Madhava: Jaiminiyanyayamalavistara,
a metrical exposition of Jaimini's Mimamsasutra,
with Madhava's prose commentary
Based on the ed. by Pandit Sivadatta: Jaiminiyanyayamala, Poona 1892.
(Anandasrama Sanskrit Series, 24)


ADHYAYA 1


Input by members of the Sansknet project
(formerly: www.sansknet.org)


This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.


THE TEXT IS NOT PROOF-READ!



STRUCTURE OF REFERENCES (added):
Jaim_n,n.n = Jaimini: Mimamsasutra_Adhyaya,Pada.Sutra
MJaiNy_n,n.n = Madhava: Jaiminiyanyayamalavistara_Adhyaya,Pada.Sutra
MJaiNyC_n,n.n = Madhava: JaiminiyanyayamalavistaraCommentary_Adhyaya,Pada.Sutra





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







oṃ tatsadbrahmaṇai namaḥ


śrīmādhavapraṇīto jaiminīyanyāyamālāvistaraḥ /

vāgīśādyāḥ sumanasaḥ sarvārthānāmupakrame /
yaṃ natvā kṛtakṛtyāḥ syustaṃ namāmi gajānanam // MJaiNy_1.0.1 //
yuktiṃ mānavatīṃ vidansthiradhṛtirbhede viśeṣārthabhāg āptohaḥ kramakṛtprayuktinipuṇaḥ ślādhyātideśonnatiḥ /
nityasphūrtyadhikāravāngatasadābādhaḥ svatantreśvaro jāgarti śrutimatprasaṅgacaritaḥ śrī bukkaṇakṣmāpatiḥ // MJaiNy_1.0.2 //
yadbrahma pratipādyate praguṇayattatpañcamūrtiprathāṃ tatrāyaṃ sthitimūrtimākalayati śrī bukkaṇakṣmāpatiḥ /
vidyātīrthamunistadātmani lasanmūrtistvanugrāhikā tenāsya svaguṇairakhaṇḍitaradaṃ sārvajñamuddyotate // MJaiNy_1.0.3 //
indrasyā'ṅgiraso nalasya sumatiḥ śaibyasya medhātithir dhaumyo dharmasutasya vainyanṛpateḥ svaujā nimergautamiḥ /
pratyagdṛṣṭirarundhatīsahacaro rāmasya puṇyātmano yadvattasya vibhorabhūtkulagururmantrī tathā mādhavaḥ // MJaiNy_1.0.4 //
sa khalu prājñajīvātuḥ sarvaśāstraviśāradaḥ /
akarojjaiminimate nyāyamālāṃ garīyasīm // MJaiNy_1.0.5 //
tāṃ praśasya sabhāmadhye vīraśrībukkabhūpatiḥ /
kuru vistarayasyāstvamiti mādhavamādiśat // MJaiNy_1.0.6 //
sa bhavyādbhāratītīrthayatīndracaturānanāt /
kṛpāmavyāhatāṃ labdhvā parārdhyapratimo 'bhavat // MJaiNy_1.0.7 //
nirmāya mādhavācāryo vidvadānandadāyinīm /
jaiminīyanyāyamālāṃ vyācaṣṭe bālabuddhaye // MJaiNy_1.0.8 //


nyāyamālāyā ādau svakīyagranthatvadyotanāya svamudrārūpamanekārthagarbhe devatānamaskārapratipādakaṃ ślokaṃ paṭhati -

____________________________________________________

START MJaiNy 1,1.1


vāgīśādyāḥ sumanasaḥ sarvārthānāmupakrame /
yaṃ natvā kṛtakṛtyāḥ syustaṃ namāmi gajānanam // MJaiNy_1,1.1 //

____________________________________________________
START MJaiNy 1,1.2


iṣṭadevatāṃ namaskṛtya cikīrṣitārthaparipālanāya pālake svāmini vidyamānaṃ mahimānamanusmarati --

yuktiṃ mānavatīṃ vidansthiradhṛtirbhede viśeṣārthabhāg āptohaḥ kramakṛtprayuktinipuṇaḥ ślādhyātideśonnatiḥ /
nityasphūrtyadhikāravāngatasadābādhaḥ svatantreśvaro jāgarti śrutimatprasaṅgacaritaḥ śrībukkaṇakṣmāpatiḥ // MJaiNy_1,1.2 //

------------------

atra cikīrṣite dharmaśāstre vartamānānāṃ dvādaśānāmadhyāyānāṃ ye pratipādyā arthāḥ, ye ca nītiśāstroktā rājadharmāḥ, te sarve 'pyasminbhūpatāvupalabhyante |
nītipakṣe - yuktiryogaḥ saṃdhiḥ |
sā ca yuktirmānavatī |
mānaḥ satkāraścaturṣu sāmabhedadānadaṇḍeṣūpāyeṣu prathama upāyaḥ |
vairiṇo buddhibhedo dvitīyaḥ |
etābhyāṃ dānadaṇḍāvapyupalakṣyete |
etaiścaturbhirūpāyairviśeṣeṇārthaṃ dhanaṃ bhajati prāpnoti |
etāvatā śatrukṣayaḥ kathitaḥ |
avaśiṣṭena svarājyapratipālanaprakāraḥ pratipadyate -- āpteṣvamātyaprabhṛtiṣu puruṣeṣu 'ayamīdṛśasya vyāpārasya yogyo nānyasya' ityevamūhāpohakuśalaḥ |
'rājasabhāyāmete
tapasvinaḥ pūjyā viprā dakṣiṇabhāga upaveśanīyāḥ, ete ca bhṛtyā vāmabhāge' iti kramaṃ karoti tattadgrāmeṣvadhikṛtānpuruṣānucitabuddhipradānena prayoktuṃ nipuṇaḥ |
samudraparyantatvenātibahalasya deśasyonnatiḥ samastavastusaṃpattiḥ |
sā ca pararāṣṭranivāsibhiḥ sakalapraṇibhiḥ ślāghyate |
'idaṃ kartavyam, idaṃ na' ityevaṃ kāryākāryaviṣayā sphūrtistasyāmadhikāro 'sya rājño nityaḥ sarvatrāpratihatabuddhitvāt |
gato nivāritaḥ satāṃ tapasvināmābādho vighno yenāsau gatasadābādhaḥ |
deśāntarādhipatīnāṃ rājñāmetadadhīnatvenāparapreṣyatvādayaṃ svatantraḥ |
jagadīśvarasya vidyātīrthamunerbhogamūrtitvenāyamīśvaraḥ |
yasya sabhāyāṃ goṣṭhīrūpaḥ prasaṅgo vedārthaviṣayatvena śrutimān |
yadīyaṃ caritamapi nirantaraṃ vedoktarahasyārthandhyānarūpatvena śrutimadbhavati so 'yaṃ śrutimatprasaṅgcaritaḥ |
evaṃvidho bukkabhūpatirantaḥ parameśvaradhyāne, bahiḥ prajāpālane ca nityaṃ jāgarti |
yathā nītiśāstrokteṣu sāmabhedādiṣvayaṃ kuśalastathā sarvajñāvatāratvāddharmaśāstrokteṣu pramāṇādiprasaṅgānteṣvadhyāyārtheṣu kuśalaḥ |
te cādhyāyārthā upariṣṭātpradarśyante || MJaiNyC_1,1.2 ||

____________________________________________________

START MJaiNy 1,1.3


rājñaḥ sarvajñatvaṃ sopapattikaṃ prakaṭayati --

yadbrahma pratipādyate praguṇayattatpañcamūrtiprathāṃ tatrāyaṃ sthitimūrtimākalayati śrī bukkaṇakṣmāpatiḥ /
vidyātīrthamunistadātmani lasanmūrtistvanugrāhikā tenāsya svaguṇairakhaṇḍitapadaṃ sārva muddyotate // MJaiNy_1,1.3 //

------------------

sarvāsūpaniṣatsu pratīyamānaṃ yatparaṃ brahma tadeva śaivāgameṣu sṛṣṭisthitisaṃhāranirodhanānugrahalakṣaṇapañcakṛtya siddhyarthamīśānatatpuruṣāghoravāmadevasadyojātalakṣaṇānāṃ pañcānāṃ mūrtīnāṃ prathāṃ prasiddhiṃ vistāraṃ vā praguṇayati prakaṭī karotīti pratipādyate |
tatra tāsu mūrtiṣvayaṃ bhūpālaḥ sthitimūrtiṃ dhatte |
tasyā mūrterātmani lasanvidyātīrthamuniḥ kṛtsnasya jagato 'nugrāhikā mūrtirityucyate |
yasmādayaṃ bhūpo vedāntoktaṃ paraṃ brahma, yasmāccā'gamoktā maheśvarasya sthitimūrtiḥ, yasmācca śrīvidyātīrthamunistadātmani saṃnidhāya prakāśate, tasmātsarvajñatvamasya rājña utkarṣeṇā'vidva- daṅganāgopālamavivādena pratibhāsate || MJaiNyC_1,1.3 ||

____________________________________________________

START MJaiNy 1,1.4



uktaguṇopetasya rājño mantriṇaṃ nānāpurāṇaprasiddhadṛṣṭāntairhitakāritayā praśaṃsati --

indrasyāṅgiraso nalasya sumatiḥ śaivyasya medhātithir dhaumyo dharmasutasya vainyanṛpateḥ svaujā nimergautamiḥ /
pratyagdṛṣṭirarundhatīsahacaro rāmasya puṇyātmano yadvattasya vibhorabhūtkulagururmantrī tathā mādhavaḥ // MJaiNy_1,1.4 //

____________________________________________________

START MJaiNy 1,1.5


cikīrṣitagranthe śraddhātiśayamutpādayituṃ kartṛgauravaṃ prakaṭayati --

śrutismṛtisadācārapālako mādhavo budhaḥ /
smārtaṃ vyākhyāya sarvārthaṃ dvijārthaṃ śrauta udyataḥ // MJaiNy_1,1.5 //

------------------


sarvavarṇāśramānugrahāya purāṇasārapārāśarasmṛtivyākhyādinā smārto dharmaḥ pūrvevyākhyātaḥ |
idānīṃ dvijānāṃ viśeṣānu grahāya śrautadharmavyākhyānāya pravṛttaḥ || MJaiNyC_1,1.5 ||
____________________________________________________

START MJaiNy 1,1.6


granthamāripsurgurumūrtyupādhikaṃ sakalavedaśāstrapravartakatvenātrociteṣṭadevatārūpaṃ parameśvaramādau namaskṛtya śrotṛpravṛttisiddhyarthaṃ viṣayaprayojane darśayaṃstaṃ granthaṃ pratijānīte --

praṇamya paramātmānaṃ śrīvidyātīrtharūpiṇam /
jaiminīyanyāyamālā ślokaiḥ saṃgṛhyate sphuṭam // MJaiNy_1,1.6 //

------------------

jaiminīproktāni dharmanirṇāyakānyadhikaraṇāni nyāyāḥ |
te 'sya granthasya viṣayaḥ |
paṭhituṃ suśakaiḥ katipayaireva ślokaisteṣāṃ sphuṭībhāvaḥ prayojanam |
nyāyamālā saṃgṛhyata iti granthanāmanirdeśapūrvikā pratijñā || MJaiNyC_1,1.6 ||

____________________________________________________

START MJaiNy 1,1.7-8


kariṣyamāṇasya granthasya prakāraṃ darśayati --

eko viṣayasaṃdehapūrvapakṣāvabhāsakaḥ /
śloko 'parastu siddhāntavādī prāyeṇa kathyate // MJaiNy_1,1.7 //
catvāro 'vayavā ekaślokenoktāḥ kvacitkvacit /
yatra kvāpi bahuślokairucyante 'to na vistaraḥ // MJaiNy_1,1.8 //

------------------

ekaikasyādhikaraṇasya viṣayaḥ, saṃdehaḥ, saṃgatiḥ, pūrvapakṣaḥ, siddhāntaśceti paścāvayavāḥ |
tatra saṃgatiranantarameva vyutpādayiṣyamāṇena prakāreṇa pratyadhikaraṇaṃ svayamevohituṃ śakyate |
avaśiṣṭānāṃ caturṇāmavayavānāṃ saṃgrāhakāḥ kvacidbhahavaḥ ślokāḥ, kvacideka ityāvāpodvāpābhyāmantataḥ pratyadhikaraṇaṃ ślokadvitve saṃkhyā paryavasyati |
ato bahutvādbibhyatā granthagauravaśaṅkā na kartavyā || MJaiNyC_1,1.7 ||

____________________________________________________

START MJaiNy 1,1.9


tameva granthāgauvarabhāvaṃ sphuṭīkurvanrūpakavyājena subodhatvaṃ darśayati --

sarvathāpi sahasre dve nātikrāmati saṃgrahaḥ /
mīmāṃsāsāgarastena krīḍāpuṣkariṇī bhavet // MJaiNy_1,1.9 //

------------------

ślokena ślokābhyāṃ ślokairvā yathāsaṃbhavaṃ nyāyaḥ saṃgṛhyatām |
sarvathāpisahasranyāyasaṃgraharūpo granthaḥ ślokasahasradvayapūrterarvāgeva samāṃpsyate, na tu sahasradvayamattikrāmati |
bhāṣyaṭīkādīnāṃ bahutvādduravagāhatvācca mīmāṃsā sāgarasabhā pūrvamāsīt |
kriyamāṇenānena granthena doṣadvayarahitena rājaputrāṇāṃ bālānāṃ krīḍārthaṃ nirmitayā nābhidaghnyā puṣkariṇyā samā bhaviṣyati |
yadyapi śāstradīpikādau kvacitkvacitsaṃgrahaśloko 'sti, tathāpi na sarvatra vidyate |
yatrāsti tatrāpi viṣayasaṃśayayoresaṃgrahānna ślokapāṭhamātreṇādhikaraṇamupanyasituṃ śakyate |
ato na kvāpi gatārthatvaṃ śaṅkanīyam || MJaiNyC_1,1.9 ||

____________________________________________________

START MJaiNy 1,1.10


saṃgatiṃ vyutpādayati -

śāstre 'dhyāye tathā pāde nyāyasaṃgatayastridhā /
śāstrādiviṣaye jñāte tattatsaṃgatirūhyatām // MJaiNy_1,1.10 //

------------------

śāstrasaṃgitaḥ, adhyāyasaṃgatiḥ, pādasaṃgatiśceti tridhā saṃgatiḥ |
sā ca śāstrādīnāṃ trayāṇāmasādharaṇe viṣaye jñāte sati svayamepvohituṃ śakyā || MJaiNyC_1,1.10 ||

____________________________________________________

START MJaiNy 1,1.11-12


śāstrasyādhyāyānāṃ cāsādhāraṇaṃ viṣayaṃ darśayati -

dharmo dvādaśalakṣaṇyā vyutpādyastatra lakṣaṇaiḥ /
pramāṇabhedaśeṣatvaprayuktikramasaṃjñakāḥ // MJaiNy_1,1.11 //

adhikāro 'tideśaśca sāmānyena viśeṣataḥ /
ūho bādhaśca tantraṃ ca prasaṅgaścoditāḥ kramāt // MJaiNy_1,1.12 //

------------------

lakṣaṇānyadhyāyāḥ |
dvādaśānāṃ lakṣaṇānāṃ samāhāro dvādaśalakṣaṇī |
tādṛśasya dvādaśalakṣaṇopetasya śāstrasya dharmo viṣayaḥ |
pramāṇādayaḥ prasaṅgāntā dvādaśa padārthāḥ kramāddvādaśānāmadhyāyānāṃ viṣayāḥ |
prathame 'dhyāye - vidhyarthavādādirūpaṃ pramāṇaṃ nirūpitam |
dvitīye-yāgadānādi karmabhedaḥ |
tṛtīye - prayājādīnāṃ darśapūrṇamāsādyarthatvena taccheṣatvam |
caturthe - 'godohanasya puruṣārthatvaprayuktyānuṣṭhānam, na tu kratvarthatvaprayuktyā' ityevamādayaḥ |
pañcame - kramaniyatividheyatvādayaḥ |
ṣaṣṭhe - 'karturadhikāro nāndhādeḥ' ityādayaḥ |
saptame -"samānaṣitaracchayenena"ityādipratyakṣavacanena, agnihotrādināmnānumitavacanena ca sāṃmānyato 'tideśaḥ |
aṣṭame -"saurye caruṃ nirvapet"ityatra nirvāpastaddhitena devatānirdeśa ekadevatātvamauṣadhadravyakatvamiti liṅgenā'gneyapuroḍāśetikartavyataiva, nānyasyetyevamādirviśeṣato 'tideśaḥ |
navame - prakṛtau"agnaye juṣṭaṃ nirvapāmi"iti paṭhite mantre vikṛtau sauryacarāvagnipadaparityāgena sūryapadaprakṣepeṇa 'sūryāya juṣṭaṃ nirvapāmi ' ityevamādyūhaḥ |
daśame - kṛṣṇaleṣu codakaprāptasyāvaghātasya vituṣīkaraṇāsaṃbhavena lopa ityevamādirbādhaḥ |
ekādaśe - bahūnāmagneyādīnāṃ pradhānānāṃ sakṛdanuṣṭhitena prayājādyaṅgenopakāra iti tantram |
dvādaśe - pradhānasya paśorupakārāyānuṣṭhitena prayājādyaṅgena paśvaṅgapuroḍāṣe 'pyupakāra ityādiprasaṅgaḥ || MJaiNyC_1,1.11-12 ||

____________________________________________________

START MJaiNy 1,1.13


pādānāmasādhāraṇaṃ viṣayaṃ darśayati -

vidhyarthavādasmṛtayo nāma ceti caturvidham /
prathamādhyāyagaiḥ pādaiścaturbhirmānamīritam // MJaiNy_1,1.13 //

------------------
prathame pāde - vidhirūpaṃ mānamīritam |
dvitīye - arthavādarūpam |
arthavādo mantrasyāpyupalakṣakaḥ |
tṛtīye - smṛtirūpam | smṛtirācāramapyupalakṣayati |
caturthe - ubhdiñcitrādināmarūpam || MJaiNyC_1,1.13 ||

____________________________________________________

START MJaiNy 1,1.14


upoddhātaḥ karmabhedamānaṃ tasyāpavādagīḥ /
prayogabheda ityete dvitīyādhyāyapādagāḥ // MJaiNy_1,1.14 //

------------------

dvitīyādhyāyasya prathame pāde - ākhyātamevāpūrvabodhakam, apūrvasabhdāvaścetyādikaḥ karmabhedacintopayukta upodghāto varṇitaḥ |
dvitīye - dhātubhedapunaruktyādibhiḥ karmabhedaḥ |
tṛtīye - rathantarādīnāṃ karmabhedaprāmāṇyāpavādaḥ |
caturthe - nityakāmyayoḥ prayogayorbhedaḥ || MJaiNyC_1,1.14 ||

____________________________________________________

START MJaiNy 1,1.15


śrutirliṅgaṃ ca vākyādivirodhapratipattayaḥ /
anārabhyoktibahvarthasvāmyarthā aṣṭapādagāḥ // MJaiNy_1,1.15 //

------------------

tṛtīyādhyāyasya prathame pāde - śeṣatvabodhakānāṃ śrutiliṅgādīnāṃ madhye śrutirvicāritā |
dvitīye - liṅgam |
tṛtīye - vākyaprakaraṇādi |
caturthe - nivītopavītādiṣvarthavādatvavidhitvādinirṇayahetuḥ śrutyādeḥ parasparavirodhasadasabhdāvaḥ |
pañcame - pratipattikarmāṇi |
ṣaṣṭhe - anārabhyādhītāni |
saptame - bahupradhānopakārakaprayājādīni |
aṣṭame - yājamānāni || MJaiNyC_1,1.15 ||

____________________________________________________

START MJaiNy 1,1.16


pradhānasya prayoktṛtvamapradhānaprayoktṛtā /
phalacintā jaghanyāṅgacintetyete caturthagāḥ // MJaiNy_1,1.16 //

------------------

caturthādhyāyasya prathame pāde - pradhānabhūtā'mikṣā dadhyānayanasya prayojikesyādi pradhānaprayoktṛtvaṃ vicāritam |
dvitīye tu -apradhānaṃ vatsāpākaraṇaṃ śākhāchede prayodakamityādyapradhānaprayoktṛtvam |
tṛtīye - juhūparṇamayītvāderapāpaślokaśravaṇādiphalabhāvābhāvacintā |
caturthe - rājasūyagatajaghanyāṅgākṣadyūtādicintā || MJaiNyC_1,1.16 ||

____________________________________________________

START MJaiNy 1,1.17


śrutyādibhiḥ kramastasya viśeṣo vṛddhyavardhane /
śrutyāderbalitā ceti pañcamādhyāyapādagāḥ // MJaiNy_1,1.17 //

------------------

pañcamādhyāyasya prathame pāde - śrutyarthapāṭhādibhiḥ kramo nirūpitaḥ |
dvitīye - vājapeyagateṣu saptadaśasu paśuṣvekaikadharmasamāpanamityādikramaviśeṣaḥ |
tṛtīye - pañcaprayājādīnāmāvartanenaikādaśyamityādivṛddhiḥ, adābhyagrahacitriṇyoranāvṛttirityādivṛddhyabhāvaḥ |
caturthe - kramaniyāmakānāṃ śrutyarthapāṭhādīnāṃ prabaladurbalabhāvaḥ || MJaiNyC_1,1.17 ||

____________________________________________________

START MJaiNy 1,1.18


adhikārī tasya dharmāḥ pratinidhyarthalopane /
dīkṣā satraṃ deyuhnī ṣaṣṭhe pādeṣvamī sthitāḥ // MJaiNy_1,1.18 //

------------------

ṣaṣṭhādhyāyasya prathame pāde - karmādhikāraḥ karturasti, andhādernāsti, striyā asti, sa ca patyā saha, ityevamādinādhikārī nirūpitaḥ |
dvitīye - tatrādhikāriṇāṃ pratyekaṃ kṛtsnnaṃ phalam, darśapūrṇamāsayoḥ kartraikyaniyamaḥ, kāmyaṃ karma samāpanīyam, ityevamādayo 'dhikāridharmā uktāḥ |
tṛtīye - dravyasya pratinidhirasti, devādīnāmagnyādīnāmadhikāriṇaśca sa nāsti, ityādinirūpaṇam |
caturthe - padārthalopanaṃ vicāritam, 'avattanāśe tatyājyena yajet, iḍājyasya nāśe sati śeṣānnaṃ grāhyam' ityādikam |
pañcame - kālāparādhena candrodaye satyabhyudayeṣṭiḥ prāyaścittam , jyotiṣṭomasyaikādayo dīkṣāḥ, dvādaśāhasya dvādaśa dīkṣāḥ, ityādi nirūpitam |
ṣaṣṭhe - tatrādhikāriṇastulyakalpā eva, satraṃ viprasyaiva, ityevamādikaṃ cintitam |
saptame - pitrādikaṃ na deyam, mahābhūmirna deyā, ityevamādirdeyavicāraḥ |
aṣṭame - laukikāgnā vupanayanahomaḥ, sthapatīṣṭistathaiva, ityevamādyagnivicāraḥ kṛtaḥ || MJaiNyC_1,1.18 ||

____________________________________________________

START MJaiNy 1,1.19


pratyakṣoktyātideśo 'sya śeṣaḥ sāmanirūpaṇam /
nāmaliṅgātideśau dvau saptamādhyāyapādagāḥ // MJaiNy_1,1.19 //

------------------

saptamādhyāyasya prathame pāde - 'samānamitaracchyenena' ityādipratyakṣavacanātideśaḥ |
dvitīye - rathantaraśabdena gānamātrābhidhāyinā gānasyaivātideśyatvamityetādṛśaḥ pūrvoktātideśasya śeṣo vicāritaḥ |
tṛtīye - agnihotranāmnātideśaḥ |
caturthe - nirvāpauṣadhadravyādiliṅgātideśaḥ || MJaiNyC_1,1.19 ||

____________________________________________________

START MJaiNy 1,1.20


spaṣṭaliṅgādathāspaṣṭātprabalādapavādataḥ /
atideśaviśeṣāḥ syuraṣṭamādhyāyapādagāḥ // MJaiNy_1,1.20 //

