Madhava: Jaiminiyanyayamalavistara, a metrical exposition of Jaimini's Mimamsasutra, with Madhava's prose commentary Based on the ed. by Pandit Sivadatta: Jaiminiyanyayamala, Poona 1892. (Anandasrama Sanskrit Series, 24) ADHYAYA 4 Input by members of the Sansknet project (formerly: www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. THE TEXT IS NOT PROOF-READ! STRUCTURE OF REFERENCES (added): Jaim_n,n.n = Jaimini: Mimamsasutra_Adhyaya,Pada.Sutra MJaiNy_n,n.n = Madhava: Jaiminiyanyayamalavistara_Adhyaya,Pada.Sutra MJaiNyC_n,n.n = Madhava: JaiminiyanyayamalavistaraCommentary_Adhyaya.Pada.Sutra #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ atha चतुर्थाध्यायस्य प्रथमः पादः । ____________________________________________________ START म्जैन्य् 4,1.1 शेषशेषित्वसिद्धौ किं प्रयोज्यं किं प्रयोजकम् । इत्यपेक्षोदयाद्वक्ति चतुर्थ तप्रत्युक्तये ॥ MJaiNy_4,1.1 // ------------------ अनेन तृतीय- चतुर्थयोरध्याययोः पूर्वोत्तरभाव उपपादितः ॥ MJaiNyC_4,1.1 || (प्रथमे प्रतिज्ञाधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 4,1.2-3 चतुर्थाध्यायस्य प्रथमपादे प्रथमाधिकरणमारचयति- चिन्ता न कार्या कार्या वा क्रत्वर्थपुरुषार्थयोः । अफलत्वान्न कर्तव्या प्रयुक्तौक्रियतामियम् ॥ MJaiNy_4,1.2 // क्वचिदेतद्विचारेण क्वचित्फलविधेर्वशात् । क्वचित्साक्षादिहाध्याये प्रयुक्तिर्बहुधोच्यते ॥ MJaiNy_4,1.3 // ------------------ 'क्रत्वर्थो ऽयम्, पुरुषार्थो 'यम्' इति विवेकस्य प्रयोजनं किमपि न पश्यामः । तस्मात्- काकदन्तविचारवदयं विचार उपेक्षणीयः- इति चेत् । मैवम् । तेन विचारेण प्रयुक्तेर्ज्ञातुं शक्यत्वात् । साक्षाद्वा परम्परया वा प्रयुक्तिनिर्णयोपयुक्तं सर्वमिह चिन्तनीयम् ॥ MJaiNyC_4,1.2-3 || (द्वितीये क्रत्वर्थपुरुषार्थलक्षणाधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 4,1.4 द्वितीयाधिकरणे प्रथमवर्णकमारचयति- क्रत्वर्थादेर्नास्ति वास्ति लक्ष्म नास्त्यनिरूपणात् । क्रतवे यस्तदर्थो ऽसाविति तस्य निरूपणम् ॥ MJaiNy_4,1.4 // ------------------ 'क्रतावनुष्ठेयः क्रत्वर्थः' इत्युक्ते गोदोहनादावतिव्याप्तिः । 'पुरुषेणार्थ्यमानः पुरुषार्थः' इत्युक्ते प्रयाजादीनामप्यनुष्ठेयतया पुरुषेणार्थ्यमानत्वादतिव्याप्तिः । तस्मात्- तयोरद्रुष्टं लक्षणं दुर्निरूपम- इति चेत् । मैवम् । ऋतुस्वरूपपौष्कल्यायैव यो विधीयते स क्रत्वर्थः । प्रयाजादयस्तादृशाः । नहि प्रयाजादिमिः पुरुषस्य कश्चित्प्रीतिविशेष उत्पद्यते, येनैते पुरुषार्था भवेयुः । दर्शपूर्णमासक्रतुस्तु तैः प्रयाजादिभिः फलजननसामर्थ्यलक्षणं पौष्कल्यं प्राप्नोति । तस्मात्- ते क्रत्वर्थाः । पुरुषप्रीतये विधीयमानः पुरुषार्थः । दर्शपूर्णमासादयो गोदोहनादयश्च तादृशाः । न हि दर्शपूर्णमासाभ्या कस्यचित्क्रतोः पौष्कस्यं भवति । त्रयोरेव क्रतुत्वात् । नापि गोदोहनं क्रत्वर्थम् । तदभावे ऽपि चमसेन क्रतुपौष्कल्यसिद्धिः । तस्मात्- सुनिरूपणं तदुभयलक्षणम् ॥ MJaiNyC_4,1.4 || ____________________________________________________ START म्जैन्य् 4,1.5 द्वितीयवर्णकमारचयति- फलं विधेयं नो वाऽद्यो भावनांशत्वतो ऽन्यवत् । न भाव्यांशो विधेयः स्याद्रागात्तत्र प्रवर्तनात् ॥ MJaiNy_4,1.5 // ------------------ 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' इति स्वर्गः फलत्वेन श्रूयते । तत्र-विमतं फलं विधेयम्, भावनांशत्वात्, करणवत्, इतिकर्तव्यतावच्च - इति चेत् । मैवम् । अप्रवृत्तप्रवर्तनं हि विधानम् । फलं तु पुरुषः सौन्दर्य जामन्स्वयं रागादेव प्रवृत्तः- इति व्यर्थस्तत्र विधिः ॥ MJaiNyC_4,1.5 || ____________________________________________________ START म्जैन्य् 4,1.6 तृतीयवर्णकमारचयति- गोदोहनं द्वयार्थ स्याम्न वा भानाद्द्वयार्थता । अन्यथापि क्रतोः सिद्धिःकेवलं पुरुषाय तत् ॥ MJaiNy_4,1.6 // ------------------ दर्शपूर्णमासयोः श्रूयते- 'चमसेनापः प्रणयेद्गोदोहनेन पशुकामस्य' इति । तत्र- गोदोहनस्य क्रत्वर्थत्वं पुरुषार्थत्वं च, इत्याकारद्वयमस्ति पशुफलजनमेन पुरुषप्रीतिर्भाति, अपां प्रणयनेन क्रतुपौष्कल्यमपि भाति- इति चेत् । मैवम् । गोदोहनमन्तरेण फलासिद्धिर्भवतु पुरुषार्थत्वम् । क्रतुस्तु तदभावे ऽपि चमसेन सिध्यतीति न क्रत्वर्थता ॥ MJaiNyC_4,1.6 || ____________________________________________________ START म्जैन्य् 4,1.7 चतुर्थवर्णकमारचयति - द्रव्यार्णनं स्यात्क्रत्वर्थ पुमर्थ वा क्रताविदम् । नियतत्वात्पुमर्थत्वं दृष्टं क्रत्वर्थताऽर्थिकी ॥ MJaiNy_4,1.7 // ------------------ ब्राह्मणस्य द्रव्यार्जने प्रतिग्रहयाजनाध्यापनान्येव नियतानि तत्र तत्र श्रुतानि, राजन्यस्य जयादिकम्, वैश्यस्य कृष्यादिकम्, शूद्रस्य सेवादिकम् । तच्च यदेतद्द्रव्यसंपादनं तदेतत्क्रत्वर्थम् । कुतः । अर्जनोपायानां नियतत्वात् । पुरुषप्रीतेस्तु येन केनापि द्रव्येण सिद्धत्वादर्जनोपायनियमस्तत्र निरर्थकः । क्रतौ तु नियमापूर्व परमापूर्वापयोगीति सार्थको नियमः- इति प्राप्ते । ब्रूमः- द्रव्यार्जने रागः प्रवर्तको दृष्ट इति न विधिरपेक्ष्यते । फलं च क्षुन्निवृत्त्यादिरूपं दृष्टमेव । अत एव स्मर्यते- 'षण्णां तु कर्मणामस्य त्रीणि कर्माणि जीविका । याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः ॥ इत । क्रत्वर्थत्वे तु जीवनाभावात्क्रतुरेव न सिध्येत् । पुरुषार्थतायां स्वैहिकप्रीतिकारिभोजनादिवत्क्रतोरामुष्मिकप्रीतिकारितया पुरुषार्थष्वन्तर्भावात्क्रत्वर्थताप्यार्थिकी सिध्यति । उपायनियमस्तूपायान्तरेषु प्रत्यवायविवक्षयोपपद्यते । तस्मात्- द्रव्यार्जनं पुरुषार्थम् ॥ MJaiNyC_4,1.7 || (तृतीये प्रजापतिव्रतानां पुरुषार्थताधिकरणे सूत्राणि 3-6) ## ## ## ## ____________________________________________________ START म्जैन्य् 4,1.8-9 तृतीयाधिकरणमारचयति- नेक्षेतोद्यन्तमादित्यं क्रत्वर्थ तन्न वाग्रिमः । फलस्याकल्पनीयत्वात्क्रतौ प्राप्तं निषिध्यते ॥ MJaiNy_4,1.8 // व्रतोक्त्या पर्युदासत्वे संकल्पो ऽनीक्षणे ऽत्र सः । न क्रत्वङ्गसमानत्वात्पुमर्थः पापहानये ॥ MJaiNy_4,1.9 // ------------------ अनारभ्य श्रूयते- 'नेक्षेतोद्यन्तमादित्यं नास्तं यन्तं कदाचन' इति । अत्र नञ्पदमभिधावृत्त्या प्रतिषेधं ब्रूते, न तु पर्युदासम् । प्रतिषेधश्च प्राप्तिपूर्वकः । प्राप्तिश्च वैदिकस्य निपेधस्य वैदिकी प्रत्यासन्ना । तथा सति क्रतौ यत्राऽदित्येक्षणं विहितम्, तत्रायं निषेध उदयास्तमयोद्देशेन प्रवर्तते । एवं च सति फलं न कल्पनीयम् । पर्युदासमाश्रित्य पुरुषार्थत्वाङ्गीकारे ऽधिकारसिद्धये फलं कल्पनीयं स्यात् । तस्मात्- क्रत्वर्थो निषेधः- इति प्राप्ते- ब्रूमः- 'तस्य व्रतम्' इत्युपक्तम्य 'नेक्षेतोद्यन्तमादित्यम्' इत्याम्नातत्वादनीक्षणरूपं किंचिदनुष्ठेयम् । तच्च पर्युदासत्वे सत्यवकल्पते । ईक्षणस्याभावः प्रतिषेधपक्षे नञर्थः । पर्युदासपक्षे त्वीक्षणादितरः संकल्पो नञ्पदेन लक्ष्यते । स च संकल्पो ऽत्रानुष्ठेयव्रतत्वेन विधीयते । यद्यपीक्षणादितरे बहवो व्यापारा अनुष्ठानयोग्याः सन्ति, तथापि कायिकवाचिकव्यापारविशेषस्याप्रतीयमानत्वात्, मानसव्यापारस्यावर्जनीयत्वाच्च संकल्प एव परिशिष्यते । संकल्पनीयश्चार्थः प्रत्यासत्त्या धात्वर्थनिषेधः । तथा sati'udyantam, अस्तं यन्तं चाऽदित्यं नेक्षिष्ये' इत्येवंरूपः संकल्पो ऽत्रानुष्ठेयत्वेन विधीयते । न च तस्य संकल्पस्य क्रत्वङ्गत्वम् । तद्बोधकश्रुतिलिङ्गादिप्रमाणाभावात् । न च पुरुषार्थत्वे ऽपि प्रमाणाभावः । 'एतावता हैनसा मुक्तो भवति' इत्यनेन वाक्येनेक्षितुः पुरुषस्य प्रत्यवायसंबन्धमुपन्यस्य तत्प्रत्यवायनिवारणफलकस्यानीक्षणसंकल्पस्य विधानेन पुरुषार्थत्वावगमात् । क्रत्वङ्गत्वविवक्षायां तु क्रतुवैकल्यरूपो विपक्षबाध उपन्यस्येत । तस्मात्- अनीक्षणसंकल्पादीनि प्रजापतिव्रतानि पुरुषार्थानि ॥ MJaiNyC_4,1.8-9 || (चतुर्थे यज्ञायुधानामनुवादताधिकरणे सूत्राणि 7-10) ## ## ## ## ____________________________________________________ START म्जैन्य् 4,1.10-11 चतुर्थाधिकरणमारचयति- दश यज्ञायुधानीति हविष्ट्वेन विधिर्न वा । आद्यो ऽप्राप्तेः पुरोडाशे समुच्चयविकल्पते ॥ MJaiNy_4,1.10 // सार्धमुत्पत्तिशिष्टेन विकल्पादिर्न युज्यते । स्फ्येनोद्धन्तीति यत्प्राप्तं तदत्रानूद्य संस्तवः ॥ MJaiNy_4,1.11 // ------------------ दर्शपूर्णमासयोः- 'स्फ्यश्च कपालानि च-' इत्याद्युपक्रम्य 'एतानि वै दशयज्ञायुधानि' इत्याम्नातम् । तानि चात्र हविष्ट्वेन विधीयन्ते । कुतः । मानान्तरैरप्राप्तत्वेनापूर्वार्थत्वात् । यदि तत्र पुरोडाशो हविर्भवत्, तदा तेन सहैतेषां समुच्चयो विकल्पो वास्तु- इति प्राप्ते, | ब्रूमः- 'आग्नेयो 'ष्टाकपालः' इत्युत्पत्तिशिष्टेन पुरोडाशेन सह पश्चाच्छिष्टानामायुधानां विकल्पः समुच्चयो वा न संभवति । आयुधत्वं यज्ञसाधनत्वम् । तच्च 'स्फ्येनोद्धन्ति, कपालेषु श्रपयति' इत्यादिशास्त्रसिद्धमेवात्रानूद्य 'यज्ञायुधानि संभरति' इत्येष संभरणविधिः स्तूयते । तस्मात्- नास्ति हविष्ट्वम् ॥ MJaiNyC_4,1.10-11 || (पञ्चमे पश्वेकत्वाधिकरणे सूत्राणि 11-16) ## ## ## ## #<शब्दवत् तूपलभ्यते तदागमे हि तद्दृश्यते तस्य ज्ञानं हि यथान्येषाम् । Jaim_4,1.15 /># ## ____________________________________________________ START म्जैन्य् 4,1.12-13 पञ्चमाधिकरणमारचयति- पशुरालभ्य इत्यत्र पश्वैक्ये यजनाङ्गता । नास्त्यस्ति वाऽद्यः स्वपदे श्रुत्या पश्वङ्गतागतेः ॥ MJaiNy_4,1.12 // आदौ स्वप्रत्ययोपात्त आसन्नतरकारके । योगः क्रतौ पशौ चेति क्रमे यागाङ्गतोचिता ॥ MJaiNy_4,1.13 // ------------------ 'अग्नीषोमीयं पशुमालभेत' इत्यत्र पशोरेकत्वं यजनाङ्गं न भवति । तस्य श्रुत्या पशुसंबन्धावगमात् । 'पशुम्' इत्येतस्मिन्नेव पदे पशुतदेकत्वयोः श्रवणात्पदान्तरनैरपेक्ष्येण परस्परसंबन्धो ऽवगम्यते । यागस्तु 'आलभेत' इत्यनेन पदान्तरेणोपात्तः । तत्र वाक्येन संबन्धावगतिः । वाक्याच्च श्रुतिर्बलीयसी । तत एकत्वस्य यागाङ्गत्वाभावाद्द्वाभ्यां बहुभिर्वा यागो ऽनुष्ठातुं शक्यते- इति प्राप्ते, ब्रूमः- 'पशुम्' इति पदं यद्यप्येकम्, तथापि प्रकृत्या पशुर्मिर्दिष्टः । प्रत्ययेन कारकत्वम्, एकत्वं च, इत्युभयं निर्दिष्टम् । तत एकत्वस्याऽसन्नतरे कारके प्रथमं संबन्धो भवति । कारकत्वं नाम क्रियाहेतुत्वम् । तथा सति कारकद्वारा क्रियायामपि संबन्धः प्रत्ययेनैवावगतः । क्रियाविशेषश्च संनिहितपदान्तरोपात्तो याग इति यजनाङ्गत्वमेकत्वस्य सिध्यति । तच्चैकत्वं स्वयममूर्ततया यागक्रियां निष्पादयितुमसमर्थ सत्तत्र समर्थे पशुद्रव्यं पश्चादवच्छिनत्ति । तत एकत्वस्य यागाङ्गत्वान्न द्वाभ्यां त्रिभिर्वा यागसिद्धिः । एवम्- 'अनड्वाहौ युनक्ति' 'वसन्ताय कपिञ्जलानालभते' इत्यत्र द्वित्वबहुत्वयोर्विवक्षितत्वं द्रष्टव्यम् ॥ MJaiNyC_4,1.12-13 || (षष्ठे पशुलिङ्गविवक्षाधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 4,1.14 षष्ठाधिकरणमारचयति- न पुंलिङ्गे विवक्षा वा विवक्षानुपयोगतः । आद्यो ऽनुष्ठित्यपेक्षत्वात्संख्यावत्तद्विवक्ष्यताम् ॥ MJaiNy_4,1.14 // ------------------ 'पशुमालभेत' इत्यत्र पशुपदे पुंलिङ्गमविवक्षितम् । कुतः । शब्दार्थविचारे ऽनुष्ठानविचारे च तदुपयोगादर्शनात् । अलिङ्गे ऽपि वृक्षपदार्थे पुंलिङ्गो वृक्षशब्दः प्रयुज्यते । तथा पुंव्यक्तावपि स्त्रीलिङ्गो मक्षिकाशब्दः प्रयुक्तः । ततो न लिङ्गस्य शब्दार्थत्वेन विवक्षास्ति । अनुष्ठानमपि पुंव्यक्तिस्त्रीव्यक्त्योः समानम् । एकत्वावच्छिन्नपशुत्वे वैषम्याभावात् । तस्मात्- अविवक्षितं लिङ्गम्- इति प्राप्ते,- ब्रूमः- यथा पशुत्वजातिः, यथा वा -तदेकत्वम्, वृद्धव्यवहारे ऽन्वयव्यतिरेकाभ्यामनन्यथासिद्धाभ्यां शब्दार्थः, तथा लिङ्गस्यापि कुतः शब्दार्थता न स्यात् । वृक्षमक्षिकाशब्दयोस्तु न वयमर्थतः साधुतां ब्रूमः, किंत्वभियुक्तप्रयोगमात्रबलेन साधुत्वम् । न चानुष्ठाने साम्यम् । अपुंस्पशौ विशेषसद्भावात् । 'वाक्त आप्यायताम्' इत्यादिभिर्मन्त्रैस्तत्तदवयवानामाप्यायमनकाले 'मेढ्रं तु आध्यायताम्' इति मन्त्रेण तदवयवस्याऽप्यायनश्रवणात् । तस्मात्-एकत्ववत्पुंलिङ्गमपि विवक्षितम् ॥ MJaiNyC_4,1.14 || (सप्तमे- आश्रयिणामदृष्टार्थताधिकरणे सूत्राणि 18-20) #<आश्रयिष्व् अविशेषेण भावो ऽर्थः प्रतीयेत । Jaim_4,1.18 /># ## ## ____________________________________________________ START म्जैन्य् 4,1.15-16 सप्तमाधिकरणमारचयति- स्विष्टकृत्संस्कृतौ क्षीण उतापूर्वोपयोग्यपि । प्रयोजनैक्यमेकस्मिन्युक्तं कर्मण्यतः क्षयः ॥ MJaiNy_4,1.15 // मन्त्रेण देवसंस्कारः प्रक्षेपाठ्द्रव्यसंस्कृतिः । त्यागादपूर्वमुत्पन्नं प्रधानापूर्वगं च तत् ॥ MJaiNy_4,1.16 // ------------------ यो ऽयं स्विष्टकृद्यागः सो ऽयमुपयुक्तहविःसंस्कारः- इत्यविवादम् । तत्र संस्कारस्य दृष्टप्रयोजनत्वेनावश्यंभावे सति तावतैवोपक्षीणः स्विष्टकृद्यागो नापूर्वस्योपकरोति । न ह्येकस्मिन्कर्मणि प्रयोजनद्वयं युक्तम्- इति प्राप्ते, - ब्रूमः- कर्मण एकत्वे ऽप्यंशभेदात्प्रयोजनभेदो न विरुध्यते । मन्त्रपाठः, द्रव्यप्रक्षेपः, देवतोद्देशेन त्यागश्च, इति trayoü'÷àþ । तत्र त्यागेन परमापूर्वोपयुक्तमवान्तरापूर्वमुत्पद्यते । तस्मात्- स्विष्टकृदुभयार्थः । एवम्- अन्त्यप्रयाजपशुपुरोडाशावप्युदहार्यै ॥ MJaiNyC_4,1.15-16 || (अष्टमे प्रयुक्तिविचारप्रतिज्ञाधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 4,1.17 अष्टमाधिकरणमारचयति- शेषत्वमुपरिग्रन्थे चिन्तनीयमुतेतरत् । शेषो मानान्न तस्यात्र प्रयुक्त्याख्यफलेरणात् ॥ MJaiNy_4,1.17 // ------------------ वक्ष्यमाणेष्वधिकरणेषु शेषत्वमेव चिन्ताविषयः । यथा - अतीतेष्वधिकरणेषु क्रतुशेषो ऽयम्, पुरुषशेषो ऽयम्, इति चिन्तितम्, तद्वत् । कुतः । उपरितनग्रन्थेन तत्र तत्र पर्णादीनां शेषत्वविचारस्य भासमानत्वात्- इति चेत् । मैवम् । शेषत्वस्य यत्प्रयुक्तिरूपं फलं तदेव प्राधान्येन विचार्यते । शेषत्वं तु तदुपयोगित्वेनेति न तद्विचारः प्रधानभूतः ॥ MJaiNyC_4,1.17 || (नवमे- आमिक्षाप्रयुक्तताधिकरणे (वाजिनन्याये) सूत्राणि 22-24) ## ## ## ____________________________________________________ START म्जैन्य् 4,1.18-19 नवमाधिकरणमारचयति- आमिक्षा वाजिनं च स्याद्दध्यानीतेः प्रयोजकम् । उताऽमिक्षैव सामर्थ्य द्वयोस्तुल्यं ततो ऽग्निमः ॥ MJaiNy_4,1.18 // आमक्षी पय एवात्र तच्छब्दान्मन्त्रतो रसात् । प्रयोजिकैका प्रधान्यादनुनिष्पादि वाजिनम् ॥ MJaiNy_4,1.19 // ------------------ इदमाम्नायते- 'तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्' इति । तत्र-पयसि दधिप्रक्षेपादामिक्षाद्रव्यं यथा निष्पद्यते, तथा वाजिनद्रव्यमपि' इति दध्यानयनस्य जनकत्वसामर्थ्यमुभयद्रव्यविषयं तुल्यमेव । तस्मात्- उभयमपि प्रयोजकम्- इति प्राप्ते,- ब्रूमः- 'न द्रव्यान्तरमामिक्षा, किं तु पय एव' इति तच्छब्दादिभिरवगम्यते । 'यस्मिन्पयसि दधिप्रक्षेपः, साऽमिक्षा' इति तच्छब्देन पयः परामृश्यते । आमिक्षायागस्य पुरोनुवाक्यायामेवमाम्नातम्- 'जुपन्तां युज्यं पयः' इति । पयोरसश्च मधुर आमिक्षायामनुवर्तते, न तु वाजिने । ततः- प्राधान्येन पयसो वनीभावावस्थां जनयितुं दध्यानीतम्- इत्यामिक्षैव प्रयोजिका । अनुनिष्पाद्येव वाजिनम्, न तु प्रयोजकम् ॥ MJaiNyC_4,1.18-19 || (दशमे गवानयनस्य पदकर्माप्रयुक्तताधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 4,1.20-21 दशमाधिकरणमारचयति- सोमक्रयण्यानयने पदकर्म प्रयोजकम् । न वाऽद्यो ऽक्षाञ्जनस्यापि क्रयवत्संनिकर्षतः ॥ MJaiNy_4,1.20 // तृतीयया क्रयार्था गौस्तद्द्वाराऽनयनस्य च । तादर्थ्यत्तत्प्रयुक्तं तन्न प्रयोजकता पदे ॥ MJaiNy_4,1.21 // ------------------ ज्योतिष्टोमे सोमक्रय आघ्नायते- 'एकहायन्या क्रीणाति' इति । सेवमेकहायनी गौर्यदा सोमं क्रेतुमानीयते, तदाध्वर्युस्तस्याः पृष्ठतो ऽनुगच्छति । तदप्याम्नातम्- 'षट्पदान्यनुनिष्क्रामति' इति । ततः सप्तमे पदे हिरण्यं निधाय हुत्वा तत्पदगतं रजो गृह्णीयात् । एतदपि श्रूयते- 'सप्तमं पदमध्वर्युरञ्जलिना गृह्णाति' इति । तदेतद्रजः संगृह्य हविर्धानयोः शकटयोरक्षे तेन रजसां संयुक्तमञ्जनं प्रक्षिपेत् । एतदपि श्रुतम्-'यज्ञं वा एतत्संभरन्ति यत्सोमक्रयण्यै पदम्' इति प्रस्तुत्य 'यर्हि हविर्धाने प्राची प्रवर्तयेयुः, तर्हि तेनाक्षमुपाञ्ज्यात्' इति । तत्र यथा क्रयः संनिकृष्टः, तथैव पदकर्माप्यक्षाञ्जनं संनिकृष्टम् । अथोच्येत- दध्यानयनमामिक्षया यथा संयुक्तम्, न तथाक्षाञ्जनं सोमक्रयण्यानयनेन संयुक्तम्- इति । तन्न । क्रये ऽपि तदसंयोगस्य तुल्यत्वात् । अथ- असंयुक्तो ऽपि क्रयो गवानयनेन निष्पद्यते । - तर्ह्यक्षाञ्जनमपि तेन निष्पद्यते- इति समानत्वात् । क्रयवत्पदकर्मापि सोमक्रयण्यानयनस्य प्रयोजकम्- इति प्राप्ते,- ब्रूमः- 'एकहायन्या क्रीणाति' इति तृतीयाश्रुत्या गोः क्रयार्थता गम्यते । गोद्वारा तदानयनमपि क्रयार्थमेवेति क्रय एवाऽनयने प्रयोजकः । न च पदकर्मार्थत्वं गोर्वा तदानयनस्य वा क्वचिच्छ्रुतम् । तस्मात्- तदप्रयोजकम् ॥ MJaiNyC_4,1.20-21 || (एकादशे कपालानां तुषोपवापाप्रयुक्तताधिकरणे सूत्रम् । ) ## ____________________________________________________ START म्जैन्य् 4,1.22-23 एकादशाधिकरणमारचयति- श्रपणं तुषवापश्च कपालस्य प्रयोजकौ । उत श्चपणमेवाऽद्यो वापार्थत्वात्तृतीयया ॥ MJaiNy_4,1.22 // पुरोडाशकपालेतिनाम्ना स्याच्छ्रपणार्थता । प्रयुक्तस्य प्रयुक्तिर्नो तस्य वापे प्रसञ्जनम् ॥ MJaiNy_4,1.23 // ------------------ 'कपालेषु श्रपयति' इति श्रपणं पुरोडाशस्य श्रुतम् । तथा- 'पुरोडाशकपालेन तुषानुपवपति' इति कपाले तुषधारणं श्रुतम् । ते च तुषाः सकपालाः 'रक्षसां भागो 'सि' इति मन्त्रेण नैऋत्यां दिश्यवस्थापनीयाः । तत्र श्रपणं यथा कपालसंपादस्य प्रयोजकम्, तथा तुषवापो ऽपि प्रयोजकः । 'एकहायम्या' इति तृतीययैकहायनीनयनस्य यथा क्रयार्थत्वावगमः तथा 'कपालेन' इति तृतीयया कपालस्य तुषवापार्थत्वावगमात्- इति चेत् । मैवम् । नात्र कपालमात्रस्य तुषोपवापसाधनत्वं श्रुतम् । किं तर्हि यत्कपालं पुरोडाशश्रपणायोपात्तमासादितं च, तस्य कपालस्य साधनत्वम् । एतच्च 'पुरोडाशकपालेन' इति सविशेषणनाम्ना तद्विधानादवगम्यते । तथा सति प्रथम् श्रपणेन कपालं प्रयुज्यने । न च प्रयुक्तस्य पुनस्तुषवापेन प्रयुक्तिः संभवति । तस्मात्- श्रपणेनैव प्रयुक्तं कपालं तुषोपवापे ऽपि प्रसङ्गात्सिध्यति । ईदृशमेवाङ्गत्वं तृतीयाश्रुत्या बोध्यते ॥ MJaiNyC_4,1.22-23 || (द्वादशे शकृल्लोहितयोः पशावप्रयोक्तृताधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 4,1.24-25 द्वादशाधिकरणमारचयति- हृदादिः शकृदादिश्च पश्वालम्भप्रयोजकः । हृदादिरेव वाऽद्यो ऽस्तु प्रकृतत्वेन साम्यतः ॥ MJaiNy_4,1.24 // हविषो वागशेषत्वाद्धृदादेर्हविरात्मनः । प्रयोजकत्वं तस्यैव नेतरस्यातथात्वतः ॥ MJaiNy_4,1.25 // ------------------ अग्नीषोमीयपशौ श्रुतम्-"हृदयस्याग्रे ऽवद्यति, अथ जिह्वायाः, अथ वक्षसः,"इति । तथान्यदपि श्रुतम्- 'शकृत्संप्रविध्यति' 'लोहितं निरस्यति' इति । तत्र हृदयादीनां शकृदादीनां च प्रकरणपाठसाम्यात्पशुसाध्यत्वसाम्याञ्च हृदयादिवच्छकृदादिकमपि पश्वालम्भस्य प्रयोजकम्- इति चेत् । मैवम् । पशुयागो हि हविःसाध्यः । हविष्ट्वं चात्तुं योग्यत्वाद्धृदयादीनामेव, नत्वयोग्ययोः शकृल्लोहितयोः । तस्मात्- हृदयादिरेव प्रयोजकः । शकृत्संप्रबेधो लोहितनिरसनं चेत्येतदुभयं शेषप्रतिपत्तिमात्रम् ॥ MJaiNyC_4,1.24-25 || (त्रयोदशे पुरोडाशस्य स्विष्टकृदप्रयुक्तताधिकरणे सुत्राणि 28-32) ## ## ## ## ## ____________________________________________________ START म्जैन्य् 4,1.26-27 त्रयोदशाधिकरणमारचयति- प्रयोजकः स्विष्टकृत्किं पुरोडाशोत्तरार्धयोः । यद्वा प्रयुक्तोपजीवी स्यादाद्यः स्वस्य सिद्धये ॥ MJaiNy_4,1.26 // उत्तरार्धेतिशब्दस्य प्रकृताकाङ्क्षणे सति । अग्न्याद्यर्थ पुरोडाशमुपजीव्यैष वर्तताम् ॥ MJaiNy_4,1.27 // ------------------ दर्शपूर्णमासयोः श्रूयते- 'उत्तरार्धात्स्विष्टकृते समवद्यति' इति । सो ऽयं स्विष्टकृद्यागः कस्यचिन्नूतनस्य तदुत्तरार्धस्य च प्रयोजकः । तदुभयाभावे स्वसिद्ध्यभावात्- इति चेत् । मैवम् । uttara÷abdor'dha÷abda÷ca सर्वनामत्वाद्भागवाचित्वाच्च प्रकृतं कंचिद्भाणिनमाराभ्क्षकः । अग्न्यादिदेवतार्थः पुरोडाशः प्रकृता भागवांश्च । तस्मात्- तमेवोपजीव्य स्विष्टकृद्यागः प्रवर्तते । न त्वन्यस्य प्रयोजकः ॥ MJaiNyC_4,1.26-27 || (चतुर्दशे- अभिघारणे शेषधारणतत्पात्रयोरननुष्ठानाधिकरणे सूत्राणि 33-39) ## ## ## ## ## ## ## ____________________________________________________ START म्जैन्य् 4,1.28-29 चतुर्दशाधिकरणमारचयति- अभिघार्य प्रयाजानां शेषेण हविरत्र किम् । शेषधारणतत्पात्रे कार्ये नो वाभिघारणम् ॥ MJaiNy_4,1.28 // नान्यथा तेन ते कार्ये न कार्ये प्रतिपत्तितः । प्राजापत्यवपायाश्च न को ऽप्यर्थो ऽभिधारणात् ॥ MJaiNy_4,1.29 // ------------------ प्रकृतौ श्रुतम्- 'प्रयाजशेषेण हवींष्यभिधारयति' इति । तदेतद्विकृतावतिदिष्टम् । विकृतयश्च वाजपेयगताः पशवः । ते च द्विविधाः- क्रतुपशवः प्राजापत्यपशवश्चेति । 