Madhava: Jaiminiyanyayamalavistara,
a metrical exposition of Jaimini's Mimamsasutra,
with Madhava's prose commentary
Based on the ed. by Pandit Sivadatta: Jaiminiyanyayamala, Poona 1892.
(Anandasrama Sanskrit Series, 24)


ADHYAYA 2


Input by members of the Sansknet project
(formerly: www.sansknet.org)


This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.


THE TEXT IS NOT PROOF-READ!



STRUCTURE OF REFERENCES (added):
Jaim_n,n.n = Jaimini: Mimamsasutra_Adhyaya,Pada.Sutra
MJaiNy_n,n.n = Madhava: Jaiminiyanyayamalavistara_Adhyaya,Pada.Sutra
MJaiNyC_n,n.n = Madhava: JaiminiyanyayamalavistaraCommentary_Adhyaya,Pada.Sutra




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







śrīḥ

atha dvitīyo 'dhyāyaḥ /
(tatra prathamaḥ pādaḥ)

____________________________________________________

START MJaiNy 2,1.1



pramāṇamupajīvyatvātprathame 'dhyāya īritam /
mānādhīnasya dharmasya dbitīye bheda ucyate // MJaiNy_2,1.1 //

------------------

anena prathamadvitīyayoradhyāyayoḥ pūrvottarabhāva upapāditaḥ || 1 ||


(prathame 'pūrvasyā'khyātapritipādyatvādhikaraṇe sūtrāṇi 1 - 4)

bhāvārthāḥ karmaśabdās tebhyaḥ kriyā pratīyeta eṣa hy artho vidhīyate / Jaim_2,1.1 /

sarveṣāṃ bhāvo 'rtha iti cet / Jaim_2,1.2 /

yeṣām utpattau sve prayoge rūpopalabdhis tāni nāmāni tasmāt tebhyaḥ parākāṅkṣā bhūtatvāt sve prayogai / Jaim_2,1.3 /

yeṣāṃ tūtpattāv arthe sve prayogo na vidyate tāny ākhyātāni tasmāt tebhyaḥ pratīyetāśritatvāt prayogasya / Jaim_2,1.4 /


____________________________________________________

START MJaiNy 2,1.2-3


dvitīyādhyāyasya prathame pāde prathamādhikaraṇe prathamaṃ varṇakamāracayati -


vidhivākye padaiḥ sarvairapūrve pratipādyate /
pratyekamathavaikyena sarvaistatpratipādanam // MJaiNy_2,1.2 //
phalānvayitvātsarveṣāṃ pradhānānvayalābhataḥ /
lāghavādekabodhyatvaṃ taccheṣastu padāntaram // MJaiNy_2,1.3 //

------------------

vidhivākyamadṛṣṭārthamakhilamatrodāharaṇama |
vidhivākye yāvanti padāni santi tāni sarvāṇi kriyākārakasaṃbandhamanādṛtya pratyekamapūrvasya pratipādakāni |
kutaḥ |
apūrvasya phalatvena sarveṣāṃ padānāṃ phalānvayitvāta |
apūrvapratipādanābhāve 'pi kriyākārakayoḥ parasparānvayo 'styeveti cet |
satyam |
tathāpi pradhānānvayo labhyeta |
phalaṃ hi pradhānam |
purūṣārthatayā sādhyamānatvāditi prāpte , brūmaḥ - apūrvasyāntyantamadṛṣṭatvādekakalpanayaiva vākyasyopapattāvanekakalpane gauravaṃ syāt |
tasmādekamapūrvamekena śabdena pratipādyate |
padāntaraṃ tu taccheṣatayānveti |
nanu yasya padasyārtho 'pūrvasya kalpakastatpadārthasya phalasādhanatayā phalaṃ pratyupādeyatvavidheyatvaguṇatvānyabhyupagantavyāni |
tathā tasyaiva śeṣabhūtapadāntarārthe pratyuddeśyatvānuvādyatvapradhānatvānāmapi prāptatvādviruddhatrikadvayāpattiriti cet |
mevam |
"udbhidā yajeta paśukāmaḥ" "śyenenābhicaranyajeta"ityādāvudbhidādiśabdānāṃ nāmatvenātvaye sati yāgasādhanavācitvābhāvena yajatāvuddeśyatvāditrikāpādakatvābhāvāt |
tasmādekameva padamapūrvapratipādakam |
na ca dharmabhedacintāṃ prastutā parityajya kimityapūrve cintyata iti vācyam |
apūrvasyaiva dharmatvāt || MJaiNyC_2,1.2-3 ||

dvitīyaṃ varṇakamāracayati --

____________________________________________________

START MJaiNy 2,1.4-7

dravyādiśabdato 'pūrvadhīrbhāvārthapadāduta /
dravyādīnāṃ phalārthatvāttacchabdena hyapūrvadhīḥ // MJaiNy_2,1.4 //
kriyādvāramṛte dravyaṃ phalena nahi yujyate /
bhāvanāvācino 'pūrvamākhyātādavagamyate // MJaiNy_2,1.5 //
dhātvarthavyatirekeṇa bhāvanā neti cenna tat /
sarvadhātvarthasaṃbaddhaḥ karotyartho hi bhāvanā // MJaiNy_2,1.6 //
dhātvarthaḥ karaṇaṃ tasyāṃ samānapadavarṇitaḥ /
dravyādyupakṛtirdṛṣṭā dhātvarthotpādanātmikā // MJaiNy_2,1.7 //

------------------

idamāmnāyate -"somena yajeta" "hiraṇyamātreyāya dadāti" "tasmātsuvarṇe hiraṇyaṃ dhāryam" "śyenenābhicaranyajeta" "citrayā yajeta paśukāmaḥ"ityādi |
tatra somahiraṇyaśabdau dravyavācinau, suvarṇaśabdo guṇavācī, śyenacitrāśabdau karmavācinau |
tairetairdravyādiśabdairapūrve pratyeti kutaḥ |
dravyādīnāṃ siddharūpāṇāṃ sādhyaṃ phalaṃ prati sādhanatvasaṃbhavāt |
yāgadānādirūpastu bhāvārthaḥ svayamapi phalavatsādhyarūpatvānna sādhanaṃ bhavitumarhapti |
tato dravyādīnāṃ phalaṃ prati karaṇatvāddravyādiśabdā apūrvapratyāyakā iti prāpte - brūmaḥ- kriyāṃ vinā dravyāṇi phalaṃ sādhayituṃ na kṣamante |
pacikrīyāmantareṇa kāṣṭhasthālyādīnāmodanasādhakatvādarśanāt |
ato bhāvanāvācinā yajati dadātītyākhyātenāpūrve pratīyate |
nanu dhātvartha eva bhāvanā, tadanyā vā |
na tāvaddhātvarthaḥ |
tasya tāṃ prati karaṇatvokteḥ |
na dvitīyaḥ |
dhātvarthavyatiriktāyāḥ kriyāyādurlakṣyatvāditi cet |
maivam |
sarvadhātvarthasaṃbaddhasya karotirūpasya lakṣayituṃ śakyatvāt |
taduktamācāryaiḥ-
"dhātvarthavyatirekeṇa yadyapyeṣā na lakṣyate |
tathāpi sarvasāmānyarūpeṇaivāvagamyate"iti |
anyairapyuktam -
"siddhasādhyasvabhāvābhyāṃ dhātvartho dvividhastayoḥ |
anyotpādānukūlātmā bhāvanā sādhyarūpiṇī"iti |
' pacati ' ityukte ' pākaṃ karotri ' ityetamarthe sarve janāḥ pratiyanti |
tatra pākaḥ, paktiḥ pacanam, ityetaiḥ śabdairvyavahriyamāṇo liṅgakārakasaṃkhyāyogyo dhātvarthaḥ siddhasvabhāvaḥ |
' karoti ' ityanena vyavahriyamāṇo liṅgādyapetaḥ sādhyasvabhāvadyotanāyā'khyātapratyayavidhiḥ |
sa cā'khyātapratyayārtha odanotpatteranukūlaḥ |
tato bhaviturodanasya prayojakavyāpāratvāṇṇijantena bhāvanāśabdenocyate - iti |
anye bhāvanāpakṣā ayuktāḥ |
prayatno bhāvaneti cet |
na |
'ratho gacchati' ityatra tadabhāvaprasaṅgāt |
spanda iti cet |
na |
mānasatyāgarūpe yajatāvavyāpteḥ |
ubhayasādhāraṇamudāsīnatvavicchedasāmānyaṃ bhāvaneti cet |
na |
śabdabhāvanāyāmavyāptiḥ na hi śabdasya vibhoracetanasya spandaḥ prayatno vāsti |
liṅ - leṭ - loṭtavyapratyayamātragatā śabdabhāvanā |
sarvākhyātagatār'thabhāvanā |
taduktam --
"abhidhāṃ bhāvanāmāhuranyāmeva liṅṅādayaḥ |
arthātmabhāvanā tvanyā sarvākhyāteṣu gamyate"iti ||
kiṃca spandādivādino 'pi na svarūpeṇa spandādīnāṃ bhāvanātvamāhuḥ, kiṃtvanyotpādānukūlaṃ svarūpam |
tasmādasmaduktaiva bhāvanā |
yathā ' pacati, ityatraudanaphalotpattyanukūlā, tathā 'yajati' ityatra svargādiphalotpattyanukūlā |
tasyāṃ ca phalabhāvanāyāṃ pratyayavācyāyāmekapadopāttatvena pratyāsamnatvātprakṛtyarthaḥ karaṇam , na tu dravyādi |
tasya padāntaropāttatvena viprakṛṣṭatvāt |
sādhyarūpo 'pi prakṛtyarthaḥ svasādhananiṣpāditaḥ sañśaknoti phalaṃ sādhayitum |
dravyādīnāṃ tu prakṛtyarthotpādanena dṛṣṭa evopakāraḥ |
dravyādiniṣpāditena dhātuvācyena yāgādikaraṇena svargādiphalotpattau satyāṃ yeyamanukūlavyāpārātmā kṛtiśabdābhidheyā phalotpādanā seyaṃ yajyādidhātūnāmanyatameva kenāpi nābhidhīyate |
sarvadhātvarthānuyāyisvāt |
ato na bhāvanāyāḥ prakṛtyarthatvamāśaṅkituṃ śakyam |
astu tarhi -- dhātvarthasāmānyameva bhāvaneti cet |
na |
pratidhātvarthe vilakṣaṇarūpatvāt |
anyaddhi pākasyaudanaṃ pratyānukūlyam |
anyacca calanasya saṃyogavibhāgau prati |
anyathā phalavibhāgānupapatteḥ |
bhinnāsu bhāvanāvyaktiṣu bhāvanātvasāmānyamanuvartatāṃ nāma |
naitāvatāprakṛtyarthasāmānyaṃ tadbhavati |
tasmādviśeṣarūpātsāmānyarūpācca yajyādidhātuvācyādanyaivā'khyātapratyayavācyā bhāvanā |
tathāsati 'yajeta' ityatrā'khyātasya 'bhāvayet' ityartho bhavati |
tatra ' kiṃ bhāvayet, kena bhāvayet, kathaṃ bhāvayet, ityakāṅkṣāyāṃ ' svarge bhāvayet ' yāgena bhāvayem, agnyanvādhānaprayājāvaghātādibhirupakāraṃ saṃpādya bhāvayet , ityevaṃ bhājyakaraṇetikartavyatāsamarpaṇenā'kāṅkṣāpūraṇātprakaraṇāmnātaḥ sakalaḥ śabdasaṃdarbho bhāvanāvācina ākhyātasyaiva prapañcaḥ |
bhāvyādyaṃśatrayavatī seyamārthī bhāvanetyucyate |
sā sarvāpi śabdabhāvanāyā bhāvyā, vidhāyako liṅṅādiḥ karaṇam |
arthavādasaṃpāditā stutiritikartavyatā |
seyaṃ śabdabhāvanā liṅṅādibhireva gamyate |
' arthabhāvanāṃ sarvairākhyātapratyaiyargamyata ityuktam |
tasyāṃ cārthabhāvanāyāṃ svargasya bhāvyatvaṃ kamiyogādavagamyate |
prakṛtyarthasya karaṇatvaṃ tṛtīyāśrutyā |
tathā ca śrūyate -"darśapūrṇamāsābhyāṃ svargakāmo yajeta"' citrayā yajeta paśukāmaḥ ' iti |
tacca karaṇatvamapūrvakalpanāmantareṇa na saṃbhavatītyabhidhāsyate |
tasmādākhyātapratyayāntādbhāvārthapadādapūrve ganyate |
cintāprayojanaṃ tu - 'pūrvapakṣe dravyādyapacāre pratinidhyabhāvaḥ |
siddhānte tu tatsadbhāvaḥ ' iti || MJaiNyC_2,1.4-7 ||

(dvitīye 'pūrvasyāstitvādhikaraṇe sūtram)

codanā punar ārambhaḥ / Jaim_2,1.5 /

____________________________________________________

START MJaiNy 2,1.8-10

dvitīyādhikaraṇamāracayati -


apūrvasadasadbhāvasaṃśaye sati nāsti tat /
mānābhāvātphalaṃ yāgātsidhyecchāstrapramāṇataḥ // MJaiNy_2,1.8 //
kṣaṇikasya vinaṣṭasya svargahetutvakalpanam /
viruddhaṃ māntareṇātaḥ śreyo 'pūrvasya kalpanam // MJaiNy_2,1.9 //
avāntaravyāpṛtirvā śaktirvā yāgajocyate /
apūrvamiti tadbhedaḥ prakriyāto 'vagamyatām // MJaiNy_2,1.10 //

------------------

pūrvādhikaraṇe varṇakābhyāṃ yadidamuktam -
'apūrvasyaikameva padaṃ pratyāyakam ' tacca 'yajeta' ityākhyātāntabhāvārthapadam, iti |
tadanupannam |
apūrvasadbhāvemānābhāvāt |
' yajeta ' ityābhyāṃ prakṛtipratyayābhyāṃ karaṇabhāvanayorabhidhānāt |
apūrvābhāve kālāntarabhāvisvargasādhanatvaṃ vinaśvarasya yāgasyānupapannamiti cet |
na |
śāstraprāmāṇyena tadupapatteriti prāpte -
brūmaḥ- ' darśapūrṇamāsābhyām ' iti tṛtīyāśrutyā tāvadyāgasya svargasādhanatvaṃ pramitam |
tadyathopapadyate tathāvaśyaṃ bhavatāpi kalpanīyam |
tatra kiṃ yāvatphalaṃ yāgasyāvasthānaṃ kalpyate, kiṃvā vinaṣṭasyāpi svargotpādanam |
nā'dyaḥ |
yāge kṣaṇikatvasya pratyakṣasiddhatvāt |
na dvitīyaḥ |
mṛtayordaṃpatyoḥ putrotpattyadarśanāt |
ato mānāntaraviruddhādbhavadīyakalpanādasmadīyamavirūddhamapūrvakalpanaṃ jyāyaḥ |
kalpite 'pyapūrve tasyaiva svargasādhanatvādyāgasya svargasādhanatvaśrutirvirūdhyeteti cet |
na |
' yāgāvāntaravyāpāro 'pūrvam ' ityaṅgīkārāt |
na hyudyamananipatanayoravāntaravyāpārayoḥ sattve kuṭhārasya sādhanatvamapaiti |
yadi vyāpāravato yāgasya nāśe vyāpāre na tiṣṭhettarhi yāgajanyā kācicchaktirapūrvamastu |
śaktivyavadhāne 'pi yāgasya sādhanatvamavirūddham |
auṣṇyavyavahite 'pyagnau dāhakatvāṅgīkārāt |
yathāṅgārajanyamauṣṇyaṃ śānteṣyapyaṅgāreṣu jale 'nuvartate, tathā yāgajanyamapūrve naṣṭe 'pi yāge karrtayātmanyavanuvartatām |
tasmādastyarpūvam |
tadviśeṣastu saṃpradāyasiddhayāgaprakriyayāvagantavyaḥ |
tathā hi - prakriyā pūrvācāryairitthaṃ darśitā -"prathamaṃ tāvatphalavākyena karmaṇaḥ phalasādhanatā bodyate - ' yāgena svarge kuryāt ' iti |
'kathaṃ vinaśvareṇa phalaṃ kartavyam ' ityapekṣāyām ' apūrve kṛtvā ' ityucyate |
' kathamapūrve kriyate ' ityapekṣāyāṃ ' yāgānuṣṭhānaprakāreṇa ' iti |
taccāpūrve darśapūrṇamāsayoranekavidham - phalāpūrvam |
samudāyāpūrvam ṣa utpattyapūrvam, aṅgāpūrve ceti |
yena svarga ārabhyate tatphalāpūrvam |
amāvāsyāyāṃ trayāṇāṃ yāgānāmekaḥ samudāyaḥ, paurṇamāsyāmaparaḥ, tayorbhinnakālavartinoḥ saṃhatya phalāpūrvārambhāyogāttadārambhāya samudāyadvayajanyamapūrvadvayaṃ kalpanīyam |
tayorekaikasyā' rambhāyaikaikasamudāyavartināṃ trayāṇāṃ yāgāmāṃ bhinnakṣaṇavartitvena saṃghātāpattyabhāvādyāgatrayaṇanyāni trīṇyutpattyapūrvāṇi kalpanīyāni |
teṣāṃ cāṅgepakāramantareṇāniṣpatteraṅgānāṃ cānekakṣaṇavartināṃ saṃghātāsaṃbhavādaṅgāpūrvāṇi kalpanīyāni |
tatra tvayaṃ vibhāgaḥ- saṃvipatyopakārakāṇyavaghātādīni dravyadevatāsaṃskāradvāreṇa yāgasvarūpasyaivātiśayādhānena tadatpattyapūrvaniṣpattau vyāpriyante |
taddvāreṇa phalāpūrve |
ārādupakārakāṇi tu prayājādīnyutpattyupūrvebhyaḥ phalāpūrvaniṣpattau sākṣādeva vyāpriyante |
evaṃ prakārabhede satyapi sarvāṇyaṅgānyapūrvaniṣpattāvanugrāhakāṇi - ityekarūpeṇetthaṃbhāvena svī kriyante |
anayaiva diśā sarvatrāpūrvaprakriyāvagantavyā || MJaiNyC_2,1.8-10 ||

____________________________________________________

START MJaiNy 2,1.11-12


atra gurumatamāha -

yāgakriyā sūkṣmarūpā paramāṇvātmasaṃśritā /
yāvatphalaṃ niyogākhyaṃ nāpūrvamiti cenna tat // MJaiNy_2,1.11 //
mānahīnaṃ kriyāsaukṣmyaṃ niyogastu liṅādinā /
abhidheyaḥ pṛthagyāgādapūrve kāryamastyataḥ // MJaiNy_2,1.12 //

------------------

guruṇā yanniyogākhyamapūrvamabhipreyate tannāsti |
kutaḥ |
antareṇaiva tadapūrve phalaniṣpatteḥ |
na ca yāganāśātkathaṃ phalasiddhiriti vācyam |
na hi yāgakriyā sarvātmanā naśyati, kiṃtu sūkṣmarūṣatvenādṛśyā satī svargadehārambhakeṣu yāgasaṃbandhidravyagataparamāṇuṣu yāgakarrtayātmani vāvasthāya phalamārabhata iti pūrvapakṣaḥ |
naitadyuktam |
ukter'the pramāṇābhāvāt |
na ca niyoge 'pi pramāṇābhāvaḥ śaṅkanīyaḥ |
vaidikaliṅādīnāṃ tadabhidhāyakatvāt |
tato dhātvarthātiriktaṃ kālāntarabhāvyakāmyaphalasādhanamapūrvamatvita || MJaiNyC_2,1.11-12 ||


