Madhava: Jaiminiyanyayamalavistara, a metrical exposition of Jaimini's Mimamsasutra, with Madhava's prose commentary Based on the ed. by Pandit Sivadatta: Jaiminiyanyayamala, Poona 1892. (Anandasrama Sanskrit Series, 24) ADHYAYA 3 Input by members of the Sansknet project (formerly: www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. THE TEXT IS NOT PROOF-READ! STRUCTURE OF REFERENCES (added): Jaim_n,n.n = Jaimini: Mimamsasutra_Adhyaya,Pada.Sutra MJaiNy_n,n.n = Madhava: Jaiminiyanyayamalavistara_Adhyaya,Pada.Sutra MJaiNyC_n,n.n = Madhava: JaiminiyanyayamalavistaraCommentary_Adhyaya.Pada.Sutra #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ atha तृतीयाध्यायस्य प्रथमः पादः । ____________________________________________________ START म्जैन्य् 3,1.1 द्वितीये कर्मणां भेदे सिद्धेभिन्नक्रियास्वयम् । बुभुत्सितः शेषशेषिभावो ऽतो ऽत्राभिधीयते ॥ MJaiNy_3,1.1 // ------------------ अनेन द्वितीयतृतीययोरध्याययोः पौर्वापर्ये निरूपितम् ॥ MJaiNyC_3,1.1 || (प्रथमे प्रतिज्ञाधिकरणे सूत्रम् -) ## ____________________________________________________ START म्जैन्य् 3,1.2-3 तृतीयाध्यायस्य प्रथमपादे प्रथमाधिकरणमारचयति-- अशाब्दी शेषता शाब्दी वा न शाब्द्यप्रतीतितः । क्रियाकारकसंसर्गमात्रे व्युत्पत्तिसंभवात् ॥ MJaiNy_3,1.2 // गुणप्रधानभावेन संसर्गे ऽन्तर्भवत्यसौ । व्युत्पत्तिसंभवात्तत्र शाब्दता स्यात्क्रियादिवत् ॥ MJaiNy_3,1.3 // ------------------ यदिदमस्मिंस्तृतीयाध्याये प्रतिपाद्यं शेषत्वम्, न तच्छाब्दम् । कुतः । केनापि शब्देन शेषत्वस्याप्रतीयमानत्वात् । व्युत्पन्नो हि शब्दः प्रत्यायकः । व्युत्पतिश्च न शेषशेषिभावे क्वचिद्दृष्टा । लोके सर्वत्र क्रियाकारकान्वयस्यैव व्युत्पत्तिप्रयोजकत्वदर्शनात् । अतः शेषताया अशब्दत्वान्नायमध्याय आरम्भणीय इति चेत् । मैवम् । अन्वये शेषशेषिभावस्यान्तर्भावात् । न हि गुणप्रधानभावमन्तरेणान्वयः संभवति । द्वयोर्गुणयोः परस्पराकाङ्क्षारहितत्वेनान्वययोग्यत्वाभावात् । एवं द्वयोः प्रधानयोरपि । अतो व्युत्पत्तिसंभवात्क्रियाकारकतदन्वया यथा शाब्दाः, तथा तदन्वयान्तर्गतः शेषशेषिभावो ऽपि शाब्दः । तस्मादयमध्याय आरम्भणीयः ॥ MJaiNyC_3,1.2-3 || ( द्वितीये शेषलक्षणाधिकरणे सूत्रम् -) #<शेषः परार्थत्वात् । Jaim_3,1.2 /># ____________________________________________________ START म्जैन्य् 3,1.4 द्वितीयाधिकरणमारचयति- स्वरूपहेतू न स्तो ऽत्र स्तो वा नैवानिरूपणात् । पारार्थ्ये शेषताहेतू रूपं तेनोपलक्षितम् ॥ MJaiNy_3,1.4 // ------------------ न तावदत्र शेषत्वस्य स्वरूपं निरूपयितुं शक्यते । तथा हि-शेषत्वं नाम किम्-अविनाभूतत्वम्, प्रयोज्यत्वं वा, विध्यन्तविहितत्वं वा । नाऽद्यः । षडद्यागानामविनाभूतानां परस्परशेषत्वप्रसङ्गात् । न द्वितीयः । 'पुरोडाशकपालेन तुषानुपवपति' इत्यत्र तुषोपवापं प्रति शेषस्यापि कपालस्य तत्प्रयोज्यत्वाभावात् । न तृतीयः । बिध्यादिविहितस्य पलाशशाखाच्छेदस्य सत्यपि शेषत्वे विध्यन्तविहितत्वाभावात् । तस्मान्नास्ति शेषतायाः स्वरूपम् । नापि हेतुरस्ति । 'विमतः शेषः, एवंत्वात्, इति कस्यचिद्धेतोरनिरूपणात्-इति प्राप्ते,- ब्रूमः- 'विमतः प्रयाजादिः शेषः, परार्थत्वात्, भृत्यादिवत्' इति हेतुः सुनिरूपः । अविनाभूतत्वादीनां लक्षणानां दुष्टत्वे ऽपि 'परार्थः शेषः' इति लक्षणस्यादुष्टत्वात् । तेन लक्षित आकारः स्वरूपम् । न च पारार्थ्यस्यैव हेतुत्वे लक्षणत्वे च सांकर्यम् । आकारभेदेन तद्भेदात् । दृष्टान्ते गृहीतव्याप्तिं सहायीकृत्य बोधक आकारो हेतुः । इतख्यावृत्त्या बोधक आकारो लक्षणम् । तस्माच्छेषताया हेतुस्वरूपे विद्येते ॥ MJaiNyC_3,1.4 || (तृतीये शेषलक्ष्याधिकरणे सूत्राणि 3-6) ## ## ## ## ____________________________________________________ START म्जैन्य् 3,1.5-6 तृतीयाधिकरणमारचयति- किं द्रव्यगुणसंस्कारमात्रं शेषो ऽथवा फलम् । पुमान्कर्म च पक्षो द्वावादेयौ मतभेदतः ॥ MJaiNy_3,1.5 // शेषत्वमुपकारित्वं द्रव्यादावाह बादरिः । पारार्थ्ये शेषता तच्च सर्वेष्वस्तीति जैमिनिः ॥ MJaiNy_3,1.6 // स्फ्यकपालादिकं द्रव्यम्, अरूणिमादिको गुणः, अवघातप्रोक्षणादिकः संस्कारः । एतेषु त्रिष्वेव शेषत्वम् । स्वर्गः फलम्, तत्कामी पुरुषः, दर्शपूर्णमासौ कर्म । न हि फलादीनां त्रयाणां शेषत्वमस्ति । उपकारित्वस्य शेषत्वलक्षणस्य फलादिष्वभावात् - इति बादरेर्मतम् । पारार्थ्ये लक्षणमभिप्रेत्य 'फलादयो 'पि शेषाः' इति जैमिनेर्मतम् । तथा च त्रीणि सूत्राणि पठ्यन्ते- 'कर्माण्यपि जैमिनिः फलार्थत्वात्' 'फलं च पुरुषार्थत्वात्' 'पुरुषश्च कर्मार्थत्वात्' इति । तत्रोपकारित्वमतिव्याप्तम् । प्रधानभूते ऽपि स्वामिनि गर्भदासोपकारित्वदर्शनात् । तस्माज्जैमिनिमतमेव मुख्यः सिद्धान्तः ॥ MJaiNyC_3,1.5-6 || (चतुर्थे निर्वपणादीनां व्यवस्थितविषयताधिकरणे सूत्राणि 7 - 10) ## ## ## ## चतुर्थाधिकरणमारचयति- ____________________________________________________ START म्जैन्य् 3,1.7-8 श्रुता व्रीह्याज्यसांनाय्यधर्माः सांकर्यगामिनः । व्यवस्थिता वा सांकर्ये फलापूर्वेण संगतेः ॥ MJaiNy_3,1.7 // अवान्तरापूर्वसत्त्वात्साक्षात्तेनैव संगतौ । श्रुत्या व्यवस्थापितास्ते सा हि प्रकरणोत्तमा ॥ MJaiNy_3,1.8 // व्रीहिधर्मा अवघातप्रोक्षणादयः, आज्यधर्मा उत्पवनावेक्षणादयः, सांनाय्यधर्मा दोहनातञ्चनादयः । ते सर्वे फलहेतुतया दर्शपूर्णमासापूर्वेण संगच्छन्ते । अवान्तरापूर्वस्य कस्यचिदभावात् । एकेनैवापूर्वेण फलसिद्धावपूर्वान्तरस्य कल्पकाभावात् । फलापूर्वप्रयुक्त्या चानुष्ठीयमाना धर्मा यस्मिन्कस्मिन्नपि द्रव्ये ऽनुष्ठिताः फलापूर्वे जनयन्त्येव- इति सांकर्ये प्राप्ते, - ब्रूमः- आग्नेयादयः षड्यागा भिन्नक्षणवर्तिनो विनश्वराः संभूय फलापूर्वे जनयितुं न शक्नवन्ति । ततस्तज्जननसमर्थान्याग्नेयादिजन्यानि षडवान्तरापूर्वाणि कल्प्यानि । तेषु पुरोडाशद्रव्यकयागजन्यापूर्वे व्रीहिधर्माणां प्रयोजकं, प्रत्यासन्नत्वात् । फलापूर्वे तु तेन व्यवहितम् । एवम्-आज्यधर्माणां सांनाय्यधर्माणां च तत्तद्द्रव्यकयागजन्यावान्तरापूर्वेणैव साक्षात्संगतिः । तथासति तत्तदपूर्वप्रयुक्ताः संस्कारास्तत्तदपूर्वसाधनप्रकृतिद्रव्येष्वेव व्यवतिष्ठन्ते । ननु दर्शपूर्णमासप्रकरणमत्र संस्काराणां विनियोजकम् । तच्च सर्वप्रकृतिद्रव्यसाधारणमिति तदवस्थमेव सांकर्यम् । अथोच्येत-'तुषविमोकस्य व्रीहिष्वेव संभवात्तेष्ववाववातः, न त्वाज्यसांनाय्ययोः । एवं विलापनमाज्य एव । दोहनादिकं सांनाय्य एव' - इति । बाढम् । दृष्टार्थानां धर्माणां व्यवस्थितत्वे ऽप्यदृष्टार्थाः प्रोक्षणादयः संकीर्येरन-इति चेत् । मैवम् । 'व्रीहीन्प्रोक्षति' 'आज्यमवेक्षते' इत्यादिद्वितीयाश्रुत्या व्यवस्थापितत्वात् । श्रुतिश्च प्रकरणाद्बलीयसी । तस्माद्व्यवस्थिता धर्माः ॥ MJaiNyC_3,1.7-8 || (पञ्चमे स्फ्यादीनां संयोगानुसारेण व्यवस्थितत्वाधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 3,1.9-10 पञ्चमाधिकरणमारचयति- द्रव्यस्य स्फ्यकपालादेः सांकर्ये वा व्यवस्थितिः । यज्ञायुधत्वं सर्वेषां समं तेनात्र संकरः ॥ MJaiNy_3,1.9 // वाक्यस्योद्धननादेः स्याद्वैयर्थ्ये संकरे सति । अनुवादो ह्यायुधोक्तिर्व्यवस्था तेन पूर्ववत् ॥ MJaiNy_3,1.10 // ------------------ दर्शपूर्णमासयोः श्रूयते - 'स्फ्यश्च कपालानि चाग्निहोत्रहवणी च शूर्पे च कृष्णाजिनं च शम्या चोल्खलं च मुसलं च दृषच्चोषला चैतानि वै दश यज्ञायुधानि' इति । स्फ्यशब्देन खड्गाकारं काष्ठमुच्यते । तत्र-व्रीह्यादिद्रव्येष्ववघातादिसंस्काराणां सांकर्ये निराकृते ऽपि स्फ्यकपालादिद्रव्याणा मुद्धननपुरोडाशश्रवणाद्यङ्गक्रियासु सांकर्ये निराकर्तुमशक्यम् । येन केनापि द्रव्येण यस्यां कस्यांचित्क्रियायां कृतायामपि श्रूयमाणस्य यज्ञायुधत्वस्याविरोधात् । नह्यव्यवस्थामात्रेण यज्ञसाधनत्वमपैति - इति प्राप्ते, -- ब्रूमः- 'स्फ्येनोद्धन्ति' 'कपालेषु श्रपयति' 'अग्निहोत्रहवण्या हवींषि निर्वपति' 'शूर्पेंण विविनक्ति' 'कृष्णाजिनमधस्तादुलूखलस्यावस्तृणाति' 'शम्यया । दृषदमुपदधाति' 'उलूखलमुसलाभ्यामवहन्ति' 'दृषदुपलाभ्यां पिनष्टि' इत्येतेषां विशेषसंयोगबोधकानां वाक्यानां वैयर्थ्ये सांकर्यपक्षे प्रसज्येत । व्यवस्थापक्षे ऽपि संबन्धसामान्यबोधकं यज्ञायुधवाक्यमनर्थकम् - इति चेत् । न । उद्धननादिवाक्यसिद्धार्थानुवादत्वात् । न च वैपरीत्येनोद्धननादिवाक्यानामेवानुवादत्वमिति वाच्यम् । बहुवैयर्थ्यस्य जघन्यत्वात् । न चात्यन्तं यज्ञायुधानुवादस्य वैयर्थ्यम् । 'यज्ञायुधानि संभरन्ति' इत्यासादनबिधानायोपयुक्तत्वात् । तस्मात् - अवघातादिसंस्कार इव स्फ्यकपालादिद्रव्याणि व्यवस्थितानि ॥ MJaiNyC_3,1.9-10 || (षष्ठे, आरुण्यादिगुणानामसंकीर्णताधिकरणे सूत्रम् -) ## ____________________________________________________ START म्जैन्य् 3,1.11-12 षष्ठाधिकरणमारचयति- क्रीणात्यरुणयेत्येतत्संकीर्णे वा क्रयैकभाक् । क्रमेणानन्वयात्कीर्णः सर्वद्रव्येषु रक्तिमा ॥ MJaiNy_3,1.11 // द्रव्यद्वारा क्रये योगात्तद्भागे चान्वयः पुनः । साक्षात्क्रये गुणस्यार्थाद्द्रव्यं संनिहिते त्वसौ ॥ MJaiNy_3,1.12 // ------------------ ज्योतिष्टोमे श्रूयते - 'अरुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणाति' इति । तत्र - अरुणाशब्दो ऽरुणिमानं गुणमाचष्टे । गुणिविषयतया प्रयुज्यमानस्यापि 'नागृहीतविशेषण विशिष्टेर् बुद्धः' इति न्यायेन गुणबोधकत्वात् । अन्वयव्यतिरेकाभ्यां गुणमात्रे तद्व्युत्पत्तेश्च । तस्य चारुणिमगुणस्य तृतीयाश्रुत्या सोमक्रयसाधनत्वं प्रतीयते तच्चानुपपन्नम् । अमूर्तस्य गुणस्य वासोहिण्याजिवत्क्रयसाधनत्वासंभवात् । ततस्तृतीयाश्रुतेर्विनियोजकत्वाभावेन प्रकरणस्यात्र विनियोजकत्वं वक्तव्यम् । प्रकरणं च ग्रहचमसाद्यखिलद्रव्येष्वरुणिमानं निवेशयति । न चानेन न्यायेन पिङ्गाक्ष्येकहायनीशब्दार्थयोरपि सर्वद्रव्यगामित्वं शङ्कनीयम् । तयोः शब्दयोर्द्रव्यवाचित्वात् । पिङ्गलवर्णे अक्षिणी यस्याः सा गौः पिङ्गाक्षी । एवमेकहायनी । यद्यप्येकगोवाचिनौ शब्दौ, तथापि विशेषणभूतधर्मभेदाच्छब्दद्वयम् । तच्च युगपत्प्रवृत्तं सद्धर्मद्वयविशिष्टं गोद्रव्यं क्रयसाधनत्वेन विदधाति । न चेतरद्द्रव्यमितरद्रव्ये निवेशयितुं शक्यम् । अरुणिमगुणस्तु द्रव्येषु विशेषणत्वेनान्वेतुं योग्यत्वात्तेषु निवेश्यते । तत्रैषाक्षरयोजना - 'अरुणया' इत्येतत्पृथग्वाक्यम् । तत्र तृतीयाश्रुत्या प्राकरणिकानि साधनद्रव्याणि सर्वाण्यनूद्य प्रातिपदिकेन गुणो विधीयते-'यानि ज्योतिष्टोम् साधनद्रव्याणि, तानि सर्वाण्यरुणानि कर्तव्यानि' इति । तस्मात् - गुणः संकीर्णः- इति प्राप्ते, - ब्रूमः- यद्यप्यमूर्ते गुणः, तथापि हायनवदक्षिवच्च गोद्रव्यमवच्छिनत्ति । तच्च द्रव्यं साधनमिति तद्द्वारा गुणस्य क्रयेणान्वयो भवति । एवं सति वाक्यभेदो न भविष्यति । ननु वाक्यभेदाभावे ऽपि लक्षणा दुर्वारा । गुणवाचिनः शब्दस्य गुणिद्रव्यपरत्वाङ्गीकारात् । मैवम् । गुस्यैवात्र तृतीयाश्रुत्या साधनत्वमुच्यते । तच्च द्रव्यद्वारमन्तरेण न संभवतीत्यर्थापत्त्या द्रव्यावच्छेदकत्वं कल्प्यते । तर्हि ग्रहचमसादिद्रव्यमप्यवच्छिद्यताम् - इति चेत् । न । तस्य द्रव्यस्य क्रयसाधनत्वाभावेन तदवच्छेदे गुणस्य श्रूयमाणक्रयसाधनत्वासिद्धेः । तर्हि - 'वाससा क्रीणाति' 'अजया क्रीणाति' इति वस्त्रादीनां क्रयसाधनत्वात्तदवच्छेदो ऽस्तु - इति चेत् । न । तेषां क्रयान्तरसाधनत्वात् । न हि तत्राग्निहोत्रे पयोदध्यादिविकल्पवत्क्रयानुवादेन वस्त्रादिद्रव्यविकल्पो विधीयते । अनुवाद्यस्य क्रयमात्रस्याग्निहोत्रवदन्यत्राविधानात् । ततो वस्त्रादिद्रव्यविशिष्टाः क्रयान्तरविधयः । नहि स्ववाक्यगतमेकहायनीद्रव्यमुपेक्ष्य वस्त्राद्यवच्छेदो युक्तः । तस्मात्क्रयेण साक्षादन्वितयोर्द्रव्यगुणयोः पश्चादर्थापत्त्या परस्परवच्छेदकत्वेनान्वयः । तथा सति 'आरुण्यविशिष्टैकहायन्या क्रीणाति' इत्यर्थः पर्यवस्यति । तस्मात् - आरुण्यगुणः क्रयहेतुमेकहायनीमेव भजते ॥ MJaiNyC_3,1.11-12 || (सप्तमे ग्रहसंमार्जनाधिकरणे (ग्रहैकत्वन्याये) सूत्राणि 13 - 15) ## ## ## ____________________________________________________ START म्जैन्य् 3,1.13-14 सप्तमाधिकरणमारचयति - संमार्ष्टि ग्रहमित्येको ग्रहः शोध्य उताखिलः । एक उद्देश्यसंख्याया उपादेयवदादरात् ॥ MJaiNy_3,1.13 // प्राधान्यात्तद्गुणावृत्तेरेकत्वमनपेक्षितम् । तद्विधौ वाक्यभेदो ऽतो द्रव्योक्त्या सर्वशोधनम् ॥ MJaiNy_3,1.14 // ------------------ सोमे श्रूयते- 'दशापवित्रेण ग्रहं संमार्ष्टि' इति । दशापत्रित्रं वासःखण्डः । तत्र - यथा 'पशुना यजेत' इत्यश्चोपादेयपशुगतमेकत्वं विवक्षितम्, तद्वद्द्देश्यग्रहगतमप्येकत्वं विवक्षितव्यम् । किंच ग्रहशब्दस्य जातिवाचित्वेन जातेः संस्कायत्वे सति तदाश्रयभूते यस्मिन्कस्मिन्नपि द्रव्ये ऽनुष्ठितेन संस्कारेण जातिः संस्कृता भवति । तस्मात् - एक एव ग्रहः शोधनीयः-इति प्राप्ते, - ब्रूमः- 'ग्रहम्' इति द्वितीयया ग्रहस्योद्देश्यतया प्रयोजनवत्तया च प्राधान्यं गम्यते । ग्रहं प्रति गुणः संमार्गः । 'प्रतिप्रधानं च गुण आवर्तनीयः' इति न्यायेन यावन्तो ग्रहाः सन्ति, ते संमार्जनीयाः । एवं निश्चये सति संमार्जयितव्यग्रहेयत्ताया अवुभुत्सितत्वादुद्देश्यगतमेकत्वं श्रूयमाणमप्यविवक्षितम् । अथोच्येत - नेदमुद्देश्यगतम्, किंतु द्वयं विधेयम्-इति । तन्न । वाक्यभेदापत्तेः । 'ग्रहं संसृज्यात्, तं चैकम्' इत्येवं विधेयार्थभेदाद्वाक्यभेदः । ' पशुना यजेत' इत्यत्र तु यागं प्रति गुणभूतः पशुः । न हि 'प्रतिगुणं प्रधानस्याऽवृत्तिः' इति कश्चिन्यायो ऽस्ति । तत इयत्ताया बुभुत्सितत्वाच्छ्रूयमाणमेकत्वं विवक्ष्यत इति वैषम्यम् । न च जातिः संस्कार्या । तस्या अभूर्तत्वात् । ततो जातिद्वारा द्रव्यलक्षको गुणशब्दः । तत्र चाऽवृत्तिरुक्ता । तस्मात्- सर्वे ग्रहाः संमार्जनीयाः ॥ MJaiNyC_3,1.13-14 || (अष्टमे चमसादौ संमार्गाद्यप्रयोगाधिकरणे सूत्रे 16 - 17) ## ## ____________________________________________________ START म्जैन्य् 3,1.15-16 अष्टमाधिकरणमारचयति - चमसादि च संसृज्यान्नो वा तस्यास्ति मार्जनम् । एकत्ववद्ग्रहत्वस्याप्यनादरणसंभवात् ॥ MJaiNy_3,1.15 // अबाधो ऽत्राऽदरे हेतुर्वाक्यभेदस्तु नैव हि । चमसादौ न संमार्गः श्रुत्या तद्विषयार्पणात् ॥ MJaiNy_3,1.16 // 'ग्रहम्' इत्यत्र प्रत्ययार्थभूतमेकत्वं यथा न विवक्षितम्, तथा प्रातिदिकार्थस्य ग्रहत्वस्याप्यविवक्षा संभाव्यते । ततो ग्रहशब्दस्य सोमपात्रोपलक्षकत्वाद्ग्रहाणामिव चमसानामपि संमार्गेण सोमावसेकनिर्हरणप्रयोजनसंभवाच्यमसादयो ऽपि मार्जनीयाः- इति प्राप्ते, - ब्रूमः- एकत्वं वाक्यभेदेन दुष्टत्वादविवक्षितम् । अदुष्टं तु ग्रहत्वं कुतो न विवक्ष्येत । ततः सत्यपि प्रयोजने प्रमाणाभावाच्चमसादौ नास्ति संमार्गः । न च विपयापेक्षया तत्कल्पनम् । ग्रहश्रुत्यैव तद्विषयसमर्पणात् । तस्मान्नास्ति संमार्गः ॥ MJaiNyC_3,1.15-16 || (नवमे सप्तदशारत्नितायाः पशुधर्मताधिकरणे सूत्रम्) #<आनर्थक्यात्तदङ्गेषु । Jaim_3,1.18 /># ____________________________________________________ START म्जैन्य् 3,1.17-19 नवमाधिकरणमारचयति - भवेत्सप्तदशारत्निर्वाजपेयस्य यूपकः । उन्मानं द्रव्यगं वाजपेयस्याङ्गं पशोरुत ॥ MJaiNy_3,1.17 // आनन्तर्यात्प्रकरणात्कर्माङ्गं षोडशिन्यदः । ऊर्ध्वपात्रे खादिरे ऽग्ने संयुज्यान्वेति कर्मणा ॥ MJaiNy_3,1.18 // यूपद्वारा पशोरङ्गं पशुद्वारा च कर्मणः । सौमिकत्वाद्वाजपेये यूपो नास्ति पशुं विना ॥ MJaiNy_3,1.19 // ------------------ वाजपेयप्रकरणे श्रूयते - ' सप्तदशारत्निर्वाजपेयस्य यूपो भवति' इति । तत्र - यूपद्रव्यगतं सप्तदशारत्निशब्दोदितं यदूर्ध्वमानं तद्वाजपेयकर्मणो ऽङ्गम् । सप्तदशारत्निशब्दवाजपेयशब्दयोरानन्तर्यात् । प्रकरणं चैवमनुगृह्यते । यदि कर्मणः साक्षादूर्ध्वमानं न संभवेत्, तर्हि वाजपेयगतं खादिरमूर्ध्वे यत्षोडशिपात्रं तस्मिन्नद उन्मानं प्रथमं संबध्य तद्द्वारा कर्मणान्वेति - इति प्राप्ते, - ब्रूमः- 'सप्तदशारत्निर्यूपः' इति सामानाधिकरण्याद्यूपेन साक्षात्संबध्यते । तस्य यूपस्य पश्वङ्गत्वादुन्मानं यूपद्वारा पशोरङ्गं भवति । तस्यापि पशोर्वाजपेयाङ्गत्वात्पशुद्वारा कर्मणो ऽङ्गम् । यद्यपि वाजपेययूपशब्दयोरानन्तर्यमस्ति, तथापि वाजपेयस्य सोमयागतया साक्षाद्यूपसंबन्धाभावा- त्पशुव्यवधानमभ्युपेयम् । 'वाजपेयस्य' इति षष्ठ्याः संबन्धमात्रवाचित्वेन व्यवहितसंबन्धमप्यसावभिधत्ते । 'देवदत्तस्य नप्ता' इति प्रयोगात् । यत्तु-सप्तदशारत्निवाजपेयशब्दयोरानन्तर्यम्, पञ्च प्रकरणम्' तदुभयमप्यविरुद्धम् । पश्वङ्गत्वे ऽप्यन्ततो वाजपेयाङ्गत्वाङ्गीकारात् । किंच- पूर्वपक्षे यूपशब्देन षोडाशिपात्रं लक्षणीयम् । सिद्धान्ते तु नासौ देषः ॥ MJaiNyC_3,1.17-19 || (दशमे, अभिक्रमणादीनां प्रयाजमात्राङ्गताधिकरणे सूत्रे 19 - 20) ## ## ____________________________________________________ START म्जैन्य् 3,1.20-22 दशमाधिकरणमारचयति - अभिक्रामं जुहोतीति युक्तं कर्त्राखिलस्य तत् । किंवा प्रयाजमात्रस्य कृत्स्नकर्तृयुतं भवेत् ॥ MJaiNy_3,1.20 // प्रयाजाभिक्रमणयोः क्रियात्वादुभयोरपि । मिथः संबन्धराहित्यान्मैवं ते ऽपि समत्वतः ॥ MJaiNy_3,1.21 // कर्तृयोगाददोषश्चोत्समानेयं समाहितिः । ततः प्रयाजसांनिध्यात्तत्कर्त्रैवास्य संयुतिः ॥ MJaiNy_3,1.22 // ------------------ दर्शपूर्णमासयोः प्रयाजसमीपे श्रूयते- 'अभिक्रामं जुहोति' इति । तत्र होमकाले यदेतदाहवनीयमभितः संचरणं, तत्कृत्स्नदर्शपूर्णमासकर्त्रा संबध्यते, न तु प्रयाजमात्रकर्त्रा । कुतः । अभिक्रमणस्य क्रियारूपस्य कारकत्वाभावेन प्रयाञक्रियया संबन्धासंभवात् - इति चेत् । मैवम् । क्रियारूपत्वादेव दर्शपूर्णमासक्रिययापि संबन्धासंभवात् । अथोच्येत-अभिक्रमणं कर्तृकारकेण साक्षात्संबध्यते, तद्द्वारा कृत्स्नदर्शपूर्णमासकर्मणा संबध्यते- इति । तदेतत्समाधानं प्रयाजसंबन्धे ऽपि समानम् । अतः संनिधिबलात्प्रयाजकर्त्रा संबध्यते ॥ MJaiNyC_3,1.20-22 || ____________________________________________________ START म्जैन्य् 3,1.23-24 एतदेवाधिकरणं वार्तिककारमतेनाऽचरयति - यद्वा बलित्वं सांनिध्यादस्ति प्रकरणे ततः । दर्शादिप्रक्रियाधीते क्रमणे स्यात्तदङ्गता ॥ MJaiNy_3,1.23 // अवान्तरप्रकरणं समिधो यजतीत्यतः । तन्मध्यपांठात्तस्याङ्गं तद्द्वारा दर्शशेषता ॥ MJaiNy_3,1.24 // ------------------ अस्मिन्नपि मते तावेव विषयसंशयौ । पूर्वोत्तरपक्षहेतुमात्रमन्यत् । प्रयाजसंनिधितो ऽपि दर्शपूर्णमासप्रकरणस्य प्रबलत्वात्प्राकरणिकेषु कृत्स्नेष्वप्यभिक्रमणं निविशते - इति पूर्वःपक्षः । "समिधो yajati"ityàraübhyà'mnàtamavàntaraprayàjaprakaraõam | तन्मध्ये ऽभिक्रमणमाम्नातम् । तस्य चाभिक्रमणविधेरुभयतः प्रयाजविषयैर्वाक्यैः संदृष्टत्वादभिक्रमणं प्रयाजमात्रे निविशते - इति राद्धान्तः । अस्मिन्नपि पक्षे महाप्रकरणं न विरुध्यते । प्रयाजद्वारा दर्शपूर्णमासयोर्निवेशात् ॥ MJaiNyC_3,1.23-24 || (एकादशे, उपवीतस्य प्राकरणिकाङ्गताधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 3,1.25-26 एकादशाधिकरणमारचयति- उपव्ययत इत्यस्य सामिधेन्यङ्गताथवा । दर्शाङ्गता प्रक्रियैषावान्तरातो ऽस्त्विहाग्रिमः ॥ MJaiNy_3,1.25 // लिङ्गादग्नेरङ्गभूतैर्निवित्संज्ञकमन्त्रकैः । विच्छेदे सति दर्शाङ्गं महाप्रकरणोक्तितः ॥ MJaiNy_3,1.26 // ------------------ दर्शपूर्णमासप्रकरणे ऽविश्वरूपो वै त्वाष्ट्रः"- इत्यस्मिन्प्रपाठके सप्तमाष्टमयोरनुवाकयोः- सामिधेनीब्राह्मणमाम्नातम् । नवमे - nivitsaüj¤akànàm"agne महां असि ब्राह्मणभारत' - इत्यादीनां मन्त्राणां ब्राह्मणम् । दशमे - काम्याः सामिधेनीपक्षाः । एकादशे तु - उपवीतमेवं विहितम् - 'निवीतं मनुष्याणाम्, प्राचीनावीतं पितॄणाम्, उपवीतं देवानाम्, उपव्ययते देवलक्ष्ममेव tatkurute"iti । तत्र - पूर्वन्यायेन सामिधेनीप्रकरणस्यावान्तरस्याङ्गीकारात्सामिधेन्यङ्गमुपवीतम् - इति चेत् । न । निविद्ब्राह्मणेन सामिधेनीप्रकरणस्य विच्छेदितत्वात् । न च - निविदामपि सामिधेन्यङ्गतया तत्प्रकरणपाठादविच्छेदकत्वम् - इति वाच्यम् । लिङ्गेन निविदामग्न्यङ्गत्वावगमात् । आहुत्यधिकरणभूतमग्निं saübodhya"mahànasi"-इत्यादिभिर्निविद्वाक्यैरग्नेरुत्साहजननाय तद्गुणा आवेद्यन्ते । अत एव निर्वचनमेवं श्रूयते -"निविद्भर्न्यवेदयेत्, तन्निविदां nivittvam"iti । ननु - 'सम्यगिध्यते 'ग्निर्याभिऋग्भिस्ताः सामिधेन्यः' इति व्युत्पत्त्या ता अप्यत्र ज्वलनद्वारेणाग्न्यर्था एव - इति चेत् । सन्तु नाम । नैतावता परस्परमङ्गाङ्गिभावः । ननु विच्छिद्यतां सामिधेनीप्रकरणम्, निवित्प्रकरणेनोपवीतस्य निबिदङ्गत्वं स्यात् - इति चेत् । न । पूर्वोत्तरानुवाकयोर्निविदामश्रवणेन प्रकरणाभावात् । संनिधिना तदङ्गत्वम् - इति चेत् । न । काम्यसामिधेनीभिर्व्यवधानात् । न च काम्यसामिधेन्यङ्गता शङ्कनीया । संनिधितः प्रकरणस्य प्रबलत्वात् । तस्मात् - इह प्रयाजन्यायाभावान्महाप्रकरणेन दर्शपूर्णमासाङ्गमुपवीतम् ॥ MJaiNyC_3,1.25-26 || (द्वादशे गुणानां मिथो ऽसंबन्धाधिकरणे सूत्रम्) / ## ____________________________________________________ START म्जैन्य् 3,1.27-28 द्वादशाधिकरणमारचयति - वैकङ्कतादिकं पात्रं पवमानहविःष्वथ । यज्ञे ऽखिले प्रकरणादाधाने ऽन्वितमत्र तत् ॥ MJaiNy_3,1.27 // अनर्थकं तदङ्गेषु हविःष्वेवावतिष्ठते । नाऽधानहविषां साम्याद्वाक्याद्यज्ञे ऽखिले भवेत् ॥ MJaiNy_3,1.28 // ------------------ आधानप्रकरणे दारुपात्रं होमार्थे यज्ञार्थे च श्रूयते -"तस्माद्वारणो यज्ञावचरः स्यान्नत्वेतेन जुहुयात्, वैकङ्कतो यज्ञावचरः syàjjuhuyàdevaitena"iti | यज्ञावचरो यज्ञप्रचारहेतुः । तत्र - वारणवैकङ्कतादिपात्रं प्रकरणबलादाधाने प्रथममन्वेति । एतेन पात्रेणाऽधाने प्रयोजनाभावादाधानाङ्गेषु पवमानहविःष्वेव तत्पात्रं निविशते । अस्ति हि पवमानहविषामाधानाङ्गत्वम् । तत्प्रकरणे पाठात् । 'कृत्तिकास्वग्निमादधीत' इत्यस्मिन्प्रकरणे 'प्रजापतिर्वाचः सत्यमपश्यत्' इत्यस्मिन्ननुवाके 'त्रीणि हवींषि निर्वपति' इत्यादिना तानि विहितानि । ततो यथा सप्तदशारत्नित्वं वाजपेये साक्षादसंभवत्तदङ्गपशोरङ्गे निविशते, तद्वदिदमपि -- इति प्रापते, ब्रूमः- अग्निमुद्दिश्याऽधानं यथा विहितं, तथा पवमानहवींष्यपि । 'यदाहवनीये जुह्वति तेन सो 'स्वाभीष्टः प्रीतः' इत्याहवनीयोद्देशेन पवमानहविर्होमविधानात् । तस्मादग्निसंस्कारत्वेन समाम्नातानाप्राधानहविषां नास्ति परस्परमङ्गाङ्गिभावः । तथा सति प्रकरणस्य पात्रं प्रति विनियोजकत्वाभावात् । 'वैकङ्कतो यज्ञावचरः' इति वाक्येन दर्शपूर्णमासादिसर्वयज्ञेषु तद्विनियुज्यते ॥ MJaiNyC_3,1.27-28 || (त्रयोदशे वार्त्रघ्न्यधिकरणे सूत्रम् -) ## ____________________________________________________ START म्जैन्य् 3,1.29-31 त्रयोदशाधिकरणमारचयति -- वार्त्रघ्न्यौ पूर्णमासे स्तो वृधन्वत्यौ तु दर्शगे । इति प्रधानशेषत्वमुक्तं किंवा व्यवस्थितिः ॥ MJaiNy_3,1.29 // क्रमेण प्रापिता मन्त्राश्चत्वारो ऽप्याज्यभागयोः । क्रमाद्वाक्यं बलीयो ऽत एषां दर्शादिशेषता ॥ MJaiNy_3,1.30 // न मुख्ये सोम एको ऽस्ति नाऽधारत्वादिकालयोः । दर्शादेरव्यवस्थित्याप्राप्तौ वाक्याद्व्यवस्थितिः ॥ MJaiNy_3,1.31 // ------------------ दर्शपूर्णमासप्रकरणे श्रूयते - 'वार्त्रघ्नी' पूर्णमासे 'नूच्येते, वृधन्वती अमावायायाम्' इति । तत्र - इदं वार्त्रघ्नीयुगलं वृधन्वतीयुगलं च हौत्रकाण्ड आज्यभागयोः क्रमे ऽअग्निर्वृत्राणि जङ्घनम् -' इत्यनुवाकेनाऽम्नातम् । उदाहृतेन तु ब्राह्मणवाक्येन दर्शपूर्णमासयागयोस्तद्विधिरवगम्यते । तत्र वाक्यस्य प्रबलत्वादेषां मन्त्राणां दर्शपूर्णमासयागाङ्गत्वम्, न त्वाज्यभागाङ्गत्वम् - इति प्राप्ते, - ब्रूमः- 'अग्निर्वृत्राणि जङ्गनत्' इत्याग्नेयी प्रथमा वार्त्रघ्नी, 'त्वं सोमासि सत्पतिः' इति सौम्या द्वितीया वार्त्रघ्नी । 'अग्निः प्रत्नेन जन्मना' - इत्याग्नेयी प्रथमा बृधन्वती, 'सोम गीर्भिष्ट्वा वयम्' इति सौम्या द्वितीया वृधन्वती । तत्र मुख्ययोर्दर्शपूर्णमासयागयोराग्नेयपुरोडाशसद्भावादाग्नेयीद्वयस्य विकल्पेन पुरोनुवाक्यात्वं कथंचिद्भवतु । सौम्ययोस्तु तन्न संभवति । सोमदेवताया अभावात् । नह्यग्नीषोमीये ऽपि केवलः सोमो विद्यते । किंच 'पूर्णमासे, अमावास्यायाम्' इति सप्तमीभ्यामाधारत्वं गम्यते । तच्च यागवाचित्वे यागस्य मुख्यत्वान्न संभवति । कालस्य तूपसर्जनत्वात्तद्वाचित्वं युक्तम् । किंच - प्रयाजमन्त्रानुवादकस्यानन्तरमेवायमनुवाकः पठितः । स चाऽज्यभागयोरङ्गयोः क्रमः । न तु मुख्ययोदर्श पूर्णमासयोः । तस्मान्न मन्त्रचतुष्टयस्य मुख्ययागाङ्गत्वम, किं त्वाज्यभागाङ्गत्वम् । ननु - एतत्क्रमेणैव लब्धम् । तत्रापि 'आग्नेये प्रथमाज्यभागे मन्त्रो 'प्याग्नेयः । सौम्ये द्वितीये सौम्यः' इत्येषा व्यवस्था लिङ्गेनैव लभ्यते । बाढम् । तथापि 'वार्त्रघ्नीयुगलं पौर्णमासीकाले, वृधन्वतीयुगलममावास्यायाम्' इत्येषा व्यवस्था पूर्वनप्राप्ता ब्राह्मणवाक्येनाभिधीयते - इति न वैयर्थ्यम् ॥ MJaiNyC_3,1.29-31 || (चतुर्दशे हस्तावनेजनादीनां कृत्स्नप्राकरणिकाङ्गताधिकरणे सूत्रे 24 - 25 ) #<आनन्तर्यम् अचोदना । Jaim_3,1.24 /># ## ____________________________________________________ START म्जैन्य् 3,1.32-33 चतुर्गशाधिकरणमारचयति - हस्तौ द्वाववनेनिक्ते स्तृणात्युलपराजिकाम् । दर्भास्तरण एवाङ्गं हस्तर्शुद्धरुताखिले ॥ MJaiNy_3,1.32 // तन्मात्राङ्गत्वमत्र स्यादानन्तर्यात्मकात्क्रमात् । लिङ्गप्रकरणाभ्यां तु सर्वानुष्ठानशेषता ॥ MJaiNy_3,1.33 // ------------------ दर्शपूर्णमासप्रकरणे श्रूयते - 'हस्ताववनेनिक्ते, ' 'उलपराजिं स्तृणाति' इति । वेद्यामास्तरितुं संपादितस्तृणस्तम्ब उलपराजिः । तत्र - हस्तर्शुद्धदर्भास्तरणवाक्ययोर्नैरन्तर्येण पठितत्वात्क्रमप्रमाणेन हस्तर्शुद्धरास्तरणमात्रस्याङ्गम् - इति चेत् । मैवम् । अवनेजनं हस्तसंस्कारः । 'संस्कृतौ च हस्तौ सर्वानुष्ठानयोग्यौ' इत्येतादृशं सामर्थ्यो लिङ्गम् । प्रकरणं च दर्शपूर्णमासयोः स्फुटम् । अतः प्रबलाभ्यां लिङ्गप्रकरणाभ्यां क्रमबाधात्सर्वशेषो हस्तर्शुद्धः । अयं न्यायो वाग्यमे ऽपि द्रष्टव्यः । स च वाग्यमो ज्योतिष्टोमप्रकरणे श्रुतः- 'मुष्टी करोति' 'वाचं यच्छति' इति । तदनन्तरमेवेदं श्रुतम् - 'दीक्षितमावेदयति' इति । आवेदनप्रकारश्चैवं श्रुतः- 'अदीक्षिष्टायं ब्राह्मण इति त्रिरुपांश्वाह देवेभ्य एवैनं प्राह, त्रिरुच्चैरुभयेभ्य एवैनं देवमनुष्येभ्यः प्राह' इति । अत्र मुष्टीकरणवाङ्नियमाभ्यां हस्तजिह्वागतचापले निवारिते सति मनस एकाग्रस्य सर्वकर्मस्तु योग्यत्वं लिङ्गम् । तेन क्रमो बाध्यते ॥ MJaiNyC_3,1.32-33 || (पञ्चदशे चतुर्धाकरणादीनामाग्नेयमात्राङ्गताधिकरणे सूत्रे 26-27) / #<शेषस् तु गुणसंयुक्तः साधारणः प्रतीयेत मिथस् तेषाम् असंबन्धात् । Jaim_3,1.26 /># ## ____________________________________________________ START म्जैन्य् 3,1.34-36 पञ्चदशाधिकरणमारचयति - चतुर्धा कार्य आग्नेयः पुरोडाश इतीरितम् । चतुर्धाकरणं सर्वशेषो वाऽग्नेयमात्रगम् ॥ MJaiNy_3,1.34 // उपलक्षणताऽग्नेये युक्तातः सर्वशेषता । अग्नीषोमीय ऐन्द्राग्ने यतो ऽस्त्वाग्नेयता ततः ॥ MJaiNy_3,1.35 // नाऽग्नेयत्वं तयोर्मुख्यं केवलाग्न्यनुपाश्रयात् । तेनैकस्मिन्पुरोडाशे चतुर्धाकरणस्थितिः ॥ MJaiNy_3,1.36 // ------------------ दर्शपूर्णमासयोः श्रूयते - 'आग्नेयं चतुर्धा करोति' इति । तत्र -आग्नेयवदैन्द्राग्नाग्नीषोमीययोरपि पुरोडाशयोरग्निसंबन्धादाग्नेयशब्देन पुरोडाशत्रययुपलक्ष्यते । ततस्त्रयाणां शेषः- इति चेत् । मैवम् । नहि 'आग्नेयः' इत्ययर्ं तद्धतः संबन्धमात्रे विहितः, किंतु द्देवतासंबन्धे । आग्निश्च केवलो द्विदैवत्ययोः पुरोडाशयोर्न देवता । ततो द्देवतैकदेशेन कृत्स्नदेवतोपलक्षणत्वादाग्नेयत्वं तयोर्न मुख्यमिति मुख्य एवाऽग्नेये चतुर्धाकरणं व्यवतिष्ठते ॥ MJaiNyC_3,1.34-36 || इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य प्रथमः पादः _________________________________________________________________________ अथ तृतीयाध्यायस्य द्वितीयः पादः । ## ## ____________________________________________________ START म्जैन्य् 3,2.1-2 द्वितीयपादे प्रथमाधिकरणमारचयति - देवोपसदनं बर्हिर्दामिगीर्मुख्यगौणयोः । तल्लिङ्गमर्थयोर्मन्त्रं नियुङ्क्ते मुख्य एव वा ॥ MJaiNy_3,2.1 // शब्दार्थत्वाद्द्वयोस्तत्र युज्यते विनियोजनम् । प्रथमावगतत्वेन मुख्ये तद्विनियम्यते ॥ MJaiNy_3,2.2 // ------------------ "बर्हिर्देवसदनं दामि' इति लवनप्रकाशको मन्त्र आम्नातः । तत्र - लवनप्रकाशनसामर्थ्यलक्षणेन लिङ्गेनायं मन्त्रो लवनक्रियायां विनियुज्यते । लवितव्यं च बर्हिर्द्विविधम् - मुख्यं गौणं च । मुख्यं - कुशकाशादिदशविधदर्भरूपम् । गौणं तु -तत्सदृशं तृणान्तरम् । तस्मिन्बर्हिःशब्दस्य माणवके ऽग्निशब्दवद्गुणयोगेन प्रवृत्तत्वात् । तथा सति मुख्यवद्गौणस्यापि शब्दार्थत्वेन दर्भस्य तृणान्तरस्य च लवने मन्त्रविनियोगः- इति - प्राप्ते - ब्रूमः- मुख्यस्य शीघ्रप्रतीतत्वेन मुख्ये मन्त्रं विनियुज्य चरितार्थ लिङ्गं विलम्बप्रतीततया गौणप्रतीक्षां न करोति । तस्मात् - मुख्यस्यैव लवने मन्त्रो नियम्यते ॥ MJaiNyC_3,2.1-2 || (द्वितीये (ऐन्द्रीन्याये) ऐन्द्र्या गार्हपत्ये विनियोगाधिकरणे सूत्रे 3-4) / ## ## द्वतीयाधिकरणमारचयति - ____________________________________________________ START म्जैन्य् 3,2.3-4 ऐन्द्र्या निवेशनेत्यग्निं गार्हपत्यं भजेदिति । प्रकाश्ये मुख्य इन्द्रे वा गौणे मुख्ये ऽस्तु पूर्ववत् ॥ MJaiNy_3,2.3 // एकस्य गौणताध्नौव्ये मन्त्रस्यैवानुवादतः । गौणतातो ऽग्न्युपस्थाने मन्त्रः श्रुत्या नियुज्यते ॥ MJaiNy_3,2.4 // ------------------ अग्निचयने - 'निवेशनः संगमनः'- इत्यादिका काचिदैन्द्री समाम्नाता । तस्या उत्तरार्धे 'इन्द्रो न तस्थौ' इति पठ्यमानत्वात् । तन्मन्त्रविषयं ब्राह्मणं चैवमाम्नायते - 'निवेशनः संगमनो वसूनामित्यैन्द्या गार्हपत्यमुपतिष्ठते' इति । एतेन ब्राह्मणेन गार्हपत्योपस्थाने विनियुज्यमानो mantror'the प्रकाशयन्मुख्यमिन्द्रं प्रकाशयति । मुख्यश्चेन्द्रः स्वर्गाधिपतिः सहस्त्राक्षः । तत्रेन्द्रशब्दस्य रूढत्वात् । गौणस्त्विन्द्रो गार्हपत्यः । तस्यैश्वर्ये गुणयोगन यज्ञसाधनत्वेन वा मुख्येन्द्रसदृशत्वात् । तत्र पूर्वान्यायेन शीघ्रप्रतीत्या मुख्येन्द्र मन्त्रेण प्रकाशिते सति मन्त्रब्राह्मणयोर्विसंवादं वारयितुं गार्हपत्यशब्देन मुख्येन्द्रो गार्हपत्यसमीपदेशो वा लक्षणीयः- इति प्राप्ते, ब्रूमः- इन्द्रगाहर्पत्यशब्दयोरन्यतस्य गौणत्वे ऽवश्यंभाविनि सति ब्राह्मणवाक्यस्य विधायकत्वादप्राप्तार्थत्वेन विधौ लक्षणाया अन्याय्यत्वात्प्राप्तार्थत्वेनानुवादको मन्त्र एवेन्द्रशब्देन वह्निं लक्षयिष्यति । ततो गार्हपत्यप्रकाशने समर्थमेव मन्त्रम् 'ऐन्द्र्या' इति तृतीयाश्रुतिर्गार्हपत्योपस्थाने विनियुङ्क्ते ॥ MJaiNyC_3,2.3-4 || (तृतीये, आह्वानविनियोगाधिकरणे सूत्राणि 4-9) / ## ## ## ## ## ____________________________________________________ START म्जैन्य् 3,2.5-8 तृतीयाधिकरणमारचयति - हविष्कृदेहीत्यामन्त्र्य त्रिरवघ्नन्समाह्वयेत् । विनियोगो ऽवघाते स्यादाह्वाने वावघातके ॥ MJaiNy_3,2.5 // ऐन्द्रीवन्मान्त्रमाह्वानं गौणं हन्तिर्वृथान्यथा । पाठेन प्रापितं त्रित्वं ह्वयतेरुपचारगीः ॥ MJaiNy_3,2.6 // त्रिरभ्यासो विधातव्यो नित्यप्राप्तेरभावतः । हन्तिना लक्ष्यते कालः प्राप्तो ऽसौ ह्वयतिस्तथा ॥ MJaiNy_3,2.7 // विनियोगे वाक्यभेदो लिङ्गादाह्वानशेषता । नैन्द्रीन्यायः श्रुत्यभावाद्बर्हिर्न्यायेन मुख्यगः ॥ MJaiNy_3,2.8 // ------------------ दर्शपूर्णमासयोः श्रूयते - 'हविष्कृदेहीति त्रिरवघ्नन्नाह्वयति' इति । देवानामर्थे या हविः संपादयति सा हविष्कृत् । तामेनां संबोध्याध्वर्युः 'एहि' इति ब्रूते । तथा चायं मन्त्रो ब्राह्मणेन व्याख्यायते - 'हविष्कृदेहीत्याह या एव देवानां हविष्कृतस्तानाह्वयति ' इति । तमिमं मन्त्रमुच्चार्याध्वर्युस्त्रिवारमवघातं कुर्वन्नाह्वयतीत्यर्थः । अनेन वाक्येन मन्त्रो ऽवघाते विनियुज्यते । ननु -आह्वाने समर्थः, न त्ववघाते - इति चेत् । न । तस्यावघातलक्षकत्वात् । यथा पूर्वोदाष्ट्ताया मैच्यामुचीन्द्वशब्दो गौणः, तद्वत् 'एहि' इति पदं मन्त्रगतत्वेनावघाते गौणं भविव्यति । अन्यथा मन्त्रब्राह्मणयोराह्वानपरत्वाच्छ्रूयमाणम् 'अवघ्नन्' इति पदमनर्थकं स्यात् । प्राप्तमवघातमुद्दिश्य मन्त्रस्य त्रित्वस्य च विधौ वाक्यभेदः- इति चेत् । न । त्रित्वस्य प्राप्तत्वेनानुवादकत्वात् । कस्यांचिच्छाखायामयं मन्त्रो मन्त्रकाण्डे त्रिवारमभ्यस्याऽम्नातः । आह्वयतिपदं तु 'एहि' इतिवदवघातपरतयोपचरणीयम्-इति प्राप्ते - ब्रूमः- त्रिरभ्यासस्य नित्यवत्प्राप्तिः पाठमात्रेण न सिध्यति । कस्यांचिच्छालायां द्विःपाठात् । कस्यांचित्सकृत्पाठात् । अतो ऽसौ नित्यवद्विधीयते । न च 'अवत्रन्' इत्यस्य वैयर्थ्यम् । तस्य काललक्षकत्वात् । कालस्यापि विधौ वाक्यभेदः- इति चेत् । न । प्राप्तत्वात् । न ह्यवघाते सहायह्वानमन्यस्मिन्काले भवति । tator'thapràptaþ कालः । आह्वानमपि मन्त्रसामर्थ्यादेव प्राप्तत्वान्न विधेयम् । न हि 'एहि' इति मन्त्रपाठ आह्वानमन्तरेणोपपद्यते । मन्त्रव्याख्यानं चोदहृतम् । तत्रायं वाक्यार्थः संपन्नः- 'अवघातकाले यदाह्वानं तस्य त्रिरभ्यासः कर्तव्यः' इति । अत एव शाखान्तरे विस्पष्टमाह्वानानुवादेनाभ्यासो विधीयते । 'त्रिराह्वयति त्रिःसत्या हि देवाः' इति । एवंसति मन्त्रस्यापि विनियोगे वाक्यभेदः स्यात् । लिङ्गेन त्वाह्वाने विनियुज्यते, नावघाते । न चैन्द्रीन्यायो ऽत्र प्रसरति । तृतीयाश्रुत्यभावात् । 'बर्हिद्देवसदनं दामि' इत्यत्रोक्तेन तु न्यायेन मुख्य एवाऽह्वाने लिङ्गेन मन्त्रविनियोगः, न त्वववातरूपे गौणाह्वाने । तस्मात् - आह्वानशेषो ऽयं मन्त्रः ॥ MJaiNyC_3,2.5-8 || (चतुर्थे - अग्निविहरणादिप्रकाशकमन्त्रविनियोगाधिकरणे सूत्रम्) / ## ____________________________________________________ START म्जैन्य् 3,2.9-11 चतुर्थाधिकरणमारचयति - उत्तिष्ठन्प्रवदेदग्नदिग्नीनित्यादिकं तथा । कृणुत व्रतमित्येवं पठन्वाचं विमुञ्चति ॥ MJaiNy_3,2.9 // मन्त्रौ विधेयौ कालो वा मन्त्रावुत्थानमोकयोः । विनियोज्यौ न कालस्य लक्षणा युज्यते विधौ ॥ MJaiNy_3,2.10 // मन्त्रार्थानन्वयात्तत्र तद्विधिर्नैव शक्यते । अगत्या लक्षणाप्यस्तु तेन कालो विधीयते ॥ MJaiNy_3,2.11 // ------------------ ज्योतिष्टोमे समामनन्ति - 'उत्तिष्ठन्नन्वाहाग्नीदग्नीन्विहर' इति । तथा - 'व्रतं कृणुतेति वाचं विसृजति' इति । तत्र - आग्नीध्रं संबोध्याग्निविहरणादिप्रैषरूपो मन्त्रो ऽनेन वाक्येनोत्थानशेषतया विनियुज्यते । तथा- मुष्टिं कृत्वा नियमितवाचो दीक्षितस्य वाग्विमोके 'व्रतं कृणुत' इति मन्त्रो विनियुज्यते । न चात्र पूर्वोक्तावघातशब्दवदुत्थानविमोकशब्दौ काललक्षकौ । तत्कालयोरवघातकालवदर्थप्राप्त्यभावेन विधेयत्वे सति लक्षणाया अन्याय्यत्वात् - इति प्राप्ते, ब्रूमः- अग्निविहरणप्रैषे पयःपानरूपव्रतसंपादनप्रैषे चान्वितावेतौ मन्त्रौ, न तूत्थाने वाग्विमोके च । अतो ऽसमर्थयोर्विनियोगासंभवादगत्या लक्षणामप्यङ्गीकृत्य कालो विधीयते ॥ MJaiNyC_3,2.9-11 || (पञ्चमे - सूक्तवाकस्य प्रस्तरप्रहरणाङ्गताधिकरणं (प्रस्तरप्रहरणन्याये) सूत्राणि-- 11-14) / ## ## ## ## ____________________________________________________ START म्जैन्य् 3,2.12-13 पञ्चमाधिकरणमारचयति -- प्रस्तरं सूक्तवाकेन प्रहरेदिति कालधीः । अङ्गाङ्गिता वा स्यात्कालो ऽजुपतेत्याद्यनन्वयात् ॥ MJaiNy_3,2.12 // प्रहृतेरिष्टदेवार्थसंस्कारत्वात्तदन्वयः । संपाद्यो देवताद्वारा तृतीयाश्रुतितो ऽङ्गता ॥ MJaiNy_3,2.13 // ------------------ दर्शपूर्णमासयोराम्नायते - 'सूक्तवाकेन प्रस्तरं प्रहरति' इति । 'इदं द्यावापृथिवी भद्रमभूत्' इत्यादिको मन्त्रः सूक्तवाकः । तस्मिन्मन्त्रे ऽग्निं संबोध्य 'त्वं सूक्तवागसि' इत्याम्नानात् । प्रस्तरो दर्भमुष्टिः, तस्य प्रहरणमग्नौ प्रक्षेपः । तत्र - 'सूक्तवाकेन' इत्येतत्पदं कालं लक्षयति । होत्रा मन्त्रे ऽस्मिन्पठ्यमाने तत्पाठकाले ऽध्वर्युः प्रस्तरं प्रहेरत् । न त्वत्र प्रहरणे मन्त्रो ऽयं विनियोक्तुं शक्यः । पूर्वोक्तप्रैषमन्त्रवदत्रान्वयाभावात् । 'अग्निरिदं हविरजुषतावीवृधत महो ज्यायो 'कृत'- इत्यादिकं मन्त्रे पठ्यते । 'पुरोडाशसेवया वृद्धोऽग्निस्तस्मिन्यजपाने तेजोबाहुल्यं कृतवान्' इति तस्यार्थः । न चासौ प्रस्तरप्रहरणे ऽन्वेतुं शक्यः - इति प्राप्ते, - ब्रूमः- 'सूक्तवाकेन' इति तृतीयाश्रुत्या प्रहरणे मन्त्रो विनियुज्यते । न चात्यन्तमन्वयाभावः । मन्त्रो ह्ययं पूर्वमिष्टानग्न्यादिदेवाननुस्मारयति । प्रस्तपप्रहरणं चेष्टदेवतासंस्कारः । अतो देवताद्वारा मन्त्रप्रहरणयोरन्वयान्मन्त्रो विनियुज्यते । ननु- प्रहरणं नाम प्रक्षेपमात्रम्, न तु देवतोद्देशेन प्रक्षेपः । यजिधातोरश्रवणात् । तथा सति देवतानामात्राभावात्तद्वारापि नान्वयः- इति चेत् । मैवम् । देवतानां सद्भावात् । अग्न्यादिदेवताप्रकाशकस्य सूक्तवाकस्य तृतीयाश्रुत्या प्रहरणाङ्गत्वं बोध्यते । यदि प्रकरणे ऽग्न्यादयो देवता भवेयुः, तदा तत्प्रकाशनेन dçùñor'tho मन्त्रस्य लभ्येत । ततो देवताकल्पनेन तदुद्देशपूर्वकस्य प्रक्षेपस्य यागत्वं सिध्यति । तस्मात् -- देवताद्वारास्त्येवान्वयः ॥ MJaiNyC_3,2.12-13 || षष्ठे -द्गसूक्तवाकानामर्थानुसारेण विनि-द्घसूत्राणि -- 15-18) / योगाधिकरणे (सूक्तवाकन्याये) ## ## ## ## ____________________________________________________ START म्जैन्य् 3,2.14-15 षष्ठाधिकरणमारचयति - प्रहृतेरखिलः सूक्तवाको ऽङ्गं स्याद्विभज्य वा । समाख्या कृत्स्नगा तेन विभक्तस्याङ्गता नहि ॥ MJaiNy_3,2.14 // दर्शपूर्णिमयोर्देवाननुसृत्य विभज्यताम् । आख्यां लिङ्गेन बाधित्वा भागे नाम निरुच्यते ॥ MJaiNy_3,2.15 // ------------------ पूर्वोदाहृते मन्त्रे सूक्तवाकसमाख्या कृत्स्नमन्त्रविषया । याज्ञिकः कृत्स्ने तच्छब्दप्रयोगात् । ततः सर्वो ऽपि प्रहरणाङ्गम् - इति चेत् । न । लिङ्गेन समाख्याया बाधितत्वात् । तस्मिन्मत्रे पूर्णमासदेवताम्नानं कस्मिंश्चिद्भागे दृश्यते- 'अग्नीषोमाविदं हविरजुषेताम्' इति । भागान्तरे तु दर्शदेवताम्नानम्- 'इन्द्राग्नी इदं हविरजुषेताम्' इति, 'इन्द्र इदं हविरजुवत' इति, 'महेन्द्र इदं हविरजुषत' इति च । इम्द्राग्नीन्द्रमहेन्द्राः पुरुषभेदेन दर्शे व्यवस्थिताः । तथा सति मन्त्रलिङ्गेन तत्तद्भागवत्तत्तत्काले व्यवतिष्ठते । सूक्तवाकशब्दश्च भागे यौगिकः । 'सूक्तं वक्ति' इति तद्व्युत्पत्तेः । यागकाले तत्तन्मन्त्रेण सम्यगुक्तं देवं वक्तीत्यर्थः । अत एव ब्राह्मणेन व्याख्यातम्- 'अग्निरिदं हविरजुवतेत्याह, यो आयाक्ष्म देवतास्ता अरीरधामेति बावैतदाह' इति । अरीरधामाऽराधितांस्तुष्टानकुर्मेत्यर्थः । तस्मादयं विभज्य विनियुज्यते ॥ MJaiNyC_3,2.14-15 || (सप्तप्ते काम्ययाज्यानुवाक्यानां काम्यमात्राङ्गताधिकरणे सूत्रम्-) / ## ____________________________________________________ START म्जैन्य् 3,2.16-18 सप्तमाधिकरणमारचयति- ऐन्द्राग्नादीष्टयः काम्या याज्या अप्युदिताः क्रमात् । काण्डयोस्ता यथालिङ्गं संचार्या नियमो ऽथवा ॥ MJaiNy_3,2.16 // लिङ्गं क्रमसमाख्याभ्यां प्रबलं तद्वशादमूः । अकाम्यास्वपि संचार्या याज्याः सर्वत्र का क्षतिः ॥ MJaiNy_3,2.17 // समाख्यानात्काण्डयोगः क्रमादिष्टिषु योजनम् । अपेक्षते देवमात्रं शक्तिः काम्यैकगास्ततः ॥ MJaiNy_3,2.18 // ------------------ काम्येष्टयस्तत्काण्डे क्रमेणाऽम्नाताः- 'ऐन्द्राग्नमेकादशकपालं निर्वपेत्, यस्य सजाता वीयुः' इत्यादिना । सजाता ज्ञातयः । वीयुर्विगता विप्रतिपन्ना इत्यर्थः । 'इद्राग्नी रोचन' - इत्यादिके मन्त्रकाण्डे याज्यानुवाक्याः क्रमेणाऽम्नाताः । तत्र 'इदं काम्ययाज्यानुवाक्याकाण्डम्' इति याज्ञिकानां समाख्ययो ऽवगम्यते । तयोरिष्टिकाण्डमन्त्रकाण्डयोः प्रथमायामिष्टौ प्रथमपठिते याज्यानुवाक्ये इत्यादिव्यवस्था क्रमेण क्रियते । मन्त्रगतं त्वैन्द्राग्नलिङ्गं काम्यायां नित्यायां चैन्द्राग्नेष्टौ ते याज्यानुवाक्ये विनियुङ्क्ते । लिङ्गं च प्रबलमिति सर्वत्र तयोर्विनियोगः- इति प्राप्ते, - ब्रूमः- नात्र लिङ्गेन क्रमसमाख्ये बाधितुं शक्येते । उपजीव्यत्वात । इन्द्राग्निदेवतारूपमात्रप्रकाशनं लिङ्गम् । न च तावन्मात्रेण मन्त्रकर्मणोरङ्गाङ्गिभावः । ततः समाख्याबलान्मन्त्रकाण्डकर्मकाण्डयोः संबन्धावगतौ सामान्येन मन्त्रकर्मणोः संबन्धो ऽवगम्यते । विशेषतस्तु 'अस्मिन्प्रथमे कर्मण्ययं मन्त्रः प्रथमः' इति क्रमादवगम्यते । ननु - 'ऐन्द्राग्नेष्टावैन्द्राग्नमन्त्रः, वैश्वानरेष्टौ वैश्वानरमन्त्रः' इत्येतादृशी विशेषो लिङ्गेनैवावगम्यते- इति चेत् । न । लिङ्गसाधारण्ये क्रमापेक्षणात् । "ऐन्द्राग्नमेकादशकपालं nirvapedbhràtçvyavàn"iti द्वितीयेष्टिरपि । तत्रैन्द्राग्नी पठितौ । मन्त्रकाण्डे 'pi"indràgnã navatim"ityàdikamaparamaindràgnaü याज्यानुवाक्यायुगलमाम्नातम् । न हि तत्र क्रममन्तरेण निर्णेतुं शक्यम् । न च क्रमेणैव तत्सिद्धेर्लिङ्गमप्रयोजकमिति वाच्यम् । क्वचिल्लिङ्गस्यैव व्यवस्थापकत्वात् । ऐन्द्राबार्हस्पत्येष्टिरकैवाऽम्नाता- 'यं कामयेत राजन्यमनयोद्धो जायेत वृत्रान्घ्नंश्चरेत्-इति तस्मा एनमैन्द्राबार्हस्पत्यं चरुं निर्वपेत्' इति । यं राजपुत्रं जायमानं प्रति राज्ञः पुरोहितस्य च काम एवं भवति- 'अयं मातृगर्भे देवकृतविघ्नेन केनाप्यप्रतिबद्धो जायताम् । जातश्च शत्रून्मारयन्संचरेत्' इति । तद्राजपुत्रार्थेयमिष्टिः । मन्त्रकाण्डे तदिष्टिक्रमे याज्यापुरोनुवाक्ये इन्द्राबृहस्पतिदेवताके द्विविधे आम्नाते । 'इदं वामास्ये हविः- ' - इत्येकं युगलम् । 'अस्मे इन्द्राबृहस्पती' - इत्यादिकमपरम् । तयोः प्रथमयुगलस्य क्रमेण विनियोगे ऽपि द्वितीययुगलं लिङ्गेनैव विनियोक्तव्यम् । तस्मात्- क्रमसमाख्यासहकृतेन काम्येष्टिष्वेवैता याज्यानियम्यन्ते ॥ MJaiNyC_3,2.16-18 || (अष्टमे, आग्नीध्नोपस्थाने प्राकृतानां मन्त्राणां विनियोगाधिकरणे सूत्राणि 20-23) / ## ## ## ## ____________________________________________________ START म्जैन्य् 3,2.19-20 अष्टमाधिकरणमारचयति - आग्नेय्याऽग्नीध्रमित्यग्निदेवताका ऋचो ऽखिलाः । उपस्थाने प्रयोक्तव्याः प्रकृता एव ता उत ॥ MJaiNy_3,2.19 // साधारण्येन शब्दोक्तेः सर्वाभिस्तदुपस्थितिः । विशेषे विधिसंक्रान्त्या प्रकृताभिरितीष्यताम् ॥ MJaiNy_3,2.20 // ------------------ ज्योतिष्टोमे श्रूयते - 'आग्नेय्याऽग्नीध्रमुपतिष्ठते' इति । तत्र- आग्नीधनामकस्य मण्डपस्य यदुपस्थानं तत्, यया च कयाचिदृचा दाशतयीगतयाग्निसंबन्धिन्या कर्तव्यम् । 'अग्निर्देवता यस्या ऋचः साऽग्नेयी' इति साधारणोक्तावृग्विशेषस्याप्रतीतेः- इति चेत् । मैवम् । क्रतुप्रकरणपठितानामाग्नेयीनामृचां क्रतुप्रयुक्तव्यापारसाधनत्वं प्रकरणादेवावगतम् । 'को 'सौ व्यापारः' इति विशेषबुभुत्सायाम् 'आग्नीध्रोपस्यानरूपो ऽयम्, इति बोधयन्नयं विधिर्विशेषमात्रे संक्रामतीति लाघवम् । अप्रकृतानां क्रतूपयुक्तव्यापारसाधनत्वं तद्व्यापारविशेषष्चेत्युभयमनेन बोध्यत इति गौरवम् । तस्मात्प्रकृताभिराग्नेपीभिस्तदुपस्थानम् । एवम् 'ऐन्द्या सदो वैष्णव्या हविर्धानम्' इत्यत्र सदोहविर्धाननामकयोर्मण्डपयोरुपस्थाने प्रकृतानामेवैन्द्रीणां वष्णैवीनां च प्रयोग इति द्रष्टव्यम् ॥ MJaiNyC_3,2.19-20 || (नवमे भक्षमन्त्राणां यथालिङ्गं ग्रहणादौ विनियोगाधिकरणे सूत्रे 24-25) / ## ## नवमाधिकरणमारचयति - भक्षेहीत्यनुवाको ऽयं सर्वो भक्षणगाम्युत । ग्रहणादौ यथायोगं विभज्य व्यवतिष्ठते ॥ MJaiNy_3,2.21 // अविधेर्ग्रहणादीनां भक्षणे निखिलो ऽस्तु सः । अर्थाक्षिप्तेषु तेष्वेव यथालिङ्गं विभज्यते ॥ MJaiNy_3,2.22 // ज्योतिष्टोमे हुतस्य सोमस्य शेषभक्षणं विहितम् । अत एवाऽम्नातम् - 'अभिषुत्याऽहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि सोमं भक्षयन्ति' इति । तस्मिन्मक्षणे ग्रहणावेक्षणनिगरणसम्यग्जरणरूपाश्चत्वारो व्यापाराः सन्ति । मन्त्रच्च 'भक्षेहि'- इत्याद्यनुवाके समाम्नातः । तत्र भक्षणं यथा साक्षाच्चोदितं, न तथा ग्रहणावेक्षणनिगरणसम्यग्जरणानि चोदितानि । न चाविहितेषु मन्त्रो विनियोगमर्हति । समाख्या तु 'भक्षानुवाकः' इत्येवंरूपा भक्षणमात्रविषया । तस्मात्कृत्स्नस्याप्यनुवाकस्य भक्षण एव विनियोगः- इति प्राप्ते, - ब्रूमः- अविहितान्यपि ग्रहणादीन्यर्थाक्षिप्तानि । तद्व्यतिरेकेण भक्षणासंभवात् । अतस्तेष्वनुवाको यथालिङ्गं विभज्य विनियोक्तव्यः । तत्र 'भक्षेहि'- इत्यारभ्य 'अश्विनोस्त्वा बाहुभ्यां साध्यासम्' | इत्यन्तो ग्रहणं प्रकाशयति । 'एहि' इत्याह्वानस्य बाहुभ्यां स्वीकरवाणि' इत्येतस्य च दर्शनात् । 'नृचक्षसंत्वा देव सोम सुचक्षा अवख्येषम्' इत्ययं भागो ऽवेक्षणं प्रकाशयति । 'शोभनचक्षुरहं मनुष्येषु मख्यातं त्वामवेक्षिषीय' इत्यभिधानात् । 'हिन्व मे गात्रा'- इत्यादिः 'मा मे 'vàïnàbhimatigàþ'aityantaþ सम्यग्जरणं प्रकाशयति । गात्रप्रीणनेनाधोभागे नाम्यतिक्रमणनिषेधेन च तदवगमात् । जरणं नार्थाक्षिप्तम्, तेन विनापि भक्षसिद्धेः- इति सेत् । न । जरणपर्यन्तस्यैव सार्थकभक्षणत्वात् । न च - जरणे पुरुषव्यापाराभावः । सम्यगुपवेशनादेर्जरणार्थत्वात् । 'मन्द्राभिभूतिः' - इत्यादिः 'भक्षयामि' इत्यन्तो भक्षणं प्रकाशयति । तस्मात्- लिङ्गेन समाख्यां बाधित्वा विनियोगः कर्तव्यः ॥ MJaiNyC_3,2.21-22 || (दशमे मन्द्राभिभूतिरित्यादेरेकमन्त्रताधिकरणे सूत्रम् - ) ## ____________________________________________________ START म्जैन्य् 3,2.23-24 दशमाधिकरणमारचयति- मन्द्रेति वसुमद्वेति द्वयं तर्पणभक्षयोः । विभक्तव्यमुताशेषं तृप्तिसंयुक्तभक्षणे ॥ MJaiNy_3,2.23 // लिङ्गाद्विभागो मैवं नो तृप्तिर्भक्षणतो ऽन्यतः । लिङ्गस्यासंभवे वाक्यशेषात्सर्वे ऽस्तु भक्षणे ॥ MJaiNy_3,2.24 // ------------------ 'मन्द्राभिभूतिः' - इत्यादिः 'जुषाणा सोमस्य तृप्यतु' इत्यन्तो भागो हृष्टाया अरुचिमभिभवन्त्याः सोमं सेवमानाया जिह्वायास्तृप्तिं प्रकाशयति । 'वसुमद्गणस्य'- इत्यादिः 'भक्षयामि' इत्यन्तो भागो भक्षणप्रकाशकः । तत्र पूर्वबल्लिङ्गेन विभज्य विनियोगः- इति चेत् । मैवम् । न खलु तृप्तिर्भक्षणादन्येन व्यापारेण जायते । किं तर्हि-भक्षणामुनिष्पादिनी हि सा । तथा सति कस्मिन्व्यापारे तृप्तिप्रकाशको भागो विनियुज्येत । ततो लिङ्गेन विनियोगासंभवाद्भक्षणवाक्यस्य शेषस्तृप्तिप्रकाशकभागो भविष्यति । उपयुक्तश्च तत्रायं भागः । तृप्तिसहितभक्षणप्रकाशनेन पुरुषोत्साहजननात् । तस्मान्मन्द्रादिः सर्वो भक्षणे विनियुज्यते ॥ MJaiNyC_3,2.23-24 || (एकादशे, इन्द्रपीतस्येत्यादिमन्त्राणां विनियोगाधिकरणे सूत्रे 27 -28) / ## ## ____________________________________________________ START म्जैन्य् 3,2.25-27 एकादशाधिकरणमारचयति - इन्द्रपीतस्येति मक्षमन्त्रांशः किमिहैन्द्रके । केवले ऽन्यत्र वोहाच्च सर्वत्रोत यर्थाश्रुतम् ॥ MJaiNy_3,2.25 // ऐन्द्र एव समर्थत्वात्तूष्णीमेवान्यभक्षणम् । ऊहो वान्येषु कर्मैक्ये ऽप्यस्त्यूहो भक्षभेदतः ॥ MJaiNy_3,2.26 // इन्द्रेण यस्मिन्सवने सोमः पीत इतीरणात् । सवनस्थेषु सर्वेषु मन्त्रो ऽनूहेन पठ्यताम् ॥ MJaiNy_3,2.27 // ------------------ भक्षमन्त्रे कश्चिदंशः 'इन्द्रपीतस्य' इत्येवंविधः श्रूयते । तत्र- 'इन्द्रेण पूतस्य सोमस्य शेषं भक्षयामि' इत्यर्थो भवति । तथा सत्यस्य मन्त्रस्येन्द्रप्रदानशेषभक्षण एव समर्थत्वात्तत्रैवायं मन्त्रो विनियुज्यते, न तु मैत्रावरुणादिशेषभक्षणे । तस्मादमन्त्रकमेव तद्भक्षणम्, इत्येकः पूर्वपक्षः । 'इन्द्रपीतस्य' इति पदस्यासमर्थत्वे ऽपि 'मित्रावरुणपीतस्य' इत्येषमूहे सति सामर्थ्ये भविष्यति । ननु-आग्नेययागस्य प्रकृतित्वात्तद्वतस्य 'अग्नये जुष्टम्' | इति मन्त्रस्य विकृतौ सौर्ये चरौ 'सूर्याय जुष्टम्' इत्येवमूहः क्रियते । इह तु कर्मैक्यान्नोहः- इति चेत् । न । कर्मभेद इव भक्षभेदे ऽप्यूहितुं शक्यत्वात् । इति द्वितीयः पूर्वपक्षः । 'इन्द्रपीतस्य' इत्यत्र बहुव्रीहिर्द्रष्टव्यः । तत्पुरूषत्वे 'समासस्य' (पा.सू. 6.1.123) इति सूत्रेणान्तोदात्तत्वप्रसङ्गात् । आद्युदात्तं ह्येतत्पदमाम्नातम् । इन्द्रप्रतिपादिकं तु स्वत आद्युदात्तम् । तथा सति 'बहुव्रीहौ प्रकृत्या पूर्वपदम्'[पा.सू. 6.2.1] इति सूत्रेण पूर्वपदप्रकृतिस्वरविधानात्समस्तपदमप्याद्युदात्तमेव संपद्यते । 'इन्द्रेण पीतः सोमो यस्मिन्सवने' इति विग्रहात्सवनपरत्वे सति 'ऐन्द्रभक्षण एव' इति नियन्तुमसमर्थत्वात्सर्वभक्षणेष्वनूहेनैवायं मन्त्रः प्रयोक्तव्य इति राद्धान्तः ॥ MJaiNyC_3,2.25-27 || (द्वादशे, अभ्युन्नीतसोमभक्षणाधिकरणे सूत्राणि 29-31) / ## ## ## ____________________________________________________ START म्जैन्य् 3,2.28-30 द्वादशाधिकरणमारचयति- ऊहपक्षे यदूह्यं तच्चिन्त्यते न्यायपञ्चके । इन्द्रे हुते ऽथ तच्छेषे होत्रकैश्चमसस्थिते ॥ MJaiNy_3,2.28 // सोमो ऽभ्युन्नीय देवेभ्यो हुत्वा संभक्ष्यते तदा । इन्द्रो न लक्ष्यो लक्ष्यो वा न शेषे ऽन्यार्थता यतः ॥ MJaiNy_3,2.29 // उन्नीत एव संबद्धो न पूर्वो देवतान्तरैः । अत इन्द्रस्य सिद्ध्यर्थे लक्ष्यो ऽसावितरैः सह ॥ MJaiNy_3,2.30 // ------------------ पूर्वाधिकरणे यो ऽयमूहरूपो द्वितीयः पूर्वपक्षः, तत्प्रसंङ्गात्कृत्वाचिन्तारूपेण न्यायपञ्चकेनोहविषयश्चिन्त्यते । मैत्रावरुणब्राह्मणाच्छंसिपोत्रादय ऋत्विजो होत्रकाः । तेषां च सन्ति चमसाः । पात्रविशेषस्थिताः सोमरसाश्चमसाः । तैर्वषट्कारानुवषट्कारयोर्होतव्यम् । चमसानामैन्द्रत्वाद्धोतुर्वषट्कारे प्रथममिन्द्रो हुतः । अनन्तरं चमसस्थिते हुतशेषे पुनः सोमान्तरमभ्युन्नीय देवतान्तरेभ्यो होत्रका अनुवषट्कारे जुह्वति । तत्र मैत्रावरुणः 'मित्रं वयं हवामहे' - इति मन्त्रेण मित्रावरुणौ यजति । ब्राह्मणाच्छंसी 'इन्द्र त्वा वृषभं वयम्' - इति मन्त्रेणेन्द्रं यजति । पोता 'मरुतो यस्य हि क्षये'- इति मन्त्रेण मरुतो यजति । एवं हुत्वा पश्चात्सोमो भक्ष्यते । तस्मिन्भक्षणे 'मित्रावरुणपीतस्य' इति मन्त्र ऊहनीयः । तदानीम् 'इन्द्रमित्रावरुणपीतस्य' इत्येवं मित्रावरुणाभ्यां सह नेन्द्र उपलक्षणीयः । कुतः । इन्द्रशेषे पुनरभ्युन्नीतस्य तेन सह मित्रावरुणाद्यर्थत्वे सति तस्य शेषस्येन्द्रसंबन्धराहित्यात् । पुनरुन्नीतस्यैवान्यार्थत्वम्, न पूर्वस्य- इति चेत् । न । उन्नयनकाले ऽमित्रावरुणाद्यर्थो 'यम्' इति संकल्पाभावात् । प्रदानकाले तु पूर्वशेषेण सहैव मित्रावरुणादिभ्यः प्रदीयते । तस्मात्- इन्द्रसंबन्धराहित्यान्नेन्द्रो लक्षणीयः- इति प्राप्ते - ब्रूमः- मा भूत्संकल्पः, तथाप्युन्नयनं करिष्यमाणं मैत्रावरुणादियागार्थमेव । न तु तस्य पूर्वानुष्ठितेन्द्रयागार्श्चत्वं संभवति । तस्मादुन्नीतो मित्रावरुणादिसंबद्धशेष इन्द्रसंबद्ध एवेत्युभयभक्षणे मित्रावरुणादिभिः सहेन्द्रो ऽप्युपलक्षणीयः ॥ MJaiNyC_3,2.28-30 || (त्रयोदशे पात्नीवतमक्षण इन्द्रादीनामनुपलक्षणाधिकरणे सूत्रे 32-33) / ## ## ____________________________________________________ START म्जैन्य् 3,2.31-33 त्रयोदशाधिकरणमारचयति - द्विदेवशेष आदित्यस्थाल्या आग्रयणाभिधाम् । स्थालीं प्राप्तस्ततः पात्नीवतस्य ग्रहणे सति ॥ MJaiNy_3,2.31 // तद्भक्षणे द्विदेवाः किं सार्धे पात्नीवतेन ते । उपलक्ष्या न वा पूर्वन्यायेनास्तूपलक्षणम् ॥ MJaiNy_3,2.32 // अन्य आग्रयणात्पात्नीवतो नैतस्य विद्यते । आकाङ्क्षा पूर्वदेवेषु पत्नीवानेव लक्ष्यते ॥ MJaiNy_3,2.33 // ------------------ ऐन्द्रवायवादयो द्विदेवत्याः । तेषां शेष आदित्यस्थालीमागच्छति, पुनरपि तस्याः स्थाल्या आग्रयणस्थालीमागच्छति । तस्या आग्रयणस्थाल्याः पात्नीवतो गृह्यते । तस्य पात्नीवतस्य भक्षण इन्द्रवाय्वादय उपलक्षणीयाः । पूर्वाधिकरणे यथा मित्रावरुणादिभिः सहेन्द्र उपलक्षितः, तद्वत् - इति प्राप्ते, - ब्रूमः- 'यदुपांशु पात्रेण पात्नीवतमाग्रयणाद्गृह्णाति' इत्याग्रयणपात्रस्यापादानत्वश्रवणात्ततो निःसृतसोमरसस्य तत्संबन्धे ऽपेते सति पश्चात्पत्नीवद्देवतायै ग्रहणं भवति । तथा सत्यत्यन्तभिन्नस्य पात्नीवतस्य पूर्वदेवेष्वाकाङ्क्षा नास्ति । पुनरभ्यन्नीतस्तु सोम ऐन्द्रशेषेण संसृष्टः । तस्य संसृष्टस्य भक्षणे मैत्रावरुणादीनामिवेन्द्रस्यापि संबन्धो नापैतीति वैषम्यम् । तस्मात्पात्नीवतभक्षण इन्द्रवाध्वादयो नोपलक्षणीयाः ॥ MJaiNyC_3,2.31-33 || (चतुर्दशे पात्नीवतशेषभक्षे त्वष्टुरनुपलक्षणीयताधिकरणे सूत्रे 34-35) / ## ## ____________________________________________________ START म्जैन्य् 3,2.34-35 चतुदर्शाधिकरणमारचयति- सह पत्नीवता त्वष्टा तद्ग्रहे लक्ष्यते न वा । सह त्वष्ट्रा पिबेत्युक्तेर्देवत्वात्सो ऽपि लक्ष्यते ॥ MJaiNy_3,2.34 // सहत्वमात्रं त्वष्टुः स्यान्न पातृत्वमशब्दनात् । चोदनाया अभावाच्च न देवो ऽतो न लक्ष्यते ॥ MJaiNy_3,2.35 // ------------------ तस्मिन्नेव पात्नीवतग्रहे शेषभक्षणमन्त्रे पत्नीवता सह त्वष्टाप्युपलक्षणीयः । कुतः । त्वष्टुरपि तद्देवत्वात् । तच्च होममन्त्रादवगतम् । 'अग्नी 3 इ पत्नीबन्त्सजूर्देवेन त्वष्ट्रा सोमं पिब स्वाहा' इत्यस्मिन्मन्त्रे पत्नीवन्तमग्निं प्लुतान्तेन saübodhya'tvaùñrà देवेन सह पिब' इत्यभिधानात्पातृत्वेन पत्नीवत इव त्वष्टुस्तद्देवत्वम् । ततः- 'पत्नीवत्त्वष्टृपीतस्य' इत्युपलक्षणम्-इति प्राप्ते - ब्रूमः- पानकाले सहावस्थानमात्रं त्वष्टुः 'सजूः' इत्यनेन पदेन प्रतीयते, न तु पातृत्वम् । असंबोधितस्य त्वष्टुः 'पिब' इत्यनेन शब्देन सामानाधिकरण्याभावात् । न च पातृसहभावमात्रेण पातृत्वम् - "सहैव दशभिः पुत्रैर्भारं वहति गर्दग्री" | इत्यत्र पुत्राणां वोढृत्वादर्शनात् । आस्तां मन्त्रः । विधिबलात्वष्टुर्देवत्वम् - इति चेत् । न । 