------------------

aṣṭamādhyāyasya prathame pāde - spaṣṭena liṅgenātideśaviśeṣaḥ |
tadyathā sauryacarārvatideśakāni nirvāpaḥ, taddhitena devatānirdeśaḥ, ekadevatatvam, auṣadhadravyakatvam, ityādīni spaṣṭānyagniyaliṅgāni |
dvitīye tu-aspaṣṭairliṅgaratideśaḥ |
tadyathā - vājine haviḥ sāmānyena liṅgena payovidhyanto 'tidiśyate |
tatra liṅgamaspaṣṭam |
śīghraṃ tadbuddhyanutpādanāt |
tṛtīye - prabalena liṅgenātideśaḥ |
tadyathā - ābhicārikaṣṭāvāgnāvaiṣṇavasārasvatabārhaspatyeṣu haviḥṣu tritvena liṅgena yathākramamāgneyādividhyante prāpte dvidaivatyatvena liṅgena prathama āgnāvaiṣṇave tṛtīyasāyāgnīṣomīyasya vidhyanto 'tidiṣṭaḥ |
prabalaṃ ca dvidaivatyatvam |
śabdoccāraṇamātreṇa sahasā pratibhāsāt |
kramastu vilambitapratītyā durbalaḥ |
caturthe - darvihomeṣvatideśo 'podyate || MJaiNyC_1,1.20 ||

____________________________________________________

START MJaiNy 1,1.21


ūhārambho 'tha sāmoho mantrohastatprasaṅgataḥ /
navamādhyāyapādeṣu caturṣvete prakīrtitāḥ // MJaiNy_1,1.21 //

------------------

navamādhyāyasya prathame pāde - upodghātapūrvakamūhavicāraprārambhaḥ |
tatra prayājādayo dharmā apūrvaprayuktāḥ |
avadhātamantrādiṣvavivakṣitaṃ vrīhyagnyādisvarūpaṃ sādhanaviśeṣatvamātraṃ vivakṣitamityādirūpoddhātaḥ |
savitraśvipūṣaśabdānāṃ vikṛtiṣu nāstyūhaḥ |
agniśabdasyāstyūha ityādika ūhavicārārambhaḥ |
dvitīye - saparikaraḥ sāmohaḥ |
tṛtīye - mantrohaḥ |
caturthe - mantrohaprasaṅgāpatito vicāraḥ || MJaiNyC_1,1.21 ||

____________________________________________________

START MJaiNy 1,1.22


dvāralopo 'sya vistāraḥ kāryaikatvaṃ samuccayaḥ /
grahasāmaprakīrṇāni nañarthaścāṣṭapādagāḥ // MJaiNy_1,1.22 //


daśamādhyāyasya prathame pāde - bādhaheturdvāralopo nirūpitaḥ |
tadyathā - 'svayaṅkṛtā vedirbhavati 'ityatra vediniṣpādanarūpasya dvārasya lopena niṣpādakānāmuddhananādīnāṃ bādhaḥ |
kṛṣṇaleṣu vituṣīkaraṇarūpasya dvārasya lopenāvaghātasya bādhaḥ |
dvitīye - saṃkṣepeṇoktasya dvāralopasya bahubhirudāharaṇairvistāraḥ |
tṛtīye - bādhakāraṇaṃ kāryaikatvam |
tadyathā - prakṛtau gavāśvādidakṣiṇāyā ṛtvikparikrayaḥ kāryam |
tathā vikṛtirūpe bhūnāmnyekāhe dhenurūpāyā dakṣiṇāyāstadeva kāryam |
tato dhenvāgavāśvādidakṣiṇā vikṛtau codakapraptā bādhyate |
caturthe - nakṣatreṣṭivihitā upahomāścodakaprāptairnāriṣṭhahomaiḥ saha samuccīyante, ityādiḥ samuccayaḥ |
pañcame - ṣoḍaśigrahaḥ prakṛtigāmī |
sa cā'grayaṇapātrādeva grahītavyaḥ, ityādirbādhaprasaṅgāgato grahādivicāraḥ |
ṣaṣṭhe - 'sāma tṛce geyam ' ityādirbādhaprasaṅgāgataḥ sāmavicāraḥ |
saptame - paśvaṅgeṣu - pratyaṅgaṃ havirbhedaḥ, na kṛtsnaḥ paśurhavirbhedaḥ |
gṛhamedhīyamapūrve karmetyādirbādhaprasaṅgāgataḥ prakīrṇavicāraḥ |
aṣṭame - 'nānuyājeṣu ' iti paryudāsaḥ , ' na some ityarthavādaḥ, 'nātirātre ' iti pratiṣedhaḥ ' ityādirbādhopayukto nañarthavicāraḥ || MJaiNyC_1,1.22 ||

____________________________________________________

START MJaiNy 1,1.23


upodghātastathā tantrāvāpau tantrasya vistṛtiḥ /
āvāpavistṛtiścaikādaśādhyāyasya pādagāḥ // MJaiNy_1,1.23 //

------------------

ekādaśādhyāyasya prathame pāde - tantrasyopodghāto varṇitaḥ |
dvitīye - tantrāvāpau saṃkṣepeṇoktau |
tṛtīye - tantramudāharaṇabāhulyena prapañcitam |
caturthe - tathaivā'vāpaḥ prapañcitaḥ || MJaiNyC_1,1.23 ||

____________________________________________________

START MJaiNy 1,1.24

prasaṅgastantrinirṇītiḥ samuccayavikalpane /
dvādaśādhyāyapādārthā iti pādārthasaṃgrahaḥ // MJaiNy_1,1.24 //

------------------

dvādaśādhyāyasya prathame pāde - paśudharmāṇāṃ paśupuroḍāśe prasaṅgaḥ, saumikavederuttarakālīmakarmasu prasaṅgaḥ, ityādivicāraḥ |
dvitīye - savanīyapaśostantritvam , na tu savanīyapuroḍāśānām |
vikṛtistantriṇī, na prakṛtiḥ, anvārambhaṇīyā vikayatiṣvapi syāt, na tu prakṛtāvevetyādivicāraḥ |
tṛtīye - tvagvāsasoḥ samuccayaḥ |
ādāragatānāmṛjutvasamatatatvādīnāṃ samuccaya ityādikaṃ prādhānyena, yavavrīhyorvikalpa ityādikaṃ samuccayāpavādatvena, ityubhayaṃ cintitam |
caturthe ca - aindrābārhaspatyayājyānuvākyāyagalayorvikalpa ityādikaṃ prādhānyena, prājyānuvākyayoḥ samuccaya ityādikaṃ vikalpāpadādatvenetyubhayaṃ cintitam |
caturthe ca - aindrābārhaspatyayājyānuvākyāyugalayorvikalpa ityādikaṃ prādhānyena, prājyānuvākyayoḥ samuccaya ityādikaṃ vikalpāpadādatvenetyubhayaṃ cintitam |
tadevaṃ dvādaśādhyāyagateṣu ṣaṣṭisaṃkhyākeṣu pādeṣu pratipāhyā arthā saṃgṛhītāḥ || MJaiNyC_1,1.24 ||

____________________________________________________

START MJaiNy 1,1.25


nanu yathoktebhyaḥ pādārthebhyo 'pyarthā bahavastattatpādeṣu vicāryante, teṣāṃ kathaṃ tattatpādāntarbhāva ityāśaṅkyā'ha -

upodghātāpavādābhyāṃ prasaṅgānuprasaṅgataḥ /
tattatpādagatatvena vicārāntaramunnayet // MJaiNy_1,1.25 //

------------------

yathoktapādapratipādyadanyeṣvartheṣu yathocitaṃ kaścidupoddhātaḥ, kaścidapavādaḥ , kaścitprasaṅgapatitaḥ, kaścidanuprasaṅgapatitaḥ, ityevaṃ pādāntarbhāva unneyaḥ || MJaiNyC_1,1.25 ||

____________________________________________________

START MJaiNy 1,1.26


nanu santvevamadhyāyānāṃ pādānāṃ ca vyavasthitā arthāḥ /
tadīyastu kramaḥ kathamanagantavya ityata āha -

śāstre pūrvottarībhāvo 'dhyāyānāmabhidhāsyate /
pādānāṃ tu tamatraiva leśādvyatpādayāmahe // MJaiNy_1,1.26 //
------------------

ekasminnadhyāye samāpti rasti , adhyāyāntarārambhe, tayoradhyāyayoḥ pūrvoparī bhāvo vakṣyate || MJaiNyC_1,1.26 ||

____________________________________________________

START MJaiNy 1,1.27


prathamādhyā gatāmāṃ pādānāṃ pūrvottarībhāva udhṛte sati tadvyutpatyā pādāntareṣvapi tasyotpekṣitu śakyatayā tamudāharati -

vidhiḥ mākṣāmitirdharme tasya śeṣor'thavādagīḥ /
vedamūlā smṛtirnāma vākyāṃśo 'mīpvataḥ kramaḥ // MJaiNy_1,1.27 //

------------------

jijñāsya vama pratijñāta dharme vivivākyaṃ sākṣātpramāṇamiti tadvicāraḥ prathame pāde yuktaḥ |
arthavādavākya vividvārā prāmaṇyadvidhyanantarabhāvitvam smṛti vākyasya sārthavādavidhirūpavedamūlatayā prāmāṇyādarthavādottarabhāvitvam |
nāmadheyasya vākyaikadeśatvena pūrvoktatrividhavākyavicārottarakālīnatvam |
anena nyāyenottarādhyāyagatapādānāṃ parasparaṃ krama unneyaḥ || MJaiNyC_1,1.27 ||

____________________________________________________

START MJaiNy 1,1.27*


itthaṃ śāstrasyādhyāyānāṃ pādānāṃ ca kramaviśeṣaviśiṣṭānāmasādhāraṇapratipādyamarthe nirūpya tannirṇayaphalaṃ darśayati -
ūhitvā saṃgatīstistrastathāvāntarasaṃgatim /
ūhetā'kṣepadṛṣṭāntapratyudāharaṇādikam // MJaiNy_1,1.27* //

------------------

śāstrādipratipādyārthasaṃbandhitayādhikaraṇe yojite sati tasyādhikaraṇasya śāstrasaṃgatiḥ, adhyāyasaṃgatiḥ, pādasaṃgatiśceti tistra ūhitā bhavanti |
tadyathā - prathamādhyāyasya prathamapādasya dvitīyadhikaraṇe dharmasya lakṣaṇapramāṇarāhityaṃ pūrvapakṣīkṛtya tatsadbhāvaḥ pratipāditaḥ |
tasyādhikaraṇasya dharmasaṃbandhitayā dharmavicāraśāstre saṃgitaḥ |
pramāṇavicārarūpatvātprathamādhyāye saṃgatiḥ |
vidhivākyasya pramāṇatvenopanyāsātprathamapāde saṃgatiḥ |
yathaitatsaṃgatitrayamūhitam, tathā pūrvottarādhikaraṇayoḥ parasparamavāntarasaṃgatirūhanīyā |
sā cānekarūpā - ākṣepasaṃgatiḥ, dṛṣṭāntasaṃgatiḥ, pratyudāharaṇasaṃgatiḥ, prāsaṅgikasaṃgitaḥ, upodghātasaṃgatiḥ, apavādasaṃgati ścetyevamādirūpā || MJaiNyC_1,1.27* ||

____________________________________________________

START MJaiNy 1,1.28


tāsāmākṣepādisaṃgatīnāmūhaṃ vyutpādayati --

pūrvanyāyasya siddhāntayuktiṃ vīkṣya pare naye /
pūrvapakṣoktayuktiṃ ca tatrā'kṣepādi yojayet // MJaiNy_1,1.28 //

------------------

tadetatsarve yojayitvā pradarśyate - prathame 'dhyāye prathamapādasya prathamādhikaraṇagato 'dharmavicāraśāstra vaidham ' iti siddhāntaḥ |
' arthajñānapetāvadhyayane niyamavidheḥ saṃbhavāt ' iti tadyuktiḥ |
dvitīyādhikaraṇe - 'dharme lakṣaṇaṃ pramāṇaṃ ca nāsti ' iti pūrvapakṣaḥ |
'laukikākārahīnatvāt, pratyakṣādyapravṛtteśca ' iti tadyuktiḥ |
tayā yuktyā dharmasya lakṣaṇapramāṇarahitatve sati naraviṣāṇasamo dharma iti tadvicāraśāstrasya vidheyatvamamupapannamityākṣepasaṃgatiḥ |
yathā prathamādhikaraṇe niyamavidhisaṃbhavena hetunā vicāraśāstrasya vidheyatvamuktam, tathā dvitīyādhikaraṇe laukikākārahīnatvapratyakṣādyapravṛttirūpeṇa hatunā dharme lakṣaṇapramāṇe na sta iti dṛṣṭāntasaṃgatiḥ |
yathā prathamādhikaraṇasiddhānte pūrvoktayuktiravalokyate, tathā dvitīyādhikaraṇe kāñcidapi yuktiṃ na paśyāma iti pratyudāharaṇasaṃgatiḥ |
ete dṛṣṭāntapratyudāharaṇasaṃgatī mandabuddhibhirapi sarvatrotprekṣituṃ śakyete |
pañcamādhikaraṇe vidhivākyasya nirapekṣatvātprāmāṇyaṃ varṇitam |
tasya ca vākyasya śabdarthayormadhye śabdakoṭiniviṣṭatvādvākya prasaṅgena śabdanityatvaṃ ṣaṣṭhādhikaraṇe varṇyata iti prāsaṅgikasaṃgatiḥ |
saptamādhyāyasya caturthe pāde dvitīyādhikaraṇena sauryādivikṛtiṣu vaidikamaṅgajātamupadeṣṭuṃ tadupayogitvena prathamādhikaraṇe dharmasāpakṣatvaṃ sādhitam |
tatra prathamādhikaraṇamupodghātaḥ |
seyamuttarādhikaraṇena saha pūrvādhikaraṇasyopodghātasaṃgatiḥ |
prathamādhyāyasya tṛtīyapādasya prathamādhikaraṇe - aṣṭakādismṛteḥ prāmāṇyamuktam |
dvitīyādhikaraṇe - sarvaveṣṭanasmṛteḥ pūrvavatprāptaprāmāṇyamapodyate |
seyamapavādasaṃgatiḥ |
anayā diśī sarvatra saṃgatirūhanīyā || MJaiNyC_1,1.28 ||



(prathame dharmaśāstrārambhapratijñādhikaraṇe sūtram )

athāto dharmajijñāsā / Jaim_1,1.1 /

____________________________________________________

START MJaiNy 1,1.29-31


itthaṃ saṃgatīrvyutpādyātha pratyadhikaraṇaṃ viṣayasaṃśayapūrvapakṣasiddhāntāṃścaturo 'vayavāntañjighṛkṣuḥ prathamādhyāyasya prathame pāde prathamādhikaraṇaṃ bhaṭṭamatenā'racayati -

svādhyāyo 'dhyeya ityasya vidhānasya prayuktitaḥ /
vicāraśāstraṃ nā'rabhyamārabhyaṃ veti saṃśayaḥ // MJaiNy_1,1.29 //
arthadhīhetutādhītelokasiddhāvaghātavat /
niyāmakaṃ na caivāto vaidhārambho na saṃbhavī // MJaiNy_1,1.30 //
darśāpūrvavadastyatra kratvapūrve niyāmakam /
arthanirṇāyakaṃ śāstramata ārabhyatāṃ vidheḥ // MJaiNy_1,1.31 //

------------------

''codanālakṣaṇor'tho dharmaḥ '' ityārabhya"anvāhārye ca darśanāt"ityetadantaṃ jaiminiproktaṃ sūtrajātaṃ dharmavicāraśāstram |
tadetasya prathamādhikaraṇasya viṣayaḥ 'svādhyāyo 'dhyetavyaḥ' ityadhyayamavidhirakṣaragrahaṇamātraparyavasāyīti kecinmanyante |
apare tvevamāhuḥ - 'arthajñānarūpadṛṣṭaprayojanāyedamadhyayanaṃ vidhīyate |
arthajñānaṃ vicāramantareṇa na saṃbhavati |
tato vidhirvicāraśāstrasya prayojakaḥ' iti |
tatraivaṃ saṃśayaḥ - 'idaṃ vicāraśāstraṃ vidhiprayuktyā nā'rambhaṇīyam , utā'rambhaṇīyam ' iti |
tatra ' arthajñānāyādhyayanasya vidhiḥ ' iti vadanvādī praṣṭavyaḥ - kimantyantamaprāptamadhyayanaṃ vidhīyate, kiṃvā pakṣe 'prāptamavaghātavanniyamyate, iti |
nā'dyaḥ - ' vimataṃ vedādhyayanamarthajñānahetuḥ, adhyayanatvāt , bhāratādhyayamavat , ityanumānenaiva vidhinirapekṣeṇa prāptatvāt |
tarhyastu dvitīyaḥ pakṣaḥ |
avaghātavanniyamavidhitvasaṃbhavāt |
yathā nakhairavadhātena vā taṇḍulīnaṣpattisaṃbhavātpakṣe 'prāpto 'vadhāto vidhināvaśyaṃ kartavya iti niyamyate, tathā likhitapāṭhena gurupūrvakādhyayanena vār'thajñānasaṃbhavātpakṣe 'prāptamadhyayanaṃ vidhinā niyamyata iti cet |
na |
vaiṣamyāt |
avaghātaniṣpanaireva taṇḍulaikhāntarāpūrvadvāreṇa darśapūrṇamāsau paramāpūrve janayataḥ, nānyathā |
tato darśapūrṇamāsāpūrvamavaghātasya niyamahetuḥ |
atra tu likhitapāṭhajanyenaivārthajñānena kratvanuṣṭhānasiddheradhyayanasya niyamaheturnāsti |
ato dvividhavidhyasaṃbhavādarthajñānahetuvicāraśāstrārambhasya vaidhatvaṃ nāsti |
tarhi śrūyamāṇasya vidheḥ kā gatiriti cet, svargayākṣaragrahaṇamātraṃ vidheyamiti vadāmaḥ |
aśruto 'pi svargo viśvajinnyāyena kalpanīyaḥ |
"sa svargaḥsyātsarvānpratyaviśeṣāt" [pū . mī. sū. 4.3.15 ] iti sūtreṇa viśvajityaśrūyamāṇamapyadhikāriṇaṃ saṃpādayituṃ tadviśeṣaṇaṃ svargaphalaṃ yuktyā sthāvitam |
tadvadadhyayane 'pyastu |
etadevābhipretyoktam -
'' vināpi vidhinā dṛṣṭalābhānnahi tadarthatā |
kalpyastu vidhisāmarthyātsvargo viśvajidādivat '' || iti |
evaṃ ca sati 'vedamadhītya snāyāt ' iti śāstramanugṛhyate |
asmiñśāstrevedādhyayanatamāvartanayornairantarye pratīyate |
tvatpakṣe tu - adhīte 'pi vede dharmavicāraṇāya gurukula evādhivāsaḥ kartavyaḥ |
tathā sati tannaipantarye bādhyate |
tasmādvicāraśāstrasyaṃ vaidhatvābhāvātpāṭhamātreṇa dharmasiddheḥ samāvartanaśāstrācca dharmavicāraśāstraṃ nā'rambhaṇīyamiti pūrvaḥ pakṣaḥ |
atrocyate - yaduktam - 'lokasiddhatvānnāpraptavidhiḥ ' iti |
tatathaivāstu |
niyamavidhitvaṃ tu na vārayituṃ śakyam |
yathā darśapūrṇamāsajanyaṃ paramāpūrvamavācātā niyamavidhitvaṃ tṛ na vārayituṃ śakyam |
yathā darśapūrṇamāsajanyaṃ paramāpūrvamavavātāniyamajanyasyāvāntarāpūrvasya kalpakaṃ bhaviṣyati |
niyamādṛṣṭānaṅgīkāre ca śrūyamāṇe vidhiranarthakaḥ syāt |
na ca viśvajinnyāyena svargārthatvaṃ yuktam |
dṛṣṭaphaler'thajñāne saṃbhavatyadṛṣṭasya kalpayitumaśakyatvāt |
ata evoktam -
"labhyamāne phale dṛṣṭe nādṛṣṭaparikalpanā |
vidhestu niyamārthatvānnā'narthakyaṃ bhaviṣyati" || iti ||
nanvevamapi śrutavyākaraṇādyaṅgasyādhītavedasya puruṣasyārthajñānasaṃbhavādvicāraśāstrasya vaiyarthyamiti cet |
na |
jñānamātrasaṃbhave 'pi nirṇayasya vicārādhīnatvāt |
'aktāḥ śarkarā upadadhāti ' ityatra 'ghṛtenaiva, na tailādinā' ityayaṃ nirṇayo vyākaraṇena niruktena nigamena vā na sidhyati |
vicāraśāstraṃ tu ' tejo vai ghṛtam ' iti vākyaśeṣādarthe nirṇeṣyati |
ato vicāro vaidhaḥ |
' vedamadhītya snāyāt ' iti śāstraṃ tvadhyayanasamāvartanayoḥ pūrvāparībhāvasamānakartṛkatve evācaṣṭe, na tvānantaryam |
tasmādvidhivaśādeva vicāraśāstramāpambhaṇīyamiti siddhāntaḥ || MJaiNyC_1,1.29-31 ||

____________________________________________________

START MJaiNy 1,1.32-34


asminnevādhikaraṇe gurumatamāha -

athavādhyāpanātsiddhernaivāstyadhyayane vidhiḥ /
tena pūrvottarau pakṣau prasādhyāvanyahetubhiḥ // MJaiNy_1,1.32 //
vidheyādhyāpanaṃ sidhyedvālasyārthadhiyaṃ vinā /
tena nirviṣayaṃ śāstraṃ niṣphalaṃ cetyupekṣyatām // MJaiNy_1,1.33 //
svataḥ prāptārthabodhasya vivakṣānapanopanāt /
viṣayādi susaṃpādaṃ śāstramārabhyate tataḥ // MJaiNy_1,1.34 //

------------------

'aṣṭavarṣe brāhmaṃmupanayīta, tamadhyāpayīta ' ityadhyāpanaṃ vihitam |
na cātra niyojyābhāvaḥ |
ācāryatvakāmino niyojyatvāt |
' upanayīta ' ityanenā'cāryakaraṇe"saṃmānanotsañjanācāryakaraṇajñānabhṛtivigaṇanavyayeṣu niyaḥ" [pā. sū. 1.3.36 ] iti pāṇinisūtreṇa vihitenā'tmanepadena niyojyaviśeṣaṇamācāryatvaṃ pratīyate |
upanayane yo niyojyaḥ |
sa evādhyāpane 'pi |
tayorekaprayojanatvāt |
evaṃ satyācāryakartṛkamadhyāpanaṃ māṇavakakartṛkeṇādhyayanena vinā na sidhyatītyadhyāpanaviśvipratyuktyaivādhyayanānuṣṭhānatiddherna vidhirabhyupagantavyaḥ |
śrūyamāṇaṃ vidhivākyaṃ nityānuvādatvenāpyupapadyate |
tato 'dhyayana vidhimupajīvya pūrvamupanyastau pūrvottarapakṣāvanyathā varṇanīyau |
viṣayasaṃśayayostu nāsti vipratipattiḥ |
vicāraśāstraṃ viṣayaḥ |
avaidhaṃ vaidhaṃ veti saṃśayaḥ |
tatra vaidhatvavādī praṣṭavyaḥ- vidheyamācāryakartṛkamadhyāpanaṃ kiṃ māṇavakasyārthajñānamapi prayuñjīta kiṃvā pāṭhamātram |
nā'dyaḥ |
antareṇāpyarthajñānamadhyāpanasiddheḥ |
pāṭhamātre tu vicārasya viṣayo na bhavati |
āpātataḥ pratītaḥ saṃdigdhor'tho viṣayaḥ |
tathā sati yatrārthapratītireva nāsti tatra saṃdehasya kā kathā |
nirṇayo vicārasya phalama |
so 'pi viṣayavaddūrāpetaḥ |
ato viṣayaprayojanābhāvādvicāraśāstraṃ nā'rambhaṇīyamiti pūrvaḥ pakṣaḥ |
atrocyate - mā nāmādhyāpanenārthāvabodhaḥ prayujyatām |
tathāpi sāṅgavedādhyāyino nigamaniruktavyākaraṇairvyutpannasya pauruṣeyagrantheṣviva vede 'pyarthāvabodhaḥ svata eva prāpnoti |
nanu yathā 'viṣaṃ bhuṅkṣva 'ityatra pratīyamāmano 'pyartho na vivakṣitaḥ, tathā vedārthasyāviṣayādyabhāvastadavastha iti ceta |
na |
vivakṣāyā amanoditumaṣakyatvāt |
viṣabhojanavākāyasyā'ptapraṇītatvena bādho mā bhrūditi mukhyārthastatra parityaktaḥ |
vede tu - kuto na vivakṣitārthatvam |
vivakṣite ca vedārthe yatra yatra puruṣasya saṃdehaḥ sa sarvo 'pi vicāraśāstrasya viṣayaḥ |
tannirṇayaḥ prayojanam |
tato 'dhyāpanavidhiprayuktenādhyayanena budhyamānasyārthasya vicārthatvādvicāraśāstrasya vaidhatvaṃ siddham || MJaiNyC_1,1.32-34 ||

