Madhava: Jaiminiyanyayamalavistara, a metrical exposition of Jaimini's Mimamsasutra, with Madhava's prose commentary Based on the ed. by Pandit Sivadatta: Jaiminiyanyayamala, Poona 1892. (Anandasrama Sanskrit Series, 24) ADHYAYA 3 Input by members of the Sansknet project (formerly: www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. THE TEXT IS NOT PROOF-READ! STRUCTURE OF REFERENCES (added): Jaim_n,n.n = Jaimini: Mimamsasutra_Adhyaya,Pada.Sutra MJaiNy_n,n.n = Madhava: Jaiminiyanyayamalavistara_Adhyaya,Pada.Sutra MJaiNyC_n,n.n = Madhava: JaiminiyanyayamalavistaraCommentary_Adhyaya.Pada.Sutra #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ atha तृतीयाध्यायस्य प्रथमः पादः । ____________________________________________________ START म्जैन्य् 3,1.1 द्वितीये कर्मणां भेदे सिद्धेभिन्नक्रियास्वयम् । बुभुत्सितः शेषशेषिभावो ऽतो ऽत्राभिधीयते ॥ MJaiNy_3,1.1 // ------------------ अनेन द्वितीयतृतीययोरध्याययोः पौर्वापर्ये निरूपितम् ॥ MJaiNyC_3,1.1 || (प्रथमे प्रतिज्ञाधिकरणे सूत्रम् -) ## ____________________________________________________ START म्जैन्य् 3,1.2-3 तृतीयाध्यायस्य प्रथमपादे प्रथमाधिकरणमारचयति-- अशाब्दी शेषता शाब्दी वा न शाब्द्यप्रतीतितः । क्रियाकारकसंसर्गमात्रे व्युत्पत्तिसंभवात् ॥ MJaiNy_3,1.2 // गुणप्रधानभावेन संसर्गे ऽन्तर्भवत्यसौ । व्युत्पत्तिसंभवात्तत्र शाब्दता स्यात्क्रियादिवत् ॥ MJaiNy_3,1.3 // ------------------ यदिदमस्मिंस्तृतीयाध्याये प्रतिपाद्यं शेषत्वम्, न तच्छाब्दम् । कुतः । केनापि शब्देन शेषत्वस्याप्रतीयमानत्वात् । व्युत्पन्नो हि शब्दः प्रत्यायकः । व्युत्पतिश्च न शेषशेषिभावे क्वचिद्दृष्टा । लोके सर्वत्र क्रियाकारकान्वयस्यैव व्युत्पत्तिप्रयोजकत्वदर्शनात् । अतः शेषताया अशब्दत्वान्नायमध्याय आरम्भणीय इति चेत् । मैवम् । अन्वये शेषशेषिभावस्यान्तर्भावात् । न हि गुणप्रधानभावमन्तरेणान्वयः संभवति । द्वयोर्गुणयोः परस्पराकाङ्क्षारहितत्वेनान्वययोग्यत्वाभावात् । एवं द्वयोः प्रधानयोरपि । अतो व्युत्पत्तिसंभवात्क्रियाकारकतदन्वया यथा शाब्दाः, तथा तदन्वयान्तर्गतः शेषशेषिभावो ऽपि शाब्दः । तस्मादयमध्याय आरम्भणीयः ॥ MJaiNyC_3,1.2-3 || ( द्वितीये शेषलक्षणाधिकरणे सूत्रम् -) #<शेषः परार्थत्वात् । Jaim_3,1.2 /># ____________________________________________________ START म्जैन्य् 3,1.4 द्वितीयाधिकरणमारचयति- स्वरूपहेतू न स्तो ऽत्र स्तो वा नैवानिरूपणात् । पारार्थ्ये शेषताहेतू रूपं तेनोपलक्षितम् ॥ MJaiNy_3,1.4 // ------------------ न तावदत्र शेषत्वस्य स्वरूपं निरूपयितुं शक्यते । तथा हि-शेषत्वं नाम किम्-अविनाभूतत्वम्, प्रयोज्यत्वं वा, विध्यन्तविहितत्वं वा । नाऽद्यः । षडद्यागानामविनाभूतानां परस्परशेषत्वप्रसङ्गात् । न द्वितीयः । 'पुरोडाशकपालेन तुषानुपवपति' इत्यत्र तुषोपवापं प्रति शेषस्यापि कपालस्य तत्प्रयोज्यत्वाभावात् । न तृतीयः । बिध्यादिविहितस्य पलाशशाखाच्छेदस्य सत्यपि शेषत्वे विध्यन्तविहितत्वाभावात् । तस्मान्नास्ति शेषतायाः स्वरूपम् । नापि हेतुरस्ति । 'विमतः शेषः, एवंत्वात्, इति कस्यचिद्धेतोरनिरूपणात्-इति प्राप्ते,- ब्रूमः- 'विमतः प्रयाजादिः शेषः, परार्थत्वात्, भृत्यादिवत्' इति हेतुः सुनिरूपः । अविनाभूतत्वादीनां लक्षणानां दुष्टत्वे ऽपि 'परार्थः शेषः' इति लक्षणस्यादुष्टत्वात् । तेन लक्षित आकारः स्वरूपम् । न च पारार्थ्यस्यैव हेतुत्वे लक्षणत्वे च सांकर्यम् । आकारभेदेन तद्भेदात् । दृष्टान्ते गृहीतव्याप्तिं सहायीकृत्य बोधक आकारो हेतुः । इतख्यावृत्त्या बोधक आकारो लक्षणम् । तस्माच्छेषताया हेतुस्वरूपे विद्येते ॥ MJaiNyC_3,1.4 || (तृतीये शेषलक्ष्याधिकरणे सूत्राणि 3-6) ## ## ## ## ____________________________________________________ START म्जैन्य् 3,1.5-6 तृतीयाधिकरणमारचयति- किं द्रव्यगुणसंस्कारमात्रं शेषो ऽथवा फलम् । पुमान्कर्म च पक्षो द्वावादेयौ मतभेदतः ॥ MJaiNy_3,1.5 // शेषत्वमुपकारित्वं द्रव्यादावाह बादरिः । पारार्थ्ये शेषता तच्च सर्वेष्वस्तीति जैमिनिः ॥ MJaiNy_3,1.6 // स्फ्यकपालादिकं द्रव्यम्, अरूणिमादिको गुणः, अवघातप्रोक्षणादिकः संस्कारः । एतेषु त्रिष्वेव शेषत्वम् । स्वर्गः फलम्, तत्कामी पुरुषः, दर्शपूर्णमासौ कर्म । न हि फलादीनां त्रयाणां शेषत्वमस्ति । उपकारित्वस्य शेषत्वलक्षणस्य फलादिष्वभावात् - इति बादरेर्मतम् । पारार्थ्ये लक्षणमभिप्रेत्य 'फलादयो ऽपि शेषाः' इति जैमिनेर्मतम् । तथा च त्रीणि सूत्राणि पठ्यन्ते- 'कर्माण्यपि जैमिनिः फलार्थत्वात्' 'फलं च पुरुषार्थत्वात्' 'पुरुषश्च कर्मार्थत्वात्' इति । तत्रोपकारित्वमतिव्याप्तम् । प्रधानभूते ऽपि स्वामिनि गर्भदासोपकारित्वदर्शनात् । तस्माज्जैमिनिमतमेव मुख्यः सिद्धान्तः ॥ MJaiNyC_3,1.5-6 || (चतुर्थे निर्वपणादीनां व्यवस्थितविषयताधिकरणे सूत्राणि 7 - 10) ## ## ## ## चतुर्थाधिकरणमारचयति- ____________________________________________________ START म्जैन्य् 3,1.7-8 श्रुता व्रीह्याज्यसांनाय्यधर्माः सांकर्यगामिनः । व्यवस्थिता वा सांकर्ये फलापूर्वेण संगतेः ॥ MJaiNy_3,1.7 // अवान्तरापूर्वसत्त्वात्साक्षात्तेनैव संगतौ । श्रुत्या व्यवस्थापितास्ते सा हि प्रकरणोत्तमा ॥ MJaiNy_3,1.8 // व्रीहिधर्मा अवघातप्रोक्षणादयः, आज्यधर्मा उत्पवनावेक्षणादयः, सांनाय्यधर्मा दोहनातञ्चनादयः । ते सर्वे फलहेतुतया दर्शपूर्णमासापूर्वेण संगच्छन्ते । अवान्तरापूर्वस्य कस्यचिदभावात् । एकेनैवापूर्वेण फलसिद्धावपूर्वान्तरस्य कल्पकाभावात् । फलापूर्वप्रयुक्त्या चानुष्ठीयमाना धर्मा यस्मिन्कस्मिन्नपि द्रव्ये ऽनुष्ठिताः फलापूर्वे जनयन्त्येव- इति सांकर्ये प्राप्ते, - ब्रूमः- आग्नेयादयः षड्यागा भिन्नक्षणवर्तिनो विनश्वराः संभूय फलापूर्वे जनयितुं न शक्नवन्ति । ततस्तज्जननसमर्थान्याग्नेयादिजन्यानि षडवान्तरापूर्वाणि कल्प्यानि । तेषु पुरोडाशद्रव्यकयागजन्यापूर्वे व्रीहिधर्माणां प्रयोजकं, प्रत्यासन्नत्वात् । फलापूर्वे तु तेन व्यवहितम् । एवम्-आज्यधर्माणां सांनाय्यधर्माणां च तत्तद्द्रव्यकयागजन्यावान्तरापूर्वेणैव साक्षात्संगतिः । तथासति तत्तदपूर्वप्रयुक्ताः संस्कारास्तत्तदपूर्वसाधनप्रकृतिद्रव्येष्वेव व्यवतिष्ठन्ते । ननु दर्शपूर्णमासप्रकरणमत्र संस्काराणां विनियोजकम् । तच्च सर्वप्रकृतिद्रव्यसाधारणमिति तदवस्थमेव सांकर्यम् । अथोच्येत-'तुषविमोकस्य व्रीहिष्वेव संभवात्तेष्ववाववातः, न त्वाज्यसांनाय्ययोः । एवं विलापनमाज्य एव । दोहनादिकं सांनाय्य एव' - इति । bìham । दृष्टार्थानां धर्माणां व्यवस्थितत्वे ऽप्यदृष्टार्थाः प्रोक्षणादयः संकीर्येरन-इति चेत् । मैवम् । 'व्रीहीन्प्रोक्षति' 'आज्यमवेक्षते' इत्यादिद्वितीयाश्रुत्या व्यवस्थापितत्वात् । श्रुतिश्च प्रकरणाद्बलीयसी । तस्माद्व्यवस्थिता धर्माः ॥ MJaiNyC_3,1.7-8 || (पञ्चमे स्फ्यादीनां संयोगानुसारेण व्यवस्थितत्वाधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 3,1.9-10 पञ्चमाधिकरणमारचयति- द्रव्यस्य स्फ्यकपालादेः सांकर्ये वा व्यवस्थितिः । यज्ञायुधत्वं सर्वेषां समं तेनात्र संकरः ॥ MJaiNy_3,1.9 // वाक्यस्योद्धननादेः स्याद्वैयर्थ्ये संकरे सति । अनुवादो ह्यायुधोक्तिर्व्यवस्था तेन पूर्ववत् ॥ MJaiNy_3,1.10 // ------------------ दर्शपूर्णमासयोः श्रूयते - 'स्फ्यश्च कपालानि चाग्निहोत्रहवणी च शूर्पे च कृष्णाजिनं च शम्या चोल्खलं च मुसलं च दृषच्चोषला चैतानि वै दश यज्ञायुधानि' इति । स्फ्यशब्देन खड्गाकारं këÂhamucyate । तत्र-व्रीह्यादिद्रव्येष्ववघातादिसंस्काराणां सांकर्ये निराकृते ऽपि स्फ्यकपालादिद्रव्याणा मुद्धननपुरोडाशश्रवणाद्यङ्गक्रियासु सांकर्ये निराकर्तुमशक्यम् । येन केनापि द्रव्येण यस्यां कस्यांचित्क्रियायां कृतायामपि श्रूयमाणस्य यज्ञायुधत्वस्याविरोधात् । नह्यव्यवस्थामात्रेण यज्ञसाधनत्वमपैति - इति प्राप्ते, -- ब्रूमः- 'स्फ्येनोद्धन्ति' 'कपालेषु श्रपयति' 'अग्निहोत्रहवण्या हवींषि निर्वपति' 'शूर्पेंण विविनक्ति' 'कृष्णाजिनमधस्तादुलूखलस्यावस्तृणाति' 'शम्यया । दृषदमुपदधाति' 'उलूखलमुसलाभ्यामवहन्ति' 'दृषदुपलाभ्यां पिनष्टि' इत्येतेषां विशेषसंयोगबोधकानां वाक्यानां वैयर्थ्ये सांकर्यपक्षे प्रसज्येत । व्यवस्थापक्षे ऽपि संबन्धसामान्यबोधकं यज्ञायुधवाक्यमनर्थकम् - इति चेत् । न । उद्धननादिवाक्यसिद्धार्थानुवादत्वात् । न च वैपरीत्येनोद्धननादिवाक्यानामेवानुवादत्वमिति वाच्यम् । बहुवैयर्थ्यस्य जघन्यत्वात् । न चात्यन्तं यज्ञायुधानुवादस्य वैयर्थ्यम् । 'यज्ञायुधानि संभरन्ति' इत्यासादनबिधानायोपयुक्तत्वात् । तस्मात् - अवघातादिसंस्कार इव स्फ्यकपालादिद्रव्याणि व्यवस्थितानि ॥ MJaiNyC_3,1.9-10 || (षष्ठे, आरुण्यादिगुणानामसंकीर्णताधिकरणे सूत्रम् -) ## ____________________________________________________ START म्जैन्य् 3,1.11-12 षष्ठाधिकरणमारचयति- क्रीणात्यरुणयेत्येतत्संकीर्णे वा क्रयैकभाक् । क्रमेणानन्वयात्कीर्णः सर्वद्रव्येषु रक्तिमा ॥ MJaiNy_3,1.11 // द्रव्यद्वारा क्रये योगात्तद्भागे चान्वयः पुनः । साक्षात्क्रये गुणस्यार्थाद्द्रव्यं संनिहिते त्वसौ ॥ MJaiNy_3,1.12 // ------------------ ज्योतिष्टोमे श्रूयते - 'अरुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणाति' इति । तत्र - अरुणाशब्दो ऽरुणिमानं गुणमाचष्टे । गुणिविषयतया प्रयुज्यमानस्यापि 'नागृहीतविशेषण विशिष्टेर् बुद्धः' इति न्यायेन गुणबोधकत्वात् । अन्वयव्यतिरेकाभ्यां गुणमात्रे तद्व्युत्पत्तेश्च । तस्य चारुणिमगुणस्य तृतीयाश्रुत्या सोमक्रयसाधनत्वं प्रतीयते तच्चानुपपन्नम् । अमूर्तस्य गुणस्य वासोहिण्याजिवत्क्रयसाधनत्वासंभवात् । ततस्तृतीयाश्रुतेर्विनियोजकत्वाभावेन प्रकरणस्यात्र विनियोजकत्वं वक्तव्यम् । प्रकरणं च ग्रहचमसाद्यखिलद्रव्येष्वरुणिमानं निवेशयति । न चानेन न्यायेन पिङ्गाक्ष्येकहायनीशब्दार्थयोरपि सर्वद्रव्यगामित्वं शङ्कनीयम् । तयोः शब्दयोर्द्रव्यवाचित्वात् । पिङ्गलवर्णे अक्षिणी यस्याः सा गौः पिङ्गाक्षी । एवमेकहायनी । यद्यप्येकगोवाचिनौ शब्दौ, तथापि विशेषणभूतधर्मभेदाच्छब्दद्वयम् । तच्च युगपत्प्रवृत्तं सद्धर्मद्वयविशिष्टं गोद्रव्यं क्रयसाधनत्वेन विदधाति । न चेतरद्द्रव्यमितरद्रव्ये निवेशयितुं शक्यम् । अरुणिमगुणस्तु द्रव्येषु विशेषणत्वेनान्वेतुं योग्यत्वात्तेषु निवेश्यते । तत्रैषाक्षरयोजना - 'अरुणया' इत्येतत्पृथग्वाक्यम् । तत्र तृतीयाश्रुत्या प्राकरणिकानि साधनद्रव्याणि सर्वाण्यनूद्य प्रातिपदिकेन गुणो विधीयते-'यानि ज्योतिष्टोम् साधनद्रव्याणि, तानि सर्वाण्यरुणानि कर्तव्यानि' इति । तस्मात् - गुणः संकीर्णः- इति प्राप्ते, - ब्रूमः- यद्यप्यमूर्ते गुणः, तथापि हायनवदक्षिवच्च गोद्रव्यमवच्छिनत्ति । तच्च द्रव्यं साधनमिति तद्द्वारा गुणस्य क्रयेणान्वयो भवति । एवं सति वाक्यभेदो न भविष्यति । ननु वाक्यभेदाभावे ऽपि लक्षणा दुर्वारा । गुणवाचिनः शब्दस्य गुणिद्रव्यपरत्वाङ्गीकारात् । मैवम् । गुस्यैवात्र तृतीयाश्रुत्या साधनत्वमुच्यते । तच्च द्रव्यद्वारमन्तरेण न संभवतीत्यर्थापत्त्या द्रव्यावच्छेदकत्वं कल्प्यते । तर्हि ग्रहचमसादिद्रव्यमप्यवच्छिद्यताम् - इति चेत् । न । तस्य द्रव्यस्य क्रयसाधनत्वाभावेन तदवच्छेदे गुणस्य श्रूयमाणक्रयसाधनत्वासिद्धेः । तर्हि - 'वाससा क्रीणाति' 'अजया क्रीणाति' इति वस्त्रादीनां क्रयसाधनत्वात्तदवच्छेदो ऽस्तु - इति चेत् । न । तेषां क्रयान्तरसाधनत्वात् । न हि तत्राग्निहोत्रे पयोदध्यादिविकल्पवत्क्रयानुवादेन वस्त्रादिद्रव्यविकल्पो विधीयते । अनुवाद्यस्य क्रयमात्रस्याग्निहोत्रवदन्यत्राविधानात् । ततो वस्त्रादिद्रव्यविशिष्टाः क्रयान्तरविधयः । नहि स्ववाक्यगतमेकहायनीद्रव्यमुपेक्ष्य वस्त्राद्यवच्छेदो युक्तः । तस्मात्क्रयेण साक्षादन्वितयोर्द्रव्यगुणयोः पश्चादर्थापत्त्या परस्परवच्छेदकत्वेनान्वयः । तथा सति 'आरुण्यविशिष्टैकहायन्या क्रीणाति' इत्यर्थः पर्यवस्यति । तस्मात् - आरुण्यगुणः क्रयहेतुमेकहायनीमेव भजते ॥ MJaiNyC_3,1.11-12 || (सप्तमे ग्रहसंमार्जनाधिकरणे (ग्रहैकत्वन्याये) सूत्राणि 13 - 15) ## ## ## ____________________________________________________ START म्जैन्य् 3,1.13-14 सप्तमाधिकरणमारचयति - संमार्ष्टि ग्रहमित्येको ग्रहः शोध्य उताखिलः । एक उद्देश्यसंख्याया उपादेयवदादरात् ॥ MJaiNy_3,1.13 // प्राधान्यात्तद्गुणावृत्तेरेकत्वमनपेक्षितम् । तद्विधौ वाक्यभेदो ऽतो द्रव्योक्त्या सर्वशोधनम् ॥ MJaiNy_3,1.14 // ------------------ सोमे श्रूयते- 'दशापवित्रेण ग्रहं संमार्ष्टि' इति । दशापत्रित्रं वासःखण्डः । तत्र - यथा 'पशुना यजेत' इत्यश्चोपादेयपशुगतमेकत्वं विवक्षितम्, तद्वद्द्देश्यग्रहगतमप्येकत्वं विवक्षितव्यम् । किंच ग्रहशब्दस्य जातिवाचित्वेन जातेः संस्कायत्वे सति तदाश्रयभूते यस्मिन्कस्मिन्नपि द्रव्ये ऽनुष्ठितेन संस्कारेण जातिः संस्कृता भवति । तस्मात् - एक एव ग्रहः शोधनीयः-इति प्राप्ते, - ब्रूमः- 'ग्रहम्' इति द्वितीयया ग्रहस्योद्देश्यतया प्रयोजनवत्तया च प्राधान्यं गम्यते । ग्रहं प्रति गुणः संमार्गः । 'प्रतिप्रधानं च गुण आवर्तनीयः' इति न्यायेन यावन्तो ग्रहाः सन्ति, ते संमार्जनीयाः । एवं निश्चये सति संमार्जयितव्यग्रहेयत्ताया अवुभुत्सितत्वादुद्देश्यगतमेकत्वं श्रूयमाणमप्यविवक्षितम् । अथोच्येत - नेदमुद्देश्यगतम्, किंतु द्वयं विधेयम्-इति । तन्न । वाक्यभेदापत्तेः । 'ग्रहं संसृज्यात्, तं चैकम्' इत्येवं विधेयार्थभेदाद्वाक्यभेदः । ' पशुना यजेत' इत्यत्र तु यागं प्रति गुणभूतः पशुः । न हि 'प्रतिगुणं प्रधानस्याऽवृत्तिः' इति कश्चिन्यायो ऽस्ति । तत इयत्ताया बुभुत्सितत्वाच्छ्रूयमाणमेकत्वं विवक्ष्यत इति वैषम्यम् । न च जातिः संस्कार्या । तस्या अभूर्तत्वात् । ततो जातिद्वारा द्रव्यलक्षको गुणशब्दः । तत्र चाऽवृत्तिरुक्ता । तस्मात्- सर्वे ग्रहाः संमार्जनीयाः ॥ MJaiNyC_3,1.13-14 || (अष्टमे चमसादौ संमार्गाद्यप्रयोगाधिकरणे सूत्रे 16 - 17) ## ## ____________________________________________________ START म्जैन्य् 3,1.15-16 अष्टमाधिकरणमारचयति - चमसादि च संसृज्यान्नो वा तस्यास्ति मार्जनम् । एकत्ववद्ग्रहत्वस्याप्यनादरणसंभवात् ॥ MJaiNy_3,1.15 // अबाधो ऽत्राऽदरे हेतुर्वाक्यभेदस्तु नैव हि । चमसादौ न संमार्गः श्रुत्या तद्विषयार्पणात् ॥ MJaiNy_3,1.16 // 'ग्रहम्' इत्यत्र प्रत्ययार्थभूतमेकत्वं यथा न विवक्षितम्, तथा प्रातिदिकार्थस्य ग्रहत्वस्याप्यविवक्षा संभाव्यते । ततो ग्रहशब्दस्य सोमपात्रोपलक्षकत्वाद्ग्रहाणामिव चमसानामपि संमार्गेण सोमावसेकनिर्हरणप्रयोजनसंभवाच्यमसादयो ऽपि मार्जनीयाः- इति प्राप्ते, - ब्रूमः- एकत्वं वाक्यभेदेन दुष्टत्वादविवक्षितम् । अदुष्टं तु ग्रहत्वं कुतो न विवक्ष्येत । ततः सत्यपि प्रयोजने प्रमाणाभावाच्चमसादौ नास्ति संमार्गः । न च विपयापेक्षया तत्कल्पनम् । ग्रहश्रुत्यैव तद्विषयसमर्पणात् । तस्मान्नास्ति संमार्गः ॥ MJaiNyC_3,1.15-16 || (नवमे सप्तदशारत्नितायाः पशुधर्मताधिकरणे सूत्रम्) #<आनर्थक्यात्तदङ्गेषु । Jaim_3,1.18 /># ____________________________________________________ START म्जैन्य् 3,1.17-19 नवमाधिकरणमारचयति - भवेत्सप्तदशारत्निर्वाजपेयस्य यूपकः । उन्मानं द्रव्यगं वाजपेयस्याङ्गं पशोरुत ॥ MJaiNy_3,1.17 // आनन्तर्यात्प्रकरणात्कर्माङ्गं षोडशिन्यदः । ऊर्ध्वपात्रे खादिरे ऽग्ने संयुज्यान्वेति कर्मणा ॥ MJaiNy_3,1.18 // यूपद्वारा पशोरङ्गं पशुद्वारा च कर्मणः । सौमिकत्वाद्वाजपेये यूपो नास्ति पशुं विना ॥ MJaiNy_3,1.19 // ------------------ वाजपेयप्रकरणे श्रूयते - ' सप्तदशारत्निर्वाजपेयस्य यूपो भवति' इति । तत्र - यूपद्रव्यगतं सप्तदशारत्निशब्दोदितं यदूर्ध्वमानं तद्वाजपेयकर्मणो ऽङ्गम् । सप्तदशारत्निशब्दवाजपेयशब्दयोरानन्तर्यात् । प्रकरणं चैवमनुगृह्यते । यदि कर्मणः साक्षादूर्ध्वमानं न संभवेत्, तर्हि वाजपेयगतं खादिरमूर्ध्वे यत्षोडशिपात्रं तस्मिन्नद उन्मानं प्रथमं संबध्य तद्द्वारा कर्मणान्वेति - इति प्राप्ते, - ब्रूमः- 'सप्तदशारत्निर्यूपः' इति सामानाधिकरण्याद्यूपेन साक्षात्संबध्यते । तस्य यूपस्य पश्वङ्गत्वादुन्मानं यूपद्वारा पशोरङ्गं भवति । तस्यापि पशोर्वाजपेयाङ्गत्वात्पशुद्वारा कर्मणो ऽङ्गम् । यद्यपि वाजपेययूपशब्दयोरानन्तर्यमस्ति, तथापि वाजपेयस्य सोमयागतया साक्षाद्यूपसंबन्धाभावा- त्पशुव्यवधानमभ्युपेयम् । 'वाजपेयस्य' इति षष्ठ्याः संबन्धमात्रवाचित्वेन व्यवहितसंबन्धमप्यसावभिधत्ते । 'देवदत्तस्य नप्ता' इति प्रयोगात् । यत्तु-सप्तदशारत्निवाजपेयशब्दयोरानन्तर्यम्, पञ्च प्रकरणम्' तदुभयमप्यविरुद्धम् । पश्वङ्गत्वे ऽप्यन्ततो वाजपेयाङ्गत्वाङ्गीकारात् । किंच- पूर्वपक्षे यूपशब्देन षोडाशिपात्रं लक्षणीयम् । सिद्धान्ते तु नासौ देषः ॥ MJaiNyC_3,1.17-19 || (दशमे, अभिक्रमणादीनां प्रयाजमात्राङ्गताधिकरणे सूत्रे 19 - 20) ## ## ____________________________________________________ START म्जैन्य् 3,1.20-22 दशमाधिकरणमारचयति - अभिक्रामं जुहोतीति युक्तं कर्त्राखिलस्य तत् । किंवा प्रयाजमात्रस्य कृत्स्नकर्तृयुतं भवेत् ॥ MJaiNy_3,1.20 // प्रयाजाभिक्रमणयोः क्रियात्वादुभयोरपि । मिथः संबन्धराहित्यान्मैवं ते ऽपि समत्वतः ॥ MJaiNy_3,1.21 // कर्तृयोगाददोषश्चोत्समानेयं समाहितिः । ततः प्रयाजसांनिध्यात्तत्कर्त्रैवास्य संयुतिः ॥ MJaiNy_3,1.22 // ------------------ दर्शपूर्णमासयोः प्रयाजसमीपे श्रूयते- 'अभिक्रामं जुहोति' इति । तत्र होमकाले यदेतदाहवनीयमभितः संचरणं, तत्कृत्स्नदर्शपूर्णमासकर्त्रा संबध्यते, न तु प्रयाजमात्रकर्त्रा । कुतः । अभिक्रमणस्य क्रियारूपस्य कारकत्वाभावेन prayäakriyayà संबन्धासंभवात् - इति चेत् । मैवम् । क्रियारूपत्वादेव दर्शपूर्णमासक्रिययापि संबन्धासंभवात् । अथोच्येत-अभिक्रमणं कर्तृकारकेण साक्षात्संबध्यते, तद्द्वारा कृत्स्नदर्शपूर्णमासकर्मणा संबध्यते- इति । तदेतत्समाधानं प्रयाजसंबन्धे ऽपि समानम् । अतः संनिधिबलात्प्रयाजकर्त्रा संबध्यते ॥ MJaiNyC_3,1.20-22 || ____________________________________________________ START म्जैन्य् 3,1.23-24 एतदेवाधिकरणं वार्तिककारमतेनाऽचरयति - यद्वा बलित्वं सांनिध्यादस्ति प्रकरणे ततः । दर्शादिप्रक्रियाधीते क्रमणे स्यात्तदङ्गता ॥ MJaiNy_3,1.23 // अवान्तरप्रकरणं समिधो यजतीत्यतः । तन्मध्यपांठात्तस्याङ्गं तद्द्वारा दर्शशेषता ॥ MJaiNy_3,1.24 // ------------------ अस्मिन्नपि मते तावेव विषयसंशयौ । पूर्वोत्तरपक्षहेतुमात्रमन्यत् । प्रयाजसंनिधितो ऽपि दर्शपूर्णमासप्रकरणस्य प्रबलत्वात्प्राकरणिकेषु कृत्स्नेष्वप्यभिक्रमणं निविशते - इति पूर्वःपक्षः । "समिधो yajati"ityÃraæbhyÃ'mnÃtamavÃntaraprayÃjaprakaraïam | तन्मध्ये ऽभिक्रमणमाम्नातम् । तस्य चाभिक्रमणविधेरुभयतः प्रयाजविषयैर्वाक्यैः संदृष्टत्वादभिक्रमणं प्रयाजमात्रे निविशते - इति राद्धान्तः । अस्मिन्नपि पक्षे महाप्रकरणं न विरुध्यते । प्रयाजद्वारा दर्शपूर्णमासयोर्निवेशात् ॥ MJaiNyC_3,1.23-24 || (एकादशे, उपवीतस्य प्राकरणिकाङ्गताधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 3,1.25-26 एकादशाधिकरणमारचयति- उपव्ययत इत्यस्य सामिधेन्यङ्गताथवा । दर्शाङ्गता प्रक्रियैषावान्तरातो ऽस्त्विहाग्रिमः ॥ MJaiNy_3,1.25 // लिङ्गादग्नेरङ्गभूतैर्निवित्संज्ञकमन्त्रकैः । विच्छेदे सति दर्शाङ्गं महाप्रकरणोक्तितः ॥ MJaiNy_3,1.26 // ------------------ दर्शपूर्णमासप्रकरणे ऽविश्वरूपो वै tvëÂra÷"- इत्यस्मिन्प्रपाठके saptamëÂamayoranuvÃkayo÷- सामिधेनीब्राह्मणमाम्नातम् । नवमे - nivitsaæj¤akÃnÃm"agne महां असि ब्राह्मणभारत' - इत्यादीनां मन्त्राणां ब्राह्मणम् । दशमे - काम्याः सामिधेनीपक्षाः । एकादशे तु - उपवीतमेवं विहितम् - 'निवीतं मनुष्याणाम्, प्राचीनावीतं पितॄणाम्, उपवीतं देवानाम्, उपव्ययते देवलक्ष्ममेव tatkurute"iti । तत्र - पूर्वन्यायेन सामिधेनीप्रकरणस्यावान्तरस्याङ्गीकारात्सामिधेन्यङ्गमुपवीतम् - इति चेत् । न । निविद्ब्राह्मणेन सामिधेनीप्रकरणस्य विच्छेदितत्वात् । न च - निविदामपि सामिधेन्यङ्गतया तत्प्रकरणपाठादविच्छेदकत्वम् - इति वाच्यम् । लिङ्गेन निविदामग्न्यङ्गत्वावगमात् । आहुत्यधिकरणभूतमग्निं saæbodhya"mahÃnasi"-इत्यादिभिर्निविद्वाक्यैरग्नेरुत्साहजननाय तद्गुणा आवेद्यन्ते । अत एव निर्वचनमेवं श्रूयते -"निविद्भर्न्यवेदयेत्, तन्निविदां nivittvam"iti । ननु - 'सम्यगिध्यते ऽग्निर्याभिऋग्भिस्ताः सामिधेन्यः' इति व्युत्पत्त्या ता अप्यत्र ज्वलनद्वारेणाग्न्यर्था एव - इति चेत् । सन्तु नाम । नैतावता परस्परमङ्गाङ्गिभावः । ननु विच्छिद्यतां सामिधेनीप्रकरणम्, निवित्प्रकरणेनोपवीतस्य निबिदङ्गत्वं स्यात् - इति चेत् । न । पूर्वोत्तरानुवाकयोर्निविदामश्रवणेन प्रकरणाभावात् । संनिधिना तदङ्गत्वम् - इति चेत् । न । काम्यसामिधेनीभिर्व्यवधानात् । न च काम्यसामिधेन्यङ्गता शङ्कनीया । संनिधितः प्रकरणस्य प्रबलत्वात् । तस्मात् - इह प्रयाजन्यायाभावान्महाप्रकरणेन दर्शपूर्णमासाङ्गमुपवीतम् ॥ MJaiNyC_3,1.25-26 || (द्वादशे गुणानां मिथो ऽसंबन्धाधिकरणे सूत्रम्) / ## ____________________________________________________ START म्जैन्य् 3,1.27-28 द्वादशाधिकरणमारचयति - वैकङ्कतादिकं पात्रं पवमानहविःष्वथ । यज्ञे ऽखिले प्रकरणादाधाने ऽन्वितमत्र तत् ॥ MJaiNy_3,1.27 // अनर्थकं तदङ्गेषु हविःष्वेवावतिष्ठते । नाऽधानहविषां साम्याद्वाक्याद्यज्ञे ऽखिले भवेत् ॥ MJaiNy_3,1.28 // ------------------ आधानप्रकरणे दारुपात्रं होमार्थे यज्ञार्थे च श्रूयते -"तस्माद्वारणो यज्ञावचरः स्यान्नत्वेतेन जुहुयात्, वैकङ्कतो यज्ञावचरः syÃjjuhuyÃdevaitena"iti | यज्ञावचरो यज्ञप्रचारहेतुः । तत्र - वारणवैकङ्कतादिपात्रं प्रकरणबलादाधाने प्रथममन्वेति । एतेन पात्रेणाऽधाने प्रयोजनाभावादाधानाङ्गेषु पवमानहविःष्वेव तत्पात्रं निविशते । अस्ति हि पवमानहविषामाधानाङ्गत्वम् । तत्प्रकरणे पाठात् । 'कृत्तिकास्वग्निमादधीत' इत्यस्मिन्प्रकरणे 'प्रजापतिर्वाचः सत्यमपश्यत्' इत्यस्मिन्ननुवाके 'त्रीणि हवींषि निर्वपति' इत्यादिना तानि विहितानि । ततो यथा सप्तदशारत्नित्वं वाजपेये साक्षादसंभवत्तदङ्गपशोरङ्गे निविशते, तद्वदिदमपि -- इति प्रापते, ब्रूमः- अग्निमुद्दिश्याऽधानं यथा विहितं, तथा पवमानहवींष्यपि । 'यदाहवनीये जुह्वति तेन सो ऽस्वाभीष्टः प्रीतः' इत्याहवनीयोद्देशेन पवमानहविर्होमविधानात् । तस्मादग्निसंस्कारत्वेन समाम्नातानाप्राधानहविषां नास्ति परस्परमङ्गाङ्गिभावः । तथा सति प्रकरणस्य पात्रं प्रति विनियोजकत्वाभावात् । 'वैकङ्कतो यज्ञावचरः' इति वाक्येन दर्शपूर्णमासादिसर्वयज्ञेषु तद्विनियुज्यते ॥ MJaiNyC_3,1.27-28 || (त्रयोदशे वार्त्रघ्न्यधिकरणे सूत्रम् -) ## ____________________________________________________ START म्जैन्य् 3,1.29-31 त्रयोदशाधिकरणमारचयति -- वार्त्रघ्न्यौ पूर्णमासे स्तो वृधन्वत्यौ तु दर्शगे । इति प्रधानशेषत्वमुक्तं किंवा व्यवस्थितिः ॥ MJaiNy_3,1.29 // क्रमेण प्रापिता मन्त्राश्चत्वारो ऽप्याज्यभागयोः । क्रमाद्वाक्यं बलीयो ऽत एषां दर्शादिशेषता ॥ MJaiNy_3,1.30 // न मुख्ये सोम एको ऽस्ति नाऽधारत्वादिकालयोः । दर्शादेरव्यवस्थित्याप्राप्तौ वाक्याद्व्यवस्थितिः ॥ MJaiNy_3,1.31 // ------------------ दर्शपूर्णमासप्रकरणे श्रूयते - 'वार्त्रघ्नी' पूर्णमासे 'नूच्येते, वृधन्वती अमावायायाम्' इति । तत्र - इदं वार्त्रघ्नीयुगलं वृधन्वतीयुगलं च हौत्रकाण्ड आज्यभागयोः क्रमे ऽअग्निर्वृत्राणि जङ्घनम् -' इत्यनुवाकेनाऽम्नातम् । उदाहृतेन तु ब्राह्मणवाक्येन दर्शपूर्णमासयागयोस्तद्विधिरवगम्यते । तत्र वाक्यस्य प्रबलत्वादेषां मन्त्राणां दर्शपूर्णमासयागाङ्गत्वम्, न त्वाज्यभागाङ्गत्वम् - इति प्राप्ते, - ब्रूमः- 'अग्निर्वृत्राणि जङ्गनत्' इत्याग्नेयी प्रथमा वार्त्रघ्नी, 'त्वं सोमासि सत्पतिः' इति सौम्या द्वितीया वार्त्रघ्नी । 'अग्निः प्रत्नेन जन्मना' - इत्याग्नेयी प्रथमा बृधन्वती, 'सोम गीर्भिष्ट्वा वयम्' इति सौम्या द्वितीया वृधन्वती । तत्र मुख्ययोर्दर्शपूर्णमासयागयोराग्नेयपुरोडाशसद्भावादाग्नेयीद्वयस्य विकल्पेन पुरोनुवाक्यात्वं कथंचिद्भवतु । सौम्ययोस्तु तन्न संभवति । सोमदेवताया अभावात् । नह्यग्नीषोमीये ऽपि केवलः सोमो विद्यते । किंच 'पूर्णमासे, अमावास्यायाम्' इति सप्तमीभ्यामाधारत्वं गम्यते । तच्च यागवाचित्वे यागस्य मुख्यत्वान्न संभवति । कालस्य तूपसर्जनत्वात्तद्वाचित्वं युक्तम् । किंच - प्रयाजमन्त्रानुवादकस्यानन्तरमेवायमनुवाकः पठितः । स चाऽज्यभागयोरङ्गयोः क्रमः । न तु मुख्ययोदर्श पूर्णमासयोः । तस्मान्न मन्त्रचतुष्टयस्य मुख्ययागाङ्गत्वम, किं त्वाज्यभागाङ्गत्वम् । ननु - एतत्क्रमेणैव लब्धम् । तत्रापि 'आग्नेये प्रथमाज्यभागे मन्त्रो ऽप्याग्नेयः । सौम्ये द्वितीये सौम्यः' इत्येषा व्यवस्था लिङ्गेनैव लभ्यते । bìham । तथापि 'वार्त्रघ्नीयुगलं पौर्णमासीकाले, वृधन्वतीयुगलममावास्यायाम्' इत्येषा व्यवस्था पूर्वनप्राप्ता ब्राह्मणवाक्येनाभिधीयते - इति न वैयर्थ्यम् ॥ MJaiNyC_3,1.29-31 || (चतुर्दशे हस्तावनेजनादीनां कृत्स्नप्राकरणिकाङ्गताधिकरणे सूत्रे 24 - 25 ) #<आनन्तर्यम् अचोदना । Jaim_3,1.24 /># ## ____________________________________________________ START म्जैन्य् 3,1.32-33 चतुर्गशाधिकरणमारचयति - हस्तौ द्वाववनेनिक्ते स्तृणात्युलपराजिकाम् । दर्भास्तरण एवाङ्गं हस्तर्शुद्धरुताखिले ॥ MJaiNy_3,1.32 // तन्मात्राङ्गत्वमत्र स्यादानन्तर्यात्मकात्क्रमात् । लिङ्गप्रकरणाभ्यां तु सर्वानुष्ठानशेषता ॥ MJaiNy_3,1.33 // ------------------ दर्शपूर्णमासप्रकरणे श्रूयते - 'हस्ताववनेनिक्ते, ' 'उलपराजिं स्तृणाति' इति । वेद्यामास्तरितुं संपादितस्तृणस्तम्ब उलपराजिः । तत्र - हस्तर्शुद्धदर्भास्तरणवाक्ययोर्नैरन्तर्येण पठितत्वात्क्रमप्रमाणेन हस्तर्शुद्धरास्तरणमात्रस्याङ्गम् - इति चेत् । मैवम् । अवनेजनं हस्तसंस्कारः । 'संस्कृतौ च हस्तौ सर्वानुष्ठानयोग्यौ' इत्येतादृशं सामर्थ्यो लिङ्गम् । प्रकरणं च दर्शपूर्णमासयोः स्फुटम् । अतः प्रबलाभ्यां लिङ्गप्रकरणाभ्यां क्रमबाधात्सर्वशेषो हस्तर्शुद्धः । अयं न्यायो वाग्यमे ऽपि द्रष्टव्यः । स च वाग्यमो ज्योतिष्टोमप्रकरणे श्रुतः- 'मुष्टी करोति' 'वाचं यच्छति' इति । तदनन्तरमेवेदं श्रुतम् - 'दीक्षितमावेदयति' इति । आवेदनप्रकारश्चैवं श्रुतः- 'अदीक्षिष्टायं ब्राह्मण इति त्रिरुपांश्वाह देवेभ्य एवैनं प्राह, त्रिरुच्चैरुभयेभ्य एवैनं देवमनुष्येभ्यः प्राह' इति । अत्र मुष्टीकरणवाङ्नियमाभ्यां हस्तजिह्वागतचापले निवारिते सति मनस एकाग्रस्य सर्वकर्मस्तु योग्यत्वं लिङ्गम् । तेन क्रमो बाध्यते ॥ MJaiNyC_3,1.32-33 || (पञ्चदशे चतुर्धाकरणादीनामाग्नेयमात्राङ्गताधिकरणे सूत्रे 26-27) / #<शेषस् तु गुणसंयुक्तः साधारणः प्रतीयेत मिथस् तेषाम् असंबन्धात् । Jaim_3,1.26 /># ## ____________________________________________________ START म्जैन्य् 3,1.34-36 पञ्चदशाधिकरणमारचयति - चतुर्धा कार्य आग्नेयः पुरोडाश इतीरितम् । चतुर्धाकरणं सर्वशेषो वाऽग्नेयमात्रगम् ॥ MJaiNy_3,1.34 // उपलक्षणताऽग्नेये युक्तातः सर्वशेषता । अग्नीषोमीय ऐन्द्राग्ने यतो ऽस्त्वाग्नेयता ततः ॥ MJaiNy_3,1.35 // नाऽग्नेयत्वं तयोर्मुख्यं केवलाग्न्यनुपाश्रयात् । तेनैकस्मिन्पुरोडाशे चतुर्धाकरणस्थितिः ॥ MJaiNy_3,1.36 // ------------------ दर्शपूर्णमासयोः श्रूयते - 'आग्नेयं चतुर्धा करोति' इति । तत्र -आग्नेयवदैन्द्राग्नाग्नीषोमीययोरपि पुरोडाशयोरग्निसंबन्धादाग्नेयशब्देन पुरोडाशत्रययुपलक्ष्यते । ततस्त्रयाणां शेषः- इति चेत् । मैवम् । नहि 'आग्नेयः' इत्ययर्ं तद्धतः संबन्धमात्रे विहितः, किंतु द्देवतासंबन्धे । आग्निश्च केवलो द्विदैवत्ययोः पुरोडाशयोर्न देवता । ततो द्देवतैकदेशेन कृत्स्नदेवतोपलक्षणत्वादाग्नेयत्वं तयोर्न मुख्यमिति मुख्य एवाऽग्नेये चतुर्धाकरणं व्यवतिष्ठते ॥ MJaiNyC_3,1.34-36 || इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य प्रथमः पादः _________________________________________________________________________ अथ तृतीयाध्यायस्य द्वितीयः पादः । ## ## ____________________________________________________ START म्जैन्य् 3,2.1-2 द्वितीयपादे प्रथमाधिकरणमारचयति - देवोपसदनं बर्हिर्दामिगीर्मुख्यगौणयोः । तल्लिङ्गमर्थयोर्मन्त्रं नियुङ्क्ते मुख्य एव वा ॥ MJaiNy_3,2.1 // शब्दार्थत्वाद्द्वयोस्तत्र युज्यते विनियोजनम् । प्रथमावगतत्वेन मुख्ये तद्विनियम्यते ॥ MJaiNy_3,2.2 // ------------------ "बर्हिर्देवसदनं दामि' इति लवनप्रकाशको मन्त्र आम्नातः । तत्र - लवनप्रकाशनसामर्थ्यलक्षणेन लिङ्गेनायं मन्त्रो लवनक्रियायां विनियुज्यते । लवितव्यं च बर्हिर्द्विविधम् - मुख्यं गौणं च । मुख्यं - कुशकाशादिदशविधदर्भरूपम् । गौणं तु -तत्सदृशं तृणान्तरम् । तस्मिन्बर्हिःशब्दस्य माणवके ऽग्निशब्दवद्गुणयोगेन प्रवृत्तत्वात् । तथा सति मुख्यवद्गौणस्यापि शब्दार्थत्वेन दर्भस्य तृणान्तरस्य च लवने मन्त्रविनियोगः- इति - प्राप्ते - ब्रूमः- मुख्यस्य शीघ्रप्रतीतत्वेन मुख्ये मन्त्रं विनियुज्य चरितार्थ लिङ्गं विलम्बप्रतीततया गौणप्रतीक्षां न करोति । तस्मात् - मुख्यस्यैव लवने मन्त्रो नियम्यते ॥ MJaiNyC_3,2.1-2 || (द्वितीये (ऐन्द्रीन्याये) ऐन्द्र्या गार्हपत्ये विनियोगाधिकरणे सूत्रे 3-4) / ## ## द्वतीयाधिकरणमारचयति - ____________________________________________________ START म्जैन्य् 3,2.3-4 ऐन्द्र्या निवेशनेत्यग्निं गार्हपत्यं भजेदिति । प्रकाश्ये मुख्य इन्द्रे वा गौणे मुख्ये ऽस्तु पूर्ववत् ॥ MJaiNy_3,2.3 // एकस्य गौणताध्नौव्ये मन्त्रस्यैवानुवादतः । गौणतातो ऽग्न्युपस्थाने मन्त्रः श्रुत्या नियुज्यते ॥ MJaiNy_3,2.4 // ------------------ अग्निचयने - 'निवेशनः संगमनः'- इत्यादिका काचिदैन्द्री समाम्नाता । तस्या उत्तरार्धे 'इन्द्रो न तस्थौ' इति पठ्यमानत्वात् । तन्मन्त्रविषयं ब्राह्मणं चैवमाम्नायते - 'निवेशनः संगमनो वसूनामित्यैन्द्या गार्हपत्यमुपतिष्ठते' इति । एतेन ब्राह्मणेन गार्हपत्योपस्थाने विनियुज्यमानो mantror'the प्रकाशयन्मुख्यमिन्द्रं प्रकाशयति । मुख्यश्चेन्द्रः स्वर्गाधिपतिः सहस्त्राक्षः । तत्रेन्द्रशब्दस्य rƬhatvÃt । गौणस्त्विन्द्रो गार्हपत्यः । तस्यैश्वर्ये गुणयोगन यज्ञसाधनत्वेन वा मुख्येन्द्रसदृशत्वात् । तत्र पूर्वान्यायेन शीघ्रप्रतीत्या मुख्येन्द्र मन्त्रेण प्रकाशिते सति मन्त्रब्राह्मणयोर्विसंवादं वारयितुं गार्हपत्यशब्देन मुख्येन्द्रो गार्हपत्यसमीपदेशो वा लक्षणीयः- इति प्राप्ते, ब्रूमः- इन्द्रगाहर्पत्यशब्दयोरन्यतस्य गौणत्वे ऽवश्यंभाविनि सति ब्राह्मणवाक्यस्य विधायकत्वादप्राप्तार्थत्वेन विधौ लक्षणाया अन्याय्यत्वात्प्राप्तार्थत्वेनानुवादको मन्त्र एवेन्द्रशब्देन वह्निं लक्षयिष्यति । ततो गार्हपत्यप्रकाशने समर्थमेव मन्त्रम् 'ऐन्द्र्या' इति तृतीयाश्रुतिर्गार्हपत्योपस्थाने विनियुङ्क्ते ॥ MJaiNyC_3,2.3-4 || (तृतीये, आह्वानविनियोगाधिकरणे सूत्राणि 4-9) / ## ## ## ## ## ____________________________________________________ START म्जैन्य् 3,2.5-8 तृतीयाधिकरणमारचयति - हविष्कृदेहीत्यामन्त्र्य त्रिरवघ्नन्समाह्वयेत् । विनियोगो ऽवघाते स्यादाह्वाने वावघातके ॥ MJaiNy_3,2.5 // ऐन्द्रीवन्मान्त्रमाह्वानं गौणं हन्तिर्वृथान्यथा । पाठेन प्रापितं त्रित्वं ह्वयतेरुपचारगीः ॥ MJaiNy_3,2.6 // त्रिरभ्यासो विधातव्यो नित्यप्राप्तेरभावतः । हन्तिना लक्ष्यते कालः प्राप्तो ऽसौ ह्वयतिस्तथा ॥ MJaiNy_3,2.7 // विनियोगे वाक्यभेदो लिङ्गादाह्वानशेषता । नैन्द्रीन्यायः श्रुत्यभावाद्बर्हिर्न्यायेन मुख्यगः ॥ MJaiNy_3,2.8 // ------------------ दर्शपूर्णमासयोः श्रूयते - 'हविष्कृदेहीति त्रिरवघ्नन्नाह्वयति' इति । देवानामर्थे या हविः संपादयति सा हविष्कृत् । तामेनां संबोध्याध्वर्युः 'एहि' इति ब्रूते । तथा चायं मन्त्रो ब्राह्मणेन व्याख्यायते - 'हविष्कृदेहीत्याह या एव देवानां हविष्कृतस्तानाह्वयति ' इति । तमिमं मन्त्रमुच्चार्याध्वर्युस्त्रिवारमवघातं कुर्वन्नाह्वयतीत्यर्थः । अनेन वाक्येन मन्त्रो ऽवघाते विनियुज्यते । ननु -आह्वाने समर्थः, न त्ववघाते - इति चेत् । न । तस्यावघातलक्षकत्वात् । यथा pÆrvodëÂtÃyà मैच्यामुचीन्द्वशब्दो गौणः, तद्वत् 'एहि' इति पदं मन्त्रगतत्वेनावघाते गौणं भविव्यति । अन्यथा मन्त्रब्राह्मणयोराह्वानपरत्वाच्छ्रूयमाणम् 'अवघ्नन्' इति पदमनर्थकं स्यात् । प्राप्तमवघातमुद्दिश्य मन्त्रस्य त्रित्वस्य च विधौ वाक्यभेदः- इति चेत् । न । त्रित्वस्य प्राप्तत्वेनानुवादकत्वात् । कस्यांचिच्छाखायामयं मन्त्रो मन्त्रकाण्डे त्रिवारमभ्यस्याऽम्नातः । आह्वयतिपदं तु 'एहि' इतिवदवघातपरतयोपचरणीयम्-इति प्राप्ते - ब्रूमः- त्रिरभ्यासस्य नित्यवत्प्राप्तिः पाठमात्रेण न सिध्यति । कस्यांचिच्छालायां द्विःपाठात् । कस्यांचित्सकृत्पाठात् । अतो ऽसौ नित्यवद्विधीयते । न च 'अवत्रन्' इत्यस्य वैयर्थ्यम् । तस्य काललक्षकत्वात् । कालस्यापि विधौ वाक्यभेदः- इति चेत् । न । प्राप्तत्वात् । न ह्यवघाते सहायह्वानमन्यस्मिन्काले भवति । tator'thaprÃpta÷ कालः । आह्वानमपि मन्त्रसामर्थ्यादेव प्राप्तत्वान्न विधेयम् । न हि 'एहि' इति मन्त्रपाठ आह्वानमन्तरेणोपपद्यते । मन्त्रव्याख्यानं चोदहृतम् । तत्रायं वाक्यार्थः संपन्नः- 'अवघातकाले यदाह्वानं तस्य त्रिरभ्यासः कर्तव्यः' इति । अत एव शाखान्तरे विस्पष्टमाह्वानानुवादेनाभ्यासो विधीयते । 'त्रिराह्वयति त्रिःसत्या हि देवाः' इति । एवंसति मन्त्रस्यापि विनियोगे वाक्यभेदः स्यात् । लिङ्गेन त्वाह्वाने विनियुज्यते, नावघाते । न चैन्द्रीन्यायो ऽत्र प्रसरति । तृतीयाश्रुत्यभावात् । 'बर्हिद्देवसदनं दामि' इत्यत्रोक्तेन तु न्यायेन मुख्य एवाऽह्वाने लिङ्गेन मन्त्रविनियोगः, न त्वववातरूपे गौणाह्वाने । तस्मात् - आह्वानशेषो ऽयं मन्त्रः ॥ MJaiNyC_3,2.5-8 || (चतुर्थे - अग्निविहरणादिप्रकाशकमन्त्रविनियोगाधिकरणे सूत्रम्) / ## ____________________________________________________ START म्जैन्य् 3,2.9-11 चतुर्थाधिकरणमारचयति - उत्तिष्ठन्प्रवदेदग्नदिग्नीनित्यादिकं तथा । कृणुत व्रतमित्येवं पठन्वाचं विमुञ्चति ॥ MJaiNy_3,2.9 // मन्त्रौ विधेयौ कालो वा मन्त्रावुत्थानमोकयोः । विनियोज्यौ न कालस्य लक्षणा युज्यते विधौ ॥ MJaiNy_3,2.10 // मन्त्रार्थानन्वयात्तत्र तद्विधिर्नैव शक्यते । अगत्या लक्षणाप्यस्तु तेन कालो विधीयते ॥ MJaiNy_3,2.11 // ------------------ ज्योतिष्टोमे समामनन्ति - 'उत्तिष्ठन्नन्वाहाग्नीदग्नीन्विहर' इति । तथा - 'व्रतं कृणुतेति वाचं विसृजति' इति । तत्र - आग्नीध्रं संबोध्याग्निविहरणादिप्रैषरूपो मन्त्रो ऽनेन वाक्येनोत्थानशेषतया विनियुज्यते । तथा- मुष्टिं कृत्वा नियमितवाचो दीक्षितस्य वाग्विमोके 'व्रतं कृणुत' इति मन्त्रो विनियुज्यते । न चात्र पूर्वोक्तावघातशब्दवदुत्थानविमोकशब्दौ काललक्षकौ । तत्कालयोरवघातकालवदर्थप्राप्त्यभावेन विधेयत्वे सति लक्षणाया अन्याय्यत्वात् - इति प्राप्ते, ब्रूमः- अग्निविहरणप्रैषे पयःपानरूपव्रतसंपादनप्रैषे चान्वितावेतौ मन्त्रौ, न तूत्थाने वाग्विमोके च । अतो ऽसमर्थयोर्विनियोगासंभवादगत्या लक्षणामप्यङ्गीकृत्य कालो विधीयते ॥ MJaiNyC_3,2.9-11 || (पञ्चमे - सूक्तवाकस्य प्रस्तरप्रहरणाङ्गताधिकरणं (प्रस्तरप्रहरणन्याये) सूत्राणि-- 11-14) / ## ## ## ## ____________________________________________________ START म्जैन्य् 3,2.12-13 पञ्चमाधिकरणमारचयति -- प्रस्तरं सूक्तवाकेन प्रहरेदिति कालधीः । अङ्गाङ्गिता वा स्यात्कालो ऽजुपतेत्याद्यनन्वयात् ॥ MJaiNy_3,2.12 // प्रहृतेरिष्टदेवार्थसंस्कारत्वात्तदन्वयः । संपाद्यो देवताद्वारा तृतीयाश्रुतितो ऽङ्गता ॥ MJaiNy_3,2.13 // ------------------ दर्शपूर्णमासयोराम्नायते - 'सूक्तवाकेन प्रस्तरं प्रहरति' इति । 'इदं द्यावापृथिवी भद्रमभूत्' इत्यादिको मन्त्रः सूक्तवाकः । तस्मिन्मन्त्रे ऽग्निं संबोध्य 'त्वं सूक्तवागसि' इत्याम्नानात् । प्रस्तरो दर्भमुष्टिः, तस्य प्रहरणमग्नौ प्रक्षेपः । तत्र - 'सूक्तवाकेन' इत्येतत्पदं कालं लक्षयति । होत्रा मन्त्रे ऽस्मिन्पठ्यमाने तत्पाठकाले ऽध्वर्युः प्रस्तरं प्रहेरत् । न त्वत्र प्रहरणे मन्त्रो ऽयं विनियोक्तुं शक्यः । पूर्वोक्तप्रैषमन्त्रवदत्रान्वयाभावात् । 'अग्निरिदं हविरजुषतावीवृधत महो ज्यायो 'कृत'- इत्यादिकं मन्त्रे पठ्यते । 'पुरोडाशसेवया वृद्धोऽग्निस्तस्मिन्यजपाने तेजोबाहुल्यं कृतवान्' इति तस्यार्थः । न चासौ प्रस्तरप्रहरणे ऽन्वेतुं शक्यः - इति प्राप्ते, - ब्रूमः- 'सूक्तवाकेन' इति तृतीयाश्रुत्या प्रहरणे मन्त्रो विनियुज्यते । न चात्यन्तमन्वयाभावः । मन्त्रो ह्ययं पूर्वमिष्टानग्न्यादिदेवाननुस्मारयति । प्रस्तपप्रहरणं चेष्टदेवतासंस्कारः । अतो देवताद्वारा मन्त्रप्रहरणयोरन्वयान्मन्त्रो विनियुज्यते । ननु- प्रहरणं नाम प्रक्षेपमात्रम्, न तु देवतोद्देशेन प्रक्षेपः । यजिधातोरश्रवणात् । तथा सति देवतानामात्राभावात्तद्वारापि नान्वयः- इति चेत् । मैवम् । देवतानां सद्भावात् । अग्न्यादिदेवताप्रकाशकस्य सूक्तवाकस्य तृतीयाश्रुत्या प्रहरणाङ्गत्वं बोध्यते । यदि प्रकरणे ऽग्न्यादयो देवता भवेयुः, तदा तत्प्रकाशनेन d­«Âor'tho मन्त्रस्य लभ्येत । ततो देवताकल्पनेन तदुद्देशपूर्वकस्य प्रक्षेपस्य यागत्वं सिध्यति । तस्मात् -- देवताद्वारास्त्येवान्वयः ॥ MJaiNyC_3,2.12-13 || षष्ठे -द्गसूक्तवाकानामर्थानुसारेण विनि-द्घसूत्राणि -- 15-18) / योगाधिकरणे (सूक्तवाकन्याये) ## ## ## ## ____________________________________________________ START म्जैन्य् 3,2.14-15 षष्ठाधिकरणमारचयति - प्रहृतेरखिलः सूक्तवाको ऽङ्गं स्याद्विभज्य वा । समाख्या कृत्स्नगा तेन विभक्तस्याङ्गता नहि ॥ MJaiNy_3,2.14 // दर्शपूर्णिमयोर्देवाननुसृत्य विभज्यताम् । आख्यां लिङ्गेन बाधित्वा भागे नाम निरुच्यते ॥ MJaiNy_3,2.15 // ------------------ पूर्वोदाहृते मन्त्रे सूक्तवाकसमाख्या कृत्स्नमन्त्रविषया । याज्ञिकः कृत्स्ने तच्छब्दप्रयोगात् । ततः सर्वो ऽपि प्रहरणाङ्गम् - इति चेत् । न । लिङ्गेन समाख्याया बाधितत्वात् । तस्मिन्मत्रे पूर्णमासदेवताम्नानं कस्मिंश्चिद्भागे दृश्यते- 'अग्नीषोमाविदं हविरजुषेताम्' इति । भागान्तरे तु दर्शदेवताम्नानम्- 'इन्द्राग्नी इदं हविरजुषेताम्' इति, 'इन्द्र इदं हविरजुवत' इति, 'महेन्द्र इदं हविरजुषत' इति च । इम्द्राग्नीन्द्रमहेन्द्राः पुरुषभेदेन दर्शे व्यवस्थिताः । तथा सति मन्त्रलिङ्गेन तत्तद्भागवत्तत्तत्काले व्यवतिष्ठते । सूक्तवाकशब्दश्च भागे यौगिकः । 'सूक्तं वक्ति' इति तद्व्युत्पत्तेः । यागकाले तत्तन्मन्त्रेण सम्यगुक्तं देवं वक्तीत्यर्थः । अत एव ब्राह्मणेन व्याख्यातम्- 'अग्निरिदं हविरजुवतेत्याह, यो आयाक्ष्म देवतास्ता अरीरधामेति बावैतदाह' इति । अरीरधामाऽराधितांस्तुष्टानकुर्मेत्यर्थः । तस्मादयं विभज्य विनियुज्यते ॥ MJaiNyC_3,2.14-15 || (सप्तप्ते काम्ययाज्यानुवाक्यानां काम्यमात्राङ्गताधिकरणे सूत्रम्-) / ## ____________________________________________________ START म्जैन्य् 3,2.16-18 सप्तमाधिकरणमारचयति- ऐन्द्राग्नादीष्टयः काम्या याज्या अप्युदिताः क्रमात् । काण्डयोस्ता यथालिङ्गं संचार्या नियमो ऽथवा ॥ MJaiNy_3,2.16 // लिङ्गं क्रमसमाख्याभ्यां प्रबलं तद्वशादमूः । अकाम्यास्वपि संचार्या याज्याः सर्वत्र का क्षतिः ॥ MJaiNy_3,2.17 // समाख्यानात्काण्डयोगः क्रमादिष्टिषु योजनम् । अपेक्षते देवमात्रं शक्तिः काम्यैकगास्ततः ॥ MJaiNy_3,2.18 // ------------------ काम्येष्टयस्तत्काण्डे क्रमेणाऽम्नाताः- 'ऐन्द्राग्नमेकादशकपालं निर्वपेत्, यस्य सजाता वीयुः' इत्यादिना । सजाता ज्ञातयः । वीयुर्विगता विप्रतिपन्ना इत्यर्थः । 'इद्राग्नी रोचन' - इत्यादिके मन्त्रकाण्डे याज्यानुवाक्याः क्रमेणाऽम्नाताः । तत्र 'इदं काम्ययाज्यानुवाक्याकाण्डम्' इति याज्ञिकानां समाख्ययो ऽवगम्यते । तयोरिष्टिकाण्डमन्त्रकाण्डयोः प्रथमायामिष्टौ प्रथमपठिते याज्यानुवाक्ये इत्यादिव्यवस्था क्रमेण क्रियते । मन्त्रगतं त्वैन्द्राग्नलिङ्गं काम्यायां नित्यायां चैन्द्राग्नेष्टौ ते याज्यानुवाक्ये विनियुङ्क्ते । लिङ्गं च प्रबलमिति सर्वत्र तयोर्विनियोगः- इति प्राप्ते, - ब्रूमः- नात्र लिङ्गेन क्रमसमाख्ये बाधितुं शक्येते । उपजीव्यत्वात । इन्द्राग्निदेवतारूपमात्रप्रकाशनं लिङ्गम् । न च तावन्मात्रेण मन्त्रकर्मणोरङ्गाङ्गिभावः । ततः समाख्याबलान्मन्त्रकाण्डकर्मकाण्डयोः संबन्धावगतौ सामान्येन मन्त्रकर्मणोः संबन्धो ऽवगम्यते । विशेषतस्तु 'अस्मिन्प्रथमे कर्मण्ययं मन्त्रः प्रथमः' इति क्रमादवगम्यते । ननु - 'ऐन्द्राग्नेष्टावैन्द्राग्नमन्त्रः, वैश्वानरेष्टौ वैश्वानरमन्त्रः' इत्येतादृशी विशेषो लिङ्गेनैवावगम्यते- इति चेत् । न । लिङ्गसाधारण्ये क्रमापेक्षणात् । "ऐन्द्राग्नमेकादशकपालं nirvapedbhrÃt­vyavÃn"iti द्वितीयेष्टिरपि । तत्रैन्द्राग्नी पठितौ । मन्त्रकाण्डे 'pi"indrÃgnÅ navatim"ityÃdikamaparamaindrÃgnaæ याज्यानुवाक्यायुगलमाम्नातम् । न हि तत्र क्रममन्तरेण निर्णेतुं शक्यम् । न च क्रमेणैव तत्सिद्धेर्लिङ्गमप्रयोजकमिति वाच्यम् । क्वचिल्लिङ्गस्यैव व्यवस्थापकत्वात् । ऐन्द्राबार्हस्पत्येष्टिरकैवाऽम्नाता- 'यं कामयेत राजन्यमनयोद्धो जायेत वृत्रान्घ्नंश्चरेत्-इति तस्मा एनमैन्द्राबार्हस्पत्यं चरुं निर्वपेत्' इति । यं राजपुत्रं जायमानं प्रति राज्ञः पुरोहितस्य च काम एवं भवति- 'अयं मातृगर्भे देवकृतविघ्नेन केनाप्यप्रतिबद्धो जायताम् । जातश्च शत्रून्मारयन्संचरेत्' इति । तद्राजपुत्रार्थेयमिष्टिः । मन्त्रकाण्डे तदिष्टिक्रमे याज्यापुरोनुवाक्ये इन्द्राबृहस्पतिदेवताके द्विविधे आम्नाते । 'इदं वामास्ये हविः- ' - इत्येकं युगलम् । 'अस्मे इन्द्राबृहस्पती' - इत्यादिकमपरम् । तयोः प्रथमयुगलस्य क्रमेण विनियोगे ऽपि द्वितीययुगलं लिङ्गेनैव विनियोक्तव्यम् । तस्मात्- क्रमसमाख्यासहकृतेन काम्येष्टिष्वेवैता याज्यानियम्यन्ते ॥ MJaiNyC_3,2.16-18 || (अष्टमे, आग्नीध्नोपस्थाने प्राकृतानां मन्त्राणां विनियोगाधिकरणे सूत्राणि 20-23) / ## ## ## ## ____________________________________________________ START म्जैन्य् 3,2.19-20 अष्टमाधिकरणमारचयति - आग्नेय्याऽग्नीध्रमित्यग्निदेवताका ऋचो ऽखिलाः । उपस्थाने प्रयोक्तव्याः प्रकृता एव ता उत ॥ MJaiNy_3,2.19 // साधारण्येन शब्दोक्तेः सर्वाभिस्तदुपस्थितिः । विशेषे विधिसंक्रान्त्या प्रकृताभिरितीष्यताम् ॥ MJaiNy_3,2.20 // ------------------ ज्योतिष्टोमे श्रूयते - 'आग्नेय्याऽग्नीध्रमुपतिष्ठते' इति । तत्र- आग्नीधनामकस्य मण्डपस्य यदुपस्थानं तत्, यया च कयाचिदृचा दाशतयीगतयाग्निसंबन्धिन्या कर्तव्यम् । 'अग्निर्देवता यस्या ऋचः साऽग्नेयी' इति साधारणोक्तावृग्विशेषस्याप्रतीतेः- इति चेत् । मैवम् । क्रतुप्रकरणपठितानामाग्नेयीनामृचां क्रतुप्रयुक्तव्यापारसाधनत्वं प्रकरणादेवावगतम् । 'को ऽसौ व्यापारः' इति विशेषबुभुत्सायाम् 'आग्नीध्रोपस्यानरूपो ऽयम्, इति बोधयन्नयं विधिर्विशेषमात्रे संक्रामतीति लाघवम् । अप्रकृतानां क्रतूपयुक्तव्यापारसाधनत्वं तद्व्यापारविशेषष्चेत्युभयमनेन बोध्यत इति गौरवम् । तस्मात्प्रकृताभिराग्नेपीभिस्तदुपस्थानम् । एवम् 'ऐन्द्या सदो वैष्णव्या हविर्धानम्' इत्यत्र सदोहविर्धाननामकयोर्मण्डपयोरुपस्थाने प्रकृतानामेवैन्द्रीणां वष्णैवीनां च प्रयोग इति द्रष्टव्यम् ॥ MJaiNyC_3,2.19-20 || (नवमे भक्षमन्त्राणां यथालिङ्गं ग्रहणादौ विनियोगाधिकरणे सूत्रे 24-25) / ## ## नवमाधिकरणमारचयति - भक्षेहीत्यनुवाको ऽयं सर्वो भक्षणगाम्युत । ग्रहणादौ यथायोगं विभज्य व्यवतिष्ठते ॥ MJaiNy_3,2.21 // अविधेर्ग्रहणादीनां भक्षणे निखिलो ऽस्तु सः । अर्थाक्षिप्तेषु तेष्वेव यथालिङ्गं विभज्यते ॥ MJaiNy_3,2.22 // ज्योतिष्टोमे हुतस्य सोमस्य शेषभक्षणं विहितम् । अत एवाऽम्नातम् - 'अभिषुत्याऽहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि सोमं भक्षयन्ति' इति । तस्मिन्मक्षणे ग्रहणावेक्षणनिगरणसम्यग्जरणरूपाश्चत्वारो व्यापाराः सन्ति । मन्त्रच्च 'भक्षेहि'- इत्याद्यनुवाके समाम्नातः । तत्र भक्षणं यथा साक्षाच्चोदितं, न तथा ग्रहणावेक्षणनिगरणसम्यग्जरणानि चोदितानि । न चाविहितेषु मन्त्रो विनियोगमर्हति । समाख्या तु 'भक्षानुवाकः' इत्येवंरूपा भक्षणमात्रविषया । तस्मात्कृत्स्नस्याप्यनुवाकस्य भक्षण एव विनियोगः- इति प्राप्ते, - ब्रूमः- अविहितान्यपि ग्रहणादीन्यर्थाक्षिप्तानि । तद्व्यतिरेकेण भक्षणासंभवात् । अतस्तेष्वनुवाको यथालिङ्गं विभज्य विनियोक्तव्यः । तत्र 'भक्षेहि'- इत्यारभ्य 'अश्विनोस्त्वा बाहुभ्यां साध्यासम्' | इत्यन्तो ग्रहणं प्रकाशयति । 'एहि' इत्याह्वानस्य बाहुभ्यां स्वीकरवाणि' इत्येतस्य च दर्शनात् । 'नृचक्षसंत्वा देव सोम सुचक्षा अवख्येषम्' इत्ययं भागो ऽवेक्षणं प्रकाशयति । 'शोभनचक्षुरहं मनुष्येषु मख्यातं त्वामवेक्षिषीय' इत्यभिधानात् । 'हिन्व मे गात्रा'- इत्यादिः 'मा मे 'vÃÇnÃbhimatigÃ÷'aityanta÷ सम्यग्जरणं प्रकाशयति । गात्रप्रीणनेनाधोभागे नाम्यतिक्रमणनिषेधेन च तदवगमात् । जरणं नार्थाक्षिप्तम्, तेन विनापि भक्षसिद्धेः- इति सेत् । न । जरणपर्यन्तस्यैव सार्थकभक्षणत्वात् । न च - जरणे पुरुषव्यापाराभावः । सम्यगुपवेशनादेर्जरणार्थत्वात् । 'मन्द्राभिभूतिः' - इत्यादिः 'भक्षयामि' इत्यन्तो भक्षणं प्रकाशयति । तस्मात्- लिङ्गेन समाख्यां बाधित्वा विनियोगः कर्तव्यः ॥ MJaiNyC_3,2.21-22 || (दशमे मन्द्राभिभूतिरित्यादेरेकमन्त्रताधिकरणे सूत्रम् - ) ## ____________________________________________________ START म्जैन्य् 3,2.23-24 दशमाधिकरणमारचयति- मन्द्रेति वसुमद्वेति द्वयं तर्पणभक्षयोः । विभक्तव्यमुताशेषं तृप्तिसंयुक्तभक्षणे ॥ MJaiNy_3,2.23 // लिङ्गाद्विभागो मैवं नो तृप्तिर्भक्षणतो ऽन्यतः । लिङ्गस्यासंभवे वाक्यशेषात्सर्वे ऽस्तु भक्षणे ॥ MJaiNy_3,2.24 // ------------------ 'मन्द्राभिभूतिः' - इत्यादिः 'जुषाणा सोमस्य तृप्यतु' इत्यन्तो भागो हृष्टाया अरुचिमभिभवन्त्याः सोमं सेवमानाया जिह्वायास्तृप्तिं प्रकाशयति । 'वसुमद्गणस्य'- इत्यादिः 'भक्षयामि' इत्यन्तो भागो भक्षणप्रकाशकः । तत्र पूर्वबल्लिङ्गेन विभज्य विनियोगः- इति चेत् । मैवम् । न खलु तृप्तिर्भक्षणादन्येन व्यापारेण जायते । किं तर्हि-भक्षणामुनिष्पादिनी हि सा । तथा सति कस्मिन्व्यापारे तृप्तिप्रकाशको भागो विनियुज्येत । ततो लिङ्गेन विनियोगासंभवाद्भक्षणवाक्यस्य शेषस्तृप्तिप्रकाशकभागो भविष्यति । उपयुक्तश्च तत्रायं भागः । तृप्तिसहितभक्षणप्रकाशनेन पुरुषोत्साहजननात् । तस्मान्मन्द्रादिः सर्वो भक्षणे विनियुज्यते ॥ MJaiNyC_3,2.23-24 || (एकादशे, इन्द्रपीतस्येत्यादिमन्त्राणां विनियोगाधिकरणे सूत्रे 27 -28) / ## ## ____________________________________________________ START म्जैन्य् 3,2.25-27 एकादशाधिकरणमारचयति - इन्द्रपीतस्येति मक्षमन्त्रांशः किमिहैन्द्रके । केवले ऽन्यत्र वोहाच्च सर्वत्रोत यर्थाश्रुतम् ॥ MJaiNy_3,2.25 // ऐन्द्र एव समर्थत्वात्तूष्णीमेवान्यभक्षणम् । ऊहो वान्येषु कर्मैक्ये ऽप्यस्त्यूहो भक्षभेदतः ॥ MJaiNy_3,2.26 // इन्द्रेण यस्मिन्सवने सोमः पीत इतीरणात् । सवनस्थेषु सर्वेषु मन्त्रो ऽनूहेन पठ्यताम् ॥ MJaiNy_3,2.27 // ------------------ भक्षमन्त्रे कश्चिदंशः 'इन्द्रपीतस्य' इत्येवंविधः श्रूयते । तत्र- 'इन्द्रेण पूतस्य सोमस्य शेषं भक्षयामि' इत्यर्थो भवति । तथा सत्यस्य मन्त्रस्येन्द्रप्रदानशेषभक्षण एव समर्थत्वात्तत्रैवायं मन्त्रो विनियुज्यते, न तु मैत्रावरुणादिशेषभक्षणे । तस्मादमन्त्रकमेव तद्भक्षणम्, इत्येकः पूर्वपक्षः । 'इन्द्रपीतस्य' इति पदस्यासमर्थत्वे ऽपि 'मित्रावरुणपीतस्य' इत्येषमूहे सति सामर्थ्ये भविष्यति । ननु-आग्नेययागस्य प्रकृतित्वात्तद्वतस्य 'अग्नये जुष्टम्' | इति मन्त्रस्य विकृतौ सौर्ये चरौ 'सूर्याय जुष्टम्' इत्येवमूहः क्रियते । इह तु कर्मैक्यान्नोहः- इति चेत् । न । कर्मभेद इव भक्षभेदे ऽप्यूहितुं शक्यत्वात् । इति द्वितीयः पूर्वपक्षः । 'इन्द्रपीतस्य' इत्यत्र बहुव्रीहिर्द्रष्टव्यः । तत्पुरूषत्वे 'समासस्य' (पा.सू. 6.1.123) इति सूत्रेणान्तोदात्तत्वप्रसङ्गात् । आद्युदात्तं ह्येतत्पदमाम्नातम् । इन्द्रप्रतिपादिकं तु स्वत आद्युदात्तम् । तथा सति 'बहुव्रीहौ प्रकृत्या पूर्वपदम्'[पा.सू. 6.2.1] इति सूत्रेण पूर्वपदप्रकृतिस्वरविधानात्समस्तपदमप्याद्युदात्तमेव संपद्यते । 'इन्द्रेण पीतः सोमो यस्मिन्सवने' इति विग्रहात्सवनपरत्वे सति 'ऐन्द्रभक्षण एव' इति नियन्तुमसमर्थत्वात्सर्वभक्षणेष्वनूहेनैवायं मन्त्रः प्रयोक्तव्य इति राद्धान्तः ॥ MJaiNyC_3,2.25-27 || (द्वादशे, अभ्युन्नीतसोमभक्षणाधिकरणे सूत्राणि 29-31) / ## ## ## ____________________________________________________ START म्जैन्य् 3,2.28-30 द्वादशाधिकरणमारचयति- ऊहपक्षे यदूह्यं तच्चिन्त्यते न्यायपञ्चके । इन्द्रे हुते ऽथ तच्छेषे होत्रकैश्चमसस्थिते ॥ MJaiNy_3,2.28 // सोमो ऽभ्युन्नीय देवेभ्यो हुत्वा संभक्ष्यते तदा । इन्द्रो न लक्ष्यो लक्ष्यो वा न शेषे ऽन्यार्थता यतः ॥ MJaiNy_3,2.29 // उन्नीत एव संबद्धो न पूर्वो देवतान्तरैः । अत इन्द्रस्य सिद्ध्यर्थे लक्ष्यो ऽसावितरैः सह ॥ MJaiNy_3,2.30 // ------------------ पूर्वाधिकरणे यो ऽयमूहरूपो द्वितीयः पूर्वपक्षः, तत्प्रसंङ्गात्कृत्वाचिन्तारूपेण न्यायपञ्चकेनोहविषयश्चिन्त्यते । मैत्रावरुणब्राह्मणाच्छंसिपोत्रादय ऋत्विजो होत्रकाः । तेषां च सन्ति चमसाः । पात्रविशेषस्थिताः सोमरसाश्चमसाः । तैर्वषट्कारानुवषट्कारयोर्होतव्यम् । चमसानामैन्द्रत्वाद्धोतुर्वषट्कारे प्रथममिन्द्रो हुतः । अनन्तरं चमसस्थिते हुतशेषे पुनः सोमान्तरमभ्युन्नीय देवतान्तरेभ्यो होत्रका अनुवषट्कारे जुह्वति । तत्र मैत्रावरुणः 'मित्रं वयं हवामहे' - इति मन्त्रेण मित्रावरुणौ यजति । ब्राह्मणाच्छंसी 'इन्द्र त्वा वृषभं वयम्' - इति मन्त्रेणेन्द्रं यजति । पोता 'मरुतो यस्य हि क्षये'- इति मन्त्रेण मरुतो यजति । एवं हुत्वा पश्चात्सोमो भक्ष्यते । तस्मिन्भक्षणे 'मित्रावरुणपीतस्य' इति मन्त्र ऊहनीयः । तदानीम् 'इन्द्रमित्रावरुणपीतस्य' इत्येवं मित्रावरुणाभ्यां सह नेन्द्र उपलक्षणीयः । कुतः । इन्द्रशेषे पुनरभ्युन्नीतस्य तेन सह मित्रावरुणाद्यर्थत्वे सति तस्य शेषस्येन्द्रसंबन्धराहित्यात् । पुनरुन्नीतस्यैवान्यार्थत्वम्, न पूर्वस्य- इति चेत् । न । उन्नयनकाले ऽमित्रावरुणाद्यर्थो 'यम्' इति संकल्पाभावात् । प्रदानकाले तु पूर्वशेषेण सहैव मित्रावरुणादिभ्यः प्रदीयते । तस्मात्- इन्द्रसंबन्धराहित्यान्नेन्द्रो लक्षणीयः- इति प्राप्ते - ब्रूमः- मा भूत्संकल्पः, तथाप्युन्नयनं करिष्यमाणं मैत्रावरुणादियागार्थमेव । न तु तस्य पूर्वानुष्ठितेन्द्रयागार्श्चत्वं संभवति । तस्मादुन्नीतो मित्रावरुणादिसंबद्धशेष इन्द्रसंबद्ध एवेत्युभयभक्षणे मित्रावरुणादिभिः सहेन्द्रो ऽप्युपलक्षणीयः ॥ MJaiNyC_3,2.28-30 || (त्रयोदशे पात्नीवतमक्षण इन्द्रादीनामनुपलक्षणाधिकरणे सूत्रे 32-33) / ## ## ____________________________________________________ START म्जैन्य् 3,2.31-33 त्रयोदशाधिकरणमारचयति - द्विदेवशेष आदित्यस्थाल्या आग्रयणाभिधाम् । स्थालीं प्राप्तस्ततः पात्नीवतस्य ग्रहणे सति ॥ MJaiNy_3,2.31 // तद्भक्षणे द्विदेवाः किं सार्धे पात्नीवतेन ते । उपलक्ष्या न वा पूर्वन्यायेनास्तूपलक्षणम् ॥ MJaiNy_3,2.32 // अन्य आग्रयणात्पात्नीवतो नैतस्य विद्यते । आकाङ्क्षा पूर्वदेवेषु पत्नीवानेव लक्ष्यते ॥ MJaiNy_3,2.33 // ------------------ ऐन्द्रवायवादयो द्विदेवत्याः । तेषां शेष आदित्यस्थालीमागच्छति, पुनरपि तस्याः स्थाल्या आग्रयणस्थालीमागच्छति । तस्या आग्रयणस्थाल्याः पात्नीवतो गृह्यते । तस्य पात्नीवतस्य भक्षण इन्द्रवाय्वादय उपलक्षणीयाः । पूर्वाधिकरणे यथा मित्रावरुणादिभिः सहेन्द्र उपलक्षितः, तद्वत् - इति प्राप्ते, - ब्रूमः- 'यदुपांशु पात्रेण पात्नीवतमाग्रयणाद्गृह्णाति' इत्याग्रयणपात्रस्यापादानत्वश्रवणात्ततो निःसृतसोमरसस्य तत्संबन्धे ऽपेते सति पश्चात्पत्नीवद्देवतायै ग्रहणं भवति । तथा सत्यत्यन्तभिन्नस्य पात्नीवतस्य पूर्वदेवेष्वाकाङ्क्षा नास्ति । पुनरभ्यन्नीतस्तु सोम ऐन्द्रशेषेण संसृष्टः । तस्य संसृष्टस्य भक्षणे मैत्रावरुणादीनामिवेन्द्रस्यापि संबन्धो नापैतीति वैषम्यम् । तस्मात्पात्नीवतभक्षण इन्द्रवाध्वादयो नोपलक्षणीयाः ॥ MJaiNyC_3,2.31-33 || (चतुर्दशे पात्नीवतशेषभक्षे त्वष्टुरनुपलक्षणीयताधिकरणे सूत्रे 34-35) / ## ## ____________________________________________________ START म्जैन्य् 3,2.34-35 चतुदर्शाधिकरणमारचयति- सह पत्नीवता त्वष्टा तद्ग्रहे लक्ष्यते न वा । सह त्वष्ट्रा पिबेत्युक्तेर्देवत्वात्सो ऽपि लक्ष्यते ॥ MJaiNy_3,2.34 // सहत्वमात्रं त्वष्टुः स्यान्न पातृत्वमशब्दनात् । चोदनाया अभावाच्च न देवो ऽतो न लक्ष्यते ॥ MJaiNy_3,2.35 // ------------------ तस्मिन्नेव पात्नीवतग्रहे शेषभक्षणमन्त्रे पत्नीवता सह त्वष्टाप्युपलक्षणीयः । कुतः । त्वष्टुरपि तद्देवत्वात् । तच्च होममन्त्रादवगतम् । 'अग्नी 3 इ पत्नीबन्त्सजूर्देवेन त्वष्ट्रा सोमं पिब स्वाहा' इत्यस्मिन्मन्त्रे पत्नीवन्तमग्निं प्लुतान्तेन saæbodhya'tva«Ârà देवेन सह पिब' इत्यभिधानात्पातृत्वेन पत्नीवत इव त्वष्टुस्तद्देवत्वम् । ततः- 'पत्नीवत्त्वष्टृपीतस्य' इत्युपलक्षणम्-इति प्राप्ते - ब्रूमः- पानकाले सहावस्थानमात्रं त्वष्टुः 'सजूः' इत्यनेन पदेन प्रतीयते, न तु पातृत्वम् । असंबोधितस्य त्वष्टुः 'पिब' इत्यनेन शब्देन सामानाधिकरण्याभावात् । न च पातृसहभावमात्रेण पातृत्वम् - "सहैव दशभिः पुत्रैर्भारं वहति गर्दग्री" | इत्यत्र पुत्राणां वोढृत्वादर्शनात् । आस्तां मन्त्रः । विधिबलात्वष्टुर्देवत्वम् - इति चेत् । न । 