(tṛtīye karmaṇāṃ guṇapradhānabhāvavibhāgādhikaraṇe sūtrāṇi 6 - 8)

tāni dvaidhaṃ guṇapradhānabhūtāni / Jaim_2,1.6 /

yair dravyaṃ na cikīrṣyate tāni pradhānabhūtāni dravyasya guṇabhūtatvāt / Jaim_2,1.7 /

yais tu dravyaṃ cikīrṣyate guṇas tatra pratīyeta tasya dravyapradhānatvāt / Jaim_2,1.8 /

____________________________________________________

START MJaiNy 2,1.13-14


tṛtīyādhikaraṇamāracayati --

avaghātādināpūrvamutpādyaṃ vidyate na vā /
yajatyādivadastyeva vākyavaiyarthyamanyathā // MJaiNy_2,1.13 //
dṛṣṭe tuṣavimoke tu nāpūrve dravyatantrataḥ /
syādyajatyādivaiṣamyaṃ niyamāpūrvakṛdvacaḥ // MJaiNy_2,1.14 //

------------------

darśapūrṇamāsayoḥ śrūyate -"vrīhīnavahanti" "taṇḍulānpinaṣṭi"iti |
tatra akdhātapeṣaṇe apūrvajanake, vihitadhātvarthatvāt, yajatyādighātvarthavat ' |
vipakṣe - vidhivākyavaiyarthyarūpo bādhakastarko 'vagantavyaḥ |
tuṣavimokacūrṇatvayordṛṣṭaprayojanayorlokasiddhatvena tādarthye 'vaghātapeṣaṇayorvidhirrvyathaḥ syāt |
tasmāt - astyapūrvamiti prāpte, brūmaḥ- dṛṣṭaphale saṃbhavatyapūrve na kalpanīyam |
yajatyādidṛṣṭāntastu viṣamaḥ |
tatra hi kriyāprādhānyena dravyapāratantryābhāvādapūrvasādhanatvaṃ kriyāyā yuktam |
iha tu ' vrīhīn ' iti karmakārakavibhaktyā vrīhīṇāmīpsitatamatvena prādhānyāvagamāddravyaparatantro 'vaghāto dravya evātiśayaṃ kuryāt, na tvapūrve janayati |
na ca vidhivaiyarthyam |
nakhanirbhedanādinā tuṣavimokasaṃbhave 'pi 'avaghātenaivāsau kartavyaḥ ' iti yo niyamastasya niyamasyāpūrvahetutvena vidheyatvāt |
tasmānnāstyavavātādijanyamapūrnam || MJaiNyC_2,1.13-14 ||

atra gurumatamāha -

____________________________________________________

START MJaiNy 2,1.15


dvitīyāṃ saktuvadbhaṅktvā niyoge 'nvayitāṃ krīyā /
sākṣāditi na mantavyaṃ dṛṣṭasyātropapattitaḥ // MJaiNy_2,1.15 //

------------------

"saktūñjuhoti"ityatra dravyaprādhānyaṃ parityajya dvitīyāyā bhaṅgaṃ kṛtvā kriyāprādhānyāya"saktubhirjuhoti"iti tṛtīyātvena vipariṇāmo vakṣyate |
tathā"vrīhibhiravahanti"iti vipariṇāmena pradhānabhūtā kriyā dravyavyavadhānamantareṇa sākṣādeva niyoge 'nvetavyeti cet |
maivam |
vaiṣamyāt |
tatra"homena saktuṣu saṃskāro na bhavati"bhasmībhūtānāmanyatra viniyogāsaṃbhavāt , ityabhipretya saṃskārakarmatvaṃ parityaktam |
iha dṛṣṭastuṣavimākesaṃskāra upapadyate |
vituṣāṇāṃ teṣāṃ puroḍāśe viniyogasaṃbhavāt || MJaiNyC_2,1.15 ||

(caturthe saṃmārjanādīnāmapradhānatādhikaraṇe sūtrāṇi 9 - 12)
dharmamātre tu karma syād anirvṛtteḥ prayājavat / Jaim_2,1.9 /

tulyaśrutitvād vetaraiḥ sadharmaḥ syāt / Jaim_2,1.10 /

dravyopadeśa iti cet / Jaim_2,1.11 /
na tadarthatvāl lokavat tasya ca śeṣabhūtatvāt / Jaim_2,1.12 /

____________________________________________________

START MJaiNy 2,1.16-17


caturthādhikaraṇamāracayati --

saṃmārṣṭa struca ityatra kiṃ pradhānākhyakarmatā /
guṇakarmatvamathavā dṛṣṭābhāve 'vaghātavat // MJaiNy_2,1.16 //
guṇatvaṃ nahi saṃbhāvyaṃ prādhānyaṃ tu prayājavat /
adṛṣṭakalpanenāpi guṇatvaṃ syāddvitīyayā // MJaiNy_2,1.17 //

------------------

darśapūrṇamāsayorjuhvādīnāṃ darbhaiḥ saṃmārjanamāmnātam -"strucaḥ saṃmārṣṭi"iti |
tatra saṃmārjanaṃ pradhānakarma |
kutaḥ |
guṇakarmalakṣaṇarahitatvāt, pradhānakarmalakṣaṇayuktatvācca |
sūtrakāro hi karmaṇāṃ rāśidvayaṃ pratijñāya tayorlakṣaṇaṃ pṛthaksūtrayāmāsa-"tāni dvaidhaṃ guṇapradhānabhūtāni""yaistu dravyaṃ cikīrṣyate, guṇastatra pratīyeta, tasya dravyapradhānatvāt""yaistu dravyaṃ na cikīrṣyate, tāni pradhānabhūtāni, dravyasya guṇabhūtatvāt"ccpū.mī.sū. 2 | 1 | 6 - 8 chtaiti |
yaiḥ karmabhirdravyamutpādayituṃ saṃskartu veṣyate, teṣu karmasu guṇatvam |
kutaḥ |
tasya karmaṇo dravyapradhānatvāt |
dravyaṃ pradhānamasya, iti bahuvrīhiḥ |
"yūpaṃ takṣati"āhavanīyamādaghāti" ityādau yūpāhavanīyādidravyamutpādayitumiṣyate |
"vrīhīnavahanti" "taṇḍulānpinaṣṭi"ityādau vrīhyādidravyaṃ saṃskartumiṣṭam | prayājādiṣūktavaiparītyātpradhānakarmatvam |
evaṃ satyavaghātena yathā vrīhīṇāṃ tuṣavimoko dṛṣṭaḥ saṃskāraḥ, tathā saṃmārjanena juhvādiṣu kaṃcidatiśayaṃ na paśyāmaḥ |
ato 'vaghātavadguṇakarmatvābhāvātprayājādivatpradhānakarmatvamiti prāpte --
brūmaḥ- 'struca' iti dvitīyā karmakārake vihitā |
karmatvaṃ cepsitatamatvesati bhavati |
"karturīpsitatamaṃ karma"ccpā.sū. 1 | 4 | 49 chtaiti karmasaṃjñāvidhānāt |
kratusādhanatvena ca strucāṃ yuktamīpsitatamatvam |
ataḥ pradhānabhūtāḥ strucaḥ |
tathāsati saṃmārjanakriyāyā guṇakarmatvamavaghātavadbhaviṣyati |
yadi strukṣudṛṣṭo 'tiśayo na syāt, tarhyapūrve kalpanīyam || MJaiNyC_2,1.16-17 ||

(pañcame stotrādiprādhānyādhikaraṇe sūtrāṇi 13 - 29)

stutaśastrayos tu saṃskāro yājyāvad devatābhidhānatvāt / Jaim_2,1.13 /

arthena tv apakṛṣyeta devatānām acodanārthasya guṇabhūtatvāt / Jaim_2,1.14 /

vaśāvad vā guṇārthaṃ syāt / Jaim_2,1.15 /

na śrutisamavāyitvāt / Jaim_2,1.16 /

vyapadeśabhedāc ca / Jaim_2,1.17 /
guṇaś cānarthakaḥ syāt / Jaim_2,1.18 /

tathā yājyāpurorucoḥ / Jaim_2,1.19 /

vaśāyām arthasamavāyāt / Jaim_2,1.20 /

yatreti vārthavattvāt syāt / Jaim_2,1.21 /

na tvāmnāteṣu / Jaim_2,1.22 /

dṛśyate / Jaim_2,1.23 /

api vā śrutisaṃyogāt prakaraṇe stautiśaṃsatī kriyotpāttiṃ vidadhyātām / Jaim_2,1.24 /

śabdapṛthaktvāc ca / Jaim_2,1.25 /

anarthakaṃ ca tadvacanam / Jaim_2,1.26 /

anyaś cārthaḥ pratīyate / Jaim_2,1.27 /

abhidhānaṃ ca karmavat / Jaim_2,1.28 /

phalanirvṛttiś ca / Jaim_2,1.29 /
____________________________________________________

START MJaiNy 2,1.18-19


pañcamādhikaraṇamāracayati -

praugaṃ śaṃsatītyādau guṇatota pradhānatā /
dṛṣṭā devasmṛtistena guṇatā stotraśastrayoḥ // MJaiNy_2,1.18 //
smṛtyarthatve stautiśaṃsyordhātvoḥ śrautārthabādhanam /
tenādṛṣṭamupetyāpi prādhānyaṃ śrutaye matam // MJaiNy_2,1.19 //

------------------

jyotiṣṭome śrūyate -"praugaṃ śaṃsati" "niṣkevalyaṃ śaṃsati" "ājyaiḥ stuvate" "pṛṣṭaiḥ stuvate"prauganiṣkevalyaśabdau śastraviśeṣanāmanī |
ājyapṛṣṭaśabdau tu vyākhyātau |
apragītamantrasādhyā stutiḥ śastram |
pragītamantrasādhyāstutiḥ stotram |
tayoḥ stutaśastrayorguṇakarmatvaṃ yuktam |
kutaḥ |
tuṣavimokavaddṛṣṭārthalābhāt |
ṣaṭhyamāneṣu mantreṣvanusmaraṇena devatā saṃskriyata iti prāpte --
brūmaḥ- stotavyāyā devatāyāḥ stāvakairguṇaiḥ saṃbandhakīrtanaṃ stautiśaṃsatidhātvorvācyor'thaḥ |
yadi mantravākyāni guṇasaṃbandhābhidhānaparāṇi , tadā dhātvormukhyārthalābhācchratiranugṛhītā bhaviṣyati |
yadā tu guṇadvāreṇānusmaraṇīyadevatāsvarūpa prakāśanaparāṇi mantravākyāni syuḥ, tadā dhātvormukhyor'tho na syāt |
loke hi ' devadattaścaturvedābhijñaḥ ' ityukte stutiḥ pratīyate |
tasya vākyasya guṇasaṃbandhaparatvābhāvāt |
yadā tu devadattarūpaparatā ' yaścaturvedī tamānaya, ityādau, tatra na stutipratītiḥ |
tasya caturvedasaṃbandhadvāreṇa devadattasvarūpopalakṣaṇaparatvena guṇasaṃbandhaparatvābhāvāt |
tataśca - ' ājyairdevaṃ prakāśayet , ' pṛṣṭairdevaṃ prakāśayet, ityevaṃ vidhyarthaparyavasānāddhātvormukhyārtho bādhyeta |
tato dhātuśrutimabādhituṃ stotraśastrayoḥ pradhānakarmatvamabhyupetavyam |
tatra dṛṣṭaṃ prayojanaṃ nāstīti cet |
tarhyapūrvamastu || MJaiNyC_2,1.18-19 ||

(ṣaṣṭhe mantrāvidhāyakatvādhikaraṇe sūtre 30 - 31)

vidhimantrayor aikārthyam aikaśabdyāt / Jaim_2,1.30 /

api vā prayogasāmarthyān mantro 'bhidhānavācī syāt / Jaim_2,1.31 /

____________________________________________________

START MJaiNy 2,1.20-21


ṣaṣṭhādhikaraṇamāracayati -

devāṃśca yābhiryajata ityākhyātaṃ tu mantragam /
vidhāyakaṃ na vānyena samatvāttadvidhāyakam // MJaiNy_2,1.20 //
yacchabdādeḥ kṣīṇaśaktirna vidhistrividhaṃ tataḥ /
ākhyātamabhidhānaṃ ca pradhānaguṇakarmaṇī // MJaiNy_2,1.21 //

------------------

ayaṃ mantra āmnāyate -"devāṃśca yābhiryajate dadāti ca jyogittābhiḥ sacate gopatiḥ saha"iti |
ayamarthaḥ-
gopatiryajamāno yābhirgobhirdevānyajate yāśca gā brāhmaṇebhyo dadāti cirameva tābhiḥ saha paraloke 'vatiṣṭhate iti |
tatra yathā brāhmaṇagatamākhyātapadaṃ pradhānaguṇakarmaṇoranyantarasya vidhāyakam, tathā mantragatamapīti cet |
maivam |
yacchabdādinā vidhiśakteḥ kṣīṇatvāt |
sati hi yacchabde tasya vākyasyānuvādakatvaṃ pratīyate, na tu vidhāyakatvam |
'yacchabdādeḥ ' ityādiśabdenottamapuruṣāmantraṇādayaḥ |
' barhirdevasadanaṃ dāmi ' ityuttamapurūmaḥ |
'agnīdagnīnvihara' ityāmantraṇam |
evaṃ brahmaṇe 'pi - ' yasyobhayaṃ havirārtimārcchat ' ityudāharaṇīyam |
tasmāt - ' ākhyātasya pradhānakarmavidhāyatvaṃ, guṇavidhāyakatvaṃ vā ' ityevaṃ dvāveva prakārau na bhavataḥ, kiṃtu - ' abhidhāyakatvam ' ityapyasti tṛtīyaḥ prakāraḥ |
tato na mantragatākhyātasya vidhāyakatvam || MJaiNyC_2,1.20-21 ||

(saptame mantranirvacanādhikaraṇe sūtram)

taccodakeṣu mantrākhyā / Jaim_2,1.32 /

____________________________________________________

START MJaiNy 2,1.22-23

saptamādhikaraṇamāracayati --

ahe budhiṇya mantraṃ ma iti mantrasya lakṣaṇam /
nāstyasti vāsya nāstyetadavyāptyāderavāraṇāt // MJaiNy_2,1.22 //
yājñikānāṃ samākhyānaṃ lakṣaṇaṃ doṣavarjitam /
te 'nuṣṭhānasmārakādau mantraśabdaṃ prayuñjate // MJaiNy_2,1.23 //

------------------

ādhāna idamāmnāyate -"ahe budhiṇya mantraṃ me gopāya"iti |
tatra mantrasya lakṣaṇaṃ nāsti, avyāptyativyāptyorvārayitumaśakyatvāt |
'vihitārthābhidhāya ko mantraḥ ' ityukte ' vasantāya kapiñjalānālabheta ' ityasya mantrasya vidhirūpatvādavyāptiḥ |
' mananaheturmantraḥ ' ityukte - brāhmaṇe 'tivyāptiḥ |
evam - ' asipadānto mantraḥ ' ' uttamapuruṣānto mantraḥ ' ityādilakṣaṇānāṃ parasparamavyāptiriti cet |
maivam |
yājñikasamākhyānasya nirdoṣalakṣaṇatvāt |
tacca samākhyānamanuṣṭhānasmārakādīnāṃ mantratvaṃ gamayati |
' uru prathasva ' - ityādayo 'nuṣṭhānasmārakāḥ |
'agnimīle purohitam ' ityādayaḥ stutirūpāḥ |
'iṣe tvā' - ityādayastvāntāḥ |
'agna ā yāhi vītaye ' ityādaya āmantraṇopetāḥ |
' agnīdagnīnvihara ' - ityādayaḥ praiṣarūpāḥ |
' adhaḥ svidāsīdupari svidāsīt ' ityādayo vicārarūpāḥ |
' ambe ambike ambālike na mānayati kaśrcana ' - ityādayaḥ paridevanarūpāḥ |
' pṛcchāmi tvā paramantaṃ pṛthivyāḥ ' ityādayaḥ praśnarūpāḥ |
'vedimāhuḥ paramantaṃ pṛthivyāḥ ' ityādaya uttararūpāḥ |
evamanyadapyudāhartavyarm |
idṛśeṣvatyantavijātīyeṣu samākhyānamantareṇa nānyaḥ kaścidanugato dharmo 'sti, yasya lakṣaṇatvamucyeta |
lakṣaṇasyopayogaśca pūrvācāryairdarśitaḥ-
"ṛṣayo 'pi padārthānāṃ nāntaṃ yānti pṛthaktvaśaḥ |
lakṣaṇena tu siddhānāmantaṃ yānti vipaścitaḥ" || iti |
tasmāt - abhiyuktānām ' mantro 'yam ' iti samākhyānaṃ lakṣaṇam || MJaiNyC_2,1.22ḥ23 ||

(aṣṭame brāhmaṇanirvacanādhikaraṇe sūtram)

śeṣe brāhmaṇaśabdaḥ / Jaim_2,1.33 /


____________________________________________________

START MJaiNy 2,1.24-25


aṣṭamādhikaraṇamāracayati --

nāstyetadbrahmaṇetyatra lakṣaṇaṃ vidyate 'thavā /
nāstīyanto vedabhāgā iti kḷpterabhāvataḥ // MJaiNy_2,1.24 //
mantraśca brāhmaṇaṃ ceti dvau bhāgau tena mantrataḥ /
anyadbrāhmaṇamityetadbhavedbrāhmaṇalakṣaṇam // MJaiNy_2,1.25 //

