Madhava: Jaiminiyanyayamalavistara,
a metrical exposition of Jaimini's Mimamsasutra,
with Madhava's prose commentary
Based on the ed. by Pandit Sivadatta: Jaiminiyanyayamala, Poona 1892.
(Anandasrama Sanskrit Series, 24)


ADHYAYA 3


Input by members of the Sansknet project
(formerly: www.sansknet.org)


This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.


THE TEXT IS NOT PROOF-READ!



STRUCTURE OF REFERENCES (added):
Jaim_n,n.n = Jaimini: Mimamsasutra_Adhyaya,Pada.Sutra
MJaiNy_n,n.n = Madhava: Jaiminiyanyayamalavistara_Adhyaya,Pada.Sutra
MJaiNyC_n,n.n = Madhava: JaiminiyanyayamalavistaraCommentary_Adhyaya.Pada.Sutra



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







atha tṛtīyādhyāyasya prathamaḥ pādaḥ /

____________________________________________________

START MJaiNy 3,1.1


dvitīye karmaṇāṃ bhede siddhebhinnakriyāsvayam /
bubhutsitaḥ śeṣaśeṣibhāvo 'to 'trābhidhīyate // MJaiNy_3,1.1 //

------------------

anena dvitīyatṛtīyayoradhyāyayoḥ paurvāparye nirūpitam || MJaiNyC_3,1.1 ||


(prathame pratijñādhikaraṇe sūtram -)

athātaḥ śeṣalakṣaṇam / Jaim_3,1.1 /

____________________________________________________

START MJaiNy 3,1.2-3


tṛtīyādhyāyasya prathamapāde prathamādhikaraṇamāracayati--

aśābdī śeṣatā śābdī vā na śābdyapratītitaḥ /
kriyākārakasaṃsargamātre vyutpattisaṃbhavāt // MJaiNy_3,1.2 //
guṇapradhānabhāvena saṃsarge 'ntarbhavatyasau /
vyutpattisaṃbhavāttatra śābdatā syātkriyādivat // MJaiNy_3,1.3 //

------------------

yadidamasmiṃstṛtīyādhyāye pratipādyaṃ śeṣatvam, na tacchābdam |
kutaḥ |
kenāpi śabdena śeṣatvasyāpratīyamānatvāt |
vyutpanno hi śabdaḥ pratyāyakaḥ |
vyutpatiśca na śeṣaśeṣibhāve kvaciddṛṣṭā |
loke sarvatra kriyākārakānvayasyaiva vyutpattiprayojakatvadarśanāt |
ataḥ śeṣatāyā aśabdatvānnāyamadhyāya ārambhaṇīya iti cet |
maivam |
anvaye śeṣaśeṣibhāvasyāntarbhāvāt |
na hi guṇapradhānabhāvamantareṇānvayaḥ saṃbhavati |
dvayorguṇayoḥ parasparākāṅkṣārahitatvenānvayayogyatvābhāvāt |
evaṃ dvayoḥ pradhānayorapi |
ato vyutpattisaṃbhavātkriyākārakatadanvayā yathā śābdāḥ, tathā tadanvayāntargataḥ śeṣaśeṣibhāvo 'pi śābdaḥ |
tasmādayamadhyāya ārambhaṇīyaḥ || MJaiNyC_3,1.2-3 ||

( dvitīye śeṣalakṣaṇādhikaraṇe sūtram -)

śeṣaḥ parārthatvāt / Jaim_3,1.2 /

____________________________________________________

START MJaiNy 3,1.4


dvitīyādhikaraṇamāracayati-

svarūpahetū na sto 'tra sto vā naivānirūpaṇāt /
pārārthye śeṣatāhetū rūpaṃ tenopalakṣitam // MJaiNy_3,1.4 //

------------------

na tāvadatra śeṣatvasya svarūpaṃ nirūpayituṃ śakyate |
tathā hi-śeṣatvaṃ nāma kim-avinābhūtatvam, prayojyatvaṃ vā, vidhyantavihitatvaṃ vā |
nā'dyaḥ |
ṣaḍadyāgānāmavinābhūtānāṃ parasparaśeṣatvaprasaṅgāt |
na dvitīyaḥ |
'puroḍāśakapālena tuṣānupavapati' ityatra tuṣopavāpaṃ prati śeṣasyāpi kapālasya tatprayojyatvābhāvāt |
na tṛtīyaḥ |
bidhyādivihitasya palāśaśākhācchedasya satyapi śeṣatve vidhyantavihitatvābhāvāt |
tasmānnāsti śeṣatāyāḥ svarūpam |
nāpi heturasti |
'vimataḥ śeṣaḥ, evaṃtvāt, iti kasyaciddhetoranirūpaṇāt-iti prāpte,-
brūmaḥ- 'vimataḥ prayājādiḥ śeṣaḥ, parārthatvāt, bhṛtyādivat' iti hetuḥ sunirūpaḥ |
avinābhūtatvādīnāṃ lakṣaṇānāṃ duṣṭatve 'pi 'parārthaḥ śeṣaḥ' iti lakṣaṇasyāduṣṭatvāt |
tena lakṣita ākāraḥ svarūpam |
na ca pārārthyasyaiva hetutve lakṣaṇatve ca sāṃkaryam |
ākārabhedena tadbhedāt |
dṛṣṭānte gṛhītavyāptiṃ sahāyīkṛtya bodhaka ākāro hetuḥ |

itakhyāvṛttyā bodhaka ākāro lakṣaṇam |
tasmāccheṣatāyā hetusvarūpe vidyete || MJaiNyC_3,1.4 ||

(tṛtīye śeṣalakṣyādhikaraṇe sūtrāṇi 3-6)

dravyaguṇasaṃskāreṣu bādariḥ / Jaim_3,1.3 /

karmāṇyapi jaiminiḥ phalārthatvāt / Jaim_3,1.4 /

phalaṃ ca puruṣārthatvāt / Jaim_3,1.5 /

puruṣaś ca karmārthatvāt / Jaim_3,1.6 /

____________________________________________________

START MJaiNy 3,1.5-6


tṛtīyādhikaraṇamāracayati-

kiṃ dravyaguṇasaṃskāramātraṃ śeṣo 'thavā phalam /
pumānkarma ca pakṣo dvāvādeyau matabhedataḥ // MJaiNy_3,1.5 //
śeṣatvamupakāritvaṃ dravyādāvāha bādariḥ /
pārārthye śeṣatā tacca sarveṣvastīti jaiminiḥ // MJaiNy_3,1.6 //

sphyakapālādikaṃ dravyam, arūṇimādiko guṇaḥ, avaghātaprokṣaṇādikaḥ saṃskāraḥ |
eteṣu triṣveva śeṣatvam |
svargaḥ phalam, tatkāmī puruṣaḥ, darśapūrṇamāsau karma |
na hi phalādīnāṃ trayāṇāṃ śeṣatvamasti |
upakāritvasya śeṣatvalakṣaṇasya phalādiṣvabhāvāt - iti bādarermatam |
pārārthye lakṣaṇamabhipretya 'phalādayo 'pi śeṣāḥ' iti jaiminermatam |
tathā ca trīṇi sūtrāṇi paṭhyante- 'karmāṇyapi jaiminiḥ phalārthatvāt' 'phalaṃ ca puruṣārthatvāt' 'puruṣaśca karmārthatvāt' iti |
tatropakāritvamativyāptam |
pradhānabhūte 'pi svāmini garbhadāsopakāritvadarśanāt |
tasmājjaiminimatameva mukhyaḥ siddhāntaḥ || MJaiNyC_3,1.5-6 ||


(caturthe nirvapaṇādīnāṃ vyavasthitaviṣayatādhikaraṇe sūtrāṇi 7 - 10)

teṣām arthena saṃbandhaḥ / Jaim_3,1.7 /

vihitas tu sarvadharmaḥ syāt saṃyogato 'viśeṣāt prakaraṇāviśeṣāc ca / Jaim_3,1.8 /

arthalopād akarme syāt / Jaim_3,1.9 /

phalaṃ tu saha ceṣṭayā śabdārtho 'bhāvād viprayoge syāt / Jaim_3,1.10 /


caturthādhikaraṇamāracayati-

____________________________________________________

START MJaiNy 3,1.7-8


śrutā vrīhyājyasāṃnāyyadharmāḥ sāṃkaryagāminaḥ /
vyavasthitā vā sāṃkarye phalāpūrveṇa saṃgateḥ // MJaiNy_3,1.7 //
avāntarāpūrvasattvātsākṣāttenaiva saṃgatau /
śrutyā vyavasthāpitāste sā hi prakaraṇottamā // MJaiNy_3,1.8 //

vrīhidharmā avaghātaprokṣaṇādayaḥ, ājyadharmā utpavanāvekṣaṇādayaḥ, sāṃnāyyadharmā dohanātañcanādayaḥ |
te sarve phalahetutayā darśapūrṇamāsāpūrveṇa saṃgacchante |
avāntarāpūrvasya kasyacidabhāvāt |
ekenaivāpūrveṇa phalasiddhāvapūrvāntarasya kalpakābhāvāt |
phalāpūrvaprayuktyā cānuṣṭhīyamānā dharmā yasminkasminnapi dravye 'nuṣṭhitāḥ phalāpūrve janayantyeva- iti sāṃkarye prāpte, -
brūmaḥ- āgneyādayaḥ ṣaḍyāgā bhinnakṣaṇavartino vinaśvarāḥ saṃbhūya phalāpūrve janayituṃ na śaknavanti |
tatastajjananasamarthānyāgneyādijanyāni ṣaḍavāntarāpūrvāṇi kalpyāni |
teṣu puroḍāśadravyakayāgajanyāpūrve vrīhidharmāṇāṃ prayojakaṃ, pratyāsannatvāt |
phalāpūrve tu tena vyavahitam |
evam-ājyadharmāṇāṃ sāṃnāyyadharmāṇāṃ ca tattaddravyakayāgajanyāvāntarāpūrveṇaiva sākṣātsaṃgatiḥ |
tathāsati tattadapūrvaprayuktāḥ saṃskārāstattadapūrvasādhanaprakṛtidravyeṣveva vyavatiṣṭhante |
nanu darśapūrṇamāsaprakaraṇamatra saṃskārāṇāṃ viniyojakam |
tacca sarvaprakṛtidravyasādhāraṇamiti tadavasthameva sāṃkaryam |
athocyeta-'tuṣavimokasya vrīhiṣveva saṃbhavātteṣvavāvavātaḥ, na tvājyasāṃnāyyayoḥ |
evaṃ vilāpanamājya eva |
dohanādikaṃ sāṃnāyya eva' - iti |
bāḍham |
dṛṣṭārthānāṃ dharmāṇāṃ vyavasthitatve 'pyadṛṣṭārthāḥ prokṣaṇādayaḥ saṃkīryerana-iti cet |
maivam |
'vrīhīnprokṣati' 'ājyamavekṣate' ityādidvitīyāśrutyā vyavasthāpitatvāt |
śrutiśca prakaraṇādbalīyasī |
tasmādvyavasthitā dharmāḥ || MJaiNyC_3,1.7-8 ||


(pañcame sphyādīnāṃ saṃyogānusāreṇa vyavasthitatvādhikaraṇe sūtram)

dravyaṃ cotpattisaṃyogāt tad artham eva codyeta / Jaim_3,1.11 /

____________________________________________________

START MJaiNy 3,1.9-10


pañcamādhikaraṇamāracayati-

dravyasya sphyakapālādeḥ sāṃkarye vā vyavasthitiḥ /
yajñāyudhatvaṃ sarveṣāṃ samaṃ tenātra saṃkaraḥ // MJaiNy_3,1.9 //
vākyasyoddhananādeḥ syādvaiyarthye saṃkare sati /
anuvādo hyāyudhoktirvyavasthā tena pūrvavat // MJaiNy_3,1.10 //

------------------
darśapūrṇamāsayoḥ śrūyate - 'sphyaśca kapālāni cāgnihotrahavaṇī ca śūrpe ca kṛṣṇājinaṃ ca śamyā colkhalaṃ ca musalaṃ ca dṛṣaccoṣalā caitāni vai daśa yajñāyudhāni' iti |
sphyaśabdena khaḍgākāraṃ kāṣṭhamucyate |
tatra-vrīhyādidravyeṣvavaghātādisaṃskārāṇāṃ sāṃkarye nirākṛte 'pi sphyakapālādidravyāṇā muddhananapuroḍāśaśravaṇādyaṅgakriyāsu sāṃkarye nirākartumaśakyam |
yena kenāpi dravyeṇa yasyāṃ kasyāṃcitkriyāyāṃ kṛtāyāmapi śrūyamāṇasya yajñāyudhatvasyāvirodhāt |
nahyavyavasthāmātreṇa yajñasādhanatvamapaiti - iti prāpte, --
brūmaḥ- 'sphyenoddhanti' 'kapāleṣu śrapayati' 'agnihotrahavaṇyā havīṃṣi nirvapati' 'śūrpeṃṇa vivinakti' 'kṛṣṇājinamadhastādulūkhalasyāvastṛṇāti' 'śamyayā |
dṛṣadamupadadhāti' 'ulūkhalamusalābhyāmavahanti' 'dṛṣadupalābhyāṃ pinaṣṭi' ityeteṣāṃ viśeṣasaṃyogabodhakānāṃ vākyānāṃ vaiyarthye sāṃkaryapakṣe prasajyeta |
vyavasthāpakṣe 'pi saṃbandhasāmānyabodhakaṃ yajñāyudhavākyamanarthakam - iti cet |
na |
uddhananādivākyasiddhārthānuvādatvāt |
na ca vaiparītyenoddhananādivākyānāmevānuvādatvamiti vācyam |
bahuvaiyarthyasya jaghanyatvāt |
na cātyantaṃ yajñāyudhānuvādasya vaiyarthyam |
'yajñāyudhāni saṃbharanti' ityāsādanabidhānāyopayuktatvāt |
tasmāt - avaghātādisaṃskāra iva sphyakapālādidravyāṇi vyavasthitāni || MJaiNyC_3,1.9-10 ||


(ṣaṣṭhe, āruṇyādiguṇānāmasaṃkīrṇatādhikaraṇe sūtram -)

arthaikatve dravyaguṇayor aikakarmyān niyamaḥ syāt / Jaim_3,1.12 /

____________________________________________________

START MJaiNy 3,1.11-12


ṣaṣṭhādhikaraṇamāracayati-

krīṇātyaruṇayetyetatsaṃkīrṇe vā krayaikabhāk /
krameṇānanvayātkīrṇaḥ sarvadravyeṣu raktimā // MJaiNy_3,1.11 //
dravyadvārā kraye yogāttadbhāge cānvayaḥ punaḥ /
sākṣātkraye guṇasyārthāddravyaṃ saṃnihite tvasau // MJaiNy_3,1.12 //

------------------

jyotiṣṭome śrūyate - 'aruṇayā piṅgākṣyaikahāyanyā somaṃ krīṇāti' iti |
tatra - aruṇāśabdo 'ruṇimānaṃ guṇamācaṣṭe |
guṇiviṣayatayā prayujyamānasyāpi 'nāgṛhītaviśeṣaṇa viśiṣṭer buddhaḥ' iti nyāyena guṇabodhakatvāt |
anvayavyatirekābhyāṃ guṇamātre tadvyutpatteśca |
tasya cāruṇimaguṇasya tṛtīyāśrutyā somakrayasādhanatvaṃ pratīyate taccānupapannam |
amūrtasya guṇasya vāsohiṇyājivatkrayasādhanatvāsaṃbhavāt |
tatastṛtīyāśruterviniyojakatvābhāvena prakaraṇasyātra viniyojakatvaṃ vaktavyam |
prakaraṇaṃ ca grahacamasādyakhiladravyeṣvaruṇimānaṃ niveśayati |
na cānena nyāyena piṅgākṣyekahāyanīśabdārthayorapi sarvadravyagāmitvaṃ śaṅkanīyam |
tayoḥ śabdayordravyavācitvāt |
piṅgalavarṇe akṣiṇī yasyāḥ sā gauḥ piṅgākṣī |
evamekahāyanī |
yadyapyekagovācinau śabdau, tathāpi viśeṣaṇabhūtadharmabhedācchabdadvayam |
tacca yugapatpravṛttaṃ saddharmadvayaviśiṣṭaṃ godravyaṃ krayasādhanatvena vidadhāti |
na cetaraddravyamitaradravye niveśayituṃ śakyam |
aruṇimaguṇastu dravyeṣu viśeṣaṇatvenānvetuṃ yogyatvātteṣu niveśyate |
tatraiṣākṣarayojanā - 'aruṇayā' ityetatpṛthagvākyam |
tatra tṛtīyāśrutyā prākaraṇikāni sādhanadravyāṇi sarvāṇyanūdya prātipadikena guṇo vidhīyate-'yāni jyotiṣṭom sādhanadravyāṇi, tāni sarvāṇyaruṇāni kartavyāni' iti |
tasmāt - guṇaḥ saṃkīrṇaḥ- iti prāpte, -
brūmaḥ- yadyapyamūrte guṇaḥ, tathāpi hāyanavadakṣivacca godravyamavacchinatti |
tacca dravyaṃ sādhanamiti taddvārā guṇasya krayeṇānvayo bhavati |
evaṃ sati vākyabhedo na bhaviṣyati |
nanu vākyabhedābhāve 'pi lakṣaṇā durvārā |
guṇavācinaḥ śabdasya guṇidravyaparatvāṅgīkārāt |
maivam |
gusyaivātra tṛtīyāśrutyā sādhanatvamucyate |
tacca dravyadvāramantareṇa na saṃbhavatītyarthāpattyā dravyāvacchedakatvaṃ kalpyate |
tarhi grahacamasādidravyamapyavacchidyatām - iti cet |
na |
tasya dravyasya krayasādhanatvābhāvena tadavacchede guṇasya śrūyamāṇakrayasādhanatvāsiddheḥ |
tarhi - 'vāsasā krīṇāti' 'ajayā krīṇāti' iti vastrādīnāṃ krayasādhanatvāttadavacchedo 'stu - iti cet |
na |
teṣāṃ krayāntarasādhanatvāt |
na hi tatrāgnihotre payodadhyādivikalpavatkrayānuvādena vastrādidravyavikalpo vidhīyate |
anuvādyasya krayamātrasyāgnihotravadanyatrāvidhānāt |
tato vastrādidravyaviśiṣṭāḥ krayāntaravidhayaḥ |
nahi svavākyagatamekahāyanīdravyamupekṣya vastrādyavacchedo yuktaḥ |
tasmātkrayeṇa sākṣādanvitayordravyaguṇayoḥ paścādarthāpattyā parasparavacchedakatvenānvayaḥ |
tathā sati 'āruṇyaviśiṣṭaikahāyanyā krīṇāti' ityarthaḥ paryavasyati |
tasmāt - āruṇyaguṇaḥ krayahetumekahāyanīmeva bhajate || MJaiNyC_3,1.11-12 ||

(saptame grahasaṃmārjanādhikaraṇe (grahaikatvanyāye) sūtrāṇi 13 - 15)

ekatvayuktam ekasya śrutisaṃyogāt / Jaim_3,1.13 /

sarveṣāṃ vā lakṣaṇatvād aviśiṣṭaṃ hi lakṣaṇam / Jaim_3,1.14 /

codite tu parārthatvād yathāśruti pratīyetā / Jaim_3,1.15 /

____________________________________________________

START MJaiNy 3,1.13-14


saptamādhikaraṇamāracayati -

saṃmārṣṭi grahamityeko grahaḥ śodhya utākhilaḥ /
eka uddeśyasaṃkhyāyā upādeyavadādarāt // MJaiNy_3,1.13 //
prādhānyāttadguṇāvṛtterekatvamanapekṣitam /
tadvidhau vākyabhedo 'to dravyoktyā sarvaśodhanam // MJaiNy_3,1.14 //

------------------

some śrūyate- 'daśāpavitreṇa grahaṃ saṃmārṣṭi' iti |
daśāpatritraṃ vāsaḥkhaṇḍaḥ |
tatra - yathā 'paśunā yajeta' ityaścopādeyapaśugatamekatvaṃ vivakṣitam, tadvadddeśyagrahagatamapyekatvaṃ vivakṣitavyam |
kiṃca grahaśabdasya jātivācitvena jāteḥ saṃskāyatve sati tadāśrayabhūte yasminkasminnapi dravye 'nuṣṭhitena saṃskāreṇa jātiḥ saṃskṛtā bhavati |
tasmāt - eka eva grahaḥ śodhanīyaḥ-iti prāpte, -
brūmaḥ- 'graham' iti dvitīyayā grahasyoddeśyatayā prayojanavattayā ca prādhānyaṃ gamyate |
grahaṃ prati guṇaḥ saṃmārgaḥ |
'pratipradhānaṃ ca guṇa āvartanīyaḥ' iti nyāyena yāvanto grahāḥ santi, te saṃmārjanīyāḥ |
evaṃ niścaye sati saṃmārjayitavyagraheyattāyā avubhutsitatvāduddeśyagatamekatvaṃ śrūyamāṇamapyavivakṣitam |
athocyeta - nedamuddeśyagatam, kiṃtu dvayaṃ vidheyam-iti |
tanna |
vākyabhedāpatteḥ |
'grahaṃ saṃsṛjyāt, taṃ caikam' ityevaṃ vidheyārthabhedādvākyabhedaḥ |
' paśunā yajeta' ityatra tu yāgaṃ prati guṇabhūtaḥ paśuḥ |
na hi 'pratiguṇaṃ pradhānasyā'vṛttiḥ' iti kaścinyāyo 'sti |
tata iyattāyā bubhutsitatvācchrūyamāṇamekatvaṃ vivakṣyata iti vaiṣamyam |
na ca jātiḥ saṃskāryā |
tasyā abhūrtatvāt |
tato jātidvārā dravyalakṣako guṇaśabdaḥ |
tatra cā'vṛttiruktā |
tasmāt- sarve grahāḥ saṃmārjanīyāḥ || MJaiNyC_3,1.13-14 ||


(aṣṭame camasādau saṃmārgādyaprayogādhikaraṇe sūtre 16 - 17)

saṃskārād vā guṇānām avyavasthā syāt / Jaim_3,1.16 /

vyavasthā vārthasya śrutisaṃyogāt tasya śabdapramāṇatvāt / Jaim_3,1.17 /

____________________________________________________

START MJaiNy 3,1.15-16


aṣṭamādhikaraṇamāracayati -

camasādi ca saṃsṛjyānno vā tasyāsti mārjanam /
ekatvavadgrahatvasyāpyanādaraṇasaṃbhavāt // MJaiNy_3,1.15 //
abādho 'trā'dare heturvākyabhedastu naiva hi /
camasādau na saṃmārgaḥ śrutyā tadviṣayārpaṇāt // MJaiNy_3,1.16 //

'graham' ityatra pratyayārthabhūtamekatvaṃ yathā na vivakṣitam, tathā prātidikārthasya grahatvasyāpyavivakṣā saṃbhāvyate |
tato grahaśabdasya somapātropalakṣakatvādgrahāṇāmiva camasānāmapi saṃmārgeṇa somāvasekanirharaṇaprayojanasaṃbhavācyamasādayo 'pi mārjanīyāḥ- iti prāpte, -
brūmaḥ- ekatvaṃ vākyabhedena duṣṭatvādavivakṣitam |
aduṣṭaṃ tu grahatvaṃ kuto na vivakṣyeta |
tataḥ satyapi prayojane pramāṇābhāvāccamasādau nāsti saṃmārgaḥ |
na ca vipayāpekṣayā tatkalpanam |
grahaśrutyaiva tadviṣayasamarpaṇāt |
tasmānnāsti saṃmārgaḥ || MJaiNyC_3,1.15-16 ||

(navame saptadaśāratnitāyāḥ paśudharmatādhikaraṇe sūtram)

ānarthakyāttadaṅgeṣu / Jaim_3,1.18 /

____________________________________________________

START MJaiNy 3,1.17-19


navamādhikaraṇamāracayati -

bhavetsaptadaśāratnirvājapeyasya yūpakaḥ /
unmānaṃ dravyagaṃ vājapeyasyāṅgaṃ paśoruta // MJaiNy_3,1.17 //
ānantaryātprakaraṇātkarmāṅgaṃ ṣoḍaśinyadaḥ /
ūrdhvapātre khādire 'gne saṃyujyānveti karmaṇā // MJaiNy_3,1.18 //
yūpadvārā paśoraṅgaṃ paśudvārā ca karmaṇaḥ /
saumikatvādvājapeye yūpo nāsti paśuṃ vinā // MJaiNy_3,1.19 //

------------------


vājapeyaprakaraṇe śrūyate - ' saptadaśāratnirvājapeyasya yūpo bhavati' iti |
tatra - yūpadravyagataṃ saptadaśāratniśabdoditaṃ yadūrdhvamānaṃ tadvājapeyakarmaṇo 'ṅgam |
saptadaśāratniśabdavājapeyaśabdayorānantaryāt |
prakaraṇaṃ caivamanugṛhyate |
yadi karmaṇaḥ sākṣādūrdhvamānaṃ na saṃbhavet, tarhi vājapeyagataṃ khādiramūrdhve yatṣoḍaśipātraṃ tasminnada unmānaṃ prathamaṃ saṃbadhya taddvārā karmaṇānveti - iti prāpte, -
brūmaḥ- 'saptadaśāratniryūpaḥ' iti sāmānādhikaraṇyādyūpena sākṣātsaṃbadhyate |
tasya yūpasya paśvaṅgatvādunmānaṃ yūpadvārā paśoraṅgaṃ bhavati |
tasyāpi paśorvājapeyāṅgatvātpaśudvārā karmaṇo 'ṅgam |
yadyapi vājapeyayūpaśabdayorānantaryamasti, tathāpi vājapeyasya somayāgatayā sākṣādyūpasaṃbandhābhāvā-
tpaśuvyavadhānamabhyupeyam |
'vājapeyasya' iti ṣaṣṭhyāḥ saṃbandhamātravācitvena vyavahitasaṃbandhamapyasāvabhidhatte |
'devadattasya naptā' iti prayogāt |
yattu-saptadaśāratnivājapeyaśabdayorānantaryam, pañca prakaraṇam' tadubhayamapyaviruddham |
paśvaṅgatve 'pyantato vājapeyāṅgatvāṅgīkārāt |
kiṃca- pūrvapakṣe yūpaśabdena ṣoḍāśipātraṃ lakṣaṇīyam |
siddhānte tu nāsau deṣaḥ || MJaiNyC_3,1.17-19 ||


(daśame, abhikramaṇādīnāṃ prayājamātrāṅgatādhikaraṇe sūtre 19 - 20)

kartṛguṇe tu karmāsamavāyād vākyabhedaḥ syāt / Jaim_3,1.19 /
sākāṅkṣaṃ tv ekavākyaṃ syād asamāptaṃ hi pūrveṇa / Jaim_3,1.20 /

____________________________________________________

START MJaiNy 3,1.20-22


daśamādhikaraṇamāracayati -

abhikrāmaṃ juhotīti yuktaṃ kartrākhilasya tat /
kiṃvā prayājamātrasya kṛtsnakartṛyutaṃ bhavet // MJaiNy_3,1.20 //
prayājābhikramaṇayoḥ kriyātvādubhayorapi /
mithaḥ saṃbandharāhityānmaivaṃ te 'pi samatvataḥ // MJaiNy_3,1.21 //
kartṛyogādadoṣaścotsamāneyaṃ samāhitiḥ /
tataḥ prayājasāṃnidhyāttatkartraivāsya saṃyutiḥ // MJaiNy_3,1.22 //

------------------

darśapūrṇamāsayoḥ prayājasamīpe śrūyate- 'abhikrāmaṃ juhoti' iti |
tatra homakāle yadetadāhavanīyamabhitaḥ saṃcaraṇaṃ, tatkṛtsnadarśapūrṇamāsakartrā saṃbadhyate, na tu prayājamātrakartrā |
kutaḥ |
abhikramaṇasya kriyārūpasya kārakatvābhāvena prayāñakriyayā saṃbandhāsaṃbhavāt - iti cet |
maivam |
kriyārūpatvādeva darśapūrṇamāsakriyayāpi saṃbandhāsaṃbhavāt |
athocyeta-abhikramaṇaṃ kartṛkārakeṇa sākṣātsaṃbadhyate, taddvārā kṛtsnadarśapūrṇamāsakarmaṇā saṃbadhyate- iti |
tadetatsamādhānaṃ prayājasaṃbandhe 'pi samānam |
ataḥ saṃnidhibalātprayājakartrā saṃbadhyate || MJaiNyC_3,1.20-22 ||

____________________________________________________

START MJaiNy 3,1.23-24


etadevādhikaraṇaṃ vārtikakāramatenā'carayati -

yadvā balitvaṃ sāṃnidhyādasti prakaraṇe tataḥ /
darśādiprakriyādhīte kramaṇe syāttadaṅgatā // MJaiNy_3,1.23 //
avāntaraprakaraṇaṃ samidho yajatītyataḥ /
tanmadhyapāṃṭhāttasyāṅgaṃ taddvārā darśaśeṣatā // MJaiNy_3,1.24 //

------------------

asminnapi mate tāveva viṣayasaṃśayau |
pūrvottarapakṣahetumātramanyat |
prayājasaṃnidhito 'pi darśapūrṇamāsaprakaraṇasya prabalatvātprākaraṇikeṣu kṛtsneṣvapyabhikramaṇaṃ niviśate - iti pūrvaḥpakṣaḥ |
"samidho yajati"ityāraṃbhyā'mnātamavāntaraprayājaprakaraṇam |
tanmadhye 'bhikramaṇamāmnātam |
tasya cābhikramaṇavidherubhayataḥ prayājaviṣayairvākyaiḥ saṃdṛṣṭatvādabhikramaṇaṃ prayājamātre niviśate - iti rāddhāntaḥ |
asminnapi pakṣe mahāprakaraṇaṃ na virudhyate |
prayājadvārā darśapūrṇamāsayorniveśāt || MJaiNyC_3,1.23-24 ||


(ekādaśe, upavītasya prākaraṇikāṅgatādhikaraṇe sūtram)

saṃdigdhe tu vyavāyād vākyabhedaḥ syāt / Jaim_3,1.21 /

____________________________________________________

START MJaiNy 3,1.25-26


ekādaśādhikaraṇamāracayati-

upavyayata ityasya sāmidhenyaṅgatāthavā /
darśāṅgatā prakriyaiṣāvāntarāto 'stvihāgrimaḥ // MJaiNy_3,1.25 //
liṅgādagneraṅgabhūtairnivitsaṃjñakamantrakaiḥ /
vicchede sati darśāṅgaṃ mahāprakaraṇoktitaḥ // MJaiNy_3,1.26 //

------------------

darśapūrṇamāsaprakaraṇe 'viśvarūpo vai tvāṣṭraḥ"- ityasminprapāṭhake saptamāṣṭamayoranuvākayoḥ- sāmidhenībrāhmaṇamāmnātam |
navame - nivitsaṃjñakānām"agne mahāṃ asi brāhmaṇabhārata' - ityādīnāṃ mantrāṇāṃ brāhmaṇam |
daśame - kāmyāḥ sāmidhenīpakṣāḥ |
ekādaśe tu - upavītamevaṃ vihitam - 'nivītaṃ manuṣyāṇām, prācīnāvītaṃ pitṝṇām, upavītaṃ devānām, upavyayate devalakṣmameva tatkurute"iti |
tatra - pūrvanyāyena sāmidhenīprakaraṇasyāvāntarasyāṅgīkārātsāmidhenyaṅgamupavītam - iti cet |
na |
nividbrāhmaṇena sāmidhenīprakaraṇasya viccheditatvāt |
na ca - nividāmapi sāmidhenyaṅgatayā tatprakaraṇapāṭhādavicchedakatvam - iti vācyam |
liṅgena nividāmagnyaṅgatvāvagamāt |
āhutyadhikaraṇabhūtamagniṃ saṃbodhya"mahānasi"-ityādibhirnividvākyairagnerutsāhajananāya tadguṇā āvedyante |
ata eva nirvacanamevaṃ śrūyate -"nividbharnyavedayet, tannividāṃ nivittvam"iti |
nanu - 'samyagidhyate 'gniryābhiṛgbhistāḥ sāmidhenyaḥ' iti vyutpattyā tā apyatra jvalanadvāreṇāgnyarthā eva - iti cet |
santu nāma |
naitāvatā parasparamaṅgāṅgibhāvaḥ |
nanu vicchidyatāṃ sāmidhenīprakaraṇam, nivitprakaraṇenopavītasya nibidaṅgatvaṃ syāt - iti cet |
na |
pūrvottarānuvākayornividāmaśravaṇena prakaraṇābhāvāt |
saṃnidhinā tadaṅgatvam - iti cet |
na |
kāmyasāmidhenībhirvyavadhānāt |
na ca kāmyasāmidhenyaṅgatā śaṅkanīyā |
saṃnidhitaḥ prakaraṇasya prabalatvāt |
tasmāt - iha prayājanyāyābhāvānmahāprakaraṇena darśapūrṇamāsāṅgamupavītam || MJaiNyC_3,1.25-26 ||


(dvādaśe guṇānāṃ mitho 'saṃbandhādhikaraṇe sūtram) /

guṇānāṃ ca parārthattvād asambandhaḥ samatvāt syāt / Jaim_3,1.22 /

____________________________________________________

START MJaiNy 3,1.27-28


dvādaśādhikaraṇamāracayati -

vaikaṅkatādikaṃ pātraṃ pavamānahaviḥṣvatha /
yajñe 'khile prakaraṇādādhāne 'nvitamatra tat // MJaiNy_3,1.27 //
anarthakaṃ tadaṅgeṣu haviḥṣvevāvatiṣṭhate /
nā'dhānahaviṣāṃ sāmyādvākyādyajñe 'khile bhavet // MJaiNy_3,1.28 //

------------------

ādhānaprakaraṇe dārupātraṃ homārthe yajñārthe ca śrūyate -"tasmādvāraṇo yajñāvacaraḥ syānnatvetena juhuyāt, vaikaṅkato yajñāvacaraḥ syājjuhuyādevaitena"iti |
yajñāvacaro yajñapracārahetuḥ |
tatra - vāraṇavaikaṅkatādipātraṃ prakaraṇabalādādhāne prathamamanveti |
etena pātreṇā'dhāne prayojanābhāvādādhānāṅgeṣu pavamānahaviḥṣveva tatpātraṃ niviśate |
asti hi pavamānahaviṣāmādhānāṅgatvam |
tatprakaraṇe pāṭhāt |
'kṛttikāsvagnimādadhīta' ityasminprakaraṇe 'prajāpatirvācaḥ satyamapaśyat' ityasminnanuvāke 'trīṇi havīṃṣi nirvapati' ityādinā tāni vihitāni |
tato yathā saptadaśāratnitvaṃ vājapeye sākṣādasaṃbhavattadaṅgapaśoraṅge niviśate, tadvadidamapi -- iti prāpate, brūmaḥ- agnimuddiśyā'dhānaṃ yathā vihitaṃ, tathā pavamānahavīṃṣyapi |
'yadāhavanīye juhvati tena so 'svābhīṣṭaḥ prītaḥ' ityāhavanīyoddeśena pavamānahavirhomavidhānāt |
tasmādagnisaṃskāratvena samāmnātānāprādhānahaviṣāṃ nāsti parasparamaṅgāṅgibhāvaḥ |
tathā sati prakaraṇasya pātraṃ prati viniyojakatvābhāvāt |
'vaikaṅkato yajñāvacaraḥ' iti vākyena darśapūrṇamāsādisarvayajñeṣu tadviniyujyate || MJaiNyC_3,1.27-28 ||


(trayodaśe vārtraghnyadhikaraṇe sūtram -)

mithaś cānarthasaṃbandhāt / Jaim_3,1.23 /

____________________________________________________

START MJaiNy 3,1.29-31


trayodaśādhikaraṇamāracayati --

vārtraghnyau pūrṇamāse sto vṛdhanvatyau tu darśage /
iti pradhānaśeṣatvamuktaṃ kiṃvā vyavasthitiḥ // MJaiNy_3,1.29 //
krameṇa prāpitā mantrāścatvāro 'pyājyabhāgayoḥ /
kramādvākyaṃ balīyo 'ta eṣāṃ darśādiśeṣatā // MJaiNy_3,1.30 //
na mukhye soma eko 'sti nā'dhāratvādikālayoḥ /
darśāderavyavasthityāprāptau vākyādvyavasthitiḥ // MJaiNy_3,1.31 //

------------------

darśapūrṇamāsaprakaraṇe śrūyate - 'vārtraghnī' pūrṇamāse 'nūcyete, vṛdhanvatī amāvāyāyām' iti |
tatra - idaṃ vārtraghnīyugalaṃ vṛdhanvatīyugalaṃ ca hautrakāṇḍa ājyabhāgayoḥ krame 'agnirvṛtrāṇi jaṅghanam -' ityanuvākenā'mnātam |
udāhṛtena tu brāhmaṇavākyena darśapūrṇamāsayāgayostadvidhiravagamyate |
tatra vākyasya prabalatvādeṣāṃ mantrāṇāṃ darśapūrṇamāsayāgāṅgatvam, na tvājyabhāgāṅgatvam - iti prāpte, -
brūmaḥ- 'agnirvṛtrāṇi jaṅganat' ityāgneyī prathamā vārtraghnī, 'tvaṃ somāsi satpatiḥ' iti saumyā dvitīyā vārtraghnī |
'agniḥ pratnena janmanā' - ityāgneyī prathamā bṛdhanvatī, 'soma gīrbhiṣṭvā vayam' iti saumyā dvitīyā vṛdhanvatī |
tatra mukhyayordarśapūrṇamāsayāgayorāgneyapuroḍāśasadbhāvādāgneyīdvayasya vikalpena puronuvākyātvaṃ kathaṃcidbhavatu |
saumyayostu tanna saṃbhavati |
somadevatāyā abhāvāt |
nahyagnīṣomīye 'pi kevalaḥ somo vidyate |
kiṃca 'pūrṇamāse, amāvāsyāyām' iti saptamībhyāmādhāratvaṃ gamyate |
tacca yāgavācitve yāgasya mukhyatvānna saṃbhavati |
kālasya tūpasarjanatvāttadvācitvaṃ yuktam |
kiṃca - prayājamantrānuvādakasyānantaramevāyamanuvākaḥ paṭhitaḥ |
sa cā'jyabhāgayoraṅgayoḥ kramaḥ |
na tu mukhyayodarśa pūrṇamāsayoḥ |
tasmānna mantracatuṣṭayasya mukhyayāgāṅgatvama, kiṃ tvājyabhāgāṅgatvam |
nanu - etatkrameṇaiva labdham |
tatrāpi 'āgneye prathamājyabhāge mantro 'pyāgneyaḥ |
saumye dvitīye saumyaḥ' ityeṣā vyavasthā liṅgenaiva labhyate |
bāḍham |
tathāpi 'vārtraghnīyugalaṃ paurṇamāsīkāle, vṛdhanvatīyugalamamāvāsyāyām' ityeṣā vyavasthā pūrvanaprāptā brāhmaṇavākyenābhidhīyate - iti na vaiyarthyam || MJaiNyC_3,1.29-31 ||


(caturdaśe hastāvanejanādīnāṃ kṛtsnaprākaraṇikāṅgatādhikaraṇe sūtre 24 - 25 )

ānantaryam acodanā / Jaim_3,1.24 /

vākyānāṃ ca samāptatvāt / Jaim_3,1.25 /

____________________________________________________

START MJaiNy 3,1.32-33


caturgaśādhikaraṇamāracayati -

hastau dvāvavanenikte stṛṇātyulaparājikām /
darbhāstaraṇa evāṅgaṃ hastarśuddharutākhile // MJaiNy_3,1.32 //
tanmātrāṅgatvamatra syādānantaryātmakātkramāt /
liṅgaprakaraṇābhyāṃ tu sarvānuṣṭhānaśeṣatā // MJaiNy_3,1.33 //

------------------
darśapūrṇamāsaprakaraṇe śrūyate - 'hastāvavanenikte, ' 'ulaparājiṃ stṛṇāti' iti |
vedyāmāstarituṃ saṃpāditastṛṇastamba ulaparājiḥ |
tatra - hastarśuddhadarbhāstaraṇavākyayornairantaryeṇa paṭhitatvātkramapramāṇena hastarśuddharāstaraṇamātrasyāṅgam - iti cet |
maivam |
avanejanaṃ hastasaṃskāraḥ |
'saṃskṛtau ca hastau sarvānuṣṭhānayogyau' ityetādṛśaṃ sāmarthyo liṅgam |
prakaraṇaṃ ca darśapūrṇamāsayoḥ sphuṭam |
ataḥ prabalābhyāṃ liṅgaprakaraṇābhyāṃ kramabādhātsarvaśeṣo hastarśuddhaḥ |
ayaṃ nyāyo vāgyame 'pi draṣṭavyaḥ |
sa ca vāgyamo jyotiṣṭomaprakaraṇe śrutaḥ- 'muṣṭī karoti' 'vācaṃ yacchati' iti |
tadanantaramevedaṃ śrutam - 'dīkṣitamāvedayati' iti |
āvedanaprakāraścaivaṃ śrutaḥ- 'adīkṣiṣṭāyaṃ brāhmaṇa iti trirupāṃśvāha devebhya evainaṃ prāha, triruccairubhayebhya evainaṃ devamanuṣyebhyaḥ prāha' iti |
atra muṣṭīkaraṇavāṅniyamābhyāṃ hastajihvāgatacāpale nivārite sati manasa ekāgrasya sarvakarmastu yogyatvaṃ liṅgam |
tena kramo bādhyate || MJaiNyC_3,1.32-33 ||


(pañcadaśe caturdhākaraṇādīnāmāgneyamātrāṅgatādhikaraṇe sūtre 26-27) /

śeṣas tu guṇasaṃyuktaḥ sādhāraṇaḥ pratīyeta mithas teṣām asaṃbandhāt / Jaim_3,1.26 /

vyavasthā vārthasaṃyogāl liṅgasyārthena saṃbandhāl lakṣaṇārthā guṇaśrutiḥ / Jaim_3,1.27 /

____________________________________________________

START MJaiNy 3,1.34-36


pañcadaśādhikaraṇamāracayati -

caturdhā kārya āgneyaḥ puroḍāśa itīritam /
caturdhākaraṇaṃ sarvaśeṣo vā'gneyamātragam // MJaiNy_3,1.34 //
upalakṣaṇatā'gneye yuktātaḥ sarvaśeṣatā /
agnīṣomīya aindrāgne yato 'stvāgneyatā tataḥ // MJaiNy_3,1.35 //
nā'gneyatvaṃ tayormukhyaṃ kevalāgnyanupāśrayāt /
tenaikasminpuroḍāśe caturdhākaraṇasthitiḥ // MJaiNy_3,1.36 //