(dvitīye dharmalakṣaṇādhikaraṇe sūtram )

codanālakṣaṇo 'rtho dharmaḥ / Jaim_1,1.2 /

____________________________________________________

START MJaiNy 1,1.35-37


dvitīyādhikaraṇaṃ bhaṭṭamatenāracayati --

vicāraviṣayo dharmo lakṣaṇena vivarjitaḥ /
mānenaṃ vāthavopetasvābhyāmiti vicintyate // MJaiNy_1,1.35 //
laukikākārahīnasya tasya kiṃ nāma lakṣaṇam /
mānaśaṅkā tu dūre 'tra pratyakṣādyapravartanāt // MJaiNy_1,1.36 //
codamāgasya ākāro hyarthatve sati lakṣaṇam /
ata eva pramāṇaṃ ca codanaivātra no kutaḥ // MJaiNy_1,1.37 //

------------------

lakṣaṇapramāṇābhyāṃ hi vastusiddhiḥ |
ata evā'huḥ-
"mānādhīnā meyasiddhirmānasiddhiśca lakṣaṇāt"iti |
sajātīyavijātīyavyāvartako lakṣyagataḥ kaścillokaprasiddha ākāro lakṣaṇam |
tena ca lakṣaṇena lakṣye vastuni saṃbhāvanābuddhau jātāyāṃ pramātumudyuktaḥ pramāṇena tadavagacchati |
tadyathā - ' sāsnādimatī gauḥ ' ityupaśrutya catuṣpātsu jīveṣu tallakṣaṇalakṣitapadārthamanviṣya 'ittha gauḥ ' iti cakṣuṣāvagacchati |
evaṃ ca satyalaukikatvāddharmasya nāsti lakṣaṇam |
tatra kutaḥ pramātumudyogaḥ |
kathañcittadupayoge 'pi na tatra pramāṇasabhdāvaḥ śāṅkitumapi śakyaḥ |
na tāvadatra pratyakṣa kramate |
dharmasya rūpādirahitatvāt |
ata eva vyāptigrahaṇābhāvārnnānumānam |
pratyakṣādyanumānamūlaśca śabdasya saṃgatigrahaḥ |
tato vyutpattyabhāvānnā'gamo 'pi tatra pravartate |
tasmāddharmo lakṣaṇapramāṇarahita iti prāpte brūmaḥ- mā bhūccakṣurādigamyo laukika ākāraḥ |
tathāpi codanāgamyaḥ svargaphalasādhanatvādilakṣaṇa ākāro 'sti |
' tena arthatve sati codanāgamyo dharmaḥ ' iti lakṣaṇaṃ bhavati |
'artho dharmaḥ' ityukte brahmaṇi caityavandanādau ghaṭādau cātivyāptiḥ |
tadvyavacchedāya 'codanāgamyaḥ' ityuktam |
tāvatyevokte vidhigamye 'narthaphalatvenānartharūpe śyenādyabhicārakarmaṇyativyāptiḥ |
tadvyavacchedāya 'arthaḥ' ityuktam |
yadyapi śyenasya śatruvadhaḥ phalam, natu narakaḥ, tathāpi tasya vadhasya narakahetutvādvadhadvārā śyeno 'narthaḥ |
na caivamagnīṣomīyapaśuhiṃsāyā api vadhatvena narakahetutvaṃ syāditi śaṅkanīyam |
tasyāḥ kratvaṅgatvena kratuphalasvargavyatirekeṇa phalāntarābhāvāt |
yataścodanāgamyatve satyarthatvaṃ dharmalakṣaṇam |
ata eva garme dharme gamakaṃ vidhivākyaṃ pramāṇam |
yadyapi pratyakṣānumānayoraviṣayo dharmaḥ, tathāpi prasiddhepadasamabhivyāhāreṇa vyutpattiḥ saṃbhavati |
tasmāllakṣaṇapramāṇābhyāmupeto dharmaḥ || MJaiNyC_1,1.35-37 ||

____________________________________________________

START MJaiNy 1,1.38-40


asminnevādhikaraṇe gurutamamāha -

yadvā jijñāsyavedārthaḥ kiṃ mantrādyavabodhitaḥ /
siddhārtho 'pyatha vidhyekagamyaḥ kāryārtha eva vā // MJaiNy_1,1.38 //
siddhe 'pi putrajanmādau vyutpatterūpapattitaḥ /
mantrādigamyasiddhasya vedārthatve 'pi kā kṣatiḥ // MJaiNy_1,1.39 //
harṣahetubahutvena vyutpattiḥ putrajanmani /
durlabhā sulabhā kārye vedārtho 'taḥ sa eva hi // MJaiNy_1,1.40 //

------------------

"athāto dharmajijñāsā" [pū.mī.sū.1.1.1 ] ityatrāthaśabdena kṛtsna vedādhyayanānantaryamucyate |
ataḥśabdena kṛtsnasya vedasya vivakṣitārthatvaṃ hetū"kriyate |
uktaśabdadvayānusāreṇa dharmaśabdo 'pi kṛtsnaṃ vedārthamācaṣṭe |
tataḥ sūtre 'vedārtho jijñāsyaḥ ' iti pratijñā kṛtā |
tatra saṃśayaḥ - kiṃ mantrārthavādapratītaḥ siddhārtho 'pi vedārtho bhavati, kiṃvā vidhivākyapratītaḥ kāryārthaṃ eva vedārthaḥ, iti |
tatra -
"lokāvagatasāmarthyaḥ śabdo vede 'pi bodhakaḥ" iti jñāyena vyutpattyanusārī vedārtho varṇanīyaḥ |
vyutpattiśca siddhārthe 'pyasti |
'putraste jātaḥ ' iti vārtāharavyāhārajanyaṃ śroturharṣamanumāya harṣahetau putrajanmani saṃgatiṃ pratipadyate |
ato mantrārthavādapratīto 'pyartho vedārtha iti prāpte brūmaḥ - putrajanmavaddharṣahetūnāṃ dhanalābhādīnāṃ bahutvādasya vākyaskaya putrajanmaivārtha iti nirṇayo durlabhaḥ |
'gāmānaya ' iti vākye tu gavānayanarūpāṃ madhyamabṛddhapravattimavalokya saṃgatigrahaṇaṃ sulabham |
tasmātkāryarūpa eva vaidārtha iti || MJaiNyC_1,1.38-40 ||


(tṛtīye dharmapramāṇaparīkṣādhikaraṇe sūtram )

tasya nimittaparīṣṭiḥ / Jaim_1,1.3 /

____________________________________________________

START MJaiNy 1,1.41-42


tṛtīyādhikaraṇaṃ bhaṭṭamatenāracayati -

dharmasya jñāpakaṃ mānaṃ yaduktaṃ codanātmakam /
etatkiṃ na parīkṣyaṃ syātkiṃvā samyakparīkṣyatām // MJaiNy_1,1.41 //
mānopadeśānmeyasya siddhatvātkiṃ parīkṣayā /
maivaṃ vicāraśāstre 'sminparīkṣopekṣate kutaḥ // MJaiNy_1,1.42 //

------------------

spaṣṭorthaḥ || MJaiNyC_1,1.41-42 ||

____________________________________________________

START MJaiNy 1,1.43-44


asminnevādhikaraṇe gurūmatamāha -

ādau parīkṣyo vedārthaścodanāmānatāthavā /
vedārthasya pradhānatvātprathamaṃ tatparīkṣyatām // MJaiNy_1,1.43 //
codanāmānataivātra prathamaṃ sādhyatāṃ gatā /
anapekṣatayā tasya yato mukhyatvamāśritam // MJaiNy_1,1.44 //

------------------

dvitīyādhyāyādyaiḥ karmabhedaśeṣaśeṣitvādirūpo vedārthaḥ sūtrakāreṇa parīkṣiṣyate |
cojanāprāmāṇyaṃ tu prathamādhyāye parīkṣyate |
tadaitadayuktam |
kutaḥ |
vedārthasya pradhānatvenā'dau parīkṣyayītvāt |
pradhānabhāge hi vedaḥ |
purūṣārthatvenānuṣṭheyatvāt |
pradhāṇaṃ tu tadvevanāya pravṛttaṃ sattaccheṣatayāna pradhānamiti prāpte brūmaḥ- astvanuṣṭhānopāyo vedārthapramāṇayoḥ pradhānotsarjatabhāvaḥ |
pramāṇaprameyabhāvopāyau tu pramāṇasyaiva mukhyatvaṃ nirapekṣatvāt |
nahi svataḥ pramāṇyavādināṃ mate sāpekṣayā pramāṇasyāsti |
prameyaṃ tu sārekṣam |
'mānāvīnā methasiddhiḥ ' ityuktatvāt |
tadetanmukhyatvamāśritya sūtrakāraḥ pramāṇaparīkṣāmādau cakāreti yajyate |
ayānvatprā athānyatprādhānyamāśritya dharmavicāra evādau kasmānna kṛtaḥ? |
na kṛtaḥ - aparīkṣitena pramāṇena dharmasyāsiddhau tadvicārasyā'śrayāsiddheḥ ||
tadevamadhikaraṇatraye vyutpādanāya bhāṭṭaprābhākaramatabheda upanyastaḥ || MJaiNyC_1,1.43-44 ||


atha prāyeṇa bhaṭṭamatamevopanyasyate -
(caturthe dharme pratyakṣādyagamyatvādhikaraṇe sūtram ||)


satsaṃprayoge puruṣasyendriyāṇāṃ buddhijanma tatpratyakṣam animittaṃ vidyamānopalambhanatvāt / Jaim_1,1.4 /

____________________________________________________

START MJaiNy 1,1.45-46


caturthādhikaraṇamāracayati -

pratyakṣādibhirapyeṣa gamyate vidhinaiva vā /
akṣādīnāṃ pramāṇatvānmeyadharmāvabhāsitā // MJaiNy_1,1.45 //
vartamānaikaviṣayamakṣaṃ dharmastu bhāvyasau /
akṣamūlo 'numānādistena vidhyekameyatā // MJaiNy_1,1.46 //

------------------

akṣaṃ pratyakṣam /
pratyakṣādīnāṃ pramāṇatvātprameyāvabhāsakatvaṃ tāvadavivādam |
dharmaśca prameyaḥ, asaṃdigdhāviparyastatve sati budhyamānatvāt, ghaṭādivat |
tasmātpratyakṣādibhirapyeṣa dharmo gamyata iti prāpte -
brūmaḥ - dharmasya prameyatve 'pi pratyakṣayogyatā nāsti, pratyakṣasya vartamānamātraviṣayatvāt |
yastu pratyakṣasyātyantamaviṣayaḥ, tatrānumānādīnāṃ kaiva kathā |
kvacitpratyakṣeṇa gṛhīte vyāptyādau paścādanumānādīnāṃ pravṛttiḥ |
tasmādvidhinaiva dharmo gamyate || MJaiNyC_1,1.45-46 ||


(pañcame dharme vidhiprāmāṇyādhikaraṇe sūtram ||)

autpattikas tu śabdasyārthena saṃbandhas tasya jñānam upadeśo 'vyatirekaś cārthe 'nupalabdhe tatpramāṇaṃ bādarāyaṇasyānapekṣatvāt / Jaim_1,1.5 /

____________________________________________________

START MJaiNy 1,1.47-48


pañcamādhikaraṇamāracayati -

abodhako bodhako vā na tāvadbodhako vidhiḥ /
śakteralaukike dharme grahaṇaṃ durghaṭaṃ yataḥ // MJaiNy_1,1.47 //
samabhivyāhṛte dharme śaktigrahaṇasaṃbhavāt /
bodhakasya vidhermātvamanapekṣatayā sthitam // MJaiNy_1,1.48 //

------------------

yathā dharme pratyakṣādīnāṃ prāmāṇyaṃ nāsti, tathā vidherapi nāsti prāmāṇyam |
śaktigrahaṇapūrvakaṃ hi prāmāṇyamāptavākyasya loke dṛṣṭam |
śaktiśca lokaprasiddhe gavādau gṛhyate |
dharmastvalaukikaḥ |
atastatra śaktigrahaṇaṃ durghaṭam |
tasmādvidherabodhakatvānna dharme prāmāṇyamiti prāpte -
brūmaḥ - yathā 'prabhinnakamalodare madhūni madhukaraḥ pibati' ityatra madhukarapadasyārthamajānannanyapadārthamavagatya tatyamabhivyāhārāt kamalasya madhyagate madhupānaṃ kurvati dṛśyamānabhramare madhukaraśabdasya saṅgatiṃ gṛhītvā vākyārthaṃ pratipadyate, tathā 'kārīryā vṛṣṭikāmo yajeta' ityatra lokaprasiddhārthavṛṣṭyādipadasamabhivyāhārādalaukikabhāvanāyāṃ vidheḥ saṅgatiṃ gṛhītvā vidhivākyārthaṃ puruṣo budhyate |
tasmādabodhakatvalakṣaṇamaprāmāṇyaṃ nāsti |
na ca saṃvādābhāvādaprāmāṇyam, samanantarabhāvipratiniyataphale vṛṣṭyādau saṃvādasyāpi saṃbhavāt |
aniyatadṛṣṭaphale citrayāgādau, pratiniyatajanmāntaraphale jyotiṣṭomādau ca saṃvādaḥ kathamiti cet, evaṃ tarhi svataḥprāmaṇyābhyupagamānnāsti kvāpi saṃvādādyapekṣā |
tasmādabodhakatvasāpekṣatvayoraprāmāṇyakāraṇayorabhāvādvidheḥ svataḥsiddhaṃ prāmāṇyaṃ nāpahnotuṃ śakyam || MJaiNyC_1,1.47-48 ||


(ṣaṣṭhe śabdanityatādhikaraṇe sūtrāṇi 6-23)


karmaike tatra darśanāt / Jaim_1,1.6 /

asthānāt / Jaim_1,1.7 /

karoti śabdāt / Jaim_1,1.8 /

sattvāntare ca yaugapadyāt / Jaim_1,1.9 /

prakṛti vikṛtyoś ca / Jaim_1,1.10 /

vṛddhiś ca kartṛbhūmnāsya / Jaim_1,1.11 /

samaṃ tu tatra darśanam / Jaim_1,1.12 /

sataḥ paramadarśanaṃ viṣayānāgamāt / Jaim_1,1.13 /

prayogasya param / Jaim_1,1.14 /

ādittyavadyaugapadyam / Jaim_1,1.15 /

varṇāntaram avikāraḥ / Jaim_1,1.16 /

nādavṛddhiparā / Jaim_1,1.17 /

nityas tu syād darśanasya parārthatvāt / Jaim_1,1.18 /

sarvatra yaugapadyāt / Jaim_1,1.19 /

saṃkhyābhāvāt / Jaim_1,1.20 /

anapekṣatvāt / Jaim_1,1.21 /

prakhyābhāvāc ca yogasya / Jaim_1,1.22 /
liṅgadarśanāc ca / Jaim_1,1.23 /

____________________________________________________

START MJaiNy 1,1.49-50


ṣaṣṭhādhikaraṇamāracayati -

vidhyādirūpo yaḥ śabdaḥ so 'nityo 'thāvinaśvaraḥ /
anityo varṇarūpatvādvarṇe janmopalambhanāt // MJaiNy_1,1.49 //
abādhitapratyabhijñābalādvarṇasya nityatā /
uccāraṇaprayatnena vyajyate 'sau na janyate // MJaiNy_1,1.50 //

------------------

śabdanityatvavādino vaiyākaraṇāstāvadevaṃ manyante - varṇasamūhaśravaṇānantaraṃ 'idamekaṃ padam' iti pratyayo mānasapratyakṣeṇotpadyate |
tasya ca pratyayasya varṇavyatiriktaḥ kaścit sphoṭanāmakaḥ padārtho viṣayaḥ |
sa ca nityaḥ |
sa eva śabdaḥ, na tu varṇā iti |
tadetannaiyāyikādayo na sahante |
varṇeṣvevaikārthāvacchedopādhinā padaikyabuddherupapattau varṇātiriktasphoṭakalpanā nirarthikā |
tasmādvarṇānāmeva śabdatvam |
varṇāśca pratipuruṣaṃ pratyuccāraṇaṃ ca janmavināśavanta upalabhyante |
tasmādanityaḥ śabdaḥ |
tasya ca kāraṇadoṣasaṃbhavādvidheraprāmāṇyamiti pūrvaḥ pakṣaḥ ||
bahubhiḥ puruṣaiḥ pratyekaṃ bahukṛtva uccārite gośabde 'ta eveme gakārādayo varṇāḥ' ityabādhitapratyabhijñā jāyate |
tadbalānnityā varṇāḥ |
na ca varṇānāṃ janmābhāve bahukṛtva uccāraṇaprayatno vyartha iti śaṅkanīyam, tatprayatnasya vyañjakatvāṅgīkārāt |
evaṃ sati puruṣabhedāduccāraṇabhedāśca yathāyogamudāttādibhedaiḥ paṭumṛdutvādibhedaiścopetāndhvaniviśeṣānutpādya caritārthā bhaviṣyanti |
tasmānnitye śabde kāraṇadoṣābhāvānnāstyaprāmāṇyam || MJaiNyC_1,1.49-50 ||


(saptame vedapratyāyakatvādhikaraṇe sūtrāṇi 24-26)


uttpattau vāvacanāḥ syur arthasyātannimittatvāt / Jaim_1,1.24 /

tadbhūtānāṃ kriyārthena sāmāmnāyo 'rthasya tannimittattvāt / Jaim_1,1.25 /

loke sanniyamāt prayogasannikarṣaḥ syāt / Jaim_1,1.26 /

____________________________________________________

START MJaiNy 1,1.51-52


saptamādhikaraṇamāracayati -

vedavākyamamānaṃ syānmānaṃ vā nāsya mānatā /
pṛthaksaṅgatyapekṣāyāmanapekṣatvavarjanāt // MJaiNy_1,1.51 //
vede 'pi lokavannaiva vākyārthe saṅgatiḥ pṛthak /
grahītavyā tato vākyaṃ pramāṇaṃ nairapekṣyataḥ // MJaiNy_1,1.52 //

------------------

yadyapi varṇānāṃ nityatvādekārthāvacchedakasya padasyāpi varṇarūpatayānityatvādvarṇapadadvārā vedasya kāraṇasāpekṣatvaṃ nāsti, tathāpi 'agnihotraṃ juhuyātsvargakāmaḥ' ityādivākyasya vākyārthe saṅgatigrahaṇamapekṣitam |
tasmānnairapekṣyābhāvātprāmāṇyaṃ nāstīti prāpte -
brūmaḥ - loke 'gāmānaya' ityādivṛddhaprayoge padapadārthayoreva saṅgatirgṛhyate |
vākyaṃ tvākāṅkṣāyogyatāsannidhivaśāt svārthaṃ pratipādayatītyavivādam |
tathā vedavākyasyāpi pratyāyakatvādanapekṣatvena prāmāṇyamaviruddham || MJaiNyC_1,1.51-52 ||


(aṣṭame vedāpauruṣeyatvādhikaraṇe sūtrāṇi 27-32)


vedāṃś caike sannikarṣaṃ puruṣākhyāḥ / Jaim_1,1.27 /

anityadarśanāc ca / Jaim_1,1.28 /

uktaṃ tu śabdapūrvatvam / Jaim_1,1.29 /

ākhyā pravacanāt / Jaim_1,1.30 /

parantu śrutisāmānyamātram / Jaim_1,1.31 /

kṛte vā viniyogaḥ syāt karmaṇaḥ saṃbandhāt / Jaim_1,1.32 /

____________________________________________________

START MJaiNy 1,1.53-54


aṣṭamādhikaraṇamāracayati -

pauruṣyaṃ na vā vedavākyaṃ syātpauruṣyatā /
kāṭhakādisamākhyānādvākyatvāccānyavākyavat // MJaiNy_1,1.53 //
samākhyādhyāpakatvena vākyatvaṃ tu parāhatam /
tatkartranupalambhena syāttato 'pauruṣeyatā // MJaiNy_1,1.54 //

------------------

'kāṭhakam, kauthumam, taittirīyakam' ityādisamākhyā tattadvedaviṣayā loke dṛṣṭā |
taddhitapratyayaśca 'tena proktam' [pāṇi. sū. 4.3.101] ityarthe vartate |
tathā sati 'vyāsena proktaṃ vaiyāsikaṃ bhāratam' ityādāviva pauruṣeyatvaṃ pratīyate |
kiñca 'vimataṃ vedavākyaṃ pauruṣeyam, vākyatvāt, kālidāsādivākyavat' iti prāpte -
brūmaḥ - adhyayanasaṃpradāyapravartakatvena samākhyopapadyate |
kālidāsādigrantheṣu tattatsargāvasāne kartāra upalabhyante |
tathā vedasyāpi pauruṣeyatve tatkartopalabhyeta |
na copalabhyate |
ato vākyatvahetuḥ pratikūlatarkaparāhataḥ |
tasmādapauruṣeyo vedaḥ |
tathā sati puruṣabuddhidoṣakṛtasyāprāmāṇyasyānāśaṅkanīyatvādvidhivākyasya dharme prāmāṇyaṃ susthitam || MJaiNyC_1,1.53-54 ||



iti śrīmādhavīye jaiminīyanyāyamālāvistare prathamādhyāyasya prathamaḥ pādaḥ //


_________________________________________________________________________




(atha dvitīyaḥ pādaḥ)
(prathame 'rthavādādhikaraṇe sūtrāṇi 1-18)

āmnāyasya kriyārthatvād ānarthakyam atadarthānāṃ tasmād anityam ucyate / Jaim_1,2.1 /

śāstradṛṣṭāvirodhāc ca / Jaim_1,2.2 /

tathāphalābhāvāt / Jaim_1,2.3 /

anyānarthakyāt / Jaim_1,2.4 /

abhāgipratiṣedhāc ca / Jaim_1,2.5 /

anityasaṃyogāt / Jaim_1,2.6 /

vidhinā tv ekavākyatvāt stutyarthena vidhīnāṃ syuḥ / Jaim_1,2.7 /

tulyaṃ ca sāmpradāyikam / Jaim_1,2.8 /

aprāptā cānupapattiḥ prayoge hi virodhaḥ syāc chabdārthas tv aprayogabhūtas tasmād upapadyeta / Jaim_1,2.9 /

guṇavādas tu / Jaim_1,2.10 /

rūpāt prāyāt / Jaim_1,2.11 /

dūrabhūyastvāt / Jaim_1,2.12 /

aparādhāt kartuś ca putradarśanam / Jaim_1,2.13 /

ākālikepsā / Jaim_1,2.14 /

vidyāpraśaṃsā / Jaim_1,2.15 /

sarvatvam ādhikārikam / Jaim_1,2.16 /

phalasya karmaniṣpattes teṣāṃ lokavatparimāṇataḥ phalaviśeṣaḥ syāt / Jaim_1,2.17 /

antyayor yathoktam / Jaim_1,2.18 /
dvitīyapādasya prathamādhikaraṇamāracayati -

____________________________________________________

START MJaiNy 1,2.1-3


vāyurvā ityevamāderarthavādasya mānatā /
na vidheye 'sti dharme kiṃ kiṃvāsau tatra vidyate // MJaiNy_1,2.1 //
vidhyarthavādaśabdānāṃ mithopekṣāparikṣayāt /
nāstyekavākyatā dharme prāmāṇyaṃ saṃbhavetkutaḥ // MJaiNy_1,2.2 //
vidhyarthavādau sākāṅkṣau prāśastyapuruṣārthayoḥ /
tenaikavākyatā tasmādvādānāṃ dharmamānatā // MJaiNy_1,2.3 //