------------------

cāturmāsyeṣvidamāmnāyate - ' etadbrāhmaṇānyeva pañca harvīṣi ' iti |
tatra - brāhmaṇasya lakṣaṇaṃ nāsti |
kutaḥ |
vedabhāgānāmiyattānavadhāraṇena brāhmaṇabhāgeṣvanyabhāgeṣu ca lakṣaṇasyāvyāptyativyāptyoḥ śodhayitumaśakyatvāt |
pūrvokto mantrabhāga ekaḥ |
bhāgāntarāṇi ca kānicitpūrvairudāhartu saṃgṛhītāni -
"heturnirvacanaṃ nindā praśaṃsā saṃśayo vidhiḥ |
parakriyā purākalpo vyavadhāraṇakalphanā |
"iti |
' tena hmannaṃ kriyate ' iti hetuḥ |
' taddadhaṇe dadhitvam ' iti nirvacanam |
' amādhyā vai māṣāḥ ' iti nindā |
'vāyurvai kṣepiṣṭhā devatā' iti praśaṃsā |
' tadvyacikitsajjuhavāni , mā hauṣam ' iti saṃśayaḥ |
' yajamānena saṃmitaudumbarī bhavati ' iti vidhiḥ |
' bhāṣāneva mahyaṃ pacata ' iti parakṛtiḥ |
' purā brāhmaṇā abhaiṣuḥ ' iti purākalpaḥ |
' yāvato 'ścānpratigṛhṇīyāt, tāvato vāruṇāṃścatuṣkapālannirvapet ' iti viśeṣāvadhāraṇakalpanā |
evamanyadapyudāhāryam |
na ca ' hetvādīnāmanyatamaṃ brāhmaṇam'iti lakṣaṇam |
mantreṣvapi hetvādisadbhāvāt |
tathā hi - ' indavovāmuśanti hi ' iti hetuḥ |
' udāniṣurmahīrīti tasmādudakamucyate ' iti nirvacanam |
'moghamannaṃ vindate apracetāḥ ' iti nindā |
' agnirmūrdhā divaḥ kakutpatiḥ ' iti praśaṃsā |
' adhaḥ svidāsīdupari svidāsīt ' iti saṃśayaḥ |
' kapiñjalānālabheta ' iti vidhiḥ |
' sahastramaṃyutaṃ dadat ' iti parakṛtiḥ |
' yajñena yajñamayajanta devāḥ ' iti purākalpaḥ |
' itikaraṇabahulaṃ brāhmaṇam ' iti cet |
na |
' ityadadā ityayajathā ityapaca iti brāhmaṇo gāyet ' ityasminbrahmaṇena gātavye mantre ativyāpteḥ |
' ityāhetyanena vākyenopanibaddhaṃ brāhmaṇam ' iti cet |
na |
' rājā cidyaṃ bhagaṃ bhakṣītyāha ' ' yo vā rakṣāḥ śucirasmītyāha ' ityanayormantrayorativyāpteḥ |
' ākhyāyikārūpaṃ brāhmaṇam ' iti cet |
na |
yamayamīsaṃvādasūktādāvativyāpteḥ |
tasmāt - ' nāsti brāhmaṇasya lakṣaṇam ' iti prāpte -
brūmaḥ- ' mantrabrāhmaṇarūpau dvāveva vedabhāgau ' ityaṅgīkārānmantralakṣaṇasya pūrvamabhihitatvāt ' avaśiṣṭo vedabhāgo brāhmaṇam ' ityetallakṣaṇaṃ bhavati -- iti || MJaiNyC_2,1.24-25 ||

(navama ūhādyamantratādhikaraṇe sūtram)

anāmnāteṣv amantratvamāmnāteṣu hi vibhāgaḥ / Jaim_2,1.34 /

____________________________________________________

START MJaiNy 2,1.26


navamādhikaraṇamāracayati -

ūhapravaranāmnāṃ kiṃ mantratāstyathavā na hi /
mantrāstadekavākyatvānna tallakṣaṇavarjanāt // MJaiNy_2,1.26 //

"agnaye juṣṭaṃ nirvapāmi"ityasya saurye carau ' sūryāya juṣṭaṃ nirvapāmi ' ityevaṃ padāntaraprakṣepa ūhaḥ |
' adīkṣiṣṭāyaṃ brāhmaṇaḥ ' ityasya mantrasya śeṣatvena prayogakāle brāhmaṇanāmadheyaviśeṣaṃ tadīyapravaraṃ caivaṃ paṭhanti -"asau devadatto 'muṣya putro 'muṣya pautro 'muṣya naptāmuṣyāḥ putro 'muṣyāḥ pautro 'muṣyā naptā ' iti |
' āṅgirasabārhaspatyabhāradvājagotraḥ ' iti ca |
eteṣāmūhapravaranāmadheyānāṃ mantratvamasti |
kutaḥ |
mantreṇa sahaikavākyatvāditi cet |
maivam |
yājñikaprasiddhirūpasya mantralakṣaṇasyaiteṣvabhāvāt |
na hyadhyetāra ūhādīnmantrakāṇḍe 'vīyate |
tasmāt - nāsti mantratvam || MJaiNyC_2,1.26 ||

(daśama ṛglakṣaṇādhikaraṇe sūtram)

teṣām ṛgyatrārthavaśena pādavyavasthā / Jaim_2,1.35 /

(ekādaśe sāmalakṣaṇādhikaraṇe sūtram)


gītiṣu samākhyā / Jaim_2,1.36 /

(dvādaśe yajurlakṣaṇādhikaraṇe sūtram)

śeṣe yajuḥ śabdāḥ / Jaim_2,1.37 /

____________________________________________________

START MJaiNy 2,1.27


daśamaikādaśadvādaśādhikaraṇamāracayati --

narksāmayajuṣāṃ lakṣma sāṃkaryāditi śaṅkite /
pādaśca gītiḥ praśliṣṭapāṭha ityastvasaṃkaraḥ // MJaiNy_2,1.27 //

------------------

idamāmnāyate - ' ahe budhiṇya mantraṃ me gopāya yamṛṣayastraividā viduḥ |
ṛcaḥ sāmāni, yajūṃṣi ' iti |
"trīnvedānvidanti"iti trividaḥ, trividāṃ saṃbandhino 'dhyetārastraividāḥ |
te ca yaṃ mantrabhāgamṛgādirūpeṇa trividhamāhuḥ, taṃ gopāya, iti yojanā |
tatra trividhānāmṛksamayajuṣāṃ vyavasthitaṃ lakṣaṇaṃ nāsti |
kutaḥ |
sāṃkaryasya duṣpariharatvāt |
'adhyāpakaprasiddherhyṛgvedādiṣu paṭhito mantra ṛgādiḥ ' iti hi lakṣaṇaṃ vaktavyam |
tacca saṃkīrṇam |
'devo vaḥ savitotpūnātvacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhiḥ ' ityayaṃ mamtro yajurvede saṃpratipannayajuṣāṃ madhye paṭhitaḥ |
na ca tasya yajuṣṭvamāsti |
tadbrāhmaṇe ' sāvitryarcā ' ityṛktvena vyavahṛtatvāt |
' etatsāma gāyannāste ' iti pratijñāya kiṃcitsāma yajurvede gītam |
' akṣitamasi ' ' acyutamasi ' ' prāṇasaṃśitamasi ' iti trīṇi yajūṃṣi sāmavede samāmnātāni |
tathā gīyamānasya sāmnā āśrayabhūtā ṛcaḥ sāmavede samāmnāyante |
tasmāt - nāsti lakṣaṇam - iti cet |
na |
pādādīnāmasaṃkīrṇalakṣaṇatvāt |
' pādenārthena copetā vṛttabaddhāmantrā ṛcaḥ |
gītirūpā mantrāḥ sāmāni |
vṛttagītivarjitatvena praśliṣṭapaṭhitā mantrā yajūṃṣi ' ityukte na kvāpi saṃkaraḥ || MJaiNyC_2,1.27 ||

(trayodaśe nigadānāṃ yajuṣṭravādhikaraṇe sūtrāṇi 38 - 45)

nigado vā caturthaṃ syād dharmaviśeṣāt / Jaim_2,1.38 /

vyapadeśāc ca / Jaim_2,1.39 /

yajūṃṣi vā tadrūpatvāt / Jaim_2,1.40 /

vacanād dharmaviśeṣaḥ / Jaim_2,1.41 /

arthāc ca / Jaim_2,1.42 /

guṇārtho vyapadeśaḥ / Jaim_2,1.43 /

sarveṣām iti cet / Jaim_2,1.44 /

na ṛgvyapadeśāt / Jaim_2,1.45 /

____________________________________________________

START MJaiNy 2,1.28-29


trayodaśādhikaraṇamāracayati -

prokṣaṇīrāsādayeti nigadastrividhādbahiḥ /
yajurvoccaistvadharmasya bhedādasya caturthatā // MJaiNy_2,1.28 //
parapratyāyanārthatvāduccaistvaṃ yajureva saḥ /
tallakṣaṇena yuktatvātraividhyamiti susthitam // MJaiNy_2,1.29 //

------------------

' prokṣaṇīrāsādaya ' ' idhmaṃ barhirupasādaya ' ' agnīdagnīnvihara' ' barhiḥ stṛṇīhi ' 'indra āgaccha' 'hariva āgaccha' ityādayo nigadā āmnātāḥ |
parapratyāyanārthā mantrā nigadaḥ |
ete ca pūrvoktebhya ṛgyajuḥsāmabhyo bahirbhūtāścaturthaprakārāḥ |
kutaḥ |
pādagītkayorṛksāmalakṣaṇayorabhāvāt |
praśliṣṭapāṭhasya yajurlakṣaṇasya sattve 'pi dharmabhedena yajuṣyantarbhāvānupapatteḥ |
' upāṃśuyajuṣā ' ' uccairnigadena ' iti hi dharmabhedaḥ - iti prāpte ---
brūmaḥ- ' vahirbrāhmaṇā bhojyantām ' ' piravrājakāstvantaḥ ' ityatra satyeva parivrājakānāṃ brāhmaṇye pūjānimitto viśeṣo yathā tathā nigadānāṃ yajurlakṣaṇopetatvena yajuṣāmeva satāṃ parapratyāyananimittamuccaistvadharmaḥ |
tato mantrāṇāṃ traividhyaṃ susthitam || MJaiNyC_2,1.28-29 ||

(caturdaśa ekavākyatvalakṣaṇādhikaraṇe sūtram)

arthaikatvād ekaṃ vākyaṃ sākāṅkṣaṃ ced vibhāge syāt / Jaim_2,1.46 /

____________________________________________________

START MJaiNy 2,1.30-31


caturdaśādhikaraṇamāracayati -

devasya tveti vākyasya bhinnatvamathavaikatā /
aikyaprayojakasyātra durbodhatvena bhinnatā // MJaiNy_2,1.30 //
vibhāge sati sākāṅkṣasyaikārthatvaṃ prayojakam /
tasmādvākyaikyametena yajuranto 'vardhāyate // MJaiNy_2,1.31 //

------------------

darśapūrṇamāsayorāmnāyate -
"devasya tvā savituḥ prasave, aśvinorbāhubhyām , pūṣṇo hastābhyām, agnaye juṣṭaṃ rnivapāmi"iti |
tatra vākyāni bhinnāni bhavitumarhanti |
kutaḥ |
ekatvaniyāmakasya durvodhatvāt |
arthaikyaṃ vākyaikye prayojakamiti cet |
na |
ekasminpade 'tivyāpteḥ |
padasamūhasya vākyatve, samūhānāmatra bahūnāṃ saṃbhavādvākyabhedaḥ syāt - iti cet |
maivam |
' yadvibhāge sākāṅkṣamavibhāge caikārtham, tadekaṃ vākyam ' iti prayojakasya boddhuṃ śakyatvāt |
'vibhāge sākāṅkṣam ' ityukte 'tivyāptiḥ syāt |
"syonaṃ te sadanaṃ kṛṇomi ghṛtasya dhārayā susevaṃ kalpayāmi, tasminsīdāmṛte pratitiṭha vrīhīṇāṃ medha sumanasyamānaḥ"ityatra 'tasmin' - ityādipadasamūhasya vibhāge sati prakṛtavācitacchabdārthanirṇayāya pūrvapadasamūhasākāṅkatvamasti, atastadvyavacchettum 'ekārtham ' ityucyate |
nahi tatraikārthatvamasti |
pūrvasamūhasya sadanakaraṇamarthaḥ, uttarasamūhasya puroḍāśapratiṣṭhāpanam |
syonaṃ samīcīnam |
susevaṃ suṣṭhu sevituṃ yogyam |
medha sārabhūtapuroḍāśetyarthaḥ |
atra dvayoḥ samṛhayorvākyadvayamubhayavādisiddham |
tat ' ekārtham ' ityanena vyāvartyate |
' ekārtham ' ityukte 'tivyāptiḥ syāt |
"bhago vāṃ vibhajatu, pūṣā vāṃ vibhajatu"ityanayorvibhajanamantratvena saṃmatayoḥ padasamūbayostātparyaviṣayasya dravyavibhāgarūpasyārthasyaikatvāt , tadravyavacchettuṃ ' vibhāge sākāṅkṣam ' ityuktam |
prakṛte tu ' agnaye juṣṭam ' ityādisamūhe pṛthakkṛte pūrvo ' devasya tvā 'iti samūhaḥ sākāṅkṣo bhavati |
ekīkṛte tu kṛtsnasyaika eva nirvāpor'thaḥ |
etenaikavākyatvanirṇayenāniyataparimāṇasya yajuṣo 'vasānaṃ niścetuṃ śakyam || MJaiNyC_2,1.30-31 ||

(pañcadaśe vākyabhedādhikaraṇe sūtram)

sameṣu vākyabhedaḥ syāt / Jaim_2,1.47 /

____________________________________________________

START MJaiNy 2,1.32-33


pañcadaśādhikaraṇamāracayati -

iṣe tvādirmantra eko bhinno vaikaḥ kriyāpade /
asatyarthāsmārakatvādekādṛṣṭasya kalpanāt // MJaiNy_2,1.32 //
chedane mārjane caitau viniyuktau kriyāpade /
adhyāhṛte smārakatvānmantrabhedor'thabhedataḥ // MJaiNy_2,1.33 //
------------------

"iṣe tvorje tvā"iti śrūyate |
so 'yaṃ padasamudāya eko mantraḥ |
kutaḥ |
asya mantrasyādṛṣṭatve tvekasyaivādṛṣṭasya kalpane lāghavāt |
na ca"uru prathasva"ityādimantravadanuṣṭheyārthasmārakatvaṃ saṃbhavati |
kriyāpadābhāvena tadarthapratītyabhāvāt -- iti prāpte, brūmaḥ- ' iṣe tveti cchinatti, ūrje tvetyanumārṣṭi ' iti palāśaśākhāyāśchedanamārjanayoretau viniyuktau |
tatastadamanusāreṇa"chinadmi"iti kriyāpade 'dhyāhṛte satyanuṣṭheyārthasmārakatvādarthabhedena vākyabhedādyajurmantrabhedaḥ |
iṣyamāṇāyānnāya bhoḥ palāśaśākhe tvā chinadmi ' ' ūrje rasāya balāya vā tvāmanumārjmi ' ityarthabhedaḥ |
evam"āyuryajñena kalpatām" "prāṇo yajñena kalpatām"ityādau kḷptisāmānyarūpasyārthasyaikatve 'pyāyurādibhirbhinnatvādarthabhedavākya bhedayoḥ spaṣṭatvāt , ' kḷptīrvācayati ' iti kḷptibahutvasya coditatvācca yajurbhedo draṣṭavyaḥ || MJaiNyC_2,1.32-33 ||


(ṣoḍaśe (saptadaśe ca) anuṣaṅgādhikaraṇe sūtram)

anuṣaṅgo vākyasamāptiḥ sarveṣu tulyayogitvāt / Jaim_2,1.48 /

____________________________________________________

START MJaiNy 2,1.34-35


ṣoḍaśādhikaraṇamāracayati -

yā te agne rajetyadhyāhāro yadvānuṣañjanam /
tanūrityanyaśeṣatvādadhyāhāro 'tra laukikaḥ // MJaiNy_2,1.34 //
vedākāṅkṣā pūraṇīyā vedenetyanuṣañjanam /
anyaśeṣo 'pir buddhastho laukikastu na tādṛśaḥ // MJaiNy_2,1.35 //

------------------

jyotiṣṭome upasaddhomeṣvevamāmnāyate --
"yā te agne 'yāśayā tanūrvarṣiṣṭhā gahvareṣṭhā |
ugraṃ vaco apāvadhītveṣaṃ vaco apāvadhītsvāhā |
yā te agne rajāśayā, yā te agne harāśayā"iti |
ayamarthaḥ- ' ayasā rajatena hiraṇye na ca nirmitā agnestistrastanavaḥ, tāsvādyā yeyamuktā tanuḥ sātiśayena vṛddhaṃ, gahvare tīkṣṇe dravye lohe 'vasthitā tayā tanvā kṣutpipāse upapātakam, vīrahatyādi mahāpatakaṃ ca hatavānasmi ' iti |
tathā ca brāhmaṇam,"yadugraṃ vaco apāvadhīttveṣaṃ vaco apāvadhītsvāheti |
aśanāyāpipāse havā ugraṃ vacaḥ |
enaśca vairahatyaṃ ca tveṣaṃ vacaḥ"iti |
tatra svāhāntaḥ prathamo mantraḥ saṃpūrṇavākyatvānniśeṣo 'dhyāhartavyaḥ |
na hi ' tanūrvarṣiṣṭhā ' ityādibhāgastayoranvetuṃ yogyaḥ |
tasya prathamamantraśeṣatvāt, iti prāpte, brūmaḥ- vaidikayormantrayorākāṅkṣā vaidikenaiva vākyaśeṣeṇa pūraṇīyā |
tataḥ ' tanūrvarṣiṣṭhā ' ityādibhāga uttarayormantrayoranuṣajyate |
yadyapyasāvanyaśeṣaḥ, tathāpir buddhasthaḥ sankalpanīyādadhyāhārātsaṃnikṛṣyate |
tasmāt - anuṣaṅgaḥ kartavyaḥ || MJaiNyC_2,1.34-35 ||

____________________________________________________

START MJaiNy 2,1.36-37


saptadaśādhikaraṇamāracayati --

nānuṣaṅgo 'nuṣaṅgo vācchidroṇotyasya śeṣiṇau /
citpatistvetyanākāṅkṣāvato nātrānuṣajyate // MJaiNy_2,1.36 //
karaṇatvaṃ kriyāpekṣaṃ kriyā caikā punātviti /
mantratraye 'tastaddvārā sarvaśeṣo 'nuṣajyate // MJaiNy_2,1.37 //

------------------

jyotiṣṭome dīkṣāprakaraṇe paṭhyate -"citpatistvā punātu" "vākpatistvā punātu" "devastvā savitā punātvācchidreṇa pavitreṇa vasoḥ sūryasya raśmibhiḥ"iti |
tatra tṛtīyamantraśeṣaḥ ' acchidreṇa ' - ityādibhāgaḥ prathamadvitīyayormantrayornānuṣajyate |
kutaḥ |
nirākāṅkṣatvāt |
na hi"citpatistvā punātu""vākpatistvā punātu"ityanayoḥ śeṣiṇoḥ saṃpūrṇavākyayoḥ kāciccheṣākāṅkṣāsti - iti prāpte -
brūmaḥ- ' mā bhūccheṣiṇorākāṅkṣā, tathāpi śeṣasyā'kāṅkṣāsti ' iti |
' pavitreṇa raśmibhiḥ ' ityuktaṃ karaṇatvaṃ hi kriyāmapekṣate |
kriyā ca ' punātu ' ityeṣā triṣvapi mantreṣvekā |
tayā kriyayā saṃbaddhaḥ śeṣaḥ kriyādvārā tṛtīyamantre nirapekṣe 'pi yathānveti, tathā pūrvayorapyanvetumarhati |
tasmāt - astyanuṣaṅgaḥ || MJaiNyC_2,1.36-37 ||

(aṣṭādaśe (saptadaśe) vyavetānanuṣaṅgādhikaraṇe sūtram)

vyavāyān nānuṣajyeta / Jaim_2,1.49 /

____________________________________________________
START MJaiNy 2,1.38-39


aṣṭādaśā(saptadaśā) dhikaraṇamāracayati -

gacchatāmitiśabdasyāmuṣaṅgo 'sti na vopari /
saṃ yajñapatirityatra yogyatvātso 'sti pūrvabat // MJaiNy_2,1.38 //
tadekavacanaṃ madhyamantre 'ṅgānītyanena hi /
nānveti tadvyavāyena noparyapyanuṣajyate // MJaiNy_2,1.39 //

