Madhava: Jaiminiyanyayamalavistara, a metrical exposition of Jaimini's Mimamsasutra, with Madhava's prose commentary Based on the ed. by Pandit Sivadatta: Jaiminiyanyayamala, Poona 1892. (Anandasrama Sanskrit Series, 24) ADHYAYA 2 Input by members of the Sansknet project (formerly: www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. THE TEXT IS NOT PROOF-READ! STRUCTURE OF REFERENCES (added): Jaim_n,n.n = Jaimini: Mimamsasutra_Adhyaya,Pada.Sutra MJaiNy_n,n.n = Madhava: Jaiminiyanyayamalavistara_Adhyaya,Pada.Sutra MJaiNyC_n,n.n = Madhava: JaiminiyanyayamalavistaraCommentary_Adhyaya,Pada.Sutra #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ श्रीः अथ द्वितीयो ऽध्यायः । (तत्र प्रथमः पादः) ____________________________________________________ START म्जैन्य् 2,1.1 प्रमाणमुपजीव्यत्वात्प्रथमे ऽध्याय ईरितम् । मानाधीनस्य धर्मस्य द्बितीये भेद उच्यते ॥ MJaiNy_2,1.1 // ------------------ अनेन प्रथमद्वितीययोरध्याययोः पूर्वोत्तरभाव उपपादितः ॥ 1 ॥ (प्रथमे ऽपूर्वस्याऽख्यातप्रितिपाद्यत्वाधिकरणे सूत्राणि 1 - 4) ## ## ## ## ____________________________________________________ START म्जैन्य् 2,1.2-3 द्वितीयाध्यायस्य प्रथमे पादे प्रथमाधिकरणे प्रथमं वर्णकमारचयति - विधिवाक्ये पदैः सर्वैरपूर्वे प्रतिपाद्यते । प्रत्येकमथवैक्येन सर्वैस्तत्प्रतिपादनम् ॥ MJaiNy_2,1.2 // फलान्वयित्वात्सर्वेषां प्रधानान्वयलाभतः । लाघवादेकबोध्यत्वं तच्छेषस्तु पदान्तरम् ॥ MJaiNy_2,1.3 // ------------------ विधिवाक्यमदृष्टार्थमखिलमत्रोदाहरणम । विधिवाक्ये यावन्ति पदानि सन्ति तानि सर्वाणि क्रियाकारकसंबन्धमनादृत्य प्रत्येकमपूर्वस्य प्रतिपादकानि । कुतः । अपूर्वस्य फलत्वेन सर्वेषां पदानां फलान्वयित्वात । अपूर्वप्रतिपादनाभावे ऽपि क्रियाकारकयोः परस्परान्वयो ऽस्त्येवेति चेत् । सत्यम् । तथापि प्रधानान्वयो लभ्येत । फलं हि प्रधानम् । पुरूषार्थतया साध्यमानत्वादिति प्राप्ते , ब्रूमः - अपूर्वस्यान्त्यन्तमदृष्टत्वादेककल्पनयैव वाक्यस्योपपत्तावनेककल्पने गौरवं स्यात् । तस्मादेकमपूर्वमेकेन शब्देन प्रतिपाद्यते । पदान्तरं तु तच्छेषतयान्वेति । ननु यस्य पदस्यार्थो ऽपूर्वस्य कल्पकस्तत्पदार्थस्य फलसाधनतया फलं प्रत्युपादेयत्वविधेयत्वगुणत्वान्यभ्युपगन्तव्यानि । तथा तस्यैव शेषभूतपदान्तरार्थे प्रत्युद्देश्यत्वानुवाद्यत्वप्रधानत्वानामपि प्राप्तत्वाद्विरुद्धत्रिकद्वयापत्तिरिति चेत् । मेवम् । "उद्भिदा यजेत पशुकामः" "÷yenenàbhicaranyajeta"ityàdàvudbhidàdi÷abdànàü नामत्वेनात्वये सति यागसाधनवाचित्वाभावेन यजतावुद्देश्यत्वादित्रिकापादकत्वाभावात् । तस्मादेकमेव पदमपूर्वप्रतिपादकम् । न च धर्मभेदचिन्तां प्रस्तुता परित्यज्य किमित्यपूर्वे चिन्त्यत इति वाच्यम् । अपूर्वस्यैव धर्मत्वात् ॥ MJaiNyC_2,1.2-3 || द्वितीयं वर्णकमारचयति -- ____________________________________________________ START म्जैन्य् 2,1.4-7 द्रव्यादिशब्दतो ऽपूर्वधीर्भावार्थपदादुत । द्रव्यादीनां फलार्थत्वात्तच्छब्देन ह्यपूर्वधीः ॥ MJaiNy_2,1.4 // क्रियाद्वारमृते द्रव्यं फलेन नहि युज्यते । भावनावाचिनो ऽपूर्वमाख्यातादवगम्यते ॥ MJaiNy_2,1.5 // धात्वर्थव्यतिरेकेण भावना नेति चेन्न तत् । सर्वधात्वर्थसंबद्धः करोत्यर्थो हि भावना ॥ MJaiNy_2,1.6 // धात्वर्थः करणं तस्यां समानपदवर्णितः । द्रव्याद्युपकृतिर्दृष्टा धात्वर्थोत्पादनात्मिका ॥ MJaiNy_2,1.7 // ------------------ इदमाम्नायते -"सोमेन यजेत" "हिरण्यमात्रेयाय ददाति" "तस्मात्सुवर्णे हिरण्यं धार्यम्" "श्येनेनाभिचरन्यजेत" "चित्रया यजेत pa÷ukàmaþ"ityàdi | तत्र सोमहिरण्यशब्दौ द्रव्यवाचिनौ, सुवर्णशब्दो गुणवाची, श्येनचित्राशब्दौ कर्मवाचिनौ । तैरेतैर्द्रव्यादिशब्दैरपूर्वे प्रत्येति कुतः । द्रव्यादीनां सिद्धरूपाणां साध्यं फलं प्रति साधनत्वसंभवात् । यागदानादिरूपस्तु भावार्थः स्वयमपि फलवत्साध्यरूपत्वान्न साधनं भवितुमर्हप्ति । ततो द्रव्यादीनां फलं प्रति करणत्वाद्द्रव्यादिशब्दा अपूर्वप्रत्यायका इति प्राप्ते - ब्रूमः- क्रियां विना द्रव्याणि फलं साधयितुं न क्षमन्ते । पचिक्रीयामन्तरेण काष्ठस्थाल्यादीनामोदनसाधकत्वादर्शनात् । अतो भावनावाचिना यजति ददातीत्याख्यातेनापूर्वे प्रतीयते । ननु धात्वर्थ एव भावना, तदन्या वा । न तावद्धात्वर्थः । तस्य तां प्रति करणत्वोक्तेः । न द्वितीयः । धात्वर्थव्यतिरिक्तायाः क्रियायादुर्लक्ष्यत्वादिति चेत् । मैवम् । सर्वधात्वर्थसंबद्धस्य करोतिरूपस्य लक्षयितुं शक्यत्वात् । तदुक्तमाचार्यैः- "धात्वर्थव्यतिरेकेण यद्यप्येषा न लक्ष्यते । तथापि sarvasàmànyaråpeõaivàvagamyate"iti | अन्यैरप्युक्तम् - "सिद्धसाध्यस्वभावाभ्यां धात्वर्थो द्विविधस्तयोः । अन्योत्पादानुकूलात्मा भावना sàdhyaråpiõã"iti | ' पचति ' इत्युक्ते ' पाकं करोत्रि ' इत्येतमर्थे सर्वे जनाः प्रतियन्ति । तत्र पाकः, पक्तिः पचनम्, इत्येतैः शब्दैर्व्यवह्रियमाणो लिङ्गकारकसंख्यायोग्यो धात्वर्थः सिद्धस्वभावः । ' करोति ' इत्यनेन व्यवह्रियमाणो लिङ्गाद्यपेतः साध्यस्वभावद्योतनायाऽख्यातप्रत्ययविधिः । स चाऽख्यातप्रत्ययार्थ ओदनोत्पत्तेरनुकूलः । ततो भवितुरोदनस्य प्रयोजकव्यापारत्वाण्णिजन्तेन भावनाशब्देनोच्यते - इति । अन्ये भावनापक्षा अयुक्ताः । प्रयत्नो भावनेति चेत् । न । 'रथो गच्छति' इत्यत्र तदभावप्रसङ्गात् । स्पन्द इति चेत् । न । मानसत्यागरूपे यजतावव्याप्तेः । उभयसाधारणमुदासीनत्वविच्छेदसामान्यं भावनेति चेत् । न । शब्दभावनायामव्याप्तिः न हि शब्दस्य विभोरचेतनस्य स्पन्दः प्रयत्नो वास्ति । लिङ् - लेट् - लोट्तव्यप्रत्ययमात्रगता शब्दभावना । sarvàkhyàtagatàr'thabhàvanà | तदुक्तम् -- "अभिधां भावनामाहुरन्यामेव लिङ्ङादयः । अर्थात्मभावना त्वन्या सर्वाख्यातेषु gamyate"iti ॥ किंच स्पन्दादिवादिनो ऽपि न स्वरूपेण स्पन्दादीनां भावनात्वमाहुः, किंत्वन्योत्पादानुकूलं स्वरूपम् । तस्मादस्मदुक्तैव भावना । यथा ' पचति, इत्यत्रौदनफलोत्पत्त्यनुकूला, तथा 'यजति' इत्यत्र स्वर्गादिफलोत्पत्त्यनुकूला । तस्यां च फलभावनायां प्रत्ययवाच्यायामेकपदोपात्तत्वेन प्रत्यासम्नत्वात्प्रकृत्यर्थः करणम् , न तु द्रव्यादि । तस्य पदान्तरोपात्तत्वेन विप्रकृष्टत्वात् । साध्यरूपो ऽपि प्रकृत्यर्थः स्वसाधननिष्पादितः सञ्शक्नोति फलं साधयितुम् । द्रव्यादीनां तु प्रकृत्यर्थोत्पादनेन दृष्ट एवोपकारः । द्रव्यादिनिष्पादितेन धातुवाच्येन यागादिकरणेन स्वर्गादिफलोत्पत्तौ सत्यां येयमनुकूलव्यापारात्मा कृतिशब्दाभिधेया फलोत्पादना सेयं यज्यादिधातूनामन्यतमेव केनापि नाभिधीयते । सर्वधात्वर्थानुयायिस्वात् । अतो न भावनायाः प्रकृत्यर्थत्वमाशङ्कितुं शक्यम् । अस्तु तर्हि -- धात्वर्थसामान्यमेव भावनेति चेत् । न । प्रतिधात्वर्थे विलक्षणरूपत्वात् । अन्यद्धि पाकस्यौदनं प्रत्यानुकूल्यम् । अन्यच्च चलनस्य संयोगविभागौ प्रति । अन्यथा फलविभागानुपपत्तेः । भिन्नासु भावनाव्यक्तिषु भावनात्वसामान्यमनुवर्ततां नाम । नैतावताप्रकृत्यर्थसामान्यं तद्भवति । तस्माद्विशेषरूपात्सामान्यरूपाच्च यज्यादिधातुवाच्यादन्यैवाऽख्यातप्रत्ययवाच्या भावना । तथासति 'यजेत' इत्यत्राऽख्यातस्य 'भावयेत्' इत्यर्थो भवति । तत्र ' किं भावयेत्, केन भावयेत्, कथं भावयेत्, इत्यकाङ्क्षायां ' स्वर्गे भावयेत् ' यागेन भावयेम्, अग्न्यन्वाधानप्रयाजावघातादिभिरुपकारं संपाद्य भावयेत् , इत्येवं भाज्यकरणेतिकर्तव्यतासमर्पणेनाऽकाङ्क्षापूरणात्प्रकरणाम्नातः सकलः शब्दसंदर्भो भावनावाचिन आख्यातस्यैव प्रपञ्चः । भाव्याद्यंशत्रयवती सेयमार्थी भावनेत्युच्यते । सा सर्वापि शब्दभावनाया भाव्या, विधायको लिङ्ङादिः करणम् । अर्थवादसंपादिता स्तुतिरितिकर्तव्यता । सेयं शब्दभावना लिङ्ङादिभिरेव गम्यते । ' अर्थभावनां सर्वैराख्यातप्रत्यैयर्गम्यत इत्युक्तम् । तस्यां चार्थभावनायां स्वर्गस्य भाव्यत्वं कमियोगादवगम्यते । प्रकृत्यर्थस्य करणत्वं तृतीयाश्रुत्या । तथा च श्रूयते -"दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत"' चित्रया यजेत पशुकामः ' इति । तच्च करणत्वमपूर्वकल्पनामन्तरेण न संभवतीत्यभिधास्यते । तस्मादाख्यातप्रत्ययान्ताद्भावार्थपदादपूर्वे गन्यते । चिन्ताप्रयोजनं तु - 'पूर्वपक्षे द्रव्याद्यपचारे प्रतिनिध्यभावः । सिद्धान्ते तु तत्सद्भावः ' इति ॥ MJaiNyC_2,1.4-7 || (द्वितीये ऽपूर्वस्यास्तित्वाधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 2,1.8-10 द्वितीयाधिकरणमारचयति - अपूर्वसदसद्भावसंशये सति नास्ति तत् । मानाभावात्फलं यागात्सिध्येच्छास्त्रप्रमाणतः ॥ MJaiNy_2,1.8 // क्षणिकस्य विनष्टस्य स्वर्गहेतुत्वकल्पनम् । विरुद्धं मान्तरेणातः श्रेयो ऽपूर्वस्य कल्पनम् ॥ MJaiNy_2,1.9 // अवान्तरव्यापृतिर्वा शक्तिर्वा यागजोच्यते । अपूर्वमिति तद्भेदः प्रक्रियातो ऽवगम्यताम् ॥ MJaiNy_2,1.10 // ------------------ पूर्वाधिकरणे वर्णकाभ्यां यदिदमुक्तम् - 'अपूर्वस्यैकमेव पदं प्रत्यायकम् ' तच्च 'यजेत' इत्याख्यातान्तभावार्थपदम्, इति । तदनुपन्नम् । अपूर्वसद्भावेमानाभावात् । ' यजेत ' इत्याभ्यां प्रकृतिप्रत्ययाभ्यां करणभावनयोरभिधानात् । अपूर्वाभावे कालान्तरभाविस्वर्गसाधनत्वं विनश्वरस्य यागस्यानुपपन्नमिति चेत् । न । शास्त्रप्रामाण्येन तदुपपत्तेरिति प्राप्ते - ब्रूमः- ' दर्शपूर्णमासाभ्याम् ' इति तृतीयाश्रुत्या तावद्यागस्य स्वर्गसाधनत्वं प्रमितम् । तद्यथोपपद्यते तथावश्यं भवतापि कल्पनीयम् । तत्र किं यावत्फलं यागस्यावस्थानं कल्प्यते, किंवा विनष्टस्यापि स्वर्गोत्पादनम् । नाऽद्यः । यागे क्षणिकत्वस्य प्रत्यक्षसिद्धत्वात् । न द्वितीयः । मृतयोर्दंपत्योः पुत्रोत्पत्त्यदर्शनात् । अतो मानान्तरविरुद्धाद्भवदीयकल्पनादस्मदीयमविरूद्धमपूर्वकल्पनं ज्यायः । कल्पिते ऽप्यपूर्वे तस्यैव स्वर्गसाधनत्वाद्यागस्य स्वर्गसाधनत्वश्रुतिर्विरूध्येतेति चेत् । न । ' यागावान्तरव्यापारो ऽपूर्वम् ' इत्यङ्गीकारात् । न ह्युद्यमननिपतनयोरवान्तरव्यापारयोः सत्त्वे कुठारस्य साधनत्वमपैति । यदि व्यापारवतो यागस्य नाशे व्यापारे न तिष्ठेत्तर्हि यागजन्या काचिच्छक्तिरपूर्वमस्तु । शक्तिव्यवधाने ऽपि यागस्य साधनत्वमविरूद्धम् । औष्ण्यव्यवहिते ऽप्यग्नौ दाहकत्वाङ्गीकारात् । यथाङ्गारजन्यमौष्ण्यं शान्तेष्यप्यङ्गारेषु जले ऽनुवर्तते, तथा यागजन्यमपूर्वे नष्टे ऽपि यागे कर्र्तयात्मन्यवनुवर्तताम् । तस्मादस्त्यर्पूवम् । तद्विशेषस्तु संप्रदायसिद्धयागप्रक्रिययावगन्तव्यः । तथा हि - प्रक्रिया पूर्वाचार्यैरित्थं दर्शिता -"प्रथमं तावत्फलवाक्येन कर्मणः फलसाधनता बोद्यते - ' यागेन स्वर्गे कुर्यात् ' इति । 'कथं विनश्वरेण फलं कर्तव्यम् ' इत्यपेक्षायाम् ' अपूर्वे कृत्वा ' इत्युच्यते । ' कथमपूर्वे क्रियते ' इत्यपेक्षायां ' यागानुष्ठानप्रकारेण ' इति । तच्चापूर्वे दर्शपूर्णमासयोरनेकविधम् - फलापूर्वम् । समुदायापूर्वम् ष उत्पत्त्यपूर्वम्, अङ्गापूर्वे चेति । येन स्वर्ग आरभ्यते तत्फलापूर्वम् । अमावास्यायां त्रयाणां यागानामेकः समुदायः, पौर्णमास्यामपरः, तयोर्भिन्नकालवर्तिनोः संहत्य फलापूर्वारम्भायोगात्तदारम्भाय समुदायद्वयजन्यमपूर्वद्वयं कल्पनीयम् । तयोरेकैकस्या' रम्भायैकैकसमुदायवर्तिनां त्रयाणां यागामां भिन्नक्षणवर्तित्वेन संघातापत्त्यभावाद्यागत्रयणन्यानि त्रीण्युत्पत्त्यपूर्वाणि कल्पनीयानि । तेषां चाङ्गेपकारमन्तरेणानिष्पत्तेरङ्गानां चानेकक्षणवर्तिनां संघातासंभवादङ्गापूर्वाणि कल्पनीयानि । तत्र त्वयं विभागः- संविपत्योपकारकाण्यवघातादीनि द्रव्यदेवतासंस्कारद्वारेण यागस्वरूपस्यैवातिशयाधानेन तदत्पत्त्यपूर्वनिष्पत्तौ व्याप्रियन्ते । तद्द्वारेण फलापूर्वे । आरादुपकारकाणि तु प्रयाजादीन्युत्पत्त्युपूर्वेभ्यः फलापूर्वनिष्पत्तौ साक्षादेव व्याप्रियन्ते । एवं प्रकारभेदे सत्यपि सर्वाण्यङ्गान्यपूर्वनिष्पत्तावनुग्राहकाणि - इत्येकरूपेणेत्थंभावेन स्वी क्रियन्ते । अनयैव दिशा सर्वत्रापूर्वप्रक्रियावगन्तव्या ॥ MJaiNyC_2,1.8-10 || ____________________________________________________ START म्जैन्य् 2,1.11-12 अत्र गुरुमतमाह - यागक्रिया सूक्ष्मरूपा परमाण्वात्मसंश्रिता । यावत्फलं नियोगाख्यं नापूर्वमिति चेन्न तत् ॥ MJaiNy_2,1.11 // मानहीनं क्रियासौक्ष्म्यं नियोगस्तु लिङादिना । अभिधेयः पृथग्यागादपूर्वे कार्यमस्त्यतः ॥ MJaiNy_2,1.12 // ------------------ गुरुणा यन्नियोगाख्यमपूर्वमभिप्रेयते तन्नास्ति । कुतः । अन्तरेणैव तदपूर्वे फलनिष्पत्तेः । न च यागनाशात्कथं फलसिद्धिरिति वाच्यम् । न हि यागक्रिया सर्वात्मना नश्यति, किंतु सूक्ष्मरूषत्वेनादृश्या सती स्वर्गदेहारम्भकेषु यागसंबन्धिद्रव्यगतपरमाणुषु यागकर्र्तयात्मनि वावस्थाय फलमारभत इति पूर्वपक्षः । नैतद्युक्तम् । ukter'the प्रमाणाभावात् । न च नियोगे ऽपि प्रमाणाभावः शङ्कनीयः । वैदिकलिङादीनां तदभिधायकत्वात् । ततो धात्वर्थातिरिक्तं कालान्तरभाव्यकाम्यफलसाधनमपूर्वमत्वित ॥ MJaiNyC_2,1.11-12 || (तृतीये कर्मणां गुणप्रधानभावविभागाधिकरणे सूत्राणि 6 - 8) ## ## ## ____________________________________________________ START म्जैन्य् 2,1.13-14 तृतीयाधिकरणमारचयति -- अवघातादिनापूर्वमुत्पाद्यं विद्यते न वा । यजत्यादिवदस्त्येव वाक्यवैयर्थ्यमन्यथा ॥ MJaiNy_2,1.13 // दृष्टे तुषविमोके तु नापूर्वे द्रव्यतन्त्रतः । स्याद्यजत्यादिवैषम्यं नियमापूर्वकृद्वचः ॥ MJaiNy_2,1.14 // ------------------ दर्शपूर्णमासयोः श्रूयते -"व्रीहीनवहन्ति" "taõóulànpinaùñi"iti | तत्र अक्धातपेषणे अपूर्वजनके, विहितधात्वर्थत्वात्, यजत्यादिघात्वर्थवत् ' | विपक्षे - विधिवाक्यवैयर्थ्यरूपो बाधकस्तर्को ऽवगन्तव्यः । तुषविमोकचूर्णत्वयोर्दृष्टप्रयोजनयोर्लोकसिद्धत्वेन तादर्थ्ये ऽवघातपेषणयोर्विधिर्र्व्यथः स्यात् । तस्मात् - अस्त्यपूर्वमिति प्राप्ते, ब्रूमः- दृष्टफले संभवत्यपूर्वे न कल्पनीयम् । यजत्यादिदृष्टान्तस्तु विषमः । तत्र हि क्रियाप्राधान्येन द्रव्यपारतन्त्र्याभावादपूर्वसाधनत्वं क्रियाया युक्तम् । इह तु ' व्रीहीन् ' इति कर्मकारकविभक्त्या व्रीहीणामीप्सिततमत्वेन प्राधान्यावगमाद्द्रव्यपरतन्त्रो ऽवघातो द्रव्य एवातिशयं कुर्यात्, न त्वपूर्वे जनयति । न च विधिवैयर्थ्यम् । नखनिर्भेदनादिना तुषविमोकसंभवे ऽपि 'अवघातेनैवासौ कर्तव्यः ' इति यो नियमस्तस्य नियमस्यापूर्वहेतुत्वेन विधेयत्वात् । तस्मान्नास्त्यववातादिजन्यमपूर्नम् ॥ MJaiNyC_2,1.13-14 || अत्र गुरुमतमाह - ____________________________________________________ START म्जैन्य् 2,1.15 द्वितीयां सक्तुवद्भङ्क्त्वा नियोगे ऽन्वयितां क्रीया । साक्षादिति न मन्तव्यं दृष्टस्यात्रोपपत्तितः ॥ MJaiNy_2,1.15 // ------------------ "saktå¤juhoti"ityatra द्रव्यप्राधान्यं परित्यज्य द्वितीयाया भङ्गं कृत्वा kriyàpràdhànyàya"saktubhirjuhoti"iti तृतीयात्वेन विपरिणामो वक्ष्यते । tathà"vrãhibhiravahanti"iti विपरिणामेन प्रधानभूता क्रिया द्रव्यव्यवधानमन्तरेण साक्षादेव नियोगे ऽन्वेतव्येति चेत् । मैवम् । वैषम्यात् । tatra"homena सक्तुषु संस्कारो न bhavati"bhasmãbhåtànàmanyatra विनियोगासंभवात् , इत्यभिप्रेत्य संस्कारकर्मत्वं परित्यक्तम् । इह दृष्टस्तुषविमाकेसंस्कार उपपद्यते । वितुषाणां तेषां पुरोडाशे विनियोगसंभवात् ॥ MJaiNyC_2,1.15 || (चतुर्थे संमार्जनादीनामप्रधानताधिकरणे सूत्राणि 9 - 12) ## ## ## ## ____________________________________________________ START म्जैन्य् 2,1.16-17 चतुर्थाधिकरणमारचयति -- संमार्ष्ट स्त्रुच इत्यत्र किं प्रधानाख्यकर्मता । गुणकर्मत्वमथवा दृष्टाभावे ऽवघातवत् ॥ MJaiNy_2,1.16 // गुणत्वं नहि संभाव्यं प्राधान्यं तु प्रयाजवत् । अदृष्टकल्पनेनापि गुणत्वं स्याद्द्वितीयया ॥ MJaiNy_2,1.17 // ------------------ दर्शपूर्णमासयोर्जुह्वादीनां दर्भैः संमार्जनमाम्नातम् -"स्त्रुचः saümàrùñi"iti । तत्र संमार्जनं प्रधानकर्म । कुतः । गुणकर्मलक्षणरहितत्वात्, प्रधानकर्मलक्षणयुक्तत्वाच्च । सूत्रकारो हि कर्मणां राशिद्वयं प्रतिज्ञाय तयोर्लक्षणं पृथक्सूत्रयामास-"तानि द्वैधं गुणप्रधानभूतानि""यैस्तु द्रव्यं चिकीर्ष्यते, गुणस्तत्र प्रतीयेत, तस्य द्रव्यप्रधानत्वात्""यैस्तु द्रव्यं न चिकीर्ष्यते, तानि प्रधानभूतानि, द्रव्यस्य guõabhåtatvàt"ccpå.मी.सू. 2 । 1 | 6 - 8 छ्तैति । यैः कर्मभिर्द्रव्यमुत्पादयितुं संस्कर्तु वेष्यते, तेषु कर्मसु गुणत्वम् । कुतः । तस्य कर्मणो द्रव्यप्रधानत्वात् । द्रव्यं प्रधानमस्य, इति बहुव्रीहिः । "यूपं takùati"àhavanãyamàdaghàti" इत्यादौ यूपाहवनीयादिद्रव्यमुत्पादयितुमिष्यते । "व्रीहीनवहन्ति" "taõóulànpinaùñi"ityàdau व्रीह्यादिद्रव्यं संस्कर्तुमिष्टम् । प्रयाजादिषूक्तवैपरीत्यात्प्रधानकर्मत्वम् । एवं सत्यवघातेन यथा व्रीहीणां तुषविमोको दृष्टः संस्कारः, तथा संमार्जनेन जुह्वादिषु कंचिदतिशयं न पश्यामः । अतो ऽवघातवद्गुणकर्मत्वाभावात्प्रयाजादिवत्प्रधानकर्मत्वमिति प्राप्ते -- ब्रूमः- 'स्त्रुच' इति द्वितीया कर्मकारके विहिता । कर्मत्वं चेप्सिततमत्वेसति भवति । "कर्तुरीप्सिततमं karma"ccpà.सू. 1 । 4 | 49 छ्तैति कर्मसंज्ञाविधानात् । क्रतुसाधनत्वेन च स्त्रुचां युक्तमीप्सिततमत्वम् । अतः प्रधानभूताः स्त्रुचः । तथासति संमार्जनक्रियाया गुणकर्मत्वमवघातवद्भविष्यति । यदि स्त्रुक्षुदृष्टो ऽतिशयो न स्यात्, तर्ह्यपूर्वे कल्पनीयम् ॥ MJaiNyC_2,1.16-17 || (पञ्चमे स्तोत्रादिप्राधान्याधिकरणे सूत्राणि 13 - 29) ## ## ## ## ## ## ## ## ## ## ## ## #<शब्दपृथक्त्वाच् च । Jaim_2,1.25 /># ## ## ## ## ____________________________________________________ START म्जैन्य् 2,1.18-19 पञ्चमाधिकरणमारचयति - प्रौगं शंसतीत्यादौ गुणतोत प्रधानता । दृष्टा देवस्मृतिस्तेन गुणता स्तोत्रशस्त्रयोः ॥ MJaiNy_2,1.18 // स्मृत्यर्थत्वे स्तौतिशंस्योर्धात्वोः श्रौतार्थबाधनम् । तेनादृष्टमुपेत्यापि प्राधान्यं श्रुतये मतम् ॥ MJaiNy_2,1.19 // ------------------ ज्योतिष्टोमे श्रूयते -"प्रौगं शंसति" "निष्केवल्यं शंसति" "आज्यैः स्तुवते" "पृष्टैः stuvate"prauganiùkevalya÷abdau शस्त्रविशेषनामनी । आज्यपृष्टशब्दौ तु व्याख्यातौ । अप्रगीतमन्त्रसाध्या स्तुतिः शस्त्रम् । प्रगीतमन्त्रसाध्यास्तुतिः स्तोत्रम् । तयोः स्तुतशस्त्रयोर्गुणकर्मत्वं युक्तम् । कुतः । तुषविमोकवद्दृष्टार्थलाभात् । षठ्यमानेषु मन्त्रेष्वनुस्मरणेन देवता संस्क्रियत इति प्राप्ते -- ब्रूमः- स्तोतव्याया देवतायाः स्तावकैर्गुणैः संबन्धकीर्तनं stauti÷aüsatidhàtvorvàcyor'thaþ | यदि मन्त्रवाक्यानि गुणसंबन्धाभिधानपराणि , तदा धात्वोर्मुख्यार्थलाभाच्छ्रतिरनुगृहीता भविष्यति । यदा तु गुणद्वारेणानुस्मरणीयदेवतास्वरूप प्रकाशनपराणि मन्त्रवाक्यानि स्युः, तदा dhàtvormukhyor'tho न स्यात् । लोके हि ' देवदत्तश्चतुर्वेदाभिज्ञः ' इत्युक्ते स्तुतिः प्रतीयते । तस्य वाक्यस्य गुणसंबन्धपरत्वाभावात् । यदा तु देवदत्तरूपपरता ' यश्चतुर्वेदी तमानय, इत्यादौ, तत्र न स्तुतिप्रतीतिः । तस्य चतुर्वेदसंबन्धद्वारेण देवदत्तस्वरूपोपलक्षणपरत्वेन गुणसंबन्धपरत्वाभावात् । ततश्च - ' आज्यैर्देवं प्रकाशयेत् , ' पृष्टैर्देवं प्रकाशयेत्, इत्येवं विध्यर्थपर्यवसानाद्धात्वोर्मुख्यार्थो बाध्येत । ततो धातुश्रुतिमबाधितुं स्तोत्रशस्त्रयोः प्रधानकर्मत्वमभ्युपेतव्यम् । तत्र दृष्टं प्रयोजनं नास्तीति चेत् । तर्ह्यपूर्वमस्तु ॥ MJaiNyC_2,1.18-19 || (षष्ठे मन्त्राविधायकत्वाधिकरणे सूत्रे 30 - 31) ## ## ____________________________________________________ START म्जैन्य् 2,1.20-21 षष्ठाधिकरणमारचयति - देवांश्च याभिर्यजत इत्याख्यातं तु मन्त्रगम् । विधायकं न वान्येन समत्वात्तद्विधायकम् ॥ MJaiNy_2,1.20 // यच्छब्दादेः क्षीणशक्तिर्न विधिस्त्रिविधं ततः । आख्यातमभिधानं च प्रधानगुणकर्मणी ॥ MJaiNy_2,1.21 // ------------------ अयं मन्त्र आम्नायते -"देवांश्च याभिर्यजते ददाति च ज्योगित्ताभिः सचते गोपतिः saha"iti । अयमर्थः- गोपतिर्यजमानो याभिर्गोभिर्देवान्यजते याश्च गा ब्राह्मणेभ्यो ददाति चिरमेव ताभिः सह परलोके ऽवतिष्ठते इति । तत्र यथा ब्राह्मणगतमाख्यातपदं प्रधानगुणकर्मणोरन्यन्तरस्य विधायकम्, तथा मन्त्रगतमपीति चेत् । मैवम् । यच्छब्दादिना विधिशक्तेः क्षीणत्वात् । सति हि यच्छब्दे तस्य वाक्यस्यानुवादकत्वं प्रतीयते, न तु विधायकत्वम् । 'यच्छब्दादेः ' इत्यादिशब्देनोत्तमपुरुषामन्त्रणादयः । ' बर्हिर्देवसदनं दामि ' इत्युत्तमपुरूमः । 'अग्नीदग्नीन्विहर' इत्यामन्त्रणम् । एवं ब्रह्मणे ऽपि - ' यस्योभयं हविरार्तिमार्च्छत् ' इत्युदाहरणीयम् । तस्मात् - ' आख्यातस्य प्रधानकर्मविधायत्वं, गुणविधायकत्वं वा ' इत्येवं द्वावेव प्रकारौ न भवतः, किंतु - ' अभिधायकत्वम् ' इत्यप्यस्ति तृतीयः प्रकारः । ततो न मन्त्रगताख्यातस्य विधायकत्वम् ॥ MJaiNyC_2,1.20-21 || (सप्तमे मन्त्रनिर्वचनाधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 2,1.22-23 सप्तमाधिकरणमारचयति -- अहे बुधिण्य मन्त्रं म इति मन्त्रस्य लक्षणम् । नास्त्यस्ति वास्य नास्त्येतदव्याप्त्यादेरवारणात् ॥ MJaiNy_2,1.22 // याज्ञिकानां समाख्यानं लक्षणं दोषवर्जितम् । ते ऽनुष्ठानस्मारकादौ मन्त्रशब्दं प्रयुञ्जते ॥ MJaiNy_2,1.23 // ------------------ आधान इदमाम्नायते -"अहे बुधिण्य मन्त्रं मे gopàya"iti । तत्र मन्त्रस्य लक्षणं नास्ति, अव्याप्त्यतिव्याप्त्योर्वारयितुमशक्यत्वात् । 'विहितार्थाभिधाय को मन्त्रः ' इत्युक्ते ' वसन्ताय कपिञ्जलानालभेत ' इत्यस्य मन्त्रस्य विधिरूपत्वादव्याप्तिः । ' मननहेतुर्मन्त्रः ' इत्युक्ते - ब्राह्मणे ऽतिव्याप्तिः । एवम् - ' असिपदान्तो मन्त्रः ' ' उत्तमपुरुषान्तो मन्त्रः ' इत्यादिलक्षणानां परस्परमव्याप्तिरिति चेत् । मैवम् । याज्ञिकसमाख्यानस्य निर्दोषलक्षणत्वात् । तच्च समाख्यानमनुष्ठानस्मारकादीनां मन्त्रत्वं गमयति । ' उरु प्रथस्व ' - इत्यादयो ऽनुष्ठानस्मारकाः । 'अग्निमीले पुरोहितम् ' इत्यादयः स्तुतिरूपाः । 'इषे त्वा' - इत्यादयस्त्वान्ताः । 'अग्न आ याहि वीतये ' इत्यादय आमन्त्रणोपेताः । ' अग्नीदग्नीन्विहर ' - इत्यादयः प्रैषरूपाः । ' अधः स्विदासीदुपरि स्विदासीत् ' इत्यादयो विचाररूपाः । ' अम्बे अम्बिके अम्बालिके न मानयति कश्र्चन ' - इत्यादयः परिदेवनरूपाः । ' पृच्छामि त्वा परमन्तं पृथिव्याः ' इत्यादयः प्रश्नरूपाः । 'वेदिमाहुः परमन्तं पृथिव्याः ' इत्यादय उत्तररूपाः । एवमन्यदप्युदाहर्तव्यर्म् । इदृशेष्वत्यन्तविजातीयेषु समाख्यानमन्तरेण नान्यः कश्चिदनुगतो धर्मो ऽस्ति, यस्य लक्षणत्वमुच्येत । लक्षणस्योपयोगश्च पूर्वाचार्यैर्दर्शितः- "ऋषयो ऽपि पदार्थानां नान्तं यान्ति पृथक्त्वशः । लक्षणेन तु सिद्धानामन्तं यान्ति विपश्चितः" ॥ इति । तस्मात् - अभियुक्तानाम् ' मन्त्रो ऽयम् ' इति समाख्यानं लक्षणम् ॥ MJaiNyC_2,1.22þ23 || (अष्टमे ब्राह्मणनिर्वचनाधिकरणे सूत्रम्) #<शेषे ब्राह्मणशब्दः । Jaim_2,1.33 /># ____________________________________________________ START म्जैन्य् 2,1.24-25 अष्टमाधिकरणमारचयति -- नास्त्येतद्ब्रह्मणेत्यत्र लक्षणं विद्यते ऽथवा । नास्तीयन्तो वेदभागा इति कॢप्तेरभावतः ॥ MJaiNy_2,1.24 // मन्त्रश्च ब्राह्मणं चेति द्वौ भागौ तेन मन्त्रतः । अन्यद्ब्राह्मणमित्येतद्भवेद्ब्राह्मणलक्षणम् ॥ MJaiNy_2,1.25 // ------------------ चातुर्मास्येष्विदमाम्नायते - ' एतद्ब्राह्मणान्येव पञ्च हर्वीषि ' इति । तत्र - ब्राह्मणस्य लक्षणं नास्ति । कुतः । वेदभागानामियत्तानवधारणेन ब्राह्मणभागेष्वन्यभागेषु च लक्षणस्याव्याप्त्यतिव्याप्त्योः शोधयितुमशक्यत्वात् । पूर्वोक्तो मन्त्रभाग एकः । भागान्तराणि च कानिचित्पूर्वैरुदाहर्तु संगृहीतानि - "हेतुर्निर्वचनं निन्दा प्रशंसा संशयो विधिः । परक्रिया पुराकल्पो व्यवधारणकल्फना । "इति । ' तेन ह्मन्नं क्रियते ' इति हेतुः । ' तद्दधणे दधित्वम् ' इति निर्वचनम् । ' अमाध्या वै माषाः ' इति निन्दा । 