Madhava: Jaiminiyanyayamalavistara, a metrical exposition of Jaimini's Mimamsasutra, with Madhava's prose commentary Based on the ed. by Pandit Sivadatta: Jaiminiyanyayamala, Poona 1892. (Anandasrama Sanskrit Series, 24) ADHYAYA 2 Input by members of the Sansknet project (formerly: www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. THE TEXT IS NOT PROOF-READ! STRUCTURE OF REFERENCES (added): Jaim_n,n.n = Jaimini: Mimamsasutra_Adhyaya,Pada.Sutra MJaiNy_n,n.n = Madhava: Jaiminiyanyayamalavistara_Adhyaya,Pada.Sutra MJaiNyC_n,n.n = Madhava: JaiminiyanyayamalavistaraCommentary_Adhyaya,Pada.Sutra #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ श्रीः अथ द्वितीयो ऽध्यायः । (तत्र प्रथमः पादः) ____________________________________________________ START म्जैन्य् 2,1.1 प्रमाणमुपजीव्यत्वात्प्रथमे ऽध्याय ईरितम् । मानाधीनस्य धर्मस्य द्बितीये भेद उच्यते ॥ MJaiNy_2,1.1 // ------------------ अनेन प्रथमद्वितीययोरध्याययोः पूर्वोत्तरभाव उपपादितः ॥ 1 ॥ (प्रथमे ऽपूर्वस्याऽख्यातप्रितिपाद्यत्वाधिकरणे सूत्राणि 1 - 4) ## ## ## ## ____________________________________________________ START म्जैन्य् 2,1.2-3 द्वितीयाध्यायस्य प्रथमे पादे प्रथमाधिकरणे प्रथमं वर्णकमारचयति - विधिवाक्ये पदैः सर्वैरपूर्वे प्रतिपाद्यते । प्रत्येकमथवैक्येन सर्वैस्तत्प्रतिपादनम् ॥ MJaiNy_2,1.2 // फलान्वयित्वात्सर्वेषां प्रधानान्वयलाभतः । लाघवादेकबोध्यत्वं तच्छेषस्तु पदान्तरम् ॥ MJaiNy_2,1.3 // ------------------ विधिवाक्यमदृष्टार्थमखिलमत्रोदाहरणम । विधिवाक्ये यावन्ति पदानि सन्ति तानि सर्वाणि क्रियाकारकसंबन्धमनादृत्य प्रत्येकमपूर्वस्य प्रतिपादकानि । कुतः । अपूर्वस्य फलत्वेन सर्वेषां पदानां फलान्वयित्वात । अपूर्वप्रतिपादनाभावे ऽपि क्रियाकारकयोः परस्परान्वयो ऽस्त्येवेति चेत् । सत्यम् । तथापि प्रधानान्वयो लभ्येत । फलं हि प्रधानम् । पुरूषार्थतया साध्यमानत्वादिति प्राप्ते , ब्रूमः - अपूर्वस्यान्त्यन्तमदृष्टत्वादेककल्पनयैव वाक्यस्योपपत्तावनेककल्पने गौरवं स्यात् । तस्मादेकमपूर्वमेकेन शब्देन प्रतिपाद्यते । पदान्तरं तु तच्छेषतयान्वेति । ननु यस्य पदस्यार्थो ऽपूर्वस्य कल्पकस्तत्पदार्थस्य फलसाधनतया फलं प्रत्युपादेयत्वविधेयत्वगुणत्वान्यभ्युपगन्तव्यानि । तथा तस्यैव शेषभूतपदान्तरार्थे प्रत्युद्देश्यत्वानुवाद्यत्वप्रधानत्वानामपि प्राप्तत्वाद्विरुद्धत्रिकद्वयापत्तिरिति चेत् । मेवम् । "उद्भिदा यजेत पशुकामः" "ÓyenenÃbhicaranyajeta"ityÃdÃvudbhidÃdiÓabdÃnÃæ नामत्वेनात्वये सति यागसाधनवाचित्वाभावेन यजतावुद्देश्यत्वादित्रिकापादकत्वाभावात् । तस्मादेकमेव पदमपूर्वप्रतिपादकम् । न च धर्मभेदचिन्तां प्रस्तुता परित्यज्य किमित्यपूर्वे चिन्त्यत इति वाच्यम् । अपूर्वस्यैव धर्मत्वात् ॥ MJaiNyC_2,1.2-3 || द्वितीयं वर्णकमारचयति -- ____________________________________________________ START म्जैन्य् 2,1.4-7 द्रव्यादिशब्दतो ऽपूर्वधीर्भावार्थपदादुत । द्रव्यादीनां फलार्थत्वात्तच्छब्देन ह्यपूर्वधीः ॥ MJaiNy_2,1.4 // क्रियाद्वारमृते द्रव्यं फलेन नहि युज्यते । भावनावाचिनो ऽपूर्वमाख्यातादवगम्यते ॥ MJaiNy_2,1.5 // धात्वर्थव्यतिरेकेण भावना नेति चेन्न तत् । सर्वधात्वर्थसंबद्धः करोत्यर्थो हि भावना ॥ MJaiNy_2,1.6 // धात्वर्थः करणं तस्यां समानपदवर्णितः । द्रव्याद्युपकृतिर्दृष्टा धात्वर्थोत्पादनात्मिका ॥ MJaiNy_2,1.7 // ------------------ इदमाम्नायते -"सोमेन यजेत" "हिरण्यमात्रेयाय ददाति" "तस्मात्सुवर्णे हिरण्यं धार्यम्" "श्येनेनाभिचरन्यजेत" "चित्रया यजेत paÓukÃma÷"इत्यादि । तत्र सोमहिरण्यशब्दौ द्रव्यवाचिनौ, सुवर्णशब्दो गुणवाची, श्येनचित्राशब्दौ कर्मवाचिनौ । तैरेतैर्द्रव्यादिशब्दैरपूर्वे प्रत्येति कुतः । द्रव्यादीनां सिद्धरूपाणां साध्यं फलं प्रति साधनत्वसंभवात् । यागदानादिरूपस्तु भावार्थः स्वयमपि फलवत्साध्यरूपत्वान्न साधनं भवितुमर्हप्ति । ततो द्रव्यादीनां फलं प्रति करणत्वाद्द्रव्यादिशब्दा अपूर्वप्रत्यायका इति प्राप्ते - ब्रूमः- क्रियां विना द्रव्याणि फलं साधयितुं न क्षमन्ते । पचिक्रीयामन्तरेण këÂhasthÃlyÃdÅnÃmodanasÃdhakatvÃdarÓanÃt | अतो भावनावाचिना यजति ददातीत्याख्यातेनापूर्वे प्रतीयते । ननु धात्वर्थ एव भावना, तदन्या वा । न तावद्धात्वर्थः । तस्य तां प्रति करणत्वोक्तेः । न द्वितीयः । धात्वर्थव्यतिरिक्तायाः क्रियायादुर्लक्ष्यत्वादिति चेत् । मैवम् । सर्वधात्वर्थसंबद्धस्य करोतिरूपस्य लक्षयितुं शक्यत्वात् । तदुक्तमाचार्यैः- "धात्वर्थव्यतिरेकेण यद्यप्येषा न लक्ष्यते । तथापि sarvasÃmÃnyarÆpeïaivÃvagamyate"iti | अन्यैरप्युक्तम् - "सिद्धसाध्यस्वभावाभ्यां धात्वर्थो द्विविधस्तयोः । अन्योत्पादानुकूलात्मा भावना sÃdhyarÆpiïÅ"iti | ' पचति ' इत्युक्ते ' पाकं करोत्रि ' इत्येतमर्थे सर्वे जनाः प्रतियन्ति । तत्र पाकः, पक्तिः पचनम्, इत्येतैः शब्दैर्व्यवह्रियमाणो लिङ्गकारकसंख्यायोग्यो धात्वर्थः सिद्धस्वभावः । ' करोति ' इत्यनेन व्यवह्रियमाणो लिङ्गाद्यपेतः साध्यस्वभावद्योतनायाऽख्यातप्रत्ययविधिः । स चाऽख्यातप्रत्ययार्थ ओदनोत्पत्तेरनुकूलः । ततो भवितुरोदनस्य प्रयोजकव्यापारत्वाण्णिजन्तेन भावनाशब्देनोच्यते - इति । अन्ये भावनापक्षा अयुक्ताः । प्रयत्नो भावनेति चेत् । न । 'रथो गच्छति' इत्यत्र तदभावप्रसङ्गात् । स्पन्द इति चेत् । न । मानसत्यागरूपे यजतावव्याप्तेः । उभयसाधारणमुदासीनत्वविच्छेदसामान्यं भावनेति चेत् । न । शब्दभावनायामव्याप्तिः न हि शब्दस्य विभोरचेतनस्य स्पन्दः प्रयत्नो वास्ति । लिङ् - ले - लोट्तव्यप्रत्ययमात्रगता शब्दभावना । sarvÃkhyÃtagatÃr'thabhÃvanà | तदुक्तम् -- "अभिधां भावनामाहुरन्यामेव लिङ्ङादयः । अर्थात्मभावना त्वन्या सर्वाख्यातेषु gamyate"iti ॥ किंच स्पन्दादिवादिनो ऽपि न स्वरूपेण स्पन्दादीनां भावनात्वमाहुः, किंत्वन्योत्पादानुकूलं स्वरूपम् । तस्मादस्मदुक्तैव भावना । यथा ' पचति, इत्यत्रौदनफलोत्पत्त्यनुकूला, तथा 'यजति' इत्यत्र स्वर्गादिफलोत्पत्त्यनुकूला । तस्यां च फलभावनायां प्रत्ययवाच्यायामेकपदोपात्तत्वेन प्रत्यासम्नत्वात्प्रकृत्यर्थः करणम् , न तु द्रव्यादि । तस्य पदान्तरोपात्तत्वेन विप्रकृष्टत्वात् । साध्यरूपो ऽपि प्रकृत्यर्थः स्वसाधननिष्पादितः सञ्शक्नोति फलं साधयितुम् । द्रव्यादीनां तु प्रकृत्यर्थोत्पादनेन दृष्ट एवोपकारः । द्रव्यादिनिष्पादितेन धातुवाच्येन यागादिकरणेन स्वर्गादिफलोत्पत्तौ सत्यां येयमनुकूलव्यापारात्मा कृतिशब्दाभिधेया फलोत्पादना सेयं यज्यादिधातूनामन्यतमेव केनापि नाभिधीयते । सर्वधात्वर्थानुयायिस्वात् । अतो न भावनायाः प्रकृत्यर्थत्वमाशङ्कितुं शक्यम् । अस्तु तर्हि -- धात्वर्थसामान्यमेव भावनेति चेत् । न । प्रतिधात्वर्थे विलक्षणरूपत्वात् । अन्यद्धि पाकस्यौदनं प्रत्यानुकूल्यम् । अन्यच्च चलनस्य संयोगविभागौ प्रति । अन्यथा फलविभागानुपपत्तेः । भिन्नासु भावनाव्यक्तिषु भावनात्वसामान्यमनुवर्ततां नाम । नैतावताप्रकृत्यर्थसामान्यं तद्भवति । तस्माद्विशेषरूपात्सामान्यरूपाच्च यज्यादिधातुवाच्यादन्यैवाऽख्यातप्रत्ययवाच्या भावना । तथासति 'यजेत' इत्यत्राऽख्यातस्य 'भावयेत्' इत्यर्थो भवति । तत्र ' किं भावयेत्, केन भावयेत्, कथं भावयेत्, इत्यकाङ्क्षायां ' स्वर्गे भावयेत् ' यागेन भावयेम्, अग्न्यन्वाधानप्रयाजावघातादिभिरुपकारं संपाद्य भावयेत् , इत्येवं भाज्यकरणेतिकर्तव्यतासमर्पणेनाऽकाङ्क्षापूरणात्प्रकरणाम्नातः सकलः शब्दसंदर्भो भावनावाचिन आख्यातस्यैव प्रपञ्चः । भाव्याद्यंशत्रयवती सेयमार्थी भावनेत्युच्यते । सा सर्वापि शब्दभावनाया भाव्या, विधायको लिङ्ङादिः करणम् । अर्थवादसंपादिता स्तुतिरितिकर्तव्यता । सेयं शब्दभावना लिङ्ङादिभिरेव गम्यते । ' अर्थभावनां सर्वैराख्यातप्रत्यैयर्गम्यत इत्युक्तम् । तस्यां चार्थभावनायां स्वर्गस्य भाव्यत्वं कमियोगादवगम्यते । प्रकृत्यर्थस्य करणत्वं तृतीयाश्रुत्या । तथा च श्रूयते -"दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत"' चित्रया यजेत पशुकामः ' इति । तच्च करणत्वमपूर्वकल्पनामन्तरेण न संभवतीत्यभिधास्यते । तस्मादाख्यातप्रत्ययान्ताद्भावार्थपदादपूर्वे गन्यते । चिन्ताप्रयोजनं तु - 'पूर्वपक्षे द्रव्याद्यपचारे प्रतिनिध्यभावः । सिद्धान्ते तु तत्सद्भावः ' इति ॥ MJaiNyC_2,1.4-7 || (द्वितीये ऽपूर्वस्यास्तित्वाधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 2,1.8-10 द्वितीयाधिकरणमारचयति - अपूर्वसदसद्भावसंशये सति नास्ति तत् । मानाभावात्फलं यागात्सिध्येच्छास्त्रप्रमाणतः ॥ MJaiNy_2,1.8 // क्षणिकस्य विनष्टस्य स्वर्गहेतुत्वकल्पनम् । विरुद्धं मान्तरेणातः श्रेयो ऽपूर्वस्य कल्पनम् ॥ MJaiNy_2,1.9 // अवान्तरव्यापृतिर्वा शक्तिर्वा यागजोच्यते । अपूर्वमिति तद्भेदः प्रक्रियातो ऽवगम्यताम् ॥ MJaiNy_2,1.10 // ------------------ पूर्वाधिकरणे वर्णकाभ्यां यदिदमुक्तम् - 'अपूर्वस्यैकमेव पदं प्रत्यायकम् ' तच्च 'यजेत' इत्याख्यातान्तभावार्थपदम्, इति । तदनुपन्नम् । अपूर्वसद्भावेमानाभावात् । ' यजेत ' इत्याभ्यां प्रकृतिप्रत्ययाभ्यां करणभावनयोरभिधानात् । अपूर्वाभावे कालान्तरभाविस्वर्गसाधनत्वं विनश्वरस्य यागस्यानुपपन्नमिति चेत् । न । शास्त्रप्रामाण्येन तदुपपत्तेरिति प्राप्ते - ब्रूमः- ' दर्शपूर्णमासाभ्याम् ' इति तृतीयाश्रुत्या तावद्यागस्य स्वर्गसाधनत्वं प्रमितम् । तद्यथोपपद्यते तथावश्यं भवतापि कल्पनीयम् । तत्र किं यावत्फलं यागस्यावस्थानं कल्प्यते, किंवा विनष्टस्यापि स्वर्गोत्पादनम् । नाऽद्यः । यागे क्षणिकत्वस्य प्रत्यक्षसिद्धत्वात् । न द्वितीयः । मृतयोर्दंपत्योः पुत्रोत्पत्त्यदर्शनात् । अतो मानान्तरविरुद्धाद्भवदीयकल्पनादस्मदीयमविरूद्धमपूर्वकल्पनं ज्यायः । कल्पिते ऽप्यपूर्वे तस्यैव स्वर्गसाधनत्वाद्यागस्य स्वर्गसाधनत्वश्रुतिर्विरूध्येतेति चेत् । न । ' यागावान्तरव्यापारो ऽपूर्वम् ' इत्यङ्गीकारात् । न ह्युद्यमननिपतनयोरवान्तरव्यापारयोः सत्त्वे कुठारस्य साधनत्वमपैति । यदि व्यापारवतो यागस्य नाशे व्यापारे न तिष्ठेत्तर्हि यागजन्या काचिच्छक्तिरपूर्वमस्तु । शक्तिव्यवधाने ऽपि यागस्य साधनत्वमविरूद्धम् । औष्ण्यव्यवहिते ऽप्यग्नौ दाहकत्वाङ्गीकारात् । यथाङ्गारजन्यमौष्ण्यं शान्तेष्यप्यङ्गारेषु जले ऽनुवर्तते, तथा यागजन्यमपूर्वे नष्टे ऽपि यागे कर्र्तयात्मन्यवनुवर्तताम् । तस्मादस्त्यर्पूवम् । तद्विशेषस्तु संप्रदायसिद्धयागप्रक्रिययावगन्तव्यः । तथा हि - प्रक्रिया पूर्वाचार्यैरित्थं दर्शिता -"प्रथमं तावत्फलवाक्येन कर्मणः फलसाधनता बोद्यते - ' यागेन स्वर्गे कुर्यात् ' इति । 'कथं विनश्वरेण फलं कर्तव्यम् ' इत्यपेक्षायाम् ' अपूर्वे कृत्वा ' इत्युच्यते । ' कथमपूर्वे क्रियते ' इत्यपेक्षायां ' यागानुष्ठानप्रकारेण ' इति । तच्चापूर्वे दर्शपूर्णमासयोरनेकविधम् - फलापूर्वम् । समुदायापूर्वम् ष उत्पत्त्यपूर्वम्, अङ्गापूर्वे चेति । येन स्वर्ग आरभ्यते तत्फलापूर्वम् । अमावास्यायां त्रयाणां यागानामेकः समुदायः, पौर्णमास्यामपरः, तयोर्भिन्नकालवर्तिनोः संहत्य फलापूर्वारम्भायोगात्तदारम्भाय समुदायद्वयजन्यमपूर्वद्वयं कल्पनीयम् । तयोरेकैकस्या' रम्भायैकैकसमुदायवर्तिनां त्रयाणां यागामां भिन्नक्षणवर्तित्वेन संघातापत्त्यभावाद्यागत्रयणन्यानि त्रीण्युत्पत्त्यपूर्वाणि कल्पनीयानि । तेषां चाङ्गेपकारमन्तरेणानिष्पत्तेरङ्गानां चानेकक्षणवर्तिनां संघातासंभवादङ्गापूर्वाणि कल्पनीयानि । तत्र त्वयं विभागः- संविपत्योपकारकाण्यवघातादीनि द्रव्यदेवतासंस्कारद्वारेण यागस्वरूपस्यैवातिशयाधानेन तदत्पत्त्यपूर्वनिष्पत्तौ व्याप्रियन्ते । तद्द्वारेण फलापूर्वे । आरादुपकारकाणि तु प्रयाजादीन्युत्पत्त्युपूर्वेभ्यः फलापूर्वनिष्पत्तौ साक्षादेव व्याप्रियन्ते । एवं प्रकारभेदे सत्यपि सर्वाण्यङ्गान्यपूर्वनिष्पत्तावनुग्राहकाणि - इत्येकरूपेणेत्थंभावेन स्वी क्रियन्ते । अनयैव दिशा सर्वत्रापूर्वप्रक्रियावगन्तव्या ॥ MJaiNyC_2,1.8-10 || ____________________________________________________ START म्जैन्य् 2,1.11-12 अत्र गुरुमतमाह - यागक्रिया सूक्ष्मरूपा परमाण्वात्मसंश्रिता । यावत्फलं नियोगाख्यं नापूर्वमिति चेन्न तत् ॥ MJaiNy_2,1.11 // मानहीनं क्रियासौक्ष्म्यं नियोगस्तु लिङादिना । अभिधेयः पृथग्यागादपूर्वे कार्यमस्त्यतः ॥ MJaiNy_2,1.12 // ------------------ गुरुणा यन्नियोगाख्यमपूर्वमभिप्रेयते तन्नास्ति । कुतः । अन्तरेणैव तदपूर्वे फलनिष्पत्तेः । न च यागनाशात्कथं फलसिद्धिरिति वाच्यम् । न हि यागक्रिया सर्वात्मना नश्यति, किंतु सूक्ष्मरूषत्वेनादृश्या सती स्वर्गदेहारम्भकेषु यागसंबन्धिद्रव्यगतपरमाणुषु यागकर्र्तयात्मनि वावस्थाय फलमारभत इति पूर्वपक्षः । नैतद्युक्तम् । ukter'the प्रमाणाभावात् । न च नियोगे ऽपि प्रमाणाभावः शङ्कनीयः । वैदिकलिङादीनां तदभिधायकत्वात् । ततो धात्वर्थातिरिक्तं कालान्तरभाव्यकाम्यफलसाधनमपूर्वमत्वित ॥ MJaiNyC_2,1.11-12 || (तृतीये कर्मणां गुणप्रधानभावविभागाधिकरणे सूत्राणि 6 - 8) ## ## ## ____________________________________________________ START म्जैन्य् 2,1.13-14 तृतीयाधिकरणमारचयति -- अवघातादिनापूर्वमुत्पाद्यं विद्यते न वा । यजत्यादिवदस्त्येव वाक्यवैयर्थ्यमन्यथा ॥ MJaiNy_2,1.13 // दृष्टे तुषविमोके तु नापूर्वे द्रव्यतन्त्रतः । स्याद्यजत्यादिवैषम्यं नियमापूर्वकृद्वचः ॥ MJaiNy_2,1.14 // ------------------ दर्शपूर्णमासयोः श्रूयते -"व्रीहीनवहन्ति" "taï¬ulÃnpina«Âi"iti | तत्र अक्धातपेषणे अपूर्वजनके, विहितधात्वर्थत्वात्, यजत्यादिघात्वर्थवत् ' | विपक्षे - विधिवाक्यवैयर्थ्यरूपो बाधकस्तर्को ऽवगन्तव्यः । तुषविमोकचूर्णत्वयोर्दृष्टप्रयोजनयोर्लोकसिद्धत्वेन तादर्थ्ये ऽवघातपेषणयोर्विधिर्र्व्यथः स्यात् । तस्मात् - अस्त्यपूर्वमिति प्राप्ते, ब्रूमः- दृष्टफले संभवत्यपूर्वे न कल्पनीयम् । यजत्यादिदृष्टान्तस्तु विषमः । तत्र हि क्रियाप्राधान्येन द्रव्यपारतन्त्र्याभावादपूर्वसाधनत्वं क्रियाया युक्तम् । इह तु ' व्रीहीन् ' इति कर्मकारकविभक्त्या व्रीहीणामीप्सिततमत्वेन प्राधान्यावगमाद्द्रव्यपरतन्त्रो ऽवघातो द्रव्य एवातिशयं कुर्यात्, न त्वपूर्वे जनयति । न च विधिवैयर्थ्यम् । नखनिर्भेदनादिना तुषविमोकसंभवे ऽपि 'अवघातेनैवासौ कर्तव्यः ' इति यो नियमस्तस्य नियमस्यापूर्वहेतुत्वेन विधेयत्वात् । तस्मान्नास्त्यववातादिजन्यमपूर्नम् ॥ MJaiNyC_2,1.13-14 || अत्र गुरुमतमाह - ____________________________________________________ START म्जैन्य् 2,1.15 द्वितीयां सक्तुवद्भङ्क्त्वा नियोगे ऽन्वयितां क्रीया । साक्षादिति न मन्तव्यं दृष्टस्यात्रोपपत्तितः ॥ MJaiNy_2,1.15 // ------------------ "saktƤjuhoti"ityatra द्रव्यप्राधान्यं परित्यज्य द्वितीयाया भङ्गं कृत्वा kriyÃprÃdhÃnyÃya"saktubhirjuhoti"iti तृतीयात्वेन विपरिणामो वक्ष्यते । tathÃ"vrÅhibhiravahanti"iti विपरिणामेन प्रधानभूता क्रिया द्रव्यव्यवधानमन्तरेण साक्षादेव नियोगे ऽन्वेतव्येति चेत् । मैवम् । वैषम्यात् । tatra"homena सक्तुषु संस्कारो न bhavati"bhasmÅbhÆtÃnÃmanyatra विनियोगासंभवात् , इत्यभिप्रेत्य संस्कारकर्मत्वं परित्यक्तम् । इह दृष्टस्तुषविमाकेसंस्कार उपपद्यते । वितुषाणां तेषां पुरोडाशे विनियोगसंभवात् ॥ MJaiNyC_2,1.15 || (चतुर्थे संमार्जनादीनामप्रधानताधिकरणे सूत्राणि 9 - 12) ## ## ## ## ____________________________________________________ START म्जैन्य् 2,1.16-17 चतुर्थाधिकरणमारचयति -- संमार्ष्ट स्त्रुच इत्यत्र किं प्रधानाख्यकर्मता । गुणकर्मत्वमथवा दृष्टाभावे ऽवघातवत् ॥ MJaiNy_2,1.16 // गुणत्वं नहि संभाव्यं प्राधान्यं तु प्रयाजवत् । अदृष्टकल्पनेनापि गुणत्वं स्याद्द्वितीयया ॥ MJaiNy_2,1.17 // ------------------ दर्शपूर्णमासयोर्जुह्वादीनां दर्भैः संमार्जनमाम्नातम् -"स्त्रुचः saæmÃr«Âi"iti । तत्र संमार्जनं प्रधानकर्म । कुतः । गुणकर्मलक्षणरहितत्वात्, प्रधानकर्मलक्षणयुक्तत्वाच्च । सूत्रकारो हि कर्मणां राशिद्वयं प्रतिज्ञाय तयोर्लक्षणं पृथक्सूत्रयामास-"तानि द्वैधं गुणप्रधानभूतानि""यैस्तु द्रव्यं चिकीर्ष्यते, गुणस्तत्र प्रतीयेत, तस्य द्रव्यप्रधानत्वात्""यैस्तु द्रव्यं न चिकीर्ष्यते, तानि प्रधानभूतानि, द्रव्यस्य guïabhÆtatvÃt"ccpÆ.मी.सू. 2 । 1 | 6 - 8 छ्तैति । यैः कर्मभिर्द्रव्यमुत्पादयितुं संस्कर्तु वेष्यते, तेषु कर्मसु गुणत्वम् । कुतः । तस्य कर्मणो द्रव्यप्रधानत्वात् । द्रव्यं प्रधानमस्य, इति बहुव्रीहिः । "यूपं tak«ati"ÃhavanÅyamÃdaghÃti" इत्यादौ यूपाहवनीयादिद्रव्यमुत्पादयितुमिष्यते । "व्रीहीनवहन्ति" "taï¬ulÃnpina«Âi"ityÃdau व्रीह्यादिद्रव्यं संस्कर्तुमिष्टम् । प्रयाजादिषूक्तवैपरीत्यात्प्रधानकर्मत्वम् । एवं सत्यवघातेन यथा व्रीहीणां तुषविमोको दृष्टः संस्कारः, तथा संमार्जनेन जुह्वादिषु कंचिदतिशयं न पश्यामः । अतो ऽवघातवद्गुणकर्मत्वाभावात्प्रयाजादिवत्प्रधानकर्मत्वमिति प्राप्ते -- ब्रूमः- 'स्त्रुच' इति द्वितीया कर्मकारके विहिता । कर्मत्वं चेप्सिततमत्वेसति भवति । "कर्तुरीप्सिततमं karma"ccpÃ.सू. 1 । 4 | 49 छ्तैति कर्मसंज्ञाविधानात् । क्रतुसाधनत्वेन च स्त्रुचां युक्तमीप्सिततमत्वम् । अतः प्रधानभूताः स्त्रुचः । तथासति संमार्जनक्रियाया गुणकर्मत्वमवघातवद्भविष्यति । यदि स्त्रुक्षुदृष्टो ऽतिशयो न स्यात्, तर्ह्यपूर्वे कल्पनीयम् ॥ MJaiNyC_2,1.16-17 || (पञ्चमे स्तोत्रादिप्राधान्याधिकरणे सूत्राणि 13 - 29) ## ## ## ## ## ## ## ## ## ## ## ## #<शब्दपृथक्त्वाच् च । Jaim_2,1.25 /># ## ## ## ## ____________________________________________________ START म्जैन्य् 2,1.18-19 पञ्चमाधिकरणमारचयति - प्रौगं शंसतीत्यादौ गुणतोत प्रधानता । दृष्टा देवस्मृतिस्तेन गुणता स्तोत्रशस्त्रयोः ॥ MJaiNy_2,1.18 // स्मृत्यर्थत्वे स्तौतिशंस्योर्धात्वोः श्रौतार्थबाधनम् । तेनादृष्टमुपेत्यापि प्राधान्यं श्रुतये मतम् ॥ MJaiNy_2,1.19 // ------------------ ज्योतिष्टोमे श्रूयते -"प्रौगं शंसति" "निष्केवल्यं शंसति" "आज्यैः स्तुवते" "पृष्टैः stuvate"praugani«kevalyaÓabdau शस्त्रविशेषनामनी । आज्यपृष्टशब्दौ तु व्याख्यातौ । अप्रगीतमन्त्रसाध्या स्तुतिः शस्त्रम् । प्रगीतमन्त्रसाध्यास्तुतिः स्तोत्रम् । तयोः स्तुतशस्त्रयोर्गुणकर्मत्वं युक्तम् । कुतः । तुषविमोकवद्दृष्टार्थलाभात् । षठ्यमानेषु मन्त्रेष्वनुस्मरणेन देवता संस्क्रियत इति प्राप्ते -- ब्रूमः- स्तोतव्याया देवतायाः स्तावकैर्गुणैः संबन्धकीर्तनं stautiÓaæsatidhÃtvorvÃcyor'tha÷ | यदि मन्त्रवाक्यानि गुणसंबन्धाभिधानपराणि , तदा धात्वोर्मुख्यार्थलाभाच्छ्रतिरनुगृहीता भविष्यति । यदा तु गुणद्वारेणानुस्मरणीयदेवतास्वरूप प्रकाशनपराणि मन्त्रवाक्यानि स्युः, तदा dhÃtvormukhyor'tho न स्यात् । लोके हि ' देवदत्तश्चतुर्वेदाभिज्ञः ' इत्युक्ते स्तुतिः प्रतीयते । तस्य वाक्यस्य गुणसंबन्धपरत्वाभावात् । यदा तु देवदत्तरूपपरता ' यश्चतुर्वेदी तमानय, इत्यादौ, तत्र न स्तुतिप्रतीतिः । तस्य चतुर्वेदसंबन्धद्वारेण देवदत्तस्वरूपोपलक्षणपरत्वेन गुणसंबन्धपरत्वाभावात् । ततश्च - ' आज्यैर्देवं प्रकाशयेत् , ' पृष्टैर्देवं प्रकाशयेत्, इत्येवं विध्यर्थपर्यवसानाद्धात्वोर्मुख्यार्थो बाध्येत । ततो धातुश्रुतिमबाधितुं स्तोत्रशस्त्रयोः प्रधानकर्मत्वमभ्युपेतव्यम् । तत्र दृष्टं प्रयोजनं नास्तीति चेत् । तर्ह्यपूर्वमस्तु ॥ MJaiNyC_2,1.18-19 || (षष्ठे मन्त्राविधायकत्वाधिकरणे सूत्रे 30 - 31) ## ## ____________________________________________________ START म्जैन्य् 2,1.20-21 षष्ठाधिकरणमारचयति - देवांश्च याभिर्यजत इत्याख्यातं तु मन्त्रगम् । विधायकं न वान्येन समत्वात्तद्विधायकम् ॥ MJaiNy_2,1.20 // यच्छब्दादेः क्षीणशक्तिर्न विधिस्त्रिविधं ततः । आख्यातमभिधानं च प्रधानगुणकर्मणी ॥ MJaiNy_2,1.21 // ------------------ अयं मन्त्र आम्नायते -"देवांश्च याभिर्यजते ददाति च ज्योगित्ताभिः सचते गोपतिः saha"iti । अयमर्थः- गोपतिर्यजमानो याभिर्गोभिर्देवान्यजते याश्च गा ब्राह्मणेभ्यो ददाति चिरमेव ताभिः सह परलोके ऽवतिष्ठते इति । तत्र यथा ब्राह्मणगतमाख्यातपदं प्रधानगुणकर्मणोरन्यन्तरस्य विधायकम्, तथा मन्त्रगतमपीति चेत् । मैवम् । यच्छब्दादिना विधिशक्तेः क्षीणत्वात् । सति हि यच्छब्दे तस्य वाक्यस्यानुवादकत्वं प्रतीयते, न तु विधायकत्वम् । 'यच्छब्दादेः ' इत्यादिशब्देनोत्तमपुरुषामन्त्रणादयः । ' बर्हिर्देवसदनं दामि ' इत्युत्तमपुरूमः । 'अग्नीदग्नीन्विहर' इत्यामन्त्रणम् । एवं ब्रह्मणे ऽपि - ' यस्योभयं हविरार्तिमार्च्छत् ' इत्युदाहरणीयम् । तस्मात् - ' आख्यातस्य प्रधानकर्मविधायत्वं, गुणविधायकत्वं वा ' इत्येवं द्वावेव प्रकारौ न भवतः, किंतु - ' अभिधायकत्वम् ' इत्यप्यस्ति तृतीयः प्रकारः । ततो न मन्त्रगताख्यातस्य विधायकत्वम् ॥ MJaiNyC_2,1.20-21 || (सप्तमे मन्त्रनिर्वचनाधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 2,1.22-23 सप्तमाधिकरणमारचयति -- अहे बुधिण्य मन्त्रं म इति मन्त्रस्य लक्षणम् । नास्त्यस्ति वास्य नास्त्येतदव्याप्त्यादेरवारणात् ॥ MJaiNy_2,1.22 // याज्ञिकानां समाख्यानं लक्षणं दोषवर्जितम् । ते ऽनुष्ठानस्मारकादौ मन्त्रशब्दं प्रयुञ्जते ॥ MJaiNy_2,1.23 // ------------------ आधान इदमाम्नायते -"अहे बुधिण्य मन्त्रं मे gopÃya"iti । तत्र मन्त्रस्य लक्षणं नास्ति, अव्याप्त्यतिव्याप्त्योर्वारयितुमशक्यत्वात् । 'विहितार्थाभिधाय को मन्त्रः ' इत्युक्ते ' वसन्ताय कपिञ्जलानालभेत ' इत्यस्य मन्त्रस्य विधिरूपत्वादव्याप्तिः । ' मननहेतुर्मन्त्रः ' इत्युक्ते - ब्राह्मणे ऽतिव्याप्तिः । एवम् - ' असिपदान्तो मन्त्रः ' ' उत्तमपुरुषान्तो मन्त्रः ' इत्यादिलक्षणानां परस्परमव्याप्तिरिति चेत् । मैवम् । याज्ञिकसमाख्यानस्य निर्दोषलक्षणत्वात् । तच्च समाख्यानमनुष्ठानस्मारकादीनां मन्त्रत्वं गमयति । ' उरु प्रथस्व ' - इत्यादयो ऽनुष्ठानस्मारकाः । 'अग्निमीले पुरोहितम् ' इत्यादयः स्तुतिरूपाः । 'इषे त्वा' - इत्यादयस्त्वान्ताः । 'अग्न आ याहि वीतये ' इत्यादय आमन्त्रणोपेताः । ' अग्नीदग्नीन्विहर ' - इत्यादयः प्रैषरूपाः । ' अधः स्विदासीदुपरि स्विदासीत् ' इत्यादयो विचाररूपाः । ' अम्बे अम्बिके अम्बालिके न मानयति कश्र्चन ' - इत्यादयः परिदेवनरूपाः । ' पृच्छामि त्वा परमन्तं पृथिव्याः ' इत्यादयः प्रश्नरूपाः । 'वेदिमाहुः परमन्तं पृथिव्याः ' इत्यादय उत्तररूपाः । एवमन्यदप्युदाहर्तव्यर्म् । इदृशेष्वत्यन्तविजातीयेषु समाख्यानमन्तरेण नान्यः कश्चिदनुगतो धर्मो ऽस्ति, यस्य लक्षणत्वमुच्येत । लक्षणस्योपयोगश्च पूर्वाचार्यैर्दर्शितः- "ऋषयो ऽपि पदार्थानां नान्तं यान्ति पृथक्त्वशः । लक्षणेन तु सिद्धानामन्तं यान्ति विपश्चितः" ॥ इति । तस्मात् - अभियुक्तानाम् ' मन्त्रो ऽयम् ' इति समाख्यानं लक्षणम् ॥ MJaiNyC_2,1.22þ23 || (अष्टमे ब्राह्मणनिर्वचनाधिकरणे सूत्रम्) #<शेषे ब्राह्मणशब्दः । Jaim_2,1.33 /># ____________________________________________________ START म्जैन्य् 2,1.24-25 अष्टमाधिकरणमारचयति -- नास्त्येतद्ब्रह्मणेत्यत्र लक्षणं विद्यते ऽथवा । नास्तीयन्तो वेदभागा इति कॢप्तेरभावतः ॥ MJaiNy_2,1.24 // मन्त्रश्च ब्राह्मणं चेति द्वौ भागौ तेन मन्त्रतः । अन्यद्ब्राह्मणमित्येतद्भवेद्ब्राह्मणलक्षणम् ॥ MJaiNy_2,1.25 // ------------------ चातुर्मास्येष्विदमाम्नायते - ' एतद्ब्राह्मणान्येव पञ्च हर्वीषि ' इति । तत्र - ब्राह्मणस्य लक्षणं नास्ति । कुतः । वेदभागानामियत्तानवधारणेन ब्राह्मणभागेष्वन्यभागेषु च लक्षणस्याव्याप्त्यतिव्याप्त्योः शोधयितुमशक्यत्वात् । पूर्वोक्तो मन्त्रभाग एकः । भागान्तराणि च कानिचित्पूर्वैरुदाहर्तु संगृहीतानि - "हेतुर्निर्वचनं निन्दा प्रशंसा संशयो विधिः । परक्रिया पुराकल्पो व्यवधारणकल्फना । "इति । ' तेन ह्मन्नं क्रियते ' इति हेतुः । ' तद्दधणे दधित्वम् ' इति निर्वचनम् । ' अमाध्या वै mëÃ÷ ' इति निन्दा । 