------------------

kāmyapaśukāṇḍe vidhyarthavādau śrūyete |
'vāyavyaṃ śvetamālabheta bhūtikāmaḥ' iti vidhiḥ |
'vāyurvai kṣepiṣṭhā devatā, vāyumeva svena bhāgadheyenopadhāvati, sa evainaṃ bhūtiṃ gamayati' ityarthavādaḥ |
tatra vidhivākyagatā vāyavyādiśabdā arthavādaśabdanairapekṣyeṇaiva viśiṣṭamarthaṃ vidadhati |
arthavādaśabdaścetaranairapekṣyeṇaiva bhūtārthamanvācakṣate |
'kṣipragāmī vāyuḥ svocitena bhāgena toṣito bhāgapradāyaiśvaryaṃ prayacchati' ityukte rāmāyaṇabhāratādāviva vṛttāntaḥ kaścit pratīyate, na tvanuṣṭheyaṃ kiñcit |
ata ekavākyatvābhāvānnāstyarthavādasya dharme prāmāṇyamiti prāpte -
brūmaḥ - mā bhūtpadaikavākyatā |
vākyaikavākyatā tu vidyate |
vidhivākyaṃ tāvat puruṣaṃ prerayituṃ vidheyārthasya prāśastyamapekṣate |
arthavādavākyaṃ ca phalavadarthāvabodhaparyavasitādhyayanavidhiparigṛhītatvena puruṣārthamapekṣate |
tatra puruṣārthaparyavasitavidhyapekṣitaṃ prāśastyaṃ lakṣaṇāvṛttyā samarpayadarthavādavākyaṃ vidhivākyena sahaikavākyatāmāpadyate |
'yataḥ kṣipragāmisvabhāvatayā śīghraphalaprado vāyurasya paśordevatā, tataḥ praśastamimaṃ vāyavyaṃ paśumālabheta' iti vākyayoranvayaḥ |
tasmādarthavādā dharme pramāṇam || MJaiNyC_1,2.1-3 ||

____________________________________________________

START MJaiNy 1,2.4


asminnevādhikaraṇematāntaramanusṛtya pūrvottarapakṣāvāha -

vādoktahetvapekṣatvānna vidhermānateti cet /
satyanvaye stutidvārā nāpekṣeti gururjagau // MJaiNy_1,2.4 //

------------------

'yato vāyuḥ kṣiprameva phalapradaḥ, ato vāyavyamālabheta' ityevamarthavādoktaṃ hetumapekṣya vidhiḥ puruṣaṃ niyuṅkte |
tataḥ sāpekṣatvādapramāṇamiti pūrvapakṣaḥ ||
'vimataṃ karmānuṣṭheyam, phalapradadevatopetatvāt, rājasevādivat' ityanumānaṃ yadyarthavāde vivakṣyate, tadānīmāgamapramāṇasya vidhivākyasya pramāṇāntarasāpekṣatvaṃ syāt |
na tvevaṃ vivakṣitam |
kintu phalapradadevatātoṣakatvopanyāsamukhena karmaprāśastyamupalakṣyate |
tathā sati 'praśastaṃ karmānuṣṭheyam' ityasminnarthe sārthavādasya videḥ paryavasānādekavākyatā labhyate |
tatra kutaḥ sāpekṣatvam |
tasmāt vidhiḥ pramāṇam iti siddhāntaḥ || MJaiNyC_1,2.4 ||



(dvitīye vidhivannigadādhikaraṇe sūtrāṇi 19-25)


vidhir vā syād apūrvatvād vādamātrama hy anarthakam / Jaim_1,2.19 /

lokavad iti cet / Jaim_1,2.20 /

na pūrvatvāt / Jaim_1,2.21 /

uktaṃ tu vākyaśeṣatvam / Jaim_1,2.22 /

vidhiś cānarthakaḥ kvacit tasmāt stutiḥ pratīyeta tatsāmānyād itareṣu tathātvam / Jaim_1,2.23 /

prakaraṇe sambhavannapakarṣo na kalpyeta vidhyānarthakyaṃ hi taṃ prati / Jaim_1,2.24 /

vidhau ca vākyabhedaḥ syāt / Jaim_1,2.25 /


____________________________________________________

START MJaiNy 1,2.5-7

dvitīyādhikaraṇamāracayati -

ūrjo 'varudhyā ityeṣa vidhivannigado na kim /
yūpaudumbaratāṃ stauti stauti vā tadvidhitsayā // MJaiNy_1,2.5 //
caturthyā phalatālābhādyūpaudumbaratā phalam /
ūrjo 'varodhaṃ kathayankathaṃ stutiparo bhavet // MJaiNy_1,2.6 //
astutaudumbaratvasyāvidhānātkasya tatphalam /
arthadvaidhe vākyabhedastena stāvaka eva saḥ // MJaiNy_1,2.7 //

------------------

idamāmnāyate - 'audumbaro yūpo bhavati, ūrgvā udumbaraḥ, ūrkpaśavaḥ, ūrjaivāsmā ūrjaṃ paśūnāpnoti, ūrjo 'varudhyai' iti |
amṛtaśabdābhidheyo 'tyantasārabhūtaḥ sūkṣmo 'nnarasaḥ ūrgucyate |
udumbararūpayorjā yajamānārthamadhvaryuḥ paśurūpāmūrjamāpnoti |
tato yūpasyaudumbaratvamūrjaḥ sampādanāya bhavatītyarthaḥ |
atra 'avarudhyai' iti tādarthye caturthī |
tayā phalatvaṃ gamyate |
'dhanalābhāya rājasevā' ityādau taddarśanāt |
na ca phalaparasya vacanasya stāvakatvaṃ yujyate |
anyathā svargakāma ityatra svargaśabdasyāpi jyotiṣṭomastāvakatvaprasaṅgāditi prāpte -
brūmaḥ - ayamūrjo 'varodhaḥ kasya phalaṃ syāt - kimavihitasyaudumbaratvasya, uta vihitasya |
nā'dyaḥ, anuṣṭhānamantareṇa dravyamātrāt phalānutpatteḥ |
dvitīye kimatra vidhiḥ pratyakṣaḥ, utonneyaḥ |
nā'dyaḥ, 'audumbaro yūpo bhavati' ityatra liṅpratyayāśravaṇāt |
dvitīye stutyā sa unneyaḥ |
na cātra stutimaṅgīkaroṣi |
athocyeta - 'vidhānāyaudumbaratvaṃ stūyate tatphalaṃ cāvabodhyate' iti |
tarhi vākyaṃ bhidyeta |
tataḥ phalavidhivannigadyamānamapyetadvākyaṃ stāvakameva || MJaiNyC_1,2.5-7 ||

____________________________________________________

START MJaiNy 1,2.8


atraivagurumatenapūrvottarapakṣāvāha -

āpnotīti vidhitvasya vādatvasyāpyanirṇayāt /
na pramā codanetyetan vādo hyekavākyataḥ // MJaiNy_1,2.8 //

------------------

ūrjaṃ paśūnāpnoti ityapūrvārthatvādvidhitvaṃ pratibhāsate, liṅṅādyabhāvādarthavādatvam |
ataḥ sandigdhatvānna prāmāṇyaṃ codanāyā iti pūrvapakṣaḥ ||
ekavākyatvalābhenārthavādatvaṃ nirṇīyate |
ataḥ pramāṇaṃ codanā iti rāddhāntaḥ || MJaiNyC_1,2.8 ||


(tṛtīye hetuvannigadādhikaraṇe sūtrāṇi 26 - 30 )

hetur vā syād arthavatvopapattibhyām / Jaim_1,2.26 /

stutis tu śabdapūrvatvād acodanā tasya / Jaim_1,2.27 /

arthe stutir anyāyyeti cet / Jaim_1,2.28 /

arthas tu vidhiśeṣatvād yathā loke / Jaim_1,2.29 /

yadi ca hetur avatiṣṭheta nirdeśāt sāmānyād iti ced avasthā vidhīnāṃ syāt / Jaim_1,2.30 /

tṛtīyādhikaraṇamāracayati -

____________________________________________________

START MJaiNy 1,2.9-10


tena hyannamiti prokto vādo heturuta stutiḥ /
hinā śrutā hetutātaḥ śūrpamanyacca sādhanam // MJaiNy_1,2.9 //
śūrpasādhanatā śrautī nāśrautaiḥ sā vikalpyate /
ato nirarthako hetuḥ stutistasmātpravartikā // MJaiNy_1,2.10 //

------------------

idamāmnāyeta - 'śūrpeṇa juhoti tena hyannaṃ kriyate' ayamarthavādo vidheye śūrpe hetutvenānveti |
hiśabdasya hetuvāyitvāt |
' yasmādannasādhanaṃ, tasmācchūrpeṇa hotavyam ' ityukte ' yadyadannasādhanaṃ darvīpiṭharādikaṃ tena sarveṇa hotavyam ' iti labhyate |
tataḥ ' piṭharādayaḥ śūrpeṇa saha vikalpyante ' iti prāpte -
brūmaḥ-- śūrpasya homasādhanatvaṃ śrautam, tṛtīyayā tadavagamāt |
piṭharādīnāṃ tvānumānikam |
ato 'samānabalatvānna vikalpo yuktaḥ |
tato heturvyarthaḥ |
stutriḥ prarocanāyopayuktā, tasmātstutitvenānvayaḥ || MJaiNyC_1,2.9-10 ||


(caturthe mantraliṅgādhikaraṇe sūtrāṇi 31 - 53 )


tadarthaśāstrāt / Jaim_1,2.31 /

vākyaniyamāt / Jaim_1,2.32 /

buddhiśāstrāt / Jaim_1,2.33 /

avidyamānavacanāt / Jaim_1,2.34 /

acetane 'rthabandhanāt / Jaim_1,2.35 /

arthavipratiṣedhāt / Jaim_1,2.36 /

svādhyāyavadvacanāt / Jaim_1,2.37 /

avijñeyāt / Jaim_1,2.38 /

anityasaṃyogān mantrārthānarthakyam / Jaim_1,2.39 /

aviśiṣṭas tu vākyārthaḥ / Jaim_1,2.40 /

guṇārthena punaḥ śrutiḥ / Jaim_1,2.41 /

parisaṃkhyā / Jaim_1,2.42 /

arthavādo vā / Jaim_1,2.43 /

aviruddhaṃ param / Jaim_1,2.44 /

saṃpraiṣe karmagarhānupālambhaḥ saṃskārattvāt / Jaim_1,2.45 /

abhidhāne 'rthavādaḥ / Jaim_1,2.46 /

guṇād apratiṣedhaḥ syāt / Jaim_1,2.47 /

vidyāvacanam asaṃyogāt / Jaim_1,2.48 /

sataḥ paramavijñānam / Jaim_1,2.49 /

uktaś cānityasaṃyogaḥ / Jaim_1,2.50 /

liṅgopadeśaś ca tadarthavat / Jaim_1,2.51 /

ūhaḥ / Jaim_1,2.52 /

vidhiśabdāś ca / Jaim_1,2.53 /

caturthādhikaraṇamāracayati -

____________________________________________________

START MJaiNy 1,2.11-12


mantrā uru prathasveti kimadṛṣṭaikahetavaḥ /
yāgeṣūta puroḍāśaprathanādeśca bhāsakāḥ // MJaiNy_1,2.11 //
brāhmaṇenāpi tadbhānānmantrāḥ puṇyaikahetavaḥ /
na tadbhānasya dṛṣṭatvāddṛṣṭaṃ varamadṛṣṭataḥ // MJaiNy_1,2.12 //

------------------

'uru prathasva' ityayaṃ kaścinmantraḥ |
tasyāyamarthaḥ - bhoḥ puroḍāśa, svamuruvipulatā yathā bhavati tathā prasara ' iti |
evamādayo mantrā yāgaprayogepūccāryamāṇā adṛṣṭameva janayanti |
natvarthaprakāśanāya taduccāraṇam |
puroḍāśaprathana lakṣaṇasyārthasya vrāhmaṇavākyenāpi bhāsanāt tha 'uru prathasveti puroḍāśaṃ prathayati' iti hi brāhmaṇavākyam ,[iti cetṭa |
naitadyuktam |
arthapratyāyanasya dṛṣṭaprayojanaskaya saṃbhave sati kevalādṛṣṭasya kalpayitumaśakyatvāt |
tasmāddṛṣṭamarthānusmapaṇameva yāgaprayoge mantroccāraṇasya prayojanam |
brāhmaṇavākyenāpyarthānusmaraṇasaṃbhave 'mantreṇaivānusmapaṇīyam ' iti yo niyamaḥ, tasya dṛṣṭāsaṃbhavādadṛṣṭaṃ prayojanamastu || MJaiNyC_1,2.11-12 ||

____________________________________________________

START MJaiNy 1,2.13


atraiva matāntareṇa pūrvottarapakṣāvāha -

mantrabrāhmaṇayoryadvā kalaho viniyojane /
na mantraliṅgasiddhārthamanuvaktītaradyataḥ // MJaiNy_1,2.13 //

------------------

asya mantrasya liṅgena viniyoge brāhmaṇavākyamavivakṣitārthe syāt |
vākyena viniyoga mantraliṅgaṃ na vivakṣyeta |
ityubhayorvirodhādaprāmāṇyaṃ codanāyā iti pūrveḥ pakṣaḥ |
nāyaṃ virodhaḥ, prabalena hi liṅgena viniyogasiddhau vākyasyānuvādakatvāditi -
rāddhāntaḥ || MJaiNyC_1,2.13 ||


iti śrīmādhavīye jaiminīyanyāyamālāvistare prathamādhyāyasya dvitīyaḥ pādaḥ


_________________________________________________________________________




atha tṛtīyaḥ pādaḥ


(prathame smṛtiprāmāṇyādhikaraṇe sūtre 1-2)

dharmasya śabdamūlatvād aśabdam anapekṣaṃ syāt / Jaim_1,3.1 /

api vā kartṛsāmānyāt pramāṇam anumānaṃ syāt / Jaim_1,3.2 /

____________________________________________________

START MJaiNy 1,3.1-2


tṛtīyapādasya prathamādhikaraṇamāracayati -

aṣṭakādismṛterdharme na mātvaṃ mānatāthavā /
nirmūlatvānna mānaṃ sā vedārthoktau nirarthatā // MJaiNy_1,3.1 //
vaidikaiḥ smaryamāṇatvātsaṃbhāvyā vedamūlatā /
viprakīrṇārthasekṣepātsārthatvādasti mānatā // MJaiNy_1,3.2 //

------------------

"aṣṭakāḥ kartavyāḥ"ityādi smṛtivākyaṃ na dharme pramāṇama , pauruṣeyavākyatve sati mūlapramāṇarahitatvāt , vipralambhakavākyatvāt |
atha mūlapramāṇavattvāya vedārtha eva smṛtiranarthā syāt |
tadānīmanuvādakatvādaprāmāṇyamiti prāpte - brūmaḥ -- ' vimatā smṛtirvedamūlā, vaidikamanvādipraṇītasmṛtitvāt , upanayānādhyayanādismṛtivat ' |
na ca vaiyarthye śaṅkanīyam |
asmadādīnāṃ pratyakṣeṣu parokṣeṣu caṃ nānāvedeṣu viprakīrṇasyānuṣṭheyārthasyaikatra saṃkṣipyamāṇatvāt |
tasmādiyaṃ smṛtidharme pramāṇam || MJaiNyC_1,2.1-2 ||

____________________________________________________

START MJaiNy 1,3.3


asminneva matāntareṇa pūrvottarapakṣāvāha -

na mā smārtāṣṭaṅkāṅgatvādyāṃ janā iti mantragīḥ /
tanna smṛtermūlavede 'numite mātvasaṃbhavāt // MJaiNy_1,3.3 //

------------------

'yāṃ janāḥ pratinandati ' ityayaṃ mantroṣṭakāśrāddhasyāṅgam |
tecca śrāddhaṃ smārtam |
na hi tasya pratipādakaṃ vedavākyamupalabhāmahe |
tasmādidaṃ mantravākyaṃ na dharme pramāṇamiti cet |
na |
tanmūlasya vedasyānumeyatvāt |
anumānaṃ ca darśitam |
tasmādasau mantro dharme pramāṇam || MJaiNyC_1,2.3 ||


(dvitīye śrutiprābalyādhikaraṇe sūtram)

virodhe tv anapekṣyaṃ syād asati hy anumānam / Jaim_1,3.3 /

____________________________________________________

START MJaiNy 1,3.4-5


dvitīyādhikaraṇamāracayati -

audumbarī veṣṭanīyā sarvetyeṣā smṛtirmitiḥ /
amitirveti saṃdehe mitiḥ syādaṣṭakādivat // MJaiNy_1,3.4 //
audumbarīṃ spṛśangāyediti pratyakṣavedataḥ /
virodhānmūlavedasyānanumānādamānatā // MJaiNy_1,3.5 //

------------------

jyotiṣṭome sadonāmakasya maṇḍapasya madhye kācidaudumbarī śākhā nikhanyate |
tasyāśrca vāsasā veṣṭanaṃ smaryate- ' audumbarī sarvā veṣṭayitavyā' iti |
sā smṛtiḥ pramāṇam, aṣṭakādismṛtiṣviva mūlavedasyānumātuṃ śakyatvāditi prāpte -
brūmaḥ - ' audumbarīṃ spṛṣṭvodgāyet ' iti pratyakṣevadavacanena sparśo vidhīyate |
na ca sarvaveṣṭane sparśaḥ saṃbhavati |
ato mūlavedānumānaṃ kālātyayāpadiṣṭama |
ato vipralambhakavākyavannirmūlā smṛtirapramāṇam || MJaiNyC_1,2.4-5 ||

____________________________________________________

START MJaiNy 1,3.6-7

asminnevādhikaraṇe matāntaramāha -
pratyakṣānumitaśrutyoryadvā vyāghātadarśanāt /
amātve śaṅkite bādho 'numānasyātra varṇyate // MJaiNy_1,3.6 //
parapratyakṣavedo 'tra mūlaṃ cedveṣṭanasya tat /
astvevamapyanuṣṭhānaṃ svapratyakṣānurodhataḥ // MJaiNy_1,3.7 //

------------------

sparśasarvaveṣṭanaviṣayayoḥ pratyakṣānumitaśrutyoḥ parasparavirodhādubhayorapyaprāmāṇyamiti pūrvapakṣaḥ |
anumānasya kālātyayāpadiṣṭatayā viruddhaśrutyabhāvena sparśaśrutiḥ svārthe pramāṇam |
yadi puruṣāntarapratyakṣavedaḥ sarvaveṣṭanasmṛtermūlamityucyate, tarhi mā bhūttasyā aprāmāṇyam |
tathāpi parapratyakṣātsvapratyakṣasyābhyarhitatvena sparśa evātrānuṣṭheyo natu sarvaveṣṭanam || MJaiNyC_1,2.6-7 ||


(tṛtīye dṛṣṭamūlakasmṛtyaprāmāṇyādhikaraṇe sūtram ) /

hetudarśanāc ca / Jaim_1,3.4 /

____________________________________________________

START MJaiNy 1,3.8-9


tṛtīyādhikaraṇamāracayati -

vaisarjanākhyahomīyanāsaso grahaṇasmṛtiḥ /
pramā na vā śrutyabādhātpramā syādaṣṭakādivat // MJaiNy_1,3.8 //
dṛṣṭalobhaikamūlatvasaṃbhave śrutyakalpanāt /
sarvaveṣṭanavadvādhahīnāpyeṣā na hi pramā // MJaiNy_1,3.9 //

------------------

jyotiṣṭom'gnīṣomīyasya paśostantre prakrānte vaisarjanahomo vihitaḥ |
tatra yajamānaṃ patnīṃ putrāṃśrca bhrātṝṃśrcāhatena vāsasā pracchādya vāsaso 'nte strugdaṇḍamupanibadhya juhoti |
tasminvāsasyevaṃ smaryate - ' vaisarjanahomīyaṃ vāso 'dhvaryurgṛhṇāti' iti |
seyaṃ smṛtiḥ sarvaveṣṭanasmṛtivatpratyakṣaśrutyā na bādhyate |
tato 'ṣṭakādismṛtivatpramāṇamiti prāpte -
brūmaḥ- kadācitkaśrcidadhvaryurlobhādatadvāso jagrāha |
tanmūlaivaiṣā smṛtirityapi kalpanā saṃbhavati |
dṛṣṭāmusāriṇī caiṣāṃ kalpanā |
dakṣiṇayā parikrītānāmṛtvijāṃ lobhadarśanāt |
tathā satyasyāḥ smṛteranyathāpyupapattāvaṣṭakādiśrutivanna mūlaśrutiḥ kalpayituṃ śakyate |
ato bādhābhāve 'pi mūlabhedābhāvānneyaṃ smṛtiḥ pramāṇam || MJaiNyC_1,2.8-9 ||


(caturthe padārthaprabalyādhikaraṇe sūtrāṇi 5 - 7)


śiṣṭākope 'viruddham iti cet / Jaim_1,3.5 /

na śāstraparimāṇatvāt / Jaim_1,3.6 /

api vā kāraṇagrahaṇe prayuktāni pratīyeran / Jaim_1,3.7 /

____________________________________________________

START MJaiNy 1,3.10-11


caturthādhikaraṇaṃ bhāṣyamatenā'racayati -

ācāntenetyamā mā vā smṛtireṣā na mā bhavet /
vedaṃ kṛtveti yaḥ śrautaḥ kramastena virodhataḥ // MJaiNy_1,3.10 //
ācāntyādiḥ padārtho 'tra kramo dharmaḥ padārthagaḥ /
dharmasya dharmyapekṣatvādabādhādasti mānatā // MJaiNy_1,3.11 //

------------------

'kṣuta ācāmet ' iti vihitaṃ puruṣārthamācamanam |
yadā tu kratumadhye kṣutādi nimittaṃ prapnoti tadā naimittikamācamanaṃ kratvaṅgatvena smṛtyā vidhīyate |
' ācāntena kartavyam ' iti |
seyaṃ smṛtirna pramāṇam |
kutaḥ |
virūddhatvāt |
'vedaṃ kṛtvā vediṃ karoti ' iti śrutau pūrvakālavācinā tvāpratyayena kramaḥ pratīyate |
vedo nāma darbhamayaṃ saṃmārjanasādhanam |
vedirāhavanīyagārhapatyamadhyavartinī caturaṅgulakhātā bhūmiḥ |
tayormadhye yadi kṣutādinimittamācamanaṃ kuryāt , tadā śrutyuktaṃ nairantaryaṃ virūdhyeta |
tasmādveṣṭanasmṛtivadācamanasmṛtirna pramāṇamiti prapte -
brūmaḥ- vedavedyādiśrutyuktapadārthavadācamanādayaḥ smṛtyuktā anuṣṭheyapadārthāḥ |
kramastu padārthaniṣṭho dharmaḥ |
sa ca padārthānupajīvati |
tata upajīvyavirodhātkrama eva bādhyate |
natu krameṇā'camanasya bādho 'sti |
tasmādiyaṃ smṛtiḥ pramāṇam |
asminneva vārtikakāraḥ prakārāntareṇa vicāradvayaṃ cakāra || MJaiNyC_1,2.10-11 ||

____________________________________________________

START MJaiNy 1,3.12


tatra prathamaṃ vicāraṃ darśayati -

śākyoktāhiṃsanaṃ dharmo na vā dharmaḥ śrutatvataḥ /
na dharmo nahi pūtaṃ syādgokṣīraṃ śrvadṛtau dhṛtam // MJaiNy_1,3.12 //