'वायुर्वै क्षेपिष्ठा देवता' इति प्रशंसा । ' तद्व्यचिकित्सज्जुहवानि , मा हौषम् ' इति संशयः । ' यजमानेन संमितौदुम्बरी भवति ' इति विधिः । ' भाषानेव मह्यं पचत ' इति परकृतिः । ' पुरा ब्राह्मणा अभैषुः ' इति पुराकल्पः । ' यावतो ऽश्चान्प्रतिगृह्णीयात्, तावतो वारुणांश्चतुष्कपालन्निर्वपेत् ' इति विशेषावधारणकल्पना । एवमन्यदप्युदाहार्यम् । न च ' हेत्वादीनामन्यतमं bràhmaõam'iti लक्षणम् । मन्त्रेष्वपि हेत्वादिसद्भावात् । तथा हि - ' इन्दवोवामुशन्ति हि ' इति हेतुः । ' उदानिषुर्महीरीति तस्मादुदकमुच्यते ' इति निर्वचनम् । 'मोघमन्नं विन्दते अप्रचेताः ' इति निन्दा । ' अग्निर्मूर्धा दिवः ककुत्पतिः ' इति प्रशंसा । ' अधः स्विदासीदुपरि स्विदासीत् ' इति संशयः । ' कपिञ्जलानालभेत ' इति विधिः । ' सहस्त्रमंयुतं ददत् ' इति परकृतिः । ' यज्ञेन यज्ञमयजन्त देवाः ' इति पुराकल्पः । ' इतिकरणबहुलं ब्राह्मणम् ' इति चेत् । न । ' इत्यददा इत्ययजथा इत्यपच इति ब्राह्मणो गायेत् ' इत्यस्मिन्ब्रह्मणेन गातव्ये मन्त्रे अतिव्याप्तेः । ' इत्याहेत्यनेन वाक्येनोपनिबद्धं ब्राह्मणम् ' इति चेत् । न । ' राजा चिद्यं भगं भक्षीत्याह ' ' यो वा रक्षाः शुचिरस्मीत्याह ' इत्यनयोर्मन्त्रयोरतिव्याप्तेः । ' आख्यायिकारूपं ब्राह्मणम् ' इति चेत् । न । यमयमीसंवादसूक्तादावतिव्याप्तेः । तस्मात् - ' नास्ति ब्राह्मणस्य लक्षणम् ' इति प्राप्ते - ब्रूमः- ' मन्त्रब्राह्मणरूपौ द्वावेव वेदभागौ ' इत्यङ्गीकारान्मन्त्रलक्षणस्य पूर्वमभिहितत्वात् ' अवशिष्टो वेदभागो ब्राह्मणम् ' इत्येतल्लक्षणं भवति -- इति ॥ MJaiNyC_2,1.24-25 || (नवम ऊहाद्यमन्त्रताधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 2,1.26 नवमाधिकरणमारचयति - ऊहप्रवरनाम्नां किं मन्त्रतास्त्यथवा न हि । मन्त्रास्तदेकवाक्यत्वान्न तल्लक्षणवर्जनात् ॥ MJaiNy_2,1.26 // "अग्नये जुष्टं nirvapàmi"ityasya सौर्ये चरौ ' सूर्याय जुष्टं निर्वपामि ' इत्येवं पदान्तरप्रक्षेप ऊहः । ' अदीक्षिष्टायं ब्राह्मणः ' इत्यस्य मन्त्रस्य शेषत्वेन प्रयोगकाले ब्राह्मणनामधेयविशेषं तदीयप्रवरं चैवं पठन्ति -"असौ देवदत्तो ऽमुष्य पुत्रो ऽमुष्य पौत्रो ऽमुष्य नप्तामुष्याः पुत्रो ऽमुष्याः पौत्रो ऽमुष्या नप्ता ' इति । ' आङ्गिरसबार्हस्पत्यभारद्वाजगोत्रः ' इति च । एतेषामूहप्रवरनामधेयानां मन्त्रत्वमस्ति । कुतः । मन्त्रेण सहैकवाक्यत्वादिति चेत् । मैवम् । याज्ञिकप्रसिद्धिरूपस्य मन्त्रलक्षणस्यैतेष्वभावात् । न ह्यध्येतार ऊहादीन्मन्त्रकाण्डे ऽवीयते । तस्मात् - नास्ति मन्त्रत्वम् ॥ MJaiNyC_2,1.26 || (दशम ऋग्लक्षणाधिकरणे सूत्रम्) ## (एकादशे सामलक्षणाधिकरणे सूत्रम्) ## (द्वादशे यजुर्लक्षणाधिकरणे सूत्रम्) #<शेषे यजुः शब्दाः । Jaim_2,1.37 /># ____________________________________________________ START म्जैन्य् 2,1.27 दशमैकादशद्वादशाधिकरणमारचयति -- नर्क्सामयजुषां लक्ष्म सांकर्यादिति शङ्किते । पादश्च गीतिः प्रश्लिष्टपाठ इत्यस्त्वसंकरः ॥ MJaiNy_2,1.27 // ------------------ इदमाम्नायते - ' अहे बुधिण्य मन्त्रं मे गोपाय यमृषयस्त्रैविदा विदुः । ऋचः सामानि, यजूंषि ' इति । "trãnvedànvidanti"iti त्रिविदः, त्रिविदां संबन्धिनो ऽध्येतारस्त्रैविदाः । ते च यं मन्त्रभागमृगादिरूपेण त्रिविधमाहुः, तं गोपाय, इति योजना । तत्र त्रिविधानामृक्समयजुषां व्यवस्थितं लक्षणं नास्ति । कुतः । सांकर्यस्य दुष्परिहरत्वात् । 'अध्यापकप्रसिद्धेर्ह्यृग्वेदादिषु पठितो मन्त्र ऋगादिः ' इति हि लक्षणं वक्तव्यम् । तच्च संकीर्णम् । 'देवो वः सवितोत्पूनात्वच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिः ' इत्ययं मम्त्रो यजुर्वेदे संप्रतिपन्नयजुषां मध्ये पठितः । न च तस्य यजुष्ट्वमास्ति । तद्ब्राह्मणे ' सावित्र्यर्चा ' इत्यृक्त्वेन व्यवहृतत्वात् । ' एतत्साम गायन्नास्ते ' इति प्रतिज्ञाय किंचित्साम यजुर्वेदे गीतम् । ' अक्षितमसि ' ' अच्युतमसि ' ' प्राणसंशितमसि ' इति त्रीणि यजूंषि सामवेदे समाम्नातानि । तथा गीयमानस्य साम्ना आश्रयभूता ऋचः सामवेदे समाम्नायन्ते । तस्मात् - नास्ति लक्षणम् - इति चेत् । न । पादादीनामसंकीर्णलक्षणत्वात् । ' पादेनार्थेन चोपेता वृत्तबद्धामन्त्रा ऋचः । गीतिरूपा मन्त्राः सामानि । वृत्तगीतिवर्जितत्वेन प्रश्लिष्टपठिता मन्त्रा यजूंषि ' इत्युक्ते न क्वापि संकरः ॥ MJaiNyC_2,1.27 || (त्रयोदशे निगदानां यजुष्ट्रवाधिकरणे सूत्राणि 38 - 45) ## ## ## ## ## ## ## ## ____________________________________________________ START म्जैन्य् 2,1.28-29 त्रयोदशाधिकरणमारचयति - प्रोक्षणीरासादयेति निगदस्त्रिविधाद्बहिः । यजुर्वोच्चैस्त्वधर्मस्य भेदादस्य चतुर्थता ॥ MJaiNy_2,1.28 // परप्रत्यायनार्थत्वादुच्चैस्त्वं यजुरेव सः । तल्लक्षणेन युक्तत्वात्रैविध्यमिति सुस्थितम् ॥ MJaiNy_2,1.29 // ------------------ ' प्रोक्षणीरासादय ' ' इध्मं बर्हिरुपसादय ' ' अग्नीदग्नीन्विहर' ' बर्हिः स्तृणीहि ' 'इन्द्र आगच्छ' 'हरिव आगच्छ' इत्यादयो निगदा आम्नाताः । परप्रत्यायनार्था मन्त्रा निगदः । एते च पूर्वोक्तेभ्य ऋग्यजुःसामभ्यो बहिर्भूताश्चतुर्थप्रकाराः । कुतः । पादगीत्कयोरृक्सामलक्षणयोरभावात् । प्रश्लिष्टपाठस्य यजुर्लक्षणस्य सत्त्वे ऽपि धर्मभेदेन यजुष्यन्तर्भावानुपपत्तेः । ' उपांशुयजुषा ' ' उच्चैर्निगदेन ' इति हि धर्मभेदः - इति प्राप्ते --- ब्रूमः- ' वहिर्ब्राह्मणा भोज्यन्ताम् ' ' पिरव्राजकास्त्वन्तः ' इत्यत्र सत्येव परिव्राजकानां ब्राह्मण्ये पूजानिमित्तो विशेषो यथा तथा निगदानां यजुर्लक्षणोपेतत्वेन यजुषामेव सतां परप्रत्यायननिमित्तमुच्चैस्त्वधर्मः । ततो मन्त्राणां त्रैविध्यं सुस्थितम् ॥ MJaiNyC_2,1.28-29 || (चतुर्दश एकवाक्यत्वलक्षणाधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 2,1.30-31 चतुर्दशाधिकरणमारचयति - देवस्य त्वेति वाक्यस्य भिन्नत्वमथवैकता । ऐक्यप्रयोजकस्यात्र दुर्बोधत्वेन भिन्नता ॥ MJaiNy_2,1.30 // विभागे सति साकाङ्क्षस्यैकार्थत्वं प्रयोजकम् । तस्माद्वाक्यैक्यमेतेन यजुरन्तो ऽवर्धायते ॥ MJaiNy_2,1.31 // ------------------ दर्शपूर्णमासयोराम्नायते - "देवस्य त्वा सवितुः प्रसवे, अश्विनोर्बाहुभ्याम् , पूष्णो हस्ताभ्याम्, अग्नये जुष्टं rnivapàmi"iti । तत्र वाक्यानि भिन्नानि भवितुमर्हन्ति । कुतः । एकत्वनियामकस्य दुर्वोधत्वात् । अर्थैक्यं वाक्यैक्ये प्रयोजकमिति चेत् । न । एकस्मिन्पदे ऽतिव्याप्तेः । पदसमूहस्य वाक्यत्वे, समूहानामत्र बहूनां संभवाद्वाक्यभेदः स्यात् - इति चेत् । मैवम् । ' यद्विभागे साकाङ्क्षमविभागे चैकार्थम्, तदेकं वाक्यम् ' इति प्रयोजकस्य बोद्धुं शक्यत्वात् । 'विभागे साकाङ्क्षम् ' इत्युक्ते ऽतिव्याप्तिः स्यात् । "स्योनं ते सदनं कृणोमि घृतस्य धारया सुसेवं कल्पयामि, तस्मिन्सीदामृते प्रतितिठ व्रीहीणां मेध sumanasyamànaþ"ityatra 'तस्मिन्' - इत्यादिपदसमूहस्य विभागे सति प्रकृतवाचितच्छब्दार्थनिर्णयाय पूर्वपदसमूहसाकाङ्कत्वमस्ति, अतस्तद्व्यवच्छेत्तुम् 'एकार्थम् ' इत्युच्यते । नहि तत्रैकार्थत्वमस्ति । पूर्वसमूहस्य सदनकरणमर्थः, उत्तरसमूहस्य पुरोडाशप्रतिष्ठापनम् । स्योनं समीचीनम् । सुसेवं सुष्ठु सेवितुं योग्यम् । मेध सारभूतपुरोडाशेत्यर्थः । अत्र द्वयोः समृहयोर्वाक्यद्वयमुभयवादिसिद्धम् । तत् ' एकार्थम् ' इत्यनेन व्यावर्त्यते । ' एकार्थम् ' इत्युक्ते ऽतिव्याप्तिः स्यात् । "भगो वां विभजतु, पूषा वां vibhajatu"ityanayorvibhajanamantratvena संमतयोः पदसमूबयोस्तात्पर्यविषयस्य द्रव्यविभागरूपस्यार्थस्यैकत्वात् , तद्रव्यवच्छेत्तुं ' विभागे साकाङ्क्षम् ' इत्युक्तम् । प्रकृते तु ' अग्नये जुष्टम् ' इत्यादिसमूहे पृथक्कृते पूर्वो ' देवस्य त्वा 'इति समूहः साकाङ्क्षो भवति । एकीकृते तु कृत्स्नस्यैक एव nirvàpor'thaþ । एतेनैकवाक्यत्वनिर्णयेनानियतपरिमाणस्य यजुषो ऽवसानं निश्चेतुं शक्यम् ॥ MJaiNyC_2,1.30-31 || (पञ्चदशे वाक्यभेदाधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 2,1.32-33 पञ्चदशाधिकरणमारचयति - इषे त्वादिर्मन्त्र एको भिन्नो वैकः क्रियापदे । असत्यर्थास्मारकत्वादेकादृष्टस्य कल्पनात् ॥ MJaiNy_2,1.32 // छेदने मार्जने चैतौ विनियुक्तौ क्रियापदे । अध्याहृते smàrakatvànmantrabhedor'thabhedataþ // MJaiNy_2,1.33 // ------------------ "इषे त्वोर्जे tvà"iti श्रूयते । सो ऽयं पदसमुदाय एको मन्त्रः । कुतः । अस्य मन्त्रस्यादृष्टत्वे त्वेकस्यैवादृष्टस्य कल्पने लाघवात् । न ca"uru prathasva"ityàdimantravadanuùñheyàrthasmàrakatvaü संभवति । क्रियापदाभावेन तदर्थप्रतीत्यभावात् -- इति प्राप्ते, ब्रूमः- ' इषे त्वेति च्छिनत्ति, ऊर्जे त्वेत्यनुमार्ष्टि ' इति पलाशशाखायाश्छेदनमार्जनयोरेतौ विनियुक्तौ । tatastadamanusàreõa"chinadmi"iti क्रियापदे ऽध्याहृते सत्यनुष्ठेयार्थस्मारकत्वादर्थभेदेन वाक्यभेदाद्यजुर्मन्त्रभेदः । इष्यमाणायान्नाय भोः पलाशशाखे त्वा छिनद्मि ' ' ऊर्जे रसाय बलाय वा त्वामनुमार्ज्मि ' इत्यर्थभेदः । evam"àyuryaj¤ena कल्पताम्" "प्राणो यज्ञेन kalpatàm"ityàdau कॢप्तिसामान्यरूपस्यार्थस्यैकत्वे ऽप्यायुरादिभिर्भिन्नत्वादर्थभेदवाक्य भेदयोः स्पष्टत्वात् , ' कॢप्तीर्वाचयति ' इति कॢप्तिबहुत्वस्य चोदितत्वाच्च यजुर्भेदो द्रष्टव्यः ॥ MJaiNyC_2,1.32-33 || (षोडशे (सप्तदशे च) अनुषङ्गाधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 2,1.34-35 षोडशाधिकरणमारचयति - या ते अग्ने रजेत्यध्याहारो यद्वानुषञ्जनम् । तनूरित्यन्यशेषत्वादध्याहारो ऽत्र लौकिकः ॥ MJaiNy_2,1.34 // वेदाकाङ्क्षा पूरणीया वेदेनेत्यनुषञ्जनम् । अन्यशेषो ऽपिर् बुद्धस्थो लौकिकस्तु न तादृशः ॥ MJaiNy_2,1.35 // ------------------ ज्योतिष्टोमे उपसद्धोमेष्वेवमाम्नायते -- "या ते अग्ने ऽयाशया तनूर्वर्षिष्ठा गह्वरेष्ठा । उग्रं वचो अपावधीत्वेषं वचो अपावधीत्स्वाहा । या ते अग्ने रजाशया, या ते अग्ने harà÷ayà"iti । अयमर्थः- ' अयसा रजतेन हिरण्ये न च निर्मिता अग्नेस्तिस्त्रस्तनवः, तास्वाद्या येयमुक्ता तनुः सातिशयेन वृद्धं, गह्वरे तीक्ष्णे द्रव्ये लोहे ऽवस्थिता तया तन्वा क्षुत्पिपासे उपपातकम्, वीरहत्यादि महापतकं च हतवानस्मि ' इति । तथा च ब्राह्मणम्,"यदुग्रं वचो अपावधीत्त्वेषं वचो अपावधीत्स्वाहेति । अशनायापिपासे हवा उग्रं वचः । एनश्च वैरहत्यं च त्वेषं vacaþ"iti । तत्र स्वाहान्तः प्रथमो मन्त्रः संपूर्णवाक्यत्वान्निशेषो ऽध्याहर्तव्यः । न हि ' तनूर्वर्षिष्ठा ' इत्यादिभागस्तयोरन्वेतुं योग्यः । तस्य प्रथममन्त्रशेषत्वात्, इति प्राप्ते, ब्रूमः- वैदिकयोर्मन्त्रयोराकाङ्क्षा वैदिकेनैव वाक्यशेषेण पूरणीया । ततः ' तनूर्वर्षिष्ठा ' इत्यादिभाग उत्तरयोर्मन्त्रयोरनुषज्यते । यद्यप्यसावन्यशेषः, तथापिर् बुद्धस्थः सन्कल्पनीयादध्याहारात्संनिकृष्यते । तस्मात् - अनुषङ्गः कर्तव्यः ॥ MJaiNyC_2,1.34-35 || ____________________________________________________ START म्जैन्य् 2,1.36-37 सप्तदशाधिकरणमारचयति -- नानुषङ्गो ऽनुषङ्गो वाच्छिद्रोणोत्यस्य शेषिणौ । चित्पतिस्त्वेत्यनाकाङ्क्षावतो नात्रानुषज्यते ॥ MJaiNy_2,1.36 // करणत्वं क्रियापेक्षं क्रिया चैका पुनात्विति । मन्त्रत्रये ऽतस्तद्द्वारा सर्वशेषो ऽनुषज्यते ॥ MJaiNy_2,1.37 // ------------------ ज्योतिष्टोमे दीक्षाप्रकरणे पठ्यते -"चित्पतिस्त्वा पुनातु" "वाक्पतिस्त्वा पुनातु" "देवस्त्वा सविता पुनात्वाच्छिद्रेण पवित्रेण वसोः सूर्यस्य ra÷mibhiþ"iti । तत्र तृतीयमन्त्रशेषः ' अच्छिद्रेण ' - इत्यादिभागः प्रथमद्वितीययोर्मन्त्रयोर्नानुषज्यते । कुतः । निराकाङ्क्षत्वात् । न hi"citpatistvà पुनातु""वाक्पतिस्त्वा punàtu"ityanayoþ शेषिणोः संपूर्णवाक्ययोः काचिच्छेषाकाङ्क्षास्ति - इति प्राप्ते - ब्रूमः- ' मा भूच्छेषिणोराकाङ्क्षा, तथापि शेषस्याऽकाङ्क्षास्ति ' इति । ' पवित्रेण रश्मिभिः ' इत्युक्तं करणत्वं हि क्रियामपेक्षते । क्रिया च ' पुनातु ' इत्येषा त्रिष्वपि मन्त्रेष्वेका । तया क्रियया संबद्धः शेषः क्रियाद्वारा तृतीयमन्त्रे निरपेक्षे ऽपि यथान्वेति, तथा पूर्वयोरप्यन्वेतुमर्हति । तस्मात् - अस्त्यनुषङ्गः ॥ MJaiNyC_2,1.36-37 || (अष्टादशे (सप्तदशे) व्यवेताननुषङ्गाधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 2,1.38-39 अष्टादशा(सप्तदशा) धिकरणमारचयति - गच्छतामितिशब्दस्यामुषङ्गो ऽस्ति न वोपरि । सं यज्ञपतिरित्यत्र योग्यत्वात्सो ऽस्ति पूर्वबत् ॥ MJaiNy_2,1.38 // तदेकवचनं मध्यमन्त्रे ऽङ्गानीत्यनेन हि । नान्वेति तद्व्यवायेन नोपर्यप्यनुषज्यते ॥ MJaiNy_2,1.39 // ------------------ अग्नीषोमीयपशौ श्रूयते --"सं ते अप्राणो वातेन गच्छताम्, समङ्गानि यजत्रैः, सं yaj¤apatirà÷iùà"iti | अयमर्थः- ' भोः पशो तव प्राणो ' वातेन बाह्येन वायुना संगच्छताम्, तव हृदयाद्यङ्गानि यागविशेषैः संयुज्यन्ताम्, यज्ञपतिराशिषा संयुज्यताम् ' इति । tatra"yaj¤apatiþ"ityasmiüstçtãye मन्त्रे 'सम्' इत्युपसर्गस्य क्रियापदाकाङ्क्षत्वात्प्रथममन्त्रगतस्य ' गच्छताम् ' इति पदस्यैकवचनान्तस्य यज्ञपतिशब्देनान्वेतुं योग्यत्वात्पूर्ववद्बुद्धिस्थत्वेन संनिहितत्वादाकाङ्क्षासंनिधियोग्यतानां सद्भावेन क्रियापदमनुषज्यते -- इति प्राप्ते , - ब्रूमः- मध्यममन्त्रे बहुवचनान्तेन ' अङ्गानि ' इत्यनेनान्वेतुमयोग्यत्वात्तद्व्यवायेन बुद्धिसंनिध्यभावान्नास्त्यनुषङ्गः । ततो द्वितीयतृतीयमन्त्रयोर्यथोचितं वाक्यशेषो ऽध्याहर्तव्यः ॥ MJaiNyC_2,1.38-39 || इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे द्वितीयाध्यायस्य प्रथमः पादः _________________________________________________________________________ (अथ द्वितीयाध्यायस्य द्वितीयः पादः) (प्रथमे ऽङ्गापूर्वभेदाधिकरणे सूत्रम्) #<शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात् । Jaim_2,2.1 /># ____________________________________________________ START म्जैन्य् 2,2.1-2 द्वितीयपादस्य प्रथमाधिकरणमाचरयति -- ददाति यजतीत्यादौ भावनैक्यमुतान्यता । आख्यातैक्यात्तदेकत्वं धातुभेदो ऽप्रयोजकः ॥ MJaiNy_2,2.1 // धातुभेदेन भिन्नत्वमाख्याते श्रूयते ततः । उत्पत्त्येकानुरक्तत्वाद्भिद्यन्ते भावना मिथः ॥ MJaiNy_2,2.2 // ------------------ इहैकप्रकरणगतान्यपर्यायधातुनिष्पन्नान्याख्यातानि यजति, ददाति, जुहोति, इत्यादीन्युदाहरणम् । तानि चैवं श्रूयते --"सोमेन यजेत""हिरण्यमात्रेयाय ददाति" "दाक्षिणानि juhoti"iti । तेषु भावनावाचिन आख्यातस्यैकत्वाद्भावनाया एकत्वं युक्तम् । न च धातुभेदाद्भावनाभेदः । तद्वाचित्वाभावेन धातोस्तस्यामप्रयोजकत्वात् - इति प्राप्ते , ब्रूमः- अस्त्वाख्यातमेव भावनायाः प्रयोजकम् । तच्चाख्यार्त प्रतिधातु भिन्नम् । न हि बहूनां धातूनामुपर्येक आख्यातप्रत्ययः श्रूयते । नापि व्याकरणे धातुसमूहादेकमाख्यातं विहितम् । तत आख्यातानां बहूनामेकैकधातुविशेषामुरक्तत्वेनैवोत्पन्नानां भावनावाचित्वेन यागदानहोमभावनाः परस्परं भिद्यन्ते ॥ 1-2 ॥ ____________________________________________________ START म्जैन्य् 2,2.3 अत्र गुरुमतमाह - नियोगैकत्वतः शास्त्रमभिन्नमिति चेन्न तत् । धातुभेदाच्छास्त्रभेदे नियोगो भिद्यते बलात् ॥ MJaiNy_2,2.3 // ------------------ ' कर्मभेदचिन्ता नाध्यायार्थः, किंतु शास्त्रभेदचिन्ता ' इति गुरोर्मतम् । तत्र ' यजेत, दद्यात्, जुहुयात् ' इत्येतेषु लिङ्प्रत्ययबाच्यस्य नियोगस्यैकत्वाधातूनां नियोगवाचकत्वाभावेनाप्रयोजकत्वादेकनियोगार्थे कृत्स्नं शास्त्रमेकम् - इति पूर्वपक्षः । प्रतिधातु लिङ्प्रत्ययस्य भिन्नत्वाद्धात्वर्थानुबन्धभेदेन तद्विशिष्टे नियोगे ऽपि भेदस्य वारयितुमशक्यतया नियोगानुसारि शास्त्रं भिन्नम् - इति सिद्धान्तः ॥ MJaiNyC_2,2.3 || (द्वितीये समिदाद्यपूर्वभेदाधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 2,2.4-5 द्वितीयाधिकरणमारचयति - समिधो यजतीत्यादावेकत्वमुत भिन्नता । धातुप्रत्यययोरैक्यादेकत्वं भिन्नता कुतः ॥ MJaiNy_2,2.4 // अभ्यासात्कर्मभेदो ऽत्र नामत्वान्न विधिर्गुणे । विधित्वं श्रुतितो भाति संनिधेरनुवादता ॥ MJaiNy_2,2.5 // ------------------ दर्शपूर्णमासयोः श्रूयते -"समिधो यजति" 'तनूनपातं यजति ' ' इडो यजति '"बर्हिर्यजति""स्वाहाकारं yajati"iti । तत्र पञ्चकृत्वः श्रूयमाणे यजतिपदे पूर्वोक्तेषु ' यजति ददाति ' इत्यादिपदेष्विव धातुभेदो नास्ति, येन भावनाभेद आशङ्क्येत । तस्मादाख्यातैक्यप्रयुक्तं भावनैक्यमनिवार्यमिति चेत् । मैवम् । यजतिपदाभ्यासेन कर्मभेदावगमात् । कर्मैकत्वे ऽभ्यासो निरर्थकः स्यात् । अथोच्येत -- ' समिघो यजति ' इत्यनेन प्रथमश्रुतेन वाक्येन विहितं समिन्नामकं यागमुपरितनैश्र्चतुर्भिर्यजतिपदैरनूद्य तनूनपादादयो देवतारूपा द्रव्यरूपा वा गुणाश्चत्वारो विकल्पिता विधीयन्ते, ततो ऽनुवादार्थत्वान्नाभ्यासवैयर्थ्यम् --- इति । तन्न । तनूनपादादिशब्दानां यागनामत्वेन गुणविधित्वाभावात् । न तावदत्र देवताविधिः । चतुर्थीतद्धितयोरश्रवणात् । नापि द्रव्यविधिः, तृतीयान्तत्वाभावात् । ततः ' अग्निहोत्रं जुहोति ' इत्यादाविन द्वितीयान्तानां युक्तं नामत्वम् । यत्तु - चतुर्णामुपरितानां यजतिपदानामनुवादत्वम् । तदसत् । तेषां विधायकत्वात् । यथा ' समिधो यजति ' इत्यत्र यजतिपदे विधित्वं श्रुत्या प्रतीयते, तथान्येष्वपि चतुर्षु पदेषु विधित्वं श्रौतम् । अनुवादत्वं तु पुरोवादरूपस्य ' समिधो यजति' इत्यस्य संनिधिनावगम्यते । संनिधिश्च श्रुतेर्दुर्बलः । विधित्वे च पूर्ववाक्यविहितस्य समिन्नामकस्य यागस्य पुनर्विधानायोगात्तनूनपादादिनामकानि यागान्तराणि विधीयन्ते । नन्वेवं सति संज्ञाभेदात्कर्मभेदः संपद्यते, नत्वभ्यासात् । तथासति वक्ष्यमाणेनाधिकरणेन संकीर्यते । मैवम् । वैषम्यात् । ' अथैष ज्योतिः ' इत्यस्मिन्वक्ष्यमाणोदाहरणे यागावगप्तात्प्रागेन संज्ञात्वावगमात्संज्ञायाः कर्मभेदहेतुत्वम् । इह तु विधायकैर्यजतिपदैर्यागेष्ववगतेषु, भेदे चाभ्यासादवगते, भिन्नानां यागानां समित्संज्ञाया अन्याः संज्ञा अपेक्षितः । इति तनूनपादादीनां संज्ञात्वं पश्चादवगम्यते । तस्मात् - अभ्यास एवात्र भेदहेतुः ॥ MJaiNyC_2,2.4-5 || (तृतीय आघाराद्यग्नेयादीनामङ्गाङ्गिभावाधिकरणे सूत्राणि 3-8) ## ## ## ## ## ## ____________________________________________________ START म्जैन्य् 2,2.6-10 तृतीयाधिकरणमारचयति -- एवं विद्वान्पौर्णमासीममावास्यामितीरितम् । कर्मान्यदुत पूर्वोक्तसमुदायानुवादकम् ॥ MJaiNy_2,2.6 // कर्मान्तरं स्यादभ्यासाद्ध्रौवं द्रव्यं हि देवता । वार्त्रघणीत्यादितो लभ्यानुवादस्तु न युज्यते ॥ MJaiNy_2,2.7 // वार्त्रघणीत्याज्यभागाङ्गव्यवस्थोक्तेर्न देवता । पौर्णेत्यनूद्यते पौर्णमासीयुक्तं त्रिकं तथा ॥ MJaiNy_2,2.8 // अमेत्यपि समूहस्य द्वित्वसिद्धिः प्रयोजनम् । सहस्थितिः पौर्णमास्यामित्युक्तिभ्यां त्रिके त्रिके ॥ MJaiNy_2,2.9 // विद्वद्वाक्यविधौ विध्यावृत्तिराग्नेयकादिना । विहितस्य फलित्वेन प्राधान्यमितरे गुणाः ॥ MJaiNy_2,2.10 // ------------------ इदमाम्नायते ---- ' य एवं विद्वान्पौर्णमासीं यजते ' ' य एवं विद्वानमावास्यां यजते ' इति । अत्र यजतिना कर्मान्तरं विधीयते, न तु प्रकृता आग्नेयादयः षड्यागा अनूद्यन्ते । आग्नेयादयश्च कालसंयुक्तास्तस्मिन्प्रकरण एवमाम्नायन्ते - ' यदाग्नेयो ऽष्टाकपालो ऽमावास्यायां पौर्णमास्यां चाच्युतो भवति ' इति, ' तावब्रूतामग्नीषोमावाज्यस्यैव अनावुपांशु पौर्णमास्यां यजन् ' इति , ताभ्यामेतमग्नीषोमीयमेकादशकपालं पूर्णमासे प्रायच्छत् ' इति, ' ऐन्द्रं dadhyamàvàsyàyàm"iti, ' ऐन्द्रं पयो ऽमावास्यायाम् ' इति । एतेभ्यः प्रकृतेभ्यः षड्भ्य आग्नेयादिभ्यो विद्वद्वाक्यविहितस्य, कर्मणो ऽन्यत्वे सति पूर्वाधिकरणन्यायेन विध्यभ्यास उपपद्यते । न च कर्मान्तरे द्रव्यदेवतयोरभावः, ध्रौवाज्यसद्भावात् । अत एवोक्तम् ---- "ध्रौवं साधारणं द्रव्यं देवता मान्त्रवर्णिकी । रूपवन्तौ ततो यागौ विधीयेते pçthaktayà"iti । "सर्वस्मै वा एतद्यज्ञाय गृह्यते yaddhruvàyàmàjyam"iti ध्रौवस्य साधारणत्वं श्रुतम् । देवताया मान्त्रवर्णिकत्वमित्थमुन्नेतव्यम् --"तस्माद्वार्त्रघणी पौर्णमास्यामनूच्येते, वृधन्वती amàvàsyàyàm"eti वार्त्रघ्न्यौ वृधन्वत्यौ चर्चौ क्रमेण कालद्वयोपेते कर्मणि विधीयेते । तत्र --"अग्निर्वृत्राणि jaïghanat"ityeko वार्त्रघ्रो मन्त्रः । ' त्वं सोमासि सत्पतिस्त्वं राजोत वृत्रहा ' इत्यपरः । तयोरुक्तावग्नीषोमौ पौर्णमासदेवते । एवमन्तराम्नातयोर्वृधिधातुयुक्तयोर्मन्त्रयोरुक्तावग्नीषोमावमावस्यादेवते । आभ्यां द्रव्यदेवताभ्यां रूपवत्त्वाद्यागान्तरमत्र विधीयते । षड्यागानुवादत्वे तदनुवादेव विधेयान्तरस्य कस्यचिददर्शनाद्विद्वद्वाक्यमनर्थकं स्यात् । न केवलं तदानर्थक्यम्, kiütu"paurõamàsyàü पौर्णमास्या यजेत, अमावास्यायाममावास्यया यजेत ' इत्येतदपि व्यर्थ स्यात् । न चैतत्कालविधायकम्,"यदाग्नेयः"-- इत्याद्युत्पत्तिवाक्यैरेव तद्विधानात् । कर्मान्तरत्वे तु कालं विधास्यति । तस्मात्कर्मान्तरविधिः- इति प्राप्ते , ब्रूमः- आस्तां तावद्द्रव्यम् । देवता तु विधित्सितस्य कर्मान्तरस्य सर्वथा न लभ्यते । वार्त्रघ्न्योर्वृधन्वत्योश्चाऽज्यभागदेवताप्रतिपादकत्वात् । हौत्रे मन्त्रकाण्डे सानिधेनीरावाहननिगदं प्रयाजमन्त्रांश्चाऽम्नाय प्रयाजानन्तरभाविनोराज्यभागयोः क्रमे वार्त्रघ्न्यौ वृधन्वत्यौ चाऽम्नाते लिङ्गं चाग्निविषयं सोमविषयं च तत्रोपलभ्यते । ततो लिङ्गक्रमाभ्यामाज्यभागविषयत्वमवगम्यते । यत्तु -"वार्त्रघ्नी पौर्णमास्याम्"- इत्यादि वाक्यम्, तल्लिङ्गक्रमकॢप्तयोराज्यभागाघ्गयोर्मन्त्रयुगलयोः कालद्वये व्यवस्थामाचष्टे । न तु नूतनकर्माङ्गतामनयोर्विदधाति । अतो रूपराहित्याद्विद्वद्वाक्यं कर्मान्तरविधायकं न भवति , किं तर्हि - पूर्वप्रकृतेष्वाग्नेयादिषु षट्सु त्रिकरूपौ द्वौ समुदायावनुवदति । न च कालवाचिभ्यां पौर्णमास्यमावास्याशब्दाभ्यां यागानुवादानुपपत्तिः । तत्कालविहितयोर्यागत्रिकयोरुपलक्षितत्वात् । न चानुवादो व्यर्थः । समुदायद्वित्वसिद्धेस्तत्प्रयोजनत्वात् । तत्सिद्धौ ca"dar÷apårõamàsàbhyàü स्वर्गकामो yajeta"ityasminphalavàkye षड्यागविवक्षया द्विवचननिर्देश उपपद्यते । यदप्युक्तम् - anuvàdapakùe"paurõamàsyàm"ityàdivàkyavairthyam - इति । तदयुक्तम् । कालविधाना संभवे ऽप्येकस्य त्रिकस्य सहप्रयोगविधानात् । आग्नेयोपांशुयाजाग्नीषोमीयाणां त्रयाणां पौर्णमासीकालविहितानां सहप्रयोगः ' पोर्णमास्या ' इत्यनेन तृतीयैकवचनान्तेन विधीयते । एवमितरत्रापि । ननु - विद्वद्वाक्यस्य कर्मान्तरविधायकत्वाभावे ऽपि नानुवादकत्वम् । तस्य यागाविधायकत्वाभ्युपगमात् । "आग्नेयो 'ùñàkapàlaþ"ityàdivàkyàni तु विहितयागानुवादेन द्रव्यदेवतालक्षणगुणविधायकानि - इति चेत् । न । तथासत्येकेन वाक्येनानेकगुणविध्यसंभवात् । प्रतिगुणं पृथग्विधौ विध्यावृत्तिः प्रसज्येत । आग्नेयादिवाक्यानां विधायकत्वे तु विशिष्टविधित्वान्नास्ति विध्यावृत्तिदोषः । तस्मादाग्नेयादिवाक्यविहितानां विद्वद्वाक्यमनुवादकम् । किंचानुवादत्वमभ्युपगम्य कर्मान्तरविधिं वदतः प्रयोजादीनामाग्नेयादीनां च गुणप्रधानभावो न सिध्येत् । तथा हि -- ' समिधो यजति ' ' आघारमाघारयति ' इत्यादयः कालयोगरहिताः केचिद्विधय आम्नाताः । ' यदाग्नेयो ऽष्टाकपालो ऽमावास्यायां च पौर्णमास्यां च ' इत्यादयः कालयुक्ता अपरे । तेषामुभयेषां prakçtatvàt"dar÷apårõamàsàbhyàü स्वर्गकामो yajeta"iti वाक्ये सर्वेषां फलसंबन्धो बोधनीयः । 