'pÃtnÅvatamÃgrayaïÃdg­hïÃti"ityatra त्वष्टुरप्रतीतेः । तस्मात् - अदेवत्वात्त्वष्टा नोपलक्षणीयः ॥ MJaiNyC_3,2.34-35 || (पञ्चदशे पात्नीवतशेषभक्षे त्रिंशतामनुपलक्षणाधिकरणे सूत्रम्) / ## ____________________________________________________ START म्जैन्य् 3,2.36-37 पञ्चदशाधिकरणमारचयति - पत्नीवन्तस्त्रयस्त्रिंशद्देवास्तान्मादयेत्यमी । लक्ष्या न वा याज्ययाक्तेर्देवत्वादुपलक्षणम् ॥ MJaiNy_3,2.36 // एको ऽग्निर्यजमानेन मादितो ऽन्ये तु वह्निना । अतो ऽग्नेरेव देवत्वान्नान्येषामुपलक्षणम् ॥ MJaiNy_3,2.37 // ------------------ तस्यैव पात्नीवतग्रहस्य याज्यायामग्निं संबोध्य 'पत्नीवन्नामधारिणस्त्रयस्त्रिंशद्देवान्मादय' इत्यभिधीयते - 'पत्नीवतस्त्रिंशतं त्रींश्च देवाननुष्वधमावह मादयस्व' इति । अनुष्वधमनुप्रदानम् । अत्र हूयमानेन सोमरसेन मादनीयत्वात्रयस्त्रिंशतां तद्देवत्वम् । अत्तस्ते ऽपि भक्षणे लक्षणीयाः- इति चेत् । न । यजमानेन मादनीयस्याग्नेरेव तद्देवत्वात् । त्रयस्त्रिंशद्देवास्तु वह्निना माद्यन्त इति न तेषामत्र देवत्वम् । तस्मान्नोपलक्षणम् ॥ MJaiNyC_3,2.36-37 || (षोडशे भक्षणे ऽनुवषट्कारदेवताया अनुपलक्षणाधिकरणे सूत्रम्) / ## ____________________________________________________ START म्जैन्य् 3,2.38-39 षोडशाधिकरणमारचयति- सोमस्याग्न इति प्रोक्तानुवषट्कारदेवता । लक्ष्या न वा देवतात्वाल्लक्ष्या त्रिंशद्विलक्षणा ॥ MJaiNy_3,2.38 // प्रकृतौ विद्यमानो ऽग्निरनुद्देशदिलक्षितः । उद्देश्येन्द्रो लक्षितो ऽत्तो विकृतावपि तत्तथा ॥ MJaiNy_3,2.39 // ------------------ "सोमस्याग्ने वीही । tyanuyajati"iti श्रूयते । तत्र-अनुवषट्कारस्य मान्त्रवर्णिको ऽग्निर्देवता । न च त्रयस्त्रिंशतामिव वह्नेरदेवतात्वम् । मन्त्रे वह्निं संबोध्य सोमपातृत्वामिधानात् । तस्मात्-अग्निर्लक्षणीयः- इति चेत् । न । प्रकृतावलक्षितत्वात् । ऐन्द्रश्वमसः प्रकृतिः । इतरे विकृतिरूपाः । तथा हि-ऐन्द्रश्च सोमो गृह्यते मीयते च । तेनैन्द्रोष्वेव सोमः, अनैन्द्रेषु सोम एव नास्तीति सर्वे सोमधर्मा ऐन्द्रेष्वेव । अनैन्द्रा अधर्मकाः । धर्मताकाङ्क्षाश्चोदकेन सधर्मका इति विकृतित्वम् । गृह्यमाणस्य मीयमानस्य च सोमस्यैन्द्रत्वम् 'इन्द्राय त्वा वसुमते' इत्यादिग्रहणमन्त्रादवगम्यते । तस्य प्रकृतिभूतस्येन्द्रचमसस्य भक्षणे ऽग्निरनुवषट्कारदेवो नोपलक्षितः । कुतः । ग्रहणे तदुद्देशाभावात् । इन्द्रस्तूद्देश्यत्वादुपलक्षितः । एवं विकृतावप्युद्देश्यदेवानामेवोलक्षणं न्याय्यम् । तस्मात्- अग्निर्नोपलक्ष्यः ॥ MJaiNyC_3,2.38-39 || (सप्तदशे(कृत्वाचिन्तारूपे)अनैन्द्राणाममन्त्रकभक्षणाधि करणे सूत्रम्) / ## ____________________________________________________ START म्जैन्य् 3,2.40-41 सप्तदशाधिकरणमारचयति - अमन्त्रपक्षमाश्रित्य कृत्वाचिन्तान्तरत्रयम् । ऊहो ऽस्ति नो वा सो ऽस्त्यत्र विकृतौ तस्य संभवात् ॥ MJaiNy_3,2.40 // सोमेनेति विधेः सर्वप्रदानेषु समत्वतः । अविकारे ऽप्यनूहो ऽतो नैन्द्रो निर्मन्त्रभक्षणम् ॥ MJaiNy_3,2.41 // उक्ताभ्यः पञ्चम्यः कृत्वाचिन्ताभ्यः पूर्वस्मिन्नेवाधिकरणे यो ऽयम् 'अनैन्द्रेष्वमन्त्रकं भक्षणम्' इत्येवंरूपः प्रथमः पूर्वपक्षः, तमेव मनसि निधाय पुनः कृत्वाचिन्तानां त्रयमभिधीयते - अनैन्द्रपूक्तरीत्या विकृतित्वेनोहसंभवादरत्यूहः- इति चेत् । न । अनैन्द्रणां विकृतित्वासंभवात् । 'सोमेन यजेत' इत्युत्पत्तिश्रुतः सोमः कर्मणो ऽङ्गम्, न तु प्रदानविशेषस्य कस्यचिदङ्गम् । स एव सोमः सर्वप्रदानेष्वभ्यस्यत इति सर्वाणि समप्रधानानि । अत ऐन्द्राणामनैन्द्रणां च प्रकृतिविकृतिभावासंभवान्नास्त्यत्रोहः । 'इन्द्राय त्वा वसुमते' इत्यादिमन्त्रो लिङ्गादैन्द्रविषयो ऽस्तु । नैतावता प्रकृतिविकृतिभावः सिध्यति । तस्मादुक्तमन्त्रस्य लिङ्गादैन्द्रविषयत्वादनैन्द्रेष्वमन्त्रकं भक्षणम् ॥ MJaiNyC_3,2.40-41 || (अष्टादशे, ऐन्द्राग्नभक्षस्यामन्त्रकताधिकरणे सूत्रे - 39 -40) ## ## ____________________________________________________ START म्जैन्य् 3,2.42-43 अष्टादशाधिकरणमारचयति - समन्त्रकममन्त्रं वा स्यादैन्द्राग्नादिभक्षणम् । ऐन्द्राग्ने ऽतीन्द्रपीतत्वसंभवात्तत्समन्त्रकम् ॥ MJaiNy_3,2.42 // न पानमशरीरस्य युक्तं दानं तु मिश्रगम् । मन्त्रो ऽयं तु न मिश्रार्हस्तस्मादेतदमन्त्रकम् ॥ MJaiNy_3,2.43 // ------------------ यदेतत् 'ऐन्द्राग्नं गृह्णाति' इति विहितं शेषभक्षणम्, तत्र- इन्द्राग्निभ्यां पीतः सोम इन्द्रेणापि पीतो भवति' इति लेङ्गेनैव विनियोगात्समन्त्रकं भक्षणम् - इति चेत् । मैवम् । नवमाध्याये वक्ष्यमाणदेवताधिकरणन्यायेनाशरीरस्येन्द्रस्य पानासंभवात् । अथ- पतिशब्देन दानं विवक्ष्येत, तदानीम् 'इन्द्राय दत्तः सोमः' इति मन्त्रार्थो भवति । न चात्र यजमान इन्द्रमुद्दिश्य ददौ, किंत्विन्द्राग्नी उद्दीश्य । तस्मात् 'दानं मिश्रविषयम् । मन्त्रस्तु न मिश्रविषयः' इत्यमन्त्रकं भक्षणम् ॥ MJaiNyC_3,2.42-43 || (एकोनविंशे ऽगायत्रच्छन्दसः' इत्यादिमन्त्रविनियोगाधिकरणे सूत्राणि 41-43) / ## ## ## ____________________________________________________ START म्जैन्य् 3,2.44-46 एकोनविंशाधिकरणमारचयति - ऐन्द्रदाने ऽपि गायत्रमात्रयुक्ते ऽथवेतरैः । छन्दोभिरपि युक्ते स्यादाद्यो मन्त्रे तथोक्तितः ॥ MJaiNy_3,2.44 // द्वयोः समो बहुव्रीहिरेकच्छन्दास्तु न क्वचित् । नानाच्छन्दस्यैन्द्र एव कृत्वाचिन्तेयमीरिता ॥ MJaiNy_3,2.45 // सवनार्थेन्द्रपीतोक्तिरित्युद्घटनमीरितम् । तेन सर्वप्रदानेषु मन्त्रपाठो यथा स्थितः ॥ MJaiNy_3,2.46 // ------------------ तस्मिन्नेव भक्षमन्त्रे 'गायत्रच्छन्दस इन्द्रपीतस्य' इति श्रूयते । 'गायत्रमेव छन्दो यस्य' इति मन्त्रपदे समासाभिधानादेकच्छन्दोयुक्त ऐन्द्रे सोमे भक्षमन्त्रः- इति चेत् । मैवम् । बहुच्छन्दोयुक्ते ऽपि बहुव्रीहेः समानत्वात् । एवकारं परित्यज्य 'गायत्रं छन्दो यस्य' इति विग्रहसंभवात् । एकच्छन्दस्कस्तु सोमो न क्वाप्यस्ति । तस्मान्नानाछन्दस्के सोम ऐन्द्रप्रदान एव मन्त्रः, नान्यत्र । तदेवं कृत्वाचिन्तात्रयं समाप्तम् । द्विविधकृत्वाचिन्तोद्घाटना तु प्रागेव सिद्धान्तिना दर्शिता ॥ MJaiNyC_3,2.44-46 || इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य द्वितीयः पादः _________________________________________________________________________ अथ तृतीयाध्यायस्य तृतीयः पादः । (प्रथमे - उच्चैस्त्वादीनां वेदधर्मताधिकरणे सूत्राणि 1-8) / #<श्रुतेर् जाताधिकारः स्यात् । Jaim_3,3.1 /># ## ## ## ## ## ## ## ____________________________________________________ START म्जैन्य् 3,3.1-3 तृतीयपादे प्रथमाधिकरणमारचयति- कर्तव्यमुच्चैः सामगर्भ्यामुपांशु यजुषेत्यमी । मन्त्राणां वाथ वेदानां धर्मा मन्त्रगता यतः ॥ MJaiNy_3,3.1 // विध्युद्देशे मन्त्रवाचिशब्दाः प्रोक्ता ऋगादयः । ऋग्वेदो ऽग्नेः समुत्पन्न इत्युपक्रमवेदगीः ॥ MJaiNy_3,3.2 // असंजातविरोधातस्तद्वशादुपसंहृतेः । नयने सति वाक्येन धर्माणां वेदगामिता ॥ MJaiNy_3,3.3 // ------------------ ज्योतिष्टोमे श्रूयते- 'उच्चैऋचा क्रियते । उपांशु यजुषा । उच्चैः साम्ना' इति । तत्र विधिवाक्ये मन्त्रवाचिनामृगादिशब्दानां प्रयोगान्मन्त्रधर्मा उच्चैस्त्वादयः । तथा सति यजुर्वेदोत्पन्ना अध्वर्युणा प्रयुज्यमाना अप्यृच उच्चैरेव पठितव्याः- इति चेत् । मैवम् । असंजातविरोधित्वेन प्रबलमुपक्रममनुसृत्य तद्वशेनोपसंहारस्य नैतव्यत्वात् । उपक्रमे हि वेदशब्दः श्रुतः- 'त्रयो वेदा असृज्यन्त । अग्नेऋग्वेदः । वायोर्यजुर्वेदः । आदित्यात्सामवेदः' इति । अत उपक्रमगतवेदानुसारेण विध्युद्देशगतानामप्यृगादिशब्दानां वेदपरत्वे सत्यृचो ऽपि यजुर्वेदोत्पन्ना उपांशु पठनीयाः । ननु- उपक्रमो ऽत्रार्थवादत्वाद्दुर्बलः । उपसंहारो विध्युद्देशत्वात्प्रबलः- इति चेत् । bìham । लब्धात्मनो हि विध्युद्देशस्य प्राबल्यम् । इह तु प्रथमतो बुद्ध्यींत्पादक उपक्रमः । तदानीमलब्धात्मत्वान्न तस्य बाधकत्वम् । पश्चात्तु वाक्यैकत्वाय तदविरोधेनैवाऽत्मानं लप्स्यते । तदेवमुपक्रमोपसंहारैकवाक्यताबलेन निर्णयाद्वाक्यविनियोगो ऽयम् ॥ MJaiNyC_3,1.1-3 || (द्वितीये-आधाने गानस्योपांशुताधिकरणे सूत्रम्) / ## ____________________________________________________ START म्जैन्य् 3,3.4-6 द्वितीयाधिकरणमारचयति- यजुर्वेदस्थमाधानं तदङ्गं साम तत्र किम् । उच्चैरुपांशु वा गानमुच्चैः शीघ्रप्रतीतितः ॥ MJaiNy_3,3.4 // उत्पत्तेर्विनियोगो ऽत्र प्रबलो ऽनुसृतिर्यतः । मुख्यस्याङ्गेन कर्तव्या तस्माद्गान उपांशुता ॥ MJaiNy_3,3.5 // आधानस्यात्र मुख्यत्वं गानस्य गुणताथवा । विनियोगस्य मुख्यत्वमुत्पत्तेर्गुणतास्त्विह ॥ MJaiNy_3,3.6 // ------------------ आधाने वामदेव्यादिसामान्यङ्गत्वेन विहितानि । तत्र- यद्यप्येतानि यजुर्वेदगतस्याऽधानस्याङ्गानि, तथापि सामवेदे तेषामुत्पन्नत्वात्, उत्पत्तेश्च शीघ्रबुद्धिहेतुत्वात्सामवेदधर्मेण गेयानि - इति चेत् । न । विनियोगस्य प्रबलत्वात् । स च यजुर्वेदे श्रुतः- 'य एवं विद्वान्वामदेव्यं गायति' इति । गुणेन हि मुख्यस्यानुसरणं न्याय्यम् । को गुणः, किं मुख्यम्- इति चेत् । अत्राङ्गित्वादाधानं मुख्यम्, सामगानमङ्गत्वेन गुणः । तथा साति 'धर्मः शिरः' - इत्यादय आधानाङ्गभूता मन्त्रा यथोपांशु पठ्यन्ते, तथा सामान्यप्याधानानुसारेणोपांशु गेयानि । अथवा विनियोगो ऽनुष्ठापकविधित्वान्मुख्यः । उत्पत्तिविधिरतथाविधत्वाद्गुणः । तस्मात्- अत्र विनियोगवेदानुसारेणोपांशुगेयानि ॥ MJaiNyC_3,1.4-6 || (तृतीये ज्योतिष्टोमस्य याजुर्वेदिकताधिकरणे सूत्रम् -) / ## ____________________________________________________ START म्जैन्य् 3,3.7-8 तृतीयाधिकरणमारचयति- ज्योतिष्टोमो यजुःसामवेदयोरस्ति तत्र किम् । उच्चैस्त्वमुत नीचैस्त्वं हेत्वभावादनिर्णयः ॥ MJaiNy_3,3.7 // यजुष्यधिगते द्रव्यदेवते तत्र तद्विधिः । तद्वशात्स्वरनिर्णीतेरुपांशु स्यादनुष्ठितिः ॥ MJaiNy_3,3.8 // ------------------ 'ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्येतद्वाक्यं वेदद्वये समाम्नातम् । तत्र-'को विधिः, कश्च गुणविधानायानुवादः, इति जिज्ञासायां नियामकहेतोरप्रतिमानात् 'एतस्य वेदस्य धर्मो ऽनुष्ठेयः' इत्यनिर्णयः- इति चेत् । न । सोमद्रव्यस्य, इन्द्रवाय्वादिदेवतायाश्च यजुर्वेदे ऽधिगतत्वादङ्गबाहुल्यश्रवणाच्च तत्रैव विधिः, इति - उपांशुप्रयोगः ॥ MJaiNyC_3,1.7-8 || (चतुर्थे प्रकरणस्य विनियोजकताधिकरणे सूत्रम् - ) ## ____________________________________________________ START म्जैन्य् 3,3.9-10 चतुर्थाधिकरणमारचयति - न क्रत्वङ्गं प्रयाजादि क्रत्वङ्गं वा न चाङ्गता । प्रक्रियाया अमानत्वान्नैराकाङ्क्ष्येण वाक्ययोः ॥ MJaiNy_3,3.9 // प्रयाजादेः फले ऽपेक्षा कथंभावे ऽपि च क्रतोः । तेन प्रकरणाम्नानं तस्मादङ्गाङ्गिता तयोः ॥ MJaiNy_3,3.10 // ------------------ सार्धपादद्वये विनियोजकत्वेनोक्तानि यानि श्रुतिलिङ्गवाक्यानि, तेभ्यो ऽतिरिक्तं प्रकरणनामकं किंचित्प्रमाणं न वेदे पश्यामः । नहि पदतत्सामर्थ्यान्वयैरसंतृष्टः कश्चिद्वेदभागः केनचिदाम्नायते । एकवाक्यतामापन्नो वाक्यसमूहः प्रकरणम-इति चेत् । न । वाक्ययोः सतोः पश्चादेकताक्यताया अभावात् । न हि 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' 'समिधो यजति' इत्यनयोर्वाक्ययोः परस्पराकाङ्क्षास्ति, येन वाक्यैकवाक्यता कल्प्येत । तस्मात् - न प्रयाजादीनां दर्शपूर्णमासाङ्गत्वम्- इति प्राप्ते, - ब्रूमः- प्रयोजादयः फलहेतवः, पुरुषप्रवृत्तिरूपत्वात्, सेवादिवत् । दर्शपूर्णमासावुपकरणैरुपकार्यौ, करणत्वात्, प्रदीपोपकृतचक्षुर्वत् । तथा सति 'किं प्रयाजादेः फलम्, किंवा दर्शपूर्णमासयोरुपकरणम्' इत्याकाङ्क्षायां संपन्नवाक्यैकवाक्यतारूपं प्रकरणम् । तेन च प्रयाजादीनामङ्गत्वं प्रतीयते ॥ MJaiNyC_3,1.9-10 || (पञ्चमे क्रमस्य विनियोजकत्वाधिकरणे सूत्रम् - ) / ## ____________________________________________________ START म्जैन्य् 3,3.11-14 पञ्चमाधिकरणमारचयति- दब्धिर्नामेति मन्त्रो ऽङ्गमुपांशुयजतेर्न वा । साधारणत्वाल्लिङ्गादेर्मानाभावादनङ्गता ॥ MJaiNy_3,3.11 // मन्त्राणां कर्मणां चात्र क्रमेणाऽम्नानमीक्ष्यते । प्रक्रियावत्क्रमो मानं यथासंख्यं ततो ऽङ्गता ॥ MJaiNy_3,3.12 // क्रमः समानदेशत्वं पाठादर्थाच्च पाठतः । यथासंख्यं संनिधिश्च यथासंख्यमुदाहृतम् ॥ MJaiNy_3,3.13 // शुन्धत्वमिति सांनाय्यपात्राङ्गं संनिधेर्मतम् । paÓudharmor'thasÃdeÓyÃdagnÅ«omÅyato भवेत् ॥ MJaiNy_3,3.14 // ------------------ दर्शपूर्णमासयोर्याजमाने - मन्त्रकाण्डे कश्चिन्मन्त्र आम्नायते-'दब्धिरस्यदब्धो भूयासम्, अमुं दभेयम्' इति । अस्य मन्त्रस्योपांशुयाजाङ्गतायां श्रुतिवाक्ये न विद्येते । ब्राह्मणे विनियोगमनाम्नायार्थविवरणस्यैवाऽभ्नानात् । 'एतया वै दब्ध्या देवा असुरानदभ्नुवन् । तयैव भ्रातृव्यं दभ्नोति' इति ब्राह्मणम् । दब्धिर्धातुकमायुधम् । आग्नेयाग्नीषोमीययोरप्यनिष्टनिवारकत्वाल्लिङ्गं साधारणम् । प्रकरणं च त्रयाणामेकमेव । ततो मानाभावादयं मन्त्रो नोपांशुयाजाङ्गम् - इति प्राप्ते, - ब्रूमः- आध्वर्यवे काण्ड आग्नेयोपांशुयाजाग्नीषोमीयकर्माणि क्रमेणाऽम्नातानि । याजमाने च काण्डे तद्विषया मन्त्राः क्रमेणाऽम्नाताः- 'अग्नेरहं देवयज्ययान्नादो भूयासम्', 'दब्धिरस्यदब्धो भूयासममुं दभेयम्','अग्निषोमयारेहं देवयज्यया वृत्रहा भूयासम्' इति । तत्र यथा वाक्यद्वयानुसंधान संपन्नं प्रकरणं पृथक्प्रमाणम्, तथा प्रकरणद्वयानुसंधानसंपन्नः क्रमः कुतो न मानं स्यात् । न चास्य प्रकरणे ऽन्तर्भावः । द्वयोर्वाक्ययोरिव प्रकरणयोरेकवाक्यत्वाभावात् । तस्मात्क्रमप्रमाणेन मध्यवर्तिन उपांशुयाजस्य मध्यवर्ती मन्त्रो ऽङ्गम् । 'समानदेशत्वं क्रमः' इति क्रमस्य स्वरूपम् । तच्च द्विविधम्- पाठकृतमर्थकृतं च । तत्र पाठकृतमपि द्विविधम्- यथासंख्यं संनिधिश्चेति । तयोराद्यस्य दब्धिमन्त्र उदाहरणम् । "शुन्धध्वं दैव्याय कर्मणे"-इत्ययं मन्त्रः शोधनीयेषु वस्तुषु साधारणोभासते । तत्र सांनाय्यपात्राणि कुम्भीशाखापवित्रादीन्यनन्तरेषु 'मातरिश्वनः'- इत्यादिमन्त्रेष्ववभासन्त इति संनिधिना तत्पात्रप्रोक्षणे 'शुन्धध्वम्' इति मन्त्रो विनियुज्यते । अनुष्ठानसादेश्यान्पशुधर्माणामग्नीषो मीयाङ्गत्वम् । तदेवं क्रमस्य त्रैविध्यं द्रष्टव्यम् ॥ MJaiNyC_3,1.11-14 || (षष्ठे समाख्याया विनियोजकताधिकरणे सूत्रम् । ) #<आख्या चैवं तदर्थत्वात् । Jaim_3,3.13 /># ____________________________________________________ START म्जैन्य् 3,3.15-16 षष्ठाधिकरणमारचयति- वेदत्रयोक्तधर्माणामृत्विग्भिः संगतिस्त्रिभिः । अनियत्या नियत्या वा नियतिर्नानिरूपणात् ॥ MJaiNy_3,3.15 // हौत्रत्वादिसमाख्यानं नियतेर्गमकं स्वतः । निर्बाधं चान्यवत्तच्च तेनात्र विनियोजकम् ॥ MJaiNy_3,3.16 // ------------------ याज्यापुरोनुवाक्यंपाठादयो धर्मा ऋग्वेदे प्रोक्ताः । दोहननिर्वापादयो यजुर्वेदे । आज्यस्तोत्रपृष्ठस्तोत्रादयः सामवेदे । तत्र 'अस्यैवैते धर्माः' इति नियामकस्य दुर्निरूपत्वाद्येन केनाप्यृत्विजा यः को ऽपि धर्मैच्छयासंगच्छते- इति चेत् । मैवम् । 'हौत्रम्, आध्वर्यवम्, औद्रात्रम्' इति समाख्यानेन नियतिर्बोध्यते । न च समाख्यानस्य बाधकं किंचित्पश्यामः । तस्मादबोधकत्वबाधितत्वयोरप्रामाण्यकारणयोरभावाच्छ्रुति लिङ्गादिपञ्चकवत्प्रमाणेन समाख्यानेन धर्मा व्यवस्थाप्यन्ते ॥ MJaiNyC_3,1.15-16 || (श्रुत्यादीनां पूर्वपूर्वबलीयस्त्वाधिकरणेषु [7-12] सूत्रम्) / #<श्रुति-लिङ्ग-वाक्य-प्रकरण-स्थान-समाख्यानां समवाये पारदौर्बल्यम् अर्थविप्रकर्षात् । Jaim_3,3.14 /># ____________________________________________________ START म्जैन्य् 3,3.17-19 सप्तमा(श्रुतिप्राबल्या)धिकरणमारचयति- ऐन्द्र्योपस्थीयतां वह्निरितीन्द्राग्न्योर्विकल्पनम् । समुच्चयो वोते शक्र एवाग्निः केवलो ऽथवा ॥ MJaiNy_3,3.17 // विकल्पः श्रुतिलिङ्गाभ्यां गुणावृत्त्या समुच्चयः । श्रतिः शक्त्यनुसारेति शक्र एको ऽत्र लिङ्गतः ॥ MJaiNy_3,3.18 // शक्तिरुक्ता श्रुतिः शीघ्रा लिङ्गं क्षुत्यनुमापकम् । नैराकाङ्क्ष्यात्मके बोधे श्रुत्याग्नौ केवले स्थितिः ॥ MJaiNy_3,3.19 // ------------------ 'ऐन्द्या गार्हपत्यमुपतिष्ठते' इति श्रूयते । 'कदाचन स्तरीरसि नेन्द्र सश्चसि दाशुषे' इत्यसावृगैन्द्री । तत्रेन्द्रस्य प्रकाशनात् । 'भो इन्द्र, कदाचिदपि घातको न भवसि । किंत्वाहुतिं दत्तवते यजमानाय प्रीयसे' इत्यर्थः । तत्र-इन्द्रप्रकाशनसामर्थ्यरूपाल्लिङ्गान्मन्त्रस्येन्द्रविषयक्रिया साधनत्वं गम्यते । यद्यसौ मन्त्र इन्द्रप्रधानकक्रियायाः साधको न भवेत्, तदानीमनेन मन्त्रेणेन्द्रप्रकाशनं व्यर्थे स्यात् । तस्मात् 'एतन्मन्त्रकरणकक्रियां प्रतीन्द्रः प्रधानम्' इत्येतादृशबुद्ध्यीं- त्पादनं लिङ्गविनियोगः । 'कासौ क्रिया' इति विशेषजिज्ञासायाम् 'ऐन्द्योपतिष्ठते' इत्यनेनाविरुद्धपद- द्वयरूपेण वाक्येनोपस्थानक्रियायां पर्यवसानं क्रियते । तथासति 'ऐन्द्रमन्त्रेणेन्द्रमुपतिष्ठेत' इत्ययमर्थः पर्यवस्यति । तथा 'गार्हपत्यम्' इति द्वितीयान्तपदरूपया श्रुत्या गार्हपत्यस्य प्राधान्यं गम्यते । तच्च गुणभूतां यत्किंचित्करणकक्रियामन्तरेण न संभवति । ततः 'तादृशीं कांचित्क्रियां प्रति गार्ह्यत्यः प्रधानम्' इत्येतादृशबुद्ध्यींत्पादनं श्रुतिविनियोगः । 'ऐन्द्या, उपतिष्ठते' इति पदद्वयेन मन्त्रविशेषक्रियाविशेषयोः पर्यवसानं भवति । तथा सति 'ऐन्द्रेण मन्त्रेण गार्हपत्यमुपतिष्ठते' इत्यर्थो भवति । तदेवं श्रुतिलिङ्गयोर्विरोधे सति प्रमाणत्वाविशेषाद्ब्रीहियववद्विकल्पः- इत्येकः पूर्वपक्षः । इन्द्रगार्हपत्ययोः प्रधानत्वाविशेषदुपस्थानस्य च गुणत्वात् 'प्रतिप्रधानं गुणः' इति न्यायेनोपस्थानावृत्या श्रुतिलिङ्गयोः समुच्चयः- इति द्वितीयः पूर्वपक्षः । श्रुतिर्विनियुञ्जाना वस्तुसामथ्यमनुकृत्यैव विनियुङ्क्ते । अन्यथा 'वह्निना सिञ्चेत्' 'वारिणा दहेत्' इत्यपि विनियुज्येत । तत उपजीव्यत्वेन लिङ्गस्य प्रबलत्वादिन्द्र एव मन्त्रेणोपस्थेयः- इति तृतीयः पूर्वपक्षः । ऐन्द्रमन्त्रस्य गार्हपत्ये मुख्यवृत्त्या शक्त्यभावे ऽपि गौणवृत्त्या शक्तिरस्तीति 'निवेशनः'- इत्यस्मिन्नुदाहरणे पूर्वमेव दर्शितम् । तथा सति सामर्थ्याभावकृतप्रतिबन्धाभावान्निर्विघ्ना श्रुतिः शीघ्रं विनियुङ्क्ते, लिङ्गं तु विलम्बते । मन्त्रपदान्यादौ स्वाभिधेयमर्थे प्रतिपादयन्ति । तत ऊर्ध्व मन्त्रस्य सामर्थ्ये निरूप्यते । पश्चात्सामर्थ्यवशात्साधनत्ववाचिनी प्राधान्यवाचिनी च श्रुतिः कल्पते । सा च श्रुतिः 'मन्त्रेणेन्द्रमुपतिष्ठेत' इति विनियुङ्क्ते । तथा सति प्रत्यक्षश्रुतौ स्वाभिधेयप्रतिपादनविनियोगयो र्मध्यवर्तिनौ सामर्थ्यनिरूपण- श्रुतिकल्पनव्यापारौ न स्त इति प्राबल्यात्तया लिङ्गं बाध्यते । न च - प्रत्यक्षश्रुतिविनियोगवेलायामलब्धात्मकत्वेनाप्राप्तं लिङ्गं कथं बाध्येत- इति शङ्कनीयम् । भविष्यत्प्रप्तिमतिबन्धस्यैवात्र बाधत्वात् । श्रुत्या विनियुक्तस्य मन्त्रस्य पुनर्विनियोगाकाङ्क्षाया अनुदयात्कथं विनियोजकं लिङ्गं प्राप्स्यति । तस्मात् - गार्हपत्योपस्थाने मन्त्रः प्रत्यक्षश्रुत्या विनियुज्यते ॥ MJaiNyC_3,1.18-19 || ____________________________________________________ START म्जैन्य् 3,3.20-22 अष्टमा (वाक्याद्यपेक्षया लिङ्गस्य प्राबल्या) धिकरणमारचयति- स्योनं त इति पूर्वार्ध तस्मिन्सीदेति चोत्तरम् । सदने सादने चायं सर्वै vÃr'dhe व्यवस्थिते ॥ MJaiNy_3,3.20 // तच्छब्दादेकवाक्यत्वे भवेदाद्यः श्रुतिं प्रति । लिङ्गस्य संनिकृष्टत्वाद्वाक्यबाधे व्यवस्थितिः ॥ MJaiNy_3,3.21 // उदाहृतिरियं वाक्यबाधे न त्वैन्द्रियेत्यसौ । बाधादूर्ध्व निरर्थत्वादप्रामाण्यप्रसङ्गतः ॥ MJaiNy_3,3.22 // ------------------ दर्शपूर्णमासयोः श्रूयते- 'स्योनं ते सदनं कृणोमि घृतस्य धारया सुपेवं कल्पयामि । तस्मिन्सीदामृते प्रतितिष्ठ व्रीहीणां मेघ सुमनस्यमानः' इति । 'भोः पुरोडाश, तव समीचीनं स्थानं करोमि । तच्च स्थानं घृतस्य धारया सुष्ठु सेवितुं योग्यं कल्पयामि । भो व्रीहिसारभूत, त्वं समाहितमनस्कस्तस्मिन्समीचीने स्थान उपविश । तत्र स्थिरो भव' इत्यर्थः । तत्र-'तस्मिन्' इत्यनेन तच्छब्देन प्रकृतवाचिना पूर्वोत्तरार्धयोरेकवाक्यत्वे सति मन्त्रद्वयाभावात्सर्वो ऽप्ययं मन्त्रः स्थानकरणे ऽङ्गं स्यात् । मन्त्रविनियोजिका श्रुतिरेवं कल्पनीया- 'सर्वेणानेन मन्त्रेण स्थानं कर्तव्यम्' इति । तथा 'सर्वेण मन्त्रेण पुरोडाशः स्थापनीयः, इत्यपि कल्पनीया । सदनाङ्गत्ववत्प्रतिष्ठापनाङ्गत्वस्यापि तद्वाक्यबोधितत्वात् । तथा सति सदनस्थापनयोरस्य मन्त्रस्य विकल्पः समुच्चयो वा निजेच्छया भविष्यति- इति प्राप्ते,- ब्रूमः- यदेतत्पूर्वोत्तरार्धयोः परस्परान्वयेन संपन्नमेकं वाक्यम्, तदेतदुत्तराधस्य सदनकरणे शक्तिमकल्पयित्वा कृत्स्नं मन्त्रं सदने विनियोक्तुं नार्हति । तथा पूर्वार्धस्य स्थापने शक्तिमकल्पयित्वा न तत्र प्रभवति । अतो लिङ्गकल्पनव्यवधानेन वाक्यं श्रुतिं प्रति विप्रकृष्यते । प्रत्यक्षं तु लिङ्गद्वयं संनिकृष्यते । तथा सति लिङ्गेन वाक्यबाधादर्थद्वयमुभयोर्व्यवस्थितम् । ननु-'ऐन्द्या गार्हपत्यम् । इत्यत्रापि पदद्वयान्वयरूपस्य वाक्यस्य विनियोजकत्वप्रतीतेर्लिङ्गवाक्यविरोधाय तदेवोदाह्नियताम्- इति चेत् । न । तत्र लिङ्गेन वाक्ये बाधिते सत्येकैकपदस्यार्थप्रत्यायकत्वाभावेन श्रुतिकृतविनियोगस्याप्यसिद्धेरप्रामाण्यमेवोदाहृतस्य प्रसज्येत । इह तु महावाक्ये बाधिते ऽप्यवान्तरवाक्ययोरर्थप्रतीतौ लिङ्गविनियोगः सिध्यतीत्येतदेवोदाहरणम् ॥ MJaiNyC_3,1.20-22 || ____________________________________________________ START म्जैन्य् 3,3.23-24 नवमा(वाक्यस्य प्रकरणाद्यपेक्षया प्राबल्या)धिकरणमारचयति- अग्नीषोमाविदं हव्यमजुषेतामितीरितात् । अपच्छिद्येदमित्यादिः सर्वशेषो भवेन्न वा ॥ MJaiNy_3,3.23 // प्रक्रियातो मवेन्मैवं प्रक्रियान्तरिता त्रिभिः । वाक्यं द्वयन्तरितं तेन भवेत्प्रकरणाद्बलि ॥ MJaiNy_3,3.24 // सूक्तवाके श्रूयते- 'अग्निषोमाविदं हविरजुषेताम्, अवीवृधेताम्, महोज्यायो ऽक्राताम् । इन्द्राग्नी इदं हविरजुषेताम्, अवीवृघेताम्, 'महो ज्यायो 'क्राताम्' इति । तत्र-देवतावाचकमग्नीषोमादिपदं पौर्णमास्यादिकाले यथादेवतं विभज्य प्रयोक्तव्यम्- इति पूर्वपादे निर्णीतम् । यत्तु 'इदं हविः'- इत्यादिकमवशिष्टं पदजातं, तदग्नीषोममन्त्रगतमप्यमावास्यायामग्नीषोमपदपरित्यागेन पठनीयम् । एवम्- इन्द्राग्निमन्त्रगतमपि पौर्णमास्यामिन्द्राग्निपदपरित्यागेन पठनीयम् । तथा सत्येषां मन्त्रभागाणां सर्वशेषत्वबोधको दर्शपूर्णमासप्रकरणपाठो ऽनुगृह्यते- इति प्राप्ते, ब्रूमः- अग्नीषोममन्त्रशेषस्येन्द्राग्निपदान्वयाश्रवणात् । प्रकरणेन प्रथमे तदन्वयरूपं वाक्यं कल्पनीयम् । तेन च वाक्येनेन्द्रादिप्रकाशनसामर्थ्यरूपं लिङ्गं कल्प्यते । तच्च लिङ्गम् 'अनेन मन्त्रभागेणेन्द्राग्निविषयक्रियानुष्ठेया' इति विनियोजिकां तृतीयाश्रुतिं कल्पयति । ततः प्रकरणविनियोगयोर्मध्ये त्रिभिर्व्यवधानं भवति । अग्नीषोमपदान्वयरूपं तु वाक्यं श्रूयमाणत्वाल्लिङ्गश्रुतिभ्यामेव व्यवधीयते । तस्माद्वाक्येन प्रकरणस्य बाधितत्वात्तच्छेषस्तत्रैव व्यवतिष्ठते ॥ MJaiNyC_3,1.23-24 || ____________________________________________________ START म्जैन्य् 3,3.25-26 दशमा(प्रकरणस्य क्रमाद्यपेक्षया प्राबल्या)धिकरणमारचयति- राजसूये ऽभिषेच्याख्ययागे ये देवनादयः । तच्छेषास्ते ऽखिलार्था वा तच्छेषास्तस्य संनिधेः ॥ MJaiNy_3,3.25 // राजसूयकथंभावानुवृत्तेः सर्वशेषता । कल्प्याकाङ्क्षाभिषेच्यस्य प्रक्रिया प्रबला ततः ॥ MJaiNy_3,3.26 // ------------------ राजसूये पश्विष्ठिसोमयागा बहवः प्रधानभूताः । तत्राभिषेचनीयाख्यः कश्चित्सोमयागः । तस्य संनिधौ देवनादयः श्रूयन्ते-'अक्षैर्दीव्यति । राजन्यं जिनाति । शौनःशेपमाख्यापयति' इति । जिनाति जयति । बह्वृचब्राह्मणे समाम्नातं शुनः शेपविषयमुपाख्यानं शौनःशेपम् । तत्र संनिधिबलाद्देवनादयो ऽभिषेचनीयाङ्गम्- इति चेत् । मैवम् । राजसूयस्य कथंभावाकाङ्क्षायामनुवृत्तायां विहिता देवनादयः प्रकरणेन राजसूयशेषाः । राजसूयश्च बहुयागात्मक इति तत्रत्यसर्वयागशेषत्वम् । न चाभिषेचनीयस्य काचिदाकाङ्क्षा देवनादिष्वस्ति । ज्योतिष्टोमविकृतित्वेनातिदिष्टैः प्राकृताङ्गैरेव तदाकाङ्क्षानिवृत्तेः । संनिहितविधिबलादाकाङ्क्षोत्थाप्यते- इति चेत् । अत एवाऽकाङ्क्षारूपमवान्तरप्रकरणमादौ परिकल्प्य तद्द्वारा वाक्यलिङ्गश्रुतीकल्पनया संनिधिर्विप्रकृष्यते । राजसूयाकाङ्क्षारूपं तु महाप्रकरणं कॢप्तत्वादेकर्या कक्षया संनिकृष्यते । तस्मात्-प्रकरणेन संनिधिबाधात्सर्वशेषा देवनादयः ॥ MJaiNyC_3,1.25-26 || ____________________________________________________ START म्जैन्य् 3,3.27-28 एकादशा(क्रमस्य समाख्यापेक्षया प्राबल्या)धिकरणमारचयति- शुन्धध्वमिति मन्त्रो ऽङ्गं पौरोडाशिकशोधने । सांनाय्यपात्रशुद्धौ वा प्रथमो ऽस्तु समाख्यया ॥ MJaiNy_3,3.27 // पौरोडाशिकमित्यत्र प्रकृत्या तद्धितेन वा । संनिध्यनुक्तितः कल्प्यः कॢप्तत्वाच्चरमः क्रमात् ॥ MJaiNy_3,3.28 // ------------------ 'शुधध्वं दैव्याय कर्मणे' इत्ययं मन्त्रः 'पौरोडाशिकम्' इति याज्ञिकैःसमाख्याते काण्डे पठितत्वात्समाख्यया पुरोडाशकाण्डोक्तानामुलूखलजुह्वादीनामपि शोधने ऽङ्गम्- इति चेत् । मैवम् । 'पौरोडाशिकम्' इति समाख्यायां प्रकृतिः पुरोडाशमात्रमभिधत्ते । तद्धितप्रत्ययश्च काण्डम् । न चैतावता कृत्स्नपुरोडाशपात्राणां मन्त्रसंनिधिः प्रत्यक्षो भवति, किंत्वर्थापत्त्या कल्प्यते । यद्युक्तसंनिधिर्न स्यात्, तदा मन्त्रप्रतिपादकग्रन्थस्य पौरोडाशिकसमाख्या न स्यात् । न ह्यग्न्यसंनिहितानाम् 'इषे त्वा-' दिमन्त्राणामाग्नेयकाण्डसमाख्या भवति । संनिहितानां तु 'युञ्जानः प्रथमं मनः'- इत्यादिमन्त्राणां भवत्येषा समाख्या । तस्मात्- काण्डसमाख्यया संनिधिं परिकल्प्य तत्संनिध्यन्यथानुपपत्त्या परस्पराकाङ्क्षारूपं कृत्स्नं पात्रप्रकरणं कल्पयित्वा तद्द्वारा वाक्यलिङ्गश्रुतीः कल्पयित्वा तया श्रुत्या विनियोग इति समाख्याया विप्रकर्षः । सांनाय्यपात्राणां शोधने मन्त्रसंनिधिस्तु प्रत्यक्षः । इध्माबर्हिः संपादनस्य मुष्टिनिर्वापस्य चान्तरालं सांनाय्यपात्राणां देश उक्तः । mantraÓvedhmÃbarhirnirvÃpavi«ayayormantrÃnuvÃkayomadhyoma'nuvÃke पठ्यते । तेन च प्रत्यक्षसंनिधिना प्रकरणादीनां चतुर्णामेव कल्पनात्संनिधिः संनिकृष्यते । तस्मात्- क्रमेण समाख्यां बाधित्वा 'सांनाय्यपात्रशोधनशेषो मन्त्रः' इत्ययं चरमः पक्षो ऽभ्युपेयः ॥ MJaiNyC_3,1.27-28 || ____________________________________________________ START म्जैन्य् 3,3.29-30 द्वादशा(बाधयोग्यता)धिकरणमारचयति- बाधो न युक्तो युक्तो वा प्राप्त्यप्राप्त्योर्न युज्यते । अप्रवृत्तं प्रसक्तं यद्धिया तस्यास्तु बाध्यता ॥ MJaiNy_3,3.29 // प्रमाणतः प्रसक्तस्य बाधो दाशमिको ऽत्र तु । विभ्रमेण प्रसक्तस्य तस्मादप्रप्तबाधनम् ॥ MJaiNy_3,3.30 // ------------------ प्राप्तस्य प्रवृत्तिरस्तीति न तन्निवारणं शक्यम् । अप्राप्तस्य बाधविषयत्वेनावस्थानमेव नास्ति । तस्मात्-न युक्तो बाधः- इति चेत् । मैवम् । बुद्ध्याविषयीकृतस्य वारयितुं शक्यत्वात् । न चैतदत्यन्तं प्रवृत्तम् । अनुष्ठानरूपफलपर्यवसानाभावात् । नाप्यत्यन्तमप्रवृत्तम् । तद्बुद्धेरुत्पन्नत्वात् । अतो नोक्तदोषद्वयम् । दशमे codakapramÃïenÃvabuddhor'tho बाध्यत इति प्राप्तबाधः । इह तु पूर्वपूर्वप्रमाणविरुद्धैरुत्तरोत्तरैः प्रमाणाभासैरवबुद्धस्येत्यप्राप्तबाधः ॥ MJaiNyC_3,1.29-30 || (त्रयोदशे द्वादशोपसत्ताया अहीनाङ्गताधिकरणे(अहीनन्याये) सूत्रे-15-16) / ## ## ____________________________________________________ START म्जैन्य् 3,3.31-33 त्रयोदशाधिकरणमारचयति- तिस्त्र एव हि साह्ने स्युरहीने द्वादशेत्यतः । ज्योतिष्टोमे द्वादशत्वमथवाहगणे भवेत् ॥ MJaiNy_3,3.31 // अस्तु प्रकरणादाद्यो नाहीमत्वं विरुध्यते । प्रकृतित्वान्न केनापि हीनो ऽतो ऽत्र विकल्प्यताम् ॥ MJaiNy_3,3.32 // साह्लाद्भिन्नाहीनसंज्ञा rƬhaipÃhargaïe भवेत् । षष्ठीश्रुत्या द्वादशत्वं प्रक्रियातो ऽपकृष्यताम् ॥ MJaiNy_3,3.33 // ------------------ ज्योतिष्टोमप्रकरणे श्रूयते-'तिस्त्र एव साह्नस्योपसदो द्वादशाहीनस्य' इति । एकेनाह्ना निष्पाद्यत्वात्साह्नो ज्योतिष्टोमः । दीक्षादिवसादूर्ध्वे सोमाभिषवदिवसात्पूर्व कर्तव्या होमा उपसदः । तासां द्वादशत्वं प्रकरणबलाज्ज्योतिष्टोमे निविशते । अहीनशब्दश्च तस्मिन्नेव कल्पते । ज्योतिष्टोमस्य निखिलसोमयागप्रकृतित्वेन सर्वेषामङ्गानां तत्रोपदेशे सति तदुपदेशविकलविकृतीनामिव हीनत्वाभावात् । अतो द्वादशत्वत्रित्वयोर्विकल्पः- इति प्राप्ते, - ब्रूमः- आवृत्तसोमयागरूपो द्विरात्रत्रिरात्रादिरहर्गणः । तस्मिन्नहीनशब्दो rƬha÷ | यौगिकत्वे तु 'न हीनः' इति विगृह्य समासे कृते सत्ययज्ञादिशब्दबदाद्युदात्तः स्यात् । मध्योदात्तस्त्वाम्नायते । rƬhiÓca विग्रहनिरपेक्षत्वाच्छीप्रबुद्धिहेतुः । अतो ज्योतिष्टोमवाचिनः साह्नशब्दाद्भिन्नेयमहीनसंज्ञा ज्योतिष्टोमाद्भिन्नमहर्गणमभिधत्ते । तस्मिन्नहर्गणे षष्ठीश्रुत्या तदुक्तं द्वादशत्वं निवेश्यते । तत्सिद्धये प्रकरणादिदमपनेतव्यम् ॥ MJaiNyC_3,1.31-33 || (चतुर्दशे कुलायादौ प्रतिपदौरुत्कर्षाधिकरणे सूत्राणि 17-19) / ## ## ## ____________________________________________________ START म्जैन्य् 3,3.34-36 चतुर्दशाधिकरणमारचयति- युवं हीति द्वयोः कर्त्रोर्बहूनां चैत इत्यमूम् । कुर्यात्प्रतिपदं ज्योतिष्टोमे साहर्गणे ऽथवा ॥ MJaiNy_3,3.34 // एकस्य शक्तिराहित्ये द्वाभ्यां बहुभिरेव वा । ज्योतिष्टोमस्य कार्यत्वात्प्रकृते ऽत्रैव सा भवेत् ॥ MJaiNy_3,3.35 // यजमानस्य नानात्वं साक्षाद्विकृतिषु श्रुतम् । उत्कृष्य प्रतिपत्तेन कुलायादिषु नीयताम् ॥ MJaiNy_3,3.36 // ------------------ ज्योतिष्टोमे श्रूयते- 'युवं हि स्थः स्वर्पती'- इति द्वयोर्यजमानयोः प्रतिपदं कुर्यात् । एते असृग्रमिन्दवः'- इति बहुभ्यो यजमानेभ्यः' इति । स्तोत्रस्योपक्रमे पठनीयामृचं प्रतिपच्छब्दो ऽभिधत्ते । सा चोदाहृता प्रतिपत्प्रकरणाज्ज्योतिष्टोमे निविशते । न च तत्र यजमासद्वित्वबहुत्वयोरसंभवः । एकस्य यजमानस्य द्रव्यलाभादिना तदशक्तौ नित्यकर्मणः परित्यागासंभवेन द्वाभ्यां बहुभिर्वा तस्यावश्यकर्तव्यत्वात्- इति प्राप्ते, - ब्रूमः- यजमानद्वित्वं कुलायनामके यज्ञे साक्षादाम्नातम्-'एतेन राजपुरोहितौ सायुज्यकामौ यजेयाताम्' इति । यजमानबहुत्वं सत्रेष्वाम्नातम्- 'चतुर्विंशतिपरमाः सत्त्रमासीरन्' इति । ततो द्विशब्दबहुशब्दरूपाभ्यां श्रुतिभ्यां प्रकरणं बाधित्वा कुलायादिषु यथोक्तप्रतिपदोरुत्कर्षः कर्तव्यः । न चाशक्तावपि यजमानद्वित्वबहुत्वे संभवतः । अशक्तेन स्वीकृतस्य पुरुषान्तरस्य प्रतिविधित्वे यजमानत्वाभावात् । 'यजमानस्य प्रतिनिधिर्नास्ति' इति वक्ष्यते । यद्यन्यः पुरुषः स्वयमेव प्रवर्तते तदानीं स्वकीयमेव प्रयोगं कुर्यात्, नत्वशक्तस्य साहाय्यमाचरेत् । तस्मात्- श्रूयमाणस्य यजमानैकत्वस्य कालादिवदनुपादेयाङ्गत्वेन त्यक्तुमशक्यत्वान्न ज्योतिष्टोमे यजमानस्य द्वित्वबहुत्वे संभवतः ॥ MJaiNyC_3,1.34-36 || (पञ्चदशे जाघन्या अनुत्कषार्धिकरणे सूत्राणि 20-23) / ## ## ## ## ____________________________________________________ START म्जैन्य् 3,3.37-38 पञ्चदशाधिकरणमारचयति- संयाजयन्ति जाघन्या पत्नीरेतत्पशावुत । दर्शादौ तत्पशौ युक्तं जाघन्याः समवायतः ॥ MJaiNy_3,3.37 // जाघनी नाम भागो ऽसौ दर्शादौ समवैति हि । नोत्क्रष्टव्यं न संस्कार्या साधनत्वात्तृतीयया ॥ MJaiNy_3,3.38 // दर्शपूर्णमासप्रकरणे श्रूयते-'जाघन्या पत्नीः संयाजयन्ति' इति । जाघनी पशोः पुच्छम् । पत्नीशब्दो ऽत्राऽहुतिचतुष्टयात्मकस्य कर्मणो नामधेयैकदेशः । अत एव श्रूयते-'पञ्च प्रयाजा इज्यन्ते, चत्वारः पत्नीसंयाजाः' इति । तत्र तृतीयाहुतौ देवपत्नीनां देवतात्वात्तद्द्वारा कर्मनाम्नः पत्नीसंयाजशब्दस्य प्रवृत्तिः । तत्र जाघनीमुद्दिश्य पत्नीसंयाजसंस्कारो विधीयते । जाघनी च पशौ समवेता न तु दर्शपूर्णमासयोः । अतः प्रकरणादुत्कृष्य पशौ निवेशनम्- इति प्राप्ते, - ब्रूमः- जाघनीशब्देन पशोर्भामो ऽभिधीयते । स च दर्शपूर्णमासयोः पशुयागत्वाभावे ऽपि क्रयादिना संपादयितुं शक्यते । न चात्र पशौ विद्यमानायां जाघन्यां पत्नीसंयाजैः संस्कार्यत्वम् । तृतीयया साधनत्वावगमात् । तस्मात्-न प्रकरणादुत्कर्षः ॥ MJaiNyC_3,1.37-38 || (षोडशे संतर्दनस्य संस्थानिवेशाधिकरणे सूत्राणि 24-31) / ## ## ## ## ## ## ## ## ____________________________________________________ START म्जैन्य् 3,3.39-40 षोडशाधिकरणमारचयति- संतृद्येद्दीर्घसोमे तत्प्रकृतौ विकृताबुत । दीर्घस्य सोम इत्युक्ते प्रकृतावस्तु तर्दनम् ॥ MJaiNy_3,3.39 // सामानाधिकरण्यस्य षष्ठीतो बलवत्त्वतः । दैर्ध्ययुक्तौक्थ्यसंस्थादावुत्कर्षो ऽन्यत्र बाधनात् ॥ MJaiNy_3,3.40 // ------------------ ज्योतिष्टोमे श्रूयते- 'दीर्घसोमे संतृद्येद्धृत्यै' इति । सोमयागविशेषो दीर्घसोमः । तस्मिन्सोमाभिषवाधारयोरधिषवणफलकयोः संतर्दनं कार्यम् । अन्योन्यवियोगेन शैथिल्यं मा भूदिति दृढसंश्लेषः संतर्दनम् । तदेतत्प्रकरणबलात्प्रकृतौ निविशते । न च तत्र दीर्घसोमत्वानुपपत्तिः । 'दीर्घस्य सोमः' इत्येवं दीर्घशब्दस्य यजमानविशेषणत्वेनाप्युपपत्तेः- इति प्राप्ते- ब्रूमः- 'षष्ठीसमासात्कर्मधारयो बलीयान्' इति (निषादस्थपत्यधिकरणे) वक्ष्यते । तथा सति दीर्घत्वं सोमस्य धर्मः, न तु यजमानस्य । नन्वेवमपि प्रकृतिभूतस्य सोमस्येष्टिपश्वपेक्षया दीर्घत्वमस्त्येव - इति चेत् । न । सोमशब्देनैव तदवगतौ दीर्घशब्दस्य वैयर्थ्यात् । न हीष्टिपश्वपेक्षया ह्रस्वः कश्चित्सोमो ऽस्ति, यस्य व्यावृत्तये दीर्घशब्दः प्रयुज्येत । तस्मात्प्रकृतिरूपं ह्रस्वं सोयं व्यावर्तयितुमयं दीर्घशब्दः । विकृतिषूक्थ्यादिषु ग्रहाधिक्याद्दीर्घत्वम् । द्विरात्रादिषु चाऽवृत्त्या दीर्घत्वम् । तस्माद्वाक्येन प्रकरणं बाधित्वा विकृतिषु तन्निवेशः । प्रकृतौ तु दीर्घशब्दस्य बाधः पूर्वमुक्तः । संतर्दनबाधश्च साक्षाच्छ्रूयते- 'हनू वा एते यज्ञस्य यदधिषवणे न संतृणत्ति, असंतृष्णे हि हन्' इति । तस्मात्- न प्रकृतौ निवेशः ॥ MJaiNyC_3,1.39-40 || (सप्तदशे प्रवर्ग्यनिषेधाधिकरणे सूत्रे 32-33) / ## ## ____________________________________________________ START म्जैन्य् 3,3.41-41 सप्तदशाधिकरणमारचयति- न प्रवृञ्ज्यादाद्ययज्ञे क्रतौ सो ऽनुष्ठितावुत । प्रतिषेधः क्रतौ युक्त उक्ता ह्यस्याऽद्ययज्ञता ॥ MJaiNy_3,3.41 // प्रवृणक्त्युपसद्भ्यः प्रागिति वाक्यात्क्रतौ विधेः । आद्यप्रयोगे प्राथम्यान्निषेधः क्वचिदेव सः ॥ MJaiNy_3,3.42 // ------------------ ज्योतिष्टोमे प्रवर्ग्याख्यं कर्म प्रकृत्य श्रूयते- 'न प्रथमयज्ञे प्रवृञ्ज्यात्' इति । सो ऽयं प्रतिषेधो ज्योतिष्टोमक्रतौ द्रष्टव्यः' न तु तदीयप्रथमप्रयोगे । कुतः । 'एववाव प्रथमो' यज्ञो यज्ञानां यज्ज्योतिष्टोमः' इति तस्य प्रथमयज्ञत्वामिधानात्- इति चेत् मैवम् । 'पुरस्तादुपसदां प्रवर्ग्ये प्रवृणक्ति' इति वाक्येन क्ततौ प्रवर्ग्यस्य विहितत्वात् । न च विधिनिषेधवाक्ययोः समानबलत्वादनिर्णयः । निषेधवाक्ये प्रथमशब्देन निषेधस्य प्रयोगपरत्वनिर्णयात् । प्रथमद्वितीयादिशब्दाः क्रियाया आवृत्तौ मुख्याः, तत्संबन्धाद्वस्तुषूपचर्यन्ते । प्रथममध्येतव्यत्वात्प्रथमं काण्डम्, तदनन्तरमध्येतव्यत्वाद्द्वितीयं काण्डम् । एवम्- आदावुत्पन्नत्वात्प्रथमः पुत्रः, तदनन्तरमुत्पन्नत्वाद्द्वितीयः । तथा सति प्रयोगक्रियाया आवृत्तिविशेषे प्रथमशब्दो मुख्यः । तदावृत्तिविषयतया यज्ञे लाक्षणिकः । त्वत्पक्षे ऽपि क्रतौ मुख्यो यज्ञशब्दः, प्रयोगे लाक्षणिकः स्यात्- इति चेत् । bìham । तथाप्यसंजातविरोधिनिलाक्षणिकत्वकल्पनाद्वरमुत्तर पदे तत्कल्पनम् । तस्माज्ज्योतिष्टोमस्य प्रथमप्रयोगे प्रवर्ग्यनिषेधः । ननु-सप्तसंस्थायुक्तस्य ज्योतिष्टोमस्य प्रथमसंस्थारूपो ऽग्निष्टोमः, तत्रायं निषेधः पर्यवस्यति । विधिश्च तत्र श्रूयते- अग्निष्टोमे प्रवृणक्ति' इति । एवं तर्ह्यधिकारिभेदेन विधिनिषेधयोर्व्यवस्थास्तु । तथा हि श्रूयते- 'कामं तु यो 'नूचानः स्यात्, तस्य प्रवञ्ज्यात्' इति । तस्मात्- अनूचानव्यतिरिक्तकर्तृके ऽग्निष्टोमप्रथमप्रयोग एवायं निषेधः ॥ MJaiNyC_3,1.41-42 || (अष्टादशे पौष्णपेषणस्य विकृतौ विनियोगाधिकरणे सूत्रम्-) / ## ____________________________________________________ START म्जैन्य् 3,3.43-44 अष्टादशाधिकरणमारचयति- प्रपिष्टभागः पूषेति प्रकृतौ विकृतावुत । इष्टिप्रकरणादेव प्रकृताविति युज्यते ॥ MJaiNy_3,3.43 // संतर्दनादिवद्वाक्याद्विकृतौ पूषसंभवात् । सिद्धस्य पुनरप्युक्तिरधिकस्य विवक्षया ॥ MJaiNy_3,3.44 // ------------------ दर्शपूर्णमासप्रकरणे श्रूयत्- 'तस्मात्पूषा प्रपिष्टभागो 'दन्तको हि' इति । तत्र- दन्तरहितस्य पूष्णः पिष्टभागत्वं संतर्दनप्रतिपदादिवत्सिद्धम् । तथाप्युत्तरा । धिकरणे तस्मिन्नेव विषये विशेषं वक्तुमिह प्रस्तूयते ॥ MJaiNyC_3,1.43-44 || (एकोनविंशे पौष्णपेषणस्य चरावेव निवेशाधिकरणे-सूत्राणि 35-38) / ## ## ## ## ____________________________________________________ START म्जैन्य् 3,3.45-46 एकोनविंशाधिकरणमारचयति- चरौ पशौ पुरोडाशे चरावेवोत पेषणम् । विशेषादर्शनादेतत्सर्वेष्वपि विधीयते ॥ MJaiNy_3,3.45 // प्राप्तत्वान्न पुरोडाशे हृदाद्याकारनाशनात् । न पशौ पारिशेष्येण चरावेव हि पेषणम् ॥ MJaiNy_3,3.46 // ------------------ 'पौष्णं चरुमनुनिर्वपेत्' इति चरुर्विहितः । 'पौष्णं श्याममालमेतान्नकामः' इति पशुविधिः । 'पशुमालभ्य पुरोडाशं निर्वपति' इत्येतच्चोदकेन पौष्णपशौ प्राप्तम् । तत्र- 'यद्देवत्यः पशुस्तद्देवत्यः पुरोडाशः' इति न्यायेन पुरोडाशस्य पूषा देवता । तत्र पूर्वोक्तं पेषणं विषयीकृत्योच्यमानाः संशयपूर्वोत्तरपक्षा विस्पष्टाः ॥ MJaiNyC_3,1.45-46 || (विंशे पौष्णपेषणस्यैकदेवत्ये निवेशाधिकरणे सूत्राणि 39-46) / ## ## ## ## ## ## ## ## ____________________________________________________ START म्जैन्य् 3,3.47-48 विंशाधिकरणमारचयति- द्विदेवके ऽपि किं पिंष्यादुत पूषैकदैवके । द्विदेवके ऽपि तत्पूष्णः सत्त्वात्पेषणभागिनः ॥ MJaiNy_3,3.47 // देवता विफलत्वेन पेषणं न प्रयोजयेत् । यागस्य तत्त्वे भागोक्तेर्न यागान्तरगामि तत् ॥ MJaiNy_3,3.48 // ------------------ राजसूये श्रूयते- 'सौमापौष्णं चरुं निर्वपति, ऐन्द्रापौष्णं चरुम्' इति । तत्र द्विदेवके ऽपि चरौ पिष्टभाजः पूष्णः सत्त्वात्तत्पेषणं पूषार्थे कर्तव्यम्- इति चेत् । तत्र वक्तव्यम्- किं पेषणस्य देवता प्रयोजिका, किंवा यागः । नाऽद्यः । यागमन्तरेण केवलदेवता फलजनकत्वाभावेन पेषणं प्रयोक्तुं न प्रभवति । पौष्णस्य यागस्य पेषणप्रयोजकत्वे तु तत्पेषणं द्विदेवके यागान्तरे गन्तुं नार्हति । - 'पूषा प्रपिष्टभागः' इत्यत्र यागौ न श्रुतः- इति चेत् । मैवम् । भागशब्दान्यथानुपपत्त्या यागस्य कल्प्यत्वात् । नहि देवतात्वमन्तरेण पिष्टद्रव्यभाक्त्वं सिध्यति । सति च देवतात्वे द्रव्यदेवतयोर्लाभाद्यागः कल्प्यते । तस्मात्- एकदेवक्रयागस्य पेषणप्रयोजकत्वात्, न द्विदेवकयागे पेषणमस्ति ॥ MJaiNyC_3,1.47-48 || इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य तृतीयः पादः _________________________________________________________________________ अथ तृतीयाध्यायस्य चतुर्थः पादः । (प्रथमे निवीतस्यार्थवादत्वाधिकरणे सूत्राणि 1-9) ## ## ## ## ## ## ## ## ## ____________________________________________________ START म्जैन्य् 3,4.1-2 चतुर्थपादस्य प्रथमाधिकरणमारचयति - निवीतं तु मनुष्याणां vidhirvai«or'thavÃdaka÷ / अपूर्वत्वात्प्रकरणान्नुः क्रतोर्वा विधीयते ॥ MJaiNy_3,4.1 // प्राप्तं निवीतं मर्त्येषु प्रायेणैतस्य दर्शनात् । उपवीतविधावेकवाक्यत्वादर्थवादता ॥ MJaiNy_3,4.2 // ------------------ दर्शपूर्णमासप्रकरणे श्रूयते-'निवीतं मनुष्याणाम् । प्राचीनापीतं पितॄणाम् । उपवीतं देवानाम् । उपव्ययते देवलक्ष्ममेव तत्कुरुते' इति । तत्र- निवीतस्य पूर्वे मानान्तरेणाप्राहत्वा- द्विधेयत्वमभ्युपेतव्यम् । तच्च निवीतं 'मनुष्याणाम्' इति षष्ठ्या पुरुषार्थत्वेन विधीयते- इत्येकः पूर्वपक्षः । अस्मिन्पक्षे मनुष्यसंबन्धो द्विविधः- सुवर्णधारणवत्सर्वपुरुषस्यबन्धः, इत्येकः प्रकारः । 'उपवीतप्राचीनावीतयोः क्रतुप्रवेशरहितयोः स्वतन्त्रदैविकपैतृककर्मणोरपि दर्शनात्तत्साहचर्येण स्वतन्त्र आचार्यातिथ्यादिमनुष्यविषये कर्मणि निवीतम्' इत्यपरः प्रकारः । प्रकरणबलात्प्रयाजादिवद्यागधर्षः- इति द्वितीयः पूर्वपक्षः । अस्मिन्पक्षे मनुष्यग्रहणं कर्तृसंबन्धानुवादः । 'षष्ठीश्रुतिप्रकरणयोरविरोधादुभयावलम्बनेन क्रतुसंबन्धिमनुष्यधर्मः' इति पक्षान्तरमुदेति । तच्च द्विविधम्-'लोहितोष्णीपादिवदृत्विग्धर्मः, इत्येकः प्रकारः । 'क्रतावेव यन्मनुष्यप्रधानं कर्मान्वाहार्यदानादि, तद्धर्मत्वे सत्युपवीतसाहचर्यमप्यनुगृह्यते' इत्यपरः । सर्वथापि निवीतं नार्थवादः- इति प्राप्ते, - ब्रूमः- अत्र प्रतीयमानं निवीतादिकं वासोविषयम्, न तु त्रिवृत्सूत्रविषयम् । 'अजिनं वासो वा दक्षिणत उपवीय' इत्यनेन सदृशत्वात् । वस्त्रस्य च निवीतं सौकर्याय प्राप्तम् । चीनावीतोपवीतयोरवश्यमेकमेकस्मिन्पार्श्वे वस्त्रमधः पतेत् । अतः prÃpter'the 'मनुष्याणाम्' इति षष्ठीश्रुतिर्न विधायिका । न च प्रकरणात्क्रत्वङ्गत्वेन विधिः । वाक्यभेदप्रसङ्गात् । उपवीतं तावद्विधीयते । अन्यथा 'देवलक्ष्ममेव तत्कुरुते' इति प्रशंसाबैयर्थ्यापत्तेः । तस्मिंश्चोपवीत विधावर्थवादत्वेन निवीतप्राचीनावीतयोरेकवाक्यत्वसंभवे पृथग्विधानमयुक्तम् । नवीत प्राचीनावीते मनुष्यपितृविषयवत्त्वाद्दैविके कर्मण्ययोग्ये, उपवीतं तु योग्यम्- इति व्यतिरेक- मुखेण स्तावकं निवीतम् । तस्मात्-अर्थवादः ॥ MJaiNyC_3,1.1-2 || (द्वितीये, उपवीतस्य दर्शपूर्णमासाङ्गताधिकरणे सूत्रे 10-11) ## ## ____________________________________________________ START म्जैन्य् 3,4.3-4 द्वितीयाधिकरणमारचयति- सर्वार्थमुत दर्शार्थमुपव्ययत इत्यदः । सर्वार्थमग्निहोत्रे स्यादुपवीतीति लिङ्गतः ॥ MJaiNy_3,4.3 // दर्शाद्यर्थे प्रकरणाल्लिङ्गे स्यात्सिद्धिरन्यथा । दोहं मृताग्निहोत्रस्य स्तोतुमेतदनूदितम् ॥ MJaiNy_3,4.4 // ------------------ 'यज्ञोपवीती हि देवेभ्यो दोहयति' इत्येवमग्निहोत्रे यज्ञोपवीतस्य सिद्धवदनुवादेन लिङ्गेन सर्वकर्मार्थमुपवीतम्- इति चेत् । न । लिङ्गस्यान्यथोपपत्तेः । मृताग्निहोत्रं तस्मिन्दिने ऽन्येन हूयते । तत्र 'प्राचीनावीती दोहयेत्' इति विधाय तस्य स्तुतये 'यज्ञेपवीती'- इत्याद्यनूदितम् । अतो लिङ्गाभासेन बाधासंभवात्प्रकरणाद्दर्शपूर्णमाक्षाङ्गमुपवीत्रम् ॥ MJaiNyC_3,1.3-4 || (तृतीये, उपवीतस्य विधित्वाधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 3,4.5 तृतीयाधिकरणमारचयति- उपव्याने ऽनुवादो वा विधिर्वाऽद्यो यतः स्मृतौ । प्राप्तं मैवमपूर्वत्वात्क्रतौ लेटा विधीयते ॥ MJaiNy_3,4.5 // ------------------ 'नित्योदकी नित्ययज्ञोपवीती' इति स्मृत्या प्राप्तस्य 'उपध्ययते' इत्यवमनुवादः- इति चत् । मैवम् । पुरुषार्थस्य प्राप्तावपि क्रत्वर्थस्य प्राप्त्यभावात्पञ्चमलकारेण दर्शपूर्णमासाङ्गतया विधीयते ॥ MJaiNyC_3,1.5 || (चतुर्थे-उपवीतोदगग्रत्वयोरनुवादताधिकरणे सूत्रे 13-14) ## ## ____________________________________________________ START म्जैन्य् 3,4.6-7 चतुर्थाधिकरणमारचयति - उपवीती हि देवेभ्यः पुरोदञ्चो द्वयं विधिः । वादो वास्यान्यतो ऽप्राप्तेरपूर्वार्थो विधीयते ॥ MJaiNy_3,4.6 // हियच्छब्दद्वयाद्वादः स्मृत्युपव्यानतो द्वयम् । संप्राप्तं दक्षिणाग्रत्वप्राचीनावीतयोः स्तुतिः ॥ MJaiNy_3,4.7 // ------------------ प्रेताग्निहोत्रे श्रूयते- 'प्राचीनावीती दोहयेद्यज्ञोपवीती हि देवेभ्यो दोहयति' इति । 'ये पुरोदञ्चो दर्भाः, तान्दक्षिणाग्रान्स्तृणीयात्' इति । तत्र- मृतस्याग्निहोत्रे दोहने प्राचीनावीतम्, दर्भास्तरणे दक्षिणाग्रत्वं च यथा विधीयते, तथा मरणात्पूर्वे जीवतो ऽग्निहोत्रे दोहनाङ्गमुपवीतम्, दर्भास्तरणाङ्गमुत्तराग्रत्वं विधातव्यम् । 'देषेभ्यो यज्ञोपवीती दोहयेत्' 'मरणात्पुरा ये दर्भास्त उदञ्चः कार्याः' इति वचनव्यक्तिः । नह्येतदुभयमन्यतः प्राप्तम् । तस्मात्- अपूर्वार्थो विधीयताम्- इति चेत् । मैवम् । हिशब्देन यच्छब्देन चोभयत्रानुवादत्वप्रतीतेः । अस्ति च तयोः प्राप्तिः । 'अग्रवन्त्युदगग्राणि'- इति स्मृत्या सर्वस्मिन्दैविके कर्मणि प्राप्तमुत्तराग्रत्वमनूद्य विधेयं दक्षिणाग्रत्वं स्तूयते । तथा- दर्शपूर्णमासयोः 'उपव्ययते' इत्यनेन विधिना प्राप्तं दैविकमुपवीतमनूद्य विधेयं प्राचीनावीतं स्तूयते । तस्माद्- अनुवादः ॥ MJaiNyC_3,1.67 || (पञ्चमे समिद्धारणस्य विधिताधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 3,4.8-9 पञ्चमाधिकरणमारचयति- धारयत्युपरिष्टाद्धि देवेभ्य इति संस्तवः । विधिर्वाऽद्यो धृतेः पित्र्ये प्रोक्तायाः पूर्ववत्स्तुतिः ॥ MJaiNy_3,4.8 // ऊर्ध्व विधारणं प्राप्तं समिधो नान्यमानतः । अतो हि शब्दसंत्यागादपूर्वार्थो विधीयते ॥ MJaiNy_3,4.9 // ------------------ प्रेताग्निहोत्र एवं श्रूयते-'अधस्तात्समिधं धारयन्ननुद्रवेत्, उपरि हि देवेभ्यो धारयति' इति । अत्र- 'पित्र्यं हविर्होतुं हस्ते धारयन्यदा मन्त्रं पठति, तदानीं स्त्रुग्दण्डस्याधस्तात्समिधं धारयेत्- इति यद्विधीयते, तदेतद्दैविकेनोपरिधारणेन स्तूयते । हिशब्देन पूर्वाधिकरण इवानुवादत्वप्रतीतेः- इति चेत् । मैवम् । दैविके हविषि स्त्रुग्दण्डस्योपरि समिद्धारणस्यापूर्वार्थत्वेन विधातव्यत्वात् । अनुवादत्वगमको hiÓabda'saæbhavÃdupek«aïÅya÷ || MJaiNyC_3,1.8-9 || (षष्ठे दिग्विभागस्यार्थवादताधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 3,4.10-11 षष्ठाधिकरणमारचयति- दिशं प्रतीचीं मनुजा व्यभजन्तेत्यसौ विधिः । वादो वात्र पुराकल्पस्तुत्यर्थो विधिमर्हति ॥ MJaiNy_3,4.10 // प्राचीनवंशवाक्योक्तेर्विधावस्यैकवाक्यतः । digvibhÃgor'thavÃdo ऽयमुपवीते निवीतवत् ॥ MJaiNy_3,4.11 // ------------------ ज्योतिष्टोमे श्रूयते-'प्राचीनवंशं करोति । देवमनुष्या दिशो व्यभजन्तप्राचीं देवाः, दक्षिणां पितरः, प्रतीचीं मनुष्याः, उदीचीं रुद्राः, यत्प्राचीनवंशं करोति देवलोकमेव तद्यजमान उपावर्तते' इति । तत्र- देवादीनां कर्मानधिकारान्न तत्र विधिशङ्का । 'मनुष्याः प्रतीचीं विभजोयुः' इत्येवं विधिः स्यात् । कुतः । पुराकल्परूपेणार्थवादेन स्तूयमानत्वात् । पूर्वपुरुषाचरितत्वाभिधानं पुराकल्पः । 'व्यभजन्त' इत्यनेन भूतार्थवाचिना तदभिधीयते । तस्मात्- विधिः- इति पूर्वपक्षः । यस्य मण्डपविशेषस्योपरिवंशाः प्रागग्रा भवन्ति स प्राचीनवंशः । तद्विध्येकवाक्यत्वावगमादर्थवादः । सायंकालीनाप्त्यांदौ प्रतीची प्राप्ता ॥ MJaiNyC_3,4.10-11 || (सप्तमे परुषि दितादीनामनुवादताधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 3,4.12-13 सप्तमाधिकरणमारचयति- परुषि च्छिन्नमित्युक्त्या बर्हिषस्तु समूलताम् । घृतं दैवं मस्तु पित्र्यमित्युक्त्या नवनीतकम् ॥ MJaiNy_3,4.12 // यो विदग्धः स इत्युक्त्या पुरोडाशस्य पक्वताम् । स्तौति पूर्वोत्तरौ पक्षौ योजनीयौ निवीतवत् ॥ MJaiNy_3,4.13 // ------------------ दर्शपूर्णमासयोः पिण्डपितृयज्ञे श्रूयते- 'यत्परुषि दितं तद्देवानाम्, यदन्तरा तन्मनुष्याणाम्, यत्समूलं तत्पितॄणाम्, समूलं बर्हिर्भवति व्यावृत्यै' इति । परुः पर्व । दितं खण्डितम् । तथा ज्योतिष्टोमे दीक्षार्थाभ्यङ्गे श्रूयते- 'घृतं देवानां, मस्तु पितॄणाम्, निष्पक्वं मनुष्याणाम्, तद्वा एतत्सर्वदेवत्यं यन्नवनीतम्, यन्नवनीतनाभ्यङ्क्ते सर्वा एव देवताः प्रीणाति' इति । मस्तु दधिभवं मण्डम् । निष्पक्वं शिरसिप्रक्षेप्तुमीषद्विलीनं नवनीतं तक्रं वा । दर्शपूर्णमासयोः पुरोडाशश्रपणे श्रूयते-"यो विदग्धः स नैऋतः, यो ऽशृतः स रौद्रः, यः शतः स दैवः, तस्मादविदहता श्रपयितव्यः स दैवत्वाय'' इति । विदग्धो ऽत्यन्तपक्वः । अशृतो ऽपक्वः । तत्र - वर्हिषि समूलच्छेदस्य, अभ्यङ्गे नवनीतस्य पुरोडाशे यथोचितपाकस्य च विधेयतया सर्वमवशिष्टं स्तावकम् । निवीतविचारस्यैवायं प्रपञ्चः । एवम् 'यत्पूर्णे तन्मनुष्याणाम्' इत्यत्रापि द्रष्टव्यम् । तच्च चातुर्मास्येषु महापितृयज्ञे ऽपितृभ्यो ऽग्निष्वात्तेभ्यो ऽभिवान्या गोर्दुग्धे mantham'ityatra वत्सरहिताया अभिदानीशब्दाभिधेयाया धेन्वा दुग्धे पिष्टं प्रक्षिप्य क्रियमाणे मन्थने श्रूयते- 'यत्पूर्णे तन्मनुष्याणामुपरि, अर्धो देवानाम् , अर्धः पितृणाम, अर्ध उपमन्थति, अर्थो हि पितॄणाम्' इति । तत्र पात्रस्याधोभागरूपेणार् धेन परिमिते दुग्धे मन्थनस्य kartavyatvÃtsor'dho विधीयते । स च पूर्णादिवाक्येन स्तूयते ॥ MJaiNyC_3,4.12 || 13 || (अष्टमे-अनृतवदननिषेधस्य क्रतुधर्मताधिकरणे सूत्रे-) ## ## ____________________________________________________ START म्जैन्य् 3,4.14-16 अष्टमाधिकरणमारचयति- अनृतं न वदेद्वैधः पुंधर्मो वानुवैदगीः । सक्रतौ पुंसि शुद्धेवा क्रतौ यद्वा विधिः क्रतौ ॥ MJaiNy_3,4.14 // अनृतोक्तैः पुमर्थत्वात्तन्निषेधस्तथाबिधः । स्मार्तानुबादः पुंस्क्रत्वोःअश्रुतिप्रक्रिययोवंशात् ॥ MJaiNy_3,4.15 // नाऽख्याते पुरुषानुक्तिः क्रतावेव प्रयाजवत् । सत्योक्तिनियमादन्यः संयोगो ऽतः क्रतौ विधिः ॥ MJaiNy_3,4.16 // ------------------ दर्शपूर्णमासप्रकरणे श्रूयते- 'नानृतं वदेत्' इति । तत्र-पुरुषधर्मत्वेनायं प्रतिषेधो विधीयते । कुतः । प्रतियोगिनो ऽनृतवदनस्य पुरुषधर्मतया तन्निषेधस्यापि पुरुषधर्मत्वेनैव विधातव्यत्वात् । 'वदेत्' इत्याख्यातं तावत्कर्तृवाचकम् । तेनाऽख्यातेन कर्तृः प्रतीयमानत्वात् । पुरुषस्याऽख्यातप्रत्ययवाच्यत्वे सति प्रकृत्यर्थस्य वदनस्य पुरुषधर्मत्वं युक्तम् । 'प्रकृतिप्रत्ययौ प्रत्ययार्थे सह ब्रूतः, तयोस्तु प्रत्ययः प्राधान्येन' इति शाब्दिकैरुद्धोषणात् । वदनस्य पुरुषधर्मत्वे तन्निषेधस्यापि पुरुषधर्मत्वं युक्तम् । अन्यथा भिन्नविषयत्वे बाधकत्वं न स्यात् । तस्मात्पुरूषवाचकाख्यातश्रुत्या प्रकरणं बाधित्वा पुरुषार्थो ऽयं प्रतिषेधो विधीयते । अस्त्येव स्मार्तः प्रतिषेधः- इति चेत् । तर्हि तस्यैतच्छ्रुतिवाक्यं मूलमस्तु । तस्मात्- पुरुषार्थः- इत्येकः पूर्वपक्षः । आख्यातश्रुतेः प्रकरणस्य चाविरोधाय क्रतुयुक्तपुरुषधर्मो ऽस्तु । नह्येतद्वाक्यं स्मृतेर्मूलम् । भिन्नविषयत्वात् । स्मृतिश्चोपनयनमारभ्याऽमरणं पुरुषस्यानृतं प्रतिषेधति । तन्मध्यपतितत्वात्क्रतावपि स्मार्तो निषेधः प्राप्त एव । तत उभयार्थो ऽप्ययं प्रतिषेधो न विधीयते, किंत्वनूद्यते- इति द्वितीयः पूर्वपक्षः । आख्यातेन भावनाभिधीयते । कर्ता तु tadavinÃbhÆtor'thÃtpratÅyate | अतः श्रुत्यभावात्केवलेन प्रकरणेन प्रयाजादिवदारादुपकारकः क्रतावेव निविशते । न च तत्रापि विधीयते, किंतु सार्वत्रिकस्य निषेधस्य क्रतावपि प्राप्तत्वादनूद्यते- इति तृतीयः पूर्वपक्षः । 'सत्यमेव वदेत्, नत्वनृतम्' इति यो ऽयं स्मार्तानियमरूपः पुरुषार्थः संयोगः, तस्मादयमन्यः क्रत्वर्थः संयोगः । अतो ऽप्राप्तत्वाद्विधीयते । एतद्व्यतिक्रमे क्रतोरेव वैगुण्यम्, न तु पुरुषस्य प्रत्यवायः । अतो ऽत्र क्रतुगामि प्रायश्चित्तम् । पुरुषार्थनियमातिक्रमे तु पुरुषस्यैव प्रत्यवायो न क्रतोर्वैगुण्यम् । तत्र स्मार्ते प्रायश्चितम्- इति विशेषः ॥ MJaiNyC_3,4.14-16 || (नवमे जञ्जभ्यमानधर्माणां प्रकरणे निवेशाधिकरणे सूत्राणि 20-22) ## ## ## ____________________________________________________ START म्जैन्य् 3,4.17 नवमाधिकरणमारचयति- जञ्जभ्यमानमन्त्रोक्तिः पुंसो धर्मः क्रतोरुत । वाक्यादाद्यः प्रक्रियया द्वितीयो ऽस्त्वविरुद्धया ॥ MJaiNy_3,4.17 // ------------------ दर्शपूर्णमासप्रकरणे श्रूयते-'प्राणो वै दक्षः । अपानः क्रतुः । तस्माज्जञ्जन्यमानो ब्रूयात्- मयि दक्षक्रतू-इति, प्राणापानावेवाऽस्मन्यधत्त' इति । गात्रविनामेन विदारितमुखः पुरुषो जञ्जभ्यमानः । तस्य वाक्यान्मन्त्रोक्तिः प्रतीयते । वाक्यं च प्रकरणाद्बलीयः । तस्मात्- केवलं पुंधर्मः- इति चेत् । मैवम् । क्रतावपि जञ्जभ्यमानपुरुषसंभवेन वाक्यप्रकरणयोर्विरोधाभावे सत्युभाभ्यां क्रतुयुक्तपुरुषसंस्कारत्वावगमात् ॥ MJaiNyC_3,4.17 || (दशमे-अवगोरणादीनां पुमर्थताधिकरणे सूत्रम्-) #<शंयौ च सर्वपरिदानात् । Jaim_3,4.23 /># ____________________________________________________ START म्जैन्य् 3,4.18-19 दशमाधिकरणमारचयति- विप्रायावगुरेन्नेति क्रत्वर्थो वा पुमर्थता । फलवत्क्रतुसांनिध्यात्क्रत्वर्थः पूर्वमन्त्रवत् ॥ MJaiNy_3,4.18 // यातनापरिहारस्य निषेधफलतोचिता । निषेधो ऽयं पुमर्थत्वात्प्रक्रियातो ऽपकृष्यताम् ॥ MJaiNy_3,4.19 // ------------------ दर्शपूर्णमासप्रकरणे श्रूयते- 'यो ब्राह्मणायावगुरेत्तं शतेन यातयेत् । तस्माद्ब्राह्मणाय नावगुरेत' इति । तत्र- यथा पूर्वाधिकरणे मन्त्रपाठस्य फलरहितस्य फलवति क्रतावङ्गत्वं प्रकरणेनावगम्यते, एवमत्रापि ब्राह्मणावज्ञानिषेधस्य क्रत्वङ्गत्वम्- इति चेत् । न । वैषम्यात् । पूर्वत्र हि - आत्मनि माणापानधारणं मन्त्रोच्चारणफलं न संभवति । तस्य प्रागेव सिद्धत्वात् । इह तु- अवगोरणे शतसंवत्सरयातनामुपन्यस्यावगोरणनिषेधा- द्यातनापरिहारस्य निषेधफलत्वमुचितम् । तस्मात्- निषेधस्य केवलपुरुषार्थतया प्रकरणा दुत्कर्षो युक्तः ॥ MJaiNyC_3,4.18-19 || (एकादशे मलवद्वासः संवादनिषेधाधिकरणे सूत्रे 24-25) ## ## ____________________________________________________ START म्जैन्य् 3,4.20 एकादशाधिकरणमारचयति- न संवदेत मलवद्वाससेत्यपि पूर्ववत् । पुमर्थः स्यात्क्रतौ क्वापि संवादस्याप्रसक्तितः ॥ MJaiNy_3,4.20 // ------------------ दर्शपूर्णमासप्रकरणे श्रूयते- 'मलवद्वासत्ता न संवेदत' इति । -अस्य निषेधस्य प्रकरणा त्क्रत्वङ्गत्वम्- इति चेत् । मैवम् । अप्रसक्तप्रतिषेधप्रसङ्गात् । यस्य व्रत्ये 'हनि पत्न्वनालम्भुका भवति, तामपरुध्य यजेत' इति रजस्वलाया निःसारणेन क्रतौ तत्संवादस्याप्रसक्तिः । तस्मात्- केवलपुरुषार्थस्यास्य प्रकरणादुत्कर्षः ॥ MJaiNyC_3,4.20 || (द्वादशे सुवर्णधारणादीनां पुरुषधर्मताधिकरणे सूत्राणि 26-30) ## ## ## ## ## ____________________________________________________ START म्जैन्य् 3,4.21-23 द्वादशाधिकरणमारचयति- हिरण्यं वर्णवद्भार्ये क्रत्वङ्गं भरणं भवेत् । हिरण्यसंस्कृतिर्वात्र वर्णो वोत पुमर्थता ॥ MJaiNy_3,4.21 // वैदिकत्वात्क्रतुस्मृत्या तदङ्गं कर्मकारके । प्राधान्यात्संस्कृतिवर्णो गुणो ऽस्तु विधिलाघवात् ॥ MJaiNy_3,4.22 // अनारभ्य श्रुतत्वेन नियता न क्रतुस्मृतिः । अतः पुमर्थता स्वर्गः कल्प्यो ऽन्यद्वास्तु रात्रिवत् ॥ MJaiNy_3,4.23 // ------------------ अनारभ्य श्रूयते- 'तस्मात्सुवर्णे हिरण्यं भार्यम् । सुवर्ण एव भवति । दुवर्णो 'स्य भ्रातृव्यो भवति' इति । तत्र-यदेतच्छोभनवर्णोपेतहिरण्यधारणं तस्य वैदिकक्रियारूपत्वेन क्रतुस्मारकत्वात्क्रत्वङ्गं धारणम्- इत्येकः पक्षः । क्रत्वङ्गत्वे ऽपि नाऽरादुपकारकम्, किंतु क्रतृगतं हिरण्यं धारणेन संस्क्रियते । 'भार्यम्' इत्यत्र ण्यत्प्रत्ययस्य कर्मणि विहितत्वेन कर्मकारकस्य हिरण्यस्य प्राधान्यावगमात् - इति द्वितीयः पक्षः । वर्णविशिष्टधारणविधाने गौरवाद्धारणसहितं हिरण्यमनूद्य शोभनवर्णमात्रं विधेयम्- इति तृतीयः पक्षः । त्रेधापि- क्रत्वर्थो विधिः, न तु पुरुषार्थः- इति प्राप्ते- ब्रूमः- यद्धिक्रतुप्रकरणे श्रुतम्, तस्यास्ति नियमेन क्रतुस्मारकत्वम् । इदं त्वनारभ्याधीतम् । न चात्र हिरण्यं जुह्वादिवत्क्रतावव्यभिचरितम्, येन क्रतुस्मृतिर्नियम्येत । ननु संस्कार्यत्वान्यथानुपपत्त्या क्रतुप्रवेशः स्यात् । नहि धारणेन संस्कृतस्य हिरण्यस्य लौकिकः कश्चिदुपयोगो ऽस्ति- इति चेत् । न । क्रतावप्युपयोगाभावात् । - क्रतूपयोगो ऽपि कल्प्यते- इति चेत् । न । 'क्रतूपयोगित्वेन संस्कार्यत्वम्, तेन च क्रतूपयोगः' इत्यन्योन्याश्रयत्वात् । अतः क्रतौ नियन्तुमशक्यत्वात्पुरुषार्थमिदं धारणम् । न चात्र फलाभावः । विश्वजिन्न्यायेन स्वर्गस्य कल्प्यत्वात् । अथवा रात्रिसन्ने यथा वाक्यशेषेणार्थवादेन श्रुता प्रतिष्ठा कलत्वेन कल्पिता तथात्रापि 'सुवर्ण एव भवति, दुर्र्वणो ऽस्य भ्रातृव्यः' इत्यर्थवादगतं फलमस्तु । तस्मात्- पुरुषार्थो धारणविधिः ॥ MJaiNyC_3,4.21-23 || (त्रयोदशे जयादीनां वैदिककर्माङ्गताधिकरणे सूत्राणि 31-33) #<शेषाः प्रकरणे ऽविशेषात् सर्वकर्मणाम् । Jaim_3,4.31 /># ## #<शेषश् च समाख्यानात् । Jaim_3,4.33 /># ____________________________________________________ START म्जैन्य् 3,4.24-25 त्रयोदशाधिकरणमारचयति- येनेर्त्सेत्कर्मणा तत्र जयाहोमे ऽखिलार्थता । वैदिकेष्वेव वा सर्वशेषो ऽसंकोचकत्वतः ॥ MJaiNy_3,4.24 // होम आहवनीये स्यात्कृष्यादिषु न सो ऽस्ति हि । तेनानारभ्यपाठे ऽपि वैदिकेष्वेव ते जयाः ॥ MJaiNy_3,4.25 // ------------------ अनारभ्य श्रूयते- 'येन कर्मणेर्त्सेत् । तत्र जयां जुहुयात् । rëÂrabh­to जुहोति । abhyÃtÃnäjuhoti' इति । ईर्त्सेदृद्धिमिच्छेत् । 'चित्तं च स्वाहा' इत्यादयो जयाः '­tëì' इत्यादयो rëÂrabh­ta÷ | 'अग्निर्भूतानाम्'- इत्यादयो ऽभ्यातानाः । तत्र- वैदिककर्मणेव लौकिककृष्यादिकर्मणाप्यृद्धेरिष्यमाणत्वात्, संकोचे कारणामावाज्जयादिहोमः सर्वशेषः- इति चेत् । मैवम् । 'यदाहवनीये जुह्वति तेन सो ऽस्याभीष्टः प्रीतः' इति वाक्येन होममुद्दिश्या' हवनीयविधानात् । कृष्यादौ तदभावाद्वैदिकेष्वेव जयादिहोमः ॥ MJaiNyC_3,4.24-25 || (चतुर्दशे वैदिकाश्वप्रतिग्रह इष्टिकर्तव्यताधिकरणे सूत्रे 34-35) ## ## ____________________________________________________ START म्जैन्य् 3,4.26-28 चतुर्दशाधिकरणमारचयति- अश्वप्रतिग्रहेष्टिस्तु दातुरित्यभिधास्यते । दानद्वये लौकिके वा वैदिके वा भवेदियम् ॥ MJaiNy_3,4.26 // अविशेषाद्द्वयोर्यद्वा न देयः केसरीत्यतः । निषेधाल्लौकिकात्तत्र प्रायश्चित्तिरियं भवेत् ॥ MJaiNy_3,4.27 // न जलोदरहेतुत्वं प्रमितं लौकिके क्वचित् । वैदिके तु श्रुतं तस्मात्तत्प्रायश्चित्तये ऽत्र सा ॥ MJaiNy_3,4.28 // ------------------ इदमाम्नायते-'यावतो 'श्वान्प्रतिगृह्णीयात्तावतो वारुणाश्चतुष्कपालान्निर्वपेत्' इति । तत्र 'प्रतिग्रहशब्दो दानपरः' इत्यनन्तरमेव वक्ष्यते । तत्र-विशेषाश्रवणाल्लौकिकवैदिकदानयोरुभयो रप्यसाविष्टिः- इत्येकः पक्षः । 'न केतरिणो ददाति' इति स्मृत्या मित्रदायादादिभ्यः प्रीत्या क्रियमाणं लोकिकमश्वदानं निषिद्धम् । तदनुष्ठाने प्रायश्चित्तरूपेयामिष्टिः- इति द्वितीयः पक्षः । 'वरुणो वा एतं गृह्णाति यो 'श्वं प्रतिगृह्णाति' इत्यश्वदाने जलोदख्याधिरूपो दृष्टदोषो वरुणग्रहवाक्येनोच्यते । न च लौकिकस्याश्वदानस्य तद्धेतुत्वं प्रमितम् । वैदिकस्य तु जन्मान्तरविषयं दोषश्रवणम् । अतो वैदिकदाने सेष्टिः प्रायश्चित्तम् । अस्ति हि वैदिकमश्वदानम् । 'वडवा दक्षिणा' इत्यादिश्रवणात् ॥ MJaiNyC_3,4.26-28 || (पञ्चादशे दातुर्वारुणीष्ट्यधिकरणे सूत्रे 36-37) ## ## ____________________________________________________ START म्जैन्य् 3,4.29-30 पञ्चदशाधिकरणमारचयति- यावतः प्रतिगृह्णीयादश्वांस्तावत्य इष्टयः । प्रतिग्रहीतुर्दातुर्वा स्यादाद्यो ऽस्तु यथाविधि ॥ MJaiNy_3,4.29 // असंजातविरोध्यर्थवादाद्दातुः प्रजापतेः । इष्टिः श्रुता ततो दातुर्णिजर्थे ऽपि विधिं नयेत् ॥ MJaiNy_3,4.30 // ------------------ पूर्वोदाहृते वाक्ये 'प्रतिगृह्णीयात्' इति विधिपदश्रवणात्प्रतिग्रहीतुरिष्टिः- इति चेत् । न । उपक्रमरूपेणार्थवादेन दातुस्तदिष्टिप्रतीतेः । उपक्रमश्चैवं श्रूयते- 'प्रजापतिवरुणायाश्वमनयत्, स स्वां देवतामार्छत् । स पर्यदीर्यत, स एतं वारुणं चतुष्कपालमपश्यत्, तं निरवपत्, ततो वै स वरुणपाशादमुच्यत' इति । अनयद्वत्तवान् । स च दाता प्रजापतिः स्वकीयां वरुणदेवतां जलोदररोगप्रदां प्राप्तवान । तेन च रोगेण ग्रस्तः स प्रजापतिर्विदीर्णो भूत्वा रोगपरिहारायेष्टिं कृत्वा रोगादमुच्यत, इत्यत्र- दातुरिष्टिः- इत्यवगम्यते । असंजातविरोध्युपक्रमानुसारेण विधावकपदमपि 'प्रतिग्राहयेत्' इत्येवमन्तर्भावितणिजर्थपरतया व्याख्यैयम् ॥ MJaiNyC_3,4.29-30 || (षोडशे वैदिकपानव्यापदधिकरणे सूत्रे 38-39) ## ## ____________________________________________________ START म्जैन्य् 3,4.31-32 षोडशाधिकरणमारचयति- सोमवामिचरुर्लोके वेदे वेन्द्रियसंक्षयः । दृष्टदोषो लोकिके ऽतो वमने विहितश्चरुः ॥ MJaiNy_3,4.31 // अदोषो वमनायैव लोके पानं श्रुतौ पुनः । जरणाय ततो वान्तिदोषशान्त्यै भवेच्चरुः ॥ MJaiNy_3,4.32 // ------------------ इदमाम्नायते- 'सौमेन्द्रं चरुं निर्वपेच्छ्यामाकं सोमवामिनः'' इति । तत्र-लौकिके सोमवमने विहितो ऽयं चरुः । कुतः । 'वि वा एष इन्द्रियेण वीर्येण व्यृध्यवे यः सोमं वमति' इति दृष्टदोषमुपन्यस्य तच्छान्तये चरुविधानात् - इति चेत् । मैवम् । लोके धातुसाम्यार्थिनो वमनायैव सोमस्य पाने सति वमनस्य दोषहेतुस्वाभावात् । वेदे तु 'हिन्व मे गात्रा हरिवः' इत्यनेन मन्त्रेण जरयितुं सोमः पीयते । तत्र वमनप्रायश्चित्तार्थो ऽयं चरुः ॥ MJaiNyC_3,4.31-32 || (सप्तदशे सौमेन्द्रचरोर्यजमानपानव्यापद्विषयताधिकरणे सूत्राणि 40-42) ## ## ## ____________________________________________________ START म्जैन्य् 3,4.33 सप्तशाधिकरणमारचयति- ऋत्विजां वमने ऽप्येष कर्तुरेवोत वर्जनात् । विशेषस्याग्रिमो मैवं कर्तुरेव निरुप्तितः ॥ MJaiNy_3,4.33 // ------------------ 'ईदृशस्य सोमस्य वमने चरुः' इति विशेषस्याभावादृत्विजां यजमानस्य च वमने सर्वत्रासौ चरुः- इति चेत् । मैवम् । 'यो वमति स निर्वपति' इति निर्वप्तुर्वमनं चरुनिमित्तम् । निर्वप्ता च यजमानः । ऋत्वियो निर्वप्तृत्वे ऽधिकार्यन्तरत्वप्रसङ्गात् । तस्मात्- यजमानस्यैव वमने चरुविधिः ॥ MJaiNyC_3,4.33 || (अष्टादशे - ÃgneyëÂÃkapÃlacarordvyavadÃnamÃ- त्रस्य होतव्यताधिकरणे सूत्राणि 43-47) ## ## ## ## #<शेषदर्शनाच् च । Jaim_3,4.47 /># ____________________________________________________ START म्जैन्य् 3,4.34 अष्टादशाधिकरणमारचयति- यागे हविस्त्यजेत्कृत्स्नं को ऽप्यंशः शिष्यते ऽपि वा । देवार्थत्वाद्यजेत्सर्वे शिष्यते द्विरवत्ततः ॥ MJaiNy_3,4.34 // ------------------ 'आग्नेयो ऽष्टाकपालः' इत्यत्र कृत्स्नो ऽपि पुरोडाशो ऽग्नये त्यक्तव्यः । तद्धितेन कृत्स्नस्याग्निदेवतासंबन्धावगतेः । त्यागमन्तरेणैतदनुपपत्तिः- इति चेत् । मैवम् । 'द्विर्हविषो 'वद्यति' इत्यवदानद्वयं श्रूयते । अवदेयं चाङ्गुष्ठपर्वमावम् । तथा च कल्पसूत्रकारः- 'आग्नेयस्य पुरोडाशस्य मध्यादङ्गुष्ठपर्वमात्रमवदानं तिरश्चीनमवद्यति' इति । ततो हविषः सकाशादङ्गुष्ठपर्वद्वयमात्रं खण्डयित्वा त्यक्तव्यम् । इतरच्छेषणीयम् । देवतासंबन्धश्चांशद्वारेणाप्युपयुज्यते ॥ MJaiNyC_3,4.34 || ## ## ## ## ____________________________________________________ START म्जैन्य् 3,4.35 एकोनविंशाधिकरणमारचयति- शेषात्स्विष्टकृदेकस्मात्सर्वेभ्यो वैकतः कृते । शास्त्रार्थसिद्धिःसर्वेभ्यः कार्यः संस्कारसाम्यतः ॥ MJaiNy_3,4.35 // ------------------ दर्शपूर्णमासयोः श्रूयते- 'शेषात्स्विष्टकृते समवद्यति' इति । तत्र-आग्नेयादीनां त्रयाणां हविषां मध्ये यस्य कस्यचिदेकस्य हविषः शेषादवदातव्यम् । तावतैव शास्त्रार्थानुष्ठानसिद्धः- इति चेत् । मैवम् । उपयुक्तं हविः संस्कर्तुमिदमवदीयते । संस्कारश्च सर्वेष्वपि हविःषु समानः । तस्मात्- सर्वेभ्यो हविःशेषेभ्यः स्विष्टकृदनुष्ठेयः ॥ MJaiNyC_3,4.35 || (विंशे प्राथमिकशेषात्स्विष्टकृदनुष्ठानाधिकरणे सूत्रे 52-53) ## ## ____________________________________________________ START म्जैन्य् 3,4.36 विंशाधिकरणमारचयति- यदैकस्मात्तदा मुख्यनियातिर्नोत विद्यते । नाश्रुतेरस्ति मुख्यातिक्रमणे हेत्वभावतः ॥ MJaiNy_3,4.36 // ------------------ 'एकस्मादेव हविःशेषात्स्विष्टकृत्' इति यः पूर्वाधिकरणे पूर्वपक्षः, तस्मिन्पक्षे नियामकस्याश्रुतत्वात्- यस्मात्कस्माच्चिद्धविःशेषात्- इति प्राप्ते, - ब्रूमः- प्रथमातिक्रमे मानाभावात्प्रथमहविःशेषेणैव संस्कारासिद्धावितरत्र प्राप्त्यभावादस्ति नियतिः ॥ MJaiNyC_3,4.36 || (एकविंशे पुरोडाशविभागस्य भक्षार्थताधिकरणे सूत्राणि 54-57) ## ## ## ## ____________________________________________________ START म्जैन्य् 3,4.37-38 एकविंशाधिकरणमारचयति- इदं ब्रह्मण इत्यक्तिः क्रयार्था भक्षणाय वा । भक्षाश्रुतेः क्रयार्थातो यथेष्टं तैर्नियुज्यताम् ॥ MJaiNy_3,4.37 // देवताय समस्तस्य कॢप्तत्वात्स्वामिता न हि । शेषस्य प्रतिपत्त्यर्थे भक्षणं तत्र युज्यते ॥ MJaiNy_3,4.38 // ------------------ चतुर्धाकृतपुरोडाशस्य भागान्यजमान एवं निर्दिशेत्- 'इदं ब्रह्मणः, इदं होतुः, इदमध्वर्योः, इदमग्नीधः, इति । सो ऽयं निर्देश न भक्षणार्थः । भक्षणस्याश्रुतत्वात् । ततो भृतिदानेन तानृत्विजः परिक्रेतुमयं निर्देशः कृतः । क्रयश्च तदङ्गीकारानुसारेण स्वल्पेनाप्युपपद्यते । तस्मात्स्वकीया भागास्तैरिच्छयोपयोक्तुं शक्याः- इति प्राप्ते, - ब्रूमः- 'अग्नेय जुष्टं निर्वपामि' इति कृत्स्नस्य हविषो देवतार्थे संकल्पितत्वेन तत्र यजमानस्य स्वामित्वाभावान्न युक्तः परिक्रयः । भक्षणं तु प्रतिपत्त्यर्थत्वाद्युक्तम् । अवशिष्टस्य यः को ऽप्युपयोगः प्रतिपत्तिः । पुरोडाशस्य भक्षणाहत्वाद्भक्षणेन कर्मकराणामृत्साहजननाच्च भक्षणार्थो ऽयं निर्देशो युज्यते ॥ MJaiNyC_3,4.37-38 || इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य चतुर्थः पादः _________________________________________________________________________ अथ तृतीयाध्यायस्य पञ्चमः पादः । (प्रथमे प्रवाज्यादिभिः स्विष्टकृदादिशेषाननुष्ठानाधिकरणे सूत्राणि 1-12 ) #<आज्याच् च सर्वसंयोगात् । Jaim_3,5.1 /># ## ## #<आज्ये च दर्शनात् स्विष्टकृदर्थवदस्य । Jaim_3,5.4 /># ## ## ## ## ## ## ## ## ____________________________________________________ START म्जैन्य् 3,5.1-2 पञ्चमपादस्य प्रथमाधिकरणमारचयति उपांशुयाजद्रव्येण शेषकार्ये भवेन्न वा । भवेद्धविर्भ्यः सर्वेभ्य इत्युक्त्या प्रापितत्वतः ॥ MJaiNy_3,5.1 // उक्ताज्यद्रव्यशेषस्तु भाव्युपस्तरणादिकृत् । अतो न प्रतिपत्त्यर्हः शेषकार्ये ततः कथम् ॥ MJaiNy_3,5.2 // ------------------ ध्रौवादाज्याजुपांशुयाजार्थमवदाने कृते तच्छेषेण ध्रौवेण द्रव्येण स्विष्टकृदादिकं शेषकार्य कर्तव्यम् । कुतः । 'तद्यत्सर्वेभ्यो हविर्भ्यः समवद्यति' इति वाक्येन प्रापितत्वात्- इति चेत् । मैवम् । कृतार्थद्रव्यशेषो ह्युपयोगापेक्षः प्रतिपत्तिमर्हति । ध्रौवं त्वाज्यं न कृतार्थम् । तेन कर्तव्यानामुपस्तरणादीनां सद्भावात् । तस्मात् - न तेन शेषकार्ये भवति ॥ MJaiNyC_3,5.1-2 || (द्वितीये साकंप्रस्थाय्ये शेषकर्माननुष्ठानाधिकरणे सूत्रम् -) ## ____________________________________________________ START म्जैन्य् 3,5.3-4 द्वितीयाधिकरणमारचयति- आक्रामन्सह कुम्भीभिरस्ति शेषक्रिया न वा । जुह्वावदानात्प्रकृताविव शेषक्रियोचिता ॥ MJaiNy_3,5.3 // कुम्भीषु शेषासंसिद्धःसाकंप्रस्थाय्यकर्मणि । न स्विष्टकृदिडं कार्यमग्नीधः स्त्रुक्प्रदानतः ॥ MJaiNy_3,5.4 // ------------------ 'साकंप्रस्थायीयेन यजेत पशुकामः' इति विहिते कर्मणि श्रूयते- 'सह कुम्भीभिरभिक्रामन्नाह' इति । तत्र चतसृभिर्दधिपयःकुम्भीभिः सहाऽहवनीयदेशे ऽभिक्रमण मात्रं श्रुतम् । न तु तत्र कुम्भीभिर्होमः श्रुतः । तथा सत्यस्य कर्मणः सांनाय्यविकृत्तित्वाज्जुह्वा कुम्भीभ्यो ऽवदाय होतव्यम् । हुतशेषेण च स्विष्टकृदादिकं सांनाय्यशेषेणैव कर्तव्यम्- इति प्राप्ते, - ब्रूमः- नात्र कुम्भीषु हुतशेषः सिध्यति । सांनाय्यवज्जुह्वा तदवदानाभावात् । 'अग्नीधे स्त्रुचौ प्रदाय सह कुम्भीभिरभिक्रामन्' इत्युक्त्या जुहूपभृतोः प्रत्तत्वादभिक्रमणस्य होमार्थत्वाच्च कुम्भीभिरेव दधिपयसोर्होमे सति कुम्भीमात्रामवशिष्यते, न तु हविःशेषः । तत्र कुतः शेषकार्यम् ॥ MJaiNyC_3,5.3-4 || (तृतीये सौत्रामण्यां शेषकर्माननुष्ठानाधिकरणे सूत्रे 14-15) ## ## ____________________________________________________ START म्जैन्य् 3,5.5 तृतीयाधिकरणमारचयति- सौत्रामण्यां ग्रहे स्विष्टकृदाद्यस्ति न वास्ति तत् । शेषणान्न सुराक्षीरयोरन्यत्रोपयोगतः ॥ MJaiNy_3,5.5 // ------------------ सौत्रामणिनामके यागे श्रूयते - 'पयोग्रहाः सुराग्रहाश्च गृह्यन्ते' इति । तत्र प्रकृतिगत सोमद्यहेष्विव शेषकार्ये स्विष्टकृदादिकमस्ति । न चात्र पूर्ववच्छेषाभावः । 'उच्छिनष्टि, न सर्वे जुहोति' इत्यवशेषयितव्यत्वश्रवणात्- इति चेत् । मैवम् । अवशिष्टस्यान्यत्रोपयोगश्रवणात् । 'ब्राह्मणं परिक्रीणीयादुच्छेषणस्य पातारम्' इति श्रूयते । 'यदि ब्राह्मणं न विन्देत, वल्मीकवपायामवनयेत्' इति च । 'शतातृणायामवनेयत्' इति च । शतच्छिद्रा कुम्भी शतातृणा । तस्मात्- नास्ति स्विष्टकृदादिकम् ॥ MJaiNyC_3,5.5 || (चतुर्थे सर्वपृष्ठेष्टौ स्विष्टकृदिडादीनां सकृदनुष्ठानाधिकरणे सूत्रे 16-17) ## ## ____________________________________________________ START म्जैन्य् 3,5.6-7 चतुर्थाधिकरणमारचयति- रथंतरादिभिर्मिन्ना इन्द्रास्तेषां न भिद्यते । पुरोडाशस्तत्र शेषकार्ये किं भिद्यते न वा ॥ MJaiNy_3,5.6 // भिद्यते कर्मणां भेदाच्चौद्दकैः पृथगुक्तितः । शेषस्य सर्वतुल्यत्वात्तत्कार्ये सकृदिष्यताम् ॥ MJaiNy_3,5.7 // ------------------ 'य इन्द्रियकामो वीर्यकामः स्यात्, तमेतया सर्वपृष्ठया याजयेत्' इति विहितायामिष्टौ षडिन्द्रा एवं श्रूयन्ते- 'इन्द्राय राथंतराय, इन्द्राय बार्हताय, इन्द्राय वैराजाय, इन्द्रायशाक्वराय, इन्द्राय रैवताय' इति । तत्र स्वरूपेणैको ऽपीन्द्रः पृष्ठस्तोत्रेषु षट्सु विहितानां षण्णां रथंतरादि साम्नां संबन्धेन विशेष्यमाणः षोठा भिद्यते । तासां सर्वासामिन्द्रदेवतानामेक एव पुरोडाशो विधीयते- 'द्वादशकपालः पुरोडाशो भवति । वैश्वदेवत्वाय' इति । तस्मिंश्च पुरोडाशे प्रोक्तदेवताभ्यः पृथक्पृथक्प्रदानाय बहुभ्यः प्रदेशेभ्यो ऽवदानं श्रूयते- 'समन्तं पर्यवद्यति' इति । तत्र देवताभेदेन प्रदानभेदेन च कर्मणां भेदे सति पृथगतिदेशात्स्विष्टकृदिडादि शेषकार्ये षट्कृत्वः पृथक्कर्तव्यम् - इति चेत् । मैवम् । शेषस्यैकत्वेन तत्प्रतिपत्तेः पृथक्त्वासंभवात् । तस्मात्- सकृदेव कार्यम् ॥ MJaiNyC_3,5.6-7 || (पञ्चमे - ऐन्द्रवायवग्रहे द्विःशेषमक्षणाधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 3,5.8 पञ्चमाधिकरणमारचयति- ऐन्द्रवायवशेषस्य सकृद्भक्ष उतासकृत् । पूर्वन्यायात्सकृत्प्राप्तौ द्विर्भक्षो वचनाद्भवेत् ॥ MJaiNy_3,5.8 // ------------------ ज्योतिष्टोमे यो ऽयमैन्द्रवायवग्रहः' तत्र संस्कार्यस्य सोमस्यैकत्वात्सकृदेव शेषकार्यम्- इति चेत् । मैवम् । 'द्विरैन्द्रवायवस्य भक्षयति, द्विर्ह्येतस्य वषट्करोति' इति वचनाद्विर्भक्षणम् ॥ MJaiNyC_3,5.8 || (षष्ठे सोमे शेषभक्षणाधिकरणे सूत्राणि 19-21) ## ## ## ____________________________________________________ START म्जैन्य् 3,5.9 षष्ठाधिकरणमारचयति - सोमेष्वभक्षो भक्षो वा न भक्षो ग्रहहोमतः । अल्पोक्तेरस्ति शेषो ऽस्य भक्षो ऽपूर्ववचोबलात् ॥ MJaiNy_3,5.9 // ------------------ सोमयागेषु शेषभक्षो नास्ति, 'yadgrahäjuhoti' इति कृत्स्नग्रहेणाऽहुति श्रवणात्कुम्भीष्विव शेषाभावात्- इति चेत् । मैवम् । 'अल्पं जुहोति' इति विशेषवचनाच्छेषः सिध्यति । तद्भक्षणं त्वपूर्वार्थ प्रतिपादकवचनेभ्यो ऽवगम्यते । 'आश्विनं भक्षयन्ति' द्विरैन्द्रवायवस्य भक्षयन्ति' 'सदसि भक्षयन्ति' इत्यादीनि वचनान्यपूर्वार्थ प्रतिपादयन्ति । ततो भक्षविधानादस्ति सोमेषु भक्षः ॥ MJaiNyC_3,5.9 || (सप्तमे चमसिनां शेषभक्षाधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 3,5.10 सप्तमाधिकरणमारचयति- किं प्रइतु होतुश्र्चमस इत्यभक्षो ऽथ भक्षणम् । अभक्षो ऽनुक्तितो होतुश्र्वमसेत्याख्ययास्तु तत् ॥ MJaiNy_3,5.10 // ------------------ ज्योतिष्टोमे श्रूयते- 'प्रइतु होतुश्र्वमसः, प्र ब्रह्मणः, प्रोद्वातॄणां, प्र यजमानस्य, प्रयन्तु सदस्यानाम्' इति । तत्र- वचनामावादभक्षः- इति चेत् । मैवम् । समाख्यागते चमसशब्दे भक्षणस्य प्रतीयमानत्वात् । 'चम्वते भक्ष्यते सोमो 'स्मिन्पात्रविशेषे' इति हि तद्व्युत्पत्तिः । तस्मात्-þasti तद्भक्षणम् ॥ MJaiNyC_3,5.10 || (अष्टमे- उद्वातॄणां सह सुब्रह्मण्येन भक्षाधिकरणे सूत्राणि - 23-26) ## ## ## ## ____________________________________________________ START म्जैन्य् 3,5.11-13 अष्टमाधिकरणमारचयति - प्रोद्वातॄणामिति ह्येक उद्गाता भक्षयेदुत । सर्वे ऽपि किंवा सुब्रह्मण्येनोक्ताः सामगायिनः ॥ MJaiNy_3,5.11 // सहितास्तेन ते वाऽद्य उद्गातृश्रुतितो ऽखिलाः । बहुत्वाद्गानयोगेन तृतीयो rƬhibÃdhite ॥ MJaiNy_3,5.12 // योगे समाख्यया दण्डिन्यायादन्त्यो ऽत्र bhëyaga÷ / सदसि स्थित्यभावेन तृतीयो वातिंकोदितः ॥ MJaiNy_3,5.13 // ------------------ पूर्वोदाहृतवाक्ये 'प्रोद्वातॄणाम्' इत्यत्रैकस्यैव भक्षः । उद्वीथशब्दाभिधेयायाः सामभक्तेरु- द्गातर्युद्गातृप्रातिपदिकस्य rƬhatvÃt - इत्येकः पूर्वपक्षः । 'उद्गातॄणाम्' इत्यस्य बहुत्वस्यैकस्मि न्नसंभवादुद्गात्रोपलक्षिताः षोडशर्त्विजः सर्वे ऽपि भक्षयेयुः- इति द्वितीयः । उद्गीथप्रस्तावप्रति हारान्तामभागानुद्वातृप्रस्तोतृप्रतिहर्तारः प्रयोगकाले गायन्ति । 'उदुत्कर्षेण गायन्ति' इति योगेनोद्वातारस्त्रयो भक्षयेयुः- इति तृतीयः पक्षः । 'rƬhiryogamapaharati' इति न्यायादेक एवोद्गाता । तेन च बहुवचनोपपत्तये प्रत्यासन्ना उपलक्ष्यन्ते । प्रत्यासत्तिश्च प्रस्तोतृप्रतिहर्त्रोरिव सुब्रह्मण्यस्याप्यस्ति । सामवेदाध्यायित्वेन सुब्रह्मण्याह्वानरूपे तदीयकर्मण्यप्यौद्गात्रसमाख्यायाः सत्त्वात् । तस्मात्- 'सुब्रह्मण्येन सहिताश्चत्वारः सामगा भक्षयेयुः'- इत्ययमन्त्यः पक्षो bhëyakÃrasyÃbhimata÷ | वार्तिककारस्तु - सदसो भक्षणस्थानत्वात्सुब्रह्मण्यस्य सदस्यप्रवेशात्तेन विरहिता अवशिष्टाः सामगा भक्षयन्ति- इति तृतीयं पक्षमङ्गीचकार ॥ MJaiNyC_3,5.11-13 || (नवमे प्रावस्तुतो ऽपि सोमभक्षणाधिकरणे सूत्राणि 27-30) ## ## ## ## ____________________________________________________ START म्जैन्य् 3,5.14-15 नवमाधिकरणमारचयति- किं स्याच्चमसिनामेव हारियोजनभक्षणम् । सर्वेषां वाग्रिमस्तेषां पूर्ववाक्येण संनिधेः ॥ MJaiNy_3,5.14 // लिप्सन्ते सर्व एवेति हारियोजनवाक्यतः । प्रावस्तुतो ऽप्यस्ति भक्षश्चमसित्वमकारणम् ॥ MJaiNy_3,5.15 // ------------------ 'हरिरसि हारियोजनः' इत्यनेन मन्त्रेण गृह्यमाणो ग्रहो हारियोजनः । होतृब्रह्मादय श्चमसिमः । यस्तु चतुर्णो होतॄणां मध्ये चतुर्थो ग्रावस्तुन्नामके ऽस्ति, नासौ चमसी । तत्र चमसिनामेव हारियोजनभक्षणम् । कुतः-"यथाचमसमन्यांश्चमसांश्चमसिनो भक्षयन्ति, अथैतस्य हारियोजनस्य सर्व एव लिप्सन्ते' इत्यत्र पूर्ववाक्ये चमसिनां संनिहित्वेनोत्तरवाक्ये सर्वशब्देन तेषामेवाभिधातव्यत्वात् । अतो नास्ति ग्रावस्तुतस्तत्र भक्षः- इति प्राप्ते- ब्रूमः- अथशब्देनैवकारेण च चमसिमात्रशङ्कामपोद्य वाक्येन विहितस्य सर्वमक्षणस्य संनिधिमात्रेण संकोचायोगादस्ति ग्रावस्तुतो ऽपि भक्षः । तस्मात्- चमसित्वं न भक्षणे कारणम् ॥ MJaiNyC_3,5.14-15 || (दशमे वषट्करणस्यभक्षनिमित्तताधिकरणे सूत्रम् -) ## ____________________________________________________ START म्जैन्य् 3,5.16-17 दशमाधिकरणमारचयति- आद्यमक्षो वषट्कर्तुर्विधिः प्राथम्य एव किम् । किंवा तद्युक्तभक्षे स्याद्वषट्कारनिमित्तके ॥ MJaiNy_3,5.16 // अप्राप्तेरग्रिमो मैवं समासस्थित्यसंभवात् । विशिष्टस्य विधिस्तस्माद्वषट्कारो ऽपि कारणम् ॥ MJaiNy_3,5.17 // ------------------ 'वषट्कर्तुः प्रथमभक्षः' इत्येवं श्रूयते । वषट्कर्ता होता । तस्य भक्षणं समाख्याया प्राप्तम् । प्राथम्यं त्वप्राप्तमिति तदेवात्र विधियते - इति चेत् । मैवम् । 'प्रथमभक्षः' इत्यस्य समस्तपदत्वेन 'यो भक्षः, स प्रथमः' इत्येयं विच्छिद्यान्वे तुमयोग्यत्वात्प्राथम्पविशिष्टभक्षणमत्र विधीयते । तस्मिन्भक्षणे वषट्कारः कारणम् ॥ MJaiNyC_3,5.16-17 || (एकादशे होमाभिषवयोरपि भक्षनिमित्तताधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 3,5.18-19 एकादशाधिकरणमारचयति- आख्यावचोवषट्कारा एव किं भक्षहेतवः । किंवाभिषवहोमौ च तत्राऽद्यो ऽस्तूक्तया दिशा ॥ MJaiNy_3,5.18 // हविर्धाने ऽभिषुत्याथ हुत्वा सदसि भक्षयेत् । इति श्रुतत्वतस्तौ च भक्षहेतू यथेत्तरे ॥ MJaiNy_3,5.19 // ------------------ 'प्रइतु होतुश्चमसः' इत्यत्र समाख्या भक्षहेतुः । हारियोजने वाक्यम् । 'वषट्कर्तुः प्रथमभक्षः' इत्यत्र वषट्कारः । इत्येवमुक्तत्वात्रय एव भक्षहेतवः- इति चेत् । मैवम् । 'हविर्धाने ग्रावभिरभिषुत्याऽहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षान्भक्षयन्ति' इति श्रूयते । उत्तरवेद्याः प्रतीचीने सदसः प्राचीने मण्डले ऽमिषवः । उत्तरवेद्यां होमः । सदसि भक्षणम् । तत्र- अभिषवहोमयोर्वचनान्तरप्राप्तयोरविधेयतया तौ निमित्तत्वेनानूद्य भक्षणं विधीयते । तस्मात्- समाख्यादिवदेतयोरपि भक्षणहेतुत्वमस्ति ॥ MJaiNyC_3,5.18-19 || (द्वादशे वषट्कर्त्रादीनां चमसे सोमभक्षाधिकरणे सूत्राणि 33-35) ## ## ## ____________________________________________________ START म्जैन्य् 3,5.20-21 द्वादशाधिकरणमारचयति- हेतुसंघे विकल्पः किं बाधो वाथ समुच्चयः । साम्याद्विकल्पो बाध्यन्तां सावकाशाः समाख्यया ॥ MJaiNy_3,5.20 // नैव वाचनिकं बाध्यं भक्षणे ऽत्र विभागशः । सिद्धेविकल्पो नो युक्तः स्वीकार्यो ऽतः समुच्चयः ॥ MJaiNy_3,5.21 // ------------------ 'प्रइतु होतुश्चमसः, प्र ब्रह्मणः'- इत्यत्र चिमसिषु समाख्या भक्षणे हेतुः । 'वषट्कर्तुः प्रथमभक्षः' इत्यत्र वषट्कारो होतुर्भक्षहेतुः । 'हविर्धाने ग्रावमिरभषुत्याऽहवनीये हुत्वा सदसि भक्षयन्ति' इत्यत्राभिषवसहितो होमो ऽध्वर्योर्भक्षहेतुः । तत्र चमसवषट्कारयोः संघो होतरि प्राप्तः । चमसाभिषवसंघो ऽध्वर्यौ प्राप्तः । तत्र हेतुद्वयस्य समानबलत्वाद्विकल्पे सत्यन्यतर निमित्तकृतमेवं भक्षणम्- इत्याद्यः पक्षः । वषट्कारादिहेतोश्चमसेतरग्रहे सावकाशत्वान्निरवकाशया चमसिसमाख्यया तद्बाधे सति चमसिषु पाक्षिकमपि वषट्कारादि हेतुकं भक्षणं नास्ति- इति द्वितीयः पक्षः । 'वषट्कर्तुः' इत्यादिवाक्यस्य प्रबलत्वात्समाख्यया बाधो न युक्तः । मिरवकाशतया सापि प्रबला- इति चेत् । तर्हि प्रमाणद्वयेन पृथग्भक्षणे विहिते समुच्चयो ऽभ्युपेयः, न च व्रीहियववद्विकल्पः । तत्र पुरोडाशानिष्पादनस्य दृष्टप्रयोजनस्यैकत्वात् । इह तु नियमादृष्टार्थे भक्षणम् । तच्चादृष्टं यथावचनं द्विविधम् । तस्मात्समुच्चयः ॥ MJaiNyC_3,5.20-21 || (त्रयोदशे होतुः प्रथमभक्षाधिकरणे सूत्राणि 36-39) ## ## ## ## ____________________________________________________ START म्जैन्य् 3,5.22-23 त्रयोदशाधिकरणमारचयति- एकपात्रे किमध्वर्युरद्यात्पूर्वप्रुतेतरः । तद्धस्ते पात्रसंस्थानात्तस्य प्रथमभक्षणम् ॥ MJaiNy_3,5.22 // पाहि होतेव नः पूर्वमिति मन्त्रेण पूर्वता । वषट्कर्तुस्तदुक्तेश्च न्यायबाध्यं वचो नहि ॥ MJaiNy_3,5.23 // ------------------ एकस्मिन्पात्रे वहनां क्वचिद्विहितं भक्षणम्- तत्र- अध्वर्युः प्रथमं भक्षयेत्पात्रसंनिधानात् - इति चेत् । मैवम् । लिङ्गवाक्याभ्यां होतुः प्रथममक्षावगमात् । 'होतेव नः प्रथमः पाहि' इति ऋत्विजो ऽध्वर्यु संबोध्यैवं प्रार्थयन्ते- 'यथा होतास्मत्तः पूर्वे भक्षयित्वा शेषप्रदानेनास्मान्पालितवान्, तथा त्वमपि वाहि' इति । तदेतद्धोतुः प्रथमभक्षे लिङ्गम् । वाक्यं चैवमाम्नातम्- 'वषट्कर्तुः प्रथमभक्षः' इति । तत्र विशिष्टविधानात्प्राथम्यमिप सिध्यति । न चैतद्वचनं पात्रसंनिधिरूपेण न्यायमात्रेण बाधितुं शक्यम् । तस्मात् - होता प्रथमं भक्षयेत् ॥ MJaiNyC_3,5.22-23 || (चतुर्दशे भक्षस्यानुज्ञापूर्वकत्वाधिकरणे सूत्रम् -) ## ____________________________________________________ START म्जैन्य् 3,5.24 चतुर्दशाधिकरणमारचयति- नानुज्ञापूर्वको भक्षस्तत्पूर्वो वात्र लाघवात् । आद्यो नानुपहूतेन पेय इत्युक्तितो ऽन्तिमः ॥ MJaiNy_3,5.24 // ------------------ अनुज्ञाभक्षयोर्द्वयोरनुष्ठितौ गौरवाद्भक्षमात्रम् - इति चेत् । मैवम् । 'तस्मात्सोमां नानुपहूतेन पेयः' इति वचनेनानुज्ञाया आवश्यकत्वात् ॥ MJaiNyC_3,5.24 || (पञ्चदशे वैदिकवचनेनानुज्ञापनाधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 3,5.25 पञ्चदशाधिकरणमारचयति- किमनुज्ञा लौकिकोक्त्या वेदोक्त्या वा यथा तथा । अविशेषादुपह्वानमन्त्रलिङ्गात्तु वैदिकी ॥ MJaiNy_3,5.25 // ------------------ 'उपहूत उपह्वयस्य'- इत्ययं मन्त्रो लिङ्गेन मन्त्रमनुज्ञायां विनियुङ्क्ते । तस्मात्- वैदिकोक्त्या तदनुज्ञानम् ॥ MJaiNyC_3,5.25 || (षोडशे वैदिकवाक्येन प्रतिवचनाधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 3,5.26-27 षोष्ठशाधिकरणमारचयति - उपह्वयस्वोपहूत इत्यशेषो द्वयोर्भवेत् । अनुज्ञानुज्ञापनयोरथवासौ विभज्यते ॥ MJaiNy_3,5.26 // विभागकरणाभावादशेषश्र्चेन्न लिङ्गतः । उपह्वयेत्वनुज्ञप्तावनुज्ञाने तथेतरः ॥ MJaiNy_3,5.27 // ------------------ 'उपहूत उपहूवयस्व' इत्यस्मिन्मन्त्रे मध्यमपुरुषेकवचनान्तो भागः पश्चात्पठितो ऽपि प्रश्चसमत्वात्प्रथमभाविन्यनुज्ञापने समर्थः । प्रथमैकवचनान्तस्तु प्रथमपठितो ऽप्युत्तरसमानत्वा त्पश्चाद्भाविन्यामनुज्ञायां समर्थः । तस्मात्- लिङ्गेन विभज्य विनियुज्यते ॥ MJaiNyC_3,5.26-27 || (सप्तदशे- एकपात्राणामनुज्ञापनाधिकरणे सूत्रम् - ) ## ____________________________________________________ START म्जैन्य् 3,5.28 सप्तदशाधिकरणमारचयति- उपह्वानमशेषाणामुत स्यादेकपात्रिणाम् । अदृष्टहेतोराद्यः स्याद्दृष्टाधिक्यादितो ऽन्तिमः ॥ MJaiNy_3,5.28 // ------------------ अनुज्ञापनस्यादृष्टं प्रयोजनम् । तच्च विभिन्नपात्रेष्वपि समानम्- इति चेत् । न । दृष्टप्रयोजनस्य सद्भावात् । साधारणे वस्तुनि कथंचिद्भागाधिक्ये ऽपराधो भवति । अतो न्यूनाधिकत्वपरिहारनिमित्तमनुज्ञापनमेकपात्रिणामेव ॥ MJaiNyC_3,5.28 || (अष्टादशे स्वयंयष्टुर्भक्षास्तित्वाधिकरणे सूत्राणि 44-45) ## ## ## ____________________________________________________ START म्जैन्य् 3,5.29-30 अष्टादशाधिकरणमारचयति- होतुर्याज्यापनीतौ किं न वषट्कारभक्षयोः । अपनीतिरुतापायो नापनीतिर्विभेदतः ॥ MJaiNy_3,5.29 // यजमानेन यष्टव्यं न विनेष्टिर्वषट्कृतिम् । वषट्कारो याज्ययातः सहापैत्यदनं तथा ॥ MJaiNy_3,5.30 // ------------------ ज्योतिष्टोम ऋतुयाजनामकेषु यागेष्वाम्नायते-"यजमानस्य याज्या सो ऽभिप्रेष्यति- होतरेतद्यज- इति, स्वयं वां निषद्य yajati"iti । हौत्रे काण्डे समाम्नाता याज्याः समाख्यया होतुः प्राप्ताः । तासु काचिद्याज्या होतुरपनीय यजमानस्य विधीयते । ततो यजमानः स्वेच्छया होतारं वा प्रेष्यति, स्वयं वा याज्यां पठति । तत्र त्वपाठपक्षे याज्या होतुरपनीयते, न तु वषट्कारभक्षावपनीयेते । तयोर्याज्यायामनन्तर्भावात् । अतो होता वषट्करोति भक्षयति च इति प्राप्ते, - ब्रूमः- 'स्वयं वा निषद्य यजति' इति पक्षस्वीकाराद्यजमानेन स्वयं यागः कर्तव्यः । स च यागो वषट्कारमन्तरेण न संभवति । 'याज्याया अधि वषट्करोति' इति तद्विधानात् । ननु- यजमानो याज्यां पठतु, होता वषट्करोतु- इति चेत् । मैवम् । 'अनवानं यजति' इति याज्यावषट्कारयोर्मध्ये श्वासनिषेधेनैककर्तृकत्वावगमात् । अतो याज्यया सह वषट्कारो होतुरपैति । तदपाये वषट्कारनिमित्तो भक्षश्च होतुरपेत्य यजमाने निविशते ॥ MJaiNyC_3,5.29-30 || (एकोनविंशे फलचमसस्येज्याविकारताधिकरणे सूत्राणि 47-51) ## ## ## ## ## ____________________________________________________ START म्जैन्य् 3,5.31-33 एकोनविंशाधिकरणमारचयति- न्यप्रोधपिष्टं सोमस्य स्थाने क्षत्रियवैश्ययोः । भक्षमात्रे विकुर्यात्तत्सोमयागे ऽपि वा तथा ॥ MJaiNy_3,5.31 // बिभक्षयिषया वाक्यमुपक्रम्योपसंहृतम् । भक्षं यच्छेदिति ततो विकारो भक्षमात्रगः ॥ MJaiNy_3,5.32 // फलाख्यचमसेनासौ यजेतेति श्रुतत्वतः । इज्यायां च विकारो ऽस्ति यागार्था भक्षसंस्कृतिः ॥ MJaiNy_3,5.33 // ------------------ ज्योतिष्टोमे श्रूयते- 'यदि राजन्यं वैश्यं वा याजयेत्, स यदि सोमं बिभक्षयिपेत्, न्यग्रोधस्तिभिनीराहृत्य ताः संपिष्य दधन्युन्मृज्य तमस्यै भक्षं प्रयच्छेत्, न सोमम्' इति । स्तिभिन्यो मुकुलानि । तत्र- उपक्रमोपसंहारयोर्भक्षविषयत्वाद्भक्षमात्रे सोमः पिष्टेन विक्रियते - इति चेत् । मैवम् । 'yadÃnyÃÓcamasäjuhvati, अथैतस्य दर्भतरुणकेनोषहत्य जुहोति' इति श्रुतम् । तत्र फलचमसरूपेण यथोक्तपिष्टेन यागमङ्गीकृत्य तरुणकगुणो विधीयते । किंच - इष्टद्रव्य संस्कारो हि भक्षः । स च यागमन्तरेणानुपपन्नः । तस्मात्- यागे ऽपि विकारः ॥ MJaiNyC_3,5.31-33 || (विंशे ब्राह्मणानामेव राजन्यचमसानुप्रसर्पणाधिकरणे सूत्रे 52-53) ## ## ____________________________________________________ START म्जैन्य् 3,5.34-35 विंशाधिकरणमारचयति- राजसूये क्वचित्कर्तुश्चमसो दशभिर्जनैः । मक्ष्यः किं तत्र राजन्या भक्षका ब्राह्मणा उत ॥ MJaiNy_3,5.34 // आद्यो भानात्संख्ययैकजैतेर्विप्राः शतं दश । चमसानद्युरित्युक्त्या राजपात्रं च विप्रगम् ॥ MJaiNy_3,5.35 // ------------------ राजसूये दशपेयनामके यागे श्रूयते- 'दश दशैकैकं चमसमनुप्रसर्पन्ति' इति । तत्र यजमानस्य राजन्यस्य यश्चमसः, सो ऽयं राजन्यैरेव दशभिर्भक्षणीयः । कुतः । 'दश' इति संख्याया जात्येकत्वप्रतिभानात् । तथा हि - दशपोयस्य ज्योतिष्टोमविकृत्वात्प्राकृतं धर्मजातं चोदकेन प्राप्तम् । प्रकृतौ च - यजमानचमसस्य भिन्नजातिभिर्भक्षणं नास्ति, इत्यत्रापि तथैव प्रप्तम् । यदि- अत्र 'दश' इति विशेषो विधीयते, तर्हि प्राकृतं भक्षसंख्यामात्रं निवर्तताम्, नत्वेकजातित्वम् । तस्मात्- राजन्यो यजमानो ऽन्यै राजन्यैर्नवभिः सह भक्षयेत्- इति प्राप्ते,- ब्रूमः- प्रकृतितः प्राप्तेषु दशसु चमसेषु भक्षणायामुप्रसर्पतां पुरुषाणां 'दश, दश, इति वीप्सया प्रतिचमसं दशसंख्यां विधायार्थसिद्धां शतसंख्यामनूद्य संख्येयानां सर्वेषां ब्राह्मण्यं विधीयते -'ङ्घ शतं ब्राह्मणाः पिबन्ति' इति । तथा सति- यजमानस्यापि राजन्यस्य यत्र चमसभक्षो नास्ति, तत्र कुतो ऽन्ये राजन्या भक्षयेयुः । तस्मात् - ब्राह्मणा एव भक्षकाः ॥ MJaiNyC_3,5.34-35 || इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य पञ्चमः पादः _________________________________________________________________________ अथ तृतीयाध्यायस्य षष्ठः पादः । (प्रथमे स्त्रुवादिषु खादिरतादिविधैः प्रकृतिगामिताधिकरणे सूत्राणि 1-8 ) ## ## ## ## ## ## ## ## ____________________________________________________ START म्जैन्य् 3,6.1-2 षष्ठपादस्य प्रथमाधिकरणमारचयति- प्रकृतौ विकृतौ वा स्याद्यस्य पर्णेत्यसौ विधिः । प्रकृतावेव वा तुल्याद्वचनादुभयोरसौ ॥ MJaiNy_3,6.1 // जुहूमाश्रित्य पर्णत्वविधिः प्रकृतिमात्रगः । चोदकेनोभयप्राप्तेर्विकृतौ विधिनात्र किम् ॥ MJaiNy_3,6.2 // ------------------ अनारभ्य श्रूयते- 'यस्य पर्णमयी जूहूर्भवति, न स पापं श्लोकं शृणोति' इति । तत्र- अव्यभिचरितक्रतुसंबन्धवतीं जुहूमाश्रित्य तद्धेतुः पर्णवृक्षो वाक्येन विधीयते- 'या जुहूः सा पर्णमयी' इति । वाक्यं च प्रकृतिविकृत्योस्तुल्यमेव प्रवर्तते । उभयत्राऽश्रयभूताया जुह्वाः सत्वात् । तस्मात्- प्रकृतिविकृत्योरूमयोरप्ययं विधिः- इति प्राप्ते, - ब्रूमः- किमयं विधिर्विकृतौ चोदकात्पूर्वे निविशते, पश्चाद्वा । नाऽद्यः । आश्रयभूताया जुह्वाश्चोदकमन्तरेणासंभवात् । द्वितीये तु पर्णत्वमपि जुह्वा सहैव चोदकेनातिदिश्यते । तत्र पुनर्विधिवैयर्थ्यादयं विधिः प्रकृतिमात्रगः । एवं 'यस्य स्वादिरः स्त्रुबो भवति' इत्युदाहरणीयम् ॥ MJaiNyC_3,6.1-2 || (द्वितीये सामिधेनीनां सप्तदशसंख्याया विकृतिगामिताधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 3,6.3-4 द्वितीयाधिकरणमारचयति- सामिधेनीः सप्तदश प्रकृतौ विकृतावुत । पूर्ववत्प्रकृतौ päcadaÓyenaitadvikalpyate // MJaiNy_3,6.3 // विकृतौ साप्तदश्यं स्यात्प्रकृतौ प्रक्रियाबलात् । päcadaÓyÃvaruddhatvÃdÃkÃÇk«Ãyà निवृत्तितः ॥ MJaiNy_3,6.4 // ------------------ अनारभ्य श्रूयते- 'सप्तदश सामिधेनीरनुब्रूयात्' इति । 'प्रवो वाजा अभिद्यव' - इत्याद्या अग्निसमिन्धनार्था ऋचः सामिधेन्यः । तासां साप्तदश्यं पूर्वभ्यायेन प्रकृतिगतम् । यदि प्रकृतौ 'पञ्चदश सामिधेनीरन्वाह' इति विधिः स्यात्, तर्हि päcadaÓyasÃptadaÓye विकल्पेयाताम्- इति प्राप्ते, - ब्रूमः- विकृतावेव साप्तदश्यं निविशते । प्रकृतौ päcadaÓyenÃvaruddhÃnÃæ सामिधेनीनां संख्याकाङ्क्षाया अभावात् । न च - präcadaÓyasÃptadaÓyavÃkyayo÷ समानबलत्वादवरोधा भावः- इति शङ्कनीयम् । päcadaÓye प्रकरणानुग्रहस्याधिकत्वात् । तस्मात्- मित्रविन्दाध्वर कल्पादिविकृतौ साप्तदश्यमवतिष्ठते । न चात्र पूर्वन्यायो ऽस्ति । साप्तदश्यस्य चोदकप्राप्त्यभावेन पुनर्विधाने दोषाभावात् ॥ MJaiNyC_3,6.3-4 || (तृतीये नैमित्तिकसाप्तदश्यस्य प्रकृतिगामिताधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 3,6.5-6 तृतीयाधिकरणमारचयति- साप्तदश्यं तु वैश्यस्य विकृतौ प्रकृतावुत । पूर्ववच्चेन्न संकोचान्नित्ये नैमित्तिकोक्तितः ॥ MJaiNy_3,6.5 // गोदोहनेन प्रणयेत्कामीत्येतदुदाहरत् । bhëyakÃrastadapyastu न्यायस्यात्र समत्वतः ॥ MJaiNy_3,6.6 // ------------------ 'सप्तदशानुब्रूयाद्वैश्यस्य' इति विहितं वैश्यनिमित्तं साप्तदश्यं पूर्वन्यायेन विकृतिगतम्- इति चेत् । मैवम् । नैमित्तिकेनानेन वचनेन प्रकृतिगतस्य नित्यस्य päcadaÓyasya वैश्यव्यतिरिक्त विषयतया संकोचनीयत्वात् । नित्यं सामान्यरूपतया सावकाशत्वेन च दुर्बलम् । नैमित्तिकं तु विशेषरूपत्वनिरवकाशत्वाभ्यां प्रबलम् । तस्मात्- वैश्यनिमित्तकं साप्तदश्यं प्रकृताववतिष्ठते । अत्र bhëyakÃro ऽन्यदुदाजहार- 'चमसेनापः प्रणयेव्गोदोहनेन पशुकामस्य' इति । तत्र- प्रकृतेश्चमसेनावरुद्धत्वाद्गोदोहनं विकृतौ- इति पूर्वपक्षः । कामनानिमित्तकेन गोदोहनेन नित्यस्य चमसस्य निष्कामविषयतया संकोचनीयत्वात्प्रकृतावेव गोदोहनम्- इति राद्धान्तः ॥ MJaiNyC_3,6.5-6 || (चतुर्थे,- आधानस्य पवमानेष्ट्यनङ्गताधिकरणे सूत्राणि 11-13) ## ## ## ____________________________________________________ START म्जैन्य् 3,6.7-8 चतुर्थाधिकरणमारचयति - आधानं पवमानादेरिष्टेरङ्गं न वा भवेत् । अग्नीनामिष्टिशेषत्वात्तद्द्वारास्य तदङ्गता ॥ MJaiNy_3,6.7 // अनारभ्य विधामात्तु नाङ्गं कस्यचिदाहितिः । अग्न्यर्थत्वात्तत्समेष्टिरग्नयस्त्वग्निहोत्रगाः ॥ MJaiNy_3,6.8 // ------------------ इदमाम्नायते- 'अग्नये pavamÃnÃyëÂÃdaÓakapÃlaæ निर्वपत्, अग्नये पावकाय, अग्नये शुचये' इति । 'वसन्ते ब्राह्मणो 'ग्नीनादधीत' इति च । तत्र- आधानं पवमानादीष्टीनामङ्गं भवेत् । कुतः । दर्शपूर्णमासविकृतिषु पवमानादीष्टिषु चोदकप्राप्तानामाहवमनीयाद्यग्नीनामिष्ट्यङ्गत्वे सत्यग्निद्वारा तत्संस्काररूपस्याऽधानस्यापि तदङ्गताया अनिवार्यत्वात् - इति चेत् । मैवम् । न ह्येतदाधानं कस्यचित्क्रतोः प्रकरणे पठितम् । किंतु - अनारभ्याधीतम् । अतो न कस्याप्येतदङ्गम्, किंत्वाधानवदिष्टीनामप्यग्निसंस्कारार्थत्वात्परस्परं नास्त्यङ्गाङ्गिभावशङ्का । ननु- पवमानेष्ठ्यङ्गत्वाभावे ऽग्निसंस्कारवैयर्थ्यादग्निद्वारा तदङ्गत्वं युक्तम्- इति चेत् । न । संस्कृनामग्नीनामग्निहोत्राद्युत्तरक्रतुषु तत्तद्वाक्यैर्विनियोगावगमात् । तस्मात्- नाऽधानमङ्गम् ॥ MJaiNyC_3,6.7-8 || (पञ्चमे,- आधानस्य सर्वार्थताधिकरणे सूत्रे 14-15) ## ## ____________________________________________________ START म्जैन्य् 3,6.9-10 पञ्चमाधिकरणमारचयति - आधानं किं प्रकृत्यर्थे वह्निमात्रेण वा युतम् । saæsk­tÃgnipranìyaitatparïavatprak­tau स्थितम् ॥ MJaiNy_3,6.9 // लौकिकाकारमात्रत्वे विफलत्वात्क्रतौ युतिः । पर्णस्याऽहवनीयादौ शास्त्रीये ऽस्तु स्वतन्त्रता ॥ MJaiNy_3,6.10 // ------------------ अनारभ्याधीतं पर्णमयीत्वं यथा juhÆpranìyà प्रकृतौ निविष्टम्, tathaivÃgnipranìyà तत्संस्काररूपमाधानं प्रकृतौ निविशते- इति चेत् । मैवम् । वैषम्यात् । द्विविधो हि जुह्वा आकारः- लौकिकः शास्त्रीयश्च । अरत्निमात्रदैर्घ्य हसमुखत्वत्वग्बिलत्वादिरूपो दृश्यमानो लौकिकः । अपूर्वीयत्वाकारस्तु शास्त्रीयः । तयोरपूर्वीयत्वं क्रतुप्रवेशमन्तरेण नास्ति । तत्र यदि लौकिकाकारमात्रे पर्यवस्यति, तदा पर्णमयीत्वं विफलं भवेत् । këÂhÃntareïÃpi तदाकारस्य सुसंपादत्वात् । अचो ऽपूर्वीयत्वाय पर्णः क्रतौ प्रविष्टः । आहवनीयादीनां त्वेक एव शास्त्रीयाकारः । स च विङिबलादाधानेनैव जन्यते, नान्यथा । तस्मादाधानस्य क्रतुप्रवेशं विनैव शास्त्रीवाहवनीयाद्याकारसंपादनसमर्थ त्वादग्निहोत्रेण तत्संयुज्यते । तथा सति पर्णवैषम्यात्प्रकृतावप्रविश्याग्नीनुत्पाद्य क्रतुवत्स्वात त्र्येणावतिष्ठते । ततो लौकिकोपायसंपादितसुवर्णव्रीह्यादिवदाधानसंपादितानां स्वतन्त्राणा मेवाऽहवनीयाद्यग्नीनां पश्चाद्वाक्यैः क्रतुषु विनियोगो ऽस्तु ॥ MJaiNyC_3,6.9-10 || (षष्ठे पवमानेष्टीनामसंस्कृते ऽग्नौ कर्तव्यताधिकरणे सूत्रे 16-17) ## ## ____________________________________________________ START म्जैन्य् 3,6.11-12 षष्ठाधिकरणमारचयति- संस्कृते पवमानेष्ट्या वह्नौ सेष्टिर्न वेष्टयः । वह्नौ तत्संस्कृते कार्याश्चोदकस्यानुरोधतः ॥ MJaiNy_3,6.11 // चोदकः पवमानेष्टौ न तां प्रापयितुं प्रभुः । अनङ्गत्वेष्ट्यसिद्धिभ्यामिष्टयस्यदसंस्कृते ॥ MJaiNy_3,6.12 // ------------------ पावमानादीष्टिभिराहवनीयाद्यग्नयः संस्क्रियन्ते । संस्कृतेष्वग्निष्वग्निहोत्रदर्शपूर्णमासादि क्रतवःप्रवर्तन्ते । तथा सति- विमताः पवमानेष्टयस्ताभिरिष्टिभिः संस्कृते बह्नौ कर्तव्याः, इष्टित्वात्, इतरेष्टिवत् । चोदको ऽप्येवं । सत्यनुगृहीतो भवति । एताभिरिष्टिभिः संस्कृते बह्नौ प्रकृत्यनुष्ठानात्- इति प्राप्ते- ब्रूमः- यद्यपि पवमानेष्टिर्विकृतिः, तथापि चोदको न तस्यां पवमानेष्टौ पवमानेष्टि मतिदेष्टुं प्रभवति । प्रकृतौ प्रयाजादिवत्पवमानेष्टेरङ्गत्वाभावात् । किंच- 'एतस्याः पवमानेष्टेः संस्कृताग्निसिद्ध्यर्थ पवमानेष्ट्यन्तराङ्गीकारे तत्रापि तथा' इत्यनवस्थायामिष्टिरेव न सिध्येत् । तस्मात्- ताभिरिष्टिभिरसंस्कृते वह्नौ पवमानेष्टयः कर्तव्याः ॥ MJaiNyC_3,6.11-12 || (सप्तमे- उपाकरणादीनामग्नीषोमीयधर्मताधिकरणे सूत्राणि 18-27) ## ## #<श्वस् त्व् एकेषां तत्र प्राक्श्रुतिर् गुणार्था । Jaim_3,6.20 /># ## ## ## ## ## ## ## ____________________________________________________ START म्जैन्य् 3,6.13-15 सप्तमाधिकरणमारचयति - अग्नीषोमीयसवनीयानुबन्ध्यपशुष्वमी । उपाकरणमुख्यास्तु धर्माः साधारण न वा ॥ MJaiNy_3,6.13 // ज्योतिष्टोमप्रकरणे पाठात्साधारण अमी । पशुधर्माग्रहात्सोमयागे ते स्युर्निरर्थकाः ॥ MJaiNy_3,6.14 // अग्नीषोमीयधर्मत्वं तेषां स्थानात्प्रसिध्यति । द्वयोरितरयोः पश्र्वोः प्राप्यन्ते चोदकेन ते ॥ MJaiNy_3,6.15 // ------------------ अग्नीषोमीयः, सवनीयः, अनुबन्ध्यश्च, इत्येते त्रयः पशवो ज्योतिष्टोमप्रकरणे समाम्नाताः । पशुधर्माश्चोपाकरणपर्यग्निकरणादयस्तत्राऽम्नाताः । 'प्रजापतेर्जायमानाः' 'इमं पशुम्'- इत्याभ्यामृग्भ्यां पशोरुपस्पर्शनमुपाकरणम् । दर्भज्वालया त्रिः प्रदक्षिणीकरणं पर्यग्निकरणम् । त एते धर्मास्त्रिष्वपि पशुषु साधारण्येन विधीयन्ते । त्रयाणामपि ज्योतिष्टोमप्रकरणपाठसाम्यात् । ननु ज्योतिष्ठोमस्य प्रकरणे पठितानेतान्धर्मान्स एव ग्रहीष्यति, न तु पशवः- इति चेत् । न । तस्य सोमयागत्वात् । सोमो ह्यभिषवादीन्धर्मानाका ङ्क्षति, न तु यूपनियोजनविशसनादीन् । तस्मात्- अङ्गिन्यनर्थकाः सन्तो ऽङ्गेषु निविशमाना अविशेषतस्त्रिष्वपि पशुष्ववतिष्ठन्ते- इति प्राप्ते- ब्रूमः- अस्त्यत्र विशेषः संनिधिलक्षणः । सौत्यनामकादह्नः प्राचीन औपवसथ्यनामके ऽह्नि धिष्ण्यनिर्माणादूर्ध्वमेते धर्मा आम्नाताः । अग्नीषोमीयस्यापि तदेव स्थानम् । सवनीयस्तु सौत्ये ऽहनि श्रूयते- 'आश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाऽग्नेयं सवनीयं पशुमुपाकरोति' इति । अनुबन्ध्यस्त्ववभृथान्ते समाम्नातः । ततः संनिधिना ते धर्मा अग्नीषोमीये संबध्यन्ते, सवनीयानुबन्ध्ययोस्तु चोदकादतिदिश्यन्ते ॥ MJaiNyC_3,6.13-15 || (अष्टमे शाखाहरणादीनामुभयदोहधर्मताधिकरणे सूत्रे 28-29) ## ## ____________________________________________________ START म्जैन्य् 3,6.16-17 अष्टमाधिकरणमारचयति- शाखाछेदादयो दोहे धर्माः सायं व्यवस्थिताः । प्रातश्च सन्ति वा सायं स्थानात्ते पूर्ववत्स्थिताः ॥ MJaiNy_3,6.16 // आनर्थक्यप्रतिहतिः पूर्ववन्नेह विद्यते । बलिनो ऽतः प्रकरणात्प्रातर्दोहे ऽपि सन्ति ते ॥ MJaiNy_3,6.17 // ------------------ दर्शपूर्णमासंप्रकरणे - पलाशशाखाछेदनम्, तया शाखया वत्सापाकरणम्, इत्यादयो दोहधर्माः समाम्नाताः । दोहौ च द्वौ विद्येते-अमावास्यायां रात्रावेको दोहः । प्रतिपदि प्रातरपरो दोहः । तत्र पूर्वन्यायेन प्राथमिके सायंदोहे प्रथमश्रुतास्ते धर्मा व्यवतिष्ठन्ते- इति चेत् । मैवम् । वेषम्यात् । पूर्वत्र हि सोमे विशसनादिधर्माणामनन्वयात्प्रकरणमानर्थक्यप्रति हतम् । इह तु नास्त्यानर्थक्यप्रतिहतिः । ततः प्रकरणेन स्थानं बाधित्वा द्वयोर्दोहयोस्ते धर्मा अभ्युपेयाः ॥ MJaiNyC_3,6.16-17 || (नवमे सादनादीनां सवनत्रयधर्मताधिकरणे सूत्रम्- ) ## ____________________________________________________ START म्जैन्य् 3,6.18 नवमाधिकरणमारचयति- ग्रहधर्माः सादनाद्याः प्रातःसवन एव ते । त्रिषु वा निश्चितस्थानादाद्यः पूर्ववदुत्तरः ॥ MJaiNy_3,6.18 // ------------------ ज्योतिष्टोमे प्रातःसवने सन्त्यैन्द्रवायवादयो ग्रहाः, माध्यंदिने सवने मरुत्वतीयादयः, तृतीयसवन आदित्यादयः । तत्र सादनसंमार्गादयो धर्माः प्रातःसवनीयग्रहसंनिधावाम्नायन्ते - 'उपोप्ते ऽन्ये ग्रहाः साद्यन्ते, अनुपोप्ते ध्रुवः' इति । 'दशापवित्रेण ग्रहं संमार्ष्टि' इति च । ध्रुवव्यतिरिक्तानां ग्रहाणामधस्तान्मृत्तिकोपवेशनं कृत्वा तत्र सादनम्, ध्रुवस्य तु न तथा । पूर्वाधिकरणे शाशाहरणादयः प्रधानयोर्दधिपयसोर्र्धमाः समाम्नाताः । तच्च दधि पूर्वोद्युः सायंदोहमन्तरेण न सिध्यतीति तत्सिद्ध्यर्थे केवलं सायं दुह्यते, न तु सायंदोहस्यासाधारण त्वेन धर्मैः सहैकस्मिन्देशे पाठो ऽस्तीति स्थानं न निश्चितम्, इह तु तन्निश्चितमिति प्रातःसवन एव ते धर्मा इति चेत् । मैवम् । सादनादीनां वाक्येन ग्रहधर्मत्वं, प्रकरणेन ज्योतिष्टोमधर्मत्वं चावगम्यते । तस्मिन्निश्चितमपि स्थानं वाक्यप्रकरणाभ्यां बाधित्वा त्रिषु सबनेषु सादनादयो ऽवतिष्ठन्ते ॥ MJaiNyC_3,6.18 || (दशमे रशनात्रिवृत्त्वादीनां सर्वपशुधर्मताधिकरणे सूत्रम्-) ## दशमाधिकरणमारचयति- ____________________________________________________ START म्जैन्य् 3,6.19-18* एकत्रैवोत सर्वत्र रशनावेष्टनादयः । अग्नीषोमीय एवैते क्रमाल्लिङ्गादितो ऽन्तिमः ॥ MJaiNyC_3,6.18* // ------------------ अग्नीषोमीयपशुसंनिधौ रशनया यूपस्य वेष्टनम्, रशनायास्त्रिवृत्त्वं दर्भमयत्वं च, इत्यादयो धर्मा आम्नाताः- 'परिव्ययति, ऊर्ग्वै रशना' इति, 'त्रिषृद्भवति' इति, 'दर्भमयी भविति' इति च । तत्र येयं रशना, ये च वेष्टनादयः, ते सर्वे संनिधेरवान्तरप्रकरणा द्वाग्नीषोमीय एव स्युः- इति चेत् । मैवम् । सवनीयपशावपि तत्सद्भावो लिङ्गादवगम्यते । 'त्रिवृता यूपं परिनीयाऽग्नेयं सवनीयं पशुमुपाकरोति' इति त्रिवृत्त्वपरिव्याणयोः सिद्धवदनुवादोलिङ्गम् । किंच तृतीयाश्रुत्या वाक्येन च परिव्याणस्य यूपधर्मता, न तु पशुधर्मता । यूपश्च त्रयाणां पशूनां तन्त्रम्, इति वक्ष्यते । तस्मात्- सर्वेषु पशुध्वेते धर्माः स्युः ॥ MJaiNyC_3,1.18* || (एकादशे, अंश्वदाभ्ययोरपि सादनादिधर्मवत्त्वाधिकरणे सूत्राणि 32-34) #<आराच् छिष्टम् असंयुक्तम् इतरैः संनिधानात् । Jaim_3,6.32 /># ## ## ____________________________________________________ START म्जैन्य् 3,6.19 एकादशाधिकरणमारचयति - ग्रहधर्मा अनारभ्योक्तांश्वदाभ्यद्वयेन हि । विद्यन्ते वा प्रकरणादाद्यो वाक्यादिहान्तिमः ॥ MJaiNy_3,6.19 // ------------------ अनारभ्य द्वौ ग्रहौ श्रुतौ- 'अंशुं गृह्णाति' इति, 'अदाभ्यं गृह्णाति' इति च । तयोः सादनसंमार्गादयो ग्रहधर्मा न विद्यन्ते । कुतः । आरभ्याधीतेष्वैन्द्रवायवादिष्वेव प्रकरणेन व्यवस्थापितत्वात् - इति चेत् । मैवम् । 'ग्रहाः साद्यन्ते' इत्यादिवाक्येन ग्रहधर्मत्वावगमे तयोरपि ग्रहयोरनिवार्य त्वात् । न चैन्द्रवायवादयः प्रकरणिनः । ज्योतिष्ठोमो हि प्रकरणी । तस्मात्सन्ति तयोर्र्धमाः ॥ MJaiNyC_3,6.19 || (द्वादशे चित्रिण्यादीष्टकानामग्न्यङ्गताधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 3,6.20-21 द्वादशाधिकरणमारचयति- अखण्डादीष्टकाधर्माश्चित्रिण्यादिषु नोचिताः । सन्ति वा वाक्यमप्यत्रानारभ्योक्तं ततो न ते ॥ MJaiNy_3,6.20 // प्रकृतापूर्वसंबन्धात्तादृशादपि वाक्यतः । अखण्डत्वादयो ऽग्न्यर्थचित्रिण्यादिषु सन्ति ते ॥ MJaiNy_3,6.21 // ------------------ अनारभ्य श्रूयते- 'चित्रिणीरुपदधाति' इति । अग्निप्रकरणे चेष्टकानां धर्माः श्रुताः- 'अखण्डामकृष्णां कुर्यात्' इति । पूर्वत्र- अंश्वदाभ्ययोरुत्पत्तिवाक्यस्यानारभ्याधीतत्वे ऽपि विनियोजकवाक्यं प्रकरणाधीतम् । चित्रिण्यादिनामकानां त्विष्टकाविशेषाणां विनियोजकं वाक्यमप्यनारभ्याघीतम् । तच्च चित्यन्तरे ताश्चित्रिणीर्विनियुङ्क्ते । अखण्डत्वादिधर्मास्तु षण्णां चितीनां मध्ये प्रथमचितावाम्नाताः । तस्मात्- ते चित्रिण्यादिषु नोचिताः- इति प्राप्ते, - ब्रूमः- यद्यप्युत्पत्तिविनियोजकवाक्ययोरन्यतरस्यापि प्रकरणपाठो नास्ति, तथापि 'य एवं विद्वानग्निं चिनुते' इति प्रकृतं यदेतदग्न्यपूर्वे तत्संबन्धित्वेनैवचित्रिण्यादयो ऽप्यप्रकरण पठितेनापि वाक्येन विनियुज्यन्ते । अखण्डत्वादयञ्चाग्निसाधनभूतेष्टकाधर्माः, न तु प्रथमचिति धर्माः । तस्मात्- अग्निसाधनभूतासु चित्रिण्यादीष्टकास्वपि ते सन्ति ॥ MJaiNyC_3,6.20-21 || (त्रयोदशे- अभिषवादीनां सोममात्रधर्मताधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 3,6.22-23 त्रयोदशाधिकरणमारचयति- विधयो ऽभिषवाद्याः स्युः फलाख्ये चमसे न वा । नैमित्तिकस्य नित्येन तुल्यत्वादस्ति तद्विधिः ॥ MJaiNy_3,6.22 // नित्ये कृतार्थाः संस्काराः पश्चाद्भाविनिमित्तजे । न विधेयाः किंतु तत्र प्राप्यन्तामतिदेशतः ॥ MJaiNy_3,6.23 // ------------------ न्यग्रोधमुकुलरूपस्य फलस्य पिष्टं चम्यते यत्र स फलचमसः । स च नैमित्तिकः । राजन्यवैश्यौ निमित्तीकृत्य विहितत्वात् । सोमस्तु नित्यः । उपाधिक्रममप्यनुपजीव्यैव 'सोमेन यजेत' इति विहितत्वात् । तस्य च नित्वस्य सोमस्य यथा यागसाधनत्वम्, तथा फलचमसस्यापि तदस्ति । तस्मात् 'सोममभिपुणोति' 'सोमं क्रीणाति' इत्यादयो यागद्रव्य संस्कारविधयः सोम इव फलचमसे ऽपि प्रवर्तन्ते- इति प्राप्ते, - ब्रूमः- नित्या अभिक्वादिसंस्कारा नित्यं सोमं संस्कार्य लब्ध्वा चरितार्थाः सन्तो नान्यं संस्कार्यमपेक्षन्ते । फलचमसस्तु सोयविकारत्वात्पश्चाद्भावी । ततो निरपेक्षाः संस्कारविधयो न तत्र प्रवर्तन्ते । न चैतावता संस्काराभावः । चोदकेन तत्सिद्धः । तस्मात्- सोममात्रसंबन्धिनो विधयः ॥ MJaiNyC_3,6.22-23 || (चतुर्दशे प्रतिनिधिष्वपि मुख्यधर्मानुष्ठानाधिकरणे सूत्राणि 37-39) ## ## ## ____________________________________________________ START म्जैन्य् 3,6.24 चतुर्दशाधिकरणमारचयति- नीवारादिप्रतिनिधेरतुल्यो वा विधिः समः । पुरेवातुल्यता साम्यमाकाराद्ब्रीहिता यतः ॥ MJaiNy_3,6.24 // ------------------ 'व्रीहिभिर्यजेत' इति विहितानां व्रीहीणामसंभवे नीबाराः प्रतिनिधित्वेन स्वीकार्या इति वक्ष्यते । तत्र पूर्वन्यायेनावघातादिविधयो व्रीहिषु कृतार्थाः पश्चाद्भाविनि नीवारादौ न प्रवर्तन्ते- इति चेत् । मैवम् । व्रीहिशब्दो हि जातिविशेषेणाऽकारविशेषेण वोपेतं द्रव्यमाचष्टे । नीवारेषु जातितो व्रीहिशब्दार्थत्वाभावे ऽप्याकारतो व्रीहिशब्दार्थत्वेन 'व्रीहीनवहन्ति' इति विधिः प्रवर्तते । यथा व्रीहिजातावेव समीचीनानां व्रीहीणामभावे जलवह्न्याद्युपघातेन सारविकलेष्वपि विधिः, तथा जातिविकलेष्वपि ब्रीहिषु मुख्यैकदेशरूपत्वाद्विधिरस्तु ॥ MJaiNyC_3,6.24 || (पञ्चदशे श्रुतेष्वपि प्रतिनिधिषु मुख्यधर्मानुष्ठानाधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 3,6.25 पञ्चदशाधिकरणमारचयति- पूतीकाभिषवो ऽतुल्यस्तुल्यो वा सोमतुल्यता । नास्ति नैमित्तिकत्वेन तुल्यः प्रतिनिधित्वतः ॥ MJaiNy_3,6.25 // ------------------ 'यदि सोमं न विन्देत, पूति(ती) कानभिषुणुयात्' इति श्रूयते । तत्र सोमाभावं निमित्तीकृत्य पूतीकलताखण्डानां विहितत्वात्फलचमसवन्नैमित्तिकत्वेन सोमाभिषवक्रयादिविधिः पूतीकेषु न तुल्यः- इति चेत् । मैवम् । नीवारबत्प्रतिनिधित्वात् । ननु- प्रतिनिधित्वे स्वयमेवोपादित्सितत्वाद्विधिर्नापेक्षितः । अत एव नीवारेषु विधिर्न श्रुतः- इति चेत् । न । विधेर्नियमार्थत्वस्य षष्ठे वक्ष्यमाणत्वात् । तस्मात्- अभिषवक्रयादिविधिः सोमपूतीकयोस्तुल्यः ॥ MJaiNyC_3,6.25 || (षोडशे दीक्षणीयादिधर्माणामग्निष्टोमाङ्गताधिकरणे सूत्राणि 41-47) ## ## ## ## ## ## ## ____________________________________________________ START म्जैन्य् 3,6.26-27 षोडशाधिकरणमारचयति- उक्थ्यादिषु समो दीक्षणीयाद्यङ्गविधिर्न वा । एकप्रकरणत्वेन फलवत्त्वाच्च तुल्यता ॥ MJaiNy_3,6.26 // उक्थ्यादयः कामयोगाद्विकाराः प्रक्रिया ततः । अग्निष्टोमात्मके ज्योतिष्टोममात्रे च तद्विधिः ॥ MJaiNy_3,6.27 // ------------------ ज्योतिष्टोमः- स्वयमेको ऽपि समाप्तिभेदाद्भिद्यते । यज्ञायज्ञियस्तोत्रेण समाप्तौ 'अग्निष्टोमः' इत्युच्यते । तस्मादपि स्तोत्रादूर्ध्वमुक्थ्यस्तोत्रेण समाप्तौ 'उक्थ्यः' इत्युच्यते । एवं षोडश्यादयो ऽपि । तादृशस्य सप्तसंस्थावतो ज्योतिष्टोमस्य प्रकरणे दीक्षणीयेष्टिप्रायणीयेष्ट्यादीनामङ्गानां विधिराम्नातः । स च विधिर्ज्योतिष्टोमस्य प्रथमसंस्थाविशेषे ऽग्निष्टोमे यथा प्रवृत्तः, तथैवोक्थ्यादिष्वपि प्रवर्तते । कुतः । प्रकरणसंबन्धस्य समानत्वात् । किंच- यथाग्निष्टोमः फलत्वादङ्गविधिभिः संयुज्यते, एवमुक्थ्यादयो ऽपि । तेषां च फलमेवमाम्नायते-'पशुकाम उक्थ्यं गृह्णीयात्' 'षोडशिना वीर्यकामः स्तुवीत' 'अतिरात्रेण प्रजाकामं याजयेत्' इति । तस्मात् - सप्तस्वपि संस्थासु समानो ऽङ्गविधिः- इति प्राप्ते, - ब्रूमः- यदेतदुक्थ्यादीनां फलमुदाहृतम्, तत्तु तेषां विकारत्वं गमयति । 