------------------

'brahmacaryamahiṃsāṃ cāparigrahaṃ ca satyaṃ ca yatnena rakṣet ' iti śrutāvahiṃsādirdharmatvenoktaḥ |
sa eva dharmaḥ śākyenāpyuktaḥ |
tasmācchākyasmṛtirdharme pramāṇamiti cet |
na |
svarūpeṇa dharmasyāpi gokṣīranyāyena śākyasaṃbandhe satyadharmatvaprasaṅgāt |
tadīyagranthenāhiṃsādirnāvagantavyaḥ |
tasmānna sā smutirdharme pramāṇam || MJaiNyC_1,2.12 ||

____________________________________________________

START MJaiNy 1,3.13


vicārāntaraṃ darśayati -
sadācāro 'pramā mā vā nirmūlatvādamānatā /
aṣṭakāderivaitasya samūlatvātpramāṇatā // MJaiNy_1,3.13 //

------------------

holākotsavādisadācārasya mūlabhūtavedābhāvādaprāmāṇyamiti cet |
na |
vaidikaiḥ śiṣṭaiḥ parigṛhītatvenāṣṭakādivadvedamūlatvāt |
ata eva manvādibhirgranthagauravabhayādviśeṣākāreṇānupadiṣṭo 'pi sadācāraḥ sāmānyākāreṇopadiṣṭaḥ |
"śrutiḥ smṛtiḥ sadācāraḥ"ityevaṃ dharme pramāṇopanyāsāt |
tasmācchiṣṭacāra pramāṇam || MJaiNyC_1,2.13 ||


(pañcameśāstraprasiddhārthaprāmāṇyādhikaraṇe[āryamlecchādhikaraṇeṭasūtre 8 - 9)

teṣv adarśanād virodhasya samā vipratipattiḥ syāt / Jaim_1,3.8 /

śāstrasthā vā tannimittatvāt / Jaim_1,3.9 /

____________________________________________________

START MJaiNy 1,3.14-15


pañcamādhikaraṇamāracayati -

yaṃvāndiśabdāḥ kiṃ dvyarthā no vār''yamlecchasāmyataḥ /
dīrghaśūkapriyaṅgvādyā dvaye 'pyarthā vikalpitāḥ // MJaiNy_1,3.14 //
yatrānyā iti śāstrasthā prasiddhistu balīyasī /
śāstrīyadharme tenātra priyaṅgvādi na gṛhyate // MJaiNy_1,3.15 //

------------------

'yavamayaśrcarurbhavati ' 'vārāhī upānahāvupamuñcate ' iti śrūyate |
tatra yava śabdamāryā dīrghaśūkeṣu prayuñjate varāhaśabdaṃ ca sūkare |
mlecchāstu yavaśabdaṃ priyaṅguṣu , varāhaśabdaṃ ca kṛṣṇaśakunau |
tathā sati lokavyavahāreṇa niśrcetavyeṣu śabdārtheṣvāryamlecchaprasiddhyoḥ samānabalatvādubhayavidhā aṣyarthā vikalpena svīkāryā iti prapte -
brūmaḥ- śāstrīyadharmāvabodhe śāstraprasiddhirbalīyasī |
pratyāsannatvādavicchinnapāramparyāgatatvācca |
śāstre yavavidhyarthavāda evaṃ śrūyate - ' yatrānyā oṣadhayo mlāyante, athaite modamānā ivotiṣṭhanti ' iti |
itarauṣadhivināśakāle 'bhivṛddhirghaśūkeṣu dṛśyate, na tu priyaṅguṣu |
teṣāmitarauṣadhiparipākātpūrve pacyamānatvāt |
vārāhopānadvidhyarthavādaśrcaivaṃ bhavati - ' varāhaṃ gāvo 'nudhāvanti ' iti |
gavāmanudhāvanaṃ śūkare saṃbhavati na tu kṛṣṇaśakunau |
tasmāddīrghaśūkdiryavādiśabdārthaḥ |
atra vārtikakāraḥ pīluśabdamudājahāra |
taṃ ca mlecchā hastini prayuñjate, āryāstu vṛkṣe |
tatrāviplutavyavahārasyār''yeṣu saṃbhavādvṛkṣa eva pīluśabdārthaḥ || MJaiNyC_1,2.14-15 ||

____________________________________________________

START MJaiNy 1,3.16


asminnevādhikaraṇe gurumatamāha -

yavādyarthānirṇayena tadvākyaṃ na prameti cet /
na śāstrasya balitvena tatprasiddhyār'thanirṇayāt // MJaiNy_1,3.16 //

------------------

spaṣṭo 'rthaḥ || MJaiNyC_1,2.16 ||

____________________________________________________

START MJaiNy 1,3.17-18


asminnevādhikaraṇe vārtikakāramatena varṇakāntaramāracayati -

yo mātulavivāhādau śiṣṭācāraḥ sa mā na vā /
itarācāravanmātvamamātvaṃ smartabādhanāta // MJaiNy_1,3.17 //
smṛtimūlo hi sarvatra śiṣṭācārastato 'tra ca /
anumeyā smṛtiḥ smṛtyā bādhyā pratyakṣayā tu sā // MJaiNy_1,3.18 //


------------------

keṣuciddakṣiṇadeśeṣu mātulasya duhitaraṃ śiṣṭāḥ pariṇayanti |
so 'yamāyāraḥ pramāṇaṃ, śiṣṭācāratvāt , holākādyācāravat , iti cet |
na |
smṛtiviruddhatvena kālātyayāpadiṣṭatvāt |
tathā ca smṛtiḥ-
"mātulasya sutāmūḍhvā mātṛgotrāṃ tathaiva ca |
samānapravarāṃ caiva tyaktvā cāndrāyaṇaṃ caret" || iti |
na ca smṛtyācārayormūlavaidānumāpakasāmyātsamabalatvamiti śaṅkanīyam |
holākādisadācārasya manvādismṛtivadvedānumāpakatvāyogāt |
nahīdānīntanāḥ śiṣṭā manvādivaddeśakālaviprakṛṣṭaṃ vedaṃ divyajñānena sākṣātkartu śaknuvanti |
yena śiṣṭacāro mūlavedamanumāpayet |
śaknoti ca yaḥ kopi śiṣṭo yatra kvāpi deśaviśeṣe kālaviśeṣe ca yaṃ kañcanāpi holākādyācarasya mūlabhūtaṃ smṛtigranthamavalokayitum |
tasmācchiṣṭācāreṇa smṛtirevānumātuṃ śakyate, natu śrutiḥ |
anumitā ca smṛtirvirūddhayā pratyakṣayā smṛtyā bādhyate |
ata evā'huḥ-
"ācārāttu smṛtiṃ jñātvā smṛtiśrca śrutikalpamam |
tena dvayantaritaṃ teṣāṃ prāmāṇyaṃ viprakaṣyate" || iti |
tasmādīdṛśasyā'cārasyāprāmāṇyamabhyupeyam || MJaiNyC_1,2.17-18 ||

____________________________________________________

START MJaiNy 1,3.19


tatraivāparaṃ varṇakamāracayati -

laukiko vākyago vār'thastrivṛdādeḥ samatvataḥ /
ubhau vidhyarthavādaikavākyatvādastvihāntimaḥ // MJaiNy_1,3.19 //

------------------

'trivṛdvahiṣpavamānam' iti śrutau vivṛcchabdasya traiguṇyaṃ lokasiddhor'thaḥ |
vākyaśeṣādṛktrayātmakeṣu triṣu sūkteṣvavasthitānāṃ bahiṣpavamānātmakastotraniṣpādanakṣamāṇām ' upāsmai gāyatā naraḥ ' -- ityādīnāmṛcāṃ navakamarthaḥ |
tatra dharmaniṇaye vedasya prabalatve 'pi padapadārthanirṇaye lokavedayoḥ samānabalatvādubhāvapyarthau vikalpeva grahītavyāviti cet |
maivam |
laukikārthasvīkārapakṣe vidhivākyer'thastraiguṇyam, arthavādavākye stotriyāṇāmṛcāṃ navakam , ityevaṃ vidhyarthavādayorvaiyadhikaraṇyādekavākyatvaṃ na syāt |
ata ekavākyatvāya stotriyāṇāṃ navakamityeva vidhivākye niyator'thaḥ || MJaiNyC_1,2.19 ||


(ṣaṣṭhe mlecchaprasiddhārthaprāmāṇyādhikaraṇe sūtram)

coditaṃ tu pratīyetāvirodhāt pramāṇena / Jaim_1,3.10 /

____________________________________________________

START MJaiNy 1,3.20-21


ṣaṣṭhādhikaraṇamāracayati -

kalpyaḥ pikādiśabdārtho grāhyo vā mleccharūḍhitaḥ /
kalpya āryoṣvasiddhatvādanāryāṇānamādarāt // MJaiNy_1,3.20 //
grāhya mlocchaprasiddhistu virodhādarśane sati /
pikanemādiśabdānāṃ kokilādyarthatā tataḥ // MJaiNy_1,3.21 //

------------------

āryāḥ pikādiśabdaṃ na kvāpyarthe prayuñjate, mlecchāśrca na pramāṇabhūtāḥ |
tasmānnigamanirūktavyākaraṇaiḥ pikanemādiśabdānāmarthaḥ kalpanīya iti cet |
maivam |
āryaprasiddhivirodhasyādṛṣṭatvenedṛśe viśaya mlecchaprasiddherapyādaraṇīyatvāt |
kalpyamānādabyavasthitādarthādvare mleccharūḍhiḥ |
yatredṛśyā api rūḍherabhāvastatra nirūktādayaśrcaritārthāḥ |
tasmādanārya prasiddhyā pikaḥ kokilaḥ, nemaśabdor'dhavācī , tāmarasaśabdaḥ padmavācī, ityevaṃ draṣṭavyam || MJaiNyC_1,2.20-21 ||

____________________________________________________

START MJaiNy 1,3.22


asminnevādhikaraṇe gurumatamāha -

arthābodhādapramāṇaṃ pikālambhanacodanā /
maivaṃ mlecchaprasiddhyāpi tabdodhādaviruddhayā // MJaiNy_1,3.22 //
------------------

spaṣṭo 'rthaḥ || MJaiNyC_1,2.22 ||


(saptame kalpasūtrāsvataḥ prāmāṇyādhikaraṇe sūtrāṇi 11 - 14 ) /


prayogaśāstram iti cet / Jaim_1,3.11 /

nāsaṃniyamāt / Jaim_1,3.12 /

avākyaśeṣāc ca / Jaim_1,3.13 /

sarvatra ca prayogāt saṃnidhānaśāstrāc ca / Jaim_1,3.14 /

____________________________________________________

START MJaiNy 1,3.23-24


saptamādhikaraṇamāracayati -

apauruṣeyāḥ kalpādyāḥ kṛtrimā vā na kṛtrimāḥ /
śrutismatyordharmabuddheḥ svato mātvaṃ yataḥ samam // MJaiNy_1,3.23 //
puṃnāmokteḥ pauruṣeyāḥ kāṭhakādyasamatvataḥ /
tatropalebhire kecidāpastambādikartṛtām // MJaiNy_1,3.24 //

------------------

baudhāyanāpastambā śrvalāyanakātyāyanādināmāṅkitāḥ kalparsūtragranthāḥ, nigamaniruktādiṣaḍaṅgagranthāḥ, manvādismṛtayaśrcāṣauruṣeyāḥ, dharmabuddhijanakatvāt, vedavat |
na ca mūlapramāṇasāpekṣatvena vedavaiṣamyamiti śaṅkanīyam |
utpannāyā buddheḥ svataḥ- prāmāṇyāṅgīkāreṇa nirapekṣatvāt |
maivam |
uktānumānasya kālātyayāpadiṣṭatvāt |
baudhāyanasūtram , āpastambasūtram, ityevaṃ puruṣanāmnā te granthā ucyante |
na ca kāṭhakādisamākhyavatpravacananimittatvaṃ yuktam |
tadgranthanirmāṇakāle tadānīntanaiḥ kaiśrcidupalabdhatvāt |
taccāvicchinnapāramparyeṇānuvartate |
tataḥ kālidāsādigranthavatpauruṣeyāḥ |
tathāpi vedamūlatvātpramāṇam || MJaiNyC_1,2.23-24 ||

____________________________________________________

START MJaiNy 1,3.25


atraiva gurumatamāha -

kalpe sarvatithau darśakāryatokteḥ śrutirna mā /
na kalpe sādhyavedatvaprahāṇāddurbalatvataḥ // MJaiNy_1,3.25 //

------------------

sarvatithau darśayāgakartavyatāṃ kalpasūtrakāra āha -"sarvāsu tithiṣvamāvāsyā kartavyā"iti |
śrutistvamāvāsyāyāmeva tithau kartavyatāṃ brūte |
tataḥ kalpasūtrarūpeṃṇa vedena viruddhatvādiyaṃ śrutirna mānamiti cet |
maivam |
kalpasya vedatvaṃ nādyāpi siddham |
kintu yatnena sādhyam |
na ca tatsādhayituṃ śakyam |
pauruṣeyatvasya samākhyayā tatkarturupalambhena ca sādhitatvāt |
ataḥ kalpasūtrasya durbalatayā na śruteraprāmāṇyam || MJaiNyC_1,2.25 ||



(aṣṭame holākādhikaraṇe sūtrāṇi 14 - 23)


anumānavyavasthānāt tatsaṃyuktaṃ pramāṇaṃ syāt / Jaim_1,3.15 /

api vā sarvadharmaḥ syāt tannyāyatvād vidhānasya / Jaim_1,3.16 /

darśanād viniyogaḥ syāt / Jaim_1,3.17 /

liṅgābhāvāc ca nityasya / Jaim_1,3.18 /
ākhyā hi deśasaṃyogāt / Jaim_1,3.19 /

na syād deśāntareṣv iti cet / Jaim_1,3.20 /

syādyogākhyā hi māthuravat / Jaim_1,3.21 /

karmadharmo vā pravaṇavat / Jaim_1,3.22 /

tulyaṃ tu kartṛdharmeṇa / Jaim_1,3.23 /

____________________________________________________

START MJaiNy 1,3.26


aṣṭamādhikaraṇamācarayati --

holākādervyavasthā syātsādhāraṇyamutāgrimaḥ /
deśabhedena dṛṣṭatvātsāmyaṃ mūlasamatvataḥ // MJaiNy_1,3.26 //

------------------

holākādiśiṣṭācārāṇāṃ hārītādismṛtiviśeṣāṇāṃ cānuṣṭhātṛpuruṣabhedena vyavasthitaṃ prāmāṇyam |
kutaḥ |
deśaviśeṣe teṣāṃ dṛṣṭatvāt |
holākādayaḥ prācyaireva kriyante |
vasantotsavo holākā |
āhnīnaibukādayo dākṣiṇātyai svasvakulāgataṃ karañjārkādisthāvaradevatāpūjādikamāhnīnaibukaśabdenocyate |
udvṛṣabhayajñādaya udīcyaiḥ |
jyeṣṭhamāsasya paurṇamāsyāṃ balīvardānabhyarcya dhāvayanti so 'yamudvṛṣabhayajñaḥ |
evaṃ hārītādismṛtiḥ kācitkvaciddeśaviśeṣe dṛśyate |
tasmādvyavasthitaṃ prāmāṇyamiti cet |
maivam |
tanmūlatvenānumitasya vedasya sarvasādhāraṇatvena teṣāmapi sarvasādhāraṇatvāt || MJaiNyC_1,2.26 ||

____________________________________________________

START MJaiNy 1,3.27

atraiva gurumatamāha -

prācyādipadayuktāyāḥ śruteranumitau pade /
arthābodhādamātvaṃ cenna sāmānyāmumānataḥ // MJaiNy_1,3.27 //

------------------

prācyādibhirvyavasthayā holākādiṣvanuṣṭhīyamāneṣu tanmūlaśrutirapi prācyādipadayuktaivānumātavyā |
tatra prācyādipadasyārtho na budhyate |
ye puruṣāḥ kañcitkālaṃ prācyāṃ nivasanti , ta eva kālāntare pratīcyāṃ nivasanta upalabhyante |
tatra śrautaprācyādipadasyārthābodhādapramāṇaṃ śrutiriti cet |
maivam |
anuṣṭhānasāmānyasya mūlaśrutikalpakatvāt |
ataḥ prācyādipadarāhitye satyarthabodhādanumitā śrutiḥ pramāṇam || MJaiNyC_1,2.27 ||


(navame sādhupadaprayuktyadhikaraṇe sūtrāṇi 24 - 29 )


prayogotpatyaśāstratvāc chabdeṣu na vyavasthā syāt / Jaim_1,3.24 /

śabde prayatnaniṣpatter aparādhasya bhāgitvam / Jaim_1,3.25 /

anyāyaś cānekaśabdatvam / Jaim_1,3.26 /

tatra tattvam abhiyogaviśeṣāt syāt / Jaim_1,3.27 /

tadaśaktiś cānurūpatvāt / Jaim_1,3.28 /

eka deśatvāc ca vibhāktivyatyaye syāt / Jaim_1,3.29 /

____________________________________________________

START MJaiNy 1,3.28-29


navamādhikaraṇamāracayati -
gogāvyādiṣu sādhutve prayoge vā na kaśrcana /
niyamo 'trāsti bā nāsti vyākṛtermūlavarjanāt // MJaiNy_1,3.28 //
sādhūneva prayuñjīta gavādyā eva sādhavaḥ /
ityasti niyamaḥ pūrvapūrvavyākṛtimūlataḥ // MJaiNy_1,3.29 //

------------------

vyākaraṇābhijñaiḥ sāsnādimadvastuni 'gauḥ ' ityeṣa śabdaḥ prayujyate |
tadanabhijñaistu svasvadeśīyabhāṣāmanusṛtya gāvī, goṇī, gopotalikā, ityevamādayaḥ śabdaḥ prayujyante |
tatra - 'īdṛṣa eva śabdaḥ sādhuḥ, nedṛśaḥ ' -- ityasminnarthe niyāmakaṃ nāsti |
tathā yoge 'pi tannāsti - ' īdṛśa eva śabdaḥ prayoktavyaḥ , nedṛśaḥ ' iti na tāvadvṛddhavyavahāro niyāmakaḥ |
tasya sarveṣu śabdeṣu samānatvāt |
nāpi vyākaraṇasmṛtirniyāmikā |
tasyā nirmūlatvenāpramāṇatvāt |
na hyabhiyuktaprayogastanmūlama |
anyonyāśrayatvaprasaṅgāt |
vyākaraṇasmṛteḥ prāmāṇyasiddhau tadanusāreṇa prayoktṝṇāmamiyuktatvasiddhiḥ |
tatsiddhau tatprayogamūlatayā vyākaraṇasya prāmāṇyam |
tasmānnāsti sādhutvaprayogayorniyamaḥ , iti prāpte --
brūmaḥ- ' sādhūneva prayuñjati, na tvapabhraṃśān ' ityasti niyamaḥ |
ubhayatra krameṇa doṣaguṇavādinorvedavākyayoḥ śravaṇāt |
"ekaḥ śabdaḥ samyagjñātaḥ suprayuktaḥ svarge loke kāmadhugbhavati"iti guṇavākyam |
"tasmādbrāhmaṇena na mlecchitavai ' nāpabhāṣitavai , mleccho ha vā eṣa yadapaśabdaḥ"iti doṣavākyam |
yathā prayoge niyamastathā sādhutve 'pi niyamo draṣṭavyaḥ - 'gavādyā eva sādhavaḥ, na tu gāvyādayaḥ ' iti |
asminnarthe vyākaraṇasya niyāmakatvāt |
na ca nirmūlatvam , pūrvapūrvavyākaraṇasya tanmūlatvāt |
etadevābhipretyoktam - ' tatra yūpādhikaraṇavadvyākaraṇaparamparānāditvādanupālambhaḥ ' iti vyākaraṇa prāmāṇyaṃ vedenaiva sākṣādupanyastam |
tathā'cārthavaṇikā āmananti -"dve vidye veditavye iti ha sma yadbrahmavido vadanti parā caivāparā ca |
tatrāparā - ṛgvedo yajurvedaḥ sāmavedo 'tharvavedaḥ śikṣā kalpo vyākaraṇaṃ niruktaṃ chando jyotiṣama"iti |
taittirīyakabrāhmaṇe 'pi vyākaraṇasyopādeyatā śrūyate - 'vāgvai parācyavyākṛtāvadat |
te devā indramabruvan - 'imāṃ no vācaṃ vyākuru, iti tāmindro madhyato 'pakramya vyākarot |
tasmādiyaṃ vyākṛtā vāgudyate ' iti |
vyākartāraśrca pāṇinikātyāyanapatañjalayo manvādisamānāḥ |
tasmātsādhūnāmeva prayoge gavādīnāmeva sādhutve vyākaraṇasmṛtiḥ pramāṇam || MJaiNyC_1,2.28-29 ||

____________________________________________________

START MJaiNy 1,3.30
atraiva gurumatamāha -

aśrvālambhanaśāstrasya dantyatālavyasaṃśayāt /
amātve 'dantyanirṇītirāptoktavyākṛterbalāt // MJaiNy_1,3.30 //

------------------

"aśrvamālabheta"ityatrākāravakārayormadhyavartino varṇasya dantyatve ' svaṃ dhanam , tadrahitaṃ daridramālabheta' ityartho bhavati |
tālavyatve turaṅgamavācitvam |
tataḥ saṃśayādaprāmāṇyamiti cet |
na |
vyākaraṇānusāreṇa"aśū vyāptau"ityasmāddhātorauṇādike vapratyaye sati tālavyatvanirṇayāt |
tasmādaśrvālambhanaśāstraṃ pramāṇam || MJaiNyC_1,2.30 ||


(daśame lokavedayoḥ śabdaikyādhikaraṇa ākṛtyadhikaraṇe vā sūtrāṇi 30 - 35) /


prayogacodanābhāvād arthaikatvam avibhāgāt / Jaim_1,3.30 /

adravyaśabdatvāt / Jaim_1,3.31 /

anyadarśanāc ca / Jaim_1,3.32 /

ākṛtis tu kriyārthatvāt / Jaim_1,3.33 /

na kriyā syād iti cedarthāntare vidhānaṃ na dravyam iti cet / Jaim_1,3.34 /

tadarthatvāt prayogasyāvibhāgaḥ / Jaim_1,3.35 /

____________________________________________________

START MJaiNy 1,3.31-32


daśamādhikaraṇe prathamaṃ varṇakamācarayati -

loke padāpadārthau yau na tau vede 'thavātra tau /
rūpabhedātpadaṃ bhinnamuttānādibhidā sphuṭā // MJaiNy_1,3.31 //
varṇaikatvātpadaikatvaṃ kvācitkī rūpabhinnatā /
prāyikeṇa padaikyena tadarthaikyaṃ tathāvidham // MJaiNy_1,3.32 //