'आग्नेयं पशुमालभते' इत्यादिना विहिताः क्रतुपशवः । इतरे तु 'सप्तदश प्राजापत्यान्पशूनालभते' इति विहिताः । एते चोभयविधाः पशवः प्रातःसवने सहैवोपक्रम्यन्ते । ततः सर्वेषामर्थे सकृदेव प्रयाजा अनुष्ठीयन्ते । तत्र क्रतुपशूनां प्रातःसवन एवाऽलब्धव्यत्वात्तदीयहविषां प्रयाजशेषेणाभिधारणं निर्विघ्नमेव सिध्यति । प्राजापत्यपशूनां पर्यग्निकरणपर्यन्तमेव तदानीमनुष्ठानम् । आलम्भस्तु माध्यंदिने सवने, तत्कालविशेषस्य 'ब्रह्मसाम्न्यालभते' इति विधानात् । तेषां च प्राजापत्यादीनां हविषामभिधारणार्थ प्रातःकालीनः प्रयाजशेषो धारयितव्यः । न चात्र जुह्वां तद्धारणं संभवति । क्रतुपश्वनुष्ठाने जुह्वाया व्यापृतत्वात् । अतः पात्रान्तरं संताद्य तस्मिन्नयं शेषो धारयितव्यः । अन्यथा प्राजापत्यहविषां प्रयाजशेषेणाभिधारणात्सिद्धिः । तस्मात्- शेषधारणतत्पात्रे संपादनीये- इति प्राप्ते- ब्रूमः- ते उभे न कर्तव्ये । कुतः । अभिधारणस्य शेषप्रतिपत्तिरूपत्वेन हविःसंस्कारकत्वाभावत्त् । न हि दृष्टे प्रतिपादने सत्यदृष्टार्थः संस्कारो युक्तः । दृष्टं च जुह्वा रिक्तीकरणम् । अन्यथा प्रयाजशेषोपेतायां जुह्वामाज्यभागार्थतया गृह्यमाणं संकीर्येत । ततो रिक्तीकरणरूपपप्रतिपत्त्यर्थमेव प्रकृतौ शेषेणाभिधारणम् । अस्तु वा तत्र हविःसंस्कारो ऽपि तथापि प्राजापत्यवपायामभिधारणं व्यर्थम् । रूक्षत्वनिवारणाय ह्यभिधार्यते । न च प्राजापत्यवपाया रूक्षतास्ति । ब्रह्मसाम्नैवतद्रूक्षताया निवारितत्वात् । अत एव- श्रूयते- 'शम्या वा एतर्हि वपा यर्ह्यनभिधृता । ब्रह्म वै ब्रह्मसाम यद्ब्रह्मसाम्न्यालभते । तेनाशम्यास्तेनाभिधृताः इति । शम्या रूक्षैत्यर्थः । तस्मात्- शेषधारणतत्प्रात्रे न कर्तव्ये ॥ MJaiNyC_4,1.28-29 || (पञ्चदशे समानयनस्याऽज्यधर्मप्रयोजकताधिकरणे सूत्रे 40-41) ## ## ____________________________________________________ START म्जैन्य् 4,1.30-32 पञ्चदशाधिकरणमारचयति- चतुर्थस्य प्रयाजस्य होमायौपभृतं घृतम् । जुह्वामानयतीत्यौपभृतं नैषां प्रयोजयेत् ॥ MJaiNy_4,1.30 // प्रयोजयेदुताऽनीतिः प्रयाजाद्यखिलार्थता । श्रुतौपभृत आज्ये ऽतो जौहवेन विकल्पनात् ॥ MJaiNy_4,1.31 // न प्रयोजकता मैवं नियतार्थ तु जौहवम् । अतिहायेड इत्युक्ते चतुर्थे सा प्रयोजयेत् ॥ MJaiNy_4,1.32 // ------------------ दर्शपूर्णमासयोः श्रूयते-'अतिहायेडो बर्हिः प्रतिसमानयति जुह्वामौपभृतम्' इति । अस्यायमर्थः- 'पञ्चामां प्रयाजानां मध्ये तृतीयः प्रयाज इट् शब्देन बहुवचनान्तेनाभिधीयते । तं तृतीयं प्रयोजमतिक्रम्य बर्हिर्नामकं चतुर्थ प्रयाजं होतुमुपभृत्संज्ञकायां स्त्रुचि स्थितं घृतं जुह्वामानेतव्यम्' इति । तदेतदानयनमुपभृत्याज्यग्रहणस्य न प्रयोजकम् । तथा हि- जुहूपभृद्ध्रुवासु तिसृषु स्त्रुक्ष्वाज्यग्रहणप्रकारस्तद्विनियोगश्चैवमाम्नायते- चतुर्जुह्वां गृह्णाति, अष्टावुपभृति, ' 'चतुघ्रुवायां,' यज्जुह्वां गृह्णाति, प्रयाजेभ्यस्तत्' ' यदुपभृति प्रयाजामुयाजेभ्यस्तत्' 'सर्वस्मै वा एतद्यज्ञाय गृह्यते यद्ध्रुवायामाज्यम्' इति । तत्र- जौहवं केवलप्रयाजार्थम् । औपभृतं तु प्रयाजानुयाजार्थामिति प्रयाजेषु जौहवमौपभृतं च विकल्पते । तथा सति यदा जौहवेन प्रयाजा इज्यन्ते तदानीमौपभृतस्याऽनयनमेव मास्ति, कुत आनयनस्य प्रयोजकत्वम् । यदा त्वौपभृतेन प्रयाजहोमः, तदानीमौपभृतस्यर्ध पञ्चप्रयाजार्थम्, इतरदनुयाजार्थम् । तयोः प्रयाजसाधनमर्थ प्रथमप्रयाजकाल एव जुह्वामानीतमिति न तस्य चतुर्थप्रयाजं प्रति समानयनं विधीयते । यत्त्वनुयाजार्थमितरदर्धमुपभृत्यवशिष्टम्, तन्मध्ये किंचिच्चतुर्थप्रयाजं प्रति समानेतव्यम् । तत्त्वनुयाजैरेव प्रयुक्तमिति न तस्याऽनयनं प्रयोजकम्- इति प्राप्ते- ब्रूमः- 'यज्जौहवं तत्प्रयाजत्रितयार्थम्, यत्त्वौपभृतं तदवशिष्टप्रयाजद्वयार्थमनुयाजार्थ च'- इत्येवं वाक्यद्वयस्य व्यवस्थायां संभवन्त्यामष्टदोषग्रस्तो विकल्पो नाऽश्रयितुं शक्यः । यदा जौहवस्वीकारः, तदानीमौपभृतवाक्यस्य प्राप्तं प्रामाण्यं परित्यज्येत, अप्राप्तमप्रामाण्यं स्वी क्रियेत, पुनरपि कदाचिदौपभृतस्वीकारे त्यक्तं प्रामाण्यं स्वीक्रियेत, स्वीकृतमप्रामाण्यं परित्यज्येत, इत्यौपभृतवाक्ये चत्वारो दोषः । जौहववाक्ये ऽप्येवं चत्वारः, इत्यष्टौ दोषाः । यथोक्तव्यवस्था च 'अतिहायेड' इतिवाक्यादध्यवसीयते । तथा सत्यौपभृतस्यानुयाजा यथा प्रयोजकाः, तथैव चतुर्थपञ्चमप्रयाजनिष्पादकमानयनमपि प्रयोजकमेव ॥ MJaiNyC_4,1.30-32 || (षोडशे- औपभृतजौहवयोः क्रमेणोभयानुभयार्थताधिकरणे सूत्राणि 42-45) ## ## ## ## ____________________________________________________ START म्जैन्य् 4,1.33-34 षोडशाधिकरणमारचयति- जुहूपभृद्ध्रुवास्वाज्यं सर्वार्थ वा व्यवस्थितिः । सर्वार्थमविशेषात्स्यत्प्रयाजार्थ हि जौहवम् ॥ MJaiNy_4,1.33 // प्रयाजानुयाजहेतुः स्यादौपभृतभाज्यकम् । ध्रौवमग्न्यार्थमित्येषा व्यवस्था वचनैर्मता ॥ MJaiNy_4,1.34 // ------------------ 'चतुर्जुह्वां गृह्णाति' इत्यादिषु ग्रहणवाक्येषु 'एतदर्थम्' इति विशेषनियामकस्याश्रवणात्पात्रत्रयगतमाज्यं सर्वार्थम्- इति चेत् । मैवम् । 'यज्जुह्वां गृह्णाति प्रयाजेभ्यस्तत्' - इत्यादिभिर्वाक्यैर्व्यवस्थावगमात् ॥ MJaiNyC_4,1.33-34 || (सप्तदशे- उपभृति द्विचतुर्गृहीताचरणाधिकरणे सूत्राणि 46-48) ## ## ## ____________________________________________________ START म्जैन्य् 4,1.35-36 सप्तदशाधिकरणमारचयति- अष्टावुपभृतीत्यत्र किमष्टैकग्रहे विधिः । चतुर्द्वयग्रहे वाऽद्यः स्यादष्टश्रुतिमुख्यतः ॥ MJaiNy_4,1.35 // चतुर्गृहीतं होमाङ्गं फलवत्त्वान्न बाध्यते । चतुर्द्वित्वं लक्ष्यते ऽतः सहानीत्यर्थयष्टता ॥ MJaiNy_4,1.36 // ------------------ ग्रहणवाक्ये 'चतुर्जुह्वां गृह्णाति' इत्यत्र यथा चतुःसंख्याविशिष्टमेकं हविर्ग्रहणं विहितम्, तथैव 'अष्टावुपभृति' इत्यत्राप्यष्टसंख्याविशिष्टमेकं हविग्रहणं विधातव्यम्' न तु चतुर्गृहीतद्वयम् । तथा सत्यष्टश्रुतेर्मुख्यत्वावगमात् । अष्टसंख्यावयवभूतयोर्द्वयोश्चतुःसंख्ययोर्विधाने सत्यष्टशब्दस्यावयवलक्षणा प्रसज्येत- इति प्राप्ते- ब्रूमः- प्रसज्यतां नाम लक्षण । मुख्यार्थस्वीकारे होमवाक्यविरोधापत्तेः । 'चतुर्गृहीतं जुह्रोति' इत्यनारभ्य श्रुतं वाक्यं होममात्रोद्देशेन चतुर्गृहीतं विदधाति । यद्यप्येतत्सर्वहोमविषयतया सामान्यरूपम्, औपभृतं तु प्रयाजानुयाजविषयतया विशेषरूपम्, तथापि होमस्य फलवत्त्वेन प्राधान्यात्, ग्रहणस्य होमार्थत्वेनोपसर्जनत्वात्, प्रधानानुसारेण चतुर्गृहीतमेव युक्तम्, न तूपसर्जनानुसारेणाष्टगृहीतम् । तस्मात्- उपभृति चतुर्गृहीतद्वयं विधीयते । तत्रैकं चतुर्गृहीतं हविश्चतुर्थपञ्चमप्रयाजार्थम् । अपरं त्वनुयाजार्थम् । नन्वेवं तर्हि चतुर्गृहीतस्यैव हविष्ट्वात् 'चतुरुपभृति' इत्येव विधातव्यम्, न तु 'अष्टावुपभृति' इति विधिर्युक्तः- इति चेत् । मैवम् । तथा सत्यनुयाजार्थ द्वितीयं चतुर्गृहीतं न सिध्येत् । अथ तदपि वाक्यान्तरेण विधीयते, तदानीमुपभृतः प्रथमेन चतुर्गृहीतेनावरुद्धत्वाद्द्वितीयस्मै पात्रान्तरमन्विष्येत । यदि 'उपभृति' इत्येव द्वितीयमपि चतुर्गृहीतं विधीयते, तदा चतुर्गृहीतद्वयस्य पृथगेवानुष्ठानादुपभृत्येकप्रयत्नेनाऽनयनं न सिध्येत् । अत उभयस्य समीपभूम्यानयनार्थम् 'अष्टावुपभृति' इत्युच्यते । तस्मात्साहित्यार्थमष्टशब्दप्रयोगे ऽपि इविष्ट्वसिद्धये चतुर्गृहीते अत्र विधीयेते ॥ MJaiNyC_4,1.35-36 || इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे चतुर्थाध्यायस्य प्रथमः पादः _________________________________________________________________________ अथ चतुर्थाध्यायस्य द्वितीयः पादः । (प्रथमे स्वरोश्र्छेदनाद्यप्रयोजकताधिकरणे सूत्राणि 1-6) ## ## ## #<शकलश्रुतेश् च । Jaim_4,2.4 /># ## #<आदाने करोतिशब्दः । Jaim_4,2.6 /># ____________________________________________________ START म्जैन्य् 4,2.1-2 द्वितीये पादे प्रथमाधिकरणमारचयति- स्वरुं कुरुत इत्यत्र स्वरुर्यूपात्पृथक्छिदाम् । प्रयोजयोन्न वाऽद्यो ऽस्तु विशिष्टस्य विधानतः ॥ MJaiNy_4,2.1 // आद्यस्य यूपखण्डस्य स्वरुत्वाख्यविशेषणे । विहिते लाघवं तस्मादनुनिष्पन्न एव सः ॥ MJaiNy_4,2.2 // ------------------ अग्नीषोमीयपशौ श्रूयते- 'यूपस्य स्वरुं करोति' इति । तत्र यूपो यथा छेदनस्य प्रयोजकः, तथा स्वरुरपि च्छेदनं प्रयोजयति । कुतः- 'करोति' इत्यनेन विशिष्टविधिप्रतीतेः । करोतिधातोर्हि भावना mukhyor'thaþ । तत्र यूपशब्दोपलक्षितः स्वादिरवृक्षः करणम् । छेदनादिरितिकर्तव्यता, 'छिम्नेन वृक्षेण स्वरुरुत्पादनीयः' इति विशिष्टविधिः । उत्पन्नस्य स्वरोर्विनियोग एवमाम्नातः- 'स्वरुणा पशुमनक्ति' इति । तस्मात्- स्वरुश्छेदनस्य प्रयोजकः- इति प्राप्ते- ब्रूमः- 'छिद्यमानस्य यूपस्य यः प्रथमं पत्तितः शकलः स स्वरुः' इति स्वरुत्वनाममात्रविधौ लाघवाद्यूपवत्स्वरुर्नच्छेदनस्य प्रयोजकः । किंतु यूपप्रयुक्ते छेदने स्वयमनुनिष्पद्यते ॥ MJaiNyC_4,2.1-2 || (द्वितीये शाखाया आहार्यताधिकरणे सूत्रम् -) #<शाखायां तत्प्रधानत्वात् । Jaim_4,2.7 /># ____________________________________________________ START म्जैन्य् 4,2.3 द्वितीयाधिकरणमारचयति- प्राचीमाहरतीत्यत्र दिक्शाखा वास्तु दिक्श्रुतैः । आहार्यत्वं दिशो नास्ति शाखा तेनोपलक्ष्यते ॥ MJaiNy_4,2.3 // ------------------ दर्शपूर्णमासयोः 'यत्पलाशशाखया वत्सानवाकरोति' इति पलाशशाखां प्रकृत्य श्रूयते- 'यत्प्राचीमाहरेत्, देवलोकमभिजयेत्' इति । तत्र प्राचीशब्दस्य दिग्वाचित्वाद्दिगाहरणं विधीयत इति चेत् । मैवम् । अशक्यत्वात् । अतो वृक्षस्य प्राची शाखात्रोपलक्ष्यते । तथा सति प्रकृतानुग्रहो भवति ॥ MJaiNyC_4,2.3 || (तृतीये छेदनस्य शाखाप्रयुक्तताधिकरणे सूत्रे 8-9) #<शाखायां तत्प्रधानत्वाद् उपवेषेण विभागः स्याद् वैषम्यं तत् । Jaim_4,2.8 /># #<श्रुत्यपायाच् च । Jaim_4,2.9 /># ____________________________________________________ START म्जैन्य् 4,2.4-6 तृतीयाधिकरणमारचयति- शाखां छित्त्वोपवेषं च मूले कुर्वीत शाखया । नुदेद्वत्साम्कपालानि स्थापयेदुपवेषतः ॥ MJaiNy_4,2.4 // द्वयं प्रयोजकं छित्तेर्वत्सापाकृतिरेव वा । आद्यो ऽग्रमूलयोरत्र विभज्य विनियोगतः ॥ MJaiNy_4,2.5 // उपवेषं करोतीति साकाङ्क्षो ऽन्यार्थमूलतः । पूर्यते ऽतो ऽनुनिष्पादी स तस्माद्युज्यते ऽन्तिमः ॥ MJaiNy_4,2.6 // ------------------ दर्शपूर्णमासयोः श्रूयते- 'मूलतः शाखां परिवास्योपवेषं करोति' इति । येयं पलाशशाखां छित्त्वा वक्षादाहृता, तां पुनश्छित्त्वा मूलभागः प्रादेशपरिमित उपवेषः कार्यः । तयोरग्रमूलयोः शाखाभागयोः पृथग्विनियोग आम्नातः- 'शाखया वत्सानपाकरोति । उपवेषेण कपालान्युपदधाति' इति । तदिदं कार्यद्वयं वृक्षच्छेदेन समाहृतया शाखया निष्पद्यते । तस्मात्- उभयमपि च्छेदनाहरणादेः प्रयोजकम्- इति चेत् । मैवम् । 'उपवेषं करोति' इत्युक्ते ऽकेन द्रव्येण इत्याकाङ्क्षायां 'मूलतः' इति वक्तव्यम् । पुनरपि 'कस्य मूलम्' इत्याकाङ्क्षायां 'वत्सापाकरणार्थ छिन्नायाः पलाशशाखाया मूलम्' इत्याकाङ्क्षा पूरणीया । तस्माच्छेदने वत्सापाकरणमेव प्रयोजकम् । उपवेषस्त्वनुनिष्पादी । ननु-आद्यच्छेदने तथास्तु, द्वितीयच्छेदनस्योपवेषः प्रयोजकः । परिवासनसंपन्नेन मूलेनोपवेषकर्तव्यताविधानात् । अन्यथा 'परिवास्योपवेषं करोति' इति समानकर्तृत्वपूर्वकालत्ववाचिनो स्थप्प्रत्ययस्यानुपपत्तेः, इति चेत् । मैवम् । परिवासनस्योपवेषसंबन्धो वाक्येन प्रतीयते । शाखासंबन्धस्तु 'शाखाम्' इति द्वितीयाश्रुत्या । पूर्वच्छिन्नाया अपि शाखायाः पुनर्मूलापादानकचश्छेदो ऽपेक्षितः । अन्यथा समूलां शाखां हस्तेनोद्यम्य वत्सापाकरणं दुःशकं स्यात् । अत एव 'मूलतः' इत्यपादाने पञ्चमौ श्रुता । तथा सति प्रथमच्छेदनापादानभूतो वृक्षो ऽसंस्कृतत्वाद्यथा लौकिकः, तथा द्वितीयच्छेदनापादानभूतं मूलमपि लौकिककाष्ठम् । अवश्यमङ्गारेषु कपालोपधाने कस्यचित्काष्ठस्योपादानमर्थात्प्राप्तं तदेवात्र 'उपवेषं करोति' इत्यनूद्यते । शाखां परिवास्य परित्यक्ते मूले संनिहिते सति कपालोपधानार्थ काष्ठान्तरान्वेषणप्रयासो न कर्तव्यः- इति वाक्यार्थः । एवं च सति दोहनरहितायां पौर्णमास्यां वत्सापाकरणार्थायाः शाखाया अभावादुपवेषाय शाखाछेदो न कर्तव्यः ॥ MJaiNyC_4,2.4-6 || (चतुर्थे शाखाप्रहरणस्य प्रतिपत्तिकर्मताधिकरणे सूत्राणि 10-13) ## ## ## ## ____________________________________________________ START म्जैन्य् 4,2.7-9 चतुर्थाधिकरणमारचयति- प्रस्तरं शाखया सार्ध प्रहरेत्प्रहृतिस्त्वियम् । शाखाया अर्थकर्मत्वं प्रतिपत्तिरुतोचिता ॥ MJaiNy_4,2.7 // विहितः प्रस्तरे यागः शाखायाः साहचर्यतः । तथात्वादर्थकर्मत्वे हृतिः शाखां प्रयोजयेत् ॥ MJaiNy_4,2.8 // हरतिर्यागवाची नो प्रतिपत्तिस्ततो भवेत् । पौर्णमास्यां ततो नैव हृतिः शाखां प्रयोजयेत् ॥ MJaiNy_4,2.9 // ------------------ दर्शपूर्णमासयोः श्रूयते- 'सह शाखया प्रस्तरं प्रहरति' इति । तत्र शाखाप्रहरणमर्थकर्म । कुतः । प्रहृतिशब्देन यागस्याभिधानात् । एतच्च 'सूक्तवाकेन प्रस्तरं प्रहरति' इत्येतद्वाक्यमुदाहृत्य विचारितम् । प्रस्तरप्रहरणस्य यागत्वे तत्साहचर्याच्छाखाप्रहरणमपि याग एवेत्यर्थकर्म स्यात् । अर्थाय क्रतुसाफल्यप्रयोजनाय क्रियमाणमर्थकर्म । ततः प्रहरणेन पौर्णमास्यामपि पलाशशाखा प्रयुज्यते- इति प्राप्ते, ब्रूमः- 'सूक्तवाकेन प्रस्तरं प्रहरति' इत्यत्र हरतिधातोर्यागवाचित्वं नोक्तम् । किंतु मान्त्रवर्णिकदेवतामुपलभ्य द्रव्यदेवताभ्यां यागः कल्पितः । शाखाप्रहरणे तु नास्ति देवता । ततो यागस्य कल्पयितुमशक्यतया हरतिधातुरत्र स्ववाच्यार्थपरित्यागमेवाऽचष्टे । तथा सति वत्सापाकरण उपयुक्तायाः पलाशशाखाया उपयोगान्तराभावाद्यागदेशे ऽवकाशलाभाय यत्र क्वाप्यवस्यं परित्यागे प्राप्ते शास्त्रेणाऽहवनीय एव त्यागो नियम्यते । अनेन च शास्त्रीयत्यागेन शाखायाः प्रतिपत्तिर्भवति । प्रतिपत्तिर्नाम संस्काररूपो dçùñor'thaþ । यथा राज्ञा चर्वितस्य त्राम्बूलस्य सौवर्णे पतद्ग्रहे प्रक्षेपः, तद्वत् । ततः प्रहरणं प्रतिपत्तिकर्म । तेने च तदभावे ऽपि क्रतुवैकल्याभावात्, पौर्णमास्यां स्वसिद्धिहेतुभूतां शाखां न प्रयोजयति ॥ MJaiNyC_4,2.7-9 || (पञ्चमे निनयनस्य प्रतिपत्तिकर्मताधिकरणे सूत्रे 14-15) ## ## ____________________________________________________ START म्जैन्य् 4,2.10-11 पञ्चमाधिकरणमारचयति- प्रणीताभिस्तु संयौति वेद्यां निनयतीति किम् । अपां द्वे प्रापके किंवा हविःसंयवनं तथा ॥ MJaiNy_4,2.10 // अपः प्रणयतीत्युक्तेः समत्वादुभयार्थता । श्रुत्या संयवनार्थास्ता निनीतेः प्रतिप्रत्तिता ॥ MJaiNy_4,2.11 // ------------------ दर्शपूर्णमासयोः श्रूयते- 'अपः प्रणयति' इति । चमसेन पात्रेण प्रणीतानां तासामपां । प्रयोजनमेवं श्रूयते- 'प्रणीताभिर्हवींषि संयौति' इति, 'अन्तर्वेदि प्रणीता भिनयति' इति च । हवींषि पुरोडाशार्थानि पिष्ठानि । तत्र हविःसंयवनं वेद्यां निनयनं चेत्यतदुभयमपां प्रणयनस्य प्रयोजकम् । कुतः । 'अपः व्रजयति' इत्यस्य प्रमयनोत्पत्तिवाक्यस्योभयत्र समानत्वात् । न ह्यस्मिन्वाक्ये संयवनस्य कश्चिद्विशेषसंबन्धः प्रतीयते- इति चेत् । मैवम् । विनियोगवाक्ये 'प्रणीताभिः' इति तृतीयाश्रुत्या संयवनसाधनत्वावगमात्, संयवनमेव प्रयोजकम् । निनयनवाक्ये तु 'प्रणीताः' इत्यनया द्वितीयया संस्कार्यत्वावगमान्निनयनं प्रतिपत्तिरूपः संस्कार इति न प्रणयनस्य प्रयोजकम् ॥ MJaiNyC_4,2.10-11 || (षष्ठे दण्डदानस्यार्थकर्मताधिकरणे सूत्राणि 16-18) ## ## ## ____________________________________________________ START म्जैन्य् 4,2.12-13 षष्ठाधिकरणमारचयति- मैत्रावरुणके दण्डदानस्य प्रतिपत्तिता । उतार्थकर्मताऽद्यो ऽस्तु धारणे कृतकृत्यतः ॥ MJaiNy_4,2.12 // युक्तोपयुक्तसंस्कारादुपयोक्तव्यसंस्क्रिया । स्थित्वा प्रैषानुवचने दण्डो 'pekùyor'thakarma तत् ॥ MJaiNy_4,2.13 // ------------------ ज्योतिष्टोमे श्रूयते- 'क्रीते सोमे मैत्रावरुणाय दण्डं प्रयच्छति' इति । तदेतद्दण्डदानं प्रतिपत्तिकर्म । कुतः । दण्डस्य यजमानधारणेन कृतकृत्यत्वात् । यजमानो ह्यध्वर्युणा दीक्षासिद्धयर्थ दत्तं दण्डमासोमक्रयाद्धारयति । अत एवाऽम्नातम्- 'दण्डेन दीक्षयति' इति, 'यद्दीक्षिताय दण्डं प्रयच्छति' इति च । तस्मादुपयुक्तस्य दण्डस्य दानं प्रतिपत्तिः- इति चेत् । मैवम् । दण्डे भविष्यदुपयोगस्यापि सद्भावात् । यदा मैत्रावरुणः स्थित्वा प्रैषाननुवदति, तदानीमवलम्बनाय दण्डो ऽपेक्षितः । अत एवाऽम्नातम्- 'दण्डीप्रैषानन्वाह' इति । तथा सति प्रतिपत्तिकर्मरूपादुपयुक्तसंस्कारादर्थकर्मरूप उपयोक्ष्यमाणसंस्कारः प्रशस्तः । उपयोजयितुमेव हि सर्वत्र संस्कारस्य प्रवृत्तिः । उपयुक्ते तु प्रतिपत्तिरूपस्य संस्कारस्याक्षरमात्रपर्यवसायित्वेन कार्ये पर्यवसानाभावादप्रशस्तत्वम् । तस्मात्- मैत्रावरुणसंस्काराय दण्डदानमर्थकर्म । तथा सति निरूढपशावसत्यपि दीक्षिते दण्डसंपादनस्यैतद्दानं प्रयोजकम् ॥ MJaiNyC_4,2.12-13 || (सप्तमे प्रासनस्य प्रतिपत्तिकर्मताधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 4,2.14 सप्तमाधिकरणमारचयति- चात्वाले कृष्णशृङ्गस्य प्रासो यः sor'thakarma वा । प्रतिपत्तिः सार्थकत्वादाद्यो ऽन्त्यो ऽन्त्यो ऽस्तूपयोगतः ॥ MJaiNy_4,2.14 // ------------------ ज्योतिष्टोमे श्रूयते- 'प्रत्तासु दक्षिणासु चात्वाले कृष्णविषाणां प्रास्यति' इति । यजमानेन दसा दक्षिणा ऋत्विग्भिर्यदा नीताः, तदा यजमानः स्वहस्ते धृतं कृष्णमृगस्य शृङ्गं चात्वालनामके गर्ते परित्यजेत् । सो ऽयं parityàgor'thakarma | कुतः । सप्रयोजनत्वात् । प्रतिपत्तितयापूर्वाभावेन निरर्थकः स्यात् । अतो ऽपूर्वलाभायार्थकर्मत्वम्- इति चेत् । मैवम् । 'कृष्णविषाणया काण्डूयते' इति तृतीयाश्रुत्या यजमानशिरःकण्डूतावुपयुक्तस्य विषाणस्य प्रतिपश्यपेक्षत्वात् । न च प्रतिपत्तावत्यन्तमपूर्वाभावः । 'चात्वाल एव प्रासनम्' इत्येवंविधस्य नियमस्य वैधत्वेन प्रासनक्रियाप्रयुक्तापूर्वाभावे ऽपि नियमापूर्वसद्भावात् । तस्मात्- प्रासनं प्रतिपत्तिकर्म ॥ MJaiNyC_4,2.14 || (अष्टमे- अवभृयगमनस्य प्रतिपत्तिकर्मताधिकरणे सूत्राणि 20-22) ## ## ## ____________________________________________________ START म्जैन्य् 4,2.15-16 अष्टमाधिकरणमारचयति- पात्रस्यावमृथे सोमलिप्तस्य नयनं तु किम् । साधनं प्रतिपत्तिर्वा यन्ति तेनेत्यतः श्रुतेः ॥ MJaiNy_4,2.15 // प्राप्ता साधनता मैवं पुरोडाशहबिष्ट्वतः । पात्रस्य तदसंबन्धात्प्रक्षेपः प्रतिपत्तये ॥ MJaiNy_4,2.16 // ------------------ ज्योतिष्टोमे श्रूयते- 'चतुर्गृहीतं वा एतद्यज्ञस्य यदृजीषम्, यद्ग्रावाणः, यदौदुम्वरी, यदधिषवणफलके, तस्माद्यत्किंचित्सोमलिप्तं द्रष्यम्, तेनावभृद्यं यन्ति' इति । निष्पीडितस्य सोमस्य नीरसो भाग ऋजीषम् । तदेतदृजीषग्रावादिकं सोमाभिषवादौ सोमेन लिप्यते । तस्य लिप्सस्य सर्वस्यावभृथसाधनत्वमभ्युपेयम् । कुतः । 'तेनावमृथं यन्ति' इति तृतीयाश्रुत्यावभृथसाधनत्वावगमात् । तस्मात्सोमलिप्तं द्रव्यमवभृद्ये हविष्ट्वेन नीयते- इति चेत् । मैवम् । 'वारुणेनकपालेनावभृथमवयन्ति' ityanenotpattivàkya÷iùñhapuroóà÷ahaviùàvaruddhi'vabhçthe सोमलिप्तपात्रस्य हविष्ट्वेन संबन्धासंभवात् । तथा सत्यवभृथशब्देन तदर्थ देशं लक्षयित्वा तस्मिन्देशे सोमलिप्तस्य पात्रस्य नयनमत्र विधीयते । तच्च नयनं प्रतिपत्तये भवति । पात्रस्य पूर्वमुपयुक्तत्वात् । तस्मात्- एतत्प्रतिपत्तिकर्म ॥ MJaiNyC_4,2.15-16 || (नवमे कर्तृदेशकालविधीनां नियमार्थताधिकरणे सूत्रे 23-24) ## ## ____________________________________________________ START म्जैन्य् 4,2.17-18 नवमाधिकरणमारचयति- समे यजेत देशादेरनुवादो ऽथवा विधिः । प्रयोगानुपपस्यैव प्राप्तत्वादनुवादता ॥ MJaiNy_4,2.17 // समे वा विषमे वेति पाक्षिकत्वनिवृत्तये । अप्राप्तांशानुपातेन नियमो ऽत्र विधीयते ॥ MJaiNy_4,2.18 // ------------------ इदमाम्नायते- 'समे दर्शपूर्णमासाभ्यां यजेत', 'प्राचीनप्रवणे वैश्वदेवेन यजेत' 'पौर्णमास्यां पौर्णमास्या यजेत' 'अमावास्यायाममावास्यया यजेत' 'पशुबन्धस्य यज्ञक्रतोः षडृत्विजः' 'दर्शपूर्णमासयोर्यज्ञक्रत्वोश्चत्वार ऋत्विजः' 'चातुर्मास्यानां यज्ञक्रतूनां पञ्चर्त्विजः' 'अग्निहोत्रस्य यज्ञक्रतोरेक ऋत्विक्' 'सौम्यस्याध्वरस्य यज्ञक्रतोःसप्तदर्शीत्वजः' 'सोमेन यजेत' इति । क्रतुशब्दे मानस उपासने ऽपि वर्तते । 'स क्रतुं कुर्क्षीत मनोमयः प्राणशरीरः' इत्यत्र क्रतुशब्देन ध्यानविधानात् । तद्व्यावृत्तये 'यज्ञक्रतोः' इति विशेष्यते । तत्र देशकालकर्तृद्रव्याणि न विधीयन्ते, किंत्वनुश्रूयन्ते । कुतः । प्राप्तत्वात् । न हि देशादिभिर्विना प्रयोगः संभवति । ator'thàpattyà तत्प्राप्तिः- इति चेत् । मैवम् । अर्थापत्त्या पाक्षिकी समदेशादिप्राप्तिः । विषमदेशादीनामपि संभवात् । ततो यस्मिन्पक्षे प्राप्तिर्नास्ति तस्मिन्पक्षे समदेशादयो विधीयन्ते ॥ MJaiNyC_4,2.17-18 || (दशमे द्रव्यगुणविधानस्य नियमार्थताधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 4,2.19 दशमाधिकरणमारचयति- श्वेतालम्भो ऽनुवादो वा श्वैत्यस्य विधिरग्रिमः । द्रव्यद्वारेण तत्प्रप्तेः पूर्ववत्तन्नियम्यते ॥ MJaiNy_4,2.19 // ------------------ इदमाम्नायते- 'वायव्यं श्वैतमालभेत भूतिकामः' इति । तत्र श्वैत्यगुणस्य द्रव्यनिरपेक्षस्य क्रियान्वयाभावाद्द्रव्यसहितस्य तदन्वये द्रव्यनिरपेक्षस्य क्रियान्वयाभावाद्द्रव्यसहितस्य तदन्वये द्रव्यविधिनैवाऽवर्जनीयतया तत्प्राप्तेरनुवादः श्वैत्यस्य- इति चेत् । मैवम् । पूर्वन्यायेन पाक्षिकत्वनिवृत्तये नियमविधित्वाङ्गीकारात् ॥ MJaiNyC_4,2.19 || (एकादशे- अवधातादिसंस्कारविधानस्य नियमार्थताधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 4,2.20 एकादशाधिकरणमारचयति- अवघाते ऽपि नियमो देशादाविव तेन सः । प्रधानेन प्रयुक्तः स्यात्संबन्धः प्रक्रियोक्तितः ॥ MJaiNy_4,2.20 // ------------------ यथा देशकालकर्तृद्रव्याणां पक्षे प्राप्तौ नियमो विहितः, एवमवघातो ऽपि तण्डुलनिष्पत्त्यर्थ लोकतः प्राप्ते ऽपि पाक्षिकनखविदलनादिव्यावृत्तये नियम्यते । सति चावधतस्य विधौ प्रधानेनाऽग्नेयादियागेनासौ प्रयुज्यते । न चात्र संबन्धाभावादप्रयुक्तिरिति वाच्यम् । प्रधानयागप्रकरणपठितत्वेन संबन्धसिद्धिः । तस्मात्- अवघातादयो विधीयन्ते प्रधानेन प्रयुज्यन्ते च ॥ MJaiNyC_4,2.20 || (द्वादशे यागहोमस्वरूपनिरूपणाधिकरणे सूत्रे 27-28) ## ## ____________________________________________________ START म्जैन्य् 4,2.21-23 द्वादशाधिकरणमारचयति- अनिरूप्या निरूप्या वा यागहोमददातयः । त्यागादाद्यो यजिस्त्यागः प्रक्षेपो होम इष्यते ॥ MJaiNy_4,2.21 // आकाङ्क्षा यागशब्दस्य त्यागेनैव निवर्तते । यागस्योपरि होमस्य विधेः क्षेपावसानता ॥ MJaiNy_4,2.22 // स्वीयं द्रव्यं परित्यज्य परकीयं यथा भवेत् । तथा संपादनं दानं त्यागे ऽप्येषामियं भिदा ॥ MJaiNy_4,2.23 // ------------------ इदमाम्नायते- 'सोमेन यजेत' अग्निहोत्रं जुहोति' 'हिरण्यमात्रेयाय ददाति' इति । तत्र याग-होम-दान-शब्दानामर्था न निरूपयितुं शक्यन्ते । त्रिष्वपि द्रव्यत्यागस्य सद्भावात् । ततो विधेयानामर्थानां प्रधानभूतानामनिर्णयात्, इतरत्र विध्यनुवादविवेकः पूर्वोक्तो व्यर्थः- इति चेत् । मैवम् । देवतामुद्दिश्य द्रव्यत्यागो यागः । त्यक्तस्य वह्नौ प्रक्षेपो होमः । स्वकीयद्रव्यस्य स्वत्वनिवृत्तिपूर्वकं परस्वत्वापादनं दानम् । इति सुनिरूपा एते पदार्थाः । 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' इतिविहितस्य यागस्योपरि 'चतुरवत्तं जुहोति' इति होमस्य विधानात् 'त्यागमात्रात्मको यागः, प्रक्षेपाधिको होमः' इत्यवगम्यते । यत्र तु यजत्यादिपदं न श्रुतम्, किंतु 'आग्नेयो 'ष्टाकपालः' इत्येतावदवे श्रुतम्, तत्राप्युद्देश्याया देवतायास्त्वजनीयद्रव्यस्य च श्रुतत्वादुद्देशत्वागरूपो यागो ऽथसिद्धः । तस्मात्- प्रधानविधेयानां यागादीनां सुनिरूपितत्वाद्विधिविवेको न व्यर्थः ॥ MJaiNyC_4,2.21-23 || (त्रयोदशे बर्हिष आतिथ्यादिसाधारण्याधिकरणे सूत्रे 29-30) ## ## ____________________________________________________ START म्जैन्य् 4,2.24-25 त्रयोदशाधिकरणमारचयति- यदातिथ्याबर्हिरेतदुपसत्स्वतिदेशनम् । साधारण्यविधिर्वाऽद्यस्तदीयस्योपसंहृतेः ॥ MJaiNy_4,2.24 // वर्हिः श्रुत्यैकताभानान्नातिदेशस्य लक्षणा । आतिथ्ययोपसद्भिश्व बर्हिरेतत्प्रयुज्यते ॥ MJaiNy_4,2.25 // ------------------ ज्योतिष्टोमे श्रूयते- 'यदातिथ्यायां बर्हिः, तदुपसदाम्, तदग्नीषोमीयस्य च' इति । क्रीतं सोमं शकटे ऽवस्थाप्यप्राचीनवंशं प्रत्यानयने ऽभिमुखो यामिष्टिं निर्वपति सेयमातिथ्या । तत ऊर्ध्व त्रिषु दिनेष्वनुष्ठीयमाना उपसदः । औपवसथ्ये दिने ऽनुष्ठेयो ऽग्नीषोभीयः । तत्र- आतिथ्येष्टौ विहितं यद्बर्हिः, तद्यदि तस्या इष्टेराच्छिद्योपसत्सु विधीयेत, तदानीमातिथ्यायां विधानमनर्थकं स्यात् । यदि च तत्रोपयुक्तमितरत्र विधीयेत, तदा विनियुक्तविनियोगरूपो विरोधः स्यात् । तस्मात्- आतिथ्याबर्हिषो ये धर्मा अश्वबालत्वादयः, ते धर्मा उपसत्सूपसंह्रियन्ते- इत्यतिदेशपरं वाक्यम्- इति प्राप्ते, - ब्रूमः- बर्हिः शब्दस्य धर्मातिदेशत्वे लक्षणा प्रसज्येत । श्रुत्या तु बर्हिष आतिथ्योपसदग्नीषोमीयेष्येकत्वं प्रतिभाति । अतः साधारण्यमत्र विधेयम् । आतिथ्यार्थ यद्बर्हिरुपादीयते तन्न केवलमातिथ्यार्थम्, किंतूपसदर्थमग्नीषोमीयार्थ चोपादेयमिति विधिवाक्यस्यार्थः । तस्मात्- आतिथ्योपसदग्नीषोमीयास्त्रयो ऽप्यस्य बर्हिषः प्रयोजकाः ॥ MJaiNyC_4,2.24-25 || इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे चतुर्ताध्यायस्य द्वितीयः पादः _________________________________________________________________________ अथ चतुर्थाध्यायस्य तृतीयः पादः । (प्रथमे द्रव्यसंस्कारकर्मणां क्रत्वर्थताधिकरणे सूत्राणि - 1-3) ## ## ## ____________________________________________________ START म्जैन्य् 4,3.1-2 तृतीयपादे प्रथमाधिकरणमारचयति- जुह्वाः पर्णमयीत्वेन न पापश्रुतिरञ्जनात् । वैरिदृग्वृञ्जनं, वर्म प्रयाजैः, पुरुषाय किम् ॥ MJaiNy_4,3.1 // क्रतवे वाग्रिमो मानात्फलस्य न हि साध्यता । विभाति क्रतवे तस्मादर्थवादः फलं भवेत् ॥ MJaiNy_4,3.2 // ------------------ इदमाम्नायते- 'यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति' 'यदाङ्क्ते चक्षुरेव भ्रातृव्यस्य वृङ्क्ते' 'यत्प्रयाजानुयाजा इज्यन्ते वर्म वा एतद्यज्ञस्य क्रियते, वर्म यजमानस्य भ्रातृव्याभिभूत्यै' इति । तत्र- यज्जुहूप्रकृतिभूतं पर्णद्रव्यम्, यश्चाञ्जनेन चक्षुषः संस्कारः, यच्च प्रयाजानुयाजरूपं वर्म तच्चि द्वयं पुरुषार्थत्वेन विधीयते । कुतः । पापश्लोकश्रवणादिराहित्यादेः पुरुषसंबन्धिफलस्य प्रतिभानात्- इति चेत् । मैवम् । फलं हि साध्यं भवति । न चात्र साध्यता प्रतिभासते । 'न शृणोति वृङ्क्ते, वर्म क्रियते, इति वर्तमानत्वनिर्देशात् । अतः क्रत्वर्था एते विधवः । तत्र पर्णमयीत्वस्यानारभ्याधीतस्यापि वाक्येन क्रतुसंबन्धः । संस्कारवर्मणोस्तु प्रकरणेन क्रत्वर्थानां तु क्रतुनिष्पादनव्यतिरेकेण फलाकाङ्क्षाया अभावाद्वर्तमाननिर्देशस्व विपरिणामं कृत्वापि फलं कल्पयितुं न शक्यम् । तस्मात्- फलवत्त्वभ्रमहेतुः पापश्लोकश्रवणराहित्यादिरर्थवादः ॥ MJaiNyC_4,3.1-2 || (द्वितीये नैमित्तिकानामनित्यार्थत्वाधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 4,3.3-4 द्वितीयाधिकरणमारचयति- मृन्मये प्रणयेत्कामी नित्ये ऽप्येतदुतेतरत् । आकाङ्क्षा संनिधिश्चास्ति तस्मान्नित्ये ऽपि मृन्मयम् ॥ MJaiNy_4,3.3 // कामार्थत्वादयोग्यत्वं सामान्यविहितेन च । आकाङ्क्षाया निवृत्तत्वान्नित्यार्थमितरद्भवेत् ॥ MJaiNy_4,3.4 // ------------------ 'अपः प्रणयति' इति प्रणयनस्य नित्यप्योगे ऽपि मृन्मयपात्रमेव साधनम् । कृतः । नित्ये ऽपि पात्रत्वाऽफङ्क्षितत्वात् । न च लोकसिध्दं किंचित्पात्रमुपादीयते-इति वाच्यम् । औप्ते कर्मण्यत्यन्तमश्रुताच्छ्रुतस्य संनिहितत्वात्- इति प्राप्ते- ब्रूमः- कामार्थ मृन्मयमाम्नातम् । तच्च सति कामे योग्यम् । न हि पाक्षिकं कामं निमित्तीकृत्य प्रवृत्तं नित्यस्य योग्यं भवति । पात्राकाङ्क्षा तु सामान्यतो विहितेन निवर्तते । 'अपः praõayati'iti हि पात्रविशेषमनुपन्यस्य विहितम् । वञ्चान्यथानुपर्पन्नं तत्पात्रं किंचित्सामान्येन कल्पयति । तस्मान्नित्यप्रयोगे तत्काम्यं मृन्मर्थ नान्वेति, किंत्वितरत्पात्रं यत्किंचिदुपादेयम् । -'चमसेनापः प्रणयेत् इति नित्ये पात्रं विधीयते-इति विधीयते । इति चेत् । तर्हि कृत्वाचिन्तास्तु ॥ MJaiNyC_4,3.3-4 || (तृतीये-संयोगपृथक्त्वन्याये,दध्यादेर्नित्यनैमित्ति- कोभयार्थताधिकरणे सूत्राणि5-7) ## #<शेष इति चेत् । Jaim_4,3.6 /># ## ____________________________________________________ START म्जैन्य् 4,3.5 तृतीयाधिकरणमाचरयति- दघ्ना त्विन्द्रियकामस्य नित्ये ऽन्यदुत तद्दधि । अन्यत्स्यात्पूर्ववन्मैवं संयोगस्य पृथक्त्वतः ॥ MJaiNy_4,3.5 // ------------------ अग्निहोत्रे श्रूयते- 'दध्नेन्द्रियकामस्य जुहुयात्' इति । तत्र- दध्नः कान्यत्वान्नित्ये ऽग्निहोत्रे पूर्वन्यायेन तद्दधि न प्रयोक्तव्यम् । किंत्वन्यदेव किंचिद्द्रव्यम्- इति चेत् । मैवम् । 'दध्ना जुहोति' इत्यस्मिन्वाक्यान्तरे कामसंयोगमुपन्यस्य नित्यहोमसंयोगेन दधिविधानात् । तस्मात्- एकस्यापि दध्नो वाक्यद्वयेन नित्यत्वं काम्यत्वं चाविरुद्धम् । एवमग्नीषोमीयपशौ- 'खादिरे बध्नाति' 'खादिरं वीर्यकामस्य यूपं । कुर्वीत' इत्युदाहरणीयम् ॥ MJaiNyC_4,3.5 || (चतुर्थे पयोव्रतादीनां क्रतुधर्मताधिकरणे सूत्रे 8-9) ## ## ____________________________________________________ START म्जैन्य् 4,3.6 चतुर्थाधिकरणमारचयति- पयो व्रतं ब्राह्मणस्य पुंसे तत्क्रतवे ऽथवा । पुंयोगादब्रिमो मैवं नैष्फल्यात्क्रतुशेषता ॥ MJaiNy_4,3.6 // ------------------ ज्योतिष्टोमे दीक्षितस्यान्नभोजनाभावे व्रतमाम्नायते- 'पयो व्रतं ब्राह्मणत्व, यवागू राजन्यस्य, आमिक्षा वैश्यस्य' इति । तत्र- ब्राह्मणादिपुरुषसंयोगादेतद्व्रतं पुरुषार्थम्- इति चेत्- मैवम् । इन्द्रियवीर्यादिवत्फलस्यात्रानुक्तत्वात् । क्रतुशेषत्वं तु प्रकरणादवगम्यते । ब्राह्मणादिपुरुषा द्रव्यविशेषव्यवस्थायै निमित्तत्वेनोपन्यस्यन्ते ॥ MJaiNyC_4,3.6 || (पञ्चमे विश्वजिन्न्यायान्तर्गते विश्वजिदादीनां सफलत्वाधिकरणे सूत्राणि 10-12) ## ## ## ____________________________________________________ START म्जैन्य् 4,3.7 पञ्चमाधिकरणमारचयति- नैवास्ति विश्वजिद्यागे फलमस्त्युत नाश्रुतेः । भाव्यापेक्षाद्विधेः कल्प्यं फलं पंसः प्रवृत्तये ॥ MJaiNy_4,3.7 // ------------------ इदमाम्नायते- 'विश्वजिता यजेत' इति । तत्र- फलस्याश्रुतत्वान्नास्ति विश्वजिद्यागे फलम्- इति चेत् । मैवम् । फलस्य कल्पनीयत्वात् । 'विश्वजिन्नाम्ना यागेन कुर्यात्' इत्युक्ता भावना भाव्यमपेक्षते । 'किं कुर्यात्' इत्याङ्काक्षाया अनिवृत्तेः । अतो वाक्यपूरणाय किंचित्फलमवश्यमध्याहर्तव्यम् । अध्याहृते च तत्कामिनः पुरुषस्यात्र प्रवृत्त्या यागामुष्ठानं सिध्यति । अन्यथा निरधिकारत्वादनुष्ठाने विधिर्निरर्थकः स्यात् । तस्मात्- फलं कल्पनीयम् ॥ MJaiNyC_4,3.7 || (षष्ठे विश्वजिन्न्यायान्तर्गते विश्वजिदादीनामेकफलताधि- करणे सूत्रे 13-14) ## ## ____________________________________________________ START म्जैन्य् 4,3.8 षष्ठाधिकरणमारचयति- सर्व फलमुतैकं स्यात्सर्वमस्त्वविशेषतः । एकेन तन्निराङ्क्षमतो ऽनेकं न कल्प्यते ॥ MJaiNy_4,3.8 // ------------------ तस्मिन्विश्वजिति पशुपुत्रवीर्येन्द्रियादिकं सर्व फलत्वेन कल्पनीयम् । कुतः । 'एतदेवास्य फलम्' इत्यत्र विशेषहेतोरभावात्- इति चेत् । मैवम् । लाघवस्यैव विशेषहेतुत्वात् ॥ MJaiNyC_4,3.8 || (सप्तमे विश्वजन्न्यायान्तर्गते विश्वजिदादीनां स्वर्गफलताधिकरणे सूत्रे 15-16) ## ## ____________________________________________________ START म्जैन्य् 4,3.9 सप्तमाधिकरणमारचयति- एकं यत्किंचिदथवा नियतं न नियामकम् । तस्मादाद्यः सर्वपुंसामिष्टत्वात्स्वर्ग एव तत् ॥ MJaiNy_4,3.9 // ------------------ विश्वजिति कल्प्यमानं यदेकं फलं तत् 'इनमेव' इति नियामकं नास्ति । तस्मादिच्छया केनचित्कस्मिंश्चित्फले kalpyamàner'thàtsarvaphalatve गौरवमेव स्यात्- इति चेत् । मैवम् । स्वर्गस्य पश्वादिफलवद्दुःखमिश्रितत्वाभावात्, निरतिशयसुखत्वाच्च सर्वपुरुषाणामिष्टत्वात्स्वर्ग एव विश्वजितः फलम् ॥ MJaiNyC_4,3.9 || (अष्टमे रात्रिसत्रन्याये ràtrisatrasyàr''thavàdikaphalakatàdhikaraõe सूत्राणि 17-19) ## ## ## ____________________________________________________ START म्जैन्य् 4,3.10 अष्टमाधिकरणमारचयति- स्वर्गाय वा प्रतिष्ठायै रात्रिसत्रमिहाऽदिमः । पूर्ववत्स्यात्प्रतिष्ठा च श्रुता तेनाश्रुताद्वरम् ॥ MJaiNy_4,3.10 // ------------------ सत्रकाण्डे प्रत्येकं श्रूयते- 'प्रतितिष्ठन्ति ह वा एते, य एता रात्रीरुपयन्ति' इति, 'ब्रह्मवर्चस्विनो 'न्नादा भवन्ति, य एता उपयन्ति' इति च । द्वादशाहादूर्ध्वभाविनस्त्रयोदशरात्रचतुर्दशरात्रादयः सर्वे सत्रविशेषाः । त्रयोदशसंखायाकारात्रयो यस्मिन्सत्रविशेषे सो ऽयं त्रयोदशरात्राः, इति समुदायप्राधान्येनैकवचनान्ततया प्रायेण निर्देशो भवति । क्वचित्तु समुदाधिनां रात्रिशब्देनाऽम्नायते । तद्यथा- 'त एता विशतिं रात्रीरपश्यत्' इति तादृशे रात्रिसत्रे विश्वजिन्न्यायेन स्वर्गः फलत्वेन कल्पनीयः- इति प्राप्ते- ब्रूमः- अस्य रात्रिसत्रविधेः stàvaker'thavàde प्रतिष्ठा श्रुता । सा चास्मिन्वाक्ये ऽत्यन्तमश्रुतात्स्वर्गात्प्रत्वासन्ना । तस्मात्- 'प्रतिष्ठाकामो रात्रिसत्रं कुर्यात्' इत्येवं प्रतिष्ठैव फलत्वेन कल्पनीया ॥ MJaiNyC_4,3.10 || (नवमे काम्यानां यथोक्तकाम्यफलकत्वाधिकरणे सूत्राणि 20-24) ## ## ## ## ## ____________________________________________________ START म्जैन्य् 4,3.11 नवमाधिकरणमारचयति- श्रुताश्रुते श्रुतं वैकं सौर्ये सर्वप्रवृत्तये । आद्यो मैवं श्रुतेनैव फलाकाङ्क्षानिवर्तनात् ॥ MJaiNy_4,3.11 // ------------------ 'सौर्य चरुं र्निवपेद्ब्रह्मवर्चसकामः' इत्यत्र ब्रह्मवर्चसं फलं श्रुतम् । स्वर्गो ऽश्रुतं फलम् । तदुभयमप्यभ्युपेयम् । तथा सति स्वर्गस्य सर्वैरपेक्ष्यमाणत्वात्सर्वेषां तत्र प्रवृत्तिर्लभ्येत- इति चेत् । मैवम् । श्रुतेन ब्रह्मवर्चसफलेनैव निराकाङ्क्षे विधिवाक्ये विश्वजिन्न्यायेन स्वर्गफलकल्पानाया असंभवात् । तस्मात् - श्रुतमेव फलम् ॥ MJaiNyC_4,3.11 || (दशमे-दर्शपूर्णमासन्यायान्तर्गते दर्शपूर्ण - मासादीनां सर्वकामार्थताधिकरणे सूत्रे 25-26) ## ## ____________________________________________________ START म्जैन्य् 4,3.12-13 दशमाधिकरणमारचयति- दर्शादिः सर्वकामेभ्यो ऽनुवादो वा फले विधिः । अङ्गोपाङ्गोदितः कामो विध्यभावादनूद्यते ॥ MJaiNy_4,3.12 // उत्पत्तिचोदनासिद्धि आश्रित्य विधिभावने । फलसंयोगबोधेन भवेदेष फले विधिः ॥ MJaiNy_4,3.13 // ------------------ इदमाम्नीयते- 'एकस्मै वा अन्या इष्टयः कामायाऽह्रियन्ते, सर्वेभ्यो दर्शपूर्णमासौ' इति । 'एकस्मै वा अन्ये यज्ञक्रतवः कामायाऽह्रियन्ते, सर्वेभ्यो ज्योतिष्टोमः' इति । तत्र- 'सर्वेभ्यः' इत्यनेन वाक्येन दर्शपूर्णमासयोर्न फले विधिः । विधायकस्य लिङ्ङादेर्भावनावाचिन आख्यातस्य चाभावात् । अनुवादस्तु भविष्यति । सर्वकामानां प्राप्तत्वात् । न च- 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' इति विधानात्स्वर्ग एव प्राप्तो न तु कामान्तरम्- इति वाच्यम् । अङ्गोपाङ्गकामानामपि प्राप्तत्वात् । सामिधेन्यो दर्शपूर्णमासयोरङ्गम् । तत्र कामाः श्रृयन्ते- 'एकविंशतिमनुब्रूयात्प्रतिष्ठाकामस्य, चतुर्विंशतिमनुब्रूयाद्ब्रह्मवर्चसकामस्य' इति । तथा सांनाय्ययागस्य दोहनमङ्गम् । तत्साधनं वत्सापाकरणमुपाङ्गम् । तत्र पलाशशाखाहरणे काम आम्नातः- 'यः कामयेत- पशुमान्स्यात्- इति, बहुपर्णा तस्मै बहुशाखामाहरेत् । पशुमन्तमेवैनं करोति' इति । त एते सर्वे कामा अनूद्यन्ते- इति प्राप्ते, ब्रूमः- मा भूतामस्मिन्वाक्ये विधिभावने । तथाप्युत्पत्तिवाक्यसिद्धिते आश्रित्य तादर्थ्यवाचिन्या चतुर्थ्या फलसंयोगो बोध्यते । तस्मात्- एष फले विधिः ॥ MJaiNyC_4,3.12-13 || (एकादशे दर्शपूर्णमासन्यायान्तर्गते दर्शपूर्णमासादीनां प्रतिफलं पृथगनुष्ठानाधिकरणे, योगसिद्धिन्याये च सूत्रे 27-28) ## ## ____________________________________________________ START म्जैन्य् 4,3.14-15 एकादशाधिकरणमारचयति- ज्योतिष्टोमश्च सर्वार्थः सर्वे सकृदनुष्ठितेः । दद्यात्पृथक्प्रयोगाद्वा सकृत्तस्याविशेषतः ॥ MJaiNy_4,3.14 // एकैकस्यानपेक्षस्य फलस्यैव हि साधनम् । चोदितं तेन कामास्ते पर्यायेण भवन्त्यमी ॥ MJaiNy_4,3.15 // ------------------ यथा दर्शपूर्णमासौ सर्वकामार्थौ, तथा ज्योतिष्टोमश्च सर्वकामार्थ इति पूर्वाधिकरणेनैव सिद्धम् । तत्रोभयत्र कामा नैमित्तिकाः । ज्योतिष्टोमादिस्वरूपं निचित्तम् । तच्च सर्वेषु कामेष्वविशिष्टम् । न हि निमित्तसाधारण्ये सति नैमित्तिकानां पर्यायो भवति । वह्निसामीप्ये सति दाहप्रकाशयोः पर्यायादर्शनात् । तस्माज्योतिष्टोमे सकृदनुष्ठिते सत्येकं फलं यथा निष्पद्यते, तथा फलान्तराणामपि वारयितुमशक्यत्वाद्युगपत्सर्वफलसिद्धिः- इति प्राप्ते- ब्रूमः- नहि ज्योतिष्टोयं निमित्तीकृत्य कामा विधीयन्ते । कामानामननुष्ठेयत्वात् । किं तर्हि- पुरुषस्य स्वत एव प्राप्तान्कामानुद्दिश्य तत्साधनत्वेनैव ज्योतिष्टोमो विधीयते । यद्यपि 'सर्वेभ्यः कामेभ्यः' इति स्वर्गपश्वादिफलानामेकेनैव शब्देनोद्दिश्यमानत्वात्साहित्यं प्रतिभाति, तथापि न तदस्यि । उद्देश्यगतत्वेन साहित्यस्याविवक्षितत्वात् । न च शब्दतः साहित्यनियमाभावे ऽप्येककर्मफलत्वादर्थतः साहित्यम्- इति वाच्यम् । स्वर्गपश्वादीनां परस्परनिरपेक्षाणामेव फलत्वात् । तस्मादेकैकस्य फलस्य साधनत्वेन कर्म चोद्यते । अत एव 'सर्वेभ्यः' इति निर्देशोपपत्तिः । अन्यथा हि साहित्यनियमान्मिलितमिदमेकमेव फलं संपन्नमिति सर्वशब्दो नोपपद्यते । तस्माद्यदा यत्फलं काम्यम्, तदा तत्सिद्ध्ये ज्योतिष्टोमः प्रयोक्तव्यः । एकमपि सद्वृष्ट्यादिफलं यदा यदा काम्यते, तदा तदा कारीरीष्टिः पुनः पुनः प्रयुज्यति । किमु वक्तव्यम्- फलभेदे प्रयोगभेदः- इति । तस्मात्प्रतिफलं पृथक्प्रयोगः ॥ MJaiNyC_4,3.14-15 || द्वादशे-द्गकाम्यानामैहिकामुष्मिकफलवत्त्वा-द्घसूत्रे 27-28) अधिकरणे वर्णकान्तरेण ते एव तत्र सर्वे ऽविशेषात् ॥ MJaiNyC_4,3.27 // yogasiddhirvàr'thasyotpattyasaüyogitvàt // MJaiNyC_4,3.28 // ____________________________________________________ START म्जैन्य् 4,3.16-17 द्वादशाधिकरणमारचयति- चित्रया पशवो ऽमुष्मिन्नेव स्युर्नियता न वा । आद्यः स्वर्गेण तुत्यत्वाद्देहस्योत्पादकत्वतः ॥ MJaiNy_4,3.16 // चित्रोत्पत्तौ तु नियमो न श्रतो नापि कल्पनम् । पुंस्प्रवृत्त्यादिनापेते प्रतिबन्धे भवेत्फलम् ॥ MJaiNy_4,3.17 // ------------------ काम्यकर्माण्येवं श्रूयन्ते - 'चित्रया यजेत पशुकामः' ऐन्द्रमेकादशकपालं निवपेत्प्रजाकामः' इति । तत्र-यथा स्वर्गफलस्याऽमुष्मिकत्वं नियतम्, एवं पश्वादिफलस्यापि । यदि स्वर्गहेतुर्ज्योतिष्टोमो देहान्तरस्योत्पादकः, तर्हि चित्रादिरपि तथास्तु इति चेत् । मैवम् । वैषम्यात् । अस्मिन्देहे स्वर्गस्य भोक्तुप्रशक्यत्वादश्रुताप्यन्यदेहोस्पत्तिरर्थापत्त्या कल्प्यते । 'चित्रया त्वन्यदेहो 'वश्यमुत्पाद्यते' इति नियमो न श्रुतः, नापि किंचित्तस्य कल्पकमस्ति । अनेनापि देहेन पश्वादिफलस्य भोक्तुं शक्यत्वात् । अस्मिन्देहे प्रतिग्रहादिदृष्टोपायमन्तरेण पश्वाद्यलाभाद्वैधचित्रादिफलमामुष्मिकमेव- इति चेत् । न । प्रतिग्रहादेः प्रतिबन्धनिवृत्तावुपयुक्तत्वात् । तस्मात्- असति प्रतिबन्धे फलमैहिकम्, सति त्वामुष्मिकम् ॥ MJaiNyC_4,3.16-17 // (त्रयोदशे सौत्रामण्यादीनां चयनाद्यङ्गताधिकरणे सूत्राणि 29-31) ## ## ## ____________________________________________________ START म्जैन्य् 4,3.18-19 त्रयोदशाधिकरणमारचयति- इष्ट्रवा तु वाजपेयेन बृहस्पतिसवं यजेत् । कालं वा बोधयेद्वाक्यमुताङ्मत्वस्य बोधकम् ॥ MJaiNy_4,3.18 // क्त्वाश्रुत्या भाति कालो ऽत्र मैवमङ्गत्वबोधनम् । श्रुतेर्मुख्यं प्रक्रिया च तथा सत्यनुगृह्यते ॥ MJaiNy_4,3.19 // ------------------ इदमाम्नायते- 'वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेत' इति । 'आग्निं चित्वासौत्रामण्या यजेत' इति । तत्र- 'इष्ट्वा' इति क्त्वाप्रत्ययो वाजपेयस्य पूर्वकालीनतां ब्रूते । तस्माद्वाक्यमिदं बृहस्पतिसवस्य वाजपेयोत्तरकालीनतां बोधयति- इति प्राप्ते, - ब्रूमः- बृहस्पतिसवस्थ वाजपेयाङ्गत्वबोधनमेव ktvà÷rutermukhyor'thaþ, | 'समानकर्तृकयोः पूर्वकाले' (3 । 4 | 21) इति (पाणिनि) सूत्रेण क्रियाद्वयस्यैककर्तृकतायां तद्विधानात् । यद्यपि सूत्रे 'पूर्वकाले' इत्युक्तम्, तथापि तन्न नियतम् । 'मुखं व्यादाय श्र्वपिति' इत्यत्र कालैक्ये ऽपि प्रयोगात् । वाजपेयप्रकरणमप्यङ्गत्वे ऽनुगृह्यते । अन्यथा त्वप्रकृते बृहस्पतितमे कालविधानात्प्रकरणं बाध्येत । अङ्गत्वे कर्मान्तरत्वेन प्रसिद्धबृहस्पतिसबन्धाभावात्तच्छब्दो ऽनुपपन्नः- इति चेत् । न । मासाग्निहोत्रन्यायेन तद्धर्मातिदेशार्थत्वात् । तस्मात्- वाक्यमिदमङ्गत्वबोधकम् । 'अग्निंचित्वा' - इत्यत्राप्येवं योजनीयम् ॥ MJaiNyC_4,3.18-19 || (चतुर्दशे बैमृधादेः पौर्णमास्याद्यङ्गताधिकरणे सूत्राणि 32-35) ## ## ## ## ____________________________________________________ START म्जैन्य् 4,3.20-21 चतुर्दशाधिकरणमारचयति- संस्थाप्य पौर्णमासीं तामनु वैमृध ईरितः । द्वयोरङ्गमुतैकस्य द्वयोः स्यात्प्रक्रियावशात् ॥ MJaiNy_4,3.20 // उत्पत्तिवाक्यतः पूर्णमासं संयोगभासनात् । तस्यैवाङ्गं न दर्शस्य प्रक्रिया वाक्यबाधिता ॥ MJaiNy_4,3.21 // ------------------ दर्शपूर्णमासप्रकरणे श्रूयते- 'संस्थाप्य पौर्णमासीं वैमृधमनुनिर्वपति' इति । तत्र-इयं बैमृधोष्टिः प्रकरणबलात्प्रयाजादिवद्दर्शपूर्णमासयोरुभयोरप्यङ्गम्- इति चेत् । न । वाक्यस्य प्रबलत्वात् । न च- 'संस्थाप्य' इति पौर्णमास्याः समाप्त्यभिधानात्तदङ्गत्वमयुक्तम्- इति वाच्यम् । दर्शसाधारणाङ्गसमाप्त्यभिप्रायेण तदुपपत्तेः । तस्मात्- उत्पत्तिवाक्यात्, एककर्तृकत्ववाचिक्त्वाप्रत्ययाच्च पूर्णमासस्यैवाङ्गम् ॥ MJaiNyC_4,3.20-21 || (पञ्चदशे - अनुयाजादीनामाग्निमारुतोर्ध्वकालताधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 4,3.22-23 पञ्चदशाधिकरणमारचयति- किमाग्निमारुतादूर्ध्वमनुयाजैश्र्वरेदिति । अङ्गं कालो ऽथवाङ्गं स्यादतिपारार्थ्यमन्यथा ॥ MJaiNy_4,3.22 // पुराग्निमारुतस्यास्य ज्ञाता सोमार्थता तथा । अनुयाजाश्र्व पश्वर्थाः संयोगः कालसिद्धये ॥ MJaiNy_4,3.23 // ------------------ ज्योतिष्टोमे श्रूयते -'आग्निमारुतादूर्ध्वमनुयाजैश्चरति' इति । आग्निमारुतं नाम किंचिच्छस्त्रम् । अनुयाजाः 'देवं बर्हिः'- इत्यादिभिः पाशुकहौत्रकाण्डपठितैरेकादशभिर्मन्त्रैः साध्या होमाः । तत्र-'आग्निमारुतशस्त्रस्यानुयाजा अङ्गम्' इत्येवमङ्गाङ्गिभावबोधनायायं संयोगः । यदि-अनुयाजानामयं कालोपदेशः स्यात्,तदानीमाग्निमारुतोपन्यासस्य स्वार्थो न कश्चित्- इत्यत्यन्तपारार्थ्य स्यात् । तस्मात्- बृहस्पतिसववत्, वैमृधवच्च, अनुयाजा अङ्गम्- इति प्राप्ते- ब्रूमः- इतरस्तोत्रशस्त्रवदाग्निमारुतशस्त्रस्य सोमाङ्गत्वं पूर्वमेवावगतम् । अग्नीषोमीयविकृतौ सवनीयपशावतिदेशतः प्राप्तानामेकादशानामनुयाजानामपि प्रधाणवत्पश्वङ्गत्वमवगतम् । ततः परस्परमङ्गाङ्गिभावासंभवात्कालोपदेशार्थो ऽयं संयोगः ॥ MJaiNyC_4,3.22-23 || (षोडशे - सोमादीनां दर्शपूर्णमासोत्तरकालताद्यधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 4,3.24-25 षोडशाधिकरणमारचयति- किं दर्शपूर्णमासाभ्यामिष्टवा सोमेन यागकः । अङ्गाङ्गिभावः कालो वा ह्यपारार्थ्याय चाङ्गता ॥ MJaiNy_4,3.24 // दर्शादिलक्षिते काले सोमयागो विधीयते । स्वतन्त्रफलवत्वेन न युक्ताङ्गाङ्गिता तयोः ॥ MJaiNy_4,3.25 // ------------------ इदमाम्नायते- 'दर्शपूर्णमासाभ्यामिष्ट्वा सोमन यजेत' इति । तत्र- उभयोराग्निमारुतानुयाजवदन्याधीनत्वाभावाद्दर्शपूर्णमासोक्तेः पारार्ध्यपरिहाराय सोमस्य दर्शपूर्णमासाङ्गत्वबोधको ऽयं संयोगः - इति चेत् । मैवम् । स्वतन्त्रफलवतः सोमस्याङ्गत्वासंभवात् । फलवत्संनिधावफलं तदङ्गं भवति, इति न्यायात् । न च- अत्र बृहस्पतिसबन्यायेन सोमधर्मकर्मफलं कर्मान्तरं विधीयते- इति शक्यं वक्तुम् । सोमशब्दस्य बृहस्पतिसवशब्दवश्वामत्वाभावेन धर्मातिदेशकत्वाभावात् । क्त्वाप्रत्ययस्त्वसत्यप्यङ्गाङ्गिभावे कर्त्रैक्यमात्रेणोपपद्यते । तस्माद्दर्शपूर्णमासशब्दस्य पारार्थ्यमभ्युपेत्यापि तदिष्ट्युपलक्षित उत्तरकाले सोमविधिरयम् । एतदेवाभिप्रेत्य रथत्वरूपमस्याऽम्नायते- 'एष वै देवरथो यद्दर्शपूर्णमासौ । यो दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजते रथस्पष्ट एवावसाने वरे देवानामवस्यमि' इति । अवसनि निश्चिते । वरे मार्गे । 