'वायुर्वै क्षेपिष्ठा देवता' इति प्रशंसा । ' तद्व्यचिकित्सज्जुहवानि , मा हौषम् ' इति संशयः । ' यजमानेन संमितौदुम्बरी भवति ' इति विधिः । ' bhëÃneva मह्यं पचत ' इति परकृतिः । ' पुरा ब्राह्मणा अभैषुः ' इति पुराकल्पः । ' यावतो ऽश्चान्प्रतिगृह्णीयात्, तावतो वारुणांश्चतुष्कपालन्निर्वपेत् ' इति विशेषावधारणकल्पना । एवमन्यदप्युदाहार्यम् । न च ' हेत्वादीनामन्यतमं brÃhmaïam'iti लक्षणम् । मन्त्रेष्वपि हेत्वादिसद्भावात् । तथा हि - ' इन्दवोवामुशन्ति हि ' इति हेतुः । ' उदानिषुर्महीरीति तस्मादुदकमुच्यते ' इति निर्वचनम् । 'मोघमन्नं विन्दते अप्रचेताः ' इति निन्दा । ' अग्निर्मूर्धा दिवः ककुत्पतिः ' इति प्रशंसा । ' अधः स्विदासीदुपरि स्विदासीत् ' इति संशयः । ' कपिञ्जलानालभेत ' इति विधिः । ' सहस्त्रमंयुतं ददत् ' इति परकृतिः । ' यज्ञेन यज्ञमयजन्त देवाः ' इति पुराकल्पः । ' इतिकरणबहुलं ब्राह्मणम् ' इति चेत् । न । ' इत्यददा इत्ययजथा इत्यपच इति ब्राह्मणो गायेत् ' इत्यस्मिन्ब्रह्मणेन गातव्ये मन्त्रे अतिव्याप्तेः । ' इत्याहेत्यनेन वाक्येनोपनिबद्धं ब्राह्मणम् ' इति चेत् । न । ' राजा चिद्यं भगं भक्षीत्याह ' ' यो वा रक्षाः शुचिरस्मीत्याह ' इत्यनयोर्मन्त्रयोरतिव्याप्तेः । ' आख्यायिकारूपं ब्राह्मणम् ' इति चेत् । न । यमयमीसंवादसूक्तादावतिव्याप्तेः । तस्मात् - ' नास्ति ब्राह्मणस्य लक्षणम् ' इति प्राप्ते - ब्रूमः- ' मन्त्रब्राह्मणरूपौ द्वावेव वेदभागौ ' इत्यङ्गीकारान्मन्त्रलक्षणस्य पूर्वमभिहितत्वात् ' अवशिष्टो वेदभागो ब्राह्मणम् ' इत्येतल्लक्षणं भवति -- इति ॥ MJaiNyC_2,1.24-25 || (नवम ऊहाद्यमन्त्रताधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 2,1.26 नवमाधिकरणमारचयति - ऊहप्रवरनाम्नां किं मन्त्रतास्त्यथवा न हि । मन्त्रास्तदेकवाक्यत्वान्न तल्लक्षणवर्जनात् ॥ MJaiNy_2,1.26 // "अग्नये जुष्टं nirvapÃmi"ityasya सौर्ये चरौ ' सूर्याय जुष्टं निर्वपामि ' इत्येवं पदान्तरप्रक्षेप ऊहः । ' अदीक्षिष्टायं ब्राह्मणः ' इत्यस्य मन्त्रस्य शेषत्वेन प्रयोगकाले ब्राह्मणनामधेयविशेषं तदीयप्रवरं चैवं पठन्ति -"असौ देवदत्तो ऽमुष्य पुत्रो ऽमुष्य पौत्रो ऽमुष्य नप्तामुष्याः पुत्रो ऽमुष्याः पौत्रो ऽमुष्या नप्ता ' इति । ' आङ्गिरसबार्हस्पत्यभारद्वाजगोत्रः ' इति च । एतेषामूहप्रवरनामधेयानां मन्त्रत्वमस्ति । कुतः । मन्त्रेण सहैकवाक्यत्वादिति चेत् । मैवम् । याज्ञिकप्रसिद्धिरूपस्य मन्त्रलक्षणस्यैतेष्वभावात् । न ह्यध्येतार ऊहादीन्मन्त्रकाण्डे ऽवीयते । तस्मात् - नास्ति मन्त्रत्वम् ॥ MJaiNyC_2,1.26 || (दशम ऋग्लक्षणाधिकरणे सूत्रम्) ## (एकादशे सामलक्षणाधिकरणे सूत्रम्) ## (द्वादशे यजुर्लक्षणाधिकरणे सूत्रम्) #<शेषे यजुः शब्दाः । Jaim_2,1.37 /># ____________________________________________________ START म्जैन्य् 2,1.27 दशमैकादशद्वादशाधिकरणमारचयति -- नर्क्सामयजुषां लक्ष्म सांकर्यादिति शङ्किते । पादश्च गीतिः प्रश्लिष्टपाठ इत्यस्त्वसंकरः ॥ MJaiNy_2,1.27 // ------------------ इदमाम्नायते - ' अहे बुधिण्य मन्त्रं मे गोपाय यमृषयस्त्रैविदा विदुः । ऋचः सामानि, यजूंषि ' इति । "trÅnvedÃnvidanti"iti त्रिविदः, त्रिविदां संबन्धिनो ऽध्येतारस्त्रैविदाः । ते च यं मन्त्रभागमृगादिरूपेण त्रिविधमाहुः, तं गोपाय, इति योजना । तत्र त्रिविधानामृक्समयजुषां व्यवस्थितं लक्षणं नास्ति । कुतः । सांकर्यस्य दुष्परिहरत्वात् । 'अध्यापकप्रसिद्धेर्ह्यृग्वेदादिषु पठितो मन्त्र ऋगादिः ' इति हि लक्षणं वक्तव्यम् । तच्च संकीर्णम् । 'देवो वः सवितोत्पूनात्वच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिः ' इत्ययं मम्त्रो यजुर्वेदे संप्रतिपन्नयजुषां मध्ये पठितः । न च तस्य यजुष्ट्वमास्ति । तद्ब्राह्मणे ' सावित्र्यर्चा ' इत्यृक्त्वेन व्यवहृतत्वात् । ' एतत्साम गायन्नास्ते ' इति प्रतिज्ञाय किंचित्साम यजुर्वेदे गीतम् । ' अक्षितमसि ' ' अच्युतमसि ' ' प्राणसंशितमसि ' इति त्रीणि यजूंषि सामवेदे समाम्नातानि । तथा गीयमानस्य साम्ना आश्रयभूता ऋचः सामवेदे समाम्नायन्ते । तस्मात् - नास्ति लक्षणम् - इति चेत् । न । पादादीनामसंकीर्णलक्षणत्वात् । ' पादेनार्थेन चोपेता वृत्तबद्धामन्त्रा ऋचः । गीतिरूपा मन्त्राः सामानि । वृत्तगीतिवर्जितत्वेन प्रश्लिष्टपठिता मन्त्रा यजूंषि ' इत्युक्ते न क्वापि संकरः ॥ MJaiNyC_2,1.27 || (त्रयोदशे निगदानां यजुष्ट्रवाधिकरणे सूत्राणि 38 - 45) ## ## ## ## ## ## ## ## ____________________________________________________ START म्जैन्य् 2,1.28-29 त्रयोदशाधिकरणमारचयति - प्रोक्षणीरासादयेति निगदस्त्रिविधाद्बहिः । यजुर्वोच्चैस्त्वधर्मस्य भेदादस्य चतुर्थता ॥ MJaiNy_2,1.28 // परप्रत्यायनार्थत्वादुच्चैस्त्वं यजुरेव सः । तल्लक्षणेन युक्तत्वात्रैविध्यमिति सुस्थितम् ॥ MJaiNy_2,1.29 // ------------------ ' प्रोक्षणीरासादय ' ' इध्मं बर्हिरुपसादय ' ' अग्नीदग्नीन्विहर' ' बर्हिः स्तृणीहि ' 'इन्द्र आगच्छ' 'हरिव आगच्छ' इत्यादयो निगदा आम्नाताः । परप्रत्यायनार्था मन्त्रा निगदः । एते च पूर्वोक्तेभ्य ऋग्यजुःसामभ्यो बहिर्भूताश्चतुर्थप्रकाराः । कुतः । पादगीत्कयोरृक्सामलक्षणयोरभावात् । प्रश्लिष्टपाठस्य यजुर्लक्षणस्य सत्त्वे ऽपि धर्मभेदेन यजुष्यन्तर्भावानुपपत्तेः । ' उपांशुयजुषा ' ' उच्चैर्निगदेन ' इति हि धर्मभेदः - इति प्राप्ते --- ब्रूमः- ' वहिर्ब्राह्मणा भोज्यन्ताम् ' ' पिरव्राजकास्त्वन्तः ' इत्यत्र सत्येव परिव्राजकानां ब्राह्मण्ये पूजानिमित्तो विशेषो यथा तथा निगदानां यजुर्लक्षणोपेतत्वेन यजुषामेव सतां परप्रत्यायननिमित्तमुच्चैस्त्वधर्मः । ततो मन्त्राणां त्रैविध्यं सुस्थितम् ॥ MJaiNyC_2,1.28-29 || (चतुर्दश एकवाक्यत्वलक्षणाधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 2,1.30-31 चतुर्दशाधिकरणमारचयति - देवस्य त्वेति वाक्यस्य भिन्नत्वमथवैकता । ऐक्यप्रयोजकस्यात्र दुर्बोधत्वेन भिन्नता ॥ MJaiNy_2,1.30 // विभागे सति साकाङ्क्षस्यैकार्थत्वं प्रयोजकम् । तस्माद्वाक्यैक्यमेतेन यजुरन्तो ऽवर्धायते ॥ MJaiNy_2,1.31 // ------------------ दर्शपूर्णमासयोराम्नायते - "देवस्य त्वा सवितुः प्रसवे, अश्विनोर्बाहुभ्याम् , पूष्णो हस्ताभ्याम्, अग्नये जुष्टं rnivapÃmi"iti । तत्र वाक्यानि भिन्नानि भवितुमर्हन्ति । कुतः । एकत्वनियामकस्य दुर्वोधत्वात् । अर्थैक्यं वाक्यैक्ये प्रयोजकमिति चेत् । न । एकस्मिन्पदे ऽतिव्याप्तेः । पदसमूहस्य वाक्यत्वे, समूहानामत्र बहूनां संभवाद्वाक्यभेदः स्यात् - इति चेत् । मैवम् । ' यद्विभागे साकाङ्क्षमविभागे चैकार्थम्, तदेकं वाक्यम् ' इति प्रयोजकस्य बोद्धुं शक्यत्वात् । 'विभागे साकाङ्क्षम् ' इत्युक्ते ऽतिव्याप्तिः स्यात् । "स्योनं ते सदनं कृणोमि घृतस्य धारया सुसेवं कल्पयामि, तस्मिन्सीदामृते प्रतितिठ व्रीहीणां मेध sumanasyamÃna÷"इत्यत्र 'तस्मिन्' - इत्यादिपदसमूहस्य विभागे सति प्रकृतवाचितच्छब्दार्थनिर्णयाय पूर्वपदसमूहसाकाङ्कत्वमस्ति, अतस्तद्व्यवच्छेत्तुम् 'एकार्थम् ' इत्युच्यते । नहि तत्रैकार्थत्वमस्ति । पूर्वसमूहस्य सदनकरणमर्थः, उत्तरसमूहस्य पुरोडाशप्रतिष्ठापनम् । स्योनं समीचीनम् । सुसेवं सुष्ठु सेवितुं योग्यम् । मेध सारभूतपुरोडाशेत्यर्थः । अत्र द्वयोः समृहयोर्वाक्यद्वयमुभयवादिसिद्धम् । तत् ' एकार्थम् ' इत्यनेन व्यावर्त्यते । ' एकार्थम् ' इत्युक्ते ऽतिव्याप्तिः स्यात् । "भगो वां विभजतु, पूषा वां vibhajatu"ityanayorvibhajanamantratvena संमतयोः पदसमूबयोस्तात्पर्यविषयस्य द्रव्यविभागरूपस्यार्थस्यैकत्वात् , तद्रव्यवच्छेत्तुं ' विभागे साकाङ्क्षम् ' इत्युक्तम् । प्रकृते तु ' अग्नये जुष्टम् ' इत्यादिसमूहे पृथक्कृते पूर्वो ' देवस्य त्वा 'इति समूहः साकाङ्क्षो भवति । एकीकृते तु कृत्स्नस्यैक एव nirvÃpor'tha÷ | एतेनैकवाक्यत्वनिर्णयेनानियतपरिमाणस्य यजुषो ऽवसानं निश्चेतुं शक्यम् ॥ MJaiNyC_2,1.30-31 || (पञ्चदशे वाक्यभेदाधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 2,1.32-33 पञ्चदशाधिकरणमारचयति - इषे त्वादिर्मन्त्र एको भिन्नो वैकः क्रियापदे । असत्यर्थास्मारकत्वादेकादृष्टस्य कल्पनात् ॥ MJaiNy_2,1.32 // छेदने मार्जने चैतौ विनियुक्तौ क्रियापदे । अध्याहृते smÃrakatvÃnmantrabhedor'thabhedata÷ // MJaiNy_2,1.33 // ------------------ "इषे त्वोर्जे tvÃ"iti श्रूयते । सो ऽयं पदसमुदाय एको मन्त्रः । कुतः । अस्य मन्त्रस्यादृष्टत्वे त्वेकस्यैवादृष्टस्य कल्पने लाघवात् । न ca"uru prathasva"ityÃdimantravadanu«ÂheyÃrthasmÃrakatvaæ संभवति । क्रियापदाभावेन तदर्थप्रतीत्यभावात् -- इति प्राप्ते, ब्रूमः- ' इषे त्वेति च्छिनत्ति, ऊर्जे त्वेत्यनुमार्ष्टि ' इति पलाशशाखायाश्छेदनमार्जनयोरेतौ विनियुक्तौ । tatastadamanusÃreïa"chinadmi"iti क्रियापदे ऽध्याहृते सत्यनुष्ठेयार्थस्मारकत्वादर्थभेदेन वाक्यभेदाद्यजुर्मन्त्रभेदः । इष्यमाणायान्नाय भोः पलाशशाखे त्वा छिनद्मि ' ' ऊर्जे रसाय बलाय वा त्वामनुमार्ज्मि ' इत्यर्थभेदः । evam"Ãyuryaj¤ena कल्पताम्" "प्राणो यज्ञेन kalpatÃm"ityÃdau कॢप्तिसामान्यरूपस्यार्थस्यैकत्वे ऽप्यायुरादिभिर्भिन्नत्वादर्थभेदवाक्य भेदयोः स्पष्टत्वात् , ' कॢप्तीर्वाचयति ' इति कॢप्तिबहुत्वस्य चोदितत्वाच्च यजुर्भेदो द्रष्टव्यः ॥ MJaiNyC_2,1.32-33 || (षोडशे (सप्तदशे च) अनुषङ्गाधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 2,1.34-35 षोडशाधिकरणमारचयति - या ते अग्ने रजेत्यध्याहारो यद्वानुषञ्जनम् । तनूरित्यन्यशेषत्वादध्याहारो ऽत्र लौकिकः ॥ MJaiNy_2,1.34 // वेदाकाङ्क्षा पूरणीया वेदेनेत्यनुषञ्जनम् । अन्यशेषो ऽपिर् बुद्धस्थो लौकिकस्तु न तादृशः ॥ MJaiNy_2,1.35 // ------------------ ज्योतिष्टोमे उपसद्धोमेष्वेवमाम्नायते -- "या ते अग्ने ऽयाशया तनूर्वर्षिष्ठा गह्वरेष्ठा । उग्रं वचो अपावधीत्वेषं वचो अपावधीत्स्वाहा । या ते अग्ने रजाशया, या ते अग्ने harÃÓayÃ"iti । अयमर्थः- ' अयसा रजतेन हिरण्ये न च निर्मिता अग्नेस्तिस्त्रस्तनवः, तास्वाद्या येयमुक्ता तनुः सातिशयेन वृद्धं, गह्वरे तीक्ष्णे द्रव्ये लोहे ऽवस्थिता तया तन्वा क्षुत्पिपासे उपपातकम्, वीरहत्यादि महापतकं च हतवानस्मि ' इति । तथा च ब्राह्मणम्,"यदुग्रं वचो अपावधीत्त्वेषं वचो अपावधीत्स्वाहेति । अशनायापिपासे हवा उग्रं वचः । एनश्च वैरहत्यं च त्वेषं vaca÷"इति । तत्र स्वाहान्तः प्रथमो मन्त्रः संपूर्णवाक्यत्वान्निशेषो ऽध्याहर्तव्यः । न हि ' तनूर्वर्षिष्ठा ' इत्यादिभागस्तयोरन्वेतुं योग्यः । तस्य प्रथममन्त्रशेषत्वात्, इति प्राप्ते, ब्रूमः- वैदिकयोर्मन्त्रयोराकाङ्क्षा वैदिकेनैव वाक्यशेषेण पूरणीया । ततः ' तनूर्वर्षिष्ठा ' इत्यादिभाग उत्तरयोर्मन्त्रयोरनुषज्यते । यद्यप्यसावन्यशेषः, तथापिर् बुद्धस्थः सन्कल्पनीयादध्याहारात्संनिकृष्यते । तस्मात् - अनुषङ्गः कर्तव्यः ॥ MJaiNyC_2,1.34-35 || ____________________________________________________ START म्जैन्य् 2,1.36-37 सप्तदशाधिकरणमारचयति -- नानुषङ्गो ऽनुषङ्गो वाच्छिद्रोणोत्यस्य शेषिणौ । चित्पतिस्त्वेत्यनाकाङ्क्षावतो नात्रानुषज्यते ॥ MJaiNy_2,1.36 // करणत्वं क्रियापेक्षं क्रिया चैका पुनात्विति । मन्त्रत्रये ऽतस्तद्द्वारा सर्वशेषो ऽनुषज्यते ॥ MJaiNy_2,1.37 // ------------------ ज्योतिष्टोमे दीक्षाप्रकरणे पठ्यते -"चित्पतिस्त्वा पुनातु" "वाक्पतिस्त्वा पुनातु" "देवस्त्वा सविता पुनात्वाच्छिद्रेण पवित्रेण वसोः सूर्यस्य raÓmibhi÷"इति । तत्र तृतीयमन्त्रशेषः ' अच्छिद्रेण ' - इत्यादिभागः प्रथमद्वितीययोर्मन्त्रयोर्नानुषज्यते । कुतः । निराकाङ्क्षत्वात् । न hi"citpatistvà पुनातु""वाक्पतिस्त्वा punÃtu"ityanayo÷ शेषिणोः संपूर्णवाक्ययोः काचिच्छेषाकाङ्क्षास्ति - इति प्राप्ते - ब्रूमः- ' मा भूच्छेषिणोराकाङ्क्षा, तथापि शेषस्याऽकाङ्क्षास्ति ' इति । ' पवित्रेण रश्मिभिः ' इत्युक्तं करणत्वं हि क्रियामपेक्षते । क्रिया च ' पुनातु ' इत्येषा त्रिष्वपि मन्त्रेष्वेका । तया क्रियया संबद्धः शेषः क्रियाद्वारा तृतीयमन्त्रे निरपेक्षे ऽपि यथान्वेति, तथा पूर्वयोरप्यन्वेतुमर्हति । तस्मात् - अस्त्यनुषङ्गः ॥ MJaiNyC_2,1.36-37 || (अष्टादशे (सप्तदशे) व्यवेताननुषङ्गाधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 2,1.38-39 अष्टादशा(सप्तदशा) धिकरणमारचयति - गच्छतामितिशब्दस्यामुषङ्गो ऽस्ति न वोपरि । सं यज्ञपतिरित्यत्र योग्यत्वात्सो ऽस्ति पूर्वबत् ॥ MJaiNy_2,1.38 // तदेकवचनं मध्यमन्त्रे ऽङ्गानीत्यनेन हि । नान्वेति तद्व्यवायेन नोपर्यप्यनुषज्यते ॥ MJaiNy_2,1.39 // ------------------ अग्नीषोमीयपशौ श्रूयते --"सं ते अप्राणो वातेन गच्छताम्, समङ्गानि यजत्रैः, सं yaj¤apatirÃÓi«Ã"iti | अयमर्थः- ' भोः पशो तव प्राणो ' वातेन बाह्येन वायुना संगच्छताम्, तव हृदयाद्यङ्गानि यागविशेषैः संयुज्यन्ताम्, यज्ञपतिराशिषा संयुज्यताम् ' इति । tatra"yaj¤apati÷"इत्यस्मिंस्तृतीये मन्त्रे 'सम्' इत्युपसर्गस्य क्रियापदाकाङ्क्षत्वात्प्रथममन्त्रगतस्य ' गच्छताम् ' इति पदस्यैकवचनान्तस्य यज्ञपतिशब्देनान्वेतुं योग्यत्वात्पूर्ववद्बुद्धिस्थत्वेन संनिहितत्वादाकाङ्क्षासंनिधियोग्यतानां सद्भावेन क्रियापदमनुषज्यते -- इति प्राप्ते , - ब्रूमः- मध्यममन्त्रे बहुवचनान्तेन ' अङ्गानि ' इत्यनेनान्वेतुमयोग्यत्वात्तद्व्यवायेन बुद्धिसंनिध्यभावान्नास्त्यनुषङ्गः । ततो द्वितीयतृतीयमन्त्रयोर्यथोचितं वाक्यशेषो ऽध्याहर्तव्यः ॥ MJaiNyC_2,1.38-39 || इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे द्वितीयाध्यायस्य प्रथमः पादः _________________________________________________________________________ (अथ द्वितीयाध्यायस्य द्वितीयः पादः) (प्रथमे ऽङ्गापूर्वभेदाधिकरणे सूत्रम्) #<शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात् । Jaim_2,2.1 /># ____________________________________________________ START म्जैन्य् 2,2.1-2 द्वितीयपादस्य प्रथमाधिकरणमाचरयति -- ददाति यजतीत्यादौ भावनैक्यमुतान्यता । आख्यातैक्यात्तदेकत्वं धातुभेदो ऽप्रयोजकः ॥ MJaiNy_2,2.1 // धातुभेदेन भिन्नत्वमाख्याते श्रूयते ततः । उत्पत्त्येकानुरक्तत्वाद्भिद्यन्ते भावना मिथः ॥ MJaiNy_2,2.2 // ------------------ इहैकप्रकरणगतान्यपर्यायधातुनिष्पन्नान्याख्यातानि यजति, ददाति, जुहोति, इत्यादीन्युदाहरणम् । तानि चैवं श्रूयते --"सोमेन यजेत""हिरण्यमात्रेयाय ददाति" "दाक्षिणानि juhoti"iti । तेषु भावनावाचिन आख्यातस्यैकत्वाद्भावनाया एकत्वं युक्तम् । न च धातुभेदाद्भावनाभेदः । तद्वाचित्वाभावेन धातोस्तस्यामप्रयोजकत्वात् - इति प्राप्ते , ब्रूमः- अस्त्वाख्यातमेव भावनायाः प्रयोजकम् । तच्चाख्यार्त प्रतिधातु भिन्नम् । न हि बहूनां धातूनामुपर्येक आख्यातप्रत्ययः श्रूयते । नापि व्याकरणे धातुसमूहादेकमाख्यातं विहितम् । तत आख्यातानां बहूनामेकैकधातुविशेषामुरक्तत्वेनैवोत्पन्नानां भावनावाचित्वेन यागदानहोमभावनाः परस्परं भिद्यन्ते ॥ 1-2 ॥ ____________________________________________________ START म्जैन्य् 2,2.3 अत्र गुरुमतमाह - नियोगैकत्वतः शास्त्रमभिन्नमिति चेन्न तत् । धातुभेदाच्छास्त्रभेदे नियोगो भिद्यते बलात् ॥ MJaiNy_2,2.3 // ------------------ ' कर्मभेदचिन्ता नाध्यायार्थः, किंतु शास्त्रभेदचिन्ता ' इति गुरोर्मतम् । तत्र ' यजेत, दद्यात्, जुहुयात् ' इत्येतेषु लिङ्प्रत्ययबाच्यस्य नियोगस्यैकत्वाधातूनां नियोगवाचकत्वाभावेनाप्रयोजकत्वादेकनियोगार्थे कृत्स्नं शास्त्रमेकम् - इति पूर्वपक्षः । प्रतिधातु लिङ्प्रत्ययस्य भिन्नत्वाद्धात्वर्थानुबन्धभेदेन तद्विशिष्टे नियोगे ऽपि भेदस्य वारयितुमशक्यतया नियोगानुसारि शास्त्रं भिन्नम् - इति सिद्धान्तः ॥ MJaiNyC_2,2.3 || (द्वितीये समिदाद्यपूर्वभेदाधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 2,2.4-5 द्वितीयाधिकरणमारचयति - समिधो यजतीत्यादावेकत्वमुत भिन्नता । धातुप्रत्यययोरैक्यादेकत्वं भिन्नता कुतः ॥ MJaiNy_2,2.4 // अभ्यासात्कर्मभेदो ऽत्र नामत्वान्न विधिर्गुणे । विधित्वं श्रुतितो भाति संनिधेरनुवादता ॥ MJaiNy_2,2.5 // ------------------ दर्शपूर्णमासयोः श्रूयते -"समिधो यजति" 'तनूनपातं यजति ' ' इडो यजति '"बर्हिर्यजति""स्वाहाकारं yajati"iti । तत्र पञ्चकृत्वः श्रूयमाणे यजतिपदे पूर्वोक्तेषु ' यजति ददाति ' इत्यादिपदेष्विव धातुभेदो नास्ति, येन भावनाभेद आशङ्क्येत । तस्मादाख्यातैक्यप्रयुक्तं भावनैक्यमनिवार्यमिति चेत् । मैवम् । यजतिपदाभ्यासेन कर्मभेदावगमात् । कर्मैकत्वे ऽभ्यासो निरर्थकः स्यात् । अथोच्येत -- ' समिघो यजति ' इत्यनेन प्रथमश्रुतेन वाक्येन विहितं समिन्नामकं यागमुपरितनैश्र्चतुर्भिर्यजतिपदैरनूद्य तनूनपादादयो देवतारूपा द्रव्यरूपा वा गुणाश्चत्वारो विकल्पिता विधीयन्ते, ततो ऽनुवादार्थत्वान्नाभ्यासवैयर्थ्यम् --- इति । तन्न । तनूनपादादिशब्दानां यागनामत्वेन गुणविधित्वाभावात् । न तावदत्र देवताविधिः । चतुर्थीतद्धितयोरश्रवणात् । नापि द्रव्यविधिः, तृतीयान्तत्वाभावात् । ततः ' अग्निहोत्रं जुहोति ' इत्यादाविन द्वितीयान्तानां युक्तं नामत्वम् । यत्तु - चतुर्णामुपरितानां यजतिपदानामनुवादत्वम् । तदसत् । तेषां विधायकत्वात् । यथा ' समिधो यजति ' इत्यत्र यजतिपदे विधित्वं श्रुत्या प्रतीयते, तथान्येष्वपि चतुर्षु पदेषु विधित्वं श्रौतम् । अनुवादत्वं तु पुरोवादरूपस्य ' समिधो यजति' इत्यस्य संनिधिनावगम्यते । संनिधिश्च श्रुतेर्दुर्बलः । विधित्वे च पूर्ववाक्यविहितस्य समिन्नामकस्य यागस्य पुनर्विधानायोगात्तनूनपादादिनामकानि यागान्तराणि विधीयन्ते । नन्वेवं सति संज्ञाभेदात्कर्मभेदः संपद्यते, नत्वभ्यासात् । तथासति वक्ष्यमाणेनाधिकरणेन संकीर्यते । मैवम् । वैषम्यात् । ' अथैष ज्योतिः ' इत्यस्मिन्वक्ष्यमाणोदाहरणे यागावगप्तात्प्रागेन संज्ञात्वावगमात्संज्ञायाः कर्मभेदहेतुत्वम् । इह तु विधायकैर्यजतिपदैर्यागेष्ववगतेषु, भेदे चाभ्यासादवगते, भिन्नानां यागानां समित्संज्ञाया अन्याः संज्ञा अपेक्षितः । इति तनूनपादादीनां संज्ञात्वं पश्चादवगम्यते । तस्मात् - अभ्यास एवात्र भेदहेतुः ॥ MJaiNyC_2,2.4-5 || (तृतीय आघाराद्यग्नेयादीनामङ्गाङ्गिभावाधिकरणे सूत्राणि 3-8) ## ## ## ## ## ## ____________________________________________________ START म्जैन्य् 2,2.6-10 तृतीयाधिकरणमारचयति -- एवं विद्वान्पौर्णमासीममावास्यामितीरितम् । कर्मान्यदुत पूर्वोक्तसमुदायानुवादकम् ॥ MJaiNy_2,2.6 // कर्मान्तरं स्यादभ्यासाद्ध्रौवं द्रव्यं हि देवता । वार्त्रघणीत्यादितो लभ्यानुवादस्तु न युज्यते ॥ MJaiNy_2,2.7 // वार्त्रघणीत्याज्यभागाङ्गव्यवस्थोक्तेर्न देवता । पौर्णेत्यनूद्यते पौर्णमासीयुक्तं त्रिकं तथा ॥ MJaiNy_2,2.8 // अमेत्यपि समूहस्य द्वित्वसिद्धिः प्रयोजनम् । सहस्थितिः पौर्णमास्यामित्युक्तिभ्यां त्रिके त्रिके ॥ MJaiNy_2,2.9 // विद्वद्वाक्यविधौ विध्यावृत्तिराग्नेयकादिना । विहितस्य फलित्वेन प्राधान्यमितरे गुणाः ॥ MJaiNy_2,2.10 // ------------------ इदमाम्नायते ---- ' य एवं विद्वान्पौर्णमासीं यजते ' ' य एवं विद्वानमावास्यां यजते ' इति । अत्र यजतिना कर्मान्तरं विधीयते, न तु प्रकृता आग्नेयादयः षड्यागा अनूद्यन्ते । आग्नेयादयश्च कालसंयुक्तास्तस्मिन्प्रकरण एवमाम्नायन्ते - ' यदाग्नेयो ऽष्टाकपालो ऽमावास्यायां पौर्णमास्यां चाच्युतो भवति ' इति, ' तावब्रूतामग्नीषोमावाज्यस्यैव अनावुपांशु पौर्णमास्यां यजन् ' इति , ताभ्यामेतमग्नीषोमीयमेकादशकपालं पूर्णमासे प्रायच्छत् ' इति, ' ऐन्द्रं dadhyamÃvÃsyÃyÃm"iti, ' ऐन्द्रं पयो ऽमावास्यायाम् ' इति । एतेभ्यः प्रकृतेभ्यः षड्भ्य आग्नेयादिभ्यो विद्वद्वाक्यविहितस्य, कर्मणो ऽन्यत्वे सति पूर्वाधिकरणन्यायेन विध्यभ्यास उपपद्यते । न च कर्मान्तरे द्रव्यदेवतयोरभावः, ध्रौवाज्यसद्भावात् । अत एवोक्तम् ---- "ध्रौवं साधारणं द्रव्यं देवता मान्त्रवर्णिकी । रूपवन्तौ ततो यागौ विधीयेते p­thaktayÃ"iti । "सर्वस्मै वा एतद्यज्ञाय गृह्यते yaddhruvÃyÃmÃjyam"iti ध्रौवस्य साधारणत्वं श्रुतम् । देवताया मान्त्रवर्णिकत्वमित्थमुन्नेतव्यम् --"तस्माद्वार्त्रघणी पौर्णमास्यामनूच्येते, वृधन्वती amÃvÃsyÃyÃm"eti वार्त्रघ्न्यौ वृधन्वत्यौ चर्चौ क्रमेण कालद्वयोपेते कर्मणि विधीयेते । तत्र --"अग्निर्वृत्राणि jaÇghanat"ityeko वार्त्रघ्रो मन्त्रः । ' त्वं सोमासि सत्पतिस्त्वं राजोत वृत्रहा ' इत्यपरः । तयोरुक्तावग्नीषोमौ पौर्णमासदेवते । एवमन्तराम्नातयोर्वृधिधातुयुक्तयोर्मन्त्रयोरुक्तावग्नीषोमावमावस्यादेवते । आभ्यां द्रव्यदेवताभ्यां रूपवत्त्वाद्यागान्तरमत्र विधीयते । षड्यागानुवादत्वे तदनुवादेव विधेयान्तरस्य कस्यचिददर्शनाद्विद्वद्वाक्यमनर्थकं स्यात् । न केवलं तदानर्थक्यम्, kiætu"paurïamÃsyÃæ पौर्णमास्या यजेत, अमावास्यायाममावास्यया यजेत ' इत्येतदपि व्यर्थ स्यात् । न चैतत्कालविधायकम्,"यदाग्नेयः"-- इत्याद्युत्पत्तिवाक्यैरेव तद्विधानात् । कर्मान्तरत्वे तु कालं विधास्यति । तस्मात्कर्मान्तरविधिः- इति प्राप्ते , ब्रूमः- आस्तां तावद्द्रव्यम् । देवता तु विधित्सितस्य कर्मान्तरस्य सर्वथा न लभ्यते । वार्त्रघ्न्योर्वृधन्वत्योश्चाऽज्यभागदेवताप्रतिपादकत्वात् । हौत्रे मन्त्रकाण्डे सानिधेनीरावाहननिगदं प्रयाजमन्त्रांश्चाऽम्नाय प्रयाजानन्तरभाविनोराज्यभागयोः क्रमे वार्त्रघ्न्यौ वृधन्वत्यौ चाऽम्नाते लिङ्गं चाग्निविषयं सोमविषयं च तत्रोपलभ्यते । ततो लिङ्गक्रमाभ्यामाज्यभागविषयत्वमवगम्यते । यत्तु -"वार्त्रघ्नी पौर्णमास्याम्"- इत्यादि वाक्यम्, तल्लिङ्गक्रमकॢप्तयोराज्यभागाघ्गयोर्मन्त्रयुगलयोः कालद्वये व्यवस्थामाचष्टे । न तु नूतनकर्माङ्गतामनयोर्विदधाति । अतो रूपराहित्याद्विद्वद्वाक्यं कर्मान्तरविधायकं न भवति , किं तर्हि - पूर्वप्रकृतेष्वाग्नेयादिषु षट्सु त्रिकरूपौ द्वौ समुदायावनुवदति । न च कालवाचिभ्यां पौर्णमास्यमावास्याशब्दाभ्यां यागानुवादानुपपत्तिः । तत्कालविहितयोर्यागत्रिकयोरुपलक्षितत्वात् । न चानुवादो व्यर्थः । समुदायद्वित्वसिद्धेस्तत्प्रयोजनत्वात् । तत्सिद्धौ ca"darÓapÆrïamÃsÃbhyÃæ स्वर्गकामो yajeta"ityasminphalavÃkye षड्यागविवक्षया द्विवचननिर्देश उपपद्यते । यदप्युक्तम् - anuvÃdapak«e"paurïamÃsyÃm"ityÃdivÃkyavairthyam - इति । तदयुक्तम् । कालविधाना संभवे ऽप्येकस्य त्रिकस्य सहप्रयोगविधानात् । आग्नेयोपांशुयाजाग्नीषोमीयाणां त्रयाणां पौर्णमासीकालविहितानां सहप्रयोगः ' पोर्णमास्या ' इत्यनेन तृतीयैकवचनान्तेन विधीयते । एवमितरत्रापि । ननु - विद्वद्वाक्यस्य कर्मान्तरविधायकत्वाभावे ऽपि नानुवादकत्वम् । तस्य यागाविधायकत्वाभ्युपगमात् । "आग्नेयो '«ÂÃkapÃla÷"इत्यादिवाक्यानि तु विहितयागानुवादेन द्रव्यदेवतालक्षणगुणविधायकानि - इति चेत् । न । तथासत्येकेन वाक्येनानेकगुणविध्यसंभवात् । प्रतिगुणं पृथग्विधौ विध्यावृत्तिः प्रसज्येत । आग्नेयादिवाक्यानां विधायकत्वे तु विशिष्टविधित्वान्नास्ति विध्यावृत्तिदोषः । तस्मादाग्नेयादिवाक्यविहितानां विद्वद्वाक्यमनुवादकम् । किंचानुवादत्वमभ्युपगम्य कर्मान्तरविधिं वदतः प्रयोजादीनामाग्नेयादीनां च गुणप्रधानभावो न सिध्येत् । तथा हि -- ' समिधो यजति ' ' आघारमाघारयति ' इत्यादयः कालयोगरहिताः केचिद्विधय आम्नाताः । ' यदाग्नेयो ऽष्टाकपालो ऽमावास्यायां च पौर्णमास्यां च ' इत्यादयः कालयुक्ता अपरे । तेषामुभयेषां prak­tatvÃt"darÓapÆrïamÃsÃbhyÃæ स्वर्गकामो yajeta"iti वाक्ये सर्वेषां फलसंबन्धो बोधनीयः । 