------------------

vaidikau padapadārthau laukikābhyāṃ padapadārthābhyāmanyau |
kutaḥ |
rūpabhedāt |
pade tāvadrūpabhedo dṛśyate |
ātmaśabda ākārāditvena loke niyataḥ |
vede tu kvacidākārarahitaḥ paṭhyate -"prayataṃ purūṣaṃ tmanā"iti |
'brāhmaṇāḥ ' iti loke |
vede tvanyathā paṭhyate -"brāhmaṇāsaḥ pitaraḥ somyāsaḥ"iti |
arthabhedo 'pi sphuṭaḥ |
uttānā vai devagavā vahanti"iti śrūyate - devebhyo vanaspate havīṃṣi hiraṇyaparṇa pradivaste artham"iti |
tasmāt ' lokavedayoḥ padapadārthāvanyau ' iti prāpte -
brūmaḥ- ya eva laukikāḥ padārthāḥ, ta eva vaidikāḥ |
tathā hi - varṇānāṃ tāvannityatvaṃ prathamapāde sādhitam |
yathā prayoktṝṇāṃ puruṣāṇāṃ bhede 'pyekaikasya puruṣasya bahukṛtva uccāraṇabhede 'pi ' ta evāmī varṇāḥ ' iti pratyabhijñānādvarṇaikyam |
tathā ' yāni loke gavādipadāni , tānyeva vede 'dhīyamānāni ' ityavādhitapratyabhijñayā padaikatvamabhyupeyam |
' tmanā, devāsaḥ ' ityādipadabhedastu kvācitkaḥ |
naitāvatā bahutarapratyabhijñāvagataṃ padaikyamapoḍhuṃ śakyam |
anyathā 'so 'yaṃ devadattaḥ ' iti pratyabhijñātaṃ devadattaikyamapi deśādibhedamātreṇāpodyeta |
padaikye cārthaikatvamavaśyaṃbhāvi |
anyathā vede pṛthagvyutpattyabhāvādabodhakatvaṃ prasajyeta |
etadevābhipretyoktam -
"lokāvagatasāmarththaḥ śabde vede 'pi bodhakaḥ"iti |
svaruyūpāhavanīyāndiśabdānāṃ tadarthānāṃ cālaukikatve 'pi prasiddhapadasamabhivyāhārādva yuptattiḥ saṃbhavati |
uttānavahanādikaṃ tvarthavādaḥ |
astu vā tathāvahanam , tathāpyuttānādiśābdāstadarthāśrca lokaprasiddhā eva |
tasmādya eva laukikāḥ padapadārthāsta eva vaidikāḥ || MJaiNyC_1,2.31-32 ||

____________________________________________________

START MJaiNy 1,3.33-34

dvitīyavarṇakamāracayati -

vyaktirṃvrīhyādiśabdārtha ākṛtirvā kriyānvayāt /
vyaktirvyutpattivelāyāmākṛtyā sopalakṣyate // MJaiNy_1,3.33 //
śaktigrahādiyuktibhya ākṛterarthatocitā /
ktiyāparyavasānāya vyaktistatropalakṣyatām // MJaiNy_1,3.34 //

------------------

"vrīhīnavahanti" "paśumālabheta" "gāmānayā" "brāhmaṇo na hantavyaḥ"ityādiprayogeṣu vrīhyādiśabdānāṃ vyaktirarthaḥ |
kutaḥ |
avahananādikriyābhirvyakteranvetuṃ śakyatvāt |
nahyākṛtiravahantumālabdhumānetuṃ vā yogyā |
nanvānantyavyabhicārābhyāṃ na vyaktau vyutpattiḥ saṃbhavati |
anantā hi vyaktayaḥ |
atītānāgatānāmanekadeśavartināṃ gavāmiyattāyā anavadhāraṇāt |
kiñca śullavyaktau vyutpanno gośabdaḥ kṛṣṇavyaktau prayujyamānaḥ svārthe vyabhicaret |
tatra kathaṃ vyutpattiriti cet |
evaṃ tarhi vyutpattikāle sā vyaktirākṛtyopalakṣyatāmiti prāpte -
brūmaḥ- anvayavyatirekābhyāmākṛteḥ śaktigrahaṇanimittatvācchābdārthatvaṃ tasyā evocitam |
kiñca gośabda uccārite vyaktivādinaḥ saṃśayo bhavet |
tasmādākṛterevābhidheyatvam |
yadyākṛtāvavahananādikriyā na paryavasyettarhi vyaktistatropalakṣaṇīyā |
kiñca"śyonarcittaṃ cinvīta"ityādāvākṛtereva sādṛśyapratiyogitayā kāryānvayo dṛśyate |
tasmāt - ākṛtiḥ śabdārthaḥ || MJaiNyC_1,2.33-34 ||

____________________________________________________

START MJaiNy 1,3.35


atraiva gurumatamāha -

gavādicodanā no mā jātivyaktyoranirṇayāt /
ānantyavyabhicārābhyāṃ na vyaktiriti nirṇayaḥ // MJaiNy_1,3.35 //

------------------

spaṣṭo 'rthaḥ || MJaiNyC_1,2.35 ||


iti śrīmādhavīye jaiminīyanyāyamālāvistare prathamādhyāyasya tṛtīyaḥ pādaḥ


_________________________________________________________________________



(atha caturthaḥ pādaḥ)


(prathama udbhidādiśabdānāṃ yāganāmatayā prāmāṇyādhikaraṇe sūtram)

uktaṃ samāmnāyaidam arthyaṃ tasmāt sarvaṃ tadarthaṃ syāt / Jaim_1,4.1 /

____________________________________________________

START MJaiNy 1,4.1-2


caturthapādasya prathamādhikaraṇaṃ /

vārtikakāronnītamāracayati -

udbhidādipadaṃ dharme kimamānamuta pramā /
vidhyarthavādamantrāṃśeṣvanantarbhāvato na mā // MJaiNy_1,4.1 //
antarbhāvo vidhāvudbhidā yajeteti dṛśyate /
nāmatvenānvayo vākye vakṣyate 'taḥ pramaiva tat // MJaiNy_1,4.2 //

------------------

"udbhidā yadeta" "balabhidā yajeta" "viśvajitā yajeta"ityevaṃ samāmnāyate |
tatrodbhidādipadaṃ na dharme pramāṇam |
kutaḥ |
pramāṇatvanobhimateṣu triṣu vedavebhāgeṣvanantarbhāvāt |
tathā hi - vidhiḥ sākṣātpramāṇam |
arthavādamantrau tu vidhyanvayena |
tatra na tāvadudbhidādipadaṃ vidhāvantarbhavati |
vidhyartharūpāyā bhāvanāyā aṃśeṣu bhāvyakaraṇetikartavyatārūpeṣu kasyāpyavācakatvāt |
nāpyarthavādatvam |
stutibuddherabhāvāt |
nāpi mantratvam |
uttamapuruṣādīnāṃ mantraliṅgānāmabhāvāt |
tathā coktam -
"uttamāmantraṇāsyantatvāntarūpādyabhāvataḥ |
mantraprasiddhyabhāvācca mantrataiṣāṃ na yujyate" || iti |
"agnaye juṣṭaṃ nirvapāmi"ityuttamapuruṣaḥ |
"agne yaśasvinyaśase samarpaya"ityāmantraṇam |
"urvī cāsi, vasvī cāsi"ityasyantarūpam |
"iṣe tvā, ūrje tvā"iti tvāntarūpam |
ādiśabdeva - āśīrdevatāpratipādanādayaḥ |
evamādyanantarbhāvādamānamiti cet |
na |
vidhyaṃśe karaṇe 'ntarbhāvāt |
yadyapi liṅpratyayena samānapadopātto yajidhātvarthaḥ karaṇam tathāpi tasya yajernāmatvenodbhidādipadamanveti |
tasmātpramāṇam || MJaiNyC_1,4.1-2 ||

____________________________________________________

START MJaiNy 1,4.3-4


(dvitīya udbhidādiśabdānāṃ yāganāmadheyatādhikaraṇe sūtram )

api vā nāmadheyaṃ syād yad utpattāv apūrvam avidhāyakatvāt / Jaim_1,4.2 /

dvitīyādhikāraṇamāracayati -

guṇo 'yaṃ nāmadheyaṃ vā khanitre 'sya niruktitaḥ /
jyotiṣṭomaṃ samāśritya paśvarthe guṇacodanā // MJaiNy_1,4.3 //
phalodbhedātsamānaiṣā niruktiryāganāmnyapi /
nāmatvamucitaṃ yāgasāmānādhikaraṇyataḥ // MJaiNy_1,4.4 //


"udbhidā yajeta paśukāmaḥ"ityatra tṛtīyāntenodbhitpadena yor'tho vivakṣitaḥ so 'yaṃ yāge kaścidguṇaḥ syāt |
"daghnājuhoti"ityanena guṇavidhinā samānatvāt |
athocyeta - ' dadhiśabdārtho lokaprasiddhaḥ, udbhicchabdārthastvaprasiddhaḥ ' iti |
tanna |
rūḍhyabhāve 'pyavayavārthaniruktyā tatprasiddheḥ |
' udbhidyate bhūmiranena ' iti vyutpattyā khanitravācyasau śabdaḥ |
na cātra paśuphalakaḥ kaścidyāgo vidhīyata iti vācyam |
paśūnāṃ guṇaphalatvāt |
yathā"godohanena paśukāmasya"ityatra paśavo godohanaguṇasya phalam |
tatheha khanitraguṇasya phalamastu |
yadi"camasenāpaḥ praṇayet"iti vihitaṃ prakṛtamapāṃ praṇayanamāśritya godohanaṃ vidhīyate, tarhyatrāpi"jyotiṣṭomena yajeta ' iti vihitaṃ prakṛtaṃ jyotiṣṭomamāśritya khanitraṃ vidhīyatām |
tasmādguṇavidhiriti prāpte , ----
brūmaḥ- "paśukāmo yajeta"ityasya padadvayasyāyamarthaḥ-- ' paśurupaṃ phalaṃ yāgena kuryāt ' iti |
tatra 'kena yāgena' ityapekṣāyām ' udbhidā ' iti tṛtīyāntaṃ padaṃ yāganāmatvenānveti |
'udbhidyate paśuphalamanena yāgena ' iti niruktyā nāmatvamudbhitpadasyopapadyate |
evamapi guṇavidhināmadheyatvayoḥ śabdanirvacanasāmyānna nirṇaya iti cet |
maivam |
sāmānādhikaraṇyasya nirṇāyakatvāt |
'udbhinnāmakena yāgena phalaṃ kuryāt ' ityukte sāmānādhikaraṇyaṃ labhyate |
guṇatve tu ' khanitreṇa sādhyo yo yāgaḥ, tena '- ityevaṃ vaiyadhikaraṇyaṃ syāt |
yadi 'khanitravatā yāgena ' iti sāmānādhikaraṇyaṃ yojyeta tadā matvarthalakṣaṇā prasajyeta |
tasmādudbhidādipadaṃ nāmadheyam |
' dadhnā juhoti ' ' vrīhibhiryajeta ' ityādiṣu dravyaviśeṣe dadhyādiśabdānāmatyantarūḍhatayā yāganāmatvāsaṃbhavādagatyā guṇatvamāśritam |
' somena yajeta ' ityatrāpi ' aprasiddhārthanāmadheyatvakalpanāto varaṃ prasiddhārthadvāreṇa lakṣaṇāśrayaṇam ' ityabhipretya ' somadravyavatā yāgena ' iti matvarthalakṣaṇā svīkṛtā |
udbhicchabdasya tu lokaprasiddhārthābhāvāduktarītyā nāmatvaṃ yuktam |
prayojanaṃ tu nāmnaḥ sarvatra vyavahāra eva |
na hyantareṇa nāmadheyamṛtvigvaraṇādiṣu ' anenāhaṃ yakṣye ' ityākhyānopāyo laghuḥ kaścidasti |
tasmāt -
udbhidādīkaṃ nāmadheyam || MJaiNyC_1,4.3-4 ||

____________________________________________________

START MJaiNy 1,4.5


atraiva gurumatamāha --

laukike gaṇayāge 'sya vidheḥ sāpekṣateti cet /
niruktyā śrautayāgasya nāmatvānnirapekṣatā // MJaiNy_1,4.5 //


------------------

'udbhidā yajeta ' ityayaṃ guṇavidhiḥ |
na cāsya kaścicchrauta āśrayo labhyate |
tato laukiko mātṛgaṇayāgādirāśrayatvenāpekṣaṇīyaḥ |
tasminyoge maivam |
pūrvoktaniruktyā śrautayāganāmatve sati nirapekṣatvāt || MJaiNyC_1,4.5 ||

____________________________________________________

START MJaiNy 1,4.6-7


(tṛtīye citrādiśabdānāṃ yāganāmadheyatādhikaraṇe sūtram)


yasmin guṇopadeśaḥ pradhānato 'bhisambandhaḥ / Jaim_1,4.3 /

tṛtīyādhikaraṇamāracayati ---
yaccitrayā yajeteti tadguṇo nāma vā bhavet /
citrastrītvaguṇo rūḍheragnīṣomīyake paśau // MJaiNy_1,4.6 //
dvayorvidhau vākyabhedo vaiśiṣṭye gauravaṃ tataḥ /
syānnāma pṛṣṭhājyabahiṣpavamāneṣu tattathā // MJaiNy_1,4.7 //

------------------

"citrayā yajeta paśukāmaḥ"ityāmnāyate |
tatra citrāśabdo nodbhicchabdavadyaugikaḥ, kintu rūḍhyā citratvaṃ strītvaṃ cābhidhatte |
tato na pūrvanyāyena nāmatvam |
tathā sati"agnīṣomīyaṃ paśumālabheta"iti vihitaṃ paśuyāgamātraṃ ' yajeta ' ityanena padenānūdya tasminpaśau citratvastrītve guṇau vidhīyete iti prāpte ---
brūmaḥ - citratvaṃ strītvaṃ ceti dvāvetau guṇau |
tayordvayorvidhāne vākyaṃ bhidyeta |
tathā coktam --
"prāpte karmaṇi nāneko bidhātuṃ śakyate guṇaḥ |
aprāpte tu vidhīyante bahavo 'pyekayatnataḥ" || iti |
atha vākyabhedapirahārāya guṇadvayāvīśīṣṭa paśudravyarūpaṃ kārakaṃ vidhīyate tadā gauravaṃ syāt |
tasmāccitrāśabdaḥ pūrvavadyajisāmānādhikaraṇyena yāganāmadheyaṃ bhavati |
citratvaṃ tu tasya vilakṣaṇadravyadvāreṇopapadyate |
' dadhi, madhu, ghṛtam , āpaḥ, dhānāḥ, taṇḍulāḥ, tatsaṃsṛṣṭaṃ prājāpatyam ' iti dadhyādīni vicitrāṇi pradeyadravyāṇi ṣaḍāmnātāni |
tradetaccitrānāmakasya yāgasyotpattivākyam |
yāgasvarūpabhūtayordadhyādidravyaprajāpatidevatayoratropadiśyamānatvāt |
utpannasya tasya yāgasya ' citrayā yajeta paśukāmaḥ ' ityetatphalavākyam |
evaṃ sati prakṛtārtho labhyate |
agnīṣomīyapaśvanuvādena guṇavidhāne prakṛtahānāprakṛtaprakriye prasajyeyātām |
liṅpratyayasyānuvādakatvāṅgīkārānmukhyo vidhyartho bādhyeta |
tasmāccitrāpadaṃ nāmadheyam |
yathā citrāśabde nāmadheyatvam |
tathā bahiṣpavamānaśabde, ājyaśabde, pṛṣṭhaśabde ca tannāmadheyatvaṃ yojanīyam |
evaṃ hi śrūyate -"trivṛddhahiṣpavamānam" "pañcadaśānyājyāni" "saptadaśāni pṛṣṭhāni"iti |
asya vākyatrayasyārtho vivriyate -
sāmagānāmuttarāgranthe tṛcātmakāni sūktānyāmnātāni |
tatra"upāsmai gāyatā naraḥ"ityādyaṃ sūtram |
"davidyutatyā rucā"iti dvitīyam |
"pāvamānasya te kave"iti tṛtīyam |
jyotiṣṭomasya prātaḥ savanānuṣṭhāne teṣu triṣuṃ sūkteṣu gāyatraṃ sāma gātavyam |
tadidaṃ sūktatrayagānasādhyaṃ stotraṃ bahiṣpavamānamityucyate tatrāvasthitānāmṛcāṃ pavamānārthatvāt |
bahiḥ saṃbandhācca |
na khalbidaṃ stotramitarastotravatsadonāmakasya maṇḍapasya madhya audumbaryāḥ stambaśākhāyāḥ saṃnidhau prayujyate, kintu sadaso bahiḥ prasarpadbhiḥ prayujyate |
tasya ca bahiṣpavamānasya trivṛnnāmakaḥ stomo bhavati |
tasya ca stomasya vidhāyakaṃ brāhmaṇavākkayamevamāmnāyate ---"tisṛbhyo hiṃ karoti sa prathamayā, tisṛmyo hiṃ karoti sa madhyamayā tisṛbhyo hiṃ karoti sa uttamayā, uhyatī trivṛto viṣṭutiḥ"iti |
ayamarthaḥ --- ' sūktatrayapaṭhitānāṃ navānāmṛcāṃ gānāntribhiḥ paryāyaiḥ -kartavyam |
tatra prathame paryāye - triṣu sūkteṣvādyāstustra kracaḥ , dvitīye paryāye -- madhyamāḥ, tṛtīye paryāye cottamāḥ |
tisṛbhya iti tṛtīyārthe pañcamī |
hiṃ karoti gāyati ' ityarthaḥ |
seyaṃ yathoktaprakāropetā gītistrivṛtstomasya viṣṭutiḥ stutiprakāraviśeṣaḥ |
tasyā viṣṭuterudyatī nāma, iti |
evaṃ parivartinī kulāyinīti dve viṣṭutī |
tayoḥ parivartinyevamāmnāyate -"tisṛbhyo hiṃ karoti sa parācībhiḥ, tisṛbhyo hiṃ karoti sa parācībhiḥ , tisṛbhyo hiṃ karoti sa parācībhiḥ, parivartinī trivṛto viṣṭutiḥ"iti |
parācībhiranukrameṇā'mnātābhirityarthaḥ |
kulāyinyevamāmnāyate --"tisṛbhyo hiṃ karoti sa parācībhistisṛbhyo hiṃ karoti, yā madhyamā sā prathamā, pottamā sā madhyamā, yā prathamā sottamā, tisṛbhyo hiṃ karoti yottamā sā prathamā, yā prathamā, sā madhyamā yā madhyamā sottamā, kulāyinī trivṛtto viṣṭutiḥ"iti |
atra prathamasūkte pāṭhakrama eva |
dvitīye madhyamottamaprathamāḥ |
tṛtīyetūttamaprathamamadhyamā ityevaṃ vyatyayena mantrā gātavyāḥ |
tadidaṃ viṣṭutitrayaṃ vikalpitam |
trivṛcchabdasyedṛśaṃ stomasvarūpamartho, na tu traiguṇyamiti pūrvapāde nirṇītam |
uttarāgranthe bahiṣpavamānasūktebhyastribhya ūrdhve catvāri sūktānyāmnātāni --"agna ā yāhi vītaye"ityādyaṃ sūktam |
"ā no mitrāvaruṇa" --iti dvitīyam |
"ā yāhi suṣumā hi te" ---iti tṛtīyam |
"indrāgnī ā gataṃ sutam" ---iti caturtham |
tānyetāni prātaḥ savane gāyatrasāmnā gīyamānāni catvāryājyastotrāṇītyucyante |
tannirvacanaṃ ca śrūyate --"yadājimīyuḥ, tadājyānāmājyatvam"iti |
teṣvājyastotreṣu pañcadaśanāmakaḥ stomo bhavati |
tasya stomasya viṣṭutirevamāmnāyate -"pañcabhyo hiṃ karoti sa tisṛbhiḥ sa ekayā sa ekayā pañcabhyo hiṃ karoti sa ekayā sa tisṛbhiḥ sa ekayā, pañcabhyo hiṃ karoti sa ekayā sa ekayā sa tisṛbhiḥ"iti |
ekaṃ sūktaṃ trirāvartanīyam |
tatra prathamāvṛttau prathamāyā ṛcastrirabhyāsaḥ |
dvitīyāvṛttau madhyamāyāḥ |
tṛtīyāvṛttāvṛttamāyāḥ |
so 'yaṃ pañcadaśastomaḥ |
uktebhyaścaturbhyaḥ sūktebhya ūrdhvamuttarāgranthe trīṇi mādhyandinapavamānasūktānyāmnāya tata ūrdhve catvāri sūktānyāmnātāni - teṣu"abhi tvā śūra nonuma" -ityādyam ,"kayā naścitra ābhuvat"iti dvitīyam |
"taṃ vo dasmamṛtīṣaham"iti tṛtīyam |
"tarobhirvo vidadvasum"iti caturtham |
etāni krameṃ rathantaravāmadevyanaudhasakāleyasāmabhirmādhyandinasavane gīyamānāni pṛṣṭhastotrāṇītyucyante |
"sparśanātpṛṣṭhāni"ityeva niruktirdraṣṭavyā |
teṣu stotreṣu saptadaśastomo bhavati |
tasya stomasya viṣṭutirevamāmnāyate -"pañcabhyo hiṃ karoti sa tisṛbhiḥ sa ekayā sa ekayā, pañcabhyo hiṃ karoti sa ekayā sa tisṛbhiḥ sa ekayā sa ekayā, pañcabhyo hiṃ karoti sa ekayā sa tisṛbhiḥ sa ekayā, saptabhyo hiṃ karoti sa ekayā sa tisṛbhiḥ sa tisṛbhiḥ"iti |
atra prathamāvṛttau prathamāyā ṛcastrirabhyāsaḥ, dvitīyāvṛttau madhyamāyāḥ , tṛtīyāvṛttau madhyamottamayoḥ so 'yaṃ saptadaśastomaḥ |
atra triṣvapi vākyeṣu trivṛtpañcadaśasaptadaśaśabdā guṇavidhāyakatvena saṃmatāḥ |
yadi bahiṣpavamānājyapṛṣṭhaśabdā api guṇavidhāyakāḥ syustadā pratyudāharaṇam |
guṇadvayīvadhānādvākyabhedaḥ syāt |
tasmādvahiṣpavamānādiśabdāḥ stotranāmadheyāni |
tairnāmabhiḥ karmāṇyanūdya trivṛdādiguṇā vidhīyante || MJaiNyC_1,4.6-7 ||

____________________________________________________

START MJaiNy 1,4.8-12


(caturthe 'gnihotrādiśabdānāṃ yāganāmadheyatādhikaraṇe (matprakhyanyāye) sūtram)

tatprakhyaṃ cānyaśāstram / Jaim_1,4.4 /

caturthādhikaraṇamāracayati ---

agnihotraṃ juhotyāghāramāghārayatītyamū /
vidheyau guṇasaṃskārāvāhosvitkarmanāmanī // MJaiNy_1,4.8 //
agnaye hotramatreti bahuvrīhigato 'nalaḥ /
guṇo vidheyo nāmatve rupaṃ na syātkṣaradghṛte // MJaiNy_1,4.9 //
saṃskriyā'ghāramāghārayatītyuktā dvitīyayā /
āghāretyagnihotreti yaugike karmanāmanī // MJaiNy_1,4.10 //
agnirjyotiriti prāpto mantrāddevastathā ghṛtam /
caturgṛhītavākyoktaṃ dvitīyāyāstviyaṃ gatiḥ // MJaiNy_1,4.11 //
nāsādhite hi dhātvarthe karaṇatvaṃ tato 'sya sā /
sādhyatāṃ vakti saṃskāro naivā'śaṅkyaḥ kriyātvataḥ // MJaiNy_1,4.12 //

------------------

"agnihotraṃ juhoti" "āghāramāghārayati"ityatrāgnihotraśabdasya kamanāmatve dravyadevatayorabhāvādyāgasya svarupameva na sidhyet |
tasmādagnidevatārūpoguṇo 'nena darvihome vidhīyate |
āghāraśabdaśca"ghṛ kṣaraṇadīptyoḥ"ityasmāddhātorutpannaḥ kṣaradghṛtamātaṣṭe |
tasmiṃśca ghṛte dvitīyāvibhaktvā saṃskāryatvaṃ pratīyate |
tacca saṃskṛtaṃ ghṛtamupāṃśuyāje (ge) dravyaṃ bhavati |
tasmāt ' agnihotrāghāraśabdau guṇasaṃskārayorvidhāyakau ' iti prāpte ---
brūmaḥ-"agnirjyotirjyotiragniḥ svāheti sāyaṃ juhoti, sūryo jyotirjyotiḥ sūryaḥ svāheti prātaḥ"iti vihitena mantreṇa prāptatvāddevatā na vidheyā |
tato 'gnisūryadevatākasya sāyaṃprātaḥ kālayorniyamenānuṣṭheyasya karmaṇaḥ ' agnihotram ' iti yaugikaṃ nāmadheyam |
yogaśca bahuvrīhiṇā darśitaḥ |
"caturgṛhītaṃ vā etadabhūttasyā'ghāramāghāryaḥ"ityanenaivā'jyadravyasya praptatayā kṣaraddhṛtasaṃskārasyāvidheyatvādāghāraśabdo 'pi yaugikaṃ karmanāmadheyam |
'yasminkarmāṇi nairṛtīṃ diśamārabhyaiśānīṃ diśamavadhiṃ kṛtvā saṃtatyā ghṛtaṃ kṣāryate ' tasya karmaṇa etaṃnnāma |
nanu nāmadheyatve sati"udbhidā yajeta" "jyotiṣṭomena yajeta"ityādāviva dhātvarthena karaṇena sāmānādhikaraṇyāya 'agnihotreṇa juhoti ' 'āghāreṇā'ghārayati ' iti tṛtīyayā bhavitavyam |
naiṣa doṣaḥ |
anuṣṭhānādūrdhve cātvarthasya siddhatvākāreṇa karaṇatve 'pi tataḥ pūrve sādhyatvākāraṃ vaktum 'agnihotram ' ' āghāram ' iti dvitīyāyā yuktatvāt |
na cātra dvitīyānusāreṇa 'vrīhīnprokṣati ' itrayadāvidya saṃskāraḥ śaṅkanīyaḥ |
vrīhiśabdavadagnihotrāghāraśabdayoḥ prasiddhadravyavācakatvābhāvena kriyāvācitvābhyupagamāt |
tasmāt - agnihotrāghāraśabdau darvihomopāṃśuyājayorguṇasaṃskāravidhāyinau na bhavataḥ, kintu karmāntarayornāmanī || MJaiNyC_1,4.8-12 ||