------------------

darśapūrṇamāsayoḥ śrūyate - 'āgneyaṃ caturdhā karoti' iti |
tatra -āgneyavadaindrāgnāgnīṣomīyayorapi puroḍāśayoragnisaṃbandhādāgneyaśabdena puroḍāśatrayayupalakṣyate |
tatastrayāṇāṃ śeṣaḥ- iti cet |
maivam |
nahi 'āgneyaḥ' ityayarṃ taddhataḥ saṃbandhamātre vihitaḥ, kiṃtu ddevatāsaṃbandhe |
āgniśca kevalo dvidaivatyayoḥ puroḍāśayorna devatā |
tato ddevataikadeśena kṛtsnadevatopalakṣaṇatvādāgneyatvaṃ tayorna mukhyamiti mukhya evā'gneye caturdhākaraṇaṃ vyavatiṣṭhate || MJaiNyC_3,1.34-36 ||


iti śrīmādhavīye jaiminīyanyāyamālāvistare tṛtīyādhyāyasya prathamaḥ pādaḥ



_________________________________________________________________________




atha tṛtīyādhyāyasya dvitīyaḥ pādaḥ /

arthābhidhānasāmarthyān mantreṣu śeṣabhāvaḥ syāt tasmād utpattisambandho 'rthena nityasaṃyogāt / Jaim_3,2.1 /

saṃskārakatvād acoditena syāt / Jaim_3,2.2 /

____________________________________________________

START MJaiNy 3,2.1-2


dvitīyapāde prathamādhikaraṇamāracayati -

devopasadanaṃ barhirdāmigīrmukhyagauṇayoḥ /
talliṅgamarthayormantraṃ niyuṅkte mukhya eva vā // MJaiNy_3,2.1 //
śabdārthatvāddvayostatra yujyate viniyojanam /
prathamāvagatatvena mukhye tadviniyamyate // MJaiNy_3,2.2 //

------------------

"barhirdevasadanaṃ dāmi' iti lavanaprakāśako mantra āmnātaḥ |
tatra - lavanaprakāśanasāmarthyalakṣaṇena liṅgenāyaṃ mantro lavanakriyāyāṃ viniyujyate |
lavitavyaṃ ca barhirdvividham - mukhyaṃ gauṇaṃ ca |
mukhyaṃ - kuśakāśādidaśavidhadarbharūpam |
gauṇaṃ tu -tatsadṛśaṃ tṛṇāntaram |
tasminbarhiḥśabdasya māṇavake 'gniśabdavadguṇayogena pravṛttatvāt |
tathā sati mukhyavadgauṇasyāpi śabdārthatvena darbhasya tṛṇāntarasya ca lavane mantraviniyogaḥ- iti - prāpte -
brūmaḥ- mukhyasya śīghrapratītatvena mukhye mantraṃ viniyujya caritārtha liṅgaṃ vilambapratītatayā gauṇapratīkṣāṃ na karoti |
tasmāt - mukhyasyaiva lavane mantro niyamyate || MJaiNyC_3,2.1-2 ||

(dvitīye (aindrīnyāye) aindryā gārhapatye viniyogādhikaraṇe sūtre 3-4) /

vacanāt tv ayathārtham aindrī syāt / Jaim_3,2.3 /

guṇād vāpy abhidhānaṃ syāt sambandhasyāśāstrahetutvāt / Jaim_3,2.4 /


dvatīyādhikaraṇamāracayati -

____________________________________________________

START MJaiNy 3,2.3-4


aindryā niveśanetyagniṃ gārhapatyaṃ bhajediti /
prakāśye mukhya indre vā gauṇe mukhye 'stu pūrvavat // MJaiNy_3,2.3 //
ekasya gauṇatādhnauvye mantrasyaivānuvādataḥ /
gauṇatāto 'gnyupasthāne mantraḥ śrutyā niyujyate // MJaiNy_3,2.4 //


------------------

agnicayane - 'niveśanaḥ saṃgamanaḥ'- ityādikā kācidaindrī samāmnātā |
tasyā uttarārdhe 'indro na tasthau' iti paṭhyamānatvāt |
tanmantraviṣayaṃ brāhmaṇaṃ caivamāmnāyate - 'niveśanaḥ saṃgamano vasūnāmityaindyā gārhapatyamupatiṣṭhate' iti |
etena brāhmaṇena gārhapatyopasthāne viniyujyamāno mantror'the prakāśayanmukhyamindraṃ prakāśayati |
mukhyaścendraḥ svargādhipatiḥ sahastrākṣaḥ |
tatrendraśabdasya rūḍhatvāt |
gauṇastvindro gārhapatyaḥ |
tasyaiśvarye guṇayogana yajñasādhanatvena vā mukhyendrasadṛśatvāt |
tatra pūrvānyāyena śīghrapratītyā mukhyendra mantreṇa prakāśite sati mantrabrāhmaṇayorvisaṃvādaṃ vārayituṃ gārhapatyaśabdena mukhyendro gārhapatyasamīpadeśo vā lakṣaṇīyaḥ- iti prāpte, brūmaḥ- indragāharpatyaśabdayoranyatasya gauṇatve 'vaśyaṃbhāvini sati brāhmaṇavākyasya vidhāyakatvādaprāptārthatvena vidhau lakṣaṇāyā anyāyyatvātprāptārthatvenānuvādako mantra evendraśabdena vahniṃ lakṣayiṣyati |
tato gārhapatyaprakāśane samarthameva mantram 'aindryā' iti tṛtīyāśrutirgārhapatyopasthāne viniyuṅkte || MJaiNyC_3,2.3-4 ||


(tṛtīye, āhvānaviniyogādhikaraṇe sūtrāṇi 4-9) /

tathāhavānam apīti cet / Jaim_3,2.5 /

nakālavidhiś coditatvāt / Jaim_3,2.6 /

guṇābhāvāt / Jaim_3,2.7 /

liṅgāc ca / Jaim_3,2.8 /

vidhikopaś copadeśe syāt / Jaim_3,2.9 /

____________________________________________________

START MJaiNy 3,2.5-8


tṛtīyādhikaraṇamāracayati -

haviṣkṛdehītyāmantrya triravaghnansamāhvayet /
viniyogo 'vaghāte syādāhvāne vāvaghātake // MJaiNy_3,2.5 //
aindrīvanmāntramāhvānaṃ gauṇaṃ hantirvṛthānyathā /
pāṭhena prāpitaṃ tritvaṃ hvayaterupacāragīḥ // MJaiNy_3,2.6 //
trirabhyāso vidhātavyo nityaprāpterabhāvataḥ /
hantinā lakṣyate kālaḥ prāpto 'sau hvayatistathā // MJaiNy_3,2.7 //
viniyoge vākyabhedo liṅgādāhvānaśeṣatā /
naindrīnyāyaḥ śrutyabhāvādbarhirnyāyena mukhyagaḥ // MJaiNy_3,2.8 //

------------------

darśapūrṇamāsayoḥ śrūyate - 'haviṣkṛdehīti triravaghnannāhvayati' iti |
devānāmarthe yā haviḥ saṃpādayati sā haviṣkṛt |
tāmenāṃ saṃbodhyādhvaryuḥ 'ehi' iti brūte |
tathā cāyaṃ mantro brāhmaṇena vyākhyāyate - 'haviṣkṛdehītyāha yā eva devānāṃ haviṣkṛtastānāhvayati ' iti |
tamimaṃ mantramuccāryādhvaryustrivāramavaghātaṃ kurvannāhvayatītyarthaḥ |
anena vākyena mantro 'vaghāte viniyujyate |
nanu -āhvāne samarthaḥ, na tvavaghāte - iti cet |
na |
tasyāvaghātalakṣakatvāt |
yathā pūrvodāṣṭtāyā maicyāmucīndvaśabdo gauṇaḥ, tadvat 'ehi' iti padaṃ mantragatatvenāvaghāte gauṇaṃ bhavivyati |
anyathā mantrabrāhmaṇayorāhvānaparatvācchrūyamāṇam 'avaghnan' iti padamanarthakaṃ syāt |
prāptamavaghātamuddiśya mantrasya tritvasya ca vidhau vākyabhedaḥ- iti cet |
na |
tritvasya prāptatvenānuvādakatvāt |
kasyāṃcicchākhāyāmayaṃ mantro mantrakāṇḍe trivāramabhyasyā'mnātaḥ |
āhvayatipadaṃ tu 'ehi' itivadavaghātaparatayopacaraṇīyam-iti prāpte -
brūmaḥ- trirabhyāsasya nityavatprāptiḥ pāṭhamātreṇa na sidhyati |
kasyāṃcicchālāyāṃ dviḥpāṭhāt |
kasyāṃcitsakṛtpāṭhāt |
ato 'sau nityavadvidhīyate |
na ca 'avatran' ityasya vaiyarthyam |
tasya kālalakṣakatvāt |
kālasyāpi vidhau vākyabhedaḥ- iti cet |
na |
prāptatvāt |
na hyavaghāte sahāyahvānamanyasminkāle bhavati |
tator'thaprāptaḥ kālaḥ |
āhvānamapi mantrasāmarthyādeva prāptatvānna vidheyam |
na hi 'ehi' iti mantrapāṭha āhvānamantareṇopapadyate |
mantravyākhyānaṃ codahṛtam |
tatrāyaṃ vākyārthaḥ saṃpannaḥ- 'avaghātakāle yadāhvānaṃ tasya trirabhyāsaḥ kartavyaḥ' iti |
ata eva śākhāntare vispaṣṭamāhvānānuvādenābhyāso vidhīyate |
'trirāhvayati triḥsatyā hi devāḥ' iti |
evaṃsati mantrasyāpi viniyoge vākyabhedaḥ syāt |
liṅgena tvāhvāne viniyujyate, nāvaghāte |
na caindrīnyāyo 'tra prasarati |
tṛtīyāśrutyabhāvāt |
'barhiddevasadanaṃ dāmi' ityatroktena tu nyāyena mukhya evā'hvāne liṅgena mantraviniyogaḥ, na tvavavātarūpe gauṇāhvāne |
tasmāt - āhvānaśeṣo 'yaṃ mantraḥ || MJaiNyC_3,2.5-8 ||

(caturthe - agniviharaṇādiprakāśakamantraviniyogādhikaraṇe sūtram) /

tathotthānavisarjane / Jaim_3,2.10 /

____________________________________________________

START MJaiNy 3,2.9-11


caturthādhikaraṇamāracayati -

uttiṣṭhanpravadedagnadignīnityādikaṃ tathā /
kṛṇuta vratamityevaṃ paṭhanvācaṃ vimuñcati // MJaiNy_3,2.9 //
mantrau vidheyau kālo vā mantrāvutthānamokayoḥ /
viniyojyau na kālasya lakṣaṇā yujyate vidhau // MJaiNy_3,2.10 //
mantrārthānanvayāttatra tadvidhirnaiva śakyate /
agatyā lakṣaṇāpyastu tena kālo vidhīyate // MJaiNy_3,2.11 //

------------------

jyotiṣṭome samāmananti - 'uttiṣṭhannanvāhāgnīdagnīnvihara' iti |
tathā - 'vrataṃ kṛṇuteti vācaṃ visṛjati' iti |
tatra - āgnīdhraṃ saṃbodhyāgniviharaṇādipraiṣarūpo mantro 'nena vākyenotthānaśeṣatayā viniyujyate |
tathā- muṣṭiṃ kṛtvā niyamitavāco dīkṣitasya vāgvimoke 'vrataṃ kṛṇuta' iti mantro viniyujyate |
na cātra pūrvoktāvaghātaśabdavadutthānavimokaśabdau kālalakṣakau |
tatkālayoravaghātakālavadarthaprāptyabhāvena vidheyatve sati lakṣaṇāyā anyāyyatvāt - iti prāpte, brūmaḥ- agniviharaṇapraiṣe payaḥpānarūpavratasaṃpādanapraiṣe cānvitāvetau mantrau, na tūtthāne vāgvimoke ca |
ato 'samarthayorviniyogāsaṃbhavādagatyā lakṣaṇāmapyaṅgīkṛtya kālo vidhīyate || MJaiNyC_3,2.9-11 ||


(pañcame - sūktavākasya prastarapraharaṇāṅgatādhikaraṇaṃ (prastarapraharaṇanyāye) sūtrāṇi-- 11-14) /

sūktavāke ca kālavidhiḥ parārthatvāt / Jaim_3,2.11 /

upadeśo vā yājyāśabdo hi nākasmāt / Jaim_3,2.12 /

sadevatārthas tatsaṃyogāt / Jaim_3,2.13 /

pratipattir iti cet sviṣṭakṛdvadubhayasaṃskāraḥ syāt / Jaim_3,2.14 /
____________________________________________________

START MJaiNy 3,2.12-13


pañcamādhikaraṇamāracayati --

prastaraṃ sūktavākena praharediti kāladhīḥ /
aṅgāṅgitā vā syātkālo 'jupatetyādyananvayāt // MJaiNy_3,2.12 //
prahṛteriṣṭadevārthasaṃskāratvāttadanvayaḥ /
saṃpādyo devatādvārā tṛtīyāśrutito 'ṅgatā // MJaiNy_3,2.13 //

------------------

darśapūrṇamāsayorāmnāyate - 'sūktavākena prastaraṃ praharati' iti |
'idaṃ dyāvāpṛthivī bhadramabhūt' ityādiko mantraḥ sūktavākaḥ |
tasminmantre 'gniṃ saṃbodhya 'tvaṃ sūktavāgasi' ityāmnānāt |
prastaro darbhamuṣṭiḥ, tasya praharaṇamagnau prakṣepaḥ |
tatra - 'sūktavākena' ityetatpadaṃ kālaṃ lakṣayati |
hotrā mantre 'sminpaṭhyamāne tatpāṭhakāle 'dhvaryuḥ prastaraṃ praherat |
na tvatra praharaṇe mantro 'yaṃ viniyoktuṃ śakyaḥ |
pūrvoktapraiṣamantravadatrānvayābhāvāt |
'agniridaṃ havirajuṣatāvīvṛdhata maho jyāyo 'kṛta'- ityādikaṃ mantre paṭhyate |
'puroḍāśasevayā vṛddho'gnistasminyajapāne tejobāhulyaṃ kṛtavān' iti tasyārthaḥ |
na cāsau prastarapraharaṇe 'nvetuṃ śakyaḥ - iti prāpte, -
brūmaḥ- 'sūktavākena' iti tṛtīyāśrutyā praharaṇe mantro viniyujyate |
na cātyantamanvayābhāvaḥ |
mantro hyayaṃ pūrvamiṣṭānagnyādidevānanusmārayati |
prastapapraharaṇaṃ ceṣṭadevatāsaṃskāraḥ |
ato devatādvārā mantrapraharaṇayoranvayānmantro viniyujyate |
nanu- praharaṇaṃ nāma prakṣepamātram, na tu devatoddeśena prakṣepaḥ |
yajidhātoraśravaṇāt |
tathā sati devatānāmātrābhāvāttadvārāpi nānvayaḥ- iti cet |
maivam |
devatānāṃ sadbhāvāt |
agnyādidevatāprakāśakasya sūktavākasya tṛtīyāśrutyā praharaṇāṅgatvaṃ bodhyate |
yadi prakaraṇe 'gnyādayo devatā bhaveyuḥ, tadā tatprakāśanena dṛṣṭor'tho mantrasya labhyeta |
tato devatākalpanena taduddeśapūrvakasya prakṣepasya yāgatvaṃ sidhyati |
tasmāt -- devatādvārāstyevānvayaḥ || MJaiNyC_3,2.12-13 ||


ṣaṣṭhe -dgasūktavākānāmarthānusāreṇa vini-dghasūtrāṇi -- 15-18) /

yogādhikaraṇe (sūktavākanyāye)
kṛtsnopadeśād ubhayatra sarvavacanam / Jaim_3,2.15 /

yathārthaṃ vā śeṣabhūtasaṃskārāt / Jaim_3,2.16 /

vacanād iti cet / Jaim_3,2.17 /

prakaraṇāvibhāgād ubhe prati kṛtsnaśabdaḥ / Jaim_3,2.18 /

____________________________________________________

START MJaiNy 3,2.14-15


ṣaṣṭhādhikaraṇamāracayati -

prahṛterakhilaḥ sūktavāko 'ṅgaṃ syādvibhajya vā /
samākhyā kṛtsnagā tena vibhaktasyāṅgatā nahi // MJaiNy_3,2.14 //
darśapūrṇimayordevānanusṛtya vibhajyatām /
ākhyāṃ liṅgena bādhitvā bhāge nāma nirucyate // MJaiNy_3,2.15 //

------------------

pūrvodāhṛte mantre sūktavākasamākhyā kṛtsnamantraviṣayā |
yājñikaḥ kṛtsne tacchabdaprayogāt |
tataḥ sarvo 'pi praharaṇāṅgam - iti cet |
na |
liṅgena samākhyāyā bādhitatvāt |
tasminmatre pūrṇamāsadevatāmnānaṃ kasmiṃścidbhāge dṛśyate- 'agnīṣomāvidaṃ havirajuṣetām' iti |
bhāgāntare tu darśadevatāmnānam- 'indrāgnī idaṃ havirajuṣetām' iti, 'indra idaṃ havirajuvata' iti, 'mahendra idaṃ havirajuṣata' iti ca |
imdrāgnīndramahendrāḥ puruṣabhedena darśe vyavasthitāḥ |
tathā sati mantraliṅgena tattadbhāgavattattatkāle vyavatiṣṭhate |
sūktavākaśabdaśca bhāge yaugikaḥ |
'sūktaṃ vakti' iti tadvyutpatteḥ |
yāgakāle tattanmantreṇa samyaguktaṃ devaṃ vaktītyarthaḥ |
ata eva brāhmaṇena vyākhyātam- 'agniridaṃ havirajuvatetyāha, yo āyākṣma devatāstā arīradhāmeti bāvaitadāha' iti |
arīradhāmā'rādhitāṃstuṣṭānakurmetyarthaḥ |
tasmādayaṃ vibhajya viniyujyate || MJaiNyC_3,2.14-15 ||

(saptapte kāmyayājyānuvākyānāṃ kāmyamātrāṅgatādhikaraṇe sūtram-) /

liṅgakramasamākhyānāt kāmyayuktaṃ samāmnātam / Jaim_3,2.19 /

____________________________________________________

START MJaiNy 3,2.16-18


saptamādhikaraṇamāracayati-

aindrāgnādīṣṭayaḥ kāmyā yājyā apyuditāḥ kramāt /
kāṇḍayostā yathāliṅgaṃ saṃcāryā niyamo 'thavā // MJaiNy_3,2.16 //
liṅgaṃ kramasamākhyābhyāṃ prabalaṃ tadvaśādamūḥ /
akāmyāsvapi saṃcāryā yājyāḥ sarvatra kā kṣatiḥ // MJaiNy_3,2.17 //
samākhyānātkāṇḍayogaḥ kramādiṣṭiṣu yojanam /
apekṣate devamātraṃ śaktiḥ kāmyaikagāstataḥ // MJaiNy_3,2.18 //

------------------

kāmyeṣṭayastatkāṇḍe krameṇā'mnātāḥ- 'aindrāgnamekādaśakapālaṃ nirvapet, yasya sajātā vīyuḥ' ityādinā |
sajātā jñātayaḥ |
vīyurvigatā vipratipannā ityarthaḥ |
'idrāgnī rocana' - ityādike mantrakāṇḍe yājyānuvākyāḥ krameṇā'mnātāḥ |
tatra 'idaṃ kāmyayājyānuvākyākāṇḍam' iti yājñikānāṃ samākhyayo 'vagamyate |
tayoriṣṭikāṇḍamantrakāṇḍayoḥ prathamāyāmiṣṭau prathamapaṭhite yājyānuvākye ityādivyavasthā krameṇa kriyate |
mantragataṃ tvaindrāgnaliṅgaṃ kāmyāyāṃ nityāyāṃ caindrāgneṣṭau te yājyānuvākye viniyuṅkte |
liṅgaṃ ca prabalamiti sarvatra tayorviniyogaḥ- iti prāpte, -
brūmaḥ- nātra liṅgena kramasamākhye bādhituṃ śakyete |
upajīvyatvāta |
indrāgnidevatārūpamātraprakāśanaṃ liṅgam |
na ca tāvanmātreṇa mantrakarmaṇoraṅgāṅgibhāvaḥ |
tataḥ samākhyābalānmantrakāṇḍakarmakāṇḍayoḥ saṃbandhāvagatau sāmānyena mantrakarmaṇoḥ saṃbandho 'vagamyate |
viśeṣatastu 'asminprathame karmaṇyayaṃ mantraḥ prathamaḥ' iti kramādavagamyate |
nanu - 'aindrāgneṣṭāvaindrāgnamantraḥ, vaiśvānareṣṭau vaiśvānaramantraḥ' ityetādṛśī viśeṣo liṅgenaivāvagamyate- iti cet |
na |
liṅgasādhāraṇye kramāpekṣaṇāt |
"aindrāgnamekādaśakapālaṃ nirvapedbhrātṛvyavān"iti dvitīyeṣṭirapi |
tatraindrāgnī paṭhitau |
mantrakāṇḍe 'pi"indrāgnī navatim"ityādikamaparamaindrāgnaṃ yājyānuvākyāyugalamāmnātam |
na hi tatra kramamantareṇa nirṇetuṃ śakyam |
na ca krameṇaiva tatsiddherliṅgamaprayojakamiti vācyam |
kvacilliṅgasyaiva vyavasthāpakatvāt |
aindrābārhaspatyeṣṭirakaivā'mnātā- 'yaṃ kāmayeta rājanyamanayoddho jāyeta vṛtrānghnaṃścaret-iti tasmā enamaindrābārhaspatyaṃ caruṃ nirvapet' iti |
yaṃ rājaputraṃ jāyamānaṃ prati rājñaḥ purohitasya ca kāma evaṃ bhavati- 'ayaṃ mātṛgarbhe devakṛtavighnena kenāpyapratibaddho jāyatām |
jātaśca śatrūnmārayansaṃcaret' iti |
tadrājaputrārtheyamiṣṭiḥ |
mantrakāṇḍe tadiṣṭikrame yājyāpuronuvākye indrābṛhaspatidevatāke dvividhe āmnāte |
'idaṃ vāmāsye haviḥ- ' - ityekaṃ yugalam |
'asme indrābṛhaspatī' - ityādikamaparam |
tayoḥ prathamayugalasya krameṇa viniyoge 'pi dvitīyayugalaṃ liṅgenaiva viniyoktavyam |
tasmāt- kramasamākhyāsahakṛtena kāmyeṣṭiṣvevaitā yājyāniyamyante || MJaiNyC_3,2.16-18 ||


(aṣṭame, āgnīdhnopasthāne prākṛtānāṃ mantrāṇāṃ viniyogādhikaraṇe sūtrāṇi 20-23) /

adhikāre ca mantravidhir atadākhyeṣu śiṣṭatvāt / Jaim_3,2.20 /

tadākhyo vā prakaraṇopapattibhyām / Jaim_3,2.21 /

anarthakaś copadeśaḥ syād asambandhāt phalavatā / Jaim_3,2.22 /

sarveṣāṃ copadiṣṭatvāt / Jaim_3,2.23 /

____________________________________________________

START MJaiNy 3,2.19-20


aṣṭamādhikaraṇamāracayati -
āgneyyā'gnīdhramityagnidevatākā ṛco 'khilāḥ /
upasthāne prayoktavyāḥ prakṛtā eva tā uta // MJaiNy_3,2.19 //
sādhāraṇyena śabdokteḥ sarvābhistadupasthitiḥ /
viśeṣe vidhisaṃkrāntyā prakṛtābhiritīṣyatām // MJaiNy_3,2.20 //

------------------

jyotiṣṭome śrūyate - 'āgneyyā'gnīdhramupatiṣṭhate' iti |
tatra- āgnīdhanāmakasya maṇḍapasya yadupasthānaṃ tat, yayā ca kayācidṛcā dāśatayīgatayāgnisaṃbandhinyā kartavyam |
'agnirdevatā yasyā ṛcaḥ sā'gneyī' iti sādhāraṇoktāvṛgviśeṣasyāpratīteḥ- iti cet |
maivam |
kratuprakaraṇapaṭhitānāmāgneyīnāmṛcāṃ kratuprayuktavyāpārasādhanatvaṃ prakaraṇādevāvagatam |
'ko 'sau vyāpāraḥ' iti viśeṣabubhutsāyām 'āgnīdhropasyānarūpo 'yam, iti bodhayannayaṃ vidhirviśeṣamātre saṃkrāmatīti lāghavam |
aprakṛtānāṃ kratūpayuktavyāpārasādhanatvaṃ tadvyāpāraviśeṣaṣcetyubhayamanena bodhyata iti gauravam |
tasmātprakṛtābhirāgnepībhistadupasthānam |
evam 'aindyā sado vaiṣṇavyā havirdhānam' ityatra sadohavirdhānanāmakayormaṇḍapayorupasthāne prakṛtānāmevaindrīṇāṃ vaṣṇaivīnāṃ ca prayoga iti draṣṭavyam || MJaiNyC_3,2.19-20 ||


(navame bhakṣamantrāṇāṃ yathāliṅgaṃ grahaṇādau viniyogādhikaraṇe sūtre 24-25) /

liṅgasamākhyānābhyāṃ bhakṣārthatānuvākasya / Jaim_3,2.24 /

tasya rūpopadeśābhyām apakarṣo 'rthasya coditatvāt / Jaim_3,2.25 /


navamādhikaraṇamāracayati -

bhakṣehītyanuvāko 'yaṃ sarvo bhakṣaṇagāmyuta /
grahaṇādau yathāyogaṃ vibhajya vyavatiṣṭhate // MJaiNy_3,2.21 //
avidhergrahaṇādīnāṃ bhakṣaṇe nikhilo 'stu saḥ /
arthākṣipteṣu teṣveva yathāliṅgaṃ vibhajyate // MJaiNy_3,2.22 //

jyotiṣṭome hutasya somasya śeṣabhakṣaṇaṃ vihitam |
ata evā'mnātam - 'abhiṣutyā'havanīye hutvā pratyañcaḥ paretya sadasi somaṃ bhakṣayanti' iti |
tasminmakṣaṇe grahaṇāvekṣaṇanigaraṇasamyagjaraṇarūpāścatvāro vyāpārāḥ santi |
mantracca 'bhakṣehi'- ityādyanuvāke samāmnātaḥ |
tatra bhakṣaṇaṃ yathā sākṣāccoditaṃ, na tathā grahaṇāvekṣaṇanigaraṇasamyagjaraṇāni coditāni |
na cāvihiteṣu mantro viniyogamarhati |
samākhyā tu 'bhakṣānuvākaḥ' ityevaṃrūpā bhakṣaṇamātraviṣayā |
tasmātkṛtsnasyāpyanuvākasya bhakṣaṇa eva viniyogaḥ- iti prāpte, -
brūmaḥ- avihitānyapi grahaṇādīnyarthākṣiptāni |
tadvyatirekeṇa bhakṣaṇāsaṃbhavāt |
atasteṣvanuvāko yathāliṅgaṃ vibhajya viniyoktavyaḥ |
tatra 'bhakṣehi'- ityārabhya 'aśvinostvā bāhubhyāṃ sādhyāsam' |
ityanto grahaṇaṃ prakāśayati |
'ehi' ityāhvānasya bāhubhyāṃ svīkaravāṇi' ityetasya ca darśanāt |
'nṛcakṣasaṃtvā deva soma sucakṣā avakhyeṣam' ityayaṃ bhāgo 'vekṣaṇaṃ prakāśayati |
'śobhanacakṣurahaṃ manuṣyeṣu makhyātaṃ tvāmavekṣiṣīya' ityabhidhānāt |
'hinva me gātrā'- ityādiḥ 'mā me 'vāṅnābhimatigāḥ'aityantaḥ samyagjaraṇaṃ prakāśayati |
gātraprīṇanenādhobhāge nāmyatikramaṇaniṣedhena ca tadavagamāt |
jaraṇaṃ nārthākṣiptam, tena vināpi bhakṣasiddheḥ- iti set |
na |
jaraṇaparyantasyaiva sārthakabhakṣaṇatvāt |
na ca - jaraṇe puruṣavyāpārābhāvaḥ |
samyagupaveśanāderjaraṇārthatvāt |
'mandrābhibhūtiḥ' - ityādiḥ 'bhakṣayāmi' ityanto bhakṣaṇaṃ prakāśayati |
tasmāt- liṅgena samākhyāṃ bādhitvā viniyogaḥ kartavyaḥ || MJaiNyC_3,2.21-22 ||


(daśame mandrābhibhūtirityāderekamantratādhikaraṇe sūtram - )

guṇābhidhānān mandrādir ekamantraḥ syāt tayor ekārthasaṃyogāt / Jaim_3,2.26 /

____________________________________________________

START MJaiNy 3,2.23-24


daśamādhikaraṇamāracayati-

mandreti vasumadveti dvayaṃ tarpaṇabhakṣayoḥ /
vibhaktavyamutāśeṣaṃ tṛptisaṃyuktabhakṣaṇe // MJaiNy_3,2.23 //
liṅgādvibhāgo maivaṃ no tṛptirbhakṣaṇato 'nyataḥ /
liṅgasyāsaṃbhave vākyaśeṣātsarve 'stu bhakṣaṇe // MJaiNy_3,2.24 //

------------------
'mandrābhibhūtiḥ' - ityādiḥ 'juṣāṇā somasya tṛpyatu' ityanto bhāgo hṛṣṭāyā arucimabhibhavantyāḥ somaṃ sevamānāyā jihvāyāstṛptiṃ prakāśayati |
'vasumadgaṇasya'- ityādiḥ 'bhakṣayāmi' ityanto bhāgo bhakṣaṇaprakāśakaḥ |
tatra pūrvaballiṅgena vibhajya viniyogaḥ- iti cet |
maivam |
na khalu tṛptirbhakṣaṇādanyena vyāpāreṇa jāyate |
kiṃ tarhi-bhakṣaṇāmuniṣpādinī hi sā |
tathā sati kasminvyāpāre tṛptiprakāśako bhāgo viniyujyeta |
tato liṅgena viniyogāsaṃbhavādbhakṣaṇavākyasya śeṣastṛptiprakāśakabhāgo bhaviṣyati |
upayuktaśca tatrāyaṃ bhāgaḥ |
tṛptisahitabhakṣaṇaprakāśanena puruṣotsāhajananāt |
tasmānmandrādiḥ sarvo bhakṣaṇe viniyujyate || MJaiNyC_3,2.23-24 ||



(ekādaśe, indrapītasyetyādimantrāṇāṃ viniyogādhikaraṇe sūtre 27 -28) /

liṅgaviśeṣanirdeśāt samānavidhāneṣv anaindrāṇām amantratvam / Jaim_3,2.27 /

yathādevataṃ vā tatprakṛtitvaṃ hi darśayati / Jaim_3,2.28 /

____________________________________________________

START MJaiNy 3,2.25-27


ekādaśādhikaraṇamāracayati -

indrapītasyeti makṣamantrāṃśaḥ kimihaindrake /
kevale 'nyatra vohācca sarvatrota yarthāśrutam // MJaiNy_3,2.25 //
aindra eva samarthatvāttūṣṇīmevānyabhakṣaṇam /
ūho vānyeṣu karmaikye 'pyastyūho bhakṣabhedataḥ // MJaiNy_3,2.26 //
indreṇa yasminsavane somaḥ pīta itīraṇāt /
savanastheṣu sarveṣu mantro 'nūhena paṭhyatām // MJaiNy_3,2.27 //

------------------

bhakṣamantre kaścidaṃśaḥ 'indrapītasya' ityevaṃvidhaḥ śrūyate |
tatra- 'indreṇa pūtasya somasya śeṣaṃ bhakṣayāmi' ityartho bhavati |
tathā satyasya mantrasyendrapradānaśeṣabhakṣaṇa eva samarthatvāttatraivāyaṃ mantro viniyujyate, na tu maitrāvaruṇādiśeṣabhakṣaṇe |
tasmādamantrakameva tadbhakṣaṇam, ityekaḥ pūrvapakṣaḥ |
'indrapītasya' iti padasyāsamarthatve 'pi 'mitrāvaruṇapītasya' ityeṣamūhe sati sāmarthye bhaviṣyati |
nanu-āgneyayāgasya prakṛtitvāttadvatasya 'agnaye juṣṭam' |
iti mantrasya vikṛtau saurye carau 'sūryāya juṣṭam' ityevamūhaḥ kriyate |
iha tu karmaikyānnohaḥ- iti cet |
na |
karmabheda iva bhakṣabhede 'pyūhituṃ śakyatvāt |
iti dvitīyaḥ pūrvapakṣaḥ |
'indrapītasya' ityatra bahuvrīhirdraṣṭavyaḥ |
tatpurūṣatve 'samāsasya' (pā.sū. 6.1.123) iti sūtreṇāntodāttatvaprasaṅgāt |
ādyudāttaṃ hyetatpadamāmnātam |
indrapratipādikaṃ tu svata ādyudāttam |
tathā sati 'bahuvrīhau prakṛtyā pūrvapadam'[pā.sū. 6.2.1] iti sūtreṇa pūrvapadaprakṛtisvaravidhānātsamastapadamapyādyudāttameva saṃpadyate |
'indreṇa pītaḥ somo yasminsavane' iti vigrahātsavanaparatve sati 'aindrabhakṣaṇa eva' iti niyantumasamarthatvātsarvabhakṣaṇeṣvanūhenaivāyaṃ mantraḥ prayoktavya iti rāddhāntaḥ || MJaiNyC_3,2.25-27 ||

(dvādaśe, abhyunnītasomabhakṣaṇādhikaraṇe sūtrāṇi 29-31) /

punarabhyunnīteṣu sarveṣām upalakṣaṇaṃ dviśeṣatvāt / Jaim_3,2.29 /

apanayād vā pūrvasyānupalakṣaṇam / Jaim_3,2.30 /

grahaṇād vāpanayaḥ syāt / Jaim_3,2.31 /

____________________________________________________

START MJaiNy 3,2.28-30


dvādaśādhikaraṇamāracayati-

ūhapakṣe yadūhyaṃ taccintyate nyāyapañcake /
indre hute 'tha taccheṣe hotrakaiścamasasthite // MJaiNy_3,2.28 //
somo 'bhyunnīya devebhyo hutvā saṃbhakṣyate tadā /
indro na lakṣyo lakṣyo vā na śeṣe 'nyārthatā yataḥ // MJaiNy_3,2.29 //
unnīta eva saṃbaddho na pūrvo devatāntaraiḥ /
ata indrasya siddhyarthe lakṣyo 'sāvitaraiḥ saha // MJaiNy_3,2.30 //

------------------

pūrvādhikaraṇe yo 'yamūharūpo dvitīyaḥ pūrvapakṣaḥ, tatprasaṃṅgātkṛtvācintārūpeṇa nyāyapañcakenohaviṣayaścintyate |
maitrāvaruṇabrāhmaṇācchaṃsipotrādaya ṛtvijo hotrakāḥ |
teṣāṃ ca santi camasāḥ |
pātraviśeṣasthitāḥ somarasāścamasāḥ |
tairvaṣaṭkārānuvaṣaṭkārayorhotavyam |
camasānāmaindratvāddhoturvaṣaṭkāre prathamamindro hutaḥ |
anantaraṃ camasasthite hutaśeṣe punaḥ somāntaramabhyunnīya devatāntarebhyo hotrakā anuvaṣaṭkāre juhvati |
tatra maitrāvaruṇaḥ 'mitraṃ vayaṃ havāmahe' - iti mantreṇa mitrāvaruṇau yajati |
brāhmaṇācchaṃsī 'indra tvā vṛṣabhaṃ vayam' - iti mantreṇendraṃ yajati |
potā 'maruto yasya hi kṣaye'- iti mantreṇa maruto yajati |
evaṃ hutvā paścātsomo bhakṣyate |
tasminbhakṣaṇe 'mitrāvaruṇapītasya' iti mantra ūhanīyaḥ |
tadānīm 'indramitrāvaruṇapītasya' ityevaṃ mitrāvaruṇābhyāṃ saha nendra upalakṣaṇīyaḥ |
kutaḥ |
indraśeṣe punarabhyunnītasya tena saha mitrāvaruṇādyarthatve sati tasya śeṣasyendrasaṃbandharāhityāt |
punarunnītasyaivānyārthatvam, na pūrvasya- iti cet |
na |
unnayanakāle 'mitrāvaruṇādyartho 'yam' iti saṃkalpābhāvāt |
pradānakāle tu pūrvaśeṣeṇa sahaiva mitrāvaruṇādibhyaḥ pradīyate |
tasmāt- indrasaṃbandharāhityānnendro lakṣaṇīyaḥ- iti prāpte -
brūmaḥ- mā bhūtsaṃkalpaḥ, tathāpyunnayanaṃ kariṣyamāṇaṃ maitrāvaruṇādiyāgārthameva |
na tu tasya pūrvānuṣṭhitendrayāgārścatvaṃ saṃbhavati |
tasmādunnīto mitrāvaruṇādisaṃbaddhaśeṣa indrasaṃbaddha evetyubhayabhakṣaṇe mitrāvaruṇādibhiḥ sahendro 'pyupalakṣaṇīyaḥ || MJaiNyC_3,2.28-30 ||


(trayodaśe pātnīvatamakṣaṇa indrādīnāmanupalakṣaṇādhikaraṇe sūtre 32-33) /

pātnīvate tu pūrvavat / Jaim_3,2.32 /

grahaṇād vāpanītaṃ syāt / Jaim_3,2.33 /

____________________________________________________

START MJaiNy 3,2.31-33


trayodaśādhikaraṇamāracayati -

dvidevaśeṣa ādityasthālyā āgrayaṇābhidhām /
sthālīṃ prāptastataḥ pātnīvatasya grahaṇe sati // MJaiNy_3,2.31 //
tadbhakṣaṇe dvidevāḥ kiṃ sārdhe pātnīvatena te /
upalakṣyā na vā pūrvanyāyenāstūpalakṣaṇam // MJaiNy_3,2.32 //
anya āgrayaṇātpātnīvato naitasya vidyate /
ākāṅkṣā pūrvadeveṣu patnīvāneva lakṣyate // MJaiNy_3,2.33 //

------------------

aindravāyavādayo dvidevatyāḥ |
teṣāṃ śeṣa ādityasthālīmāgacchati, punarapi tasyāḥ sthālyā āgrayaṇasthālīmāgacchati |
tasyā āgrayaṇasthālyāḥ pātnīvato gṛhyate |
tasya pātnīvatasya bhakṣaṇa indravāyvādaya upalakṣaṇīyāḥ |
pūrvādhikaraṇe yathā mitrāvaruṇādibhiḥ sahendra upalakṣitaḥ, tadvat - iti prāpte, -
brūmaḥ- 'yadupāṃśu pātreṇa pātnīvatamāgrayaṇādgṛhṇāti' ityāgrayaṇapātrasyāpādānatvaśravaṇāttato niḥsṛtasomarasasya tatsaṃbandhe 'pete sati paścātpatnīvaddevatāyai grahaṇaṃ bhavati |
tathā satyatyantabhinnasya pātnīvatasya pūrvadeveṣvākāṅkṣā nāsti |
punarabhyannītastu soma aindraśeṣeṇa saṃsṛṣṭaḥ |
tasya saṃsṛṣṭasya bhakṣaṇe maitrāvaruṇādīnāmivendrasyāpi saṃbandho nāpaitīti vaiṣamyam |
tasmātpātnīvatabhakṣaṇa indravādhvādayo nopalakṣaṇīyāḥ || MJaiNyC_3,2.31-33 ||


(caturdaśe pātnīvataśeṣabhakṣe tvaṣṭuranupalakṣaṇīyatādhikaraṇe sūtre 34-35) /

tvaṣṭāraṃ tūpalakṣayet / Jaim_3,2.34 /

atulyatvāt tu naivaṃ syāt / Jaim_3,2.35 /

____________________________________________________

START MJaiNy 3,2.34-35


catudarśādhikaraṇamāracayati-

saha patnīvatā tvaṣṭā tadgrahe lakṣyate na vā /
saha tvaṣṭrā pibetyukterdevatvātso 'pi lakṣyate // MJaiNy_3,2.34 //
sahatvamātraṃ tvaṣṭuḥ syānna pātṛtvamaśabdanāt /
codanāyā abhāvācca na devo 'to na lakṣyate // MJaiNy_3,2.35 //

------------------

tasminneva pātnīvatagrahe śeṣabhakṣaṇamantre patnīvatā saha tvaṣṭāpyupalakṣaṇīyaḥ |
kutaḥ |
tvaṣṭurapi taddevatvāt |
tacca homamantrādavagatam |
'agnī 3 i patnībantsajūrdevena tvaṣṭrā somaṃ piba svāhā' ityasminmantre patnīvantamagniṃ plutāntena saṃbodhya'tvaṣṭrā devena saha piba' ityabhidhānātpātṛtvena patnīvata iva tvaṣṭustaddevatvam |
tataḥ- 'patnīvattvaṣṭṛpītasya' ityupalakṣaṇam-iti prāpte -
brūmaḥ- pānakāle sahāvasthānamātraṃ tvaṣṭuḥ 'sajūḥ' ityanena padena pratīyate, na tu pātṛtvam |
asaṃbodhitasya tvaṣṭuḥ 'piba' ityanena śabdena sāmānādhikaraṇyābhāvāt |
na ca pātṛsahabhāvamātreṇa pātṛtvam -
"sahaiva daśabhiḥ putrairbhāraṃ vahati gardagrī" |
ityatra putrāṇāṃ voḍhṛtvādarśanāt |
āstāṃ mantraḥ |
vidhibalātvaṣṭurdevatvam - iti cet |
na |
'pātnīvatamāgrayaṇādgṛhṇāti"ityatra tvaṣṭurapratīteḥ |
tasmāt - adevatvāttvaṣṭā nopalakṣaṇīyaḥ || MJaiNyC_3,2.34-35 ||


(pañcadaśe pātnīvataśeṣabhakṣe triṃśatāmanupalakṣaṇādhikaraṇe sūtram) /

triṃśac ca parārthatvāt / Jaim_3,2.36 /

____________________________________________________

START MJaiNy 3,2.36-37


pañcadaśādhikaraṇamāracayati -

patnīvantastrayastriṃśaddevāstānmādayetyamī /
lakṣyā na vā yājyayākterdevatvādupalakṣaṇam // MJaiNy_3,2.36 //
eko 'gniryajamānena mādito 'nye tu vahninā /
ato 'gnereva devatvānnānyeṣāmupalakṣaṇam // MJaiNy_3,2.37 //
------------------

tasyaiva pātnīvatagrahasya yājyāyāmagniṃ saṃbodhya 'patnīvannāmadhāriṇastrayastriṃśaddevānmādaya' ityabhidhīyate - 'patnīvatastriṃśataṃ trīṃśca devānanuṣvadhamāvaha mādayasva' iti |
anuṣvadhamanupradānam |
atra hūyamānena somarasena mādanīyatvātrayastriṃśatāṃ taddevatvam |
attaste 'pi bhakṣaṇe lakṣaṇīyāḥ- iti cet |
na |
yajamānena mādanīyasyāgnereva taddevatvāt |
trayastriṃśaddevāstu vahninā mādyanta iti na teṣāmatra devatvam |
tasmānnopalakṣaṇam || MJaiNyC_3,2.36-37 ||