'काम्यो गुणः श्रूयमाणो नित्यमर्थ विकृत्य निविशते' इति न्यायाद्यथा गोदोहनगुणो नित्यं चमससाधनकमपां प्रणयनं विकृत्य निविशते,एवमुक्थ्यगुणो नित्यामग्निष्टोमस्य संस्थां विकृत्य संस्थान्तरत्वं गमयति । ततो ऽग्निष्टोमस्य गुणविकारा उक्थ्यादय इति न सर्वसंस्थासाधारणं प्रकरणम्, किंतु - अग्निष्टोमस्यै वासाधारणम । ननु- 'ज्योतिष्टोमेन यजेत' इत्युक्तत्वाज्ज्योतिष्टोमस्येदं प्रकरणम्, न त्वग्निष्टोमसंस्थायाः- इति चेत् । bìham । असा ज्योतिष्टोमो न कदाचिदप्यग्निष्टोमं व्यभिचरति । उक्थ्यादीनामप्यन्तर्भाविताग्निष्टोमकत्वात् । उक्थ्यादींस्तु व्यभिचरति । विनापि तैरग्निष्टोमश्शायां ज्योतिष्टोमत्वसंभवात् । अतो ऽग्निष्टोमसंस्थस्य ज्योतिष्टोमस्येदं प्रकरणं सत्तत्रैव दीक्षणीयाद्यङ्गविधिं निवेशयति । उक्थ्यादिषु चोदकादङ्गान्यतिदिश्यन्ते ॥ MJaiNyC_3,6.26-27 || इति श्रीमाधवीये जउमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य षष्ठ पादः _________________________________________________________________________ अथ तृतीयाध्यायस्य सप्तमः पादः । (प्रथमे बर्हिरादीनां दर्शपौर्णमासतदङ्गोभयाङ्गताधिकरणे सूत्राणि 1-5) ## ## #<आरादपीति चेत् । Jaim_3,7.3 /># ## ## सप्तमपादस्य प्रथमाधिकरणमारचयति - ____________________________________________________ START म्जैन्य् 3,7.1-2 मुख्याङ्गतैव वेद्यादेः प्रयाजाद्यङ्गतो ऽपि वा । तद्वाक्यं प्रक्रियायुक्तं मुख्याङ्गत्वस्य बोधकम् ॥ MJaiNy_3,7.1 // मुख्याङ्गस्यापि वेद्यादेः प्रयाजादिषु चाङ्गता । मुख्यार्थत्वात्प्रयाजादेः स्वापूर्वव्यवधानतः ॥ MJaiNy_3,7.2 // ------------------ दर्शपूर्णमासयोः श्रूयते- 'वेद्यां हवींष्यासादयति' 'बर्हिषि हवींष्यासादयति' इति । तथा तद्धर्माः श्रूयन्ते- 'वेदिं खनति' 'बर्हिर्लुनाति' इत्यादयः । मुख्यहवींष्याग्नेयपुरोडाशादीनि, अमुख्यहवींषि तु प्रयाजाद्यर्थानि । तत्र-स्वस्वधर्मसहितानि वेद्यादीनि प्रकरणबलान्मुख्यहविषा मेवाङ्गानि- 'वेद्यां हवींष्यासादयति' इति वाक्यात्सर्वहविरङ्गता- इति चेत् । न । प्रकरणेन वाक्यस्य संकोचनीयत्वात् । यदि वाक्यं प्रकरणनैरपेक्ष्येण स्वतन्त्रं स्यात्, तदा सादनमात्रपर्यवसानेन यागाभावे वैयर्थ्य स्यात् । सौमिकहीवषामप्येतद्वेद्यासादनं प्रसज्येत । तस्मात्- मुख्यहविरङ्गं वेद्यादिकम्- इति प्राप्ते- ब्रूमः- अस्तु वैयर्थ्यातिप्रसङ्गपरिहारेण प्रकृतापूर्वसाधनभूतहविःषु वेद्यादेरङ्गत्वम् । प्रयाजादिहवींष्यपि स्वकीयावान्तरापूर्वद्वारा मुख्यापूर्वसाधनान्येवेति तदङ्गत्वमपि वेद्यादेर्युक्तम् । एवं सति वाक्यस्यात्यन्तसंकोचो न भविष्यति ॥ MJaiNyC_3,7.1-2 || (द्वितीये स्वामिसंस्काराणां प्रधानार्थताधिकरणे सूत्रम्) ## द्वितीयाधिकरणमारचयति- वपनाद्युपकारः किं द्वयोर्मुखाङ्गयोरुत । मुख्य एव द्वयोरस्तु कृत्स्नकर्तृगतत्वतः ॥ MJaiNy_3,7.3 // युक्तः शास्त्रीयसंस्कारो मुख्यस्य फलभोजिनः । विनापि संसकृतिं दृष्टं कर्तृत्वं तत्र नास्ति सः ॥ MJaiNy_3,7.4 // ------------------ ज्योतिष्टोमे केशश्मश्रुवपनपयोव्रतादयो यजमानसंस्कारा आम्नाताः । ग्रहैः सोमहोमो ज्योतिष्टोमे मुख्यः । अग्नीषोमीयपश्वादिकमङ्गम् । तत्र-द्वयोर्मुख्याङ्गयोरेते वपनादय उपकुर्वन्ति । कुतः । कर्तृधर्मत्वात् । यजमानो हि कर्तृतया वपनादिभिः संस्क्रियते । कर्तृत्वं च यथा मुख्यं प्रति तस्य विद्यते, तथाङ्गं प्रत्यप्यस्ति । तस्मात्-उभयोरुपकारः- इति चेत् । मैवम् । द्वौ हि यजमानस्याऽकारौ- क्रियाकर्तृत्वम्, फलभोक्तृत्वं चेति । तयोरदृष्टः फलभोगः, क्रियानिष्पत्तिश्च दृष्टा । तथा सति- वपनादिकृतोपकारत्याप्यदृष्टत्वाद्भोक्तृशेषा वपनादयः फलभोगसाधने मुख्य एव पर्यवस्यन्ति । वपनादिसंस्काररहितैरप्यृत्विग्भिः कृषीवलादिभिश्च क्रिया निष्पाद्यमाना दृश्यते । ततस्तत्र कर्तृत्वाकारे वपनादिकृतः स उपकारो नास्ति । तस्मात्-अदृष्ट फलभोजिनो ऽस्य यजमानस्य यो ऽयमदृष्टरूपः शास्त्रीयः संस्कारः सो ऽयं मुख्ये कर्मणि युक्तो नाङ्गेषु । नात्र पूर्ववद्वाक्यमस्ति, येन परम्पराफलसाधनेष्वङ्गेषु वपनाद्युपकारः शङ्कयेत । प्रकरणं तु मुख्यस्यैव, न त्वङ्गानाम् । तस्मात्- न तेषूपकारः ॥ MJaiNyC_3,7.3-4 || (तृतीये सौमिकवेद्यादीनामङ्गप्रधानोभयाङ्गताधिकरणे सूत्रे 7 / 9) ## ## ____________________________________________________ START म्जैन्य् 3,7.5-6 तृतीयाधिकरणमारचयति- मुख्यार्था सौमिकी वेदिरुभयार्थोत मुख्यगा । चिकीर्षितत्वान्मुख्यस्य वेद्या तत्कृतिसंभवात् ॥ MJaiNy_3,7.5 // मुख्यपौष्कल्यहेतुत्वात्तदङ्गं च चिकीर्षितम् । मुख्यवत्तेन तद्वेदिरङ्गेष्वप्युपकारिणी ॥ MJaiNy_3,7.6 // ------------------ दार्शिकीं वेदिं मध्ये ऽन्तर्भाव्य प्राचीनवंशो मण्डपो ऽवस्थितः । ततः पूर्वस्यां दिशि सदोहविर्धानादीनां पर्याप्तो भूभागविशेषः । तैः सदःप्रभृतिभिः सह सौमिकी वेदिरित्युच्यते । सेयं मुख्यस्य सोमयागस्यैवोपकारं करोति, न त्वमुख्यानामग्नीषोमीयाद्यङ्गानाम् । कुतः । मुख्यस्य चिकीर्षितत्वात् । न च - अङ्गान्यपि चिकीर्षितानि- इति वाच्यम् । चिकीर्षास्वरूपस्य वेदेनैवाभिहितत्वात् । एवं श्रूयते- 'षट्त्रिंशत्प्रक्रमा प्राची, चतुर्विंशतिरग्रेण, त्रिंशज्जघनेन, इयति शक्ष्यामहे' इति । अस्यायमर्थः- श्रूयमाणेनानेन दैर्ध्यप्रमाणेन तिर्यक्प्रमाणद्वयेन च प्रमिते भूभागे फलहेतुसोमयागं कर्तु शक्ष्यामहे' इति निश्चित्य तथैव कुर्यात- इति । सेयं चिकीर्षा मुख्यविषया । 'इयति शक्ष्यामहे' इति परिमाणस्य शक्तेश्चोपन्यासात् । अङ्गानां तु पशूनामिष्टीनां च सदोहविर्धानादि मण्टपनिरपेक्षाणां यथोक्तपरिमाणमन्तरेणाप्यनुष्ठातुं शक्यत्वात्स उपन्यासस्तत्र निरर्थकः । सोमस्य त्वनुष्ठानं यथोक्तवेद्यामेव संभवति, नत्वन्यत्र । तस्मात्- सा वेदिर्मुख्यस्यैवोपकरोति- इति प्राप्ते, - ब्रूमः- 'इयति शक्ष्यामहे' इत्यत्र साङ्गप्रधानानुष्ठाने शक्तिरुक्ता । तादृशस्यैव फलं प्रति पुष्कलहेतुत्वात् । अतो मुख्याङ्गयोश्चिकीर्षायास्तुल्यत्वाद्वेदिरुभयार्था । न च- अत्र वपनादिसाम्यं शङ्कनीयम् । दृष्टोपयोगाभावस्य तत्रोक्तत्वात् । इह तु- हविरासादनादिर्दृष्ट उपयोगः । स च मुख्याङ्गयोः सम इत्युभयार्थत्वम् ॥ MJaiNyC_3,7.6 || (चतुर्थे-अमिमर्शनस्याङ्गप्रधानोभयाङ्गताधिकरणे सूत्र 8 / 10) ## ## ____________________________________________________ START म्जैन्य् 3,7.7-8 चतुर्थाधिकरणमारचयति- चतुर्होत्रा पौर्णमासीं मृशेदाज्यादिमर्शने । मन्त्रो मुख्य उताङ्गे ऽपि मुख्ये तद्वाचिशब्दतः ॥ MJaiNy_3,7.7 // शब्दस्य कर्मवाचित्वात्तत्र मर्शनवर्जनात् । विभक्तिव्यत्यये मन्त्रो मुख्याङ्गहविषोर्द्वयोः ॥ MJaiNy_3,7.8 // ------------------ दर्शपूर्णमासयोः श्रूयते- 'चतुर्होत्रा पौर्णमासीमभिमृशेत्, पञ्चहोत्राभावास्याम्' इति । पृथिवी होता'- इत्यादिको मन्त्रश्चतुर्होता । तस्मिन्मन्त्रे यज्ञाङ्गानां चतुर्णा श्रुतत्वात् । अथवा- तस्य मन्त्रस्याभिमानित्वेनाऽत्मभूतः कश्चित्पुरुषः प्रजापतिना चतुर्थारमामन्त्रितः प्रत्वुत्तरमुवाचेति स पुरुषश्चतुर्हूतः । तदीयनाम्ना मन्त्रो ऽपि 'चतुर्हूतः' इत्युच्यते । 'पूज्यानां प्रत्यक्षनामग्रहणमयुक्तम्' इत्यभिप्रायेण हूतशब्दस्थाने होतृशब्दः पठ्यते । अयमर्थः सर्वो ऽपि तैत्तिरीयब्राह्मणे श्रूयते- "आत्मन्नात्मन्नित्यामन्त्रयत । तस्मै चतुर्हूतः प्रत्यशृणोत् । स चतुर्हूतो ऽभवत् । चतुर्हूतो ह वै नामैषः । तं वा एतं चतुर्हूतं सन्तं 'चतुर्होता' इत्याचक्षते परोक्षेण । परोक्षप्रिया इव हि deva÷"इति । 'अग्निर्होता'- इत्यादिको मन्त्रः पञ्चहोता । तत्राप्युक्तप्रकारो द्रष्टव्यः । - अत्र-यो ऽयमाज्यादिहविष उपस्पर्शनार्थो मन्त्रः, असौ मुख्य एव हविषि निविशते । पौर्णमास्यमावास्याशब्दयोर्मुख्यहविर्विषय त्वात्-इति प्राप्ते,- ब्रूमः- पौर्णमास्यभावास्यशब्दौ कर्मवाचिनौ, न तु हविर्वाचिनौ । न च कर्मणोरुपस्पर्शन संभवः । अथ कालविवक्षायां विभक्तिव्यत्ययेन सप्तम्यर्थो व्याख्यायेत, तदा कालसंबन्धस्य मुख्याङ्ग योरुभयोस्तुल्यत्वादुभयविधहविरुपस्पर्शने मन्त्रो विनियुज्यते ॥ MJaiNyC_3,7.7-8 || (पञ्चमे दीक्षादक्षिणयोः प्रधानार्थताधिकरणे सूत्रे - 11-12) ## ## ____________________________________________________ START म्जैन्य् 3,7.9-10 पञ्चमाधिकरणमारचयति- दण्डदीक्षा दक्षिणा तु शतं द्वादशमिर्युतम् । द्वयार्थमुत मुख्यार्थे सोमस्येत्युक्तिसंभवात् ॥ MJaiNy_3,7.9 // मुख्याङ्गद्वयगं मैवं पारम्पर्यविडम्बना । वचनस्य न युक्तातः प्रधानार्थमिदं स्थितम् ॥ MJaiNy_3,7.10 // ------------------ ज्योतिष्टोमे दीक्षादक्षिणं श्रूयते- 'दण्डेन दक्षियति' इति, 'तस्य द्वादशशतं दक्षिणा' इति च । तत्र दीक्षा मुख्याङ्गयोरुपकरोति, तथा दक्षिणापि । न च - दीक्षा सोमस्य, दक्षिणा सोमस्य' इति वाक्ये षष्ठ्या मुख्यसंबन्ध एवावगम्यते, न त्वङ्गसंबन्धः- इति वाच्यम् । दीक्षादक्षिणे सोमनैव साक्षात्संबध्नीताम्, स सोमः पुनरङ्गैः संबद्धैति परम्परया दीक्षादक्षिणयोरङ्गैरपि संबन्धो ऽस्ति । तस्मात्- उभयार्थे दीक्षादिकम्- इति प्राप्ते,- ब्रूमः- अव्यवहितसंबन्ध एव षष्ठ्या abhidheyor'tha÷ | तदसंभवे तु - परम्परासंबन्धः कथंचिद्गृह्यते । इह तु तत्संभवात्पारम्पर्य न युक्तम् । तस्मात्- प्रधानार्थ दीक्षादिकम् ॥ MJaiNyC_3,7.9-10 || (षष्ठे - अन्तवैदेर्यूपानङ्गताधिकरणे सूत्रे 13-14) ## ## ____________________________________________________ START म्जैन्य् 3,7.11-12 षष्ठाधिकरणमारचयति - अन्तर्वेदि मिनोत्यर्ध यूपाङ्गमुत लक्षयेत् । देशं यूपाङ्गमावेन वेदिभागो ऽत्र चोद्यते ॥ MJaiNy_3,7.11 // बहिर्वेद्यर्धमित्येतद्वाक्यं भिद्येत तद्विधौ । मीयमानस्य यूपस्य तावान्देशो ऽत्र लक्ष्यते ॥ MJaiNy_3,7.12 // ------------------ अग्नीषोमीयपशौ 'यूपं मिनोति' इति प्रकृत्य श्रूयते- 'अर्धमन्तर्वेदि मिनोति, अर्ध बहिर्वेदि' इति । 'यूपं स्थापयितुं कियद्विस्तारवानवटो ऽपेक्षितः' इति बुभुत्सायां तन्निर्णयाय यूपमूलस्य स्थौल्यमङ्गुल्यादिभिर्मातव्यम् । तस्य च पीयमानस्य यूपस्य वेद्यभ्यन्तरभागो ऽलङ्गत्वेनं विधीयते- इति चेत् । मैवम् । यथा संस्कृतो वेद्यभ्यन्तरभागः 'अर्धमन्तर्वेदि' इत्यनेन वाक्येन विधीयते, तद्वद संस्कृतो बहिर्भागो 'बहिर्वेदि'- इत्यनेन वाक्येन विधातव्यः । ततो वाक्यं भिद्येत । यदा तु वेदेरभ्यन्तरबाह्यभागाभ्यामुपलक्षितो 'संस्कृतो' लौकिकदेश एवात्र यूपाङ्गत्वेन विधीयते, न तु संस्कृतवेदिभागः ॥ MJaiNyC_3,7.11-12 || (सप्तमे हविर्धानस्य सामिधेन्यनङ्गताधिकरणे सूत्राणि 15-17) ## ## ## ____________________________________________________ START म्जैन्य् 3,7.13-14 सप्तमाधिकरणमारचयति - हविर्धाने स्थितो ब्रूयात्सामिधेनीरिहाङ्गता । हविर्धानस्य तास्वाहो तद्देशो ऽनेन लक्ष्यते ॥ MJaiNy_3,7.13 // वाक्यात्स्यादङ्गता मैवं प्रकृत्या पश्चिमे ऽग्नितः । देशः प्राप्तो लाघवेन लक्ष्यः शकटसंनिधिः ॥ MJaiNy_3,7.14 // ------------------ ज्योतिष्टोमे श्रूयते- 'उत यत्सुन्वन्ति सामिधेनीस्तदन्वाहुः' - इति । हविर्धानमण्डपगतयोर् दक्षिणोत्तरभागावस्थितयोर्हविर्धाननामकयोः शकटयोर्मध्ये दक्षिणं शकटमत्र यत्तच्छब्दाभ्या मभिधीयते । तस्य समीपे सोमस्याभिषवः । 'उत' इत्ययं शब्दो ऽथब्दार्थे वर्तते । 'अथ यस्मिन्हविर्धाने सोममभिषुण्वन्ति, तस्मिन्सामिधेनीरनुब्रूयुः' | ऐह दक्षिणस्य हविर्धानस्य सामिधेनीष्वङ्गत्वं प्रतीयते । न चात्र पूर्ववद्वाक्यभेददोषः शङ्क्यः । अकवाक्यतायाः स्पष्टं प्रतिभासात्- इति प्राप्ते- ब्रूमः- सामिधेनीनामिष्ट्यङ्गतया दर्शपूर्णमासावत्र प्रकृतिः । प्रकृतौ चाऽहवनीयाग्नेः पश्चिमो देशः सामिधेनीनां स्थानम् । इहोत्तरवेदेराहवनीयत्वात्तदपेक्षया हविर्धानस्य पश्चिमदेशावस्थानात् । स देशश्चोदकेन प्राप्तः- इति न देशस्य सामिधेन्यङ्गत्वं विधातव्यम् । किंतु दक्षिणोत्तरहविर्धानसमीप देशयोरनियमेन प्राप्तौ- दक्षिणस्यैव हविर्धानस्य समीपदेशः- इति नियन्तुं हविर्धानेन संनिधिर्लक्ष्यते । तथा सति नियममात्रविधानाल्लाघवं भवति । त्वत्पक्षे त्वभिषवोपलक्षितस्य दक्षिणस्य हविर्धानस्या त्यन्तमप्राप्तं सामिधेन्यङ्गत्वं विधीयत इति गौरवम् । तस्माद्देशलक्षणा ॥ MJaiNyC_3,7.13-14 || (अष्टमे- अङ्गानामन्यद्वारानुष्ठानाधिकरणे सूत्राणि 18-20) #<शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात् तस्मात् स्वयं प्रयोगे स्यात् । Jaim_3,7.18 /># ## ## ____________________________________________________ START म्जैन्य् 3,7.15-16 अष्टमाधिकरणमारचयति - यजमानेन कर्तव्यं निखिलं त्याग एव वा । कर्तृगामिफलश्रुत्या युज्यते सर्वकर्तृता ॥ MJaiNy_3,7.15 // प्रयोजके ऽपि कर्तृत्वमस्ति नो चेत्क्रयो वृथा । कार्ये तेन त्यागमात्रमृत्विजो ऽन्यत्र कर्तृता ॥ MJaiNy_3,7.16 // ------------------ 'स्वर्गकामो यजेत' इति स्वर्गभोक्तुर्यागकर्तुश्च सामानाधिकरण्यादेकत्वं गम्यते । पाणिनिश्च 'स्वरितञितः कर्त्रभिप्राये क्रिमाफले'[पा.सू.1.3.72 ]इति सूत्रेण क्रियाफलस्य कर्तृगामित्वे सत्यात्मनेपदं विदधाति । अतः साङ्गकर्मानुष्ठानमन्तरेण फलासंभवान्निखिलं यजमानेन कर्तव्यम्- इति प्राप्ते- ब्रूमः- निखिलानुष्ठानाभावे ऽपि प्रयोजकतया यजमानस्य सर्वकर्तृत्वमस्ति । 'षहूभिर्हलैः कर्षति' इत्यत्र तथादर्शनात् । यदि स्वेनैव सर्वमनुष्ठीयेत, तदानीमृत्विणां परिक्रयो वृथा स्यात् । तस्मात् -यजमानेन त्यागमात्रं कार्यम् । अन्यत्र साङ्गप्रधाने क्रीतस्यर्त्विजो ऽनुष्ठानम् । तथा सति साक्षात्परम्परया च सर्वकर्तृत्वस्य यजमाने संभवात्तस्य फलं न विरुध्यते ॥ MJaiNyC_3,7.15-16 || (नवमे परिक्रीतानामृत्विजां संख्याविशेषनियमाधिकरणे सूत्राणि 21-24) ## ## ## ## ____________________________________________________ START म्जैन्य् 3,7.17 नवमाधिकरणमारचयति - न क्रीतकर्तृसंख्याया नियमो ऽसत्यस्ति वा न हि । अविशेषादस्ति यावत्कार्य तावन्त एव हि ॥ MJaiNy_3,7.17 // ------------------ ये यजमानेन क्रीताः कर्तार ऋत्विजः, तेषां संख्याविशेषो यद्यपि न श्रुतः । तथापि कार्यानुसारेण सो ऽवगन्तव्यः । ते च कार्यविशेषाः कर्तृसंयुक्ता एवं श्रूयन्ते- 'पुरो ऽध्वर्युर्विभजति, प्रतिप्रस्थाता मन्थिनं जुहोति, नेष्ठा पत्नीमुदानयति, उन्नेता चमसानुन्नयति, प्रस्तोता प्रस्तौति, उद्गातोद्गायति, प्रतिहर्ता प्रतिहरति, सुब्रह्मण्यः सुब्रह्मण्यामाह्वयति, होता प्रातरनुवाकमनुब्रूते, मैत्रावरूणः प्रेष्यति, अच्छावाको यजति, ग्रावस्तुद्ग्रावस्तोत्रीयमन्वाह' इति । एवं ब्रह्मब्राह्मणाच्छं स्याग्नीध्रपोतॄणां चतुर्णा कर्माण्युदाहार्याणि । तस्मात्- यावन्ति कर्याणि तावन्त ऋत्विजो वरीतव्याः ॥ MJaiNyC_3,7.17 || (दशमे चमसाध्वर्यूणां पृथक्त्वाधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 3,7.18 दशमाधिकरणमारचयति - चमसाध्वर्यवो नान्य ऋत्विभ्यो ऽन्ये ऽथवाग्निमः । यौगिक्या संज्ञया मैवं षष्ठ्या तेभ्यो विभेदनात् ॥ MJaiNy_3,7.18 // ------------------ ज्योतिष्टोमे श्रूयते- 'चमसाध्वर्यून्वृणीते' इति । ये पूर्वत्र कार्यानुसारेणाध्वर्युप्रमुखा ऋत्विज उक्ताः, तेभ्यो न व्यतिरिक्ताश्चमसाध्वर्यवः । कुतः । यौगिकसंज्ञया तदभेदप्रतीतेः । त(य)था देवदत्त एव पचिक्रियायोगात्पाचको भवति, तथाध्वर्युप्रमुखा एव चमसयोगाच्चमसाध्वर्यवः- इति चेत् । मैवम् । मध्यतःकारिणां चमसाध्वर्यवः, होत्रकाणां, चमसाध्वर्यव इति अपठ्या भेदावभासात् । madhyata÷kÃriïor'dhvayuhotrÃdaya÷ | होत्रकाः प्रतिप्रस्थातृमौत्रावरुणादयः । तस्मादृत्विग्भ्यो ऽन्ये ॥ MJaiNyC_3,7.18 || (एकादशे चमसाध्वर्यूणां बहुत्वनियमाधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 3,7.19 एकादशाधिकरणमारचयति - तान्वृणीतेति बहुता नास्ति वास्ति ग्रहैक्यवत् । नेति चेन्नात्र वैषम्यादुत्पत्तौ बहुताश्रुतेः ॥ MJaiNy_3,7.19 // ------------------ 'चमसाध्वर्यून्वृणीत' इति यद्बहुत्वं श्रुतम्, तन्न विवक्षितम् । ग्रहैकत्ववदुद्देश्यगतत्वात्- इति चेत् । मैवम् । ग्रहवैषम्यात् । 'ग्रहं संमार्ष्टि' इत्येतद्ग्रहाणां नोत्पत्तिवाक्यम् । चमसाध्वर्यूणां त्वेतदेवोत्पत्तिवाक्यम् । ततस्तेषामुपादेयत्वात्तद्गतं बहुत्वं विवक्षितम् ॥ MJaiNyC_3,7.19 || (द्वादशे चमसाध्वर्यूणां दशसंख्यानियमाधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 3,7.20 द्वादशाधिकरणमारचयति - नेयत्तास्त्यस्ति वा तेषां न नियामकवर्जनात् । चमसानां दशत्वेन चमसाध्वर्यवो दश ॥ MJaiNy_3,7.20 // ------------------ spa«Âor'tha÷ || MJaiNyC_3,7.20 || (त्रयोदशे शमितुरपृथक्त्वाधिकरणे सूत्रे 28-29) #<शमिता च शब्दभेदात् । Jaim_3,7.28 /># ## ____________________________________________________ START म्जैन्य् 3,7.21 त्रयोदशाधिकरणमारचयति- तेभ्यो ऽन्यः शमितानन्यो वान्यः संज्ञापृथक्त्वतः । वरणाभावतो नान्यः संज्ञाभेदस्तु यौगिकः ॥ MJaiNy_3,7.21 // ------------------ 'शमितार उपेत न यज्ञम्' इत्यस्मिन्मन्त्रे श्रुतायाः शमितृसंज्ञायाः पृथक्त्यादुक्तेभ्यो ऽन्यः शमिता- इति चेत् । मैवम् । पृथग्वरणाभावात् । संज्ञाभेदस्तु पशुसंज्ञपनयोगादुपपद्यते । यद्यप्ययं मन्त्रो ऽध्वर्यु काण्डे पठितः, तथाप्यध्वर्योः परावृत्तिश्रवणादध्वर्युपुरुषाः प्रतिप्रस्थात्रादयः शमितारः । अत एव श्रूयते- 'परावर्तते 'ध्वर्युः पशोः संज्ञप्यमानात्' इति ॥ MJaiNyC_3,7.21 || (चतुर्दशे- उपगस्यापृथक्त्वाधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 3,7.22 चतुर्दशाधिकरणमारचयति- अन्ये स्युरुपगातार उदितेभ्यो न वा यथा । लोके ऽत्रापि तथा मैवं नाध्वर्युरितिलिङ्गतः ॥ MJaiNy_3,7.22 // ------------------ यथा लोके मुख्येभ्यो गायकनायकादिभ्यो ऽन्ये पार्श्वस्था उपगातारः, तथात्रापि- इति चेत् । मैवम् । यद्युक्तेभ्यः पुरुषेभ्य उपगातारो ऽन्ये भवेयुः, तदानीमध्वर्योः प्रसक्त्यभावात् 'नाध्वर्युरुपगायेत्' इति प्रतिषेधो ऽनर्थकः स्यात् । तस्मादुक्तेष्वेव यौगिकः संज्ञाभेदः ॥ MJaiNyC_3,7.22 || (पञ्चदशे सोमविक्रेतुः पृथक्त्वाधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 3,7.23 पञ्चदशाधिकरणमारचयति- सोमविक्रय्येक एषु न वा वरणवर्जनात् । एकः क्रत्वर्थता नास्ति विक्रयस्येति भिद्यते ॥ MJaiNy_3,7.23 // ------------------ क्रय एव ज्योतिष्टोमाङ्गत्वेन श्रुतः, न विक्रयः । न चाविहितमृत्विजः कुर्वन्ति । तस्मादन्यो विक्रेता ॥ MJaiNyC_3,7.23 || (षोडशे 'ऋत्विक्' इति नाम्नो ऽसर्वगामिताधिकरणे सूत्राणि 32-35) ## ## ## ## ____________________________________________________ START म्जैन्य् 3,7.24-25 षोडशाधिकरणमारचयति- किमृत्विग्नाम सर्वेषु समानमुत केषुचित् । ऋतौ यजनमेतिषां तुल्यमित्यस्ति नाम तत् ॥ MJaiNy_3,7.24 // सौम्याध्वरस्य सप्त स्युर्दश चेत्यादिसंख्यया । न सर्वेषां समं नाम ke«ÃæcidyogarƬhita÷ // MJaiNy_3,7.25 // ------------------ ऋत्विक्शब्दस्य प्रवृत्तिनिमित्तमृतौ यजनम । तच्च ब्रह्मादिष्विव चनसाध्वर्युप्वप्यस्ति । तस्मात्- सर्वेषामृत्विग्नाम समानम्- इति चेत् । मैवम् । संख्याश्रुतिविरोधात् । 'सौम्यस्याध्वरस्य यज्ञक्रतोः सप्तदशर्त्विजः, इति श्रूयते । तस्मात्- योगमनतिक्रम्य ÓÃstrÅyarƬhimapyÃÓritya केषुचिदेवैतम्नानेत्यवगन्तव्यम् ॥ MJaiNyC_3,7.24-25 || (सप्तदशे-द्गदीक्षादक्षिणावाक्योक्तब्रह्मादीनामेव सप्तदशर्त्विक्त्वाधिकरणेद्घ-सूत्रे 36-37) ## ## ____________________________________________________ START म्जैन्य् 3,7.26 सप्तदशाधिकरणमारचयति- संख्याता अपि ये केचिन्नियता वाविशेषतः । आद्यो न दक्षिणादाने दीक्षायां च विशेषतः ॥ MJaiNy_3,7.26 // ------------------ ये सप्तदश संख्याताः, ते ब्रह्मादिषु चमसाध्वर्युषु च ये केचिदिच्छया ग्रहीतव्याः । विशेषस्याश्रवणात्- इति चेत् । मैवम् । दक्षिणावाक्ये दीक्षावाक्ये च विशेषश्रवणात् । 'ऋत्विग्भ्यो दक्षिणां ददाति' इत्युक्त्वा तद्विशेषः श्रूयते- 'अग्नीधे ददाति' ' ब्रह्मणे ददाति' इत्यादिना । दीक्षावाक्यं च तत्र प्रकरणे ऽये यजमानास्त ऋत्विजः' इत्युक्त्वानन्तरमेव माम्नाद्यते- 'अध्वर्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति, तत उद्वातारम्, ततो होतारम्, ततस्तं प्रतिप्रस्थाता दीक्षयित्वार्धिनो दीक्षयति ब्राह्मणाच्छंसिनं ब्रह्मणः, प्रस्तोतारमुद्गातुः, मैत्रावरुणं होतुः । ततस्तं नेष्टा दीक्षयित्वा तृतीयिनो दीक्षयति- अग्नीधं ब्रह्मणः, प्रतिहर्तारमुद्गातुः, अच्छावाकं होतुः । ततस्तमुन्नेता दीक्षयित्वा पादिनो दीक्षयति- पोतारं ब्रह्मणः, सुब्रह्मण्यमुद्गातुः, ग्रावस्तुतं होतुः । ततस्तमन्यो ब्राह्मणो दीक्षयति' इति अस्यायमर्थः- 'अध्वर्युर्यजुर्वेदप्रोक्तं करोति, तस्य पुरुषास्त्रयः-ब्राह्मणाच्छंसी, अग्नीत्, पोता चेति । उद्गातोद्गानं करोति, तस्य पुरुषास्त्रयः - प्रस्तोता, प्रतिहर्ता, सुब्रह्मण्यश्चेति । होता शंसनं करोति, तस्य पुरुषास्त्रयः- मैत्रावरुणः अच्छावाकः, ग्रावस्तुदिति । चतुर्षु वर्गेषु ये प्रथमास्ते दक्षिणां संपूर्णा प्राप्नुवन्ति । ये द्वितीयास्ते तदर्ध प्राप्नुवन्ति- इत्यर्धिनः । ये तृतीयास्ते तृतीयांशं प्राप्नुवन्ति- इति तृतीयिनः । ये चतुर्थास्ते चतुर्थमंशं प्राप्नुवन्ति- इति पादिनः । तामेतानुक्तक्रमेण स स पुरुषः संस्करोति' इति । अत्र - दीक्षावाक्ये निर्दिष्टा अध्वर्युप्रभृतय ऋत्विजः षोडश, न तु चमसाध्वर्यवः- इति नियमो द्रष्टव्यः ॥ MJaiNyC_3,7.26 || (अष्टादशे - ऋत्विजां स्वामिसप्तदशत्वाधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 3,7.27 अष्टादशाधिकरणमारचयति- सदस्ये यजमाने वा साप्तदश्यं वृतत्वतः । सदस्ये कुरुते किंचिन्नासौ स्वामिनि तत्त्वतः ॥ MJaiNy_3,7.27 // ------------------ अध्वर्युब्रह्मादिषु षोडशसु व्यवस्थितेषु सप्तदशसंख्यापूरकः कश्चिदृत्विगवैक्षितः । सो ऽत्र सदस्यो भविष्यति । सदस्यवस्थितः सदस्यः । न च तस्य वरणाभावः । केषांचिच्छाखायां तद्वरणस्याऽम्नातत्वात् । ततः साप्तदश्यं सदस्ये पर्यवसितम्- इति चेत् । मैवम् । असौ सदस्यः किंचिदपि न करोति । 'सदस्य इदं कुर्यात्' इति विध्यभावात् । न च विना क्रियामृतुयजननिमित्त ऋत्विक्शब्दस्तस्मिन्नवकल्पते । यजमानस्तु त्यागं करोतीति तस्मिन्नुपपद्यते । तस्मात्साप्तदश्यं यजमाने युक्तम् ॥ MJaiNyC_3,7.27 || (एकोनविंशे- आध्वर्यवादिष्वध्वर्य्वादीनां कर्तृतानियमाधिकरणे, (विंशे- अग्नेः प्रकृतिविकृतिसर्वार्थताधिकरणे, च सूत्राणि 39 - Jaim_3,7.42) ## ## ## ## ____________________________________________________ START म्जैन्य् 3,7.28 एकोनविंशाधिकरणमारचयति- न कार्य नियतं तेषां नियतं वाग्रिमो यतः । शक्ताः केन किमित्यत्र नियतिः स्यात्समाख्यया ॥ MJaiNy_3,7.28 // ------------------ तेषामध्वर्युप्रभृतीनां कार्य न नियतम् । यतः सर्वे सर्वत्र शक्ताः । प्रकरणं च सर्वसाधारणत्वान्न नियामकम्- इति चेत्- मैवम् । समाख्याया नियामकत्वात् । यस्मिन्कर्मणि 'आध्वर्यवम्' इति समाख्या तत्कर्माध्वर्योः । एवमितरत्रापि ॥ MJaiNyC_3,7.28 || (विंशे - अग्नेः प्रकृतिविकृतिसर्वार्थताधिकरणे- उक्तसूत्रैकदेशः- ) अग्नयश्च (सर्वार्थाः) स्वकालत्वात् ॥ MJaiNyC_3,7.31 // विशाधिकरणमारचयति- ____________________________________________________ START म्जैन्य् 3,7.29 प्रकृत्यर्थो ऽथ सर्वार्थो वह्निराद्यो ऽस्तु पर्णवत् । पर्णन्यायो ऽतिदिष्टे स्यादुपदिष्टे तु सर्वगः ॥ MJaiNy_3,7.29 // ------------------ यथा 'यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति' इत्यसौ पर्णविधिः प्रकृत्यर्थः । एवमाधानस्याप्यनारभ्या धीतत्वादाहित आहवनीयाद्यग्निः प्रकृत्यर्थः- इति चेत्- मैवम् । वैषम्यात् । पर्णवाक्यात्पर्णताया यावत्क्रतुप्रवेशे जुहूर्द्वारम् । सा च जुहूः प्रकृतावेव विहिता विकृतिषु सर्वत्रातिदिश्यते । आहवनीयाद्यग्नेस्तु क्रप्तुप्रदेशे द्वारं होमः । स च क्वचित्प्रकृतावेव विहितः सन्विकृतावतिदिश्यते । तद्यथाप्रयाणनारिष्ठादिहोमाः । तादृशे विषये 'यदाहवनीये जुह्वति' इति वाक्येनाग्निः प्रकृतावेव विधीयते । विकृतौ तु होमेन सहातिदिश्यते । तस्मासत्र पर्णन्यायः । यस्तु होमो विकृतावुपदिश्यते । तद्यथा- सांग्रहण्यामिष्टावामनहोमः । तत्र द्वाररभूतस्य होमस्य विकृतावुपदिश्यमानतया द्वारिणो ऽपि प्रकृताविव विकृतावपि वाक्येन विधिर्धारयितुमशक्यः । तस्मात्- सर्वार्थो वह्निः ॥ MJaiNyC_3,7.29 || (एकविंशे समाख्याबाधनाधिकरणे सूत्राणि 43-45) ## ## ## ____________________________________________________ START म्जैन्य् 3,7.30-31 एकविंशाधिकरणमारचयति- यन्मैत्रावरुणः प्रेष्यत्यनु चाऽहेति बाधनम् । हौत्रादिकसमाख्यायास्तत्सर्वत्रोत कुत्रचित् ॥ MJaiNy_3,7.30 // आद्यो ऽस्तु वचनान्मैवं साहित्योक्त्युपलम्भनात् । प्रैषानुवचने यत्र सहिते तत्र बाधनम् ॥ MJaiNy_3,7.31 // ------------------ अग्नीषोमीयपशौ श्रूयते- 'मैत्रावरुणः प्रेष्यति चानु चाऽह' इति । तदेतद्वाक्यं प्रैषानुवचनयोर्मैत्रावरुणकर्तृकतां विदधाति । तेन च वाक्येन समाख्या बाध्यते । 'अग्नये समिध्यमानायानुब्रूहि' 'यूपायाज्यमानायानुब्रूहि' इत्यादिप्रैषाणामध्वर्यु कर्तृकत्वदर्शनात्- 'आध्वर्यवाः प्रैषाः' इत्यस्ति याज्ञिकानां समाख्या । तथा । 'प्रवो बाजा अभिद्यवः'- 'अञ्जन्ति त्वामध्वरे देवयन्तः' इत्याद्यनुवचनानां होतृकर्तृकत्वदर्शनात् । 'अनुवचनानि हौत्राणि'- इति याज्ञिकसमाख्या । प्रैषानुवचने च द्विविधे- समस्ते व्यस्ते च । पूर्वोदाहृते व्यस्ते । 'होतापक्षदग्निं समिधम्'- इत्याद्यनुवचनमन्त्रस्यान्ते 'होतर्यज' इति प्रैष आम्नातः । एते प्रैषानुवचने समस्ते । तेषु च व्यस्तसमस्तप्रैषानुवचनेषु सर्वत्र प्रबलेन वाक्येन समाख्यां बाधित्वा होतृकर्तृकत्वमध्वर्युकर्तृकत्वं च परित्यज्य मैत्रावरुणकर्तृकत्वमेवाभ्युपयेम्- इति प्राप्ते- अभिधीयते- 'प्रेष्यति चानु चाऽह' इति चकारद्वयेन प्रैषानुवचनयोः समुच्चयो वाक्ये ऽस्मिन्नुपलभ्यते । ततः समुच्चित्रयोरेव समाख्याबाधनम् । व्यस्तयोस्तु यथासमाख्यं होत्रादिकर्तृकत्वमेवाभ्युपेयम् ॥ MJaiNyC_3,7.30-31 || (द्वाविंशे चमसहोमे ऽध्वर्युचमसाध्वर्युकतृकताधिकरणे सूत्राणि 46 -49) ## ## ## ## ____________________________________________________ START म्जैन्य् 3,7.32-33 द्वाविंशाधिकरणमारचयति- चमसैश्चमसाध्वर्युर्जुहोत्यध्वर्युरेव वा । संज्ञाविशेषादाद्यो ऽस्तु मैवमध्वर्युसंज्ञया ॥ MJaiNy_3,7.32 // विशेषस्यानपेक्षत्वात्तेनान्यस्या अपेक्षणात् । अध्वर्युर्जुहुयाच्छक्तेस्तदशक्तौ परो ऽपि वा ॥ MJaiNy_3,7.33 // ------------------ 'चमसाध्वर्युः' इत्येवंविधसंज्ञाविशेषाच्चमसाध्वर्यव एव चमसैर्जुहुयुः - इति चेत् । मैवम् । अध्वर्युसंज्ञाया निरपेक्षत्वेन प्रबलत्वात् । केवलाध्वर्यौ चमसाध्वर्युषु चानुगतो ऽध्वर्युशब्दः सामान्यरूपः । चमसशब्दस्तु चमसाध्वर्युष्वेवेति विशेषरूपः । तं च विशेषमनपेक्ष्यैवाध्वर्युशब्द ऋत्विक्संज्ञारूपेण वर्तितुं प्रभवति । चमसशब्दस्तु सामान्यवाचिनमध्वर्युशब्दमपेक्ष्यैव पुरुषेषु संज्ञा भवति । तथा सति 'आध्वर्यवो होमः' इत्यनयां निरपेक्षयां प्रबलया समाख्ययाध्वर्युरेव सत्यां शक्तौ चमसैर्जुहुयात् । ग्रहहोमव्यापृतत्वेन कदाचिदशक्तौ चमसाध्वर्यवो जुहुयुः ॥ MJaiNyC_3,7.32-33 || (त्रयोविंशे श्येनवाजपेययोरनेककर्तृकताधिकरणे सूत्रे 50-51) ## ## ____________________________________________________ START म्जैन्य् 3,7.34-35 त्रयोविंशाधिकरणमारचयति- श्येन उद्गातृवेदोक्तो वाजपेयो यजुष्यम् । उद्गात्राध्वर्युणा कार्यौ यथाप्रकृति वाग्रिमः ॥ MJaiNy_3,7.34 // आख्याविशेषादाख्यायाः पूर्वभावी हि चोदकः । प्रकृताविव कर्तारस्तत्तद्धर्मे व्यवस्थिताः ॥ MJaiNy_3,7.35 // ------------------ श्येनयागः सामवेदे समाम्नात इति तत्रत्याः सर्वे पदार्था उद्गात्रानुष्ठेयाः, बहिष्पवमानाज्यपृष्ठादिस्तोत्रेष्विवोद्गात्रत्व समाख्यायाः श्योने ऽपि समत्वात् । तथा- यजुर्वेदे समाम्नातो वाजपेयः सर्वो ऽप्यध्वर्युणैवानुष्ठेयः । समाख्यावशात्- इति प्राप्ते- ब्रूमः- श्येनवाजपेयौ हि ज्योतिष्टोमविकारौ । तत्र चोदकस्तत्तत्पदार्थेस्तैस्तैः पुरुषैरनुष्ठेयतया समर्पयति । अङ्गेष्वतिदिष्टेषु पष्चात्साङ्गप्रधानानुष्ठापकस्य प्रयोगवचनसाय प्रवृत्तिः । प्रयोगवचनाधीना तु समाख्यात्यन्तजघन्या । ततः प्रबलचोदकवशात्प्रकृताविव नानाविधाः कर्तारः स्वस्वधर्मेषु व्यवतिष्ठन्ते ॥ MJaiNyC_3,7.34-35 || इति श्रीमाधवीय जैमिनीयन्यायमालविस्तरे तृतीयाध्यायस्य सप्तमः पादः _________________________________________________________________________ अथ t­tÅyÃdhyÃyasyëÂama÷ पादः । (प्रथमे क्रयस्य स्वामिकर्मताधिकरणे सूत्रम्- ) ## ____________________________________________________ START म्जैन्य् 3,8.1-2 अष्टमपादे प्रथमाधिकरणमारचयति- दक्षिणादिपरिक्रीतिऋत्विजः स्वामिनो ऽथवा । परिक्रयः समाख्यानादृत्विजः स्याद्यथेतरत् ॥ MJaiNy_3,8.1 // परिक्रयात्पुराध्वर्युहोत्रादीनामभावतः । परिक्रयणकर्तृत्वं यजमानस्य नर्त्विजः ॥ MJaiNy_3,8.2 // ------------------ दक्षिणादानेन कर्मकराः परिक्रेतव्याः । तत्र हविस्त्यागव्यतिरिक्तं सर्वमार्त्विव्यम्- इति निर्णीतम् । दक्षिणा च द्वादशशतरूपाध्वर्युवेद उद्गातृवेदे च समाम्नातै । अन्वाहार्यदक्षिणाध्वर्युवेदे । ततः समाख्यया परिक्रतृत्वमृत्विजः- इति चेत् । मैवम् । ऋत्विजां परिक्रयणोत्तरकालीनानां तत्कर्तृत्वासंभवेन यजमानस्यैव तत्कर्तृत्वात् ॥ MJaiNyC_3,8.1-2 || (द्वितीये वरदानस्याध्वर्युकर्मताधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 3,8.3 द्वितीयाधिकरणमारचयति- इष्टकावरदानं किं स्वामिनः स्यादुतर्त्विजः । स्वामिनः पूर्ववन्मैवमध्वर्योर्वचनादयम् ॥ MJaiNy_3,8.3 // ------------------ 'य एतामिष्टकामुपदध्यात्, स त्रीन्वारान्दद्यात्' इत्युपधातुरध्वर्योर्गोत्रयदानं वाचनिकम् । नह्वस्ति वचनस्यातिभारः ॥ MJaiNyC_3,8.3 || (तृतीये वपनादिसंस्काराणां याजमानताधिकरणे सूत्राणि 3- 8) ## ## ## ## ## ## ____________________________________________________ START म्जैन्य् 3,8.4-5 तृतीयाधिकरणमारचयति- संस्कारा वपनाद्याः किमध्वर्योः स्वामिनो ऽथवा । अध्वर्योस्तत्र शक्तत्वात्तद्वेदोक्तेश्च तस्य ते ॥ MJaiNy_3,8.4 // संस्कारैर्योग्यतां प्राप्य स्वकार्य कर्तुमृत्विजः । क्रीणात्यतः क्रिया तेषां संस्क्रिया यजमानगा ॥ MJaiNy_3,8.5 // ------------------ 'आप उन्दन्तु जीवसे' इत्याद्याः संस्कारमन्त्राः । तद्विधयश्चाध्वर्युवेदे समाम्नाताः- 'केशश्मश्रु वपते','नखानि निकृन्तते' इति । शक्तश्चाध्वर्युर्वपनादौ । तस्मात्- तस्याध्वर्योस्ते वपनादिसंस्काराः- इति चेत् । मैवम् । वपनादिसंस्कारा यजमानगतमालिन्यमपनीय यागयोग्यतामुत्पादयितुं क्रियन्ते । तथा च ब्राह्मणम्- 'केशश्मश्रु वपते । मृता वा एषा त्वगमेध्या यत्केशश्मश्रु । मुतामेव त्वचममेध्यामपहत्य यज्ञियो भूत्वा मेधमुपैति' इति । नह्यध्वयुवपनेन यजमानगता मृता त्वगपैति । योग्यस्य हि कर्माधिकार सति पश्चात्प्रयासरूपेषु व्यापारेषु स्वयमशक्तः सन्कर्मकरानृत्विजः परिक्रीणाति । लोके ऽपि रोगिणः स्वामिन औषधाद्यानयन एव भृत्यो जीवितदानेन परिक्रीयते । न तु तदौषधं भृत्यः सेवते । तस्मात्- इतरक्रियर्त्विजाम्, संस्कारस्तु यजमानस्य । क्वचित्तु । वचनादृत्विजामपि संस्कारो ऽस्तु ॥ MJaiNyC_3,8.4-5 || (चतुर्थे तपसो याजमानताधिकरणे सूत्राणि 9-11) ## ## ## ____________________________________________________ START म्जैन्य् 3,8.5*-6 चतुर्थाधिकरणमारचयति- नाश्नाति द्वयहमित्येतत्तपः कस्य तयोर्द्वयोः । दुःखत्वाद्भोक्तृसंस्कारादध्वर्योर्युज्यते तपः ॥ MJaiNy_3,8.5* // फलान्तरायपापस्य नाशकत्वेन संस्कृतिः । लिङ्गात्तपः स्वामिगामि संस्कारान्तरवत्ततः ॥ MJaiNy_3,8.6 // ------------------ ज्योतिष्ठोमे- 'द्व्यहं नाश्नाति' 'त्र्यहं nÃÓnÃti'ityÃdinoktaæ तपो ऽघ्वर्योर्युक्तम् । तस्य दुःखात्मकत्वेन परिक्रीतपुरुषैः कर्तुमुचितत्वात् । दुःखत्वादेव फलभोक्तृसंस्कारत्वाभावाद्यजमानस्य न युक्तम्- इति चेत् । मैवम् । भाविनः सुखरूपस्य फलस्य प्रतिबन्धकं दुःखजनकं यत्पापं तस्य नाशकत्वेन दुःखरूपस्यापि तपसः स्वामिसंस्कारत्वसंभवात् । अस्मिन्नर्थे वाक्यशेषगतं लिङ्गं कल्पसूत्रकारेणैवमुदाहृतम्- 'यदा वै दीक्षितः कृशो भवति, अथ मेध्यो भवति । यदास्मिन्नन्तर्न किंचन भवति, अथ मेध्यो भवति । यदास्य कृष्णं चक्षुषोर्नश्यति, अथ मेध्यो भवति । यदास्य त्वचास्थि संधीयते, अथ मेध्यो भवति । पीत्वा दीक्षते, कृशो यजते । यदस्याङ्गानां मीयते जुहोत्येव तदिति विज्ञायते' इति । न हि दुःखरूपं तपो विना दुःखप्रदं पापं नश्यति । यथा पाटनमन्तरेण विषव्रणानां नोपशान्तिः, तद्वत् । तस्मात्- वपनादिसंस्कारवत्तपो ऽपि यजमानस्यैव ॥ MJaiNyC_3,8.5-6 || (पञ्चमे लोहितोष्णीषतादीनां सर्वर्त्विर्ग्धमताधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 3,8.7-8 पञ्चमाधिकरणमारचयति- हिरण्यमालिताद्यास्तु संस्कारा वचनान्मताः । ऋत्विजां ते यथाख्यानं कर्तव्या निखिलैरुत ॥ MJaiNy_3,8.7 // आद्य आख्यावशान्मैवं सर्वसंनिधिपाठतः । प्रतिमुख्यं गुणावृत्तेः कर्तव्या निखिलैरपि ॥ MJaiNy_3,8.8 // ------------------ वाजपेये श्रूयते- 'हिरण्यमालिन ऋत्विजः प्रचरन्ति' इति । श्येने श्रूयते- 'लोहितोष्णीषा लोहितवसना निवीता ऋत्विजः प्रचरन्ति' इति । यद्यपि हिरण्यमालित्वादीनां संस्कारत्वाद्यजमानविषयत्वं पूर्वन्यायेन प्राप्तम्, तथापि वचनादय मृत्विक्संस्कारः । तत्र हिरण्यमालित्वं यजुर्वेदोक्तत्वादध्वर्यूणामेव, लोहितोष्णीषादिकं सामवेदोक्तत्वादुद्गातॄणामेव इति समाख्यावशादभ्युपेयम्- इति चेत् । मैवम् । 'हिरण्यमालिन ऋत्विजः प्रचरन्ति' इति सर्वेषामृत्विजां संनिधौ पठ्यमानो हिरण्यमालित्वसंस्कारः संनिधिना समाख्यां बाधित्वा सर्वैरप्यृत्विग्भिः संबध्यते । किंच- संरकार्यत्वादृत्विजां प्राधान्ये सति प्रतिप्रधानं गुणावृत्त्या सर्वेषामप्यृत्विजां हिरण्यमालित्वादिसंस्कारो ऽभ्युपतेव्यः ॥ MJaiNyC_3,8.7-8 || (षष्ठे वृष्टिकामनाया याजमानताधिकरणे सूत्रे - 13-14) ## ## ____________________________________________________ START म्जैन्य् 3,8.9-10 षष्ठाधिकरणमारचयति- वृष्टिकामी सदो नीचैर्मिनुयादिति कामना । अध्वर्योः स्वामिनो वाऽद्यो वाक्यान्मातुस्तदुच्यते ॥ MJaiNy_3,8.9 // परस्मैपदतो ऽध्वर्युव्यापारस्य परार्थता । प्रतीतातो वाक्यबाधे तपोवत्स्वामिनो ऽस्तु तत् ॥ MJaiNy_3,8.10 // ------------------ ज्योतिष्ठोमे श्रूयते- 'यदि कामयेत- वर्षुकः पर्जन्यः स्यात्- इति नीचैः सदो मिनुयात्' इति । -यथा पुरस्तात्पश्चाच्चावस्थितौ हविर्धानप्राचीनवंशावुच्चैः, तथा सदो नोच्चं, किंतु नीचैः कार्यम्- इत्यर्थः । अत्र- वृष्टिकामनाध्वर्योर्युक्ता । 'यः कामयेत्, स मिनुयात्' इति वाक्येन कामयितृमात्रोरेकत्वावगमात् । मातृत्वं चाध्वर्योरित्यबिवादम् । तस्मात्- स कामयिता- इति चेत् । मैवम् । 'मिनुयात्' इति परस्मैपदेनाध्वर्युव्यापारफलस्य परगामिता प्रतीयते । ततो वृष्टिलक्षणफलस्य यजमानगामित्वात्परस्मैपदश्रुत्या वाक्यं बाधित्वा कामस्य यजमानकर्तृकत्वं द्रष्टव्यम् । - 'यजमानकामितां वृष्टिं पर्जन्यः संपादयतु' इत्येव यो ऽध्वर्युः कामयते, स नीचैर्मिनुयात्, इति वाक्यं व्याख्येयम् । - 'एवंविदुद्वाताऽत्मने वा यजमानाय वा यं कामं कामयते, तमागायति' इति ऋत्विजो ऽपि कामः- इति चेत् । तर्हि तस्मिन्नुद्गीथोपासने वचनादृत्विजो ऽपि फलमस्तु ॥ MJaiNyC_3,8.9-10 || (सप्तमे, आयुर्दा इत्यादिमन्त्राणां याजमानताधिकरणे- सूत्रे 15-16) ## ## ____________________________________________________ START म्जैन्य् 3,8.11 सप्तमाधिकरणमारचयति- आयुर्दा इति मन्त्रोक्तिः कस्याध्वर्योः समाख्यया । तद्बाधे लिङ्गतः स्वामिगामिता कामबन्मता ॥ MJaiNy_3,8.11 // ------------------ इदमाम्नायते-'आयुर्दा अग्ने 'स्यायुर्मे देहि' इति । तस्यैतस्य मन्त्रस्य पाठो ऽध्वर्योर्यजमानस्य वा -इत्ययं संशयः 'कस्य' इत्यनेन पदेन सूचितः । अस्मिन्मन्त्रे 'आयुर्मे देहि' इति फलस्य स्वात्मसंबन्धः प्रतीयते । स च यजमानस्य युक्तः, नाध्वर्योः । तस्मात्- कामवन्मन्त्रो ऽपि याजमानः ॥ MJaiNyC_3,8.11 || (अष्टमे द्व्याम्नातस्योभयप्रयोज्यताधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 3,8.12 अष्ठमाधिकरणमारचयति- वाजस्य मेत्यमुं ब्रूयादेको द्वौ वा कृतार्थतः । एकः काण्डद्वये पाठादध्वर्युस्वामिनावुभौ ॥ MJaiNy_3,8.12 // ------------------ दर्शपूर्णमासयोः- 'वाजस्य मा प्रसवेन' इत्ययं मन्त्रो ऽध्वर्युकाण्डे यजमानकाण्डे चाऽम्नातः । तत्रैकेन पठिते सति मन्त्रस्य चरितार्थत्वादितरस्तं न पठेत्- इति चेत् । मैवम् । काण्डान्तरपाठवैयर्य्थप्रसङ्गात् । तस्मादुभाभ्यां पठनीयः । तयोः पठतोराशयभेदो ऽस्ति । 'अनेन मन्त्रेण प्रकाशितमर्थमनुष्ठास्यामि' इत्यध्वर्युर्मनुते । 'अत्र न प्रमदिष्यामि' इति यजमानः ॥ MJaiNyC_3,8.12 || (नवमे- अभिज्ञस्यैव वाचयितव्यताधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 3,8.13 नवमाधिकरणमारचयति- वाचयेत्स्वामिनं ज्ञाज्ञौ वाचमीयौ ज्ञ एव वा । अविशेषादुभौ ज्ञस्य स्वामित्वाद्वाचयेदमुम् ॥ MJaiNy_3,8.13 // ------------------ वाजपेये श्रूयते-'कॢप्तीर्यजमानं वाचयति' इति । 'आर्युयज्ञेन कल्पताम्' इत्यादयो मन्त्राः कॢप्तयः । तत्र- मन्त्रतदर्थाभिज्ञमनभिज्ञं चोभावपि वाचयेत् । 'विद्वासं वाचयेत्' इत्येवं विशेषस्याश्रवणात् । अनभिज्ञं तदैव शिक्षयित्वापि वाचयितुं शक्यत्वात्- इति चेत् । मैवम् । अध्ययनविधिबलादधीतवेदस्य विदितवेदार्थस्यैव यजमानत्वात् । तस्मात्- अभिज्ञमेव वाचयेतु ॥ MJaiNyC_3,8.13 || (दशमे द्वादशद्वंद्वानामाध्वर्यवत्वाधिकरणे सूत्रे 19-20) ## ## ____________________________________________________ START म्जैन्य् 3,8.14-15 दशमाधिकरणमारचयति- वत्सं चोपसृजेत्तद्वदुखां चाधिश्रयोदिति । द्वादशद्वंद्वकर्मैतत्स्वामिनो वेतरस्य वा ॥ MJaiNy_3,8.14 // आद्यः पाठात्स्वामिकाण्डे तादर्थ्येन परिक्रयात् । महाकाण्डोक्तितो ऽन्त्यो ऽस्तु द्वंद्वतैवात्र कीर्त्यते ॥ MJaiNy_3,8.15 // ------------------ दर्शपूर्णमासयोर्याजमाने काण्डे श्रूयते- 'द्वादश द्वंद्वानि दर्शपूर्णमासयोस्तानि संपाद्यानि- इत्याहुः- वत्सं चोपावसृजति, उखां चाधिश्रयति' अयं च हन्ति, दृषदौ च समाहन्ति' इत्यादि । तत्र- पलाशशाखया वत्सापाकरणमेकं कर्म, दोहनेन संपादितं क्षीरं धारयितुं पिठरस्थापनमपरं कर्म, तदेतदुभवमेकं द्वंद्वम् । तथा व्रीहीणामवघातः, दृषदुपलयोः pëÃïÃntareïa समाघातः, इत्येतदुभयं द्वितीयं द्वंद्वम् । एवं द्वादश कर्मद्वंद्वान्यनुष्ठेयान्याम्नातानि । तेषां याजमाने काण्डे पठितत्वात्समाख्यया यजमानेन तान्यनुष्ठेयानि- इति प्राप्ते- ब्रूमः- यजमानस्य यानि कार्याणि, तान्यनुष्ठातुमेव परिक्रीता ऋत्विजः । किंच- यजुर्वेदे याजमानमिदमवान्तर काण्डम्, महाकाण्डं त्वाध्वर्यवमेव । तत्रैवैते वत्सापाकरणादयो धर्मा आम्नाताः । तस्मादर्ध्वयुरेव ताननुतिष्ठेत् । याजमाने तु काण्डे न येवामनुष्ठानप्रकारश्चोदितः, किंतु परिगणनया द्वंद्वतासंपादनमात्रमाम्नातम् । तेन यजमानस्तामानुपूर्वी मनसि निधायाध्वर्योरनुष्ठाने प्रमादराहित्यमनुसंधातुं प्रभवति । तस्मादध्वर्योरेवानुष्ठानम् ॥ MJaiNyC_3,8.14-15 || (एकादशे होतुराध्वर्यवकरणानुष्ठातृत्वाधिकरणे सूत्रम्- ) ## ____________________________________________________ START म्जैन्य् 3,8.16-17 एकादशाधिकरणमारचयति- यो होताध्वर्युरेव स्यादित्याध्वर्यवमाचरन् । हौत्रं कुर्यान्न वा त्यागहेत्वमावात्करोति तत् ॥ MJaiNy_3,8.16 // होतैको युगपत्कर्मद्वयं कर्तु नहि प्रभुः । त्यजोच्चोदकतः प्राप्तं हौत्रं वाचनिकार्यकृत् ॥ MJaiNy_3,8.17 // ------------------ अग्नीषोमीयवशौ 'परिवीरसि' इत्यनेन करणमन्त्रेणाध्वर्युर्यूपस्य रशनया परिष्याणं करोति । तदानीं क्रियमाणं तत्परिव्यणं होता 'युवा सुवासाः'- इत्यनेन मन्त्रेणानुवदति । तदेतदुभयं चोदकपरम्परया कुण्डपायिनामयने प्राप्तम् । तत्राध्वर्योर्होतुश्च समास आम्नातः- 'यो होता सो ऽध्वर्युः' इति । होतारमनूष्ठा ध्वर्युत्वविधानादध्वर्युकार्ये होत्रानुष्ठेयम् । ततः 'परिवीरसि' इत्यनेन करणमन्त्रेण होता यूपपरिव्याणं कुर्वीत । तदानीं स्वस्य चोदकतः प्राप्तं हौत्रमपि होता न त्यजेत् । नहि त्यागहेतुं कंचिन्निषेधं पश्यामः । तस्मात्क्रियमाणं तत्परिव्याणं 'युवा स्त्रुषासाः' इत्यनेन मन्त्रेण होतानुवदेत्- इति प्राप्ते- ब्रूमः- द्वयोरध्वर्युहोत्रोरुचितं कर्मद्वयमेको होता युगपत्कर्तु न शक्नोति । ततो ऽन्यतरस्यावश्यंभाविनि त्यागे चोदकतः प्राप्तं हौत्रमेव त्यजेत् । आद्वयव तु 'यो होता सो ऽध्वर्युः' इत्यनेन प्रापितत्वादनुष्ठेयम् ॥ MJaiNyC_3,8.16-17 || (द्वादशे प्रोक्षण्यासादनादीनामनाध्वर्यवताधिकरणे सूत्रम्- ) ## ____________________________________________________ START म्जैन्य् 3,8.18 द्वादशाधिकरणमारचयति - प्रोक्षण्यासादनं कुर्यादध्वर्युरितरो ऽथवा । आख्ययाऽद्यः सादयेति प्रेषितो ऽन्यो ऽस्तु लिङ्गतः ॥ MJaiNy_3,8.18 // ------------------ दर्शपूर्णमासयोः- प्रोक्षणीनां केनचित्पात्रेण वेद्यामातादनं श्रुतम् । तदेतद्यजुर्वेदोक्तत्वादाध्वर्यम्- इति चेत् । मैवम् । प्रैषमन्त्रविरोधप्रसङ्गात् । 'प्रोक्षणीरासादय । इद्मावर्हिरुपतादव । अग्नीदग्नीन्विहर । वर्हिः स्तृणीहि' इत्यादिष्वाध्वर्यवेषु प्रैषमन्त्रेषु श्रूयमाणमाग्नींप्रसंबोधनं मध्यमपुरुषश्चान्येन तदनुष्ठाने सत्युपपद्यते । तस्मात्- नाऽध्वर्थवम् ॥ MJaiNyC_3,8.18 || (त्रयोदशे प्रैषमन्त्राणामाध्वर्यवत्वाधिकरणे सूत्रे 23-24) ## ## ____________________________________________________ START म्जैन्य् 3,8.19 त्रयोदशाधिकरणमारचयति- अग्नीत्प्रेष्यदुताध्वर्युरग्नीदस्त्वविरोधतः । आख्याविरोधादध्वर्युः prai«advÃrÃr'thak­dyata÷ // MJaiNy_3,8.19 // ------------------ यथा प्रोक्षणीराग्नीध्र आसादयति, तथा प्रैषमन्त्रमप्याग्नीध्र एव पठतु । विरोधाभावात् - इति चेत् । मैवम् । आध्वर्यवसमाख्यायाः पूर्वोदाहृतसंबोधनमध्यमपुरुषयोश्च विरोधात् । न च - प्रोक्षण्यासादनादीनाम ध्वर्युकर्तृकत्वाभावे ऽपि समाख्याविरोधस्तदवस्थः- इति वाच्यम् । प्रैषद्वारा प्रयोजककर्तृत्वे ऽपि तदविरोधात् । तस्मात् - अध्वर्योरेव प्रैषमन्त्रः ॥ MJaiNyC_3,8.19 || (चतुर्दशे -द्गकरणमन्त्रेषु स्वामिफलस्याऽशासितव्यताधिकरणे (वर्चोन्याये)द्घसूत्राणि -- 25-27) #<ऋत्विक् फलं करणेष्व् अर्थत्वात् । Jaim_3,8.25 /># ## ## ____________________________________________________ START म्जैन्य् 3,8.20 चतुर्दशाधिकरणमारचयति - ममाग्न इति कस्यात्र फलं लिङ्गेन वक्तृगम् । श्रुत्या स्वामिनि न क्रीते लिङ्गं तत्रोपचर्यताम् ॥ MJaiNy_3,8.20 // ------------------ 'ममाग्ने वर्चो विहवेष्वस्तु' इत्ययमाहवनीयस्यान्वाधाने करणभूतो मन्त्रो ऽध्व- | र्पुणा पठ्यते । 'विशिष्टं हवनं येषां यज्ञानां ते विहवास्तेषु वर्चस्तेजसोपलक्षितं यत्फलं तन्ममास्तु' इत्यनेन लिङ्गेन मन्त्रमुच्चारयितुरध्वर्योस्तत्फलम्- इति चेत् । मैवम् । 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' इत्यात्मनेपदश्रुत्या साङ्गप्रधानफलस्य यजमानगामित्वं प्रतीयते । न च परिक्रीतस्याध्वर्योर्दक्षिणातिक्तफलसंबन्धो न्याय्यः । तस्मात्- श्रुतिन्यायाभ्यां विरुद्धं तल्लिङ्गं यजमानपरत्वेनोपचरणीयम् । 'मदीययजमानस्य तद्वर्चो 'स्तु' इति ह्युपचारः । तस्मात्- यजमानेन पाठ्येषु 'आयुर्दा अग्ने 'स्यायुर्मे देहि' इत्यादिषु क्रियमाणानुवादिषु प्रत्यगाशीर्मन्त्रेषु श्रुतं फलं यथा याजमानम्, तथैवाध्वर्युणा पाठ्येषु करणमन्त्रेषु श्रुतमपि फलं याजमानमेव ॥ MJaiNyC_3,8.20 || (पञ्चदशे करणमन्त्रेषु कर्मार्थफलस्यर्त्विग्धर्मताधिकरणे सूत्रम् - ) ## ____________________________________________________ START म्जैन्य् 3,8.21 पञ्चदशाधिकरणमारचयति - मा मा संताप्तमित्येतत्कस्मिन्स्वामिनि पूर्ववत् । अध्वर्यावस्तु तत्तेन स्वामिकर्मोपयोगतः ॥ MJaiNy_3,8.21 // ------------------ दर्शपूर्णमासयोराघारहोमार्थमाज्यपूर्णौ स्त्रुक्स्त्रुवौ गृहीत्वा नाभिसमीपे हस्तेन धारयते । तत्रायं करणमन्त्रो ऽध्वर्युणा पठ्यते - 'अग्नाविष्णू मा वामवक्रमिवं विजिहाथां मा मा संताप्तं लोकं मे लोककृतौ कुणुतम्' इति । 'भो स्त्रुक्स्त्रुवरूपावग्नाविष्णू युवां नाभिदेशे धारयन्नहमध्वर्युर्मा वामवक्रमिषं युवयोरतिक्रमं न कृतवानस्मि । युवां च मत्तो वियुक्तौ मा भवतम् । ततो मां देहधारिणं मा संताप्तं मम देहे संतापं ज्वरादिरूपं मा कुरुतम् । स्थानकृतौ युवामाघारहोमाय स्थानं कुरुतम्' इत्यर्थः । तत्र पूर्वोक्तवर्चोन्यायेन संतापाभावो ऽपि यजमानस्यैव, न त्वध्वर्योः- इति चेत् । मैवम् । अध्वर्यावसंतप्ते सत्यविघ्नेन स्वामिनः कर्म समाप्यते । तस्मात् - अध्वयुर्गतो ऽपि संतापाभावो यजमानस्यैव फलम् - इति नात्र मच्छब्दस्योपचारः ॥ MJaiNyC_3,8.21 || (षोडशे भद्रमित्यस्योभयगामिताधिकरणे सूत्रम्- ) ## ____________________________________________________ START म्जैन्य् 3,8.22 षोडशाधिकरणमारचयति- भद्रं तन्नौ सहेत्येतत्कस्मिन्स्वामिनि युज्यते । द्वित्वश्रुत्या द्वयोरेतदध्वर्युयजमानयोः ॥ MJaiNy_3,8.22 // ------------------ ज्योतिष्टोमे हविर्धानमण्डपे सोमाभिषवाधारयोः फलकयोरधस्ताच्चतसृष्वाग्नेय्यादिविदिक्षु चत्वार उपरवनामका गर्ता अरत्निमात्रखाता अधोभागे परस्परं मिलिता ऊर्ध्वभागे परस्परं प्रादेशमात्रव्यवहिता वर्तन्ते । तेष्वेकस्मिन्नुपरवे यजमानो दक्षिणहस्तं प्रसारयति, तथैवाध्वर्युरन्यस्मिन्स्वहस्तं प्रसार्याधस्ताद्यजमानहस्तं गृह्णाति । तदा यजमानः 'किमत्र' इत्यनेन मन्त्रेण फलं पृच्छति । अध्वर्युश्च 'भद्रम्-' इत्यनेन मन्त्रेणोत्तरं ब्रूते । ततो यजमानः 'तन्नौ सह - ' इत्यनेन मन्त्रेण तत्फलं स्वकीयत्वेन स्वी करोति । तस्मात्- यजमानस्यैव तत् - इति चेत् । मैवम् । 'नौ' इत्यनेन द्विवचनेन, 'सह' इत्यनेन चोभयगामितयैव स्वीकारात् ॥ MJaiNyC_3,8.22 || (सप्तदशे द्रव्यसंस्कारस्याङ्गप्रधानार्थताधिकरणे सूत्रे - 30-31) ## ## ____________________________________________________ START म्जैन्य् 3,8.23-24 सप्तदशाधिकरणमारचयति- धर्माणां प्रकृतिस्थानां विकृतावतिदेशतः । प्राप्तिर्विशेषतो वाऽद्यो विशेषस्यानिरूपणात् ॥ MJaiNy_3,8.23 // प्रकृतौ कार्यकृद्धर्मा विकृतौ स्युर्न चेतरे । यूपावटास्तृतिः कार्य न हि प्राकृतबर्हिषः ॥ MJaiNy_3,8.24 // ------------------ दर्शपूर्णमासयोर्वेदिधर्मा बर्हिर्र्धमाश्च हविरासादनादयो ऽङ्गप्रधानार्था इति पूर्वत्र निर्णीतम् । ते च धर्मा विकृतावतिद्दिश्यमाना नियामकाभावात्सर्वे ऽप्यतिदिश्यन्ताम्- इति प्राप्ते, - ब्रूमः- कार्यमत्र नियामकम् । प्रकृतौ हि हविरासादनं वेदिकार्यम् । तच्च विकृतावपि प्राप्यमाणं स्वसिद्धयेखननादीन्वेदिधर्मान्प्रापयति । यूपावटास्तरणरूपं तु कार्य न प्रकृतावस्ति । दर्शपूर्णमासयोर्यूपावटाभावात् । tarcca''staraïakÃrye विकृतौ विधीयमानमप्यप्राकृतकार्यतया प्राकृताल्लंवनादीन्वर्हिः संस्कारान्न प्रापयन्ति । तस्मात्प्रकृतिगताः कार्यकृद्धर्मा एव विकृतौ प्राप्यन्ते ॥ MJaiNyC_3,8.23-24 || (अष्टादशे पवित्रस्य परिभोजनीयबर्हिषा कर्तव्यताधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 3,8.25 अष्टादशाधिकरणमारचयति - यद्वर्हिस्तत्पवित्रार्थ न वाऽद्यस्तस्य संभवात् । संस्कृतं स्तरणे क्षीणं पवित्रं त्वन्यतो भवेत् ॥ MJaiNy_3,8.25 // ------------------ दर्शपूर्णमासयोरामनन्ति- 'समावप्रच्छिन्नाग्नौ दर्मौ प्रादेशमात्रौ पवित्रे करोति' इति । तत्र- यदेतद्वेदिस्तरणार्थ लवनसंस्कृतं बर्हिः, तेन पवित्रसंभवादास्तरणवत्पवित्रमपि बर्हिपः कार्यम् - इति चेत् । मैवम् । आस्तरण एव संस्कृतस्य सर्वस्य बर्हिष उपक्षीणत्वात् । न हि 'वेदिं स्तृणाति' इति विहितस्य स्तरणस्याकस्माद्बर्हिरेकदेशे संकोचो युक्तः । तस्मात्- यथा यूपावटमसंस्कृतेन बर्हिषा स्तृणाति, तथा पवित्रनिष्पत्तिरपि शास्त्रीयलवनादिसंस्काररहितैः परिभोजनीयनामकैर्दर्भेः संपादनीया ॥ MJaiNyC_3,8.25 || (एकोनविंशे प्राकृतपुरोडाशादीनां निधानाधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 3,8.26-27 एकोनविंशाधिकरणमारचयति- पुरोडाशस्य शकलमैन्द्रवायवपात्रके । अवदध्यात्पुरोडाशो नवो ऽथ सवनीयकः ॥ MJaiNy_3,8.26 // सिद्धस्य यजनार्तत्वान्नवं संपाद्य तत्क्रिया । सवनीयेन तत्कार्ये संस्कार्यत्वाद्द्वितीयया ॥ MJaiNy_3,8.27 // ------------------ ज्योतिष्टोमे श्रूयते - 'पुरोडाशशकलमैन्द्रवायवस्य पात्रे निदधाति' इति । तत्र- स्त्रवनीयपुरोडाशस्य शकलं यद्यपि निष्पन्नम्, तथापि तस्य यजमार्थत्वेन संस्कृतबर्हिर्बदुपक्षयान्नूतनं कंचित्पुरोडाशं संपाद्य तदीयशफलस्यैन्द्रवायवपात्रप्रक्षेपक्रिया कर्तव्या - इति चेत् । मैवम् । सवनीयपुरोडाशशकलेनैतन्निधानं कर्तव्यम् । कुतः । संस्कार्यत्वात् । 'शकलं निदधाति' इति द्वितीयया संस्कार्यत्वं गम्यते । इष्टशिष्टस्य हि प्रतिपत्तिरूपः संस्कारः । न चात्र कृत्स्नं यजनार्थम् । अवदानस्येयत्तपापुरोडाशभागस्यावशेषितत्वात् । यथात्र पूर्वसिद्धपुरोडाशशकलम्, तथाऽधाना आश्चिनपात्रे' 'पयस्यां मैत्रावरुणपात्रे' इत्यत्रापि पूर्वशेषस्यैव प्रक्षेपः ॥ MJaiNyC_3,8.26-27 || (विंशे ताम्येष्टिपूपांशुत्वधर्मस्य प्रधानार्थताधिकरणे सूत्रे -34-35) ## ## ____________________________________________________ START म्जैन्य् 3,8.28-29 विंशाधिकरणमारचयति - काम्या उपांशु यष्ठव्याः किं तदङ्गप्रधानयोः । प्रधान एव वा नात्र विशेषोक्तिरतो द्वयोः ॥ MJaiNy_3,8.28 // मुख्यानामेव काम्यत्वात्तेष्वेव परिचोदना । अङ्गानामतथाभावादुपांशुत्वं प्रधानगम् ॥ MJaiNy_3,8.29 // ------------------ इदमाम्नायते - 'यज्ञाथर्वणं वै काम्या इष्टयः, ता उपांशु षष्टव्याः' इति । अथर्ववेदोक्तकर्मवद्यज्ञेषु काम्या इष्टयो गोम्याः । तस्मात्तासामुपांशुत्वं युक्तमित्यर्थः । यथा वेदिधर्माणां बर्हिर्र्धमाणां चाङ्गप्रधानयोः समानो विधिः, तथोपांशुत्वस्यापि । नह्यत्र कश्चिद्विशेष आम्नातः- इति चेत् । मैवम् । काम्यत्वस्यैवात्र विशेषनियामेकत्वात् । न त्वङ्गानां काम्यत्वमस्ति । करणपौष्कल्यसंपादकानां तेषां फले साक्षात्संबन्धाभावात् । ततः- साक्षात्फलसाधने प्रधान एवोपांशुत्वम् । अङ्गेषु तु तत्तद्वेदानुसारेण ध्वनिविशेषः ॥ MJaiNyC_3,8.28-29 || (एकविंशे श्येनाङ्गानां नवनीताज्यताधिकरणे सूत्राणि 36-38) ## #<आधाने ऽपि तथेति चेत् । Jaim_3,8.37 /># ## ____________________________________________________ START म्जैन्य् 3,8.30-31 एकविंशाधिकरणमारचयति - नवनीतं श्येन आज्यं मुख्ये ऽङ्गे वास्तु मुख्यगम् । विधेयमाज्यमप्रप्तं दृतिस्थनवनीतकम् ॥ MJaiNy_3,8.30 // मुख्यः सोमविकारो ऽङ्गे चोदकप्राप्तमाज्यकम् । अनूद्य दृतिसंस्थानं नवनीतगुणो विधिः ॥ MJaiNy_3,8.31 // ------------------ श्येने श्रूयते - 'दृतिनवनीतमाज्यं भवति' इति । दृतौ चिरं संगृहीतं नवनीतं यस्याऽज्यस्य प्रकृतिद्रव्यं तदेतदीदृशमाज्यं मानान्तरेण पूर्वमप्राप्तत्वात्प्रधानकर्मणि विधेयम्- इति चेत् । मैवम् । प्रधानश्येनस्य सोमयागविकारत्वेनाऽज्यापेक्षाया अभावात् । अङ्गेष्विष्टिविशेषेषु चोदकप्राप्तस्याऽज्यस्य प्रकृतिद्रव्यत्वेन यथोक्तनवनीतगुणो विधीयते ॥ MJaiNyC_3,8.30-31 || (द्वाविंशे सर्वश्येनाङ्गानां नवनीताज्यताधिकरणे सूत्राणि 39-41) ## ## ## ____________________________________________________ START म्जैन्य् 3,8.32 द्वाविंशाधिकरणमारचयति- सुत्याकालगताङ्गेषु गुणः सर्वेषु वोदितः । आद्यो वैशेषिकाङ्गत्वाद्वाक्यात्सर्वाङ्गसंगतिः ॥ MJaiNy_3,8.32 // ------------------ यो ऽयं श्येनस्याङ्गेषु दृतिनवनीतत्वगुणो विहितः सो ऽयं सुत्याकालीनेष्वेव सवनीयपशुतत्पुरोडाशरूपेष्वङ्गेषु, न तु कालान्तरवर्तिदीक्षणीयाद्यङ्गेषु । विमतो गुणः सुत्याकालीनाङ्गमात्रगः, श्येनवैशेषिकत्वात्, पशुसाहित्यवत् । यथा 'सह पशूनालभते' इति विहितं पशुसाहित्यं श्येन एव विशेषत्वेनोच्यमानं सुत्याकालीनेष्वेव सवनीयपशुष्ववस्थितम्, तथा - नवनीतमपि- इति प्राप्ते - ब्रूमः- 'यदाज्यं तद्दृतिनवनीतम्' इतिवाक्येन सर्वाङ्गताज्यविषयत्वप्रतीतावनुमानं कालात्ययापदिष्टम् । तस्मात्- सर्वेष्वङ्गेषु तन्नवनीतम् ॥ MJaiNyC_3,8.32 || (त्रयोविंशे सवनीयानां मांसमयताधिकरणे सूत्राणि 42-44) ## ## ## ____________________________________________________ START म्जैन्य् 3,8.33-34 त्रयोविंशाधिकरणमारचयति - शाक्यायने पुरोडाशास्तरसा इति मांसता । सर्वत्र सवनीये वा सर्वत्र नवनीतवत् ॥ MJaiNy_3,8.33 // तरसाः सवनीयाः स्युरिति तत्संनिधिः श्रुतः । पुरोडाशस्य मांसत्वं तेष्वेवातो नियम्यते ॥ MJaiNy_3,8.34 // ------------------ षट्त्रिंशत्सु संवत्सरेष्वनुष्ठेयं शाक्यायनम् । तत्र श्रूयते - संस्थितो ऽहनि गृहपतिर्मृगयां याति, स यान्मृगान्हन्ति, तेषां तरसाः सवमीयाः पुरोडाशा भवन्ति' इति । तत्र- यथा नवनीतं सर्वेष्वङ्गेषु निविष्टम्, तथा मांसत्वमपि सर्वेषु पुरोडाशेषु निविशते - इति चेत् । मैवम् । तदा हि 'ये पुरोडाशास्ते तरसाः' इति वचनव्यक्तौ व्यवहितान्वयः स्यात् । तरसशब्दपुरोडाशशब्दयोर्मध्ये सवनीयशब्देन व्यवधानात् । इह तु 'तरसाः सवनीयाः' इत्यनयोः संनिधिः श्रूयते । तथा सति 'ये सवनीयास्ते तरसाः' इत्यनेन संनिध्यनुगृहीतेन वाक्येन मांसत्वं सवनीयपुरोडाशेष्वेव नियम्यते ॥ MJaiNyC_3,8.33-34 || इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे t­tÅyÃdhyÃyasyëÂama÷ पादः समाप्तश्चायं तृतीयो ऽध्यायः