'दर्शपूर्णमासाभ्याम्, इति द्विवचनं बहुवचनत्वेन परिणेतव्यम् । विद्वद्वाक्यविहिते द्वे कर्मान्तरे प्रयाजादय आग्नेयादयश्चेति । एतेषु द्वित्वासंभवात् । सर्वेषां च फलसंबन्धे राजसूयगतेष्टिपशुसोमवत्समप्राधान्यात्प्रयाजादीनां गुणभावो न स्यात् । तदभावे चानङ्गत्वात्सौर्यादिविकृतिष्वाग्नेयादीनामिवातिदेशो न स्यात् । अनुवादपक्षे तु त्रिकयोः कालयोगेन दर्शपूर्णमासशब्दार्हत्वात् । समुदायद्वित्वेन द्विवचनार्हत्वाच्चाऽग्नेयादीनामेव फलसंबन्धेन प्राधान्यम् । प्रयाजादीनां तु गुणभाव इति न को ऽपि दोषः । तस्मात् -- विद्वद्वाक्यमनुवादकम् ॥ MJaiNyC_2,2.6-10 || (चतुर्थ उपांशुयाजापूर्वताधिकरणे सूत्राणि 9 - 12) ## ## ## ## ____________________________________________________ START म्जैन्य् 2,2.11-12 चतुर्थाधिकरणमारचयति -- उपांशुयाजमित्येषो ऽनुवादो ऽत्राथवा विधिः । विष्ण्वादिवाक्ये विस्पष्टविधेरस्यानुवादता ॥ MJaiNy_2,2.11 // जामित्वोक्तेरन्तराल उपांशुगुणके विधौ । सत्यर्थवादो विष्ण्वादिस्तद्रूपं ध्रौवमन्त्रतः ॥ MJaiNy_2,2.12 // ------------------ इदमाम्नायते -- ' जामि वा एतद्यज्ञस्य क्रियते । यदन्वञ्चौ पुरोडाशावपांशुयाजमन्तरा यजति । विष्णुरुपांशु यष्टव्यो ऽजामित्वाय । प्रजापतिरुपांशु यष्टव्यो ऽजीमत्वाय । अग्नीषोमावुपांशु yaùñavyàvajàmitvàya"iti | तत्र विष्ण्वादिवाक्येषु विहितस्य यागत्रयसमुदायस्यानुवादः- इति चेत् । मैवम् । आग्नेयाग्नीषोमीयपुरोडाशद्वयनैरवन्तर्यकृतस्य जामित्वदोषस्य वाक्योपक्रम उपन्यासात्परोडाशयोरन्तराले किंचिद्विधित्सितम् । न ह्यन्तरालगुणविशिष्टं विधेयं विष्ण्वादिवाक्येषु प्रतीयते । पूर्ववाक्ये तु तत्प्रतीयत इति विधायकं तद्वाक्यम् । न चात्र 'यजति' इति वर्तमानापदेशः शङ्कनीयः । पञ्चमलकारस्याऽश्रयणात् । अन्तरालकालवदुपांशुत्वगुणस्यापि विशेषणत्वात्तद्विशिष्टकर्मण उपांशुयाजनाप्रकत्वम् । सत्येवं गुणद्वयविशिष्टकर्मण्याद्येन वाक्येन विहिते विष्ण्वादिवाक्यमर्थवादः स्यात् । न चात्र विहितयागानुवादेन देवताविधिः शङ्कनीयः । समाधातव्येन जामित्वदोषेणोपक्रमात्, आजामित्वेन समाधानेनोपसंहाराच्च ' जामि वै ' इत्यादेः ' अजामित्वाय ' इत्यन्तस्य सर्वस्य महावाक्यस्यैकत्वप्रतीतेः । न खल्वेकस्मिन्वाक्ये विधेयबाहुल्यं संभवति । न चात्र विधित्सितस्योपांशुयाजस्य द्रव्याभावः । ध्रौवस्य तद्रद्रव्यत्वात् । नापि देवताया अभावः । नानाशाखासूपांशुयाजक्रमे पठितैर्वैष्णवप्राजापत्याग्नीषोमीयमन्त्रैर्विकल्पेन देवतात्रयस्य प्रतीयमानत्वात् । तस्मात् - यजतीत्येतद्विधायकम् ॥ MJaiNyC_2,2.11-12 || (पञ्चम आघाराद्यपूर्वताधिकरणे सूत्राणि 13-16) #<आघाराग्निहोत्रम् अरूपत्वात् । Jaim_2,2.13 /># ## ## ## ____________________________________________________ START म्जैन्य् 2,2.13-14 पञ्चमाधिकरणमारचयति -- अग्निहोत्राघारवाक्यमनुवादो ऽथवा विधिः । अरूपत्वात्तु दध्यूर्ध्ववाक्येनोक्तमनूद्यते ॥ MJaiNy_2,2.13 // गुण्यसिद्धौ न दध्यादिर्गुणो दुष्टा विशिष्टता । रूपं दध्यादिमन्त्राभ्यामतो ऽसौ गुणिनो विधिः ॥ MJaiNy_2,2.14 // ------------------ इदमाम्नायते - ' अग्निहोत्रं जुहोति ' 'दधण जुहोति ' 'पयसा जुहोति' इति च । इदमपरमाम्नायत् - 'आधारमाघारयति' 'ऊर्ध्वमाघारयति' ' ऋजुमाघारयति' इति च । तत्राग्निहोत्रवाक्यं दध्यादिवाक्यविहितस्य कर्मसमुदायस्यानुवादः । आघारवाक्यं चोर्ध्वादिवाक्यविहितस्य । न त्वेद्वाक्यद्वयं कर्मविधायकम् । कुतः । द्रव्यदेवतालक्षणस्य यागरूपस्याभावात् - इति चेत् । तत्र वक्तव्यम् - किं दध्यादिवाक्येन गुणामात्रं विधीयते, किंवा गुणविशिष्टकर्म । नाऽद्यः । अग्निहोत्रादिवाक्यस्य त्वन्मते कर्मविधायकत्वाभावेन गुणिनः कस्यचिदसिद्धौ गुण्यनुवादपुरःसरस्य गुणमात्रविधानस्यासंभवात् । द्वितीये विधिगौरवं स्यात् । तच्च सत्यां गतावयुक्तम् । अतो ऽग्निहोत्रादिवाक्यं कर्मविधायकम् । तत्र द्रव्यं दध्यादिवाक्यैर्लभ्यते । देवता तु मान्त्रवर्णिकी । आघारे ऽप्येवं द्रव्यदेवते उन्नेतव्ये ॥ MJaiNyC_2,2.13-14 || (षष्ठे पशुसोमापूर्वताधिकरणे सूत्राणि 17-20) ## ## ## ## ____________________________________________________ START म्जैन्य् 2,2.15-16 षष्ठाधिकरणमारचयति -- यजत्यालभतीत्येतावनुवादौ विधी उत । गृह्णात्यवद्यतीत्याभ्यां vihiter'the ऽनुवादिनौ ॥ MJaiNy_2,2.15 // नानुवादो ऽपुरोवादे यज्यालभ्योरतो विधिः । ब्रह्मणे सोमसंस्कारो ऽवदाने पशुसंस्क्रिया ॥ MJaiNy_2,2.16 // ------------------ ' सोमेन यजेत ' इति श्रूयते । तत्र ' ऐन्द्रवायवं गृह्रणाति, मैत्रावरूणं गृह्रणाति ' इत्यादीन्यपि श्रुतानि । एवम् ' अग्निषोमीयं पशुमालभेत ' इति श्रूयते । तत्र ' हृदयस्याग्रे ऽवद्यति । अथ जिह्वायाः । अथ वक्षसः ' इत्यादीन्यपि श्रुतानि । तत्रैन्द्रवाय्वादिवाक्यैर्यागा विधीयन्ते । इन्द्रवाय्वादिप्रातिपदिकैर्देवतानार्ं, तद्धतेन सोमरसद्रव्यस्य च प्रतीयमानत्वात् । एतेषां ग्रहणवाक्यविहितानां यागानां समुदायः ' सोमेन यजेत ' इत्यनेनानूद्यते । तथावदानवाक्येषु हृदयादिद्रव्यं श्रुतम् । ततो द्रव्यविशिष्टा यागास्तत्र विधीयन्ते । तदनुवादेन पश्वालम्भवाक्ये ऽग्नीषोमरूपा देवता विधीयते । तस्मात् - अवदानवाक्यविहितानां यागानां samudàyaþ"pa÷umàlabheta"ityanenànådyate - इति प्राप्ते -- ब्रूमः- सति हि पुरोवादे ऽनुवादो भवति । न चात्र पुरोवादो ऽस्ति । 'सोमेन यजेत ' इत्यनेन प्रतीतस्यार्थस्य ग्रहणवाक्येष्वप्रतीतेः । नहि ग्रहणं यजनं भवति । नापि तद्धितप्रत्ययोक्तो रसः सोमलता । न च - तद्धितप्रत्ययः सर्वनामार्थे विहितः प्रकृतं ब्रूते, न तु रसम् - इति शङ्कनीयम् । ' धारया गृह्राति ' इति रसस्यैव प्रकृतत्वात् । tathà"pa÷umàlabheta"ityanena pratãtor'tho नावदानवाक्येषु प्रतीयते । ततः पुरोवादाभावेनानुवादासंभवाद्यजत्यालभतिभ्यां कर्मणी विधीयेते । ग्रहणवाक्यैस्तु देवताविशिष्टः सोमसंस्कारो विधीयते । अवदानवाक्यैश्च पशुसंस्कारः ॥ MJaiNyC_2,2.14-16 || (सप्तमे संख्याकृतकर्मभेदाधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 2,2.17-21 सप्तमाधिकरणमारचयति -- आहुतीस्तिस्त्र इत्यत्र कर्मैक्यमुत भिन्नता । एकत्वं सकृदाख्यातात्संख्यावृत्त्या प्रयाजवत् ॥ MJaiNy_2,2.17 // आख्यातमात्रं नो मानं संख्यया बहुकर्मता । आवृत्त्यैकादशत्वं तु प्रयाजे गत्यभावतः ॥ MJaiNy_2,2.18 // पशून्सप्तदश प्राजापत्यानित्यत्र भाष्यकृत् । विचारमाह पूर्वत्र क्रियात्रित्वस्फुटत्वतः ॥ MJaiNy_2,2.19 // बहुत्वोपेतपशुभिर्देवयोगादभिन्नता । रूपस्य तेन कर्मैक्यं संख्या नात्र क्रियागता ॥ MJaiNy_2,2.20 // देवतासंगतस्यैव तद्धितार्थस्य पश्चिमः । बहुत्वसंगमो रूपसंख्यया तत्क्रियाभिदा ॥ MJaiNy_2,2.21 // ------------------ ' तिस्त्र आहुतीर्जुहोति ' इति श्रूयते । तत्र ' जुहोति ' इत्येतदाख्यातं ' समिधो यजति ' इत्यादिवन्नाभ्यस्तम्, किंतु सकृदेवाऽम्नातम् । तत एकमिदं कर्म । त्रित्वसंख्या तु तस्यैव कर्मण आवृत्त्या नेतव्या । यथा प्रयाजेष्वेकादशत्वसंख्या पञ्चानामेव प्रयाजानामावृत्त्या नीता, तद्वत् - इति प्राप्ते - ब्रूमः- किमिदमाख्यातं पदान्तरनिरपेक्षमेव कर्मैक्ये प्रमाणम्, उत पदान्तरान्वितम् । नाऽद्यः । वाक्यांशस्य पदमात्रस्य प्रमितिजनकत्वाभावात् । द्वितीये - त्रि -त्वसंख्यया विशेषितेनाऽख्यातेन कर्मबहुत्वं गम्यते । प्रयोजानां तु पूर्वमेव पञ्चसंख्यावरुद्धत्वादावृत्तिमन्तरेणैकादशत्वं दुःसंपादम् । इह त्वेतद्विधितः पूर्व कर्मण एकत्वसंख्यावरोधो नास्तीति वैषम्यम् । तदेतद्वृत्तिकारोदाहरणं भाष्यकारो नानुमन्यते । कर्मवाचिन आहुतिशब्दस्य विशेषणेन त्रिशब्देन कर्मबहुत्वस्य स्फुटतया पूर्वपक्षानुत्थानात् । इदं त्वत्रोदाहरणम् - ' सप्तदश प्राजापत्यान्पशूनालभते ' इति । अत्र ' प्रजापत्तिर्देवता येषां पशूनां ते प्राजापत्याः ' इति तद्धितव्युत्पत्तौ बहुत्वोपोताः पशव एकं द्रव्यम् । ततो द्रव्यैक्याद्देवतैक्याच्च यागस्य रूपमभिन्नमित्येकमिदं कर्म । या तु 'सप्तदश' इति संख्या, सा पशुद्रव्यगता, न तु पूर्वोदाहृतत्रित्वसंख्येव क्रियागता । तस्मात् -- 'न कर्मभेदमापादयति ' इति प्राप्ते - ब्रूमः- अत्र ' प्रजापतिर्देवता यस्य पशोः स प्राजापत्यः ' इति तद्धितान्तं प्रातिपदिकं व्युत्पाद्य पश्चात्तद्धितान्तप्रातिपादिकार्थस्य प्रजापतिदेवताविशिष्टपशोः कर्मत्वबहुत्वविवक्षायामुत्पन्ने इमे द्वितीयाविभक्तिबहुवचने । तत्र प्रथमभाविन्या द्वितीयाविभक्तेरेव तद्धितोत्पत्तिवेलायामन्वयो नास्ति, कुतः पश्चाद्भाविनो बहुवचनस्यान्वयः । एवं सति ' प्राजापत्यः ' इत्यनेन तद्धितान्तप्रातिपदिकनैकपशुद्रव्यमेकदेवतोपेतं यागस्य रूपं समर्प्यते । तादृशानां रूपाणां बहुत्वाय बहुवचनम् । बहुत्वविशेषश्च ' सप्तदशः ' इति निर्दिश्यते । तस्मात् - अत्र संख्यया कर्मभेदः । एवं च सति, अष्टमे वक्ष्यमाणं सप्तदशपशूनामैकादशिनपशुगणविकृतित्वमुपपद्यते ॥ MJaiNyC_2,2.17-21 || (अष्टमे संज्ञाकृतकर्मभेदाधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 2,2.22-23 अष्टमाधिकरणमारचयति -- अथैष ज्योतिरित्यत्र गुणो वा कर्म वा पृथक् । गुणः सहस्त्रदानात्मा ज्योतिष्टोमे ह्यनूदिते ॥ MJaiNy_2,2.22 // अथेति प्रकृते छिन्न एतच्छब्दो ऽग्रगं वदेत् । संख्ययेवान्यकर्मत्वमिह नूतनसंज्ञया ॥ MJaiNy_2,2.23 // ------------------ "अथैष ज्योतिः, अथैष विश्वज्योतिः, अथैष सर्वज्योतिः, अनेन सहस्त्रदक्षिणेन यजेत ' इति श्रूयते । अत्र प्रकृतं ज्योतिष्टोपम् 'एष ज्योतिः ' इत्यनूद्य तस्मिन्सहस्त्रदानलक्षणो गुणो विधीयते -- इति चेत् । न । प्रकृतस्य ज्योतिष्टोमस्य ' अथ ' इत्यनेन विच्छिन्नत्वात् । न चैवं सति ' अयैष ज्योतिः ' इत्युक्त एतच्छब्दो ऽनुपपन्न इति वाच्यम् । संनिहितवाचिनैतच्छब्देनातीतसंनिहितस्येवाऽगामिसंनिहितस्यापि परामर्शसंभवात् । आगामिसंनिहितश्च ज्योतिः शब्दार्थः । स च ज्योतिः शब्दो ऽती मपरामृशन्नपूर्वसंज्ञारूपत्वान्नूतनं किंचित्कर्माभिधत्ते । ततो यथा पूर्वत्र संख्यया कर्मभेदः, तथात्रापि संज्ञया कर्म भिद्यते । विश्वज्योतिः सर्वज्योतिः शब्दयोरप्ययं न्यायो द्रष्टव्यः ॥ MJaiNyC_2,2.22-23 || (नवमे देवताभेदकृतकर्मभेदाधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 2,2.24-25 नवमाधिकरणमारचयति -- गुणः कर्मान्तरं वा स्याद्वाजिभ्यो वाजिनं त्विति । गुणो देवाननूद्योक्तसमुच्चयविकल्पतः ॥ MJaiNy_2,2.24 // आमिक्षोत्पत्तिशिष्टत्वात्प्रबला तत्र वाजिनम् । गुणो ऽप्रविश्य कर्मान्यत्कल्पयेद्वाजिदेवकम् ॥ MJaiNy_2,2.25 // ------------------ 'तप्ते पयसि दध्यानयति , सा वैश्वदेव्यामिक्षा, वाजिभ्यो वाजिनम् ' इति श्रूयते । घनीभूतः पयःपिण्ड आमिक्षा, जलं वाजिनम् । तत्र --- आमिक्षाद्रव्यभाजो ये विश्वे देवा उक्ताः, ते 'वाजिभ्यः' इत्यनेनानूद्यन्ते । 'वाजो ऽन्नमामिक्षारूपमेषामस्ति ' इति तन्निष्पत्तेः । ताननूद्य वाजिनद्रव्यरूपो गुणो विधीयते । तच्च द्रव्यमामिक्षाद्रव्येण सह समुच्चीनतां विकल्प्यतां वा, इति प्राप्ते -- ब्रूमः- उत्पत्तिशिष्टेनाऽमिक्षाद्रव्येणावरुद्धेवैश्वदेवयागे वाजिनद्रव्यस्योत्पन्नशिष्टस्य प्रवेशाभावाद्वाजिनं वाजिशब्दार्थस्य देवतान्तरमापादयति । ततो द्रव्यदेवतालक्षणस्य रूपस्य भिन्नत्वात्कर्मान्तरम् ॥ MJaiNyC_2,2.24-25 || (दशम् द्रव्यविशेषानुक्तिकृतकर्मैक्याधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 2,2.26 दशमाधिकरणमारचयति-- दधिहोमे ऽन्यकर्मत्वं गुणो वान्यत्तु पूर्ववत् । निर्गुणत्वादग्निहोत्रे युक्तो दध्यादिको गुणः ॥ MJaiNy_2,2.26 // ------------------ "दधण juhoti"iti श्रूयते । तत्र -"अग्निहोत्रं juhoti"ityetasmàtprakçtàtkarmaõo ऽन्यद्दधिहोमरूपं कर्म - इति पूर्वन्यायेनावगम्यते । यथा पूर्वत्र वाजिनद्रव्येण कर्म भिद्यते, तथा दधिद्रव्येणेति चेत् । न । वैषम्यात् । यथा वैश्वदेवो याग आमिक्षागुणावरुद्धः, तथाग्निहोत्रं न गुणान्तरावरुद्धम् । प्रत्युत - निर्गुणत्वाद्गुणमाकाङ्क्षति । तस्मादयं गुणविधिः । evaü"payasà juhoti"ityàdiùu द्रष्टव्यम् । पयोदध्यादीनां सर्वेषामुत्पन्नशिष्टतयां समबलत्वादेकैकेन द्रव्येणाग्निहोत्रनिष्पत्तेश्च व्रीहीयववद्विकल्पः ॥ MJaiNyC_2,2.26 || (एकादशे दध्यादिद्रव्यसफलत्वाधिकरणे सूत्रे 25 - 26 ) ## ## एकादशाधिकरणमारचयति -- ____________________________________________________ START म्जैन्य् 2,2.27-28 यद्दघ्नेन्द्रियकामस्य जुहुयादिति तत्पृथक् । गुणो वा भिद्यते कर्म धात्वर्थस्य फलित्वतः ॥ MJaiNy_2,2.27 // मत्वर्थगौरवादिभ्यो नान्यत्कर्म फलाय तु । गुणे विधेये धात्वर्थो विहितत्वादनूद्यते ॥ MJaiNy_2,2.28 // ------------------ "दघ्नेद्रियकामस्य juhuyàt"iti श्रूयते । तदिदं मकृतादग्निहोत्रादन्यत्कर्म । म त्वत्र विधिः । कुतः । 'इन्द्रियकामस्य' इत्यक्तस्य फलस्य धात्वर्थ मन्तरेण द्रव्यमात्रादनिष्पत्तेः - इति चेत् । नैवम् । कर्मान्तरविधौ 'दधमता होमेनोन्द्रियं भावयेत्' इति मत्वर्थलक्षणा प्रसङ्गात् । गुणविशिष्टक्रियाविधौ, गौरवात् । प्रकृतहानामकृतप्रक्रियाप्रसङ्गाच्च । गुणमात्रं तु फलाय विधीयते । यद्यपि 'दधण जुहोति' इति प्राप्तम्, तथापि फलसंबन्धो न प्रप्तः । धात्वरथाभाते फलासंभव इति चेत् । न । 'अग्निहोत्रं juhoti'iti विहितस्य धात्वर्थस्यानूद्यमानत्वात् ॥ MJaiNyC_2,2.27-28 || (द्वादशे वारवन्तीयादीनां कर्मान्तरताधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 2,2.29-31 द्वादशाधिकरणमारचयति -- उक्त्वाग्निष्टुतमेतस्य वारवन्तीयसाम हि । रेवतीष्वृक्षु कृत्वेति श्रुतं पशुफलाप्तये ॥ MJaiNy_2,2.29 // रेवत्यादिगुणः कर्म पृथग्वा पूर्ववद्गुणः । रेवतीवारवन्तीयसंबन्धाख्यः पशुप्रदः ॥ MJaiNy_2,2.30 // साम्नो ऽत्र फलकर्मभ्यां संबन्धे वाक्यभिन्नता । तेनोक्तगुणसंयुक्तमन्यत्कर्मोच्यते फले ॥ MJaiNy_2,2.31 // ------------------ ' त्रिवृदग्निष्टुदग्निष्टोमस्तस्य वायव्यास्वृक्ष्वेकविंशमग्निष्टोमसाम कृत्वा ब्रह्मवचसकामो यजेत ' इत्यस्य संनिधौ श्रूयते - ' एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेत ' इति । अस्यायमर्थः - ' अग्निष्टोमस्य विकृतिरूपः कश्चिदेकाहो ऽग्निष्टुन्नामकः । स च पृष्ठस्तोत्रे त्रिवृत्सोमयुक्ततया 'त्रिवृत्' इत्युच्यते । अग्निष्टोमोक्थादीनां सप्तानां सोमसंस्थानां मध्ये ऽग्निष्टोमसंस्थारूपत्वात् ' अग्निष्टोमः ' इत्यप्युच्यते । प्रकृतौ तृतीयसवन आर्भवपवमानस्योपरि यज्ञायज्ञीयं साम गीयते । तेन च साम्नाग्निष्टोमयागस्य समाप्यमानत्वात् ' अग्निष्टोमसाम ' इत्युच्यते । तच्च प्रकृतौ 'यज्ञायज्ञा वो अग्नयः ' इत्याद्याग्नेयीष्वृक्षु गीयते । अस्मिंस्त्वग्निष्टुति ब्रह्मवर्चसकामेन वायव्यास्वृक्षु तत्साम गातव्यम् । तञ्च प्रकृताविवैकविंशस्तोमयुक्तम् । पशुकामत्य तु ' रेवतीर्नः सधमादः'- इत्यादिषु रेवतीष्वक्षु वारवन्तीयं साम गायेत्, इति । तत्र रेवतीनामृचां वारवन्तीयनामकेन साम्ना यः संबन्धः, सो ऽयं पशुफलायाग्निष्टुति विधीयते । 'एतस्यैव ' इति प्रकृतपरामर्शकेनैतच्छब्देन, अन्यव्यावर्तकेनैवकारेण चाग्निष्टुतः समर्प्यमाणत्वात् । यथा पूर्वाधिकरण इन्द्रियफलाय प्रकृते ऽग्निहोत्रे दधिगुणो विहितः,तद्वत् । इति प्राप्ते, ब्रूमः- विषमो दृष्टान्तः । दधणे होमजनकत्वं न शास्त्रेण बोधनीयम् । तस्य लोकतो ऽवगन्तुं शक्यत्वात् । फलसंबन्ध एक एव शास्त्रबोध्य इति न तत्र वाक्यभेदः । इह तु - रेवत्युगाधारकवारवन्तीयसाम्नो ऽग्निष्टुत्कर्मसाधनत्वं फलसाधनत्वं चेत्युभयस्य शास्त्रैकबोध्यत्वाद्दुर्वारो वाक्यभेदः । तेन पशुफलकं यथोक्तगुणविशिष्टं कर्मान्तरमत्र विधीयते । एतच्छब्द एवकारश्च विधीयमानकर्मान्तरविषयतया योजनीयौ ॥ MJaiNyC_2,2.29-31 || (त्रयोदशे सौभरनिधनयोः कामैक्याधिकरणे सूत्रे 28 - 29 ) ## ## ____________________________________________________ START म्जैन्य् 2,2.32-35 त्रयोदशाधिकरणमारचयति -- वृष्टन्नस्वर्गकामानां सौभरं स्तोत्रमीरितम् । निधनान्यपि हीषूर्गू इति वृष्ट्यादिकाभिनाम् ॥ MJaiNy_2,2.32 // फलान्तरं किं वृष्ट्यादि हीशादीनामुतोदिते । सौभरे फलसंभिन्ने निधनं विनियम्यते ॥ MJaiNy_2,2.33 // फलान्तरं चतुर्थ्योक्तं वृष्टिकामाय हीषिति । सौभरस्य फलं वृष्टिहीषियुक्त्या विवर्धते ॥ MJaiNy_2,2.34 // नोक्तवृष्ट्यन्नकामानामन्यत्वं प्रत्यभिज्ञया । नियमे ऽपि चतुर्थ्येषा तादर्थ्यादुपपद्यते ॥ MJaiNy_2,2.35 // ------------------ ' यो वृष्टिकामो यो ऽन्नाद्यकामो यः स्वर्गकामः स सौभरेण स्तुवीत, सर्वे वै कामाः सौभरे ' इति समाम्नाय पुनः समाम्नातम् - हीषित वृष्टिकामाय निधनं कुर्यात्, ऊर्गित्यन्नाद्यकामाय, ऊ इति स्वर्गकामाय ' इति । सौभरं नाम सामविशेषः । निधनं नाम पञ्चभिः सप्तभिर्वा भागैरुपेतस्य साम्नो ऽन्तिमो भागः । तस्मिन्निधने हीषादयो विशेषाः सौभरसामसाध्यस्तोत्रफलेभ्यो वृष्ट्यादिभ्यो ऽन्यानि वृष्ट्र्यादिफलानि जनयितुं विधीयन्ते । कुतः । हीषादिविधिवाक्ये ऽवृष्टिकामाय ' इत्यादिना चतुर्थीश्रवणात् । तादर्थ्ये ब्रुवती [चतुर्थी] हीषादीनां वृष्ट्यादिकामपुरुषशेषत्वं गमयति । तच्छेषत्वं च पुरुषाभिलवितफलसाधनत्वे सत्युपपद्यते । ततः सौभरस्य हीषितिनिधनविशेषस्य च फलभूते द्वे वृष्टी भवतः । तदुभयमेलनान्महती वृष्टिः- इति प्राप्ते, ब्रूमः- सौभरविधौ यो वृष्ट्यादिकामः स एव हीषादिविधौ प्रत्यभिज्ञायते । ततः सौभरस्य फलभूता ये वृष्ट्यादयः, त एव हीषादिवाक्येष्वनूद्यन्ते, इति न फलान्तरम् । अथोच्येत - नूतनफलान्तराभावात्, हीषादीनां च नानाशाखाध्ययनादेव सौभरे प्राप्तत्वादनर्थको ऽयं विधिः- इति । तन्न । फलत्रयकामाणां त्रयाणामनियमेनैव हीषादिषु मध्ये यस्य कस्यचिन्निधनस्य प्राप्तौ विधेर्नियमार्थत्वात् । तादर्थ्य तु फलान्तराभावे ऽपि सौभरवाक्योक्तवृष्ट्यादिफलसाधने सौभरे हीषादीनां नियम्यमानत्वादुपपद्यते । तस्मात् - अयं निधनविशेषनियमनाविधिः ॥ MJaiNyC_2,2.32-35 || इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे द्वितीयाध्यायस्य द्वितीयः पादः _________________________________________________________________________ (अथ द्वितीयाध्यायस्य तृतीयः पादः) (प्रथमे ग्रहाग्रताया ज्योतिष्टोमाङ्गताधिकरणे सूत्रे 1-2) ## ## ____________________________________________________ START म्जैन्य् 2,3.1-3 तृतीयपादस्य प्रथमाधिकरणमारचयति -- रथंतरं साम सोमे भवेत्तद्वद्बृहज्जगत् । ऐन्द्रवायवशुक्राग्रयणाग्राश्च ग्रहाः श्रुताः ॥ MJaiNy_2,3.1 // रथंतरादिसंयुक्तमन्यत्कर्माथवा गुणः । गायत्रादियुतात्पूर्वादन्यद्व्यावृत्तितो गुणैः ॥ MJaiNy_2,3.2 // सोमशब्दप्रकरणे ज्योतिष्टोमसमर्पके । ग्रहाग्रत्वं गुणस्तत्र व्यावृत्तिस्तु परस्परम् ॥ MJaiNy_2,3.3 // ------------------ ज्योतिष्टोमप्रकरणे श्रूयते -"यदि रथंतरसामा सोमः स्यादैन्द्रवायबाग्रान्ग्रहान्गृह्णीयात् । यदि बृहत्सामा शुक्राग्रान् । यदि jagatsàmà'grayaõàgràn"iti | तत्र - सोमशब्देन सोमलतासाधनको यागो ''भिधीयते । तस्मिंश्च यागे बाध्यंदिने सवने पृष्ठस्तोत्रे रथंतरबृहज्जगन्नामकानि सामानि विकल्पेन विहितानि । "अभि त्वा शूर"- इत्येतस्यां योनावुत्पन्नं रथंतरम् । "त्वामिद्धि हवामहे"- इत्येतस्यामुत्पन्नं बृहत् । जगतीछन्दस्कायामृच्युत्पन्नं जगत् । ऐन्द्रमायवः, मैत्रावरुणः, आश्विनः, शुक्रः, मन्थ्याग्रयणः, उक्थ्यः, ध्रुवः, इत्यादिनामका ग्रहाः प्रातःसवने गृह्यन्ते । दारुपात्रेषु सोमरतस्य ग्रहणाद्ग्रहा भवन्ति । सोमयागस्य रथंतरसामोपेतत्वपक्ष एतेषु ग्रहेष्वैन्द्रवायवः प्रथमं ग्रहीतव्यः । बृहत्सामोपेतत्वपक्षे शुक्रः । जगत्सामोपेतत्वपक्ष आग्रयणः प्राथमिकः- इति विषयवाक्यार्थः । तत्र प्रकृतो ज्योतिष्टोमो गायत्रादिसामोपेतः, तद्व्यावृत्त्यर्थमिह रथंतरादयो गुणाः कीर्त्यन्ते । तस्मात् - ऐन्द्रवायवादिगुणोपेतानि कर्मान्तराण्यत्र विधीयन्ते - इति प्राप्ते, ब्रूमः-"यदि रथंतरसामा सोमः syàt"ityukto यः सोमशब्दः, तेन प्रकरणेन चात्र ज्योतिष्टोमः समर्प्यते । समर्पिते तस्मिन्यथोक्तग्रहाग्रत्वं गुणो विधीयते । न च रथंतरादिगुणानुवादेन ज्योतिष्टोमस्य व्यावृत्तिः संभवति । तस्य प्रातः सवनादौ गायत्रादिसामोपेतत्वे ऽपि पृष्ठस्तोत्रे रथंतरादियोगस्यापि सद्भावात् । किं तर्हि व्यावर्त्यत इति चेत् । रथंतरबृहज्जगतां परस्परव्यावृत्तिः- इति वदामः । रथंतरादयः पृष्ठस्तोत्रे विकल्पिताः । तत्र रथंतरानुवादेनेतरौ पक्षौ व्यावर्त्येते । एवमितरत्रापि । तस्मात् - गुणविधिः । ननु यः प्रकृतो ज्योतिष्टोमः सो ऽन्येषां सो ऽन्येषां सोमयागानां प्रकृतिः । नहि प्रकृतौ जगत्यामुत्पन्नं साम विहितमस्ति । अत एव दशमाध्याये पञ्चमपादस्य पञ्चदशाधिकरणे prathamavarõake"yadi jagattàmà"iti वाक्योक्तमाग्रयणाग्रत्वं विकृतौ विषुवन्नामके मुख्ये ऽहनि व्यवस्थापितम् । षाढम्, तथापि नात्र कश्चिद्विरोधः । आग्रयणाग्रत्ववाक्यं न कर्मान्तरविधायकम्, किंतु 'अन्येन विहिते सोमयागे यत्र जगत्साम संभवति तत्र गुणविधायकम् - ' इत्येतावन्मात्रस्यात्र प्रतिपाद्यत्वात् ॥ MJaiNyC_2,3.1-3 || (द्वितीये ऽवेष्टेः क्रत्वन्तरताधिकारताधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 2,3.4-6 द्वितीयाधिकरणमारचयति -- राजसूयं प्रकृत्येष्टिरवेष्ट्याख्या श्रुतात्र तु । विप्रक्षत्त्रियविड्भेदाद्धविषां व्यत्ययः क्रमे ॥ MJaiNy_2,3.4 // विप्रादेरनुवादः स्यात्प्रापणं वानुवादगीः । व्यत्ययाय त्रयाणां च राजत्वाप्राप्तिरस्ति हि ॥ MJaiNy_2,3.5 // न राज्ययोगाद्राजत्वं क्षत्रियत्वं तु तत्त्वतः । अप्राप्तप्रापणं तस्मान्न रथंतरतुल्यता ॥ MJaiNy_2,3.6 // ------------------ राजसूयप्रकरणे काचिदिष्टिरवेष्टिनामिका श्रूयते - "आग्नेयमष्टाकपालं निर्वपेत् , हिरण्यं दक्षिणा । ऐन्द्रमाकादशकपालम्, ऋषभो दक्षिणा । वैश्वदेवं चरुम् , पिशङ्गी प्रष्ठौही दाक्षिणा । मैत्रावरुणीमामिक्षाम्, वशा दक्षिणा । बार्हस्पत्यं चरुम्, शितिपृष्ठो dikùaõàü"iti । तस्यामेवेष्टौ हविषां क्रमव्यत्ययः श्रूयते -"यदि ब्राह्मणो यजेत, बार्हस्पत्यं मध्ये निधायाऽहुतिं हुत्वा तमभिघारयेत् । यदि राजन्य ऐन्द्रम् । यदि वैश्यो vai÷vadevam"iti | तत्र यथा पूर्वाधिकरणे - ऐन्द्रवायवाग्रत्वं व्यवस्थापयितुं यदिशब्दयुक्तेन वाक्येन रथंतरं निमित्तत्वेनानूदितम्, एवमत्रापि पञ्चमस्थाने श्रूयमाणं बार्हस्पत्यं चरुं मध्ये तृतीयस्थाने स्थापयितुं 'यदि रादन्यः' इत्यनुवादः । वैश्वदेवस्य तु स्वत एव तृतीयस्थाने श्रवणात्तत्र मध्ये निधानविधिर्नित्यामुवादः । ननु राजकर्तृके राजसूये ब्राह्मणवैश्ययोः प्राप्त्यभावान्नानुवादो युक्तः- इति चेत् । न । तयोरपि राज्ययोगहेतुराजशब्दार्थत्वात्, इति प्राप्ते, - ब्रूमः- राजशब्दः क्षत्त्रियजातौ रूढः, न तु राज्ययोगस्तस्य प्रवृत्तिनिमित्तम् । प्रत्युत- राज्यशब्दस्य राजयोगः प्रवृत्तिनिमित्तम् । 'राज्ञः कर्म' इति विगृह्य राजप्रातिपदिकस्योपरि । प्रत्ययविशेषविधानात् । ब्राह्यणवैश्ययोः प्रजापालनेन राज्यशब्द उपचरितः । तस्मात् - अवेष्टौ ब्राह्मणवैश्यौ पूर्वमप्राप्तावनेन वचनेन प्राप्येते । ननु राजसूयस्य राजकर्तृकत्वात्तदन्तर्गताया अवेष्टेरपि तथात्वात्तस्यां ब्राह्मणवैश्ययोः प्रापणमयुक्तम् - इति चेत् । मैवम् । अन्तरवेष्टौ तदसंभवे ऽपि राजसूयाद्बहिः प्रयुज्यमानायामवेष्टौ तत्संभवात् । तस्मात् - अत्र ब्राह्मणादिकर्तृकं यथोक्तगुणविशिष्टं कर्मान्तरं विधीयत इति न रथंतरादितुल्यत्वम् । यदिशब्दस्तु nipàtatvàdanarthakor'thàntaravàcã वेत्युन्नेयम् ॥ MJaiNyC_2,3.4-6 || (तृतीय आधानस्य विधेयत्वाधिकरणे सूत्रम्) #<आधाने सर्वशेषत्वात् । Jaim_2,3.4 /># ____________________________________________________ START म्जैन्य् 2,3.7-9 तृतीयाधिकरणमारचयति - वसन्ते विप्र आदध्यात्तत्रैवोपनयीत तम् । अनुवादः प्रापणं वानुवादः कालसिद्धये ॥ MJaiNy_2,3.7 // अन्तरेणाग्निविद्याभ्यां कर्मानुष्ठित्यसंभवात् । कॢप्ते आधानोपनीती प्राप्ता विप्रादयस्ततः ॥ MJaiNy_2,3.8 // लौकिकाग्नेः पुस्तकाञ्च तत्सिद्धेर्नास्ति कल्पनम् । कालविप्रादिसंयुक्तमतो ऽप्राप्तं विधीयते ॥ MJaiNy_2,3.9 // ------------------ "वसन्ते ब्राह्मणो ऽग्नीनादधीत । ग्रीष्मे राजन्यः । शरदि vai÷yaþ"iti श्रूयते । "वसन्ते ब्राह्मणमुपनयीत । ग्रीष्मे राजन्यम् । शरदि vai÷yam"iti च । तत्र वसन्तादिकालविशेषं विधातुं ब्राह्मणादयो ऽनूद्यन्ते । न च तेषां प्राप्त्यभावः । क्रत्वनुष्ठानान्यथानुपपत्त्या कॢप्तत्वात् । न ह्याहुत्याधारभूतमग्निम्, अनुष्ठानप्रकारज्ञापिकां विद्यां च विना कर्मानुष्ठानं संभवति । अग्निश्च नाऽधानमन्तरेणास्तीति ब्राह्मणादिकर्तृकमाधानं कल्पयति, विद्या चोपनयनपूर्वकाध्ययनमन्तरेणा संभवन्ती ब्राह्मणाद्युपनयनं कल्पयति - इति तत्र प्राप्तिः- इति चेत् । मैवम् । लौकिकाग्नौ होतुं, पुस्तकपाठेनाधिगन्तुं च शक्यत्वेनाऽधानोपनयनयोरकल्पने ब्राह्मणादीनामप्राप्तेः । तस्मात् - वसन्तादिकालविशिष्टे ब्राह्मणादिकर्तृके आधानोपनयने अत्र विधीयेते ॥ MJaiNyC_2,3.7-9 || (चतुर्थे दाक्षयणादीनां गुणताधिकरणे सूत्राणि 5-11) ## ## ## ## ## ## ## ____________________________________________________ START म्जैन्य् 2,3.10-11 चतुर्थाधिकरणमारचयति - यद्दाक्षायणयज्ञेन स्वर्गकामो यजेत तत् । कर्मान्तरं गुणो वोक्तदर्शादौ फलसिद्धये ॥ MJaiNy_2,3.10 // गुणस्यास्याप्रसिद्धत्वात्कर्मभेदो ऽत्र संज्ञया । गुणो व्युत्पत्तिशेषाभ्यामावृत्त्याख्यो न नाम तत् ॥ MJaiNy_2,3.11 // ------------------ दर्शपूर्णमासप्रकरणे श्रूयते -"दाक्षायणयज्ञेन स्वर्गकामो yajeta"iti । तत्र - दाक्षायणशब्दवाच्यस्य कस्यचिद्गुणस्य लोके प्रसिद्ध्यभावादुद्भिदादिवद्यणिसामानाधिकरण्येन कर्मनामत्वात् । "अथैष jyotiþ"ityàdivadarpåvasaüj¤àyàü कर्मान्तरविधिः- इति चेत् । न । दाक्षायणशब्दस्याऽवृत्तिवाचकत्वात् । तच्च शब्दनिर्वचनाद्वाक्यशेषाद्वावगम्यते । तथा हि - 'अयनम्' इत्यावृत्तिरुच्यते । 'दक्षस्येमे दाक्षाः, तेषामयनम्' इति तन्निर्वचनम् । दक्ष उत्साही पुनः पुनरावृत्तावनलस इत्यर्थः । तदीयानां प्रयोगाणामावृत्तिर्दाक्षायणशब्दार्थः । तथा चाऽवृत्त्या युक्तः प्रकृतो दर्शपूर्णमासात्मको यज्ञो दाक्षायणयज्ञः । àvçttiprakàrastu"dve पौर्णमास्यौ यजेत । द्वे amàvàsye"ityàdivàkya÷eùàdavagamyate | ततो दध्यादिवत्प्रसिद्धार्थत्वाद्दर्शपूर्णमासयोः प्रकृतयोरयं स्वर्गफलसिद्द्यर्थमावृत्त्याख्यगुणविधिः, न तूद्भिदादिवत्कर्मनामधेयम् । evaü"sàkaüprasthàpyena यजेत pa÷ukàmaþ"ityatràpi द्रष्टव्यम् । अमावास्यायागे द्वौ द्वौ दोहौ संपाद्य चतसृणां दधिपयसोः कुम्भीनां सह प्रस्थापनं साकं प्रस्थाप्यः । तद्युक्तो यागः साकंप्रस्थाप्यः । तथासति प्रकृते दर्शयागो पशुफलाय साकंप्रस्थाप्याख्यो गुणो विधीयते ॥ MJaiNyC_2,3.10-11 || (पञ्चमे द्रव्यदेवतायुक्तानां यागान्तरताधिकरणे सूत्राणि 12 - 15) ## ## ## ## ____________________________________________________ START म्जैन्य् 2,3.12-14 पञ्चमाधिकरणमारचयति - वायव्यः श्वेत आलभ्यो भूत्यै सौर्ये चरुं तथा । निर्वपेद्बह्मतेजोर्थमीषामुष्टिनिरुप्तयोः ॥ MJaiNy_2,3.12 // गुणौ श्वेतं चरुं किंवा यावत्कथितकर्मणी । फलार्थे अथवा यागे विशिष्टौ विहिताविह ॥ MJaiNy_2,3.13 // श्वैत्यं वायुस्पृगीषायामाग्नेये च रविप्रभे । चरुर्गुणश्चरुः स्थाली निर्वापस्तु तदाश्रितः ॥ MJaiNy_2,3.14 // फलाहानेर्न तत्किं तु यावच्चोदितकर्म तत् । द्रव्यादिरूपसंपत्तेरवार्या यागताऽर्थिकी ॥ MJaiNy_2,3.15 // ------------------ अनारभ्येदमाम्नायत् - 'वायव्यं श्वेतमालभेत भूतिकामः' इति, 'सौर्ये चरुं निर्वपेद्ब्रह्मवर्चसकामः' इति च । तथा -दर्शपूर्णमासयोरिदमाम्नायतेर् -"iùàmàlabheta"iti,"चतुरो muùñãnnirvapati"iti चर् । इषा शकटगतो लाङ्गलदण्डवद्दीर्घः काष्ठविशेषः । तस्या आलम्भः स्पर्शः । तमेतं दर्शपूर्णमासगतमीषालम्भमनूद्य तस्यामालभ्यायामीषायां श्वेतत्वगुणो विधीयते । तस्य च श्वेतकाष्ठस्य वायुना स्पृश्यमानत्वाद्वायव्यता संभवति । तथा - चतुर्मुष्टिनिर्वपणमनूद्य चरुर्गुणत्वेन विधीयते । चरुः स्थाली । सा च निर्वापस्याऽश्रयः । निरुप्तस्य हविष आग्नेयतया सूर्यवत्प्रभासंबन्धात्सौर्यवत् । भूतिब्रह्मवर्चसे फले च सर्वकामिकयोर्दर्शपूर्णमासयोः पूर्वसिद्धे एवानूद्येते । तस्मात् - गुणविधी - इत्येकः पूर्वपक्षः । नहि फलपदयोर्नित्यवच्छ्रुतयोः संभवत्प्रयोजनयोश्च पाक्षिकानुवादत्वम्, आनर्थक्यं वा युक्तम् । तस्मात् --गुणफलविशिष्टे कर्मान्तरे विधीयेते । तदापि यागस्याश्रवणादीलम्भनिर्वापयोरेव श्रवणाद्यावदुक्तकर्मविधिः- इति द्वितीयः पूर्वपक्षः । श्वेतपशुचरुद्रव्ययोः, वायुसूर्यदेवतयोश्च स्पष्टं प्रतीयमानतया रूपवतोर्यागयोरार्थिकयोर्वारयितुमशक्यत्वाद्द्रव्यदेवताविशिष्टयोर्यागयोर्विधिरभ्युपगन्तव्यः । 'भूतिकामो वायव्येन श्वेतेन पशुना यजेत' 'ब्रह्मवर्चसकामः सौर्येण चरुणा यजेत' ityevaüvidhor'thasiddho विधिः । द्रव्यदेवतासंबन्धकल्पितस्य यागस्य लिङ्प्रत्ययेन कर्तव्यताविधावालम्भनिर्वापयोर्धात्वर्थयोः का गतिः- इति चेत् । 'अनुवादः' इति ब्रूमः- इति सिद्धान्तः ॥ MJaiNyC_2,3.12-15 || (षष्ठे वत्सालम्भादीनां संस्कारताधिकरणे सूत्रे 16-17) ## ## ____________________________________________________ START म्जैन्य् 2,3.16 षष्ठाधिकरणमारचयति - षत्सालम्भो यजिः स्पर्शो वा वायव्यादिवद्यजिः । स्पर्शः स्याद्देवराहित्यात्संस्कारः प्रायपाठतः ॥ MJaiNy_2,3.16 // ------------------ अग्निहोत्रदोहाधिकारे श्रूयते -"vatsamàlabheta"iti | तत्र 'विमतो वत्सालम्भो यजिः स्यात्, प्राणिद्रव्यकालम्भत्वात्, वायव्यालम्भवत्' इति चेत् । न । देवताराहित्येन तद्वैषम्यात् । किंच - 'अयं वत्सालम्भो 'ग्निहोत्राङ्गसंस्कारः, तत्प्राये पठितत्वात्, इतरसंस्कारवत्' | तस्मात् - अये स्पर्शमात्रविधिः ॥ MJaiNyC_2,3.16 || (सप्तमे नैवारचरोराधानार्थताधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 2,3.17-18 सप्तमाधिकरणमारचयति - चरुर्भवति नैवार उपधत्ते चरुं त्विति । यागः स्यादुपधानं वा यागः शेषोक्तदैवतः ॥ MJaiNy_2,3.17 // यागत्वानिश्चये शेषो नापेक्ष्यो ऽतो यजिः कुतः । किंतूपधानमात्रत्वं यावदुक्तं चरौ स्थितम् ॥ MJaiNy_2,3.18 // ------------------ अग्नौ श्रूयते - 'नैवारश्चरुर्भवति' इति, 'चरुमुपदधाति' इति च । तत्र - नीवारचरुद्रव्यको यागो विधीयते । न चात्र देवताया अभावः । 'बृहस्पतेवां एतदन्नं यद्मीवाराः' इति वाक्यशेषेण देवतासिद्धेः । उपधानं तु यागोपयुक्तस्य प्रतिपत्तिः स्विष्टकृदादिवत् - इति प्राप्ते, ब्रूमः- 'यागविधौ निश्चिते सति पश्चाद्देवतायामपेक्षितायां वाक्यशेषबलाद्देवताकॢष्टिः, इह तु देवताकल्पनेन यागविधित्वनिश्चयः । इत्यन्योन्याश्रयः । तस्मात् - इहोपधानमात्रं विधीयते ॥ MJaiNyC_2,3.17-18 || (अष्टमे पात्नीवतस्य पर्यग्निकरणगुणकत्वाधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 2,3.19-21 अष्टमाधिकरणमारचयति -- पर्यग्निकृतः पात्नीवत उत्सृज्यत इत्यसौ । यागौ गुणो वा यागः स्यादन्वयाव्यवधानतः ॥ MJaiNy_2,3.19 // प्रत्यभिज्ञातमालभ्यमनूद्योत्सर्गशब्दतः । गुणं पर्यग्निकृत्याख्यं वक्त्युत्तरनिवृत्तये ॥ MJaiNy_2,3.20 // न दुष्टा परिसंख्यात्र चोदकात्प्राग्विधौ सति । पर्यग्निकरणान्ताङ्गरीतिः कॢप्तोपकारतः ॥ MJaiNy_2,3.21 // ------------------ 'त्वाष्ट्रं पात्नीवतमालभेत' इति प्रकृत्येदमाम्नातम्-'पर्याग्निकृतं पात्नीवतमुत्सृजन्ति' इति । तत्र पर्यग्निकृतशब्देन संस्कृतपशुद्रव्यस्य पात्नीवतशब्देन पत्नीवन्नामकदेवतासंबन्धस्य च प्रतीयमानत्वादमं यागविधिः । एवं सति पर्यग्निकृतपात्नीवतशब्दयोरव्यवहितान्वयो लभ्यते । सिद्धान्ते तु 'पर्यग्निकृतमुत्सृजन्ति' इत्यन्वयं वाञ्छन्ति । तदा व्यवहितान्वयो दुर्वारः । तस्मात्-षायव्यपशुवद्यागविधिः- इति प्राप्ते, ब्रूमः- अनारभ्याधीतत्वान्नास्ति सयव्ये प्रकृतप्रत्यभिज्ञा । इह त्वालभ्यत्वेन प्रकृतः पशुः पात्नीवतशब्देन प्रत्यभिज्ञायते । तमनूद्य पर्यग्निकृतशब्दान्वितेन 'उत्सृजन्ति' इत्याख्यातेन पर्यग्निकरणाख्यो गुणो विधीयते । न च प्रकृतिमतस्य पर्यग्निकरणस्य विकृतौ चोदकेन प्राप्तत्वादनर्थको ऽयं विधिरिधिवाच्यम् । उपरितनाङ्गाननुवृत्तेर्दिधिप्रयोजनत्वात् । नन्वेवं सति परिसंख्या स्यात् । सा च दोषत्रयदुष्टा । स्वार्थत्यागः, अन्यार्थस्वीकारः, प्राप्तवाधश्चेति त्रयो दोषाः । पर्यग्निकरणवाक्ये स्वार्थो बिधिस्त्यज्येत, अन्यार्थे निषेधः स्वी क्रियेत, चोदकप्राप्तान्युपरितनाङ्गानि बाध्येरन् । मैवम् । 'पर्यग्निकरणोत्तरमावीन्यङ्गानि नानुष्ठेयानि' इत्येतस्याः परिसंख्याया अनङ्गीकारात् । कथं तर्हि तन्निवृत्तिः- 'आर्थिकी' इति ब्रूमः । चोदकप्रवृत्तेः प्रागेवायं विधिः प्रवर्तते, प्रत्यक्षोपदेशस्य शीघ्रबुद्धिजनकतया कल्प्यातिदेशात्प्रबलत्वात् । तथासत्युपदिष्टैरेवाङ्गैर्निराकाङ्क्षायां विकृतौ चोदकस्याप्रवृत्यैवोपरितनान्यङ्गानि न प्राप्यन्ते । न चानेन न्यायेन पर्यग्निकरणात्प्राचीनानामप्य प्राप्तिरिति वाच्यम् । विधीयमानस्य पर्याग्निकरणस्य नूतनत्वे सत्युपकारकल्पनापत्त्या प्रकृतौ यत्कॢप्तोपकारं पर्यग्निकरणं, तदवस्थापन्नस्यैवात्र विधेयत्वात् । प्रकृतौ च प्राचीनाङ्गनन्तरमादिन एवोपकारः कॢप्त इत्यत्रापि तादृशस्यैव विधानात्पर्याग्निकरणान्ताङ्गरीतिः सिध्यति । एवं च सति 'उत्सृजन्ति' इत्याख्यातेन यथोक्तपर्यग्निकरणविधावर्थसिद्ध उपरितनाङ्गोत्सर्गो धातुनानूद्यते । तदेग्मत्र गुणविधिः ॥ MJaiNyC_2,3.19-21 || (नवमे, अदाभ्यादीनां ग्रहनामताधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 2,3.22-23 नवमाधिकरणमारचयति - यददाभ्यं गृहीत्वेति गृह्णात्यंशुमिति द्वयम् । तद्यागो वा गुणो यागः स्याददाभ्यांशुनामतः ॥ MJaiNy_2,3.22 // ग्रहयोरेव नाम स्यादानन्तर्याद्विधिस्तयोः । गुणो ऽस्तस्य वाक्येन ज्योतिष्टोमाभिगामिना ॥ MJaiNy_2,3.23 // ------------------ अमारभ्य श्रूयते - 'एष वै द्दविषा हविर्यजते, यो 'दाभ्यं गृहीत्वा सोमाय यजते' इति 'परा वा एतस्याऽयुः प्राण एति, yoü'÷uü गृह्णाति' इति च । तत्र- अदाभ्यशब्दस्य ज्योतिरादिवदपूर्वनामत्वात्तन्नामको यागो 'यजते' इत्याख्यातेन विधीयते । 'अंशुम' इत्यत्र यजतेरवश्रवणे ऽपि नामविशेषबलादेवापूर्वयागविधिः । न चात्र द्रव्यदेवतयोरभावः । ग्रहणलिङ्गेन ज्योतिष्टोमविकृतित्वादगतौ तदीयविध्यन्तातिदेशेन तत्सिद्धेः - इति प्राप्ते, ब्रूमः- भवत्वदाभ्यांशुशब्दयोर्नामत्वम् । ते च नामनी ग्रहयोरेव स्याताम्, न तु यागयोः । 'गृहीत्वा' इतिशब्दस्यानन्तरमेव पाठात् । यजतिस्तु व्यवहितः । तादृशो ऽपि यजिरंशुवाक्ये नास्ति । तस्माद्ग्रहयोरेवात्र विधिः । ग्रहणं च ज्योतिष्टोमगतस्य सोमरसस्य संस्काररूपो गुणः, ऐन्द्रवायवादिग्रहणसमानत्वात् । यद्यप्यत्र न प्रकृतो ज्योतिष्ठोमः, तथापि तत्संबन्धिग्रहणद्वारा वाक्यस्य ज्योतिष्टोभगामित्वम् । अत एव 'सोमायादाभ्यं गृहीत्वा' इति निर्दिश्यते । अथवा-तैत्तिरीयाणां षष्ठकाण्डे षष्ठे प्रपाठके प्राकरणिकं विनियोजकं वाक्यं द्रष्टव्यम् । तस्मात्-ज्योतिष्टोमे गुणविधिः ॥ MJaiNyC_2,3.22-23 || (दशमे अग्निचयनस्य संस्कारताधिकरणे सूत्राणि 21-23) ## ## ## ____________________________________________________ START म्जैन्य् 2,3.24-25 दशमाधिकरणमारचयति- अग्निं चिनुत इत्यत्र यागो वा संस्कृतियंजिः । लिङ्गेन यागनामत्वाद्यजिमा चानुवादतः ॥ MJaiNy_2,3.24 // रूढ्या द्रव्यस्य नामैतद्वहनेराधानवच्चितिः । संस्कारः संस्कृते वह्नावग्निष्टोमो विधीयते ॥ MJaiNy_2,3.25 // ------------------ 'य एवं विद्वानग्निं चिनुते' इत्येवं विधाय श्रूयते-'अथातो ऽग्निमाग्निष्टोमेनानुयजति,तमुक्थ्येन 'तं षोडशिना, तमतिरात्रेण, इत्यादि । अत्र - अग्निशब्दो यागवाची । स्तोत्रशस्त्रादेः क्रतुलिङ्गस्य श्रूयमाणत्वात् । तच्च लिङ्गमेवं श्रूयते-'अग्नेः स्तोत्रं,अग्नेः शस्त्रम्' इति, 'षडुपसदो 'ग्निश्रित्यस्य भवन्ति' इति च । यदि लिङ्गं प्रापकापेक्षम्, तर्हि यजिना तदनुवादः प्रापके 'स्तु । अग्निमग्निष्टोमेनानुयजति' इत्यतेस्मिन्वाक्ये 'अग्निं यजति' इति यजिसामानाधिकरण्यात् 'उपांशु यजति' इतिवद्यागनामत्वम् । अथोच्येत - अनुशब्दस्याग्निशब्देनान्वयाद्यज्यन्वयो ऽग्निष्टोमस्य, इति । तथाप्यग्नेः पुरोयजने सत्यग्निष्टोमस्यानुयजनं संभवति । 