(ṣoḍaśe bhakṣaṇe 'nuvaṣaṭkāradevatāyā anupalakṣaṇādhikaraṇe sūtram) /

vaṣaṭkāraś ca pūrvavat / Jaim_3,2.37 /

____________________________________________________

START MJaiNy 3,2.38-39


ṣoḍaśādhikaraṇamāracayati-

somasyāgna iti proktānuvaṣaṭkāradevatā /
lakṣyā na vā devatātvāllakṣyā triṃśadvilakṣaṇā // MJaiNy_3,2.38 //
prakṛtau vidyamāno 'gniranuddeśadilakṣitaḥ /
uddeśyendro lakṣito 'tto vikṛtāvapi tattathā // MJaiNy_3,2.39 //

------------------

"somasyāgne vīhī |
tyanuyajati"iti śrūyate |
tatra-anuvaṣaṭkārasya māntravarṇiko 'gnirdevatā |
na ca trayastriṃśatāmiva vahneradevatātvam |
mantre vahniṃ saṃbodhya somapātṛtvāmidhānāt |
tasmāt-agnirlakṣaṇīyaḥ- iti cet |
na |
prakṛtāvalakṣitatvāt |
aindraśvamasaḥ prakṛtiḥ |
itare vikṛtirūpāḥ |
tathā hi-aindraśca somo gṛhyate mīyate ca |
tenaindroṣveva somaḥ, anaindreṣu soma eva nāstīti sarve somadharmā aindreṣveva |
anaindrā adharmakāḥ |
dharmatākāṅkṣāścodakena sadharmakā iti vikṛtitvam |
gṛhyamāṇasya mīyamānasya ca somasyaindratvam 'indrāya tvā vasumate' ityādigrahaṇamantrādavagamyate |
tasya prakṛtibhūtasyendracamasasya bhakṣaṇe 'gniranuvaṣaṭkāradevo nopalakṣitaḥ |
kutaḥ |
grahaṇe taduddeśābhāvāt |
indrastūddeśyatvādupalakṣitaḥ |
evaṃ vikṛtāvapyuddeśyadevānāmevolakṣaṇaṃ nyāyyam |
tasmāt- agnirnopalakṣyaḥ || MJaiNyC_3,2.38-39 ||


(saptadaśe(kṛtvācintārūpe)anaindrāṇāmamantrakabhakṣaṇādhi karaṇe sūtram) /

chandaḥ pratiṣedhas tu sarvagāmitvāt / Jaim_3,2.38 /

____________________________________________________

START MJaiNy 3,2.40-41


saptadaśādhikaraṇamāracayati -

amantrapakṣamāśritya kṛtvācintāntaratrayam /
ūho 'sti no vā so 'styatra vikṛtau tasya saṃbhavāt // MJaiNy_3,2.40 //
someneti vidheḥ sarvapradāneṣu samatvataḥ /
avikāre 'pyanūho 'to naindro nirmantrabhakṣaṇam // MJaiNy_3,2.41 //

uktābhyaḥ pañcamyaḥ kṛtvācintābhyaḥ pūrvasminnevādhikaraṇe yo 'yam 'anaindreṣvamantrakaṃ bhakṣaṇam' ityevaṃrūpaḥ prathamaḥ pūrvapakṣaḥ, tameva manasi nidhāya punaḥ kṛtvācintānāṃ trayamabhidhīyate - anaindrapūktarītyā vikṛtitvenohasaṃbhavādaratyūhaḥ- iti cet |
na |
anaindraṇāṃ vikṛtitvāsaṃbhavāt |
'somena yajeta' ityutpattiśrutaḥ somaḥ karmaṇo 'ṅgam, na tu pradānaviśeṣasya kasyacidaṅgam |
sa eva somaḥ sarvapradāneṣvabhyasyata iti sarvāṇi samapradhānāni |
ata aindrāṇāmanaindraṇāṃ ca prakṛtivikṛtibhāvāsaṃbhavānnāstyatrohaḥ |
'indrāya tvā vasumate' ityādimantro liṅgādaindraviṣayo 'stu |
naitāvatā prakṛtivikṛtibhāvaḥ sidhyati |
tasmāduktamantrasya liṅgādaindraviṣayatvādanaindreṣvamantrakaṃ bhakṣaṇam || MJaiNyC_3,2.40-41 ||

(aṣṭādaśe, aindrāgnabhakṣasyāmantrakatādhikaraṇe sūtre - 39 -40)

aindrāgne tu liṅgabhāvāt syāt / Jaim_3,2.39 /

ekasmin vā devatāntarād vibhāgavat / Jaim_3,2.40 /

____________________________________________________

START MJaiNy 3,2.42-43


aṣṭādaśādhikaraṇamāracayati -

samantrakamamantraṃ vā syādaindrāgnādibhakṣaṇam /
aindrāgne 'tīndrapītatvasaṃbhavāttatsamantrakam // MJaiNy_3,2.42 //
na pānamaśarīrasya yuktaṃ dānaṃ tu miśragam /
mantro 'yaṃ tu na miśrārhastasmādetadamantrakam // MJaiNy_3,2.43 //

------------------

yadetat 'aindrāgnaṃ gṛhṇāti' iti vihitaṃ śeṣabhakṣaṇam, tatra- indrāgnibhyāṃ pītaḥ soma indreṇāpi pīto bhavati' iti leṅgenaiva viniyogātsamantrakaṃ bhakṣaṇam - iti cet |
maivam |
navamādhyāye vakṣyamāṇadevatādhikaraṇanyāyenāśarīrasyendrasya pānāsaṃbhavāt |
atha- patiśabdena dānaṃ vivakṣyeta, tadānīm 'indrāya dattaḥ somaḥ' iti mantrārtho bhavati |
na cātra yajamāna indramuddiśya dadau, kiṃtvindrāgnī uddīśya |
tasmāt 'dānaṃ miśraviṣayam |
mantrastu na miśraviṣayaḥ' ityamantrakaṃ bhakṣaṇam || MJaiNyC_3,2.42-43 ||


(ekonaviṃśe 'gāyatracchandasaḥ' ityādimantraviniyogādhikaraṇe sūtrāṇi 41-43) /

chandaś ca devatāvat / Jaim_3,2.41 /

sarveṣu vābhāvād ekacchandasaḥ / Jaim_3,2.42 /

sarveṣāṃ vaikamantryam aitiśāyanasya bhaktipāvanatvāt savanādhikāro hi / Jaim_3,2.43 /

____________________________________________________

START MJaiNy 3,2.44-46


ekonaviṃśādhikaraṇamāracayati -

aindradāne 'pi gāyatramātrayukte 'thavetaraiḥ /
chandobhirapi yukte syādādyo mantre tathoktitaḥ // MJaiNy_3,2.44 //
dvayoḥ samo bahuvrīhirekacchandāstu na kvacit /
nānācchandasyaindra eva kṛtvācinteyamīritā // MJaiNy_3,2.45 //
savanārthendrapītoktirityudghaṭanamīritam /
tena sarvapradāneṣu mantrapāṭho yathā sthitaḥ // MJaiNy_3,2.46 //

------------------

tasminneva bhakṣamantre 'gāyatracchandasa indrapītasya' iti śrūyate |
'gāyatrameva chando yasya' iti mantrapade samāsābhidhānādekacchandoyukta aindre some bhakṣamantraḥ- iti cet |
maivam |
bahucchandoyukte 'pi bahuvrīheḥ samānatvāt |
evakāraṃ parityajya 'gāyatraṃ chando yasya' iti vigrahasaṃbhavāt |
ekacchandaskastu somo na kvāpyasti |
tasmānnānāchandaske soma aindrapradāna eva mantraḥ, nānyatra |
tadevaṃ kṛtvācintātrayaṃ samāptam |
dvividhakṛtvācintodghāṭanā tu prāgeva siddhāntinā darśitā || MJaiNyC_3,2.44-46 ||


iti śrīmādhavīye jaiminīyanyāyamālāvistare tṛtīyādhyāyasya dvitīyaḥ pādaḥ


_________________________________________________________________________



atha tṛtīyādhyāyasya tṛtīyaḥ pādaḥ /

(prathame - uccaistvādīnāṃ vedadharmatādhikaraṇe sūtrāṇi 1-8) /

śruter jātādhikāraḥ syāt / Jaim_3,3.1 /

vedo vā prāyadarśanāt / Jaim_3,3.2 /

liṅgāc ca / Jaim_3,3.3 /

dharmopadeśāc ca na hi dravyeṇa saṃbandhaḥ / Jaim_3,3.4 /


trayīvidyākhyā ca tadvid dhi / Jaim_3,3.5 /

vyaktikrame yathāśrutīti cet / Jaim_3,3.6 /

na sarvasmin niveśāt / Jaim_3,3.7 /

vedasaṃyogān na prakaraṇena bādhyate / Jaim_3,3.8 /

____________________________________________________

START MJaiNy 3,3.1-3


tṛtīyapāde prathamādhikaraṇamāracayati-

kartavyamuccaiḥ sāmagarbhyāmupāṃśu yajuṣetyamī /
mantrāṇāṃ vātha vedānāṃ dharmā mantragatā yataḥ // MJaiNy_3,3.1 //
vidhyuddeśe mantravāciśabdāḥ proktā ṛgādayaḥ /
ṛgvedo 'gneḥ samutpanna ityupakramavedagīḥ // MJaiNy_3,3.2 //
asaṃjātavirodhātastadvaśādupasaṃhṛteḥ /
nayane sati vākyena dharmāṇāṃ vedagāmitā // MJaiNy_3,3.3 //

------------------

jyotiṣṭome śrūyate- 'uccaiṛcā kriyate |
upāṃśu yajuṣā |
uccaiḥ sāmnā' iti |
tatra vidhivākye mantravācināmṛgādiśabdānāṃ prayogānmantradharmā uccaistvādayaḥ |
tathā sati yajurvedotpannā adhvaryuṇā prayujyamānā apyṛca uccaireva paṭhitavyāḥ- iti cet |
maivam |
asaṃjātavirodhitvena prabalamupakramamanusṛtya tadvaśenopasaṃhārasya naitavyatvāt |
upakrame hi vedaśabdaḥ śrutaḥ- 'trayo vedā asṛjyanta |
agneṛgvedaḥ |
vāyoryajurvedaḥ |
ādityātsāmavedaḥ' iti |
ata upakramagatavedānusāreṇa vidhyuddeśagatānāmapyṛgādiśabdānāṃ vedaparatve satyṛco 'pi yajurvedotpannā upāṃśu paṭhanīyāḥ |
nanu- upakramo 'trārthavādatvāddurbalaḥ |
upasaṃhāro vidhyuddeśatvātprabalaḥ- iti cet |
bāḍham |
labdhātmano hi vidhyuddeśasya prābalyam |
iha tu prathamato buddhyīṃtpādaka upakramaḥ |
tadānīmalabdhātmatvānna tasya bādhakatvam |
paścāttu vākyaikatvāya tadavirodhenaivā'tmānaṃ lapsyate |
tadevamupakramopasaṃhāraikavākyatābalena nirṇayādvākyaviniyogo 'yam || MJaiNyC_3,1.1-3 ||


(dvitīye-ādhāne gānasyopāṃśutādhikaraṇe sūtram) /

guṇamukhyavyatikrame tadarthatvān mukhyena vedasaṃyogaḥ / Jaim_3,3.9 /

____________________________________________________

START MJaiNy 3,3.4-6


dvitīyādhikaraṇamāracayati-

yajurvedasthamādhānaṃ tadaṅgaṃ sāma tatra kim /
uccairupāṃśu vā gānamuccaiḥ śīghrapratītitaḥ // MJaiNy_3,3.4 //
utpatterviniyogo 'tra prabalo 'nusṛtiryataḥ /
mukhyasyāṅgena kartavyā tasmādgāna upāṃśutā // MJaiNy_3,3.5 //
ādhānasyātra mukhyatvaṃ gānasya guṇatāthavā /
viniyogasya mukhyatvamutpatterguṇatāstviha // MJaiNy_3,3.6 //

------------------
ādhāne vāmadevyādisāmānyaṅgatvena vihitāni |
tatra- yadyapyetāni yajurvedagatasyā'dhānasyāṅgāni, tathāpi sāmavede teṣāmutpannatvāt, utpatteśca śīghrabuddhihetutvātsāmavedadharmeṇa geyāni - iti cet |
na |
viniyogasya prabalatvāt |
sa ca yajurvede śrutaḥ- 'ya evaṃ vidvānvāmadevyaṃ gāyati' iti |
guṇena hi mukhyasyānusaraṇaṃ nyāyyam |
ko guṇaḥ, kiṃ mukhyam- iti cet |
atrāṅgitvādādhānaṃ mukhyam, sāmagānamaṅgatvena guṇaḥ |
tathā sāti 'dharmaḥ śiraḥ' - ityādaya ādhānāṅgabhūtā mantrā yathopāṃśu paṭhyante, tathā sāmānyapyādhānānusāreṇopāṃśu geyāni |
athavā viniyogo 'nuṣṭhāpakavidhitvānmukhyaḥ |
utpattividhiratathāvidhatvādguṇaḥ |
tasmāt- atra viniyogavedānusāreṇopāṃśugeyāni || MJaiNyC_3,1.4-6 ||



(tṛtīye jyotiṣṭomasya yājurvedikatādhikaraṇe sūtram -) /

bhūyastvenobhayaśruti / Jaim_3,3.10 /

____________________________________________________

START MJaiNy 3,3.7-8


tṛtīyādhikaraṇamāracayati-

jyotiṣṭomo yajuḥsāmavedayorasti tatra kim /
uccaistvamuta nīcaistvaṃ hetvabhāvādanirṇayaḥ // MJaiNy_3,3.7 //
yajuṣyadhigate dravyadevate tatra tadvidhiḥ /
tadvaśātsvaranirṇīterupāṃśu syādanuṣṭhitiḥ // MJaiNy_3,3.8 //

------------------

'jyotiṣṭomena svargakāmo yajeta' ityetadvākyaṃ vedadvaye samāmnātam |
tatra-'ko vidhiḥ, kaśca guṇavidhānāyānuvādaḥ, iti jijñāsāyāṃ niyāmakahetorapratimānāt 'etasya vedasya dharmo 'nuṣṭheyaḥ' ityanirṇayaḥ- iti cet |
na |
somadravyasya, indravāyvādidevatāyāśca yajurvede 'dhigatatvādaṅgabāhulyaśravaṇācca tatraiva vidhiḥ, iti - upāṃśuprayogaḥ || MJaiNyC_3,1.7-8 ||

(caturthe prakaraṇasya viniyojakatādhikaraṇe sūtram - )

asaṃyuktaṃ prakaraṇād iti kartavyatārthitvāt / Jaim_3,3.11 /

____________________________________________________

START MJaiNy 3,3.9-10


caturthādhikaraṇamāracayati -

na kratvaṅgaṃ prayājādi kratvaṅgaṃ vā na cāṅgatā /
prakriyāyā amānatvānnairākāṅkṣyeṇa vākyayoḥ // MJaiNy_3,3.9 //
prayājādeḥ phale 'pekṣā kathaṃbhāve 'pi ca kratoḥ /
tena prakaraṇāmnānaṃ tasmādaṅgāṅgitā tayoḥ // MJaiNy_3,3.10 //

------------------

sārdhapādadvaye viniyojakatvenoktāni yāni śrutiliṅgavākyāni, tebhyo 'tiriktaṃ prakaraṇanāmakaṃ kiṃcitpramāṇaṃ na vede paśyāmaḥ |
nahi padatatsāmarthyānvayairasaṃtṛṣṭaḥ kaścidvedabhāgaḥ kenacidāmnāyate |
ekavākyatāmāpanno vākyasamūhaḥ prakaraṇama-iti cet |
na |
vākyayoḥ satoḥ paścādekatākyatāyā abhāvāt |
na hi 'darśapūrṇamāsābhyāṃ svargakāmo yajeta' 'samidho yajati' ityanayorvākyayoḥ parasparākāṅkṣāsti, yena vākyaikavākyatā kalpyeta |
tasmāt - na prayājādīnāṃ darśapūrṇamāsāṅgatvam- iti prāpte, -
brūmaḥ- prayojādayaḥ phalahetavaḥ, puruṣapravṛttirūpatvāt, sevādivat |
darśapūrṇamāsāvupakaraṇairupakāryau, karaṇatvāt, pradīpopakṛtacakṣurvat |
tathā sati 'kiṃ prayājādeḥ phalam, kiṃvā darśapūrṇamāsayorupakaraṇam' ityākāṅkṣāyāṃ saṃpannavākyaikavākyatārūpaṃ prakaraṇam |
tena ca prayājādīnāmaṅgatvaṃ pratīyate || MJaiNyC_3,1.9-10 ||


(pañcame kramasya viniyojakatvādhikaraṇe sūtram - ) /

kramaś ca deśasāmānyāt / Jaim_3,3.12 /

____________________________________________________

START MJaiNy 3,3.11-14

pañcamādhikaraṇamāracayati-

dabdhirnāmeti mantro 'ṅgamupāṃśuyajaterna vā /
sādhāraṇatvālliṅgādermānābhāvādanaṅgatā // MJaiNy_3,3.11 //
mantrāṇāṃ karmaṇāṃ cātra krameṇā'mnānamīkṣyate /
prakriyāvatkramo mānaṃ yathāsaṃkhyaṃ tato 'ṅgatā // MJaiNy_3,3.12 //
kramaḥ samānadeśatvaṃ pāṭhādarthācca pāṭhataḥ /
yathāsaṃkhyaṃ saṃnidhiśca yathāsaṃkhyamudāhṛtam // MJaiNy_3,3.13 //
śundhatvamiti sāṃnāyyapātrāṅgaṃ saṃnidhermatam /
paśudharmor'thasādeśyādagnīṣomīyato bhavet // MJaiNy_3,3.14 //

------------------

darśapūrṇamāsayoryājamāne - mantrakāṇḍe kaścinmantra āmnāyate-'dabdhirasyadabdho bhūyāsam, amuṃ dabheyam' iti |
asya mantrasyopāṃśuyājāṅgatāyāṃ śrutivākye na vidyete |
brāhmaṇe viniyogamanāmnāyārthavivaraṇasyaivā'bhnānāt |
'etayā vai dabdhyā devā asurānadabhnuvan |
tayaiva bhrātṛvyaṃ dabhnoti' iti brāhmaṇam |
dabdhirdhātukamāyudham |
āgneyāgnīṣomīyayorapyaniṣṭanivārakatvālliṅgaṃ sādhāraṇam |
prakaraṇaṃ ca trayāṇāmekameva |
tato mānābhāvādayaṃ mantro nopāṃśuyājāṅgam - iti prāpte, -
brūmaḥ- ādhvaryave kāṇḍa āgneyopāṃśuyājāgnīṣomīyakarmāṇi krameṇā'mnātāni |
yājamāne ca kāṇḍe tadviṣayā mantrāḥ krameṇā'mnātāḥ- 'agnerahaṃ devayajyayānnādo bhūyāsam', 'dabdhirasyadabdho bhūyāsamamuṃ dabheyam','agniṣomayārehaṃ devayajyayā vṛtrahā bhūyāsam' iti |
tatra yathā vākyadvayānusaṃdhāna saṃpannaṃ prakaraṇaṃ pṛthakpramāṇam, tathā prakaraṇadvayānusaṃdhānasaṃpannaḥ kramaḥ kuto na mānaṃ syāt |
na cāsya prakaraṇe 'ntarbhāvaḥ |
dvayorvākyayoriva prakaraṇayorekavākyatvābhāvāt |
tasmātkramapramāṇena madhyavartina upāṃśuyājasya madhyavartī mantro 'ṅgam |
'samānadeśatvaṃ kramaḥ' iti kramasya svarūpam |
tacca dvividham- pāṭhakṛtamarthakṛtaṃ ca |
tatra pāṭhakṛtamapi dvividham- yathāsaṃkhyaṃ saṃnidhiśceti |
tayorādyasya dabdhimantra udāharaṇam |
"śundhadhvaṃ daivyāya karmaṇe"-ityayaṃ mantraḥ śodhanīyeṣu vastuṣu sādhāraṇobhāsate |
tatra sāṃnāyyapātrāṇi kumbhīśākhāpavitrādīnyanantareṣu 'mātariśvanaḥ'- ityādimantreṣvavabhāsanta iti saṃnidhinā tatpātraprokṣaṇe 'śundhadhvam' iti mantro viniyujyate |
anuṣṭhānasādeśyānpaśudharmāṇāmagnīṣo mīyāṅgatvam |
tadevaṃ kramasya traividhyaṃ draṣṭavyam || MJaiNyC_3,1.11-14 ||

(ṣaṣṭhe samākhyāyā viniyojakatādhikaraṇe sūtram / )

ākhyā caivaṃ tadarthatvāt / Jaim_3,3.13 /

____________________________________________________

START MJaiNy 3,3.15-16


ṣaṣṭhādhikaraṇamāracayati-

vedatrayoktadharmāṇāmṛtvigbhiḥ saṃgatistribhiḥ /
aniyatyā niyatyā vā niyatirnānirūpaṇāt // MJaiNy_3,3.15 //
hautratvādisamākhyānaṃ niyatergamakaṃ svataḥ /
nirbādhaṃ cānyavattacca tenātra viniyojakam // MJaiNy_3,3.16 //

------------------

yājyāpuronuvākyaṃpāṭhādayo dharmā ṛgvede proktāḥ |
dohananirvāpādayo yajurvede |
ājyastotrapṛṣṭhastotrādayaḥ sāmavede |
tatra 'asyaivaite dharmāḥ' iti niyāmakasya durnirūpatvādyena kenāpyṛtvijā yaḥ ko 'pi dharmaicchayāsaṃgacchate- iti cet |
maivam |
'hautram, ādhvaryavam, audrātram' iti samākhyānena niyatirbodhyate |
na ca samākhyānasya bādhakaṃ kiṃcitpaśyāmaḥ |
tasmādabodhakatvabādhitatvayoraprāmāṇyakāraṇayorabhāvācchruti liṅgādipañcakavatpramāṇena samākhyānena dharmā vyavasthāpyante || MJaiNyC_3,1.15-16 ||


(śrutyādīnāṃ pūrvapūrvabalīyastvādhikaraṇeṣu [7-12] sūtram) /

śruti-liṅga-vākya-prakaraṇa-sthāna-samākhyānāṃ samavāye pāradaurbalyam arthaviprakarṣāt / Jaim_3,3.14 /

____________________________________________________

START MJaiNy 3,3.17-19


saptamā(śrutiprābalyā)dhikaraṇamāracayati-
aindryopasthīyatāṃ vahniritīndrāgnyorvikalpanam /
samuccayo vote śakra evāgniḥ kevalo 'thavā // MJaiNy_3,3.17 //
vikalpaḥ śrutiliṅgābhyāṃ guṇāvṛttyā samuccayaḥ /
śratiḥ śaktyanusāreti śakra eko 'tra liṅgataḥ // MJaiNy_3,3.18 //
śaktiruktā śrutiḥ śīghrā liṅgaṃ kṣutyanumāpakam /
nairākāṅkṣyātmake bodhe śrutyāgnau kevale sthitiḥ // MJaiNy_3,3.19 //

------------------

'aindyā gārhapatyamupatiṣṭhate' iti śrūyate |
'kadācana starīrasi nendra saścasi dāśuṣe' ityasāvṛgaindrī |
tatrendrasya prakāśanāt |
'bho indra, kadācidapi ghātako na bhavasi |
kiṃtvāhutiṃ dattavate yajamānāya prīyase' ityarthaḥ |
tatra-indraprakāśanasāmarthyarūpālliṅgānmantrasyendraviṣayakriyā sādhanatvaṃ gamyate |
yadyasau mantra indrapradhānakakriyāyāḥ sādhako na bhavet, tadānīmanena mantreṇendraprakāśanaṃ vyarthe syāt |
tasmāt 'etanmantrakaraṇakakriyāṃ pratīndraḥ pradhānam' ityetādṛśabuddhyīṃ- tpādanaṃ liṅgaviniyogaḥ |
'kāsau kriyā' iti viśeṣajijñāsāyām 'aindyopatiṣṭhate' ityanenāviruddhapada- dvayarūpeṇa vākyenopasthānakriyāyāṃ paryavasānaṃ kriyate |
tathāsati 'aindramantreṇendramupatiṣṭheta' ityayamarthaḥ paryavasyati |
tathā 'gārhapatyam' iti dvitīyāntapadarūpayā śrutyā gārhapatyasya prādhānyaṃ gamyate |
tacca guṇabhūtāṃ yatkiṃcitkaraṇakakriyāmantareṇa na saṃbhavati |
tataḥ 'tādṛśīṃ kāṃcitkriyāṃ prati gārhyatyaḥ pradhānam' ityetādṛśabuddhyīṃtpādanaṃ śrutiviniyogaḥ |
'aindyā, upatiṣṭhate' iti padadvayena mantraviśeṣakriyāviśeṣayoḥ paryavasānaṃ bhavati |
tathā sati 'aindreṇa mantreṇa gārhapatyamupatiṣṭhate' ityartho bhavati |
tadevaṃ śrutiliṅgayorvirodhe sati pramāṇatvāviśeṣādbrīhiyavavadvikalpaḥ- ityekaḥ pūrvapakṣaḥ |
indragārhapatyayoḥ pradhānatvāviśeṣadupasthānasya ca guṇatvāt 'pratipradhānaṃ guṇaḥ' iti nyāyenopasthānāvṛtyā śrutiliṅgayoḥ samuccayaḥ- iti dvitīyaḥ pūrvapakṣaḥ |
śrutirviniyuñjānā vastusāmathyamanukṛtyaiva viniyuṅkte |
anyathā 'vahninā siñcet' 'vāriṇā dahet' ityapi viniyujyeta |
tata upajīvyatvena liṅgasya prabalatvādindra eva mantreṇopastheyaḥ- iti tṛtīyaḥ pūrvapakṣaḥ |
aindramantrasya gārhapatye mukhyavṛttyā śaktyabhāve 'pi gauṇavṛttyā śaktirastīti 'niveśanaḥ'- ityasminnudāharaṇe pūrvameva darśitam |
tathā sati sāmarthyābhāvakṛtapratibandhābhāvānnirvighnā śrutiḥ śīghraṃ viniyuṅkte, liṅgaṃ tu vilambate |
mantrapadānyādau svābhidheyamarthe pratipādayanti |
tata ūrdhva mantrasya sāmarthye nirūpyate |
paścātsāmarthyavaśātsādhanatvavācinī prādhānyavācinī ca śrutiḥ kalpate |
sā ca śrutiḥ 'mantreṇendramupatiṣṭheta' iti viniyuṅkte |
tathā sati pratyakṣaśrutau svābhidheyapratipādanaviniyogayo rmadhyavartinau sāmarthyanirūpaṇa- śrutikalpanavyāpārau na sta iti prābalyāttayā liṅgaṃ bādhyate |
na ca - pratyakṣaśrutiviniyogavelāyāmalabdhātmakatvenāprāptaṃ liṅgaṃ kathaṃ bādhyeta- iti śaṅkanīyam |
bhaviṣyatpraptimatibandhasyaivātra bādhatvāt |
śrutyā viniyuktasya mantrasya punarviniyogākāṅkṣāyā anudayātkathaṃ viniyojakaṃ liṅgaṃ prāpsyati |
tasmāt - gārhapatyopasthāne mantraḥ pratyakṣaśrutyā viniyujyate || MJaiNyC_3,1.18-19 ||

____________________________________________________

START MJaiNy 3,3.20-22


aṣṭamā (vākyādyapekṣayā liṅgasya prābalyā) dhikaraṇamāracayati-

syonaṃ ta iti pūrvārdha tasminsīdeti cottaram /
sadane sādane cāyaṃ sarvai vār'dhe vyavasthite // MJaiNy_3,3.20 //
tacchabdādekavākyatve bhavedādyaḥ śrutiṃ prati /
liṅgasya saṃnikṛṣṭatvādvākyabādhe vyavasthitiḥ // MJaiNy_3,3.21 //
udāhṛtiriyaṃ vākyabādhe na tvaindriyetyasau /
bādhādūrdhva nirarthatvādaprāmāṇyaprasaṅgataḥ // MJaiNy_3,3.22 //

------------------

darśapūrṇamāsayoḥ śrūyate- 'syonaṃ te sadanaṃ kṛṇomi ghṛtasya dhārayā supevaṃ kalpayāmi |
tasminsīdāmṛte pratitiṣṭha vrīhīṇāṃ megha sumanasyamānaḥ' iti |
'bhoḥ puroḍāśa, tava samīcīnaṃ sthānaṃ karomi |
tacca sthānaṃ ghṛtasya dhārayā suṣṭhu sevituṃ yogyaṃ kalpayāmi |
bho vrīhisārabhūta, tvaṃ samāhitamanaskastasminsamīcīne sthāna upaviśa |
tatra sthiro bhava' ityarthaḥ |
tatra-'tasmin' ityanena tacchabdena prakṛtavācinā pūrvottarārdhayorekavākyatve sati mantradvayābhāvātsarvo 'pyayaṃ mantraḥ sthānakaraṇe 'ṅgaṃ syāt |
mantraviniyojikā śrutirevaṃ kalpanīyā- 'sarveṇānena mantreṇa sthānaṃ kartavyam' iti |
tathā 'sarveṇa mantreṇa puroḍāśaḥ sthāpanīyaḥ, ityapi kalpanīyā |
sadanāṅgatvavatpratiṣṭhāpanāṅgatvasyāpi tadvākyabodhitatvāt |
tathā sati sadanasthāpanayorasya mantrasya vikalpaḥ samuccayo vā nijecchayā bhaviṣyati- iti prāpte,-
brūmaḥ- yadetatpūrvottarārdhayoḥ parasparānvayena saṃpannamekaṃ vākyam, tadetaduttarādhasya sadanakaraṇe śaktimakalpayitvā kṛtsnaṃ mantraṃ sadane viniyoktuṃ nārhati |
tathā pūrvārdhasya sthāpane śaktimakalpayitvā na tatra prabhavati |
ato liṅgakalpanavyavadhānena vākyaṃ śrutiṃ prati viprakṛṣyate |
pratyakṣaṃ tu liṅgadvayaṃ saṃnikṛṣyate |
tathā sati liṅgena vākyabādhādarthadvayamubhayorvyavasthitam |
nanu-'aindyā gārhapatyam |
ityatrāpi padadvayānvayarūpasya vākyasya viniyojakatvapratīterliṅgavākyavirodhāya tadevodāhniyatām- iti cet |
na |
tatra liṅgena vākye bādhite satyekaikapadasyārthapratyāyakatvābhāvena śrutikṛtaviniyogasyāpyasiddheraprāmāṇyamevodāhṛtasya prasajyeta |
iha tu mahāvākye bādhite 'pyavāntaravākyayorarthapratītau liṅgaviniyogaḥ sidhyatītyetadevodāharaṇam || MJaiNyC_3,1.20-22 ||

____________________________________________________

START MJaiNy 3,3.23-24


navamā(vākyasya prakaraṇādyapekṣayā prābalyā)dhikaraṇamāracayati-

agnīṣomāvidaṃ havyamajuṣetāmitīritāt /
apacchidyedamityādiḥ sarvaśeṣo bhavenna vā // MJaiNy_3,3.23 //
prakriyāto mavenmaivaṃ prakriyāntaritā tribhiḥ /
vākyaṃ dvayantaritaṃ tena bhavetprakaraṇādbali // MJaiNy_3,3.24 //

sūktavāke śrūyate- 'agniṣomāvidaṃ havirajuṣetām, avīvṛdhetām, mahojyāyo 'krātām |
indrāgnī idaṃ havirajuṣetām, avīvṛghetām, 'maho jyāyo 'krātām' iti |
tatra-devatāvācakamagnīṣomādipadaṃ paurṇamāsyādikāle yathādevataṃ vibhajya prayoktavyam- iti pūrvapāde nirṇītam |
yattu 'idaṃ haviḥ'- ityādikamavaśiṣṭaṃ padajātaṃ, tadagnīṣomamantragatamapyamāvāsyāyāmagnīṣomapadaparityāgena paṭhanīyam |
evam- indrāgnimantragatamapi paurṇamāsyāmindrāgnipadaparityāgena paṭhanīyam |
tathā satyeṣāṃ mantrabhāgāṇāṃ sarvaśeṣatvabodhako darśapūrṇamāsaprakaraṇapāṭho 'nugṛhyate- iti prāpte, brūmaḥ- agnīṣomamantraśeṣasyendrāgnipadānvayāśravaṇāt |
prakaraṇena prathame tadanvayarūpaṃ vākyaṃ kalpanīyam |
tena ca vākyenendrādiprakāśanasāmarthyarūpaṃ liṅgaṃ kalpyate |
tacca liṅgam 'anena mantrabhāgeṇendrāgniviṣayakriyānuṣṭheyā' iti viniyojikāṃ tṛtīyāśrutiṃ kalpayati |
tataḥ prakaraṇaviniyogayormadhye tribhirvyavadhānaṃ bhavati |
agnīṣomapadānvayarūpaṃ tu vākyaṃ śrūyamāṇatvālliṅgaśrutibhyāmeva vyavadhīyate |
tasmādvākyena prakaraṇasya bādhitatvāttaccheṣastatraiva vyavatiṣṭhate || MJaiNyC_3,1.23-24 ||

____________________________________________________

START MJaiNy 3,3.25-26


daśamā(prakaraṇasya kramādyapekṣayā prābalyā)dhikaraṇamāracayati-

rājasūye 'bhiṣecyākhyayāge ye devanādayaḥ /
taccheṣāste 'khilārthā vā taccheṣāstasya saṃnidheḥ // MJaiNy_3,3.25 //
rājasūyakathaṃbhāvānuvṛtteḥ sarvaśeṣatā /
kalpyākāṅkṣābhiṣecyasya prakriyā prabalā tataḥ // MJaiNy_3,3.26 //

------------------

rājasūye paśviṣṭhisomayāgā bahavaḥ pradhānabhūtāḥ |
tatrābhiṣecanīyākhyaḥ kaścitsomayāgaḥ |
tasya saṃnidhau devanādayaḥ śrūyante-'akṣairdīvyati |
rājanyaṃ jināti |
śaunaḥśepamākhyāpayati' iti |
jināti jayati |
bahvṛcabrāhmaṇe samāmnātaṃ śunaḥ śepaviṣayamupākhyānaṃ śaunaḥśepam |
tatra saṃnidhibalāddevanādayo 'bhiṣecanīyāṅgam- iti cet |
maivam |
rājasūyasya kathaṃbhāvākāṅkṣāyāmanuvṛttāyāṃ vihitā devanādayaḥ prakaraṇena rājasūyaśeṣāḥ |
rājasūyaśca bahuyāgātmaka iti tatratyasarvayāgaśeṣatvam |
na cābhiṣecanīyasya kācidākāṅkṣā devanādiṣvasti |
jyotiṣṭomavikṛtitvenātidiṣṭaiḥ prākṛtāṅgaireva tadākāṅkṣānivṛtteḥ |
saṃnihitavidhibalādākāṅkṣotthāpyate- iti cet |
ata evā'kāṅkṣārūpamavāntaraprakaraṇamādau parikalpya taddvārā vākyaliṅgaśrutīkalpanayā saṃnidhirviprakṛṣyate |
rājasūyākāṅkṣārūpaṃ tu mahāprakaraṇaṃ kḷptatvādekaryā kakṣayā saṃnikṛṣyate |
tasmāt-prakaraṇena saṃnidhibādhātsarvaśeṣā devanādayaḥ || MJaiNyC_3,1.25-26 ||

____________________________________________________

START MJaiNy 3,3.27-28


ekādaśā(kramasya samākhyāpekṣayā prābalyā)dhikaraṇamāracayati-

śundhadhvamiti mantro 'ṅgaṃ pauroḍāśikaśodhane /
sāṃnāyyapātraśuddhau vā prathamo 'stu samākhyayā // MJaiNy_3,3.27 //
pauroḍāśikamityatra prakṛtyā taddhitena vā /
saṃnidhyanuktitaḥ kalpyaḥ kḷptatvāccaramaḥ kramāt // MJaiNy_3,3.28 //

------------------

'śudhadhvaṃ daivyāya karmaṇe' ityayaṃ mantraḥ 'pauroḍāśikam' iti yājñikaiḥsamākhyāte kāṇḍe paṭhitatvātsamākhyayā puroḍāśakāṇḍoktānāmulūkhalajuhvādīnāmapi śodhane 'ṅgam- iti cet |
maivam |
'pauroḍāśikam' iti samākhyāyāṃ prakṛtiḥ puroḍāśamātramabhidhatte |
taddhitapratyayaśca kāṇḍam |
na caitāvatā kṛtsnapuroḍāśapātrāṇāṃ mantrasaṃnidhiḥ pratyakṣo bhavati, kiṃtvarthāpattyā kalpyate |
yadyuktasaṃnidhirna syāt, tadā mantrapratipādakagranthasya pauroḍāśikasamākhyā na syāt |
na hyagnyasaṃnihitānām 'iṣe tvā-' dimantrāṇāmāgneyakāṇḍasamākhyā bhavati |
saṃnihitānāṃ tu 'yuñjānaḥ prathamaṃ manaḥ'- ityādimantrāṇāṃ bhavatyeṣā samākhyā |
tasmāt- kāṇḍasamākhyayā saṃnidhiṃ parikalpya tatsaṃnidhyanyathānupapattyā parasparākāṅkṣārūpaṃ kṛtsnaṃ pātraprakaraṇaṃ kalpayitvā taddvārā vākyaliṅgaśrutīḥ kalpayitvā tayā śrutyā viniyoga iti samākhyāyā viprakarṣaḥ |
sāṃnāyyapātrāṇāṃ śodhane mantrasaṃnidhistu pratyakṣaḥ |
idhmābarhiḥ saṃpādanasya muṣṭinirvāpasya cāntarālaṃ sāṃnāyyapātrāṇāṃ deśa uktaḥ |
mantraśvedhmābarhirnirvāpaviṣayayormantrānuvākayomadhyoma'nuvāke paṭhyate |
tena ca pratyakṣasaṃnidhinā prakaraṇādīnāṃ caturṇāmeva kalpanātsaṃnidhiḥ saṃnikṛṣyate |
tasmāt- krameṇa samākhyāṃ bādhitvā 'sāṃnāyyapātraśodhanaśeṣo mantraḥ' ityayaṃ caramaḥ pakṣo 'bhyupeyaḥ || MJaiNyC_3,1.27-28 ||

____________________________________________________

START MJaiNy 3,3.29-30


dvādaśā(bādhayogyatā)dhikaraṇamāracayati-

bādho na yukto yukto vā prāptyaprāptyorna yujyate /
apravṛttaṃ prasaktaṃ yaddhiyā tasyāstu bādhyatā // MJaiNy_3,3.29 //
pramāṇataḥ prasaktasya bādho dāśamiko 'tra tu /
vibhrameṇa prasaktasya tasmādapraptabādhanam // MJaiNy_3,3.30 //

------------------

prāptasya pravṛttirastīti na tannivāraṇaṃ śakyam |
aprāptasya bādhaviṣayatvenāvasthānameva nāsti |
tasmāt-na yukto bādhaḥ- iti cet |
maivam |
buddhyāviṣayīkṛtasya vārayituṃ śakyatvāt |
na caitadatyantaṃ pravṛttam |
anuṣṭhānarūpaphalaparyavasānābhāvāt |
nāpyatyantamapravṛttam |
tadbuddherutpannatvāt |
ato noktadoṣadvayam |
daśame codakapramāṇenāvabuddhor'tho bādhyata iti prāptabādhaḥ |
iha tu pūrvapūrvapramāṇaviruddhairuttarottaraiḥ pramāṇābhāsairavabuddhasyetyaprāptabādhaḥ || MJaiNyC_3,1.29-30 ||



(trayodaśe dvādaśopasattāyā ahīnāṅgatādhikaraṇe(ahīnanyāye) sūtre-15-16) /

ahīno vā prakaraṇād gauṇaḥ / Jaim_3,3.15 /

asaṃyogāt tu mukhyasya tasmād apakṛṣyeta / Jaim_3,3.16 /

____________________________________________________

START MJaiNy 3,3.31-33


trayodaśādhikaraṇamāracayati-

tistra eva hi sāhne syurahīne dvādaśetyataḥ /
jyotiṣṭome dvādaśatvamathavāhagaṇe bhavet // MJaiNy_3,3.31 //
astu prakaraṇādādyo nāhīmatvaṃ virudhyate /
prakṛtitvānna kenāpi hīno 'to 'tra vikalpyatām // MJaiNy_3,3.32 //
sāhlādbhinnāhīnasaṃjñā rūḍhaipāhargaṇe bhavet /
ṣaṣṭhīśrutyā dvādaśatvaṃ prakriyāto 'pakṛṣyatām // MJaiNy_3,3.33 //

------------------

jyotiṣṭomaprakaraṇe śrūyate-'tistra eva sāhnasyopasado dvādaśāhīnasya' iti |
ekenāhnā niṣpādyatvātsāhno jyotiṣṭomaḥ |
dīkṣādivasādūrdhve somābhiṣavadivasātpūrva kartavyā homā upasadaḥ |
tāsāṃ dvādaśatvaṃ prakaraṇabalājjyotiṣṭome niviśate |
ahīnaśabdaśca tasminneva kalpate |
jyotiṣṭomasya nikhilasomayāgaprakṛtitvena sarveṣāmaṅgānāṃ tatropadeśe sati tadupadeśavikalavikṛtīnāmiva hīnatvābhāvāt |
ato dvādaśatvatritvayorvikalpaḥ- iti prāpte, -
brūmaḥ- āvṛttasomayāgarūpo dvirātratrirātrādirahargaṇaḥ |
tasminnahīnaśabdo rūḍhaḥ |
yaugikatve tu 'na hīnaḥ' iti vigṛhya samāse kṛte satyayajñādiśabdabadādyudāttaḥ syāt |
madhyodāttastvāmnāyate |
rūḍhiśca vigrahanirapekṣatvācchīprabuddhihetuḥ |
ato jyotiṣṭomavācinaḥ sāhnaśabdādbhinneyamahīnasaṃjñā jyotiṣṭomādbhinnamahargaṇamabhidhatte |
tasminnahargaṇe ṣaṣṭhīśrutyā taduktaṃ dvādaśatvaṃ niveśyate |
tatsiddhaye prakaraṇādidamapanetavyam || MJaiNyC_3,1.31-33 ||