'दर्शपूर्णमासाभ्याम्, इति द्विवचनं बहुवचनत्वेन परिणेतव्यम् । विद्वद्वाक्यविहिते द्वे कर्मान्तरे प्रयाजादय आग्नेयादयश्चेति । एतेषु द्वित्वासंभवात् । सर्वेषां च फलसंबन्धे राजसूयगतेष्टिपशुसोमवत्समप्राधान्यात्प्रयाजादीनां गुणभावो न स्यात् । तदभावे चानङ्गत्वात्सौर्यादिविकृतिष्वाग्नेयादीनामिवातिदेशो न स्यात् । अनुवादपक्षे तु त्रिकयोः कालयोगेन दर्शपूर्णमासशब्दार्हत्वात् । समुदायद्वित्वेन द्विवचनार्हत्वाच्चाऽग्नेयादीनामेव फलसंबन्धेन प्राधान्यम् । प्रयाजादीनां तु गुणभाव इति न को ऽपि दोषः । तस्मात् -- विद्वद्वाक्यमनुवादकम् ॥ MJaiNyC_2,2.6-10 || (चतुर्थ उपांशुयाजापूर्वताधिकरणे सूत्राणि 9 - 12) ## ## ## ## ____________________________________________________ START म्जैन्य् 2,2.11-12 चतुर्थाधिकरणमारचयति -- उपांशुयाजमित्येषो ऽनुवादो ऽत्राथवा विधिः । विष्ण्वादिवाक्ये विस्पष्टविधेरस्यानुवादता ॥ MJaiNy_2,2.11 // जामित्वोक्तेरन्तराल उपांशुगुणके विधौ । सत्यर्थवादो विष्ण्वादिस्तद्रूपं ध्रौवमन्त्रतः ॥ MJaiNy_2,2.12 // ------------------ इदमाम्नायते -- ' जामि वा एतद्यज्ञस्य क्रियते । यदन्वञ्चौ पुरोडाशावपांशुयाजमन्तरा यजति । विष्णुरुपांशु यष्टव्यो ऽजामित्वाय । प्रजापतिरुपांशु यष्टव्यो ऽजीमत्वाय । अग्नीषोमावुपांशु ya«ÂavyÃvajÃmitvÃya"iti | तत्र विष्ण्वादिवाक्येषु विहितस्य यागत्रयसमुदायस्यानुवादः- इति चेत् । मैवम् । आग्नेयाग्नीषोमीयपुरोडाशद्वयनैरवन्तर्यकृतस्य जामित्वदोषस्य वाक्योपक्रम उपन्यासात्परोडाशयोरन्तराले किंचिद्विधित्सितम् । न ह्यन्तरालगुणविशिष्टं विधेयं विष्ण्वादिवाक्येषु प्रतीयते । पूर्ववाक्ये तु तत्प्रतीयत इति विधायकं तद्वाक्यम् । न चात्र 'यजति' इति वर्तमानापदेशः शङ्कनीयः । पञ्चमलकारस्याऽश्रयणात् । अन्तरालकालवदुपांशुत्वगुणस्यापि विशेषणत्वात्तद्विशिष्टकर्मण उपांशुयाजनाप्रकत्वम् । सत्येवं गुणद्वयविशिष्टकर्मण्याद्येन वाक्येन विहिते विष्ण्वादिवाक्यमर्थवादः स्यात् । न चात्र विहितयागानुवादेन देवताविधिः शङ्कनीयः । समाधातव्येन जामित्वदोषेणोपक्रमात्, आजामित्वेन समाधानेनोपसंहाराच्च ' जामि वै ' इत्यादेः ' अजामित्वाय ' इत्यन्तस्य सर्वस्य महावाक्यस्यैकत्वप्रतीतेः । न खल्वेकस्मिन्वाक्ये विधेयबाहुल्यं संभवति । न चात्र विधित्सितस्योपांशुयाजस्य द्रव्याभावः । ध्रौवस्य तद्रद्रव्यत्वात् । नापि देवताया अभावः । नानाशाखासूपांशुयाजक्रमे पठितैर्वैष्णवप्राजापत्याग्नीषोमीयमन्त्रैर्विकल्पेन देवतात्रयस्य प्रतीयमानत्वात् । तस्मात् - यजतीत्येतद्विधायकम् ॥ MJaiNyC_2,2.11-12 || (पञ्चम आघाराद्यपूर्वताधिकरणे सूत्राणि 13-16) #<आघाराग्निहोत्रम् अरूपत्वात् । Jaim_2,2.13 /># ## ## ## ____________________________________________________ START म्जैन्य् 2,2.13-14 पञ्चमाधिकरणमारचयति -- अग्निहोत्राघारवाक्यमनुवादो ऽथवा विधिः । अरूपत्वात्तु दध्यूर्ध्ववाक्येनोक्तमनूद्यते ॥ MJaiNy_2,2.13 // गुण्यसिद्धौ न दध्यादिर्गुणो दुष्टा विशिष्टता । रूपं दध्यादिमन्त्राभ्यामतो ऽसौ गुणिनो विधिः ॥ MJaiNy_2,2.14 // ------------------ इदमाम्नायते - ' अग्निहोत्रं जुहोति ' 'दधण जुहोति ' 'पयसा जुहोति' इति च । इदमपरमाम्नायत् - 'आधारमाघारयति' 'ऊर्ध्वमाघारयति' ' ऋजुमाघारयति' इति च । तत्राग्निहोत्रवाक्यं दध्यादिवाक्यविहितस्य कर्मसमुदायस्यानुवादः । आघारवाक्यं चोर्ध्वादिवाक्यविहितस्य । न त्वेद्वाक्यद्वयं कर्मविधायकम् । कुतः । द्रव्यदेवतालक्षणस्य यागरूपस्याभावात् - इति चेत् । तत्र वक्तव्यम् - किं दध्यादिवाक्येन गुणामात्रं विधीयते, किंवा गुणविशिष्टकर्म । नाऽद्यः । अग्निहोत्रादिवाक्यस्य त्वन्मते कर्मविधायकत्वाभावेन गुणिनः कस्यचिदसिद्धौ गुण्यनुवादपुरःसरस्य गुणमात्रविधानस्यासंभवात् । द्वितीये विधिगौरवं स्यात् । तच्च सत्यां गतावयुक्तम् । अतो ऽग्निहोत्रादिवाक्यं कर्मविधायकम् । तत्र द्रव्यं दध्यादिवाक्यैर्लभ्यते । देवता तु मान्त्रवर्णिकी । आघारे ऽप्येवं द्रव्यदेवते उन्नेतव्ये ॥ MJaiNyC_2,2.13-14 || (षष्ठे पशुसोमापूर्वताधिकरणे सूत्राणि 17-20) ## ## ## ## ____________________________________________________ START म्जैन्य् 2,2.15-16 षष्ठाधिकरणमारचयति -- यजत्यालभतीत्येतावनुवादौ विधी उत । गृह्णात्यवद्यतीत्याभ्यां vihiter'the ऽनुवादिनौ ॥ MJaiNy_2,2.15 // नानुवादो ऽपुरोवादे यज्यालभ्योरतो विधिः । ब्रह्मणे सोमसंस्कारो ऽवदाने पशुसंस्क्रिया ॥ MJaiNy_2,2.16 // ------------------ ' सोमेन यजेत ' इति श्रूयते । तत्र ' ऐन्द्रवायवं गृह्रणाति, मैत्रावरूणं गृह्रणाति ' इत्यादीन्यपि श्रुतानि । एवम् ' अग्निषोमीयं पशुमालभेत ' इति श्रूयते । तत्र ' हृदयस्याग्रे ऽवद्यति । अथ जिह्वायाः । अथ वक्षसः ' इत्यादीन्यपि श्रुतानि । तत्रैन्द्रवाय्वादिवाक्यैर्यागा विधीयन्ते । इन्द्रवाय्वादिप्रातिपदिकैर्देवतानार्ं, तद्धतेन सोमरसद्रव्यस्य च प्रतीयमानत्वात् । एतेषां ग्रहणवाक्यविहितानां यागानां समुदायः ' सोमेन यजेत ' इत्यनेनानूद्यते । तथावदानवाक्येषु हृदयादिद्रव्यं श्रुतम् । ततो द्रव्यविशिष्टा यागास्तत्र विधीयन्ते । तदनुवादेन पश्वालम्भवाक्ये ऽग्नीषोमरूपा देवता विधीयते । तस्मात् - अवदानवाक्यविहितानां यागानां samudÃya÷"paÓumÃlabheta"ityanenÃnÆdyate - इति प्राप्ते -- ब्रूमः- सति हि पुरोवादे ऽनुवादो भवति । न चात्र पुरोवादो ऽस्ति । 'सोमेन यजेत ' इत्यनेन प्रतीतस्यार्थस्य ग्रहणवाक्येष्वप्रतीतेः । नहि ग्रहणं यजनं भवति । नापि तद्धितप्रत्ययोक्तो रसः सोमलता । न च - तद्धितप्रत्ययः सर्वनामार्थे विहितः प्रकृतं ब्रूते, न तु रसम् - इति शङ्कनीयम् । ' धारया गृह्राति ' इति रसस्यैव प्रकृतत्वात् । tathÃ"paÓumÃlabheta"ityanena pratÅtor'tho नावदानवाक्येषु प्रतीयते । ततः पुरोवादाभावेनानुवादासंभवाद्यजत्यालभतिभ्यां कर्मणी विधीयेते । ग्रहणवाक्यैस्तु देवताविशिष्टः सोमसंस्कारो विधीयते । अवदानवाक्यैश्च पशुसंस्कारः ॥ MJaiNyC_2,2.14-16 || (सप्तमे संख्याकृतकर्मभेदाधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 2,2.17-21 सप्तमाधिकरणमारचयति -- आहुतीस्तिस्त्र इत्यत्र कर्मैक्यमुत भिन्नता । एकत्वं सकृदाख्यातात्संख्यावृत्त्या प्रयाजवत् ॥ MJaiNy_2,2.17 // आख्यातमात्रं नो मानं संख्यया बहुकर्मता । आवृत्त्यैकादशत्वं तु प्रयाजे गत्यभावतः ॥ MJaiNy_2,2.18 // पशून्सप्तदश प्राजापत्यानित्यत्र bhëyak­t । विचारमाह पूर्वत्र क्रियात्रित्वस्फुटत्वतः ॥ MJaiNy_2,2.19 // बहुत्वोपेतपशुभिर्देवयोगादभिन्नता । रूपस्य तेन कर्मैक्यं संख्या नात्र क्रियागता ॥ MJaiNy_2,2.20 // देवतासंगतस्यैव तद्धितार्थस्य पश्चिमः । बहुत्वसंगमो रूपसंख्यया तत्क्रियाभिदा ॥ MJaiNy_2,2.21 // ------------------ ' तिस्त्र आहुतीर्जुहोति ' इति श्रूयते । तत्र ' जुहोति ' इत्येतदाख्यातं ' समिधो यजति ' इत्यादिवन्नाभ्यस्तम्, किंतु सकृदेवाऽम्नातम् । तत एकमिदं कर्म । त्रित्वसंख्या तु तस्यैव कर्मण आवृत्त्या नेतव्या । यथा प्रयाजेष्वेकादशत्वसंख्या पञ्चानामेव प्रयाजानामावृत्त्या नीता, तद्वत् - इति प्राप्ते - ब्रूमः- किमिदमाख्यातं पदान्तरनिरपेक्षमेव कर्मैक्ये प्रमाणम्, उत पदान्तरान्वितम् । नाऽद्यः । वाक्यांशस्य पदमात्रस्य प्रमितिजनकत्वाभावात् । द्वितीये - त्रि -त्वसंख्यया विशेषितेनाऽख्यातेन कर्मबहुत्वं गम्यते । प्रयोजानां तु पूर्वमेव पञ्चसंख्यावरुद्धत्वादावृत्तिमन्तरेणैकादशत्वं दुःसंपादम् । इह त्वेतद्विधितः पूर्व कर्मण एकत्वसंख्यावरोधो नास्तीति वैषम्यम् । तदेतद्वृत्तिकारोदाहरणं bhëyakÃro नानुमन्यते । कर्मवाचिन आहुतिशब्दस्य विशेषणेन त्रिशब्देन कर्मबहुत्वस्य स्फुटतया पूर्वपक्षानुत्थानात् । इदं त्वत्रोदाहरणम् - ' सप्तदश प्राजापत्यान्पशूनालभते ' इति । अत्र ' प्रजापत्तिर्देवता येषां पशूनां ते प्राजापत्याः ' इति तद्धितव्युत्पत्तौ बहुत्वोपोताः पशव एकं द्रव्यम् । ततो द्रव्यैक्याद्देवतैक्याच्च यागस्य रूपमभिन्नमित्येकमिदं कर्म । या तु 'सप्तदश' इति संख्या, सा पशुद्रव्यगता, न तु पूर्वोदाहृतत्रित्वसंख्येव क्रियागता । तस्मात् -- 'न कर्मभेदमापादयति ' इति प्राप्ते - ब्रूमः- अत्र ' प्रजापतिर्देवता यस्य पशोः स प्राजापत्यः ' इति तद्धितान्तं प्रातिपदिकं व्युत्पाद्य पश्चात्तद्धितान्तप्रातिपादिकार्थस्य प्रजापतिदेवताविशिष्टपशोः कर्मत्वबहुत्वविवक्षायामुत्पन्ने इमे द्वितीयाविभक्तिबहुवचने । तत्र प्रथमभाविन्या द्वितीयाविभक्तेरेव तद्धितोत्पत्तिवेलायामन्वयो नास्ति, कुतः पश्चाद्भाविनो बहुवचनस्यान्वयः । एवं सति ' प्राजापत्यः ' इत्यनेन तद्धितान्तप्रातिपदिकनैकपशुद्रव्यमेकदेवतोपेतं यागस्य रूपं समर्प्यते । तादृशानां रूपाणां बहुत्वाय बहुवचनम् । बहुत्वविशेषश्च ' सप्तदशः ' इति निर्दिश्यते । तस्मात् - अत्र संख्यया कर्मभेदः । एवं च सति, अष्टमे वक्ष्यमाणं सप्तदशपशूनामैकादशिनपशुगणविकृतित्वमुपपद्यते ॥ MJaiNyC_2,2.17-21 || (अष्टमे संज्ञाकृतकर्मभेदाधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 2,2.22-23 अष्टमाधिकरणमारचयति -- अथैष ज्योतिरित्यत्र गुणो वा कर्म वा पृथक् । गुणः सहस्त्रदानात्मा ज्योतिष्टोमे ह्यनूदिते ॥ MJaiNy_2,2.22 // अथेति प्रकृते छिन्न एतच्छब्दो ऽग्रगं वदेत् । संख्ययेवान्यकर्मत्वमिह नूतनसंज्ञया ॥ MJaiNy_2,2.23 // ------------------ "अथैष ज्योतिः, अथैष विश्वज्योतिः, अथैष सर्वज्योतिः, अनेन सहस्त्रदक्षिणेन यजेत ' इति श्रूयते । अत्र प्रकृतं ज्योतिष्टोपम् 'एष ज्योतिः ' इत्यनूद्य तस्मिन्सहस्त्रदानलक्षणो गुणो विधीयते -- इति चेत् । न । प्रकृतस्य ज्योतिष्टोमस्य ' अथ ' इत्यनेन विच्छिन्नत्वात् । न चैवं सति ' अयैष ज्योतिः ' इत्युक्त एतच्छब्दो ऽनुपपन्न इति वाच्यम् । संनिहितवाचिनैतच्छब्देनातीतसंनिहितस्येवाऽगामिसंनिहितस्यापि परामर्शसंभवात् । आगामिसंनिहितश्च ज्योतिः शब्दार्थः । स च ज्योतिः शब्दो ऽती मपरामृशन्नपूर्वसंज्ञारूपत्वान्नूतनं किंचित्कर्माभिधत्ते । ततो यथा पूर्वत्र संख्यया कर्मभेदः, तथात्रापि संज्ञया कर्म भिद्यते । विश्वज्योतिः सर्वज्योतिः शब्दयोरप्ययं न्यायो द्रष्टव्यः ॥ MJaiNyC_2,2.22-23 || (नवमे देवताभेदकृतकर्मभेदाधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 2,2.24-25 नवमाधिकरणमारचयति -- गुणः कर्मान्तरं वा स्याद्वाजिभ्यो वाजिनं त्विति । गुणो देवाननूद्योक्तसमुच्चयविकल्पतः ॥ MJaiNy_2,2.24 // आमिक्षोत्पत्तिशिष्टत्वात्प्रबला तत्र वाजिनम् । गुणो ऽप्रविश्य कर्मान्यत्कल्पयेद्वाजिदेवकम् ॥ MJaiNy_2,2.25 // ------------------ 'तप्ते पयसि दध्यानयति , सा वैश्वदेव्यामिक्षा, वाजिभ्यो वाजिनम् ' इति श्रूयते । घनीभूतः पयःपिण्ड आमिक्षा, जलं वाजिनम् । तत्र --- आमिक्षाद्रव्यभाजो ये विश्वे देवा उक्ताः, ते ऽवाजिभ्यः' इत्यनेनानूद्यन्ते । 'वाजो ऽन्नमामिक्षारूपमेषामस्ति ' इति तन्निष्पत्तेः । ताननूद्य वाजिनद्रव्यरूपो गुणो विधीयते । तच्च द्रव्यमामिक्षाद्रव्येण सह समुच्चीनतां विकल्प्यतां वा, इति प्राप्ते -- ब्रूमः- उत्पत्तिशिष्टेनाऽमिक्षाद्रव्येणावरुद्धेवैश्वदेवयागे वाजिनद्रव्यस्योत्पन्नशिष्टस्य प्रवेशाभावाद्वाजिनं वाजिशब्दार्थस्य देवतान्तरमापादयति । ततो द्रव्यदेवतालक्षणस्य रूपस्य भिन्नत्वात्कर्मान्तरम् ॥ MJaiNyC_2,2.24-25 || (दशम् द्रव्यविशेषानुक्तिकृतकर्मैक्याधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 2,2.26 दशमाधिकरणमारचयति-- दधिहोमे ऽन्यकर्मत्वं गुणो वान्यत्तु पूर्ववत् । निर्गुणत्वादग्निहोत्रे युक्तो दध्यादिको गुणः ॥ MJaiNy_2,2.26 // ------------------ "दधण juhoti"iti श्रूयते । तत्र -"अग्निहोत्रं juhoti"ityetasmÃtprak­tÃtkarmaïo ऽन्यद्दधिहोमरूपं कर्म - इति पूर्वन्यायेनावगम्यते । यथा पूर्वत्र वाजिनद्रव्येण कर्म भिद्यते, तथा दधिद्रव्येणेति चेत् । न । वैषम्यात् । यथा वैश्वदेवो याग आमिक्षागुणावरुद्धः, तथाग्निहोत्रं न गुणान्तरावरुद्धम् । प्रत्युत - निर्गुणत्वाद्गुणमाकाङ्क्षति । तस्मादयं गुणविधिः । evaæ"payasà juhoti"ityÃdi«u द्रष्टव्यम् । पयोदध्यादीनां सर्वेषामुत्पन्नशिष्टतयां समबलत्वादेकैकेन द्रव्येणाग्निहोत्रनिष्पत्तेश्च व्रीहीयववद्विकल्पः ॥ MJaiNyC_2,2.26 || (एकादशे दध्यादिद्रव्यसफलत्वाधिकरणे सूत्रे 25 - 26 ) ## ## एकादशाधिकरणमारचयति -- ____________________________________________________ START म्जैन्य् 2,2.27-28 यद्दघ्नेन्द्रियकामस्य जुहुयादिति तत्पृथक् । गुणो वा भिद्यते कर्म धात्वर्थस्य फलित्वतः ॥ MJaiNy_2,2.27 // मत्वर्थगौरवादिभ्यो नान्यत्कर्म फलाय तु । गुणे विधेये धात्वर्थो विहितत्वादनूद्यते ॥ MJaiNy_2,2.28 // ------------------ "दघ्नेद्रियकामस्य juhuyÃt"iti श्रूयते । तदिदं मकृतादग्निहोत्रादन्यत्कर्म । म त्वत्र विधिः । कुतः । 'इन्द्रियकामस्य' इत्यक्तस्य फलस्य धात्वर्थ मन्तरेण द्रव्यमात्रादनिष्पत्तेः - इति चेत् । नैवम् । कर्मान्तरविधौ 'दधमता होमेनोन्द्रियं भावयेत्' इति मत्वर्थलक्षणा प्रसङ्गात् । गुणविशिष्टक्रियाविधौ, गौरवात् । प्रकृतहानामकृतप्रक्रियाप्रसङ्गाच्च । गुणमात्रं तु फलाय विधीयते । यद्यपि 'दधण जुहोति' इति प्राप्तम्, तथापि फलसंबन्धो न प्रप्तः । धात्वरथाभाते फलासंभव इति चेत् । न । 'अग्निहोत्रं juhoti'iti विहितस्य धात्वर्थस्यानूद्यमानत्वात् ॥ MJaiNyC_2,2.27-28 || (द्वादशे वारवन्तीयादीनां कर्मान्तरताधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 2,2.29-31 द्वादशाधिकरणमारचयति -- उक्त्वाग्निष्टुतमेतस्य वारवन्तीयसाम हि । रेवतीष्वृक्षु कृत्वेति श्रुतं पशुफलाप्तये ॥ MJaiNy_2,2.29 // रेवत्यादिगुणः कर्म पृथग्वा पूर्ववद्गुणः । रेवतीवारवन्तीयसंबन्धाख्यः पशुप्रदः ॥ MJaiNy_2,2.30 // साम्नो ऽत्र फलकर्मभ्यां संबन्धे वाक्यभिन्नता । तेनोक्तगुणसंयुक्तमन्यत्कर्मोच्यते फले ॥ MJaiNy_2,2.31 // ------------------ ' त्रिवृदग्निष्टुदग्निष्टोमस्तस्य वायव्यास्वृक्ष्वेकविंशमग्निष्टोमसाम कृत्वा ब्रह्मवचसकामो यजेत ' इत्यस्य संनिधौ श्रूयते - ' एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेत ' इति । अस्यायमर्थः - ' अग्निष्टोमस्य विकृतिरूपः कश्चिदेकाहो ऽग्निष्टुन्नामकः । स च पृष्ठस्तोत्रे त्रिवृत्सोमयुक्ततया 'त्रिवृत्' इत्युच्यते । अग्निष्टोमोक्थादीनां सप्तानां सोमसंस्थानां मध्ये ऽग्निष्टोमसंस्थारूपत्वात् ' अग्निष्टोमः ' इत्यप्युच्यते । प्रकृतौ तृतीयसवन आर्भवपवमानस्योपरि यज्ञायज्ञीयं साम गीयते । तेन च साम्नाग्निष्टोमयागस्य समाप्यमानत्वात् ' अग्निष्टोमसाम ' इत्युच्यते । तच्च प्रकृतौ 'यज्ञायज्ञा वो अग्नयः ' इत्याद्याग्नेयीष्वृक्षु गीयते । अस्मिंस्त्वग्निष्टुति ब्रह्मवर्चसकामेन वायव्यास्वृक्षु तत्साम गातव्यम् । तञ्च प्रकृताविवैकविंशस्तोमयुक्तम् । पशुकामत्य तु ' रेवतीर्नः सधमादः'- इत्यादिषु रेवतीष्वक्षु वारवन्तीयं साम गायेत्, इति । तत्र रेवतीनामृचां वारवन्तीयनामकेन साम्ना यः संबन्धः, सो ऽयं पशुफलायाग्निष्टुति विधीयते । 'एतस्यैव ' इति प्रकृतपरामर्शकेनैतच्छब्देन, अन्यव्यावर्तकेनैवकारेण चाग्निष्टुतः समर्प्यमाणत्वात् । यथा पूर्वाधिकरण इन्द्रियफलाय प्रकृते ऽग्निहोत्रे दधिगुणो विहितः,तद्वत् । इति प्राप्ते, ब्रूमः- विषमो दृष्टान्तः । दधणे होमजनकत्वं न शास्त्रेण बोधनीयम् । तस्य लोकतो ऽवगन्तुं शक्यत्वात् । फलसंबन्ध एक एव शास्त्रबोध्य इति न तत्र वाक्यभेदः । इह तु - रेवत्युगाधारकवारवन्तीयसाम्नो ऽग्निष्टुत्कर्मसाधनत्वं फलसाधनत्वं चेत्युभयस्य शास्त्रैकबोध्यत्वाद्दुर्वारो वाक्यभेदः । तेन पशुफलकं यथोक्तगुणविशिष्टं कर्मान्तरमत्र विधीयते । एतच्छब्द एवकारश्च विधीयमानकर्मान्तरविषयतया योजनीयौ ॥ MJaiNyC_2,2.29-31 || (त्रयोदशे सौभरनिधनयोः कामैक्याधिकरणे सूत्रे 28 - 29 ) ## ## ____________________________________________________ START म्जैन्य् 2,2.32-35 त्रयोदशाधिकरणमारचयति -- वृष्टन्नस्वर्गकामानां सौभरं स्तोत्रमीरितम् । निधनान्यपि हीषूर्गू इति वृष्ट्यादिकाभिनाम् ॥ MJaiNy_2,2.32 // फलान्तरं किं वृष्ट्यादि हीशादीनामुतोदिते । सौभरे फलसंभिन्ने निधनं विनियम्यते ॥ MJaiNy_2,2.33 // फलान्तरं चतुर्थ्योक्तं वृष्टिकामाय हीषिति । सौभरस्य फलं वृष्टिहीषियुक्त्या विवर्धते ॥ MJaiNy_2,2.34 // नोक्तवृष्ट्यन्नकामानामन्यत्वं प्रत्यभिज्ञया । नियमे ऽपि चतुर्थ्येषा तादर्थ्यादुपपद्यते ॥ MJaiNy_2,2.35 // ------------------ ' यो वृष्टिकामो यो ऽन्नाद्यकामो यः स्वर्गकामः स सौभरेण स्तुवीत, सर्वे वै कामाः सौभरे ' इति समाम्नाय पुनः समाम्नातम् - हीषित वृष्टिकामाय निधनं कुर्यात्, ऊर्गित्यन्नाद्यकामाय, ऊ इति स्वर्गकामाय ' इति । सौभरं नाम सामविशेषः । निधनं नाम पञ्चभिः सप्तभिर्वा भागैरुपेतस्य साम्नो ऽन्तिमो भागः । तस्मिन्निधने हीषादयो विशेषाः सौभरसामसाध्यस्तोत्रफलेभ्यो वृष्ट्यादिभ्यो ऽन्यानि वृष्ट्र्यादिफलानि जनयितुं विधीयन्ते । कुतः । हीषादिविधिवाक्ये ऽवृष्टिकामाय ' इत्यादिना चतुर्थीश्रवणात् । तादर्थ्ये ब्रुवती [चतुर्थी] हीषादीनां वृष्ट्यादिकामपुरुषशेषत्वं गमयति । तच्छेषत्वं च पुरुषाभिलवितफलसाधनत्वे सत्युपपद्यते । ततः सौभरस्य हीषितिनिधनविशेषस्य च फलभूते द्वे वृष्टी भवतः । तदुभयमेलनान्महती वृष्टिः- इति प्राप्ते, ब्रूमः- सौभरविधौ यो वृष्ट्यादिकामः स एव हीषादिविधौ प्रत्यभिज्ञायते । ततः सौभरस्य फलभूता ये वृष्ट्यादयः, त एव हीषादिवाक्येष्वनूद्यन्ते, इति न फलान्तरम् । अथोच्येत - नूतनफलान्तराभावात्, हीषादीनां च नानाशाखाध्ययनादेव सौभरे प्राप्तत्वादनर्थको ऽयं विधिः- इति । तन्न । फलत्रयकामाणां त्रयाणामनियमेनैव हीषादिषु मध्ये यस्य कस्यचिन्निधनस्य प्राप्तौ विधेर्नियमार्थत्वात् । तादर्थ्य तु फलान्तराभावे ऽपि सौभरवाक्योक्तवृष्ट्यादिफलसाधने सौभरे हीषादीनां नियम्यमानत्वादुपपद्यते । तस्मात् - अयं निधनविशेषनियमनाविधिः ॥ MJaiNyC_2,2.32-35 || इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे द्वितीयाध्यायस्य द्वितीयः पादः _________________________________________________________________________ (अथ द्वितीयाध्यायस्य तृतीयः पादः) (प्रथमे ग्रहाग्रताया ज्योतिष्टोमाङ्गताधिकरणे सूत्रे 1-2) ## ## ____________________________________________________ START म्जैन्य् 2,3.1-3 तृतीयपादस्य प्रथमाधिकरणमारचयति -- रथंतरं साम सोमे भवेत्तद्वद्बृहज्जगत् । ऐन्द्रवायवशुक्राग्रयणाग्राश्च ग्रहाः श्रुताः ॥ MJaiNy_2,3.1 // रथंतरादिसंयुक्तमन्यत्कर्माथवा गुणः । गायत्रादियुतात्पूर्वादन्यद्व्यावृत्तितो गुणैः ॥ MJaiNy_2,3.2 // सोमशब्दप्रकरणे ज्योतिष्टोमसमर्पके । ग्रहाग्रत्वं गुणस्तत्र व्यावृत्तिस्तु परस्परम् ॥ MJaiNy_2,3.3 // ------------------ ज्योतिष्टोमप्रकरणे श्रूयते -"यदि रथंतरसामा सोमः स्यादैन्द्रवायबाग्रान्ग्रहान्गृह्णीयात् । यदि बृहत्सामा शुक्राग्रान् । यदि jagatsÃmÃ'grayaïÃgrÃn"iti | तत्र - सोमशब्देन सोमलतासाधनको यागो ''भिधीयते । तस्मिंश्च यागे बाध्यंदिने सवने पृष्ठस्तोत्रे रथंतरबृहज्जगन्नामकानि सामानि विकल्पेन विहितानि । "अभि त्वा शूर"- इत्येतस्यां योनावुत्पन्नं रथंतरम् । "त्वामिद्धि हवामहे"- इत्येतस्यामुत्पन्नं बृहत् । जगतीछन्दस्कायामृच्युत्पन्नं जगत् । ऐन्द्रमायवः, मैत्रावरुणः, आश्विनः, शुक्रः, मन्थ्याग्रयणः, उक्थ्यः, ध्रुवः, इत्यादिनामका ग्रहाः प्रातःसवने गृह्यन्ते । दारुपात्रेषु सोमरतस्य ग्रहणाद्ग्रहा भवन्ति । सोमयागस्य रथंतरसामोपेतत्वपक्ष एतेषु ग्रहेष्वैन्द्रवायवः प्रथमं ग्रहीतव्यः । बृहत्सामोपेतत्वपक्षे शुक्रः । जगत्सामोपेतत्वपक्ष आग्रयणः प्राथमिकः- इति विषयवाक्यार्थः । तत्र प्रकृतो ज्योतिष्टोमो गायत्रादिसामोपेतः, तद्व्यावृत्त्यर्थमिह रथंतरादयो गुणाः कीर्त्यन्ते । तस्मात् - ऐन्द्रवायवादिगुणोपेतानि कर्मान्तराण्यत्र विधीयन्ते - इति प्राप्ते, ब्रूमः-"यदि रथंतरसामा सोमः syÃt"ityukto यः सोमशब्दः, तेन प्रकरणेन चात्र ज्योतिष्टोमः समर्प्यते । समर्पिते तस्मिन्यथोक्तग्रहाग्रत्वं गुणो विधीयते । न च रथंतरादिगुणानुवादेन ज्योतिष्टोमस्य व्यावृत्तिः संभवति । तस्य प्रातः सवनादौ गायत्रादिसामोपेतत्वे ऽपि पृष्ठस्तोत्रे रथंतरादियोगस्यापि सद्भावात् । किं तर्हि व्यावर्त्यत इति चेत् । रथंतरबृहज्जगतां परस्परव्यावृत्तिः- इति वदामः । रथंतरादयः पृष्ठस्तोत्रे विकल्पिताः । तत्र रथंतरानुवादेनेतरौ पक्षौ व्यावर्त्येते । एवमितरत्रापि । तस्मात् - गुणविधिः । ननु यः प्रकृतो ज्योतिष्टोमः सो ऽन्येषां सो ऽन्येषां सोमयागानां प्रकृतिः । नहि प्रकृतौ जगत्यामुत्पन्नं साम विहितमस्ति । अत एव दशमाध्याये पञ्चमपादस्य पञ्चदशाधिकरणे prathamavarïake"yadi jagattÃmÃ"iti वाक्योक्तमाग्रयणाग्रत्वं विकृतौ विषुवन्नामके मुख्ये ऽहनि व्यवस्थापितम् । षाढम्, तथापि नात्र कश्चिद्विरोधः । आग्रयणाग्रत्ववाक्यं न कर्मान्तरविधायकम्, किंतु 'अन्येन विहिते सोमयागे यत्र जगत्साम संभवति तत्र गुणविधायकम् - ' इत्येतावन्मात्रस्यात्र प्रतिपाद्यत्वात् ॥ MJaiNyC_2,3.1-3 || (द्वितीये ऽवेष्टेः क्रत्वन्तरताधिकारताधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 2,3.4-6 द्वितीयाधिकरणमारचयति -- राजसूयं प्रकृत्येष्टिरवेष्ट्याख्या श्रुतात्र तु । विप्रक्षत्त्रियविड्भेदाद्धविषां व्यत्ययः क्रमे ॥ MJaiNy_2,3.4 // विप्रादेरनुवादः स्यात्प्रापणं वानुवादगीः । व्यत्ययाय त्रयाणां च राजत्वाप्राप्तिरस्ति हि ॥ MJaiNy_2,3.5 // न राज्ययोगाद्राजत्वं क्षत्रियत्वं तु तत्त्वतः । अप्राप्तप्रापणं तस्मान्न रथंतरतुल्यता ॥ MJaiNy_2,3.6 // ------------------ राजसूयप्रकरणे काचिदिष्टिरवेष्टिनामिका श्रूयते - "आग्नेयमष्टाकपालं निर्वपेत् , हिरण्यं दक्षिणा । ऐन्द्रमाकादशकपालम्, ऋषभो दक्षिणा । वैश्वदेवं चरुम् , पिशङ्गी प्रष्ठौही दाक्षिणा । मैत्रावरुणीमामिक्षाम्, वशा दक्षिणा । बार्हस्पत्यं चरुम्, शितिपृष्ठो dik«aïÃæ"iti । तस्यामेवेष्टौ हविषां क्रमव्यत्ययः श्रूयते -"यदि ब्राह्मणो यजेत, बार्हस्पत्यं मध्ये निधायाऽहुतिं हुत्वा तमभिघारयेत् । यदि राजन्य ऐन्द्रम् । यदि वैश्यो vaiÓvadevam"iti | तत्र यथा पूर्वाधिकरणे - ऐन्द्रवायवाग्रत्वं व्यवस्थापयितुं यदिशब्दयुक्तेन वाक्येन रथंतरं निमित्तत्वेनानूदितम्, एवमत्रापि पञ्चमस्थाने श्रूयमाणं बार्हस्पत्यं चरुं मध्ये तृतीयस्थाने स्थापयितुं 'यदि रादन्यः' इत्यनुवादः । वैश्वदेवस्य तु स्वत एव तृतीयस्थाने श्रवणात्तत्र मध्ये निधानविधिर्नित्यामुवादः । ननु राजकर्तृके राजसूये ब्राह्मणवैश्ययोः प्राप्त्यभावान्नानुवादो युक्तः- इति चेत् । न । तयोरपि राज्ययोगहेतुराजशब्दार्थत्वात्, इति प्राप्ते, - ब्रूमः- राजशब्दः क्षत्त्रियजातौ rƬha÷, न तु राज्ययोगस्तस्य प्रवृत्तिनिमित्तम् । प्रत्युत- राज्यशब्दस्य राजयोगः प्रवृत्तिनिमित्तम् । 'राज्ञः कर्म' इति विगृह्य राजप्रातिपदिकस्योपरि । प्रत्ययविशेषविधानात् । ब्राह्यणवैश्ययोः प्रजापालनेन राज्यशब्द उपचरितः । तस्मात् - अवेष्टौ ब्राह्मणवैश्यौ पूर्वमप्राप्तावनेन वचनेन प्राप्येते । ननु राजसूयस्य राजकर्तृकत्वात्तदन्तर्गताया अवेष्टेरपि तथात्वात्तस्यां ब्राह्मणवैश्ययोः प्रापणमयुक्तम् - इति चेत् । मैवम् । अन्तरवेष्टौ तदसंभवे ऽपि राजसूयाद्बहिः प्रयुज्यमानायामवेष्टौ तत्संभवात् । तस्मात् - अत्र ब्राह्मणादिकर्तृकं यथोक्तगुणविशिष्टं कर्मान्तरं विधीयत इति न रथंतरादितुल्यत्वम् । यदिशब्दस्तु nipÃtatvÃdanarthakor'thÃntaravÃcÅ वेत्युन्नेयम् ॥ MJaiNyC_2,3.4-6 || (तृतीय आधानस्य विधेयत्वाधिकरणे सूत्रम्) #<आधाने सर्वशेषत्वात् । Jaim_2,3.4 /># ____________________________________________________ START म्जैन्य् 2,3.7-9 तृतीयाधिकरणमारचयति - वसन्ते विप्र आदध्यात्तत्रैवोपनयीत तम् । अनुवादः प्रापणं वानुवादः कालसिद्धये ॥ MJaiNy_2,3.7 // अन्तरेणाग्निविद्याभ्यां कर्मानुष्ठित्यसंभवात् । कॢप्ते आधानोपनीती प्राप्ता विप्रादयस्ततः ॥ MJaiNy_2,3.8 // लौकिकाग्नेः pustakäca तत्सिद्धेर्नास्ति कल्पनम् । कालविप्रादिसंयुक्तमतो ऽप्राप्तं विधीयते ॥ MJaiNy_2,3.9 // ------------------ "वसन्ते ब्राह्मणो ऽग्नीनादधीत । ग्रीष्मे राजन्यः । शरदि vaiÓya÷"इति श्रूयते । "वसन्ते ब्राह्मणमुपनयीत । ग्रीष्मे राजन्यम् । शरदि vaiÓyam"iti च । तत्र वसन्तादिकालविशेषं विधातुं ब्राह्मणादयो ऽनूद्यन्ते । न च तेषां प्राप्त्यभावः । क्रत्वनुष्ठानान्यथानुपपत्त्या कॢप्तत्वात् । न ह्याहुत्याधारभूतमग्निम्, अनुष्ठानप्रकारज्ञापिकां विद्यां च विना कर्मानुष्ठानं संभवति । अग्निश्च नाऽधानमन्तरेणास्तीति ब्राह्मणादिकर्तृकमाधानं कल्पयति, विद्या चोपनयनपूर्वकाध्ययनमन्तरेणा संभवन्ती ब्राह्मणाद्युपनयनं कल्पयति - इति तत्र प्राप्तिः- इति चेत् । मैवम् । लौकिकाग्नौ होतुं, पुस्तकपाठेनाधिगन्तुं च शक्यत्वेनाऽधानोपनयनयोरकल्पने ब्राह्मणादीनामप्राप्तेः । तस्मात् - वसन्तादिकालविशिष्टे ब्राह्मणादिकर्तृके आधानोपनयने अत्र विधीयेते ॥ MJaiNyC_2,3.7-9 || (चतुर्थे दाक्षयणादीनां गुणताधिकरणे सूत्राणि 5-11) ## ## ## ## ## ## ## ____________________________________________________ START म्जैन्य् 2,3.10-11 चतुर्थाधिकरणमारचयति - यद्दाक्षायणयज्ञेन स्वर्गकामो यजेत तत् । कर्मान्तरं गुणो वोक्तदर्शादौ फलसिद्धये ॥ MJaiNy_2,3.10 // गुणस्यास्याप्रसिद्धत्वात्कर्मभेदो ऽत्र संज्ञया । गुणो व्युत्पत्तिशेषाभ्यामावृत्त्याख्यो न नाम तत् ॥ MJaiNy_2,3.11 // ------------------ दर्शपूर्णमासप्रकरणे श्रूयते -"दाक्षायणयज्ञेन स्वर्गकामो yajeta"iti । तत्र - दाक्षायणशब्दवाच्यस्य कस्यचिद्गुणस्य लोके प्रसिद्ध्यभावादुद्भिदादिवद्यणिसामानाधिकरण्येन कर्मनामत्वात् । "अथैष jyoti÷"इत्यादिवदर्पूवसंज्ञायां कर्मान्तरविधिः- इति चेत् । न । दाक्षायणशब्दस्याऽवृत्तिवाचकत्वात् । तच्च शब्दनिर्वचनाद्वाक्यशेषाद्वावगम्यते । तथा हि - 'अयनम्' इत्यावृत्तिरुच्यते । 'दक्षस्येमे दाक्षाः, तेषामयनम्' इति तन्निर्वचनम् । दक्ष उत्साही पुनः पुनरावृत्तावनलस इत्यर्थः । तदीयानां प्रयोगाणामावृत्तिर्दाक्षायणशब्दार्थः । तथा चाऽवृत्त्या युक्तः प्रकृतो दर्शपूर्णमासात्मको यज्ञो दाक्षायणयज्ञः । Ãv­ttiprakÃrastu"dve पौर्णमास्यौ यजेत । द्वे amÃvÃsye"ityÃdivÃkyaÓe«Ãdavagamyate | ततो दध्यादिवत्प्रसिद्धार्थत्वाद्दर्शपूर्णमासयोः प्रकृतयोरयं स्वर्गफलसिद्द्यर्थमावृत्त्याख्यगुणविधिः, न तूद्भिदादिवत्कर्मनामधेयम् । evaæ"sÃkaæprasthÃpyena यजेत paÓukÃma÷"इत्यत्रापि द्रष्टव्यम् । अमावास्यायागे द्वौ द्वौ दोहौ संपाद्य चतसृणां दधिपयसोः कुम्भीनां सह प्रस्थापनं साकं प्रस्थाप्यः । तद्युक्तो यागः साकंप्रस्थाप्यः । तथासति प्रकृते दर्शयागो पशुफलाय साकंप्रस्थाप्याख्यो गुणो विधीयते ॥ MJaiNyC_2,3.10-11 || (पञ्चमे द्रव्यदेवतायुक्तानां यागान्तरताधिकरणे सूत्राणि 12 - 15) ## ## ## ## ____________________________________________________ START म्जैन्य् 2,3.12-14 पञ्चमाधिकरणमारचयति - वायव्यः श्वेत आलभ्यो भूत्यै सौर्ये चरुं तथा । निर्वपेद्बह्मतेजोर्थमीषामुष्टिनिरुप्तयोः ॥ MJaiNy_2,3.12 // गुणौ श्वेतं चरुं किंवा यावत्कथितकर्मणी । फलार्थे अथवा यागे विशिष्टौ विहिताविह ॥ MJaiNy_2,3.13 // श्वैत्यं वायुस्पृगीषायामाग्नेये च रविप्रभे । चरुर्गुणश्चरुः स्थाली निर्वापस्तु तदाश्रितः ॥ MJaiNy_2,3.14 // फलाहानेर्न तत्किं तु यावच्चोदितकर्म तत् । द्रव्यादिरूपसंपत्तेरवार्या यागताऽर्थिकी ॥ MJaiNy_2,3.15 // ------------------ अनारभ्येदमाम्नायत् - 'वायव्यं श्वेतमालभेत भूतिकामः' इति, 'सौर्ये चरुं निर्वपेद्ब्रह्मवर्चसकामः' इति च । तथा -दर्शपूर्णमासयोरिदमाम्नायतेर् -"i«ÃmÃlabheta"iti,"चतुरो mu«ÂÅnnirvapati"iti चर् । इषा शकटगतो लाङ्गलदण्डवद्दीर्घः këÂhaviÓe«a÷ | तस्या आलम्भः स्पर्शः । तमेतं दर्शपूर्णमासगतमीषालम्भमनूद्य तस्यामालभ्यायामीषायां श्वेतत्वगुणो विधीयते । तस्य च ÓvetakëÂhasya वायुना स्पृश्यमानत्वाद्वायव्यता संभवति । तथा - चतुर्मुष्टिनिर्वपणमनूद्य चरुर्गुणत्वेन विधीयते । चरुः स्थाली । सा च निर्वापस्याऽश्रयः । निरुप्तस्य हविष आग्नेयतया सूर्यवत्प्रभासंबन्धात्सौर्यवत् । भूतिब्रह्मवर्चसे फले च सर्वकामिकयोर्दर्शपूर्णमासयोः पूर्वसिद्धे एवानूद्येते । तस्मात् - गुणविधी - इत्येकः पूर्वपक्षः । नहि फलपदयोर्नित्यवच्छ्रुतयोः संभवत्प्रयोजनयोश्च पाक्षिकानुवादत्वम्, आनर्थक्यं वा युक्तम् । तस्मात् --गुणफलविशिष्टे कर्मान्तरे विधीयेते । तदापि यागस्याश्रवणादीलम्भनिर्वापयोरेव श्रवणाद्यावदुक्तकर्मविधिः- इति द्वितीयः पूर्वपक्षः । श्वेतपशुचरुद्रव्ययोः, वायुसूर्यदेवतयोश्च स्पष्टं प्रतीयमानतया रूपवतोर्यागयोरार्थिकयोर्वारयितुमशक्यत्वाद्द्रव्यदेवताविशिष्टयोर्यागयोर्विधिरभ्युपगन्तव्यः । 'भूतिकामो वायव्येन श्वेतेन पशुना यजेत' 'ब्रह्मवर्चसकामः सौर्येण चरुणा यजेत' ityevaævidhor'thasiddho विधिः । द्रव्यदेवतासंबन्धकल्पितस्य यागस्य लिङ्प्रत्ययेन कर्तव्यताविधावालम्भनिर्वापयोर्धात्वर्थयोः का गतिः- इति चेत् । 'अनुवादः' इति ब्रूमः- इति सिद्धान्तः ॥ MJaiNyC_2,3.12-15 || (षष्ठे वत्सालम्भादीनां संस्कारताधिकरणे सूत्रे 16-17) ## ## ____________________________________________________ START म्जैन्य् 2,3.16 षष्ठाधिकरणमारचयति - षत्सालम्भो यजिः स्पर्शो वा वायव्यादिवद्यजिः । स्पर्शः स्याद्देवराहित्यात्संस्कारः प्रायपाठतः ॥ MJaiNy_2,3.16 // ------------------ अग्निहोत्रदोहाधिकारे श्रूयते -"vatsamÃlabheta"iti | तत्र 'विमतो वत्सालम्भो यजिः स्यात्, प्राणिद्रव्यकालम्भत्वात्, वायव्यालम्भवत्' इति चेत् । न । देवताराहित्येन तद्वैषम्यात् । किंच - 'अयं वत्सालम्भो 'ग्निहोत्राङ्गसंस्कारः, तत्प्राये पठितत्वात्, इतरसंस्कारवत्' | तस्मात् - अये स्पर्शमात्रविधिः ॥ MJaiNyC_2,3.16 || (सप्तमे नैवारचरोराधानार्थताधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 2,3.17-18 सप्तमाधिकरणमारचयति - चरुर्भवति नैवार उपधत्ते चरुं त्विति । यागः स्यादुपधानं वा यागः शेषोक्तदैवतः ॥ MJaiNy_2,3.17 // यागत्वानिश्चये शेषो नापेक्ष्यो ऽतो यजिः कुतः । किंतूपधानमात्रत्वं यावदुक्तं चरौ स्थितम् ॥ MJaiNy_2,3.18 // ------------------ अग्नौ श्रूयते - 'नैवारश्चरुर्भवति' इति, 'चरुमुपदधाति' इति च । तत्र - नीवारचरुद्रव्यको यागो विधीयते । न चात्र देवताया अभावः । 'बृहस्पतेवां एतदन्नं यद्मीवाराः' इति वाक्यशेषेण देवतासिद्धेः । उपधानं तु यागोपयुक्तस्य प्रतिपत्तिः स्विष्टकृदादिवत् - इति प्राप्ते, ब्रूमः- 'यागविधौ निश्चिते सति पश्चाद्देवतायामपेक्षितायां वाक्यशेषबलाद्देवताकॢष्टिः, इह तु देवताकल्पनेन यागविधित्वनिश्चयः । इत्यन्योन्याश्रयः । तस्मात् - इहोपधानमात्रं विधीयते ॥ MJaiNyC_2,3.17-18 || (अष्टमे पात्नीवतस्य पर्यग्निकरणगुणकत्वाधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 2,3.19-21 अष्टमाधिकरणमारचयति -- पर्यग्निकृतः पात्नीवत उत्सृज्यत इत्यसौ । यागौ गुणो वा यागः स्यादन्वयाव्यवधानतः ॥ MJaiNy_2,3.19 // प्रत्यभिज्ञातमालभ्यमनूद्योत्सर्गशब्दतः । गुणं पर्यग्निकृत्याख्यं वक्त्युत्तरनिवृत्तये ॥ MJaiNy_2,3.20 // न दुष्टा परिसंख्यात्र चोदकात्प्राग्विधौ सति । पर्यग्निकरणान्ताङ्गरीतिः कॢप्तोपकारतः ॥ MJaiNy_2,3.21 // ------------------ 'tvëÂraæ पात्नीवतमालभेत' इति प्रकृत्येदमाम्नातम्-'पर्याग्निकृतं पात्नीवतमुत्सृजन्ति' इति । तत्र पर्यग्निकृतशब्देन संस्कृतपशुद्रव्यस्य पात्नीवतशब्देन पत्नीवन्नामकदेवतासंबन्धस्य च प्रतीयमानत्वादमं यागविधिः । एवं सति पर्यग्निकृतपात्नीवतशब्दयोरव्यवहितान्वयो लभ्यते । सिद्धान्ते तु 'पर्यग्निकृतमुत्सृजन्ति' इत्यन्वयं vächanti । तदा व्यवहितान्वयो दुर्वारः । तस्मात्-षायव्यपशुवद्यागविधिः- इति प्राप्ते, ब्रूमः- अनारभ्याधीतत्वान्नास्ति सयव्ये प्रकृतप्रत्यभिज्ञा । इह त्वालभ्यत्वेन प्रकृतः पशुः पात्नीवतशब्देन प्रत्यभिज्ञायते । तमनूद्य पर्यग्निकृतशब्दान्वितेन 'उत्सृजन्ति' इत्याख्यातेन पर्यग्निकरणाख्यो गुणो विधीयते । न च प्रकृतिमतस्य पर्यग्निकरणस्य विकृतौ चोदकेन प्राप्तत्वादनर्थको ऽयं विधिरिधिवाच्यम् । उपरितनाङ्गाननुवृत्तेर्दिधिप्रयोजनत्वात् । नन्वेवं सति परिसंख्या स्यात् । सा च दोषत्रयदुष्टा । स्वार्थत्यागः, अन्यार्थस्वीकारः, प्राप्तवाधश्चेति त्रयो दोषाः । पर्यग्निकरणवाक्ये स्वार्थो बिधिस्त्यज्येत, अन्यार्थे निषेधः स्वी क्रियेत, चोदकप्राप्तान्युपरितनाङ्गानि बाध्येरन् । मैवम् । 'पर्यग्निकरणोत्तरमावीन्यङ्गानि नानुष्ठेयानि' इत्येतस्याः परिसंख्याया अनङ्गीकारात् । कथं तर्हि तन्निवृत्तिः- 'आर्थिकी' इति ब्रूमः । चोदकप्रवृत्तेः प्रागेवायं विधिः प्रवर्तते, प्रत्यक्षोपदेशस्य शीघ्रबुद्धिजनकतया कल्प्यातिदेशात्प्रबलत्वात् । तथासत्युपदिष्टैरेवाङ्गैर्निराकाङ्क्षायां विकृतौ चोदकस्याप्रवृत्यैवोपरितनान्यङ्गानि न प्राप्यन्ते । न चानेन न्यायेन पर्यग्निकरणात्प्राचीनानामप्य प्राप्तिरिति वाच्यम् । विधीयमानस्य पर्याग्निकरणस्य नूतनत्वे सत्युपकारकल्पनापत्त्या प्रकृतौ यत्कॢप्तोपकारं पर्यग्निकरणं, तदवस्थापन्नस्यैवात्र विधेयत्वात् । प्रकृतौ च प्राचीनाङ्गनन्तरमादिन एवोपकारः कॢप्त इत्यत्रापि तादृशस्यैव विधानात्पर्याग्निकरणान्ताङ्गरीतिः सिध्यति । एवं च सति 'उत्सृजन्ति' इत्याख्यातेन यथोक्तपर्यग्निकरणविधावर्थसिद्ध उपरितनाङ्गोत्सर्गो धातुनानूद्यते । तदेग्मत्र गुणविधिः ॥ MJaiNyC_2,3.19-21 || (नवमे, अदाभ्यादीनां ग्रहनामताधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 2,3.22-23 नवमाधिकरणमारचयति - यददाभ्यं गृहीत्वेति गृह्णात्यंशुमिति द्वयम् । तद्यागो वा गुणो यागः स्याददाभ्यांशुनामतः ॥ MJaiNy_2,3.22 // ग्रहयोरेव नाम स्यादानन्तर्याद्विधिस्तयोः । गुणो ऽस्तस्य वाक्येन ज्योतिष्टोमाभिगामिना ॥ MJaiNy_2,3.23 // ------------------ अमारभ्य श्रूयते - 'एष वै द्दविषा हविर्यजते, यो 'दाभ्यं गृहीत्वा सोमाय यजते' इति 'परा वा एतस्याऽयुः प्राण एति, yoæ'Óuæ गृह्णाति' इति च । तत्र- अदाभ्यशब्दस्य ज्योतिरादिवदपूर्वनामत्वात्तन्नामको यागो 'यजते' इत्याख्यातेन विधीयते । 'अंशुम' इत्यत्र यजतेरवश्रवणे ऽपि नामविशेषबलादेवापूर्वयागविधिः । न चात्र द्रव्यदेवतयोरभावः । ग्रहणलिङ्गेन ज्योतिष्टोमविकृतित्वादगतौ तदीयविध्यन्तातिदेशेन तत्सिद्धेः - इति प्राप्ते, ब्रूमः- भवत्वदाभ्यांशुशब्दयोर्नामत्वम् । ते च नामनी ग्रहयोरेव स्याताम्, न तु यागयोः । 'गृहीत्वा' इतिशब्दस्यानन्तरमेव पाठात् । यजतिस्तु व्यवहितः । तादृशो ऽपि यजिरंशुवाक्ये नास्ति । तस्माद्ग्रहयोरेवात्र विधिः । ग्रहणं च ज्योतिष्टोमगतस्य सोमरसस्य संस्काररूपो गुणः, ऐन्द्रवायवादिग्रहणसमानत्वात् । यद्यप्यत्र न प्रकृतो ज्योतिष्ठोमः, तथापि तत्संबन्धिग्रहणद्वारा वाक्यस्य ज्योतिष्टोभगामित्वम् । अत एव 'सोमायादाभ्यं गृहीत्वा' इति निर्दिश्यते । अथवा-तैत्तिरीयाणां षष्ठकाण्डे षष्ठे प्रपाठके प्राकरणिकं विनियोजकं वाक्यं द्रष्टव्यम् । तस्मात्-ज्योतिष्टोमे गुणविधिः ॥ MJaiNyC_2,3.22-23 || (दशमे अग्निचयनस्य संस्कारताधिकरणे सूत्राणि 21-23) ## ## ## ____________________________________________________ START म्जैन्य् 2,3.24-25 दशमाधिकरणमारचयति- अग्निं चिनुत इत्यत्र यागो वा संस्कृतियंजिः । लिङ्गेन यागनामत्वाद्यजिमा चानुवादतः ॥ MJaiNy_2,3.24 // rƬhyà द्रव्यस्य नामैतद्वहनेराधानवच्चितिः । संस्कारः संस्कृते वह्नावग्निष्टोमो विधीयते ॥ MJaiNy_2,3.25 // ------------------ 'य एवं विद्वानग्निं चिनुते' इत्येवं विधाय श्रूयते-'अथातो ऽग्निमाग्निष्टोमेनानुयजति,तमुक्थ्येन 'तं षोडशिना, तमतिरात्रेण, इत्यादि । अत्र - अग्निशब्दो यागवाची । स्तोत्रशस्त्रादेः क्रतुलिङ्गस्य श्रूयमाणत्वात् । तच्च लिङ्गमेवं श्रूयते-'अग्नेः स्तोत्रं,अग्नेः शस्त्रम्' इति, 'षडुपसदो 'ग्निश्रित्यस्य भवन्ति' इति च । यदि लिङ्गं प्रापकापेक्षम्, तर्हि यजिना तदनुवादः प्रापके 'स्तु । अग्निमग्निष्टोमेनानुयजति' इत्यतेस्मिन्वाक्ये 'अग्निं यजति' इति यजिसामानाधिकरण्यात् 'उपांशु यजति' इतिवद्यागनामत्वम् । अथोच्येत - अनुशब्दस्याग्निशब्देनान्वयाद्यज्यन्वयो ऽग्निष्टोमस्य, इति । तथाप्यग्नेः पुरोयजने सत्यग्निष्टोमस्यानुयजनं संभवति । 