'pàtnãvatamàgrayaõàdgçhõàti"ityatra त्वष्टुरप्रतीतेः । तस्मात् - अदेवत्वात्त्वष्टा नोपलक्षणीयः ॥ MJaiNyC_3,2.34-35 || (पञ्चदशे पात्नीवतशेषभक्षे त्रिंशतामनुपलक्षणाधिकरणे सूत्रम्) / ## ____________________________________________________ START म्जैन्य् 3,2.36-37 पञ्चदशाधिकरणमारचयति - पत्नीवन्तस्त्रयस्त्रिंशद्देवास्तान्मादयेत्यमी । लक्ष्या न वा याज्ययाक्तेर्देवत्वादुपलक्षणम् ॥ MJaiNy_3,2.36 // एको ऽग्निर्यजमानेन मादितो ऽन्ये तु वह्निना । अतो ऽग्नेरेव देवत्वान्नान्येषामुपलक्षणम् ॥ MJaiNy_3,2.37 // ------------------ तस्यैव पात्नीवतग्रहस्य याज्यायामग्निं संबोध्य 'पत्नीवन्नामधारिणस्त्रयस्त्रिंशद्देवान्मादय' इत्यभिधीयते - 'पत्नीवतस्त्रिंशतं त्रींश्च देवाननुष्वधमावह मादयस्व' इति । अनुष्वधमनुप्रदानम् । अत्र हूयमानेन सोमरसेन मादनीयत्वात्रयस्त्रिंशतां तद्देवत्वम् । अत्तस्ते ऽपि भक्षणे लक्षणीयाः- इति चेत् । न । यजमानेन मादनीयस्याग्नेरेव तद्देवत्वात् । त्रयस्त्रिंशद्देवास्तु वह्निना माद्यन्त इति न तेषामत्र देवत्वम् । तस्मान्नोपलक्षणम् ॥ MJaiNyC_3,2.36-37 || (षोडशे भक्षणे ऽनुवषट्कारदेवताया अनुपलक्षणाधिकरणे सूत्रम्) / ## ____________________________________________________ START म्जैन्य् 3,2.38-39 षोडशाधिकरणमारचयति- सोमस्याग्न इति प्रोक्तानुवषट्कारदेवता । लक्ष्या न वा देवतात्वाल्लक्ष्या त्रिंशद्विलक्षणा ॥ MJaiNy_3,2.38 // प्रकृतौ विद्यमानो ऽग्निरनुद्देशदिलक्षितः । उद्देश्येन्द्रो लक्षितो ऽत्तो विकृतावपि तत्तथा ॥ MJaiNy_3,2.39 // ------------------ "सोमस्याग्ने वीही । tyanuyajati"iti श्रूयते । तत्र-अनुवषट्कारस्य मान्त्रवर्णिको ऽग्निर्देवता । न च त्रयस्त्रिंशतामिव वह्नेरदेवतात्वम् । मन्त्रे वह्निं संबोध्य सोमपातृत्वामिधानात् । तस्मात्-अग्निर्लक्षणीयः- इति चेत् । न । प्रकृतावलक्षितत्वात् । ऐन्द्रश्वमसः प्रकृतिः । इतरे विकृतिरूपाः । तथा हि-ऐन्द्रश्च सोमो गृह्यते मीयते च । तेनैन्द्रोष्वेव सोमः, अनैन्द्रेषु सोम एव नास्तीति सर्वे सोमधर्मा ऐन्द्रेष्वेव । अनैन्द्रा अधर्मकाः । धर्मताकाङ्क्षाश्चोदकेन सधर्मका इति विकृतित्वम् । गृह्यमाणस्य मीयमानस्य च सोमस्यैन्द्रत्वम् 'इन्द्राय त्वा वसुमते' इत्यादिग्रहणमन्त्रादवगम्यते । तस्य प्रकृतिभूतस्येन्द्रचमसस्य भक्षणे ऽग्निरनुवषट्कारदेवो नोपलक्षितः । कुतः । ग्रहणे तदुद्देशाभावात् । इन्द्रस्तूद्देश्यत्वादुपलक्षितः । एवं विकृतावप्युद्देश्यदेवानामेवोलक्षणं न्याय्यम् । तस्मात्- अग्निर्नोपलक्ष्यः ॥ MJaiNyC_3,2.38-39 || (सप्तदशे(कृत्वाचिन्तारूपे)अनैन्द्राणाममन्त्रकभक्षणाधि करणे सूत्रम्) / ## ____________________________________________________ START म्जैन्य् 3,2.40-41 सप्तदशाधिकरणमारचयति - अमन्त्रपक्षमाश्रित्य कृत्वाचिन्तान्तरत्रयम् । ऊहो ऽस्ति नो वा सो ऽस्त्यत्र विकृतौ तस्य संभवात् ॥ MJaiNy_3,2.40 // सोमेनेति विधेः सर्वप्रदानेषु समत्वतः । अविकारे ऽप्यनूहो ऽतो नैन्द्रो निर्मन्त्रभक्षणम् ॥ MJaiNy_3,2.41 // उक्ताभ्यः पञ्चम्यः कृत्वाचिन्ताभ्यः पूर्वस्मिन्नेवाधिकरणे यो ऽयम् 'अनैन्द्रेष्वमन्त्रकं भक्षणम्' इत्येवंरूपः प्रथमः पूर्वपक्षः, तमेव मनसि निधाय पुनः कृत्वाचिन्तानां त्रयमभिधीयते - अनैन्द्रपूक्तरीत्या विकृतित्वेनोहसंभवादरत्यूहः- इति चेत् । न । अनैन्द्रणां विकृतित्वासंभवात् । 'सोमेन यजेत' इत्युत्पत्तिश्रुतः सोमः कर्मणो ऽङ्गम्, न तु प्रदानविशेषस्य कस्यचिदङ्गम् । स एव सोमः सर्वप्रदानेष्वभ्यस्यत इति सर्वाणि समप्रधानानि । अत ऐन्द्राणामनैन्द्रणां च प्रकृतिविकृतिभावासंभवान्नास्त्यत्रोहः । 'इन्द्राय त्वा वसुमते' इत्यादिमन्त्रो लिङ्गादैन्द्रविषयो ऽस्तु । नैतावता प्रकृतिविकृतिभावः सिध्यति । तस्मादुक्तमन्त्रस्य लिङ्गादैन्द्रविषयत्वादनैन्द्रेष्वमन्त्रकं भक्षणम् ॥ MJaiNyC_3,2.40-41 || (अष्टादशे, ऐन्द्राग्नभक्षस्यामन्त्रकताधिकरणे सूत्रे - 39 -40) ## ## ____________________________________________________ START म्जैन्य् 3,2.42-43 अष्टादशाधिकरणमारचयति - समन्त्रकममन्त्रं वा स्यादैन्द्राग्नादिभक्षणम् । ऐन्द्राग्ने ऽतीन्द्रपीतत्वसंभवात्तत्समन्त्रकम् ॥ MJaiNy_3,2.42 // न पानमशरीरस्य युक्तं दानं तु मिश्रगम् । मन्त्रो ऽयं तु न मिश्रार्हस्तस्मादेतदमन्त्रकम् ॥ MJaiNy_3,2.43 // ------------------ यदेतत् 'ऐन्द्राग्नं गृह्णाति' इति विहितं शेषभक्षणम्, तत्र- इन्द्राग्निभ्यां पीतः सोम इन्द्रेणापि पीतो भवति' इति लेङ्गेनैव विनियोगात्समन्त्रकं भक्षणम् - इति चेत् । मैवम् । नवमाध्याये वक्ष्यमाणदेवताधिकरणन्यायेनाशरीरस्येन्द्रस्य पानासंभवात् । अथ- पतिशब्देन दानं विवक्ष्येत, तदानीम् 'इन्द्राय दत्तः सोमः' इति मन्त्रार्थो भवति । न चात्र यजमान इन्द्रमुद्दिश्य ददौ, किंत्विन्द्राग्नी उद्दीश्य । तस्मात् 'दानं मिश्रविषयम् । मन्त्रस्तु न मिश्रविषयः' इत्यमन्त्रकं भक्षणम् ॥ MJaiNyC_3,2.42-43 || (एकोनविंशे 'गायत्रच्छन्दसः' इत्यादिमन्त्रविनियोगाधिकरणे सूत्राणि 41-43) / ## ## ## ____________________________________________________ START म्जैन्य् 3,2.44-46 एकोनविंशाधिकरणमारचयति - ऐन्द्रदाने ऽपि गायत्रमात्रयुक्ते ऽथवेतरैः । छन्दोभिरपि युक्ते स्यादाद्यो मन्त्रे तथोक्तितः ॥ MJaiNy_3,2.44 // द्वयोः समो बहुव्रीहिरेकच्छन्दास्तु न क्वचित् । नानाच्छन्दस्यैन्द्र एव कृत्वाचिन्तेयमीरिता ॥ MJaiNy_3,2.45 // सवनार्थेन्द्रपीतोक्तिरित्युद्घटनमीरितम् । तेन सर्वप्रदानेषु मन्त्रपाठो यथा स्थितः ॥ MJaiNy_3,2.46 // ------------------ तस्मिन्नेव भक्षमन्त्रे 'गायत्रच्छन्दस इन्द्रपीतस्य' इति श्रूयते । 'गायत्रमेव छन्दो यस्य' इति मन्त्रपदे समासाभिधानादेकच्छन्दोयुक्त ऐन्द्रे सोमे भक्षमन्त्रः- इति चेत् । मैवम् । बहुच्छन्दोयुक्ते ऽपि बहुव्रीहेः समानत्वात् । एवकारं परित्यज्य 'गायत्रं छन्दो यस्य' इति विग्रहसंभवात् । एकच्छन्दस्कस्तु सोमो न क्वाप्यस्ति । तस्मान्नानाछन्दस्के सोम ऐन्द्रप्रदान एव मन्त्रः, नान्यत्र । तदेवं कृत्वाचिन्तात्रयं समाप्तम् । द्विविधकृत्वाचिन्तोद्घाटना तु प्रागेव सिद्धान्तिना दर्शिता ॥ MJaiNyC_3,2.44-46 || इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य द्वितीयः पादः _________________________________________________________________________ अथ तृतीयाध्यायस्य तृतीयः पादः । (प्रथमे - उच्चैस्त्वादीनां वेदधर्मताधिकरणे सूत्राणि 1-8) / #<श्रुतेर् जाताधिकारः स्यात् । Jaim_3,3.1 /># ## ## ## ## ## ## ## ____________________________________________________ START म्जैन्य् 3,3.1-3 तृतीयपादे प्रथमाधिकरणमारचयति- कर्तव्यमुच्चैः सामगर्भ्यामुपांशु यजुषेत्यमी । मन्त्राणां वाथ वेदानां धर्मा मन्त्रगता यतः ॥ MJaiNy_3,3.1 // विध्युद्देशे मन्त्रवाचिशब्दाः प्रोक्ता ऋगादयः । ऋग्वेदो ऽग्नेः समुत्पन्न इत्युपक्रमवेदगीः ॥ MJaiNy_3,3.2 // असंजातविरोधातस्तद्वशादुपसंहृतेः । नयने सति वाक्येन धर्माणां वेदगामिता ॥ MJaiNy_3,3.3 // ------------------ ज्योतिष्टोमे श्रूयते- 'उच्चैऋचा क्रियते । उपांशु यजुषा । उच्चैः साम्ना' इति । तत्र विधिवाक्ये मन्त्रवाचिनामृगादिशब्दानां प्रयोगान्मन्त्रधर्मा उच्चैस्त्वादयः । तथा सति यजुर्वेदोत्पन्ना अध्वर्युणा प्रयुज्यमाना अप्यृच उच्चैरेव पठितव्याः- इति चेत् । मैवम् । असंजातविरोधित्वेन प्रबलमुपक्रममनुसृत्य तद्वशेनोपसंहारस्य नैतव्यत्वात् । उपक्रमे हि वेदशब्दः श्रुतः- 'त्रयो वेदा असृज्यन्त । अग्नेऋग्वेदः । वायोर्यजुर्वेदः । आदित्यात्सामवेदः' इति । अत उपक्रमगतवेदानुसारेण विध्युद्देशगतानामप्यृगादिशब्दानां वेदपरत्वे सत्यृचो ऽपि यजुर्वेदोत्पन्ना उपांशु पठनीयाः । ननु- उपक्रमो ऽत्रार्थवादत्वाद्दुर्बलः । उपसंहारो विध्युद्देशत्वात्प्रबलः- इति चेत् । बाढम् । लब्धात्मनो हि विध्युद्देशस्य प्राबल्यम् । इह तु प्रथमतो बुद्ध्यींत्पादक उपक्रमः । तदानीमलब्धात्मत्वान्न तस्य बाधकत्वम् । पश्चात्तु वाक्यैकत्वाय तदविरोधेनैवाऽत्मानं लप्स्यते । तदेवमुपक्रमोपसंहारैकवाक्यताबलेन निर्णयाद्वाक्यविनियोगो ऽयम् ॥ MJaiNyC_3,1.1-3 || (द्वितीये-आधाने गानस्योपांशुताधिकरणे सूत्रम्) / ## ____________________________________________________ START म्जैन्य् 3,3.4-6 द्वितीयाधिकरणमारचयति- यजुर्वेदस्थमाधानं तदङ्गं साम तत्र किम् । उच्चैरुपांशु वा गानमुच्चैः शीघ्रप्रतीतितः ॥ MJaiNy_3,3.4 // उत्पत्तेर्विनियोगो ऽत्र प्रबलो ऽनुसृतिर्यतः । मुख्यस्याङ्गेन कर्तव्या तस्माद्गान उपांशुता ॥ MJaiNy_3,3.5 // आधानस्यात्र मुख्यत्वं गानस्य गुणताथवा । विनियोगस्य मुख्यत्वमुत्पत्तेर्गुणतास्त्विह ॥ MJaiNy_3,3.6 // ------------------ आधाने वामदेव्यादिसामान्यङ्गत्वेन विहितानि । तत्र- यद्यप्येतानि यजुर्वेदगतस्याऽधानस्याङ्गानि, तथापि सामवेदे तेषामुत्पन्नत्वात्, उत्पत्तेश्च शीघ्रबुद्धिहेतुत्वात्सामवेदधर्मेण गेयानि - इति चेत् । न । विनियोगस्य प्रबलत्वात् । स च यजुर्वेदे श्रुतः- 'य एवं विद्वान्वामदेव्यं गायति' इति । गुणेन हि मुख्यस्यानुसरणं न्याय्यम् । को गुणः, किं मुख्यम्- इति चेत् । अत्राङ्गित्वादाधानं मुख्यम्, सामगानमङ्गत्वेन गुणः । तथा साति 'धर्मः शिरः' - इत्यादय आधानाङ्गभूता मन्त्रा यथोपांशु पठ्यन्ते, तथा सामान्यप्याधानानुसारेणोपांशु गेयानि । अथवा विनियोगो ऽनुष्ठापकविधित्वान्मुख्यः । उत्पत्तिविधिरतथाविधत्वाद्गुणः । तस्मात्- अत्र विनियोगवेदानुसारेणोपांशुगेयानि ॥ MJaiNyC_3,1.4-6 || (तृतीये ज्योतिष्टोमस्य याजुर्वेदिकताधिकरणे सूत्रम् -) / ## ____________________________________________________ START म्जैन्य् 3,3.7-8 तृतीयाधिकरणमारचयति- ज्योतिष्टोमो यजुःसामवेदयोरस्ति तत्र किम् । उच्चैस्त्वमुत नीचैस्त्वं हेत्वभावादनिर्णयः ॥ MJaiNy_3,3.7 // यजुष्यधिगते द्रव्यदेवते तत्र तद्विधिः । तद्वशात्स्वरनिर्णीतेरुपांशु स्यादनुष्ठितिः ॥ MJaiNy_3,3.8 // ------------------ 'ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्येतद्वाक्यं वेदद्वये समाम्नातम् । तत्र-'को विधिः, कश्च गुणविधानायानुवादः, इति जिज्ञासायां नियामकहेतोरप्रतिमानात् 'एतस्य वेदस्य धर्मो 'नुष्ठेयः' इत्यनिर्णयः- इति चेत् । न । सोमद्रव्यस्य, इन्द्रवाय्वादिदेवतायाश्च यजुर्वेदे ऽधिगतत्वादङ्गबाहुल्यश्रवणाच्च तत्रैव विधिः, इति - उपांशुप्रयोगः ॥ MJaiNyC_3,1.7-8 || (चतुर्थे प्रकरणस्य विनियोजकताधिकरणे सूत्रम् - ) ## ____________________________________________________ START म्जैन्य् 3,3.9-10 चतुर्थाधिकरणमारचयति - न क्रत्वङ्गं प्रयाजादि क्रत्वङ्गं वा न चाङ्गता । प्रक्रियाया अमानत्वान्नैराकाङ्क्ष्येण वाक्ययोः ॥ MJaiNy_3,3.9 // प्रयाजादेः फले ऽपेक्षा कथंभावे ऽपि च क्रतोः । तेन प्रकरणाम्नानं तस्मादङ्गाङ्गिता तयोः ॥ MJaiNy_3,3.10 // ------------------ सार्धपादद्वये विनियोजकत्वेनोक्तानि यानि श्रुतिलिङ्गवाक्यानि, तेभ्यो ऽतिरिक्तं प्रकरणनामकं किंचित्प्रमाणं न वेदे पश्यामः । नहि पदतत्सामर्थ्यान्वयैरसंतृष्टः कश्चिद्वेदभागः केनचिदाम्नायते । एकवाक्यतामापन्नो वाक्यसमूहः प्रकरणम-इति चेत् । न । वाक्ययोः सतोः पश्चादेकताक्यताया अभावात् । न हि 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' 'समिधो यजति' इत्यनयोर्वाक्ययोः परस्पराकाङ्क्षास्ति, येन वाक्यैकवाक्यता कल्प्येत । तस्मात् - न प्रयाजादीनां दर्शपूर्णमासाङ्गत्वम्- इति प्राप्ते, - ब्रूमः- प्रयोजादयः फलहेतवः, पुरुषप्रवृत्तिरूपत्वात्, सेवादिवत् । दर्शपूर्णमासावुपकरणैरुपकार्यौ, करणत्वात्, प्रदीपोपकृतचक्षुर्वत् । तथा सति 'किं प्रयाजादेः फलम्, किंवा दर्शपूर्णमासयोरुपकरणम्' इत्याकाङ्क्षायां संपन्नवाक्यैकवाक्यतारूपं प्रकरणम् । तेन च प्रयाजादीनामङ्गत्वं प्रतीयते ॥ MJaiNyC_3,1.9-10 || (पञ्चमे क्रमस्य विनियोजकत्वाधिकरणे सूत्रम् - ) / ## ____________________________________________________ START म्जैन्य् 3,3.11-14 पञ्चमाधिकरणमारचयति- दब्धिर्नामेति मन्त्रो ऽङ्गमुपांशुयजतेर्न वा । साधारणत्वाल्लिङ्गादेर्मानाभावादनङ्गता ॥ MJaiNy_3,3.11 // मन्त्राणां कर्मणां चात्र क्रमेणाऽम्नानमीक्ष्यते । प्रक्रियावत्क्रमो मानं यथासंख्यं ततो ऽङ्गता ॥ MJaiNy_3,3.12 // क्रमः समानदेशत्वं पाठादर्थाच्च पाठतः । यथासंख्यं संनिधिश्च यथासंख्यमुदाहृतम् ॥ MJaiNy_3,3.13 // शुन्धत्वमिति सांनाय्यपात्राङ्गं संनिधेर्मतम् । pa÷udharmor'thasàde÷yàdagnãùomãyato भवेत् ॥ MJaiNy_3,3.14 // ------------------ दर्शपूर्णमासयोर्याजमाने - मन्त्रकाण्डे कश्चिन्मन्त्र आम्नायते-'दब्धिरस्यदब्धो भूयासम्, अमुं दभेयम्' इति । अस्य मन्त्रस्योपांशुयाजाङ्गतायां श्रुतिवाक्ये न विद्येते । ब्राह्मणे विनियोगमनाम्नायार्थविवरणस्यैवाऽभ्नानात् । 'एतया वै दब्ध्या देवा असुरानदभ्नुवन् । तयैव भ्रातृव्यं दभ्नोति' इति ब्राह्मणम् । दब्धिर्धातुकमायुधम् । आग्नेयाग्नीषोमीययोरप्यनिष्टनिवारकत्वाल्लिङ्गं साधारणम् । प्रकरणं च त्रयाणामेकमेव । ततो मानाभावादयं मन्त्रो नोपांशुयाजाङ्गम् - इति प्राप्ते, - ब्रूमः- आध्वर्यवे काण्ड आग्नेयोपांशुयाजाग्नीषोमीयकर्माणि क्रमेणाऽम्नातानि । याजमाने च काण्डे तद्विषया मन्त्राः क्रमेणाऽम्नाताः- 'अग्नेरहं देवयज्ययान्नादो भूयासम्', 'दब्धिरस्यदब्धो भूयासममुं दभेयम्','अग्निषोमयारेहं देवयज्यया वृत्रहा भूयासम्' इति । तत्र यथा वाक्यद्वयानुसंधान संपन्नं प्रकरणं पृथक्प्रमाणम्, तथा प्रकरणद्वयानुसंधानसंपन्नः क्रमः कुतो न मानं स्यात् । न चास्य प्रकरणे ऽन्तर्भावः । द्वयोर्वाक्ययोरिव प्रकरणयोरेकवाक्यत्वाभावात् । तस्मात्क्रमप्रमाणेन मध्यवर्तिन उपांशुयाजस्य मध्यवर्ती मन्त्रो ऽङ्गम् । 'समानदेशत्वं क्रमः' इति क्रमस्य स्वरूपम् । तच्च द्विविधम्- पाठकृतमर्थकृतं च । तत्र पाठकृतमपि द्विविधम्- यथासंख्यं संनिधिश्चेति । तयोराद्यस्य दब्धिमन्त्र उदाहरणम् । "शुन्धध्वं दैव्याय कर्मणे"-इत्ययं मन्त्रः शोधनीयेषु वस्तुषु साधारणोभासते । तत्र सांनाय्यपात्राणि कुम्भीशाखापवित्रादीन्यनन्तरेषु 'मातरिश्वनः'- इत्यादिमन्त्रेष्ववभासन्त इति संनिधिना तत्पात्रप्रोक्षणे 'शुन्धध्वम्' इति मन्त्रो विनियुज्यते । अनुष्ठानसादेश्यान्पशुधर्माणामग्नीषो मीयाङ्गत्वम् । तदेवं क्रमस्य त्रैविध्यं द्रष्टव्यम् ॥ MJaiNyC_3,1.11-14 || (षष्ठे समाख्याया विनियोजकताधिकरणे सूत्रम् । ) #<आख्या चैवं तदर्थत्वात् । Jaim_3,3.13 /># ____________________________________________________ START म्जैन्य् 3,3.15-16 षष्ठाधिकरणमारचयति- वेदत्रयोक्तधर्माणामृत्विग्भिः संगतिस्त्रिभिः । अनियत्या नियत्या वा नियतिर्नानिरूपणात् ॥ MJaiNy_3,3.15 // हौत्रत्वादिसमाख्यानं नियतेर्गमकं स्वतः । निर्बाधं चान्यवत्तच्च तेनात्र विनियोजकम् ॥ MJaiNy_3,3.16 // ------------------ याज्यापुरोनुवाक्यंपाठादयो धर्मा ऋग्वेदे प्रोक्ताः । दोहननिर्वापादयो यजुर्वेदे । आज्यस्तोत्रपृष्ठस्तोत्रादयः सामवेदे । तत्र 'अस्यैवैते धर्माः' इति नियामकस्य दुर्निरूपत्वाद्येन केनाप्यृत्विजा यः को ऽपि धर्मैच्छयासंगच्छते- इति चेत् । मैवम् । 'हौत्रम्, आध्वर्यवम्, औद्रात्रम्' इति समाख्यानेन नियतिर्बोध्यते । न च समाख्यानस्य बाधकं किंचित्पश्यामः । तस्मादबोधकत्वबाधितत्वयोरप्रामाण्यकारणयोरभावाच्छ्रुति लिङ्गादिपञ्चकवत्प्रमाणेन समाख्यानेन धर्मा व्यवस्थाप्यन्ते ॥ MJaiNyC_3,1.15-16 || (श्रुत्यादीनां पूर्वपूर्वबलीयस्त्वाधिकरणेषु [7-12] सूत्रम्) / #<श्रुति-लिङ्ग-वाक्य-प्रकरण-स्थान-समाख्यानां समवाये पारदौर्बल्यम् अर्थविप्रकर्षात् । Jaim_3,3.14 /># ____________________________________________________ START म्जैन्य् 3,3.17-19 सप्तमा(श्रुतिप्राबल्या)धिकरणमारचयति- ऐन्द्र्योपस्थीयतां वह्निरितीन्द्राग्न्योर्विकल्पनम् । समुच्चयो वोते शक्र एवाग्निः केवलो ऽथवा ॥ MJaiNy_3,3.17 // विकल्पः श्रुतिलिङ्गाभ्यां गुणावृत्त्या समुच्चयः । श्रतिः शक्त्यनुसारेति शक्र एको ऽत्र लिङ्गतः ॥ MJaiNy_3,3.18 // शक्तिरुक्ता श्रुतिः शीघ्रा लिङ्गं क्षुत्यनुमापकम् । नैराकाङ्क्ष्यात्मके बोधे श्रुत्याग्नौ केवले स्थितिः ॥ MJaiNy_3,3.19 // ------------------ 'ऐन्द्या गार्हपत्यमुपतिष्ठते' इति श्रूयते । 'कदाचन स्तरीरसि नेन्द्र सश्चसि दाशुषे' इत्यसावृगैन्द्री । तत्रेन्द्रस्य प्रकाशनात् । 'भो इन्द्र, कदाचिदपि घातको न भवसि । किंत्वाहुतिं दत्तवते यजमानाय प्रीयसे' इत्यर्थः । तत्र-इन्द्रप्रकाशनसामर्थ्यरूपाल्लिङ्गान्मन्त्रस्येन्द्रविषयक्रिया साधनत्वं गम्यते । यद्यसौ मन्त्र इन्द्रप्रधानकक्रियायाः साधको न भवेत्, तदानीमनेन मन्त्रेणेन्द्रप्रकाशनं व्यर्थे स्यात् । तस्मात् 'एतन्मन्त्रकरणकक्रियां प्रतीन्द्रः प्रधानम्' इत्येतादृशबुद्ध्यीं- त्पादनं लिङ्गविनियोगः । 'कासौ क्रिया' इति विशेषजिज्ञासायाम् 'ऐन्द्योपतिष्ठते' इत्यनेनाविरुद्धपद- द्वयरूपेण वाक्येनोपस्थानक्रियायां पर्यवसानं क्रियते । तथासति 'ऐन्द्रमन्त्रेणेन्द्रमुपतिष्ठेत' इत्ययमर्थः पर्यवस्यति । तथा 'गार्हपत्यम्' इति द्वितीयान्तपदरूपया श्रुत्या गार्हपत्यस्य प्राधान्यं गम्यते । तच्च गुणभूतां यत्किंचित्करणकक्रियामन्तरेण न संभवति । ततः 'तादृशीं कांचित्क्रियां प्रति गार्ह्यत्यः प्रधानम्' इत्येतादृशबुद्ध्यींत्पादनं श्रुतिविनियोगः । 'ऐन्द्या, उपतिष्ठते' इति पदद्वयेन मन्त्रविशेषक्रियाविशेषयोः पर्यवसानं भवति । तथा सति 'ऐन्द्रेण मन्त्रेण गार्हपत्यमुपतिष्ठते' इत्यर्थो भवति । तदेवं श्रुतिलिङ्गयोर्विरोधे सति प्रमाणत्वाविशेषाद्ब्रीहियववद्विकल्पः- इत्येकः पूर्वपक्षः । इन्द्रगार्हपत्ययोः प्रधानत्वाविशेषदुपस्थानस्य च गुणत्वात् 'प्रतिप्रधानं गुणः' इति न्यायेनोपस्थानावृत्या श्रुतिलिङ्गयोः समुच्चयः- इति द्वितीयः पूर्वपक्षः । श्रुतिर्विनियुञ्जाना वस्तुसामथ्यमनुकृत्यैव विनियुङ्क्ते । अन्यथा 'वह्निना सिञ्चेत्' 'वारिणा दहेत्' इत्यपि विनियुज्येत । तत उपजीव्यत्वेन लिङ्गस्य प्रबलत्वादिन्द्र एव मन्त्रेणोपस्थेयः- इति तृतीयः पूर्वपक्षः । ऐन्द्रमन्त्रस्य गार्हपत्ये मुख्यवृत्त्या शक्त्यभावे ऽपि गौणवृत्त्या शक्तिरस्तीति 'निवेशनः'- इत्यस्मिन्नुदाहरणे पूर्वमेव दर्शितम् । तथा सति सामर्थ्याभावकृतप्रतिबन्धाभावान्निर्विघ्ना श्रुतिः शीघ्रं विनियुङ्क्ते, लिङ्गं तु विलम्बते । मन्त्रपदान्यादौ स्वाभिधेयमर्थे प्रतिपादयन्ति । तत ऊर्ध्व मन्त्रस्य सामर्थ्ये निरूप्यते । पश्चात्सामर्थ्यवशात्साधनत्ववाचिनी प्राधान्यवाचिनी च श्रुतिः कल्पते । सा च श्रुतिः 'मन्त्रेणेन्द्रमुपतिष्ठेत' इति विनियुङ्क्ते । तथा सति प्रत्यक्षश्रुतौ स्वाभिधेयप्रतिपादनविनियोगयो र्मध्यवर्तिनौ सामर्थ्यनिरूपण- श्रुतिकल्पनव्यापारौ न स्त इति प्राबल्यात्तया लिङ्गं बाध्यते । न च - प्रत्यक्षश्रुतिविनियोगवेलायामलब्धात्मकत्वेनाप्राप्तं लिङ्गं कथं बाध्येत- इति शङ्कनीयम् । भविष्यत्प्रप्तिमतिबन्धस्यैवात्र बाधत्वात् । श्रुत्या विनियुक्तस्य मन्त्रस्य पुनर्विनियोगाकाङ्क्षाया अनुदयात्कथं विनियोजकं लिङ्गं प्राप्स्यति । तस्मात् - गार्हपत्योपस्थाने मन्त्रः प्रत्यक्षश्रुत्या विनियुज्यते ॥ MJaiNyC_3,1.18-19 || ____________________________________________________ START म्जैन्य् 3,3.20-22 अष्टमा (वाक्याद्यपेक्षया लिङ्गस्य प्राबल्या) धिकरणमारचयति- स्योनं त इति पूर्वार्ध तस्मिन्सीदेति चोत्तरम् । सदने सादने चायं सर्वै vàr'dhe व्यवस्थिते ॥ MJaiNy_3,3.20 // तच्छब्दादेकवाक्यत्वे भवेदाद्यः श्रुतिं प्रति । लिङ्गस्य संनिकृष्टत्वाद्वाक्यबाधे व्यवस्थितिः ॥ MJaiNy_3,3.21 // उदाहृतिरियं वाक्यबाधे न त्वैन्द्रियेत्यसौ । बाधादूर्ध्व निरर्थत्वादप्रामाण्यप्रसङ्गतः ॥ MJaiNy_3,3.22 // ------------------ दर्शपूर्णमासयोः श्रूयते- 'स्योनं ते सदनं कृणोमि घृतस्य धारया सुपेवं कल्पयामि । तस्मिन्सीदामृते प्रतितिष्ठ व्रीहीणां मेघ सुमनस्यमानः' इति । 'भोः पुरोडाश, तव समीचीनं स्थानं करोमि । तच्च स्थानं घृतस्य धारया सुष्ठु सेवितुं योग्यं कल्पयामि । भो व्रीहिसारभूत, त्वं समाहितमनस्कस्तस्मिन्समीचीने स्थान उपविश । तत्र स्थिरो भव' इत्यर्थः । तत्र-'तस्मिन्' इत्यनेन तच्छब्देन प्रकृतवाचिना पूर्वोत्तरार्धयोरेकवाक्यत्वे सति मन्त्रद्वयाभावात्सर्वो ऽप्ययं मन्त्रः स्थानकरणे ऽङ्गं स्यात् । मन्त्रविनियोजिका श्रुतिरेवं कल्पनीया- 'सर्वेणानेन मन्त्रेण स्थानं कर्तव्यम्' इति । तथा 'सर्वेण मन्त्रेण पुरोडाशः स्थापनीयः, इत्यपि कल्पनीया । सदनाङ्गत्ववत्प्रतिष्ठापनाङ्गत्वस्यापि तद्वाक्यबोधितत्वात् । तथा सति सदनस्थापनयोरस्य मन्त्रस्य विकल्पः समुच्चयो वा निजेच्छया भविष्यति- इति प्राप्ते,- ब्रूमः- यदेतत्पूर्वोत्तरार्धयोः परस्परान्वयेन संपन्नमेकं वाक्यम्, तदेतदुत्तराधस्य सदनकरणे शक्तिमकल्पयित्वा कृत्स्नं मन्त्रं सदने विनियोक्तुं नार्हति । तथा पूर्वार्धस्य स्थापने शक्तिमकल्पयित्वा न तत्र प्रभवति । अतो लिङ्गकल्पनव्यवधानेन वाक्यं श्रुतिं प्रति विप्रकृष्यते । प्रत्यक्षं तु लिङ्गद्वयं संनिकृष्यते । तथा सति लिङ्गेन वाक्यबाधादर्थद्वयमुभयोर्व्यवस्थितम् । ननु-'ऐन्द्या गार्हपत्यम् । इत्यत्रापि पदद्वयान्वयरूपस्य वाक्यस्य विनियोजकत्वप्रतीतेर्लिङ्गवाक्यविरोधाय तदेवोदाह्नियताम्- इति चेत् । न । तत्र लिङ्गेन वाक्ये बाधिते सत्येकैकपदस्यार्थप्रत्यायकत्वाभावेन श्रुतिकृतविनियोगस्याप्यसिद्धेरप्रामाण्यमेवोदाहृतस्य प्रसज्येत । इह तु महावाक्ये बाधिते ऽप्यवान्तरवाक्ययोरर्थप्रतीतौ लिङ्गविनियोगः सिध्यतीत्येतदेवोदाहरणम् ॥ MJaiNyC_3,1.20-22 || ____________________________________________________ START म्जैन्य् 3,3.23-24 नवमा(वाक्यस्य प्रकरणाद्यपेक्षया प्राबल्या)धिकरणमारचयति- अग्नीषोमाविदं हव्यमजुषेतामितीरितात् । अपच्छिद्येदमित्यादिः सर्वशेषो भवेन्न वा ॥ MJaiNy_3,3.23 // प्रक्रियातो मवेन्मैवं प्रक्रियान्तरिता त्रिभिः । वाक्यं द्वयन्तरितं तेन भवेत्प्रकरणाद्बलि ॥ MJaiNy_3,3.24 // सूक्तवाके श्रूयते- 'अग्निषोमाविदं हविरजुषेताम्, अवीवृधेताम्, महोज्यायो ऽक्राताम् । इन्द्राग्नी इदं हविरजुषेताम्, अवीवृघेताम्, 'महो ज्यायो 'क्राताम्' इति । तत्र-देवतावाचकमग्नीषोमादिपदं पौर्णमास्यादिकाले यथादेवतं विभज्य प्रयोक्तव्यम्- इति पूर्वपादे निर्णीतम् । यत्तु 'इदं हविः'- इत्यादिकमवशिष्टं पदजातं, तदग्नीषोममन्त्रगतमप्यमावास्यायामग्नीषोमपदपरित्यागेन पठनीयम् । एवम्- इन्द्राग्निमन्त्रगतमपि पौर्णमास्यामिन्द्राग्निपदपरित्यागेन पठनीयम् । तथा सत्येषां मन्त्रभागाणां सर्वशेषत्वबोधको दर्शपूर्णमासप्रकरणपाठो ऽनुगृह्यते- इति प्राप्ते, ब्रूमः- अग्नीषोममन्त्रशेषस्येन्द्राग्निपदान्वयाश्रवणात् । प्रकरणेन प्रथमे तदन्वयरूपं वाक्यं कल्पनीयम् । तेन च वाक्येनेन्द्रादिप्रकाशनसामर्थ्यरूपं लिङ्गं कल्प्यते । तच्च लिङ्गम् 'अनेन मन्त्रभागेणेन्द्राग्निविषयक्रियानुष्ठेया' इति विनियोजिकां तृतीयाश्रुतिं कल्पयति । ततः प्रकरणविनियोगयोर्मध्ये त्रिभिर्व्यवधानं भवति । अग्नीषोमपदान्वयरूपं तु वाक्यं श्रूयमाणत्वाल्लिङ्गश्रुतिभ्यामेव व्यवधीयते । तस्माद्वाक्येन प्रकरणस्य बाधितत्वात्तच्छेषस्तत्रैव व्यवतिष्ठते ॥ MJaiNyC_3,1.23-24 || ____________________________________________________ START म्जैन्य् 3,3.25-26 दशमा(प्रकरणस्य क्रमाद्यपेक्षया प्राबल्या)धिकरणमारचयति- राजसूये ऽभिषेच्याख्ययागे ये देवनादयः । तच्छेषास्ते ऽखिलार्था वा तच्छेषास्तस्य संनिधेः ॥ MJaiNy_3,3.25 // राजसूयकथंभावानुवृत्तेः सर्वशेषता । कल्प्याकाङ्क्षाभिषेच्यस्य प्रक्रिया प्रबला ततः ॥ MJaiNy_3,3.26 // ------------------ राजसूये पश्विष्ठिसोमयागा बहवः प्रधानभूताः । तत्राभिषेचनीयाख्यः कश्चित्सोमयागः । तस्य संनिधौ देवनादयः श्रूयन्ते-'अक्षैर्दीव्यति । राजन्यं जिनाति । शौनःशेपमाख्यापयति' इति । जिनाति जयति । बह्वृचब्राह्मणे समाम्नातं शुनः शेपविषयमुपाख्यानं शौनःशेपम् । तत्र संनिधिबलाद्देवनादयो ऽभिषेचनीयाङ्गम्- इति चेत् । मैवम् । राजसूयस्य कथंभावाकाङ्क्षायामनुवृत्तायां विहिता देवनादयः प्रकरणेन राजसूयशेषाः । राजसूयश्च बहुयागात्मक इति तत्रत्यसर्वयागशेषत्वम् । न चाभिषेचनीयस्य काचिदाकाङ्क्षा देवनादिष्वस्ति । ज्योतिष्टोमविकृतित्वेनातिदिष्टैः प्राकृताङ्गैरेव तदाकाङ्क्षानिवृत्तेः । संनिहितविधिबलादाकाङ्क्षोत्थाप्यते- इति चेत् । अत एवाऽकाङ्क्षारूपमवान्तरप्रकरणमादौ परिकल्प्य तद्द्वारा वाक्यलिङ्गश्रुतीकल्पनया संनिधिर्विप्रकृष्यते । राजसूयाकाङ्क्षारूपं तु महाप्रकरणं कॢप्तत्वादेकर्या कक्षया संनिकृष्यते । तस्मात्-प्रकरणेन संनिधिबाधात्सर्वशेषा देवनादयः ॥ MJaiNyC_3,1.25-26 || ____________________________________________________ START म्जैन्य् 3,3.27-28 एकादशा(क्रमस्य समाख्यापेक्षया प्राबल्या)धिकरणमारचयति- शुन्धध्वमिति मन्त्रो ऽङ्गं पौरोडाशिकशोधने । सांनाय्यपात्रशुद्धौ वा प्रथमो ऽस्तु समाख्यया ॥ MJaiNy_3,3.27 // पौरोडाशिकमित्यत्र प्रकृत्या तद्धितेन वा । संनिध्यनुक्तितः कल्प्यः कॢप्तत्वाच्चरमः क्रमात् ॥ MJaiNy_3,3.28 // ------------------ 'शुधध्वं दैव्याय कर्मणे' इत्ययं मन्त्रः 'पौरोडाशिकम्' इति याज्ञिकैःसमाख्याते काण्डे पठितत्वात्समाख्यया पुरोडाशकाण्डोक्तानामुलूखलजुह्वादीनामपि शोधने ऽङ्गम्- इति चेत् । मैवम् । 'पौरोडाशिकम्' इति समाख्यायां प्रकृतिः पुरोडाशमात्रमभिधत्ते । तद्धितप्रत्ययश्च काण्डम् । न चैतावता कृत्स्नपुरोडाशपात्राणां मन्त्रसंनिधिः प्रत्यक्षो भवति, किंत्वर्थापत्त्या कल्प्यते । यद्युक्तसंनिधिर्न स्यात्, तदा मन्त्रप्रतिपादकग्रन्थस्य पौरोडाशिकसमाख्या न स्यात् । न ह्यग्न्यसंनिहितानाम् 'इषे त्वा-' दिमन्त्राणामाग्नेयकाण्डसमाख्या भवति । संनिहितानां तु 'युञ्जानः प्रथमं मनः'- इत्यादिमन्त्राणां भवत्येषा समाख्या । तस्मात्- काण्डसमाख्यया संनिधिं परिकल्प्य तत्संनिध्यन्यथानुपपत्त्या परस्पराकाङ्क्षारूपं कृत्स्नं पात्रप्रकरणं कल्पयित्वा तद्द्वारा वाक्यलिङ्गश्रुतीः कल्पयित्वा तया श्रुत्या विनियोग इति समाख्याया विप्रकर्षः । सांनाय्यपात्राणां शोधने मन्त्रसंनिधिस्तु प्रत्यक्षः । इध्माबर्हिः संपादनस्य मुष्टिनिर्वापस्य चान्तरालं सांनाय्यपात्राणां देश उक्तः । mantra÷vedhmàbarhirnirvàpaviùayayormantrànuvàkayomadhyoma'nuvàke पठ्यते । तेन च प्रत्यक्षसंनिधिना प्रकरणादीनां चतुर्णामेव कल्पनात्संनिधिः संनिकृष्यते । तस्मात्- क्रमेण समाख्यां बाधित्वा 'सांनाय्यपात्रशोधनशेषो मन्त्रः' इत्ययं चरमः पक्षो ऽभ्युपेयः ॥ MJaiNyC_3,1.27-28 || ____________________________________________________ START म्जैन्य् 3,3.29-30 द्वादशा(बाधयोग्यता)धिकरणमारचयति- बाधो न युक्तो युक्तो वा प्राप्त्यप्राप्त्योर्न युज्यते । अप्रवृत्तं प्रसक्तं यद्धिया तस्यास्तु बाध्यता ॥ MJaiNy_3,3.29 // प्रमाणतः प्रसक्तस्य बाधो दाशमिको ऽत्र तु । विभ्रमेण प्रसक्तस्य तस्मादप्रप्तबाधनम् ॥ MJaiNy_3,3.30 // ------------------ प्राप्तस्य प्रवृत्तिरस्तीति न तन्निवारणं शक्यम् । अप्राप्तस्य बाधविषयत्वेनावस्थानमेव नास्ति । तस्मात्-न युक्तो बाधः- इति चेत् । मैवम् । बुद्ध्याविषयीकृतस्य वारयितुं शक्यत्वात् । न चैतदत्यन्तं प्रवृत्तम् । अनुष्ठानरूपफलपर्यवसानाभावात् । नाप्यत्यन्तमप्रवृत्तम् । तद्बुद्धेरुत्पन्नत्वात् । अतो नोक्तदोषद्वयम् । दशमे codakapramàõenàvabuddhor'tho बाध्यत इति प्राप्तबाधः । इह तु पूर्वपूर्वप्रमाणविरुद्धैरुत्तरोत्तरैः प्रमाणाभासैरवबुद्धस्येत्यप्राप्तबाधः ॥ MJaiNyC_3,1.29-30 || (त्रयोदशे द्वादशोपसत्ताया अहीनाङ्गताधिकरणे(अहीनन्याये) सूत्रे-15-16) / ## ## ____________________________________________________ START म्जैन्य् 3,3.31-33 त्रयोदशाधिकरणमारचयति- तिस्त्र एव हि साह्ने स्युरहीने द्वादशेत्यतः । ज्योतिष्टोमे द्वादशत्वमथवाहगणे भवेत् ॥ MJaiNy_3,3.31 // अस्तु प्रकरणादाद्यो नाहीमत्वं विरुध्यते । प्रकृतित्वान्न केनापि हीनो ऽतो ऽत्र विकल्प्यताम् ॥ MJaiNy_3,3.32 // साह्लाद्भिन्नाहीनसंज्ञा रूढैपाहर्गणे भवेत् । षष्ठीश्रुत्या द्वादशत्वं प्रक्रियातो ऽपकृष्यताम् ॥ MJaiNy_3,3.33 // ------------------ ज्योतिष्टोमप्रकरणे श्रूयते-'तिस्त्र एव साह्नस्योपसदो द्वादशाहीनस्य' इति । एकेनाह्ना निष्पाद्यत्वात्साह्नो ज्योतिष्टोमः । दीक्षादिवसादूर्ध्वे सोमाभिषवदिवसात्पूर्व कर्तव्या होमा उपसदः । तासां द्वादशत्वं प्रकरणबलाज्ज्योतिष्टोमे निविशते । अहीनशब्दश्च तस्मिन्नेव कल्पते । ज्योतिष्टोमस्य निखिलसोमयागप्रकृतित्वेन सर्वेषामङ्गानां तत्रोपदेशे सति तदुपदेशविकलविकृतीनामिव हीनत्वाभावात् । अतो द्वादशत्वत्रित्वयोर्विकल्पः- इति प्राप्ते, - ब्रूमः- आवृत्तसोमयागरूपो द्विरात्रत्रिरात्रादिरहर्गणः । तस्मिन्नहीनशब्दो रूढः । यौगिकत्वे तु 'न हीनः' इति विगृह्य समासे कृते सत्ययज्ञादिशब्दबदाद्युदात्तः स्यात् । मध्योदात्तस्त्वाम्नायते । रूढिश्च विग्रहनिरपेक्षत्वाच्छीप्रबुद्धिहेतुः । अतो ज्योतिष्टोमवाचिनः साह्नशब्दाद्भिन्नेयमहीनसंज्ञा ज्योतिष्टोमाद्भिन्नमहर्गणमभिधत्ते । तस्मिन्नहर्गणे षष्ठीश्रुत्या तदुक्तं द्वादशत्वं निवेश्यते । तत्सिद्धये प्रकरणादिदमपनेतव्यम् ॥ MJaiNyC_3,1.31-33 || (चतुर्दशे कुलायादौ प्रतिपदौरुत्कर्षाधिकरणे सूत्राणि 17-19) / ## ## ## ____________________________________________________ START म्जैन्य् 3,3.34-36 चतुर्दशाधिकरणमारचयति- युवं हीति द्वयोः कर्त्रोर्बहूनां चैत इत्यमूम् । कुर्यात्प्रतिपदं ज्योतिष्टोमे साहर्गणे ऽथवा ॥ MJaiNy_3,3.34 // एकस्य शक्तिराहित्ये द्वाभ्यां बहुभिरेव वा । ज्योतिष्टोमस्य कार्यत्वात्प्रकृते ऽत्रैव सा भवेत् ॥ MJaiNy_3,3.35 // यजमानस्य नानात्वं साक्षाद्विकृतिषु श्रुतम् । उत्कृष्य प्रतिपत्तेन कुलायादिषु नीयताम् ॥ MJaiNy_3,3.36 // ------------------ ज्योतिष्टोमे श्रूयते- 'युवं हि स्थः स्वर्पती'- इति द्वयोर्यजमानयोः प्रतिपदं कुर्यात् । एते असृग्रमिन्दवः'- इति बहुभ्यो यजमानेभ्यः' इति । स्तोत्रस्योपक्रमे पठनीयामृचं प्रतिपच्छब्दो ऽभिधत्ते । सा चोदाहृता प्रतिपत्प्रकरणाज्ज्योतिष्टोमे निविशते । न च तत्र यजमासद्वित्वबहुत्वयोरसंभवः । एकस्य यजमानस्य द्रव्यलाभादिना तदशक्तौ नित्यकर्मणः परित्यागासंभवेन द्वाभ्यां बहुभिर्वा तस्यावश्यकर्तव्यत्वात्- इति प्राप्ते, - ब्रूमः- यजमानद्वित्वं कुलायनामके यज्ञे साक्षादाम्नातम्-'एतेन राजपुरोहितौ सायुज्यकामौ यजेयाताम्' इति । यजमानबहुत्वं सत्रेष्वाम्नातम्- 'चतुर्विंशतिपरमाः सत्त्रमासीरन्' इति । ततो द्विशब्दबहुशब्दरूपाभ्यां श्रुतिभ्यां प्रकरणं बाधित्वा कुलायादिषु यथोक्तप्रतिपदोरुत्कर्षः कर्तव्यः । न चाशक्तावपि यजमानद्वित्वबहुत्वे संभवतः । अशक्तेन स्वीकृतस्य पुरुषान्तरस्य प्रतिविधित्वे यजमानत्वाभावात् । 'यजमानस्य प्रतिनिधिर्नास्ति' इति वक्ष्यते । यद्यन्यः पुरुषः स्वयमेव प्रवर्तते तदानीं स्वकीयमेव प्रयोगं कुर्यात्, नत्वशक्तस्य साहाय्यमाचरेत् । तस्मात्- श्रूयमाणस्य यजमानैकत्वस्य कालादिवदनुपादेयाङ्गत्वेन त्यक्तुमशक्यत्वान्न ज्योतिष्टोमे यजमानस्य द्वित्वबहुत्वे संभवतः ॥ MJaiNyC_3,1.34-36 || (पञ्चदशे जाघन्या अनुत्कषार्धिकरणे सूत्राणि 20-23) / ## ## ## ## ____________________________________________________ START म्जैन्य् 3,3.37-38 पञ्चदशाधिकरणमारचयति- संयाजयन्ति जाघन्या पत्नीरेतत्पशावुत । दर्शादौ तत्पशौ युक्तं जाघन्याः समवायतः ॥ MJaiNy_3,3.37 // जाघनी नाम भागो ऽसौ दर्शादौ समवैति हि । नोत्क्रष्टव्यं न संस्कार्या साधनत्वात्तृतीयया ॥ MJaiNy_3,3.38 // दर्शपूर्णमासप्रकरणे श्रूयते-'जाघन्या पत्नीः संयाजयन्ति' इति । जाघनी पशोः पुच्छम् । पत्नीशब्दो ऽत्राऽहुतिचतुष्टयात्मकस्य कर्मणो नामधेयैकदेशः । अत एव श्रूयते-'पञ्च प्रयाजा इज्यन्ते, चत्वारः पत्नीसंयाजाः' इति । तत्र तृतीयाहुतौ देवपत्नीनां देवतात्वात्तद्द्वारा कर्मनाम्नः पत्नीसंयाजशब्दस्य प्रवृत्तिः । तत्र जाघनीमुद्दिश्य पत्नीसंयाजसंस्कारो विधीयते । जाघनी च पशौ समवेता न तु दर्शपूर्णमासयोः । अतः प्रकरणादुत्कृष्य पशौ निवेशनम्- इति प्राप्ते, - ब्रूमः- जाघनीशब्देन पशोर्भामो ऽभिधीयते । स च दर्शपूर्णमासयोः पशुयागत्वाभावे ऽपि क्रयादिना संपादयितुं शक्यते । न चात्र पशौ विद्यमानायां जाघन्यां पत्नीसंयाजैः संस्कार्यत्वम् । तृतीयया साधनत्वावगमात् । तस्मात्-न प्रकरणादुत्कर्षः ॥ MJaiNyC_3,1.37-38 || (षोडशे संतर्दनस्य संस्थानिवेशाधिकरणे सूत्राणि 24-31) / ## ## ## ## ## ## ## ## ____________________________________________________ START म्जैन्य् 3,3.39-40 षोडशाधिकरणमारचयति- संतृद्येद्दीर्घसोमे तत्प्रकृतौ विकृताबुत । दीर्घस्य सोम इत्युक्ते प्रकृतावस्तु तर्दनम् ॥ MJaiNy_3,3.39 // सामानाधिकरण्यस्य षष्ठीतो बलवत्त्वतः । दैर्ध्ययुक्तौक्थ्यसंस्थादावुत्कर्षो ऽन्यत्र बाधनात् ॥ MJaiNy_3,3.40 // ------------------ ज्योतिष्टोमे श्रूयते- 'दीर्घसोमे संतृद्येद्धृत्यै' इति । सोमयागविशेषो दीर्घसोमः । तस्मिन्सोमाभिषवाधारयोरधिषवणफलकयोः संतर्दनं कार्यम् । अन्योन्यवियोगेन शैथिल्यं मा भूदिति दृढसंश्लेषः संतर्दनम् । तदेतत्प्रकरणबलात्प्रकृतौ निविशते । न च तत्र दीर्घसोमत्वानुपपत्तिः । 'दीर्घस्य सोमः' इत्येवं दीर्घशब्दस्य यजमानविशेषणत्वेनाप्युपपत्तेः- इति प्राप्ते- ब्रूमः- 'षष्ठीसमासात्कर्मधारयो बलीयान्' इति (निषादस्थपत्यधिकरणे) वक्ष्यते । तथा सति दीर्घत्वं सोमस्य धर्मः, न तु यजमानस्य । नन्वेवमपि प्रकृतिभूतस्य सोमस्येष्टिपश्वपेक्षया दीर्घत्वमस्त्येव - इति चेत् । न । सोमशब्देनैव तदवगतौ दीर्घशब्दस्य वैयर्थ्यात् । न हीष्टिपश्वपेक्षया ह्रस्वः कश्चित्सोमो ऽस्ति, यस्य व्यावृत्तये दीर्घशब्दः प्रयुज्येत । तस्मात्प्रकृतिरूपं ह्रस्वं सोयं व्यावर्तयितुमयं दीर्घशब्दः । विकृतिषूक्थ्यादिषु ग्रहाधिक्याद्दीर्घत्वम् । द्विरात्रादिषु चाऽवृत्त्या दीर्घत्वम् । तस्माद्वाक्येन प्रकरणं बाधित्वा विकृतिषु तन्निवेशः । प्रकृतौ तु दीर्घशब्दस्य बाधः पूर्वमुक्तः । संतर्दनबाधश्च साक्षाच्छ्रूयते- 'हनू वा एते यज्ञस्य यदधिषवणे न संतृणत्ति, असंतृष्णे हि हन्' इति । तस्मात्- न प्रकृतौ निवेशः ॥ MJaiNyC_3,1.39-40 || (सप्तदशे प्रवर्ग्यनिषेधाधिकरणे सूत्रे 32-33) / ## ## ____________________________________________________ START म्जैन्य् 3,3.41-41 सप्तदशाधिकरणमारचयति- न प्रवृञ्ज्यादाद्ययज्ञे क्रतौ सो ऽनुष्ठितावुत । प्रतिषेधः क्रतौ युक्त उक्ता ह्यस्याऽद्ययज्ञता ॥ MJaiNy_3,3.41 // प्रवृणक्त्युपसद्भ्यः प्रागिति वाक्यात्क्रतौ विधेः । आद्यप्रयोगे प्राथम्यान्निषेधः क्वचिदेव सः ॥ MJaiNy_3,3.42 // ------------------ ज्योतिष्टोमे प्रवर्ग्याख्यं कर्म प्रकृत्य श्रूयते- 'न प्रथमयज्ञे प्रवृञ्ज्यात्' इति । सो 'यं प्रतिषेधो ज्योतिष्टोमक्रतौ द्रष्टव्यः' न तु तदीयप्रथमप्रयोगे । कुतः । 'एववाव प्रथमो' यज्ञो यज्ञानां यज्ज्योतिष्टोमः' इति तस्य प्रथमयज्ञत्वामिधानात्- इति चेत् मैवम् । 'पुरस्तादुपसदां प्रवर्ग्ये प्रवृणक्ति' इति वाक्येन क्ततौ प्रवर्ग्यस्य विहितत्वात् । न च विधिनिषेधवाक्ययोः समानबलत्वादनिर्णयः । निषेधवाक्ये प्रथमशब्देन निषेधस्य प्रयोगपरत्वनिर्णयात् । प्रथमद्वितीयादिशब्दाः क्रियाया आवृत्तौ मुख्याः, तत्संबन्धाद्वस्तुषूपचर्यन्ते । प्रथममध्येतव्यत्वात्प्रथमं काण्डम्, तदनन्तरमध्येतव्यत्वाद्द्वितीयं काण्डम् । एवम्- आदावुत्पन्नत्वात्प्रथमः पुत्रः, तदनन्तरमुत्पन्नत्वाद्द्वितीयः । तथा सति प्रयोगक्रियाया आवृत्तिविशेषे प्रथमशब्दो मुख्यः । तदावृत्तिविषयतया यज्ञे लाक्षणिकः । त्वत्पक्षे ऽपि क्रतौ मुख्यो यज्ञशब्दः, प्रयोगे लाक्षणिकः स्यात्- इति चेत् । बाढम् । तथाप्यसंजातविरोधिनिलाक्षणिकत्वकल्पनाद्वरमुत्तर पदे तत्कल्पनम् । तस्माज्ज्योतिष्टोमस्य प्रथमप्रयोगे प्रवर्ग्यनिषेधः । ननु-सप्तसंस्थायुक्तस्य ज्योतिष्टोमस्य प्रथमसंस्थारूपो ऽग्निष्टोमः, तत्रायं निषेधः पर्यवस्यति । विधिश्च तत्र श्रूयते- अग्निष्टोमे प्रवृणक्ति' इति । एवं तर्ह्यधिकारिभेदेन विधिनिषेधयोर्व्यवस्थास्तु । तथा हि श्रूयते- 'कामं तु यो 'नूचानः स्यात्, तस्य प्रवञ्ज्यात्' इति । तस्मात्- अनूचानव्यतिरिक्तकर्तृके ऽग्निष्टोमप्रथमप्रयोग एवायं निषेधः ॥ MJaiNyC_3,1.41-42 || (अष्टादशे पौष्णपेषणस्य विकृतौ विनियोगाधिकरणे सूत्रम्-) / ## ____________________________________________________ START म्जैन्य् 3,3.43-44 अष्टादशाधिकरणमारचयति- प्रपिष्टभागः पूषेति प्रकृतौ विकृतावुत । इष्टिप्रकरणादेव प्रकृताविति युज्यते ॥ MJaiNy_3,3.43 // संतर्दनादिवद्वाक्याद्विकृतौ पूषसंभवात् । सिद्धस्य पुनरप्युक्तिरधिकस्य विवक्षया ॥ MJaiNy_3,3.44 // ------------------ दर्शपूर्णमासप्रकरणे श्रूयत्- 'तस्मात्पूषा प्रपिष्टभागो 'दन्तको हि' इति । तत्र- दन्तरहितस्य पूष्णः पिष्टभागत्वं संतर्दनप्रतिपदादिवत्सिद्धम् । तथाप्युत्तरा । धिकरणे तस्मिन्नेव विषये विशेषं वक्तुमिह प्रस्तूयते ॥ MJaiNyC_3,1.43-44 || (एकोनविंशे पौष्णपेषणस्य चरावेव निवेशाधिकरणे-सूत्राणि 35-38) / ## ## ## ## ____________________________________________________ START म्जैन्य् 3,3.45-46 एकोनविंशाधिकरणमारचयति- चरौ पशौ पुरोडाशे चरावेवोत पेषणम् । विशेषादर्शनादेतत्सर्वेष्वपि विधीयते ॥ MJaiNy_3,3.45 // प्राप्तत्वान्न पुरोडाशे हृदाद्याकारनाशनात् । न पशौ पारिशेष्येण चरावेव हि पेषणम् ॥ MJaiNy_3,3.46 // ------------------ 'पौष्णं चरुमनुनिर्वपेत्' इति चरुर्विहितः । 'पौष्णं श्याममालमेतान्नकामः' इति पशुविधिः । 'पशुमालभ्य पुरोडाशं निर्वपति' इत्येतच्चोदकेन पौष्णपशौ प्राप्तम् । तत्र- 'यद्देवत्यः पशुस्तद्देवत्यः पुरोडाशः' इति न्यायेन पुरोडाशस्य पूषा देवता । तत्र पूर्वोक्तं पेषणं विषयीकृत्योच्यमानाः संशयपूर्वोत्तरपक्षा विस्पष्टाः ॥ MJaiNyC_3,1.45-46 || (विंशे पौष्णपेषणस्यैकदेवत्ये निवेशाधिकरणे सूत्राणि 39-46) / ## ## ## ## ## ## ## ## ____________________________________________________ START म्जैन्य् 3,3.47-48 विंशाधिकरणमारचयति- द्विदेवके ऽपि किं पिंष्यादुत पूषैकदैवके । द्विदेवके ऽपि तत्पूष्णः सत्त्वात्पेषणभागिनः ॥ MJaiNy_3,3.47 // देवता विफलत्वेन पेषणं न प्रयोजयेत् । यागस्य तत्त्वे भागोक्तेर्न यागान्तरगामि तत् ॥ MJaiNy_3,3.48 // ------------------ राजसूये श्रूयते- 'सौमापौष्णं चरुं निर्वपति, ऐन्द्रापौष्णं चरुम्' इति । तत्र द्विदेवके ऽपि चरौ पिष्टभाजः पूष्णः सत्त्वात्तत्पेषणं पूषार्थे कर्तव्यम्- इति चेत् । तत्र वक्तव्यम्- किं पेषणस्य देवता प्रयोजिका, किंवा यागः । नाऽद्यः । यागमन्तरेण केवलदेवता फलजनकत्वाभावेन पेषणं प्रयोक्तुं न प्रभवति । पौष्णस्य यागस्य पेषणप्रयोजकत्वे तु तत्पेषणं द्विदेवके यागान्तरे गन्तुं नार्हति । - 'पूषा प्रपिष्टभागः' इत्यत्र यागौ न श्रुतः- इति चेत् । मैवम् । भागशब्दान्यथानुपपत्त्या यागस्य कल्प्यत्वात् । नहि देवतात्वमन्तरेण पिष्टद्रव्यभाक्त्वं सिध्यति । सति च देवतात्वे द्रव्यदेवतयोर्लाभाद्यागः कल्प्यते । तस्मात्- एकदेवक्रयागस्य पेषणप्रयोजकत्वात्, न द्विदेवकयागे पेषणमस्ति ॥ MJaiNyC_3,1.47-48 || इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य तृतीयः पादः _________________________________________________________________________ अथ तृतीयाध्यायस्य चतुर्थः पादः । (प्रथमे निवीतस्यार्थवादत्वाधिकरणे सूत्राणि 1-9) ## ## ## ## ## ## ## ## ## ____________________________________________________ START म्जैन्य् 3,4.1-2 चतुर्थपादस्य प्रथमाधिकरणमारचयति - निवीतं तु मनुष्याणां vidhirvaiùor'thavàdakaþ / अपूर्वत्वात्प्रकरणान्नुः क्रतोर्वा विधीयते ॥ MJaiNy_3,4.1 // प्राप्तं निवीतं मर्त्येषु प्रायेणैतस्य दर्शनात् । उपवीतविधावेकवाक्यत्वादर्थवादता ॥ MJaiNy_3,4.2 // ------------------ दर्शपूर्णमासप्रकरणे श्रूयते-'निवीतं मनुष्याणाम् । प्राचीनापीतं पितॄणाम् । उपवीतं देवानाम् । उपव्ययते देवलक्ष्ममेव तत्कुरुते' इति । तत्र- निवीतस्य पूर्वे मानान्तरेणाप्राहत्वा- द्विधेयत्वमभ्युपेतव्यम् । तच्च निवीतं 'मनुष्याणाम्' इति षष्ठ्या पुरुषार्थत्वेन विधीयते- इत्येकः पूर्वपक्षः । अस्मिन्पक्षे मनुष्यसंबन्धो द्विविधः- सुवर्णधारणवत्सर्वपुरुषस्यबन्धः, इत्येकः प्रकारः । 'उपवीतप्राचीनावीतयोः क्रतुप्रवेशरहितयोः स्वतन्त्रदैविकपैतृककर्मणोरपि दर्शनात्तत्साहचर्येण स्वतन्त्र आचार्यातिथ्यादिमनुष्यविषये कर्मणि निवीतम्' इत्यपरः प्रकारः । प्रकरणबलात्प्रयाजादिवद्यागधर्षः- इति द्वितीयः पूर्वपक्षः । अस्मिन्पक्षे मनुष्यग्रहणं कर्तृसंबन्धानुवादः । 'षष्ठीश्रुतिप्रकरणयोरविरोधादुभयावलम्बनेन क्रतुसंबन्धिमनुष्यधर्मः' इति पक्षान्तरमुदेति । तच्च द्विविधम्-'लोहितोष्णीपादिवदृत्विग्धर्मः, इत्येकः प्रकारः । 'क्रतावेव यन्मनुष्यप्रधानं कर्मान्वाहार्यदानादि, तद्धर्मत्वे सत्युपवीतसाहचर्यमप्यनुगृह्यते' इत्यपरः । सर्वथापि निवीतं नार्थवादः- इति प्राप्ते, - ब्रूमः- अत्र प्रतीयमानं निवीतादिकं वासोविषयम्, न तु त्रिवृत्सूत्रविषयम् । 'अजिनं वासो वा दक्षिणत उपवीय' इत्यनेन सदृशत्वात् । वस्त्रस्य च निवीतं सौकर्याय प्राप्तम् । चीनावीतोपवीतयोरवश्यमेकमेकस्मिन्पार्श्वे वस्त्रमधः पतेत् । अतः pràpter'the 'मनुष्याणाम्' इति षष्ठीश्रुतिर्न विधायिका । न च प्रकरणात्क्रत्वङ्गत्वेन विधिः । वाक्यभेदप्रसङ्गात् । उपवीतं तावद्विधीयते । अन्यथा 'देवलक्ष्ममेव तत्कुरुते' इति प्रशंसाबैयर्थ्यापत्तेः । तस्मिंश्चोपवीत विधावर्थवादत्वेन निवीतप्राचीनावीतयोरेकवाक्यत्वसंभवे पृथग्विधानमयुक्तम् । नवीत प्राचीनावीते मनुष्यपितृविषयवत्त्वाद्दैविके कर्मण्ययोग्ये, उपवीतं तु योग्यम्- इति व्यतिरेक- मुखेण स्तावकं निवीतम् । तस्मात्-अर्थवादः ॥ MJaiNyC_3,1.1-2 || (द्वितीये, उपवीतस्य दर्शपूर्णमासाङ्गताधिकरणे सूत्रे 10-11) ## ## ____________________________________________________ START म्जैन्य् 3,4.3-4 द्वितीयाधिकरणमारचयति- सर्वार्थमुत दर्शार्थमुपव्ययत इत्यदः । सर्वार्थमग्निहोत्रे स्यादुपवीतीति लिङ्गतः ॥ MJaiNy_3,4.3 // दर्शाद्यर्थे प्रकरणाल्लिङ्गे स्यात्सिद्धिरन्यथा । दोहं मृताग्निहोत्रस्य स्तोतुमेतदनूदितम् ॥ MJaiNy_3,4.4 // ------------------ 'यज्ञोपवीती हि देवेभ्यो दोहयति' इत्येवमग्निहोत्रे यज्ञोपवीतस्य सिद्धवदनुवादेन लिङ्गेन सर्वकर्मार्थमुपवीतम्- इति चेत् । न । लिङ्गस्यान्यथोपपत्तेः । मृताग्निहोत्रं तस्मिन्दिने ऽन्येन हूयते । तत्र 'प्राचीनावीती दोहयेत्' इति विधाय तस्य स्तुतये 'यज्ञेपवीती'- इत्याद्यनूदितम् । अतो लिङ्गाभासेन बाधासंभवात्प्रकरणाद्दर्शपूर्णमाक्षाङ्गमुपवीत्रम् ॥ MJaiNyC_3,1.3-4 || (तृतीये, उपवीतस्य विधित्वाधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 3,4.5 तृतीयाधिकरणमारचयति- उपव्याने ऽनुवादो वा विधिर्वाऽद्यो यतः स्मृतौ । प्राप्तं मैवमपूर्वत्वात्क्रतौ लेटा विधीयते ॥ MJaiNy_3,4.5 // ------------------ 'नित्योदकी नित्ययज्ञोपवीती' इति स्मृत्या प्राप्तस्य 'उपध्ययते' इत्यवमनुवादः- इति चत् । मैवम् । पुरुषार्थस्य प्राप्तावपि क्रत्वर्थस्य प्राप्त्यभावात्पञ्चमलकारेण दर्शपूर्णमासाङ्गतया विधीयते ॥ MJaiNyC_3,1.5 || (चतुर्थे-उपवीतोदगग्रत्वयोरनुवादताधिकरणे सूत्रे 13-14) ## ## ____________________________________________________ START म्जैन्य् 3,4.6-7 चतुर्थाधिकरणमारचयति - उपवीती हि देवेभ्यः पुरोदञ्चो द्वयं विधिः । वादो वास्यान्यतो ऽप्राप्तेरपूर्वार्थो विधीयते ॥ MJaiNy_3,4.6 // हियच्छब्दद्वयाद्वादः स्मृत्युपव्यानतो द्वयम् । संप्राप्तं दक्षिणाग्रत्वप्राचीनावीतयोः स्तुतिः ॥ MJaiNy_3,4.7 // ------------------ प्रेताग्निहोत्रे श्रूयते- 'प्राचीनावीती दोहयेद्यज्ञोपवीती हि देवेभ्यो दोहयति' इति । 'ये पुरोदञ्चो दर्भाः, तान्दक्षिणाग्रान्स्तृणीयात्' इति । तत्र- मृतस्याग्निहोत्रे दोहने प्राचीनावीतम्, दर्भास्तरणे दक्षिणाग्रत्वं च यथा विधीयते, तथा मरणात्पूर्वे जीवतो ऽग्निहोत्रे दोहनाङ्गमुपवीतम्, दर्भास्तरणाङ्गमुत्तराग्रत्वं विधातव्यम् । 'देषेभ्यो यज्ञोपवीती दोहयेत्' 'मरणात्पुरा ये दर्भास्त उदञ्चः कार्याः' इति वचनव्यक्तिः । नह्येतदुभयमन्यतः प्राप्तम् । तस्मात्- अपूर्वार्थो विधीयताम्- इति चेत् । मैवम् । हिशब्देन यच्छब्देन चोभयत्रानुवादत्वप्रतीतेः । अस्ति च तयोः प्राप्तिः । 'अग्रवन्त्युदगग्राणि'- इति स्मृत्या सर्वस्मिन्दैविके कर्मणि प्राप्तमुत्तराग्रत्वमनूद्य विधेयं दक्षिणाग्रत्वं स्तूयते । तथा- दर्शपूर्णमासयोः 'उपव्ययते' इत्यनेन विधिना प्राप्तं दैविकमुपवीतमनूद्य विधेयं प्राचीनावीतं स्तूयते । तस्माद्- अनुवादः ॥ MJaiNyC_3,1.67 || (पञ्चमे समिद्धारणस्य विधिताधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 3,4.8-9 पञ्चमाधिकरणमारचयति- धारयत्युपरिष्टाद्धि देवेभ्य इति संस्तवः । विधिर्वाऽद्यो धृतेः पित्र्ये प्रोक्तायाः पूर्ववत्स्तुतिः ॥ MJaiNy_3,4.8 // ऊर्ध्व विधारणं प्राप्तं समिधो नान्यमानतः । अतो हि शब्दसंत्यागादपूर्वार्थो विधीयते ॥ MJaiNy_3,4.9 // ------------------ प्रेताग्निहोत्र एवं श्रूयते-'अधस्तात्समिधं धारयन्ननुद्रवेत्, उपरि हि देवेभ्यो धारयति' इति । अत्र- 'पित्र्यं हविर्होतुं हस्ते धारयन्यदा मन्त्रं पठति, तदानीं स्त्रुग्दण्डस्याधस्तात्समिधं धारयेत्- इति यद्विधीयते, तदेतद्दैविकेनोपरिधारणेन स्तूयते । हिशब्देन पूर्वाधिकरण इवानुवादत्वप्रतीतेः- इति चेत् । मैवम् । दैविके हविषि स्त्रुग्दण्डस्योपरि समिद्धारणस्यापूर्वार्थत्वेन विधातव्यत्वात् । अनुवादत्वगमको hi÷abda'saübhavàdupekùaõãyaþ || MJaiNyC_3,1.8-9 || (षष्ठे दिग्विभागस्यार्थवादताधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 3,4.10-11 षष्ठाधिकरणमारचयति- दिशं प्रतीचीं मनुजा व्यभजन्तेत्यसौ विधिः । वादो वात्र पुराकल्पस्तुत्यर्थो विधिमर्हति ॥ MJaiNy_3,4.10 // प्राचीनवंशवाक्योक्तेर्विधावस्यैकवाक्यतः । digvibhàgor'thavàdo ऽयमुपवीते निवीतवत् ॥ MJaiNy_3,4.11 // ------------------ ज्योतिष्टोमे श्रूयते-'प्राचीनवंशं करोति । देवमनुष्या दिशो व्यभजन्तप्राचीं देवाः, दक्षिणां पितरः, प्रतीचीं मनुष्याः, उदीचीं रुद्राः, यत्प्राचीनवंशं करोति देवलोकमेव तद्यजमान उपावर्तते' इति । तत्र- देवादीनां कर्मानधिकारान्न तत्र विधिशङ्का । 'मनुष्याः प्रतीचीं विभजोयुः' इत्येवं विधिः स्यात् । कुतः । पुराकल्परूपेणार्थवादेन स्तूयमानत्वात् । पूर्वपुरुषाचरितत्वाभिधानं पुराकल्पः । 'व्यभजन्त' इत्यनेन भूतार्थवाचिना तदभिधीयते । तस्मात्- विधिः- इति पूर्वपक्षः । यस्य मण्डपविशेषस्योपरिवंशाः प्रागग्रा भवन्ति स प्राचीनवंशः । तद्विध्येकवाक्यत्वावगमादर्थवादः । सायंकालीनाप्त्यांदौ प्रतीची प्राप्ता ॥ MJaiNyC_3,4.10-11 || (सप्तमे परुषि दितादीनामनुवादताधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 3,4.12-13 सप्तमाधिकरणमारचयति- परुषि च्छिन्नमित्युक्त्या बर्हिषस्तु समूलताम् । घृतं दैवं मस्तु पित्र्यमित्युक्त्या नवनीतकम् ॥ MJaiNy_3,4.12 // यो विदग्धः स इत्युक्त्या पुरोडाशस्य पक्वताम् । स्तौति पूर्वोत्तरौ पक्षौ योजनीयौ निवीतवत् ॥ MJaiNy_3,4.13 // ------------------ दर्शपूर्णमासयोः पिण्डपितृयज्ञे श्रूयते- 'यत्परुषि दितं तद्देवानाम्, यदन्तरा तन्मनुष्याणाम्, यत्समूलं तत्पितॄणाम्, समूलं बर्हिर्भवति व्यावृत्यै' इति । परुः पर्व । दितं खण्डितम् । तथा ज्योतिष्टोमे दीक्षार्थाभ्यङ्गे श्रूयते- 'घृतं देवानां, मस्तु पितॄणाम्, निष्पक्वं मनुष्याणाम्, तद्वा एतत्सर्वदेवत्यं यन्नवनीतम्, यन्नवनीतनाभ्यङ्क्ते सर्वा एव देवताः प्रीणाति' इति । मस्तु दधिभवं मण्डम् । निष्पक्वं शिरसिप्रक्षेप्तुमीषद्विलीनं नवनीतं तक्रं वा । दर्शपूर्णमासयोः पुरोडाशश्रपणे श्रूयते-"यो विदग्धः स नैऋतः, यो ऽशृतः स रौद्रः, यः शतः स दैवः, तस्मादविदहता श्रपयितव्यः स दैवत्वाय'' इति । विदग्धो ऽत्यन्तपक्वः । अशृतो ऽपक्वः । तत्र - वर्हिषि समूलच्छेदस्य, अभ्यङ्गे नवनीतस्य पुरोडाशे यथोचितपाकस्य च विधेयतया सर्वमवशिष्टं स्तावकम् । निवीतविचारस्यैवायं प्रपञ्चः । एवम् 'यत्पूर्णे तन्मनुष्याणाम्' इत्यत्रापि द्रष्टव्यम् । तच्च चातुर्मास्येषु महापितृयज्ञे ऽपितृभ्यो ऽग्निष्वात्तेभ्यो ऽभिवान्या गोर्दुग्धे mantham'ityatra वत्सरहिताया अभिदानीशब्दाभिधेयाया धेन्वा दुग्धे पिष्टं प्रक्षिप्य क्रियमाणे मन्थने श्रूयते- 'यत्पूर्णे तन्मनुष्याणामुपरि, अर्धो देवानाम् , अर्धः पितृणाम, अर्ध उपमन्थति, अर्थो हि पितॄणाम्' इति । तत्र पात्रस्याधोभागरूपेणार् धेन परिमिते दुग्धे मन्थनस्य kartavyatvàtsor'dho विधीयते । स च पूर्णादिवाक्येन स्तूयते ॥ MJaiNyC_3,4.12 || 13 || (अष्टमे-अनृतवदननिषेधस्य क्रतुधर्मताधिकरणे सूत्रे-) ## ## ____________________________________________________ START म्जैन्य् 3,4.14-16 अष्टमाधिकरणमारचयति- अनृतं न वदेद्वैधः पुंधर्मो वानुवैदगीः । सक्रतौ पुंसि शुद्धेवा क्रतौ यद्वा विधिः क्रतौ ॥ MJaiNy_3,4.14 // अनृतोक्तैः पुमर्थत्वात्तन्निषेधस्तथाबिधः । स्मार्तानुबादः पुंस्क्रत्वोःअश्रुतिप्रक्रिययोवंशात् ॥ MJaiNy_3,4.15 // नाऽख्याते पुरुषानुक्तिः क्रतावेव प्रयाजवत् । सत्योक्तिनियमादन्यः संयोगो ऽतः क्रतौ विधिः ॥ MJaiNy_3,4.16 // ------------------ दर्शपूर्णमासप्रकरणे श्रूयते- 'नानृतं वदेत्' इति । तत्र-पुरुषधर्मत्वेनायं प्रतिषेधो विधीयते । कुतः । प्रतियोगिनो ऽनृतवदनस्य पुरुषधर्मतया तन्निषेधस्यापि पुरुषधर्मत्वेनैव विधातव्यत्वात् । 'वदेत्' इत्याख्यातं तावत्कर्तृवाचकम् । तेनाऽख्यातेन कर्तृः प्रतीयमानत्वात् । पुरुषस्याऽख्यातप्रत्ययवाच्यत्वे सति प्रकृत्यर्थस्य वदनस्य पुरुषधर्मत्वं युक्तम् । 'प्रकृतिप्रत्ययौ प्रत्ययार्थे सह ब्रूतः, तयोस्तु प्रत्ययः प्राधान्येन' इति शाब्दिकैरुद्धोषणात् । वदनस्य पुरुषधर्मत्वे तन्निषेधस्यापि पुरुषधर्मत्वं युक्तम् । अन्यथा भिन्नविषयत्वे बाधकत्वं न स्यात् । तस्मात्पुरूषवाचकाख्यातश्रुत्या प्रकरणं बाधित्वा पुरुषार्थो ऽयं प्रतिषेधो विधीयते । अस्त्येव स्मार्तः प्रतिषेधः- इति चेत् । तर्हि तस्यैतच्छ्रुतिवाक्यं मूलमस्तु । तस्मात्- पुरुषार्थः- इत्येकः पूर्वपक्षः । आख्यातश्रुतेः प्रकरणस्य चाविरोधाय क्रतुयुक्तपुरुषधर्मो ऽस्तु । नह्येतद्वाक्यं स्मृतेर्मूलम् । भिन्नविषयत्वात् । स्मृतिश्चोपनयनमारभ्याऽमरणं पुरुषस्यानृतं प्रतिषेधति । तन्मध्यपतितत्वात्क्रतावपि स्मार्तो निषेधः प्राप्त एव । तत उभयार्थो ऽप्ययं प्रतिषेधो न विधीयते, किंत्वनूद्यते- इति द्वितीयः पूर्वपक्षः । आख्यातेन भावनाभिधीयते । कर्ता तु tadavinàbhåtor'thàtpratãyate | अतः श्रुत्यभावात्केवलेन प्रकरणेन प्रयाजादिवदारादुपकारकः क्रतावेव निविशते । न च तत्रापि विधीयते, किंतु सार्वत्रिकस्य निषेधस्य क्रतावपि प्राप्तत्वादनूद्यते- इति तृतीयः पूर्वपक्षः । 'सत्यमेव वदेत्, नत्वनृतम्' इति यो ऽयं स्मार्तानियमरूपः पुरुषार्थः संयोगः, तस्मादयमन्यः क्रत्वर्थः संयोगः । अतो ऽप्राप्तत्वाद्विधीयते । एतद्व्यतिक्रमे क्रतोरेव वैगुण्यम्, न तु पुरुषस्य प्रत्यवायः । अतो ऽत्र क्रतुगामि प्रायश्चित्तम् । पुरुषार्थनियमातिक्रमे तु पुरुषस्यैव प्रत्यवायो न क्रतोर्वैगुण्यम् । तत्र स्मार्ते प्रायश्चितम्- इति विशेषः ॥ MJaiNyC_3,4.14-16 || (नवमे जञ्जभ्यमानधर्माणां प्रकरणे निवेशाधिकरणे सूत्राणि 20-22) ## ## ## ____________________________________________________ START म्जैन्य् 3,4.17 नवमाधिकरणमारचयति- जञ्जभ्यमानमन्त्रोक्तिः पुंसो धर्मः क्रतोरुत । वाक्यादाद्यः प्रक्रियया द्वितीयो ऽस्त्वविरुद्धया ॥ MJaiNy_3,4.17 // ------------------ दर्शपूर्णमासप्रकरणे श्रूयते-'प्राणो वै दक्षः । अपानः क्रतुः । तस्माज्जञ्जन्यमानो ब्रूयात्- मयि दक्षक्रतू-इति, प्राणापानावेवाऽस्मन्यधत्त' इति । गात्रविनामेन विदारितमुखः पुरुषो जञ्जभ्यमानः । तस्य वाक्यान्मन्त्रोक्तिः प्रतीयते । वाक्यं च प्रकरणाद्बलीयः । तस्मात्- केवलं पुंधर्मः- इति चेत् । मैवम् । क्रतावपि जञ्जभ्यमानपुरुषसंभवेन वाक्यप्रकरणयोर्विरोधाभावे सत्युभाभ्यां क्रतुयुक्तपुरुषसंस्कारत्वावगमात् ॥ MJaiNyC_3,4.17 || (दशमे-अवगोरणादीनां पुमर्थताधिकरणे सूत्रम्-) #<शंयौ च सर्वपरिदानात् । Jaim_3,4.23 /># ____________________________________________________ START म्जैन्य् 3,4.18-19 दशमाधिकरणमारचयति- विप्रायावगुरेन्नेति क्रत्वर्थो वा पुमर्थता । फलवत्क्रतुसांनिध्यात्क्रत्वर्थः पूर्वमन्त्रवत् ॥ MJaiNy_3,4.18 // यातनापरिहारस्य निषेधफलतोचिता । निषेधो ऽयं पुमर्थत्वात्प्रक्रियातो ऽपकृष्यताम् ॥ MJaiNy_3,4.19 // ------------------ दर्शपूर्णमासप्रकरणे श्रूयते- 'यो ब्राह्मणायावगुरेत्तं शतेन यातयेत् । तस्माद्ब्राह्मणाय नावगुरेत' इति । तत्र- यथा पूर्वाधिकरणे मन्त्रपाठस्य फलरहितस्य फलवति क्रतावङ्गत्वं प्रकरणेनावगम्यते, एवमत्रापि ब्राह्मणावज्ञानिषेधस्य क्रत्वङ्गत्वम्- इति चेत् । न । वैषम्यात् । पूर्वत्र हि - आत्मनि माणापानधारणं मन्त्रोच्चारणफलं न संभवति । तस्य प्रागेव सिद्धत्वात् । इह तु- अवगोरणे शतसंवत्सरयातनामुपन्यस्यावगोरणनिषेधा- द्यातनापरिहारस्य निषेधफलत्वमुचितम् । तस्मात्- निषेधस्य केवलपुरुषार्थतया प्रकरणा दुत्कर्षो युक्तः ॥ MJaiNyC_3,4.18-19 || (एकादशे मलवद्वासः संवादनिषेधाधिकरणे सूत्रे 24-25) ## ## ____________________________________________________ START म्जैन्य् 3,4.20 एकादशाधिकरणमारचयति- न संवदेत मलवद्वाससेत्यपि पूर्ववत् । पुमर्थः स्यात्क्रतौ क्वापि संवादस्याप्रसक्तितः ॥ MJaiNy_3,4.20 // ------------------ दर्शपूर्णमासप्रकरणे श्रूयते- 'मलवद्वासत्ता न संवेदत' इति । -अस्य निषेधस्य प्रकरणा त्क्रत्वङ्गत्वम्- इति चेत् । मैवम् । अप्रसक्तप्रतिषेधप्रसङ्गात् । यस्य व्रत्ये 'हनि पत्न्वनालम्भुका भवति, तामपरुध्य यजेत' इति रजस्वलाया निःसारणेन क्रतौ तत्संवादस्याप्रसक्तिः । तस्मात्- केवलपुरुषार्थस्यास्य प्रकरणादुत्कर्षः ॥ MJaiNyC_3,4.20 || (द्वादशे सुवर्णधारणादीनां पुरुषधर्मताधिकरणे सूत्राणि 26-30) ## ## ## ## ## ____________________________________________________ START म्जैन्य् 3,4.21-23 द्वादशाधिकरणमारचयति- हिरण्यं वर्णवद्भार्ये क्रत्वङ्गं भरणं भवेत् । हिरण्यसंस्कृतिर्वात्र वर्णो वोत पुमर्थता ॥ MJaiNy_3,4.21 // वैदिकत्वात्क्रतुस्मृत्या तदङ्गं कर्मकारके । प्राधान्यात्संस्कृतिवर्णो गुणो ऽस्तु विधिलाघवात् ॥ MJaiNy_3,4.22 // अनारभ्य श्रुतत्वेन नियता न क्रतुस्मृतिः । अतः पुमर्थता स्वर्गः कल्प्यो ऽन्यद्वास्तु रात्रिवत् ॥ MJaiNy_3,4.23 // ------------------ अनारभ्य श्रूयते- 'तस्मात्सुवर्णे हिरण्यं भार्यम् । सुवर्ण एव भवति । दुवर्णो 'स्य भ्रातृव्यो भवति' इति । तत्र-यदेतच्छोभनवर्णोपेतहिरण्यधारणं तस्य वैदिकक्रियारूपत्वेन क्रतुस्मारकत्वात्क्रत्वङ्गं धारणम्- इत्येकः पक्षः । क्रत्वङ्गत्वे ऽपि नाऽरादुपकारकम्, किंतु क्रतृगतं हिरण्यं धारणेन संस्क्रियते । 'भार्यम्' इत्यत्र ण्यत्प्रत्ययस्य कर्मणि विहितत्वेन कर्मकारकस्य हिरण्यस्य प्राधान्यावगमात् - इति द्वितीयः पक्षः । वर्णविशिष्टधारणविधाने गौरवाद्धारणसहितं हिरण्यमनूद्य शोभनवर्णमात्रं विधेयम्- इति तृतीयः पक्षः । त्रेधापि- क्रत्वर्थो विधिः, न तु पुरुषार्थः- इति प्राप्ते- ब्रूमः- यद्धिक्रतुप्रकरणे श्रुतम्, तस्यास्ति नियमेन क्रतुस्मारकत्वम् । इदं त्वनारभ्याधीतम् । न चात्र हिरण्यं जुह्वादिवत्क्रतावव्यभिचरितम्, येन क्रतुस्मृतिर्नियम्येत । ननु संस्कार्यत्वान्यथानुपपत्त्या क्रतुप्रवेशः स्यात् । नहि धारणेन संस्कृतस्य हिरण्यस्य लौकिकः कश्चिदुपयोगो ऽस्ति- इति चेत् । न । क्रतावप्युपयोगाभावात् । - क्रतूपयोगो ऽपि कल्प्यते- इति चेत् । न । 'क्रतूपयोगित्वेन संस्कार्यत्वम्, तेन च क्रतूपयोगः' इत्यन्योन्याश्रयत्वात् । अतः क्रतौ नियन्तुमशक्यत्वात्पुरुषार्थमिदं धारणम् । न चात्र फलाभावः । विश्वजिन्न्यायेन स्वर्गस्य कल्प्यत्वात् । अथवा रात्रिसन्ने यथा वाक्यशेषेणार्थवादेन श्रुता प्रतिष्ठा कलत्वेन कल्पिता तथात्रापि 'सुवर्ण एव भवति, दुर्र्वणो 'स्य भ्रातृव्यः' इत्यर्थवादगतं फलमस्तु । तस्मात्- पुरुषार्थो धारणविधिः ॥ MJaiNyC_3,4.21-23 || (त्रयोदशे जयादीनां वैदिककर्माङ्गताधिकरणे सूत्राणि 31-33) #<शेषाः प्रकरणे ऽविशेषात् सर्वकर्मणाम् । Jaim_3,4.31 /># ## #<शेषश् च समाख्यानात् । Jaim_3,4.33 /># ____________________________________________________ START म्जैन्य् 3,4.24-25 त्रयोदशाधिकरणमारचयति- येनेर्त्सेत्कर्मणा तत्र जयाहोमे ऽखिलार्थता । वैदिकेष्वेव वा सर्वशेषो ऽसंकोचकत्वतः ॥ MJaiNy_3,4.24 // होम आहवनीये स्यात्कृष्यादिषु न सो ऽस्ति हि । तेनानारभ्यपाठे ऽपि वैदिकेष्वेव ते जयाः ॥ MJaiNy_3,4.25 // ------------------ अनारभ्य श्रूयते- 'येन कर्मणेर्त्सेत् । तत्र जयां जुहुयात् । राष्ट्रभृतो जुहोति । अभ्यातानाञ्जुहोति' इति । ईर्त्सेदृद्धिमिच्छेत् । 'चित्तं च स्वाहा' इत्यादयो जयाः 'ऋताषाड्' इत्यादयो राष्ट्रभृतः । 'अग्निर्भूतानाम्'- इत्यादयो ऽभ्यातानाः । तत्र- वैदिककर्मणेव लौकिककृष्यादिकर्मणाप्यृद्धेरिष्यमाणत्वात्, संकोचे कारणामावाज्जयादिहोमः सर्वशेषः- इति चेत् । मैवम् । 'यदाहवनीये जुह्वति तेन सो 'स्याभीष्टः प्रीतः' इति वाक्येन होममुद्दिश्या' हवनीयविधानात् । कृष्यादौ तदभावाद्वैदिकेष्वेव जयादिहोमः ॥ MJaiNyC_3,4.24-25 || (चतुर्दशे वैदिकाश्वप्रतिग्रह इष्टिकर्तव्यताधिकरणे सूत्रे 34-35) ## ## ____________________________________________________ START म्जैन्य् 3,4.26-28 चतुर्दशाधिकरणमारचयति- अश्वप्रतिग्रहेष्टिस्तु दातुरित्यभिधास्यते । दानद्वये लौकिके वा वैदिके वा भवेदियम् ॥ MJaiNy_3,4.26 // अविशेषाद्द्वयोर्यद्वा न देयः केसरीत्यतः । निषेधाल्लौकिकात्तत्र प्रायश्चित्तिरियं भवेत् ॥ MJaiNy_3,4.27 // न जलोदरहेतुत्वं प्रमितं लौकिके क्वचित् । वैदिके तु श्रुतं तस्मात्तत्प्रायश्चित्तये ऽत्र सा ॥ MJaiNy_3,4.28 // ------------------ इदमाम्नायते-'यावतो 'श्वान्प्रतिगृह्णीयात्तावतो वारुणाश्चतुष्कपालान्निर्वपेत्' इति । तत्र 'प्रतिग्रहशब्दो दानपरः' इत्यनन्तरमेव वक्ष्यते । तत्र-विशेषाश्रवणाल्लौकिकवैदिकदानयोरुभयो रप्यसाविष्टिः- इत्येकः पक्षः । 'न केतरिणो ददाति' इति स्मृत्या मित्रदायादादिभ्यः प्रीत्या क्रियमाणं लोकिकमश्वदानं निषिद्धम् । तदनुष्ठाने प्रायश्चित्तरूपेयामिष्टिः- इति द्वितीयः पक्षः । 'वरुणो वा एतं गृह्णाति यो 'श्वं प्रतिगृह्णाति' इत्यश्वदाने जलोदख्याधिरूपो दृष्टदोषो वरुणग्रहवाक्येनोच्यते । न च लौकिकस्याश्वदानस्य तद्धेतुत्वं प्रमितम् । वैदिकस्य तु जन्मान्तरविषयं दोषश्रवणम् । अतो वैदिकदाने सेष्टिः प्रायश्चित्तम् । अस्ति हि वैदिकमश्वदानम् । 'वडवा दक्षिणा' इत्यादिश्रवणात् ॥ MJaiNyC_3,4.26-28 || (पञ्चादशे दातुर्वारुणीष्ट्यधिकरणे सूत्रे 36-37) ## ## ____________________________________________________ START म्जैन्य् 3,4.29-30 पञ्चदशाधिकरणमारचयति- यावतः प्रतिगृह्णीयादश्वांस्तावत्य इष्टयः । प्रतिग्रहीतुर्दातुर्वा स्यादाद्यो ऽस्तु यथाविधि ॥ MJaiNy_3,4.29 // असंजातविरोध्यर्थवादाद्दातुः प्रजापतेः । इष्टिः श्रुता ततो दातुर्णिजर्थे ऽपि विधिं नयेत् ॥ MJaiNy_3,4.30 // ------------------ पूर्वोदाहृते वाक्ये 'प्रतिगृह्णीयात्' इति विधिपदश्रवणात्प्रतिग्रहीतुरिष्टिः- इति चेत् । न । उपक्रमरूपेणार्थवादेन दातुस्तदिष्टिप्रतीतेः । उपक्रमश्चैवं श्रूयते- 'प्रजापतिवरुणायाश्वमनयत्, स स्वां देवतामार्छत् । स पर्यदीर्यत, स एतं वारुणं चतुष्कपालमपश्यत्, तं निरवपत्, ततो वै स वरुणपाशादमुच्यत' इति । अनयद्वत्तवान् । स च दाता प्रजापतिः स्वकीयां वरुणदेवतां जलोदररोगप्रदां प्राप्तवान । तेन च रोगेण ग्रस्तः स प्रजापतिर्विदीर्णो भूत्वा रोगपरिहारायेष्टिं कृत्वा रोगादमुच्यत, इत्यत्र- दातुरिष्टिः- इत्यवगम्यते । असंजातविरोध्युपक्रमानुसारेण विधावकपदमपि 'प्रतिग्राहयेत्' इत्येवमन्तर्भावितणिजर्थपरतया व्याख्यैयम् ॥ MJaiNyC_3,4.29-30 || (षोडशे वैदिकपानव्यापदधिकरणे सूत्रे 38-39) ## ## ____________________________________________________ START म्जैन्य् 3,4.31-32 षोडशाधिकरणमारचयति- सोमवामिचरुर्लोके वेदे वेन्द्रियसंक्षयः । दृष्टदोषो लोकिके ऽतो वमने विहितश्चरुः ॥ MJaiNy_3,4.31 // अदोषो वमनायैव लोके पानं श्रुतौ पुनः । जरणाय ततो वान्तिदोषशान्त्यै भवेच्चरुः ॥ MJaiNy_3,4.32 // ------------------ इदमाम्नायते- 'सौमेन्द्रं चरुं निर्वपेच्छ्यामाकं सोमवामिनः'' इति । तत्र-लौकिके सोमवमने विहितो ऽयं चरुः । कुतः । 'वि वा एष इन्द्रियेण वीर्येण व्यृध्यवे यः सोमं वमति' इति दृष्टदोषमुपन्यस्य तच्छान्तये चरुविधानात् - इति चेत् । मैवम् । लोके धातुसाम्यार्थिनो वमनायैव सोमस्य पाने सति वमनस्य दोषहेतुस्वाभावात् । वेदे तु 'हिन्व मे गात्रा हरिवः' इत्यनेन मन्त्रेण जरयितुं सोमः पीयते । तत्र वमनप्रायश्चित्तार्थो ऽयं चरुः ॥ MJaiNyC_3,4.31-32 || (सप्तदशे सौमेन्द्रचरोर्यजमानपानव्यापद्विषयताधिकरणे सूत्राणि 40-42) ## ## ## ____________________________________________________ START म्जैन्य् 3,4.33 सप्तशाधिकरणमारचयति- ऋत्विजां वमने ऽप्येष कर्तुरेवोत वर्जनात् । विशेषस्याग्रिमो मैवं कर्तुरेव निरुप्तितः ॥ MJaiNy_3,4.33 // ------------------ 'ईदृशस्य सोमस्य वमने चरुः' इति विशेषस्याभावादृत्विजां यजमानस्य च वमने सर्वत्रासौ चरुः- इति चेत् । मैवम् । 'यो वमति स निर्वपति' इति निर्वप्तुर्वमनं चरुनिमित्तम् । निर्वप्ता च यजमानः । ऋत्वियो निर्वप्तृत्वे ऽधिकार्यन्तरत्वप्रसङ्गात् । तस्मात्- यजमानस्यैव वमने चरुविधिः ॥ MJaiNyC_3,4.33 || (अष्टादशे - आग्नेयाष्टाकपालचरोर्द्व्यवदानमा- त्रस्य होतव्यताधिकरणे सूत्राणि 43-47) ## ## ## ## #<शेषदर्शनाच् च । Jaim_3,4.47 /># ____________________________________________________ START म्जैन्य् 3,4.34 अष्टादशाधिकरणमारचयति- यागे हविस्त्यजेत्कृत्स्नं को ऽप्यंशः शिष्यते ऽपि वा । देवार्थत्वाद्यजेत्सर्वे शिष्यते द्विरवत्ततः ॥ MJaiNy_3,4.34 // ------------------ 'आग्नेयो 'ष्टाकपालः' इत्यत्र कृत्स्नो ऽपि पुरोडाशो ऽग्नये त्यक्तव्यः । तद्धितेन कृत्स्नस्याग्निदेवतासंबन्धावगतेः । त्यागमन्तरेणैतदनुपपत्तिः- इति चेत् । मैवम् । 'द्विर्हविषो 'वद्यति' इत्यवदानद्वयं श्रूयते । अवदेयं चाङ्गुष्ठपर्वमावम् । तथा च कल्पसूत्रकारः- 'आग्नेयस्य पुरोडाशस्य मध्यादङ्गुष्ठपर्वमात्रमवदानं तिरश्चीनमवद्यति' इति । ततो हविषः सकाशादङ्गुष्ठपर्वद्वयमात्रं खण्डयित्वा त्यक्तव्यम् । इतरच्छेषणीयम् । देवतासंबन्धश्चांशद्वारेणाप्युपयुज्यते ॥ MJaiNyC_3,4.34 || ## ## ## ## ____________________________________________________ START म्जैन्य् 3,4.35 एकोनविंशाधिकरणमारचयति- शेषात्स्विष्टकृदेकस्मात्सर्वेभ्यो वैकतः कृते । शास्त्रार्थसिद्धिःसर्वेभ्यः कार्यः संस्कारसाम्यतः ॥ MJaiNy_3,4.35 // ------------------ दर्शपूर्णमासयोः श्रूयते- 'शेषात्स्विष्टकृते समवद्यति' इति । तत्र-आग्नेयादीनां त्रयाणां हविषां मध्ये यस्य कस्यचिदेकस्य हविषः शेषादवदातव्यम् । तावतैव शास्त्रार्थानुष्ठानसिद्धः- इति चेत् । मैवम् । उपयुक्तं हविः संस्कर्तुमिदमवदीयते । संस्कारश्च सर्वेष्वपि हविःषु समानः । तस्मात्- सर्वेभ्यो हविःशेषेभ्यः स्विष्टकृदनुष्ठेयः ॥ MJaiNyC_3,4.35 || (विंशे प्राथमिकशेषात्स्विष्टकृदनुष्ठानाधिकरणे सूत्रे 52-53) ## ## ____________________________________________________ START म्जैन्य् 3,4.36 विंशाधिकरणमारचयति- यदैकस्मात्तदा मुख्यनियातिर्नोत विद्यते । नाश्रुतेरस्ति मुख्यातिक्रमणे हेत्वभावतः ॥ MJaiNy_3,4.36 // ------------------ 'एकस्मादेव हविःशेषात्स्विष्टकृत्' इति यः पूर्वाधिकरणे पूर्वपक्षः, तस्मिन्पक्षे नियामकस्याश्रुतत्वात्- यस्मात्कस्माच्चिद्धविःशेषात्- इति प्राप्ते, - ब्रूमः- प्रथमातिक्रमे मानाभावात्प्रथमहविःशेषेणैव संस्कारासिद्धावितरत्र प्राप्त्यभावादस्ति नियतिः ॥ MJaiNyC_3,4.36 || (एकविंशे पुरोडाशविभागस्य भक्षार्थताधिकरणे सूत्राणि 54-57) ## ## ## ## ____________________________________________________ START म्जैन्य् 3,4.37-38 एकविंशाधिकरणमारचयति- इदं ब्रह्मण इत्यक्तिः क्रयार्था भक्षणाय वा । भक्षाश्रुतेः क्रयार्थातो यथेष्टं तैर्नियुज्यताम् ॥ MJaiNy_3,4.37 // देवताय समस्तस्य कॢप्तत्वात्स्वामिता न हि । शेषस्य प्रतिपत्त्यर्थे भक्षणं तत्र युज्यते ॥ MJaiNy_3,4.38 // ------------------ चतुर्धाकृतपुरोडाशस्य भागान्यजमान एवं निर्दिशेत्- 'इदं ब्रह्मणः, इदं होतुः, इदमध्वर्योः, इदमग्नीधः, इति । सो ऽयं निर्देश न भक्षणार्थः । भक्षणस्याश्रुतत्वात् । ततो भृतिदानेन तानृत्विजः परिक्रेतुमयं निर्देशः कृतः । क्रयश्च तदङ्गीकारानुसारेण स्वल्पेनाप्युपपद्यते । तस्मात्स्वकीया भागास्तैरिच्छयोपयोक्तुं शक्याः- इति प्राप्ते, - ब्रूमः- 'अग्नेय जुष्टं निर्वपामि' इति कृत्स्नस्य हविषो देवतार्थे संकल्पितत्वेन तत्र यजमानस्य स्वामित्वाभावान्न युक्तः परिक्रयः । भक्षणं तु प्रतिपत्त्यर्थत्वाद्युक्तम् । अवशिष्टस्य यः को ऽप्युपयोगः प्रतिपत्तिः । पुरोडाशस्य भक्षणाहत्वाद्भक्षणेन कर्मकराणामृत्साहजननाच्च भक्षणार्थो ऽयं निर्देशो युज्यते ॥ MJaiNyC_3,4.37-38 || इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य चतुर्थः पादः _________________________________________________________________________ अथ तृतीयाध्यायस्य पञ्चमः पादः । (प्रथमे प्रवाज्यादिभिः स्विष्टकृदादिशेषाननुष्ठानाधिकरणे सूत्राणि 1-12 ) #<आज्याच् च सर्वसंयोगात् । Jaim_3,5.1 /># ## ## #<आज्ये च दर्शनात् स्विष्टकृदर्थवदस्य । Jaim_3,5.4 /># ## ## ## ## ## ## ## ## ____________________________________________________ START म्जैन्य् 3,5.1-2 पञ्चमपादस्य प्रथमाधिकरणमारचयति उपांशुयाजद्रव्येण शेषकार्ये भवेन्न वा । भवेद्धविर्भ्यः सर्वेभ्य इत्युक्त्या प्रापितत्वतः ॥ MJaiNy_3,5.1 // उक्ताज्यद्रव्यशेषस्तु भाव्युपस्तरणादिकृत् । अतो न प्रतिपत्त्यर्हः शेषकार्ये ततः कथम् ॥ MJaiNy_3,5.2 // ------------------ ध्रौवादाज्याजुपांशुयाजार्थमवदाने कृते तच्छेषेण ध्रौवेण द्रव्येण स्विष्टकृदादिकं शेषकार्य कर्तव्यम् । कुतः । 'तद्यत्सर्वेभ्यो हविर्भ्यः समवद्यति' इति वाक्येन प्रापितत्वात्- इति चेत् । मैवम् । कृतार्थद्रव्यशेषो ह्युपयोगापेक्षः प्रतिपत्तिमर्हति । ध्रौवं त्वाज्यं न कृतार्थम् । तेन कर्तव्यानामुपस्तरणादीनां सद्भावात् । तस्मात् - न तेन शेषकार्ये भवति ॥ MJaiNyC_3,5.1-2 || (द्वितीये साकंप्रस्थाय्ये शेषकर्माननुष्ठानाधिकरणे सूत्रम् -) ## ____________________________________________________ START म्जैन्य् 3,5.3-4 द्वितीयाधिकरणमारचयति- आक्रामन्सह कुम्भीभिरस्ति शेषक्रिया न वा । जुह्वावदानात्प्रकृताविव शेषक्रियोचिता ॥ MJaiNy_3,5.3 // कुम्भीषु शेषासंसिद्धःसाकंप्रस्थाय्यकर्मणि । न स्विष्टकृदिडं कार्यमग्नीधः स्त्रुक्प्रदानतः ॥ MJaiNy_3,5.4 // ------------------ 'साकंप्रस्थायीयेन यजेत पशुकामः' इति विहिते कर्मणि श्रूयते- 'सह कुम्भीभिरभिक्रामन्नाह' इति । तत्र चतसृभिर्दधिपयःकुम्भीभिः सहाऽहवनीयदेशे ऽभिक्रमण मात्रं श्रुतम् । न तु तत्र कुम्भीभिर्होमः श्रुतः । तथा सत्यस्य कर्मणः सांनाय्यविकृत्तित्वाज्जुह्वा कुम्भीभ्यो ऽवदाय होतव्यम् । हुतशेषेण च स्विष्टकृदादिकं सांनाय्यशेषेणैव कर्तव्यम्- इति प्राप्ते, - ब्रूमः- नात्र कुम्भीषु हुतशेषः सिध्यति । सांनाय्यवज्जुह्वा तदवदानाभावात् । 'अग्नीधे स्त्रुचौ प्रदाय सह कुम्भीभिरभिक्रामन्' इत्युक्त्या जुहूपभृतोः प्रत्तत्वादभिक्रमणस्य होमार्थत्वाच्च कुम्भीभिरेव दधिपयसोर्होमे सति कुम्भीमात्रामवशिष्यते, न तु हविःशेषः । तत्र कुतः शेषकार्यम् ॥ MJaiNyC_3,5.3-4 || (तृतीये सौत्रामण्यां शेषकर्माननुष्ठानाधिकरणे सूत्रे 14-15) ## ## ____________________________________________________ START म्जैन्य् 3,5.5 तृतीयाधिकरणमारचयति- सौत्रामण्यां ग्रहे स्विष्टकृदाद्यस्ति न वास्ति तत् । शेषणान्न सुराक्षीरयोरन्यत्रोपयोगतः ॥ MJaiNy_3,5.5 // ------------------ सौत्रामणिनामके यागे श्रूयते - 'पयोग्रहाः सुराग्रहाश्च गृह्यन्ते' इति । तत्र प्रकृतिगत सोमद्यहेष्विव शेषकार्ये स्विष्टकृदादिकमस्ति । न चात्र पूर्ववच्छेषाभावः । 'उच्छिनष्टि, न सर्वे जुहोति' इत्यवशेषयितव्यत्वश्रवणात्- इति चेत् । मैवम् । अवशिष्टस्यान्यत्रोपयोगश्रवणात् । 'ब्राह्मणं परिक्रीणीयादुच्छेषणस्य पातारम्' इति श्रूयते । 'यदि ब्राह्मणं न विन्देत, वल्मीकवपायामवनयेत्' इति च । 'शतातृणायामवनेयत्' इति च । शतच्छिद्रा कुम्भी शतातृणा । तस्मात्- नास्ति स्विष्टकृदादिकम् ॥ MJaiNyC_3,5.5 || (चतुर्थे सर्वपृष्ठेष्टौ स्विष्टकृदिडादीनां सकृदनुष्ठानाधिकरणे सूत्रे 16-17) ## ## ____________________________________________________ START म्जैन्य् 3,5.6-7 चतुर्थाधिकरणमारचयति- रथंतरादिभिर्मिन्ना इन्द्रास्तेषां न भिद्यते । पुरोडाशस्तत्र शेषकार्ये किं भिद्यते न वा ॥ MJaiNy_3,5.6 // भिद्यते कर्मणां भेदाच्चौद्दकैः पृथगुक्तितः । शेषस्य सर्वतुल्यत्वात्तत्कार्ये सकृदिष्यताम् ॥ MJaiNy_3,5.7 // ------------------ 'य इन्द्रियकामो वीर्यकामः स्यात्, तमेतया सर्वपृष्ठया याजयेत्' इति विहितायामिष्टौ षडिन्द्रा एवं श्रूयन्ते- 'इन्द्राय राथंतराय, इन्द्राय बार्हताय, इन्द्राय वैराजाय, इन्द्रायशाक्वराय, इन्द्राय रैवताय' इति । तत्र स्वरूपेणैको ऽपीन्द्रः पृष्ठस्तोत्रेषु षट्सु विहितानां षण्णां रथंतरादि साम्नां संबन्धेन विशेष्यमाणः षोठा भिद्यते । तासां सर्वासामिन्द्रदेवतानामेक एव पुरोडाशो विधीयते- 'द्वादशकपालः पुरोडाशो भवति । वैश्वदेवत्वाय' इति । तस्मिंश्च पुरोडाशे प्रोक्तदेवताभ्यः पृथक्पृथक्प्रदानाय बहुभ्यः प्रदेशेभ्यो ऽवदानं श्रूयते- 'समन्तं पर्यवद्यति' इति । तत्र देवताभेदेन प्रदानभेदेन च कर्मणां भेदे सति पृथगतिदेशात्स्विष्टकृदिडादि शेषकार्ये षट्कृत्वः पृथक्कर्तव्यम् - इति चेत् । मैवम् । शेषस्यैकत्वेन तत्प्रतिपत्तेः पृथक्त्वासंभवात् । तस्मात्- सकृदेव कार्यम् ॥ MJaiNyC_3,5.6-7 || (पञ्चमे - ऐन्द्रवायवग्रहे द्विःशेषमक्षणाधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 3,5.8 पञ्चमाधिकरणमारचयति- ऐन्द्रवायवशेषस्य सकृद्भक्ष उतासकृत् । पूर्वन्यायात्सकृत्प्राप्तौ द्विर्भक्षो वचनाद्भवेत् ॥ MJaiNy_3,5.8 // ------------------ ज्योतिष्टोमे यो 'यमैन्द्रवायवग्रहः' तत्र संस्कार्यस्य सोमस्यैकत्वात्सकृदेव शेषकार्यम्- इति चेत् । मैवम् । 'द्विरैन्द्रवायवस्य भक्षयति, द्विर्ह्येतस्य वषट्करोति' इति वचनाद्विर्भक्षणम् ॥ MJaiNyC_3,5.8 || (षष्ठे सोमे शेषभक्षणाधिकरणे सूत्राणि 19-21) ## ## ## ____________________________________________________ START म्जैन्य् 3,5.9 षष्ठाधिकरणमारचयति - सोमेष्वभक्षो भक्षो वा न भक्षो ग्रहहोमतः । अल्पोक्तेरस्ति शेषो ऽस्य भक्षो ऽपूर्ववचोबलात् ॥ MJaiNy_3,5.9 // ------------------ सोमयागेषु शेषभक्षो नास्ति, 'यद्ग्रहाञ्जुहोति' इति कृत्स्नग्रहेणाऽहुति श्रवणात्कुम्भीष्विव शेषाभावात्- इति चेत् । मैवम् । 'अल्पं जुहोति' इति विशेषवचनाच्छेषः सिध्यति । तद्भक्षणं त्वपूर्वार्थ प्रतिपादकवचनेभ्यो ऽवगम्यते । 'आश्विनं भक्षयन्ति' द्विरैन्द्रवायवस्य भक्षयन्ति' 'सदसि भक्षयन्ति' इत्यादीनि वचनान्यपूर्वार्थ प्रतिपादयन्ति । ततो भक्षविधानादस्ति सोमेषु भक्षः ॥ MJaiNyC_3,5.9 || (सप्तमे चमसिनां शेषभक्षाधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 3,5.10 सप्तमाधिकरणमारचयति- किं प्रइतु होतुश्र्चमस इत्यभक्षो ऽथ भक्षणम् । अभक्षो ऽनुक्तितो होतुश्र्वमसेत्याख्ययास्तु तत् ॥ MJaiNy_3,5.10 // ------------------ ज्योतिष्टोमे श्रूयते- 'प्रइतु होतुश्र्वमसः, प्र ब्रह्मणः, प्रोद्वातॄणां, प्र यजमानस्य, प्रयन्तु सदस्यानाम्' इति । तत्र- वचनामावादभक्षः- इति चेत् । मैवम् । समाख्यागते चमसशब्दे भक्षणस्य प्रतीयमानत्वात् । 'चम्वते भक्ष्यते सोमो 'स्मिन्पात्रविशेषे' इति हि तद्व्युत्पत्तिः । तस्मात्-ःअस्ति तद्भक्षणम् ॥ MJaiNyC_3,5.10 || (अष्टमे- उद्वातॄणां सह सुब्रह्मण्येन भक्षाधिकरणे सूत्राणि - 23-26) ## ## ## ## ____________________________________________________ START म्जैन्य् 3,5.11-13 अष्टमाधिकरणमारचयति - प्रोद्वातॄणामिति ह्येक उद्गाता भक्षयेदुत । सर्वे ऽपि किंवा सुब्रह्मण्येनोक्ताः सामगायिनः ॥ MJaiNy_3,5.11 // सहितास्तेन ते वाऽद्य उद्गातृश्रुतितो ऽखिलाः । बहुत्वाद्गानयोगेन तृतीयो रूढिबाधिते ॥ MJaiNy_3,5.12 // योगे समाख्यया दण्डिन्यायादन्त्यो ऽत्र भाष्यगः । सदसि स्थित्यभावेन तृतीयो वातिंकोदितः ॥ MJaiNy_3,5.13 // ------------------ पूर्वोदाहृतवाक्ये 'प्रोद्वातॄणाम्' इत्यत्रैकस्यैव भक्षः । उद्वीथशब्दाभिधेयायाः सामभक्तेरु- द्गातर्युद्गातृप्रातिपदिकस्य रूढत्वात् - इत्येकः पूर्वपक्षः । 'उद्गातॄणाम्' इत्यस्य बहुत्वस्यैकस्मि न्नसंभवादुद्गात्रोपलक्षिताः षोडशर्त्विजः सर्वे ऽपि भक्षयेयुः- इति द्वितीयः । उद्गीथप्रस्तावप्रति हारान्तामभागानुद्वातृप्रस्तोतृप्रतिहर्तारः प्रयोगकाले गायन्ति । 'उदुत्कर्षेण गायन्ति' इति योगेनोद्वातारस्त्रयो भक्षयेयुः- इति तृतीयः पक्षः । 'रूढिर्योगमपहरति' इति न्यायादेक एवोद्गाता । तेन च बहुवचनोपपत्तये प्रत्यासन्ना उपलक्ष्यन्ते । प्रत्यासत्तिश्च प्रस्तोतृप्रतिहर्त्रोरिव सुब्रह्मण्यस्याप्यस्ति । सामवेदाध्यायित्वेन सुब्रह्मण्याह्वानरूपे तदीयकर्मण्यप्यौद्गात्रसमाख्यायाः सत्त्वात् । तस्मात्- 'सुब्रह्मण्येन सहिताश्चत्वारः सामगा भक्षयेयुः'- इत्ययमन्त्यः पक्षो भाष्यकारस्याभिमतः । वार्तिककारस्तु - सदसो भक्षणस्थानत्वात्सुब्रह्मण्यस्य सदस्यप्रवेशात्तेन विरहिता अवशिष्टाः सामगा भक्षयन्ति- इति तृतीयं पक्षमङ्गीचकार ॥ MJaiNyC_3,5.11-13 || (नवमे प्रावस्तुतो ऽपि सोमभक्षणाधिकरणे सूत्राणि 27-30) ## ## ## ## ____________________________________________________ START म्जैन्य् 3,5.14-15 नवमाधिकरणमारचयति- किं स्याच्चमसिनामेव हारियोजनभक्षणम् । सर्वेषां वाग्रिमस्तेषां पूर्ववाक्येण संनिधेः ॥ MJaiNy_3,5.14 // लिप्सन्ते सर्व एवेति हारियोजनवाक्यतः । प्रावस्तुतो ऽप्यस्ति भक्षश्चमसित्वमकारणम् ॥ MJaiNy_3,5.15 // ------------------ 'हरिरसि हारियोजनः' इत्यनेन मन्त्रेण गृह्यमाणो ग्रहो हारियोजनः । होतृब्रह्मादय श्चमसिमः । यस्तु चतुर्णो होतॄणां मध्ये चतुर्थो ग्रावस्तुन्नामके ऽस्ति, नासौ चमसी । तत्र चमसिनामेव हारियोजनभक्षणम् । कुतः-"यथाचमसमन्यांश्चमसांश्चमसिनो भक्षयन्ति, अथैतस्य हारियोजनस्य सर्व एव लिप्सन्ते' इत्यत्र पूर्ववाक्ये चमसिनां संनिहित्वेनोत्तरवाक्ये सर्वशब्देन तेषामेवाभिधातव्यत्वात् । अतो नास्ति ग्रावस्तुतस्तत्र भक्षः- इति प्राप्ते- ब्रूमः- अथशब्देनैवकारेण च चमसिमात्रशङ्कामपोद्य वाक्येन विहितस्य सर्वमक्षणस्य संनिधिमात्रेण संकोचायोगादस्ति ग्रावस्तुतो ऽपि भक्षः । तस्मात्- चमसित्वं न भक्षणे कारणम् ॥ MJaiNyC_3,5.14-15 || (दशमे वषट्करणस्यभक्षनिमित्तताधिकरणे सूत्रम् -) ## ____________________________________________________ START म्जैन्य् 3,5.16-17 दशमाधिकरणमारचयति- आद्यमक्षो वषट्कर्तुर्विधिः प्राथम्य एव किम् । किंवा तद्युक्तभक्षे स्याद्वषट्कारनिमित्तके ॥ MJaiNy_3,5.16 // अप्राप्तेरग्रिमो मैवं समासस्थित्यसंभवात् । विशिष्टस्य विधिस्तस्माद्वषट्कारो ऽपि कारणम् ॥ MJaiNy_3,5.17 // ------------------ 'वषट्कर्तुः प्रथमभक्षः' इत्येवं श्रूयते । वषट्कर्ता होता । तस्य भक्षणं समाख्याया प्राप्तम् । प्राथम्यं त्वप्राप्तमिति तदेवात्र विधियते - इति चेत् । मैवम् । 'प्रथमभक्षः' इत्यस्य समस्तपदत्वेन 'यो भक्षः, स प्रथमः' इत्येयं विच्छिद्यान्वे तुमयोग्यत्वात्प्राथम्पविशिष्टभक्षणमत्र विधीयते । तस्मिन्भक्षणे वषट्कारः कारणम् ॥ MJaiNyC_3,5.16-17 || (एकादशे होमाभिषवयोरपि भक्षनिमित्तताधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 3,5.18-19 एकादशाधिकरणमारचयति- आख्यावचोवषट्कारा एव किं भक्षहेतवः । किंवाभिषवहोमौ च तत्राऽद्यो ऽस्तूक्तया दिशा ॥ MJaiNy_3,5.18 // हविर्धाने ऽभिषुत्याथ हुत्वा सदसि भक्षयेत् । इति श्रुतत्वतस्तौ च भक्षहेतू यथेत्तरे ॥ MJaiNy_3,5.19 // ------------------ 'प्रइतु होतुश्चमसः' इत्यत्र समाख्या भक्षहेतुः । हारियोजने वाक्यम् । 'वषट्कर्तुः प्रथमभक्षः' इत्यत्र वषट्कारः । इत्येवमुक्तत्वात्रय एव भक्षहेतवः- इति चेत् । मैवम् । 'हविर्धाने ग्रावभिरभिषुत्याऽहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षान्भक्षयन्ति' इति श्रूयते । उत्तरवेद्याः प्रतीचीने सदसः प्राचीने मण्डले ऽमिषवः । उत्तरवेद्यां होमः । सदसि भक्षणम् । तत्र- अभिषवहोमयोर्वचनान्तरप्राप्तयोरविधेयतया तौ निमित्तत्वेनानूद्य भक्षणं विधीयते । तस्मात्- समाख्यादिवदेतयोरपि भक्षणहेतुत्वमस्ति ॥ MJaiNyC_3,5.18-19 || (द्वादशे वषट्कर्त्रादीनां चमसे सोमभक्षाधिकरणे सूत्राणि 33-35) ## ## ## ____________________________________________________ START म्जैन्य् 3,5.20-21 द्वादशाधिकरणमारचयति- हेतुसंघे विकल्पः किं बाधो वाथ समुच्चयः । साम्याद्विकल्पो बाध्यन्तां सावकाशाः समाख्यया ॥ MJaiNy_3,5.20 // नैव वाचनिकं बाध्यं भक्षणे ऽत्र विभागशः । सिद्धेविकल्पो नो युक्तः स्वीकार्यो ऽतः समुच्चयः ॥ MJaiNy_3,5.21 // ------------------ 'प्रइतु होतुश्चमसः, प्र ब्रह्मणः'- इत्यत्र चिमसिषु समाख्या भक्षणे हेतुः । 'वषट्कर्तुः प्रथमभक्षः' इत्यत्र वषट्कारो होतुर्भक्षहेतुः । 'हविर्धाने ग्रावमिरभषुत्याऽहवनीये हुत्वा सदसि भक्षयन्ति' इत्यत्राभिषवसहितो होमो ऽध्वर्योर्भक्षहेतुः । तत्र चमसवषट्कारयोः संघो होतरि प्राप्तः । चमसाभिषवसंघो ऽध्वर्यौ प्राप्तः । तत्र हेतुद्वयस्य समानबलत्वाद्विकल्पे सत्यन्यतर निमित्तकृतमेवं भक्षणम्- इत्याद्यः पक्षः । वषट्कारादिहेतोश्चमसेतरग्रहे सावकाशत्वान्निरवकाशया चमसिसमाख्यया तद्बाधे सति चमसिषु पाक्षिकमपि वषट्कारादि हेतुकं भक्षणं नास्ति- इति द्वितीयः पक्षः । 'वषट्कर्तुः' इत्यादिवाक्यस्य प्रबलत्वात्समाख्यया बाधो न युक्तः । मिरवकाशतया सापि प्रबला- इति चेत् । तर्हि प्रमाणद्वयेन पृथग्भक्षणे विहिते समुच्चयो ऽभ्युपेयः, न च व्रीहियववद्विकल्पः । तत्र पुरोडाशानिष्पादनस्य दृष्टप्रयोजनस्यैकत्वात् । इह तु नियमादृष्टार्थे भक्षणम् । तच्चादृष्टं यथावचनं द्विविधम् । तस्मात्समुच्चयः ॥ MJaiNyC_3,5.20-21 || (त्रयोदशे होतुः प्रथमभक्षाधिकरणे सूत्राणि 36-39) ## ## ## ## ____________________________________________________ START म्जैन्य् 3,5.22-23 त्रयोदशाधिकरणमारचयति- एकपात्रे किमध्वर्युरद्यात्पूर्वप्रुतेतरः । तद्धस्ते पात्रसंस्थानात्तस्य प्रथमभक्षणम् ॥ MJaiNy_3,5.22 // पाहि होतेव नः पूर्वमिति मन्त्रेण पूर्वता । वषट्कर्तुस्तदुक्तेश्च न्यायबाध्यं वचो नहि ॥ MJaiNy_3,5.23 // ------------------ एकस्मिन्पात्रे वहनां क्वचिद्विहितं भक्षणम्- तत्र- अध्वर्युः प्रथमं भक्षयेत्पात्रसंनिधानात् - इति चेत् । मैवम् । लिङ्गवाक्याभ्यां होतुः प्रथममक्षावगमात् । 'होतेव नः प्रथमः पाहि' इति ऋत्विजो ऽध्वर्यु संबोध्यैवं प्रार्थयन्ते- 'यथा होतास्मत्तः पूर्वे भक्षयित्वा शेषप्रदानेनास्मान्पालितवान्, तथा त्वमपि वाहि' इति । तदेतद्धोतुः प्रथमभक्षे लिङ्गम् । वाक्यं चैवमाम्नातम्- 'वषट्कर्तुः प्रथमभक्षः' इति । तत्र विशिष्टविधानात्प्राथम्यमिप सिध्यति । न चैतद्वचनं पात्रसंनिधिरूपेण न्यायमात्रेण बाधितुं शक्यम् । तस्मात् - होता प्रथमं भक्षयेत् ॥ MJaiNyC_3,5.22-23 || (चतुर्दशे भक्षस्यानुज्ञापूर्वकत्वाधिकरणे सूत्रम् -) ## ____________________________________________________ START म्जैन्य् 3,5.24 चतुर्दशाधिकरणमारचयति- नानुज्ञापूर्वको भक्षस्तत्पूर्वो वात्र लाघवात् । आद्यो नानुपहूतेन पेय इत्युक्तितो ऽन्तिमः ॥ MJaiNy_3,5.24 // ------------------ अनुज्ञाभक्षयोर्द्वयोरनुष्ठितौ गौरवाद्भक्षमात्रम् - इति चेत् । मैवम् । 'तस्मात्सोमां नानुपहूतेन पेयः' इति वचनेनानुज्ञाया आवश्यकत्वात् ॥ MJaiNyC_3,5.24 || (पञ्चदशे वैदिकवचनेनानुज्ञापनाधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 3,5.25 पञ्चदशाधिकरणमारचयति- किमनुज्ञा लौकिकोक्त्या वेदोक्त्या वा यथा तथा । अविशेषादुपह्वानमन्त्रलिङ्गात्तु वैदिकी ॥ MJaiNy_3,5.25 // ------------------ 'उपहूत उपह्वयस्य'- इत्ययं मन्त्रो लिङ्गेन मन्त्रमनुज्ञायां विनियुङ्क्ते । तस्मात्- वैदिकोक्त्या तदनुज्ञानम् ॥ MJaiNyC_3,5.25 || (षोडशे वैदिकवाक्येन प्रतिवचनाधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 3,5.26-27 षोष्ठशाधिकरणमारचयति - उपह्वयस्वोपहूत इत्यशेषो द्वयोर्भवेत् । अनुज्ञानुज्ञापनयोरथवासौ विभज्यते ॥ MJaiNy_3,5.26 // विभागकरणाभावादशेषश्र्चेन्न लिङ्गतः । उपह्वयेत्वनुज्ञप्तावनुज्ञाने तथेतरः ॥ MJaiNy_3,5.27 // ------------------ 'उपहूत उपहूवयस्व' इत्यस्मिन्मन्त्रे मध्यमपुरुषेकवचनान्तो भागः पश्चात्पठितो ऽपि प्रश्चसमत्वात्प्रथमभाविन्यनुज्ञापने समर्थः । प्रथमैकवचनान्तस्तु प्रथमपठितो ऽप्युत्तरसमानत्वा त्पश्चाद्भाविन्यामनुज्ञायां समर्थः । तस्मात्- लिङ्गेन विभज्य विनियुज्यते ॥ MJaiNyC_3,5.26-27 || (सप्तदशे- एकपात्राणामनुज्ञापनाधिकरणे सूत्रम् - ) ## ____________________________________________________ START म्जैन्य् 3,5.28 सप्तदशाधिकरणमारचयति- उपह्वानमशेषाणामुत स्यादेकपात्रिणाम् । अदृष्टहेतोराद्यः स्याद्दृष्टाधिक्यादितो ऽन्तिमः ॥ MJaiNy_3,5.28 // ------------------ अनुज्ञापनस्यादृष्टं प्रयोजनम् । तच्च विभिन्नपात्रेष्वपि समानम्- इति चेत् । न । दृष्टप्रयोजनस्य सद्भावात् । साधारणे वस्तुनि कथंचिद्भागाधिक्ये ऽपराधो भवति । अतो न्यूनाधिकत्वपरिहारनिमित्तमनुज्ञापनमेकपात्रिणामेव ॥ MJaiNyC_3,5.28 || (अष्टादशे स्वयंयष्टुर्भक्षास्तित्वाधिकरणे सूत्राणि 44-45) ## ## ## ____________________________________________________ START म्जैन्य् 3,5.29-30 अष्टादशाधिकरणमारचयति- होतुर्याज्यापनीतौ किं न वषट्कारभक्षयोः । अपनीतिरुतापायो नापनीतिर्विभेदतः ॥ MJaiNy_3,5.29 // यजमानेन यष्टव्यं न विनेष्टिर्वषट्कृतिम् । वषट्कारो याज्ययातः सहापैत्यदनं तथा ॥ MJaiNy_3,5.30 // ------------------ ज्योतिष्टोम ऋतुयाजनामकेषु यागेष्वाम्नायते-"यजमानस्य याज्या सो ऽभिप्रेष्यति- होतरेतद्यज- इति, स्वयं वां निषद्य yajati"iti । हौत्रे काण्डे समाम्नाता याज्याः समाख्यया होतुः प्राप्ताः । तासु काचिद्याज्या होतुरपनीय यजमानस्य विधीयते । ततो यजमानः स्वेच्छया होतारं वा प्रेष्यति, स्वयं वा याज्यां पठति । तत्र त्वपाठपक्षे याज्या होतुरपनीयते, न तु वषट्कारभक्षावपनीयेते । तयोर्याज्यायामनन्तर्भावात् । अतो होता वषट्करोति भक्षयति च इति प्राप्ते, - ब्रूमः- 'स्वयं वा निषद्य यजति' इति पक्षस्वीकाराद्यजमानेन स्वयं यागः कर्तव्यः । स च यागो वषट्कारमन्तरेण न संभवति । 'याज्याया अधि वषट्करोति' इति तद्विधानात् । ननु- यजमानो याज्यां पठतु, होता वषट्करोतु- इति चेत् । मैवम् । 'अनवानं यजति' इति याज्यावषट्कारयोर्मध्ये श्वासनिषेधेनैककर्तृकत्वावगमात् । अतो याज्यया सह वषट्कारो होतुरपैति । तदपाये वषट्कारनिमित्तो भक्षश्च होतुरपेत्य यजमाने निविशते ॥ MJaiNyC_3,5.29-30 || (एकोनविंशे फलचमसस्येज्याविकारताधिकरणे सूत्राणि 47-51) ## ## ## ## ## ____________________________________________________ START म्जैन्य् 3,5.31-33 एकोनविंशाधिकरणमारचयति- न्यप्रोधपिष्टं सोमस्य स्थाने क्षत्रियवैश्ययोः । भक्षमात्रे विकुर्यात्तत्सोमयागे ऽपि वा तथा ॥ MJaiNy_3,5.31 // बिभक्षयिषया वाक्यमुपक्रम्योपसंहृतम् । भक्षं यच्छेदिति ततो विकारो भक्षमात्रगः ॥ MJaiNy_3,5.32 // फलाख्यचमसेनासौ यजेतेति श्रुतत्वतः । इज्यायां च विकारो ऽस्ति यागार्था भक्षसंस्कृतिः ॥ MJaiNy_3,5.33 // ------------------ ज्योतिष्टोमे श्रूयते- 'यदि राजन्यं वैश्यं वा याजयेत्, स यदि सोमं बिभक्षयिपेत्, न्यग्रोधस्तिभिनीराहृत्य ताः संपिष्य दधन्युन्मृज्य तमस्यै भक्षं प्रयच्छेत्, न सोमम्' इति । स्तिभिन्यो मुकुलानि । तत्र- उपक्रमोपसंहारयोर्भक्षविषयत्वाद्भक्षमात्रे सोमः पिष्टेन विक्रियते - इति चेत् । मैवम् । 'यदान्याश्चमसाञ्जुह्वति, अथैतस्य दर्भतरुणकेनोषहत्य जुहोति' इति श्रुतम् । तत्र फलचमसरूपेण यथोक्तपिष्टेन यागमङ्गीकृत्य तरुणकगुणो विधीयते । किंच - इष्टद्रव्य संस्कारो हि भक्षः । स च यागमन्तरेणानुपपन्नः । तस्मात्- यागे ऽपि विकारः ॥ MJaiNyC_3,5.31-33 || (विंशे ब्राह्मणानामेव राजन्यचमसानुप्रसर्पणाधिकरणे सूत्रे 52-53) ## ## ____________________________________________________ START म्जैन्य् 3,5.34-35 विंशाधिकरणमारचयति- राजसूये क्वचित्कर्तुश्चमसो दशभिर्जनैः । मक्ष्यः किं तत्र राजन्या भक्षका ब्राह्मणा उत ॥ MJaiNy_3,5.34 // आद्यो भानात्संख्ययैकजैतेर्विप्राः शतं दश । चमसानद्युरित्युक्त्या राजपात्रं च विप्रगम् ॥ MJaiNy_3,5.35 // ------------------ राजसूये दशपेयनामके यागे श्रूयते- 'दश दशैकैकं चमसमनुप्रसर्पन्ति' इति । तत्र यजमानस्य राजन्यस्य यश्चमसः, सो ऽयं राजन्यैरेव दशभिर्भक्षणीयः । कुतः । 'दश' इति संख्याया जात्येकत्वप्रतिभानात् । तथा हि - दशपोयस्य ज्योतिष्टोमविकृत्वात्प्राकृतं धर्मजातं चोदकेन प्राप्तम् । प्रकृतौ च - यजमानचमसस्य भिन्नजातिभिर्भक्षणं नास्ति, इत्यत्रापि तथैव प्रप्तम् । यदि- अत्र 'दश' इति विशेषो विधीयते, तर्हि प्राकृतं भक्षसंख्यामात्रं निवर्तताम्, नत्वेकजातित्वम् । तस्मात्- राजन्यो यजमानो ऽन्यै राजन्यैर्नवभिः सह भक्षयेत्- इति प्राप्ते,- ब्रूमः- प्रकृतितः प्राप्तेषु दशसु चमसेषु भक्षणायामुप्रसर्पतां पुरुषाणां 'दश, दश, इति वीप्सया प्रतिचमसं दशसंख्यां विधायार्थसिद्धां शतसंख्यामनूद्य संख्येयानां सर्वेषां ब्राह्मण्यं विधीयते -'ङ्घ शतं ब्राह्मणाः पिबन्ति' इति । तथा सति- यजमानस्यापि राजन्यस्य यत्र चमसभक्षो नास्ति, तत्र कुतो ऽन्ये राजन्या भक्षयेयुः । तस्मात् - ब्राह्मणा एव भक्षकाः ॥ MJaiNyC_3,5.34-35 || इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य पञ्चमः पादः _________________________________________________________________________ अथ तृतीयाध्यायस्य षष्ठः पादः । (प्रथमे स्त्रुवादिषु खादिरतादिविधैः प्रकृतिगामिताधिकरणे सूत्राणि 1-8 ) ## ## ## ## ## ## ## ## ____________________________________________________ START म्जैन्य् 3,6.1-2 षष्ठपादस्य प्रथमाधिकरणमारचयति- प्रकृतौ विकृतौ वा स्याद्यस्य पर्णेत्यसौ विधिः । प्रकृतावेव वा तुल्याद्वचनादुभयोरसौ ॥ MJaiNy_3,6.1 // जुहूमाश्रित्य पर्णत्वविधिः प्रकृतिमात्रगः । चोदकेनोभयप्राप्तेर्विकृतौ विधिनात्र किम् ॥ MJaiNy_3,6.2 // ------------------ अनारभ्य श्रूयते- 'यस्य पर्णमयी जूहूर्भवति, न स पापं श्लोकं शृणोति' इति । तत्र- अव्यभिचरितक्रतुसंबन्धवतीं जुहूमाश्रित्य तद्धेतुः पर्णवृक्षो वाक्येन विधीयते- 'या जुहूः सा पर्णमयी' इति । वाक्यं च प्रकृतिविकृत्योस्तुल्यमेव प्रवर्तते । उभयत्राऽश्रयभूताया जुह्वाः सत्वात् । तस्मात्- प्रकृतिविकृत्योरूमयोरप्ययं विधिः- इति प्राप्ते, - ब्रूमः- किमयं विधिर्विकृतौ चोदकात्पूर्वे निविशते, पश्चाद्वा । नाऽद्यः । आश्रयभूताया जुह्वाश्चोदकमन्तरेणासंभवात् । द्वितीये तु पर्णत्वमपि जुह्वा सहैव चोदकेनातिदिश्यते । तत्र पुनर्विधिवैयर्थ्यादयं विधिः प्रकृतिमात्रगः । एवं 'यस्य स्वादिरः स्त्रुबो भवति' इत्युदाहरणीयम् ॥ MJaiNyC_3,6.1-2 || (द्वितीये सामिधेनीनां सप्तदशसंख्याया विकृतिगामिताधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 3,6.3-4 द्वितीयाधिकरणमारचयति- सामिधेनीः सप्तदश प्रकृतौ विकृतावुत । पूर्ववत्प्रकृतौ पाञ्चदश्येनैतद्विकल्प्यते ॥ MJaiNy_3,6.3 // विकृतौ साप्तदश्यं स्यात्प्रकृतौ प्रक्रियाबलात् । पाञ्चदश्यावरुद्धत्वादाकाङ्क्षाया निवृत्तितः ॥ MJaiNy_3,6.4 // ------------------ अनारभ्य श्रूयते- 'सप्तदश सामिधेनीरनुब्रूयात्' इति । 'प्रवो वाजा अभिद्यव' - इत्याद्या अग्निसमिन्धनार्था ऋचः सामिधेन्यः । तासां साप्तदश्यं पूर्वभ्यायेन प्रकृतिगतम् । यदि प्रकृतौ 'पञ्चदश सामिधेनीरन्वाह' इति विधिः स्यात्, तर्हि पाञ्चदश्यसाप्तदश्ये विकल्पेयाताम्- इति प्राप्ते, - ब्रूमः- विकृतावेव साप्तदश्यं निविशते । प्रकृतौ पाञ्चदश्येनावरुद्धानां सामिधेनीनां संख्याकाङ्क्षाया अभावात् । न च - प्राञ्चदश्यसाप्तदश्यवाक्ययोः समानबलत्वादवरोधा भावः- इति शङ्कनीयम् । पाञ्चदश्ये प्रकरणानुग्रहस्याधिकत्वात् । तस्मात्- मित्रविन्दाध्वर कल्पादिविकृतौ साप्तदश्यमवतिष्ठते । न चात्र पूर्वन्यायो ऽस्ति । साप्तदश्यस्य चोदकप्राप्त्यभावेन पुनर्विधाने दोषाभावात् ॥ MJaiNyC_3,6.3-4 || (तृतीये नैमित्तिकसाप्तदश्यस्य प्रकृतिगामिताधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 3,6.5-6 तृतीयाधिकरणमारचयति- साप्तदश्यं तु वैश्यस्य विकृतौ प्रकृतावुत । पूर्ववच्चेन्न संकोचान्नित्ये नैमित्तिकोक्तितः ॥ MJaiNy_3,6.5 // गोदोहनेन प्रणयेत्कामीत्येतदुदाहरत् । भाष्यकारस्तदप्यस्तु न्यायस्यात्र समत्वतः ॥ MJaiNy_3,6.6 // ------------------ 'सप्तदशानुब्रूयाद्वैश्यस्य' इति विहितं वैश्यनिमित्तं साप्तदश्यं पूर्वन्यायेन विकृतिगतम्- इति चेत् । मैवम् । नैमित्तिकेनानेन वचनेन प्रकृतिगतस्य नित्यस्य पाञ्चदश्यस्य वैश्यव्यतिरिक्त विषयतया संकोचनीयत्वात् । नित्यं सामान्यरूपतया सावकाशत्वेन च दुर्बलम् । नैमित्तिकं तु विशेषरूपत्वनिरवकाशत्वाभ्यां प्रबलम् । तस्मात्- वैश्यनिमित्तकं साप्तदश्यं प्रकृताववतिष्ठते । अत्र भाष्यकारो ऽन्यदुदाजहार- 'चमसेनापः प्रणयेव्गोदोहनेन पशुकामस्य' इति । तत्र- प्रकृतेश्चमसेनावरुद्धत्वाद्गोदोहनं विकृतौ- इति पूर्वपक्षः । कामनानिमित्तकेन गोदोहनेन नित्यस्य चमसस्य निष्कामविषयतया संकोचनीयत्वात्प्रकृतावेव गोदोहनम्- इति राद्धान्तः ॥ MJaiNyC_3,6.5-6 || (चतुर्थे,- आधानस्य पवमानेष्ट्यनङ्गताधिकरणे सूत्राणि 11-13) ## ## ## ____________________________________________________ START म्जैन्य् 3,6.7-8 चतुर्थाधिकरणमारचयति - आधानं पवमानादेरिष्टेरङ्गं न वा भवेत् । अग्नीनामिष्टिशेषत्वात्तद्द्वारास्य तदङ्गता ॥ MJaiNy_3,6.7 // अनारभ्य विधामात्तु नाङ्गं कस्यचिदाहितिः । अग्न्यर्थत्वात्तत्समेष्टिरग्नयस्त्वग्निहोत्रगाः ॥ MJaiNy_3,6.8 // ------------------ इदमाम्नायते- 'अग्नये पवमानायाष्टादशकपालं निर्वपत्, अग्नये पावकाय, अग्नये शुचये' इति । 'वसन्ते ब्राह्मणो 'ग्नीनादधीत' इति च । तत्र- आधानं पवमानादीष्टीनामङ्गं भवेत् । कुतः । दर्शपूर्णमासविकृतिषु पवमानादीष्टिषु चोदकप्राप्तानामाहवमनीयाद्यग्नीनामिष्ट्यङ्गत्वे सत्यग्निद्वारा तत्संस्काररूपस्याऽधानस्यापि तदङ्गताया अनिवार्यत्वात् - इति चेत् । मैवम् । न ह्येतदाधानं कस्यचित्क्रतोः प्रकरणे पठितम् । किंतु - अनारभ्याधीतम् । अतो न कस्याप्येतदङ्गम्, किंत्वाधानवदिष्टीनामप्यग्निसंस्कारार्थत्वात्परस्परं नास्त्यङ्गाङ्गिभावशङ्का । ननु- पवमानेष्ठ्यङ्गत्वाभावे ऽग्निसंस्कारवैयर्थ्यादग्निद्वारा तदङ्गत्वं युक्तम्- इति चेत् । न । संस्कृनामग्नीनामग्निहोत्राद्युत्तरक्रतुषु तत्तद्वाक्यैर्विनियोगावगमात् । तस्मात्- नाऽधानमङ्गम् ॥ MJaiNyC_3,6.7-8 || (पञ्चमे,- आधानस्य सर्वार्थताधिकरणे सूत्रे 14-15) ## ## ____________________________________________________ START म्जैन्य् 3,6.9-10 पञ्चमाधिकरणमारचयति - आधानं किं प्रकृत्यर्थे वह्निमात्रेण वा युतम् । संस्कृताग्निप्रनाड्यैतत्पर्णवत्प्रकृतौ स्थितम् ॥ MJaiNy_3,6.9 // लौकिकाकारमात्रत्वे विफलत्वात्क्रतौ युतिः । पर्णस्याऽहवनीयादौ शास्त्रीये ऽस्तु स्वतन्त्रता ॥ MJaiNy_3,6.10 // ------------------ अनारभ्याधीतं पर्णमयीत्वं यथा जुहूप्रनाड्या प्रकृतौ निविष्टम्, तथैवाग्निप्रनाड्या तत्संस्काररूपमाधानं प्रकृतौ निविशते- इति चेत् । मैवम् । वैषम्यात् । द्विविधो हि जुह्वा आकारः- लौकिकः शास्त्रीयश्च । अरत्निमात्रदैर्घ्य हसमुखत्वत्वग्बिलत्वादिरूपो दृश्यमानो लौकिकः । अपूर्वीयत्वाकारस्तु शास्त्रीयः । तयोरपूर्वीयत्वं क्रतुप्रवेशमन्तरेण नास्ति । तत्र यदि लौकिकाकारमात्रे पर्यवस्यति, तदा पर्णमयीत्वं विफलं भवेत् । काष्ठान्तरेणापि तदाकारस्य सुसंपादत्वात् । अचो ऽपूर्वीयत्वाय पर्णः क्रतौ प्रविष्टः । आहवनीयादीनां त्वेक एव शास्त्रीयाकारः । स च विङिबलादाधानेनैव जन्यते, नान्यथा । तस्मादाधानस्य क्रतुप्रवेशं विनैव शास्त्रीवाहवनीयाद्याकारसंपादनसमर्थ त्वादग्निहोत्रेण तत्संयुज्यते । तथा सति पर्णवैषम्यात्प्रकृतावप्रविश्याग्नीनुत्पाद्य क्रतुवत्स्वात त्र्येणावतिष्ठते । ततो लौकिकोपायसंपादितसुवर्णव्रीह्यादिवदाधानसंपादितानां स्वतन्त्राणा मेवाऽहवनीयाद्यग्नीनां पश्चाद्वाक्यैः क्रतुषु विनियोगो ऽस्तु ॥ MJaiNyC_3,6.9-10 || (षष्ठे पवमानेष्टीनामसंस्कृते ऽग्नौ कर्तव्यताधिकरणे सूत्रे 16-17) ## ## ____________________________________________________ START म्जैन्य् 3,6.11-12 षष्ठाधिकरणमारचयति- संस्कृते पवमानेष्ट्या वह्नौ सेष्टिर्न वेष्टयः । वह्नौ तत्संस्कृते कार्याश्चोदकस्यानुरोधतः ॥ MJaiNy_3,6.11 // चोदकः पवमानेष्टौ न तां प्रापयितुं प्रभुः । अनङ्गत्वेष्ट्यसिद्धिभ्यामिष्टयस्यदसंस्कृते ॥ MJaiNy_3,6.12 // ------------------ पावमानादीष्टिभिराहवनीयाद्यग्नयः संस्क्रियन्ते । संस्कृतेष्वग्निष्वग्निहोत्रदर्शपूर्णमासादि क्रतवःप्रवर्तन्ते । तथा सति- विमताः पवमानेष्टयस्ताभिरिष्टिभिः संस्कृते बह्नौ कर्तव्याः, इष्टित्वात्, इतरेष्टिवत् । चोदको ऽप्येवं । सत्यनुगृहीतो भवति । एताभिरिष्टिभिः संस्कृते बह्नौ प्रकृत्यनुष्ठानात्- इति प्राप्ते- ब्रूमः- यद्यपि पवमानेष्टिर्विकृतिः, तथापि चोदको न तस्यां पवमानेष्टौ पवमानेष्टि मतिदेष्टुं प्रभवति । प्रकृतौ प्रयाजादिवत्पवमानेष्टेरङ्गत्वाभावात् । किंच- 'एतस्याः पवमानेष्टेः संस्कृताग्निसिद्ध्यर्थ पवमानेष्ट्यन्तराङ्गीकारे तत्रापि तथा' इत्यनवस्थायामिष्टिरेव न सिध्येत् । तस्मात्- ताभिरिष्टिभिरसंस्कृते वह्नौ पवमानेष्टयः कर्तव्याः ॥ MJaiNyC_3,6.11-12 || (सप्तमे- उपाकरणादीनामग्नीषोमीयधर्मताधिकरणे सूत्राणि 18-27) ## ## #<श्वस् त्व् एकेषां तत्र प्राक्श्रुतिर् गुणार्था । Jaim_3,6.20 /># ## ## ## ## ## ## ## ____________________________________________________ START म्जैन्य् 3,6.13-15 सप्तमाधिकरणमारचयति - अग्नीषोमीयसवनीयानुबन्ध्यपशुष्वमी । उपाकरणमुख्यास्तु धर्माः साधारण न वा ॥ MJaiNy_3,6.13 // ज्योतिष्टोमप्रकरणे पाठात्साधारण अमी । पशुधर्माग्रहात्सोमयागे ते स्युर्निरर्थकाः ॥ MJaiNy_3,6.14 // अग्नीषोमीयधर्मत्वं तेषां स्थानात्प्रसिध्यति । द्वयोरितरयोः पश्र्वोः प्राप्यन्ते चोदकेन ते ॥ MJaiNy_3,6.15 // ------------------ अग्नीषोमीयः, सवनीयः, अनुबन्ध्यश्च, इत्येते त्रयः पशवो ज्योतिष्टोमप्रकरणे समाम्नाताः । पशुधर्माश्चोपाकरणपर्यग्निकरणादयस्तत्राऽम्नाताः । 'प्रजापतेर्जायमानाः' 'इमं पशुम्'- इत्याभ्यामृग्भ्यां पशोरुपस्पर्शनमुपाकरणम् । दर्भज्वालया त्रिः प्रदक्षिणीकरणं पर्यग्निकरणम् । त एते धर्मास्त्रिष्वपि पशुषु साधारण्येन विधीयन्ते । त्रयाणामपि ज्योतिष्टोमप्रकरणपाठसाम्यात् । ननु ज्योतिष्ठोमस्य प्रकरणे पठितानेतान्धर्मान्स एव ग्रहीष्यति, न तु पशवः- इति चेत् । न । तस्य सोमयागत्वात् । सोमो ह्यभिषवादीन्धर्मानाका ङ्क्षति, न तु यूपनियोजनविशसनादीन् । तस्मात्- अङ्गिन्यनर्थकाः सन्तो ऽङ्गेषु निविशमाना अविशेषतस्त्रिष्वपि पशुष्ववतिष्ठन्ते- इति प्राप्ते- ब्रूमः- अस्त्यत्र विशेषः संनिधिलक्षणः । सौत्यनामकादह्नः प्राचीन औपवसथ्यनामके ऽह्नि धिष्ण्यनिर्माणादूर्ध्वमेते धर्मा आम्नाताः । अग्नीषोमीयस्यापि तदेव स्थानम् । सवनीयस्तु सौत्ये ऽहनि श्रूयते- 'आश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाऽग्नेयं सवनीयं पशुमुपाकरोति' इति । अनुबन्ध्यस्त्ववभृथान्ते समाम्नातः । ततः संनिधिना ते धर्मा अग्नीषोमीये संबध्यन्ते, सवनीयानुबन्ध्ययोस्तु चोदकादतिदिश्यन्ते ॥ MJaiNyC_3,6.13-15 || (अष्टमे शाखाहरणादीनामुभयदोहधर्मताधिकरणे सूत्रे 28-29) ## ## ____________________________________________________ START म्जैन्य् 3,6.16-17 अष्टमाधिकरणमारचयति- शाखाछेदादयो दोहे धर्माः सायं व्यवस्थिताः । प्रातश्च सन्ति वा सायं स्थानात्ते पूर्ववत्स्थिताः ॥ MJaiNy_3,6.16 // आनर्थक्यप्रतिहतिः पूर्ववन्नेह विद्यते । बलिनो ऽतः प्रकरणात्प्रातर्दोहे ऽपि सन्ति ते ॥ MJaiNy_3,6.17 // ------------------ दर्शपूर्णमासंप्रकरणे - पलाशशाखाछेदनम्, तया शाखया वत्सापाकरणम्, इत्यादयो दोहधर्माः समाम्नाताः । दोहौ च द्वौ विद्येते-अमावास्यायां रात्रावेको दोहः । प्रतिपदि प्रातरपरो दोहः । तत्र पूर्वन्यायेन प्राथमिके सायंदोहे प्रथमश्रुतास्ते धर्मा व्यवतिष्ठन्ते- इति चेत् । मैवम् । वेषम्यात् । पूर्वत्र हि सोमे विशसनादिधर्माणामनन्वयात्प्रकरणमानर्थक्यप्रति हतम् । इह तु नास्त्यानर्थक्यप्रतिहतिः । ततः प्रकरणेन स्थानं बाधित्वा द्वयोर्दोहयोस्ते धर्मा अभ्युपेयाः ॥ MJaiNyC_3,6.16-17 || (नवमे सादनादीनां सवनत्रयधर्मताधिकरणे सूत्रम्- ) ## ____________________________________________________ START म्जैन्य् 3,6.18 नवमाधिकरणमारचयति- ग्रहधर्माः सादनाद्याः प्रातःसवन एव ते । त्रिषु वा निश्चितस्थानादाद्यः पूर्ववदुत्तरः ॥ MJaiNy_3,6.18 // ------------------ ज्योतिष्टोमे प्रातःसवने सन्त्यैन्द्रवायवादयो ग्रहाः, माध्यंदिने सवने मरुत्वतीयादयः, तृतीयसवन आदित्यादयः । तत्र सादनसंमार्गादयो धर्माः प्रातःसवनीयग्रहसंनिधावाम्नायन्ते - 'उपोप्ते 'न्ये ग्रहाः साद्यन्ते, अनुपोप्ते ध्रुवः' इति । 'दशापवित्रेण ग्रहं संमार्ष्टि' इति च । ध्रुवव्यतिरिक्तानां ग्रहाणामधस्तान्मृत्तिकोपवेशनं कृत्वा तत्र सादनम्, ध्रुवस्य तु न तथा । पूर्वाधिकरणे शाशाहरणादयः प्रधानयोर्दधिपयसोर्र्धमाः समाम्नाताः । तच्च दधि पूर्वोद्युः सायंदोहमन्तरेण न सिध्यतीति तत्सिद्ध्यर्थे केवलं सायं दुह्यते, न तु सायंदोहस्यासाधारण त्वेन धर्मैः सहैकस्मिन्देशे पाठो ऽस्तीति स्थानं न निश्चितम्, इह तु तन्निश्चितमिति प्रातःसवन एव ते धर्मा इति चेत् । मैवम् । सादनादीनां वाक्येन ग्रहधर्मत्वं, प्रकरणेन ज्योतिष्टोमधर्मत्वं चावगम्यते । तस्मिन्निश्चितमपि स्थानं वाक्यप्रकरणाभ्यां बाधित्वा त्रिषु सबनेषु सादनादयो ऽवतिष्ठन्ते ॥ MJaiNyC_3,6.18 || (दशमे रशनात्रिवृत्त्वादीनां सर्वपशुधर्मताधिकरणे सूत्रम्-) ## दशमाधिकरणमारचयति- ____________________________________________________ START म्जैन्य् 3,6.19-18* एकत्रैवोत सर्वत्र रशनावेष्टनादयः । अग्नीषोमीय एवैते क्रमाल्लिङ्गादितो ऽन्तिमः ॥ MJaiNyC_3,6.18* // ------------------ अग्नीषोमीयपशुसंनिधौ रशनया यूपस्य वेष्टनम्, रशनायास्त्रिवृत्त्वं दर्भमयत्वं च, इत्यादयो धर्मा आम्नाताः- 'परिव्ययति, ऊर्ग्वै रशना' इति, 'त्रिषृद्भवति' इति, 'दर्भमयी भविति' इति च । तत्र येयं रशना, ये च वेष्टनादयः, ते सर्वे संनिधेरवान्तरप्रकरणा द्वाग्नीषोमीय एव स्युः- इति चेत् । मैवम् । सवनीयपशावपि तत्सद्भावो लिङ्गादवगम्यते । 'त्रिवृता यूपं परिनीयाऽग्नेयं सवनीयं पशुमुपाकरोति' इति त्रिवृत्त्वपरिव्याणयोः सिद्धवदनुवादोलिङ्गम् । किंच तृतीयाश्रुत्या वाक्येन च परिव्याणस्य यूपधर्मता, न तु पशुधर्मता । यूपश्च त्रयाणां पशूनां तन्त्रम्, इति वक्ष्यते । तस्मात्- सर्वेषु पशुध्वेते धर्माः स्युः ॥ MJaiNyC_3,1.18* || (एकादशे, अंश्वदाभ्ययोरपि सादनादिधर्मवत्त्वाधिकरणे सूत्राणि 32-34) #<आराच् छिष्टम् असंयुक्तम् इतरैः संनिधानात् । Jaim_3,6.32 /># ## ## ____________________________________________________ START म्जैन्य् 3,6.19 एकादशाधिकरणमारचयति - ग्रहधर्मा अनारभ्योक्तांश्वदाभ्यद्वयेन हि । विद्यन्ते वा प्रकरणादाद्यो वाक्यादिहान्तिमः ॥ MJaiNy_3,6.19 // ------------------ अनारभ्य द्वौ ग्रहौ श्रुतौ- 'अंशुं गृह्णाति' इति, 'अदाभ्यं गृह्णाति' इति च । तयोः सादनसंमार्गादयो ग्रहधर्मा न विद्यन्ते । कुतः । आरभ्याधीतेष्वैन्द्रवायवादिष्वेव प्रकरणेन व्यवस्थापितत्वात् - इति चेत् । मैवम् । 'ग्रहाः साद्यन्ते' इत्यादिवाक्येन ग्रहधर्मत्वावगमे तयोरपि ग्रहयोरनिवार्य त्वात् । न चैन्द्रवायवादयः प्रकरणिनः । ज्योतिष्ठोमो हि प्रकरणी । तस्मात्सन्ति तयोर्र्धमाः ॥ MJaiNyC_3,6.19 || (द्वादशे चित्रिण्यादीष्टकानामग्न्यङ्गताधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 3,6.20-21 द्वादशाधिकरणमारचयति- अखण्डादीष्टकाधर्माश्चित्रिण्यादिषु नोचिताः । सन्ति वा वाक्यमप्यत्रानारभ्योक्तं ततो न ते ॥ MJaiNy_3,6.20 // प्रकृतापूर्वसंबन्धात्तादृशादपि वाक्यतः । अखण्डत्वादयो ऽग्न्यर्थचित्रिण्यादिषु सन्ति ते ॥ MJaiNy_3,6.21 // ------------------ अनारभ्य श्रूयते- 'चित्रिणीरुपदधाति' इति । अग्निप्रकरणे चेष्टकानां धर्माः श्रुताः- 'अखण्डामकृष्णां कुर्यात्' इति । पूर्वत्र- अंश्वदाभ्ययोरुत्पत्तिवाक्यस्यानारभ्याधीतत्वे ऽपि विनियोजकवाक्यं प्रकरणाधीतम् । चित्रिण्यादिनामकानां त्विष्टकाविशेषाणां विनियोजकं वाक्यमप्यनारभ्याघीतम् । तच्च चित्यन्तरे ताश्चित्रिणीर्विनियुङ्क्ते । अखण्डत्वादिधर्मास्तु षण्णां चितीनां मध्ये प्रथमचितावाम्नाताः । तस्मात्- ते चित्रिण्यादिषु नोचिताः- इति प्राप्ते, - ब्रूमः- यद्यप्युत्पत्तिविनियोजकवाक्ययोरन्यतरस्यापि प्रकरणपाठो नास्ति, तथापि 'य एवं विद्वानग्निं चिनुते' इति प्रकृतं यदेतदग्न्यपूर्वे तत्संबन्धित्वेनैवचित्रिण्यादयो ऽप्यप्रकरण पठितेनापि वाक्येन विनियुज्यन्ते । अखण्डत्वादयञ्चाग्निसाधनभूतेष्टकाधर्माः, न तु प्रथमचिति धर्माः । तस्मात्- अग्निसाधनभूतासु चित्रिण्यादीष्टकास्वपि ते सन्ति ॥ MJaiNyC_3,6.20-21 || (त्रयोदशे- अभिषवादीनां सोममात्रधर्मताधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 3,6.22-23 त्रयोदशाधिकरणमारचयति- विधयो ऽभिषवाद्याः स्युः फलाख्ये चमसे न वा । नैमित्तिकस्य नित्येन तुल्यत्वादस्ति तद्विधिः ॥ MJaiNy_3,6.22 // नित्ये कृतार्थाः संस्काराः पश्चाद्भाविनिमित्तजे । न विधेयाः किंतु तत्र प्राप्यन्तामतिदेशतः ॥ MJaiNy_3,6.23 // ------------------ न्यग्रोधमुकुलरूपस्य फलस्य पिष्टं चम्यते यत्र स फलचमसः । स च नैमित्तिकः । राजन्यवैश्यौ निमित्तीकृत्य विहितत्वात् । सोमस्तु नित्यः । उपाधिक्रममप्यनुपजीव्यैव 'सोमेन यजेत' इति विहितत्वात् । तस्य च नित्वस्य सोमस्य यथा यागसाधनत्वम्, तथा फलचमसस्यापि तदस्ति । तस्मात् 'सोममभिपुणोति' 'सोमं क्रीणाति' इत्यादयो यागद्रव्य संस्कारविधयः सोम इव फलचमसे ऽपि प्रवर्तन्ते- इति प्राप्ते, - ब्रूमः- नित्या अभिक्वादिसंस्कारा नित्यं सोमं संस्कार्य लब्ध्वा चरितार्थाः सन्तो नान्यं संस्कार्यमपेक्षन्ते । फलचमसस्तु सोयविकारत्वात्पश्चाद्भावी । ततो निरपेक्षाः संस्कारविधयो न तत्र प्रवर्तन्ते । न चैतावता संस्काराभावः । चोदकेन तत्सिद्धः । तस्मात्- सोममात्रसंबन्धिनो विधयः ॥ MJaiNyC_3,6.22-23 || (चतुर्दशे प्रतिनिधिष्वपि मुख्यधर्मानुष्ठानाधिकरणे सूत्राणि 37-39) ## ## ## ____________________________________________________ START म्जैन्य् 3,6.24 चतुर्दशाधिकरणमारचयति- नीवारादिप्रतिनिधेरतुल्यो वा विधिः समः । पुरेवातुल्यता साम्यमाकाराद्ब्रीहिता यतः ॥ MJaiNy_3,6.24 // ------------------ 'व्रीहिभिर्यजेत' इति विहितानां व्रीहीणामसंभवे नीबाराः प्रतिनिधित्वेन स्वीकार्या इति वक्ष्यते । तत्र पूर्वन्यायेनावघातादिविधयो व्रीहिषु कृतार्थाः पश्चाद्भाविनि नीवारादौ न प्रवर्तन्ते- इति चेत् । मैवम् । व्रीहिशब्दो हि जातिविशेषेणाऽकारविशेषेण वोपेतं द्रव्यमाचष्टे । नीवारेषु जातितो व्रीहिशब्दार्थत्वाभावे ऽप्याकारतो व्रीहिशब्दार्थत्वेन 'व्रीहीनवहन्ति' इति विधिः प्रवर्तते । यथा व्रीहिजातावेव समीचीनानां व्रीहीणामभावे जलवह्न्याद्युपघातेन सारविकलेष्वपि विधिः, तथा जातिविकलेष्वपि ब्रीहिषु मुख्यैकदेशरूपत्वाद्विधिरस्तु ॥ MJaiNyC_3,6.24 || (पञ्चदशे श्रुतेष्वपि प्रतिनिधिषु मुख्यधर्मानुष्ठानाधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 3,6.25 पञ्चदशाधिकरणमारचयति- पूतीकाभिषवो ऽतुल्यस्तुल्यो वा सोमतुल्यता । नास्ति नैमित्तिकत्वेन तुल्यः प्रतिनिधित्वतः ॥ MJaiNy_3,6.25 // ------------------ 'यदि सोमं न विन्देत, पूति(ती) कानभिषुणुयात्' इति श्रूयते । तत्र सोमाभावं निमित्तीकृत्य पूतीकलताखण्डानां विहितत्वात्फलचमसवन्नैमित्तिकत्वेन सोमाभिषवक्रयादिविधिः पूतीकेषु न तुल्यः- इति चेत् । मैवम् । नीवारबत्प्रतिनिधित्वात् । ननु- प्रतिनिधित्वे स्वयमेवोपादित्सितत्वाद्विधिर्नापेक्षितः । अत एव नीवारेषु विधिर्न श्रुतः- इति चेत् । न । विधेर्नियमार्थत्वस्य षष्ठे वक्ष्यमाणत्वात् । तस्मात्- अभिषवक्रयादिविधिः सोमपूतीकयोस्तुल्यः ॥ MJaiNyC_3,6.25 || (षोडशे दीक्षणीयादिधर्माणामग्निष्टोमाङ्गताधिकरणे सूत्राणि 41-47) ## ## ## ## ## ## ## ____________________________________________________ START म्जैन्य् 3,6.26-27 षोडशाधिकरणमारचयति- उक्थ्यादिषु समो दीक्षणीयाद्यङ्गविधिर्न वा । एकप्रकरणत्वेन फलवत्त्वाच्च तुल्यता ॥ MJaiNy_3,6.26 // उक्थ्यादयः कामयोगाद्विकाराः प्रक्रिया ततः । अग्निष्टोमात्मके ज्योतिष्टोममात्रे च तद्विधिः ॥ MJaiNy_3,6.27 // ------------------ ज्योतिष्टोमः- स्वयमेको ऽपि समाप्तिभेदाद्भिद्यते । यज्ञायज्ञियस्तोत्रेण समाप्तौ 'अग्निष्टोमः' इत्युच्यते । तस्मादपि स्तोत्रादूर्ध्वमुक्थ्यस्तोत्रेण समाप्तौ 'उक्थ्यः' इत्युच्यते । एवं षोडश्यादयो ऽपि । तादृशस्य सप्तसंस्थावतो ज्योतिष्टोमस्य प्रकरणे दीक्षणीयेष्टिप्रायणीयेष्ट्यादीनामङ्गानां विधिराम्नातः । स च विधिर्ज्योतिष्टोमस्य प्रथमसंस्थाविशेषे ऽग्निष्टोमे यथा प्रवृत्तः, तथैवोक्थ्यादिष्वपि प्रवर्तते । कुतः । प्रकरणसंबन्धस्य समानत्वात् । किंच- यथाग्निष्टोमः फलत्वादङ्गविधिभिः संयुज्यते, एवमुक्थ्यादयो ऽपि । तेषां च फलमेवमाम्नायते-'पशुकाम उक्थ्यं गृह्णीयात्' 'षोडशिना वीर्यकामः स्तुवीत' 'अतिरात्रेण प्रजाकामं याजयेत्' इति । तस्मात् - सप्तस्वपि संस्थासु समानो ऽङ्गविधिः- इति प्राप्ते, - ब्रूमः- यदेतदुक्थ्यादीनां फलमुदाहृतम्, तत्तु तेषां विकारत्वं गमयति । 