(caturdaśe kulāyādau pratipadaurutkarṣādhikaraṇe sūtrāṇi 17-19) /

dvitvabahutvayuktaṃ vā codanāt tasya / Jaim_3,3.17 /

pakṣeṇārthakṛtasyeti cet / Jaim_3,3.18 /

na prakṛter ekasaṃyogāt / Jaim_3,3.19 /

____________________________________________________

START MJaiNy 3,3.34-36


caturdaśādhikaraṇamāracayati-

yuvaṃ hīti dvayoḥ kartrorbahūnāṃ caita ityamūm /
kuryātpratipadaṃ jyotiṣṭome sāhargaṇe 'thavā // MJaiNy_3,3.34 //
ekasya śaktirāhitye dvābhyāṃ bahubhireva vā /
jyotiṣṭomasya kāryatvātprakṛte 'traiva sā bhavet // MJaiNy_3,3.35 //
yajamānasya nānātvaṃ sākṣādvikṛtiṣu śrutam /
utkṛṣya pratipattena kulāyādiṣu nīyatām // MJaiNy_3,3.36 //

------------------

jyotiṣṭome śrūyate- 'yuvaṃ hi sthaḥ svarpatī'- iti dvayoryajamānayoḥ pratipadaṃ kuryāt |
ete asṛgramindavaḥ'- iti bahubhyo yajamānebhyaḥ' iti |
stotrasyopakrame paṭhanīyāmṛcaṃ pratipacchabdo 'bhidhatte |
sā codāhṛtā pratipatprakaraṇājjyotiṣṭome niviśate |
na ca tatra yajamāsadvitvabahutvayorasaṃbhavaḥ |
ekasya yajamānasya dravyalābhādinā tadaśaktau nityakarmaṇaḥ parityāgāsaṃbhavena dvābhyāṃ bahubhirvā tasyāvaśyakartavyatvāt- iti prāpte, -
brūmaḥ- yajamānadvitvaṃ kulāyanāmake yajñe sākṣādāmnātam-'etena rājapurohitau sāyujyakāmau yajeyātām' iti |
yajamānabahutvaṃ satreṣvāmnātam- 'caturviṃśatiparamāḥ sattramāsīran' iti |
tato dviśabdabahuśabdarūpābhyāṃ śrutibhyāṃ prakaraṇaṃ bādhitvā kulāyādiṣu yathoktapratipadorutkarṣaḥ kartavyaḥ |
na cāśaktāvapi yajamānadvitvabahutve saṃbhavataḥ |
aśaktena svīkṛtasya puruṣāntarasya pratividhitve yajamānatvābhāvāt |
'yajamānasya pratinidhirnāsti' iti vakṣyate |
yadyanyaḥ puruṣaḥ svayameva pravartate tadānīṃ svakīyameva prayogaṃ kuryāt, natvaśaktasya sāhāyyamācaret |
tasmāt- śrūyamāṇasya yajamānaikatvasya kālādivadanupādeyāṅgatvena tyaktumaśakyatvānna jyotiṣṭome yajamānasya dvitvabahutve saṃbhavataḥ || MJaiNyC_3,1.34-36 ||


(pañcadaśe jāghanyā anutkaṣārdhikaraṇe sūtrāṇi 20-23) /

jāghanī caikadeśatvāt / Jaim_3,3.20 /

codanā vāpūrvatvāt / Jaim_3,3.21 /

ekadeśa iti cet / Jaim_3,3.22 /

na prakṛter aśāstraniṣpatteḥ / Jaim_3,3.23 /

____________________________________________________

START MJaiNy 3,3.37-38


pañcadaśādhikaraṇamāracayati-

saṃyājayanti jāghanyā patnīretatpaśāvuta /
darśādau tatpaśau yuktaṃ jāghanyāḥ samavāyataḥ // MJaiNy_3,3.37 //
jāghanī nāma bhāgo 'sau darśādau samavaiti hi /
notkraṣṭavyaṃ na saṃskāryā sādhanatvāttṛtīyayā // MJaiNy_3,3.38 //

darśapūrṇamāsaprakaraṇe śrūyate-'jāghanyā patnīḥ saṃyājayanti' iti |
jāghanī paśoḥ puccham |
patnīśabdo 'trā'huticatuṣṭayātmakasya karmaṇo nāmadheyaikadeśaḥ |
ata eva śrūyate-'pañca prayājā ijyante, catvāraḥ patnīsaṃyājāḥ' iti |
tatra tṛtīyāhutau devapatnīnāṃ devatātvāttaddvārā karmanāmnaḥ patnīsaṃyājaśabdasya pravṛttiḥ |
tatra jāghanīmuddiśya patnīsaṃyājasaṃskāro vidhīyate |
jāghanī ca paśau samavetā na tu darśapūrṇamāsayoḥ |
ataḥ prakaraṇādutkṛṣya paśau niveśanam- iti prāpte, -
brūmaḥ- jāghanīśabdena paśorbhāmo 'bhidhīyate |
sa ca darśapūrṇamāsayoḥ paśuyāgatvābhāve 'pi krayādinā saṃpādayituṃ śakyate |
na cātra paśau vidyamānāyāṃ jāghanyāṃ patnīsaṃyājaiḥ saṃskāryatvam |
tṛtīyayā sādhanatvāvagamāt |
tasmāt-na prakaraṇādutkarṣaḥ || MJaiNyC_3,1.37-38 ||


(ṣoḍaśe saṃtardanasya saṃsthāniveśādhikaraṇe sūtrāṇi 24-31) /

saṃtardanaṃ prakṛtau krayaṇavadanarthalopāt syāt / Jaim_3,3.24 /

utkarṣo vā grahaṇād viśeṣasya / Jaim_3,3.25 /

kartṛto vā viśeṣasya tannimittatvāt / Jaim_3,3.26 /

kratuto vārthavādān upapatteḥ syāt / Jaim_3,3.27 /

saṃsthāś ca kartṛvad dhāraṇārthāviśeṣāt / Jaim_3,3.28 /

ukthyādiṣu vārthasya vidyamānatvāt / Jaim_3,3.29 /

aviśeṣāt stutir vyartheti cet / Jaim_3,3.30 /

syād anityatvāt / Jaim_3,3.31 /

____________________________________________________

START MJaiNy 3,3.39-40


ṣoḍaśādhikaraṇamāracayati-

saṃtṛdyeddīrghasome tatprakṛtau vikṛtābuta /
dīrghasya soma ityukte prakṛtāvastu tardanam // MJaiNy_3,3.39 //
sāmānādhikaraṇyasya ṣaṣṭhīto balavattvataḥ /
dairdhyayuktaukthyasaṃsthādāvutkarṣo 'nyatra bādhanāt // MJaiNy_3,3.40 //

------------------

jyotiṣṭome śrūyate- 'dīrghasome saṃtṛdyeddhṛtyai' iti |
somayāgaviśeṣo dīrghasomaḥ |
tasminsomābhiṣavādhārayoradhiṣavaṇaphalakayoḥ saṃtardanaṃ kāryam |
anyonyaviyogena śaithilyaṃ mā bhūditi dṛḍhasaṃśleṣaḥ saṃtardanam |
tadetatprakaraṇabalātprakṛtau niviśate |
na ca tatra dīrghasomatvānupapattiḥ |
'dīrghasya somaḥ' ityevaṃ dīrghaśabdasya yajamānaviśeṣaṇatvenāpyupapatteḥ- iti prāpte-
brūmaḥ- 'ṣaṣṭhīsamāsātkarmadhārayo balīyān' iti (niṣādasthapatyadhikaraṇe) vakṣyate |
tathā sati dīrghatvaṃ somasya dharmaḥ, na tu yajamānasya |
nanvevamapi prakṛtibhūtasya somasyeṣṭipaśvapekṣayā dīrghatvamastyeva - iti cet |
na |
somaśabdenaiva tadavagatau dīrghaśabdasya vaiyarthyāt |
na hīṣṭipaśvapekṣayā hrasvaḥ kaścitsomo 'sti, yasya vyāvṛttaye dīrghaśabdaḥ prayujyeta |
tasmātprakṛtirūpaṃ hrasvaṃ soyaṃ vyāvartayitumayaṃ dīrghaśabdaḥ |
vikṛtiṣūkthyādiṣu grahādhikyāddīrghatvam |
dvirātrādiṣu cā'vṛttyā dīrghatvam |
tasmādvākyena prakaraṇaṃ bādhitvā vikṛtiṣu tanniveśaḥ |
prakṛtau tu dīrghaśabdasya bādhaḥ pūrvamuktaḥ |
saṃtardanabādhaśca sākṣācchrūyate- 'hanū vā ete yajñasya yadadhiṣavaṇe na saṃtṛṇatti, asaṃtṛṣṇe hi han' iti |
tasmāt- na prakṛtau niveśaḥ || MJaiNyC_3,1.39-40 ||


(saptadaśe pravargyaniṣedhādhikaraṇe sūtre 32-33) /

saṃkhyāyuktaṃ kratoḥ prakaraṇāt syāt / Jaim_3,3.32 /

naimittikaṃ vā kartṛsaṃyogāl liṅgasya tannimittatvāt / Jaim_3,3.33 /

____________________________________________________

START MJaiNy 3,3.41-41


saptadaśādhikaraṇamāracayati-
na pravṛñjyādādyayajñe kratau so 'nuṣṭhitāvuta /
pratiṣedhaḥ kratau yukta uktā hyasyā'dyayajñatā // MJaiNy_3,3.41 //
pravṛṇaktyupasadbhyaḥ prāgiti vākyātkratau vidheḥ /
ādyaprayoge prāthamyānniṣedhaḥ kvacideva saḥ // MJaiNy_3,3.42 //

------------------

jyotiṣṭome pravargyākhyaṃ karma prakṛtya śrūyate- 'na prathamayajñe pravṛñjyāt' iti |
so 'yaṃ pratiṣedho jyotiṣṭomakratau draṣṭavyaḥ' na tu tadīyaprathamaprayoge |
kutaḥ |
'evavāva prathamo' yajño yajñānāṃ yajjyotiṣṭomaḥ' iti tasya prathamayajñatvāmidhānāt- iti cet maivam |
'purastādupasadāṃ pravargye pravṛṇakti' iti vākyena ktatau pravargyasya vihitatvāt |
na ca vidhiniṣedhavākyayoḥ samānabalatvādanirṇayaḥ |
niṣedhavākye prathamaśabdena niṣedhasya prayogaparatvanirṇayāt |
prathamadvitīyādiśabdāḥ kriyāyā āvṛttau mukhyāḥ, tatsaṃbandhādvastuṣūpacaryante |
prathamamadhyetavyatvātprathamaṃ kāṇḍam, tadanantaramadhyetavyatvāddvitīyaṃ kāṇḍam |
evam- ādāvutpannatvātprathamaḥ putraḥ, tadanantaramutpannatvāddvitīyaḥ |
tathā sati prayogakriyāyā āvṛttiviśeṣe prathamaśabdo mukhyaḥ |
tadāvṛttiviṣayatayā yajñe lākṣaṇikaḥ |
tvatpakṣe 'pi kratau mukhyo yajñaśabdaḥ, prayoge lākṣaṇikaḥ syāt- iti cet |
bāḍham |
tathāpyasaṃjātavirodhinilākṣaṇikatvakalpanādvaramuttara pade tatkalpanam |
tasmājjyotiṣṭomasya prathamaprayoge pravargyaniṣedhaḥ |
nanu-saptasaṃsthāyuktasya jyotiṣṭomasya prathamasaṃsthārūpo 'gniṣṭomaḥ, tatrāyaṃ niṣedhaḥ paryavasyati |
vidhiśca tatra śrūyate- agniṣṭome pravṛṇakti' iti |
evaṃ tarhyadhikāribhedena vidhiniṣedhayorvyavasthāstu |
tathā hi śrūyate- 'kāmaṃ tu yo 'nūcānaḥ syāt, tasya pravañjyāt' iti |
tasmāt- anūcānavyatiriktakartṛke 'gniṣṭomaprathamaprayoga evāyaṃ niṣedhaḥ || MJaiNyC_3,1.41-42 ||


(aṣṭādaśe pauṣṇapeṣaṇasya vikṛtau viniyogādhikaraṇe sūtram-) /

pauṣṇaṃ peṣaṇaṃ vikṛtau pratīyetācodanāt prakṛtau / Jaim_3,3.34 /

____________________________________________________

START MJaiNy 3,3.43-44


aṣṭādaśādhikaraṇamāracayati-

prapiṣṭabhāgaḥ pūṣeti prakṛtau vikṛtāvuta /
iṣṭiprakaraṇādeva prakṛtāviti yujyate // MJaiNy_3,3.43 //
saṃtardanādivadvākyādvikṛtau pūṣasaṃbhavāt /
siddhasya punarapyuktiradhikasya vivakṣayā // MJaiNy_3,3.44 //

------------------

darśapūrṇamāsaprakaraṇe śrūyat- 'tasmātpūṣā prapiṣṭabhāgo 'dantako hi' iti |
tatra- dantarahitasya pūṣṇaḥ piṣṭabhāgatvaṃ saṃtardanapratipadādivatsiddham |
tathāpyuttarā |
dhikaraṇe tasminneva viṣaye viśeṣaṃ vaktumiha prastūyate || MJaiNyC_3,1.43-44 ||


(ekonaviṃśe pauṣṇapeṣaṇasya carāveva niveśādhikaraṇe-sūtrāṇi 35-38) /

tatsarvārtham aviśeṣāt / Jaim_3,3.35 /

carau vārthoktaṃ puroḍāśe 'rthavipratiṣedhāt paśau na syāt / Jaim_3,3.36 /

carāv apīti cet / Jaim_3,3.37 /

na paktināmatvāt / Jaim_3,3.38 /

____________________________________________________

START MJaiNy 3,3.45-46


ekonaviṃśādhikaraṇamāracayati-

carau paśau puroḍāśe carāvevota peṣaṇam /
viśeṣādarśanādetatsarveṣvapi vidhīyate // MJaiNy_3,3.45 //
prāptatvānna puroḍāśe hṛdādyākāranāśanāt /
na paśau pāriśeṣyeṇa carāveva hi peṣaṇam // MJaiNy_3,3.46 //

------------------

'pauṣṇaṃ carumanunirvapet' iti carurvihitaḥ |
'pauṣṇaṃ śyāmamālametānnakāmaḥ' iti paśuvidhiḥ |
'paśumālabhya puroḍāśaṃ nirvapati' ityetaccodakena pauṣṇapaśau prāptam |
tatra- 'yaddevatyaḥ paśustaddevatyaḥ puroḍāśaḥ' iti nyāyena puroḍāśasya pūṣā devatā |
tatra pūrvoktaṃ peṣaṇaṃ viṣayīkṛtyocyamānāḥ saṃśayapūrvottarapakṣā vispaṣṭāḥ || MJaiNyC_3,1.45-46 ||


(viṃśe pauṣṇapeṣaṇasyaikadevatye niveśādhikaraṇe sūtrāṇi 39-46) /

ekasminn ekasaṃyogāt / Jaim_3,3.39 /

dharmavipratiṣedhāc ca / Jaim_3,3.40 /

api vā sadvitīye syād devatānimittatvāt / Jaim_3,3.41 /

liṅgadarśanāc ca / Jaim_3,3.42 /

vacanāt sarvapeṣaṇaṃ taṃ prati śāstravatvād arthābhāvād vicarāv apeṣaṇaṃ bhavati / Jaim_3,3.43 /

ekasmin vārthadharmatvād aindrāgnav adubhayor na syād acoditatvāt / Jaim_3,3.44 /

hetumātram adantatvam / Jaim_3,3.45 /

vacanaṃ param / Jaim_3,3.46 /

____________________________________________________

START MJaiNy 3,3.47-48


viṃśādhikaraṇamāracayati-

dvidevake 'pi kiṃ piṃṣyāduta pūṣaikadaivake /
dvidevake 'pi tatpūṣṇaḥ sattvātpeṣaṇabhāginaḥ // MJaiNy_3,3.47 //
devatā viphalatvena peṣaṇaṃ na prayojayet /
yāgasya tattve bhāgokterna yāgāntaragāmi tat // MJaiNy_3,3.48 //

------------------

rājasūye śrūyate- 'saumāpauṣṇaṃ caruṃ nirvapati, aindrāpauṣṇaṃ carum' iti |
tatra dvidevake 'pi carau piṣṭabhājaḥ pūṣṇaḥ sattvāttatpeṣaṇaṃ pūṣārthe kartavyam- iti cet |
tatra vaktavyam- kiṃ peṣaṇasya devatā prayojikā, kiṃvā yāgaḥ |
nā'dyaḥ |
yāgamantareṇa kevaladevatā phalajanakatvābhāvena peṣaṇaṃ prayoktuṃ na prabhavati |
pauṣṇasya yāgasya peṣaṇaprayojakatve tu tatpeṣaṇaṃ dvidevake yāgāntare gantuṃ nārhati |
- 'pūṣā prapiṣṭabhāgaḥ' ityatra yāgau na śrutaḥ- iti cet |
maivam |
bhāgaśabdānyathānupapattyā yāgasya kalpyatvāt |
nahi devatātvamantareṇa piṣṭadravyabhāktvaṃ sidhyati |
sati ca devatātve dravyadevatayorlābhādyāgaḥ kalpyate |
tasmāt- ekadevakrayāgasya peṣaṇaprayojakatvāt, na dvidevakayāge peṣaṇamasti || MJaiNyC_3,1.47-48 ||


iti śrīmādhavīye jaiminīyanyāyamālāvistare tṛtīyādhyāyasya tṛtīyaḥ pādaḥ


_________________________________________________________________________




atha tṛtīyādhyāyasya caturthaḥ pādaḥ /


(prathame nivītasyārthavādatvādhikaraṇe sūtrāṇi 1-9)

nivītām iti manuṣyadharmaḥ śabdasya tatpradhānatvāt / Jaim_3,4.1 /

apadeśo vārthasya vidyamānatattvāt / Jaim_3,4.2 /

vidhis tv apūrvatvāt syāt / Jaim_3,4.3 /

sa prāyāt karmadharmaḥ syāt / Jaim_3,4.4 /

vākyaśeṣatvāt / Jaim_3,4.5 /

tatprakaraṇe yat tat saṃyuktam avipratiṣedhāt / Jaim_3,4.6 /

tatpradhāne vā tulyavat prasaṃkhyānād itarasya tadarthatvāt / Jaim_3,4.7 /
arthavādo vā prakaraṇāt / Jaim_3,4.8 /

vidhinā caikavākyatvāt / Jaim_3,4.9 /

____________________________________________________

START MJaiNy 3,4.1-2


caturthapādasya prathamādhikaraṇamāracayati -

nivītaṃ tu manuṣyāṇāṃ vidhirvaiṣor'thavādakaḥ /
apūrvatvātprakaraṇānnuḥ kratorvā vidhīyate // MJaiNy_3,4.1 //
prāptaṃ nivītaṃ martyeṣu prāyeṇaitasya darśanāt /
upavītavidhāvekavākyatvādarthavādatā // MJaiNy_3,4.2 //

------------------

darśapūrṇamāsaprakaraṇe śrūyate-'nivītaṃ manuṣyāṇām |
prācīnāpītaṃ pitṝṇām |
upavītaṃ devānām |
upavyayate devalakṣmameva tatkurute' iti |
tatra- nivītasya pūrve mānāntareṇāprāhatvā- dvidheyatvamabhyupetavyam |
tacca nivītaṃ 'manuṣyāṇām' iti ṣaṣṭhyā puruṣārthatvena vidhīyate- ityekaḥ pūrvapakṣaḥ |
asminpakṣe manuṣyasaṃbandho dvividhaḥ- suvarṇadhāraṇavatsarvapuruṣasyabandhaḥ, ityekaḥ prakāraḥ |
'upavītaprācīnāvītayoḥ kratupraveśarahitayoḥ svatantradaivikapaitṛkakarmaṇorapi darśanāttatsāhacaryeṇa svatantra ācāryātithyādimanuṣyaviṣaye karmaṇi nivītam' ityaparaḥ prakāraḥ |
prakaraṇabalātprayājādivadyāgadharṣaḥ- iti dvitīyaḥ pūrvapakṣaḥ |
asminpakṣe manuṣyagrahaṇaṃ kartṛsaṃbandhānuvādaḥ |
'ṣaṣṭhīśrutiprakaraṇayoravirodhādubhayāvalambanena kratusaṃbandhimanuṣyadharmaḥ' iti pakṣāntaramudeti |
tacca dvividham-'lohitoṣṇīpādivadṛtvigdharmaḥ, ityekaḥ prakāraḥ |
'kratāveva yanmanuṣyapradhānaṃ karmānvāhāryadānādi, taddharmatve satyupavītasāhacaryamapyanugṛhyate' ityaparaḥ |
sarvathāpi nivītaṃ nārthavādaḥ- iti prāpte, -
brūmaḥ- atra pratīyamānaṃ nivītādikaṃ vāsoviṣayam, na tu trivṛtsūtraviṣayam |
'ajinaṃ vāso vā dakṣiṇata upavīya' ityanena sadṛśatvāt |
vastrasya ca nivītaṃ saukaryāya prāptam |
cīnāvītopavītayoravaśyamekamekasminpārśve vastramadhaḥ patet |
ataḥ prāpter'the 'manuṣyāṇām' iti ṣaṣṭhīśrutirna vidhāyikā |
na ca prakaraṇātkratvaṅgatvena vidhiḥ |
vākyabhedaprasaṅgāt |
upavītaṃ tāvadvidhīyate |
anyathā 'devalakṣmameva tatkurute' iti praśaṃsābaiyarthyāpatteḥ |
tasmiṃścopavīta vidhāvarthavādatvena nivītaprācīnāvītayorekavākyatvasaṃbhave pṛthagvidhānamayuktam |
navīta prācīnāvīte manuṣyapitṛviṣayavattvāddaivike karmaṇyayogye, upavītaṃ tu yogyam- iti vyatireka- mukheṇa stāvakaṃ nivītam |
tasmāt-arthavādaḥ || MJaiNyC_3,1.1-2 ||


(dvitīye, upavītasya darśapūrṇamāsāṅgatādhikaraṇe sūtre 10-11)

upavītaṃ liṅgadarśanāt sarvadharmaḥ syāt / Jaim_3,4.10 /

na vā prakaraṇāt tasya darśanam / Jaim_3,4.11 /

____________________________________________________

START MJaiNy 3,4.3-4


dvitīyādhikaraṇamāracayati-

sarvārthamuta darśārthamupavyayata ityadaḥ /
sarvārthamagnihotre syādupavītīti liṅgataḥ // MJaiNy_3,4.3 //
darśādyarthe prakaraṇālliṅge syātsiddhiranyathā /
dohaṃ mṛtāgnihotrasya stotumetadanūditam // MJaiNy_3,4.4 //

------------------

'yajñopavītī hi devebhyo dohayati' ityevamagnihotre yajñopavītasya siddhavadanuvādena liṅgena sarvakarmārthamupavītam- iti cet |
na |
liṅgasyānyathopapatteḥ |
mṛtāgnihotraṃ tasmindine 'nyena hūyate |
tatra 'prācīnāvītī dohayet' iti vidhāya tasya stutaye 'yajñepavītī'- ityādyanūditam |
ato liṅgābhāsena bādhāsaṃbhavātprakaraṇāddarśapūrṇamākṣāṅgamupavītram || MJaiNyC_3,1.3-4 ||


(tṛtīye, upavītasya vidhitvādhikaraṇe sūtram)

vidhir vā syād apūrvatvāt / Jaim_3,4.12 /

____________________________________________________

START MJaiNy 3,4.5


tṛtīyādhikaraṇamāracayati-

upavyāne 'nuvādo vā vidhirvā'dyo yataḥ smṛtau /
prāptaṃ maivamapūrvatvātkratau leṭā vidhīyate // MJaiNy_3,4.5 //

------------------

'nityodakī nityayajñopavītī' iti smṛtyā prāptasya 'upadhyayate' ityavamanuvādaḥ- iti cat |
maivam |
puruṣārthasya prāptāvapi kratvarthasya prāptyabhāvātpañcamalakāreṇa darśapūrṇamāsāṅgatayā vidhīyate || MJaiNyC_3,1.5 ||


(caturthe-upavītodagagratvayoranuvādatādhikaraṇe sūtre 13-14)

udaktvaṃ cāpūrvatvāt / Jaim_3,4.13 /

sato vā liṅgadarśanam / Jaim_3,4.14 /

____________________________________________________

START MJaiNy 3,4.6-7


caturthādhikaraṇamāracayati -

upavītī hi devebhyaḥ purodañco dvayaṃ vidhiḥ /
vādo vāsyānyato 'prāpterapūrvārtho vidhīyate // MJaiNy_3,4.6 //
hiyacchabdadvayādvādaḥ smṛtyupavyānato dvayam /
saṃprāptaṃ dakṣiṇāgratvaprācīnāvītayoḥ stutiḥ // MJaiNy_3,4.7 //

------------------
pretāgnihotre śrūyate- 'prācīnāvītī dohayedyajñopavītī hi devebhyo dohayati' iti |
'ye purodañco darbhāḥ, tāndakṣiṇāgrānstṛṇīyāt' iti |
tatra- mṛtasyāgnihotre dohane prācīnāvītam, darbhāstaraṇe dakṣiṇāgratvaṃ ca yathā vidhīyate, tathā maraṇātpūrve jīvato 'gnihotre dohanāṅgamupavītam, darbhāstaraṇāṅgamuttarāgratvaṃ vidhātavyam |
'deṣebhyo yajñopavītī dohayet' 'maraṇātpurā ye darbhāsta udañcaḥ kāryāḥ' iti vacanavyaktiḥ |
nahyetadubhayamanyataḥ prāptam |
tasmāt- apūrvārtho vidhīyatām- iti cet |
maivam |
hiśabdena yacchabdena cobhayatrānuvādatvapratīteḥ |
asti ca tayoḥ prāptiḥ |
'agravantyudagagrāṇi'- iti smṛtyā sarvasmindaivike karmaṇi prāptamuttarāgratvamanūdya vidheyaṃ dakṣiṇāgratvaṃ stūyate |
tathā- darśapūrṇamāsayoḥ 'upavyayate' ityanena vidhinā prāptaṃ daivikamupavītamanūdya vidheyaṃ prācīnāvītaṃ stūyate |
tasmād- anuvādaḥ || MJaiNyC_3,1.67 ||


(pañcame samiddhāraṇasya vidhitādhikaraṇe sūtram)

vidhis tu dhāraṇe 'pūrvatvāt / Jaim_3,4.15 /

____________________________________________________

START MJaiNy 3,4.8-9


pañcamādhikaraṇamāracayati-

dhārayatyupariṣṭāddhi devebhya iti saṃstavaḥ /
vidhirvā'dyo dhṛteḥ pitrye proktāyāḥ pūrvavatstutiḥ // MJaiNy_3,4.8 //
ūrdhva vidhāraṇaṃ prāptaṃ samidho nānyamānataḥ /
ato hi śabdasaṃtyāgādapūrvārtho vidhīyate // MJaiNy_3,4.9 //

------------------

pretāgnihotra evaṃ śrūyate-'adhastātsamidhaṃ dhārayannanudravet, upari hi devebhyo dhārayati' iti |
atra- 'pitryaṃ havirhotuṃ haste dhārayanyadā mantraṃ paṭhati, tadānīṃ strugdaṇḍasyādhastātsamidhaṃ dhārayet- iti yadvidhīyate, tadetaddaivikenoparidhāraṇena stūyate |
hiśabdena pūrvādhikaraṇa ivānuvādatvapratīteḥ- iti cet |
maivam |
daivike haviṣi strugdaṇḍasyopari samiddhāraṇasyāpūrvārthatvena vidhātavyatvāt |
anuvādatvagamako hiśabda'saṃbhavādupekṣaṇīyaḥ || MJaiNyC_3,1.8-9 ||

(ṣaṣṭhe digvibhāgasyārthavādatādhikaraṇe sūtram-)

digvibhāgaś ca tadvat saṃbandhasyārthahetutvāt / Jaim_3,4.16 /

____________________________________________________

START MJaiNy 3,4.10-11


ṣaṣṭhādhikaraṇamāracayati-

diśaṃ pratīcīṃ manujā vyabhajantetyasau vidhiḥ /
vādo vātra purākalpastutyartho vidhimarhati // MJaiNy_3,4.10 //
prācīnavaṃśavākyoktervidhāvasyaikavākyataḥ /
digvibhāgor'thavādo 'yamupavīte nivītavat // MJaiNy_3,4.11 //

------------------

jyotiṣṭome śrūyate-'prācīnavaṃśaṃ karoti |
devamanuṣyā diśo vyabhajantaprācīṃ devāḥ, dakṣiṇāṃ pitaraḥ, pratīcīṃ manuṣyāḥ, udīcīṃ rudrāḥ, yatprācīnavaṃśaṃ karoti devalokameva tadyajamāna upāvartate' iti |
tatra- devādīnāṃ karmānadhikārānna tatra vidhiśaṅkā |
'manuṣyāḥ pratīcīṃ vibhajoyuḥ' ityevaṃ vidhiḥ syāt |
kutaḥ |
purākalparūpeṇārthavādena stūyamānatvāt |
pūrvapuruṣācaritatvābhidhānaṃ purākalpaḥ |
'vyabhajanta' ityanena bhūtārthavācinā tadabhidhīyate |
tasmāt- vidhiḥ- iti pūrvapakṣaḥ |
yasya maṇḍapaviśeṣasyoparivaṃśāḥ prāgagrā bhavanti sa prācīnavaṃśaḥ |
tadvidhyekavākyatvāvagamādarthavādaḥ |
sāyaṃkālīnāptyāṃdau pratīcī prāptā || MJaiNyC_3,4.10-11 ||


(saptame paruṣi ditādīnāmanuvādatādhikaraṇe sūtram-)

paruṣi ditapūrṇaghṛtavidagdhaṃ ca tadvat / Jaim_3,4.17 /

____________________________________________________
START MJaiNy 3,4.12-13


saptamādhikaraṇamāracayati-

paruṣi cchinnamityuktyā barhiṣastu samūlatām /
ghṛtaṃ daivaṃ mastu pitryamityuktyā navanītakam // MJaiNy_3,4.12 //
yo vidagdhaḥ sa ityuktyā puroḍāśasya pakvatām /
stauti pūrvottarau pakṣau yojanīyau nivītavat // MJaiNy_3,4.13 //

------------------

darśapūrṇamāsayoḥ piṇḍapitṛyajñe śrūyate- 'yatparuṣi ditaṃ taddevānām, yadantarā tanmanuṣyāṇām, yatsamūlaṃ tatpitṝṇām, samūlaṃ barhirbhavati vyāvṛtyai' iti |
paruḥ parva |
ditaṃ khaṇḍitam |
tathā jyotiṣṭome dīkṣārthābhyaṅge śrūyate- 'ghṛtaṃ devānāṃ, mastu pitṝṇām, niṣpakvaṃ manuṣyāṇām, tadvā etatsarvadevatyaṃ yannavanītam, yannavanītanābhyaṅkte sarvā eva devatāḥ prīṇāti' iti |
mastu dadhibhavaṃ maṇḍam |
niṣpakvaṃ śirasiprakṣeptumīṣadvilīnaṃ navanītaṃ takraṃ vā |
darśapūrṇamāsayoḥ puroḍāśaśrapaṇe śrūyate-"yo vidagdhaḥ sa naiṛtaḥ, yo 'śṛtaḥ sa raudraḥ, yaḥ śataḥ sa daivaḥ, tasmādavidahatā śrapayitavyaḥ sa daivatvāya'' iti |
vidagdho 'tyantapakvaḥ |
aśṛto 'pakvaḥ |
tatra - varhiṣi samūlacchedasya, abhyaṅge navanītasya puroḍāśe yathocitapākasya ca vidheyatayā sarvamavaśiṣṭaṃ stāvakam |
nivītavicārasyaivāyaṃ prapañcaḥ |
evam 'yatpūrṇe tanmanuṣyāṇām' ityatrāpi draṣṭavyam |
tacca cāturmāsyeṣu mahāpitṛyajñe 'pitṛbhyo 'gniṣvāttebhyo 'bhivānyā gordugdhe mantham'ityatra vatsarahitāyā abhidānīśabdābhidheyāyā dhenvā dugdhe piṣṭaṃ prakṣipya kriyamāṇe manthane śrūyate- 'yatpūrṇe tanmanuṣyāṇāmupari, ardho devānām , ardhaḥ pitṛṇāma, ardha upamanthati, artho hi pitṝṇām' iti |
tatra pātrasyādhobhāgarūpeṇār dhena parimite dugdhe manthanasya kartavyatvātsor'dho vidhīyate |
sa ca pūrṇādivākyena stūyate || MJaiNyC_3,4.12 || 13 ||


(aṣṭame-anṛtavadananiṣedhasya kratudharmatādhikaraṇe sūtre-)

akarma kratusaṃyuktaṃ saṃyogān nityānuvādaḥ syāt / Jaim_3,4.18 /

vidhir vā saṃyogāntarāt / Jaim_3,4.19 /

____________________________________________________

START MJaiNy 3,4.14-16
aṣṭamādhikaraṇamāracayati-

anṛtaṃ na vadedvaidhaḥ puṃdharmo vānuvaidagīḥ /
sakratau puṃsi śuddhevā kratau yadvā vidhiḥ kratau // MJaiNy_3,4.14 //
anṛtoktaiḥ pumarthatvāttanniṣedhastathābidhaḥ /
smārtānubādaḥ puṃskratvoḥaśrutiprakriyayovaṃśāt // MJaiNy_3,4.15 //
nā'khyāte puruṣānuktiḥ kratāveva prayājavat /
satyoktiniyamādanyaḥ saṃyogo 'taḥ kratau vidhiḥ // MJaiNy_3,4.16 //

------------------

darśapūrṇamāsaprakaraṇe śrūyate- 'nānṛtaṃ vadet' iti |
tatra-puruṣadharmatvenāyaṃ pratiṣedho vidhīyate |
kutaḥ |
pratiyogino 'nṛtavadanasya puruṣadharmatayā tanniṣedhasyāpi puruṣadharmatvenaiva vidhātavyatvāt |
'vadet' ityākhyātaṃ tāvatkartṛvācakam |
tenā'khyātena kartṛḥ pratīyamānatvāt |
puruṣasyā'khyātapratyayavācyatve sati prakṛtyarthasya vadanasya puruṣadharmatvaṃ yuktam |
'prakṛtipratyayau pratyayārthe saha brūtaḥ, tayostu pratyayaḥ prādhānyena' iti śābdikairuddhoṣaṇāt |
vadanasya puruṣadharmatve tanniṣedhasyāpi puruṣadharmatvaṃ yuktam |
anyathā bhinnaviṣayatve bādhakatvaṃ na syāt |
tasmātpurūṣavācakākhyātaśrutyā prakaraṇaṃ bādhitvā puruṣārtho 'yaṃ pratiṣedho vidhīyate |
astyeva smārtaḥ pratiṣedhaḥ- iti cet |
tarhi tasyaitacchrutivākyaṃ mūlamastu |
tasmāt- puruṣārthaḥ- ityekaḥ pūrvapakṣaḥ |
ākhyātaśruteḥ prakaraṇasya cāvirodhāya kratuyuktapuruṣadharmo 'stu |
nahyetadvākyaṃ smṛtermūlam |
bhinnaviṣayatvāt |
smṛtiścopanayanamārabhyā'maraṇaṃ puruṣasyānṛtaṃ pratiṣedhati |
tanmadhyapatitatvātkratāvapi smārto niṣedhaḥ prāpta eva |
tata ubhayārtho 'pyayaṃ pratiṣedho na vidhīyate, kiṃtvanūdyate- iti dvitīyaḥ pūrvapakṣaḥ |
ākhyātena bhāvanābhidhīyate |
kartā tu tadavinābhūtor'thātpratīyate |
ataḥ śrutyabhāvātkevalena prakaraṇena prayājādivadārādupakārakaḥ kratāveva niviśate |
na ca tatrāpi vidhīyate, kiṃtu sārvatrikasya niṣedhasya kratāvapi prāptatvādanūdyate- iti tṛtīyaḥ pūrvapakṣaḥ |
'satyameva vadet, natvanṛtam' iti yo 'yaṃ smārtāniyamarūpaḥ puruṣārthaḥ saṃyogaḥ, tasmādayamanyaḥ kratvarthaḥ saṃyogaḥ |
ato 'prāptatvādvidhīyate |
etadvyatikrame kratoreva vaiguṇyam, na tu puruṣasya pratyavāyaḥ |
ato 'tra kratugāmi prāyaścittam |
puruṣārthaniyamātikrame tu puruṣasyaiva pratyavāyo na kratorvaiguṇyam |
tatra smārte prāyaścitam- iti viśeṣaḥ || MJaiNyC_3,4.14-16 ||


(navame jañjabhyamānadharmāṇāṃ prakaraṇe niveśādhikaraṇe sūtrāṇi 20-22)

ahīnavat puruṣas tadarthatvāt / Jaim_3,4.20 /

prakaraṇaviśeṣād vā tadyuktasya saṃskāro dravyavat / Jaim_3,4.21 /

vyapadeśād apakṛṣyeta / Jaim_3,4.22 /

____________________________________________________

START MJaiNy 3,4.17


navamādhikaraṇamāracayati-

jañjabhyamānamantroktiḥ puṃso dharmaḥ kratoruta /
vākyādādyaḥ prakriyayā dvitīyo 'stvaviruddhayā // MJaiNy_3,4.17 //

------------------

darśapūrṇamāsaprakaraṇe śrūyate-'prāṇo vai dakṣaḥ |
apānaḥ kratuḥ |
tasmājjañjanyamāno brūyāt- mayi dakṣakratū-iti, prāṇāpānāvevā'smanyadhatta' iti |
gātravināmena vidāritamukhaḥ puruṣo jañjabhyamānaḥ |
tasya vākyānmantroktiḥ pratīyate |
vākyaṃ ca prakaraṇādbalīyaḥ |
tasmāt- kevalaṃ puṃdharmaḥ- iti cet |
maivam |
kratāvapi jañjabhyamānapuruṣasaṃbhavena vākyaprakaraṇayorvirodhābhāve satyubhābhyāṃ kratuyuktapuruṣasaṃskāratvāvagamāt || MJaiNyC_3,4.17 ||


(daśame-avagoraṇādīnāṃ pumarthatādhikaraṇe sūtram-)
śaṃyau ca sarvaparidānāt / Jaim_3,4.23 /

____________________________________________________

START MJaiNy 3,4.18-19


daśamādhikaraṇamāracayati-

viprāyāvagurenneti kratvartho vā pumarthatā /
phalavatkratusāṃnidhyātkratvarthaḥ pūrvamantravat // MJaiNy_3,4.18 //
yātanāparihārasya niṣedhaphalatocitā /
niṣedho 'yaṃ pumarthatvātprakriyāto 'pakṛṣyatām // MJaiNy_3,4.19 //

------------------

darśapūrṇamāsaprakaraṇe śrūyate- 'yo brāhmaṇāyāvagurettaṃ śatena yātayet |
tasmādbrāhmaṇāya nāvagureta' iti |
tatra- yathā pūrvādhikaraṇe mantrapāṭhasya phalarahitasya phalavati kratāvaṅgatvaṃ prakaraṇenāvagamyate, evamatrāpi brāhmaṇāvajñāniṣedhasya kratvaṅgatvam- iti cet |
na |
vaiṣamyāt |
pūrvatra hi - ātmani māṇāpānadhāraṇaṃ mantroccāraṇaphalaṃ na saṃbhavati |
tasya prāgeva siddhatvāt |
iha tu- avagoraṇe śatasaṃvatsarayātanāmupanyasyāvagoraṇaniṣedhā- dyātanāparihārasya niṣedhaphalatvamucitam |
tasmāt- niṣedhasya kevalapuruṣārthatayā prakaraṇā dutkarṣo yuktaḥ || MJaiNyC_3,4.18-19 ||


(ekādaśe malavadvāsaḥ saṃvādaniṣedhādhikaraṇe sūtre 24-25)

prāgaparodhān malavad vāsasaḥ / Jaim_3,4.24 /

annapratiṣedhāc ca / Jaim_3,4.25 /

____________________________________________________

START MJaiNy 3,4.20


ekādaśādhikaraṇamāracayati-

na saṃvadeta malavadvāsasetyapi pūrvavat /
pumarthaḥ syātkratau kvāpi saṃvādasyāprasaktitaḥ // MJaiNy_3,4.20 //

------------------

darśapūrṇamāsaprakaraṇe śrūyate- 'malavadvāsattā na saṃvedata' iti |
-asya niṣedhasya prakaraṇā tkratvaṅgatvam- iti cet |
maivam |
aprasaktapratiṣedhaprasaṅgāt |
yasya vratye 'hani patnvanālambhukā bhavati, tāmaparudhya yajeta' iti rajasvalāyā niḥsāraṇena kratau tatsaṃvādasyāprasaktiḥ |
tasmāt- kevalapuruṣārthasyāsya prakaraṇādutkarṣaḥ || MJaiNyC_3,4.20 ||


(dvādaśe suvarṇadhāraṇādīnāṃ puruṣadharmatādhikaraṇe sūtrāṇi 26-30)

aprakaraṇe tu taddharmas tato viśeṣāt / Jaim_3,4.26 /

adravyatvāt tu śeṣaḥ syāt / Jaim_3,4.27 /

vedasaṃyogāt / Jaim_3,4.28 /

dravyasaṃyogāc ca / Jaim_3,4.29 /

syād vāsya saṃyogavat phalena saṃbandhas tasmāt karmaitiśāyanaḥ / Jaim_3,4.30 /

____________________________________________________

START MJaiNy 3,4.21-23


dvādaśādhikaraṇamāracayati-

hiraṇyaṃ varṇavadbhārye kratvaṅgaṃ bharaṇaṃ bhavet /
hiraṇyasaṃskṛtirvātra varṇo vota pumarthatā // MJaiNy_3,4.21 //
vaidikatvātkratusmṛtyā tadaṅgaṃ karmakārake /
prādhānyātsaṃskṛtivarṇo guṇo 'stu vidhilāghavāt // MJaiNy_3,4.22 //
anārabhya śrutatvena niyatā na kratusmṛtiḥ /
ataḥ pumarthatā svargaḥ kalpyo 'nyadvāstu rātrivat // MJaiNy_3,4.23 //