------------------

agnīṣomīyapaśau śrūyate --"saṃ te aprāṇo vātena gacchatām, samaṅgāni yajatraiḥ, saṃ yajñapatirāśiṣā"iti |
ayamarthaḥ- ' bhoḥ paśo tava prāṇo ' vātena bāhyena vāyunā saṃgacchatām, tava hṛdayādyaṅgāni yāgaviśeṣaiḥ saṃyujyantām, yajñapatirāśiṣā saṃyujyatām ' iti |
tatra"yajñapatiḥ"ityasmiṃstṛtīye mantre 'sam' ityupasargasya kriyāpadākāṅkṣatvātprathamamantragatasya ' gacchatām ' iti padasyaikavacanāntasya yajñapatiśabdenānvetuṃ yogyatvātpūrvavadbuddhisthatvena saṃnihitatvādākāṅkṣāsaṃnidhiyogyatānāṃ sadbhāvena kriyāpadamanuṣajyate -- iti prāpte , -
brūmaḥ- madhyamamantre bahuvacanāntena ' aṅgāni ' ityanenānvetumayogyatvāttadvyavāyena buddhisaṃnidhyabhāvānnāstyanuṣaṅgaḥ |
tato dvitīyatṛtīyamantrayoryathocitaṃ vākyaśeṣo 'dhyāhartavyaḥ || MJaiNyC_2,1.38-39 ||


iti śrīmādhavīye jaiminīyanyāyamālāvistare dvitīyādhyāyasya prathamaḥ pādaḥ


_________________________________________________________________________



(atha dvitīyādhyāyasya dvitīyaḥ pādaḥ)


(prathame 'ṅgāpūrvabhedādhikaraṇe sūtram)

śabdāntare karmabhedaḥ kṛtānubandhatvāt / Jaim_2,2.1 /

____________________________________________________

START MJaiNy 2,2.1-2


dvitīyapādasya prathamādhikaraṇamācarayati --

dadāti yajatītyādau bhāvanaikyamutānyatā /
ākhyātaikyāttadekatvaṃ dhātubhedo 'prayojakaḥ // MJaiNy_2,2.1 //
dhātubhedena bhinnatvamākhyāte śrūyate tataḥ /
utpattyekānuraktatvādbhidyante bhāvanā mithaḥ // MJaiNy_2,2.2 //

------------------

ihaikaprakaraṇagatānyaparyāyadhātuniṣpannānyākhyātāni yajati, dadāti, juhoti, ityādīnyudāharaṇam |
tāni caivaṃ śrūyate --"somena yajeta""hiraṇyamātreyāya dadāti" "dākṣiṇāni juhoti"iti |
teṣu bhāvanāvācina ākhyātasyaikatvādbhāvanāyā ekatvaṃ yuktam |
na ca dhātubhedādbhāvanābhedaḥ |
tadvācitvābhāvena dhātostasyāmaprayojakatvāt - iti prāpte , brūmaḥ- astvākhyātameva bhāvanāyāḥ prayojakam |
taccākhyārta pratidhātu bhinnam |
na hi bahūnāṃ dhātūnāmuparyeka ākhyātapratyayaḥ śrūyate |
nāpi vyākaraṇe dhātusamūhādekamākhyātaṃ vihitam |
tata ākhyātānāṃ bahūnāmekaikadhātuviśeṣāmuraktatvenaivotpannānāṃ bhāvanāvācitvena yāgadānahomabhāvanāḥ parasparaṃ bhidyante || 1-2 ||

____________________________________________________

START MJaiNy 2,2.3

atra gurumatamāha -

niyogaikatvataḥ śāstramabhinnamiti cenna tat /
dhātubhedācchāstrabhede niyogo bhidyate balāt // MJaiNy_2,2.3 //

------------------

' karmabhedacintā nādhyāyārthaḥ, kiṃtu śāstrabhedacintā ' iti gurormatam |
tatra ' yajeta, dadyāt, juhuyāt ' ityeteṣu liṅpratyayabācyasya niyogasyaikatvādhātūnāṃ niyogavācakatvābhāvenāprayojakatvādekaniyogārthe kṛtsnaṃ śāstramekam - iti pūrvapakṣaḥ |
pratidhātu liṅpratyayasya bhinnatvāddhātvarthānubandhabhedena tadviśiṣṭe niyoge 'pi bhedasya vārayitumaśakyatayā niyogānusāri śāstraṃ bhinnam - iti siddhāntaḥ || MJaiNyC_2,2.3 ||

(dvitīye samidādyapūrvabhedādhikaraṇe sūtram)

ekasyaivaṃ punaḥ śrutir aviśeṣād anarthakaṃ hi syāt / Jaim_2,2.2 /

____________________________________________________

START MJaiNy 2,2.4-5


dvitīyādhikaraṇamāracayati -

samidho yajatītyādāvekatvamuta bhinnatā /
dhātupratyayayoraikyādekatvaṃ bhinnatā kutaḥ // MJaiNy_2,2.4 //
abhyāsātkarmabhedo 'tra nāmatvānna vidhirguṇe /
vidhitvaṃ śrutito bhāti saṃnidheranuvādatā // MJaiNy_2,2.5 //

------------------

darśapūrṇamāsayoḥ śrūyate -"samidho yajati" 'tanūnapātaṃ yajati ' ' iḍo yajati '"barhiryajati""svāhākāraṃ yajati"iti |
tatra pañcakṛtvaḥ śrūyamāṇe yajatipade pūrvokteṣu ' yajati dadāti ' ityādipadeṣviva dhātubhedo nāsti, yena bhāvanābheda āśaṅkyeta |
tasmādākhyātaikyaprayuktaṃ bhāvanaikyamanivāryamiti cet |
maivam |
yajatipadābhyāsena karmabhedāvagamāt |
karmaikatve 'bhyāso nirarthakaḥ syāt |
athocyeta -- ' samigho yajati ' ityanena prathamaśrutena vākyena vihitaṃ saminnāmakaṃ yāgamuparitanaiśrcaturbhiryajatipadairanūdya tanūnapādādayo devatārūpā dravyarūpā vā guṇāścatvāro vikalpitā vidhīyante, tato 'nuvādārthatvānnābhyāsavaiyarthyam --- iti |
tanna |
tanūnapādādiśabdānāṃ yāganāmatvena guṇavidhitvābhāvāt |
na tāvadatra devatāvidhiḥ |
caturthītaddhitayoraśravaṇāt |
nāpi dravyavidhiḥ, tṛtīyāntatvābhāvāt |
tataḥ ' agnihotraṃ juhoti ' ityādāvina dvitīyāntānāṃ yuktaṃ nāmatvam |
yattu - caturṇāmuparitānāṃ yajatipadānāmanuvādatvam |
tadasat |
teṣāṃ vidhāyakatvāt |
yathā ' samidho yajati ' ityatra yajatipade vidhitvaṃ śrutyā pratīyate, tathānyeṣvapi caturṣu padeṣu vidhitvaṃ śrautam |
anuvādatvaṃ tu purovādarūpasya ' samidho yajati' ityasya saṃnidhināvagamyate |
saṃnidhiśca śruterdurbalaḥ |
vidhitve ca pūrvavākyavihitasya saminnāmakasya yāgasya punarvidhānāyogāttanūnapādādināmakāni yāgāntarāṇi vidhīyante |
nanvevaṃ sati saṃjñābhedātkarmabhedaḥ saṃpadyate, natvabhyāsāt |
tathāsati vakṣyamāṇenādhikaraṇena saṃkīryate |
maivam |
vaiṣamyāt |
' athaiṣa jyotiḥ ' ityasminvakṣyamāṇodāharaṇe yāgāvagaptātprāgena saṃjñātvāvagamātsaṃjñāyāḥ karmabhedahetutvam |
iha tu vidhāyakairyajatipadairyāgeṣvavagateṣu, bhede cābhyāsādavagate, bhinnānāṃ yāgānāṃ samitsaṃjñāyā anyāḥ saṃjñā apekṣitaḥ |
iti tanūnapādādīnāṃ saṃjñātvaṃ paścādavagamyate |
tasmāt - abhyāsa evātra bhedahetuḥ || MJaiNyC_2,2.4-5 ||


(tṛtīya āghārādyagneyādīnāmaṅgāṅgibhāvādhikaraṇe sūtrāṇi 3-8)

prakaraṇaṃ tu paurṇamāsyāṃ rūpāvacanāt / Jaim_2,2.3 /

viśeṣadarśanāc ca sarveṣāṃ sameṣu hy apravṛttiḥ syāt / Jaim_2,2.4 /

guṇas tu śrutisaṃyogāt / Jaim_2,2.5 /

codanā vā guṇānāṃ yugapacchāstrāc codite hi tadarthatvāt tasya tasyopadiśyeta / Jaim_2,2.6 /

vyapadeśaś ca tadvat / Jaim_2,2.7 /

liṅgadarśanāc ca / Jaim_2,2.8 /

____________________________________________________

START MJaiNy 2,2.6-10


tṛtīyādhikaraṇamāracayati --

evaṃ vidvānpaurṇamāsīmamāvāsyāmitīritam /
karmānyaduta pūrvoktasamudāyānuvādakam // MJaiNy_2,2.6 //
karmāntaraṃ syādabhyāsāddhrauvaṃ dravyaṃ hi devatā /
vārtraghaṇītyādito labhyānuvādastu na yujyate // MJaiNy_2,2.7 //
vārtraghaṇītyājyabhāgāṅgavyavasthokterna devatā /
paurṇetyanūdyate paurṇamāsīyuktaṃ trikaṃ tathā // MJaiNy_2,2.8 //
ametyapi samūhasya dvitvasiddhiḥ prayojanam /
sahasthitiḥ paurṇamāsyāmityuktibhyāṃ trike trike // MJaiNy_2,2.9 //
vidvadvākyavidhau vidhyāvṛttirāgneyakādinā /
vihitasya phalitvena prādhānyamitare guṇāḥ // MJaiNy_2,2.10 //

------------------

idamāmnāyate ---- ' ya evaṃ vidvānpaurṇamāsīṃ yajate ' ' ya evaṃ vidvānamāvāsyāṃ yajate ' iti |
atra yajatinā karmāntaraṃ vidhīyate, na tu prakṛtā āgneyādayaḥ ṣaḍyāgā anūdyante |
āgneyādayaśca kālasaṃyuktāstasminprakaraṇa evamāmnāyante - ' yadāgneyo 'ṣṭākapālo 'māvāsyāyāṃ paurṇamāsyāṃ cācyuto bhavati ' iti, ' tāvabrūtāmagnīṣomāvājyasyaiva anāvupāṃśu paurṇamāsyāṃ yajan ' iti , tābhyāmetamagnīṣomīyamekādaśakapālaṃ pūrṇamāse prāyacchat ' iti, ' aindraṃ dadhyamāvāsyāyām"iti, ' aindraṃ payo 'māvāsyāyām ' iti |
etebhyaḥ prakṛtebhyaḥ ṣaḍbhya āgneyādibhyo vidvadvākyavihitasya, karmaṇo 'nyatve sati pūrvādhikaraṇanyāyena vidhyabhyāsa upapadyate |
na ca karmāntare dravyadevatayorabhāvaḥ, dhrauvājyasadbhāvāt |
ata evoktam ----
"dhrauvaṃ sādhāraṇaṃ dravyaṃ devatā māntravarṇikī |
rūpavantau tato yāgau vidhīyete pṛthaktayā"iti |
"sarvasmai vā etadyajñāya gṛhyate yaddhruvāyāmājyam"iti dhrauvasya sādhāraṇatvaṃ śrutam |
devatāyā māntravarṇikatvamitthamunnetavyam --"tasmādvārtraghaṇī paurṇamāsyāmanūcyete, vṛdhanvatī amāvāsyāyām"eti vārtraghnyau vṛdhanvatyau carcau krameṇa kāladvayopete karmaṇi vidhīyete |
tatra --"agnirvṛtrāṇi jaṅghanat"ityeko vārtraghro mantraḥ |
' tvaṃ somāsi satpatistvaṃ rājota vṛtrahā ' ityaparaḥ |
tayoruktāvagnīṣomau paurṇamāsadevate |
evamantarāmnātayorvṛdhidhātuyuktayormantrayoruktāvagnīṣomāvamāvasyādevate |
ābhyāṃ dravyadevatābhyāṃ rūpavattvādyāgāntaramatra vidhīyate |
ṣaḍyāgānuvādatve tadanuvādeva vidheyāntarasya kasyacidadarśanādvidvadvākyamanarthakaṃ syāt |
na kevalaṃ tadānarthakyam, kiṃtu"paurṇamāsyāṃ paurṇamāsyā yajeta, amāvāsyāyāmamāvāsyayā yajeta ' ityetadapi vyartha syāt |
na caitatkālavidhāyakam,"yadāgneyaḥ"-- ityādyutpattivākyaireva tadvidhānāt |
karmāntaratve tu kālaṃ vidhāsyati |
tasmātkarmāntaravidhiḥ- iti prāpte , brūmaḥ- āstāṃ tāvaddravyam |
devatā tu vidhitsitasya karmāntarasya sarvathā na labhyate |
vārtraghnyorvṛdhanvatyoścā'jyabhāgadevatāpratipādakatvāt |
hautre mantrakāṇḍe sānidhenīrāvāhananigadaṃ prayājamantrāṃścā'mnāya prayājānantarabhāvinorājyabhāgayoḥ krame vārtraghnyau vṛdhanvatyau cā'mnāte liṅgaṃ cāgniviṣayaṃ somaviṣayaṃ ca tatropalabhyate |
tato liṅgakramābhyāmājyabhāgaviṣayatvamavagamyate |
yattu -"vārtraghnī paurṇamāsyām"- ityādi vākyam, talliṅgakramakḷptayorājyabhāgāghgayormantrayugalayoḥ kāladvaye vyavasthāmācaṣṭe |
na tu nūtanakarmāṅgatāmanayorvidadhāti |
ato rūparāhityādvidvadvākyaṃ karmāntaravidhāyakaṃ na bhavati , kiṃ tarhi - pūrvaprakṛteṣvāgneyādiṣu ṣaṭsu trikarūpau dvau samudāyāvanuvadati |
na ca kālavācibhyāṃ paurṇamāsyamāvāsyāśabdābhyāṃ yāgānuvādānupapattiḥ |
tatkālavihitayoryāgatrikayorupalakṣitatvāt |
na cānuvādo vyarthaḥ |
samudāyadvitvasiddhestatprayojanatvāt |
tatsiddhau ca"darśapūrṇamāsābhyāṃ svargakāmo yajeta"ityasminphalavākye ṣaḍyāgavivakṣayā dvivacananirdeśa upapadyate |
yadapyuktam - anuvādapakṣe"paurṇamāsyām"ityādivākyavairthyam - iti |
tadayuktam |
kālavidhānā saṃbhave 'pyekasya trikasya sahaprayogavidhānāt |
āgneyopāṃśuyājāgnīṣomīyāṇāṃ trayāṇāṃ paurṇamāsīkālavihitānāṃ sahaprayogaḥ ' porṇamāsyā ' ityanena tṛtīyaikavacanāntena vidhīyate |
evamitaratrāpi |
nanu - vidvadvākyasya karmāntaravidhāyakatvābhāve 'pi nānuvādakatvam |
tasya yāgāvidhāyakatvābhyupagamāt |
"āgneyo 'ṣṭākapālaḥ"ityādivākyāni tu vihitayāgānuvādena dravyadevatālakṣaṇaguṇavidhāyakāni - iti cet |
na |
tathāsatyekena vākyenānekaguṇavidhyasaṃbhavāt |
pratiguṇaṃ pṛthagvidhau vidhyāvṛttiḥ prasajyeta |
āgneyādivākyānāṃ vidhāyakatve tu viśiṣṭavidhitvānnāsti vidhyāvṛttidoṣaḥ |
tasmādāgneyādivākyavihitānāṃ vidvadvākyamanuvādakam |
kiṃcānuvādatvamabhyupagamya karmāntaravidhiṃ vadataḥ prayojādīnāmāgneyādīnāṃ ca guṇapradhānabhāvo na sidhyet |
tathā hi -- ' samidho yajati ' ' āghāramāghārayati ' ityādayaḥ kālayogarahitāḥ kecidvidhaya āmnātāḥ |
' yadāgneyo 'ṣṭākapālo 'māvāsyāyāṃ ca paurṇamāsyāṃ ca ' ityādayaḥ kālayuktā apare |
teṣāmubhayeṣāṃ prakṛtatvāt"darśapūrṇamāsābhyāṃ svargakāmo yajeta"iti vākye sarveṣāṃ phalasaṃbandho bodhanīyaḥ |
'darśapūrṇamāsābhyām, iti dvivacanaṃ bahuvacanatvena pariṇetavyam |
vidvadvākyavihite dve karmāntare prayājādaya āgneyādayaśceti |
eteṣu dvitvāsaṃbhavāt |
sarveṣāṃ ca phalasaṃbandhe rājasūyagateṣṭipaśusomavatsamaprādhānyātprayājādīnāṃ guṇabhāvo na syāt |
tadabhāve cānaṅgatvātsauryādivikṛtiṣvāgneyādīnāmivātideśo na syāt |
anuvādapakṣe tu trikayoḥ kālayogena darśapūrṇamāsaśabdārhatvāt |
samudāyadvitvena dvivacanārhatvāccā'gneyādīnāmeva phalasaṃbandhena prādhānyam |
prayājādīnāṃ tu guṇabhāva iti na ko 'pi doṣaḥ |
tasmāt -- vidvadvākyamanuvādakam || MJaiNyC_2,2.6-10 ||

(caturtha upāṃśuyājāpūrvatādhikaraṇe sūtrāṇi 9 - 12)

paurṇamāsīvad upāṃśuyājaḥ syāt / Jaim_2,2.9 /

codanā vāprakṛtatvāt / Jaim_2,2.10 /

guṇopabandhāt / Jaim_2,2.11 /

prāye vacanāc ca / Jaim_2,2.12 /

____________________________________________________

START MJaiNy 2,2.11-12


caturthādhikaraṇamāracayati --

upāṃśuyājamityeṣo 'nuvādo 'trāthavā vidhiḥ /
viṣṇvādivākye vispaṣṭavidherasyānuvādatā // MJaiNy_2,2.11 //
jāmitvokterantarāla upāṃśuguṇake vidhau /
satyarthavādo viṣṇvādistadrūpaṃ dhrauvamantrataḥ // MJaiNy_2,2.12 //