'यथा रथेन क्षुण्णे मार्गे गन्तुः कण्टकपाषणादिबाधाराहित्येन सुखं भवति, तथा प्रथमं दर्शपूर्णमासाविष्टवत उत्तरकाले तदिष्टिविकृतिषु सोमाङ्गभूतदीक्षणीयप्रायणीयादिषु धर्मानुष्ठानं सुकरं भवति' इत्यर्थः । तस्मात्कालार्थः संयोगः ॥ MJaiNyC_4,3.24-25 || (सप्तदशे जातेष्टिन्यायान्तर्गते वैश्वानरेष्टेः पुत्रगतफलकत्वाधिकरणे सूत्रे 38-39) ## ## ____________________________________________________ START म्जैन्य् 4,3.26-27 सप्तदशाधिकरणमारचयति- पैश्वानरेष्ट्या पूतत्वं पितुः पुत्रस्य वाग्रिमः । कर्तुरेव फलं युक्तं कर्तृत्वं पितुरेव हि ॥ MJaiNy_4,3.26 // जाते यस्मिन्निष्टिमेतां निर्वपेत्तस्य पूतत । तच्चेप्सितं पितुस्तेन पिता तत्र प्रवर्तते ॥ MJaiNy_4,3.27 // ------------------ काम्योष्टिकाण्डे 'वैश्वानरं द्वादशकपालं निवषेत्पुत्रे जाते' इति प्रकृत्य श्रूयते- 'यस्मिन्जात एतामिष्टिं निर्वपति पूत एव तेजख्यन्नाद इन्द्रियावी पशुनान्भवति' इति । तत्र- पितुः प्रबुद्धस्य कर्तृत्वम्, न तु मुग्धस्य पुत्रस्य । ततो ऽनुष्ठानफलयोर्वैयधिकरण्यपरिहाराय पितुरेव पूतत्वादि फलम्- इति चेत् । मैवम् । 'यस्मिञ्जाते निर्वपति स पूतः' इति वाक्येन फलस्य पुत्रसंबन्धावगमात् । न च- अत्र निष्फलस्य पितुरप्रवृत्तिः- इति वाच्यम् । पुत्रनिष्ठपूतत्वादेरीप्सितत्वेन स्वफलबुद्ध्याप्रवृत्तिसंभवात् । तस्मात्- पुत्रस्य पूतत्वादिकम् ॥ MJaiNyC_4,3.26-27 || (अष्टादशे जातेष्टिन्यायान्तर्गते वैश्वानरेष्टेर्जातकर्मोत्तरकालता- धिकरणे वर्णकान्तरेणोक्तमेव सूत्रम्-) अङ्गानां तूपघातसंयोगो निमित्तार्थाः ॥ MJaiNyC_4,3.31 // ____________________________________________________ START म्जैन्य् 4,3.28-29 अष्टादशाधिकरणमारचयति- जन्मानन्तरमेवेष्टिर्जातकर्मणि वा कृते । निमित्तानन्तरं कार्य नैमित्तिकमतो ऽग्रिमः ॥ MJaiNy_4,3.28 // जातकर्मणि निर्वृत्ते स्तनप्राशनदर्शनात् । प्रागेवेष्टौ कुमारस्य विपत्तेरूर्ध्वमस्तु सा ॥ MJaiNy_4,3.29 // ------------------ पुत्रजन्मनो वैश्वानरेष्टिनिमित्तित्वात्, नैमित्तिकस्य कालविलम्बायोगात्, जन्मानन्तरमेवोष्टिः- इति चेत् । मैवम् । स्तनप्राशनं तावज्जातकर्मानन्तरं विहितम् । यदि जातकर्मणः प्रागेव वैश्वानरेष्टिर्निरुप्येत, तदा स्तनप्राशनस्यात्यन्तविलम्बात्पुत्रो विपद्येत । तथा सति पूतत्वादिकमिष्टिफलं कस्य स्यात् । तस्मात्- न जन्मानन्तरम्, किंतु जातकर्मण ऊर्ध्व स्त्रेष्ठिः ॥ MJaiNyC_4,3.28-29 || (एकोनविंशे-जातेष्टिन्यायान्तर्गते वैश्वानरेष्टेराशौचापगमो- त्तरकालाताधिकरणे वर्णकान्तरेणोक्तमेव सूत्रम्- ) अङ्गानां तूपघातसंयोगो निमित्तार्थः ॥ MJaiNyC_4,3.39 // ____________________________________________________ START म्जैन्य् 4,3.30 एकोनविंशाधिकरणमारचयति- जातकर्मानन्तरं स्यादाशौचे ऽपगते ऽथवा । निमित्तसनिधेराद्यः कर्तृशुद्ध्यर्थमुत्तरः ॥ MJaiNy_4,3.30 // ------------------ यद्यपि जातकर्मानन्तरमेव तदनुष्ठाने निमित्तभूतं जन्म संनिहितं भवति, तथाप्यशुधिना पित्रानुष्ठोयमानमङ्गविकलं भवेत् । जातकर्मणि तु विपत्तिपरिहाराय तात्कालिकी शुद्धिःशास्त्रेणैव दर्शिता । ततो मुख्यसंनिधेरवश्यं वाधिकत्वाच्छुद्धिलक्षणाङ्गवैकल्यं वारयितुमाशौचादूर्ध्वमिष्टिं कुर्यात् ॥ MJaiNyC_4,3.30 || (विंशे सौत्रामण्याद्यङ्नानां स्वकालकर्तव्यताधिकरणे सूत्रे 40-41) ## ## ____________________________________________________ START म्जैन्य् 4,3.31-32 विंशाधिकरणमारचयति- अग्निं चित्वा यजेत्सौत्रामण्येत्यङ्गेष्टिरीदृशी । अङ्गिकाले स्वकाले वा स्यादाद्यो ऽन्याङ्गवन्मतः ॥ MJaiNy_4,3.31 // निर्वृत्ते चयनादौ तु कर्मान्तरविधानतः । स्वकाले चोदकप्राप्ते तदनुष्ठानमास्थितम् ॥ MJaiNy_4,3.32 // ------------------ 'अग्निं चित्वा सौत्रामण्या यजेत' 'वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेत' इत्यत्र सौत्रामणीबृहस्पतिसवयारेङ्गत्वं पूर्वमुक्तम् । तच्चाङ्गमङ्गिकाले ऽङ्गिना सह प्रयोक्तव्यम् । इतरेषामङ्गानां तथा प्रयुज्यमानत्वात्- इति चेत् । मैवम् । क्त्वाप्रत्ययेन पूर्वकालवाचिना साङ्गे चयनादौ निर्वृत्ते सति पश्चात्कर्मान्तरत्वेन सौत्रामण्यादेर्विहितत्वात् । यदि-अङ्गिना सहैकप्रयोगः स्यात्, तदा क्त्वाप्रत्ययप्रापितः पूर्वोत्तरकालविभागो बाध्येत । न हि- अङ्गिना सह प्रयोक्तव्यानामुखासंभरणादीनां चयने निर्वृत्ते पश्चाद्विधानं श्रुतम् - ततः पृथग्प्रयोगे ऽवश्यभाविनि सति स्वस्वचोदकप्रपिते तदनुष्ठानं युक्तम् । सौत्रामण्या इष्टिप्रकृतिकत्वात्पर्वकालश्चेदकप्राप्तः । चयनेन सहैकप्रयोगे तु पर्वण्युखासंभरणादिविधानादन्यस्मिन्दन सौत्रामणी व्रसज्येत । तथा बृहस्पतिसवस्य ज्योतिष्टोमविकृतित्वात्, वसन्तकालश्चोदकप्राप्तः । वाजपेयेन सह प्रयोगैक्ये शरदि वाजपेयस्य विहितत्वाद्बृहस्पतिसवो ऽपि शरदि प्रसज्येत । तस्मात्- अतिदिष्टे पर्वणि वसन्ते च तदनुष्ठानम् । ननु सर्वत्राङ्गापूर्वैः प्रधानापूर्व जनयितव्यम्, इह तु पूर्वकालीनेन साङ्गप्रधानानुष्ठानेन फलापूर्वस्य निष्पन्नत्वादुत्तरकालीनप्रङ्गं निरर्थकम्- इति चेत् । न । तस्यैवापूर्वस्यानेनाङ्गेन प्राबल्यदशायाः कल्पनीयत्वात् । तस्मात्- नाङ्गिनः काले ऽनुष्ठानम्, किंतु स्वकाले- इति स्थितम् ॥ MJaiNyC_4,3.31-32 || इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे चतुर्थाध्यायस्य तृतीयः पादः _________________________________________________________________________ अथ चतुर्थाध्यायस्य चतुर्थ पादः । (प्रथमे राजसूयेज्यानां देवनाद्यङ्गकत्वाधिकरणे सूत्रे 1-2) ## ## ____________________________________________________ START म्जैन्य् 4,4.1-2 चतुर्थपादे प्रथमाधिकरणमारचयति- राजसूये ऽनुमत्यादि देवनादि च ते उभे । मुख्ये उतैकमुख्यत्वं स्यादाद्यः प्रक्रियैक्यतः ॥ MJaiNy_4,4.1 // यागानां राजसूयत्वादङ्गित्वं फलवत्त्वतः । देवनाद्यफलं यत्तदङ्गं फलवतो यजेः ॥ MJaiNy_4,4.2 // ------------------ राजसूयप्रकरणे यागरूपा अनुमत्यादयो बहवः श्रुताः- 'अनुमत्यै पुरोडाशमष्टाकपालं निर्वपति' 'नैऋतमेककपालम्' 'आदित्यं चरु निर्वपति' 'आग्नावैष्णवमेकादशकपालम्' इत्यादयः । यथैता इष्टयः, तथा पशवो ऽपि श्रुताः- 'आदित्यां मल्हां गर्भिणीमालभते, ' 'मारुतीं पृश्रिम्' 'प्रष्ठौहीमश्विभ्याम्' इत्यादि । मल्हा मणिला गलस्तनयुक्तेत्यर्थः । तस्या अदितिर्देवता । पृश्रिरल्पतनुः । तस्या मरुतो देवता । यावता वयसा वर्षत्रयरूपेण पृष्ठे भारं वोढुं शक्तिर्भवति, तावद्वयस्का प्रष्ठौही । तस्या आश्विनौ देवता । एवमभिषेचनीयदशपेयादयः सोमयागाः श्रुताः । तथा 'वल्मीकवपायां होमः' इत्यादयो दर्विहोमाः । यथैत इष्टिपशुसोमदर्विहोमाश्चतुर्विधा यागरूपाः, एवमयागरूपा अपि द्यूतादयः श्रुताः- 'प्रष्ठौहीं दीव्यति' 'अक्षैर्दीव्यति' 'राजन्यं जिनाति' 'शौनः शेपमा ख्यापयति' इत्यादयः । तत्र यागा यथा मुख्याः, तथा देवनादीनामपि मुख्यत्वं युक्तम् । प्रकरणपाठस्योभयत्र समानत्वात्- इति प्राप्ते, ब्रूमः- 'राजा स्वाराज्यकामो राजसूयेन यजेत' इत्यत्राऽख्यातवाच्यायां भावनायां धातुवाच्यो यागः करणम् । राजसूयशब्दश्चाप्रसिद्धार्थत्वाद्यागसामानाधिकरण्येन तन्नामधेयं भवति । तथा सति 'राजसूयेन यागेन स्वाराज्यं भावयेत्' इति वाक्यार्थपर्यवसानादनुमत्यादीनां यागानामेव फलवत्त्वादङ्गित्वम्, तत्संनिधौ श्रूयमाणमफलं देवनादिकं यागाङ्गम् ॥ MJaiNyC_4,4.1-2 || (द्वितीये देवनस्य कृत्स्नराजसूयाङ्गताधिकरणे सूत्रे 3-4) ## ## ____________________________________________________ START म्जैन्य् 4,4.3 द्वितीयाधिकरणमारचयति- एकस्यैवाभिषेच्यस्य तदङ्गं निखिलस्य वा । राजसूयस्यापकर्षादाद्यः प्रक्रिययोत्तरः ॥ MJaiNy_4,4.3 // ------------------ यदेतत्-देवनादिकमङ्गम्- इत्युक्तम्, तदेतभिषेचनीयस्य सोमयागस्यैकस्यैवाङ्गम् । कुतः । अपकर्षात् । यद्यपि- अभिषेचनीयविधेरूर्ध्वे तत्संनिधौ देवनादयः समाम्नाताः, तथापि- अभिषेचनीयमध्वे ते ऽपकृष्यन्ते । 'माहेन्द्रस्य स्तोत्रं प्रत्यभिषिच्यते' इति वाक्येन राज्ञो यजमानस्याभिषेको माध्यंदिनसवने स्तोत्रकाले ऽपकृष्यते । तस्मिन्नपकृष्टे सति ततः पूर्वमाम्नातानां देवनादीनामर्थसिद्धो ऽपकर्षः । ततो माहेन्द्रस्तोत्रादिवदभिषेचनीयप्रयोगान्तः पातित्वाद्देवनादिकमभिषेचनीय स्वैवाङ्गम्- इति प्राप्ते,- ब्रूमः- किं तदङ्गत्वे संनिधिः प्रमाणम्, किंवा प्रयोगपरिकल्पितमवान्तर प्रकरणम् । उभयथापि प्रत्यक्षस्य महाप्रकरणस्य प्रबलत्वाद्देवनादिकं राजसूयस्याङ्गम् । राजसूयशब्दश्चानुमत्यादीन्सर्वान्यागानभिधत्ते । तस्मात्सर्वेषामेतदङ्गम् । अनुष्ठानं तु राजसूयमध्ये क्वचिदपेक्षितमिति वचनबलादभिषेचनीयगतमाहेन्द्रस्तोत्रकाले तदनुष्ठीयते ॥ MJaiNyC_4,4.3 || (तृतीये सौम्यादीनामुपसत्कालकत्वाधिकरणे सूत्रे 5-6) ## ## ____________________________________________________ START म्जैन्य् 4,4.4-5 तृतीयाधिकरणमारचयति- किं पुरस्तादुपसदां सौम्येन प्रचरेदिति । अङ्गाङ्गिभावः कालो वा वाक्यादाद्यः प्रतीयते ॥ MJaiNy_4,4.4 // पुरस्तादिति कालो ऽत्र भाति कालविधिस्ततः । नाङ्गं कस्यापि सौम्यादि प्रधानमितरेष्टिवत् ॥ MJaiNy_4,4.5 // ------------------ राजसूये संसृच्छब्दवाच्यान्याग्नेयाष्टाकपालादीनि । तेष्वष्टमनवमदशमानि सौम्य- त्वाष्ट्र-वैष्णवानि । तद्विषयमिदं वाक्यमाम्नायते- 'पुरस्तादुपसदां सौम्येन प्रचरन्ति, अन्तरा त्वाष्ट्रेण, उपरिष्टाद्वैष्णवेन' इति । यो ऽयं राजसूये सोमयागः, तस्मिन्नतिदिष्टानामुपसदामादिमध्यावसानेषु सौम्यादीनां त्रयाणामनुष्ठानमनेन वाक्येन चोद्यते । ततो वाक्यात्सौम्यादीन्युपसदामङ्गानि- इति प्राप्ते, ब्रूमः- 'उपसदाम्' इति षष्ठ्याः कालवाचिना 'पुरस्तात्' इति शब्देनान्वयात् । सौम्यादीनां कालविशेषसंबन्धपरमिदं वाक्यम्, न त्वङ्गाङ्गिभावपरम् । ततो न कस्याप्यङ्गं सौम्यादिकम्, किंतु- अनुमत्यादिवत्प्रधानम् ॥ MJaiNyC_4,4.4-5 || (चतुर्थे- आमनहोमानां सांग्रहण्यङ्गताधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 4,4.6 चतुर्थाधिकरणमारचयति- मुख्यताऽमनहोमस्य सांग्रहण्यङ्गताथवा । मुख्यत्वमविरुद्धत्वात्फलाय स्यात्तदङ्गता ॥ MJaiNy_4,4.6 // ------------------ काम्येष्टिकाण्डे श्रूयते- 'वैश्वदेवीं सांग्रहणीं निर्वपेद्प्रामकायः ' इति । तत्र- आमनहोमाः श्रुताः- 'आमनस्य- आमनस्य देवाः- इति तिस्त्र आहुतीजुहोति' इति । त एत आमनहोमाः सांग्रहण्येष्ट्या सह समप्रधानभूताः । न हि तेषां मुख्यत्वे कश्चिद्विरोधो ऽस्ति । दृष्टं ह्याग्नेयादिष्वनुमत्यादिषु च बहूनां मुख्यत्वम्- इति चेत् । मैवम् । 