------------------

anārabhya śrūyate- 'tasmātsuvarṇe hiraṇyaṃ bhāryam |
suvarṇa eva bhavati |
duvarṇo 'sya bhrātṛvyo bhavati' iti |
tatra-yadetacchobhanavarṇopetahiraṇyadhāraṇaṃ tasya vaidikakriyārūpatvena kratusmārakatvātkratvaṅgaṃ dhāraṇam- ityekaḥ pakṣaḥ |
kratvaṅgatve 'pi nā'rādupakārakam, kiṃtu kratṛgataṃ hiraṇyaṃ dhāraṇena saṃskriyate |
'bhāryam' ityatra ṇyatpratyayasya karmaṇi vihitatvena karmakārakasya hiraṇyasya prādhānyāvagamāt - iti dvitīyaḥ pakṣaḥ |
varṇaviśiṣṭadhāraṇavidhāne gauravāddhāraṇasahitaṃ hiraṇyamanūdya śobhanavarṇamātraṃ vidheyam- iti tṛtīyaḥ pakṣaḥ |
tredhāpi- kratvartho vidhiḥ, na tu puruṣārthaḥ- iti prāpte-
brūmaḥ- yaddhikratuprakaraṇe śrutam, tasyāsti niyamena kratusmārakatvam |
idaṃ tvanārabhyādhītam |
na cātra hiraṇyaṃ juhvādivatkratāvavyabhicaritam, yena kratusmṛtirniyamyeta |
nanu saṃskāryatvānyathānupapattyā kratupraveśaḥ syāt |
nahi dhāraṇena saṃskṛtasya hiraṇyasya laukikaḥ kaścidupayogo 'sti- iti cet |
na |
kratāvapyupayogābhāvāt |
- kratūpayogo 'pi kalpyate- iti cet |
na |
'kratūpayogitvena saṃskāryatvam, tena ca kratūpayogaḥ' ityanyonyāśrayatvāt |
ataḥ kratau niyantumaśakyatvātpuruṣārthamidaṃ dhāraṇam |
na cātra phalābhāvaḥ |
viśvajinnyāyena svargasya kalpyatvāt |
athavā rātrisanne yathā vākyaśeṣeṇārthavādena śrutā pratiṣṭhā kalatvena kalpitā tathātrāpi 'suvarṇa eva bhavati, durrvaṇo 'sya bhrātṛvyaḥ' ityarthavādagataṃ phalamastu |
tasmāt- puruṣārtho dhāraṇavidhiḥ || MJaiNyC_3,4.21-23 ||


(trayodaśe jayādīnāṃ vaidikakarmāṅgatādhikaraṇe sūtrāṇi 31-33)

śeṣāḥ prakaraṇe 'viśeṣāt sarvakarmaṇām / Jaim_3,4.31 /

homās tu vyavatiṣṭher annāhavanīyasaṃyogāt / Jaim_3,4.32 /

śeṣaś ca samākhyānāt / Jaim_3,4.33 /

____________________________________________________

START MJaiNy 3,4.24-25


trayodaśādhikaraṇamāracayati-

yenertsetkarmaṇā tatra jayāhome 'khilārthatā /
vaidikeṣveva vā sarvaśeṣo 'saṃkocakatvataḥ // MJaiNy_3,4.24 //
homa āhavanīye syātkṛṣyādiṣu na so 'sti hi /
tenānārabhyapāṭhe 'pi vaidikeṣveva te jayāḥ // MJaiNy_3,4.25 //

------------------

anārabhya śrūyate- 'yena karmaṇertset |
tatra jayāṃ juhuyāt |
rāṣṭrabhṛto juhoti |
abhyātānāñjuhoti' iti |
īrtsedṛddhimicchet |
'cittaṃ ca svāhā' ityādayo jayāḥ 'ṛtāṣāḍ' ityādayo rāṣṭrabhṛtaḥ |
'agnirbhūtānām'- ityādayo 'bhyātānāḥ |
tatra- vaidikakarmaṇeva laukikakṛṣyādikarmaṇāpyṛddheriṣyamāṇatvāt, saṃkoce kāraṇāmāvājjayādihomaḥ sarvaśeṣaḥ- iti cet |
maivam |
'yadāhavanīye juhvati tena so 'syābhīṣṭaḥ prītaḥ' iti vākyena homamuddiśyā' havanīyavidhānāt |
kṛṣyādau tadabhāvādvaidikeṣveva jayādihomaḥ || MJaiNyC_3,4.24-25 ||


(caturdaśe vaidikāśvapratigraha iṣṭikartavyatādhikaraṇe sūtre 34-35)

doṣāt tv iṣṭir laukike syāc chāstrād dhi vaidika na doṣaḥ syāt / Jaim_3,4.34 /

arthavādo vānupapātat tasmād yajñe pratīyeta / Jaim_3,4.35 /

____________________________________________________

START MJaiNy 3,4.26-28


caturdaśādhikaraṇamāracayati-

aśvapratigraheṣṭistu dāturityabhidhāsyate /
dānadvaye laukike vā vaidike vā bhavediyam // MJaiNy_3,4.26 //
aviśeṣāddvayoryadvā na deyaḥ kesarītyataḥ /
niṣedhāllaukikāttatra prāyaścittiriyaṃ bhavet // MJaiNy_3,4.27 //
na jalodarahetutvaṃ pramitaṃ laukike kvacit /
vaidike tu śrutaṃ tasmāttatprāyaścittaye 'tra sā // MJaiNy_3,4.28 //

------------------

idamāmnāyate-'yāvato 'śvānpratigṛhṇīyāttāvato vāruṇāścatuṣkapālānnirvapet' iti |
tatra 'pratigrahaśabdo dānaparaḥ' ityanantarameva vakṣyate |
tatra-viśeṣāśravaṇāllaukikavaidikadānayorubhayo rapyasāviṣṭiḥ- ityekaḥ pakṣaḥ |
'na ketariṇo dadāti' iti smṛtyā mitradāyādādibhyaḥ prītyā kriyamāṇaṃ lokikamaśvadānaṃ niṣiddham |
tadanuṣṭhāne prāyaścittarūpeyāmiṣṭiḥ- iti dvitīyaḥ pakṣaḥ |
'varuṇo vā etaṃ gṛhṇāti yo 'śvaṃ pratigṛhṇāti' ityaśvadāne jalodakhyādhirūpo dṛṣṭadoṣo varuṇagrahavākyenocyate |
na ca laukikasyāśvadānasya taddhetutvaṃ pramitam |
vaidikasya tu janmāntaraviṣayaṃ doṣaśravaṇam |
ato vaidikadāne seṣṭiḥ prāyaścittam |
asti hi vaidikamaśvadānam |
'vaḍavā dakṣiṇā' ityādiśravaṇāt || MJaiNyC_3,4.26-28 ||


(pañcādaśe dāturvāruṇīṣṭyadhikaraṇe sūtre 36-37)

acoditaṃ ca karmabhedāt / Jaim_3,4.36 /

sā liṅgād ārtvije syāt / Jaim_3,4.37 /

____________________________________________________

START MJaiNy 3,4.29-30


pañcadaśādhikaraṇamāracayati-

yāvataḥ pratigṛhṇīyādaśvāṃstāvatya iṣṭayaḥ /
pratigrahīturdāturvā syādādyo 'stu yathāvidhi // MJaiNy_3,4.29 //
asaṃjātavirodhyarthavādāddātuḥ prajāpateḥ /
iṣṭiḥ śrutā tato dāturṇijarthe 'pi vidhiṃ nayet // MJaiNy_3,4.30 //

------------------

pūrvodāhṛte vākye 'pratigṛhṇīyāt' iti vidhipadaśravaṇātpratigrahīturiṣṭiḥ- iti cet |
na |
upakramarūpeṇārthavādena dātustadiṣṭipratīteḥ |
upakramaścaivaṃ śrūyate- 'prajāpativaruṇāyāśvamanayat, sa svāṃ devatāmārchat |
sa paryadīryata, sa etaṃ vāruṇaṃ catuṣkapālamapaśyat, taṃ niravapat, tato vai sa varuṇapāśādamucyata' iti |
anayadvattavān |
sa ca dātā prajāpatiḥ svakīyāṃ varuṇadevatāṃ jalodararogapradāṃ prāptavāna |
tena ca rogeṇa grastaḥ sa prajāpatirvidīrṇo bhūtvā rogaparihārāyeṣṭiṃ kṛtvā rogādamucyata, ityatra- dāturiṣṭiḥ- ityavagamyate |
asaṃjātavirodhyupakramānusāreṇa vidhāvakapadamapi 'pratigrāhayet' ityevamantarbhāvitaṇijarthaparatayā vyākhyaiyam || MJaiNyC_3,4.29-30 ||


(ṣoḍaśe vaidikapānavyāpadadhikaraṇe sūtre 38-39)

pānavyāpac ca tadvat / Jaim_3,4.38 /

doṣāt tu vaidike syād arthād dhi laukike na doṣaḥ syāt / Jaim_3,4.39 /

____________________________________________________

START MJaiNy 3,4.31-32


ṣoḍaśādhikaraṇamāracayati-

somavāmicarurloke vede vendriyasaṃkṣayaḥ /
dṛṣṭadoṣo lokike 'to vamane vihitaścaruḥ // MJaiNy_3,4.31 //
adoṣo vamanāyaiva loke pānaṃ śrutau punaḥ /
jaraṇāya tato vāntidoṣaśāntyai bhaveccaruḥ // MJaiNy_3,4.32 //

------------------

idamāmnāyate- 'saumendraṃ caruṃ nirvapecchyāmākaṃ somavāminaḥ'' iti |
tatra-laukike somavamane vihito 'yaṃ caruḥ |
kutaḥ |
'vi vā eṣa indriyeṇa vīryeṇa vyṛdhyave yaḥ somaṃ vamati' iti dṛṣṭadoṣamupanyasya tacchāntaye caruvidhānāt - iti cet |
maivam |
loke dhātusāmyārthino vamanāyaiva somasya pāne sati vamanasya doṣahetusvābhāvāt |
vede tu 'hinva me gātrā harivaḥ' ityanena mantreṇa jarayituṃ somaḥ pīyate |
tatra vamanaprāyaścittārtho 'yaṃ caruḥ || MJaiNyC_3,4.31-32 ||


(saptadaśe saumendracaroryajamānapānavyāpadviṣayatādhikaraṇe sūtrāṇi 40-42)

tatsarvatrāviśeṣāt / Jaim_3,4.40 /

svāmino vā tadarthatvāt / Jaim_3,4.41 /

liṅgadarśanāc ca / Jaim_3,4.42 /

____________________________________________________

START MJaiNy 3,4.33


saptaśādhikaraṇamāracayati-

ṛtvijāṃ vamane 'pyeṣa karturevota varjanāt /
viśeṣasyāgrimo maivaṃ kartureva niruptitaḥ // MJaiNy_3,4.33 //

------------------

'īdṛśasya somasya vamane caruḥ' iti viśeṣasyābhāvādṛtvijāṃ yajamānasya ca vamane sarvatrāsau caruḥ- iti cet |
maivam |
'yo vamati sa nirvapati' iti nirvapturvamanaṃ carunimittam |
nirvaptā ca yajamānaḥ |
ṛtviyo nirvaptṛtve 'dhikāryantaratvaprasaṅgāt |
tasmāt- yajamānasyaiva vamane caruvidhiḥ || MJaiNyC_3,4.33 ||


(aṣṭādaśe - āgneyāṣṭākapālacarordvyavadānamā-
trasya hotavyatādhikaraṇe sūtrāṇi 43-47)

sarvapradānaṃ haviṣas tadarthatvāt / Jaim_3,4.43 /

niravadānāt tu śeṣaḥ syāt / Jaim_3,4.44 /

upāyo vā tadarthatvāt / Jaim_3,4.45 /

kṛtatvāt tu karmaṇaḥ sakṛt syād dravyasya guṇabhūtatvāt / Jaim_3,4.46 /

śeṣadarśanāc ca / Jaim_3,4.47 /

____________________________________________________

START MJaiNy 3,4.34


aṣṭādaśādhikaraṇamāracayati-

yāge havistyajetkṛtsnaṃ ko 'pyaṃśaḥ śiṣyate 'pi vā /
devārthatvādyajetsarve śiṣyate dviravattataḥ // MJaiNy_3,4.34 //

------------------

'āgneyo 'ṣṭākapālaḥ' ityatra kṛtsno 'pi puroḍāśo 'gnaye tyaktavyaḥ |
taddhitena kṛtsnasyāgnidevatāsaṃbandhāvagateḥ |
tyāgamantareṇaitadanupapattiḥ- iti cet |
maivam |
'dvirhaviṣo 'vadyati' ityavadānadvayaṃ śrūyate |
avadeyaṃ cāṅguṣṭhaparvamāvam |
tathā ca kalpasūtrakāraḥ- 'āgneyasya puroḍāśasya madhyādaṅguṣṭhaparvamātramavadānaṃ tiraścīnamavadyati' iti |
tato haviṣaḥ sakāśādaṅguṣṭhaparvadvayamātraṃ khaṇḍayitvā tyaktavyam |
itaraccheṣaṇīyam |
devatāsaṃbandhaścāṃśadvāreṇāpyupayujyate || MJaiNyC_3,4.34 ||

aprayojakatvād ekasmāt kriyerañ śeṣasya guṇabhūtatvāt / Jaim_3,4.48 /

saṃskṛtatvāc ca / Jaim_3,4.49 /
sarvebhyo vā kāraṇāviśeṣāt saṃskārasya tadarthatvāt / Jaim_3,4.50 /

liṅgadarśanāc ca / Jaim_3,4.51 /

____________________________________________________

START MJaiNy 3,4.35


ekonaviṃśādhikaraṇamāracayati-

śeṣātsviṣṭakṛdekasmātsarvebhyo vaikataḥ kṛte /
śāstrārthasiddhiḥsarvebhyaḥ kāryaḥ saṃskārasāmyataḥ // MJaiNy_3,4.35 //

------------------

darśapūrṇamāsayoḥ śrūyate- 'śeṣātsviṣṭakṛte samavadyati' iti |
tatra-āgneyādīnāṃ trayāṇāṃ haviṣāṃ madhye yasya kasyacidekasya haviṣaḥ śeṣādavadātavyam |
tāvataiva śāstrārthānuṣṭhānasiddhaḥ- iti cet |
maivam |
upayuktaṃ haviḥ saṃskartumidamavadīyate |
saṃskāraśca sarveṣvapi haviḥṣu samānaḥ |
tasmāt- sarvebhyo haviḥśeṣebhyaḥ sviṣṭakṛdanuṣṭheyaḥ || MJaiNyC_3,4.35 ||


(viṃśe prāthamikaśeṣātsviṣṭakṛdanuṣṭhānādhikaraṇe sūtre 52-53)

ekasmāc ced yathākāmyam aviśeṣāt / Jaim_3,4.52 /

mukhyād vā pūrvakālatvāt / Jaim_3,4.53 /

____________________________________________________

START MJaiNy 3,4.36


viṃśādhikaraṇamāracayati-

yadaikasmāttadā mukhyaniyātirnota vidyate /
nāśruterasti mukhyātikramaṇe hetvabhāvataḥ // MJaiNy_3,4.36 //

------------------

'ekasmādeva haviḥśeṣātsviṣṭakṛt' iti yaḥ pūrvādhikaraṇe pūrvapakṣaḥ, tasminpakṣe niyāmakasyāśrutatvāt-
yasmātkasmācciddhaviḥśeṣāt- iti prāpte, -
brūmaḥ- prathamātikrame mānābhāvātprathamahaviḥśeṣeṇaiva saṃskārāsiddhāvitaratra prāptyabhāvādasti niyatiḥ || MJaiNyC_3,4.36 ||


(ekaviṃśe puroḍāśavibhāgasya bhakṣārthatādhikaraṇe sūtrāṇi 54-57)

bhakṣāśravaṇād dānaśabdaḥ parikraye / Jaim_3,4.54 /

tatsaṃstavāc ca / Jaim_3,4.55 /

bhakṣārtho vā dravye samatvāt / Jaim_3,4.56 /

vyādeśād dānasaṃstutiḥ / Jaim_3,4.57 /

____________________________________________________

START MJaiNy 3,4.37-38


ekaviṃśādhikaraṇamāracayati-

idaṃ brahmaṇa ityaktiḥ krayārthā bhakṣaṇāya vā /
bhakṣāśruteḥ krayārthāto yatheṣṭaṃ tairniyujyatām // MJaiNy_3,4.37 //
devatāya samastasya kḷptatvātsvāmitā na hi /
śeṣasya pratipattyarthe bhakṣaṇaṃ tatra yujyate // MJaiNy_3,4.38 //

------------------

caturdhākṛtapuroḍāśasya bhāgānyajamāna evaṃ nirdiśet- 'idaṃ brahmaṇaḥ, idaṃ hotuḥ, idamadhvaryoḥ, idamagnīdhaḥ, iti |
so 'yaṃ nirdeśa na bhakṣaṇārthaḥ |
bhakṣaṇasyāśrutatvāt |
tato bhṛtidānena tānṛtvijaḥ parikretumayaṃ nirdeśaḥ kṛtaḥ |
krayaśca tadaṅgīkārānusāreṇa svalpenāpyupapadyate |
tasmātsvakīyā bhāgāstairicchayopayoktuṃ śakyāḥ- iti prāpte, -
brūmaḥ- 'agneya juṣṭaṃ nirvapāmi' iti kṛtsnasya haviṣo devatārthe saṃkalpitatvena tatra yajamānasya svāmitvābhāvānna yuktaḥ parikrayaḥ |
bhakṣaṇaṃ tu pratipattyarthatvādyuktam |
avaśiṣṭasya yaḥ ko 'pyupayogaḥ pratipattiḥ |
puroḍāśasya bhakṣaṇāhatvādbhakṣaṇena karmakarāṇāmṛtsāhajananācca bhakṣaṇārtho 'yaṃ nirdeśo yujyate || MJaiNyC_3,4.37-38 ||

iti śrīmādhavīye jaiminīyanyāyamālāvistare tṛtīyādhyāyasya caturthaḥ pādaḥ



_________________________________________________________________________




atha tṛtīyādhyāyasya pañcamaḥ pādaḥ /


(prathame pravājyādibhiḥ sviṣṭakṛdādiśeṣānanuṣṭhānādhikaraṇe sūtrāṇi 1-12 )

ājyāc ca sarvasaṃyogāt / Jaim_3,5.1 /

kāraṇāc ca / Jaim_3,5.2 /

ekasmin samavattaśabdāt / Jaim_3,5.3 /

ājye ca darśanāt sviṣṭakṛdarthavadasya / Jaim_3,5.4 /

aśeṣatvāt tu naivaṃ syāt sarvādānād aśeṣatā / Jaim_3,5.5 /

sādhāraṇyān na dhruvāyāṃ syāt / Jaim_3,5.6 /

aktatvāc ca juhvāṃ tasya ca homasaṃyogāt / Jaim_3,5.7 /

camasavad iti cet / Jaim_3,5.8 /

na codanāvirodhād dhaviḥ prakalpanāc ca / Jaim_3,5.9 /
utpannādhikārāt sati sarvavacanam / Jaim_3,5.10 /

jātiviśeṣāt param / Jaim_3,5.11 /

antyam arekārthe / Jaim_3,5.12 /

____________________________________________________

START MJaiNy 3,5.1-2


pañcamapādasya prathamādhikaraṇamāracayati

upāṃśuyājadravyeṇa śeṣakārye bhavenna vā /
bhaveddhavirbhyaḥ sarvebhya ityuktyā prāpitatvataḥ // MJaiNy_3,5.1 //
uktājyadravyaśeṣastu bhāvyupastaraṇādikṛt /
ato na pratipattyarhaḥ śeṣakārye tataḥ katham // MJaiNy_3,5.2 //

------------------

dhrauvādājyājupāṃśuyājārthamavadāne kṛte taccheṣeṇa dhrauveṇa dravyeṇa sviṣṭakṛdādikaṃ śeṣakārya kartavyam |
kutaḥ |
'tadyatsarvebhyo havirbhyaḥ samavadyati' iti vākyena prāpitatvāt- iti cet |
maivam |
kṛtārthadravyaśeṣo hyupayogāpekṣaḥ pratipattimarhati |
dhrauvaṃ tvājyaṃ na kṛtārtham |
tena kartavyānāmupastaraṇādīnāṃ sadbhāvāt |
tasmāt - na tena śeṣakārye bhavati || MJaiNyC_3,5.1-2 ||


(dvitīye sākaṃprasthāyye śeṣakarmānanuṣṭhānādhikaraṇe sūtram -)

sākaṃprasthāyye sviṣṭakṛd iḍaṃ ca tadvat / Jaim_3,5.13 /

____________________________________________________

START MJaiNy 3,5.3-4

dvitīyādhikaraṇamāracayati-
ākrāmansaha kumbhībhirasti śeṣakriyā na vā /
juhvāvadānātprakṛtāviva śeṣakriyocitā // MJaiNy_3,5.3 //
kumbhīṣu śeṣāsaṃsiddhaḥsākaṃprasthāyyakarmaṇi /
na sviṣṭakṛdiḍaṃ kāryamagnīdhaḥ strukpradānataḥ // MJaiNy_3,5.4 //

------------------

'sākaṃprasthāyīyena yajeta paśukāmaḥ' iti vihite karmaṇi śrūyate- 'saha kumbhībhirabhikrāmannāha' iti |
tatra catasṛbhirdadhipayaḥkumbhībhiḥ sahā'havanīyadeśe 'bhikramaṇa mātraṃ śrutam |
na tu tatra kumbhībhirhomaḥ śrutaḥ |
tathā satyasya karmaṇaḥ sāṃnāyyavikṛttitvājjuhvā kumbhībhyo 'vadāya hotavyam |
hutaśeṣeṇa ca sviṣṭakṛdādikaṃ sāṃnāyyaśeṣeṇaiva kartavyam- iti prāpte, -
brūmaḥ- nātra kumbhīṣu hutaśeṣaḥ sidhyati |
sāṃnāyyavajjuhvā tadavadānābhāvāt |
'agnīdhe strucau pradāya saha kumbhībhirabhikrāman' ityuktyā juhūpabhṛtoḥ prattatvādabhikramaṇasya homārthatvācca kumbhībhireva dadhipayasorhome sati kumbhīmātrāmavaśiṣyate, na tu haviḥśeṣaḥ |
tatra kutaḥ śeṣakāryam || MJaiNyC_3,5.3-4 ||


(tṛtīye sautrāmaṇyāṃ śeṣakarmānanuṣṭhānādhikaraṇe sūtre 14-15)

sautrāmaṇyāṃ ca graheṣu / Jaim_3,5.14 /

tadvac ca śeṣavacanam / Jaim_3,5.15 /

____________________________________________________

START MJaiNy 3,5.5

tṛtīyādhikaraṇamāracayati-


sautrāmaṇyāṃ grahe sviṣṭakṛdādyasti na vāsti tat /
śeṣaṇānna surākṣīrayoranyatropayogataḥ // MJaiNy_3,5.5 //

------------------

sautrāmaṇināmake yāge śrūyate - 'payograhāḥ surāgrahāśca gṛhyante' iti |
tatra prakṛtigata somadyaheṣviva śeṣakārye sviṣṭakṛdādikamasti |
na cātra pūrvavaccheṣābhāvaḥ |
'ucchinaṣṭi, na sarve juhoti' ityavaśeṣayitavyatvaśravaṇāt- iti cet |
maivam |
avaśiṣṭasyānyatropayogaśravaṇāt |
'brāhmaṇaṃ parikrīṇīyāduccheṣaṇasya pātāram' iti śrūyate |
'yadi brāhmaṇaṃ na vindeta, valmīkavapāyāmavanayet' iti ca |
'śatātṛṇāyāmavaneyat' iti ca |
śatacchidrā kumbhī śatātṛṇā |
tasmāt- nāsti sviṣṭakṛdādikam || MJaiNyC_3,5.5 ||


(caturthe sarvapṛṣṭheṣṭau sviṣṭakṛdiḍādīnāṃ sakṛdanuṣṭhānādhikaraṇe sūtre 16-17)

dravyaikatve karmabhedāt pratikarma kriyeran / Jaim_3,5.16 /

avibhāgāc ca śeṣasya sarvān pratyaviśiṣṭatvāt / Jaim_3,5.17 /

____________________________________________________

START MJaiNy 3,5.6-7


caturthādhikaraṇamāracayati-

rathaṃtarādibhirminnā indrāsteṣāṃ na bhidyate /
puroḍāśastatra śeṣakārye kiṃ bhidyate na vā // MJaiNy_3,5.6 //
bhidyate karmaṇāṃ bhedāccauddakaiḥ pṛthaguktitaḥ /
śeṣasya sarvatulyatvāttatkārye sakṛdiṣyatām // MJaiNy_3,5.7 //

------------------

'ya indriyakāmo vīryakāmaḥ syāt, tametayā sarvapṛṣṭhayā yājayet' iti vihitāyāmiṣṭau ṣaḍindrā evaṃ śrūyante- 'indrāya rāthaṃtarāya, indrāya bārhatāya, indrāya vairājāya, indrāyaśākvarāya, indrāya raivatāya' iti |
tatra svarūpeṇaiko 'pīndraḥ pṛṣṭhastotreṣu ṣaṭsu vihitānāṃ ṣaṇṇāṃ rathaṃtarādi sāmnāṃ saṃbandhena viśeṣyamāṇaḥ ṣoṭhā bhidyate |
tāsāṃ sarvāsāmindradevatānāmeka eva puroḍāśo vidhīyate- 'dvādaśakapālaḥ puroḍāśo bhavati |
vaiśvadevatvāya' iti |
tasmiṃśca puroḍāśe proktadevatābhyaḥ pṛthakpṛthakpradānāya bahubhyaḥ pradeśebhyo 'vadānaṃ śrūyate- 'samantaṃ paryavadyati' iti |
tatra devatābhedena pradānabhedena ca karmaṇāṃ bhede sati pṛthagatideśātsviṣṭakṛdiḍādi śeṣakārye ṣaṭkṛtvaḥ pṛthakkartavyam - iti cet |
maivam |
śeṣasyaikatvena tatpratipatteḥ pṛthaktvāsaṃbhavāt |
tasmāt- sakṛdeva kāryam || MJaiNyC_3,5.6-7 ||


(pañcame - aindravāyavagrahe dviḥśeṣamakṣaṇādhikaraṇe sūtram)

aindravāyave tu vacanāt pratikarma bhakṣaḥ syāt / Jaim_3,5.18 /


____________________________________________________

START MJaiNy 3,5.8


pañcamādhikaraṇamāracayati-

aindravāyavaśeṣasya sakṛdbhakṣa utāsakṛt /
pūrvanyāyātsakṛtprāptau dvirbhakṣo vacanādbhavet // MJaiNy_3,5.8 //

------------------

jyotiṣṭome yo 'yamaindravāyavagrahaḥ' tatra saṃskāryasya somasyaikatvātsakṛdeva śeṣakāryam- iti cet |
maivam |
'dviraindravāyavasya bhakṣayati, dvirhyetasya vaṣaṭkaroti' iti vacanādvirbhakṣaṇam || MJaiNyC_3,5.8 ||


(ṣaṣṭhe some śeṣabhakṣaṇādhikaraṇe sūtrāṇi 19-21)

some 'vacanād bhakṣo na vidyate / Jaim_3,5.19 /

syād vānyārthadarśanāt / Jaim_3,5.20 /

vacanāni tv apūrvatvāt tasmād yathopadeśaṃ syuḥ / Jaim_3,5.21 /


____________________________________________________

START MJaiNy 3,5.9


ṣaṣṭhādhikaraṇamāracayati -

someṣvabhakṣo bhakṣo vā na bhakṣo grahahomataḥ /
alpokterasti śeṣo 'sya bhakṣo 'pūrvavacobalāt // MJaiNy_3,5.9 //

------------------

somayāgeṣu śeṣabhakṣo nāsti, 'yadgrahāñjuhoti' iti kṛtsnagraheṇā'huti śravaṇātkumbhīṣviva śeṣābhāvāt- iti cet |
maivam |
'alpaṃ juhoti' iti viśeṣavacanāccheṣaḥ sidhyati |
tadbhakṣaṇaṃ tvapūrvārtha pratipādakavacanebhyo 'vagamyate |
'āśvinaṃ bhakṣayanti' dviraindravāyavasya bhakṣayanti' 'sadasi bhakṣayanti' ityādīni vacanānyapūrvārtha pratipādayanti |
tato bhakṣavidhānādasti someṣu bhakṣaḥ || MJaiNyC_3,5.9 ||


(saptame camasināṃ śeṣabhakṣādhikaraṇe sūtram-)

camaseṣu samākhyānāt saṃyogasya tannimittattvāt / Jaim_3,5.22 /

____________________________________________________

START MJaiNy 3,5.10


saptamādhikaraṇamāracayati-

kiṃ praitu hotuśrcamasa ityabhakṣo 'tha bhakṣaṇam /
abhakṣo 'nuktito hotuśrvamasetyākhyayāstu tat // MJaiNy_3,5.10 //

------------------

jyotiṣṭome śrūyate- 'praitu hotuśrvamasaḥ, pra brahmaṇaḥ, prodvātṝṇāṃ, pra yajamānasya, prayantu sadasyānām' iti |
tatra- vacanāmāvādabhakṣaḥ- iti cet |
maivam |
samākhyāgate camasaśabde bhakṣaṇasya pratīyamānatvāt |
'camvate bhakṣyate somo 'sminpātraviśeṣe' iti hi tadvyutpattiḥ |
tasmāt-ḥasti tadbhakṣaṇam || MJaiNyC_3,5.10 ||


(aṣṭame- udvātṝṇāṃ saha subrahmaṇyena bhakṣādhikaraṇe sūtrāṇi - 23-26)

udgātṛcamasamekaḥ śrutisaṃyogāt / Jaim_3,5.23 /

sarve vā sarvasaṃyogāt / Jaim_3,5.24 /

stotrakāriṇāṃ vā tatsaṃyogād bahuśruteḥ / Jaim_3,5.25 /

sarve tu vedasaṃyogāt kāraṇād ekadeśe syāt / Jaim_3,5.26 /

____________________________________________________

START MJaiNy 3,5.11-13


aṣṭamādhikaraṇamāracayati -

prodvātṝṇāmiti hyeka udgātā bhakṣayeduta /
sarve 'pi kiṃvā subrahmaṇyenoktāḥ sāmagāyinaḥ // MJaiNy_3,5.11 //
sahitāstena te vā'dya udgātṛśrutito 'khilāḥ /
bahutvādgānayogena tṛtīyo rūḍhibādhite // MJaiNy_3,5.12 //
yoge samākhyayā daṇḍinyāyādantyo 'tra bhāṣyagaḥ /
sadasi sthityabhāvena tṛtīyo vātiṃkoditaḥ // MJaiNy_3,5.13 //

------------------

pūrvodāhṛtavākye 'prodvātṝṇām' ityatraikasyaiva bhakṣaḥ |
udvīthaśabdābhidheyāyāḥ sāmabhakteru- dgātaryudgātṛprātipadikasya rūḍhatvāt - ityekaḥ pūrvapakṣaḥ |
'udgātṝṇām' ityasya bahutvasyaikasmi nnasaṃbhavādudgātropalakṣitāḥ ṣoḍaśartvijaḥ sarve 'pi bhakṣayeyuḥ- iti dvitīyaḥ |
udgīthaprastāvaprati hārāntāmabhāgānudvātṛprastotṛpratihartāraḥ prayogakāle gāyanti |
'udutkarṣeṇa gāyanti' iti yogenodvātārastrayo bhakṣayeyuḥ- iti tṛtīyaḥ pakṣaḥ |
'rūḍhiryogamapaharati' iti nyāyādeka evodgātā |
tena ca bahuvacanopapattaye pratyāsannā upalakṣyante |
pratyāsattiśca prastotṛpratihartroriva subrahmaṇyasyāpyasti |
sāmavedādhyāyitvena subrahmaṇyāhvānarūpe tadīyakarmaṇyapyaudgātrasamākhyāyāḥ sattvāt |
tasmāt- 'subrahmaṇyena sahitāścatvāraḥ sāmagā bhakṣayeyuḥ'- ityayamantyaḥ pakṣo bhāṣyakārasyābhimataḥ |
vārtikakārastu - sadaso bhakṣaṇasthānatvātsubrahmaṇyasya sadasyapraveśāttena virahitā avaśiṣṭāḥ sāmagā bhakṣayanti- iti tṛtīyaṃ pakṣamaṅgīcakāra || MJaiNyC_3,5.11-13 ||


(navame prāvastuto 'pi somabhakṣaṇādhikaraṇe sūtrāṇi 27-30)

grāvastuto bhakṣo na vidyate 'nāmnānāt / Jaim_3,5.27 /

hāriyojane vā sarvasaṃyogāt / Jaim_3,5.28 /

camasināṃ vā saṃnidhānāt / Jaim_3,5.29 /

sarveṣāṃ tu vidhitvāt tadarthā camasiśrutiḥ / Jaim_3,5.30 /


____________________________________________________

START MJaiNy 3,5.14-15


navamādhikaraṇamāracayati-

kiṃ syāccamasināmeva hāriyojanabhakṣaṇam /
sarveṣāṃ vāgrimasteṣāṃ pūrvavākyeṇa saṃnidheḥ // MJaiNy_3,5.14 //
lipsante sarva eveti hāriyojanavākyataḥ /
prāvastuto 'pyasti bhakṣaścamasitvamakāraṇam // MJaiNy_3,5.15 //

------------------

'harirasi hāriyojanaḥ' ityanena mantreṇa gṛhyamāṇo graho hāriyojanaḥ |
hotṛbrahmādaya ścamasimaḥ |
yastu caturṇo hotṝṇāṃ madhye caturtho grāvastunnāmake 'sti, nāsau camasī |
tatra camasināmeva hāriyojanabhakṣaṇam |
kutaḥ-"yathācamasamanyāṃścamasāṃścamasino bhakṣayanti, athaitasya hāriyojanasya sarva eva lipsante' ityatra pūrvavākye camasināṃ saṃnihitvenottaravākye sarvaśabdena teṣāmevābhidhātavyatvāt |
ato nāsti grāvastutastatra bhakṣaḥ- iti prāpte-
brūmaḥ- athaśabdenaivakāreṇa ca camasimātraśaṅkāmapodya vākyena vihitasya sarvamakṣaṇasya saṃnidhimātreṇa saṃkocāyogādasti grāvastuto 'pi bhakṣaḥ |
tasmāt- camasitvaṃ na bhakṣaṇe kāraṇam || MJaiNyC_3,5.14-15 ||

(daśame vaṣaṭkaraṇasyabhakṣanimittatādhikaraṇe sūtram -)

vaṣaṭkārāc ca bhakṣayet / Jaim_3,5.31 /

____________________________________________________

START MJaiNy 3,5.16-17


daśamādhikaraṇamāracayati-

ādyamakṣo vaṣaṭkarturvidhiḥ prāthamya eva kim /
kiṃvā tadyuktabhakṣe syādvaṣaṭkāranimittake // MJaiNy_3,5.16 //
aprāpteragrimo maivaṃ samāsasthityasaṃbhavāt /
viśiṣṭasya vidhistasmādvaṣaṭkāro 'pi kāraṇam // MJaiNy_3,5.17 //

------------------

'vaṣaṭkartuḥ prathamabhakṣaḥ' ityevaṃ śrūyate |
vaṣaṭkartā hotā |
tasya bhakṣaṇaṃ samākhyāyā prāptam |
prāthamyaṃ tvaprāptamiti tadevātra vidhiyate - iti cet |
maivam |
'prathamabhakṣaḥ' ityasya samastapadatvena 'yo bhakṣaḥ, sa prathamaḥ' ityeyaṃ vicchidyānve tumayogyatvātprāthampaviśiṣṭabhakṣaṇamatra vidhīyate |
tasminbhakṣaṇe vaṣaṭkāraḥ kāraṇam || MJaiNyC_3,5.16-17 ||


(ekādaśe homābhiṣavayorapi bhakṣanimittatādhikaraṇe sūtram-)

homābhiṣavābhyāṃ ca / Jaim_3,5.32 /


____________________________________________________

START MJaiNy 3,5.18-19


ekādaśādhikaraṇamāracayati-
ākhyāvacovaṣaṭkārā eva kiṃ bhakṣahetavaḥ /
kiṃvābhiṣavahomau ca tatrā'dyo 'stūktayā diśā // MJaiNy_3,5.18 //
havirdhāne 'bhiṣutyātha hutvā sadasi bhakṣayet /
iti śrutatvatastau ca bhakṣahetū yathettare // MJaiNy_3,5.19 //

------------------

'praitu hotuścamasaḥ' ityatra samākhyā bhakṣahetuḥ |
hāriyojane vākyam |
'vaṣaṭkartuḥ prathamabhakṣaḥ' ityatra vaṣaṭkāraḥ |
ityevamuktatvātraya eva bhakṣahetavaḥ- iti cet |
maivam |
'havirdhāne grāvabhirabhiṣutyā'havanīye hutvā pratyañcaḥ paretya sadasi bhakṣānbhakṣayanti' iti śrūyate |
uttaravedyāḥ pratīcīne sadasaḥ prācīne maṇḍale 'miṣavaḥ |
uttaravedyāṃ homaḥ |
sadasi bhakṣaṇam |
tatra- abhiṣavahomayorvacanāntaraprāptayoravidheyatayā tau nimittatvenānūdya bhakṣaṇaṃ vidhīyate |
tasmāt- samākhyādivadetayorapi bhakṣaṇahetutvamasti || MJaiNyC_3,5.18-19 ||


(dvādaśe vaṣaṭkartrādīnāṃ camase somabhakṣādhikaraṇe sūtrāṇi 33-35)

pratyakṣopadeśāc camasānām avyaktaḥ śeṣe / Jaim_3,5.33 /

syād vā kāraṇabhāvād anirdeśaś camasānāṃ kartus tadvacanatvāt / Jaim_3,5.34 /

camase cānyadarśanāt / Jaim_3,5.35 /


____________________________________________________

START MJaiNy 3,5.20-21


dvādaśādhikaraṇamāracayati-

hetusaṃghe vikalpaḥ kiṃ bādho vātha samuccayaḥ /
sāmyādvikalpo bādhyantāṃ sāvakāśāḥ samākhyayā // MJaiNy_3,5.20 //
naiva vācanikaṃ bādhyaṃ bhakṣaṇe 'tra vibhāgaśaḥ /
siddhevikalpo no yuktaḥ svīkāryo 'taḥ samuccayaḥ // MJaiNy_3,5.21 //

------------------

'praitu hotuścamasaḥ, pra brahmaṇaḥ'- ityatra cimasiṣu samākhyā bhakṣaṇe hetuḥ |
'vaṣaṭkartuḥ prathamabhakṣaḥ' ityatra vaṣaṭkāro hoturbhakṣahetuḥ |
'havirdhāne grāvamirabhaṣutyā'havanīye hutvā sadasi bhakṣayanti' ityatrābhiṣavasahito homo 'dhvaryorbhakṣahetuḥ |
tatra camasavaṣaṭkārayoḥ saṃgho hotari prāptaḥ |
camasābhiṣavasaṃgho 'dhvaryau prāptaḥ |
tatra hetudvayasya samānabalatvādvikalpe satyanyatara nimittakṛtamevaṃ bhakṣaṇam- ityādyaḥ pakṣaḥ |
vaṣaṭkārādihetoścamasetaragrahe sāvakāśatvānniravakāśayā camasisamākhyayā tadbādhe sati camasiṣu pākṣikamapi vaṣaṭkārādi hetukaṃ bhakṣaṇaṃ nāsti- iti dvitīyaḥ pakṣaḥ |
'vaṣaṭkartuḥ' ityādivākyasya prabalatvātsamākhyayā bādho na yuktaḥ |
miravakāśatayā sāpi prabalā- iti cet |
tarhi pramāṇadvayena pṛthagbhakṣaṇe vihite samuccayo 'bhyupeyaḥ, na ca vrīhiyavavadvikalpaḥ |
tatra puroḍāśāniṣpādanasya dṛṣṭaprayojanasyaikatvāt |
iha tu niyamādṛṣṭārthe bhakṣaṇam |
taccādṛṣṭaṃ yathāvacanaṃ dvividham |
tasmātsamuccayaḥ || MJaiNyC_3,5.20-21 ||


(trayodaśe hotuḥ prathamabhakṣādhikaraṇe sūtrāṇi 36-39)

ekapātre kramād adhvaryuḥ pūrvo bhakṣayet / Jaim_3,5.36 /

hotā vā mantravarṇāt / Jaim_3,5.37 /

vacanāc ca / Jaim_3,5.38 /

kāraṇānupūrvyāc ca / Jaim_3,5.39 /


____________________________________________________

START MJaiNy 3,5.22-23

trayodaśādhikaraṇamāracayati-

ekapātre kimadhvaryuradyātpūrvaprutetaraḥ /
taddhaste pātrasaṃsthānāttasya prathamabhakṣaṇam // MJaiNy_3,5.22 //
pāhi hoteva naḥ pūrvamiti mantreṇa pūrvatā /
vaṣaṭkartustadukteśca nyāyabādhyaṃ vaco nahi // MJaiNy_3,5.23 //

------------------

ekasminpātre vahanāṃ kvacidvihitaṃ bhakṣaṇam- tatra- adhvaryuḥ prathamaṃ bhakṣayetpātrasaṃnidhānāt - iti cet |
maivam |
liṅgavākyābhyāṃ hotuḥ prathamamakṣāvagamāt |
'hoteva naḥ prathamaḥ pāhi' iti ṛtvijo 'dhvaryu saṃbodhyaivaṃ prārthayante- 'yathā hotāsmattaḥ pūrve bhakṣayitvā śeṣapradānenāsmānpālitavān, tathā tvamapi vāhi' iti |
tadetaddhotuḥ prathamabhakṣe liṅgam |
vākyaṃ caivamāmnātam- 'vaṣaṭkartuḥ prathamabhakṣaḥ' iti |
tatra viśiṣṭavidhānātprāthamyamipa sidhyati |
na caitadvacanaṃ pātrasaṃnidhirūpeṇa nyāyamātreṇa bādhituṃ śakyam |
tasmāt - hotā prathamaṃ bhakṣayet || MJaiNyC_3,5.22-23 ||


(caturdaśe bhakṣasyānujñāpūrvakatvādhikaraṇe sūtram -)
vacanād anujñātabhakṣaṇam / Jaim_3,5.40 /


____________________________________________________

START MJaiNy 3,5.24


caturdaśādhikaraṇamāracayati-
nānujñāpūrvako bhakṣastatpūrvo vātra lāghavāt /
ādyo nānupahūtena peya ityuktito 'ntimaḥ // MJaiNy_3,5.24 //

------------------

anujñābhakṣayordvayoranuṣṭhitau gauravādbhakṣamātram - iti cet |
maivam |
'tasmātsomāṃ nānupahūtena peyaḥ' iti vacanenānujñāyā āvaśyakatvāt || MJaiNyC_3,5.24 ||

(pañcadaśe vaidikavacanenānujñāpanādhikaraṇe sūtram)

tadupahūta upahvayasvety anenānujñāpayel liṅgāt / Jaim_3,5.41 /


____________________________________________________

START MJaiNy 3,5.25


pañcadaśādhikaraṇamāracayati-

kimanujñā laukikoktyā vedoktyā vā yathā tathā /
aviśeṣādupahvānamantraliṅgāttu vaidikī // MJaiNy_3,5.25 //

------------------

'upahūta upahvayasya'- ityayaṃ mantro liṅgena mantramanujñāyāṃ viniyuṅkte |
tasmāt- vaidikoktyā tadanujñānam || MJaiNyC_3,5.25 ||