------------------

idamāmnāyate -- ' jāmi vā etadyajñasya kriyate |
yadanvañcau puroḍāśāvapāṃśuyājamantarā yajati |
viṣṇurupāṃśu yaṣṭavyo 'jāmitvāya |
prajāpatirupāṃśu yaṣṭavyo 'jīmatvāya |
agnīṣomāvupāṃśu yaṣṭavyāvajāmitvāya"iti |
tatra viṣṇvādivākyeṣu vihitasya yāgatrayasamudāyasyānuvādaḥ- iti cet |
maivam |
āgneyāgnīṣomīyapuroḍāśadvayanairavantaryakṛtasya jāmitvadoṣasya vākyopakrama upanyāsātparoḍāśayorantarāle kiṃcidvidhitsitam |
na hyantarālaguṇaviśiṣṭaṃ vidheyaṃ viṣṇvādivākyeṣu pratīyate |
pūrvavākye tu tatpratīyata iti vidhāyakaṃ tadvākyam |
na cātra 'yajati' iti vartamānāpadeśaḥ śaṅkanīyaḥ |
pañcamalakārasyā'śrayaṇāt |
antarālakālavadupāṃśutvaguṇasyāpi viśeṣaṇatvāttadviśiṣṭakarmaṇa upāṃśuyājanāprakatvam |
satyevaṃ guṇadvayaviśiṣṭakarmaṇyādyena vākyena vihite viṣṇvādivākyamarthavādaḥ syāt |
na cātra vihitayāgānuvādena devatāvidhiḥ śaṅkanīyaḥ |
samādhātavyena jāmitvadoṣeṇopakramāt, ājāmitvena samādhānenopasaṃhārācca ' jāmi vai ' ityādeḥ ' ajāmitvāya ' ityantasya sarvasya mahāvākyasyaikatvapratīteḥ |
na khalvekasminvākye vidheyabāhulyaṃ saṃbhavati |
na cātra vidhitsitasyopāṃśuyājasya dravyābhāvaḥ |
dhrauvasya tadradravyatvāt |
nāpi devatāyā abhāvaḥ |
nānāśākhāsūpāṃśuyājakrame paṭhitairvaiṣṇavaprājāpatyāgnīṣomīyamantrairvikalpena devatātrayasya pratīyamānatvāt |
tasmāt - yajatītyetadvidhāyakam || MJaiNyC_2,2.11-12 ||

(pañcama āghārādyapūrvatādhikaraṇe sūtrāṇi 13-16)

āghārāgnihotram arūpatvāt / Jaim_2,2.13 /

saṃjñopabandhāt / Jaim_2,2.14 /

aprakṛtatvāc ca / Jaim_2,2.15 /

codanā vā śabdārthasya prayogabhūtatvāt tatsannidher guṇārthena punaḥ śrutiḥ / Jaim_2,2.16 /

____________________________________________________

START MJaiNy 2,2.13-14


pañcamādhikaraṇamāracayati --

agnihotrāghāravākyamanuvādo 'thavā vidhiḥ /
arūpatvāttu dadhyūrdhvavākyenoktamanūdyate // MJaiNy_2,2.13 //
guṇyasiddhau na dadhyādirguṇo duṣṭā viśiṣṭatā /
rūpaṃ dadhyādimantrābhyāmato 'sau guṇino vidhiḥ // MJaiNy_2,2.14 //

------------------

idamāmnāyate - ' agnihotraṃ juhoti ' 'dadhaṇa juhoti ' 'payasā juhoti' iti ca |
idamaparamāmnāyat - 'ādhāramāghārayati' 'ūrdhvamāghārayati' ' ṛjumāghārayati' iti ca |
tatrāgnihotravākyaṃ dadhyādivākyavihitasya karmasamudāyasyānuvādaḥ |
āghāravākyaṃ cordhvādivākyavihitasya |
na tvedvākyadvayaṃ karmavidhāyakam |
kutaḥ |
dravyadevatālakṣaṇasya yāgarūpasyābhāvāt - iti cet |
tatra vaktavyam - kiṃ dadhyādivākyena guṇāmātraṃ vidhīyate, kiṃvā guṇaviśiṣṭakarma |
nā'dyaḥ |
agnihotrādivākyasya tvanmate karmavidhāyakatvābhāvena guṇinaḥ kasyacidasiddhau guṇyanuvādapuraḥsarasya guṇamātravidhānasyāsaṃbhavāt |
dvitīye vidhigauravaṃ syāt |
tacca satyāṃ gatāvayuktam |
ato 'gnihotrādivākyaṃ karmavidhāyakam |
tatra dravyaṃ dadhyādivākyairlabhyate |
devatā tu māntravarṇikī |
āghāre 'pyevaṃ dravyadevate unnetavye || MJaiNyC_2,2.13-14 ||


(ṣaṣṭhe paśusomāpūrvatādhikaraṇe sūtrāṇi 17-20)

dravyacodanā paśusomayoḥ prakaraṇe hy anarthako dravyasaṃyogo na hi tasya guṇārthena / Jaim_2,2.17 /

acodakāś ca saṃskārāḥ / Jaim_2,2.18 /

tadbhedāt karmaṇo 'bhyāso dravyapṛthaktvād anarthakaṃ hi syād bhedo dravyaguṇībhāvāt / Jaim_2,2.19 /

saṃskāras tu na bhidyeta parārthatvād dravyasya guṇabhūtatvāt / Jaim_2,2.20 /

____________________________________________________

START MJaiNy 2,2.15-16


ṣaṣṭhādhikaraṇamāracayati --

yajatyālabhatītyetāvanuvādau vidhī uta /
gṛhṇātyavadyatītyābhyāṃ vihiter'the 'nuvādinau // MJaiNy_2,2.15 //
nānuvādo 'purovāde yajyālabhyorato vidhiḥ /
brahmaṇe somasaṃskāro 'vadāne paśusaṃskriyā // MJaiNy_2,2.16 //

------------------

' somena yajeta ' iti śrūyate |
tatra ' aindravāyavaṃ gṛhraṇāti, maitrāvarūṇaṃ gṛhraṇāti ' ityādīnyapi śrutāni |
evam ' agniṣomīyaṃ paśumālabheta ' iti śrūyate |
tatra ' hṛdayasyāgre 'vadyati |
atha jihvāyāḥ |
atha vakṣasaḥ ' ityādīnyapi śrutāni |
tatraindravāyvādivākyairyāgā vidhīyante |
indravāyvādiprātipadikairdevatānārṃ, taddhatena somarasadravyasya ca pratīyamānatvāt |
eteṣāṃ grahaṇavākyavihitānāṃ yāgānāṃ samudāyaḥ ' somena yajeta ' ityanenānūdyate |
tathāvadānavākyeṣu hṛdayādidravyaṃ śrutam |
tato dravyaviśiṣṭā yāgāstatra vidhīyante |
tadanuvādena paśvālambhavākye 'gnīṣomarūpā devatā vidhīyate |
tasmāt - avadānavākyavihitānāṃ yāgānāṃ samudāyaḥ"paśumālabheta"ityanenānūdyate - iti prāpte --
brūmaḥ- sati hi purovāde 'nuvādo bhavati |
na cātra purovādo 'sti |
'somena yajeta ' ityanena pratītasyārthasya grahaṇavākyeṣvapratīteḥ |
nahi grahaṇaṃ yajanaṃ bhavati |
nāpi taddhitapratyayokto rasaḥ somalatā |
na ca - taddhitapratyayaḥ sarvanāmārthe vihitaḥ prakṛtaṃ brūte, na tu rasam - iti śaṅkanīyam |
' dhārayā gṛhrāti ' iti rasasyaiva prakṛtatvāt |
tathā"paśumālabheta"ityanena pratītor'tho nāvadānavākyeṣu pratīyate |
tataḥ purovādābhāvenānuvādāsaṃbhavādyajatyālabhatibhyāṃ karmaṇī vidhīyete |
grahaṇavākyaistu devatāviśiṣṭaḥ somasaṃskāro vidhīyate |
avadānavākyaiśca paśusaṃskāraḥ || MJaiNyC_2,2.14-16 ||

(saptame saṃkhyākṛtakarmabhedādhikaraṇe sūtram)

pṛthakttvaniveśāt saṃkhyayā karmabhedaḥ syāt / Jaim_2,2.21 /

____________________________________________________

START MJaiNy 2,2.17-21


saptamādhikaraṇamāracayati --

āhutīstistra ityatra karmaikyamuta bhinnatā /
ekatvaṃ sakṛdākhyātātsaṃkhyāvṛttyā prayājavat // MJaiNy_2,2.17 //
ākhyātamātraṃ no mānaṃ saṃkhyayā bahukarmatā /
āvṛttyaikādaśatvaṃ tu prayāje gatyabhāvataḥ // MJaiNy_2,2.18 //
paśūnsaptadaśa prājāpatyānityatra bhāṣyakṛt /
vicāramāha pūrvatra kriyātritvasphuṭatvataḥ // MJaiNy_2,2.19 //
bahutvopetapaśubhirdevayogādabhinnatā /
rūpasya tena karmaikyaṃ saṃkhyā nātra kriyāgatā // MJaiNy_2,2.20 //
devatāsaṃgatasyaiva taddhitārthasya paścimaḥ /
bahutvasaṃgamo rūpasaṃkhyayā tatkriyābhidā // MJaiNy_2,2.21 //

------------------

' tistra āhutīrjuhoti ' iti śrūyate |
tatra ' juhoti ' ityetadākhyātaṃ ' samidho yajati ' ityādivannābhyastam, kiṃtu sakṛdevā'mnātam |
tata ekamidaṃ karma |
tritvasaṃkhyā tu tasyaiva karmaṇa āvṛttyā netavyā |
yathā prayājeṣvekādaśatvasaṃkhyā pañcānāmeva prayājānāmāvṛttyā nītā, tadvat - iti prāpte -
brūmaḥ- kimidamākhyātaṃ padāntaranirapekṣameva karmaikye pramāṇam, uta padāntarānvitam |
nā'dyaḥ |
vākyāṃśasya padamātrasya pramitijanakatvābhāvāt |
dvitīye - tri -tvasaṃkhyayā viśeṣitenā'khyātena karmabahutvaṃ gamyate |
prayojānāṃ tu pūrvameva pañcasaṃkhyāvaruddhatvādāvṛttimantareṇaikādaśatvaṃ duḥsaṃpādam |
iha tvetadvidhitaḥ pūrva karmaṇa ekatvasaṃkhyāvarodho nāstīti vaiṣamyam |
tadetadvṛttikārodāharaṇaṃ bhāṣyakāro nānumanyate |
karmavācina āhutiśabdasya viśeṣaṇena triśabdena karmabahutvasya sphuṭatayā pūrvapakṣānutthānāt |
idaṃ tvatrodāharaṇam - ' saptadaśa prājāpatyānpaśūnālabhate ' iti |
atra ' prajāpattirdevatā yeṣāṃ paśūnāṃ te prājāpatyāḥ ' iti taddhitavyutpattau bahutvopotāḥ paśava ekaṃ dravyam |
tato dravyaikyāddevataikyācca yāgasya rūpamabhinnamityekamidaṃ karma |
yā tu 'saptadaśa' iti saṃkhyā, sā paśudravyagatā, na tu pūrvodāhṛtatritvasaṃkhyeva kriyāgatā |
tasmāt -- 'na karmabhedamāpādayati ' iti prāpte -
brūmaḥ- atra ' prajāpatirdevatā yasya paśoḥ sa prājāpatyaḥ ' iti taddhitāntaṃ prātipadikaṃ vyutpādya paścāttaddhitāntaprātipādikārthasya prajāpatidevatāviśiṣṭapaśoḥ karmatvabahutvavivakṣāyāmutpanne ime dvitīyāvibhaktibahuvacane |
tatra prathamabhāvinyā dvitīyāvibhaktereva taddhitotpattivelāyāmanvayo nāsti, kutaḥ paścādbhāvino bahuvacanasyānvayaḥ |
evaṃ sati ' prājāpatyaḥ ' ityanena taddhitāntaprātipadikanaikapaśudravyamekadevatopetaṃ yāgasya rūpaṃ samarpyate |
tādṛśānāṃ rūpāṇāṃ bahutvāya bahuvacanam |
bahutvaviśeṣaśca ' saptadaśaḥ ' iti nirdiśyate |
tasmāt - atra saṃkhyayā karmabhedaḥ |
evaṃ ca sati, aṣṭame vakṣyamāṇaṃ saptadaśapaśūnāmaikādaśinapaśugaṇavikṛtitvamupapadyate || MJaiNyC_2,2.17-21 ||

(aṣṭame saṃjñākṛtakarmabhedādhikaraṇe sūtram)

saṃjñā cotpattisaṃyogāt / Jaim_2,2.22 /

____________________________________________________

START MJaiNy 2,2.22-23


aṣṭamādhikaraṇamāracayati --

athaiṣa jyotirityatra guṇo vā karma vā pṛthak /
guṇaḥ sahastradānātmā jyotiṣṭome hyanūdite // MJaiNy_2,2.22 //
atheti prakṛte chinna etacchabdo 'gragaṃ vadet /
saṃkhyayevānyakarmatvamiha nūtanasaṃjñayā // MJaiNy_2,2.23 //

------------------
"athaiṣa jyotiḥ, athaiṣa viśvajyotiḥ, athaiṣa sarvajyotiḥ, anena sahastradakṣiṇena yajeta ' iti śrūyate |
atra prakṛtaṃ jyotiṣṭopam 'eṣa jyotiḥ ' ityanūdya tasminsahastradānalakṣaṇo guṇo vidhīyate -- iti cet |
na |
prakṛtasya jyotiṣṭomasya ' atha ' ityanena vicchinnatvāt |
na caivaṃ sati ' ayaiṣa jyotiḥ ' ityukta etacchabdo 'nupapanna iti vācyam |
saṃnihitavācinaitacchabdenātītasaṃnihitasyevā'gāmisaṃnihitasyāpi parāmarśasaṃbhavāt |
āgāmisaṃnihitaśca jyotiḥ śabdārthaḥ |
sa ca jyotiḥ śabdo 'tī maparāmṛśannapūrvasaṃjñārūpatvānnūtanaṃ kiṃcitkarmābhidhatte |
tato yathā pūrvatra saṃkhyayā karmabhedaḥ, tathātrāpi saṃjñayā karma bhidyate |
viśvajyotiḥ sarvajyotiḥ śabdayorapyayaṃ nyāyo draṣṭavyaḥ || MJaiNyC_2,2.22-23 ||

(navame devatābhedakṛtakarmabhedādhikaraṇe sūtram)

guṇāś cāpūrvasaṃyoge vākyoḥ samatvāt / Jaim_2,2.23 /


____________________________________________________

START MJaiNy 2,2.24-25


navamādhikaraṇamāracayati --

guṇaḥ karmāntaraṃ vā syādvājibhyo vājinaṃ tviti /
guṇo devānanūdyoktasamuccayavikalpataḥ // MJaiNy_2,2.24 //
āmikṣotpattiśiṣṭatvātprabalā tatra vājinam /
guṇo 'praviśya karmānyatkalpayedvājidevakam // MJaiNy_2,2.25 //

------------------

'tapte payasi dadhyānayati , sā vaiśvadevyāmikṣā, vājibhyo vājinam ' iti śrūyate |
ghanībhūtaḥ payaḥpiṇḍa āmikṣā, jalaṃ vājinam |
tatra --- āmikṣādravyabhājo ye viśve devā uktāḥ, te 'vājibhyaḥ' ityanenānūdyante |
'vājo 'nnamāmikṣārūpameṣāmasti ' iti tanniṣpatteḥ |
tānanūdya vājinadravyarūpo guṇo vidhīyate |
tacca dravyamāmikṣādravyeṇa saha samuccīnatāṃ vikalpyatāṃ vā, iti prāpte --
brūmaḥ- utpattiśiṣṭenā'mikṣādravyeṇāvaruddhevaiśvadevayāge vājinadravyasyotpannaśiṣṭasya praveśābhāvādvājinaṃ vājiśabdārthasya devatāntaramāpādayati |
tato dravyadevatālakṣaṇasya rūpasya bhinnatvātkarmāntaram || MJaiNyC_2,2.24-25 ||
(daśam dravyaviśeṣānuktikṛtakarmaikyādhikaraṇe sūtram)

aguṇe tu karmaśabde guṇas tatra pratīyeta / Jaim_2,2.24 /

____________________________________________________

START MJaiNy 2,2.26


daśamādhikaraṇamāracayati--

dadhihome 'nyakarmatvaṃ guṇo vānyattu pūrvavat /
nirguṇatvādagnihotre yukto dadhyādiko guṇaḥ // MJaiNy_2,2.26 //

------------------

"dadhaṇa juhoti"iti śrūyate |
tatra -"agnihotraṃ juhoti"ityetasmātprakṛtātkarmaṇo 'nyaddadhihomarūpaṃ karma - iti pūrvanyāyenāvagamyate |
yathā pūrvatra vājinadravyeṇa karma bhidyate, tathā dadhidravyeṇeti cet |
na |
vaiṣamyāt |
yathā vaiśvadevo yāga āmikṣāguṇāvaruddhaḥ, tathāgnihotraṃ na guṇāntarāvaruddham |
pratyuta - nirguṇatvādguṇamākāṅkṣati |
tasmādayaṃ guṇavidhiḥ |
evaṃ"payasā juhoti"ityādiṣu draṣṭavyam |
payodadhyādīnāṃ sarveṣāmutpannaśiṣṭatayāṃ samabalatvādekaikena dravyeṇāgnihotraniṣpatteśca vrīhīyavavadvikalpaḥ || MJaiNyC_2,2.26 ||

(ekādaśe dadhyādidravyasaphalatvādhikaraṇe sūtre 25 - 26 )

phalaśrutes tu karma syāt phalasya karmayogitvāt / Jaim_2,2.25 /

atulyatvāt tu vākyayor guṇe tasya pratīyeta / Jaim_2,2.26 /


ekādaśādhikaraṇamāracayati --

____________________________________________________

START MJaiNy 2,2.27-28


yaddaghnendriyakāmasya juhuyāditi tatpṛthak /
guṇo vā bhidyate karma dhātvarthasya phalitvataḥ // MJaiNy_2,2.27 //
matvarthagauravādibhyo nānyatkarma phalāya tu /
guṇe vidheye dhātvartho vihitatvādanūdyate // MJaiNy_2,2.28 //

------------------

"daghnedriyakāmasya juhuyāt"iti śrūyate |
tadidaṃ makṛtādagnihotrādanyatkarma |
ma tvatra vidhiḥ |
kutaḥ |
'indriyakāmasya' ityaktasya phalasya dhātvartha mantareṇa dravyamātrādaniṣpatteḥ - iti cet |
naivam |
karmāntaravidhau 'dadhamatā homenondriyaṃ bhāvayet' iti matvarthalakṣaṇā prasaṅgāt |
guṇaviśiṣṭakriyāvidhau, gauravāt |
prakṛtahānāmakṛtaprakriyāprasaṅgācca |
guṇamātraṃ tu phalāya vidhīyate |
yadyapi 'dadhaṇa juhoti' iti prāptam, tathāpi phalasaṃbandho na praptaḥ |
dhātvarathābhāte phalāsaṃbhava iti cet |
na |
'agnihotraṃ juhoti'iti vihitasya dhātvarthasyānūdyamānatvāt || MJaiNyC_2,2.27-28 ||

(dvādaśe vāravantīyādīnāṃ karmāntaratādhikaraṇe sūtram)

sameṣu karmayuktaṃ syāt / Jaim_2,2.27 /

____________________________________________________

START MJaiNy 2,2.29-31


dvādaśādhikaraṇamāracayati --

uktvāgniṣṭutametasya vāravantīyasāma hi /
revatīṣvṛkṣu kṛtveti śrutaṃ paśuphalāptaye // MJaiNy_2,2.29 //
revatyādiguṇaḥ karma pṛthagvā pūrvavadguṇaḥ /
revatīvāravantīyasaṃbandhākhyaḥ paśupradaḥ // MJaiNy_2,2.30 //
sāmno 'tra phalakarmabhyāṃ saṃbandhe vākyabhinnatā /
tenoktaguṇasaṃyuktamanyatkarmocyate phale // MJaiNy_2,2.31 //