'काम्यो गुणः श्रूयमाणो नित्यमर्थ विकृत्य निविशते' इति न्यायाद्यथा गोदोहनगुणो नित्यं चमससाधनकमपां प्रणयनं विकृत्य निविशते,एवमुक्थ्यगुणो नित्यामग्निष्टोमस्य संस्थां विकृत्य संस्थान्तरत्वं गमयति । ततो ऽग्निष्टोमस्य गुणविकारा उक्थ्यादय इति न सर्वसंस्थासाधारणं प्रकरणम्, किंतु - अग्निष्टोमस्यै वासाधारणम । ननु- 'ज्योतिष्टोमेन यजेत' इत्युक्तत्वाज्ज्योतिष्टोमस्येदं प्रकरणम्, न त्वग्निष्टोमसंस्थायाः- इति चेत् । बाढम् । असा ज्योतिष्टोमो न कदाचिदप्यग्निष्टोमं व्यभिचरति । उक्थ्यादीनामप्यन्तर्भाविताग्निष्टोमकत्वात् । उक्थ्यादींस्तु व्यभिचरति । विनापि तैरग्निष्टोमश्शायां ज्योतिष्टोमत्वसंभवात् । अतो ऽग्निष्टोमसंस्थस्य ज्योतिष्टोमस्येदं प्रकरणं सत्तत्रैव दीक्षणीयाद्यङ्गविधिं निवेशयति । उक्थ्यादिषु चोदकादङ्गान्यतिदिश्यन्ते ॥ MJaiNyC_3,6.26-27 || इति श्रीमाधवीये जउमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य षष्ठ पादः _________________________________________________________________________ अथ तृतीयाध्यायस्य सप्तमः पादः । (प्रथमे बर्हिरादीनां दर्शपौर्णमासतदङ्गोभयाङ्गताधिकरणे सूत्राणि 1-5) ## ## #<आरादपीति चेत् । Jaim_3,7.3 /># ## ## सप्तमपादस्य प्रथमाधिकरणमारचयति - ____________________________________________________ START म्जैन्य् 3,7.1-2 मुख्याङ्गतैव वेद्यादेः प्रयाजाद्यङ्गतो ऽपि वा । तद्वाक्यं प्रक्रियायुक्तं मुख्याङ्गत्वस्य बोधकम् ॥ MJaiNy_3,7.1 // मुख्याङ्गस्यापि वेद्यादेः प्रयाजादिषु चाङ्गता । मुख्यार्थत्वात्प्रयाजादेः स्वापूर्वव्यवधानतः ॥ MJaiNy_3,7.2 // ------------------ दर्शपूर्णमासयोः श्रूयते- 'वेद्यां हवींष्यासादयति' 'बर्हिषि हवींष्यासादयति' इति । तथा तद्धर्माः श्रूयन्ते- 'वेदिं खनति' 'बर्हिर्लुनाति' इत्यादयः । मुख्यहवींष्याग्नेयपुरोडाशादीनि, अमुख्यहवींषि तु प्रयाजाद्यर्थानि । तत्र-स्वस्वधर्मसहितानि वेद्यादीनि प्रकरणबलान्मुख्यहविषा मेवाङ्गानि- 'वेद्यां हवींष्यासादयति' इति वाक्यात्सर्वहविरङ्गता- इति चेत् । न । प्रकरणेन वाक्यस्य संकोचनीयत्वात् । यदि वाक्यं प्रकरणनैरपेक्ष्येण स्वतन्त्रं स्यात्, तदा सादनमात्रपर्यवसानेन यागाभावे वैयर्थ्य स्यात् । सौमिकहीवषामप्येतद्वेद्यासादनं प्रसज्येत । तस्मात्- मुख्यहविरङ्गं वेद्यादिकम्- इति प्राप्ते- ब्रूमः- अस्तु वैयर्थ्यातिप्रसङ्गपरिहारेण प्रकृतापूर्वसाधनभूतहविःषु वेद्यादेरङ्गत्वम् । प्रयाजादिहवींष्यपि स्वकीयावान्तरापूर्वद्वारा मुख्यापूर्वसाधनान्येवेति तदङ्गत्वमपि वेद्यादेर्युक्तम् । एवं सति वाक्यस्यात्यन्तसंकोचो न भविष्यति ॥ MJaiNyC_3,7.1-2 || (द्वितीये स्वामिसंस्काराणां प्रधानार्थताधिकरणे सूत्रम्) ## द्वितीयाधिकरणमारचयति- वपनाद्युपकारः किं द्वयोर्मुखाङ्गयोरुत । मुख्य एव द्वयोरस्तु कृत्स्नकर्तृगतत्वतः ॥ MJaiNy_3,7.3 // युक्तः शास्त्रीयसंस्कारो मुख्यस्य फलभोजिनः । विनापि संसकृतिं दृष्टं कर्तृत्वं तत्र नास्ति सः ॥ MJaiNy_3,7.4 // ------------------ ज्योतिष्टोमे केशश्मश्रुवपनपयोव्रतादयो यजमानसंस्कारा आम्नाताः । ग्रहैः सोमहोमो ज्योतिष्टोमे मुख्यः । अग्नीषोमीयपश्वादिकमङ्गम् । तत्र-द्वयोर्मुख्याङ्गयोरेते वपनादय उपकुर्वन्ति । कुतः । कर्तृधर्मत्वात् । यजमानो हि कर्तृतया वपनादिभिः संस्क्रियते । कर्तृत्वं च यथा मुख्यं प्रति तस्य विद्यते, तथाङ्गं प्रत्यप्यस्ति । तस्मात्-उभयोरुपकारः- इति चेत् । मैवम् । द्वौ हि यजमानस्याऽकारौ- क्रियाकर्तृत्वम्, फलभोक्तृत्वं चेति । तयोरदृष्टः फलभोगः, क्रियानिष्पत्तिश्च दृष्टा । तथा सति- वपनादिकृतोपकारत्याप्यदृष्टत्वाद्भोक्तृशेषा वपनादयः फलभोगसाधने मुख्य एव पर्यवस्यन्ति । वपनादिसंस्काररहितैरप्यृत्विग्भिः कृषीवलादिभिश्च क्रिया निष्पाद्यमाना दृश्यते । ततस्तत्र कर्तृत्वाकारे वपनादिकृतः स उपकारो नास्ति । तस्मात्-अदृष्ट फलभोजिनो ऽस्य यजमानस्य यो ऽयमदृष्टरूपः शास्त्रीयः संस्कारः सो ऽयं मुख्ये कर्मणि युक्तो नाङ्गेषु । नात्र पूर्ववद्वाक्यमस्ति, येन परम्पराफलसाधनेष्वङ्गेषु वपनाद्युपकारः शङ्कयेत । प्रकरणं तु मुख्यस्यैव, न त्वङ्गानाम् । तस्मात्- न तेषूपकारः ॥ MJaiNyC_3,7.3-4 || (तृतीये सौमिकवेद्यादीनामङ्गप्रधानोभयाङ्गताधिकरणे सूत्रे 7 / 9) ## ## ____________________________________________________ START म्जैन्य् 3,7.5-6 तृतीयाधिकरणमारचयति- मुख्यार्था सौमिकी वेदिरुभयार्थोत मुख्यगा । चिकीर्षितत्वान्मुख्यस्य वेद्या तत्कृतिसंभवात् ॥ MJaiNy_3,7.5 // मुख्यपौष्कल्यहेतुत्वात्तदङ्गं च चिकीर्षितम् । मुख्यवत्तेन तद्वेदिरङ्गेष्वप्युपकारिणी ॥ MJaiNy_3,7.6 // ------------------ दार्शिकीं वेदिं मध्ये ऽन्तर्भाव्य प्राचीनवंशो मण्डपो ऽवस्थितः । ततः पूर्वस्यां दिशि सदोहविर्धानादीनां पर्याप्तो भूभागविशेषः । तैः सदःप्रभृतिभिः सह सौमिकी वेदिरित्युच्यते । सेयं मुख्यस्य सोमयागस्यैवोपकारं करोति, न त्वमुख्यानामग्नीषोमीयाद्यङ्गानाम् । कुतः । मुख्यस्य चिकीर्षितत्वात् । न च - अङ्गान्यपि चिकीर्षितानि- इति वाच्यम् । चिकीर्षास्वरूपस्य वेदेनैवाभिहितत्वात् । एवं श्रूयते- 'षट्त्रिंशत्प्रक्रमा प्राची, चतुर्विंशतिरग्रेण, त्रिंशज्जघनेन, इयति शक्ष्यामहे' इति । अस्यायमर्थः- श्रूयमाणेनानेन दैर्ध्यप्रमाणेन तिर्यक्प्रमाणद्वयेन च प्रमिते भूभागे फलहेतुसोमयागं कर्तु शक्ष्यामहे' इति निश्चित्य तथैव कुर्यात- इति । सेयं चिकीर्षा मुख्यविषया । 'इयति शक्ष्यामहे' इति परिमाणस्य शक्तेश्चोपन्यासात् । अङ्गानां तु पशूनामिष्टीनां च सदोहविर्धानादि मण्टपनिरपेक्षाणां यथोक्तपरिमाणमन्तरेणाप्यनुष्ठातुं शक्यत्वात्स उपन्यासस्तत्र निरर्थकः । सोमस्य त्वनुष्ठानं यथोक्तवेद्यामेव संभवति, नत्वन्यत्र । तस्मात्- सा वेदिर्मुख्यस्यैवोपकरोति- इति प्राप्ते, - ब्रूमः- 'इयति शक्ष्यामहे' इत्यत्र साङ्गप्रधानानुष्ठाने शक्तिरुक्ता । तादृशस्यैव फलं प्रति पुष्कलहेतुत्वात् । अतो मुख्याङ्गयोश्चिकीर्षायास्तुल्यत्वाद्वेदिरुभयार्था । न च- अत्र वपनादिसाम्यं शङ्कनीयम् । दृष्टोपयोगाभावस्य तत्रोक्तत्वात् । इह तु- हविरासादनादिर्दृष्ट उपयोगः । स च मुख्याङ्गयोः सम इत्युभयार्थत्वम् ॥ MJaiNyC_3,7.6 || (चतुर्थे-अमिमर्शनस्याङ्गप्रधानोभयाङ्गताधिकरणे सूत्र 8 / 10) ## ## ____________________________________________________ START म्जैन्य् 3,7.7-8 चतुर्थाधिकरणमारचयति- चतुर्होत्रा पौर्णमासीं मृशेदाज्यादिमर्शने । मन्त्रो मुख्य उताङ्गे ऽपि मुख्ये तद्वाचिशब्दतः ॥ MJaiNy_3,7.7 // शब्दस्य कर्मवाचित्वात्तत्र मर्शनवर्जनात् । विभक्तिव्यत्यये मन्त्रो मुख्याङ्गहविषोर्द्वयोः ॥ MJaiNy_3,7.8 // ------------------ दर्शपूर्णमासयोः श्रूयते- 'चतुर्होत्रा पौर्णमासीमभिमृशेत्, पञ्चहोत्राभावास्याम्' इति । पृथिवी होता'- इत्यादिको मन्त्रश्चतुर्होता । तस्मिन्मन्त्रे यज्ञाङ्गानां चतुर्णा श्रुतत्वात् । अथवा- तस्य मन्त्रस्याभिमानित्वेनाऽत्मभूतः कश्चित्पुरुषः प्रजापतिना चतुर्थारमामन्त्रितः प्रत्वुत्तरमुवाचेति स पुरुषश्चतुर्हूतः । तदीयनाम्ना मन्त्रो ऽपि 'चतुर्हूतः' इत्युच्यते । 'पूज्यानां प्रत्यक्षनामग्रहणमयुक्तम्' इत्यभिप्रायेण हूतशब्दस्थाने होतृशब्दः पठ्यते । अयमर्थः सर्वो ऽपि तैत्तिरीयब्राह्मणे श्रूयते- "आत्मन्नात्मन्नित्यामन्त्रयत । तस्मै चतुर्हूतः प्रत्यशृणोत् । स चतुर्हूतो ऽभवत् । चतुर्हूतो ह वै नामैषः । तं वा एतं चतुर्हूतं सन्तं 'चतुर्होता' इत्याचक्षते परोक्षेण । परोक्षप्रिया इव हि devaþ"iti । 'अग्निर्होता'- इत्यादिको मन्त्रः पञ्चहोता । तत्राप्युक्तप्रकारो द्रष्टव्यः । - अत्र-यो ऽयमाज्यादिहविष उपस्पर्शनार्थो मन्त्रः, असौ मुख्य एव हविषि निविशते । पौर्णमास्यमावास्याशब्दयोर्मुख्यहविर्विषय त्वात्-इति प्राप्ते,- ब्रूमः- पौर्णमास्यभावास्यशब्दौ कर्मवाचिनौ, न तु हविर्वाचिनौ । न च कर्मणोरुपस्पर्शन संभवः । अथ कालविवक्षायां विभक्तिव्यत्ययेन सप्तम्यर्थो व्याख्यायेत, तदा कालसंबन्धस्य मुख्याङ्ग योरुभयोस्तुल्यत्वादुभयविधहविरुपस्पर्शने मन्त्रो विनियुज्यते ॥ MJaiNyC_3,7.7-8 || (पञ्चमे दीक्षादक्षिणयोः प्रधानार्थताधिकरणे सूत्रे - 11-12) ## ## ____________________________________________________ START म्जैन्य् 3,7.9-10 पञ्चमाधिकरणमारचयति- दण्डदीक्षा दक्षिणा तु शतं द्वादशमिर्युतम् । द्वयार्थमुत मुख्यार्थे सोमस्येत्युक्तिसंभवात् ॥ MJaiNy_3,7.9 // मुख्याङ्गद्वयगं मैवं पारम्पर्यविडम्बना । वचनस्य न युक्तातः प्रधानार्थमिदं स्थितम् ॥ MJaiNy_3,7.10 // ------------------ ज्योतिष्टोमे दीक्षादक्षिणं श्रूयते- 'दण्डेन दक्षियति' इति, 'तस्य द्वादशशतं दक्षिणा' इति च । तत्र दीक्षा मुख्याङ्गयोरुपकरोति, तथा दक्षिणापि । न च - दीक्षा सोमस्य, दक्षिणा सोमस्य' इति वाक्ये षष्ठ्या मुख्यसंबन्ध एवावगम्यते, न त्वङ्गसंबन्धः- इति वाच्यम् । दीक्षादक्षिणे सोमनैव साक्षात्संबध्नीताम्, स सोमः पुनरङ्गैः संबद्धैति परम्परया दीक्षादक्षिणयोरङ्गैरपि संबन्धो ऽस्ति । तस्मात्- उभयार्थे दीक्षादिकम्- इति प्राप्ते,- ब्रूमः- अव्यवहितसंबन्ध एव षष्ठ्या abhidheyor'thaþ | तदसंभवे तु - परम्परासंबन्धः कथंचिद्गृह्यते । इह तु तत्संभवात्पारम्पर्य न युक्तम् । तस्मात्- प्रधानार्थ दीक्षादिकम् ॥ MJaiNyC_3,7.9-10 || (षष्ठे - अन्तवैदेर्यूपानङ्गताधिकरणे सूत्रे 13-14) ## ## ____________________________________________________ START म्जैन्य् 3,7.11-12 षष्ठाधिकरणमारचयति - अन्तर्वेदि मिनोत्यर्ध यूपाङ्गमुत लक्षयेत् । देशं यूपाङ्गमावेन वेदिभागो ऽत्र चोद्यते ॥ MJaiNy_3,7.11 // बहिर्वेद्यर्धमित्येतद्वाक्यं भिद्येत तद्विधौ । मीयमानस्य यूपस्य तावान्देशो ऽत्र लक्ष्यते ॥ MJaiNy_3,7.12 // ------------------ अग्नीषोमीयपशौ 'यूपं मिनोति' इति प्रकृत्य श्रूयते- 'अर्धमन्तर्वेदि मिनोति, अर्ध बहिर्वेदि' इति । 'यूपं स्थापयितुं कियद्विस्तारवानवटो 'पेक्षितः' इति बुभुत्सायां तन्निर्णयाय यूपमूलस्य स्थौल्यमङ्गुल्यादिभिर्मातव्यम् । तस्य च पीयमानस्य यूपस्य वेद्यभ्यन्तरभागो ऽलङ्गत्वेनं विधीयते- इति चेत् । मैवम् । यथा संस्कृतो वेद्यभ्यन्तरभागः 'अर्धमन्तर्वेदि' इत्यनेन वाक्येन विधीयते, तद्वद संस्कृतो बहिर्भागो 'बहिर्वेदि'- इत्यनेन वाक्येन विधातव्यः । ततो वाक्यं भिद्येत । यदा तु वेदेरभ्यन्तरबाह्यभागाभ्यामुपलक्षितो 'संस्कृतो' लौकिकदेश एवात्र यूपाङ्गत्वेन विधीयते, न तु संस्कृतवेदिभागः ॥ MJaiNyC_3,7.11-12 || (सप्तमे हविर्धानस्य सामिधेन्यनङ्गताधिकरणे सूत्राणि 15-17) ## ## ## ____________________________________________________ START म्जैन्य् 3,7.13-14 सप्तमाधिकरणमारचयति - हविर्धाने स्थितो ब्रूयात्सामिधेनीरिहाङ्गता । हविर्धानस्य तास्वाहो तद्देशो ऽनेन लक्ष्यते ॥ MJaiNy_3,7.13 // वाक्यात्स्यादङ्गता मैवं प्रकृत्या पश्चिमे ऽग्नितः । देशः प्राप्तो लाघवेन लक्ष्यः शकटसंनिधिः ॥ MJaiNy_3,7.14 // ------------------ ज्योतिष्टोमे श्रूयते- 'उत यत्सुन्वन्ति सामिधेनीस्तदन्वाहुः' - इति । हविर्धानमण्डपगतयोर् दक्षिणोत्तरभागावस्थितयोर्हविर्धाननामकयोः शकटयोर्मध्ये दक्षिणं शकटमत्र यत्तच्छब्दाभ्या मभिधीयते । तस्य समीपे सोमस्याभिषवः । 'उत' इत्ययं शब्दो ऽथब्दार्थे वर्तते । 'अथ यस्मिन्हविर्धाने सोममभिषुण्वन्ति, तस्मिन्सामिधेनीरनुब्रूयुः' | ऐह दक्षिणस्य हविर्धानस्य सामिधेनीष्वङ्गत्वं प्रतीयते । न चात्र पूर्ववद्वाक्यभेददोषः शङ्क्यः । अकवाक्यतायाः स्पष्टं प्रतिभासात्- इति प्राप्ते- ब्रूमः- सामिधेनीनामिष्ट्यङ्गतया दर्शपूर्णमासावत्र प्रकृतिः । प्रकृतौ चाऽहवनीयाग्नेः पश्चिमो देशः सामिधेनीनां स्थानम् । इहोत्तरवेदेराहवनीयत्वात्तदपेक्षया हविर्धानस्य पश्चिमदेशावस्थानात् । स देशश्चोदकेन प्राप्तः- इति न देशस्य सामिधेन्यङ्गत्वं विधातव्यम् । किंतु दक्षिणोत्तरहविर्धानसमीप देशयोरनियमेन प्राप्तौ- दक्षिणस्यैव हविर्धानस्य समीपदेशः- इति नियन्तुं हविर्धानेन संनिधिर्लक्ष्यते । तथा सति नियममात्रविधानाल्लाघवं भवति । त्वत्पक्षे त्वभिषवोपलक्षितस्य दक्षिणस्य हविर्धानस्या त्यन्तमप्राप्तं सामिधेन्यङ्गत्वं विधीयत इति गौरवम् । तस्माद्देशलक्षणा ॥ MJaiNyC_3,7.13-14 || (अष्टमे- अङ्गानामन्यद्वारानुष्ठानाधिकरणे सूत्राणि 18-20) #<शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात् तस्मात् स्वयं प्रयोगे स्यात् । Jaim_3,7.18 /># ## ## ____________________________________________________ START म्जैन्य् 3,7.15-16 अष्टमाधिकरणमारचयति - यजमानेन कर्तव्यं निखिलं त्याग एव वा । कर्तृगामिफलश्रुत्या युज्यते सर्वकर्तृता ॥ MJaiNy_3,7.15 // प्रयोजके ऽपि कर्तृत्वमस्ति नो चेत्क्रयो वृथा । कार्ये तेन त्यागमात्रमृत्विजो ऽन्यत्र कर्तृता ॥ MJaiNy_3,7.16 // ------------------ 'स्वर्गकामो यजेत' इति स्वर्गभोक्तुर्यागकर्तुश्च सामानाधिकरण्यादेकत्वं गम्यते । पाणिनिश्च 'स्वरितञितः कर्त्रभिप्राये क्रिमाफले'[पा.सू.1.3.72 ]इति सूत्रेण क्रियाफलस्य कर्तृगामित्वे सत्यात्मनेपदं विदधाति । अतः साङ्गकर्मानुष्ठानमन्तरेण फलासंभवान्निखिलं यजमानेन कर्तव्यम्- इति प्राप्ते- ब्रूमः- निखिलानुष्ठानाभावे ऽपि प्रयोजकतया यजमानस्य सर्वकर्तृत्वमस्ति । 'षहूभिर्हलैः कर्षति' इत्यत्र तथादर्शनात् । यदि स्वेनैव सर्वमनुष्ठीयेत, तदानीमृत्विणां परिक्रयो वृथा स्यात् । तस्मात् -यजमानेन त्यागमात्रं कार्यम् । अन्यत्र साङ्गप्रधाने क्रीतस्यर्त्विजो ऽनुष्ठानम् । तथा सति साक्षात्परम्परया च सर्वकर्तृत्वस्य यजमाने संभवात्तस्य फलं न विरुध्यते ॥ MJaiNyC_3,7.15-16 || (नवमे परिक्रीतानामृत्विजां संख्याविशेषनियमाधिकरणे सूत्राणि 21-24) ## ## ## ## ____________________________________________________ START म्जैन्य् 3,7.17 नवमाधिकरणमारचयति - न क्रीतकर्तृसंख्याया नियमो ऽसत्यस्ति वा न हि । अविशेषादस्ति यावत्कार्य तावन्त एव हि ॥ MJaiNy_3,7.17 // ------------------ ये यजमानेन क्रीताः कर्तार ऋत्विजः, तेषां संख्याविशेषो यद्यपि न श्रुतः । तथापि कार्यानुसारेण सो ऽवगन्तव्यः । ते च कार्यविशेषाः कर्तृसंयुक्ता एवं श्रूयन्ते- 'पुरो ऽध्वर्युर्विभजति, प्रतिप्रस्थाता मन्थिनं जुहोति, नेष्ठा पत्नीमुदानयति, उन्नेता चमसानुन्नयति, प्रस्तोता प्रस्तौति, उद्गातोद्गायति, प्रतिहर्ता प्रतिहरति, सुब्रह्मण्यः सुब्रह्मण्यामाह्वयति, होता प्रातरनुवाकमनुब्रूते, मैत्रावरूणः प्रेष्यति, अच्छावाको यजति, ग्रावस्तुद्ग्रावस्तोत्रीयमन्वाह' इति । एवं ब्रह्मब्राह्मणाच्छं स्याग्नीध्रपोतॄणां चतुर्णा कर्माण्युदाहार्याणि । तस्मात्- यावन्ति कर्याणि तावन्त ऋत्विजो वरीतव्याः ॥ MJaiNyC_3,7.17 || (दशमे चमसाध्वर्यूणां पृथक्त्वाधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 3,7.18 दशमाधिकरणमारचयति - चमसाध्वर्यवो नान्य ऋत्विभ्यो ऽन्ये ऽथवाग्निमः । यौगिक्या संज्ञया मैवं षष्ठ्या तेभ्यो विभेदनात् ॥ MJaiNy_3,7.18 // ------------------ ज्योतिष्टोमे श्रूयते- 'चमसाध्वर्यून्वृणीते' इति । ये पूर्वत्र कार्यानुसारेणाध्वर्युप्रमुखा ऋत्विज उक्ताः, तेभ्यो न व्यतिरिक्ताश्चमसाध्वर्यवः । कुतः । यौगिकसंज्ञया तदभेदप्रतीतेः । त(य)था देवदत्त एव पचिक्रियायोगात्पाचको भवति, तथाध्वर्युप्रमुखा एव चमसयोगाच्चमसाध्वर्यवः- इति चेत् । मैवम् । मध्यतःकारिणां चमसाध्वर्यवः, होत्रकाणां, चमसाध्वर्यव इति अपठ्या भेदावभासात् । madhyataþkàriõor'dhvayuhotràdayaþ | होत्रकाः प्रतिप्रस्थातृमौत्रावरुणादयः । तस्मादृत्विग्भ्यो ऽन्ये ॥ MJaiNyC_3,7.18 || (एकादशे चमसाध्वर्यूणां बहुत्वनियमाधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 3,7.19 एकादशाधिकरणमारचयति - तान्वृणीतेति बहुता नास्ति वास्ति ग्रहैक्यवत् । नेति चेन्नात्र वैषम्यादुत्पत्तौ बहुताश्रुतेः ॥ MJaiNy_3,7.19 // ------------------ 'चमसाध्वर्यून्वृणीत' इति यद्बहुत्वं श्रुतम्, तन्न विवक्षितम् । ग्रहैकत्ववदुद्देश्यगतत्वात्- इति चेत् । मैवम् । ग्रहवैषम्यात् । 'ग्रहं संमार्ष्टि' इत्येतद्ग्रहाणां नोत्पत्तिवाक्यम् । चमसाध्वर्यूणां त्वेतदेवोत्पत्तिवाक्यम् । ततस्तेषामुपादेयत्वात्तद्गतं बहुत्वं विवक्षितम् ॥ MJaiNyC_3,7.19 || (द्वादशे चमसाध्वर्यूणां दशसंख्यानियमाधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 3,7.20 द्वादशाधिकरणमारचयति - नेयत्तास्त्यस्ति वा तेषां न नियामकवर्जनात् । चमसानां दशत्वेन चमसाध्वर्यवो दश ॥ MJaiNy_3,7.20 // ------------------ spaùñor'thaþ || MJaiNyC_3,7.20 || (त्रयोदशे शमितुरपृथक्त्वाधिकरणे सूत्रे 28-29) #<शमिता च शब्दभेदात् । Jaim_3,7.28 /># ## ____________________________________________________ START म्जैन्य् 3,7.21 त्रयोदशाधिकरणमारचयति- तेभ्यो ऽन्यः शमितानन्यो वान्यः संज्ञापृथक्त्वतः । वरणाभावतो नान्यः संज्ञाभेदस्तु यौगिकः ॥ MJaiNy_3,7.21 // ------------------ 'शमितार उपेत न यज्ञम्' इत्यस्मिन्मन्त्रे श्रुतायाः शमितृसंज्ञायाः पृथक्त्यादुक्तेभ्यो ऽन्यः शमिता- इति चेत् । मैवम् । पृथग्वरणाभावात् । संज्ञाभेदस्तु पशुसंज्ञपनयोगादुपपद्यते । यद्यप्ययं मन्त्रो ऽध्वर्यु काण्डे पठितः, तथाप्यध्वर्योः परावृत्तिश्रवणादध्वर्युपुरुषाः प्रतिप्रस्थात्रादयः शमितारः । अत एव श्रूयते- 'परावर्तते 'ध्वर्युः पशोः संज्ञप्यमानात्' इति ॥ MJaiNyC_3,7.21 || (चतुर्दशे- उपगस्यापृथक्त्वाधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 3,7.22 चतुर्दशाधिकरणमारचयति- अन्ये स्युरुपगातार उदितेभ्यो न वा यथा । लोके ऽत्रापि तथा मैवं नाध्वर्युरितिलिङ्गतः ॥ MJaiNy_3,7.22 // ------------------ यथा लोके मुख्येभ्यो गायकनायकादिभ्यो ऽन्ये पार्श्वस्था उपगातारः, तथात्रापि- इति चेत् । मैवम् । यद्युक्तेभ्यः पुरुषेभ्य उपगातारो ऽन्ये भवेयुः, तदानीमध्वर्योः प्रसक्त्यभावात् 'नाध्वर्युरुपगायेत्' इति प्रतिषेधो ऽनर्थकः स्यात् । तस्मादुक्तेष्वेव यौगिकः संज्ञाभेदः ॥ MJaiNyC_3,7.22 || (पञ्चदशे सोमविक्रेतुः पृथक्त्वाधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 3,7.23 पञ्चदशाधिकरणमारचयति- सोमविक्रय्येक एषु न वा वरणवर्जनात् । एकः क्रत्वर्थता नास्ति विक्रयस्येति भिद्यते ॥ MJaiNy_3,7.23 // ------------------ क्रय एव ज्योतिष्टोमाङ्गत्वेन श्रुतः, न विक्रयः । न चाविहितमृत्विजः कुर्वन्ति । तस्मादन्यो विक्रेता ॥ MJaiNyC_3,7.23 || (षोडशे 'ऋत्विक्' इति नाम्नो ऽसर्वगामिताधिकरणे सूत्राणि 32-35) ## ## ## ## ____________________________________________________ START म्जैन्य् 3,7.24-25 षोडशाधिकरणमारचयति- किमृत्विग्नाम सर्वेषु समानमुत केषुचित् । ऋतौ यजनमेतिषां तुल्यमित्यस्ति नाम तत् ॥ MJaiNy_3,7.24 // सौम्याध्वरस्य सप्त स्युर्दश चेत्यादिसंख्यया । न सर्वेषां समं नाम केषांचिद्योगरूढितः ॥ MJaiNy_3,7.25 // ------------------ ऋत्विक्शब्दस्य प्रवृत्तिनिमित्तमृतौ यजनम । तच्च ब्रह्मादिष्विव चनसाध्वर्युप्वप्यस्ति । तस्मात्- सर्वेषामृत्विग्नाम समानम्- इति चेत् । मैवम् । संख्याश्रुतिविरोधात् । 'सौम्यस्याध्वरस्य यज्ञक्रतोः सप्तदशर्त्विजः, इति श्रूयते । तस्मात्- योगमनतिक्रम्य शास्त्रीयरूढिमप्याश्रित्य केषुचिदेवैतम्नानेत्यवगन्तव्यम् ॥ MJaiNyC_3,7.24-25 || (सप्तदशे-द्गदीक्षादक्षिणावाक्योक्तब्रह्मादीनामेव सप्तदशर्त्विक्त्वाधिकरणेद्घ-सूत्रे 36-37) ## ## ____________________________________________________ START म्जैन्य् 3,7.26 सप्तदशाधिकरणमारचयति- संख्याता अपि ये केचिन्नियता वाविशेषतः । आद्यो न दक्षिणादाने दीक्षायां च विशेषतः ॥ MJaiNy_3,7.26 // ------------------ ये सप्तदश संख्याताः, ते ब्रह्मादिषु चमसाध्वर्युषु च ये केचिदिच्छया ग्रहीतव्याः । विशेषस्याश्रवणात्- इति चेत् । मैवम् । दक्षिणावाक्ये दीक्षावाक्ये च विशेषश्रवणात् । 'ऋत्विग्भ्यो दक्षिणां ददाति' इत्युक्त्वा तद्विशेषः श्रूयते- 'अग्नीधे ददाति' ' ब्रह्मणे ददाति' इत्यादिना । दीक्षावाक्यं च तत्र प्रकरणे 'ये यजमानास्त ऋत्विजः' इत्युक्त्वानन्तरमेव माम्नाद्यते- 'अध्वर्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति, तत उद्वातारम्, ततो होतारम्, ततस्तं प्रतिप्रस्थाता दीक्षयित्वार्धिनो दीक्षयति ब्राह्मणाच्छंसिनं ब्रह्मणः, प्रस्तोतारमुद्गातुः, मैत्रावरुणं होतुः । ततस्तं नेष्टा दीक्षयित्वा तृतीयिनो दीक्षयति- अग्नीधं ब्रह्मणः, प्रतिहर्तारमुद्गातुः, अच्छावाकं होतुः । ततस्तमुन्नेता दीक्षयित्वा पादिनो दीक्षयति- पोतारं ब्रह्मणः, सुब्रह्मण्यमुद्गातुः, ग्रावस्तुतं होतुः । ततस्तमन्यो ब्राह्मणो दीक्षयति' इति अस्यायमर्थः- 'अध्वर्युर्यजुर्वेदप्रोक्तं करोति, तस्य पुरुषास्त्रयः-ब्राह्मणाच्छंसी, अग्नीत्, पोता चेति । उद्गातोद्गानं करोति, तस्य पुरुषास्त्रयः - प्रस्तोता, प्रतिहर्ता, सुब्रह्मण्यश्चेति । होता शंसनं करोति, तस्य पुरुषास्त्रयः- मैत्रावरुणः अच्छावाकः, ग्रावस्तुदिति । चतुर्षु वर्गेषु ये प्रथमास्ते दक्षिणां संपूर्णा प्राप्नुवन्ति । ये द्वितीयास्ते तदर्ध प्राप्नुवन्ति- इत्यर्धिनः । ये तृतीयास्ते तृतीयांशं प्राप्नुवन्ति- इति तृतीयिनः । ये चतुर्थास्ते चतुर्थमंशं प्राप्नुवन्ति- इति पादिनः । तामेतानुक्तक्रमेण स स पुरुषः संस्करोति' इति । अत्र - दीक्षावाक्ये निर्दिष्टा अध्वर्युप्रभृतय ऋत्विजः षोडश, न तु चमसाध्वर्यवः- इति नियमो द्रष्टव्यः ॥ MJaiNyC_3,7.26 || (अष्टादशे - ऋत्विजां स्वामिसप्तदशत्वाधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 3,7.27 अष्टादशाधिकरणमारचयति- सदस्ये यजमाने वा साप्तदश्यं वृतत्वतः । सदस्ये कुरुते किंचिन्नासौ स्वामिनि तत्त्वतः ॥ MJaiNy_3,7.27 // ------------------ अध्वर्युब्रह्मादिषु षोडशसु व्यवस्थितेषु सप्तदशसंख्यापूरकः कश्चिदृत्विगवैक्षितः । सो ऽत्र सदस्यो भविष्यति । सदस्यवस्थितः सदस्यः । न च तस्य वरणाभावः । केषांचिच्छाखायां तद्वरणस्याऽम्नातत्वात् । ततः साप्तदश्यं सदस्ये पर्यवसितम्- इति चेत् । मैवम् । असौ सदस्यः किंचिदपि न करोति । 'सदस्य इदं कुर्यात्' इति विध्यभावात् । न च विना क्रियामृतुयजननिमित्त ऋत्विक्शब्दस्तस्मिन्नवकल्पते । यजमानस्तु त्यागं करोतीति तस्मिन्नुपपद्यते । तस्मात्साप्तदश्यं यजमाने युक्तम् ॥ MJaiNyC_3,7.27 || (एकोनविंशे- आध्वर्यवादिष्वध्वर्य्वादीनां कर्तृतानियमाधिकरणे, (विंशे- अग्नेः प्रकृतिविकृतिसर्वार्थताधिकरणे, च सूत्राणि 39 - Jaim_3,7.42) ## ## ## ## ____________________________________________________ START म्जैन्य् 3,7.28 एकोनविंशाधिकरणमारचयति- न कार्य नियतं तेषां नियतं वाग्रिमो यतः । शक्ताः केन किमित्यत्र नियतिः स्यात्समाख्यया ॥ MJaiNy_3,7.28 // ------------------ तेषामध्वर्युप्रभृतीनां कार्य न नियतम् । यतः सर्वे सर्वत्र शक्ताः । प्रकरणं च सर्वसाधारणत्वान्न नियामकम्- इति चेत्- मैवम् । समाख्याया नियामकत्वात् । यस्मिन्कर्मणि 'आध्वर्यवम्' इति समाख्या तत्कर्माध्वर्योः । एवमितरत्रापि ॥ MJaiNyC_3,7.28 || (विंशे - अग्नेः प्रकृतिविकृतिसर्वार्थताधिकरणे- उक्तसूत्रैकदेशः- ) अग्नयश्च (सर्वार्थाः) स्वकालत्वात् ॥ MJaiNyC_3,7.31 // विशाधिकरणमारचयति- ____________________________________________________ START म्जैन्य् 3,7.29 प्रकृत्यर्थो ऽथ सर्वार्थो वह्निराद्यो ऽस्तु पर्णवत् । पर्णन्यायो ऽतिदिष्टे स्यादुपदिष्टे तु सर्वगः ॥ MJaiNy_3,7.29 // ------------------ यथा 'यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति' इत्यसौ पर्णविधिः प्रकृत्यर्थः । एवमाधानस्याप्यनारभ्या धीतत्वादाहित आहवनीयाद्यग्निः प्रकृत्यर्थः- इति चेत्- मैवम् । वैषम्यात् । पर्णवाक्यात्पर्णताया यावत्क्रतुप्रवेशे जुहूर्द्वारम् । सा च जुहूः प्रकृतावेव विहिता विकृतिषु सर्वत्रातिदिश्यते । आहवनीयाद्यग्नेस्तु क्रप्तुप्रदेशे द्वारं होमः । स च क्वचित्प्रकृतावेव विहितः सन्विकृतावतिदिश्यते । तद्यथाप्रयाणनारिष्ठादिहोमाः । तादृशे विषये 'यदाहवनीये जुह्वति' इति वाक्येनाग्निः प्रकृतावेव विधीयते । विकृतौ तु होमेन सहातिदिश्यते । तस्मासत्र पर्णन्यायः । यस्तु होमो विकृतावुपदिश्यते । तद्यथा- सांग्रहण्यामिष्टावामनहोमः । तत्र द्वाररभूतस्य होमस्य विकृतावुपदिश्यमानतया द्वारिणो ऽपि प्रकृताविव विकृतावपि वाक्येन विधिर्धारयितुमशक्यः । तस्मात्- सर्वार्थो वह्निः ॥ MJaiNyC_3,7.29 || (एकविंशे समाख्याबाधनाधिकरणे सूत्राणि 43-45) ## ## ## ____________________________________________________ START म्जैन्य् 3,7.30-31 एकविंशाधिकरणमारचयति- यन्मैत्रावरुणः प्रेष्यत्यनु चाऽहेति बाधनम् । हौत्रादिकसमाख्यायास्तत्सर्वत्रोत कुत्रचित् ॥ MJaiNy_3,7.30 // आद्यो ऽस्तु वचनान्मैवं साहित्योक्त्युपलम्भनात् । प्रैषानुवचने यत्र सहिते तत्र बाधनम् ॥ MJaiNy_3,7.31 // ------------------ अग्नीषोमीयपशौ श्रूयते- 'मैत्रावरुणः प्रेष्यति चानु चाऽह' इति । तदेतद्वाक्यं प्रैषानुवचनयोर्मैत्रावरुणकर्तृकतां विदधाति । तेन च वाक्येन समाख्या बाध्यते । 'अग्नये समिध्यमानायानुब्रूहि' 'यूपायाज्यमानायानुब्रूहि' इत्यादिप्रैषाणामध्वर्यु कर्तृकत्वदर्शनात्- 'आध्वर्यवाः प्रैषाः' इत्यस्ति याज्ञिकानां समाख्या । तथा । 'प्रवो बाजा अभिद्यवः'- 'अञ्जन्ति त्वामध्वरे देवयन्तः' इत्याद्यनुवचनानां होतृकर्तृकत्वदर्शनात् । 'अनुवचनानि हौत्राणि'- इति याज्ञिकसमाख्या । प्रैषानुवचने च द्विविधे- समस्ते व्यस्ते च । पूर्वोदाहृते व्यस्ते । 'होतापक्षदग्निं समिधम्'- इत्याद्यनुवचनमन्त्रस्यान्ते 'होतर्यज' इति प्रैष आम्नातः । एते प्रैषानुवचने समस्ते । तेषु च व्यस्तसमस्तप्रैषानुवचनेषु सर्वत्र प्रबलेन वाक्येन समाख्यां बाधित्वा होतृकर्तृकत्वमध्वर्युकर्तृकत्वं च परित्यज्य मैत्रावरुणकर्तृकत्वमेवाभ्युपयेम्- इति प्राप्ते- अभिधीयते- 'प्रेष्यति चानु चाऽह' इति चकारद्वयेन प्रैषानुवचनयोः समुच्चयो वाक्ये ऽस्मिन्नुपलभ्यते । ततः समुच्चित्रयोरेव समाख्याबाधनम् । व्यस्तयोस्तु यथासमाख्यं होत्रादिकर्तृकत्वमेवाभ्युपेयम् ॥ MJaiNyC_3,7.30-31 || (द्वाविंशे चमसहोमे ऽध्वर्युचमसाध्वर्युकतृकताधिकरणे सूत्राणि 46 -49) ## ## ## ## ____________________________________________________ START म्जैन्य् 3,7.32-33 द्वाविंशाधिकरणमारचयति- चमसैश्चमसाध्वर्युर्जुहोत्यध्वर्युरेव वा । संज्ञाविशेषादाद्यो ऽस्तु मैवमध्वर्युसंज्ञया ॥ MJaiNy_3,7.32 // विशेषस्यानपेक्षत्वात्तेनान्यस्या अपेक्षणात् । अध्वर्युर्जुहुयाच्छक्तेस्तदशक्तौ परो ऽपि वा ॥ MJaiNy_3,7.33 // ------------------ 'चमसाध्वर्युः' इत्येवंविधसंज्ञाविशेषाच्चमसाध्वर्यव एव चमसैर्जुहुयुः - इति चेत् । मैवम् । अध्वर्युसंज्ञाया निरपेक्षत्वेन प्रबलत्वात् । केवलाध्वर्यौ चमसाध्वर्युषु चानुगतो ऽध्वर्युशब्दः सामान्यरूपः । चमसशब्दस्तु चमसाध्वर्युष्वेवेति विशेषरूपः । तं च विशेषमनपेक्ष्यैवाध्वर्युशब्द ऋत्विक्संज्ञारूपेण वर्तितुं प्रभवति । चमसशब्दस्तु सामान्यवाचिनमध्वर्युशब्दमपेक्ष्यैव पुरुषेषु संज्ञा भवति । तथा सति 'आध्वर्यवो होमः' इत्यनयां निरपेक्षयां प्रबलया समाख्ययाध्वर्युरेव सत्यां शक्तौ चमसैर्जुहुयात् । ग्रहहोमव्यापृतत्वेन कदाचिदशक्तौ चमसाध्वर्यवो जुहुयुः ॥ MJaiNyC_3,7.32-33 || (त्रयोविंशे श्येनवाजपेययोरनेककर्तृकताधिकरणे सूत्रे 50-51) ## ## ____________________________________________________ START म्जैन्य् 3,7.34-35 त्रयोविंशाधिकरणमारचयति- श्येन उद्गातृवेदोक्तो वाजपेयो यजुष्यम् । उद्गात्राध्वर्युणा कार्यौ यथाप्रकृति वाग्रिमः ॥ MJaiNy_3,7.34 // आख्याविशेषादाख्यायाः पूर्वभावी हि चोदकः । प्रकृताविव कर्तारस्तत्तद्धर्मे व्यवस्थिताः ॥ MJaiNy_3,7.35 // ------------------ श्येनयागः सामवेदे समाम्नात इति तत्रत्याः सर्वे पदार्था उद्गात्रानुष्ठेयाः, बहिष्पवमानाज्यपृष्ठादिस्तोत्रेष्विवोद्गात्रत्व समाख्यायाः श्योने ऽपि समत्वात् । तथा- यजुर्वेदे समाम्नातो वाजपेयः सर्वो ऽप्यध्वर्युणैवानुष्ठेयः । समाख्यावशात्- इति प्राप्ते- ब्रूमः- श्येनवाजपेयौ हि ज्योतिष्टोमविकारौ । तत्र चोदकस्तत्तत्पदार्थेस्तैस्तैः पुरुषैरनुष्ठेयतया समर्पयति । अङ्गेष्वतिदिष्टेषु पष्चात्साङ्गप्रधानानुष्ठापकस्य प्रयोगवचनसाय प्रवृत्तिः । प्रयोगवचनाधीना तु समाख्यात्यन्तजघन्या । ततः प्रबलचोदकवशात्प्रकृताविव नानाविधाः कर्तारः स्वस्वधर्मेषु व्यवतिष्ठन्ते ॥ MJaiNyC_3,7.34-35 || इति श्रीमाधवीय जैमिनीयन्यायमालविस्तरे तृतीयाध्यायस्य सप्तमः पादः _________________________________________________________________________ अथ तृतीयाध्यायस्याष्टमः पादः । (प्रथमे क्रयस्य स्वामिकर्मताधिकरणे सूत्रम्- ) ## ____________________________________________________ START म्जैन्य् 3,8.1-2 अष्टमपादे प्रथमाधिकरणमारचयति- दक्षिणादिपरिक्रीतिऋत्विजः स्वामिनो ऽथवा । परिक्रयः समाख्यानादृत्विजः स्याद्यथेतरत् ॥ MJaiNy_3,8.1 // परिक्रयात्पुराध्वर्युहोत्रादीनामभावतः । परिक्रयणकर्तृत्वं यजमानस्य नर्त्विजः ॥ MJaiNy_3,8.2 // ------------------ दक्षिणादानेन कर्मकराः परिक्रेतव्याः । तत्र हविस्त्यागव्यतिरिक्तं सर्वमार्त्विव्यम्- इति निर्णीतम् । दक्षिणा च द्वादशशतरूपाध्वर्युवेद उद्गातृवेदे च समाम्नातै । अन्वाहार्यदक्षिणाध्वर्युवेदे । ततः समाख्यया परिक्रतृत्वमृत्विजः- इति चेत् । मैवम् । ऋत्विजां परिक्रयणोत्तरकालीनानां तत्कर्तृत्वासंभवेन यजमानस्यैव तत्कर्तृत्वात् ॥ MJaiNyC_3,8.1-2 || (द्वितीये वरदानस्याध्वर्युकर्मताधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 3,8.3 द्वितीयाधिकरणमारचयति- इष्टकावरदानं किं स्वामिनः स्यादुतर्त्विजः । स्वामिनः पूर्ववन्मैवमध्वर्योर्वचनादयम् ॥ MJaiNy_3,8.3 // ------------------ 'य एतामिष्टकामुपदध्यात्, स त्रीन्वारान्दद्यात्' इत्युपधातुरध्वर्योर्गोत्रयदानं वाचनिकम् । नह्वस्ति वचनस्यातिभारः ॥ MJaiNyC_3,8.3 || (तृतीये वपनादिसंस्काराणां याजमानताधिकरणे सूत्राणि 3- 8) ## ## ## ## ## ## ____________________________________________________ START म्जैन्य् 3,8.4-5 तृतीयाधिकरणमारचयति- संस्कारा वपनाद्याः किमध्वर्योः स्वामिनो ऽथवा । अध्वर्योस्तत्र शक्तत्वात्तद्वेदोक्तेश्च तस्य ते ॥ MJaiNy_3,8.4 // संस्कारैर्योग्यतां प्राप्य स्वकार्य कर्तुमृत्विजः । क्रीणात्यतः क्रिया तेषां संस्क्रिया यजमानगा ॥ MJaiNy_3,8.5 // ------------------ 'आप उन्दन्तु जीवसे' इत्याद्याः संस्कारमन्त्राः । तद्विधयश्चाध्वर्युवेदे समाम्नाताः- 'केशश्मश्रु वपते','नखानि निकृन्तते' इति । शक्तश्चाध्वर्युर्वपनादौ । तस्मात्- तस्याध्वर्योस्ते वपनादिसंस्काराः- इति चेत् । मैवम् । वपनादिसंस्कारा यजमानगतमालिन्यमपनीय यागयोग्यतामुत्पादयितुं क्रियन्ते । तथा च ब्राह्मणम्- 'केशश्मश्रु वपते । मृता वा एषा त्वगमेध्या यत्केशश्मश्रु । मुतामेव त्वचममेध्यामपहत्य यज्ञियो भूत्वा मेधमुपैति' इति । नह्यध्वयुवपनेन यजमानगता मृता त्वगपैति । योग्यस्य हि कर्माधिकार सति पश्चात्प्रयासरूपेषु व्यापारेषु स्वयमशक्तः सन्कर्मकरानृत्विजः परिक्रीणाति । लोके ऽपि रोगिणः स्वामिन औषधाद्यानयन एव भृत्यो जीवितदानेन परिक्रीयते । न तु तदौषधं भृत्यः सेवते । तस्मात्- इतरक्रियर्त्विजाम्, संस्कारस्तु यजमानस्य । क्वचित्तु । वचनादृत्विजामपि संस्कारो ऽस्तु ॥ MJaiNyC_3,8.4-5 || (चतुर्थे तपसो याजमानताधिकरणे सूत्राणि 9-11) ## ## ## ____________________________________________________ START म्जैन्य् 3,8.5*-6 चतुर्थाधिकरणमारचयति- नाश्नाति द्वयहमित्येतत्तपः कस्य तयोर्द्वयोः । दुःखत्वाद्भोक्तृसंस्कारादध्वर्योर्युज्यते तपः ॥ MJaiNy_3,8.5* // फलान्तरायपापस्य नाशकत्वेन संस्कृतिः । लिङ्गात्तपः स्वामिगामि संस्कारान्तरवत्ततः ॥ MJaiNy_3,8.6 // ------------------ ज्योतिष्ठोमे- 'द्व्यहं नाश्नाति' 'त्र्यहं nà÷nàti'ityàdinoktaü तपो ऽघ्वर्योर्युक्तम् । तस्य दुःखात्मकत्वेन परिक्रीतपुरुषैः कर्तुमुचितत्वात् । दुःखत्वादेव फलभोक्तृसंस्कारत्वाभावाद्यजमानस्य न युक्तम्- इति चेत् । मैवम् । भाविनः सुखरूपस्य फलस्य प्रतिबन्धकं दुःखजनकं यत्पापं तस्य नाशकत्वेन दुःखरूपस्यापि तपसः स्वामिसंस्कारत्वसंभवात् । अस्मिन्नर्थे वाक्यशेषगतं लिङ्गं कल्पसूत्रकारेणैवमुदाहृतम्- 'यदा वै दीक्षितः कृशो भवति, अथ मेध्यो भवति । यदास्मिन्नन्तर्न किंचन भवति, अथ मेध्यो भवति । यदास्य कृष्णं चक्षुषोर्नश्यति, अथ मेध्यो भवति । यदास्य त्वचास्थि संधीयते, अथ मेध्यो भवति । पीत्वा दीक्षते, कृशो यजते । यदस्याङ्गानां मीयते जुहोत्येव तदिति विज्ञायते' इति । न हि दुःखरूपं तपो विना दुःखप्रदं पापं नश्यति । यथा पाटनमन्तरेण विषव्रणानां नोपशान्तिः, तद्वत् । तस्मात्- वपनादिसंस्कारवत्तपो ऽपि यजमानस्यैव ॥ MJaiNyC_3,8.5-6 || (पञ्चमे लोहितोष्णीषतादीनां सर्वर्त्विर्ग्धमताधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 3,8.7-8 पञ्चमाधिकरणमारचयति- हिरण्यमालिताद्यास्तु संस्कारा वचनान्मताः । ऋत्विजां ते यथाख्यानं कर्तव्या निखिलैरुत ॥ MJaiNy_3,8.7 // आद्य आख्यावशान्मैवं सर्वसंनिधिपाठतः । प्रतिमुख्यं गुणावृत्तेः कर्तव्या निखिलैरपि ॥ MJaiNy_3,8.8 // ------------------ वाजपेये श्रूयते- 'हिरण्यमालिन ऋत्विजः प्रचरन्ति' इति । श्येने श्रूयते- 'लोहितोष्णीषा लोहितवसना निवीता ऋत्विजः प्रचरन्ति' इति । यद्यपि हिरण्यमालित्वादीनां संस्कारत्वाद्यजमानविषयत्वं पूर्वन्यायेन प्राप्तम्, तथापि वचनादय मृत्विक्संस्कारः । तत्र हिरण्यमालित्वं यजुर्वेदोक्तत्वादध्वर्यूणामेव, लोहितोष्णीषादिकं सामवेदोक्तत्वादुद्गातॄणामेव इति समाख्यावशादभ्युपेयम्- इति चेत् । मैवम् । 'हिरण्यमालिन ऋत्विजः प्रचरन्ति' इति सर्वेषामृत्विजां संनिधौ पठ्यमानो हिरण्यमालित्वसंस्कारः संनिधिना समाख्यां बाधित्वा सर्वैरप्यृत्विग्भिः संबध्यते । किंच- संरकार्यत्वादृत्विजां प्राधान्ये सति प्रतिप्रधानं गुणावृत्त्या सर्वेषामप्यृत्विजां हिरण्यमालित्वादिसंस्कारो ऽभ्युपतेव्यः ॥ MJaiNyC_3,8.7-8 || (षष्ठे वृष्टिकामनाया याजमानताधिकरणे सूत्रे - 13-14) ## ## ____________________________________________________ START म्जैन्य् 3,8.9-10 षष्ठाधिकरणमारचयति- वृष्टिकामी सदो नीचैर्मिनुयादिति कामना । अध्वर्योः स्वामिनो वाऽद्यो वाक्यान्मातुस्तदुच्यते ॥ MJaiNy_3,8.9 // परस्मैपदतो ऽध्वर्युव्यापारस्य परार्थता । प्रतीतातो वाक्यबाधे तपोवत्स्वामिनो ऽस्तु तत् ॥ MJaiNy_3,8.10 // ------------------ ज्योतिष्ठोमे श्रूयते- 'यदि कामयेत- वर्षुकः पर्जन्यः स्यात्- इति नीचैः सदो मिनुयात्' इति । -यथा पुरस्तात्पश्चाच्चावस्थितौ हविर्धानप्राचीनवंशावुच्चैः, तथा सदो नोच्चं, किंतु नीचैः कार्यम्- इत्यर्थः । अत्र- वृष्टिकामनाध्वर्योर्युक्ता । 'यः कामयेत्, स मिनुयात्' इति वाक्येन कामयितृमात्रोरेकत्वावगमात् । मातृत्वं चाध्वर्योरित्यबिवादम् । तस्मात्- स कामयिता- इति चेत् । मैवम् । 'मिनुयात्' इति परस्मैपदेनाध्वर्युव्यापारफलस्य परगामिता प्रतीयते । ततो वृष्टिलक्षणफलस्य यजमानगामित्वात्परस्मैपदश्रुत्या वाक्यं बाधित्वा कामस्य यजमानकर्तृकत्वं द्रष्टव्यम् । - 'यजमानकामितां वृष्टिं पर्जन्यः संपादयतु' इत्येव यो ऽध्वर्युः कामयते, स नीचैर्मिनुयात्, इति वाक्यं व्याख्येयम् । - 'एवंविदुद्वाताऽत्मने वा यजमानाय वा यं कामं कामयते, तमागायति' इति ऋत्विजो ऽपि कामः- इति चेत् । तर्हि तस्मिन्नुद्गीथोपासने वचनादृत्विजो ऽपि फलमस्तु ॥ MJaiNyC_3,8.9-10 || (सप्तमे, आयुर्दा इत्यादिमन्त्राणां याजमानताधिकरणे- सूत्रे 15-16) ## ## ____________________________________________________ START म्जैन्य् 3,8.11 सप्तमाधिकरणमारचयति- आयुर्दा इति मन्त्रोक्तिः कस्याध्वर्योः समाख्यया । तद्बाधे लिङ्गतः स्वामिगामिता कामबन्मता ॥ MJaiNy_3,8.11 // ------------------ इदमाम्नायते-'आयुर्दा अग्ने 'स्यायुर्मे देहि' इति । तस्यैतस्य मन्त्रस्य पाठो ऽध्वर्योर्यजमानस्य वा -इत्ययं संशयः 'कस्य' इत्यनेन पदेन सूचितः । अस्मिन्मन्त्रे 'आयुर्मे देहि' इति फलस्य स्वात्मसंबन्धः प्रतीयते । स च यजमानस्य युक्तः, नाध्वर्योः । तस्मात्- कामवन्मन्त्रो ऽपि याजमानः ॥ MJaiNyC_3,8.11 || (अष्टमे द्व्याम्नातस्योभयप्रयोज्यताधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 3,8.12 अष्ठमाधिकरणमारचयति- वाजस्य मेत्यमुं ब्रूयादेको द्वौ वा कृतार्थतः । एकः काण्डद्वये पाठादध्वर्युस्वामिनावुभौ ॥ MJaiNy_3,8.12 // ------------------ दर्शपूर्णमासयोः- 'वाजस्य मा प्रसवेन' इत्ययं मन्त्रो ऽध्वर्युकाण्डे यजमानकाण्डे चाऽम्नातः । तत्रैकेन पठिते सति मन्त्रस्य चरितार्थत्वादितरस्तं न पठेत्- इति चेत् । मैवम् । काण्डान्तरपाठवैयर्य्थप्रसङ्गात् । तस्मादुभाभ्यां पठनीयः । तयोः पठतोराशयभेदो ऽस्ति । 'अनेन मन्त्रेण प्रकाशितमर्थमनुष्ठास्यामि' इत्यध्वर्युर्मनुते । 'अत्र न प्रमदिष्यामि' इति यजमानः ॥ MJaiNyC_3,8.12 || (नवमे- अभिज्ञस्यैव वाचयितव्यताधिकरणे सूत्रम्-) ## ____________________________________________________ START म्जैन्य् 3,8.13 नवमाधिकरणमारचयति- वाचयेत्स्वामिनं ज्ञाज्ञौ वाचमीयौ ज्ञ एव वा । अविशेषादुभौ ज्ञस्य स्वामित्वाद्वाचयेदमुम् ॥ MJaiNy_3,8.13 // ------------------ वाजपेये श्रूयते-'कॢप्तीर्यजमानं वाचयति' इति । 'आर्युयज्ञेन कल्पताम्' इत्यादयो मन्त्राः कॢप्तयः । तत्र- मन्त्रतदर्थाभिज्ञमनभिज्ञं चोभावपि वाचयेत् । 'विद्वासं वाचयेत्' इत्येवं विशेषस्याश्रवणात् । अनभिज्ञं तदैव शिक्षयित्वापि वाचयितुं शक्यत्वात्- इति चेत् । मैवम् । अध्ययनविधिबलादधीतवेदस्य विदितवेदार्थस्यैव यजमानत्वात् । तस्मात्- अभिज्ञमेव वाचयेतु ॥ MJaiNyC_3,8.13 || (दशमे द्वादशद्वंद्वानामाध्वर्यवत्वाधिकरणे सूत्रे 19-20) ## ## ____________________________________________________ START म्जैन्य् 3,8.14-15 दशमाधिकरणमारचयति- वत्सं चोपसृजेत्तद्वदुखां चाधिश्रयोदिति । द्वादशद्वंद्वकर्मैतत्स्वामिनो वेतरस्य वा ॥ MJaiNy_3,8.14 // आद्यः पाठात्स्वामिकाण्डे तादर्थ्येन परिक्रयात् । महाकाण्डोक्तितो ऽन्त्यो ऽस्तु द्वंद्वतैवात्र कीर्त्यते ॥ MJaiNy_3,8.15 // ------------------ दर्शपूर्णमासयोर्याजमाने काण्डे श्रूयते- 'द्वादश द्वंद्वानि दर्शपूर्णमासयोस्तानि संपाद्यानि- इत्याहुः- वत्सं चोपावसृजति, उखां चाधिश्रयति' अयं च हन्ति, दृषदौ च समाहन्ति' इत्यादि । तत्र- पलाशशाखया वत्सापाकरणमेकं कर्म, दोहनेन संपादितं क्षीरं धारयितुं पिठरस्थापनमपरं कर्म, तदेतदुभवमेकं द्वंद्वम् । तथा व्रीहीणामवघातः, दृषदुपलयोः पाषाणान्तरेण समाघातः, इत्येतदुभयं द्वितीयं द्वंद्वम् । एवं द्वादश कर्मद्वंद्वान्यनुष्ठेयान्याम्नातानि । तेषां याजमाने काण्डे पठितत्वात्समाख्यया यजमानेन तान्यनुष्ठेयानि- इति प्राप्ते- ब्रूमः- यजमानस्य यानि कार्याणि, तान्यनुष्ठातुमेव परिक्रीता ऋत्विजः । किंच- यजुर्वेदे याजमानमिदमवान्तर काण्डम्, महाकाण्डं त्वाध्वर्यवमेव । तत्रैवैते वत्सापाकरणादयो धर्मा आम्नाताः । तस्मादर्ध्वयुरेव ताननुतिष्ठेत् । याजमाने तु काण्डे न येवामनुष्ठानप्रकारश्चोदितः, किंतु परिगणनया द्वंद्वतासंपादनमात्रमाम्नातम् । तेन यजमानस्तामानुपूर्वी मनसि निधायाध्वर्योरनुष्ठाने प्रमादराहित्यमनुसंधातुं प्रभवति । तस्मादध्वर्योरेवानुष्ठानम् ॥ MJaiNyC_3,8.14-15 || (एकादशे होतुराध्वर्यवकरणानुष्ठातृत्वाधिकरणे सूत्रम्- ) ## ____________________________________________________ START म्जैन्य् 3,8.16-17 एकादशाधिकरणमारचयति- यो होताध्वर्युरेव स्यादित्याध्वर्यवमाचरन् । हौत्रं कुर्यान्न वा त्यागहेत्वमावात्करोति तत् ॥ MJaiNy_3,8.16 // होतैको युगपत्कर्मद्वयं कर्तु नहि प्रभुः । त्यजोच्चोदकतः प्राप्तं हौत्रं वाचनिकार्यकृत् ॥ MJaiNy_3,8.17 // ------------------ अग्नीषोमीयवशौ 'परिवीरसि' इत्यनेन करणमन्त्रेणाध्वर्युर्यूपस्य रशनया परिष्याणं करोति । तदानीं क्रियमाणं तत्परिव्यणं होता 'युवा सुवासाः'- इत्यनेन मन्त्रेणानुवदति । तदेतदुभयं चोदकपरम्परया कुण्डपायिनामयने प्राप्तम् । तत्राध्वर्योर्होतुश्च समास आम्नातः- 'यो होता सो 'ध्वर्युः' इति । होतारमनूष्ठा ध्वर्युत्वविधानादध्वर्युकार्ये होत्रानुष्ठेयम् । ततः 'परिवीरसि' इत्यनेन करणमन्त्रेण होता यूपपरिव्याणं कुर्वीत । तदानीं स्वस्य चोदकतः प्राप्तं हौत्रमपि होता न त्यजेत् । नहि त्यागहेतुं कंचिन्निषेधं पश्यामः । तस्मात्क्रियमाणं तत्परिव्याणं 'युवा स्त्रुषासाः' इत्यनेन मन्त्रेण होतानुवदेत्- इति प्राप्ते- ब्रूमः- द्वयोरध्वर्युहोत्रोरुचितं कर्मद्वयमेको होता युगपत्कर्तु न शक्नोति । ततो ऽन्यतरस्यावश्यंभाविनि त्यागे चोदकतः प्राप्तं हौत्रमेव त्यजेत् । आद्वयव तु 'यो होता सो 'ध्वर्युः' इत्यनेन प्रापितत्वादनुष्ठेयम् ॥ MJaiNyC_3,8.16-17 || (द्वादशे प्रोक्षण्यासादनादीनामनाध्वर्यवताधिकरणे सूत्रम्- ) ## ____________________________________________________ START म्जैन्य् 3,8.18 द्वादशाधिकरणमारचयति - प्रोक्षण्यासादनं कुर्यादध्वर्युरितरो ऽथवा । आख्ययाऽद्यः सादयेति प्रेषितो ऽन्यो ऽस्तु लिङ्गतः ॥ MJaiNy_3,8.18 // ------------------ दर्शपूर्णमासयोः- प्रोक्षणीनां केनचित्पात्रेण वेद्यामातादनं श्रुतम् । तदेतद्यजुर्वेदोक्तत्वादाध्वर्यम्- इति चेत् । मैवम् । प्रैषमन्त्रविरोधप्रसङ्गात् । 'प्रोक्षणीरासादय । इद्मावर्हिरुपतादव । अग्नीदग्नीन्विहर । वर्हिः स्तृणीहि' इत्यादिष्वाध्वर्यवेषु प्रैषमन्त्रेषु श्रूयमाणमाग्नींप्रसंबोधनं मध्यमपुरुषश्चान्येन तदनुष्ठाने सत्युपपद्यते । तस्मात्- नाऽध्वर्थवम् ॥ MJaiNyC_3,8.18 || (त्रयोदशे प्रैषमन्त्राणामाध्वर्यवत्वाधिकरणे सूत्रे 23-24) ## ## ____________________________________________________ START म्जैन्य् 3,8.19 त्रयोदशाधिकरणमारचयति- अग्नीत्प्रेष्यदुताध्वर्युरग्नीदस्त्वविरोधतः । आख्याविरोधादध्वर्युः praiùadvàràr'thakçdyataþ // MJaiNy_3,8.19 // ------------------ यथा प्रोक्षणीराग्नीध्र आसादयति, तथा प्रैषमन्त्रमप्याग्नीध्र एव पठतु । विरोधाभावात् - इति चेत् । मैवम् । आध्वर्यवसमाख्यायाः पूर्वोदाहृतसंबोधनमध्यमपुरुषयोश्च विरोधात् । न च - प्रोक्षण्यासादनादीनाम ध्वर्युकर्तृकत्वाभावे ऽपि समाख्याविरोधस्तदवस्थः- इति वाच्यम् । प्रैषद्वारा प्रयोजककर्तृत्वे ऽपि तदविरोधात् । तस्मात् - अध्वर्योरेव प्रैषमन्त्रः ॥ MJaiNyC_3,8.19 || (चतुर्दशे -द्गकरणमन्त्रेषु स्वामिफलस्याऽशासितव्यताधिकरणे (वर्चोन्याये)द्घसूत्राणि -- 25-27) #<ऋत्विक् फलं करणेष्व् अर्थत्वात् । Jaim_3,8.25 /># ## ## ____________________________________________________ START म्जैन्य् 3,8.20 चतुर्दशाधिकरणमारचयति - ममाग्न इति कस्यात्र फलं लिङ्गेन वक्तृगम् । श्रुत्या स्वामिनि न क्रीते लिङ्गं तत्रोपचर्यताम् ॥ MJaiNy_3,8.20 // ------------------ 'ममाग्ने वर्चो विहवेष्वस्तु' इत्ययमाहवनीयस्यान्वाधाने करणभूतो मन्त्रो ऽध्व- | र्पुणा पठ्यते । 'विशिष्टं हवनं येषां यज्ञानां ते विहवास्तेषु वर्चस्तेजसोपलक्षितं यत्फलं तन्ममास्तु' इत्यनेन लिङ्गेन मन्त्रमुच्चारयितुरध्वर्योस्तत्फलम्- इति चेत् । मैवम् । 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' इत्यात्मनेपदश्रुत्या साङ्गप्रधानफलस्य यजमानगामित्वं प्रतीयते । न च परिक्रीतस्याध्वर्योर्दक्षिणातिक्तफलसंबन्धो न्याय्यः । तस्मात्- श्रुतिन्यायाभ्यां विरुद्धं तल्लिङ्गं यजमानपरत्वेनोपचरणीयम् । 'मदीययजमानस्य तद्वर्चो 'स्तु' इति ह्युपचारः । तस्मात्- यजमानेन पाठ्येषु 'आयुर्दा अग्ने 'स्यायुर्मे देहि' इत्यादिषु क्रियमाणानुवादिषु प्रत्यगाशीर्मन्त्रेषु श्रुतं फलं यथा याजमानम्, तथैवाध्वर्युणा पाठ्येषु करणमन्त्रेषु श्रुतमपि फलं याजमानमेव ॥ MJaiNyC_3,8.20 || (पञ्चदशे करणमन्त्रेषु कर्मार्थफलस्यर्त्विग्धर्मताधिकरणे सूत्रम् - ) ## ____________________________________________________ START म्जैन्य् 3,8.21 पञ्चदशाधिकरणमारचयति - मा मा संताप्तमित्येतत्कस्मिन्स्वामिनि पूर्ववत् । अध्वर्यावस्तु तत्तेन स्वामिकर्मोपयोगतः ॥ MJaiNy_3,8.21 // ------------------ दर्शपूर्णमासयोराघारहोमार्थमाज्यपूर्णौ स्त्रुक्स्त्रुवौ गृहीत्वा नाभिसमीपे हस्तेन धारयते । तत्रायं करणमन्त्रो ऽध्वर्युणा पठ्यते - 'अग्नाविष्णू मा वामवक्रमिवं विजिहाथां मा मा संताप्तं लोकं मे लोककृतौ कुणुतम्' इति । 'भो स्त्रुक्स्त्रुवरूपावग्नाविष्णू युवां नाभिदेशे धारयन्नहमध्वर्युर्मा वामवक्रमिषं युवयोरतिक्रमं न कृतवानस्मि । युवां च मत्तो वियुक्तौ मा भवतम् । ततो मां देहधारिणं मा संताप्तं मम देहे संतापं ज्वरादिरूपं मा कुरुतम् । स्थानकृतौ युवामाघारहोमाय स्थानं कुरुतम्' इत्यर्थः । तत्र पूर्वोक्तवर्चोन्यायेन संतापाभावो ऽपि यजमानस्यैव, न त्वध्वर्योः- इति चेत् । मैवम् । अध्वर्यावसंतप्ते सत्यविघ्नेन स्वामिनः कर्म समाप्यते । तस्मात् - अध्वयुर्गतो ऽपि संतापाभावो यजमानस्यैव फलम् - इति नात्र मच्छब्दस्योपचारः ॥ MJaiNyC_3,8.21 || (षोडशे भद्रमित्यस्योभयगामिताधिकरणे सूत्रम्- ) ## ____________________________________________________ START म्जैन्य् 3,8.22 षोडशाधिकरणमारचयति- भद्रं तन्नौ सहेत्येतत्कस्मिन्स्वामिनि युज्यते । द्वित्वश्रुत्या द्वयोरेतदध्वर्युयजमानयोः ॥ MJaiNy_3,8.22 // ------------------ ज्योतिष्टोमे हविर्धानमण्डपे सोमाभिषवाधारयोः फलकयोरधस्ताच्चतसृष्वाग्नेय्यादिविदिक्षु चत्वार उपरवनामका गर्ता अरत्निमात्रखाता अधोभागे परस्परं मिलिता ऊर्ध्वभागे परस्परं प्रादेशमात्रव्यवहिता वर्तन्ते । तेष्वेकस्मिन्नुपरवे यजमानो दक्षिणहस्तं प्रसारयति, तथैवाध्वर्युरन्यस्मिन्स्वहस्तं प्रसार्याधस्ताद्यजमानहस्तं गृह्णाति । तदा यजमानः 'किमत्र' इत्यनेन मन्त्रेण फलं पृच्छति । अध्वर्युश्च 'भद्रम्-' इत्यनेन मन्त्रेणोत्तरं ब्रूते । ततो यजमानः 'तन्नौ सह - ' इत्यनेन मन्त्रेण तत्फलं स्वकीयत्वेन स्वी करोति । तस्मात्- यजमानस्यैव तत् - इति चेत् । मैवम् । 'नौ' इत्यनेन द्विवचनेन, 'सह' इत्यनेन चोभयगामितयैव स्वीकारात् ॥ MJaiNyC_3,8.22 || (सप्तदशे द्रव्यसंस्कारस्याङ्गप्रधानार्थताधिकरणे सूत्रे - 30-31) ## ## ____________________________________________________ START म्जैन्य् 3,8.23-24 सप्तदशाधिकरणमारचयति- धर्माणां प्रकृतिस्थानां विकृतावतिदेशतः । प्राप्तिर्विशेषतो वाऽद्यो विशेषस्यानिरूपणात् ॥ MJaiNy_3,8.23 // प्रकृतौ कार्यकृद्धर्मा विकृतौ स्युर्न चेतरे । यूपावटास्तृतिः कार्य न हि प्राकृतबर्हिषः ॥ MJaiNy_3,8.24 // ------------------ दर्शपूर्णमासयोर्वेदिधर्मा बर्हिर्र्धमाश्च हविरासादनादयो ऽङ्गप्रधानार्था इति पूर्वत्र निर्णीतम् । ते च धर्मा विकृतावतिद्दिश्यमाना नियामकाभावात्सर्वे ऽप्यतिदिश्यन्ताम्- इति प्राप्ते, - ब्रूमः- कार्यमत्र नियामकम् । प्रकृतौ हि हविरासादनं वेदिकार्यम् । तच्च विकृतावपि प्राप्यमाणं स्वसिद्धयेखननादीन्वेदिधर्मान्प्रापयति । यूपावटास्तरणरूपं तु कार्य न प्रकृतावस्ति । दर्शपूर्णमासयोर्यूपावटाभावात् । tarcca''staraõakàrye विकृतौ विधीयमानमप्यप्राकृतकार्यतया प्राकृताल्लंवनादीन्वर्हिः संस्कारान्न प्रापयन्ति । तस्मात्प्रकृतिगताः कार्यकृद्धर्मा एव विकृतौ प्राप्यन्ते ॥ MJaiNyC_3,8.23-24 || (अष्टादशे पवित्रस्य परिभोजनीयबर्हिषा कर्तव्यताधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 3,8.25 अष्टादशाधिकरणमारचयति - यद्वर्हिस्तत्पवित्रार्थ न वाऽद्यस्तस्य संभवात् । संस्कृतं स्तरणे क्षीणं पवित्रं त्वन्यतो भवेत् ॥ MJaiNy_3,8.25 // ------------------ दर्शपूर्णमासयोरामनन्ति- 'समावप्रच्छिन्नाग्नौ दर्मौ प्रादेशमात्रौ पवित्रे करोति' इति । तत्र- यदेतद्वेदिस्तरणार्थ लवनसंस्कृतं बर्हिः, तेन पवित्रसंभवादास्तरणवत्पवित्रमपि बर्हिपः कार्यम् - इति चेत् । मैवम् । आस्तरण एव संस्कृतस्य सर्वस्य बर्हिष उपक्षीणत्वात् । न हि 'वेदिं स्तृणाति' इति विहितस्य स्तरणस्याकस्माद्बर्हिरेकदेशे संकोचो युक्तः । तस्मात्- यथा यूपावटमसंस्कृतेन बर्हिषा स्तृणाति, तथा पवित्रनिष्पत्तिरपि शास्त्रीयलवनादिसंस्काररहितैः परिभोजनीयनामकैर्दर्भेः संपादनीया ॥ MJaiNyC_3,8.25 || (एकोनविंशे प्राकृतपुरोडाशादीनां निधानाधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 3,8.26-27 एकोनविंशाधिकरणमारचयति- पुरोडाशस्य शकलमैन्द्रवायवपात्रके । अवदध्यात्पुरोडाशो नवो ऽथ सवनीयकः ॥ MJaiNy_3,8.26 // सिद्धस्य यजनार्तत्वान्नवं संपाद्य तत्क्रिया । सवनीयेन तत्कार्ये संस्कार्यत्वाद्द्वितीयया ॥ MJaiNy_3,8.27 // ------------------ ज्योतिष्टोमे श्रूयते - 'पुरोडाशशकलमैन्द्रवायवस्य पात्रे निदधाति' इति । तत्र- स्त्रवनीयपुरोडाशस्य शकलं यद्यपि निष्पन्नम्, तथापि तस्य यजमार्थत्वेन संस्कृतबर्हिर्बदुपक्षयान्नूतनं कंचित्पुरोडाशं संपाद्य तदीयशफलस्यैन्द्रवायवपात्रप्रक्षेपक्रिया कर्तव्या - इति चेत् । मैवम् । सवनीयपुरोडाशशकलेनैतन्निधानं कर्तव्यम् । कुतः । संस्कार्यत्वात् । 'शकलं निदधाति' इति द्वितीयया संस्कार्यत्वं गम्यते । इष्टशिष्टस्य हि प्रतिपत्तिरूपः संस्कारः । न चात्र कृत्स्नं यजनार्थम् । अवदानस्येयत्तपापुरोडाशभागस्यावशेषितत्वात् । यथात्र पूर्वसिद्धपुरोडाशशकलम्, तथाऽधाना आश्चिनपात्रे' 'पयस्यां मैत्रावरुणपात्रे' इत्यत्रापि पूर्वशेषस्यैव प्रक्षेपः ॥ MJaiNyC_3,8.26-27 || (विंशे ताम्येष्टिपूपांशुत्वधर्मस्य प्रधानार्थताधिकरणे सूत्रे -34-35) ## ## ____________________________________________________ START म्जैन्य् 3,8.28-29 विंशाधिकरणमारचयति - काम्या उपांशु यष्ठव्याः किं तदङ्गप्रधानयोः । प्रधान एव वा नात्र विशेषोक्तिरतो द्वयोः ॥ MJaiNy_3,8.28 // मुख्यानामेव काम्यत्वात्तेष्वेव परिचोदना । अङ्गानामतथाभावादुपांशुत्वं प्रधानगम् ॥ MJaiNy_3,8.29 // ------------------ इदमाम्नायते - 'यज्ञाथर्वणं वै काम्या इष्टयः, ता उपांशु षष्टव्याः' इति । अथर्ववेदोक्तकर्मवद्यज्ञेषु काम्या इष्टयो गोम्याः । तस्मात्तासामुपांशुत्वं युक्तमित्यर्थः । यथा वेदिधर्माणां बर्हिर्र्धमाणां चाङ्गप्रधानयोः समानो विधिः, तथोपांशुत्वस्यापि । नह्यत्र कश्चिद्विशेष आम्नातः- इति चेत् । मैवम् । काम्यत्वस्यैवात्र विशेषनियामेकत्वात् । न त्वङ्गानां काम्यत्वमस्ति । करणपौष्कल्यसंपादकानां तेषां फले साक्षात्संबन्धाभावात् । ततः- साक्षात्फलसाधने प्रधान एवोपांशुत्वम् । अङ्गेषु तु तत्तद्वेदानुसारेण ध्वनिविशेषः ॥ MJaiNyC_3,8.28-29 || (एकविंशे श्येनाङ्गानां नवनीताज्यताधिकरणे सूत्राणि 36-38) ## #<आधाने ऽपि तथेति चेत् । Jaim_3,8.37 /># ## ____________________________________________________ START म्जैन्य् 3,8.30-31 एकविंशाधिकरणमारचयति - नवनीतं श्येन आज्यं मुख्ये ऽङ्गे वास्तु मुख्यगम् । विधेयमाज्यमप्रप्तं दृतिस्थनवनीतकम् ॥ MJaiNy_3,8.30 // मुख्यः सोमविकारो ऽङ्गे चोदकप्राप्तमाज्यकम् । अनूद्य दृतिसंस्थानं नवनीतगुणो विधिः ॥ MJaiNy_3,8.31 // ------------------ श्येने श्रूयते - 'दृतिनवनीतमाज्यं भवति' इति । दृतौ चिरं संगृहीतं नवनीतं यस्याऽज्यस्य प्रकृतिद्रव्यं तदेतदीदृशमाज्यं मानान्तरेण पूर्वमप्राप्तत्वात्प्रधानकर्मणि विधेयम्- इति चेत् । मैवम् । प्रधानश्येनस्य सोमयागविकारत्वेनाऽज्यापेक्षाया अभावात् । अङ्गेष्विष्टिविशेषेषु चोदकप्राप्तस्याऽज्यस्य प्रकृतिद्रव्यत्वेन यथोक्तनवनीतगुणो विधीयते ॥ MJaiNyC_3,8.30-31 || (द्वाविंशे सर्वश्येनाङ्गानां नवनीताज्यताधिकरणे सूत्राणि 39-41) ## ## ## ____________________________________________________ START म्जैन्य् 3,8.32 द्वाविंशाधिकरणमारचयति- सुत्याकालगताङ्गेषु गुणः सर्वेषु वोदितः । आद्यो वैशेषिकाङ्गत्वाद्वाक्यात्सर्वाङ्गसंगतिः ॥ MJaiNy_3,8.32 // ------------------ यो ऽयं श्येनस्याङ्गेषु दृतिनवनीतत्वगुणो विहितः सो ऽयं सुत्याकालीनेष्वेव सवनीयपशुतत्पुरोडाशरूपेष्वङ्गेषु, न तु कालान्तरवर्तिदीक्षणीयाद्यङ्गेषु । विमतो गुणः सुत्याकालीनाङ्गमात्रगः, श्येनवैशेषिकत्वात्, पशुसाहित्यवत् । यथा 'सह पशूनालभते' इति विहितं पशुसाहित्यं श्येन एव विशेषत्वेनोच्यमानं सुत्याकालीनेष्वेव सवनीयपशुष्ववस्थितम्, तथा - नवनीतमपि- इति प्राप्ते - ब्रूमः- 'यदाज्यं तद्दृतिनवनीतम्' इतिवाक्येन सर्वाङ्गताज्यविषयत्वप्रतीतावनुमानं कालात्ययापदिष्टम् । तस्मात्- सर्वेष्वङ्गेषु तन्नवनीतम् ॥ MJaiNyC_3,8.32 || (त्रयोविंशे सवनीयानां मांसमयताधिकरणे सूत्राणि 42-44) ## ## ## ____________________________________________________ START म्जैन्य् 3,8.33-34 त्रयोविंशाधिकरणमारचयति - शाक्यायने पुरोडाशास्तरसा इति मांसता । सर्वत्र सवनीये वा सर्वत्र नवनीतवत् ॥ MJaiNy_3,8.33 // तरसाः सवनीयाः स्युरिति तत्संनिधिः श्रुतः । पुरोडाशस्य मांसत्वं तेष्वेवातो नियम्यते ॥ MJaiNy_3,8.34 // ------------------ षट्त्रिंशत्सु संवत्सरेष्वनुष्ठेयं शाक्यायनम् । तत्र श्रूयते - संस्थितो ऽहनि गृहपतिर्मृगयां याति, स यान्मृगान्हन्ति, तेषां तरसाः सवमीयाः पुरोडाशा भवन्ति' इति । तत्र- यथा नवनीतं सर्वेष्वङ्गेषु निविष्टम्, तथा मांसत्वमपि सर्वेषु पुरोडाशेषु निविशते - इति चेत् । मैवम् । तदा हि 'ये पुरोडाशास्ते तरसाः' इति वचनव्यक्तौ व्यवहितान्वयः स्यात् । तरसशब्दपुरोडाशशब्दयोर्मध्ये सवनीयशब्देन व्यवधानात् । इह तु 'तरसाः सवनीयाः' इत्यनयोः संनिधिः श्रूयते । तथा सति 'ये सवनीयास्ते तरसाः' इत्यनेन संनिध्यनुगृहीतेन वाक्येन मांसत्वं सवनीयपुरोडाशेष्वेव नियम्यते ॥ MJaiNyC_3,8.33-34 || इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्याष्टमः पादः समाप्तश्चायं तृतीयो ऽध्यायः