(ṣoḍaśe vaidikavākyena prativacanādhikaraṇe sūtram-)

tatrārthāt prativacanam / Jaim_3,5.42 /


____________________________________________________

START MJaiNy 3,5.26-27


ṣoṣṭhaśādhikaraṇamāracayati -

upahvayasvopahūta ityaśeṣo dvayorbhavet /
anujñānujñāpanayorathavāsau vibhajyate // MJaiNy_3,5.26 //
vibhāgakaraṇābhāvādaśeṣaśrcenna liṅgataḥ /
upahvayetvanujñaptāvanujñāne tathetaraḥ // MJaiNy_3,5.27 //
------------------

'upahūta upahūvayasva' ityasminmantre madhyamapuruṣekavacanānto bhāgaḥ paścātpaṭhito 'pi praścasamatvātprathamabhāvinyanujñāpane samarthaḥ |
prathamaikavacanāntastu prathamapaṭhito 'pyuttarasamānatvā tpaścādbhāvinyāmanujñāyāṃ samarthaḥ |
tasmāt- liṅgena vibhajya viniyujyate || MJaiNyC_3,5.26-27 ||


(saptadaśe- ekapātrāṇāmanujñāpanādhikaraṇe sūtram - )

tadekapātrāṇāṃ samavāyāt / Jaim_3,5.43 /


____________________________________________________

START MJaiNy 3,5.28


saptadaśādhikaraṇamāracayati-

upahvānamaśeṣāṇāmuta syādekapātriṇām /
adṛṣṭahetorādyaḥ syāddṛṣṭādhikyādito 'ntimaḥ // MJaiNy_3,5.28 //

------------------

anujñāpanasyādṛṣṭaṃ prayojanam |
tacca vibhinnapātreṣvapi samānam- iti cet |
na |
dṛṣṭaprayojanasya sadbhāvāt |
sādhāraṇe vastuni kathaṃcidbhāgādhikye 'parādho bhavati |
ato nyūnādhikatvaparihāranimittamanujñāpanamekapātriṇāmeva || MJaiNyC_3,5.28 ||


(aṣṭādaśe svayaṃyaṣṭurbhakṣāstitvādhikaraṇe sūtrāṇi 44-45)

yājyāpanayenāpanīto bhakṣaḥ pravaravat / Jaim_3,5.44 /

yaṣṭur vā kāraṇāgamāt / Jaim_3,5.45 /

pravṛttatvāt pravarasyānapāyaḥ / Jaim_3,5.46 /


____________________________________________________

START MJaiNy 3,5.29-30


aṣṭādaśādhikaraṇamāracayati-

hoturyājyāpanītau kiṃ na vaṣaṭkārabhakṣayoḥ /
apanītirutāpāyo nāpanītirvibhedataḥ // MJaiNy_3,5.29 //
yajamānena yaṣṭavyaṃ na vineṣṭirvaṣaṭkṛtim /
vaṣaṭkāro yājyayātaḥ sahāpaityadanaṃ tathā // MJaiNy_3,5.30 //

------------------

jyotiṣṭoma ṛtuyājanāmakeṣu yāgeṣvāmnāyate-"yajamānasya yājyā so 'bhipreṣyati- hotaretadyaja- iti, svayaṃ vāṃ niṣadya yajati"iti |
hautre kāṇḍe samāmnātā yājyāḥ samākhyayā hotuḥ prāptāḥ |
tāsu kācidyājyā hoturapanīya yajamānasya vidhīyate |
tato yajamānaḥ svecchayā hotāraṃ vā preṣyati, svayaṃ vā yājyāṃ paṭhati |
tatra tvapāṭhapakṣe yājyā hoturapanīyate, na tu vaṣaṭkārabhakṣāvapanīyete |
tayoryājyāyāmanantarbhāvāt |
ato hotā vaṣaṭkaroti bhakṣayati ca iti prāpte, -
brūmaḥ- 'svayaṃ vā niṣadya yajati' iti pakṣasvīkārādyajamānena svayaṃ yāgaḥ kartavyaḥ |
sa ca yāgo vaṣaṭkāramantareṇa na saṃbhavati |
'yājyāyā adhi vaṣaṭkaroti' iti tadvidhānāt |
nanu- yajamāno yājyāṃ paṭhatu, hotā vaṣaṭkarotu- iti cet |
maivam |
'anavānaṃ yajati' iti yājyāvaṣaṭkārayormadhye śvāsaniṣedhenaikakartṛkatvāvagamāt |
ato yājyayā saha vaṣaṭkāro hoturapaiti |
tadapāye vaṣaṭkāranimitto bhakṣaśca hoturapetya yajamāne niviśate || MJaiNyC_3,5.29-30 ||


(ekonaviṃśe phalacamasasyejyāvikāratādhikaraṇe sūtrāṇi 47-51)

phalacamaso naimittiko bhakṣavikāraḥ śrutisaṃyogāt / Jaim_3,5.47 /

ijyāvikāro vā saṃskārasya tadarthatvāt / Jaim_3,5.48 /

homāt / Jaim_3,5.49 /

camasaiś ca tulyakālatvāt / Jaim_3,5.50 /

liṅgadarśanāc ca / Jaim_3,5.51 /


____________________________________________________

START MJaiNy 3,5.31-33


ekonaviṃśādhikaraṇamāracayati-

nyaprodhapiṣṭaṃ somasya sthāne kṣatriyavaiśyayoḥ /
bhakṣamātre vikuryāttatsomayāge 'pi vā tathā // MJaiNy_3,5.31 //
bibhakṣayiṣayā vākyamupakramyopasaṃhṛtam /
bhakṣaṃ yacchediti tato vikāro bhakṣamātragaḥ // MJaiNy_3,5.32 //
phalākhyacamasenāsau yajeteti śrutatvataḥ /
ijyāyāṃ ca vikāro 'sti yāgārthā bhakṣasaṃskṛtiḥ // MJaiNy_3,5.33 //

------------------

jyotiṣṭome śrūyate- 'yadi rājanyaṃ vaiśyaṃ vā yājayet, sa yadi somaṃ bibhakṣayipet, nyagrodhastibhinīrāhṛtya tāḥ saṃpiṣya dadhanyunmṛjya tamasyai bhakṣaṃ prayacchet, na somam' iti |
stibhinyo mukulāni |
tatra- upakramopasaṃhārayorbhakṣaviṣayatvādbhakṣamātre somaḥ piṣṭena vikriyate - iti cet |
maivam |
'yadānyāścamasāñjuhvati, athaitasya darbhataruṇakenoṣahatya juhoti' iti śrutam |
tatra phalacamasarūpeṇa yathoktapiṣṭena yāgamaṅgīkṛtya taruṇakaguṇo vidhīyate |
kiṃca - iṣṭadravya saṃskāro hi bhakṣaḥ |
sa ca yāgamantareṇānupapannaḥ |
tasmāt- yāge 'pi vikāraḥ || MJaiNyC_3,5.31-33 ||


(viṃśe brāhmaṇānāmeva rājanyacamasānuprasarpaṇādhikaraṇe sūtre 52-53)

anuprasarpiṣu sāmānyāt / Jaim_3,5.52 /

brahmaṇā vā tulyaśabdatvāt / Jaim_3,5.53 /


____________________________________________________

START MJaiNy 3,5.34-35


viṃśādhikaraṇamāracayati-

rājasūye kvacitkartuścamaso daśabhirjanaiḥ /
makṣyaḥ kiṃ tatra rājanyā bhakṣakā brāhmaṇā uta // MJaiNy_3,5.34 //
ādyo bhānātsaṃkhyayaikajaiterviprāḥ śataṃ daśa /
camasānadyurityuktyā rājapātraṃ ca vipragam // MJaiNy_3,5.35 //

------------------

rājasūye daśapeyanāmake yāge śrūyate- 'daśa daśaikaikaṃ camasamanuprasarpanti' iti |
tatra yajamānasya rājanyasya yaścamasaḥ, so 'yaṃ rājanyaireva daśabhirbhakṣaṇīyaḥ |
kutaḥ |
'daśa' iti saṃkhyāyā jātyekatvapratibhānāt |
tathā hi - daśapoyasya jyotiṣṭomavikṛtvātprākṛtaṃ dharmajātaṃ codakena prāptam |
prakṛtau ca - yajamānacamasasya bhinnajātibhirbhakṣaṇaṃ nāsti, ityatrāpi tathaiva praptam |
yadi- atra 'daśa' iti viśeṣo vidhīyate, tarhi prākṛtaṃ bhakṣasaṃkhyāmātraṃ nivartatām, natvekajātitvam |
tasmāt- rājanyo yajamāno 'nyai rājanyairnavabhiḥ saha bhakṣayet- iti prāpte,- brūmaḥ- prakṛtitaḥ prāpteṣu daśasu camaseṣu bhakṣaṇāyāmuprasarpatāṃ puruṣāṇāṃ 'daśa, daśa, iti vīpsayā praticamasaṃ daśasaṃkhyāṃ vidhāyārthasiddhāṃ śatasaṃkhyāmanūdya saṃkhyeyānāṃ sarveṣāṃ brāhmaṇyaṃ vidhīyate -'ṅgha śataṃ brāhmaṇāḥ pibanti' iti |
tathā sati- yajamānasyāpi rājanyasya yatra camasabhakṣo nāsti, tatra kuto 'nye rājanyā bhakṣayeyuḥ |
tasmāt - brāhmaṇā eva bhakṣakāḥ || MJaiNyC_3,5.34-35 ||

iti śrīmādhavīye jaiminīyanyāyamālāvistare tṛtīyādhyāyasya pañcamaḥ pādaḥ



_________________________________________________________________________



atha tṛtīyādhyāyasya ṣaṣṭhaḥ pādaḥ /




(prathame struvādiṣu khādiratādividhaiḥ prakṛtigāmitādhikaraṇe sūtrāṇi 1-8 )

sarvārtham aprakaraṇāt / Jaim_3,6.1 /

prakṛtau vādviruktatvāt / Jaim_3,6.2 /

tadvarjaṃ tu vacanaprāpte / Jaim_3,6.3 /

darśanād iti cet / Jaim_3,6.4 /

na codanaikārthyāt / Jaim_3,6.5 /

utpattir iti cet / Jaim_3,6.6 /

na tulyatvāt / Jaim_3,6.7 /

codanārthakārtsnyāt tu mukhyavipratiṣedhāt prakṛtyarthaḥ / Jaim_3,6.8 /

____________________________________________________

START MJaiNy 3,6.1-2


ṣaṣṭhapādasya prathamādhikaraṇamāracayati-

prakṛtau vikṛtau vā syādyasya parṇetyasau vidhiḥ /
prakṛtāveva vā tulyādvacanādubhayorasau // MJaiNy_3,6.1 //
juhūmāśritya parṇatvavidhiḥ prakṛtimātragaḥ /
codakenobhayaprāptervikṛtau vidhinātra kim // MJaiNy_3,6.2 //

------------------

anārabhya śrūyate- 'yasya parṇamayī jūhūrbhavati, na sa pāpaṃ ślokaṃ śṛṇoti' iti |
tatra- avyabhicaritakratusaṃbandhavatīṃ juhūmāśritya taddhetuḥ parṇavṛkṣo vākyena vidhīyate- 'yā juhūḥ sā parṇamayī' iti |
vākyaṃ ca prakṛtivikṛtyostulyameva pravartate |
ubhayatrā'śrayabhūtāyā juhvāḥ satvāt |
tasmāt- prakṛtivikṛtyorūmayorapyayaṃ vidhiḥ- iti prāpte, -
brūmaḥ- kimayaṃ vidhirvikṛtau codakātpūrve niviśate, paścādvā |
nā'dyaḥ |
āśrayabhūtāyā juhvāścodakamantareṇāsaṃbhavāt |
dvitīye tu parṇatvamapi juhvā sahaiva codakenātidiśyate |
tatra punarvidhivaiyarthyādayaṃ vidhiḥ prakṛtimātragaḥ |
evaṃ 'yasya svādiraḥ strubo bhavati' ityudāharaṇīyam || MJaiNyC_3,6.1-2 ||




(dvitīye sāmidhenīnāṃ saptadaśasaṃkhyāyā vikṛtigāmitādhikaraṇe sūtram-)

prakaraṇaviśeṣāt tu vikṛtau virodhi syāt / Jaim_3,6.9 /

____________________________________________________

START MJaiNy 3,6.3-4


dvitīyādhikaraṇamāracayati-

sāmidhenīḥ saptadaśa prakṛtau vikṛtāvuta /
pūrvavatprakṛtau pāñcadaśyenaitadvikalpyate // MJaiNy_3,6.3 //
vikṛtau sāptadaśyaṃ syātprakṛtau prakriyābalāt /
pāñcadaśyāvaruddhatvādākāṅkṣāyā nivṛttitaḥ // MJaiNy_3,6.4 //

------------------

anārabhya śrūyate- 'saptadaśa sāmidhenīranubrūyāt' iti |
'pravo vājā abhidyava' - ityādyā agnisamindhanārthā ṛcaḥ sāmidhenyaḥ |
tāsāṃ sāptadaśyaṃ pūrvabhyāyena prakṛtigatam |
yadi prakṛtau 'pañcadaśa sāmidhenīranvāha' iti vidhiḥ syāt, tarhi pāñcadaśyasāptadaśye vikalpeyātām- iti prāpte, -
brūmaḥ- vikṛtāveva sāptadaśyaṃ niviśate |
prakṛtau pāñcadaśyenāvaruddhānāṃ sāmidhenīnāṃ saṃkhyākāṅkṣāyā abhāvāt |
na ca - prāñcadaśyasāptadaśyavākyayoḥ samānabalatvādavarodhā bhāvaḥ- iti śaṅkanīyam |
pāñcadaśye prakaraṇānugrahasyādhikatvāt |
tasmāt- mitravindādhvara kalpādivikṛtau sāptadaśyamavatiṣṭhate |
na cātra pūrvanyāyo 'sti |
sāptadaśyasya codakaprāptyabhāvena punarvidhāne doṣābhāvāt || MJaiNyC_3,6.3-4 ||



(tṛtīye naimittikasāptadaśyasya prakṛtigāmitādhikaraṇe sūtram-)

naimittikaṃ tu prakṛtau tadvikāraḥ saṃyogaviśeṣāt / Jaim_3,6.10 /

____________________________________________________

START MJaiNy 3,6.5-6


tṛtīyādhikaraṇamāracayati-

sāptadaśyaṃ tu vaiśyasya vikṛtau prakṛtāvuta /
pūrvavaccenna saṃkocānnitye naimittikoktitaḥ // MJaiNy_3,6.5 //
godohanena praṇayetkāmītyetadudāharat /
bhāṣyakārastadapyastu nyāyasyātra samatvataḥ // MJaiNy_3,6.6 //

------------------

'saptadaśānubrūyādvaiśyasya' iti vihitaṃ vaiśyanimittaṃ sāptadaśyaṃ pūrvanyāyena vikṛtigatam- iti cet |
maivam |
naimittikenānena vacanena prakṛtigatasya nityasya pāñcadaśyasya vaiśyavyatirikta viṣayatayā saṃkocanīyatvāt |
nityaṃ sāmānyarūpatayā sāvakāśatvena ca durbalam |
naimittikaṃ tu viśeṣarūpatvaniravakāśatvābhyāṃ prabalam |
tasmāt- vaiśyanimittakaṃ sāptadaśyaṃ prakṛtāvavatiṣṭhate |
atra bhāṣyakāro 'nyadudājahāra- 'camasenāpaḥ praṇayevgodohanena paśukāmasya' iti |
tatra- prakṛteścamasenāvaruddhatvādgodohanaṃ vikṛtau- iti pūrvapakṣaḥ |
kāmanānimittakena godohanena nityasya camasasya niṣkāmaviṣayatayā saṃkocanīyatvātprakṛtāveva godohanam- iti rāddhāntaḥ || MJaiNyC_3,6.5-6 ||



(caturthe,- ādhānasya pavamāneṣṭyanaṅgatādhikaraṇe sūtrāṇi 11-13)

iṣṭyartham agnyādheyaṃ prakaraṇāt / Jaim_3,6.11 /


na vā tāsāṃ tadarthatvāt / Jaim_3,6.12 /

liṅgadarśanāc ca / Jaim_3,6.13 /

____________________________________________________

START MJaiNy 3,6.7-8


caturthādhikaraṇamāracayati -

ādhānaṃ pavamānāderiṣṭeraṅgaṃ na vā bhavet /
agnīnāmiṣṭiśeṣatvāttaddvārāsya tadaṅgatā // MJaiNy_3,6.7 //
anārabhya vidhāmāttu nāṅgaṃ kasyacidāhitiḥ /
agnyarthatvāttatsameṣṭiragnayastvagnihotragāḥ // MJaiNy_3,6.8 //

------------------

idamāmnāyate- 'agnaye pavamānāyāṣṭādaśakapālaṃ nirvapat, agnaye pāvakāya, agnaye śucaye' iti |
'vasante brāhmaṇo 'gnīnādadhīta' iti ca |
tatra- ādhānaṃ pavamānādīṣṭīnāmaṅgaṃ bhavet |
kutaḥ |
darśapūrṇamāsavikṛtiṣu pavamānādīṣṭiṣu codakaprāptānāmāhavamanīyādyagnīnāmiṣṭyaṅgatve satyagnidvārā tatsaṃskārarūpasyā'dhānasyāpi tadaṅgatāyā anivāryatvāt - iti cet |
maivam |
na hyetadādhānaṃ kasyacitkratoḥ prakaraṇe paṭhitam |
kiṃtu - anārabhyādhītam |
ato na kasyāpyetadaṅgam, kiṃtvādhānavadiṣṭīnāmapyagnisaṃskārārthatvātparasparaṃ nāstyaṅgāṅgibhāvaśaṅkā |
nanu- pavamāneṣṭhyaṅgatvābhāve 'gnisaṃskāravaiyarthyādagnidvārā tadaṅgatvaṃ yuktam- iti cet |
na |
saṃskṛnāmagnīnāmagnihotrādyuttarakratuṣu tattadvākyairviniyogāvagamāt |
tasmāt- nā'dhānamaṅgam || MJaiNyC_3,6.7-8 ||



(pañcame,- ādhānasya sarvārthatādhikaraṇe sūtre 14-15)

tatprakṛtyarthaṃ yathānye 'nārabhyavādāḥ / Jaim_3,6.14 /

sarvārthaṃ vādhānasya svakālatvāt / Jaim_3,6.15 /

____________________________________________________

START MJaiNy 3,6.9-10


pañcamādhikaraṇamāracayati -

ādhānaṃ kiṃ prakṛtyarthe vahnimātreṇa vā yutam /
saṃskṛtāgnipranāḍyaitatparṇavatprakṛtau sthitam // MJaiNy_3,6.9 //
laukikākāramātratve viphalatvātkratau yutiḥ /
parṇasyā'havanīyādau śāstrīye 'stu svatantratā // MJaiNy_3,6.10 //

------------------

anārabhyādhītaṃ parṇamayītvaṃ yathā juhūpranāḍyā prakṛtau niviṣṭam, tathaivāgnipranāḍyā tatsaṃskārarūpamādhānaṃ prakṛtau niviśate- iti cet |
maivam |
vaiṣamyāt |
dvividho hi juhvā ākāraḥ- laukikaḥ śāstrīyaśca |
aratnimātradairghya hasamukhatvatvagbilatvādirūpo dṛśyamāno laukikaḥ |
apūrvīyatvākārastu śāstrīyaḥ |
tayorapūrvīyatvaṃ kratupraveśamantareṇa nāsti |
tatra yadi laukikākāramātre paryavasyati, tadā parṇamayītvaṃ viphalaṃ bhavet |
kāṣṭhāntareṇāpi tadākārasya susaṃpādatvāt |
aco 'pūrvīyatvāya parṇaḥ kratau praviṣṭaḥ |
āhavanīyādīnāṃ tveka eva śāstrīyākāraḥ |
sa ca viṅibalādādhānenaiva janyate, nānyathā |
tasmādādhānasya kratupraveśaṃ vinaiva śāstrīvāhavanīyādyākārasaṃpādanasamartha tvādagnihotreṇa tatsaṃyujyate |
tathā sati parṇavaiṣamyātprakṛtāvapraviśyāgnīnutpādya kratuvatsvāta tryeṇāvatiṣṭhate |
tato laukikopāyasaṃpāditasuvarṇavrīhyādivadādhānasaṃpāditānāṃ svatantrāṇā mevā'havanīyādyagnīnāṃ paścādvākyaiḥ kratuṣu viniyogo 'stu || MJaiNyC_3,6.9-10 ||



(ṣaṣṭhe pavamāneṣṭīnāmasaṃskṛte 'gnau kartavyatādhikaraṇe sūtre 16-17)

tāsām agniḥ prakṛtitaḥ prayājavat syāt / Jaim_3,6.16 /


na vā tāsāṃ tadarthatvāt / Jaim_3,6.17 /

____________________________________________________

START MJaiNy 3,6.11-12


ṣaṣṭhādhikaraṇamāracayati-

saṃskṛte pavamāneṣṭyā vahnau seṣṭirna veṣṭayaḥ /
vahnau tatsaṃskṛte kāryāścodakasyānurodhataḥ // MJaiNy_3,6.11 //
codakaḥ pavamāneṣṭau na tāṃ prāpayituṃ prabhuḥ /
anaṅgatveṣṭyasiddhibhyāmiṣṭayasyadasaṃskṛte // MJaiNy_3,6.12 //

------------------

pāvamānādīṣṭibhirāhavanīyādyagnayaḥ saṃskriyante |
saṃskṛteṣvagniṣvagnihotradarśapūrṇamāsādi kratavaḥpravartante |
tathā sati- vimatāḥ pavamāneṣṭayastābhiriṣṭibhiḥ saṃskṛte bahnau kartavyāḥ, iṣṭitvāt, itareṣṭivat |
codako 'pyevaṃ |
satyanugṛhīto bhavati |
etābhiriṣṭibhiḥ saṃskṛte bahnau prakṛtyanuṣṭhānāt- iti prāpte-
brūmaḥ- yadyapi pavamāneṣṭirvikṛtiḥ, tathāpi codako na tasyāṃ pavamāneṣṭau pavamāneṣṭi matideṣṭuṃ prabhavati |
prakṛtau prayājādivatpavamāneṣṭeraṅgatvābhāvāt |
kiṃca- 'etasyāḥ pavamāneṣṭeḥ saṃskṛtāgnisiddhyartha pavamāneṣṭyantarāṅgīkāre tatrāpi tathā' ityanavasthāyāmiṣṭireva na sidhyet |
tasmāt- tābhiriṣṭibhirasaṃskṛte vahnau pavamāneṣṭayaḥ kartavyāḥ || MJaiNyC_3,6.11-12 ||




(saptame- upākaraṇādīnāmagnīṣomīyadharmatādhikaraṇe sūtrāṇi 18-27)

tulyaḥ sarveṣāṃ paśuvidhiḥ prakaraṇāviśeṣāt / Jaim_3,6.18 /

sthānāc ca pūrvasya / Jaim_3,6.19 /
śvas tv ekeṣāṃ tatra prākśrutir guṇārthā / Jaim_3,6.20 /

tenotkṛṣṭasya kālavidhir iti cet / Jaim_3,6.21 /

naikadeśatvāt / Jaim_3,6.22 /

artheneti cet / Jaim_3,6.23 /

na śrutivipratiṣedhāt / Jaim_3,6.24 /

sthānāt tu pūrvasya saṃskārasya tadarthatvāt / Jaim_3,6.25 /

liṅgadarśanāc ca / Jaim_3,6.26 /

acodanā vā guṇārthena / Jaim_3,6.27 /

____________________________________________________

START MJaiNy 3,6.13-15


saptamādhikaraṇamāracayati -

agnīṣomīyasavanīyānubandhyapaśuṣvamī /
upākaraṇamukhyāstu dharmāḥ sādhāraṇa na vā // MJaiNy_3,6.13 //
jyotiṣṭomaprakaraṇe pāṭhātsādhāraṇa amī /
paśudharmāgrahātsomayāge te syurnirarthakāḥ // MJaiNy_3,6.14 //
agnīṣomīyadharmatvaṃ teṣāṃ sthānātprasidhyati /
dvayoritarayoḥ paśrvoḥ prāpyante codakena te // MJaiNy_3,6.15 //

------------------

agnīṣomīyaḥ, savanīyaḥ, anubandhyaśca, ityete trayaḥ paśavo jyotiṣṭomaprakaraṇe samāmnātāḥ |
paśudharmāścopākaraṇaparyagnikaraṇādayastatrā'mnātāḥ |
'prajāpaterjāyamānāḥ' 'imaṃ paśum'- ityābhyāmṛgbhyāṃ paśorupasparśanamupākaraṇam |
darbhajvālayā triḥ pradakṣiṇīkaraṇaṃ paryagnikaraṇam |
ta ete dharmāstriṣvapi paśuṣu sādhāraṇyena vidhīyante |
trayāṇāmapi jyotiṣṭomaprakaraṇapāṭhasāmyāt |
nanu jyotiṣṭhomasya prakaraṇe paṭhitānetāndharmānsa eva grahīṣyati, na tu paśavaḥ- iti cet |
na |
tasya somayāgatvāt |
somo hyabhiṣavādīndharmānākā ṅkṣati, na tu yūpaniyojanaviśasanādīn |
tasmāt- aṅginyanarthakāḥ santo 'ṅgeṣu niviśamānā aviśeṣatastriṣvapi paśuṣvavatiṣṭhante- iti prāpte-
brūmaḥ- astyatra viśeṣaḥ saṃnidhilakṣaṇaḥ |
sautyanāmakādahnaḥ prācīna aupavasathyanāmake 'hni dhiṣṇyanirmāṇādūrdhvamete dharmā āmnātāḥ |
agnīṣomīyasyāpi tadeva sthānam |
savanīyastu sautye 'hani śrūyate- 'āśvinaṃ grahaṃ gṛhītvā trivṛtā yūpaṃ parivīyā'gneyaṃ savanīyaṃ paśumupākaroti' iti |
anubandhyastvavabhṛthānte samāmnātaḥ |
tataḥ saṃnidhinā te dharmā agnīṣomīye saṃbadhyante, savanīyānubandhyayostu codakādatidiśyante || MJaiNyC_3,6.13-15 ||




(aṣṭame śākhāharaṇādīnāmubhayadohadharmatādhikaraṇe sūtre 28-29)

dohayoḥ kālabhedād asaṃyuktaṃ śṛtaṃ syāt / Jaim_3,6.28 /

prakaraṇavibhāgād vā tatsaṃyuktasya kālaśāstram / Jaim_3,6.29 /

____________________________________________________

START MJaiNy 3,6.16-17


aṣṭamādhikaraṇamāracayati-

śākhāchedādayo dohe dharmāḥ sāyaṃ vyavasthitāḥ /
prātaśca santi vā sāyaṃ sthānātte pūrvavatsthitāḥ // MJaiNy_3,6.16 //
ānarthakyapratihatiḥ pūrvavanneha vidyate /
balino 'taḥ prakaraṇātprātardohe 'pi santi te // MJaiNy_3,6.17 //

------------------

darśapūrṇamāsaṃprakaraṇe - palāśaśākhāchedanam, tayā śākhayā vatsāpākaraṇam, ityādayo dohadharmāḥ samāmnātāḥ |
dohau ca dvau vidyete-amāvāsyāyāṃ rātrāveko dohaḥ |
pratipadi prātaraparo dohaḥ |
tatra pūrvanyāyena prāthamike sāyaṃdohe prathamaśrutāste dharmā vyavatiṣṭhante- iti cet |
maivam |
veṣamyāt |
pūrvatra hi some viśasanādidharmāṇāmananvayātprakaraṇamānarthakyaprati hatam |
iha tu nāstyānarthakyapratihatiḥ |
tataḥ prakaraṇena sthānaṃ bādhitvā dvayordohayoste dharmā abhyupeyāḥ || MJaiNyC_3,6.16-17 ||




(navame sādanādīnāṃ savanatrayadharmatādhikaraṇe sūtram- )

tadvat savanāntare grahāmnānam / Jaim_3,6.30 /

____________________________________________________

START MJaiNy 3,6.18


navamādhikaraṇamāracayati-

grahadharmāḥ sādanādyāḥ prātaḥsavana eva te /
triṣu vā niścitasthānādādyaḥ pūrvavaduttaraḥ // MJaiNy_3,6.18 //

------------------

jyotiṣṭome prātaḥsavane santyaindravāyavādayo grahāḥ, mādhyaṃdine savane marutvatīyādayaḥ, tṛtīyasavana ādityādayaḥ |
tatra sādanasaṃmārgādayo dharmāḥ prātaḥsavanīyagrahasaṃnidhāvāmnāyante - 'upopte 'nye grahāḥ sādyante, anupopte dhruvaḥ' iti |
'daśāpavitreṇa grahaṃ saṃmārṣṭi' iti ca |
dhruvavyatiriktānāṃ grahāṇāmadhastānmṛttikopaveśanaṃ kṛtvā tatra sādanam, dhruvasya tu na tathā |
pūrvādhikaraṇe śāśāharaṇādayaḥ pradhānayordadhipayasorrdhamāḥ samāmnātāḥ |
tacca dadhi pūrvodyuḥ sāyaṃdohamantareṇa na sidhyatīti tatsiddhyarthe kevalaṃ sāyaṃ duhyate, na tu sāyaṃdohasyāsādhāraṇa tvena dharmaiḥ sahaikasmindeśe pāṭho 'stīti sthānaṃ na niścitam, iha tu tanniścitamiti prātaḥsavana eva te dharmā iti cet |
maivam |
sādanādīnāṃ vākyena grahadharmatvaṃ, prakaraṇena jyotiṣṭomadharmatvaṃ cāvagamyate |
tasminniścitamapi sthānaṃ vākyaprakaraṇābhyāṃ bādhitvā triṣu sabaneṣu sādanādayo 'vatiṣṭhante || MJaiNyC_3,6.18 ||



(daśame raśanātrivṛttvādīnāṃ sarvapaśudharmatādhikaraṇe sūtram-)

raśanā ca liṅgadarśanāt / Jaim_3,6.31 /

daśamādhikaraṇamāracayati-

____________________________________________________

START MJaiNy 3,6.19-18*


ekatraivota sarvatra raśanāveṣṭanādayaḥ /
agnīṣomīya evaite kramālliṅgādito 'ntimaḥ // MJaiNyC_3,6.18* //


------------------

agnīṣomīyapaśusaṃnidhau raśanayā yūpasya veṣṭanam, raśanāyāstrivṛttvaṃ darbhamayatvaṃ ca, ityādayo dharmā āmnātāḥ- 'parivyayati, ūrgvai raśanā' iti, 'triṣṛdbhavati' iti, 'darbhamayī bhaviti' iti ca |
tatra yeyaṃ raśanā, ye ca veṣṭanādayaḥ, te sarve saṃnidheravāntaraprakaraṇā dvāgnīṣomīya eva syuḥ- iti cet |
maivam |
savanīyapaśāvapi tatsadbhāvo liṅgādavagamyate |
'trivṛtā yūpaṃ parinīyā'gneyaṃ savanīyaṃ paśumupākaroti' iti trivṛttvaparivyāṇayoḥ siddhavadanuvādoliṅgam |
kiṃca tṛtīyāśrutyā vākyena ca parivyāṇasya yūpadharmatā, na tu paśudharmatā |
yūpaśca trayāṇāṃ paśūnāṃ tantram, iti vakṣyate |
tasmāt- sarveṣu paśudhvete dharmāḥ syuḥ || MJaiNyC_3,1.18* ||


(ekādaśe, aṃśvadābhyayorapi sādanādidharmavattvādhikaraṇe sūtrāṇi 32-34)

ārāc chiṣṭam asaṃyuktam itaraiḥ saṃnidhānāt / Jaim_3,6.32 /

saṃyuktaṃ vā tadarthatvāc cheṣasya tannimittatvāt / Jaim_3,6.33 /

nirdeśād vyavatiṣṭheta / Jaim_3,6.34 /

____________________________________________________

START MJaiNy 3,6.19


ekādaśādhikaraṇamāracayati -

grahadharmā anārabhyoktāṃśvadābhyadvayena hi /
vidyante vā prakaraṇādādyo vākyādihāntimaḥ // MJaiNy_3,6.19 //

------------------

anārabhya dvau grahau śrutau- 'aṃśuṃ gṛhṇāti' iti, 'adābhyaṃ gṛhṇāti' iti ca |
tayoḥ sādanasaṃmārgādayo grahadharmā na vidyante |
kutaḥ |
ārabhyādhīteṣvaindravāyavādiṣveva prakaraṇena vyavasthāpitatvāt - iti cet |
maivam |
'grahāḥ sādyante' ityādivākyena grahadharmatvāvagame tayorapi grahayoranivārya tvāt |
na caindravāyavādayaḥ prakaraṇinaḥ |
jyotiṣṭhomo hi prakaraṇī |
tasmātsanti tayorrdhamāḥ || MJaiNyC_3,6.19 ||




(dvādaśe citriṇyādīṣṭakānāmagnyaṅgatādhikaraṇe sūtram-)

agnyaṅgam aprakaraṇe tadvat / Jaim_3,6.35 /

____________________________________________________

START MJaiNy 3,6.20-21


dvādaśādhikaraṇamāracayati-

akhaṇḍādīṣṭakādharmāścitriṇyādiṣu nocitāḥ /
santi vā vākyamapyatrānārabhyoktaṃ tato na te // MJaiNy_3,6.20 //
prakṛtāpūrvasaṃbandhāttādṛśādapi vākyataḥ /
akhaṇḍatvādayo 'gnyarthacitriṇyādiṣu santi te // MJaiNy_3,6.21 //

------------------

anārabhya śrūyate- 'citriṇīrupadadhāti' iti |
agniprakaraṇe ceṣṭakānāṃ dharmāḥ śrutāḥ- 'akhaṇḍāmakṛṣṇāṃ kuryāt' iti |
pūrvatra- aṃśvadābhyayorutpattivākyasyānārabhyādhītatve 'pi viniyojakavākyaṃ prakaraṇādhītam |
citriṇyādināmakānāṃ tviṣṭakāviśeṣāṇāṃ viniyojakaṃ vākyamapyanārabhyāghītam |
tacca cityantare tāścitriṇīrviniyuṅkte |
akhaṇḍatvādidharmāstu ṣaṇṇāṃ citīnāṃ madhye prathamacitāvāmnātāḥ |
tasmāt- te citriṇyādiṣu nocitāḥ- iti prāpte, -
brūmaḥ- yadyapyutpattiviniyojakavākyayoranyatarasyāpi prakaraṇapāṭho nāsti, tathāpi 'ya evaṃ vidvānagniṃ cinute' iti prakṛtaṃ yadetadagnyapūrve tatsaṃbandhitvenaivacitriṇyādayo 'pyaprakaraṇa paṭhitenāpi vākyena viniyujyante |
akhaṇḍatvādayañcāgnisādhanabhūteṣṭakādharmāḥ, na tu prathamaciti dharmāḥ |
tasmāt- agnisādhanabhūtāsu citriṇyādīṣṭakāsvapi te santi || MJaiNyC_3,6.20-21 ||




(trayodaśe- abhiṣavādīnāṃ somamātradharmatādhikaraṇe sūtram-)

naimittikam atulyatvād asamānavidhānaṃ syāt / Jaim_3,6.36 /

____________________________________________________

START MJaiNy 3,6.22-23


trayodaśādhikaraṇamāracayati-

vidhayo 'bhiṣavādyāḥ syuḥ phalākhye camase na vā /
naimittikasya nityena tulyatvādasti tadvidhiḥ // MJaiNy_3,6.22 //
nitye kṛtārthāḥ saṃskārāḥ paścādbhāvinimittaje /
na vidheyāḥ kiṃtu tatra prāpyantāmatideśataḥ // MJaiNy_3,6.23 //

------------------

nyagrodhamukularūpasya phalasya piṣṭaṃ camyate yatra sa phalacamasaḥ |
sa ca naimittikaḥ |
rājanyavaiśyau nimittīkṛtya vihitatvāt |
somastu nityaḥ |
upādhikramamapyanupajīvyaiva 'somena yajeta' iti vihitatvāt |
tasya ca nitvasya somasya yathā yāgasādhanatvam, tathā phalacamasasyāpi tadasti |
tasmāt 'somamabhipuṇoti' 'somaṃ krīṇāti' ityādayo yāgadravya saṃskāravidhayaḥ soma iva phalacamase 'pi pravartante- iti prāpte, -
brūmaḥ- nityā abhikvādisaṃskārā nityaṃ somaṃ saṃskārya labdhvā caritārthāḥ santo nānyaṃ saṃskāryamapekṣante |
phalacamasastu soyavikāratvātpaścādbhāvī |
tato nirapekṣāḥ saṃskāravidhayo na tatra pravartante |
na caitāvatā saṃskārābhāvaḥ |
codakena tatsiddhaḥ |
tasmāt- somamātrasaṃbandhino vidhayaḥ || MJaiNyC_3,6.22-23 ||




(caturdaśe pratinidhiṣvapi mukhyadharmānuṣṭhānādhikaraṇe sūtrāṇi 37-39)

pratinidhiś ca tadvat / Jaim_3,6.37 /

tadvatprayojanaikatvāt / Jaim_3,6.38 /

aśāstralakṣaṇatvācca / Jaim_3,6.39 /

____________________________________________________

START MJaiNy 3,6.24


caturdaśādhikaraṇamāracayati-

nīvārādipratinidheratulyo vā vidhiḥ samaḥ /
purevātulyatā sāmyamākārādbrīhitā yataḥ // MJaiNy_3,6.24 //

------------------

'vrīhibhiryajeta' iti vihitānāṃ vrīhīṇāmasaṃbhave nībārāḥ pratinidhitvena svīkāryā iti vakṣyate |
tatra pūrvanyāyenāvaghātādividhayo vrīhiṣu kṛtārthāḥ paścādbhāvini nīvārādau na pravartante- iti cet |
maivam |
vrīhiśabdo hi jātiviśeṣeṇā'kāraviśeṣeṇa vopetaṃ dravyamācaṣṭe |
nīvāreṣu jātito vrīhiśabdārthatvābhāve 'pyākārato vrīhiśabdārthatvena 'vrīhīnavahanti' iti vidhiḥ pravartate |
yathā vrīhijātāveva samīcīnānāṃ vrīhīṇāmabhāve jalavahnyādyupaghātena sāravikaleṣvapi vidhiḥ, tathā jātivikaleṣvapi brīhiṣu mukhyaikadeśarūpatvādvidhirastu || MJaiNyC_3,6.24 ||




(pañcadaśe śruteṣvapi pratinidhiṣu mukhyadharmānuṣṭhānādhikaraṇe sūtram-)


niyamārthā guṇaśrutiḥ / Jaim_3,6.40 /

____________________________________________________

START MJaiNy 3,6.25


pañcadaśādhikaraṇamāracayati-

pūtīkābhiṣavo 'tulyastulyo vā somatulyatā /
nāsti naimittikatvena tulyaḥ pratinidhitvataḥ // MJaiNy_3,6.25 //

------------------

'yadi somaṃ na vindeta, pūti(tī) kānabhiṣuṇuyāt' iti śrūyate |
tatra somābhāvaṃ nimittīkṛtya pūtīkalatākhaṇḍānāṃ vihitatvātphalacamasavannaimittikatvena somābhiṣavakrayādividhiḥ pūtīkeṣu na tulyaḥ- iti cet |
maivam |
nīvārabatpratinidhitvāt |
nanu- pratinidhitve svayamevopāditsitatvādvidhirnāpekṣitaḥ |
ata eva nīvāreṣu vidhirna śrutaḥ- iti cet |
na |
vidherniyamārthatvasya ṣaṣṭhe vakṣyamāṇatvāt |
tasmāt- abhiṣavakrayādividhiḥ somapūtīkayostulyaḥ || MJaiNyC_3,6.25 ||




(ṣoḍaśe dīkṣaṇīyādidharmāṇāmagniṣṭomāṅgatādhikaraṇe sūtrāṇi 41-47)

saṃsthās tu samānavidhānāḥ prakaraṇāviśeṣāt / Jaim_3,6.41 /

vyapadeśaś ca tulyavat / Jaim_3,6.42 /

vikārās tu kāmasaṃyoge nityasya samatvāt / Jaim_3,6.43 /

api vā dviruktatvāt prakṛter bhaviṣyantīti / Jaim_3,6.44 /

vacanāt tu samuccayaḥ / Jaim_3,6.45 /

pratiṣedhāc ca pūrvaliṅgānām / Jaim_3,6.46 /

guṇaviśeṣād ekasya vyapadeśaḥ / Jaim_3,6.47 /

____________________________________________________

START MJaiNy 3,6.26-27


ṣoḍaśādhikaraṇamāracayati-

ukthyādiṣu samo dīkṣaṇīyādyaṅgavidhirna vā /
ekaprakaraṇatvena phalavattvācca tulyatā // MJaiNy_3,6.26 //
ukthyādayaḥ kāmayogādvikārāḥ prakriyā tataḥ /
agniṣṭomātmake jyotiṣṭomamātre ca tadvidhiḥ // MJaiNy_3,6.27 //