____________________________________________________

START MJaiNy 1,4.13-15


(pañcame śyenādiśabdānāṃ yāganāmadheyatādhikaraṇe (tadvyapadeśanyāye) sūtram)

tadvyapadeśaṃ ca / Jaim_1,4.5 /

pañcamādhikaraṇamāracayati --

śyenenābhicaranmartyo yajeteti śrutau guṇaḥ /
vidhīyate pakṣirūpo nāma vā tasya karmaṇaḥ // MJaiNy_1,4.13 //
śyoneneti guṇaḥ kāmyaḥ saumikaḥ somabādhayā /
na citrāvadvākyabhedo rūḍhoścaivamanugrahaḥ // MJaiNy_1,4.14 //
yathā vai śyena ityuktā hyupamānopameyatā /
naikasmiṃstena gaiṃṇyāsya vṛttyā syātkarmanāmatā // MJaiNy_1,4.15 //

------------------

"śyenenābhicaranyajeta"ityatra karmanāmatve dravyadevatayorabhāvādyāgasvarūpamapi na sidhyet |
tataḥ somayāge nityaṃ somadravyaṃ bādhitvā somasya sthāne pakṣidravyarūpo guṇaḥ kāmyo vidhīyate |
tathā sati śyena śabdasya pakṣiṇi lokasiddhā rūḍhiranugṛhyate |
na ca guṇavidhitve citrāyāmiva vākyabheda āpādayituṃ śakyaḥ |
citratvastrītvavadguṇadvayābhāvāditi prāpte --
brūmaḥ-"yathā vai śyono nipatyā'datte, evamayaṃ dviṣantaṃ bhrātṛvyaṃ nipatyā'datte yamabhicarati śyenena"iti vākyenokta upamānopameyabhāvaḥ pakṣiṇyekasminna yujyate |
tasmātpakṣiṇa upamānasya guṇa upameye karmaṇyastīti śyevaśabdasyābhicārakarmanāmatvam |
"saṃdaṃśevanābhicanyajeta" " |
gavābhicaryamāṇo yajeta"ityatra saṃdaṃśagośabdayornāmatvaṃ śyenaśabdavaddraṣṭavyam |
"yathā saṃdaṃśena durādānamādatte" "yathā gāvo gopāyanti"iti vākyaśeṣābhyāmupamānopameyabhāvābhidhānāt || MJaiNyC_1,4.13-15 ||

____________________________________________________

START MJaiNy 1,4.15*-18


(ṣaṣṭhe vājapeyādiśabdānāṃ nāmadheyatādhikaraṇe sūtrāṇi) /


nāmadheye guṇaśruteḥ syād vidhānam iti cet / Jaim_1,4.6 /

tulyatvāt kriyayor na / Jaim_1,4.7 /

aikaśabdye parārthavat / Jaim_1,4.8 /

ṣaṣṭhādhikaraṇamāracayati-

yajeta vājapeyena svārājyārthītyasau guṇaḥ /
nāma vā guṇatā tantrayogādguṇaphaladvaye // MJaiNy_1,4.15* //
sādhāraṇayajeḥ karmakaraṇatvena tantratā /
trikadvayaṃ viruddhaṃ syāttantratāyāṃ phalaṃ prati // MJaiNy_1,4.16 //
upādeyavidheyatvaguṇatvākhyaṃ trikaṃ yajeḥ /
uddeśyānūktimukhyatvatrikaṃ tasya guṇaṃ prati // MJaiNy_1,4.17 //
tyaktvā tantraṃ tadāvṛttau vākyaṃ bhidyate tena saḥ /
vājapeyetiśabdo 'pi karmanāmāgnihotravat // MJaiNy_1,4.18 //


"vājapeyena svārājyakāmo yajeta"ityatra vājapeyaśabdena guṇo vidhīyate |
annavācī vājaśabdaḥ |
taccānnaṃ peyaṃ surādravyam |
taccātra guṇaḥ |
surāgrahāṇāmanuṣṭheyatvāt |
nanu guṇatve ' vājapeyaguṇavatā yāgena svārājaṃ bhāvayet ' iti matvarthalakṣaṇā prasajyeta |
maivam |
sakṛduccaritasya, yajeta, itvākhyātasya vājapeyaguṇe svārājyaphale ca tantreṇa saṃbandhāṅgīkārāt |
vājapeyena dravyeṇa svārājyāya yajeta, ityevamubhayasaṃbandhaḥ |
nanu guṇasaṃbandhe sati vājapeyaguṇena yāgaṃ kuryāt, iti yajeḥ karmakārakatvaṃ bhavati, phalasaṃbandhe tu ' yāgena svārājyaṃ saṃpādayet ' iti karaṇakārakatvam |
tatkathaṃ tadubhayasaṃbandha iti cet |
nāyaṃ doṣaḥ |
yajeḥ sādhāraṇatvena dvirūpatvasaṃbhavāt |
' yajeta ' ityatra prakṛtyā yāga uktaḥ, pratyayena bhāvanoktā, tayostu samabhivyāhārātsaṃbandhamātraṃ gamyate |
tacca karmatvakaraṇatvayoḥ sādhāraṇam |
na khalu tatra karmatvasya karaṇatvasya vā sākṣādabhidhāyikā kācidasādhāraṇī vibhaktiḥ śrūyate |
ataḥ sādhāraṇasya yajerubhābhyāṃ yugapatsaṃbandhe sita yathocitasaṃbandhaviśeṣaḥ paryavasyati |
evaṃ tantreṇa saṃbandhāṅgīkāre ' vājapeyadravyeṇa yāgaṃ kuryāt ' ityarthasya lamyamānatvādguṇavidhitve 'pi nāsti matvarthalakṣaṇā |
yadyudbhidādiṣvapyevaṃ guṇavidhiḥ syāt, tarhi tānyapi vākyānyatrodāhṛtya tadīyaḥ siddhāntaḥ punarākṣipyatāmiti prāpte --
brūmaḥ- yajestantreṇobhayasaṃbandhe sati viruddhatrikadvayāpattiḥ syāt |
upādeyatvaṃ, vidheyatvaṃ, guṇatvaṃ cetyekaṃ trikam |
uddeśyatvam, anuvādyatvaṃ, mukhyatvaṃ cetyaparaṃ trikam |
tatroddeśyatvādayastrayaḥ svārājyaphalaniṣṭhā dharmāḥ |
upādeyatvādayastrayaḥ sādhanabhūtayajiniṣṭhā dharmāḥ |
phalamuddiśya yajirupasarjanam |
phalasyoddeśyatvaṃ nāma mānatāpekṣo viṣayatvākāraḥ |
yajerupādeyatvaṃ nāmānuṣṭhīyamānatākāraḥ |
tāvubhau manaḥ śarīropādhikau dharmau |
anuvādyatvavidheyatvadharmau tu śabdopādhikau |
jñātasya kathanamanuvādaḥ |
ajñātasyānuṣṭheyatvakathanaṃ vidhiḥ |
phalayāgayoḥ sādhyasādhanatvarūpatayā pradhānatvopasarjanatve |
evaṃ sati phalatatsādhanayoḥ svārājyayāgayoḥ svabhāvaparyālocanāyāṃ yathā phalasyoddeśyatvāditrikaṃ yāgasyopādeyatvāditrikaṃ vyavatiṣṭhate tathā yāgasya vājapeyasya ca sādhyasādhanabhāvāparyālocanāyāṃ yāgasyoddeśatvāditrikam, vājapeyadrayasyopādeyatvāditrikaṃ ca paryavasyati |
tato yāgasya phaladravyābhyāṃ yugapatsaṃbandhe sati viruddhaṃ trikadvayamāpadyate |
nanu tarhi mā bhūttantreṇobhayasaṃbandhaḥ, pṛthaksaṃbandhāya yajirāvartyatāmiti cet |
vākyabhedaprasaṅgāt |
' dravyeṇa yāgaṃ kuryāt ' ityekaṃ vākyam |
' yāgena phalaṃ kuryāt ' ityaparam |
tasmādvājapeyaśabdo na guṇavidhāyakaḥ, kintu yathektaṃ dravyaṃ nimittīkṛtyāgnihotraśabdavatkarmanāmadheyam || MJaiNyC_1,4.15*-18 ||

____________________________________________________

START MJaiNy 1,4.19-20


(saptama āgneyādīnāmanāmatādhikaraṇe sūtram)

tadguṇās tu vidhāyer annavibhāgād vidhānārthe na ced anyena śiṣṭāḥ / Jaim_1,4.9 /

saptamādhikaraṇamāracayati --

yadāgneyo 'ṣṭākapāla iti nāma guṇo 'thavā /
nāmāgnihotravanmaivaṃ nāmatve devatā nahi // MJaiNy_1,4.19 //
mantro 'pi neha pratyakṣastaddhitāddevatāvidhiḥ /
devadravyaviśiṣṭasya vidhānādekavākyatā // MJaiNy_1,4.20 //


darśapūrṇamāsayoḥ śrūyate -"yadāgneyo 'ṣṭākapālo 'māvāsyāyām, paurṇamāsyāṃ cācyuto bhavati"iti |
tatra yathāgnihotraśabdaḥ ' agnaye hotramatra ' ityamuparthe nimittīkṛtya karmanāmadheyam, tathā'gneyaśabdo 'gnisaṃbandhaṃ nimittīkṛtya karmanāma syāditi cet |
maivam |
nāmatve devatārāhityaprasaṅgāt |
agnihotre tu"agnirjyotirjyotiragniḥ svāheti sāyaṃ juhoti"ityanena vacanena vihito mantraḥ pratyakṣavihita iti māntravarṇikī devatā labhyate |
iha tu na tādṛśo mantro 'sti |
āgneyaśabdastu devatāṃ vidhātuṃ śaknoti |
' agnirdevatāsya ' itrayasminnarthe taddhitasyotpannatvāt |
na ca dravyadevatayorubhayorguṇavidhānādvākyabheda iti śaṅkanīyam |
karmaṇo 'prāptatvena guṇadvayaviśiṣṭasya karmaṇa ekena vākyena vidhānāt |
tasmāt - āgneyaśabdena devatāguṇo vidhīyate || MJaiNyC_1,4.19-20 ||

____________________________________________________

START MJaiNy 1,4.21


atra gurupatamāha -

yadāgneya iti proktaṃ na mānaṃ vidhyasaṃbhavāt /
iti cenna viśiṣṭārthavidhau satyapramā kutaḥ // MJaiNy_1,4.21 //

------------------

udāhṛtavākye devatārāhityaprasaṅgena nāmatvābhāvādguṇayorvidhau vākkayabhedāñca vidhyasaṃbhavādaprāmāṇyamiti pūrvapakṣaḥ | guṇadvayaviśiṣṭakarmavidhisaṃbhavātprāmāṇyamiti siddhāntaḥ || MJaiNyC_1,4.21 ||

____________________________________________________

START MJaiNy 1,4.22-23



(aṣṭame barhirādiśabdānāṃ jātivācitādhikaraṇe sūtram)

barhirājyayor asaṃskāre śabdalābhād atacchabdaḥ / Jaim_1,4.10 /

aṣṭamādhikaraṇamāracayati -

varhirājyapuroḍāśaśabdāḥ saṃskāravācinaḥ /
jātyarthā vā śāstrarūḍheste syuḥ saṃskāravācinaḥ // MJaiNy_1,4.22 //
jātiṃ tyaktvā na saṃskāre prayuktā lokavedayoḥ /
vināpi saṃskṛtiṃ loke dṛṣṭatvājjātivācinaḥ // MJaiNy_1,4.23 //

------------------
darśapūrṇamāsayoḥ śrūyate -"barhirlunāti" "ājyaṃ vilāpayati" "puroḍāśaṃ paryāgni karoti" iti |
atra barhirādiśabdānāṃ śāstre sarvartra saṃskṛteṣu tṛṇādiṣu prayogāt, pīlvādiśabdeṣu śāstrīyarūḍhiprābalyasyoktatvāt, yūpāhavanīyādiśabdavatsaṃskāravācino barhirādiśabdā iti cet |
maivam |
anvayavyatirekābhyāṃ jātivācitvāt |
yatra yatra barhirādiśabdaprayogaḥ, tatra tatra jātiḥ ' ityasyā vyāpterloke vede ca nāsti vyabhicāraḥ |
saṃskāravyāpterlaukikaprayoge vyabhicāro dṛśyate |
kvaciddeśaviśeṣe laukikavyavahāro jātimātramupajīvya vinā saṃskāraṃ te śabdāḥ prayujyante - ' barhirādāya gāvo gatāḥ ' iti, ' ktayyamājyam ' iti, ' puroḍāśena me mātā prahelakaṃ dadāti ' iti ca |
tasmājjātivācinaḥ |
prayojanaṃ tu"barhiṣā yūpāvaṭamavastṛṇāti"ityatra vinā saṃskāreṇa staraṇasiddhiḥ || MJaiNyC_1,4.22-23 ||

____________________________________________________

START MJaiNy 1,4.24


atra gurumatamāha --
barhirādau nimittaskaya durvacatvānna meti cet /
jātestatra nimittatvāttadyuktā codanā pramā // MJaiNy_1,4.24 //

------------------

spaṣṭor'thaḥ || MJaiNyC_1,4.24 ||

____________________________________________________

START MJaiNy 1,4.25-26


(navame prokṣaṇyādiśabdānāṃ yaugikatādhikaraṇe sūtram)


prokṣaṇīṣv arthasaṃyogāt / Jaim_1,4.11 /

navamādhikaraṇamāracayati --

prokṣaṇīḥ saṃskṛtirjātiryogo vā sarvabhūmiṣu /
tathokteḥ saṃskṛtirjātiḥ syādrūḍheḥ prabalatvataḥ // MJaiNy_1,4.25 //
anyonyāśrayato nā'dyo na jātiḥ kalpyaśaktitaḥ /
yogaḥ syātkḷptaśaktitvātkḷptarvyākaraṇādbhavet // MJaiNy_1,4.26 //

------------------

darśapūrṇamāsayoḥ śrūyate -"prokṣaṇīrāsādaya"iti |
tatra prokṣaṇīśabdasyābhimantraṇāsādamādisaṃskṛtiḥ pravṛttinimitam | kutaḥ- sarveṣu vaidikaprayogapradeśeṣu saṃskṛtānāmevāpāṃ prokṣaṇīśabdenocyamānatvādityekaḥ pakṣaḥ |
loke jalakrīḍāyāṃ ' prokṣaṇībhirudvejitāḥ smaḥ ' ityasaṃskṛtāsvapsu prayogādvarhirādiśabdavajjātau rūḍhatvādudakatvajātiḥ pravṛttinimittam |
na ca ' prakarṣeṇokṣyata ābhiḥ ' iti yogo 'tra śaṅkanīyaḥ |
rūḍheḥ prabalatvāditi pakṣāntaram |
tatra na tāvatsaṃskāro yuktaḥ |
anyonyāśrayatvāt |
vihiteṣvabhimantraṇādiṣu saṃskāreṣvanuṣṭhiteṣu paścātsaṃskṛtāsvapsu prokṣaṇīśabdapravṛttiḥ |
tatpravṛttau satyāṃ prokṣaṇīśabdenāpo 'mūdyābhimantraṇasiddhiriti |
nāpi jātipakṣo yuktaḥ |
udakajātau prokṣaṇī śabdasya vṛddhavya vahāre pūrvamakḷptatvenetaḥ paraṃ śakteḥ kalpanīyatvāt |
tato gośabdavadaśvakarṇaśabdavacca rūḍho na bhavati |
yogastu vyākaraṇena kḷptaḥ |
sopasargāddhātoḥ karaṇe lyuṭpratyayena vyutpādanāt |
tasmāt -- prokṣaṇīśabdo yaugikaḥ |
ghṛtādeḥ prokṣaṇatvaṃ prayojanam || MJaiNyC_1,4.25-26 ||

____________________________________________________

START MJaiNy 1,4.27


(daśame nirmanthyaśabdasya yaugikatādhikaraṇe sūtram)

tathā nirmanthye / Jaim_1,4.12 /

daśamādhikaraṇamāracayati --

rūḍhiryogo yogarūḍhirvā nirmanthyasya vartanam /
ādyau pūrvavadanttyo 'cirajāternāvanītavat // MJaiNy_1,4.27 //

------------------
agnicayane śrūyate -"nirmanthyeneṣṭakāḥ pacanti"iti |
tatra nirmanthyaśabdasya svārthe kīdṛśī vṛttiḥ, iti saṃśaye barhirādiśabdavallaukikavaidikasādhāraṇyādūvahnijātau rūḍhirityekaḥ pakṣaḥ |
prokṣaṇīśabdavadgūḍherakḷptatvādaraṇinirmanthanajanyasācca yoga iti pakṣāntaram |
laukikanirmanthanena ciranirmanthanena ca janyaṃ vārayituṃ yogarūḍhiḥ paṅkajādivadāśrayaṇīyā |
ādhānakāle nirmathya gārhapatye nityaṃ dhṛto 'gniściranirmathitaḥ |
cayanakāle nirmathyokhāsu dhṛto 'gniraciranirmathitaḥ |
sadya eva laukikamathanena jāto 'gniraciranirmathitaḥ |
teneṣṭakāḥ pacyante |
yathā purāṇamūtamayorghṛtayornavanītajanyatve samāne 'pi yogarūḍhyā nūtanameva ' nāvanītam ' iti vyavahriyate tadvat || MJaiNyC_1,4.27 ||

____________________________________________________

START MJaiNy 1,4.28-31


(ekādaśe vaiśvadevādiśabdānāṃ nāmadheyatādhikaraṇe sūtrāṇi 13 - 16)


vaiśvadeve vikalpa iti cet / Jaim_1,4.13 /

na vā prakaraṇāt pratyakṣavidhānāc ca na hi prakaraṇaṃ dravyasya / Jaim_1,4.14 /

mithaś cānarthasaṃbandhaḥ / Jaim_1,4.15 /

parārthatvād guṇānām / Jaim_1,4.16 /

ekādaśādhikaraṇamāracayati -

cāturmāsyādyaparvaproktāgneyādyaṣṭakāntike /
vaiśvadeveti śabdokto guṇaḥ saṃghasya nāma vā // MJaiNy_1,4.28 //
nāmatve rūparāhityādavidhirguṇatā sataḥ /
agnyādibhirvikalpyante viśvadevāstu saptasu // MJaiNy_1,4.29 //
anūdyāṣṭau yajeteti tatsaṃghe nāma varṇitam /
avidhitve 'pyarthavatsyānnāma prākpravaṇādiṣu // MJaiNy_1,4.30 //
ijyante 'tra yajante vā viśve devā itīdṛśī /
niruktirna vikalpaḥ syādutpattyutpannaśiṣṭataḥ // MJaiNy_1,4.31 //

------------------
cāturmāsyayāgasya catvāri parvāṇi --- vaiśvadevaḥ , varuṇapraghāsaḥ , sākamedhaḥ , śunāsārīyaśceti |
teṣu prathame parvaṇyaṣṭau yāgā vihitāḥ --- āgneyamaṣṭākapālaṃ nirvapati, saumyaṃ carum, sāvitraṃ dvādaśakapālam, sārasvataṃ carum, pauṣṇaṃ carum , mārutaṃ saptakapālakam, vaiśvadevīmāmikṣām, dyāvāpṛthivyamekakapālam, iti |
teṣāmaṣṭhānāṃ yāgānāṃ saṃnidhāvidamāmnāyate ---"vaiśvadevena yajeta"iti |
tatrā'gneyādīnyāgān ' yajeta ' ityanūdya vaiśvadevaśabdena devatārūpo guṇasteṣu vidhīyate |
yadyapi vaiśvadevyāmikṣāyāṃ viśve devāḥ prāptāḥ, tathāpyāgneyādiṣu saptasu yāgeṣvaprāptasvādvidhīyante |
teṣvapyagnyādidevatāḥ santīti cet, tarhi gatyabhāvātteṣu devatā vikalpyantām |
nāmadheyatve tu nāmamātrasyābhidheyatvāddravyadevatayorabhāvena yāgasyātra svarūpāsaṃbhavācchūyamāṇo vidhiranarthakaḥ syāt -- tasmāt ' guṇavidhiḥ ' -- iti prāpte - ' brūmaḥ- utpattivākyairvihitānāgneyādīnaṣṭau yāgān 'yajeta' ityanūdyāṣṭānāṃ saṃghe vaiśvadevaśabdo nāmatvenopavarṇyate |
na ca vidhitvāsaṃbhave 'pi nāmopadeśavaiyarthyam, 'prācīnapravaṇe vaiśvadevena yajeta ' ityādiṣu vaiśvadevaśabdenaikenaivāṣṭānāṃ saṃghasya vyavahartavyatvāt |
nāmapravṛttinimittabhūtā niruktirdvidhā - āmikṣāyāge viśveṣāṃ devānāmijyamānatayā tatsahacaritārthānāṃ sarveṣāṃ chatrinyāyena vaiśvadevatvam |
athavā ' viśve devā aṣṭānāṃ kartāraḥ ' iti vaiśvadevatvam |
tathā ca brāhmaṇam -"yadviśve devāḥ samayajanta, tadvaiśvadevasya vaiśvadevatvam"iti |
devatāvikalpastu samānabalatvābhāvānna yujyate |
āgnyādaya utpattiśiṣṭatvātprabalāḥ, viśve devā utpannaśiṣṭatvādadurbalāḥ |
tasmāt -- vaiśvadevaśabdaḥ karmanāmadheyam || MJaiNyC_1,4.28-31 ||

____________________________________________________

START MJaiNy 1,4.32


atra gurumatamāha --

guṇanāmatvasaṃdehādapramā codaneti cet /
noktanyāyena saṃghasya nāmadheyatvanirṇayāt // MJaiNy_1,4.32 //