------------------

' trivṛdagniṣṭudagniṣṭomastasya vāyavyāsvṛkṣvekaviṃśamagniṣṭomasāma kṛtvā brahmavacasakāmo yajeta ' ityasya saṃnidhau śrūyate - ' etasyaiva revatīṣu vāravantīyamagniṣṭomasāma kṛtvā paśukāmo hyetena yajeta ' iti |
asyāyamarthaḥ - ' agniṣṭomasya vikṛtirūpaḥ kaścidekāho 'gniṣṭunnāmakaḥ |
sa ca pṛṣṭhastotre trivṛtsomayuktatayā 'trivṛt' ityucyate |
agniṣṭomokthādīnāṃ saptānāṃ somasaṃsthānāṃ madhye 'gniṣṭomasaṃsthārūpatvāt ' agniṣṭomaḥ ' ityapyucyate |
prakṛtau tṛtīyasavana ārbhavapavamānasyopari yajñāyajñīyaṃ sāma gīyate |
tena ca sāmnāgniṣṭomayāgasya samāpyamānatvāt ' agniṣṭomasāma ' ityucyate |
tacca prakṛtau 'yajñāyajñā vo agnayaḥ ' ityādyāgneyīṣvṛkṣu gīyate |
asmiṃstvagniṣṭuti brahmavarcasakāmena vāyavyāsvṛkṣu tatsāma gātavyam |
tañca prakṛtāvivaikaviṃśastomayuktam |
paśukāmatya tu ' revatīrnaḥ sadhamādaḥ'- ityādiṣu revatīṣvakṣu vāravantīyaṃ sāma gāyet, iti |
tatra revatīnāmṛcāṃ vāravantīyanāmakena sāmnā yaḥ saṃbandhaḥ, so 'yaṃ paśuphalāyāgniṣṭuti vidhīyate |
'etasyaiva ' iti prakṛtaparāmarśakenaitacchabdena, anyavyāvartakenaivakāreṇa cāgniṣṭutaḥ samarpyamāṇatvāt |
yathā pūrvādhikaraṇa indriyaphalāya prakṛte 'gnihotre dadhiguṇo vihitaḥ,tadvat |
iti prāpte, brūmaḥ- viṣamo dṛṣṭāntaḥ |
dadhaṇe homajanakatvaṃ na śāstreṇa bodhanīyam |
tasya lokato 'vagantuṃ śakyatvāt |
phalasaṃbandha eka eva śāstrabodhya iti na tatra vākyabhedaḥ |
iha tu - revatyugādhārakavāravantīyasāmno 'gniṣṭutkarmasādhanatvaṃ phalasādhanatvaṃ cetyubhayasya śāstraikabodhyatvāddurvāro vākyabhedaḥ |
tena paśuphalakaṃ yathoktaguṇaviśiṣṭaṃ karmāntaramatra vidhīyate |
etacchabda evakāraśca vidhīyamānakarmāntaraviṣayatayā yojanīyau || MJaiNyC_2,2.29-31 ||

(trayodaśe saubharanidhanayoḥ kāmaikyādhikaraṇe sūtre 28 - 29 )

saubhare puruṣaśruter nidhanaṃ kāmasaṃyogaḥ / Jaim_2,2.28 /

sarvasya voktakāmatvāt tasmin kāmaśrutiḥ syān nidhanārthā punaḥ śrutiḥ / Jaim_2,2.29 /

____________________________________________________

START MJaiNy 2,2.32-35

trayodaśādhikaraṇamāracayati --

vṛṣṭannasvargakāmānāṃ saubharaṃ stotramīritam /
nidhanānyapi hīṣūrgū iti vṛṣṭyādikābhinām // MJaiNy_2,2.32 //
phalāntaraṃ kiṃ vṛṣṭyādi hīśādīnāmutodite /
saubhare phalasaṃbhinne nidhanaṃ viniyamyate // MJaiNy_2,2.33 //
phalāntaraṃ caturthyoktaṃ vṛṣṭikāmāya hīṣiti /
saubharasya phalaṃ vṛṣṭihīṣiyuktyā vivardhate // MJaiNy_2,2.34 //
noktavṛṣṭyannakāmānāmanyatvaṃ pratyabhijñayā /
niyame 'pi caturthyeṣā tādarthyādupapadyate // MJaiNy_2,2.35 //

------------------

' yo vṛṣṭikāmo yo 'nnādyakāmo yaḥ svargakāmaḥ sa saubhareṇa stuvīta, sarve vai kāmāḥ saubhare ' iti samāmnāya punaḥ samāmnātam - hīṣita vṛṣṭikāmāya nidhanaṃ kuryāt, ūrgityannādyakāmāya, ū iti svargakāmāya ' iti |
saubharaṃ nāma sāmaviśeṣaḥ |
nidhanaṃ nāma pañcabhiḥ saptabhirvā bhāgairupetasya sāmno 'ntimo bhāgaḥ |
tasminnidhane hīṣādayo viśeṣāḥ saubharasāmasādhyastotraphalebhyo vṛṣṭyādibhyo 'nyāni vṛṣṭryādiphalāni janayituṃ vidhīyante |
kutaḥ |
hīṣādividhivākye 'vṛṣṭikāmāya ' ityādinā caturthīśravaṇāt |
tādarthye bruvatī [caturthī] hīṣādīnāṃ vṛṣṭyādikāmapuruṣaśeṣatvaṃ gamayati |
taccheṣatvaṃ ca puruṣābhilavitaphalasādhanatve satyupapadyate |
tataḥ saubharasya hīṣitinidhanaviśeṣasya ca phalabhūte dve vṛṣṭī bhavataḥ |
tadubhayamelanānmahatī vṛṣṭiḥ- iti prāpte, brūmaḥ- saubharavidhau yo vṛṣṭyādikāmaḥ sa eva hīṣādividhau pratyabhijñāyate |
tataḥ saubharasya phalabhūtā ye vṛṣṭyādayaḥ, ta eva hīṣādivākyeṣvanūdyante, iti na phalāntaram |
athocyeta - nūtanaphalāntarābhāvāt, hīṣādīnāṃ ca nānāśākhādhyayanādeva saubhare prāptatvādanarthako 'yaṃ vidhiḥ- iti |
tanna |
phalatrayakāmāṇāṃ trayāṇāmaniyamenaiva hīṣādiṣu madhye yasya kasyacinnidhanasya prāptau vidherniyamārthatvāt |
tādarthya tu phalāntarābhāve 'pi saubharavākyoktavṛṣṭyādiphalasādhane saubhare hīṣādīnāṃ niyamyamānatvādupapadyate |
tasmāt - ayaṃ nidhanaviśeṣaniyamanāvidhiḥ || MJaiNyC_2,2.32-35 ||

iti śrīmādhavīye jaiminīyanyāyamālāvistare dvitīyādhyāyasya dvitīyaḥ pādaḥ


_________________________________________________________________________



(atha dvitīyādhyāyasya tṛtīyaḥ pādaḥ)
(prathame grahāgratāyā jyotiṣṭomāṅgatādhikaraṇe sūtre 1-2)

guṇas tu kratusaṃyogāt karmāntaraṃ prayojayet saṃyogasyāśeṣabhūtvāt / Jaim_2,3.1 /

ekasya tu liṅgabhedāt prayojanārtham ucyetaikatvaṃ guṇavākyatvāt / Jaim_2,3.2 /

____________________________________________________

START MJaiNy 2,3.1-3


tṛtīyapādasya prathamādhikaraṇamāracayati --
rathaṃtaraṃ sāma some bhavettadvadbṛhajjagat /
aindravāyavaśukrāgrayaṇāgrāśca grahāḥ śrutāḥ // MJaiNy_2,3.1 //
rathaṃtarādisaṃyuktamanyatkarmāthavā guṇaḥ /
gāyatrādiyutātpūrvādanyadvyāvṛttito guṇaiḥ // MJaiNy_2,3.2 //
somaśabdaprakaraṇe jyotiṣṭomasamarpake /
grahāgratvaṃ guṇastatra vyāvṛttistu parasparam // MJaiNy_2,3.3 //

------------------

jyotiṣṭomaprakaraṇe śrūyate -"yadi rathaṃtarasāmā somaḥ syādaindravāyabāgrāngrahāngṛhṇīyāt |
yadi bṛhatsāmā śukrāgrān |
yadi jagatsāmā'grayaṇāgrān"iti |
tatra - somaśabdena somalatāsādhanako yāgo ''bhidhīyate |
tasmiṃśca yāge bādhyaṃdine savane pṛṣṭhastotre rathaṃtarabṛhajjagannāmakāni sāmāni vikalpena vihitāni |
"abhi tvā śūra"- ityetasyāṃ yonāvutpannaṃ rathaṃtaram |
"tvāmiddhi havāmahe"- ityetasyāmutpannaṃ bṛhat |
jagatīchandaskāyāmṛcyutpannaṃ jagat |
aindramāyavaḥ, maitrāvaruṇaḥ, āśvinaḥ, śukraḥ, manthyāgrayaṇaḥ, ukthyaḥ, dhruvaḥ, ityādināmakā grahāḥ prātaḥsavane gṛhyante |
dārupātreṣu somaratasya grahaṇādgrahā bhavanti |
somayāgasya rathaṃtarasāmopetatvapakṣa eteṣu graheṣvaindravāyavaḥ prathamaṃ grahītavyaḥ |
bṛhatsāmopetatvapakṣe śukraḥ |
jagatsāmopetatvapakṣa āgrayaṇaḥ prāthamikaḥ- iti viṣayavākyārthaḥ |
tatra prakṛto jyotiṣṭomo gāyatrādisāmopetaḥ, tadvyāvṛttyarthamiha rathaṃtarādayo guṇāḥ kīrtyante |
tasmāt - aindravāyavādiguṇopetāni karmāntarāṇyatra vidhīyante - iti prāpte, brūmaḥ-"yadi rathaṃtarasāmā somaḥ syāt"ityukto yaḥ somaśabdaḥ, tena prakaraṇena cātra jyotiṣṭomaḥ samarpyate |
samarpite tasminyathoktagrahāgratvaṃ guṇo vidhīyate |
na ca rathaṃtarādiguṇānuvādena jyotiṣṭomasya vyāvṛttiḥ saṃbhavati |
tasya prātaḥ savanādau gāyatrādisāmopetatve 'pi pṛṣṭhastotre rathaṃtarādiyogasyāpi sadbhāvāt |
kiṃ tarhi vyāvartyata iti cet |
rathaṃtarabṛhajjagatāṃ parasparavyāvṛttiḥ- iti vadāmaḥ |
rathaṃtarādayaḥ pṛṣṭhastotre vikalpitāḥ |
tatra rathaṃtarānuvādenetarau pakṣau vyāvartyete |
evamitaratrāpi |
tasmāt - guṇavidhiḥ |
nanu yaḥ prakṛto jyotiṣṭomaḥ so 'nyeṣāṃ so 'nyeṣāṃ somayāgānāṃ prakṛtiḥ |
nahi prakṛtau jagatyāmutpannaṃ sāma vihitamasti |
ata eva daśamādhyāye pañcamapādasya pañcadaśādhikaraṇe prathamavarṇake"yadi jagattāmā"iti vākyoktamāgrayaṇāgratvaṃ vikṛtau viṣuvannāmake mukhye 'hani vyavasthāpitam |
ṣāḍham, tathāpi nātra kaścidvirodhaḥ |
āgrayaṇāgratvavākyaṃ na karmāntaravidhāyakam, kiṃtu 'anyena vihite somayāge yatra jagatsāma saṃbhavati tatra guṇavidhāyakam - ' ityetāvanmātrasyātra pratipādyatvāt || MJaiNyC_2,3.1-3 ||

(dvitīye 'veṣṭeḥ kratvantaratādhikāratādhikaraṇe sūtram)

aveṣṭau yajñasaṃyogātkratupradhānamucyate / Jaim_2,3.3 /

____________________________________________________

START MJaiNy 2,3.4-6


dvitīyādhikaraṇamāracayati --

rājasūyaṃ prakṛtyeṣṭiraveṣṭyākhyā śrutātra tu /
viprakṣattriyaviḍbhedāddhaviṣāṃ vyatyayaḥ krame // MJaiNy_2,3.4 //
viprāderanuvādaḥ syātprāpaṇaṃ vānuvādagīḥ /
vyatyayāya trayāṇāṃ ca rājatvāprāptirasti hi // MJaiNy_2,3.5 //
na rājyayogādrājatvaṃ kṣatriyatvaṃ tu tattvataḥ /
aprāptaprāpaṇaṃ tasmānna rathaṃtaratulyatā // MJaiNy_2,3.6 //

------------------

rājasūyaprakaraṇe kācidiṣṭiraveṣṭināmikā śrūyate -
"āgneyamaṣṭākapālaṃ nirvapet , hiraṇyaṃ dakṣiṇā |
aindramākādaśakapālam, ṛṣabho dakṣiṇā |
vaiśvadevaṃ carum , piśaṅgī praṣṭhauhī dākṣiṇā |
maitrāvaruṇīmāmikṣām, vaśā dakṣiṇā |
bārhaspatyaṃ carum, śitipṛṣṭho dikṣaṇāṃ"iti |
tasyāmeveṣṭau haviṣāṃ kramavyatyayaḥ śrūyate -"yadi brāhmaṇo yajeta, bārhaspatyaṃ madhye nidhāyā'hutiṃ hutvā tamabhighārayet |
yadi rājanya aindram |
yadi vaiśyo vaiśvadevam"iti |
tatra yathā pūrvādhikaraṇe - aindravāyavāgratvaṃ vyavasthāpayituṃ yadiśabdayuktena vākyena rathaṃtaraṃ nimittatvenānūditam, evamatrāpi pañcamasthāne śrūyamāṇaṃ bārhaspatyaṃ caruṃ madhye tṛtīyasthāne sthāpayituṃ 'yadi rādanyaḥ' ityanuvādaḥ |
vaiśvadevasya tu svata eva tṛtīyasthāne śravaṇāttatra madhye nidhānavidhirnityāmuvādaḥ |
nanu rājakartṛke rājasūye brāhmaṇavaiśyayoḥ prāptyabhāvānnānuvādo yuktaḥ- iti cet |
na |
tayorapi rājyayogaheturājaśabdārthatvāt, iti prāpte, -
brūmaḥ- rājaśabdaḥ kṣattriyajātau rūḍhaḥ, na tu rājyayogastasya pravṛttinimittam |
pratyuta- rājyaśabdasya rājayogaḥ pravṛttinimittam |
'rājñaḥ karma' iti vigṛhya rājaprātipadikasyopari |
pratyayaviśeṣavidhānāt |
brāhyaṇavaiśyayoḥ prajāpālanena rājyaśabda upacaritaḥ |
tasmāt - aveṣṭau brāhmaṇavaiśyau pūrvamaprāptāvanena vacanena prāpyete |
nanu rājasūyasya rājakartṛkatvāttadantargatāyā aveṣṭerapi tathātvāttasyāṃ brāhmaṇavaiśyayoḥ prāpaṇamayuktam - iti cet |
maivam |
antaraveṣṭau tadasaṃbhave 'pi rājasūyādbahiḥ prayujyamānāyāmaveṣṭau tatsaṃbhavāt |
tasmāt - atra brāhmaṇādikartṛkaṃ yathoktaguṇaviśiṣṭaṃ karmāntaraṃ vidhīyata iti na rathaṃtarāditulyatvam |
yadiśabdastu nipātatvādanarthakor'thāntaravācī vetyunneyam || MJaiNyC_2,3.4-6 ||

(tṛtīya ādhānasya vidheyatvādhikaraṇe sūtram)

ādhāne sarvaśeṣatvāt / Jaim_2,3.4 /

____________________________________________________

START MJaiNy 2,3.7-9


tṛtīyādhikaraṇamāracayati -

vasante vipra ādadhyāttatraivopanayīta tam /
anuvādaḥ prāpaṇaṃ vānuvādaḥ kālasiddhaye // MJaiNy_2,3.7 //
antareṇāgnividyābhyāṃ karmānuṣṭhityasaṃbhavāt /
kḷpte ādhānopanītī prāptā viprādayastataḥ // MJaiNy_2,3.8 //
laukikāgneḥ pustakāñca tatsiddhernāsti kalpanam /
kālaviprādisaṃyuktamato 'prāptaṃ vidhīyate // MJaiNy_2,3.9 //
------------------

"vasante brāhmaṇo 'gnīnādadhīta |
grīṣme rājanyaḥ |
śaradi vaiśyaḥ"iti śrūyate |
"vasante brāhmaṇamupanayīta |
grīṣme rājanyam |
śaradi vaiśyam"iti ca |
tatra vasantādikālaviśeṣaṃ vidhātuṃ brāhmaṇādayo 'nūdyante |
na ca teṣāṃ prāptyabhāvaḥ |
kratvanuṣṭhānānyathānupapattyā kḷptatvāt |
na hyāhutyādhārabhūtamagnim, anuṣṭhānaprakārajñāpikāṃ vidyāṃ ca vinā karmānuṣṭhānaṃ saṃbhavati |
agniśca nā'dhānamantareṇāstīti brāhmaṇādikartṛkamādhānaṃ kalpayati, vidyā copanayanapūrvakādhyayanamantareṇā saṃbhavantī brāhmaṇādyupanayanaṃ kalpayati - iti tatra prāptiḥ- iti cet |
maivam |
laukikāgnau hotuṃ, pustakapāṭhenādhigantuṃ ca śakyatvenā'dhānopanayanayorakalpane brāhmaṇādīnāmaprāpteḥ |
tasmāt - vasantādikālaviśiṣṭe brāhmaṇādikartṛke ādhānopanayane atra vidhīyete || MJaiNyC_2,3.7-9 ||


(caturthe dākṣayaṇādīnāṃ guṇatādhikaraṇe sūtrāṇi 5-11)

ayaneṣu codanāntaraṃ saṃjñopabandhāt / Jaim_2,3.5 /

aguṇāc ca karmacodanā / Jaim_2,3.6 /

samāptaṃ ca phale vākyam / Jaim_2,3.7 /

vikāro vā prakaraṇāt / Jaim_2,3.8 /

liṅgadarśanāc ca / Jaim_2,3.9 /

guṇāt saṃjñopabandhaḥ / Jaim_2,3.10 /


samāptir aviśiṣṭā / Jaim_2,3.11 /

____________________________________________________

START MJaiNy 2,3.10-11
caturthādhikaraṇamāracayati -
yaddākṣāyaṇayajñena svargakāmo yajeta tat /
karmāntaraṃ guṇo voktadarśādau phalasiddhaye // MJaiNy_2,3.10 //
guṇasyāsyāprasiddhatvātkarmabhedo 'tra saṃjñayā /
guṇo vyutpattiśeṣābhyāmāvṛttyākhyo na nāma tat // MJaiNy_2,3.11 //