------------------

jyotiṣṭomaḥ- svayameko 'pi samāptibhedādbhidyate |
yajñāyajñiyastotreṇa samāptau 'agniṣṭomaḥ' ityucyate |
tasmādapi stotrādūrdhvamukthyastotreṇa samāptau 'ukthyaḥ' ityucyate |
evaṃ ṣoḍaśyādayo 'pi |
tādṛśasya saptasaṃsthāvato jyotiṣṭomasya prakaraṇe dīkṣaṇīyeṣṭiprāyaṇīyeṣṭyādīnāmaṅgānāṃ vidhirāmnātaḥ |
sa ca vidhirjyotiṣṭomasya prathamasaṃsthāviśeṣe 'gniṣṭome yathā pravṛttaḥ, tathaivokthyādiṣvapi pravartate |
kutaḥ |
prakaraṇasaṃbandhasya samānatvāt |
kiṃca- yathāgniṣṭomaḥ phalatvādaṅgavidhibhiḥ saṃyujyate, evamukthyādayo 'pi |
teṣāṃ ca phalamevamāmnāyate-'paśukāma ukthyaṃ gṛhṇīyāt' 'ṣoḍaśinā vīryakāmaḥ stuvīta' 'atirātreṇa prajākāmaṃ yājayet' iti |
tasmāt - saptasvapi saṃsthāsu samāno 'ṅgavidhiḥ- iti prāpte, -
brūmaḥ- yadetadukthyādīnāṃ phalamudāhṛtam, tattu teṣāṃ vikāratvaṃ gamayati |
'kāmyo guṇaḥ śrūyamāṇo nityamartha vikṛtya niviśate' iti nyāyādyathā godohanaguṇo nityaṃ camasasādhanakamapāṃ praṇayanaṃ vikṛtya niviśate,evamukthyaguṇo nityāmagniṣṭomasya saṃsthāṃ vikṛtya saṃsthāntaratvaṃ gamayati |
tato 'gniṣṭomasya guṇavikārā ukthyādaya iti na sarvasaṃsthāsādhāraṇaṃ prakaraṇam, kiṃtu - agniṣṭomasyai vāsādhāraṇama |
nanu- 'jyotiṣṭomena yajeta' ityuktatvājjyotiṣṭomasyedaṃ prakaraṇam, na tvagniṣṭomasaṃsthāyāḥ- iti cet |
bāḍham |
asā jyotiṣṭomo na kadācidapyagniṣṭomaṃ vyabhicarati |
ukthyādīnāmapyantarbhāvitāgniṣṭomakatvāt |
ukthyādīṃstu vyabhicarati |
vināpi tairagniṣṭomaśśāyāṃ jyotiṣṭomatvasaṃbhavāt |
ato 'gniṣṭomasaṃsthasya jyotiṣṭomasyedaṃ prakaraṇaṃ sattatraiva dīkṣaṇīyādyaṅgavidhiṃ niveśayati |
ukthyādiṣu codakādaṅgānyatidiśyante || MJaiNyC_3,6.26-27 ||


iti śrīmādhavīye jauminīyanyāyamālāvistare tṛtīyādhyāyasya ṣaṣṭha pādaḥ



_________________________________________________________________________


atha tṛtīyādhyāyasya saptamaḥ pādaḥ /


(prathame barhirādīnāṃ darśapaurṇamāsatadaṅgobhayāṅgatādhikaraṇe sūtrāṇi 1-5)

prakaraṇaviśeṣād asaṃyuktaṃ pradhānasya / Jaim_3,7.1 /

sarveṣāṃ vā śeṣatvasyātatprayuktatvāt / Jaim_3,7.2 /

ārādapīti cet / Jaim_3,7.3 /

na tadvākyaṃ hi tadarthatvāt / Jaim_3,7.4 /

liṅgadarśanāc ca / Jaim_3,7.5 /

saptamapādasya prathamādhikaraṇamāracayati -

____________________________________________________

START MJaiNy 3,7.1-2


mukhyāṅgataiva vedyādeḥ prayājādyaṅgato 'pi vā /
tadvākyaṃ prakriyāyuktaṃ mukhyāṅgatvasya bodhakam // MJaiNy_3,7.1 //
mukhyāṅgasyāpi vedyādeḥ prayājādiṣu cāṅgatā /
mukhyārthatvātprayājādeḥ svāpūrvavyavadhānataḥ // MJaiNy_3,7.2 //

------------------

darśapūrṇamāsayoḥ śrūyate- 'vedyāṃ havīṃṣyāsādayati' 'barhiṣi havīṃṣyāsādayati' iti |
tathā taddharmāḥ śrūyante- 'vediṃ khanati' 'barhirlunāti' ityādayaḥ |
mukhyahavīṃṣyāgneyapuroḍāśādīni, amukhyahavīṃṣi tu prayājādyarthāni |
tatra-svasvadharmasahitāni vedyādīni prakaraṇabalānmukhyahaviṣā mevāṅgāni- 'vedyāṃ havīṃṣyāsādayati' iti vākyātsarvahaviraṅgatā- iti cet |
na |
prakaraṇena vākyasya saṃkocanīyatvāt |
yadi vākyaṃ prakaraṇanairapekṣyeṇa svatantraṃ syāt, tadā sādanamātraparyavasānena yāgābhāve vaiyarthya syāt |
saumikahīvaṣāmapyetadvedyāsādanaṃ prasajyeta |
tasmāt- mukhyahaviraṅgaṃ vedyādikam- iti prāpte-
brūmaḥ- astu vaiyarthyātiprasaṅgaparihāreṇa prakṛtāpūrvasādhanabhūtahaviḥṣu vedyāderaṅgatvam |
prayājādihavīṃṣyapi svakīyāvāntarāpūrvadvārā mukhyāpūrvasādhanānyeveti tadaṅgatvamapi vedyāderyuktam |
evaṃ sati vākyasyātyantasaṃkoco na bhaviṣyati || MJaiNyC_3,7.1-2 ||


(dvitīye svāmisaṃskārāṇāṃ pradhānārthatādhikaraṇe sūtram)

phalasaṃyogāt tu svāmiyuktaṃ pradhānasya / Jaim_3,7.6 /

dvitīyādhikaraṇamāracayati-
vapanādyupakāraḥ kiṃ dvayormukhāṅgayoruta /
mukhya eva dvayorastu kṛtsnakartṛgatatvataḥ // MJaiNy_3,7.3 //
yuktaḥ śāstrīyasaṃskāro mukhyasya phalabhojinaḥ /
vināpi saṃsakṛtiṃ dṛṣṭaṃ kartṛtvaṃ tatra nāsti saḥ // MJaiNy_3,7.4 //

------------------

jyotiṣṭome keśaśmaśruvapanapayovratādayo yajamānasaṃskārā āmnātāḥ |
grahaiḥ somahomo jyotiṣṭome mukhyaḥ |
agnīṣomīyapaśvādikamaṅgam |
tatra-dvayormukhyāṅgayorete vapanādaya upakurvanti |
kutaḥ |
kartṛdharmatvāt |
yajamāno hi kartṛtayā vapanādibhiḥ saṃskriyate |
kartṛtvaṃ ca yathā mukhyaṃ prati tasya vidyate, tathāṅgaṃ pratyapyasti |
tasmāt-ubhayorupakāraḥ- iti cet |
maivam |
dvau hi yajamānasyā'kārau- kriyākartṛtvam, phalabhoktṛtvaṃ ceti |
tayoradṛṣṭaḥ phalabhogaḥ, kriyāniṣpattiśca dṛṣṭā |
tathā sati- vapanādikṛtopakāratyāpyadṛṣṭatvādbhoktṛśeṣā vapanādayaḥ phalabhogasādhane mukhya eva paryavasyanti |
vapanādisaṃskārarahitairapyṛtvigbhiḥ kṛṣīvalādibhiśca kriyā niṣpādyamānā dṛśyate |
tatastatra kartṛtvākāre vapanādikṛtaḥ sa upakāro nāsti |
tasmāt-adṛṣṭa phalabhojino 'sya yajamānasya yo 'yamadṛṣṭarūpaḥ śāstrīyaḥ saṃskāraḥ so 'yaṃ mukhye karmaṇi yukto nāṅgeṣu |
nātra pūrvavadvākyamasti, yena paramparāphalasādhaneṣvaṅgeṣu vapanādyupakāraḥ śaṅkayeta |
prakaraṇaṃ tu mukhyasyaiva, na tvaṅgānām |
tasmāt- na teṣūpakāraḥ || MJaiNyC_3,7.3-4 ||


(tṛtīye saumikavedyādīnāmaṅgapradhānobhayāṅgatādhikaraṇe sūtre 7 / 9)

cikīrṣayā ca saṃyogāt / Jaim_3,7.7 /

tadyukte tu phalaśrutis tasmāt sarvacikīrṣā syāt / Jaim_3,7.9 /

____________________________________________________

START MJaiNy 3,7.5-6


tṛtīyādhikaraṇamāracayati-

mukhyārthā saumikī vedirubhayārthota mukhyagā /
cikīrṣitatvānmukhyasya vedyā tatkṛtisaṃbhavāt // MJaiNy_3,7.5 //
mukhyapauṣkalyahetutvāttadaṅgaṃ ca cikīrṣitam /
mukhyavattena tadvediraṅgeṣvapyupakāriṇī // MJaiNy_3,7.6 //

------------------

dārśikīṃ vediṃ madhye 'ntarbhāvya prācīnavaṃśo maṇḍapo 'vasthitaḥ |
tataḥ pūrvasyāṃ diśi sadohavirdhānādīnāṃ paryāpto bhūbhāgaviśeṣaḥ |
taiḥ sadaḥprabhṛtibhiḥ saha saumikī vedirityucyate |
seyaṃ mukhyasya somayāgasyaivopakāraṃ karoti, na tvamukhyānāmagnīṣomīyādyaṅgānām |
kutaḥ |
mukhyasya cikīrṣitatvāt |
na ca - aṅgānyapi cikīrṣitāni- iti vācyam |
cikīrṣāsvarūpasya vedenaivābhihitatvāt |
evaṃ śrūyate- 'ṣaṭtriṃśatprakramā prācī, caturviṃśatiragreṇa, triṃśajjaghanena, iyati śakṣyāmahe' iti |
asyāyamarthaḥ- śrūyamāṇenānena dairdhyapramāṇena tiryakpramāṇadvayena ca pramite bhūbhāge phalahetusomayāgaṃ kartu śakṣyāmahe' iti niścitya tathaiva kuryāta- iti |
seyaṃ cikīrṣā mukhyaviṣayā |
'iyati śakṣyāmahe' iti parimāṇasya śakteścopanyāsāt |
aṅgānāṃ tu paśūnāmiṣṭīnāṃ ca sadohavirdhānādi maṇṭapanirapekṣāṇāṃ yathoktaparimāṇamantareṇāpyanuṣṭhātuṃ śakyatvātsa upanyāsastatra nirarthakaḥ |
somasya tvanuṣṭhānaṃ yathoktavedyāmeva saṃbhavati, natvanyatra |
tasmāt- sā vedirmukhyasyaivopakaroti- iti prāpte, -
brūmaḥ- 'iyati śakṣyāmahe' ityatra sāṅgapradhānānuṣṭhāne śaktiruktā |
tādṛśasyaiva phalaṃ prati puṣkalahetutvāt |
ato mukhyāṅgayościkīrṣāyāstulyatvādvedirubhayārthā |
na ca- atra vapanādisāmyaṃ śaṅkanīyam |
dṛṣṭopayogābhāvasya tatroktatvāt |
iha tu- havirāsādanādirdṛṣṭa upayogaḥ |
sa ca mukhyāṅgayoḥ sama ityubhayārthatvam || MJaiNyC_3,7.6 ||


(caturthe-amimarśanasyāṅgapradhānobhayāṅgatādhikaraṇe sūtra 8 / 10)

tathābhidhānena / Jaim_3,7.8 /

guṇābhidhānāt sarvārtham abhidhānam / Jaim_3,7.10 /

____________________________________________________

START MJaiNy 3,7.7-8

caturthādhikaraṇamāracayati-

caturhotrā paurṇamāsīṃ mṛśedājyādimarśane /
mantro mukhya utāṅge 'pi mukhye tadvāciśabdataḥ // MJaiNy_3,7.7 //
śabdasya karmavācitvāttatra marśanavarjanāt /
vibhaktivyatyaye mantro mukhyāṅgahaviṣordvayoḥ // MJaiNy_3,7.8 //

------------------

darśapūrṇamāsayoḥ śrūyate- 'caturhotrā paurṇamāsīmabhimṛśet, pañcahotrābhāvāsyām' iti |
pṛthivī hotā'- ityādiko mantraścaturhotā |
tasminmantre yajñāṅgānāṃ caturṇā śrutatvāt |
athavā- tasya mantrasyābhimānitvenā'tmabhūtaḥ kaścitpuruṣaḥ prajāpatinā caturthāramāmantritaḥ pratvuttaramuvāceti sa puruṣaścaturhūtaḥ |
tadīyanāmnā mantro 'pi 'caturhūtaḥ' ityucyate |
'pūjyānāṃ pratyakṣanāmagrahaṇamayuktam' ityabhiprāyeṇa hūtaśabdasthāne hotṛśabdaḥ paṭhyate |
ayamarthaḥ sarvo 'pi taittirīyabrāhmaṇe śrūyate-
"ātmannātmannityāmantrayata |
tasmai caturhūtaḥ pratyaśṛṇot |
sa caturhūto 'bhavat |
caturhūto ha vai nāmaiṣaḥ |
taṃ vā etaṃ caturhūtaṃ santaṃ 'caturhotā' ityācakṣate parokṣeṇa |
parokṣapriyā iva hi devaḥ"iti |
'agnirhotā'- ityādiko mantraḥ pañcahotā |
tatrāpyuktaprakāro draṣṭavyaḥ |
- atra-yo 'yamājyādihaviṣa upasparśanārtho mantraḥ, asau mukhya eva haviṣi niviśate |
paurṇamāsyamāvāsyāśabdayormukhyahavirviṣaya tvāt-iti prāpte,-
brūmaḥ- paurṇamāsyabhāvāsyaśabdau karmavācinau, na tu havirvācinau |
na ca karmaṇorupasparśana saṃbhavaḥ |
atha kālavivakṣāyāṃ vibhaktivyatyayena saptamyartho vyākhyāyeta, tadā kālasaṃbandhasya mukhyāṅga yorubhayostulyatvādubhayavidhahavirupasparśane mantro viniyujyate || MJaiNyC_3,7.7-8 ||


(pañcame dīkṣādakṣiṇayoḥ pradhānārthatādhikaraṇe sūtre - 11-12)

dīkṣādakṣiṇaṃ tu vacanāt pradhānasya / Jaim_3,7.11 /

nivṛttidarśanāc ca / Jaim_3,7.12 /

____________________________________________________

START MJaiNy 3,7.9-10


pañcamādhikaraṇamāracayati-

daṇḍadīkṣā dakṣiṇā tu śataṃ dvādaśamiryutam /
dvayārthamuta mukhyārthe somasyetyuktisaṃbhavāt // MJaiNy_3,7.9 //
mukhyāṅgadvayagaṃ maivaṃ pāramparyaviḍambanā /
vacanasya na yuktātaḥ pradhānārthamidaṃ sthitam // MJaiNy_3,7.10 //

------------------

jyotiṣṭome dīkṣādakṣiṇaṃ śrūyate- 'daṇḍena dakṣiyati' iti, 'tasya dvādaśaśataṃ dakṣiṇā' iti ca |
tatra dīkṣā mukhyāṅgayorupakaroti, tathā dakṣiṇāpi |
na ca - dīkṣā somasya, dakṣiṇā somasya' iti vākye ṣaṣṭhyā mukhyasaṃbandha evāvagamyate, na tvaṅgasaṃbandhaḥ- iti vācyam |
dīkṣādakṣiṇe somanaiva sākṣātsaṃbadhnītām, sa somaḥ punaraṅgaiḥ saṃbaddhaiti paramparayā dīkṣādakṣiṇayoraṅgairapi saṃbandho 'sti |
tasmāt- ubhayārthe dīkṣādikam- iti prāpte,-
brūmaḥ- avyavahitasaṃbandha eva ṣaṣṭhyā abhidheyor'thaḥ |
tadasaṃbhave tu - paramparāsaṃbandhaḥ kathaṃcidgṛhyate |
iha tu tatsaṃbhavātpāramparya na yuktam |
tasmāt- pradhānārtha dīkṣādikam || MJaiNyC_3,7.9-10 ||


(ṣaṣṭhe - antavaideryūpānaṅgatādhikaraṇe sūtre 13-14)

tathā yūpasya vediḥ / Jaim_3,7.13 /

deśamātraṃ vā śiṣyenaikavākyatvāt / Jaim_3,7.14 /

____________________________________________________

START MJaiNy 3,7.11-12


ṣaṣṭhādhikaraṇamāracayati -

antarvedi minotyardha yūpāṅgamuta lakṣayet /
deśaṃ yūpāṅgamāvena vedibhāgo 'tra codyate // MJaiNy_3,7.11 //
bahirvedyardhamityetadvākyaṃ bhidyeta tadvidhau /
mīyamānasya yūpasya tāvāndeśo 'tra lakṣyate // MJaiNy_3,7.12 //

------------------

agnīṣomīyapaśau 'yūpaṃ minoti' iti prakṛtya śrūyate- 'ardhamantarvedi minoti, ardha bahirvedi' iti |
'yūpaṃ sthāpayituṃ kiyadvistāravānavaṭo 'pekṣitaḥ' iti bubhutsāyāṃ tannirṇayāya yūpamūlasya sthaulyamaṅgulyādibhirmātavyam |
tasya ca pīyamānasya yūpasya vedyabhyantarabhāgo 'laṅgatvenaṃ vidhīyate- iti cet |
maivam |
yathā saṃskṛto vedyabhyantarabhāgaḥ 'ardhamantarvedi' ityanena vākyena vidhīyate, tadvada saṃskṛto bahirbhāgo 'bahirvedi'- ityanena vākyena vidhātavyaḥ |
tato vākyaṃ bhidyeta |
yadā tu vederabhyantarabāhyabhāgābhyāmupalakṣito 'saṃskṛto' laukikadeśa evātra yūpāṅgatvena vidhīyate, na tu saṃskṛtavedibhāgaḥ || MJaiNyC_3,7.11-12 ||


(saptame havirdhānasya sāmidhenyanaṅgatādhikaraṇe sūtrāṇi 15-17)

sāmidhenīs tad anvāhur iti havir dhānayor vacanāt sāmidhenīnām / Jaim_3,7.15 /

deśamātraṃ vā pratyakṣaṃ hy arthakarma somasya / Jaim_3,7.16 /

samākhyānaṃ ca tadvat / Jaim_3,7.17 /

____________________________________________________

START MJaiNy 3,7.13-14


saptamādhikaraṇamāracayati -

havirdhāne sthito brūyātsāmidhenīrihāṅgatā /
havirdhānasya tāsvāho taddeśo 'nena lakṣyate // MJaiNy_3,7.13 //
vākyātsyādaṅgatā maivaṃ prakṛtyā paścime 'gnitaḥ /
deśaḥ prāpto lāghavena lakṣyaḥ śakaṭasaṃnidhiḥ // MJaiNy_3,7.14 //

------------------

jyotiṣṭome śrūyate- 'uta yatsunvanti sāmidhenīstadanvāhuḥ' - iti |
havirdhānamaṇḍapagatayor dakṣiṇottarabhāgāvasthitayorhavirdhānanāmakayoḥ śakaṭayormadhye dakṣiṇaṃ śakaṭamatra yattacchabdābhyā mabhidhīyate |
tasya samīpe somasyābhiṣavaḥ |
'uta' ityayaṃ śabdo 'thabdārthe vartate |
'atha yasminhavirdhāne somamabhiṣuṇvanti, tasminsāmidhenīranubrūyuḥ' |
aiha dakṣiṇasya havirdhānasya sāmidhenīṣvaṅgatvaṃ pratīyate |
na cātra pūrvavadvākyabhedadoṣaḥ śaṅkyaḥ |
akavākyatāyāḥ spaṣṭaṃ pratibhāsāt- iti prāpte-
brūmaḥ- sāmidhenīnāmiṣṭyaṅgatayā darśapūrṇamāsāvatra prakṛtiḥ |
prakṛtau cā'havanīyāgneḥ paścimo deśaḥ sāmidhenīnāṃ sthānam |
ihottaravederāhavanīyatvāttadapekṣayā havirdhānasya paścimadeśāvasthānāt |
sa deśaścodakena prāptaḥ- iti na deśasya sāmidhenyaṅgatvaṃ vidhātavyam |
kiṃtu dakṣiṇottarahavirdhānasamīpa deśayoraniyamena prāptau- dakṣiṇasyaiva havirdhānasya samīpadeśaḥ- iti niyantuṃ havirdhānena saṃnidhirlakṣyate |
tathā sati niyamamātravidhānāllāghavaṃ bhavati |
tvatpakṣe tvabhiṣavopalakṣitasya dakṣiṇasya havirdhānasyā tyantamaprāptaṃ sāmidhenyaṅgatvaṃ vidhīyata iti gauravam |
tasmāddeśalakṣaṇā || MJaiNyC_3,7.13-14 ||


(aṣṭame- aṅgānāmanyadvārānuṣṭhānādhikaraṇe sūtrāṇi 18-20)

śāstraphalaṃ prayoktari tallakṣaṇatvāt tasmāt svayaṃ prayoge syāt / Jaim_3,7.18 /

utsarge tu pradhānatvāc cheṣakārī pradhānasya tasmād anyaḥ svayaṃ vā syāt / Jaim_3,7.19 /

anyo vā syāt parikrayāmnānād vipratiṣedhāt pratyag ātmani / Jaim_3,7.20 /

____________________________________________________

START MJaiNy 3,7.15-16


aṣṭamādhikaraṇamāracayati -

yajamānena kartavyaṃ nikhilaṃ tyāga eva vā /
kartṛgāmiphalaśrutyā yujyate sarvakartṛtā // MJaiNy_3,7.15 //
prayojake 'pi kartṛtvamasti no cetkrayo vṛthā /
kārye tena tyāgamātramṛtvijo 'nyatra kartṛtā // MJaiNy_3,7.16 //

------------------

'svargakāmo yajeta' iti svargabhokturyāgakartuśca sāmānādhikaraṇyādekatvaṃ gamyate |
pāṇiniśca 'svaritañitaḥ kartrabhiprāye krimāphale'[pā.sū.1.3.72 ]iti sūtreṇa kriyāphalasya kartṛgāmitve satyātmanepadaṃ vidadhāti |
ataḥ sāṅgakarmānuṣṭhānamantareṇa phalāsaṃbhavānnikhilaṃ yajamānena kartavyam- iti prāpte-
brūmaḥ- nikhilānuṣṭhānābhāve 'pi prayojakatayā yajamānasya sarvakartṛtvamasti |
'ṣahūbhirhalaiḥ karṣati' ityatra tathādarśanāt |
yadi svenaiva sarvamanuṣṭhīyeta, tadānīmṛtviṇāṃ parikrayo vṛthā syāt |
tasmāt -yajamānena tyāgamātraṃ kāryam |
anyatra sāṅgapradhāne krītasyartvijo 'nuṣṭhānam |
tathā sati sākṣātparamparayā ca sarvakartṛtvasya yajamāne saṃbhavāttasya phalaṃ na virudhyate || MJaiNyC_3,7.15-16 ||


(navame parikrītānāmṛtvijāṃ saṃkhyāviśeṣaniyamādhikaraṇe sūtrāṇi 21-24)

tatrārthāt kartṛparimāṇaṃ syād aniyamo 'viśeṣāt / Jaim_3,7.21 /

api vā śrutibhedāt pratināmadheyaṃ syuḥ / Jaim_3,7.22 /

ekasya karmabhedād iti cet / Jaim_3,7.23 /

notpattau hi / Jaim_3,7.24 /

____________________________________________________

START MJaiNy 3,7.17


navamādhikaraṇamāracayati -

na krītakartṛsaṃkhyāyā niyamo 'satyasti vā na hi /
aviśeṣādasti yāvatkārya tāvanta eva hi // MJaiNy_3,7.17 //

------------------

ye yajamānena krītāḥ kartāra ṛtvijaḥ, teṣāṃ saṃkhyāviśeṣo yadyapi na śrutaḥ |
tathāpi kāryānusāreṇa so 'vagantavyaḥ |
te ca kāryaviśeṣāḥ kartṛsaṃyuktā evaṃ śrūyante- 'puro 'dhvaryurvibhajati, pratiprasthātā manthinaṃ juhoti, neṣṭhā patnīmudānayati, unnetā camasānunnayati, prastotā prastauti, udgātodgāyati, pratihartā pratiharati, subrahmaṇyaḥ subrahmaṇyāmāhvayati, hotā prātaranuvākamanubrūte, maitrāvarūṇaḥ preṣyati, acchāvāko yajati, grāvastudgrāvastotrīyamanvāha' iti |
evaṃ brahmabrāhmaṇācchaṃ syāgnīdhrapotṝṇāṃ caturṇā karmāṇyudāhāryāṇi |
tasmāt-
yāvanti karyāṇi tāvanta ṛtvijo varītavyāḥ || MJaiNyC_3,7.17 ||


(daśame camasādhvaryūṇāṃ pṛthaktvādhikaraṇe sūtram)

camasādhvaryavaś ca tair vyapadeśāt / Jaim_3,7.25 /

____________________________________________________

START MJaiNy 3,7.18


daśamādhikaraṇamāracayati -

camasādhvaryavo nānya ṛtvibhyo 'nye 'thavāgnimaḥ /
yaugikyā saṃjñayā maivaṃ ṣaṣṭhyā tebhyo vibhedanāt // MJaiNy_3,7.18 //

------------------

jyotiṣṭome śrūyate- 'camasādhvaryūnvṛṇīte' iti |
ye pūrvatra kāryānusāreṇādhvaryupramukhā ṛtvija uktāḥ, tebhyo na vyatiriktāścamasādhvaryavaḥ |
kutaḥ |
yaugikasaṃjñayā tadabhedapratīteḥ |
ta(ya)thā devadatta eva pacikriyāyogātpācako bhavati, tathādhvaryupramukhā eva camasayogāccamasādhvaryavaḥ- iti cet |
maivam |
madhyataḥkāriṇāṃ camasādhvaryavaḥ, hotrakāṇāṃ, camasādhvaryava iti apaṭhyā bhedāvabhāsāt |
madhyataḥkāriṇor'dhvayuhotrādayaḥ |
hotrakāḥ pratiprasthātṛmautrāvaruṇādayaḥ |
tasmādṛtvigbhyo 'nye || MJaiNyC_3,7.18 ||


(ekādaśe camasādhvaryūṇāṃ bahutvaniyamādhikaraṇe sūtram)

utpattau tu bahuśruteḥ / Jaim_3,7.26 /

____________________________________________________
START MJaiNy 3,7.19


ekādaśādhikaraṇamāracayati -

tānvṛṇīteti bahutā nāsti vāsti grahaikyavat /
neti cennātra vaiṣamyādutpattau bahutāśruteḥ // MJaiNy_3,7.19 //

------------------

'camasādhvaryūnvṛṇīta' iti yadbahutvaṃ śrutam, tanna vivakṣitam |
grahaikatvavaduddeśyagatatvāt- iti cet |
maivam |
grahavaiṣamyāt |
'grahaṃ saṃmārṣṭi' ityetadgrahāṇāṃ notpattivākyam |
camasādhvaryūṇāṃ tvetadevotpattivākyam |
tatasteṣāmupādeyatvāttadgataṃ bahutvaṃ vivakṣitam || MJaiNyC_3,7.19 ||


(dvādaśe camasādhvaryūṇāṃ daśasaṃkhyāniyamādhikaraṇe sūtram-)

daśatvaṃ liṅgadarśanāt / Jaim_3,7.27 /

____________________________________________________

START MJaiNy 3,7.20


dvādaśādhikaraṇamāracayati -

neyattāstyasti vā teṣāṃ na niyāmakavarjanāt /
camasānāṃ daśatvena camasādhvaryavo daśa // MJaiNy_3,7.20 //

------------------

spaṣṭor'thaḥ || MJaiNyC_3,7.20 ||


(trayodaśe śamiturapṛthaktvādhikaraṇe sūtre 28-29)


śamitā ca śabdabhedāt / Jaim_3,7.28 /

prakaraṇād votpattyasaṃyogāt / Jaim_3,7.29 /

____________________________________________________

START MJaiNy 3,7.21


trayodaśādhikaraṇamāracayati-

tebhyo 'nyaḥ śamitānanyo vānyaḥ saṃjñāpṛthaktvataḥ /
varaṇābhāvato nānyaḥ saṃjñābhedastu yaugikaḥ // MJaiNy_3,7.21 //

------------------

'śamitāra upeta na yajñam' ityasminmantre śrutāyāḥ śamitṛsaṃjñāyāḥ pṛthaktyāduktebhyo 'nyaḥ śamitā- iti cet |
maivam |
pṛthagvaraṇābhāvāt |
saṃjñābhedastu paśusaṃjñapanayogādupapadyate |
yadyapyayaṃ mantro 'dhvaryu kāṇḍe paṭhitaḥ, tathāpyadhvaryoḥ parāvṛttiśravaṇādadhvaryupuruṣāḥ pratiprasthātrādayaḥ śamitāraḥ |
ata eva śrūyate- 'parāvartate 'dhvaryuḥ paśoḥ saṃjñapyamānāt' iti || MJaiNyC_3,7.21 ||


(caturdaśe- upagasyāpṛthaktvādhikaraṇe sūtram-)

upagāś ca liṅgadarśanāt / Jaim_3,7.30 /

____________________________________________________

START MJaiNy 3,7.22


caturdaśādhikaraṇamāracayati-

anye syurupagātāra uditebhyo na vā yathā /
loke 'trāpi tathā maivaṃ nādhvaryuritiliṅgataḥ // MJaiNy_3,7.22 //
------------------

yathā loke mukhyebhyo gāyakanāyakādibhyo 'nye pārśvasthā upagātāraḥ, tathātrāpi- iti cet |
maivam |
yadyuktebhyaḥ puruṣebhya upagātāro 'nye bhaveyuḥ, tadānīmadhvaryoḥ prasaktyabhāvāt 'nādhvaryurupagāyet' iti pratiṣedho 'narthakaḥ syāt |
tasmādukteṣveva yaugikaḥ saṃjñābhedaḥ || MJaiNyC_3,7.22 ||


(pañcadaśe somavikretuḥ pṛthaktvādhikaraṇe sūtram-)

vikrayī tvanyaḥ karmaṇo 'coditatvāt / Jaim_3,7.31 /

____________________________________________________

START MJaiNy 3,7.23


pañcadaśādhikaraṇamāracayati-

somavikrayyeka eṣu na vā varaṇavarjanāt /
ekaḥ kratvarthatā nāsti vikrayasyeti bhidyate // MJaiNy_3,7.23 //

------------------

kraya eva jyotiṣṭomāṅgatvena śrutaḥ, na vikrayaḥ |
na cāvihitamṛtvijaḥ kurvanti |
tasmādanyo vikretā || MJaiNyC_3,7.23 ||


(ṣoḍaśe 'ṛtvik' iti nāmno 'sarvagāmitādhikaraṇe sūtrāṇi 32-35)

karmakāryāt sarveṣām ṛtviktvam aviśeṣāt / Jaim_3,7.32 /

na vā parisaṃkhyānāt / Jaim_3,7.33 /

pakṣeṇeti cet / Jaim_3,7.34 /

na sarveṣām adhikāraḥ / Jaim_3,7.35 /

____________________________________________________

START MJaiNy 3,7.24-25


ṣoḍaśādhikaraṇamāracayati-

kimṛtvignāma sarveṣu samānamuta keṣucit /
ṛtau yajanametiṣāṃ tulyamityasti nāma tat // MJaiNy_3,7.24 //
saumyādhvarasya sapta syurdaśa cetyādisaṃkhyayā /
na sarveṣāṃ samaṃ nāma keṣāṃcidyogarūḍhitaḥ // MJaiNy_3,7.25 //

------------------

ṛtvikśabdasya pravṛttinimittamṛtau yajanama |
tacca brahmādiṣviva canasādhvaryupvapyasti |
tasmāt- sarveṣāmṛtvignāma samānam- iti cet |
maivam |
saṃkhyāśrutivirodhāt |
'saumyasyādhvarasya yajñakratoḥ saptadaśartvijaḥ, iti śrūyate |
tasmāt- yogamanatikramya śāstrīyarūḍhimapyāśritya keṣucidevaitamnānetyavagantavyam || MJaiNyC_3,7.24-25 ||


(saptadaśe-dgadīkṣādakṣiṇāvākyoktabrahmādīnāmeva saptadaśartviktvādhikaraṇedgha-sūtre 36-37)

niyamas tu dakṣiṇābhiḥ śrutisaṃyogāt / Jaim_3,7.36 /

uktvā ca yajamānatvaṃ teṣāṃ dīkṣāvidhānāt / Jaim_3,7.37 /

____________________________________________________

START MJaiNy 3,7.26


saptadaśādhikaraṇamāracayati-

saṃkhyātā api ye kecinniyatā vāviśeṣataḥ /
ādyo na dakṣiṇādāne dīkṣāyāṃ ca viśeṣataḥ // MJaiNy_3,7.26 //

------------------

ye saptadaśa saṃkhyātāḥ, te brahmādiṣu camasādhvaryuṣu ca ye kecidicchayā grahītavyāḥ |
viśeṣasyāśravaṇāt- iti cet |
maivam |
dakṣiṇāvākye dīkṣāvākye ca viśeṣaśravaṇāt |
'ṛtvigbhyo dakṣiṇāṃ dadāti' ityuktvā tadviśeṣaḥ śrūyate- 'agnīdhe dadāti' ' brahmaṇe dadāti' ityādinā |
dīkṣāvākyaṃ ca tatra prakaraṇe 'ye yajamānāsta ṛtvijaḥ' ityuktvānantarameva māmnādyate- 'adhvaryurgṛhapatiṃ dīkṣayitvā brahmāṇaṃ dīkṣayati, tata udvātāram, tato hotāram, tatastaṃ pratiprasthātā dīkṣayitvārdhino dīkṣayati brāhmaṇācchaṃsinaṃ brahmaṇaḥ, prastotāramudgātuḥ, maitrāvaruṇaṃ hotuḥ |
tatastaṃ neṣṭā dīkṣayitvā tṛtīyino dīkṣayati- agnīdhaṃ brahmaṇaḥ, pratihartāramudgātuḥ, acchāvākaṃ hotuḥ |
tatastamunnetā dīkṣayitvā pādino dīkṣayati- potāraṃ brahmaṇaḥ, subrahmaṇyamudgātuḥ, grāvastutaṃ hotuḥ |
tatastamanyo brāhmaṇo dīkṣayati' iti asyāyamarthaḥ- 'adhvaryuryajurvedaproktaṃ karoti, tasya puruṣāstrayaḥ-brāhmaṇācchaṃsī, agnīt, potā ceti |
udgātodgānaṃ karoti, tasya puruṣāstrayaḥ - prastotā, pratihartā, subrahmaṇyaśceti |
hotā śaṃsanaṃ karoti, tasya puruṣāstrayaḥ- maitrāvaruṇaḥ acchāvākaḥ, grāvastuditi |
caturṣu vargeṣu ye prathamāste dakṣiṇāṃ saṃpūrṇā prāpnuvanti |
ye dvitīyāste tadardha prāpnuvanti- ityardhinaḥ |
ye tṛtīyāste tṛtīyāṃśaṃ prāpnuvanti- iti tṛtīyinaḥ |
ye caturthāste caturthamaṃśaṃ prāpnuvanti- iti pādinaḥ |
tāmetānuktakrameṇa sa sa puruṣaḥ saṃskaroti' iti |
atra - dīkṣāvākye nirdiṣṭā adhvaryuprabhṛtaya ṛtvijaḥ ṣoḍaśa, na tu camasādhvaryavaḥ- iti niyamo draṣṭavyaḥ || MJaiNyC_3,7.26 ||


(aṣṭādaśe - ṛtvijāṃ svāmisaptadaśatvādhikaraṇe sūtram-)

svāmisaptadaśāḥ karmasāmānyāt / Jaim_3,7.38 /

____________________________________________________

START MJaiNy 3,7.27


aṣṭādaśādhikaraṇamāracayati-

sadasye yajamāne vā sāptadaśyaṃ vṛtatvataḥ /
sadasye kurute kiṃcinnāsau svāmini tattvataḥ // MJaiNy_3,7.27 //

------------------

adhvaryubrahmādiṣu ṣoḍaśasu vyavasthiteṣu saptadaśasaṃkhyāpūrakaḥ kaścidṛtvigavaikṣitaḥ |
so 'tra sadasyo bhaviṣyati |
sadasyavasthitaḥ sadasyaḥ |
na ca tasya varaṇābhāvaḥ |
keṣāṃcicchākhāyāṃ tadvaraṇasyā'mnātatvāt |
tataḥ sāptadaśyaṃ sadasye paryavasitam- iti cet |
maivam |
asau sadasyaḥ kiṃcidapi na karoti |
'sadasya idaṃ kuryāt' iti vidhyabhāvāt |
na ca vinā kriyāmṛtuyajananimitta ṛtvikśabdastasminnavakalpate |
yajamānastu tyāgaṃ karotīti tasminnupapadyate |
tasmātsāptadaśyaṃ yajamāne yuktam || MJaiNyC_3,7.27 ||


(ekonaviṃśe- ādhvaryavādiṣvadhvaryvādīnāṃ kartṛtāniyamādhikaraṇe, (viṃśe- agneḥ prakṛtivikṛtisarvārthatādhikaraṇe, ca sūtrāṇi 39 - Jaim_3,7.42)

te sarvārthāḥ prayuktatvād agnayaś ca svakālatvāt / Jaim_3,7.39 /

tatsaṃyogāt karmaṇo vyavasthā syāt saṃyogasyārthavattvāt / Jaim_3,7.40 /

tasyopadeśasamākhyānena nirdeśaḥ / Jaim_3,7.41 /

tadvac ca liṅgadarśam / Jaim_3,7.42 /

____________________________________________________

START MJaiNy 3,7.28


ekonaviṃśādhikaraṇamāracayati-

na kārya niyataṃ teṣāṃ niyataṃ vāgrimo yataḥ /
śaktāḥ kena kimityatra niyatiḥ syātsamākhyayā // MJaiNy_3,7.28 //

------------------

teṣāmadhvaryuprabhṛtīnāṃ kārya na niyatam |
yataḥ sarve sarvatra śaktāḥ |
prakaraṇaṃ ca sarvasādhāraṇatvānna niyāmakam- iti cet-
maivam |
samākhyāyā niyāmakatvāt |
yasminkarmaṇi 'ādhvaryavam' iti samākhyā tatkarmādhvaryoḥ |
evamitaratrāpi || MJaiNyC_3,7.28 ||


(viṃśe - agneḥ prakṛtivikṛtisarvārthatādhikaraṇe- uktasūtraikadeśaḥ- )

agnayaśca (sarvārthāḥ) svakālatvāt // MJaiNyC_3,7.31 //
viśādhikaraṇamāracayati-

____________________________________________________

START MJaiNy 3,7.29


prakṛtyartho 'tha sarvārtho vahnirādyo 'stu parṇavat /
parṇanyāyo 'tidiṣṭe syādupadiṣṭe tu sarvagaḥ // MJaiNy_3,7.29 //

------------------

yathā 'yasya parṇamayī juhūrbhavati na sa pāpaṃ ślokaṃ śṛṇoti' ityasau parṇavidhiḥ prakṛtyarthaḥ |
evamādhānasyāpyanārabhyā dhītatvādāhita āhavanīyādyagniḥ prakṛtyarthaḥ- iti cet-
maivam |
vaiṣamyāt |
parṇavākyātparṇatāyā yāvatkratupraveśe juhūrdvāram |
sā ca juhūḥ prakṛtāveva vihitā vikṛtiṣu sarvatrātidiśyate |
āhavanīyādyagnestu kraptupradeśe dvāraṃ homaḥ |
sa ca kvacitprakṛtāveva vihitaḥ sanvikṛtāvatidiśyate |
tadyathāprayāṇanāriṣṭhādihomāḥ |
tādṛśe viṣaye 'yadāhavanīye juhvati' iti vākyenāgniḥ prakṛtāveva vidhīyate |
vikṛtau tu homena sahātidiśyate |
tasmāsatra parṇanyāyaḥ |
yastu homo vikṛtāvupadiśyate |
tadyathā- sāṃgrahaṇyāmiṣṭāvāmanahomaḥ |
tatra dvārarabhūtasya homasya vikṛtāvupadiśyamānatayā dvāriṇo 'pi prakṛtāviva vikṛtāvapi vākyena vidhirdhārayitumaśakyaḥ |
tasmāt- sarvārtho vahniḥ || MJaiNyC_3,7.29 ||


(ekaviṃśe samākhyābādhanādhikaraṇe sūtrāṇi 43-45)

praiṣānuvacanaṃ maitrāvaruṇasyopadeśāt / Jaim_3,7.43 /

puro'nuvākyādhikāro vā praiṣasaṃnidhānāt / Jaim_3,7.44 /

prātar anuvāke ca hotṛdarśanāt / Jaim_3,7.45 /

____________________________________________________

START MJaiNy 3,7.30-31


ekaviṃśādhikaraṇamāracayati-

yanmaitrāvaruṇaḥ preṣyatyanu cā'heti bādhanam /
hautrādikasamākhyāyāstatsarvatrota kutracit // MJaiNy_3,7.30 //
ādyo 'stu vacanānmaivaṃ sāhityoktyupalambhanāt /
praiṣānuvacane yatra sahite tatra bādhanam // MJaiNy_3,7.31 //

------------------

agnīṣomīyapaśau śrūyate- 'maitrāvaruṇaḥ preṣyati cānu cā'ha' iti |
tadetadvākyaṃ praiṣānuvacanayormaitrāvaruṇakartṛkatāṃ vidadhāti |
tena ca vākyena samākhyā bādhyate |
'agnaye samidhyamānāyānubrūhi' 'yūpāyājyamānāyānubrūhi' ityādipraiṣāṇāmadhvaryu kartṛkatvadarśanāt- 'ādhvaryavāḥ praiṣāḥ' ityasti yājñikānāṃ samākhyā |
tathā |
'pravo bājā abhidyavaḥ'- 'añjanti tvāmadhvare devayantaḥ' ityādyanuvacanānāṃ hotṛkartṛkatvadarśanāt |
'anuvacanāni hautrāṇi'- iti yājñikasamākhyā |
praiṣānuvacane ca dvividhe- samaste vyaste ca |
pūrvodāhṛte vyaste |
'hotāpakṣadagniṃ samidham'- ityādyanuvacanamantrasyānte 'hotaryaja' iti praiṣa āmnātaḥ |
ete praiṣānuvacane samaste |
teṣu ca vyastasamastapraiṣānuvacaneṣu sarvatra prabalena vākyena samākhyāṃ bādhitvā hotṛkartṛkatvamadhvaryukartṛkatvaṃ ca parityajya maitrāvaruṇakartṛkatvamevābhyupayem- iti prāpte-
abhidhīyate- 'preṣyati cānu cā'ha' iti cakāradvayena praiṣānuvacanayoḥ samuccayo vākye 'sminnupalabhyate |
tataḥ samuccitrayoreva samākhyābādhanam |
vyastayostu yathāsamākhyaṃ hotrādikartṛkatvamevābhyupeyam || MJaiNyC_3,7.30-31 ||


(dvāviṃśe camasahome 'dhvaryucamasādhvaryukatṛkatādhikaraṇe sūtrāṇi 46 -49)
camasāṃścamasādhvaryavaḥ samākhyānāt / Jaim_3,7.46 /

adhvaryur vā tannyāyatvāt / Jaim_3,7.47 /

camase cānyadarśanāt / Jaim_3,7.48 /

aśaktau te pratīyeran / Jaim_3,7.49 /

____________________________________________________

START MJaiNy 3,7.32-33


dvāviṃśādhikaraṇamāracayati-

camasaiścamasādhvaryurjuhotyadhvaryureva vā /
saṃjñāviśeṣādādyo 'stu maivamadhvaryusaṃjñayā // MJaiNy_3,7.32 //
viśeṣasyānapekṣatvāttenānyasyā apekṣaṇāt /
adhvaryurjuhuyācchaktestadaśaktau paro 'pi vā // MJaiNy_3,7.33 //

------------------

'camasādhvaryuḥ' ityevaṃvidhasaṃjñāviśeṣāccamasādhvaryava eva camasairjuhuyuḥ - iti cet |
maivam |
adhvaryusaṃjñāyā nirapekṣatvena prabalatvāt |
kevalādhvaryau camasādhvaryuṣu cānugato 'dhvaryuśabdaḥ sāmānyarūpaḥ |
camasaśabdastu camasādhvaryuṣveveti viśeṣarūpaḥ |
taṃ ca viśeṣamanapekṣyaivādhvaryuśabda ṛtviksaṃjñārūpeṇa vartituṃ prabhavati |
camasaśabdastu sāmānyavācinamadhvaryuśabdamapekṣyaiva puruṣeṣu saṃjñā bhavati |
tathā sati 'ādhvaryavo homaḥ' ityanayāṃ nirapekṣayāṃ prabalayā samākhyayādhvaryureva satyāṃ śaktau camasairjuhuyāt |
grahahomavyāpṛtatvena kadācidaśaktau camasādhvaryavo juhuyuḥ || MJaiNyC_3,7.32-33 ||