'देवदत्तमनुगच्छति यज्ञदत्तः' इत्यत्र देवदत्ते पुरोगमनदर्शनात् । तस्मात् 'अग्निं चिनुते' इत्यत्राग्निनामको याग आख्यातेन विधीयते । चिनोतिस्तु 'इष्टकाभिरग्निं चिनुते' इति वाक्यप्राप्तस्य चयनस्य सोमयागविकृतित्वेन प्राप्तस्य ग्रहसमुदायस्येवानुवादः- इति प्राप्ते, ब्रूमः- अग्निशब्दो रूढ्या बह्निद्रव्यमाचष्टे । रूढिश्च कॢप्ततया लिङ्गादिकल्प्याद्यागवाचित्वा- द्बलीयसीति न यागनामत्वम् । न चात्र षागरुपमस्ति । द्रव्यदेतयोरसिद्धेः । अतः 'अग्निमादधीत' इत्युक्ताधानत्वात् 'अग्निं चिनुते' इत्युक्तं चयनमग्निद्रव्यसंस्कारः । न च संस्कृतस्य विनियोगाभावः । 'अग्निमग्निष्टोमेन यजते' इत्यादिवाक्यैरग्निष्टोमादौ विनियोगात् । तस्मात्-संस्कारविधिः ॥ MJaiNyC_2,3.24-25 || (एकादशे मासाग्निहोत्रादीनां क्रत्वन्तरताधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 2,3.26-27 एकादशाधिकरणमारचयति- मासं जुहोत्यग्निहोत्रं गुणो ऽन्यत्कर्म वा गुणः । अनूद्य प्राप्तकर्मात्र मासो ऽप्राप्तो विधीयते ॥ MJaiNy_2,3.26 // उपसद्भिश्चरित्वेति नित्ये तासामसंभवात् । अनेकस्याविधेश्चान्यत्कर्म प्रकरणान्तरात् ॥ MJaiNy_2,3.27 // ------------------ कुण्डपायिनामयने श्रूयते-'उपसद्भिश्चरित्वा' 'मासमग्निहोत्रं जुहोति' 'मासं दर्शपूर्णमासाभ्यां यजेत' इति । अत्र- प्राप्तं नित्याग्निहोत्रमनूद्य मासलक्षणो गुणो ऽप्राप्तत्वाद्विधीयते - इति चेत् । मैवम् । किं मास एव विधीयते,'उपसद्भिश्चरित्वा' इत्युक्तोपसदो ऽपि । नाऽद्यः । उपसदामपि नित्याग्निहोत्रप्राप्तिरहितानां त्वन्मते विधातव्यत्वात् । न द्वितीयः । प्राप्ते कर्मण्यनेकगुणविधौ वाक्यभेदापत्तेः । ननु मा भूत्तर्हि गुणविधिः । कर्मान्तरत्वे किं प्रमाणम् - इति चेत् । 'प्रकरणान्तरम्'- इति ब्रूमः । न सेतग्नित्याग्निहोत्रस्य प्रकरणम् । असंनिहितत्वात् । अयनस्य ह्येतत्प्रकरणम् । अयनमारभ्याधीतत्वात् । का तर्हि नित्याग्निहोत्रे गुणविधिशङ्का - इति चेत् । प्रकरणस्यासमर्पकत्वे ऽप्यग्निहोत्रशब्देनैतत्समर्पणादेषा शङ्का भवति । सा च वाक्यभेदापत्त्या निराकृता । तथा सति स्वतःसिद्धं प्रकरणभेदं निराकृत्य प्रकरणैक्यापादनेन गुणं विधापयितुं प्रवृत्तस्याग्निहोत्रशब्दस्य शक्तौ निरूद्धायां तदवस्थः प्रकरणभेदो नित्याग्निहोत्रादिदं कर्म भिनत्ति । अग्निहोत्रशब्दौ धर्मातिदेशार्थ इति सप्तमे वक्ष्यते । ननूपसन्मासाभ्यां विशिष्टमिदं कर्म विधीयते । ततो वाजिनन्यायेन गुणभेदात्कर्मभेदः, न प्रकरणभेदादिति चेत् । न । वैषम्यात् । 'उपादेयतया विधेयो गुणो वाजिनम् । मासो न तथा इत्यपरं वैषम्यम् । परमार्थतस्त्वत्र प्रथमतरप्रतीतेन प्रकरणभेदेन सिद्धं कर्मभेदं गुणभेद उपोद्बलयति । ततः प्रकरणान्तरमेवात्र भेदहेतुः ॥ MJaiNyC_2,3.26-27 || (द्वादशे, आग्नेयादिकाम्येष्ट्यधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 2,3.28-29 द्वादशाधिकरणमारचयति- अष्टाकपालमाग्नेयं रुक्कामः प्राकृते फलम् । कर्मान्यद्वा फलं भानात्पूर्वन्यायाप्रवेशनात् ॥ MJaiNy_2,3.28 // मा भूद्भिन्नं प्रकरणं कर्मान्तरमसंनिधेः । अनारभ्याधीतमेतद्रूपं त्वन्यूनमीक्षते ॥ MJaiNy_2,3.29 // ------------------ अनारभ्य श्रूयते- 'आग्नेयमष्टाकपालं निर्वपेद्रुक्कामः' इति । रुक्कामस्तेजस्कामः । अत्र - इष्टीनां प्रकृतिभूतदर्शपूर्णमासगतमाग्नेययागमनूद्य तत्र तेजस्कामरूपं फलं विधीयते । कुतः । वाक्येनाऽग्नेयफलसंबन्धस्य मासमानत्वात् । न च पूर्वोक्तमासाग्निहोत्रन्यायेन कर्मान्तरत्वम् । वैषम्यात् । तत्रायनमारभ्याधीतत्वादस्ति प्रकरणान्तरत्वम् । इह त्वनारभ्याधीतत्वेन प्रकरणमेव तावन्नास्ति, कुतो ऽत्र प्रकरणान्तरत्वम् । किंच मासो ऽनुपादेयः । अग्निहोत्रानुसारेण संपादयितुमशक्यत्वात् । फलं तूपादेयम्, दार्शपौर्णमासिकाग्नेयानुसारेण तेजसः कामयितुं शक्यत्वात् । तस्मात्-फलविधिः- इति प्राप्ते, ब्रूमः- प्रकरणान्तरत्वाभावे ऽप्यनारभ्याधीतत्वादसंनिधिरस्त्येव । स एवात्र कर्म भिनत्ति । न चात्र वाजिनन्यायेन कर्मभेदः, अष्टाकपालद्रव्याग्निदेवतात्मनो रूपस्योभयत्रैकविधत्वात् । यदि प्रकरणान्तरत्वमप्यसंनिधिकृतमित्यसंनिधिरेव मासाग्निहोत्रकर्मभेदहेतुः, तर्हि तस्यैवायं प्रपञ्चो ऽस्तु । फलं च मासवदनुपादेयम् । अन्यथा साधनवदफलत्वप्रसङ्गात् । कामना च विषयसौन्दर्यज्ञानात्स्वत एवोत्पद्यते । न तु विधिश्रवणात्संपद्यते । यद्यधिकरणयोर्न्यायभेदः, यदि वा न्यायैक्यम् । सर्वथा तेजस्कामेष्टिः कर्मान्तरम् । काम्येष्टिकाण्डपठितेषु 'ऐन्द्राग्नमेकादशकपालं निर्वपेत्प्रजाकामः' इत्यादिष्वयमेव न्यायो द्रष्टव्यः ॥ MJaiNyC_2,3.28-29 || (त्रयोदशे - अवेष्टेरन्नाद्यफलकत्वाधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 2,3.30-32 त्रयोदशाधिकरणमारचयति- यजोत्समे पौर्णमास्यां यावज्जीवं तथैतया । अन्नाद्यकाम इत्यादौ कर्मभेदौऽथवा गुणः ॥ MJaiNy_2,3.30 // विध्युपादानयोरैक्याद्देशादेरनुत्र्व्पत्तितः । आवश्यके कर्मविधौ तद्भेदः पुनरुक्तितः ॥ MJaiNy_2,3.31 // देशादियोगस्याप्राप्तेर्विधिर्न ह्येकता तयोः । पुंशब्दयोर्व्यापृतित्वात्पुनरुक्त्वा त्वनूद्यते ॥ MJaiNy_2,3.32 // ------------------ दर्शपूर्णमासप्रकरणे देशकालनिमित्तान्याम्नायन्ते- 'समे यजेत' पौर्णमास्यां यजेत' 'यावज्जीवं दर्शपूर्णमासाभ्यां यजेत' इति । अवेष्टिप्रकरणे फलमाम्नातम्-'एतयान्नाद्यकामं याजयंत्' इति । आदिशब्देन संस्कारो गृहीतः । स च दर्शपूर्णमासप्रकरणे समाम्नातः-'शेषं स्विष्टकृते समवद्यति' इति । तत्र-देशकालनिमित्तफलसंस्कारा अननुष्ठेयत्वादनुपादेयाः । अत एव न विधेयाः । उपादानविधिशब्दयोः पर्यायत्वात् । ततः-कर्मविधिः - इत्यवश्यमभ्युपेयम् । तत्र-प्रकरणिनो दर्शादेः पूर्वविहितस्यैवैभिर्वाक्यैः पुनर्विधाने 'समिधो यजति' इत्यादिवदभ्यासादेव कर्मभेदः - इति प्राप्ते, ब्रूमः- देशादीनामविधेयत्वे ऽपि विहितकर्मणा सह तेषां संबन्धो विधीयताम् । स च कर्मवत्पूर्वे न विहित इत्यप्राप्तत्वाद्विधिमर्हति । यदुक्तम- उपादानविधिशब्दौ पर्यायौ - इति । तदसत् । 'अप्रवृत्तप्रवर्तनं विधानम, तच्च पुरुषविषयः शब्दव्यापारः । अननुष्ठितस्यानुष्ठानमुपादानम, तच्च कर्माविषयः पुरुषव्यापारः' इति महान्भेदः । यो ऽपि-दर्शादीनां पुनर्विधिः सो ऽपि देशादिसंबन्धं विधातुं कर्मानुवादः - इति न कर्मभेदमावहति । समिधो 'यजति' इत्यादौ विधेयगुणान्तराभावेनानुवादांसभवात्पुनर्विधानं भेदहोतुः- इति वैषम्यम् ॥ MJaiNyC_2,3.30-32 || (चतुर्दशे,आग्नेयद्विरुक्तेः स्तुत्यर्थताधिकरणे सूत्राणि 27-29) #<आग्नेयसूक्तहेतुत्वाद् अभ्यासेन प्रतीयेत । Jaim_2,3.27 /># ## ## ____________________________________________________ START म्जैन्य् 2,3.33-34 चतुर्दशाधिकरणमारचयति- दर्शपूर्णमासप्रोक्त आग्नेयः केवलो ऽप्यसौ । दर्शे यदिति वाक्याभ्यां कर्मान्यद्वानुवादगीः ॥ MJaiNy_2,3.33 // अभ्यासादन्यकर्मत्वं दर्शेष्टौ द्विः प्रयुज्यताम् । एकत्वप्रत्यभिज्ञानादनूक्त्यैन्द्राग्नसंस्तुतिः ॥ MJaiNy_2,3.34 // ------------------ यदाग्नेयो ऽष्टाकपालो ऽमावस्यायां पौर्णमास्यां चाच्युतो भवति । इति कालद्वये विहितम् । 'यदाग्नेयो ऽष्टाकपालो 'मावास्यायां भवति' इत्येकस्मिन्काले पुनर्विहितम् । तत्र - अविशेषपुनःश्रुतिलक्षणेनाभ्यासेन प्रयाजानामिव भेदः । तथा सत्याग्नेययागस्य दर्शकाले द्विःप्रयोगः- इति चेत् । न । प्रत्यभिज्ञानादाग्नेयस्यैकत्वे सत्येककालवाक्यस्यानुवादकत्वात् । न चानुवादो व्यर्थः । विधेयैन्द्राग्नस्तुत्यर्थत्वात् । यद्यप्याग्नेयो ऽष्टाकपालो ऽमावास्यायां भवति, तथापि न केवलेनाग्निना साधुर्भवति । इन्द्रसहितो ऽग्निः समीचीनतरः । तस्मात्--- 'ऐन्द्राग्नः कर्तव्यः' इति विधेयस्तुतिः । प्रयाजवैषम्यं तूक्तमेवानुसंधेयम् ॥ MJaiNyC_2,3.33-34 || इति श्रीमाधवीये जैमिनीयन्यायमालविस्तरे द्वितीयाध्यायस्य तृतीयः पादः _________________________________________________________________________ (अथ द्वितीयाध्यायस्य चतुर्थः पादः) (प्रथमे यावज्जीविकाग्निहोत्राधिकरणे सूत्राणि 1 - 7) ## ## ## ## ## ## ## ____________________________________________________ START म्जैन्य् 2,4.1-2 चतुर्थपादस्य प्रथमाधिकरणमारचयति- यावज्जीवं जुहोतीति धर्मः कर्मणि पुंसि वा । कालत्वात्कर्मधार्मो ऽतः काम्य एकः प्रयुज्यताम् ॥ MJaiNy_2,4.1 // न कालो जीवनं तेन निमित्तप्रविभागतः । काम्यप्रयोगो भिन्नः स्याद्यावज्जीवप्रयोगतः ॥ MJaiNy_2,4.2 // ------------------ बह्वृचब्राह्मणे श्रूयते- 'यावज्जीवमाग्निहोत्रं जुहोति' इति । तत्रं यावज्जीवशब्दो मरणावधिकालपरः । तत्कालसंबन्धश्च प्रकृते काम्याग्निहोत्रे पूर्वमप्राप्तत्वात् 'जुहोति' इत्यनूदिते कर्मणि विधीयते । तथा सत्यस्य वाक्यस्य नित्यप्रयोगविधायकत्वाभावेन वाक्यान्तरविहितः काम्यप्रयोग एक एवाग्निहोत्रस्य पर्यवस्यति । स च काम्यप्रयोगो ऽभ्यसितव्यः । सकृदनुष्ठानस्य 'अग्निहोत्रं जुहुयात्स्वर्गकामः' इत्यनेनैव सिद्धत्वात् । 'यावज्जीवम्' इत्यस्य कालविधेर्वैयर्थ्यप्रसङ्गात् । तस्मात्-अयं काम्यकर्मणो ऽभ्याससिद्धये कालरूपधर्मविधिः । इति प्राप्ते,- ब्रूमः- यावज्जीवशब्दो न कालस्य वाचकः, किंतु लक्षकः । वाच्यार्थस्तुकृत्स्नजीवनम् । न च-जीवनं कर्मधर्मत्वेन विधातुं शक्यम् । तस्य पुरुषधर्मत्वात् । तं च पुरुषधर्मे निमित्तीकृत्याग्निहोत्रप्रयोगो विधीयते । न च - अत्र कर्मभेदः । तद्धेतूनां शब्दान्तरादीनामभावात् । न च-अभ्यासस्तद्धेतुः । निमित्तविशेषसद्भावेनाविशेषपुनःश्रुतेरभावात् । अतः प्रयोगभेदः पर्यवस्यति । जीवनस्यात्र निमित्तत्वात् । सति निमित्ते नैमित्तिकस्य त्यागायोगान्नित्यत्वमर्थसिद्धम् । न च-जीवननिमित्तनैरन्तर्येण प्रयोगनैरन्तर्यापत्तिः । सायंप्रातःकालयोर्विहितत्वात् । तस्मात्-जीवनस्य पुरूषधर्मत्वान्नीत्यकाम्यप्रयोगौ भिन्नौ ॥ MJaiNyC_2,4.1-2 || (द्वितीये सर्वशाखाप्रत्ययैककर्मताधिकरणे सूत्राणि 8 - 32) ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## ____________________________________________________ START म्जैन्य् 2,4.3-4 द्वितीयाधिकरणमारचयति - शाखाभेदात्कर्मभेदो न वा, कर्मात्र भिद्यते । दृष्टं काठकनामादि बहु भेदस्य कारणम् ॥ MJaiNy_2,4.3 // ग्रन्थद्वारादिना ह्येते युज्यन्ते भेदहेतवः । रूपादिप्रत्यभिज्ञानादभिन्नं कर्म गम्यते ॥ MJaiNy_2,4.4 // ------------------ काठककाण्वमाध्यंदिनतैत्तिरीयादिशाखासु दर्शपूर्णमासाख्यं कर्माऽन्नातम् । तत्र शाखाभेदात्कर्म भिद्यते । कुतः । भेदकारणानां नामभेदादीनां बहूनामुपलम्भात् । काठक-काण्वादिको नामभेदः । कारीरीवाक्यान्यधीयानाः केचिच्छाखिनो भूमौ भोजनमाचरन्ति, शाखान्तरध्यायिनो नाऽचरन्ति, इति धर्मभेदः । एकस्यां शाखायामधीताः 'इषे त्वा' इत्यादयो मन्त्राः, पलाशशाखाच्छेदादयः क्रियाश्च, शाखान्तरे ऽप्यधीयन्त इति पुनरुक्तिः । एवमशक्त्यादयो भेदहेतव उदाहार्याः । न ह्यल्पायुवा मनुष्येण सर्वशाखाध्ययनपूर्वकं कर्मानुष्ठानं कर्तु शक्यम् । तस्मात्-शाखाभेदेन कर्मभेदः । इति प्राप्ते- ब्रूमः- रूपाद्यभेदादेकं कर्म । आग्नेयाष्टाकपालादियागरूपं षदेवैकस्यां शाखायाम्, तदेवान्यत्राप्युपलभ्यते । 'दर्शपूर्णमासाभ्यां यजेत' इति यागरूपः पुरूषव्यापारश्चैकविधः । 'दर्शपूर्णमासौ' इति कर्मनामाप्येकम् । 'स्वर्गकामः' इति फलसंबधो ऽप्येकः । तस्मात्- अभिन्नं कर्म । पूर्वपक्षहेतवस्त्वन्यथा संगच्छन्ते । काठकादिकं ज्योतिरादिवन्न कर्मसाम, 'काठकेन यजेत' इत्यश्रवणात् । 'काठकवधीते' इति प्रयोगाद्ग्रन्थनोमत्यवगन्तव्यम् । भूभोजनादिरध्ययनधर्मः । पुनरुक्तिरध्येतृभेदान्न दुष्यति' | अल्पायुवापि शाखान्तरस्थोपसंहारन्यायेन कर्मानुष्ठातुं शक्यते । तस्मात्- अनन्यथासिद्धरूपप्रत्यभिज्ञानाच्छाखाभेदे ऽपि कर्म न भिद्यते ॥ MJaiNyC_2,4.3-4 || इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे द्वितीयाध्यायस्य चतुर्थः पादः द्वितीयो ऽध्यायस्य समाप्तः