------------------

darśapūrṇamāsaprakaraṇe śrūyate -"dākṣāyaṇayajñena svargakāmo yajeta"iti |
tatra - dākṣāyaṇaśabdavācyasya kasyacidguṇasya loke prasiddhyabhāvādudbhidādivadyaṇisāmānādhikaraṇyena karmanāmatvāt |
"athaiṣa jyotiḥ"ityādivadarpūvasaṃjñāyāṃ karmāntaravidhiḥ- iti cet |
na |
dākṣāyaṇaśabdasyā'vṛttivācakatvāt |
tacca śabdanirvacanādvākyaśeṣādvāvagamyate |
tathā hi - 'ayanam' ityāvṛttirucyate |
'dakṣasyeme dākṣāḥ, teṣāmayanam' iti tannirvacanam |
dakṣa utsāhī punaḥ punarāvṛttāvanalasa ityarthaḥ |
tadīyānāṃ prayogāṇāmāvṛttirdākṣāyaṇaśabdārthaḥ |
tathā cā'vṛttyā yuktaḥ prakṛto darśapūrṇamāsātmako yajño dākṣāyaṇayajñaḥ |
āvṛttiprakārastu"dve paurṇamāsyau yajeta |
dve amāvāsye"ityādivākyaśeṣādavagamyate |
tato dadhyādivatprasiddhārthatvāddarśapūrṇamāsayoḥ prakṛtayorayaṃ svargaphalasiddyarthamāvṛttyākhyaguṇavidhiḥ, na tūdbhidādivatkarmanāmadheyam |
evaṃ"sākaṃprasthāpyena yajeta paśukāmaḥ"ityatrāpi draṣṭavyam |
amāvāsyāyāge dvau dvau dohau saṃpādya catasṛṇāṃ dadhipayasoḥ kumbhīnāṃ saha prasthāpanaṃ sākaṃ prasthāpyaḥ |
tadyukto yāgaḥ sākaṃprasthāpyaḥ |
tathāsati prakṛte darśayāgo paśuphalāya sākaṃprasthāpyākhyo guṇo vidhīyate || MJaiNyC_2,3.10-11 ||

(pañcame dravyadevatāyuktānāṃ yāgāntaratādhikaraṇe sūtrāṇi 12 - 15)

saṃskāraś cāprakaraṇe 'karmaśabdatvāt / Jaim_2,3.12 /

yāvad uktaṃ vā karmaṇaḥ śrutimūlatvāt / Jaim_2,3.13 /

yajatis tu dravyaphalabhoktṛsaṃyogād eteṣāṃ karmasambandhāt / Jaim_2,3.14 /

liṅgadarśanāc ca / Jaim_2,3.15 /

____________________________________________________

START MJaiNy 2,3.12-14


pañcamādhikaraṇamāracayati -

vāyavyaḥ śveta ālabhyo bhūtyai saurye caruṃ tathā /
nirvapedbahmatejorthamīṣāmuṣṭiniruptayoḥ // MJaiNy_2,3.12 //
guṇau śvetaṃ caruṃ kiṃvā yāvatkathitakarmaṇī /
phalārthe athavā yāge viśiṣṭau vihitāviha // MJaiNy_2,3.13 //
śvaityaṃ vāyuspṛgīṣāyāmāgneye ca raviprabhe /
carurguṇaścaruḥ sthālī nirvāpastu tadāśritaḥ // MJaiNy_2,3.14 //
phalāhānerna tatkiṃ tu yāvaccoditakarma tat /
dravyādirūpasaṃpatteravāryā yāgatā'rthikī // MJaiNy_2,3.15 //

------------------

anārabhyedamāmnāyat - 'vāyavyaṃ śvetamālabheta bhūtikāmaḥ' iti, 'saurye caruṃ nirvapedbrahmavarcasakāmaḥ' iti ca |
tathā -darśapūrṇamāsayoridamāmnāyater -"iṣāmālabheta"iti,"caturo muṣṭīnnirvapati"iti car |
iṣā śakaṭagato lāṅgaladaṇḍavaddīrghaḥ kāṣṭhaviśeṣaḥ |
tasyā ālambhaḥ sparśaḥ |
tametaṃ darśapūrṇamāsagatamīṣālambhamanūdya tasyāmālabhyāyāmīṣāyāṃ śvetatvaguṇo vidhīyate |
tasya ca śvetakāṣṭhasya vāyunā spṛśyamānatvādvāyavyatā saṃbhavati |
tathā - caturmuṣṭinirvapaṇamanūdya carurguṇatvena vidhīyate |
caruḥ sthālī |
sā ca nirvāpasyā'śrayaḥ |
niruptasya haviṣa āgneyatayā sūryavatprabhāsaṃbandhātsauryavat |
bhūtibrahmavarcase phale ca sarvakāmikayordarśapūrṇamāsayoḥ pūrvasiddhe evānūdyete |
tasmāt - guṇavidhī - ityekaḥ pūrvapakṣaḥ |
nahi phalapadayornityavacchrutayoḥ saṃbhavatprayojanayośca pākṣikānuvādatvam, ānarthakyaṃ vā yuktam |
tasmāt --guṇaphalaviśiṣṭe karmāntare vidhīyete |
tadāpi yāgasyāśravaṇādīlambhanirvāpayoreva śravaṇādyāvaduktakarmavidhiḥ- iti dvitīyaḥ pūrvapakṣaḥ |
śvetapaśucarudravyayoḥ, vāyusūryadevatayośca spaṣṭaṃ pratīyamānatayā rūpavatoryāgayorārthikayorvārayitumaśakyatvāddravyadevatāviśiṣṭayoryāgayorvidhirabhyupagantavyaḥ |
'bhūtikāmo vāyavyena śvetena paśunā yajeta' 'brahmavarcasakāmaḥ sauryeṇa caruṇā yajeta' ityevaṃvidhor'thasiddho vidhiḥ |
dravyadevatāsaṃbandhakalpitasya yāgasya liṅpratyayena kartavyatāvidhāvālambhanirvāpayordhātvarthayoḥ kā gatiḥ- iti cet |
'anuvādaḥ' iti brūmaḥ- iti siddhāntaḥ || MJaiNyC_2,3.12-15 ||

(ṣaṣṭhe vatsālambhādīnāṃ saṃskāratādhikaraṇe sūtre 16-17)

viṣaye prāyadarśanāt / Jaim_2,3.16 /

arthavādopapatteś ca / Jaim_2,3.17 /


____________________________________________________

START MJaiNy 2,3.16


ṣaṣṭhādhikaraṇamāracayati -

ṣatsālambho yajiḥ sparśo vā vāyavyādivadyajiḥ /
sparśaḥ syāddevarāhityātsaṃskāraḥ prāyapāṭhataḥ // MJaiNy_2,3.16 //

------------------

agnihotradohādhikāre śrūyate -"vatsamālabheta"iti |
tatra 'vimato vatsālambho yajiḥ syāt, prāṇidravyakālambhatvāt, vāyavyālambhavat' iti cet |
na |
devatārāhityena tadvaiṣamyāt |
kiṃca - 'ayaṃ vatsālambho 'gnihotrāṅgasaṃskāraḥ, tatprāye paṭhitatvāt, itarasaṃskāravat' |
tasmāt - aye sparśamātravidhiḥ || MJaiNyC_2,3.16 ||

(saptame naivāracarorādhānārthatādhikaraṇe sūtram)

saṃyuktas tv arthaśabdena tadarthaḥ śrutisaṃyogāt / Jaim_2,3.18 /

____________________________________________________

START MJaiNy 2,3.17-18


saptamādhikaraṇamāracayati -

carurbhavati naivāra upadhatte caruṃ tviti /
yāgaḥ syādupadhānaṃ vā yāgaḥ śeṣoktadaivataḥ // MJaiNy_2,3.17 //
yāgatvāniścaye śeṣo nāpekṣyo 'to yajiḥ kutaḥ /
kiṃtūpadhānamātratvaṃ yāvaduktaṃ carau sthitam // MJaiNy_2,3.18 //

------------------

agnau śrūyate - 'naivāraścarurbhavati' iti, 'carumupadadhāti' iti ca |
tatra - nīvāracarudravyako yāgo vidhīyate |
na cātra devatāyā abhāvaḥ |
'bṛhaspatevāṃ etadannaṃ yadmīvārāḥ' iti vākyaśeṣeṇa devatāsiddheḥ |
upadhānaṃ tu yāgopayuktasya pratipattiḥ sviṣṭakṛdādivat - iti prāpte, brūmaḥ- 'yāgavidhau niścite sati paścāddevatāyāmapekṣitāyāṃ vākyaśeṣabalāddevatākḷṣṭiḥ, iha tu devatākalpanena yāgavidhitvaniścayaḥ |
ityanyonyāśrayaḥ |
tasmāt - ihopadhānamātraṃ vidhīyate || MJaiNyC_2,3.17-18 ||

(aṣṭame pātnīvatasya paryagnikaraṇaguṇakatvādhikaraṇe sūtram)

pātnīvate tu pūrvatvād avacchedaḥ / Jaim_2,3.19 /

____________________________________________________

START MJaiNy 2,3.19-21


aṣṭamādhikaraṇamāracayati --

paryagnikṛtaḥ pātnīvata utsṛjyata ityasau /
yāgau guṇo vā yāgaḥ syādanvayāvyavadhānataḥ // MJaiNy_2,3.19 //
pratyabhijñātamālabhyamanūdyotsargaśabdataḥ /
guṇaṃ paryagnikṛtyākhyaṃ vaktyuttaranivṛttaye // MJaiNy_2,3.20 //
na duṣṭā parisaṃkhyātra codakātprāgvidhau sati /
paryagnikaraṇāntāṅgarītiḥ kḷptopakārataḥ // MJaiNy_2,3.21 //

------------------

'tvāṣṭraṃ pātnīvatamālabheta' iti prakṛtyedamāmnātam-'paryāgnikṛtaṃ pātnīvatamutsṛjanti' iti |
tatra paryagnikṛtaśabdena saṃskṛtapaśudravyasya pātnīvataśabdena patnīvannāmakadevatāsaṃbandhasya ca pratīyamānatvādamaṃ yāgavidhiḥ |
evaṃ sati paryagnikṛtapātnīvataśabdayoravyavahitānvayo labhyate |
siddhānte tu 'paryagnikṛtamutsṛjanti' ityanvayaṃ vāñchanti |
tadā vyavahitānvayo durvāraḥ |
tasmāt-ṣāyavyapaśuvadyāgavidhiḥ- iti prāpte, brūmaḥ- anārabhyādhītatvānnāsti sayavye prakṛtapratyabhijñā |
iha tvālabhyatvena prakṛtaḥ paśuḥ pātnīvataśabdena pratyabhijñāyate |
tamanūdya paryagnikṛtaśabdānvitena 'utsṛjanti' ityākhyātena paryagnikaraṇākhyo guṇo vidhīyate |
na ca prakṛtimatasya paryagnikaraṇasya vikṛtau codakena prāptatvādanarthako 'yaṃ vidhiridhivācyam |
uparitanāṅgānanuvṛtterdidhiprayojanatvāt |
nanvevaṃ sati parisaṃkhyā syāt |
sā ca doṣatrayaduṣṭā |
svārthatyāgaḥ, anyārthasvīkāraḥ, prāptavādhaśceti trayo doṣāḥ |
paryagnikaraṇavākye svārtho bidhistyajyeta, anyārthe niṣedhaḥ svī kriyeta, codakaprāptānyuparitanāṅgāni bādhyeran |
maivam |
'paryagnikaraṇottaramāvīnyaṅgāni nānuṣṭheyāni' ityetasyāḥ parisaṃkhyāyā anaṅgīkārāt |
kathaṃ tarhi tannivṛttiḥ- 'ārthikī' iti brūmaḥ |
codakapravṛtteḥ prāgevāyaṃ vidhiḥ pravartate, pratyakṣopadeśasya śīghrabuddhijanakatayā kalpyātideśātprabalatvāt |
tathāsatyupadiṣṭairevāṅgairnirākāṅkṣāyāṃ vikṛtau codakasyāpravṛtyaivoparitanānyaṅgāni na prāpyante |
na cānena nyāyena paryagnikaraṇātprācīnānāmapya prāptiriti vācyam |
vidhīyamānasya paryāgnikaraṇasya nūtanatve satyupakārakalpanāpattyā prakṛtau yatkḷptopakāraṃ paryagnikaraṇaṃ, tadavasthāpannasyaivātra vidheyatvāt |
prakṛtau ca prācīnāṅganantaramādina evopakāraḥ kḷpta ityatrāpi tādṛśasyaiva vidhānātparyāgnikaraṇāntāṅgarītiḥ sidhyati |
evaṃ ca sati 'utsṛjanti' ityākhyātena yathoktaparyagnikaraṇavidhāvarthasiddha uparitanāṅgotsargo dhātunānūdyate |
tadegmatra guṇavidhiḥ || MJaiNyC_2,3.19-21 ||

(navame, adābhyādīnāṃ grahanāmatādhikaraṇe sūtram)

adravyatvāt kavele karmaśeṣaḥ syāt / Jaim_2,3.20 /

____________________________________________________

START MJaiNy 2,3.22-23


navamādhikaraṇamāracayati -

yadadābhyaṃ gṛhītveti gṛhṇātyaṃśumiti dvayam /
tadyāgo vā guṇo yāgaḥ syādadābhyāṃśunāmataḥ // MJaiNy_2,3.22 //
grahayoreva nāma syādānantaryādvidhistayoḥ /
guṇo 'stasya vākyena jyotiṣṭomābhigāminā // MJaiNy_2,3.23 //

------------------
amārabhya śrūyate - 'eṣa vai ddaviṣā haviryajate, yo 'dābhyaṃ gṛhītvā somāya yajate' iti 'parā vā etasyā'yuḥ prāṇa eti, yoṃ'śuṃ gṛhṇāti' iti ca |
tatra- adābhyaśabdasya jyotirādivadapūrvanāmatvāttannāmako yāgo 'yajate' ityākhyātena vidhīyate |
'aṃśuma' ityatra yajateravaśravaṇe 'pi nāmaviśeṣabalādevāpūrvayāgavidhiḥ |
na cātra dravyadevatayorabhāvaḥ |
grahaṇaliṅgena jyotiṣṭomavikṛtitvādagatau tadīyavidhyantātideśena tatsiddheḥ - iti prāpte, brūmaḥ- bhavatvadābhyāṃśuśabdayornāmatvam |
te ca nāmanī grahayoreva syātām, na tu yāgayoḥ |
'gṛhītvā' itiśabdasyānantarameva pāṭhāt |
yajatistu vyavahitaḥ |
tādṛśo 'pi yajiraṃśuvākye nāsti |
tasmādgrahayorevātra vidhiḥ |
grahaṇaṃ ca jyotiṣṭomagatasya somarasasya saṃskārarūpo guṇaḥ, aindravāyavādigrahaṇasamānatvāt |
yadyapyatra na prakṛto jyotiṣṭhomaḥ, tathāpi tatsaṃbandhigrahaṇadvārā vākyasya jyotiṣṭobhagāmitvam |
ata eva 'somāyādābhyaṃ gṛhītvā' iti nirdiśyate |
athavā-taittirīyāṇāṃ ṣaṣṭhakāṇḍe ṣaṣṭhe prapāṭhake prākaraṇikaṃ viniyojakaṃ vākyaṃ draṣṭavyam |
tasmāt-jyotiṣṭome guṇavidhiḥ || MJaiNyC_2,3.22-23 ||

(daśame agnicayanasya saṃskāratādhikaraṇe sūtrāṇi 21-23)

agnis tu liṅgadarśanāt kratuśabdaḥ pratīyeta / Jaim_2,3.21 /

dravyaṃ vā syāc codanāyās tadarthatvāt / Jaim_2,3.22 /

tatsaṃyogāt kratus tadākhyaḥ syāt tena dharmavidhānāni / Jaim_2,3.23 /

____________________________________________________

START MJaiNy 2,3.24-25


daśamādhikaraṇamāracayati-

agniṃ cinuta ityatra yāgo vā saṃskṛtiyaṃjiḥ /
liṅgena yāganāmatvādyajimā cānuvādataḥ // MJaiNy_2,3.24 //
rūḍhyā dravyasya nāmaitadvahanerādhānavaccitiḥ /
saṃskāraḥ saṃskṛte vahnāvagniṣṭomo vidhīyate // MJaiNy_2,3.25 //

------------------

'ya evaṃ vidvānagniṃ cinute' ityevaṃ vidhāya śrūyate-'athāto 'gnimāgniṣṭomenānuyajati,tamukthyena 'taṃ ṣoḍaśinā, tamatirātreṇa, ityādi |
atra - agniśabdo yāgavācī |
stotraśastrādeḥ kratuliṅgasya śrūyamāṇatvāt |
tacca liṅgamevaṃ śrūyate-'agneḥ stotraṃ,agneḥ śastram' iti, 'ṣaḍupasado 'gniśrityasya bhavanti' iti ca |
yadi liṅgaṃ prāpakāpekṣam, tarhi yajinā tadanuvādaḥ prāpake 'stu |
agnimagniṣṭomenānuyajati' ityatesminvākye 'agniṃ yajati' iti yajisāmānādhikaraṇyāt 'upāṃśu yajati' itivadyāganāmatvam |
athocyeta - anuśabdasyāgniśabdenānvayādyajyanvayo 'gniṣṭomasya, iti |
tathāpyagneḥ puroyajane satyagniṣṭomasyānuyajanaṃ saṃbhavati |
'devadattamanugacchati yajñadattaḥ' ityatra devadatte purogamanadarśanāt |
tasmāt 'agniṃ cinute' ityatrāgnināmako yāga ākhyātena vidhīyate |
cinotistu 'iṣṭakābhiragniṃ cinute' iti vākyaprāptasya cayanasya somayāgavikṛtitvena prāptasya grahasamudāyasyevānuvādaḥ- iti prāpte, brūmaḥ- agniśabdo rūḍhyā bahnidravyamācaṣṭe |
rūḍhiśca kḷptatayā liṅgādikalpyādyāgavācitvā-
dbalīyasīti na yāganāmatvam |
na cātra ṣāgarupamasti |
dravyadetayorasiddheḥ |
ataḥ 'agnimādadhīta' ityuktādhānatvāt 'agniṃ cinute' ityuktaṃ cayanamagnidravyasaṃskāraḥ |
na ca saṃskṛtasya viniyogābhāvaḥ |
'agnimagniṣṭomena yajate' ityādivākyairagniṣṭomādau viniyogāt |
tasmāt-saṃskāravidhiḥ || MJaiNyC_2,3.24-25 ||

(ekādaśe māsāgnihotrādīnāṃ kratvantaratādhikaraṇe sūtram)

prakaraṇāntare prayojanānyatvam / Jaim_2,3.24 /

____________________________________________________

START MJaiNy 2,3.26-27


ekādaśādhikaraṇamāracayati-

māsaṃ juhotyagnihotraṃ guṇo 'nyatkarma vā guṇaḥ /
anūdya prāptakarmātra māso 'prāpto vidhīyate // MJaiNy_2,3.26 //
upasadbhiścaritveti nitye tāsāmasaṃbhavāt /
anekasyāvidheścānyatkarma prakaraṇāntarāt // MJaiNy_2,3.27 //