'दर्शपूर्णमासाभ्यां स्वर्गकामः' इति वाक्येन 'स्वाराज्यकामो राजसूयेन' इति वाक्येन च यथा बहूनां फलसंबन्धावगमः, तथाऽमनहोमानाम् । फलसंबन्धाभावे सति प्राधान्यायोगात् । 'सांग्रहणीं निर्वपेद्ग्रामकामः' इति वाक्यं तु सांग्रहण्याः संनिधावाम्नाता अफला आमनहोमास्तदङ्गम् ॥ MJaiNyC_4,4.6 || (पञ्चमे दधिग्रहस्य नित्यताधिकरणे सूत्राणि 8-11) ## ## ## ## ____________________________________________________ START म्जैन्य् 4,4.7-8 पञ्चमाधिकरणमारचयति- नित्यनैमित्तिकत्वे वा नित्यतैव दधिग्रहे । देवान्तरायाज्ज्यैष्ठ्याच्च स्यादस्योभयरूपता ॥ MJaiNy_4,4.7 // निमित्तत्वद्योतिनो ऽत्र यदिशब्दादयो न हि । अतो ऽस्य न निमिसत्वं केवला नित्यतोचिता ॥ MJaiNy_4,4.8 // ------------------ ज्योतिष्टोमे श्रूयते- 'यां वै कांचिदध्वर्युयजमानश्च देवतामन्तरीतः, तस्या आवृश्च्येते । यत्प्राजापत्यं दधिग्रहं गृह्णाति, शमयत्येवैनाम्' इति सो ऽयं दधिग्रहो नित्यो नैमित्तिकश्चेत्युभयात्मकः । कुतः । आकारद्वयसाधकसद्भावात् । देवतान्तरायेण तद्देवताक्षोभनुपन्यस्य ग्रहेण शमनाभिधानात् । अन्तरायो निमित्तम्, ग्रहो नैमित्तिक इति प्रतिभाति । तथा ज्येष्ठत्वमाम्नातम्- 'ज्येष्ठो वा एष ग्रहाणाम्' इति । ज्येष्ठत्वं नाम पशस्तत्वम् । तच्च नित्यत्वे सत्युपपद्यते । नैमित्तिकस्य पाक्षिकत्वादप्रशस्तत्वम् । तस्मात्- हेतुद्वयबलादुभयात्मकः- इति चेत् । मैवम् । देवतान्तरायस्य निमित्तत्वाभावात् । निमित्तत्वे यदिशब्द उपबध्येत, सप्तमी वा श्रूयते । यच्छब्दो वान्तरायकर्त्रोरध्वर्युयजमानयोः सामानाधिकरण्येन प्रयुज्येत । 'यदि रथंतरसामा सोमः स्यादैन्द्रवायवाग्रान्गरहान्गृह्णीयात्' 'भिन्ने जुहोति, यो वै संवत्सरमुख्यमभृत्वाग्निं चिनुते' इत्यादिषु संप्रतिपन्ननिमित्तेषु तद्दर्शनात् । तस्मात्- केवलनित्यत्वमेव दधिग्रहस्योचितम् । देवतास्त्रोभतत्समाधानोपन्यासो vidheyadadhigrahastutayer'thavàdaþ || MJaiNyC_4,4.7-8 || (षष्ठे वैश्वानरस्य नैमित्तिकत्वाधिकरणे सूत्रे 12-13) ## ## ____________________________________________________ START म्जैन्य् 4,4.9 षष्ठाधिकरणमारचयति- नित्यो नौमित्तिको वा स्याद्यागो वैश्वानरश्चितौ । नित्यः पुरेव यच्छब्दादविरोधाच्च पश्चिमः ॥ MJaiNy_4,4.9 // ------------------ अग्निचयने श्रूयते-'यो वै संवत्सरमुख्यमभृत्वाग्निं चिनुते । यथा सामिनर्भो विपद्यते, तादृगेव तदार्तिमार्छेत् । वैश्वानरं द्वादशकपालं पुरस्तान्निर्वपेत्' इति । उखा पिठरः । तामुखाम् 'यञ्जानः प्रथमं मनः' इत्यादिप्रपाठकाम्नातैर्मन्त्रैः संपाद्य, तस्यामुखायामग्निं निधाय, षडुद्यामे द्वादशोद्यामे वा शिक्ये तामुखामवस्थाप्य, तच्छिक्यं स्वकण्ठे बद्ध्वा, तमुख्यमग्निं संवत्सरं भृत्वा पश्चादिष्टकाभिरग्निश्चेतव्यः । अभरणे त्वपूर्णगर्भपातवद्विनाशः स्यात् । ततो वैश्वानरेष्टिं चयनात्प्रागेव कुर्यात्, इत्यर्थः । अत्राप्यन्तरायवाक्यवदभरणवाक्यस्यार्थवादत्वान्नित्या वैश्वानरेष्टिः- इति चेत् । मैवम् । 'यः पुमानभृत्वाग्निं चिनुते, स निवपेत्' इति कर्तृसमानाधिकृतयच्छब्दबलादभरणेष्टयोर्निमित्तनैमित्तिक भावाबभासात् । किंच दधिग्रहस्य नित्वस्य पाक्षिकत्वरूपं नैमित्तिकत्वं विरुद्धम् । इह तु नित्यत्वे प्रमाणभावादेकमेव नैमित्तिकत्वमित्वविरोधः ॥ MJaiNyC_4,4.9 || (सप्तमे षष्ठाचितेर्नैमित्तिकत्वाधिकरणे सूत्राणि 14-18) #<षट्चितिः पूर्ववत्त्वात् । Jaim_4,4.14 /># ## ## ## ## ____________________________________________________ START म्जैन्य् 4,4.10 सप्तमाधिकरणमारचयति- नित्या षष्ठी चितिर्नो वा पञ्चापेक्षत्वतो ऽग्निमः । अपवृक्तावप्रतिष्ठानिमित्तीकृतितो ऽन्तिमः ॥ MJaiNy_4,4.10 // ------------------ अग्नौ श्रूयते- 'संवत्सरो वा एनं प्रतिष्ठायै नुदते, यो अग्निं चित्वा न प्रतितिष्ठति, पञ्च पूर्वाश्चितयो भवन्ति, अथ षष्ठीं चितिं चिनुते' इति । लाङ्गलेन कृष्टे व्याममात्रे भूप्रदेशे नानाविधाभिरिष्टिकाभिः पक्ष्याकारेण स्थानं निष्पाद्यते, सेयं चितिः । तादृश्यः पञ्च चितयः पूर्वाः क्रियन्ते । ततः षष्ठी चितिः । तत्र 'षण्णां पूरणी षष्ठी' इति व्युत्पत्तौ पूर्वाः पञ्च चितूरपेक्षत्रे । अन्यथा षट्संख्यापूरकत्वासंभवात् । तस्मात्- एकप्रयोगनियमादितरचितिवन्नित्या- इति चेत् । मैवम् । 'अग्निं चित्वा' इति पूर्वाभिरेव पञ्चमिश्चित्यस्याग्निचयनस्य समाप्तौ स्त्रत्यां पश्चात्- 'यो 'त्र न प्रतितिष्ठति, असौ षष्ठीं चिनुते' इति कर्तृसमानाधिकृतेन यच्छब्देनाप्रतिष्ठां निमित्तीकृत्त्य विधानात्षष्ठी नैमित्तिकी । ततः- पञ्चचितिको नित्यो ऽग्निः, नैमित्तिकस्त्वेकचितिकः, इति प्रयोगैक्यम् । पूरणप्रत्ययस्त्वभिधानापेक्षयोपपद्यते । 'पूर्वाः पञ्च चितयो ऽभिहिताः । अथाभिधास्यमानां षष्ठीं चितिं चिनुते, इति वचनव्यक्तिः ॥ MJaiNyC_4,4.10 || (अष्टमे पिण्डपितृयज्ञस्यानङ्गताधिकरणे सूत्राणि 19-21) ## ## ## ____________________________________________________ START म्जैन्य् 4,4.11 अष्टमाधिकरणमारचयति- क्रत्वङ्गं स्यान्न वा पिण्डपितृयज्ञः क्रतौ हि सः । अमाषास्योक्तितो मैवं तत्कालोक्तेः पुमर्थता ॥ MJaiNy_4,4.11 // ------------------ इदमाम्नायते- 'अमावास्यायामपराह्णे पिण्डपितृयच्चेन चरन्ति' इति । तत्र-अमावास्याशब्दवाच्ये कर्मणि विधीयमानत्वादयं पिण्डपितृयज्ञः क्रत्वङ्गम्- इति चेत् । मैवम् । अमावास्याशब्दस्य कालवाचित्वात् । कर्मणि त्वयं शब्दो लाक्षणिकः । न च - वाक्येन क्तत्वङ्गत्वाभावे ऽपि प्रकरणेन तद्भेवत्- इति वाच्यम् । तस्यानारभ्याधीतत्वात् । तस्मात्- अयं पुरुषार्थः ॥ MJaiNyC_4,4.11 || (नवमे रशनाया यूपाङ्गताधिकरणे सूत्राणि 22-24) ## ## ## ____________________________________________________ START म्जैन्य् 4,4.12 नवमाधिकरणमारचयति- रज्जुर्हितीया पश्वर्था यूपार्था वान्वयात्पशौ । पश्वर्था त्रिवृत्रा यूपं परिवीयेति यूपगा ॥ MJaiNy_4,4.12 // ------------------ ज्योतिष्टोमे श्रूयते- 'आश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाऽग्नेयं सबनयिं पशुमुपाकरोति' इति । तत्र- सवनीयपशोरग्नीषोमीयविकृतित्वाच्चोदकप्राप्तं यूपपरिव्याणं कालोपलक्षणार्थमनूद्य परिव्याणोत्तरकाले त्रिवृद्रशनोपलक्षितपशोरुपाकरणं विधीयते । ततो ऽत्र रशनायाः पश्वन्वयात्पशुबन्धनेन पशोरितस्ततो ऽपक्रमणनिवारणरूपदृष्टार्थ लाभाच्च पश्वर्था रशना- इति चेत् । मैवम् । 'त्रिवृता' इति तृतीयया 'यूपम्' इति द्वितीयया च शेषशेषिभावावनमात्, अव्यवहितान्वयलाभाच्च रशना यूपार्था । कालस्तु 'आश्विनं ग्रहं गृहीत्वा ' इत्यनेनैवोपलक्षितः । पश्वनपक्रमणवद्यूपदार्ड्यमपि दृष्टमेव प्रयोजनम् । न च- परिव्याणेन दोर्ढ्य चोदकादेव सिद्धम् - इति वाच्यम् । तस्मिन्सिद्धिसति पुवर्विधानादेव द्वितीयया रशनया परिव्याणान्तराङ्गीकारात् । तस्मात् - इयं द्वितीया रशना यूपार्था ॥ MJaiNyC_4,4.12 || ( दशमे स्वरोः पश्वङ्गताधिकरणे सूत्राणि 25-28) ## ## ## ## ____________________________________________________ START म्जैन्य् 4,4.13 दशमाधिकरणमारचयति- स्वरुर्यूपे पशौ वाङ्गं यूपस्येत्युक्तितो ऽग्रिमः । स्वरुणा पशुमञ्ज्यादित्युक्तेः पश्वङ्गता स्फुटा ॥ MJaiNy_4,4.13 // ------------------ अग्नीषोमीयपशौ श्रूयते - 'यूपस्य स्वरुं करोति' 'स्वरुणा पशुमनक्ति' इति । तत्र - स्वरोर्यूपसंबन्धभिधानाद्यूपाङ्गत्वम् - इति चेत् । मैवम् । 'स्वरुणा पशुम्' इति तृतीयया द्वितीयया चाङ्गाङ्गिभावावगतौ संवन्धसामान्यवाचिन्याः षष्ठ्या यूपीयच्छेदनजन्यत्वाभिप्रायेणापि नेतुं शक्यत्वात् । तस्मात्- स्वरुः पश्वङ्गम् ॥ MJaiNyC_4,4.13 || (एकादशे - आघारादीनामङ्गताधिकरणे सूत्राणि 29-38) ## ## ## ## ## ## ## ## ## ## ____________________________________________________ START म्जैन्य् 4,4.14 एकादशाधिकरणमारचयति- आघारादेश्च मुख्यत्वं न वाऽग्नेयादिवत्तु तत् । षण्मुख्या नामतः सिद्धाःशेषा अन्ये ऽङ्गसंस्तुतेः ॥ MJaiNy_4,4.14 // ------------------ दर्शपूर्ण मासयोराघाराज्यभागप्रयाजानुयाजादयः कालसंयोगमन्तरेणाऽम्नाताः । आग्नेयादयः षड्यागाः कालसंयोगेन चोदिताः । तत्र - आग्नेयादीनां यथा प्राधान्यमङ्गीकृतम्, तथैवाऽघारादीनामप्यङ्गीकर्तव्यम् । यथा राजसूये परस्परविलक्षणानामिष्टिपशुसोमानां बहूनां समप्राधान्यम्, तद्वत् । एकप्रकरणपाठश्चोभयत्रापि समानः । तस्मात् - आघारादीनामाग्नेयादीनां च समप्रधान्यम् - इति प्राप्ते - ब्रूमः- 'राजा स्वाराज्यकामो राजसूयेन यजेत' इत्यत्र राजसूयशब्दो राजसंबन्धात्प्रवर्तमानो राजकर्तृकाणामेकप्रकरण पठितानां सर्वेषां यागानां नामधेयं भवति । दर्शपूर्णमासशब्दौ तु कालवाचिनौ सन्तौ कालसंयोगेन विहितानामेवाऽग्नेयादीनां षण्णां यागानां नामधेयतां प्रतिपद्येते । ततः 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' इति वाक्येन तन्नामधेयवशादाग्नेयादयः षडेव यागाः फलसंबन्धित्वेन प्रतीयमाना मुख्याः । अन्ये त्वाज्यभागाघारादयस्तन्नामरहिता निष्फला आग्नेयादीनां शेषाः । एवं सत्यङ्गत्वेन स्तुतिरुपपद्यते । 'चक्षुषी वा एते यज्ञस्य, यदाज्यभागौ' इत्याज्यभागौ यज्ञशरीरस्याङ्गिनो ऽङ्गत्वेन स्तूयेते । 'यत्प्रयाजानुयाजा इज्यन्ते वर्म वा एतश्चज्ञाय क्रियते' इति यज्ञशरीरोपकारकवर्मत्वेन प्रयाजानुयाजाः स्तूयन्ते । एवमाघारादिषूदाहार्यम् । एतच्च सति सादृश्ये संभवति । तस्मात् - आधारादीनां नास्ति मुख्यत्वम् ॥ MJaiNyC_4,4.14 || (द्वादशे ज्येतिष्टोमे दीक्षणीयादीनामङ्गताधिकरणे सूत्राणि 39-41) ## ## ## ____________________________________________________ START म्जैन्य् 4,4.15 द्वादशाधिकरणमारचयति- मुख्या न वा दीक्षणीया मुख्या स्यात्सोमसाम्यतः । ज्योर्तिषि यस्य स्तोमाः स्युरिति सोमैकमुख्यता ॥ MJaiNy_4,4.15 // ------------------ 'ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्यस्य प्रकरणे- ऐन्द्रवायवग्रहादयः सोमयागाः, दीक्षणीयादीष्टयः, अग्नीषोयादि पशवः, अग्नीषोयादिपशवः, आम्नाताः । तत्र - आग्नेयादिपक्षपातिदर्शपूर्णमासनामवज्ज्योतिष्टोमनाम्नः सोमपक्षपाते हेत्वभावेन राजसूयनामवत्प्रकृतसर्वयागसाधारणत्वात्, सोमसमानानां दीक्षणीयादीनामप्यस्ति मुख्यत्वम्- इति चेत् । मैवम् । सोमयागपक्षपाते हेतुसद्भावात् । 'ज्योर्तीषि स्तोमा यस्य यज्ञस्य सो 'यं ज्योतिष्टोमः' इति हि तद्व्युत्पत्तिः । अत एव ब्राह्मणम् - 'त्रिवृत्, पञ्चदशः, सप्तदशः, एकविंशः, एतानि वाय तानि ज्योतिंषि य एतस्य स्तोमाः' इति । स्तोमानां ज्योतिष्ट्वं यज्ञप्रकाशकत्वम् । न चेष्टयः पशवो वा त्रिवृदादिस्तोमयुक्ताः प्रतिभासन्ते । तस्मात् - ज्योतिष्टोमनाम्ना सोमयागानामेव फलसंबन्धावगमादफला इष्टिपशवो न मुख्या इति सोमयागानामेव प्राधान्यम् ॥ MJaiNyC_4,4.15 || इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे चतुर्थाध्यायस्य चतुर्थपादः चतुर्थो ऽध्यायश्च समाप्तः ॥