(trayoviṃśe śyenavājapeyayoranekakartṛkatādhikaraṇe sūtre 50-51)

vedopadeśāt pūrvavadvedānyatve yathopadeśaṃ syuḥ / Jaim_3,7.50 /

tadguṇād vā svadharmaḥ syād adhikārasāmarthyāt sahāṅgair avyaktaḥ śeṣe / Jaim_3,7.51 /

____________________________________________________

START MJaiNy 3,7.34-35


trayoviṃśādhikaraṇamāracayati-

śyena udgātṛvedokto vājapeyo yajuṣyam /
udgātrādhvaryuṇā kāryau yathāprakṛti vāgrimaḥ // MJaiNy_3,7.34 //
ākhyāviśeṣādākhyāyāḥ pūrvabhāvī hi codakaḥ /
prakṛtāviva kartārastattaddharme vyavasthitāḥ // MJaiNy_3,7.35 //

------------------

śyenayāgaḥ sāmavede samāmnāta iti tatratyāḥ sarve padārthā udgātrānuṣṭheyāḥ, bahiṣpavamānājyapṛṣṭhādistotreṣvivodgātratva samākhyāyāḥ śyone 'pi samatvāt |
tathā- yajurvede samāmnāto vājapeyaḥ sarvo 'pyadhvaryuṇaivānuṣṭheyaḥ |
samākhyāvaśāt- iti prāpte-
brūmaḥ- śyenavājapeyau hi jyotiṣṭomavikārau |
tatra codakastattatpadārthestaistaiḥ puruṣairanuṣṭheyatayā samarpayati |
aṅgeṣvatidiṣṭeṣu paṣcātsāṅgapradhānānuṣṭhāpakasya prayogavacanasāya pravṛttiḥ |
prayogavacanādhīnā tu samākhyātyantajaghanyā |
tataḥ prabalacodakavaśātprakṛtāviva nānāvidhāḥ kartāraḥ svasvadharmeṣu vyavatiṣṭhante || MJaiNyC_3,7.34-35 ||


iti śrīmādhavīya jaiminīyanyāyamālavistare tṛtīyādhyāyasya saptamaḥ pādaḥ


_________________________________________________________________________


atha tṛtīyādhyāyasyāṣṭamaḥ pādaḥ /


(prathame krayasya svāmikarmatādhikaraṇe sūtram- )

svāmikarma parikrayaḥ karmaṇas tadarthatvāt / Jaim_3,8.1 /

____________________________________________________

START MJaiNy 3,8.1-2


aṣṭamapāde prathamādhikaraṇamāracayati-

dakṣiṇādiparikrītiṛtvijaḥ svāmino 'thavā /
parikrayaḥ samākhyānādṛtvijaḥ syādyathetarat // MJaiNy_3,8.1 //
parikrayātpurādhvaryuhotrādīnāmabhāvataḥ /
parikrayaṇakartṛtvaṃ yajamānasya nartvijaḥ // MJaiNy_3,8.2 //

------------------

dakṣiṇādānena karmakarāḥ parikretavyāḥ |
tatra havistyāgavyatiriktaṃ sarvamārtvivyam- iti nirṇītam |
dakṣiṇā ca dvādaśaśatarūpādhvaryuveda udgātṛvede ca samāmnātai |
anvāhāryadakṣiṇādhvaryuvede |
tataḥ samākhyayā parikratṛtvamṛtvijaḥ- iti cet |
maivam |
ṛtvijāṃ parikrayaṇottarakālīnānāṃ tatkartṛtvāsaṃbhavena yajamānasyaiva tatkartṛtvāt || MJaiNyC_3,8.1-2 ||


(dvitīye varadānasyādhvaryukarmatādhikaraṇe sūtram-)

vacanād itareṣāṃ syāt / Jaim_3,8.2 /

____________________________________________________

START MJaiNy 3,8.3

dvitīyādhikaraṇamāracayati-

iṣṭakāvaradānaṃ kiṃ svāminaḥ syādutartvijaḥ /
svāminaḥ pūrvavanmaivamadhvaryorvacanādayam // MJaiNy_3,8.3 //

------------------

'ya etāmiṣṭakāmupadadhyāt, sa trīnvārāndadyāt' ityupadhāturadhvaryorgotrayadānaṃ vācanikam |
nahvasti vacanasyātibhāraḥ || MJaiNyC_3,8.3 ||


(tṛtīye vapanādisaṃskārāṇāṃ yājamānatādhikaraṇe sūtrāṇi 3- 8)

saṃskārās tu puruṣasāmarthye yathāvedaṃ karmavadvyavatiṣṭheran / Jaim_3,8.3 /

yājamānās tu tatpradhānatvāt karmavat / Jaim_3,8.4 /

vyapadeśāc ca / Jaim_3,8.5 /

guṇatvena tasya nirdeśaḥ / Jaim_3,8.6 /

codanāṃ prati bhāvāc ca / Jaim_3,8.7 /

atulyatvād asamānavidhānāḥ syuḥ / Jaim_3,8.8 /

____________________________________________________

START MJaiNy 3,8.4-5


tṛtīyādhikaraṇamāracayati-

saṃskārā vapanādyāḥ kimadhvaryoḥ svāmino 'thavā /
adhvaryostatra śaktatvāttadvedokteśca tasya te // MJaiNy_3,8.4 //
saṃskārairyogyatāṃ prāpya svakārya kartumṛtvijaḥ /
krīṇātyataḥ kriyā teṣāṃ saṃskriyā yajamānagā // MJaiNy_3,8.5 //

------------------

'āpa undantu jīvase' ityādyāḥ saṃskāramantrāḥ |
tadvidhayaścādhvaryuvede samāmnātāḥ- 'keśaśmaśru vapate','nakhāni nikṛntate' iti |
śaktaścādhvaryurvapanādau |
tasmāt- tasyādhvaryoste vapanādisaṃskārāḥ- iti cet |
maivam |
vapanādisaṃskārā yajamānagatamālinyamapanīya yāgayogyatāmutpādayituṃ kriyante |
tathā ca brāhmaṇam- 'keśaśmaśru vapate |
mṛtā vā eṣā tvagamedhyā yatkeśaśmaśru |
mutāmeva tvacamamedhyāmapahatya yajñiyo bhūtvā medhamupaiti' iti |
nahyadhvayuvapanena yajamānagatā mṛtā tvagapaiti |
yogyasya hi karmādhikāra sati paścātprayāsarūpeṣu vyāpāreṣu svayamaśaktaḥ sankarmakarānṛtvijaḥ parikrīṇāti |
loke 'pi rogiṇaḥ svāmina auṣadhādyānayana eva bhṛtyo jīvitadānena parikrīyate |
na tu tadauṣadhaṃ bhṛtyaḥ sevate |
tasmāt- itarakriyartvijām, saṃskārastu yajamānasya |
kvacittu |
vacanādṛtvijāmapi saṃskāro 'stu || MJaiNyC_3,8.4-5 ||


(caturthe tapaso yājamānatādhikaraṇe sūtrāṇi 9-11)

tapaś ca phalasiddhitvāl lokavat / Jaim_3,8.9 /

vākyaśeṣaś ca tadvat / Jaim_3,8.10 /

vacanād itareṣāṃ syāt / Jaim_3,8.11 /

____________________________________________________

START MJaiNy 3,8.5*-6


caturthādhikaraṇamāracayati-

nāśnāti dvayahamityetattapaḥ kasya tayordvayoḥ /
duḥkhatvādbhoktṛsaṃskārādadhvaryoryujyate tapaḥ // MJaiNy_3,8.5* //
phalāntarāyapāpasya nāśakatvena saṃskṛtiḥ /
liṅgāttapaḥ svāmigāmi saṃskārāntaravattataḥ // MJaiNy_3,8.6 //

------------------

jyotiṣṭhome- 'dvyahaṃ nāśnāti' 'tryahaṃ nāśnāti'ityādinoktaṃ tapo 'ghvaryoryuktam |
tasya duḥkhātmakatvena parikrītapuruṣaiḥ kartumucitatvāt |
duḥkhatvādeva phalabhoktṛsaṃskāratvābhāvādyajamānasya na yuktam- iti cet |
maivam |
bhāvinaḥ sukharūpasya phalasya pratibandhakaṃ duḥkhajanakaṃ yatpāpaṃ tasya nāśakatvena duḥkharūpasyāpi tapasaḥ svāmisaṃskāratvasaṃbhavāt |
asminnarthe vākyaśeṣagataṃ liṅgaṃ kalpasūtrakāreṇaivamudāhṛtam- 'yadā vai dīkṣitaḥ kṛśo bhavati, atha medhyo bhavati |
yadāsminnantarna kiṃcana bhavati, atha medhyo bhavati |
yadāsya kṛṣṇaṃ cakṣuṣornaśyati, atha medhyo bhavati |
yadāsya tvacāsthi saṃdhīyate, atha medhyo bhavati |
pītvā dīkṣate, kṛśo yajate |
yadasyāṅgānāṃ mīyate juhotyeva taditi vijñāyate' iti |
na hi duḥkharūpaṃ tapo vinā duḥkhapradaṃ pāpaṃ naśyati |
yathā pāṭanamantareṇa viṣavraṇānāṃ nopaśāntiḥ, tadvat |
tasmāt- vapanādisaṃskāravattapo 'pi yajamānasyaiva || MJaiNyC_3,8.5-6 ||


(pañcame lohitoṣṇīṣatādīnāṃ sarvartvirgdhamatādhikaraṇe sūtram-)


guṇatvāc ca vedena na vyavasthā syāt / Jaim_3,8.12 /

____________________________________________________

START MJaiNy 3,8.7-8


pañcamādhikaraṇamāracayati-

hiraṇyamālitādyāstu saṃskārā vacanānmatāḥ /
ṛtvijāṃ te yathākhyānaṃ kartavyā nikhilairuta // MJaiNy_3,8.7 //
ādya ākhyāvaśānmaivaṃ sarvasaṃnidhipāṭhataḥ /
pratimukhyaṃ guṇāvṛtteḥ kartavyā nikhilairapi // MJaiNy_3,8.8 //

------------------
vājapeye śrūyate- 'hiraṇyamālina ṛtvijaḥ pracaranti' iti |
śyene śrūyate- 'lohitoṣṇīṣā lohitavasanā nivītā ṛtvijaḥ pracaranti' iti |
yadyapi hiraṇyamālitvādīnāṃ saṃskāratvādyajamānaviṣayatvaṃ pūrvanyāyena prāptam, tathāpi vacanādaya mṛtviksaṃskāraḥ |
tatra hiraṇyamālitvaṃ yajurvedoktatvādadhvaryūṇāmeva, lohitoṣṇīṣādikaṃ sāmavedoktatvādudgātṝṇāmeva iti samākhyāvaśādabhyupeyam- iti cet |
maivam |
'hiraṇyamālina ṛtvijaḥ pracaranti' iti sarveṣāmṛtvijāṃ saṃnidhau paṭhyamāno hiraṇyamālitvasaṃskāraḥ saṃnidhinā samākhyāṃ bādhitvā sarvairapyṛtvigbhiḥ saṃbadhyate |
kiṃca- saṃrakāryatvādṛtvijāṃ prādhānye sati pratipradhānaṃ guṇāvṛttyā sarveṣāmapyṛtvijāṃ hiraṇyamālitvādisaṃskāro 'bhyupatevyaḥ || MJaiNyC_3,8.7-8 ||


(ṣaṣṭhe vṛṣṭikāmanāyā yājamānatādhikaraṇe sūtre - 13-14)

tathā kāmo 'rthasaṃyogāt / Jaim_3,8.13 /

vyapadeśād itareṣāṃ syāt / Jaim_3,8.14 /

____________________________________________________

START MJaiNy 3,8.9-10


ṣaṣṭhādhikaraṇamāracayati-

vṛṣṭikāmī sado nīcairminuyāditi kāmanā /
adhvaryoḥ svāmino vā'dyo vākyānmātustaducyate // MJaiNy_3,8.9 //
parasmaipadato 'dhvaryuvyāpārasya parārthatā /
pratītāto vākyabādhe tapovatsvāmino 'stu tat // MJaiNy_3,8.10 //

------------------

jyotiṣṭhome śrūyate- 'yadi kāmayeta- varṣukaḥ parjanyaḥ syāt- iti nīcaiḥ sado minuyāt' iti |
-yathā purastātpaścāccāvasthitau havirdhānaprācīnavaṃśāvuccaiḥ, tathā sado noccaṃ, kiṃtu nīcaiḥ kāryam- ityarthaḥ |
atra- vṛṣṭikāmanādhvaryoryuktā |
'yaḥ kāmayet, sa minuyāt' iti vākyena kāmayitṛmātrorekatvāvagamāt |
mātṛtvaṃ cādhvaryorityabivādam |
tasmāt- sa kāmayitā- iti cet |
maivam |
'minuyāt' iti parasmaipadenādhvaryuvyāpāraphalasya paragāmitā pratīyate |
tato vṛṣṭilakṣaṇaphalasya yajamānagāmitvātparasmaipadaśrutyā vākyaṃ bādhitvā kāmasya yajamānakartṛkatvaṃ draṣṭavyam |
- 'yajamānakāmitāṃ vṛṣṭiṃ parjanyaḥ saṃpādayatu' ityeva yo 'dhvaryuḥ kāmayate, sa nīcairminuyāt, iti vākyaṃ vyākhyeyam |
- 'evaṃvidudvātā'tmane vā yajamānāya vā yaṃ kāmaṃ kāmayate, tamāgāyati' iti ṛtvijo 'pi kāmaḥ- iti cet |
tarhi tasminnudgīthopāsane vacanādṛtvijo 'pi phalamastu || MJaiNyC_3,8.9-10 ||


(saptame, āyurdā ityādimantrāṇāṃ yājamānatādhikaraṇe- sūtre 15-16)

mantrāś cākarmakaraṇās tadvat / Jaim_3,8.15 /

viprayoge ca darśanāt / Jaim_3,8.16 /

____________________________________________________

START MJaiNy 3,8.11


saptamādhikaraṇamāracayati-

āyurdā iti mantroktiḥ kasyādhvaryoḥ samākhyayā /
tadbādhe liṅgataḥ svāmigāmitā kāmabanmatā // MJaiNy_3,8.11 //

------------------

idamāmnāyate-'āyurdā agne 'syāyurme dehi' iti |
tasyaitasya mantrasya pāṭho 'dhvaryoryajamānasya vā -ityayaṃ saṃśayaḥ 'kasya' ityanena padena sūcitaḥ |
asminmantre 'āyurme dehi' iti phalasya svātmasaṃbandhaḥ pratīyate |
sa ca yajamānasya yuktaḥ, nādhvaryoḥ |
tasmāt- kāmavanmantro 'pi yājamānaḥ || MJaiNyC_3,8.11 ||


(aṣṭame dvyāmnātasyobhayaprayojyatādhikaraṇe sūtram-)

dvyāmnāteṣūbhau dvyāmnānasyārthavattvāt / Jaim_3,8.17 /

____________________________________________________

START MJaiNy 3,8.12

aṣṭhamādhikaraṇamāracayati-

vājasya metyamuṃ brūyādeko dvau vā kṛtārthataḥ /
ekaḥ kāṇḍadvaye pāṭhādadhvaryusvāmināvubhau // MJaiNy_3,8.12 //

------------------

darśapūrṇamāsayoḥ- 'vājasya mā prasavena' ityayaṃ mantro 'dhvaryukāṇḍe yajamānakāṇḍe cā'mnātaḥ |
tatraikena paṭhite sati mantrasya caritārthatvāditarastaṃ na paṭhet- iti cet |
maivam |
kāṇḍāntarapāṭhavaiyarythaprasaṅgāt |
tasmādubhābhyāṃ paṭhanīyaḥ |
tayoḥ paṭhatorāśayabhedo 'sti |
'anena mantreṇa prakāśitamarthamanuṣṭhāsyāmi' ityadhvaryurmanute |
'atra na pramadiṣyāmi' iti yajamānaḥ || MJaiNyC_3,8.12 ||


(navame- abhijñasyaiva vācayitavyatādhikaraṇe sūtram-)

jñāte ca vācanaṃ na hy avidvān vihito 'sti / Jaim_3,8.18 /

____________________________________________________

START MJaiNy 3,8.13


navamādhikaraṇamāracayati-

vācayetsvāminaṃ jñājñau vācamīyau jña eva vā /
aviśeṣādubhau jñasya svāmitvādvācayedamum // MJaiNy_3,8.13 //

------------------

vājapeye śrūyate-'kḷptīryajamānaṃ vācayati' iti |
'āryuyajñena kalpatām' ityādayo mantrāḥ kḷptayaḥ |
tatra- mantratadarthābhijñamanabhijñaṃ cobhāvapi vācayet |
'vidvāsaṃ vācayet' ityevaṃ viśeṣasyāśravaṇāt |
anabhijñaṃ tadaiva śikṣayitvāpi vācayituṃ śakyatvāt- iti cet |
maivam |
adhyayanavidhibalādadhītavedasya viditavedārthasyaiva yajamānatvāt |
tasmāt- abhijñameva vācayetu || MJaiNyC_3,8.13 ||


(daśame dvādaśadvaṃdvānāmādhvaryavatvādhikaraṇe sūtre 19-20)

yājamāne samākhyānāt karmāṇi yājamānaṃ syuḥ / Jaim_3,8.19 /

adhvaryur vā tadartho hi nyāyapūrve samākhyānam / Jaim_3,8.20 /

____________________________________________________

START MJaiNy 3,8.14-15


daśamādhikaraṇamāracayati-

vatsaṃ copasṛjettadvadukhāṃ cādhiśrayoditi /
dvādaśadvaṃdvakarmaitatsvāmino vetarasya vā // MJaiNy_3,8.14 //
ādyaḥ pāṭhātsvāmikāṇḍe tādarthyena parikrayāt /
mahākāṇḍoktito 'ntyo 'stu dvaṃdvataivātra kīrtyate // MJaiNy_3,8.15 //

------------------

darśapūrṇamāsayoryājamāne kāṇḍe śrūyate- 'dvādaśa dvaṃdvāni darśapūrṇamāsayostāni saṃpādyāni- ityāhuḥ- vatsaṃ copāvasṛjati, ukhāṃ cādhiśrayati' ayaṃ ca hanti, dṛṣadau ca samāhanti' ityādi |
tatra- palāśaśākhayā vatsāpākaraṇamekaṃ karma, dohanena saṃpāditaṃ kṣīraṃ dhārayituṃ piṭharasthāpanamaparaṃ karma, tadetadubhavamekaṃ dvaṃdvam |
tathā vrīhīṇāmavaghātaḥ, dṛṣadupalayoḥ pāṣāṇāntareṇa samāghātaḥ, ityetadubhayaṃ dvitīyaṃ dvaṃdvam |
evaṃ dvādaśa karmadvaṃdvānyanuṣṭheyānyāmnātāni |
teṣāṃ yājamāne kāṇḍe paṭhitatvātsamākhyayā yajamānena tānyanuṣṭheyāni- iti prāpte-
brūmaḥ- yajamānasya yāni kāryāṇi, tānyanuṣṭhātumeva parikrītā ṛtvijaḥ |
kiṃca- yajurvede yājamānamidamavāntara kāṇḍam, mahākāṇḍaṃ tvādhvaryavameva |
tatraivaite vatsāpākaraṇādayo dharmā āmnātāḥ |
tasmādardhvayureva tānanutiṣṭhet |
yājamāne tu kāṇḍe na yevāmanuṣṭhānaprakāraścoditaḥ, kiṃtu parigaṇanayā dvaṃdvatāsaṃpādanamātramāmnātam |
tena yajamānastāmānupūrvī manasi nidhāyādhvaryoranuṣṭhāne pramādarāhityamanusaṃdhātuṃ prabhavati |
tasmādadhvaryorevānuṣṭhānam || MJaiNyC_3,8.14-15 ||

(ekādaśe hoturādhvaryavakaraṇānuṣṭhātṛtvādhikaraṇe sūtram- )

vipratiṣedhe karaṇaḥ samavāyaviśeṣād itaram anyas teṣāṃ yato viśeṣaḥ syāt / Jaim_3,8.21 /

____________________________________________________

START MJaiNy 3,8.16-17


ekādaśādhikaraṇamāracayati-

yo hotādhvaryureva syādityādhvaryavamācaran /
hautraṃ kuryānna vā tyāgahetvamāvātkaroti tat // MJaiNy_3,8.16 //
hotaiko yugapatkarmadvayaṃ kartu nahi prabhuḥ /
tyajoccodakataḥ prāptaṃ hautraṃ vācanikāryakṛt // MJaiNy_3,8.17 //

------------------

agnīṣomīyavaśau 'parivīrasi' ityanena karaṇamantreṇādhvaryuryūpasya raśanayā pariṣyāṇaṃ karoti |
tadānīṃ kriyamāṇaṃ tatparivyaṇaṃ hotā 'yuvā suvāsāḥ'- ityanena mantreṇānuvadati |
tadetadubhayaṃ codakaparamparayā kuṇḍapāyināmayane prāptam |
tatrādhvaryorhotuśca samāsa āmnātaḥ- 'yo hotā so 'dhvaryuḥ' iti |
hotāramanūṣṭhā dhvaryutvavidhānādadhvaryukārye hotrānuṣṭheyam |
tataḥ 'parivīrasi' ityanena karaṇamantreṇa hotā yūpaparivyāṇaṃ kurvīta |
tadānīṃ svasya codakataḥ prāptaṃ hautramapi hotā na tyajet |
nahi tyāgahetuṃ kaṃcinniṣedhaṃ paśyāmaḥ |
tasmātkriyamāṇaṃ tatparivyāṇaṃ 'yuvā struṣāsāḥ' ityanena mantreṇa hotānuvadet- iti prāpte-
brūmaḥ- dvayoradhvaryuhotrorucitaṃ karmadvayameko hotā yugapatkartu na śaknoti |
tato 'nyatarasyāvaśyaṃbhāvini tyāge codakataḥ prāptaṃ hautrameva tyajet |
ādvayava tu 'yo hotā so 'dhvaryuḥ' ityanena prāpitatvādanuṣṭheyam || MJaiNyC_3,8.16-17 ||


(dvādaśe prokṣaṇyāsādanādīnāmanādhvaryavatādhikaraṇe sūtram- )

praiṣeṣu ca parādhikārāt / Jaim_3,8.22 /

____________________________________________________

START MJaiNy 3,8.18


dvādaśādhikaraṇamāracayati -

prokṣaṇyāsādanaṃ kuryādadhvaryuritaro 'thavā /
ākhyayā'dyaḥ sādayeti preṣito 'nyo 'stu liṅgataḥ // MJaiNy_3,8.18 //

------------------

darśapūrṇamāsayoḥ- prokṣaṇīnāṃ kenacitpātreṇa vedyāmātādanaṃ śrutam |
tadetadyajurvedoktatvādādhvaryam- iti cet |
maivam |
praiṣamantravirodhaprasaṅgāt |
'prokṣaṇīrāsādaya |
idmāvarhirupatādava |
agnīdagnīnvihara |
varhiḥ stṛṇīhi' ityādiṣvādhvaryaveṣu praiṣamantreṣu śrūyamāṇamāgnīṃprasaṃbodhanaṃ madhyamapuruṣaścānyena tadanuṣṭhāne satyupapadyate |
tasmāt- nā'dhvarthavam || MJaiNyC_3,8.18 ||


(trayodaśe praiṣamantrāṇāmādhvaryavatvādhikaraṇe sūtre 23-24)

adhvaryus tu darśanāt / Jaim_3,8.23 /

gauṇo vā karmasāmānyāt / Jaim_3,8.24 /

____________________________________________________

START MJaiNy 3,8.19


trayodaśādhikaraṇamāracayati-

agnītpreṣyadutādhvaryuragnīdastvavirodhataḥ /
ākhyāvirodhādadhvaryuḥ praiṣadvārār'thakṛdyataḥ // MJaiNy_3,8.19 //

------------------
yathā prokṣaṇīrāgnīdhra āsādayati, tathā praiṣamantramapyāgnīdhra eva paṭhatu |
virodhābhāvāt - iti cet |
maivam |
ādhvaryavasamākhyāyāḥ pūrvodāhṛtasaṃbodhanamadhyamapuruṣayośca virodhāt |
na ca - prokṣaṇyāsādanādīnāma dhvaryukartṛkatvābhāve 'pi samākhyāvirodhastadavasthaḥ- iti vācyam |
praiṣadvārā prayojakakartṛtve 'pi tadavirodhāt |
tasmāt - adhvaryoreva praiṣamantraḥ || MJaiNyC_3,8.19 ||


(caturdaśe -dgakaraṇamantreṣu svāmiphalasyā'śāsitavyatādhikaraṇe (varconyāye)dghasūtrāṇi -- 25-27)

ṛtvik phalaṃ karaṇeṣv arthatvāt / Jaim_3,8.25 /

svāmino vā tadarthatvāt / Jaim_3,8.26 /

liṅgadarśanāc ca / Jaim_3,8.27 /

____________________________________________________

START MJaiNy 3,8.20


caturdaśādhikaraṇamāracayati -

mamāgna iti kasyātra phalaṃ liṅgena vaktṛgam /
śrutyā svāmini na krīte liṅgaṃ tatropacaryatām // MJaiNy_3,8.20 //

------------------

'mamāgne varco vihaveṣvastu' ityayamāhavanīyasyānvādhāne karaṇabhūto mantro 'dhva- |
rpuṇā paṭhyate |
'viśiṣṭaṃ havanaṃ yeṣāṃ yajñānāṃ te vihavāsteṣu varcastejasopalakṣitaṃ yatphalaṃ tanmamāstu' ityanena liṅgena mantramuccārayituradhvaryostatphalam- iti cet |
maivam |
'darśapūrṇamāsābhyāṃ svargakāmo yajeta' ityātmanepadaśrutyā sāṅgapradhānaphalasya yajamānagāmitvaṃ pratīyate |
na ca parikrītasyādhvaryordakṣiṇātiktaphalasaṃbandho nyāyyaḥ |
tasmāt- śrutinyāyābhyāṃ viruddhaṃ talliṅgaṃ yajamānaparatvenopacaraṇīyam |
'madīyayajamānasya tadvarco 'stu' iti hyupacāraḥ |
tasmāt- yajamānena pāṭhyeṣu 'āyurdā agne 'syāyurme dehi' ityādiṣu kriyamāṇānuvādiṣu pratyagāśīrmantreṣu śrutaṃ phalaṃ yathā yājamānam, tathaivādhvaryuṇā pāṭhyeṣu karaṇamantreṣu śrutamapi phalaṃ yājamānameva || MJaiNyC_3,8.20 ||

(pañcadaśe karaṇamantreṣu karmārthaphalasyartvigdharmatādhikaraṇe sūtram - )

karmārthaṃ tu phalaṃ teṣāṃ svāminaṃ pratyarthavattvāt / Jaim_3,8.28 /

____________________________________________________

START MJaiNy 3,8.21


pañcadaśādhikaraṇamāracayati -

mā mā saṃtāptamityetatkasminsvāmini pūrvavat /
adhvaryāvastu tattena svāmikarmopayogataḥ // MJaiNy_3,8.21 //

------------------

darśapūrṇamāsayorāghārahomārthamājyapūrṇau strukstruvau gṛhītvā nābhisamīpe hastena dhārayate |
tatrāyaṃ karaṇamantro 'dhvaryuṇā paṭhyate - 'agnāviṣṇū mā vāmavakramivaṃ vijihāthāṃ mā mā saṃtāptaṃ lokaṃ me lokakṛtau kuṇutam' iti |
'bho strukstruvarūpāvagnāviṣṇū yuvāṃ nābhideśe dhārayannahamadhvaryurmā vāmavakramiṣaṃ yuvayoratikramaṃ na kṛtavānasmi |
yuvāṃ ca matto viyuktau mā bhavatam |
tato māṃ dehadhāriṇaṃ mā saṃtāptaṃ mama dehe saṃtāpaṃ jvarādirūpaṃ mā kurutam |
sthānakṛtau yuvāmāghārahomāya sthānaṃ kurutam' ityarthaḥ |
tatra pūrvoktavarconyāyena saṃtāpābhāvo 'pi yajamānasyaiva, na tvadhvaryoḥ- iti cet |
maivam |
adhvaryāvasaṃtapte satyavighnena svāminaḥ karma samāpyate |
tasmāt - adhvayurgato 'pi saṃtāpābhāvo yajamānasyaiva phalam - iti nātra macchabdasyopacāraḥ || MJaiNyC_3,8.21 ||


(ṣoḍaśe bhadramityasyobhayagāmitādhikaraṇe sūtram- )

vyapadeśāc ca / Jaim_3,8.29 /

____________________________________________________

START MJaiNy 3,8.22


ṣoḍaśādhikaraṇamāracayati-

bhadraṃ tannau sahetyetatkasminsvāmini yujyate /
dvitvaśrutyā dvayoretadadhvaryuyajamānayoḥ // MJaiNy_3,8.22 //

------------------

jyotiṣṭome havirdhānamaṇḍape somābhiṣavādhārayoḥ phalakayoradhastāccatasṛṣvāgneyyādividikṣu catvāra uparavanāmakā gartā aratnimātrakhātā adhobhāge parasparaṃ militā ūrdhvabhāge parasparaṃ prādeśamātravyavahitā vartante |
teṣvekasminnuparave yajamāno dakṣiṇahastaṃ prasārayati, tathaivādhvaryuranyasminsvahastaṃ prasāryādhastādyajamānahastaṃ gṛhṇāti |
tadā yajamānaḥ 'kimatra' ityanena mantreṇa phalaṃ pṛcchati |
adhvaryuśca 'bhadram-' ityanena mantreṇottaraṃ brūte |
tato yajamānaḥ 'tannau saha - ' ityanena mantreṇa tatphalaṃ svakīyatvena svī karoti |
tasmāt- yajamānasyaiva tat -
iti cet |
maivam |
'nau' ityanena dvivacanena, 'saha' ityanena cobhayagāmitayaiva svīkārāt || MJaiNyC_3,8.22 ||


(saptadaśe dravyasaṃskārasyāṅgapradhānārthatādhikaraṇe sūtre - 30-31)

dravyasaṃskāraḥ prakāraṇāviśeṣāt sarvakarmaṇām / Jaim_3,8.30 /

nirdeśāt tu vikṛtāv apūrvasyānadhikāraḥ / Jaim_3,8.31 /

____________________________________________________

START MJaiNy 3,8.23-24


saptadaśādhikaraṇamāracayati-

dharmāṇāṃ prakṛtisthānāṃ vikṛtāvatideśataḥ /
prāptirviśeṣato vā'dyo viśeṣasyānirūpaṇāt // MJaiNy_3,8.23 //
prakṛtau kāryakṛddharmā vikṛtau syurna cetare /
yūpāvaṭāstṛtiḥ kārya na hi prākṛtabarhiṣaḥ // MJaiNy_3,8.24 //

------------------

darśapūrṇamāsayorvedidharmā barhirrdhamāśca havirāsādanādayo 'ṅgapradhānārthā iti pūrvatra nirṇītam |
te ca dharmā vikṛtāvatiddiśyamānā niyāmakābhāvātsarve 'pyatidiśyantām- iti prāpte, -
brūmaḥ- kāryamatra niyāmakam |
prakṛtau hi havirāsādanaṃ vedikāryam |
tacca vikṛtāvapi prāpyamāṇaṃ svasiddhayekhananādīnvedidharmānprāpayati |
yūpāvaṭāstaraṇarūpaṃ tu kārya na prakṛtāvasti |
darśapūrṇamāsayoryūpāvaṭābhāvāt |
tarcca''staraṇakārye vikṛtau vidhīyamānamapyaprākṛtakāryatayā prākṛtāllaṃvanādīnvarhiḥ saṃskārānna prāpayanti |
tasmātprakṛtigatāḥ kāryakṛddharmā eva vikṛtau prāpyante || MJaiNyC_3,8.23-24 ||


(aṣṭādaśe pavitrasya paribhojanīyabarhiṣā kartavyatādhikaraṇe sūtram)

virodhe ca śrutiviśeṣād avyaktaḥ śeṣe / Jaim_3,8.32 /

____________________________________________________

START MJaiNy 3,8.25


aṣṭādaśādhikaraṇamāracayati -

yadvarhistatpavitrārtha na vā'dyastasya saṃbhavāt /
saṃskṛtaṃ staraṇe kṣīṇaṃ pavitraṃ tvanyato bhavet // MJaiNy_3,8.25 //

------------------

darśapūrṇamāsayorāmananti- 'samāvapracchinnāgnau darmau prādeśamātrau pavitre karoti' iti |
tatra- yadetadvedistaraṇārtha lavanasaṃskṛtaṃ barhiḥ, tena pavitrasaṃbhavādāstaraṇavatpavitramapi barhipaḥ kāryam - iti cet |
maivam |
āstaraṇa eva saṃskṛtasya sarvasya barhiṣa upakṣīṇatvāt |
na hi 'vediṃ stṛṇāti' iti vihitasya staraṇasyākasmādbarhirekadeśe saṃkoco yuktaḥ |
tasmāt- yathā yūpāvaṭamasaṃskṛtena barhiṣā stṛṇāti, tathā pavitraniṣpattirapi śāstrīyalavanādisaṃskārarahitaiḥ paribhojanīyanāmakairdarbheḥ saṃpādanīyā || MJaiNyC_3,8.25 ||


(ekonaviṃśe prākṛtapuroḍāśādīnāṃ nidhānādhikaraṇe sūtram)

apanayas tv ekadeśasya vidyamānasaṃyogāt / Jaim_3,8.33 /
____________________________________________________

START MJaiNy 3,8.26-27


ekonaviṃśādhikaraṇamāracayati-

puroḍāśasya śakalamaindravāyavapātrake /
avadadhyātpuroḍāśo navo 'tha savanīyakaḥ // MJaiNy_3,8.26 //
siddhasya yajanārtatvānnavaṃ saṃpādya tatkriyā /
savanīyena tatkārye saṃskāryatvāddvitīyayā // MJaiNy_3,8.27 //

------------------

jyotiṣṭome śrūyate - 'puroḍāśaśakalamaindravāyavasya pātre nidadhāti' iti |
tatra- stravanīyapuroḍāśasya śakalaṃ yadyapi niṣpannam, tathāpi tasya yajamārthatvena saṃskṛtabarhirbadupakṣayānnūtanaṃ kaṃcitpuroḍāśaṃ saṃpādya tadīyaśaphalasyaindravāyavapātraprakṣepakriyā kartavyā - iti cet |
maivam |
savanīyapuroḍāśaśakalenaitannidhānaṃ kartavyam |
kutaḥ |
saṃskāryatvāt |
'śakalaṃ nidadhāti' iti dvitīyayā saṃskāryatvaṃ gamyate |
iṣṭaśiṣṭasya hi pratipattirūpaḥ saṃskāraḥ |
na cātra kṛtsnaṃ yajanārtham |
avadānasyeyattapāpuroḍāśabhāgasyāvaśeṣitatvāt |
yathātra pūrvasiddhapuroḍāśaśakalam, tathā'dhānā āścinapātre' 'payasyāṃ maitrāvaruṇapātre' ityatrāpi pūrvaśeṣasyaiva prakṣepaḥ || MJaiNyC_3,8.26-27 ||


(viṃśe tāmyeṣṭipūpāṃśutvadharmasya pradhānārthatādhikaraṇe sūtre -34-35)

vikṛtau sarvārthaḥ śeṣaḥ prakṛtitvāt / Jaim_3,8.34 /

mukhyārtho vāṅgasyācoditatvāt / Jaim_3,8.35 /

____________________________________________________

START MJaiNy 3,8.28-29


viṃśādhikaraṇamāracayati -

kāmyā upāṃśu yaṣṭhavyāḥ kiṃ tadaṅgapradhānayoḥ /
pradhāna eva vā nātra viśeṣoktirato dvayoḥ // MJaiNy_3,8.28 //
mukhyānāmeva kāmyatvātteṣveva paricodanā /
aṅgānāmatathābhāvādupāṃśutvaṃ pradhānagam // MJaiNy_3,8.29 //

------------------

idamāmnāyate - 'yajñātharvaṇaṃ vai kāmyā iṣṭayaḥ, tā upāṃśu ṣaṣṭavyāḥ' iti |
atharvavedoktakarmavadyajñeṣu kāmyā iṣṭayo gomyāḥ |
tasmāttāsāmupāṃśutvaṃ yuktamityarthaḥ |
yathā vedidharmāṇāṃ barhirrdhamāṇāṃ cāṅgapradhānayoḥ samāno vidhiḥ, tathopāṃśutvasyāpi |
nahyatra kaścidviśeṣa āmnātaḥ- iti cet |
maivam |
kāmyatvasyaivātra viśeṣaniyāmekatvāt |
na tvaṅgānāṃ kāmyatvamasti |
karaṇapauṣkalyasaṃpādakānāṃ teṣāṃ phale sākṣātsaṃbandhābhāvāt |
tataḥ- sākṣātphalasādhane pradhāna evopāṃśutvam |
aṅgeṣu tu tattadvedānusāreṇa dhvaniviśeṣaḥ || MJaiNyC_3,8.28-29 ||


(ekaviṃśe śyenāṅgānāṃ navanītājyatādhikaraṇe sūtrāṇi 36-38)

saṃnidhānāviśeṣād asaṃbhave tadaṅgānām / Jaim_3,8.36 /

ādhāne 'pi tatheti cet / Jaim_3,8.37 /

nāprakaraṇatvād aṅgasyātannimittatvāt / Jaim_3,8.38 /

____________________________________________________

START MJaiNy 3,8.30-31


ekaviṃśādhikaraṇamāracayati -

navanītaṃ śyena ājyaṃ mukhye 'ṅge vāstu mukhyagam /
vidheyamājyamapraptaṃ dṛtisthanavanītakam // MJaiNy_3,8.30 //
mukhyaḥ somavikāro 'ṅge codakaprāptamājyakam /
anūdya dṛtisaṃsthānaṃ navanītaguṇo vidhiḥ // MJaiNy_3,8.31 //

------------------

śyene śrūyate - 'dṛtinavanītamājyaṃ bhavati' iti |
dṛtau ciraṃ saṃgṛhītaṃ navanītaṃ yasyā'jyasya prakṛtidravyaṃ tadetadīdṛśamājyaṃ mānāntareṇa pūrvamaprāptatvātpradhānakarmaṇi vidheyam- iti cet |
maivam |
pradhānaśyenasya somayāgavikāratvenā'jyāpekṣāyā abhāvāt |
aṅgeṣviṣṭiviśeṣeṣu codakaprāptasyā'jyasya prakṛtidravyatvena yathoktanavanītaguṇo vidhīyate || MJaiNyC_3,8.30-31 ||


(dvāviṃśe sarvaśyenāṅgānāṃ navanītājyatādhikaraṇe sūtrāṇi 39-41)

tatkāle vā liṅgadarśanāt / Jaim_3,8.39 /

sarveṣāṃ vāviśeṣāt / Jaim_3,8.40 /

nyāyokte liṅgadarśanam / Jaim_3,8.41 /

____________________________________________________

START MJaiNy 3,8.32


dvāviṃśādhikaraṇamāracayati-

sutyākālagatāṅgeṣu guṇaḥ sarveṣu voditaḥ /
ādyo vaiśeṣikāṅgatvādvākyātsarvāṅgasaṃgatiḥ // MJaiNy_3,8.32 //

------------------

yo 'yaṃ śyenasyāṅgeṣu dṛtinavanītatvaguṇo vihitaḥ so 'yaṃ sutyākālīneṣveva savanīyapaśutatpuroḍāśarūpeṣvaṅgeṣu, na tu kālāntaravartidīkṣaṇīyādyaṅgeṣu |
vimato guṇaḥ sutyākālīnāṅgamātragaḥ, śyenavaiśeṣikatvāt, paśusāhityavat |
yathā 'saha paśūnālabhate' iti vihitaṃ paśusāhityaṃ śyena eva viśeṣatvenocyamānaṃ sutyākālīneṣveva savanīyapaśuṣvavasthitam, tathā - navanītamapi- iti prāpte -
brūmaḥ- 'yadājyaṃ taddṛtinavanītam' itivākyena sarvāṅgatājyaviṣayatvapratītāvanumānaṃ kālātyayāpadiṣṭam |
tasmāt- sarveṣvaṅgeṣu tannavanītam || MJaiNyC_3,8.32 ||

(trayoviṃśe savanīyānāṃ māṃsamayatādhikaraṇe sūtrāṇi 42-44)


māṃsaṃ tu savanīyānāṃ codanāviśeṣāt / Jaim_3,8.42 /

bhaktir asaṃnidhāvanyāyyeti cet / Jaim_3,8.43 /

syāt prakṛtiliṅgād vairājavat / Jaim_3,8.44 /

____________________________________________________

START MJaiNy 3,8.33-34


trayoviṃśādhikaraṇamāracayati -

śākyāyane puroḍāśāstarasā iti māṃsatā /
sarvatra savanīye vā sarvatra navanītavat // MJaiNy_3,8.33 //
tarasāḥ savanīyāḥ syuriti tatsaṃnidhiḥ śrutaḥ /
puroḍāśasya māṃsatvaṃ teṣvevāto niyamyate // MJaiNy_3,8.34 //

------------------

ṣaṭtriṃśatsu saṃvatsareṣvanuṣṭheyaṃ śākyāyanam |
tatra śrūyate - saṃsthito 'hani gṛhapatirmṛgayāṃ yāti, sa yānmṛgānhanti, teṣāṃ tarasāḥ savamīyāḥ puroḍāśā bhavanti' iti |
tatra- yathā navanītaṃ sarveṣvaṅgeṣu niviṣṭam, tathā māṃsatvamapi sarveṣu puroḍāśeṣu niviśate - iti cet |
maivam |
tadā hi 'ye puroḍāśāste tarasāḥ' iti vacanavyaktau vyavahitānvayaḥ syāt |
tarasaśabdapuroḍāśaśabdayormadhye savanīyaśabdena vyavadhānāt |
iha tu 'tarasāḥ savanīyāḥ' ityanayoḥ saṃnidhiḥ śrūyate |
tathā sati 'ye savanīyāste tarasāḥ' ityanena saṃnidhyanugṛhītena vākyena māṃsatvaṃ savanīyapuroḍāśeṣveva niyamyate || MJaiNyC_3,8.33-34 ||


iti śrīmādhavīye jaiminīyanyāyamālāvistare tṛtīyādhyāyasyāṣṭamaḥ pādaḥ

samāptaścāyaṃ tṛtīyo 'dhyāyaḥ