'देवदत्तमनुगच्छति यज्ञदत्तः' इत्यत्र देवदत्ते पुरोगमनदर्शनात् । तस्मात् 'अग्निं चिनुते' इत्यत्राग्निनामको याग आख्यातेन विधीयते । चिनोतिस्तु 'इष्टकाभिरग्निं चिनुते' इति वाक्यप्राप्तस्य चयनस्य सोमयागविकृतित्वेन प्राप्तस्य ग्रहसमुदायस्येवानुवादः- इति प्राप्ते, ब्रूमः- अग्निशब्दो rƬhyà बह्निद्रव्यमाचष्टे । rƬhiÓca कॢप्ततया लिङ्गादिकल्प्याद्यागवाचित्वा- द्बलीयसीति न यागनामत्वम् । न चात्र षागरुपमस्ति । द्रव्यदेतयोरसिद्धेः । अतः 'अग्निमादधीत' इत्युक्ताधानत्वात् 'अग्निं चिनुते' इत्युक्तं चयनमग्निद्रव्यसंस्कारः । न च संस्कृतस्य विनियोगाभावः । 'अग्निमग्निष्टोमेन यजते' इत्यादिवाक्यैरग्निष्टोमादौ विनियोगात् । तस्मात्-संस्कारविधिः ॥ MJaiNyC_2,3.24-25 || (एकादशे मासाग्निहोत्रादीनां क्रत्वन्तरताधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 2,3.26-27 एकादशाधिकरणमारचयति- मासं जुहोत्यग्निहोत्रं गुणो ऽन्यत्कर्म वा गुणः । अनूद्य प्राप्तकर्मात्र मासो ऽप्राप्तो विधीयते ॥ MJaiNy_2,3.26 // उपसद्भिश्चरित्वेति नित्ये तासामसंभवात् । अनेकस्याविधेश्चान्यत्कर्म प्रकरणान्तरात् ॥ MJaiNy_2,3.27 // ------------------ कुण्डपायिनामयने श्रूयते-'उपसद्भिश्चरित्वा' 'मासमग्निहोत्रं जुहोति' 'मासं दर्शपूर्णमासाभ्यां यजेत' इति । अत्र- प्राप्तं नित्याग्निहोत्रमनूद्य मासलक्षणो गुणो ऽप्राप्तत्वाद्विधीयते - इति चेत् । मैवम् । किं मास एव विधीयते,'उपसद्भिश्चरित्वा' इत्युक्तोपसदो ऽपि । नाऽद्यः । उपसदामपि नित्याग्निहोत्रप्राप्तिरहितानां त्वन्मते विधातव्यत्वात् । न द्वितीयः । प्राप्ते कर्मण्यनेकगुणविधौ वाक्यभेदापत्तेः । ननु मा भूत्तर्हि गुणविधिः । कर्मान्तरत्वे किं प्रमाणम् - इति चेत् । 'प्रकरणान्तरम्'- इति ब्रूमः । न सेतग्नित्याग्निहोत्रस्य प्रकरणम् । असंनिहितत्वात् । अयनस्य ह्येतत्प्रकरणम् । अयनमारभ्याधीतत्वात् । का तर्हि नित्याग्निहोत्रे गुणविधिशङ्का - इति चेत् । प्रकरणस्यासमर्पकत्वे ऽप्यग्निहोत्रशब्देनैतत्समर्पणादेषा शङ्का भवति । सा च वाक्यभेदापत्त्या निराकृता । तथा सति स्वतःसिद्धं प्रकरणभेदं निराकृत्य प्रकरणैक्यापादनेन गुणं विधापयितुं प्रवृत्तस्याग्निहोत्रशब्दस्य शक्तौ निरूद्धायां तदवस्थः प्रकरणभेदो नित्याग्निहोत्रादिदं कर्म भिनत्ति । अग्निहोत्रशब्दौ धर्मातिदेशार्थ इति सप्तमे वक्ष्यते । ननूपसन्मासाभ्यां विशिष्टमिदं कर्म विधीयते । ततो वाजिनन्यायेन गुणभेदात्कर्मभेदः, न प्रकरणभेदादिति चेत् । न । वैषम्यात् । 'उपादेयतया विधेयो गुणो वाजिनम् । मासो न तथा इत्यपरं वैषम्यम् । परमार्थतस्त्वत्र प्रथमतरप्रतीतेन प्रकरणभेदेन सिद्धं कर्मभेदं गुणभेद उपोद्बलयति । ततः प्रकरणान्तरमेवात्र भेदहेतुः ॥ MJaiNyC_2,3.26-27 || (द्वादशे, आग्नेयादिकाम्येष्ट्यधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 2,3.28-29 द्वादशाधिकरणमारचयति- अष्टाकपालमाग्नेयं रुक्कामः प्राकृते फलम् । कर्मान्यद्वा फलं भानात्पूर्वन्यायाप्रवेशनात् ॥ MJaiNy_2,3.28 // मा भूद्भिन्नं प्रकरणं कर्मान्तरमसंनिधेः । अनारभ्याधीतमेतद्रूपं त्वन्यूनमीक्षते ॥ MJaiNy_2,3.29 // ------------------ अनारभ्य श्रूयते- 'आग्नेयमष्टाकपालं निर्वपेद्रुक्कामः' इति । रुक्कामस्तेजस्कामः । अत्र - इष्टीनां प्रकृतिभूतदर्शपूर्णमासगतमाग्नेययागमनूद्य तत्र तेजस्कामरूपं फलं विधीयते । कुतः । वाक्येनाऽग्नेयफलसंबन्धस्य मासमानत्वात् । न च पूर्वोक्तमासाग्निहोत्रन्यायेन कर्मान्तरत्वम् । वैषम्यात् । तत्रायनमारभ्याधीतत्वादस्ति प्रकरणान्तरत्वम् । इह त्वनारभ्याधीतत्वेन प्रकरणमेव तावन्नास्ति, कुतो ऽत्र प्रकरणान्तरत्वम् । किंच मासो ऽनुपादेयः । अग्निहोत्रानुसारेण संपादयितुमशक्यत्वात् । फलं तूपादेयम्, दार्शपौर्णमासिकाग्नेयानुसारेण तेजसः कामयितुं शक्यत्वात् । तस्मात्-फलविधिः- इति प्राप्ते, ब्रूमः- प्रकरणान्तरत्वाभावे ऽप्यनारभ्याधीतत्वादसंनिधिरस्त्येव । स एवात्र कर्म भिनत्ति । न चात्र वाजिनन्यायेन कर्मभेदः, अष्टाकपालद्रव्याग्निदेवतात्मनो रूपस्योभयत्रैकविधत्वात् । यदि प्रकरणान्तरत्वमप्यसंनिधिकृतमित्यसंनिधिरेव मासाग्निहोत्रकर्मभेदहेतुः, तर्हि तस्यैवायं प्रपञ्चो ऽस्तु । फलं च मासवदनुपादेयम् । अन्यथा साधनवदफलत्वप्रसङ्गात् । कामना च विषयसौन्दर्यज्ञानात्स्वत एवोत्पद्यते । न तु विधिश्रवणात्संपद्यते । यद्यधिकरणयोर्न्यायभेदः, यदि वा न्यायैक्यम् । सर्वथा तेजस्कामेष्टिः कर्मान्तरम् । काम्येष्टिकाण्डपठितेषु 'ऐन्द्राग्नमेकादशकपालं निर्वपेत्प्रजाकामः' इत्यादिष्वयमेव न्यायो द्रष्टव्यः ॥ MJaiNyC_2,3.28-29 || (त्रयोदशे - अवेष्टेरन्नाद्यफलकत्वाधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 2,3.30-32 त्रयोदशाधिकरणमारचयति- यजोत्समे पौर्णमास्यां यावज्जीवं तथैतया । अन्नाद्यकाम इत्यादौ कर्मभेदौऽथवा गुणः ॥ MJaiNy_2,3.30 // विध्युपादानयोरैक्याद्देशादेरनुत्र्व्पत्तितः । आवश्यके कर्मविधौ तद्भेदः पुनरुक्तितः ॥ MJaiNy_2,3.31 // देशादियोगस्याप्राप्तेर्विधिर्न ह्येकता तयोः । पुंशब्दयोर्व्यापृतित्वात्पुनरुक्त्वा त्वनूद्यते ॥ MJaiNy_2,3.32 // ------------------ दर्शपूर्णमासप्रकरणे देशकालनिमित्तान्याम्नायन्ते- 'समे यजेत' पौर्णमास्यां यजेत' 'यावज्जीवं दर्शपूर्णमासाभ्यां यजेत' इति । अवेष्टिप्रकरणे फलमाम्नातम्-'एतयान्नाद्यकामं याजयंत्' इति । आदिशब्देन संस्कारो गृहीतः । स च दर्शपूर्णमासप्रकरणे समाम्नातः-'शेषं स्विष्टकृते समवद्यति' इति । तत्र-देशकालनिमित्तफलसंस्कारा अननुष्ठेयत्वादनुपादेयाः । अत एव न विधेयाः । उपादानविधिशब्दयोः पर्यायत्वात् । ततः-कर्मविधिः - इत्यवश्यमभ्युपेयम् । तत्र-प्रकरणिनो दर्शादेः पूर्वविहितस्यैवैभिर्वाक्यैः पुनर्विधाने 'समिधो यजति' इत्यादिवदभ्यासादेव कर्मभेदः - इति प्राप्ते, ब्रूमः- देशादीनामविधेयत्वे ऽपि विहितकर्मणा सह तेषां संबन्धो विधीयताम् । स च कर्मवत्पूर्वे न विहित इत्यप्राप्तत्वाद्विधिमर्हति । यदुक्तम- उपादानविधिशब्दौ पर्यायौ - इति । तदसत् । 'अप्रवृत्तप्रवर्तनं विधानम, तच्च पुरुषविषयः शब्दव्यापारः । अननुष्ठितस्यानुष्ठानमुपादानम, तच्च कर्माविषयः पुरुषव्यापारः' इति महान्भेदः । यो ऽपि-दर्शादीनां पुनर्विधिः सो ऽपि देशादिसंबन्धं विधातुं कर्मानुवादः - इति न कर्मभेदमावहति । समिधो 'यजति' इत्यादौ विधेयगुणान्तराभावेनानुवादांसभवात्पुनर्विधानं भेदहोतुः- इति वैषम्यम् ॥ MJaiNyC_2,3.30-32 || (चतुर्दशे,आग्नेयद्विरुक्तेः स्तुत्यर्थताधिकरणे सूत्राणि 27-29) #<आग्नेयसूक्तहेतुत्वाद् अभ्यासेन प्रतीयेत । Jaim_2,3.27 /># ## ## ____________________________________________________ START म्जैन्य् 2,3.33-34 चतुर्दशाधिकरणमारचयति- दर्शपूर्णमासप्रोक्त आग्नेयः केवलो ऽप्यसौ । दर्शे यदिति वाक्याभ्यां कर्मान्यद्वानुवादगीः ॥ MJaiNy_2,3.33 // अभ्यासादन्यकर्मत्वं दर्शेष्टौ द्विः प्रयुज्यताम् । एकत्वप्रत्यभिज्ञानादनूक्त्यैन्द्राग्नसंस्तुतिः ॥ MJaiNy_2,3.34 // ------------------ यदाग्नेयो ऽष्टाकपालो ऽमावस्यायां पौर्णमास्यां चाच्युतो भवति । इति कालद्वये विहितम् । 'यदाग्नेयो ऽष्टाकपालो 'मावास्यायां भवति' इत्येकस्मिन्काले पुनर्विहितम् । तत्र - अविशेषपुनःश्रुतिलक्षणेनाभ्यासेन प्रयाजानामिव भेदः । तथा सत्याग्नेययागस्य दर्शकाले द्विःप्रयोगः- इति चेत् । न । प्रत्यभिज्ञानादाग्नेयस्यैकत्वे सत्येककालवाक्यस्यानुवादकत्वात् । न चानुवादो व्यर्थः । विधेयैन्द्राग्नस्तुत्यर्थत्वात् । यद्यप्याग्नेयो ऽष्टाकपालो ऽमावास्यायां भवति, तथापि न केवलेनाग्निना साधुर्भवति । इन्द्रसहितो ऽग्निः समीचीनतरः । तस्मात्--- 'ऐन्द्राग्नः कर्तव्यः' इति विधेयस्तुतिः । प्रयाजवैषम्यं तूक्तमेवानुसंधेयम् ॥ MJaiNyC_2,3.33-34 || इति श्रीमाधवीये जैमिनीयन्यायमालविस्तरे द्वितीयाध्यायस्य तृतीयः पादः _________________________________________________________________________ (अथ द्वितीयाध्यायस्य चतुर्थः पादः) (प्रथमे यावज्जीविकाग्निहोत्राधिकरणे सूत्राणि 1 - 7) ## ## ## ## ## ## ## ____________________________________________________ START म्जैन्य् 2,4.1-2 चतुर्थपादस्य प्रथमाधिकरणमारचयति- यावज्जीवं जुहोतीति धर्मः कर्मणि पुंसि वा । कालत्वात्कर्मधार्मो ऽतः काम्य एकः प्रयुज्यताम् ॥ MJaiNy_2,4.1 // न कालो जीवनं तेन निमित्तप्रविभागतः । काम्यप्रयोगो भिन्नः स्याद्यावज्जीवप्रयोगतः ॥ MJaiNy_2,4.2 // ------------------ बह्वृचब्राह्मणे श्रूयते- 'यावज्जीवमाग्निहोत्रं जुहोति' इति । तत्रं यावज्जीवशब्दो मरणावधिकालपरः । तत्कालसंबन्धश्च प्रकृते काम्याग्निहोत्रे पूर्वमप्राप्तत्वात् 'जुहोति' इत्यनूदिते कर्मणि विधीयते । तथा सत्यस्य वाक्यस्य नित्यप्रयोगविधायकत्वाभावेन वाक्यान्तरविहितः काम्यप्रयोग एक एवाग्निहोत्रस्य पर्यवस्यति । स च काम्यप्रयोगो ऽभ्यसितव्यः । सकृदनुष्ठानस्य 'अग्निहोत्रं जुहुयात्स्वर्गकामः' इत्यनेनैव सिद्धत्वात् । 'यावज्जीवम्' इत्यस्य कालविधेर्वैयर्थ्यप्रसङ्गात् । तस्मात्-अयं काम्यकर्मणो ऽभ्याससिद्धये कालरूपधर्मविधिः । इति प्राप्ते,- ब्रूमः- यावज्जीवशब्दो न कालस्य वाचकः, किंतु लक्षकः । वाच्यार्थस्तुकृत्स्नजीवनम् । न च-जीवनं कर्मधर्मत्वेन विधातुं शक्यम् । तस्य पुरुषधर्मत्वात् । तं च पुरुषधर्मे निमित्तीकृत्याग्निहोत्रप्रयोगो विधीयते । न च - अत्र कर्मभेदः । तद्धेतूनां शब्दान्तरादीनामभावात् । न च-अभ्यासस्तद्धेतुः । निमित्तविशेषसद्भावेनाविशेषपुनःश्रुतेरभावात् । अतः प्रयोगभेदः पर्यवस्यति । जीवनस्यात्र निमित्तत्वात् । सति निमित्ते नैमित्तिकस्य त्यागायोगान्नित्यत्वमर्थसिद्धम् । न च-जीवननिमित्तनैरन्तर्येण प्रयोगनैरन्तर्यापत्तिः । सायंप्रातःकालयोर्विहितत्वात् । तस्मात्-जीवनस्य पुरूषधर्मत्वान्नीत्यकाम्यप्रयोगौ भिन्नौ ॥ MJaiNyC_2,4.1-2 || (द्वितीये सर्वशाखाप्रत्ययैककर्मताधिकरणे सूत्राणि 8 - 32) ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## ____________________________________________________ START म्जैन्य् 2,4.3-4 द्वितीयाधिकरणमारचयति - शाखाभेदात्कर्मभेदो न वा, कर्मात्र भिद्यते । दृष्टं काठकनामादि बहु भेदस्य कारणम् ॥ MJaiNy_2,4.3 // ग्रन्थद्वारादिना ह्येते युज्यन्ते भेदहेतवः । रूपादिप्रत्यभिज्ञानादभिन्नं कर्म गम्यते ॥ MJaiNy_2,4.4 // ------------------ काठककाण्वमाध्यंदिनतैत्तिरीयादिशाखासु दर्शपूर्णमासाख्यं कर्माऽन्नातम् । तत्र शाखाभेदात्कर्म भिद्यते । कुतः । भेदकारणानां नामभेदादीनां बहूनामुपलम्भात् । काठक-काण्वादिको नामभेदः । कारीरीवाक्यान्यधीयानाः केचिच्छाखिनो भूमौ भोजनमाचरन्ति, शाखान्तरध्यायिनो नाऽचरन्ति, इति धर्मभेदः । एकस्यां शाखायामधीताः 'इषे त्वा' इत्यादयो मन्त्राः, पलाशशाखाच्छेदादयः क्रियाश्च, शाखान्तरे ऽप्यधीयन्त इति पुनरुक्तिः । एवमशक्त्यादयो भेदहेतव उदाहार्याः । न ह्यल्पायुवा मनुष्येण सर्वशाखाध्ययनपूर्वकं कर्मानुष्ठानं कर्तु शक्यम् । तस्मात्-शाखाभेदेन कर्मभेदः । इति प्राप्ते- ब्रूमः- रूपाद्यभेदादेकं कर्म । ÃgneyëÂÃkapÃlÃdiyÃgarÆpaæ षदेवैकस्यां शाखायाम्, तदेवान्यत्राप्युपलभ्यते । 'दर्शपूर्णमासाभ्यां यजेत' इति यागरूपः पुरूषव्यापारश्चैकविधः । 'दर्शपूर्णमासौ' इति कर्मनामाप्येकम् । 'स्वर्गकामः' इति फलसंबधो ऽप्येकः । तस्मात्- अभिन्नं कर्म । पूर्वपक्षहेतवस्त्वन्यथा संगच्छन्ते । काठकादिकं ज्योतिरादिवन्न कर्मसाम, 'काठकेन यजेत' इत्यश्रवणात् । 'काठकवधीते' इति प्रयोगाद्ग्रन्थनोमत्यवगन्तव्यम् । भूभोजनादिरध्ययनधर्मः । पुनरुक्तिरध्येतृभेदान्न दुष्यति' | अल्पायुवापि शाखान्तरस्थोपसंहारन्यायेन कर्मानुष्ठातुं शक्यते । तस्मात्- अनन्यथासिद्धरूपप्रत्यभिज्ञानाच्छाखाभेदे ऽपि कर्म न भिद्यते ॥ MJaiNyC_2,4.3-4 || इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे द्वितीयाध्यायस्य चतुर्थः पादः द्वितीयो ऽध्यायस्य समाप्तः