तां पुनश्छित्त्वा मूलभागः प्रादेशपरिमित उपवेषः कार्यः । तयोरग्रमूलयोः शाखाभागयोः पृथग्विनियोग आम्नातः- 'शाखया वत्सानपाकरोति । उपवेषेण कपालान्युपदधाति' इति । तदिदं कार्यद्वयं वृक्षच्छेदेन समाहृतया शाखया निष्पद्यते । तस्मात्- उभयमपि च्छेदनाहरणादेः प्रयोजकम्- इति चेत् । मैवम् । 'उपवेषं करोति' इत्युक्ते ऽकेन द्रव्येण इत्याकाङ्क्षायां 'मूलतः' इति वक्तव्यम् । पुनरपि 'कस्य मूलम्' इत्याकाङ्क्षायां 'वत्सापाकरणार्थ छिन्नायाः पलाशशाखाया मूलम्' इत्याकाङ्क्षा पूरणीया । तस्माच्छेदने वत्सापाकरणमेव प्रयोजकम् । उपवेषस्त्वनुनिष्पादी । ननु-आद्यच्छेदने तथास्तु, द्वितीयच्छेदनस्योपवेषः प्रयोजकः । परिवासनसंपन्नेन मूलेनोपवेषकर्तव्यताविधानात् । अन्यथा 'परिवास्योपवेषं करोति' इति समानकर्तृत्वपूर्वकालत्ववाचिनो स्थप्प्रत्ययस्यानुपपत्तेः, इति चेत् । मैवम् । परिवासनस्योपवेषसंबन्धो वाक्येन प्रतीयते । शाखासंबन्धस्तु 'शाखाम्' इति द्वितीयाश्रुत्या । पूर्वच्छिन्नाया अपि शाखायाः पुनर्मूलापादानकचश्छेदो ऽपेक्षितः । अन्यथा समूलां शाखां हस्तेनोद्यम्य वत्सापाकरणं दुःशकं स्यात् । अत एव 'मूलतः' इत्यपादाने पञ्चमौ श्रुता । तथा सति प्रथमच्छेदनापादानभूतो वृक्षो ऽसंस्कृतत्वाद्यथा लौकिकः, तथा द्वितीयच्छेदनापादानभूतं मूलमपि laukikakëÂham । अवश्यमङ्गारेषु कपालोपधाने kasyacitkëÂhasyopÃdÃnamarthÃtprÃptaæ तदेवात्र 'उपवेषं करोति' इत्यनूद्यते । शाखां परिवास्य परित्यक्ते मूले संनिहिते सति कपालोपधानार्थ këÂhÃntarÃnve«aïaprayÃso न कर्तव्यः- इति वाक्यार्थः । एवं च सति दोहनरहितायां पौर्णमास्यां वत्सापाकरणार्थायाः शाखाया अभावादुपवेषाय शाखाछेदो न कर्तव्यः ॥ MJaiNyC_4,2.4-6 || (चतुर्थे शाखाप्रहरणस्य प्रतिपत्तिकर्मताधिकरणे सूत्राणि 10-13) ## ## ## ## ____________________________________________________ START म्जैन्य् 4,2.7-9 चतुर्थाधिकरणमारचयति- प्रस्तरं शाखया सार्ध प्रहरेत्प्रहृतिस्त्वियम् । शाखाया अर्थकर्मत्वं प्रतिपत्तिरुतोचिता ॥ MJaiNy_4,2.7 // विहितः प्रस्तरे यागः शाखायाः साहचर्यतः । तथात्वादर्थकर्मत्वे हृतिः शाखां प्रयोजयेत् ॥ MJaiNy_4,2.8 // हरतिर्यागवाची नो प्रतिपत्तिस्ततो भवेत् । पौर्णमास्यां ततो नैव हृतिः शाखां प्रयोजयेत् ॥ MJaiNy_4,2.9 // ------------------ दर्शपूर्णमासयोः श्रूयते- 'सह शाखया प्रस्तरं प्रहरति' इति । तत्र शाखाप्रहरणमर्थकर्म । कुतः । प्रहृतिशब्देन यागस्याभिधानात् । एतच्च 'सूक्तवाकेन प्रस्तरं प्रहरति' इत्येतद्वाक्यमुदाहृत्य विचारितम् । प्रस्तरप्रहरणस्य यागत्वे तत्साहचर्याच्छाखाप्रहरणमपि याग एवेत्यर्थकर्म स्यात् । अर्थाय क्रतुसाफल्यप्रयोजनाय क्रियमाणमर्थकर्म । ततः प्रहरणेन पौर्णमास्यामपि पलाशशाखा प्रयुज्यते- इति प्राप्ते, ब्रूमः- 'सूक्तवाकेन प्रस्तरं प्रहरति' इत्यत्र हरतिधातोर्यागवाचित्वं नोक्तम् । किंतु मान्त्रवर्णिकदेवतामुपलभ्य द्रव्यदेवताभ्यां यागः कल्पितः । शाखाप्रहरणे तु नास्ति देवता । ततो यागस्य कल्पयितुमशक्यतया हरतिधातुरत्र स्ववाच्यार्थपरित्यागमेवाऽचष्टे । तथा सति वत्सापाकरण उपयुक्तायाः पलाशशाखाया उपयोगान्तराभावाद्यागदेशे ऽवकाशलाभाय यत्र क्वाप्यवस्यं परित्यागे प्राप्ते शास्त्रेणाऽहवनीय एव त्यागो नियम्यते । अनेन च शास्त्रीयत्यागेन शाखायाः प्रतिपत्तिर्भवति । प्रतिपत्तिर्नाम संस्काररूपो d­«Âor'tha÷ | यथा राज्ञा चर्वितस्य त्राम्बूलस्य सौवर्णे पतद्ग्रहे प्रक्षेपः, तद्वत् । ततः प्रहरणं प्रतिपत्तिकर्म । तेने च तदभावे ऽपि क्रतुवैकल्याभावात्, पौर्णमास्यां स्वसिद्धिहेतुभूतां शाखां न प्रयोजयति ॥ MJaiNyC_4,2.7-9 || (पञ्चमे निनयनस्य प्रतिपत्तिकर्मताधिकरणे सूत्रे 14-15) ## ## ____________________________________________________ START म्जैन्य् 4,2.10-11 पञ्चमाधिकरणमारचयति- प्रणीताभिस्तु संयौति वेद्यां निनयतीति किम् । अपां द्वे प्रापके किंवा हविःसंयवनं तथा ॥ MJaiNy_4,2.10 // अपः प्रणयतीत्युक्तेः समत्वादुभयार्थता । श्रुत्या संयवनार्थास्ता निनीतेः प्रतिप्रत्तिता ॥ MJaiNy_4,2.11 // ------------------ दर्शपूर्णमासयोः श्रूयते- 'अपः प्रणयति' इति । चमसेन पात्रेण प्रणीतानां तासामपां । प्रयोजनमेवं श्रूयते- 'प्रणीताभिर्हवींषि संयौति' इति, 'अन्तर्वेदि प्रणीता भिनयति' इति च । हवींषि पुरोडाशार्थानि पिष्ठानि । तत्र हविःसंयवनं वेद्यां निनयनं चेत्यतदुभयमपां प्रणयनस्य प्रयोजकम् । कुतः । 'अपः व्रजयति' इत्यस्य प्रमयनोत्पत्तिवाक्यस्योभयत्र समानत्वात् । न ह्यस्मिन्वाक्ये संयवनस्य कश्चिद्विशेषसंबन्धः प्रतीयते- इति चेत् । मैवम् । विनियोगवाक्ये ऽप्रणीताभिः' इति तृतीयाश्रुत्या संयवनसाधनत्वावगमात्, संयवनमेव प्रयोजकम् । निनयनवाक्ये तु 'प्रणीताः' इत्यनया द्वितीयया संस्कार्यत्वावगमान्निनयनं प्रतिपत्तिरूपः संस्कार इति न प्रणयनस्य प्रयोजकम् ॥ MJaiNyC_4,2.10-11 || (षष्ठे दण्डदानस्यार्थकर्मताधिकरणे सूत्राणि 16-18) ## ## ## ____________________________________________________ START म्जैन्य् 4,2.12-13 षष्ठाधिकरणमारचयति- मैत्रावरुणके दण्डदानस्य प्रतिपत्तिता । उतार्थकर्मताऽद्यो ऽस्तु धारणे कृतकृत्यतः ॥ MJaiNy_4,2.12 // युक्तोपयुक्तसंस्कारादुपयोक्तव्यसंस्क्रिया । स्थित्वा प्रैषानुवचने दण्डो 'pek«yor'thakarma तत् ॥ MJaiNy_4,2.13 // ------------------ ज्योतिष्टोमे श्रूयते- 'क्रीते सोमे मैत्रावरुणाय दण्डं प्रयच्छति' इति । तदेतद्दण्डदानं प्रतिपत्तिकर्म । कुतः । दण्डस्य यजमानधारणेन कृतकृत्यत्वात् । यजमानो ह्यध्वर्युणा दीक्षासिद्धयर्थ दत्तं दण्डमासोमक्रयाद्धारयति । अत एवाऽम्नातम्- 'दण्डेन दीक्षयति' इति, 'यद्दीक्षिताय दण्डं प्रयच्छति' इति च । तस्मादुपयुक्तस्य दण्डस्य दानं प्रतिपत्तिः- इति चेत् । मैवम् । दण्डे भविष्यदुपयोगस्यापि सद्भावात् । यदा मैत्रावरुणः स्थित्वा प्रैषाननुवदति, तदानीमवलम्बनाय दण्डो ऽपेक्षितः । अत एवाऽम्नातम्- 'दण्डीप्रैषानन्वाह' इति । तथा सति प्रतिपत्तिकर्मरूपादुपयुक्तसंस्कारादर्थकर्मरूप उपयोक्ष्यमाणसंस्कारः प्रशस्तः । उपयोजयितुमेव हि सर्वत्र संस्कारस्य प्रवृत्तिः । उपयुक्ते तु प्रतिपत्तिरूपस्य संस्कारस्याक्षरमात्रपर्यवसायित्वेन कार्ये पर्यवसानाभावादप्रशस्तत्वम् । तस्मात्- मैत्रावरुणसंस्काराय दण्डदानमर्थकर्म । तथा सति nirƬhapaÓÃvasatyapi दीक्षिते दण्डसंपादनस्यैतद्दानं प्रयोजकम् ॥ MJaiNyC_4,2.12-13 || (सप्तमे प्रासनस्य प्रतिपत्तिकर्मताधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 4,2.14 सप्तमाधिकरणमारचयति- चात्वाले कृष्णशृङ्गस्य प्रासो यः sor'thakarma वा । प्रतिपत्तिः सार्थकत्वादाद्यो ऽन्त्यो ऽन्त्यो ऽस्तूपयोगतः ॥ MJaiNy_4,2.14 // ------------------ ज्योतिष्टोमे श्रूयते- 'प्रत्तासु दक्षिणासु चात्वाले कृष्णविषाणां प्रास्यति' इति । यजमानेन दसा दक्षिणा ऋत्विग्भिर्यदा नीताः, तदा यजमानः स्वहस्ते धृतं कृष्णमृगस्य शृङ्गं चात्वालनामके गर्ते परित्यजेत् । सो ऽयं parityÃgor'thakarma | कुतः । सप्रयोजनत्वात् । प्रतिपत्तितयापूर्वाभावेन निरर्थकः स्यात् । अतो ऽपूर्वलाभायार्थकर्मत्वम्- इति चेत् । मैवम् । 