------------------

spaṣṭor'thaḥ || MJaiNyC_1,4.32 ||

____________________________________________________

START MJaiNy 1,4.33-35


(dvādaśe vaiśvānare 'ṣṭatvādyarthavādatādhikaraṇe sūtrāṇi 17 - 22 )



pūrvavanto 'vidhānārthās tatsāmarthyaṃ samāmnāye / Jaim_1,4.17 /

guṇasya tu vidhānārthe tadguṇāḥ prayoge syur anarthakā na hi taṃ pratyarthavattāsti / Jaim_1,4.18 /

taccheṣo nopapadyate / Jaim_1,4.19 /

avibhāgād vidhānārthe stutyarthenopapadyeran / Jaim_1,4.20 /

kāraṇaṃ syād iti cet / Jaim_1,4.21 /

ānarthakyād akāraṇaṃ kartur hi kāraṇāni guṇārtho hi vidhīyate / Jaim_1,4.22 /

dvādaśādhikaraṇamāracayati --

yaddvādaśakapāleṣṭervaiśvānayāṃ anantaram /
śrutamaṣṭākapālādi tadguṇo nāma vā stutiḥ // MJaiNy_1,4.33 //
antarbhāvādaṣṭatādernāma syādagnihotravat /
dravyaṃ dravyāntare no cedguṇastarhi phale tvasau // MJaiNy_1,4.34 //
vākyaikyamupasaṃhārādvispaṣṭaṃ tattu bādhyate /
nānāguṇavidhau tasmādaṃśadvārāṃśisaṃstutiḥ // MJaiNy_1,4.35 //


kāmyeṣṭikāṇḍe śrūyate -"vaiśvānaraṃ dvādaśakapālaṃ nirvapetputre jāte" "yadaṣṭākapālo bhavati gāyatryaivainaṃ brahmavarcasena punāti, yannavakapālastrivṛtaivāsmiṃstejo dadhāti, yaddaśakapālo virājaivāsminnannādyaṃ dadhāti, yadekādaśakapālastriṣṭumaivāsminnindriyaṃ dadhāti, yaddvādaśakapālo jagatyaivāsminpaśūndadhāti, yasmiñjāta etāmiṣṭiṃ nirvapati pūta eva sa tejasvyannāda indrīyāvī paśumānbhavati"iti |
atrāṣṭatvādisaṃkhyāsāmānyātpuroḍāśādīnāṃ gāyatryādirūpatvakalpanā kṛtā |
iṣṭi vidhāyake vākye yeyaṃ dvādaśasaṃkhyā tasyāmaṣṭatvādisaṃkhyānāmantarbhāvāttāḥ saṃkhyā nimittīkṛtyāgnihotraśabdavadaṣṭākapālādiśabdāḥ karmanāmadheyānītyekaḥ pakṣaḥ |
nātra dvādaśakapālaśabdaḥ saṃkhyāparaḥ , kintu puroḍośadravyaparaḥ |
' dvādaśasu kapāleṣu saṃskṛtaḥ ' iti vyutpatteḥ |
evamaṣṭākapālādiśabdā api |
tathā sati dravyasya dravyāntare 'nantarbhāvānnāmadheyasya nimittaṃ nāstīti cet , evaṃ tarhi puroḍāśabdavyarūpo guṇo vidhīyatām |
na cotpattiśiṣṭadvādaśakapālapuroḍāśāvaruddhatvādaṣṭakapālādranavakāśa iti vācyam |
brahmavarcasādiphalāya tadvidhyupapatterityaparaḥ pakṣaḥ |
ayamapyupapannaḥ |
bahūnāṃ guṇānāṃ vidhau vākyabhedāpatteḥ |
na ca bhinnānyevaitāni vākyānīti vācyam |
"vaiśvānaraṃ dvādaśakapālaṃ nirvapet"iti vihitasya"yasmiñjāta etām" -ityupasaṃhāreṇa vākyaikatvāvagamāt |
tasmādaṃśairaṣṭākapālādibhiraṃśī dvādaśakapālaḥ stūyate || MJaiNyC_1,4.33-35 ||

____________________________________________________
START MJaiNy 1,4.36


atra gurumatamāha --

aguṇatvādanāmatvādamantratvādananvaye /
aṣṭatvādyapramāṇaṃ cennārthavādatayānvayāt // MJaiNy_1,4.36 //

------------------

uktarītyā guṇatvaṃ nāmatvaṃ ca na saṃbhavati |
uttamapuruṣāmantraṇādyabhāvānnamantratvam |
ato 'ṣṭākapāladīnāmananvayādaprāmāṇyaṃ vākyasyeti cet |
maivam |
stāvakatvenānvayasyoktatvāt || MJaiNyC_1,4.36 ||

____________________________________________________

START MJaiNy 1,4.37-39


(trayodaśe yajamānaśabdasya prastarādistutyarthatvādhikaraṇe sūtram)

tatsiddhiḥ / Jaim_1,4.23 /

trayodaśādhikaraṇamāracayati ---

yajamānaḥ prastaro 'tra guṇo vā nāma vā stutiḥ /
sāmānādhikaraṇyena syādekasyānyanāmatā // MJaiNy_1,4.37 //
guṇo vā yajamāno 'stu kārye prastaralakṣite /
aṃśāṃśitvādyabhāvena pūrvavannātra saṃstutiḥ // MJaiNy_1,4.38 //
arthabhedādanāmatvaṃ guṇaśvetprahriyeta saḥ /
yāgasādhakatādvārā vidheyaprastarastutiḥ // MJaiNy_1,4.39 //

------------------

idamāmnāyate -"yajamānaḥ prastaraḥ"iti |
tatra yajamānasya prastaraśabdo nāmadheyam, prastarasya vā yajamānaśabdo nāmadheyam |
kutaḥ - ' udbhidā yānena ' ityādāviva sāmānādhikaraṇyādityekaḥ pakṣaḥ |
guṇavidhirityaparaḥ pakṣaḥ |
tadāpi yajamānakārye japādau prastarasyācetanasya sāmarthyābhāvādguṇatvaṃ nāsti |
prastarakārye strugdhāraṇādau yajamānasya śaktatvādyajamānarūpo guṇo vidhīyate |
evaṃ sati paścācchrutasya prastaraśabdasya kāryalakṣakatve 'pi prathamaśruto yajamānaśabdo mukhyavṛttirbhavati |
na cātra pūrvanyāyena stutiḥ saṃbhavati |
aṣṭākapāladvādaśakapālayoriva prastarayajamānayoraṃśāṃśitvābhāvāt |
"vāyurvai kṣepiṣṭhā devatā"ūrjo 'varudhyai"ityādivatstutiriti cet |
na |
kṣipratvādidharmavatkasyacidutkarṣasyāpratīteḥ |
tasmāt - ' nāmaguṇayoranyataratvam"iti prāpte , --
brūmaḥ- gomahiṣayorivārthabhedasyātyantaprasiddhatvānnāmatvaṃ na yuktam |
guṇapakṣe tu - agnau praharaṇasya prastarakāryatvādyajamāne prahṛte sati karmalopaḥ syāt |
tasmāt - vidheyaḥ prastaro yajamānaśabdena stūyate |
yathā ' siṃho devadattaḥ ' ityatra siṃhaguṇena śauryādinopeto devadattaḥ siṃhaśabdena stūyate, tathā yajamānaguṇena yāgasādhanatvena yuktaḥ prastaro yajamānaśabdena stūyate |
evaṃ"yajamāna ekakapālaḥ"ityādiṣu draṣṭavyam || MJaiNyC_1,4.37-39 ||

____________________________________________________

START MJaiNy 1,4.40



(caturdaśa āgneyādiśabdānāṃ brāhmaṇādistutyarthatādhikaraṇe sūtram)

jātiḥ / Jaim_1,4.24 /

caturdaśādhikaraṇamāracayati -

āgneyo brāhyaṇo 'trāpi pūrvavatsarvanirṇayaḥ /
dvāraṃ tu mukhajanyatvasāgneyatvena saṃstave // MJaiNy_1,4.40 //

------------------

idamāmnāyate -"āgneyo vai brāhmaṇaḥ"iti |
atrātyantaprasiddhārthabhedādāgneyaśabdo na brāhyaṇasya nāmadheyam |
nāpyagnidevatārūpo guṇo vidhīyate |
' āgneyaṃ sūktam ' ' āgneyaṃ haviḥ, ityevaṃ devatātaddhitasya sūktahavirviṣayatvāt |
nahi brāhmaṇaḥ sūktam, nāpi haviḥ |
ataḥ saṃbandhavācitaddhitāntāgneyaśabdena brāhmaṇaḥ stūyate |
yadyapi brāhmaṇe nāgnisaṃbandhaḥ, tathāpyagnisaṃbandho mukhajanyatvaguṇo brāhmaṇe vidyate |
tathā cāgnibrāhmaṇayormukhajanyatvaṃ kvacidarthavāde samāmnāyate -"prajāpatirakāmayata, prajāḥ sṛjeta, iti |
sa mukhatastrivṛtaṃ niramimīta, tamagnirdevatānvayujyata, gāyatrī chandaḥ, rathantaraṃ sāma, brāhmaṇo manuṣyāṇām, ajaḥ paśūnām, tasmātte mukhyā mukhato hyasṛjyanta"iti |
tasmāt - āgneyaśabdaḥ stāvakaḥ |
evam"aindro rājanyaḥ" "vaiśyo vaiśvadevaḥ"ityādiṣu draṣṭavyam || MJaiNyC_1,4.40 ||

____________________________________________________

START MJaiNy 1,4.41


(pañcadaśe yūpādiśabdānāṃ yajamānastutyarthatādhikaraṇe sūtram)

sārūpyāt / Jaim_1,4.25 /

pañcadaśādhikaraṇamāracayati -

ādityo yūpa ityatra stutirādityaśabdataḥ /
dvāraṃ cākṣuṣasārūpyaṃ ghṛtākte taijase 'sti tat // MJaiNy_1,4.41 //

------------------

āditye yaccakṣurgamyaṃ tejasvitvaṃ tadyūpe 'pyasti |
ghṛtāktasya yūpasya tejasvitvādhyavasāyāt |
tataḥ- ādityaśabdena yūpaḥ stūyate |
evaṃ"yajamāno yūpaḥ"ityatra cakṣurgamyasyordhvatvasya samānatvādyajamānaśabdena yūpaḥ stūyate || MJaiNyC_1,4.41 ||

____________________________________________________

START MJaiNy 1,4.42-44


(ṣoḍaśe 'paśvādiśabdānāṃ gavādipraśaṃsārthatvādhikaraṇe sūtram)

praśaṃsā / Jaim_1,4.26 /

ṣoḍaśādhikaraṇamāracayati -

paśavo 'nye gavāśvebhyo 'paśavo vā iti śrutam /
ajādiṣvapaśutvaṃ yadguṇo vādo 'thavāstu tat // MJaiNy_1,4.42 //
stutyabhāvādguṇasteṣu paśukāryaniṣedhanam /
aśakyatvānniṣedhasya ghaṭādyarthābhidhāyinā // MJaiNy_1,4.43 //
paśavo 'paśuśabdena prāśastyābhāvasāmyataḥ /
lakṣyāstatra nimittaṃ tu praśaṃsaiva gavāśvayoḥ // MJaiNy_1,4.44 //

------------------

idamāmnāyate --"apaśavo vā anye gośvebhyaḥ, paśavo goaśvāḥ"iti |
tatrājādiṣu śrūyamāṇaṃ yadapaśutvaṃ tasyārthavādatvaṃ na saṃbhavati |
paśutvaniṣedhamātreṇa stuterapratibhānāt |
tataḥ paśukāryaniṣedharumo guṇo vidhīyata iti cet |
maivam |
ajādipaśuvidhivaiyarththaprasaṅgena niṣeddhumaśakyatvāt |
apaśuśabdaḥ paśuvyatiriktaṃ ghaṭādipadārthajātamabhidadhāti |
tasminghaṭādau gavāśvavatprāśastyaṃ nāsti |
so 'yaṃ prāśastyābhāvo 'jādiṣu paśuṣvastītyanenābhiprāyeṇa paśava eva santo 'pyajādayo ghaṭādisāmyādapaśuśabdena lakṣyante |
pūrvatra yajamānādiśabdānāṃ prastarādyartheṣu pravṛttinimittam |
tatpravṛttiphalaṃ prastarādipraśaṃsā |
iha tvapaśuśabdasyājādiṣu mavṛttau gavāśvayoḥ praśaṃsaiva nimittaṃ phalaṃ ca |
dviprakārā praśaṃsā- vastūnividyamānaguṇotkarṣa ekaḥ prakāraḥ |
stāvakena śabdena saṃpādito guṇotkarṣo 'paraḥ prakāraḥ |
gavāśvayorajādibhya utkarṣo lokasiddho yaḥ so 'tra nimittam |
' ajādayaḥ svabhāvataḥ paśavo 'pi santo gavāśvau pratyapaśavaḥ saṃpannāḥ |
īdṛśo gavāśvayormahimā ' iti stutiphalam |
tasmāt --"apaśavo vai"ityayamarthavādaḥ |
ayameva nyāya udāharaṇāntare 'pi yojanīyaḥ-"ayajño vā eṣa yo 'sāma"ityekamudāharaṇam |
"asatraṃ vā etadyacchandogam"ityaparamudāharaṇam |
"agnihotradarśapūrṇamāsādiryajño 'pi sāmahīnatvādayajño bhavati |
īdṛśaḥ sāmno mahimā |
chandogaśabdena caturviśaḥ, catuścatvāriṃśaḥ, aṣṭacatvāriṃśa ityete trayaḥ stomā ucyante |
akṣarasaṃkhyāsāmyena gāyatrītriṣṭubjagarīchandobhirgīyamānatvāt |
teṣāṃ ca viṣṭutiḥ sāmabrāhmaṇe draṣṭavyā |
ataḥ satramapi caturdaśarātrādikaṃ chandogarahitatvādasatraṃ bhavati |
īdṛśaśchandogānāṃ mahimā |
ityevaṃ stāvakatvādarthavādatvam || MJaiNyC_1,4.42-44 ||

____________________________________________________

START MJaiNy 1,4.45-48


(saptadaśe bhūmādhikaraṇe bāhulyena sṛṣṭivyapadeśādhikaraṇe sūtram)

bhūmā / Jaim_1,4.27 /

saptādaśādhikaraṇamāracayati ----

sṛṣṭīrupadadhātīti ye mantrāḥ sṛṣṭiliṅgakāḥ /
vidheyāste guṇatvena vādo vātra guṇe vidhiḥ // MJaiNy_1,4.45 //
ākhyātenābhisaṃbandhādavidhyantarayogataḥ /
liṅgaprakaraṇaprāptermantrāṇāṃ vidhyasaṃbhavāt // MJaiNy_1,4.46 //
tānanūdyeṣṭakādhānaṃ vidadhyātstoṣyate yataḥ /
yathāsṛṣṭetyanenātaḥ sṛṣṭīrityarthavādagīḥ // MJaiNy_1,4.47 //
ekayāstuvatetyādau mantrasaṃghe kvacinnahi /
sṛṣṭiśabdastathāpyuktiḥ sṛṣṭiśabdena bhūmataḥ // MJaiNy_1,4.48 //

------------------

agnicayane śrūyate --"sṛṣṭīrupadadhāti"iti |
sṛṣṭiśabdopetā mantrā yāsāmiṣṭakānāmupadhāne vidyante tā iṣṭakāḥ sṛṣṭaya ucyante |
' sṛṣṭimānāsāmupadhāno mantraḥ ' iti vigṛhya"tadvāmāsāmupadhānaḥ" [pā. sū. 4.4.125] ityādivyākaraṇasūtrasiddhaprakriyayā tanniṣpādanāt |
sṛṣṭiśabdopetāścopadhānamantrāḥ"ekayāstuvata"ityasminnanuvāke samāmnātāḥ |
"brahmāsṛjyata, bhūtānyasṛjyanta"ityādinā sṛjatidhātosteṣu prayuktatvāt |
te mantrā atra sṛṣṭiśabdenopadhāne guṇatvena vidhīyante |
kutaḥ- ' upadadhāti ' ityanenā'khyātenābhisaṃbandhāt |
na cārthavādatvamasya saṃbhavati |
vidhyantareṇa sahaikavākyatvābhāvāditi prāpte, --
brūmaḥ- agnicayanaprakaraṇe paṭhitatvātteṣāṃ mantrāṇāṃ sāmānyataścayanasaṃbandho 'vaganyate |
viśeṣasaṃbandhaḥ sṛjatiliṅgādavagantavyaḥ |
tathāsati prāptatvānna te mantrā atra vidhīyante, kintu - tānmantrānanūdyeṣṭakopadhānaṃ vidhīyate |
sṛṣṭiśabdenānuvādastu vakṣyamāṇārthavādopapattyarthaḥ |
"yathāsṛṣṭamevāvarūndhe"iti hi vakṣyarmāṇor'thavādaḥ |
yadi vidhivākye mantrāṇāmanuvādakaḥ sṛṣṭiśabdo na syāt , tadānīmarthavāde sṛṣṭiśabdaprayogādvidhyarthavādayorvaiyadhikaraṇyabhramaḥ syāt |
tasmānmantrānuvādī sṛṣṭīśabdo na guṇavidhāyakaḥ , kintvarthavādaḥ |
nanu prathamamantre sṛjatidhāturna prayuktaḥ , kintu dadhātidhātuḥ prayuktaḥ |
"ekayāstuvata" "prajāadhīyanta"iti tatpāṭhāt |
bāḍham |
tathāpi dvitīyatṛtīyādiṣu bahuṣu mantreṣu sṛjatidhātuprayogāddhūmarūpaṃ sādṛśyamasti |
yatra sarvāṇi vākyāni sṛṣṭiśabdopetāni tatra yathā sṛṣṭiśabdaprayogaḥ || MJaiNyC_1,4.45-48 ||

____________________________________________________

START MJaiNy 1,4.49


(aṣṭādaśe liṅgasamavāyanyāye (prāṇabhṛdādiśabdānāṃ stutyarthatvādhikaraṇe ) sūtram)

liṅgasamavāyāt / Jaim_1,4.28 /

aṣṭādaśādhikaraṇamāracayati --

sṛṣṭivatprāṇabhṛttatra sādṛśyaṃ liṅgabhūmataḥ /
atraikamantrago liṅgasamavāyo viśiṣyate // MJaiNy_1,4.49 //

------------------

"prāṇabhṛta upadadhāti"ityatrāpi sṛṣṭinyāyena mantravidhiriti pūrvapakṣaḥ |
liṅgaprakaraṇaprāptamantrānuvādeneṣṭakopadhānavidhiḥ |
"etasyaiva prāṇāndadhāti"ityasya vakṣyamāṇārthavādasyopapattaye prāṇabhṛcchabdena mantrānuvādaḥ |
pūrvatra - dvitīyā - dimantreṣu sṛṣṭiliṅgānāṃ bāhulyam |
iha tu - prathamamantra eva prāṇabhṛlliṅgamāmnāyate -"ayaṃ purobhuvastasya prāṇo bhauvāyanaḥ"iti |
ekasyaiva mantrasya prāṇabhṛttve 'pi ' chatriṇo gacchanti ' itivattatsahacaritāḥ sarve mantrāḥ prāṇabhṛcchabdena lakṣyante |
tadevaṃ yajamānakāryasiddhyādayo guṇavṛttihetavo nirṇītāḥ |
tathā coktam ---
"tatsiddhijātisārūpyapraśaṃsāliṅgabhūmabhiḥ |
ṣaḍbhiḥ sarvatra śabdānāṃ gauṇī vṛttiḥ prakalpitā" || iti |
|| MJaiNyC_1,4.49 ||

____________________________________________________

START MJaiNy 1,4.50-53


(ekonaviṃśe vākyaśeṣeṇa saṃdigdhārthanirūpaṇādhikaraṇe sūtram)

saṃdigdheṣu vākyaśeṣāt / Jaim_1,4.29 /

ekonaviṃśādhikaraṇamāracayati ---

śarkarā upadhatte 'ktāstejo vai ghṛtamatra kim /
tailādināñjitā aktā ghṛtenaivāthavāñjanam // MJaiNy_1,4.50 //
tailādināpi mukhyatvādasaṃjātavirodhanāt /
aprāptārthatvataścāsya vidhervādādbalitvataḥ // MJaiNy_1,4.51 //
sāmānyamananuṣṭheyaṃ viśeṣastu vidhau nahi /
ghṛtenaivāñjanaṃ vākyaśeṣātsaṃdigdhanirṇayāt // MJaiNy_1,4.52 //
arthavādagatā ceyaṃ stutirghṛtamupeyuṣī /
bodhayantī vidheyatvaṃ ghṛtasya gamayedvidhim // MJaiNy_1,4.53 //

------------------

"aktāḥ śarkarā upadadhāti" "tejo vai ghṛtam"iti śrūyate |
mṛttikāmiśrāḥ kṣudāpāṣāṇāḥ śarkarāḥ |
tāśca ghṛtatailavasādīnāmanyatamena dravyeṇāñjanīyāḥ |
kutaḥ |
añjanasāmānyabodhakasya vidhivākyasya ghṛtaviśeṣabodhakādarthabādātprabalatvāt |
tatprābalye ca mukhyatvādayastrayo hetavaḥ |
svārthatayā vidhermukhyatvam , prathamaśrutatvāccāsaṃjātavirodhitvam , anadhigatārthabodhakatvādaprāptārthatvam, arthavādastu - vidhistāvakatvānna mukhyaḥ, caramaśrutatvātsaṃjātavirodhī, jñātārthānuvāditvātprāptārthaḥ |
tasmāt - ' yena kenāpyañjanam ' iti prāpte, --
brūmaḥ- vidhivākyena kimañjanasādhanasāmānyaṃ vidhīyate, tadviśeṣo vā |
nā'dyaḥ |
sāmānyasyānanuṣṭheyatvāt |
na dvitīyaḥ |
ghṛtatailādiviśeṣavācakaśabdābhāvāt |
tata uktarītyā prabalamapi vidhivākyamanuṣṭhānayogye viśeṣe saṃdehajanakatayā nirṇayahetumarthavādamapekṣate, na tu tena saha virudhyate |
arthavāde 'pi ghṛtasya vidhirnāstīti cet |
na |
vidherunneyatvāt |
' tejo vai ghṛtam ' ityevaṃ tejastvena ghṛtasya stūyamānatvādvidheyatvaṃ gamyate |
"stūyate sa vidhīyate"iti nyāyāt |
tena ca vidheyatvena vidhāyakaḥ śabdaḥ kalpyate - ghṛtenāktā iti |
tasmāt - ghṛtenaivāñjanam || MJaiNyC_1,4.50-53 ||

____________________________________________________

START MJaiNy 1,4.54-55


(viṃśe sāmarthyenāvyavasthitānāṃ vyavasthādhikaraṇe sūtram)

arthād vā kalpanaikadeśatvāt / Jaim_1,4.30 /

viṃśādhikaraṇamāracayati --

struveṇātha svadhitinā hastenāvadyatītyamī /
ājye māṃse puroḍāśe saṃkīrṇā vā vyavasthitāḥ // MJaiNy_1,4.54 //
vyavasthāpakarāhityātstrūvādyā avyavasthitāḥ /
vyavasthāpakatāśaktestadvaśena vyavasthitiḥ // MJaiNy_1,4.55 //

------------------

"struveṇāvadyati" "svadhitinādyati" "hastenāvadyati"iti śrūyate |
tatrāvadeyeṣvājyamāṃsapuroḍāśeṣu haviḥṣvamī struvādyā avadānahetavaḥ saṃkīrṇāḥ |
kutaḥ |
vyavasthāpakasya śabdasyābhāvāditi cet |
maivam |
śaktervyavasthāpakatvāt |
"ākhyātānāmarthe bruvatāṃ śaktiḥ sahakāriṇī" iti nyāyāt |
' kaṭe bhuṅkte ' ' kāṃsyapātryāṃ bhuṅkte ' ityatra laukikāstattadvastuśaktyanusāreṇa vyavasthāṃ kalpayanti --' kaṭa āsīnaḥ , ' kāṃsyapātryāmodanaṃ nidhāya ' iti |
vede 'pi -"añjalinā saktūnpradāya juhuyāt"ityatra yadyapi dvihastasaṃyogo 'ñjaliḥ, tathāpi gurudevatādiprasādanārthāñjalivanniśchidrasaṃyogo na bhavati |
tādṛśe 'ñjalau saktūnāmavakāśābhāvāt |
ataḥ sāparthyātsaṃyuktaprasṛtidvayātmako madhyagatāvakāśopeto 'ñjalirgṛhītaḥ |
evamatrāpi dravadravyasyā'jyasya struvo yogyaḥ, chedanīyamāṃsasya śastraviśeṣaḥ svadhitiḥ |
saṃhatasya puroḍāśasya hastaḥ, ityenena prakāreṇa struvādyā vyavasthitāḥ || MJaiNyC_1,4.54-55 ||


iti śrī mādhavīye jaiminīyanyāyamālāvistare prathamādhāyāyasya caturthaḥ pādaḥ

samāptaśca prathamo 'dhyāyaḥ