------------------

kuṇḍapāyināmayane śrūyate-'upasadbhiścaritvā' 'māsamagnihotraṃ juhoti' 'māsaṃ darśapūrṇamāsābhyāṃ yajeta' iti |
atra- prāptaṃ nityāgnihotramanūdya māsalakṣaṇo guṇo 'prāptatvādvidhīyate - iti cet |
maivam |
kiṃ māsa eva vidhīyate,'upasadbhiścaritvā' ityuktopasado 'pi |
nā'dyaḥ |
upasadāmapi nityāgnihotraprāptirahitānāṃ tvanmate vidhātavyatvāt |
na dvitīyaḥ |
prāpte karmaṇyanekaguṇavidhau vākyabhedāpatteḥ |
nanu mā bhūttarhi guṇavidhiḥ |
karmāntaratve kiṃ pramāṇam - iti cet |
'prakaraṇāntaram'- iti brūmaḥ |
na setagnityāgnihotrasya prakaraṇam |
asaṃnihitatvāt |
ayanasya hyetatprakaraṇam |
ayanamārabhyādhītatvāt |
kā tarhi nityāgnihotre guṇavidhiśaṅkā - iti cet |
prakaraṇasyāsamarpakatve 'pyagnihotraśabdenaitatsamarpaṇādeṣā śaṅkā bhavati |
sā ca vākyabhedāpattyā nirākṛtā |
tathā sati svataḥsiddhaṃ prakaraṇabhedaṃ nirākṛtya prakaraṇaikyāpādanena guṇaṃ vidhāpayituṃ pravṛttasyāgnihotraśabdasya śaktau nirūddhāyāṃ tadavasthaḥ prakaraṇabhedo nityāgnihotrādidaṃ karma bhinatti |
agnihotraśabdau dharmātideśārtha iti saptame vakṣyate |
nanūpasanmāsābhyāṃ viśiṣṭamidaṃ karma vidhīyate |
tato vājinanyāyena guṇabhedātkarmabhedaḥ, na prakaraṇabhedāditi cet |
na |
vaiṣamyāt |
'upādeyatayā vidheyo guṇo vājinam |
māso na tathā ityaparaṃ vaiṣamyam |
paramārthatastvatra prathamatarapratītena prakaraṇabhedena siddhaṃ karmabhedaṃ guṇabheda upodbalayati |
tataḥ prakaraṇāntaramevātra bhedahetuḥ || MJaiNyC_2,3.26-27 ||

(dvādaśe, āgneyādikāmyeṣṭyadhikaraṇe sūtram)

phalaṃ cākarmasaṃnidhau / Jaim_2,3.25 /

____________________________________________________

START MJaiNy 2,3.28-29


dvādaśādhikaraṇamāracayati-

aṣṭākapālamāgneyaṃ rukkāmaḥ prākṛte phalam /
karmānyadvā phalaṃ bhānātpūrvanyāyāpraveśanāt // MJaiNy_2,3.28 //
mā bhūdbhinnaṃ prakaraṇaṃ karmāntaramasaṃnidheḥ /
anārabhyādhītametadrūpaṃ tvanyūnamīkṣate // MJaiNy_2,3.29 //

------------------

anārabhya śrūyate- 'āgneyamaṣṭākapālaṃ nirvapedrukkāmaḥ' iti |
rukkāmastejaskāmaḥ |
atra - iṣṭīnāṃ prakṛtibhūtadarśapūrṇamāsagatamāgneyayāgamanūdya tatra tejaskāmarūpaṃ phalaṃ vidhīyate |
kutaḥ |
vākyenā'gneyaphalasaṃbandhasya māsamānatvāt |
na ca pūrvoktamāsāgnihotranyāyena karmāntaratvam |
vaiṣamyāt |
tatrāyanamārabhyādhītatvādasti prakaraṇāntaratvam |
iha tvanārabhyādhītatvena prakaraṇameva tāvannāsti, kuto 'tra prakaraṇāntaratvam |
kiṃca māso 'nupādeyaḥ |
agnihotrānusāreṇa saṃpādayitumaśakyatvāt |
phalaṃ tūpādeyam, dārśapaurṇamāsikāgneyānusāreṇa tejasaḥ kāmayituṃ śakyatvāt |
tasmāt-phalavidhiḥ- iti prāpte, brūmaḥ- prakaraṇāntaratvābhāve 'pyanārabhyādhītatvādasaṃnidhirastyeva |
sa evātra karma bhinatti |
na cātra vājinanyāyena karmabhedaḥ, aṣṭākapāladravyāgnidevatātmano rūpasyobhayatraikavidhatvāt |
yadi prakaraṇāntaratvamapyasaṃnidhikṛtamityasaṃnidhireva māsāgnihotrakarmabhedahetuḥ, tarhi tasyaivāyaṃ prapañco 'stu |
phalaṃ ca māsavadanupādeyam |
anyathā sādhanavadaphalatvaprasaṅgāt |
kāmanā ca viṣayasaundaryajñānātsvata evotpadyate |
na tu vidhiśravaṇātsaṃpadyate |
yadyadhikaraṇayornyāyabhedaḥ, yadi vā nyāyaikyam |
sarvathā tejaskāmeṣṭiḥ karmāntaram |
kāmyeṣṭikāṇḍapaṭhiteṣu 'aindrāgnamekādaśakapālaṃ nirvapetprajākāmaḥ' ityādiṣvayameva nyāyo draṣṭavyaḥ || MJaiNyC_2,3.28-29 ||

(trayodaśe - aveṣṭerannādyaphalakatvādhikaraṇe sūtram)

saṃnidhau tv avibhāgāt phalārthena punaḥ śrutiḥ / Jaim_2,3.26 /

____________________________________________________
START MJaiNy 2,3.30-32


trayodaśādhikaraṇamāracayati-

yajotsame paurṇamāsyāṃ yāvajjīvaṃ tathaitayā /
annādyakāma ityādau karmabhedau'thavā guṇaḥ // MJaiNy_2,3.30 //
vidhyupādānayoraikyāddeśāderanutrvpattitaḥ /
āvaśyake karmavidhau tadbhedaḥ punaruktitaḥ // MJaiNy_2,3.31 //
deśādiyogasyāprāptervidhirna hyekatā tayoḥ /
puṃśabdayorvyāpṛtitvātpunaruktvā tvanūdyate // MJaiNy_2,3.32 //

------------------

darśapūrṇamāsaprakaraṇe deśakālanimittānyāmnāyante- 'same yajeta' paurṇamāsyāṃ yajeta' 'yāvajjīvaṃ darśapūrṇamāsābhyāṃ yajeta' iti |
aveṣṭiprakaraṇe phalamāmnātam-'etayānnādyakāmaṃ yājayaṃt' iti |
ādiśabdena saṃskāro gṛhītaḥ |
sa ca darśapūrṇamāsaprakaraṇe samāmnātaḥ-'śeṣaṃ sviṣṭakṛte samavadyati' iti |
tatra-deśakālanimittaphalasaṃskārā ananuṣṭheyatvādanupādeyāḥ |
ata eva na vidheyāḥ |
upādānavidhiśabdayoḥ paryāyatvāt |
tataḥ-karmavidhiḥ - ityavaśyamabhyupeyam |
tatra-prakaraṇino darśādeḥ pūrvavihitasyaivaibhirvākyaiḥ punarvidhāne 'samidho yajati' ityādivadabhyāsādeva karmabhedaḥ - iti prāpte, brūmaḥ- deśādīnāmavidheyatve 'pi vihitakarmaṇā saha teṣāṃ saṃbandho vidhīyatām |
sa ca karmavatpūrve na vihita ityaprāptatvādvidhimarhati |
yaduktama- upādānavidhiśabdau paryāyau - iti |
tadasat |
'apravṛttapravartanaṃ vidhānama, tacca puruṣaviṣayaḥ śabdavyāpāraḥ |
ananuṣṭhitasyānuṣṭhānamupādānama, tacca karmāviṣayaḥ puruṣavyāpāraḥ' iti mahānbhedaḥ |
yo 'pi-darśādīnāṃ punarvidhiḥ so 'pi deśādisaṃbandhaṃ vidhātuṃ karmānuvādaḥ - iti na karmabhedamāvahati |
samidho 'yajati' ityādau vidheyaguṇāntarābhāvenānuvādāṃsabhavātpunarvidhānaṃ bhedahotuḥ- iti vaiṣamyam || MJaiNyC_2,3.30-32 ||

(caturdaśe,āgneyadvirukteḥ stutyarthatādhikaraṇe sūtrāṇi 27-29)

āgneyasūktahetutvād abhyāsena pratīyeta / Jaim_2,3.27 /

avibhāgāt tu karmaṇāṃ dvirukter na vidhīyate / Jaim_2,3.28 /

anyārthā vā punaḥ śrutiḥ / Jaim_2,3.29 /
____________________________________________________

START MJaiNy 2,3.33-34


caturdaśādhikaraṇamāracayati-

darśapūrṇamāsaprokta āgneyaḥ kevalo 'pyasau /
darśe yaditi vākyābhyāṃ karmānyadvānuvādagīḥ // MJaiNy_2,3.33 //
abhyāsādanyakarmatvaṃ darśeṣṭau dviḥ prayujyatām /
ekatvapratyabhijñānādanūktyaindrāgnasaṃstutiḥ // MJaiNy_2,3.34 //

------------------

yadāgneyo 'ṣṭākapālo 'māvasyāyāṃ paurṇamāsyāṃ cācyuto bhavati |
iti kāladvaye vihitam |
'yadāgneyo 'ṣṭākapālo 'māvāsyāyāṃ bhavati' ityekasminkāle punarvihitam |
tatra - aviśeṣapunaḥśrutilakṣaṇenābhyāsena prayājānāmiva bhedaḥ |
tathā satyāgneyayāgasya darśakāle dviḥprayogaḥ- iti cet |
na |
pratyabhijñānādāgneyasyaikatve satyekakālavākyasyānuvādakatvāt |
na cānuvādo vyarthaḥ |
vidheyaindrāgnastutyarthatvāt |
yadyapyāgneyo 'ṣṭākapālo 'māvāsyāyāṃ bhavati, tathāpi na kevalenāgninā sādhurbhavati |
indrasahito 'gniḥ samīcīnataraḥ |
tasmāt---
'aindrāgnaḥ kartavyaḥ' iti vidheyastutiḥ |
prayājavaiṣamyaṃ tūktamevānusaṃdheyam || MJaiNyC_2,3.33-34 ||

iti śrīmādhavīye jaiminīyanyāyamālavistare dvitīyādhyāyasya tṛtīyaḥ pādaḥ


_________________________________________________________________________



(atha dvitīyādhyāyasya caturthaḥ pādaḥ)

(prathame yāvajjīvikāgnihotrādhikaraṇe sūtrāṇi 1 - 7)

yāvajjīviko 'bhyāsaḥ karmadharmaḥ prakaraṇāt / Jaim_2,4.1 /

kartur vā śrutisaṃyogāt / Jaim_2,4.2 /

liṅgadarśanāc ca karmadharme hi prakrameṇa niyamyeta tatrānarthakam anyat syāt / Jaim_2,4.3 /

apavarge ca darśayati kālaś cet karmabhedaḥ syāt / Jaim_2,4.4 /

anityatvāt tu naivaṃ syāt / Jaim_2,4.5 /

virodhaś cāpi pūrvavat / Jaim_2,4.6 /

kartus tu niyamāt kālaśāstraṃ nimittaṃ syāt / Jaim_2,4.7 /

____________________________________________________

START MJaiNy 2,4.1-2


caturthapādasya prathamādhikaraṇamāracayati-

yāvajjīvaṃ juhotīti dharmaḥ karmaṇi puṃsi vā /
kālatvātkarmadhārmo 'taḥ kāmya ekaḥ prayujyatām // MJaiNy_2,4.1 //
na kālo jīvanaṃ tena nimittapravibhāgataḥ /
kāmyaprayogo bhinnaḥ syādyāvajjīvaprayogataḥ // MJaiNy_2,4.2 //

------------------

bahvṛcabrāhmaṇe śrūyate- 'yāvajjīvamāgnihotraṃ juhoti' iti |
tatraṃ yāvajjīvaśabdo maraṇāvadhikālaparaḥ |
tatkālasaṃbandhaśca prakṛte kāmyāgnihotre pūrvamaprāptatvāt 'juhoti' ityanūdite karmaṇi vidhīyate |
tathā satyasya vākyasya nityaprayogavidhāyakatvābhāvena vākyāntaravihitaḥ kāmyaprayoga eka evāgnihotrasya paryavasyati |
sa ca kāmyaprayogo 'bhyasitavyaḥ |
sakṛdanuṣṭhānasya 'agnihotraṃ juhuyātsvargakāmaḥ' ityanenaiva siddhatvāt |
'yāvajjīvam' ityasya kālavidhervaiyarthyaprasaṅgāt |
tasmāt-ayaṃ kāmyakarmaṇo 'bhyāsasiddhaye kālarūpadharmavidhiḥ |
iti prāpte,- brūmaḥ-
yāvajjīvaśabdo na kālasya vācakaḥ, kiṃtu lakṣakaḥ |
vācyārthastukṛtsnajīvanam |
na ca-jīvanaṃ karmadharmatvena vidhātuṃ śakyam |
tasya puruṣadharmatvāt |
taṃ ca puruṣadharme nimittīkṛtyāgnihotraprayogo vidhīyate |
na ca - atra karmabhedaḥ |
taddhetūnāṃ śabdāntarādīnāmabhāvāt |
na ca-abhyāsastaddhetuḥ |
nimittaviśeṣasadbhāvenāviśeṣapunaḥśruterabhāvāt |
ataḥ prayogabhedaḥ paryavasyati |
jīvanasyātra nimittatvāt |
sati nimitte naimittikasya tyāgāyogānnityatvamarthasiddham |
na ca-jīvananimittanairantaryeṇa prayoganairantaryāpattiḥ |
sāyaṃprātaḥkālayorvihitatvāt |
tasmāt-jīvanasya purūṣadharmatvānnītyakāmyaprayogau bhinnau || MJaiNyC_2,4.1-2 ||



(dvitīye sarvaśākhāpratyayaikakarmatādhikaraṇe sūtrāṇi 8 - 32)

nāmarūpadharmaviśeṣapunaruktinindāśāktisamāptivacanaprāyaścittānyārthadarśanāc chākhāntareṣu karmabhedaḥ syāt / Jaim_2,4.8 /

ekaṃ vā saṃyogarūpacodanākhyāviśeṣāt / Jaim_2,4.9 /

na nāmnā syād acodanābhidhānatvāt / Jaim_2,4.10 /

sarveṣāṃ caikakarmyaṃ syāt / Jaim_2,4.11 /

kṛtakaṃ cābhidhānam / Jaim_2,4.12 /

ekatve 'pi param / Jaim_2,4.13 /

vidyāyāṃ dharmaśāstram / Jaim_2,4.14 /

agneyavatpunarvacanam / Jaim_2,4.15 /

advirvacanaṃ vā śrutisaṃyogāviśeṣāt / Jaim_2,4.16 /
arthāsannidheś ca / Jaim_2,4.17 /

na caikaṃ pratiśiṣyate / Jaim_2,4.18 /

samāptivac ca saṃprekṣā / Jaim_2,4.19 /

ekatve 'pi parāṇi nindāśaktisamāptivacanāni / Jaim_2,4.20 /

prāyaścittaṃ nimittena / Jaim_2,4.21 /

prakramād vā niyogena / Jaim_2,4.22 /

samāptiḥ pūrvavattvādyathājñāte pratīyeta / Jaim_2,4.23 /

liṅgamaviśiṣṭaṃ sarvaśeṣatvān na hi tatra karmacodanā tasmād dvādaśāhasyāhāravyapadeśaḥ syāt / Jaim_2,4.24 /
dravye cācoditatvād vidhīnām avyavasthā syān nirdeśād vyatiṣṭheta tasmān nityānuvādaḥ syāt / Jaim_2,4.25 /

vihitapratiṣedhāt pakṣe 'tirekaḥ syāt / Jaim_2,4.26 /

sārasvate vipratiṣedhādyadeti syāt / Jaim_2,4.27 /

upahavye 'pratiprasavaḥ / Jaim_2,4.28 /

guṇārthā vā punaḥ śrutiḥ / Jaim_2,4.29 /

pratyayaṃ cāpi darśayati / Jaim_2,4.30 /

api vā kramasaṃyogād vidhipṛthaktvam ekasyāṃ vyavatiṣṭheta / Jaim_2,4.31 /

virodhinā tv asaṃyogād aikakarmye tatsaṃyogād vidhīnāṃ sarvakarmapratyayaḥ syāt / Jaim_2,4.32 /

____________________________________________________

START MJaiNy 2,4.3-4


dvitīyādhikaraṇamāracayati -

śākhābhedātkarmabhedo na vā, karmātra bhidyate /
dṛṣṭaṃ kāṭhakanāmādi bahu bhedasya kāraṇam // MJaiNy_2,4.3 //
granthadvārādinā hyete yujyante bhedahetavaḥ /
rūpādipratyabhijñānādabhinnaṃ karma gamyate // MJaiNy_2,4.4 //

------------------

kāṭhakakāṇvamādhyaṃdinataittirīyādiśākhāsu darśapūrṇamāsākhyaṃ karmā'nnātam |
tatra śākhābhedātkarma bhidyate |
kutaḥ |
bhedakāraṇānāṃ nāmabhedādīnāṃ bahūnāmupalambhāt |
kāṭhaka-kāṇvādiko nāmabhedaḥ |
kārīrīvākyānyadhīyānāḥ kecicchākhino bhūmau bhojanamācaranti, śākhāntaradhyāyino nā'caranti, iti dharmabhedaḥ |
ekasyāṃ śākhāyāmadhītāḥ 'iṣe tvā' ityādayo mantrāḥ, palāśaśākhācchedādayaḥ kriyāśca, śākhāntare 'pyadhīyanta iti punaruktiḥ |
evamaśaktyādayo bhedahetava udāhāryāḥ |
na hyalpāyuvā manuṣyeṇa sarvaśākhādhyayanapūrvakaṃ karmānuṣṭhānaṃ kartu śakyam |
tasmāt-śākhābhedena karmabhedaḥ |
iti prāpte-
brūmaḥ- rūpādyabhedādekaṃ karma |
āgneyāṣṭākapālādiyāgarūpaṃ ṣadevaikasyāṃ śākhāyām, tadevānyatrāpyupalabhyate |
'darśapūrṇamāsābhyāṃ yajeta' iti yāgarūpaḥ purūṣavyāpāraścaikavidhaḥ |
'darśapūrṇamāsau' iti karmanāmāpyekam |
'svargakāmaḥ' iti phalasaṃbadho 'pyekaḥ |
tasmāt- abhinnaṃ karma |
pūrvapakṣahetavastvanyathā saṃgacchante |
kāṭhakādikaṃ jyotirādivanna karmasāma, 'kāṭhakena yajeta' ityaśravaṇāt |
'kāṭhakavadhīte' iti prayogādgranthanomatyavagantavyam |
bhūbhojanādiradhyayanadharmaḥ |
punaruktiradhyetṛbhedānna duṣyati' |
alpāyuvāpi śākhāntarasthopasaṃhāranyāyena karmānuṣṭhātuṃ śakyate |
tasmāt- ananyathāsiddharūpapratyabhijñānācchākhābhede 'pi karma na bhidyate || MJaiNyC_2,4.3-4 ||

iti śrīmādhavīye jaiminīyanyāyamālāvistare dvitīyādhyāyasya caturthaḥ pādaḥ

dvitīyo 'dhyāyasya samāptaḥ