'कृष्णविषाणया काण्डूयते' इति तृतीयाश्रुत्या यजमानशिरःकण्डूतावुपयुक्तस्य विषाणस्य प्रतिपश्यपेक्षत्वात् । न च प्रतिपत्तावत्यन्तमपूर्वाभावः । 'चात्वाल एव प्रासनम्' इत्येवंविधस्य नियमस्य वैधत्वेन प्रासनक्रियाप्रयुक्तापूर्वाभावे ऽपि नियमापूर्वसद्भावात् । तस्मात्- प्रासनं प्रतिपत्तिकर्म ॥ MJaiNyC_4,2.14 || (अष्टमे- अवभृयगमनस्य प्रतिपत्तिकर्मताधिकरणे सूत्राणि 20-22) ## ## ## ____________________________________________________ START म्जैन्य् 4,2.15-16 अष्टमाधिकरणमारचयति- पात्रस्यावमृथे सोमलिप्तस्य नयनं तु किम् । साधनं प्रतिपत्तिर्वा यन्ति तेनेत्यतः श्रुतेः ॥ MJaiNy_4,2.15 // प्राप्ता साधनता मैवं पुरोडाशहबिष्ट्वतः । पात्रस्य तदसंबन्धात्प्रक्षेपः प्रतिपत्तये ॥ MJaiNy_4,2.16 // ------------------ ज्योतिष्टोमे श्रूयते- 'चतुर्गृहीतं वा एतद्यज्ञस्य यदृजीषम्, यद्ग्रावाणः, यदौदुम्वरी, यदधिषवणफलके, तस्माद्यत्किंचित्सोमलिप्तं द्रष्यम्, तेनावभृद्यं यन्ति' इति । ni«pŬitasya सोमस्य नीरसो भाग ऋजीषम् । तदेतदृजीषग्रावादिकं सोमाभिषवादौ सोमेन लिप्यते । तस्य लिप्सस्य सर्वस्यावभृथसाधनत्वमभ्युपेयम् । कुतः । 'तेनावमृथं यन्ति' इति तृतीयाश्रुत्यावभृथसाधनत्वावगमात् । तस्मात्सोमलिप्तं द्रव्यमवभृद्ये हविष्ट्वेन नीयते- इति चेत् । मैवम् । 'वारुणेनकपालेनावभृथमवयन्ति' ityanenotpattivÃkyaÓi«Âhapuro¬ÃÓahavi«Ãvaruddhi'vabh­the सोमलिप्तपात्रस्य हविष्ट्वेन संबन्धासंभवात् । तथा सत्यवभृथशब्देन तदर्थ देशं लक्षयित्वा तस्मिन्देशे सोमलिप्तस्य पात्रस्य नयनमत्र विधीयते । तच्च नयनं प्रतिपत्तये भवति । पात्रस्य पूर्वमुपयुक्तत्वात् । तस्मात्- एतत्प्रतिपत्तिकर्म ॥ MJaiNyC_4,2.15-16 || (नवमे कर्तृदेशकालविधीनां नियमार्थताधिकरणे सूत्रे 23-24) ## ## ____________________________________________________ START म्जैन्य् 4,2.17-18 नवमाधिकरणमारचयति- समे यजेत देशादेरनुवादो ऽथवा विधिः । प्रयोगानुपपस्यैव प्राप्तत्वादनुवादता ॥ MJaiNy_4,2.17 // समे वा विषमे वेति पाक्षिकत्वनिवृत्तये । अप्राप्तांशानुपातेन नियमो ऽत्र विधीयते ॥ MJaiNy_4,2.18 // ------------------ इदमाम्नायते- 'समे दर्शपूर्णमासाभ्यां यजेत', 'प्राचीनप्रवणे वैश्वदेवेन यजेत' 'पौर्णमास्यां पौर्णमास्या यजेत' 'अमावास्यायाममावास्यया यजेत' 'पशुबन्धस्य यज्ञक्रतोः षडृत्विजः' 'दर्शपूर्णमासयोर्यज्ञक्रत्वोश्चत्वार ऋत्विजः' 'चातुर्मास्यानां यज्ञक्रतूनां पञ्चर्त्विजः' 'अग्निहोत्रस्य यज्ञक्रतोरेक ऋत्विक्' 'सौम्यस्याध्वरस्य यज्ञक्रतोःसप्तदर्शीत्वजः' 'सोमेन यजेत' इति । क्रतुशब्दे मानस उपासने ऽपि वर्तते । 'स क्रतुं कुर्क्षीत मनोमयः प्राणशरीरः' इत्यत्र क्रतुशब्देन ध्यानविधानात् । तद्व्यावृत्तये ऽयज्ञक्रतोः' इति विशेष्यते । तत्र देशकालकर्तृद्रव्याणि न विधीयन्ते, किंत्वनुश्रूयन्ते । कुतः । प्राप्तत्वात् । न हि देशादिभिर्विना प्रयोगः संभवति । ator'thÃpattyà तत्प्राप्तिः- इति चेत् । मैवम् । अर्थापत्त्या पाक्षिकी समदेशादिप्राप्तिः । विषमदेशादीनामपि संभवात् । ततो यस्मिन्पक्षे प्राप्तिर्नास्ति तस्मिन्पक्षे समदेशादयो विधीयन्ते ॥ MJaiNyC_4,2.17-18 || (दशमे द्रव्यगुणविधानस्य नियमार्थताधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 4,2.19 दशमाधिकरणमारचयति- श्वेतालम्भो ऽनुवादो वा श्वैत्यस्य विधिरग्रिमः । द्रव्यद्वारेण तत्प्रप्तेः पूर्ववत्तन्नियम्यते ॥ MJaiNy_4,2.19 // ------------------ इदमाम्नायते- 'वायव्यं श्वैतमालभेत भूतिकामः' इति । तत्र श्वैत्यगुणस्य द्रव्यनिरपेक्षस्य क्रियान्वयाभावाद्द्रव्यसहितस्य तदन्वये द्रव्यनिरपेक्षस्य क्रियान्वयाभावाद्द्रव्यसहितस्य तदन्वये द्रव्यविधिनैवाऽवर्जनीयतया तत्प्राप्तेरनुवादः श्वैत्यस्य- इति चेत् । मैवम् । पूर्वन्यायेन पाक्षिकत्वनिवृत्तये नियमविधित्वाङ्गीकारात् ॥ MJaiNyC_4,2.19 || (एकादशे- अवधातादिसंस्कारविधानस्य नियमार्थताधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 4,2.20 एकादशाधिकरणमारचयति- अवघाते ऽपि नियमो देशादाविव तेन सः । प्रधानेन प्रयुक्तः स्यात्संबन्धः प्रक्रियोक्तितः ॥ MJaiNy_4,2.20 // ------------------ यथा देशकालकर्तृद्रव्याणां पक्षे प्राप्तौ नियमो विहितः, एवमवघातो ऽपि तण्डुलनिष्पत्त्यर्थ लोकतः प्राप्ते ऽपि पाक्षिकनखविदलनादिव्यावृत्तये नियम्यते । सति चावधतस्य विधौ प्रधानेनाऽग्नेयादियागेनासौ प्रयुज्यते । न चात्र संबन्धाभावादप्रयुक्तिरिति वाच्यम् । प्रधानयागप्रकरणपठितत्वेन संबन्धसिद्धिः । तस्मात्- अवघातादयो विधीयन्ते प्रधानेन प्रयुज्यन्ते च ॥ MJaiNyC_4,2.20 || (द्वादशे यागहोमस्वरूपनिरूपणाधिकरणे सूत्रे 27-28) ## ## ____________________________________________________ START म्जैन्य् 4,2.21-23 द्वादशाधिकरणमारचयति- अनिरूप्या निरूप्या वा यागहोमददातयः । त्यागादाद्यो यजिस्त्यागः प्रक्षेपो होम इष्यते ॥ MJaiNy_4,2.21 // आकाङ्क्षा यागशब्दस्य त्यागेनैव निवर्तते । यागस्योपरि होमस्य विधेः क्षेपावसानता ॥ MJaiNy_4,2.22 // स्वीयं द्रव्यं परित्यज्य परकीयं यथा भवेत् । तथा संपादनं दानं त्यागे ऽप्येषामियं भिदा ॥ MJaiNy_4,2.23 // ------------------ इदमाम्नायते- 'सोमेन यजेत' अग्निहोत्रं जुहोति' 'हिरण्यमात्रेयाय ददाति' इति । तत्र याग-होम-दान-शब्दानामर्था न निरूपयितुं शक्यन्ते । त्रिष्वपि द्रव्यत्यागस्य सद्भावात् । ततो विधेयानामर्थानां प्रधानभूतानामनिर्णयात्, इतरत्र विध्यनुवादविवेकः पूर्वोक्तो व्यर्थः- इति चेत् । मैवम् । देवतामुद्दिश्य द्रव्यत्यागो यागः । त्यक्तस्य वह्नौ प्रक्षेपो होमः । स्वकीयद्रव्यस्य स्वत्वनिवृत्तिपूर्वकं परस्वत्वापादनं दानम् । इति सुनिरूपा एते पदार्थाः । 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' इतिविहितस्य यागस्योपरि 'चतुरवत्तं जुहोति' इति होमस्य विधानात् 'त्यागमात्रात्मको यागः, प्रक्षेपाधिको होमः' इत्यवगम्यते । यत्र तु यजत्यादिपदं न श्रुतम्, किंतु 'आग्नेयो ऽष्टाकपालः' इत्येतावदवे श्रुतम्, तत्राप्युद्देश्याया देवतायास्त्वजनीयद्रव्यस्य च श्रुतत्वादुद्देशत्वागरूपो यागो ऽथसिद्धः । तस्मात्- प्रधानविधेयानां यागादीनां सुनिरूपितत्वाद्विधिविवेको न व्यर्थः ॥ MJaiNyC_4,2.21-23 || (त्रयोदशे बर्हिष आतिथ्यादिसाधारण्याधिकरणे सूत्रे 29-30) ## ## ____________________________________________________ START म्जैन्य् 4,2.24-25 त्रयोदशाधिकरणमारचयति- यदातिथ्याबर्हिरेतदुपसत्स्वतिदेशनम् । साधारण्यविधिर्वाऽद्यस्तदीयस्योपसंहृतेः ॥ MJaiNy_4,2.24 // वर्हिः श्रुत्यैकताभानान्नातिदेशस्य लक्षणा । आतिथ्ययोपसद्भिश्व बर्हिरेतत्प्रयुज्यते ॥ MJaiNy_4,2.25 // ------------------ ज्योतिष्टोमे श्रूयते- 'यदातिथ्यायां बर्हिः, तदुपसदाम्, तदग्नीषोमीयस्य च' इति । क्रीतं सोमं शकटे ऽवस्थाप्यप्राचीनवंशं प्रत्यानयने ऽभिमुखो यामिष्टिं निर्वपति सेयमातिथ्या । तत ऊर्ध्व त्रिषु दिनेष्वनुष्ठीयमाना उपसदः । औपवसथ्ये दिने ऽनुष्ठेयो ऽग्नीषोभीयः । तत्र- आतिथ्येष्टौ विहितं यद्बर्हिः, तद्यदि तस्या इष्टेराच्छिद्योपसत्सु विधीयेत, तदानीमातिथ्यायां विधानमनर्थकं स्यात् । यदि च तत्रोपयुक्तमितरत्र विधीयेत, तदा विनियुक्तविनियोगरूपो विरोधः स्यात् । तस्मात्- आतिथ्याबर्हिषो ये धर्मा अश्वबालत्वादयः, ते धर्मा उपसत्सूपसंह्रियन्ते- इत्यतिदेशपरं वाक्यम्- इति प्राप्ते, - ब्रूमः- बर्हिः शब्दस्य धर्मातिदेशत्वे लक्षणा प्रसज्येत । श्रुत्या तु बर्हिष आतिथ्योपसदग्नीषोमीयेष्येकत्वं प्रतिभाति । अतः साधारण्यमत्र विधेयम् । आतिथ्यार्थ यद्बर्हिरुपादीयते तन्न केवलमातिथ्यार्थम्, किंतूपसदर्थमग्नीषोमीयार्थ चोपादेयमिति विधिवाक्यस्यार्थः । तस्मात्- आतिथ्योपसदग्नीषोमीयास्त्रयो ऽप्यस्य बर्हिषः प्रयोजकाः ॥ MJaiNyC_4,2.24-25 || इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे चतुर्ताध्यायस्य द्वितीयः पादः _________________________________________________________________________ अथ चतुर्थाध्यायस्य तृतीयः पादः । (प्रथमे द्रव्यसंस्कारकर्मणां क्रत्वर्थताधिकरणे सूत्राणि - 1-3) ## ## ## ____________________________________________________ START म्जैन्य् 4,3.1-2 तृतीयपादे प्रथमाधिकरणमारचयति- जुह्वाः पर्णमयीत्वेन न पापश्रुतिरञ्जनात् । वैरिदृग्वृञ्जनं, वर्म प्रयाजैः, पुरुषाय किम् ॥ MJaiNy_4,3.1 // क्रतवे वाग्रिमो मानात्फलस्य न हि साध्यता । विभाति क्रतवे तस्मादर्थवादः फलं भवेत् ॥ MJaiNy_4,3.2 // ------------------ इदमाम्नायते- 'यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति' 'यदाङ्क्ते चक्षुरेव भ्रातृव्यस्य वृङ्क्ते' 'यत्प्रयाजानुयाजा इज्यन्ते वर्म वा एतद्यज्ञस्य क्रियते, वर्म यजमानस्य भ्रातृव्याभिभूत्यै' इति । तत्र- यज्जुहूप्रकृतिभूतं पर्णद्रव्यम्, yaÓcäjanena चक्षुषः संस्कारः, यच्च प्रयाजानुयाजरूपं वर्म तच्चि द्वयं पुरुषार्थत्वेन विधीयते । कुतः । पापश्लोकश्रवणादिराहित्यादेः पुरुषसंबन्धिफलस्य प्रतिभानात्- इति चेत् । मैवम् । फलं हि साध्यं भवति । न चात्र साध्यता प्रतिभासते । 'न शृणोति वृङ्क्ते, वर्म क्रियते, इति वर्तमानत्वनिर्देशात् । अतः क्रत्वर्था एते विधवः । तत्र पर्णमयीत्वस्यानारभ्याधीतस्यापि वाक्येन क्रतुसंबन्धः । संस्कारवर्मणोस्तु प्रकरणेन क्रत्वर्थानां तु क्रतुनिष्पादनव्यतिरेकेण फलाकाङ्क्षाया अभावाद्वर्तमाननिर्देशस्व विपरिणामं कृत्वापि फलं कल्पयितुं न शक्यम् । तस्मात्- फलवत्त्वभ्रमहेतुः पापश्लोकश्रवणराहित्यादिरर्थवादः ॥ MJaiNyC_4,3.1-2 || (द्वितीये नैमित्तिकानामनित्यार्थत्वाधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 4,3.3-4 द्वितीयाधिकरणमारचयति- मृन्मये प्रणयेत्कामी नित्ये ऽप्येतदुतेतरत् । आकाङ्क्षा संनिधिश्चास्ति तस्मान्नित्ये ऽपि मृन्मयम् ॥ MJaiNy_4,3.3 // कामार्थत्वादयोग्यत्वं सामान्यविहितेन च । आकाङ्क्षाया निवृत्तत्वान्नित्यार्थमितरद्भवेत् ॥ MJaiNy_4,3.4 // ------------------ 'अपः प्रणयति' इति प्रणयनस्य नित्यप्योगे ऽपि मृन्मयपात्रमेव साधनम् । कृतः । नित्ये ऽपि पात्रत्वाऽफङ्क्षितत्वात् । न च लोकसिध्दं किंचित्पात्रमुपादीयते-इति वाच्यम् । औप्ते कर्मण्यत्यन्तमश्रुताच्छ्रुतस्य संनिहितत्वात्- इति प्राप्ते- ब्रूमः- कामार्थ मृन्मयमाम्नातम् । तच्च सति कामे योग्यम् । न हि पाक्षिकं कामं निमित्तीकृत्य प्रवृत्तं नित्यस्य योग्यं भवति । पात्राकाङ्क्षा तु सामान्यतो विहितेन निवर्तते । 'अपः praïayati'iti हि पात्रविशेषमनुपन्यस्य विहितम् । वञ्चान्यथानुपर्पन्नं तत्पात्रं किंचित्सामान्येन कल्पयति । तस्मान्नित्यप्रयोगे तत्काम्यं मृन्मर्थ नान्वेति, किंत्वितरत्पात्रं यत्किंचिदुपादेयम् । -'चमसेनापः प्रणयेत् इति नित्ये पात्रं विधीयते-इति विधीयते । इति चेत् । तर्हि कृत्वाचिन्तास्तु ॥ MJaiNyC_4,3.3-4 || (तृतीये-संयोगपृथक्त्वन्याये,दध्यादेर्नित्यनैमित्ति- कोभयार्थताधिकरणे सूत्राणि5-7) ## #<शेष इति चेत् । Jaim_4,3.6 /># ## ____________________________________________________ START म्जैन्य् 4,3.5 तृतीयाधिकरणमाचरयति- दघ्ना त्विन्द्रियकामस्य नित्ये ऽन्यदुत तद्दधि । अन्यत्स्यात्पूर्ववन्मैवं संयोगस्य पृथक्त्वतः ॥ MJaiNy_4,3.5 // ------------------ अग्निहोत्रे श्रूयते- 'दध्नेन्द्रियकामस्य जुहुयात्' इति । तत्र- दध्नः कान्यत्वान्नित्ये ऽग्निहोत्रे पूर्वन्यायेन तद्दधि न प्रयोक्तव्यम् । किंत्वन्यदेव किंचिद्द्रव्यम्- इति चेत् । मैवम् । 'दध्ना जुहोति' इत्यस्मिन्वाक्यान्तरे कामसंयोगमुपन्यस्य नित्यहोमसंयोगेन दधिविधानात् । तस्मात्- एकस्यापि दध्नो वाक्यद्वयेन नित्यत्वं काम्यत्वं चाविरुद्धम् । एवमग्नीषोमीयपशौ- 'खादिरे बध्नाति' 'खादिरं वीर्यकामस्य यूपं । कुर्वीत' इत्युदाहरणीयम् ॥ MJaiNyC_4,3.5 || (चतुर्थे पयोव्रतादीनां क्रतुधर्मताधिकरणे सूत्रे 8-9) ## ## ____________________________________________________ START म्जैन्य् 4,3.6 चतुर्थाधिकरणमारचयति- पयो व्रतं ब्राह्मणस्य पुंसे तत्क्रतवे ऽथवा । पुंयोगादब्रिमो मैवं नैष्फल्यात्क्रतुशेषता ॥ MJaiNy_4,3.6 // ------------------ ज्योतिष्टोमे दीक्षितस्यान्नभोजनाभावे व्रतमाम्नायते- 'पयो व्रतं ब्राह्मणत्व, यवागू राजन्यस्य, आमिक्षा वैश्यस्य' इति । तत्र- ब्राह्मणादिपुरुषसंयोगादेतद्व्रतं पुरुषार्थम्- इति चेत्- मैवम् । इन्द्रियवीर्यादिवत्फलस्यात्रानुक्तत्वात् । क्रतुशेषत्वं तु प्रकरणादवगम्यते । ब्राह्मणादिपुरुषा द्रव्यविशेषव्यवस्थायै निमित्तत्वेनोपन्यस्यन्ते ॥ MJaiNyC_4,3.6 || (पञ्चमे विश्वजिन्न्यायान्तर्गते विश्वजिदादीनां सफलत्वाधिकरणे सूत्राणि 10-12) ## ## ## ____________________________________________________ START म्जैन्य् 4,3.7 पञ्चमाधिकरणमारचयति- नैवास्ति विश्वजिद्यागे फलमस्त्युत नाश्रुतेः । भाव्यापेक्षाद्विधेः कल्प्यं फलं पंसः प्रवृत्तये ॥ MJaiNy_4,3.7 // ------------------ इदमाम्नायते- 'विश्वजिता यजेत' इति । तत्र- फलस्याश्रुतत्वान्नास्ति विश्वजिद्यागे फलम्- इति चेत् । मैवम् । फलस्य कल्पनीयत्वात् । 'विश्वजिन्नाम्ना यागेन कुर्यात्' इत्युक्ता भावना भाव्यमपेक्षते । 'किं कुर्यात्' इत्याङ्काक्षाया अनिवृत्तेः । अतो वाक्यपूरणाय किंचित्फलमवश्यमध्याहर्तव्यम् । अध्याहृते च तत्कामिनः पुरुषस्यात्र प्रवृत्त्या यागामुष्ठानं सिध्यति । अन्यथा निरधिकारत्वादनुष्ठाने विधिर्निरर्थकः स्यात् । तस्मात्- फलं कल्पनीयम् ॥ MJaiNyC_4,3.7 || (षष्ठे विश्वजिन्न्यायान्तर्गते विश्वजिदादीनामेकफलताधि- करणे सूत्रे 13-14) ## ## ____________________________________________________ START म्जैन्य् 4,3.8 षष्ठाधिकरणमारचयति- सर्व फलमुतैकं स्यात्सर्वमस्त्वविशेषतः । एकेन तन्निराङ्क्षमतो ऽनेकं न कल्प्यते ॥ MJaiNy_4,3.8 // ------------------ तस्मिन्विश्वजिति पशुपुत्रवीर्येन्द्रियादिकं सर्व फलत्वेन कल्पनीयम् । कुतः । 'एतदेवास्य फलम्' इत्यत्र विशेषहेतोरभावात्- इति चेत् । मैवम् । लाघवस्यैव विशेषहेतुत्वात् ॥ MJaiNyC_4,3.8 || (सप्तमे विश्वजन्न्यायान्तर्गते विश्वजिदादीनां स्वर्गफलताधिकरणे सूत्रे 15-16) ## ## ____________________________________________________ START म्जैन्य् 4,3.9 सप्तमाधिकरणमारचयति- एकं यत्किंचिदथवा नियतं न नियामकम् । तस्मादाद्यः सर्वपुंसामिष्टत्वात्स्वर्ग एव तत् ॥ MJaiNy_4,3.9 // ------------------ विश्वजिति कल्प्यमानं यदेकं फलं तत् 'इनमेव' इति नियामकं नास्ति । तस्मादिच्छया केनचित्कस्मिंश्चित्फले kalpyamÃner'thÃtsarvaphalatve गौरवमेव स्यात्- इति चेत् । मैवम् । स्वर्गस्य पश्वादिफलवद्दुःखमिश्रितत्वाभावात्, निरतिशयसुखत्वाच्च सर्वपुरुषाणामिष्टत्वात्स्वर्ग एव विश्वजितः फलम् ॥ MJaiNyC_4,3.9 || (अष्टमे रात्रिसत्रन्याये rÃtrisatrasyÃr''thavÃdikaphalakatÃdhikaraïe सूत्राणि 17-19) ## ## ## ____________________________________________________ START म्जैन्य् 4,3.10 अष्टमाधिकरणमारचयति- स्वर्गाय वा प्रतिष्ठायै रात्रिसत्रमिहाऽदिमः । पूर्ववत्स्यात्प्रतिष्ठा च श्रुता तेनाश्रुताद्वरम् ॥ MJaiNy_4,3.10 // ------------------ सत्रकाण्डे प्रत्येकं श्रूयते- 'प्रतितिष्ठन्ति ह वा एते, य एता रात्रीरुपयन्ति' इति, 'ब्रह्मवर्चस्विनो 'न्नादा भवन्ति, य एता उपयन्ति' इति च । द्वादशाहादूर्ध्वभाविनस्त्रयोदशरात्रचतुर्दशरात्रादयः सर्वे सत्रविशेषाः । त्रयोदशसंखायाकारात्रयो यस्मिन्सत्रविशेषे सो ऽयं त्रयोदशरात्राः, इति समुदायप्राधान्येनैकवचनान्ततया प्रायेण निर्देशो भवति । क्वचित्तु समुदाधिनां रात्रिशब्देनाऽम्नायते । तद्यथा- 'त एता विशतिं रात्रीरपश्यत्' इति तादृशे रात्रिसत्रे विश्वजिन्न्यायेन स्वर्गः फलत्वेन कल्पनीयः- इति प्राप्ते- ब्रूमः- अस्य रात्रिसत्रविधेः stÃvaker'thavÃde प्रतिष्ठा श्रुता । सा चास्मिन्वाक्ये ऽत्यन्तमश्रुतात्स्वर्गात्प्रत्वासन्ना । तस्मात्- 'प्रतिष्ठाकामो रात्रिसत्रं कुर्यात्' इत्येवं प्रतिष्ठैव फलत्वेन कल्पनीया ॥ MJaiNyC_4,3.10 || (नवमे काम्यानां यथोक्तकाम्यफलकत्वाधिकरणे सूत्राणि 20-24) ## ## ## ## ## ____________________________________________________ START म्जैन्य् 4,3.11 नवमाधिकरणमारचयति- श्रुताश्रुते श्रुतं वैकं सौर्ये सर्वप्रवृत्तये । आद्यो मैवं श्रुतेनैव फलाकाङ्क्षानिवर्तनात् ॥ MJaiNy_4,3.11 // ------------------ 'सौर्य चरुं र्निवपेद्ब्रह्मवर्चसकामः' इत्यत्र ब्रह्मवर्चसं फलं श्रुतम् । स्वर्गो ऽश्रुतं फलम् । तदुभयमप्यभ्युपेयम् । तथा सति स्वर्गस्य सर्वैरपेक्ष्यमाणत्वात्सर्वेषां तत्र प्रवृत्तिर्लभ्येत- इति चेत् । मैवम् । श्रुतेन ब्रह्मवर्चसफलेनैव निराकाङ्क्षे विधिवाक्ये विश्वजिन्न्यायेन स्वर्गफलकल्पानाया असंभवात् । तस्मात् - श्रुतमेव फलम् ॥ MJaiNyC_4,3.11 || (दशमे-दर्शपूर्णमासन्यायान्तर्गते दर्शपूर्ण - मासादीनां सर्वकामार्थताधिकरणे सूत्रे 25-26) ## ## ____________________________________________________ START म्जैन्य् 4,3.12-13 दशमाधिकरणमारचयति- दर्शादिः सर्वकामेभ्यो ऽनुवादो वा फले विधिः । अङ्गोपाङ्गोदितः कामो विध्यभावादनूद्यते ॥ MJaiNy_4,3.12 // उत्पत्तिचोदनासिद्धि आश्रित्य विधिभावने । फलसंयोगबोधेन भवेदेष फले विधिः ॥ MJaiNy_4,3.13 // ------------------ इदमाम्नीयते- 'एकस्मै वा अन्या इष्टयः कामायाऽह्रियन्ते, सर्वेभ्यो दर्शपूर्णमासौ' इति । 'एकस्मै वा अन्ये यज्ञक्रतवः कामायाऽह्रियन्ते, सर्वेभ्यो ज्योतिष्टोमः' इति । तत्र- 'सर्वेभ्यः' इत्यनेन वाक्येन दर्शपूर्णमासयोर्न फले विधिः । विधायकस्य लिङ्ङादेर्भावनावाचिन आख्यातस्य चाभावात् । अनुवादस्तु भविष्यति । सर्वकामानां प्राप्तत्वात् । न च- 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' इति विधानात्स्वर्ग एव प्राप्तो न तु कामान्तरम्- इति वाच्यम् । अङ्गोपाङ्गकामानामपि प्राप्तत्वात् । सामिधेन्यो दर्शपूर्णमासयोरङ्गम् । तत्र कामाः श्रृयन्ते- 'एकविंशतिमनुब्रूयात्प्रतिष्ठाकामस्य, चतुर्विंशतिमनुब्रूयाद्ब्रह्मवर्चसकामस्य' इति । तथा सांनाय्ययागस्य दोहनमङ्गम् । तत्साधनं वत्सापाकरणमुपाङ्गम् । तत्र पलाशशाखाहरणे काम आम्नातः- 'यः कामयेत- पशुमान्स्यात्- इति, बहुपर्णा तस्मै बहुशाखामाहरेत् । पशुमन्तमेवैनं करोति' इति । त एते सर्वे कामा अनूद्यन्ते- इति प्राप्ते, ब्रूमः- मा भूतामस्मिन्वाक्ये विधिभावने । तथाप्युत्पत्तिवाक्यसिद्धिते आश्रित्य तादर्थ्यवाचिन्या चतुर्थ्या फलसंयोगो बोध्यते । तस्मात्- एष फले विधिः ॥ MJaiNyC_4,3.12-13 || (एकादशे दर्शपूर्णमासन्यायान्तर्गते दर्शपूर्णमासादीनां प्रतिफलं पृथगनुष्ठानाधिकरणे, योगसिद्धिन्याये च सूत्रे 27-28) ## ## ____________________________________________________ START म्जैन्य् 4,3.14-15 एकादशाधिकरणमारचयति- ज्योतिष्टोमश्च सर्वार्थः सर्वे सकृदनुष्ठितेः । दद्यात्पृथक्प्रयोगाद्वा सकृत्तस्याविशेषतः ॥ MJaiNy_4,3.14 // एकैकस्यानपेक्षस्य फलस्यैव हि साधनम् । चोदितं तेन कामास्ते पर्यायेण भवन्त्यमी ॥ MJaiNy_4,3.15 // ------------------ यथा दर्शपूर्णमासौ सर्वकामार्थौ, तथा ज्योतिष्टोमश्च सर्वकामार्थ इति पूर्वाधिकरणेनैव सिद्धम् । तत्रोभयत्र कामा नैमित्तिकाः । ज्योतिष्टोमादिस्वरूपं निचित्तम् । तच्च सर्वेषु कामेष्वविशिष्टम् । न हि निमित्तसाधारण्ये सति नैमित्तिकानां पर्यायो भवति । वह्निसामीप्ये सति दाहप्रकाशयोः पर्यायादर्शनात् । तस्माज्योतिष्टोमे सकृदनुष्ठिते सत्येकं फलं यथा निष्पद्यते, तथा फलान्तराणामपि वारयितुमशक्यत्वाद्युगपत्सर्वफलसिद्धिः- इति प्राप्ते- ब्रूमः- नहि ज्योतिष्टोयं निमित्तीकृत्य कामा विधीयन्ते । कामानामननुष्ठेयत्वात् । किं तर्हि- पुरुषस्य स्वत एव प्राप्तान्कामानुद्दिश्य तत्साधनत्वेनैव ज्योतिष्टोमो विधीयते । यद्यपि 'सर्वेभ्यः कामेभ्यः' इति स्वर्गपश्वादिफलानामेकेनैव शब्देनोद्दिश्यमानत्वात्साहित्यं प्रतिभाति, तथापि न तदस्यि । उद्देश्यगतत्वेन साहित्यस्याविवक्षितत्वात् । न च शब्दतः साहित्यनियमाभावे ऽप्येककर्मफलत्वादर्थतः साहित्यम्- इति वाच्यम् । स्वर्गपश्वादीनां परस्परनिरपेक्षाणामेव फलत्वात् । तस्मादेकैकस्य फलस्य साधनत्वेन कर्म चोद्यते । अत एव 'सर्वेभ्यः' इति निर्देशोपपत्तिः । अन्यथा हि साहित्यनियमान्मिलितमिदमेकमेव फलं संपन्नमिति सर्वशब्दो नोपपद्यते । तस्माद्यदा यत्फलं काम्यम्, तदा तत्सिद्ध्ये ज्योतिष्टोमः प्रयोक्तव्यः । एकमपि सद्वृष्ट्यादिफलं यदा यदा काम्यते, तदा तदा कारीरीष्टिः पुनः पुनः प्रयुज्यति । किमु वक्तव्यम्- फलभेदे प्रयोगभेदः- इति । तस्मात्प्रतिफलं पृथक्प्रयोगः ॥ MJaiNyC_4,3.14-15 || द्वादशे-द्गकाम्यानामैहिकामुष्मिकफलवत्त्वा-द्घसूत्रे 27-28) अधिकरणे वर्णकान्तरेण ते एव तत्र सर्वे ऽविशेषात् ॥ MJaiNyC_4,3.27 // yogasiddhirvÃr'thasyotpattyasaæyogitvÃt // MJaiNyC_4,3.28 // ____________________________________________________ START म्जैन्य् 4,3.16-17 द्वादशाधिकरणमारचयति- चित्रया पशवो ऽमुष्मिन्नेव स्युर्नियता न वा । आद्यः स्वर्गेण तुत्यत्वाद्देहस्योत्पादकत्वतः ॥ MJaiNy_4,3.16 // चित्रोत्पत्तौ तु नियमो न श्रतो नापि कल्पनम् । पुंस्प्रवृत्त्यादिनापेते प्रतिबन्धे भवेत्फलम् ॥ MJaiNy_4,3.17 // ------------------ काम्यकर्माण्येवं श्रूयन्ते - 'चित्रया यजेत पशुकामः' ऐन्द्रमेकादशकपालं निवपेत्प्रजाकामः' इति । तत्र-यथा स्वर्गफलस्याऽमुष्मिकत्वं नियतम्, एवं पश्वादिफलस्यापि । यदि स्वर्गहेतुर्ज्योतिष्टोमो देहान्तरस्योत्पादकः, तर्हि चित्रादिरपि तथास्तु इति चेत् । मैवम् । वैषम्यात् । अस्मिन्देहे स्वर्गस्य भोक्तुप्रशक्यत्वादश्रुताप्यन्यदेहोस्पत्तिरर्थापत्त्या कल्प्यते । 'चित्रया त्वन्यदेहो 'वश्यमुत्पाद्यते' इति नियमो न श्रुतः, नापि किंचित्तस्य कल्पकमस्ति । अनेनापि देहेन पश्वादिफलस्य भोक्तुं शक्यत्वात् । अस्मिन्देहे प्रतिग्रहादिदृष्टोपायमन्तरेण पश्वाद्यलाभाद्वैधचित्रादिफलमामुष्मिकमेव- इति चेत् । न । प्रतिग्रहादेः प्रतिबन्धनिवृत्तावुपयुक्तत्वात् । तस्मात्- असति प्रतिबन्धे फलमैहिकम्, सति त्वामुष्मिकम् ॥ MJaiNyC_4,3.16-17 // (त्रयोदशे सौत्रामण्यादीनां चयनाद्यङ्गताधिकरणे सूत्राणि 29-31) ## ## ## ____________________________________________________ START म्जैन्य् 4,3.18-19 त्रयोदशाधिकरणमारचयति- इष्ट्रवा तु वाजपेयेन बृहस्पतिसवं यजेत् । कालं वा बोधयेद्वाक्यमुताङ्मत्वस्य बोधकम् ॥ MJaiNy_4,3.18 // क्त्वाश्रुत्या भाति कालो ऽत्र मैवमङ्गत्वबोधनम् । श्रुतेर्मुख्यं प्रक्रिया च तथा सत्यनुगृह्यते ॥ MJaiNy_4,3.19 // ------------------ इदमाम्नायते- 'वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेत' इति । 'आग्निं चित्वासौत्रामण्या यजेत' इति । तत्र- 'इष्ट्वा' इति क्त्वाप्रत्ययो वाजपेयस्य पूर्वकालीनतां ब्रूते । तस्माद्वाक्यमिदं बृहस्पतिसवस्य वाजपेयोत्तरकालीनतां बोधयति- इति प्राप्ते, - ब्रूमः- बृहस्पतिसवस्थ वाजपेयाङ्गत्वबोधनमेव ktvÃÓrutermukhyor'tha÷, | 'समानकर्तृकयोः पूर्वकाले' (3 । 4 | 21) इति (पाणिनि) सूत्रेण क्रियाद्वयस्यैककर्तृकतायां तद्विधानात् । यद्यपि सूत्रे 'पूर्वकाले' इत्युक्तम्, तथापि तन्न नियतम् । 'मुखं व्यादाय श्र्वपिति' इत्यत्र कालैक्ये ऽपि प्रयोगात् । वाजपेयप्रकरणमप्यङ्गत्वे ऽनुगृह्यते । अन्यथा त्वप्रकृते बृहस्पतितमे कालविधानात्प्रकरणं बाध्येत । अङ्गत्वे कर्मान्तरत्वेन प्रसिद्धबृहस्पतिसबन्धाभावात्तच्छब्दो ऽनुपपन्नः- इति चेत् । न । मासाग्निहोत्रन्यायेन तद्धर्मातिदेशार्थत्वात् । तस्मात्- वाक्यमिदमङ्गत्वबोधकम् । 'अग्निंचित्वा' - इत्यत्राप्येवं योजनीयम् ॥ MJaiNyC_4,3.18-19 || (चतुर्दशे बैमृधादेः पौर्णमास्याद्यङ्गताधिकरणे सूत्राणि 32-35) ## ## ## ## ____________________________________________________ START म्जैन्य् 4,3.20-21 चतुर्दशाधिकरणमारचयति- संस्थाप्य पौर्णमासीं तामनु वैमृध ईरितः । द्वयोरङ्गमुतैकस्य द्वयोः स्यात्प्रक्रियावशात् ॥ MJaiNy_4,3.20 // उत्पत्तिवाक्यतः पूर्णमासं संयोगभासनात् । तस्यैवाङ्गं न दर्शस्य प्रक्रिया वाक्यबाधिता ॥ MJaiNy_4,3.21 // ------------------ दर्शपूर्णमासप्रकरणे श्रूयते- 'संस्थाप्य पौर्णमासीं वैमृधमनुनिर्वपति' इति । तत्र-इयं बैमृधोष्टिः प्रकरणबलात्प्रयाजादिवद्दर्शपूर्णमासयोरुभयोरप्यङ्गम्- इति चेत् । न । वाक्यस्य प्रबलत्वात् । न च- 'संस्थाप्य' इति पौर्णमास्याः समाप्त्यभिधानात्तदङ्गत्वमयुक्तम्- इति वाच्यम् । दर्शसाधारणाङ्गसमाप्त्यभिप्रायेण तदुपपत्तेः । तस्मात्- उत्पत्तिवाक्यात्, एककर्तृकत्ववाचिक्त्वाप्रत्ययाच्च पूर्णमासस्यैवाङ्गम् ॥ MJaiNyC_4,3.20-21 || (पञ्चदशे - अनुयाजादीनामाग्निमारुतोर्ध्वकालताधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 4,3.22-23 पञ्चदशाधिकरणमारचयति- किमाग्निमारुतादूर्ध्वमनुयाजैश्र्वरेदिति । अङ्गं कालो ऽथवाङ्गं स्यादतिपारार्थ्यमन्यथा ॥ MJaiNy_4,3.22 // पुराग्निमारुतस्यास्य ज्ञाता सोमार्थता तथा । अनुयाजाश्र्व पश्वर्थाः संयोगः कालसिद्धये ॥ MJaiNy_4,3.23 // ------------------ ज्योतिष्टोमे श्रूयते -'आग्निमारुतादूर्ध्वमनुयाजैश्चरति' इति । आग्निमारुतं नाम किंचिच्छस्त्रम् । अनुयाजाः 'देवं बर्हिः'- इत्यादिभिः पाशुकहौत्रकाण्डपठितैरेकादशभिर्मन्त्रैः साध्या होमाः । तत्र-'आग्निमारुतशस्त्रस्यानुयाजा अङ्गम्' इत्येवमङ्गाङ्गिभावबोधनायायं संयोगः । यदि-अनुयाजानामयं कालोपदेशः स्यात्,तदानीमाग्निमारुतोपन्यासस्य स्वार्थो न कश्चित्- इत्यत्यन्तपारार्थ्य स्यात् । तस्मात्- बृहस्पतिसववत्, वैमृधवच्च, अनुयाजा अङ्गम्- इति प्राप्ते- ब्रूमः- इतरस्तोत्रशस्त्रवदाग्निमारुतशस्त्रस्य सोमाङ्गत्वं पूर्वमेवावगतम् । अग्नीषोमीयविकृतौ सवनीयपशावतिदेशतः प्राप्तानामेकादशानामनुयाजानामपि प्रधाणवत्पश्वङ्गत्वमवगतम् । ततः परस्परमङ्गाङ्गिभावासंभवात्कालोपदेशार्थो ऽयं संयोगः ॥ MJaiNyC_4,3.22-23 || (षोडशे - सोमादीनां दर्शपूर्णमासोत्तरकालताद्यधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 4,3.24-25 षोडशाधिकरणमारचयति- किं दर्शपूर्णमासाभ्यामिष्टवा सोमेन यागकः । अङ्गाङ्गिभावः कालो वा ह्यपारार्थ्याय चाङ्गता ॥ MJaiNy_4,3.24 // दर्शादिलक्षिते काले सोमयागो विधीयते । स्वतन्त्रफलवत्वेन न युक्ताङ्गाङ्गिता तयोः ॥ MJaiNy_4,3.25 // ------------------ इदमाम्नायते- 'दर्शपूर्णमासाभ्यामिष्ट्वा सोमन यजेत' इति । तत्र- उभयोराग्निमारुतानुयाजवदन्याधीनत्वाभावाद्दर्शपूर्णमासोक्तेः पारार्ध्यपरिहाराय सोमस्य दर्शपूर्णमासाङ्गत्वबोधको ऽयं संयोगः - इति चेत् । मैवम् । स्वतन्त्रफलवतः सोमस्याङ्गत्वासंभवात् । फलवत्संनिधावफलं तदङ्गं भवति, इति न्यायात् । न च- अत्र बृहस्पतिसबन्यायेन सोमधर्मकर्मफलं कर्मान्तरं विधीयते- इति शक्यं वक्तुम् । सोमशब्दस्य बृहस्पतिसवशब्दवश्वामत्वाभावेन धर्मातिदेशकत्वाभावात् । क्त्वाप्रत्ययस्त्वसत्यप्यङ्गाङ्गिभावे कर्त्रैक्यमात्रेणोपपद्यते । तस्माद्दर्शपूर्णमासशब्दस्य पारार्थ्यमभ्युपेत्यापि तदिष्ट्युपलक्षित उत्तरकाले सोमविधिरयम् । एतदेवाभिप्रेत्य रथत्वरूपमस्याऽम्नायते- 'एष वै देवरथो यद्दर्शपूर्णमासौ । यो दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजते रथस्पष्ट एवावसाने वरे देवानामवस्यमि' इति । अवसनि निश्चिते । वरे मार्गे । 'यथा रथेन क्षुण्णे मार्गे गन्तुः kaïÂakapëaïÃdibÃdhÃrÃhityena सुखं भवति, तथा प्रथमं दर्शपूर्णमासाविष्टवत उत्तरकाले तदिष्टिविकृतिषु सोमाङ्गभूतदीक्षणीयप्रायणीयादिषु धर्मानुष्ठानं सुकरं भवति' इत्यर्थः । तस्मात्कालार्थः संयोगः ॥ MJaiNyC_4,3.24-25 || (सप्तदशे जातेष्टिन्यायान्तर्गते वैश्वानरेष्टेः पुत्रगतफलकत्वाधिकरणे सूत्रे 38-39) ## ## ____________________________________________________ START म्जैन्य् 4,3.26-27 सप्तदशाधिकरणमारचयति- पैश्वानरेष्ट्या पूतत्वं पितुः पुत्रस्य वाग्रिमः । कर्तुरेव फलं युक्तं कर्तृत्वं पितुरेव हि ॥ MJaiNy_4,3.26 // जाते यस्मिन्निष्टिमेतां निर्वपेत्तस्य पूतत । तच्चेप्सितं पितुस्तेन पिता तत्र प्रवर्तते ॥ MJaiNy_4,3.27 // ------------------ काम्योष्टिकाण्डे 'वैश्वानरं द्वादशकपालं निवषेत्पुत्रे जाते' इति प्रकृत्य श्रूयते- 'यस्मिन्जात एतामिष्टिं निर्वपति पूत एव तेजख्यन्नाद इन्द्रियावी पशुनान्भवति' इति । तत्र- पितुः प्रबुद्धस्य कर्तृत्वम्, न तु मुग्धस्य पुत्रस्य । ततो ऽनुष्ठानफलयोर्वैयधिकरण्यपरिहाराय पितुरेव पूतत्वादि फलम्- इति चेत् । मैवम् । 'यस्मिञ्जाते निर्वपति स पूतः' इति वाक्येन फलस्य पुत्रसंबन्धावगमात् । न च- अत्र निष्फलस्य पितुरप्रवृत्तिः- इति वाच्यम् । पुत्रनिष्ठपूतत्वादेरीप्सितत्वेन स्वफलबुद्ध्याप्रवृत्तिसंभवात् । तस्मात्- पुत्रस्य पूतत्वादिकम् ॥ MJaiNyC_4,3.26-27 || (अष्टादशे जातेष्टिन्यायान्तर्गते वैश्वानरेष्टेर्जातकर्मोत्तरकालता- धिकरणे वर्णकान्तरेणोक्तमेव सूत्रम्-) अङ्गानां तूपघातसंयोगो निमित्तार्थाः ॥ MJaiNyC_4,3.31 // ____________________________________________________ START म्जैन्य् 4,3.28-29 अष्टादशाधिकरणमारचयति- जन्मानन्तरमेवेष्टिर्जातकर्मणि वा कृते । निमित्तानन्तरं कार्य नैमित्तिकमतो ऽग्रिमः ॥ MJaiNy_4,3.28 // जातकर्मणि निर्वृत्ते स्तनप्राशनदर्शनात् । प्रागेवेष्टौ कुमारस्य विपत्तेरूर्ध्वमस्तु सा ॥ MJaiNy_4,3.29 // ------------------ पुत्रजन्मनो वैश्वानरेष्टिनिमित्तित्वात्, नैमित्तिकस्य कालविलम्बायोगात्, जन्मानन्तरमेवोष्टिः- इति चेत् । मैवम् । स्तनप्राशनं तावज्जातकर्मानन्तरं विहितम् । यदि जातकर्मणः प्रागेव वैश्वानरेष्टिर्निरुप्येत, तदा स्तनप्राशनस्यात्यन्तविलम्बात्पुत्रो विपद्येत । तथा सति पूतत्वादिकमिष्टिफलं कस्य स्यात् । तस्मात्- न जन्मानन्तरम्, किंतु जातकर्मण ऊर्ध्व स्त्रेष्ठिः ॥ MJaiNyC_4,3.28-29 || (एकोनविंशे-जातेष्टिन्यायान्तर्गते वैश्वानरेष्टेराशौचापगमो- त्तरकालाताधिकरणे वर्णकान्तरेणोक्तमेव सूत्रम्- ) अङ्गानां तूपघातसंयोगो निमित्तार्थः ॥ MJaiNyC_4,3.39 // ____________________________________________________ START म्जैन्य् 4,3.30 एकोनविंशाधिकरणमारचयति- जातकर्मानन्तरं स्यादाशौचे ऽपगते ऽथवा । निमित्तसनिधेराद्यः कर्तृशुद्ध्यर्थमुत्तरः ॥ MJaiNy_4,3.30 // ------------------ यद्यपि जातकर्मानन्तरमेव तदनुष्ठाने निमित्तभूतं जन्म संनिहितं भवति, तथाप्यशुधिना पित्रानुष्ठोयमानमङ्गविकलं भवेत् । जातकर्मणि तु विपत्तिपरिहाराय तात्कालिकी शुद्धिःशास्त्रेणैव दर्शिता । ततो मुख्यसंनिधेरवश्यं वाधिकत्वाच्छुद्धिलक्षणाङ्गवैकल्यं वारयितुमाशौचादूर्ध्वमिष्टिं कुर्यात् ॥ MJaiNyC_4,3.30 || (विंशे सौत्रामण्याद्यङ्नानां स्वकालकर्तव्यताधिकरणे सूत्रे 40-41) ## ## ____________________________________________________ START म्जैन्य् 4,3.31-32 विंशाधिकरणमारचयति- अग्निं चित्वा यजेत्सौत्रामण्येत्यङ्गेष्टिरीदृशी । अङ्गिकाले स्वकाले वा स्यादाद्यो ऽन्याङ्गवन्मतः ॥ MJaiNy_4,3.31 // निर्वृत्ते चयनादौ तु कर्मान्तरविधानतः । स्वकाले चोदकप्राप्ते तदनुष्ठानमास्थितम् ॥ MJaiNy_4,3.32 // ------------------ 'अग्निं चित्वा सौत्रामण्या यजेत' 'वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेत' इत्यत्र सौत्रामणीबृहस्पतिसवयारेङ्गत्वं पूर्वमुक्तम् । तच्चाङ्गमङ्गिकाले ऽङ्गिना सह प्रयोक्तव्यम् । इतरेषामङ्गानां तथा प्रयुज्यमानत्वात्- इति चेत् । मैवम् । क्त्वाप्रत्ययेन पूर्वकालवाचिना साङ्गे चयनादौ निर्वृत्ते सति पश्चात्कर्मान्तरत्वेन सौत्रामण्यादेर्विहितत्वात् । यदि-अङ्गिना सहैकप्रयोगः स्यात्, तदा क्त्वाप्रत्ययप्रापितः पूर्वोत्तरकालविभागो बाध्येत । न हि- अङ्गिना सह प्रयोक्तव्यानामुखासंभरणादीनां चयने निर्वृत्ते पश्चाद्विधानं श्रुतम् - ततः पृथग्प्रयोगे ऽवश्यभाविनि सति स्वस्वचोदकप्रपिते तदनुष्ठानं युक्तम् । सौत्रामण्या इष्टिप्रकृतिकत्वात्पर्वकालश्चेदकप्राप्तः । चयनेन सहैकप्रयोगे तु पर्वण्युखासंभरणादिविधानादन्यस्मिन्दन सौत्रामणी व्रसज्येत । तथा बृहस्पतिसवस्य ज्योतिष्टोमविकृतित्वात्, वसन्तकालश्चोदकप्राप्तः । वाजपेयेन सह प्रयोगैक्ये शरदि वाजपेयस्य विहितत्वाद्बृहस्पतिसवो ऽपि शरदि प्रसज्येत । तस्मात्- अतिदिष्टे पर्वणि वसन्ते च तदनुष्ठानम् । ननु सर्वत्राङ्गापूर्वैः प्रधानापूर्व जनयितव्यम्, इह तु पूर्वकालीनेन साङ्गप्रधानानुष्ठानेन फलापूर्वस्य निष्पन्नत्वादुत्तरकालीनप्रङ्गं निरर्थकम्- इति चेत् । न । तस्यैवापूर्वस्यानेनाङ्गेन प्राबल्यदशायाः कल्पनीयत्वात् । तस्मात्- नाङ्गिनः काले ऽनुष्ठानम्, किंतु स्वकाले- इति स्थितम् ॥ MJaiNyC_4,3.31-32 || इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे चतुर्थाध्यायस्य तृतीयः पादः _________________________________________________________________________ अथ चतुर्थाध्यायस्य चतुर्थ पादः । (प्रथमे राजसूयेज्यानां देवनाद्यङ्गकत्वाधिकरणे सूत्रे 1-2) ## ## ____________________________________________________ START म्जैन्य् 4,4.1-2 चतुर्थपादे प्रथमाधिकरणमारचयति- राजसूये ऽनुमत्यादि देवनादि च ते उभे । मुख्ये उतैकमुख्यत्वं स्यादाद्यः प्रक्रियैक्यतः ॥ MJaiNy_4,4.1 // यागानां राजसूयत्वादङ्गित्वं फलवत्त्वतः । देवनाद्यफलं यत्तदङ्गं फलवतो यजेः ॥ MJaiNy_4,4.2 // ------------------ राजसूयप्रकरणे यागरूपा अनुमत्यादयो बहवः श्रुताः- 'अनुमत्यै पुरोडाशमष्टाकपालं निर्वपति' 'नैऋतमेककपालम्' 'आदित्यं चरु निर्वपति' 'आग्नावैष्णवमेकादशकपालम्' इत्यादयः । यथैता इष्टयः, तथा पशवो ऽपि श्रुताः- 'आदित्यां मल्हां गर्भिणीमालभते, ' 'मारुतीं पृश्रिम्' 'प्रष्ठौहीमश्विभ्याम्' इत्यादि । मल्हा मणिला गलस्तनयुक्तेत्यर्थः । तस्या अदितिर्देवता । पृश्रिरल्पतनुः । तस्या मरुतो देवता । यावता वयसा वर्षत्रयरूपेण पृष्ठे भारं वोढुं शक्तिर्भवति, तावद्वयस्का प्रष्ठौही । तस्या आश्विनौ देवता । एवमभिषेचनीयदशपेयादयः सोमयागाः श्रुताः । तथा 'वल्मीकवपायां होमः' इत्यादयो दर्विहोमाः । यथैत इष्टिपशुसोमदर्विहोमाश्चतुर्विधा यागरूपाः, एवमयागरूपा अपि द्यूतादयः श्रुताः- 'प्रष्ठौहीं दीव्यति' 'अक्षैर्दीव्यति' 'राजन्यं जिनाति' 'शौनः शेपमा ख्यापयति' इत्यादयः । तत्र यागा यथा मुख्याः, तथा देवनादीनामपि मुख्यत्वं युक्तम् । प्रकरणपाठस्योभयत्र समानत्वात्- इति प्राप्ते, ब्रूमः- 'राजा स्वाराज्यकामो राजसूयेन यजेत' इत्यत्राऽख्यातवाच्यायां भावनायां धातुवाच्यो यागः करणम् । राजसूयशब्दश्चाप्रसिद्धार्थत्वाद्यागसामानाधिकरण्येन तन्नामधेयं भवति । तथा सति 'राजसूयेन यागेन स्वाराज्यं भावयेत्' इति वाक्यार्थपर्यवसानादनुमत्यादीनां यागानामेव फलवत्त्वादङ्गित्वम्, तत्संनिधौ श्रूयमाणमफलं देवनादिकं यागाङ्गम् ॥ MJaiNyC_4,4.1-2 || (द्वितीये देवनस्य कृत्स्नराजसूयाङ्गताधिकरणे सूत्रे 3-4) ## ## ____________________________________________________ START म्जैन्य् 4,4.3 द्वितीयाधिकरणमारचयति- एकस्यैवाभिषेच्यस्य तदङ्गं निखिलस्य वा । राजसूयस्यापकर्षादाद्यः प्रक्रिययोत्तरः ॥ MJaiNy_4,4.3 // ------------------ यदेतत्-देवनादिकमङ्गम्- इत्युक्तम्, तदेतभिषेचनीयस्य सोमयागस्यैकस्यैवाङ्गम् । कुतः । अपकर्षात् । यद्यपि- अभिषेचनीयविधेरूर्ध्वे तत्संनिधौ देवनादयः समाम्नाताः, तथापि- अभिषेचनीयमध्वे ते ऽपकृष्यन्ते । 'माहेन्द्रस्य स्तोत्रं प्रत्यभिषिच्यते' इति वाक्येन राज्ञो यजमानस्याभिषेको माध्यंदिनसवने स्तोत्रकाले ऽपकृष्यते । तस्मिन्नपकृष्टे सति ततः पूर्वमाम्नातानां देवनादीनामर्थसिद्धो ऽपकर्षः । ततो माहेन्द्रस्तोत्रादिवदभिषेचनीयप्रयोगान्तः पातित्वाद्देवनादिकमभिषेचनीय स्वैवाङ्गम्- इति प्राप्ते,- ब्रूमः- किं तदङ्गत्वे संनिधिः प्रमाणम्, किंवा प्रयोगपरिकल्पितमवान्तर प्रकरणम् । उभयथापि प्रत्यक्षस्य महाप्रकरणस्य प्रबलत्वाद्देवनादिकं राजसूयस्याङ्गम् । राजसूयशब्दश्चानुमत्यादीन्सर्वान्यागानभिधत्ते । तस्मात्सर्वेषामेतदङ्गम् । अनुष्ठानं तु राजसूयमध्ये क्वचिदपेक्षितमिति वचनबलादभिषेचनीयगतमाहेन्द्रस्तोत्रकाले तदनुष्ठीयते ॥ MJaiNyC_4,4.3 || (तृतीये सौम्यादीनामुपसत्कालकत्वाधिकरणे सूत्रे 5-6) ## ## ____________________________________________________ START म्जैन्य् 4,4.4-5 तृतीयाधिकरणमारचयति- किं पुरस्तादुपसदां सौम्येन प्रचरेदिति । अङ्गाङ्गिभावः कालो वा वाक्यादाद्यः प्रतीयते ॥ MJaiNy_4,4.4 // पुरस्तादिति कालो ऽत्र भाति कालविधिस्ततः । नाङ्गं कस्यापि सौम्यादि प्रधानमितरेष्टिवत् ॥ MJaiNy_4,4.5 // ------------------ राजसूये saæs­cchabdavÃcyÃnyÃgneyëÂÃkapÃlÃdÅni | तेष्वष्टमनवमदशमानि सौम्य- tvëÂra-वैष्णवानि । तद्विषयमिदं वाक्यमाम्नायते- 'पुरस्तादुपसदां सौम्येन प्रचरन्ति, अन्तरा tvëÂreïa, उपरिष्टाद्वैष्णवेन' इति । यो ऽयं राजसूये सोमयागः, तस्मिन्नतिदिष्टानामुपसदामादिमध्यावसानेषु सौम्यादीनां त्रयाणामनुष्ठानमनेन वाक्येन चोद्यते । ततो वाक्यात्सौम्यादीन्युपसदामङ्गानि- इति प्राप्ते, ब्रूमः- 'उपसदाम्' इति षष्ठ्याः कालवाचिना 'पुरस्तात्' इति शब्देनान्वयात् । सौम्यादीनां कालविशेषसंबन्धपरमिदं वाक्यम्, न त्वङ्गाङ्गिभावपरम् । ततो न कस्याप्यङ्गं सौम्यादिकम्, किंतु- अनुमत्यादिवत्प्रधानम् ॥ MJaiNyC_4,4.4-5 || (चतुर्थे- आमनहोमानां सांग्रहण्यङ्गताधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 4,4.6 चतुर्थाधिकरणमारचयति- मुख्यताऽमनहोमस्य सांग्रहण्यङ्गताथवा । मुख्यत्वमविरुद्धत्वात्फलाय स्यात्तदङ्गता ॥ MJaiNy_4,4.6 // ------------------ काम्येष्टिकाण्डे श्रूयते- 'वैश्वदेवीं सांग्रहणीं निर्वपेद्प्रामकायः ' इति । तत्र- आमनहोमाः श्रुताः- 'आमनस्य- आमनस्य देवाः- इति तिस्त्र आहुतीजुहोति' इति । त एत आमनहोमाः सांग्रहण्येष्ट्या सह समप्रधानभूताः । न हि तेषां मुख्यत्वे कश्चिद्विरोधो ऽस्ति । दृष्टं ह्याग्नेयादिष्वनुमत्यादिषु च बहूनां मुख्यत्वम्- इति चेत् । मैवम् । 'दर्शपूर्णमासाभ्यां स्वर्गकामः' इति वाक्येन 'स्वाराज्यकामो राजसूयेन' इति वाक्येन च यथा बहूनां फलसंबन्धावगमः, तथाऽमनहोमानाम् । फलसंबन्धाभावे सति प्राधान्यायोगात् । 'सांग्रहणीं निर्वपेद्ग्रामकामः' इति वाक्यं तु सांग्रहण्याः संनिधावाम्नाता अफला आमनहोमास्तदङ्गम् ॥ MJaiNyC_4,4.6 || (पञ्चमे दधिग्रहस्य नित्यताधिकरणे सूत्राणि 8-11) ## ## ## ## ____________________________________________________ START म्जैन्य् 4,4.7-8 पञ्चमाधिकरणमारचयति- नित्यनैमित्तिकत्वे वा नित्यतैव दधिग्रहे । देवान्तरायाज्ज्यैष्ठ्याच्च स्यादस्योभयरूपता ॥ MJaiNy_4,4.7 // निमित्तत्वद्योतिनो ऽत्र यदिशब्दादयो न हि । अतो ऽस्य न निमिसत्वं केवला नित्यतोचिता ॥ MJaiNy_4,4.8 // ------------------ ज्योतिष्टोमे श्रूयते- 'यां वै कांचिदध्वर्युयजमानश्च देवतामन्तरीतः, तस्या आवृश्च्येते । यत्प्राजापत्यं दधिग्रहं गृह्णाति, शमयत्येवैनाम्' इति सो ऽयं दधिग्रहो नित्यो नैमित्तिकश्चेत्युभयात्मकः । कुतः । आकारद्वयसाधकसद्भावात् । देवतान्तरायेण तद्देवताक्षोभनुपन्यस्य ग्रहेण शमनाभिधानात् । अन्तरायो निमित्तम्, ग्रहो नैमित्तिक इति प्रतिभाति । तथा ज्येष्ठत्वमाम्नातम्- 'ज्येष्ठो वा एष ग्रहाणाम्' इति । ज्येष्ठत्वं नाम पशस्तत्वम् । तच्च नित्यत्वे सत्युपपद्यते । नैमित्तिकस्य पाक्षिकत्वादप्रशस्तत्वम् । तस्मात्- हेतुद्वयबलादुभयात्मकः- इति चेत् । मैवम् । देवतान्तरायस्य निमित्तत्वाभावात् । निमित्तत्वे यदिशब्द उपबध्येत, सप्तमी वा श्रूयते । यच्छब्दो वान्तरायकर्त्रोरध्वर्युयजमानयोः सामानाधिकरण्येन प्रयुज्येत । 'यदि रथंतरसामा सोमः स्यादैन्द्रवायवाग्रान्गरहान्गृह्णीयात्' 'भिन्ने जुहोति, यो वै संवत्सरमुख्यमभृत्वाग्निं चिनुते' इत्यादिषु संप्रतिपन्ननिमित्तेषु तद्दर्शनात् । तस्मात्- केवलनित्यत्वमेव दधिग्रहस्योचितम् । देवतास्त्रोभतत्समाधानोपन्यासो vidheyadadhigrahastutayer'thavÃda÷ || MJaiNyC_4,4.7-8 || (षष्ठे वैश्वानरस्य नैमित्तिकत्वाधिकरणे सूत्रे 12-13) ## ## ____________________________________________________ START म्जैन्य् 4,4.9 षष्ठाधिकरणमारचयति- नित्यो नौमित्तिको वा स्याद्यागो वैश्वानरश्चितौ । नित्यः पुरेव यच्छब्दादविरोधाच्च पश्चिमः ॥ MJaiNy_4,4.9 // ------------------ अग्निचयने श्रूयते-'यो वै संवत्सरमुख्यमभृत्वाग्निं चिनुते । यथा सामिनर्भो विपद्यते, तादृगेव तदार्तिमार्छेत् । वैश्वानरं द्वादशकपालं पुरस्तान्निर्वपेत्' इति । उखा पिठरः । तामुखाम् 'यञ्जानः प्रथमं मनः' इत्यादिप्रपाठकाम्नातैर्मन्त्रैः संपाद्य, तस्यामुखायामग्निं निधाय, षडुद्यामे द्वादशोद्यामे वा शिक्ये तामुखामवस्थाप्य, तच्छिक्यं स्वकण्ठे बद्ध्वा, तमुख्यमग्निं संवत्सरं भृत्वा पश्चादिष्टकाभिरग्निश्चेतव्यः । अभरणे त्वपूर्णगर्भपातवद्विनाशः स्यात् । ततो वैश्वानरेष्टिं चयनात्प्रागेव कुर्यात्, इत्यर्थः । अत्राप्यन्तरायवाक्यवदभरणवाक्यस्यार्थवादत्वान्नित्या वैश्वानरेष्टिः- इति चेत् । मैवम् । 'यः पुमानभृत्वाग्निं चिनुते, स निवपेत्' इति कर्तृसमानाधिकृतयच्छब्दबलादभरणेष्टयोर्निमित्तनैमित्तिक भावाबभासात् । किंच दधिग्रहस्य नित्वस्य पाक्षिकत्वरूपं नैमित्तिकत्वं विरुद्धम् । इह तु नित्यत्वे प्रमाणभावादेकमेव नैमित्तिकत्वमित्वविरोधः ॥ MJaiNyC_4,4.9 || (सप्तमे षष्ठाचितेर्नैमित्तिकत्वाधिकरणे सूत्राणि 14-18) #<षट्चितिः पूर्ववत्त्वात् । Jaim_4,4.14 /># ## ## ## ## ____________________________________________________ START म्जैन्य् 4,4.10 सप्तमाधिकरणमारचयति- नित्या षष्ठी चितिर्नो वा पञ्चापेक्षत्वतो ऽग्निमः । अपवृक्तावप्रतिष्ठानिमित्तीकृतितो ऽन्तिमः ॥ MJaiNy_4,4.10 // ------------------ अग्नौ श्रूयते- 'संवत्सरो वा एनं प्रतिष्ठायै नुदते, यो अग्निं चित्वा न प्रतितिष्ठति, पञ्च पूर्वाश्चितयो भवन्ति, अथ षष्ठीं चितिं चिनुते' इति । लाङ्गलेन कृष्टे व्याममात्रे भूप्रदेशे नानाविधाभिरिष्टिकाभिः पक्ष्याकारेण स्थानं निष्पाद्यते, सेयं चितिः । तादृश्यः पञ्च चितयः पूर्वाः क्रियन्ते । ततः षष्ठी चितिः । तत्र 'षण्णां पूरणी षष्ठी' इति व्युत्पत्तौ पूर्वाः पञ्च चितूरपेक्षत्रे । अन्यथा षट्संख्यापूरकत्वासंभवात् । तस्मात्- एकप्रयोगनियमादितरचितिवन्नित्या- इति चेत् । मैवम् । 'अग्निं चित्वा' इति पूर्वाभिरेव पञ्चमिश्चित्यस्याग्निचयनस्य समाप्तौ स्त्रत्यां पश्चात्- 'यो 'त्र न प्रतितिष्ठति, असौ षष्ठीं चिनुते' इति कर्तृसमानाधिकृतेन यच्छब्देनाप्रतिष्ठां निमित्तीकृत्त्य विधानात्षष्ठी नैमित्तिकी । ततः- पञ्चचितिको नित्यो ऽग्निः, नैमित्तिकस्त्वेकचितिकः, इति प्रयोगैक्यम् । पूरणप्रत्ययस्त्वभिधानापेक्षयोपपद्यते । 'पूर्वाः पञ्च चितयो ऽभिहिताः । अथाभिधास्यमानां षष्ठीं चितिं चिनुते, इति वचनव्यक्तिः ॥ MJaiNyC_4,4.10 || (अष्टमे पिण्डपितृयज्ञस्यानङ्गताधिकरणे सूत्राणि 19-21) ## ## ## ____________________________________________________ START म्जैन्य् 4,4.11 अष्टमाधिकरणमारचयति- क्रत्वङ्गं स्यान्न वा पिण्डपितृयज्ञः क्रतौ हि सः । amëÃsyoktito मैवं तत्कालोक्तेः पुमर्थता ॥ MJaiNy_4,4.11 // ------------------ इदमाम्नायते- 'अमावास्यायामपराह्णे पिण्डपितृयच्चेन चरन्ति' इति । तत्र-अमावास्याशब्दवाच्ये कर्मणि विधीयमानत्वादयं पिण्डपितृयज्ञः क्रत्वङ्गम्- इति चेत् । मैवम् । अमावास्याशब्दस्य कालवाचित्वात् । कर्मणि त्वयं शब्दो लाक्षणिकः । न च - वाक्येन क्तत्वङ्गत्वाभावे ऽपि प्रकरणेन तद्भेवत्- इति वाच्यम् । तस्यानारभ्याधीतत्वात् । तस्मात्- अयं पुरुषार्थः ॥ MJaiNyC_4,4.11 || (नवमे रशनाया यूपाङ्गताधिकरणे सूत्राणि 22-24) ## ## ## ____________________________________________________ START म्जैन्य् 4,4.12 नवमाधिकरणमारचयति- रज्जुर्हितीया पश्वर्था यूपार्था वान्वयात्पशौ । पश्वर्था त्रिवृत्रा यूपं परिवीयेति यूपगा ॥ MJaiNy_4,4.12 // ------------------ ज्योतिष्टोमे श्रूयते- 'आश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाऽग्नेयं सबनयिं पशुमुपाकरोति' इति । तत्र- सवनीयपशोरग्नीषोमीयविकृतित्वाच्चोदकप्राप्तं यूपपरिव्याणं कालोपलक्षणार्थमनूद्य परिव्याणोत्तरकाले त्रिवृद्रशनोपलक्षितपशोरुपाकरणं विधीयते । ततो ऽत्र रशनायाः पश्वन्वयात्पशुबन्धनेन पशोरितस्ततो ऽपक्रमणनिवारणरूपदृष्टार्थ लाभाच्च पश्वर्था रशना- इति चेत् । मैवम् । 'त्रिवृता' इति तृतीयया 'यूपम्' इति द्वितीयया च शेषशेषिभावावनमात्, अव्यवहितान्वयलाभाच्च रशना यूपार्था । कालस्तु 'आश्विनं ग्रहं गृहीत्वा ' इत्यनेनैवोपलक्षितः । पश्वनपक्रमणवद्यूपदार्ड्यमपि दृष्टमेव प्रयोजनम् । न च- परिव्याणेन दोर्ढ्य चोदकादेव सिद्धम् - इति वाच्यम् । तस्मिन्सिद्धिसति पुवर्विधानादेव द्वितीयया रशनया परिव्याणान्तराङ्गीकारात् । तस्मात् - इयं द्वितीया रशना यूपार्था ॥ MJaiNyC_4,4.12 || ( दशमे स्वरोः पश्वङ्गताधिकरणे सूत्राणि 25-28) ## ## ## ## ____________________________________________________ START म्जैन्य् 4,4.13 दशमाधिकरणमारचयति- स्वरुर्यूपे पशौ वाङ्गं यूपस्येत्युक्तितो ऽग्रिमः । स्वरुणा पशुमञ्ज्यादित्युक्तेः पश्वङ्गता स्फुटा ॥ MJaiNy_4,4.13 // ------------------ अग्नीषोमीयपशौ श्रूयते - 'यूपस्य स्वरुं करोति' 'स्वरुणा पशुमनक्ति' इति । तत्र - स्वरोर्यूपसंबन्धभिधानाद्यूपाङ्गत्वम् - इति चेत् । मैवम् । 'स्वरुणा पशुम्' इति तृतीयया द्वितीयया चाङ्गाङ्गिभावावगतौ संवन्धसामान्यवाचिन्याः षष्ठ्या यूपीयच्छेदनजन्यत्वाभिप्रायेणापि नेतुं शक्यत्वात् । तस्मात्- स्वरुः पश्वङ्गम् ॥ MJaiNyC_4,4.13 || (एकादशे - आघारादीनामङ्गताधिकरणे सूत्राणि 29-38) ## ## ## ## ## ## ## ## ## ## ____________________________________________________ START म्जैन्य् 4,4.14 एकादशाधिकरणमारचयति- आघारादेश्च मुख्यत्वं न वाऽग्नेयादिवत्तु तत् । षण्मुख्या नामतः सिद्धाःशेषा अन्ये ऽङ्गसंस्तुतेः ॥ MJaiNy_4,4.14 // ------------------ दर्शपूर्ण मासयोराघाराज्यभागप्रयाजानुयाजादयः कालसंयोगमन्तरेणाऽम्नाताः । आग्नेयादयः षड्यागाः कालसंयोगेन चोदिताः । तत्र - आग्नेयादीनां यथा प्राधान्यमङ्गीकृतम्, तथैवाऽघारादीनामप्यङ्गीकर्तव्यम् । यथा राजसूये परस्परविलक्षणानामिष्टिपशुसोमानां बहूनां समप्राधान्यम्, तद्वत् । एकप्रकरणपाठश्चोभयत्रापि समानः । तस्मात् - आघारादीनामाग्नेयादीनां च समप्रधान्यम् - इति प्राप्ते - ब्रूमः- 'राजा स्वाराज्यकामो राजसूयेन यजेत' इत्यत्र राजसूयशब्दो राजसंबन्धात्प्रवर्तमानो राजकर्तृकाणामेकप्रकरण पठितानां सर्वेषां यागानां नामधेयं भवति । दर्शपूर्णमासशब्दौ तु कालवाचिनौ सन्तौ कालसंयोगेन विहितानामेवाऽग्नेयादीनां षण्णां यागानां नामधेयतां प्रतिपद्येते । ततः 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' इति वाक्येन तन्नामधेयवशादाग्नेयादयः षडेव यागाः फलसंबन्धित्वेन प्रतीयमाना मुख्याः । अन्ये त्वाज्यभागाघारादयस्तन्नामरहिता निष्फला आग्नेयादीनां शेषाः । एवं सत्यङ्गत्वेन स्तुतिरुपपद्यते । 'चक्षुषी वा एते यज्ञस्य, यदाज्यभागौ' इत्याज्यभागौ यज्ञशरीरस्याङ्गिनो ऽङ्गत्वेन स्तूयेते । 'यत्प्रयाजानुयाजा इज्यन्ते वर्म वा एतश्चज्ञाय क्रियते' इति यज्ञशरीरोपकारकवर्मत्वेन प्रयाजानुयाजाः स्तूयन्ते । एवमाघारादिषूदाहार्यम् । एतच्च सति सादृश्ये संभवति । तस्मात् - आधारादीनां नास्ति मुख्यत्वम् ॥ MJaiNyC_4,4.14 || (द्वादशे ज्येतिष्टोमे दीक्षणीयादीनामङ्गताधिकरणे सूत्राणि 39-41) ## ## ## ____________________________________________________ START म्जैन्य् 4,4.15 द्वादशाधिकरणमारचयति- मुख्या न वा दीक्षणीया मुख्या स्यात्सोमसाम्यतः । ज्योर्तिषि यस्य स्तोमाः स्युरिति सोमैकमुख्यता ॥ MJaiNy_4,4.15 // ------------------ 'ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्यस्य प्रकरणे- ऐन्द्रवायवग्रहादयः सोमयागाः, दीक्षणीयादीष्टयः, अग्नीषोयादि पशवः, अग्नीषोयादिपशवः, आम्नाताः । तत्र - आग्नेयादिपक्षपातिदर्शपूर्णमासनामवज्ज्योतिष्टोमनाम्नः सोमपक्षपाते हेत्वभावेन राजसूयनामवत्प्रकृतसर्वयागसाधारणत्वात्, सोमसमानानां दीक्षणीयादीनामप्यस्ति मुख्यत्वम्- इति चेत् । मैवम् । सोमयागपक्षपाते हेतुसद्भावात् । 'ज्योर्तीषि स्तोमा यस्य यज्ञस्य सो ऽयं ज्योतिष्टोमः' इति हि तद्व्युत्पत्तिः । अत एव ब्राह्मणम् - 'त्रिवृत्, पञ्चदशः, सप्तदशः, एकविंशः, एतानि वाय तानि ज्योतिंषि य एतस्य स्तोमाः' इति । स्तोमानां ज्योतिष्ट्वं यज्ञप्रकाशकत्वम् । न चेष्टयः पशवो वा त्रिवृदादिस्तोमयुक्ताः प्रतिभासन्ते । तस्मात् - ज्योतिष्टोमनाम्ना सोमयागानामेव फलसंबन्धावगमादफला इष्टिपशवो न मुख्या इति सोमयागानामेव प्राधान्यम् ॥ MJaiNyC_4,4.15 || इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे चतुर्थाध्यायस्य चतुर्थपादः चतुर्थो ऽध्यायश्च समाप्तः ॥