Madhava: Jaiminiyanyayamalavistara, a metrical exposition of Jaimini's Mimamsasutra, with Madhava's prose commentary Based on the ed. by Pandit Sivadatta: Jaiminiyanyayamala, Poona 1892. (Anandasrama Sanskrit Series, 24) ADHYAYA 1 Input by members of the Sansknet project (formerly: www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. THE TEXT IS NOT PROOF-READ! STRUCTURE OF REFERENCES (added): Jaim_n,n.n = Jaimini: Mimamsasutra_Adhyaya,Pada.Sutra MJaiNy_n,n.n = Madhava: Jaiminiyanyayamalavistara_Adhyaya,Pada.Sutra MJaiNyC_n,n.n = Madhava: JaiminiyanyayamalavistaraCommentary_Adhyaya,Pada.Sutra #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ oæ तत्सद्ब्रह्मणइ नमः #<श्रीमाधवप्रणीतो जैमिनीयन्यायमालाविस्तरः /># वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे । यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥ MJaiNy_1.0.1 // युक्तिं मानवतीं विदन्स्थिरधृतिर्भेदे विशेषार्थभाग् आप्तोहः क्रमकृत्प्रयुक्तिनिपुणः श्लाध्यातिदेशोन्नतिः । नित्यस्फूर्त्यधिकारवान्गतसदाबाधः स्वतन्त्रेश्वरो जागर्ति श्रुतिमत्प्रसङ्गचरितः श्री बुक्कणक्ष्मापतिः ॥ MJaiNy_1.0.2 // यद्ब्रह्म प्रतिपाद्यते प्रगुणयत्तत्पञ्चमूर्तिप्रथां तत्रायं स्थितिमूर्तिमाकलयति श्री बुक्कणक्ष्मापतिः । विद्यातीर्थमुनिस्तदात्मनि लसन्मूर्तिस्त्वनुग्राहिका तेनास्य स्वगुणैरखण्डितरदं सार्वज्ञमुद्द्योतते ॥ MJaiNy_1.0.3 // इन्द्रस्याऽङ्गिरसो नलस्य सुमतिः शैब्यस्य मेधातिथिर् धौम्यो धर्मसुतस्य वैन्यनृपतेः स्वौजा निमेर्गौतमिः । प्रत्यग्दृष्टिररुन्धतीसहचरो रामस्य पुण्यात्मनो यद्वत्तस्य विभोरभूत्कुलगुरुर्मन्त्री तथा माधवः ॥ MJaiNy_1.0.4 // स खलु प्राज्ञजीवातुः सर्वशास्त्रविशारदः । अकरोज्जैमिनिमते न्यायमालां गरीयसीम् ॥ MJaiNy_1.0.5 // तां प्रशस्य सभामध्ये वीरश्रीबुक्कभूपतिः । कुरु विस्तरयस्यास्त्वमिति माधवमादिशत् ॥ MJaiNy_1.0.6 // स भव्याद्भारतीतीर्थयतीन्द्रचतुराननात् । कृपामव्याहतां लब्ध्वा परार्ध्यप्रतिमो ऽभवत् ॥ MJaiNy_1.0.7 // निर्माय माधवाचार्यो विद्वदानन्ददायिनीम् । जैमिनीयन्यायमालां व्याचष्टे बालबुद्धये ॥ MJaiNy_1.0.8 // न्यायमालाया आदौ स्वकीयग्रन्थत्वद्योतनाय स्वमुद्रारूपमनेकार्थगर्भे देवतानमस्कारप्रतिपादकं श्लोकं पठति - ____________________________________________________ START म्जैन्य् 1,1.1 वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे । यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥ MJaiNy_1,1.1 // ____________________________________________________ START म्जैन्य् 1,1.2 इष्टदेवतां नमस्कृत्य चिकीर्षितार्थपरिपालनाय पालके स्वामिनि विद्यमानं महिमानमनुस्मरति -- युक्तिं मानवतीं विदन्स्थिरधृतिर्भेदे विशेषार्थभाग् आप्तोहः क्रमकृत्प्रयुक्तिनिपुणः श्लाध्यातिदेशोन्नतिः । नित्यस्फूर्त्यधिकारवान्गतसदाबाधः स्वतन्त्रेश्वरो जागर्ति श्रुतिमत्प्रसङ्गचरितः श्रीबुक्कणक्ष्मापतिः ॥ MJaiNy_1,1.2 // ------------------ अत्र चिकीर्षिते धर्मशास्त्रे वर्तमानानां द्वादशानामध्यायानां ये प्रतिपाद्या अर्थाः, ये च नीतिशास्त्रोक्ता राजधर्माः, ते सर्वे ऽप्यस्मिन्भूपतावुपलभ्यन्ते । नीतिपक्षे - युक्तिर्योगः संधिः । सा च युक्तिर्मानवती । मानः सत्कारश्चतुर्षु सामभेददानदण्डेषूपायेषु प्रथम उपायः । वैरिणो बुद्धिभेदो द्वितीयः । एताभ्यां दानदण्डावप्युपलक्ष्येते । एतैश्चतुर्भिरूपायैर्विशेषेणार्थं धनं भजति प्राप्नोति । एतावता शत्रुक्षयः कथितः । अवशिष्टेन स्वराज्यप्रतिपालनप्रकारः प्रतिपद्यते -- आप्तेष्वमात्यप्रभृतिषु पुरुषेषु 'अयमीदृशस्य व्यापारस्य योग्यो नान्यस्य' इत्येवमूहापोहकुशलः । 'राजसभायामेते तपस्विनः पूज्या विप्रा दक्षिणभाग उपवेशनीयाः, एते च भृत्या वामभागे' इति क्रमं करोति तत्तद्ग्रामेष्वधिकृतान्पुरुषानुचितबुद्धिप्रदानेन प्रयोक्तुं निपुणः । समुद्रपर्यन्तत्वेनातिबहलस्य देशस्योन्नतिः समस्तवस्तुसंपत्तिः । सा च pararëÂranivÃsibhi÷ सकलप्रणिभिः श्लाघ्यते । 'इदं कर्तव्यम्, इदं न' इत्येवं कार्याकार्यविषया स्फूर्तिस्तस्यामधिकारो ऽस्य राज्ञो नित्यः सर्वत्राप्रतिहतबुद्धित्वात् । गतो निवारितः सतां तपस्विनामाबाधो विघ्नो येनासौ गतसदाबाधः । देशान्तराधिपतीनां राज्ञामेतदधीनत्वेनापरप्रेष्यत्वादयं स्वतन्त्रः । जगदीश्वरस्य विद्यातीर्थमुनेर्भोगमूर्तित्वेनायमीश्वरः । यस्य सभायां गोष्ठीरूपः प्रसङ्गो वेदार्थविषयत्वेन श्रुतिमान् । यदीयं चरितमपि निरन्तरं वेदोक्तरहस्यार्थन्ध्यानरूपत्वेन श्रुतिमद्भवति सो ऽयं श्रुतिमत्प्रसङ्ग्चरितः । एवंविधो बुक्कभूपतिरन्तः परमेश्वरध्याने, बहिः प्रजापालने च नित्यं जागर्ति । यथा नीतिशास्त्रोक्तेषु सामभेदादिष्वयं कुशलस्तथा सर्वज्ञावतारत्वाद्धर्मशास्त्रोक्तेषु प्रमाणादिप्रसङ्गान्तेष्वध्यायार्थेषु कुशलः । ते चाध्यायार्था उपरिष्टात्प्रदर्श्यन्ते ॥ MJaiNyC_1,1.2 || ____________________________________________________ START म्जैन्य् 1,1.3 राज्ञः सर्वज्ञत्वं सोपपत्तिकं प्रकटयति -- यद्ब्रह्म प्रतिपाद्यते प्रगुणयत्तत्पञ्चमूर्तिप्रथां तत्रायं स्थितिमूर्तिमाकलयति श्री बुक्कणक्ष्मापतिः । विद्यातीर्थमुनिस्तदात्मनि लसन्मूर्तिस्त्वनुग्राहिका तेनास्य स्वगुणैरखण्डितपदं सार्व मुद्द्योतते ॥ MJaiNy_1,1.3 // ------------------ सर्वासूपनिषत्सु प्रतीयमानं यत्परं ब्रह्म तदेव शैवागमेषु सृष्टिस्थितिसंहारनिरोधनानुग्रहलक्षणपञ्चकृत्य सिद्ध्यर्थमीशानतत्पुरुषाघोरवामदेवसद्योजातलक्षणानां पञ्चानां मूर्तीनां प्रथां प्रसिद्धिं विस्तारं वा प्रगुणयति प्रकटी करोतीति प्रतिपाद्यते । तत्र तासु मूर्तिष्वयं भूपालः स्थितिमूर्तिं धत्ते । तस्या मूर्तेरात्मनि लसन्विद्यातीर्थमुनिः कृत्स्नस्य जगतो ऽनुग्राहिका मूर्तिरित्युच्यते । यस्मादयं भूपो वेदान्तोक्तं परं ब्रह्म, यस्माच्चाऽगमोक्ता महेश्वरस्य स्थितिमूर्तिः, यस्माच्च श्रीविद्यातीर्थमुनिस्तदात्मनि संनिधाय प्रकाशते, तस्मात्सर्वज्ञत्वमस्य राज्ञ उत्कर्षेणाऽविद्व- दङ्गनागोपालमविवादेन प्रतिभासते ॥ MJaiNyC_1,1.3 || ____________________________________________________ START म्जैन्य् 1,1.4 उक्तगुणोपेतस्य राज्ञो मन्त्रिणं नानापुराणप्रसिद्धदृष्टान्तैर्हितकारितया प्रशंसति -- इन्द्रस्याङ्गिरसो नलस्य सुमतिः शैव्यस्य मेधातिथिर् धौम्यो धर्मसुतस्य वैन्यनृपतेः स्वौजा निमेर्गौतमिः । प्रत्यग्दृष्टिररुन्धतीसहचरो रामस्य पुण्यात्मनो यद्वत्तस्य विभोरभूत्कुलगुरुर्मन्त्री तथा माधवः ॥ MJaiNy_1,1.4 // ____________________________________________________ START म्जैन्य् 1,1.5 चिकीर्षितग्रन्थे श्रद्धातिशयमुत्पादयितुं कर्तृगौरवं प्रकटयति -- श्रुतिस्मृतिसदाचारपालको माधवो बुधः । स्मार्तं व्याख्याय सर्वार्थं द्विजार्थं श्रौत उद्यतः ॥ MJaiNy_1,1.5 // ------------------ सर्ववर्णाश्रमानुग्रहाय पुराणसारपाराशरस्मृतिव्याख्यादिना स्मार्तो धर्मः पूर्वेव्याख्यातः । इदानीं द्विजानां विशेषानु ग्रहाय श्रौतधर्मव्याख्यानाय प्रवृत्तः ॥ MJaiNyC_1,1.5 || ____________________________________________________ START म्जैन्य् 1,1.6 ग्रन्थमारिप्सुर्गुरुमूर्त्युपाधिकं सकलवेदशास्त्रप्रवर्तकत्वेनात्रोचितेष्टदेवतारूपं परमेश्वरमादौ नमस्कृत्य श्रोतृप्रवृत्तिसिद्ध्यर्थं विषयप्रयोजने दर्शयंस्तं ग्रन्थं प्रतिजानीते -- प्रणम्य परमात्मानं श्रीविद्यातीर्थरूपिणम् । जैमिनीयन्यायमाला श्लोकैः संगृह्यते स्फुटम् ॥ MJaiNy_1,1.6 // ------------------ जैमिनीप्रोक्तानि धर्मनिर्णायकान्यधिकरणानि न्यायाः । ते ऽस्य ग्रन्थस्य विषयः । पठितुं सुशकैः कतिपयैरेव श्लोकैस्तेषां स्फुटीभावः प्रयोजनम् । न्यायमाला संगृह्यत इति ग्रन्थनामनिर्देशपूर्विका प्रतिज्ञा ॥ MJaiNyC_1,1.6 || ____________________________________________________ START म्जैन्य् 1,1.7-8 करिष्यमाणस्य ग्रन्थस्य प्रकारं दर्शयति -- एको विषयसंदेहपूर्वपक्षावभासकः । श्लोको ऽपरस्तु सिद्धान्तवादी प्रायेण कथ्यते ॥ MJaiNy_1,1.7 // चत्वारो ऽवयवा एकश्लोकेनोक्ताः क्वचित्क्वचित् । यत्र क्वापि बहुश्लोकैरुच्यन्ते ऽतो न विस्तरः ॥ MJaiNy_1,1.8 // ------------------ एकैकस्याधिकरणस्य विषयः, संदेहः, संगतिः, पूर्वपक्षः, सिद्धान्तश्चेति पश्चावयवाः । तत्र संगतिरनन्तरमेव व्युत्पादयिष्यमाणेन प्रकारेण प्रत्यधिकरणं स्वयमेवोहितुं शक्यते । अवशिष्टानां चतुर्णामवयवानां संग्राहकाः क्वचिद्भहवः श्लोकाः, क्वचिदेक इत्यावापोद्वापाभ्यामन्ततः प्रत्यधिकरणं श्लोकद्वित्वे संख्या पर्यवस्यति । अतो बहुत्वाद्बिभ्यता ग्रन्थगौरवशङ्का न कर्तव्या ॥ MJaiNyC_1,1.7 || ____________________________________________________ START म्जैन्य् 1,1.9 तमेव ग्रन्थागौवरभावं स्फुटीकुर्वन्रूपकव्याजेन सुबोधत्वं दर्शयति -- सर्वथापि सहस्रे द्वे नातिक्रामति संग्रहः । मीमांसासागरस्तेन krŬÃpu«kariïÅ भवेत् ॥ MJaiNy_1,1.9 // ------------------ श्लोकेन श्लोकाभ्यां श्लोकैर्वा यथासंभवं न्यायः संगृह्यताम् । सर्वथापिसहस्रन्यायसंग्रहरूपो ग्रन्थः श्लोकसहस्रद्वयपूर्तेरर्वागेव समांप्स्यते, न तु सहस्रद्वयमत्तिक्रामति । bhëyaÂÅkÃdÅnÃæ बहुत्वाद्दुरवगाहत्वाच्च मीमांसा सागरसभा पूर्वमासीत् । क्रियमाणेनानेन ग्रन्थेन दोषद्वयरहितेन राजपुत्राणां बालानां krŬÃrthaæ निर्मितया नाभिदघ्न्या पुष्करिण्या समा भविष्यति । यद्यपि शास्त्रदीपिकादौ क्वचित्क्वचित्संग्रहश्लोको ऽस्ति, तथापि न सर्वत्र विद्यते । यत्रास्ति तत्रापि विषयसंशययोरेसंग्रहान्न श्लोकपाठमात्रेणाधिकरणमुपन्यसितुं शक्यते । अतो न क्वापि गतार्थत्वं शङ्कनीयम् ॥ MJaiNyC_1,1.9 || ____________________________________________________ START म्जैन्य् 1,1.10 संगतिं व्युत्पादयति - शास्त्रे ऽध्याये तथा पादे न्यायसंगतयस्त्रिधा । शास्त्रादिविषये ज्ञाते तत्तत्संगतिरूह्यताम् ॥ MJaiNy_1,1.10 // ------------------ शास्त्रसंगितः, अध्यायसंगतिः, पादसंगतिश्चेति त्रिधा संगतिः । सा च शास्त्रादीनां त्रयाणामसाधरणे विषये ज्ञाते सति स्वयमेप्वोहितुं शक्या ॥ MJaiNyC_1,1.10 || ____________________________________________________ START म्जैन्य् 1,1.11-12 शास्त्रस्याध्यायानां चासाधारणं विषयं दर्शयति - धर्मो द्वादशलक्षण्या व्युत्पाद्यस्तत्र लक्षणैः । प्रमाणभेदशेषत्वप्रयुक्तिक्रमसंज्ञकाः ॥ MJaiNy_1,1.11 // अधिकारो ऽतिदेशश्च सामान्येन विशेषतः । ऊहो बाधश्च तन्त्रं च प्रसङ्गश्चोदिताः क्रमात् ॥ MJaiNy_1,1.12 // ------------------ लक्षणान्यध्यायाः । द्वादशानां लक्षणानां समाहारो द्वादशलक्षणी । तादृशस्य द्वादशलक्षणोपेतस्य शास्त्रस्य धर्मो विषयः । प्रमाणादयः प्रसङ्गान्ता द्वादश पदार्थाः क्रमाद्द्वादशानामध्यायानां विषयाः । प्रथमे ऽध्याये - विध्यर्थवादादिरूपं प्रमाणं निरूपितम् । द्वितीये-यागदानादि कर्मभेदः । तृतीये - प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम् । चतुर्थे - 'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्यानुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः । पञ्चमे - क्रमनियतिविधेयत्वादयः । षष्ठे - 'कर्तुरधिकारो नान्धादेः' इत्यादयः । सप्तमे -"samÃna«itaracchayenena"ityÃdipratyak«avacanena, अग्निहोत्रादिनाम्नानुमितवचनेन च सांमान्यतो ऽतिदेशः । अष्टमे -"सौर्ये चरुं nirvapet"ityatra निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेनाऽग्नेयपुरोडाशेतिकर्तव्यतैव, नान्यस्येत्येवमादिर्विशेषतो ऽतिदेशः । नवमे - prak­tau"agnaye जुष्टं nirvapÃmi"iti पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण 'सूर्याय जुष्टं निर्वपामि ' इत्येवमाद्यूहः । दशमे - कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः । एकादशे - बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम् । द्वादशे - प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाषे ऽप्युपकार इत्यादिप्रसङ्गः ॥ MJaiNyC_1,1.11-12 || ____________________________________________________ START म्जैन्य् 1,1.13 पादानामसाधारणं विषयं दर्शयति - विध्यर्थवादस्मृतयो नाम चेति चतुर्विधम् । प्रथमाध्यायगैः पादैश्चतुर्भिर्मानमीरितम् ॥ MJaiNy_1,1.13 // ------------------ प्रथमे पादे - विधिरूपं मानमीरितम् । द्वितीये - अर्थवादरूपम् । अर्थवादो मन्त्रस्याप्युपलक्षकः । तृतीये - स्मृतिरूपम् । स्मृतिराचारमप्युपलक्षयति । चतुर्थे - उभ्दिञ्चित्रादिनामरूपम् ॥ MJaiNyC_1,1.13 || ____________________________________________________ START म्जैन्य् 1,1.14 उपोद्धातः कर्मभेदमानं तस्यापवादगीः । प्रयोगभेद इत्येते द्वितीयाध्यायपादगाः ॥ MJaiNy_1,1.14 // ------------------ द्वितीयाध्यायस्य प्रथमे पादे - आख्यातमेवापूर्वबोधकम्, अपूर्वसभ्दावश्चेत्यादिकः कर्मभेदचिन्तोपयुक्त उपोद्घातो वर्णितः । द्वितीये - धातुभेदपुनरुक्त्यादिभिः कर्मभेदः । तृतीये - रथन्तरादीनां कर्मभेदप्रामाण्यापवादः । चतुर्थे - नित्यकाम्ययोः प्रयोगयोर्भेदः ॥ MJaiNyC_1,1.14 || ____________________________________________________ START म्जैन्य् 1,1.15 श्रुतिर्लिङ्गं च वाक्यादिविरोधप्रतिपत्तयः । अनारभ्योक्तिबह्वर्थस्वाम्यर्था अष्टपादगाः ॥ MJaiNy_1,1.15 // ------------------ तृतीयाध्यायस्य प्रथमे पादे - शेषत्वबोधकानां श्रुतिलिङ्गादीनां मध्ये श्रुतिर्विचारिता । द्वितीये - लिङ्गम् । तृतीये - वाक्यप्रकरणादि । चतुर्थे - निवीतोपवीतादिष्वर्थवादत्वविधित्वादिनिर्णयहेतुः श्रुत्यादेः परस्परविरोधसदसभ्दावः । पञ्चमे - प्रतिपत्तिकर्माणि । षष्ठे - अनारभ्याधीतानि । सप्तमे - बहुप्रधानोपकारकप्रयाजादीनि । अष्टमे - याजमानानि ॥ MJaiNyC_1,1.15 || ____________________________________________________ START म्जैन्य् 1,1.16 प्रधानस्य प्रयोक्तृत्वमप्रधानप्रयोक्तृता । फलचिन्ता जघन्याङ्गचिन्तेत्येते चतुर्थगाः ॥ MJaiNy_1,1.16 // ------------------ चतुर्थाध्यायस्य प्रथमे पादे - प्रधानभूताऽमिक्षा दध्यानयनस्य प्रयोजिकेस्यादि प्रधानप्रयोक्तृत्वं विचारितम् । द्वितीये तु -अप्रधानं वत्सापाकरणं शाखाछेदे प्रयोदकमित्याद्यप्रधानप्रयोक्तृत्वम् । तृतीये - जुहूपर्णमयीत्वादेरपापश्लोकश्रवणादिफलभावाभावचिन्ता । चतुर्थे - राजसूयगतजघन्याङ्गाक्षद्यूतादिचिन्ता ॥ MJaiNyC_1,1.16 || ____________________________________________________ START म्जैन्य् 1,1.17 श्रुत्यादिभिः क्रमस्तस्य विशेषो वृद्ध्यवर्धने । श्रुत्यादेर्बलिता चेति पञ्चमाध्यायपादगाः ॥ MJaiNy_1,1.17 // ------------------ पञ्चमाध्यायस्य प्रथमे पादे - श्रुत्यर्थपाठादिभिः क्रमो निरूपितः । द्वितीये - वाजपेयगतेषु सप्तदशसु पशुष्वेकैकधर्मसमापनमित्यादिक्रमविशेषः । तृतीये - पञ्चप्रयाजादीनामावर्तनेनैकादश्यमित्यादिवृद्धिः, अदाभ्यग्रहचित्रिण्योरनावृत्तिरित्यादिवृद्ध्यभावः । चतुर्थे - क्रमनियामकानां श्रुत्यर्थपाठादीनां प्रबलदुर्बलभावः ॥ MJaiNyC_1,1.17 || ____________________________________________________ START म्जैन्य् 1,1.18 अधिकारी तस्य धर्माः प्रतिनिध्यर्थलोपने । दीक्षा सत्रं देयुह्नी षष्ठे पादेष्वमी स्थिताः ॥ MJaiNy_1,1.18 // ------------------ षष्ठाध्यायस्य प्रथमे पादे - कर्माधिकारः कर्तुरस्ति, अन्धादेर्नास्ति, स्त्रिया अस्ति, स च पत्या सह, इत्येवमादिनाधिकारी निरूपितः । द्वितीये - तत्राधिकारिणां प्रत्येकं कृत्स्न्नं फलम्, दर्शपूर्णमासयोः कर्त्रैक्यनियमः, काम्यं कर्म समापनीयम्, इत्येवमादयो ऽधिकारिधर्मा उक्ताः । तृतीये - द्रव्यस्य प्रतिनिधिरस्ति, देवादीनामग्न्यादीनामधिकारिणश्च स नास्ति, इत्यादिनिरूपणम् । चतुर्थे - पदार्थलोपनं विचारितम्, 'अवत्तनाशे तत्याज्येन यजेत्, इडाज्यस्य नाशे सति शेषान्नं ग्राह्यम्' इत्यादिकम् । पञ्चमे - कालापराधेन चन्द्रोदये सत्यभ्युदयेष्टिः प्रायश्चित्तम् , ज्योतिष्टोमस्यैकादयो दीक्षाः, द्वादशाहस्य द्वादश दीक्षाः, इत्यादि निरूपितम् । षष्ठे - तत्राधिकारिणस्तुल्यकल्पा एव, सत्रं विप्रस्यैव, इत्येवमादिकं चिन्तितम् । सप्तमे - पित्रादिकं न देयम्, महाभूमिर्न देया, इत्येवमादिर्देयविचारः । अष्टमे - लौकिकाग्ना वुपनयनहोमः, स्थपतीष्टिस्तथैव, इत्येवमाद्यग्निविचारः कृतः ॥ MJaiNyC_1,1.18 || ____________________________________________________ START म्जैन्य् 1,1.19 प्रत्यक्षोक्त्यातिदेशो ऽस्य शेषः सामनिरूपणम् । नामलिङ्गातिदेशौ द्वौ सप्तमाध्यायपादगाः ॥ MJaiNy_1,1.19 // ------------------ सप्तमाध्यायस्य प्रथमे पादे - 'समानमितरच्छ्येनेन' इत्यादिप्रत्यक्षवचनातिदेशः । द्वितीये - रथन्तरशब्देन गानमात्राभिधायिना गानस्यैवातिदेश्यत्वमित्येतादृशः पूर्वोक्तातिदेशस्य शेषो विचारितः । तृतीये - अग्निहोत्रनाम्नातिदेशः । चतुर्थे - निर्वापौषधद्रव्यादिलिङ्गातिदेशः ॥ MJaiNyC_1,1.19 || ____________________________________________________ START म्जैन्य् 1,1.20 स्पष्टलिङ्गादथास्पष्टात्प्रबलादपवादतः । अतिदेशविशेषाः स्युरष्टमाध्यायपादगाः ॥ MJaiNy_1,1.20 // ------------------ अष्टमाध्यायस्य प्रथमे पादे - स्पष्टेन लिङ्गेनातिदेशविशेषः । तद्यथा सौर्यचरार्वतिदेशकानि निर्वापः, तद्धितेन देवतानिर्देशः, एकदेवतत्वम्, औषधद्रव्यकत्वम्, इत्यादीनि स्पष्टान्यग्नियलिङ्गानि । द्वितीये तु-अस्पष्टैर्लिङ्गरतिदेशः । तद्यथा - वाजिने हविः सामान्येन लिङ्गेन पयोविध्यन्तो ऽतिदिश्यते । तत्र लिङ्गमस्पष्टम् । शीघ्रं तद्बुद्ध्यनुत्पादनात् । तृतीये - प्रबलेन लिङ्गेनातिदेशः । तद्यथा - आभिचारिकष्टावाग्नावैष्णवसारस्वतबार्हस्पत्येषु हविःषु त्रित्वेन लिङ्गेन यथाक्रममाग्नेयादिविध्यन्ते प्राप्ते द्विदैवत्यत्वेन लिङ्गेन प्रथम आग्नावैष्णवे तृतीयसायाग्नीषोमीयस्य विध्यन्तो ऽतिदिष्टः । प्रबलं च द्विदैवत्यत्वम् । शब्दोच्चारणमात्रेण सहसा प्रतिभासात् । क्रमस्तु विलम्बितप्रतीत्या दुर्बलः । चतुर्थे - दर्विहोमेष्वतिदेशो ऽपोद्यते ॥ MJaiNyC_1,1.20 || ____________________________________________________ START म्जैन्य् 1,1.21 ऊहारम्भो ऽथ सामोहो मन्त्रोहस्तत्प्रसङ्गतः । नवमाध्यायपादेषु चतुर्ष्वेते प्रकीर्तिताः ॥ MJaiNy_1,1.21 // ------------------ नवमाध्यायस्य प्रथमे पादे - उपोद्घातपूर्वकमूहविचारप्रारम्भः । तत्र प्रयाजादयो धर्मा अपूर्वप्रयुक्ताः । अवधातमन्त्रादिष्वविवक्षितं व्रीह्यग्न्यादिस्वरूपं साधनविशेषत्वमात्रं विवक्षितमित्यादिरूपोद्धातः । सवित्रश्विपूषशब्दानां विकृतिषु नास्त्यूहः । अग्निशब्दस्यास्त्यूह इत्यादिक ऊहविचारारम्भः । द्वितीये - सपरिकरः सामोहः । तृतीये - मन्त्रोहः । चतुर्थे - मन्त्रोहप्रसङ्गापतितो विचारः ॥ MJaiNyC_1,1.21 || ____________________________________________________ START म्जैन्य् 1,1.22 द्वारलोपो ऽस्य विस्तारः कार्यैकत्वं समुच्चयः । ग्रहसामप्रकीर्णानि na¤arthaÓcëÂapÃdagÃ÷ // MJaiNy_1,1.22 // दशमाध्यायस्य प्रथमे पादे - बाधहेतुर्द्वारलोपो निरूपितः । तद्यथा - 'स्वयङ्कृता वेदिर्भवति 'इत्यत्र वेदिनिष्पादनरूपस्य द्वारस्य लोपेन निष्पादकानामुद्धननादीनां बाधः । कृष्णलेषु वितुषीकरणरूपस्य द्वारस्य लोपेनावघातस्य बाधः । द्वितीये - संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः । तृतीये - बाधकारणं कार्यैकत्वम् । तद्यथा - प्रकृतौ गवाश्वादिदक्षिणाया ऋत्विक्परिक्रयः कार्यम् । तथा विकृतिरूपे भूनाम्न्येकाहे धेनुरूपाया दक्षिणायास्तदेव कार्यम् । ततो धेन्वागवाश्वादिदक्षिणा विकृतौ चोदकप्रप्ता बाध्यते । चतुर्थे - नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्ठहोमैः सह समुच्चीयन्ते, इत्यादिः समुच्चयः । पञ्चमे - षोडशिग्रहः प्रकृतिगामी । स चाऽग्रयणपात्रादेव ग्रहीतव्यः, इत्यादिर्बाधप्रसङ्गागतो ग्रहादिविचारः । षष्ठे - 'साम तृचे गेयम् ' इत्यादिर्बाधप्रसङ्गागतः सामविचारः । सप्तमे - पश्वङ्गेषु - प्रत्यङ्गं हविर्भेदः, न कृत्स्नः पशुर्हविर्भेदः । गृहमेधीयमपूर्वे कर्मेत्यादिर्बाधप्रसङ्गागतः प्रकीर्णविचारः । अष्टमे - 'नानुयाजेषु ' इति पर्युदासः , ' न सोमे इत्यर्थवादः, 'नातिरात्रे ' इति प्रतिषेधः ' इत्यादिर्बाधोपयुक्तो नञर्थविचारः ॥ MJaiNyC_1,1.22 || ____________________________________________________ START म्जैन्य् 1,1.23 उपोद्घातस्तथा तन्त्रावापौ तन्त्रस्य विस्तृतिः । आवापविस्तृतिश्चैकादशाध्यायस्य पादगाः ॥ MJaiNy_1,1.23 // ------------------ एकादशाध्यायस्य प्रथमे पादे - तन्त्रस्योपोद्घातो वर्णितः । द्वितीये - तन्त्रावापौ संक्षेपेणोक्तौ । तृतीये - तन्त्रमुदाहरणबाहुल्येन प्रपञ्चितम् । चतुर्थे - तथैवाऽवापः प्रपञ्चितः ॥ MJaiNyC_1,1.23 || ____________________________________________________ START म्जैन्य् 1,1.24 प्रसङ्गस्तन्त्रिनिर्णीतिः समुच्चयविकल्पने । द्वादशाध्यायपादार्था इति पादार्थसंग्रहः ॥ MJaiNy_1,1.24 // ------------------ द्वादशाध्यायस्य प्रथमे पादे - पशुधर्माणां पशुपुरोडाशे प्रसङ्गः, सौमिकवेदेरुत्तरकालीमकर्मसु प्रसङ्गः, इत्यादिविचारः । द्वितीये - सवनीयपशोस्तन्त्रित्वम् , न तु सवनीयपुरोडाशानाम् । विकृतिस्तन्त्रिणी, न प्रकृतिः, अन्वारम्भणीया विकयतिष्वपि स्यात्, न तु प्रकृतावेवेत्यादिविचारः । तृतीये - त्वग्वाससोः समुच्चयः । आदारगतानामृजुत्वसमततत्वादीनां समुच्चय इत्यादिकं प्राधान्येन, यवव्रीह्योर्विकल्प इत्यादिकं समुच्चयापवादत्वेन, इत्युभयं चिन्तितम् । चतुर्थे च - ऐन्द्राबार्हस्पत्ययाज्यानुवाक्यायगलयोर्विकल्प इत्यादिकं प्राधान्येन, प्राज्यानुवाक्ययोः समुच्चय इत्यादिकं विकल्पापदादत्वेनेत्युभयं चिन्तितम् । चतुर्थे च - ऐन्द्राबार्हस्पत्ययाज्यानुवाक्यायुगलयोर्विकल्प इत्यादिकं प्राधान्येन, प्राज्यानुवाक्ययोः समुच्चय इत्यादिकं विकल्पापदादत्वेनेत्युभयं चिन्तितम् । तदेवं द्वादशाध्यायगतेषु षष्टिसंख्याकेषु पादेषु प्रतिपाह्या अर्था संगृहीताः ॥ MJaiNyC_1,1.24 || ____________________________________________________ START म्जैन्य् 1,1.25 ननु यथोक्तेभ्यः पादार्थेभ्यो ऽप्यर्था बहवस्तत्तत्पादेषु विचार्यन्ते, तेषां कथं तत्तत्पादान्तर्भाव इत्याशङ्क्याऽह - उपोद्घातापवादाभ्यां प्रसङ्गानुप्रसङ्गतः । तत्तत्पादगतत्वेन विचारान्तरमुन्नयेत् ॥ MJaiNy_1,1.25 // ------------------ यथोक्तपादप्रतिपाद्यदन्येष्वर्थेषु यथोचितं कश्चिदुपोद्धातः, कश्चिदपवादः , कश्चित्प्रसङ्गपतितः, कश्चिदनुप्रसङ्गपतितः, इत्येवं पादान्तर्भाव उन्नेयः ॥ MJaiNyC_1,1.25 || ____________________________________________________ START म्जैन्य् 1,1.26 ननु सन्त्वेवमध्यायानां पादानां च व्यवस्थिता अर्थाः । तदीयस्तु क्रमः कथमनगन्तव्य इत्यत आह - शास्त्रे पूर्वोत्तरीभावो ऽध्यायानामभिधास्यते । पादानां तु तमत्रैव लेशाद्व्यत्पादयामहे ॥ MJaiNy_1,1.26 // ------------------ एकस्मिन्नध्याये समाप्ति रस्ति , अध्यायान्तरारम्भे, तयोरध्याययोः पूर्वोपरी भावो वक्ष्यते ॥ MJaiNyC_1,1.26 || ____________________________________________________ START म्जैन्य् 1,1.27 प्रथमाध्या गतामां पादानां पूर्वोत्तरीभाव उधृते सति तद्व्युत्पत्या पादान्तरेष्वपि तस्योत्पेक्षितु शक्यतया तमुदाहरति - विधिः माक्षामितिर्धर्मे तस्य Óe«or'thavÃdagÅ÷ / वेदमूला स्मृतिर्नाम वाक्यांशो ऽमीप्वतः क्रमः ॥ MJaiNy_1,1.27 // ------------------ जिज्ञास्य वम प्रतिज्ञात धर्मे विविवाक्यं साक्षात्प्रमाणमिति तद्विचारः प्रथमे पादे युक्तः । अर्थवादवाक्य विविद्वारा प्रामण्यद्विध्यनन्तरभावित्वम् स्मृति वाक्यस्य सार्थवादविधिरूपवेदमूलतया प्रामाण्यादर्थवादोत्तरभावित्वम् । नामधेयस्य वाक्यैकदेशत्वेन पूर्वोक्तत्रिविधवाक्यविचारोत्तरकालीनत्वम् । अनेन न्यायेनोत्तराध्यायगतपादानां परस्परं क्रम उन्नेयः ॥ MJaiNyC_1,1.27 || ____________________________________________________ START म्जैन्य् 1,1.27* इत्थं शास्त्रस्याध्यायानां पादानां च क्रमविशेषविशिष्टानामसाधारणप्रतिपाद्यमर्थे निरूप्य तन्निर्णयफलं दर्शयति - ऊहित्वा संगतीस्तिस्त्रस्तथावान्तरसंगतिम् । ऊहेताऽक्षेपदृष्टान्तप्रत्युदाहरणादिकम् ॥ MJaiNy_1,1.27* // ------------------ शास्त्रादिप्रतिपाद्यार्थसंबन्धितयाधिकरणे योजिते सति तस्याधिकरणस्य शास्त्रसंगतिः, अध्यायसंगतिः, पादसंगतिश्चेति तिस्त्र ऊहिता भवन्ति । तद्यथा - प्रथमाध्यायस्य प्रथमपादस्य द्वितीयधिकरणे धर्मस्य लक्षणप्रमाणराहित्यं पूर्वपक्षीकृत्य तत्सद्भावः प्रतिपादितः । तस्याधिकरणस्य धर्मसंबन्धितया धर्मविचारशास्त्रे संगितः । प्रमाणविचाररूपत्वात्प्रथमाध्याये संगतिः । विधिवाक्यस्य प्रमाणत्वेनोपन्यासात्प्रथमपादे संगतिः । यथैतत्संगतित्रयमूहितम्, तथा पूर्वोत्तराधिकरणयोः परस्परमवान्तरसंगतिरूहनीया । सा चानेकरूपा - आक्षेपसंगतिः, दृष्टान्तसंगतिः, प्रत्युदाहरणसंगतिः, प्रासङ्गिकसंगितः, उपोद्घातसंगतिः, अपवादसंगति श्चेत्येवमादिरूपा ॥ MJaiNyC_1,1.27* || ____________________________________________________ START म्जैन्य् 1,1.28 तासामाक्षेपादिसंगतीनामूहं व्युत्पादयति -- पूर्वन्यायस्य सिद्धान्तयुक्तिं वीक्ष्य परे नये । पूर्वपक्षोक्तयुक्तिं च तत्राऽक्षेपादि योजयेत् ॥ MJaiNy_1,1.28 // ------------------ तदेतत्सर्वे योजयित्वा प्रदर्श्यते - प्रथमे ऽध्याये प्रथमपादस्य प्रथमाधिकरणगतो ऽधर्मविचारशास्त्र वैधम् ' इति सिद्धान्तः । ' अर्थज्ञानपेतावध्ययने नियमविधेः संभवात् ' इति तद्युक्तिः । द्वितीयाधिकरणे - 'धर्मे लक्षणं प्रमाणं च नास्ति ' इति पूर्वपक्षः । 'लौकिकाकारहीनत्वात्, प्रत्यक्षाद्यप्रवृत्तेश्च ' इति तद्युक्तिः । तया युक्त्या धर्मस्य लक्षणप्रमाणरहितत्वे सति नरविषाणसमो धर्म इति तद्विचारशास्त्रस्य विधेयत्वममुपपन्नमित्याक्षेपसंगतिः । यथा प्रथमाधिकरणे नियमविधिसंभवेन हेतुना विचारशास्त्रस्य विधेयत्वमुक्तम्, तथा द्वितीयाधिकरणे लौकिकाकारहीनत्वप्रत्यक्षाद्यप्रवृत्तिरूपेण हतुना धर्मे लक्षणप्रमाणे न स्त इति दृष्टान्तसंगतिः । यथा प्रथमाधिकरणसिद्धान्ते पूर्वोक्तयुक्तिरवलोक्यते, तथा द्वितीयाधिकरणे käcidapi युक्तिं न पश्याम इति प्रत्युदाहरणसंगतिः । एते दृष्टान्तप्रत्युदाहरणसंगती मन्दबुद्धिभिरपि सर्वत्रोत्प्रेक्षितुं शक्येते । पञ्चमाधिकरणे विधिवाक्यस्य निरपेक्षत्वात्प्रामाण्यं वर्णितम् । तस्य च वाक्यस्य शब्दर्थयोर्मध्ये शब्दकोटिनिविष्टत्वाद्वाक्य प्रसङ्गेन शब्दनित्यत्वं षष्ठाधिकरणे वर्ण्यत इति प्रासङ्गिकसंगतिः । सप्तमाध्यायस्य चतुर्थे पादे द्वितीयाधिकरणेन सौर्यादिविकृतिषु वैदिकमङ्गजातमुपदेष्टुं तदुपयोगित्वेन प्रथमाधिकरणे धर्मसापक्षत्वं साधितम् । तत्र प्रथमाधिकरणमुपोद्घातः । सेयमुत्तराधिकरणेन सह पूर्वाधिकरणस्योपोद्घातसंगतिः । प्रथमाध्यायस्य तृतीयपादस्य प्रथमाधिकरणे - अष्टकादिस्मृतेः प्रामाण्यमुक्तम् । द्वितीयाधिकरणे - सर्ववेष्टनस्मृतेः पूर्ववत्प्राप्तप्रामाण्यमपोद्यते । सेयमपवादसंगतिः । अनया दिशी सर्वत्र संगतिरूहनीया ॥ MJaiNyC_1,1.28 || (प्रथमे धर्मशास्त्रारम्भप्रतिज्ञाधिकरणे सूत्रम् ) ## ____________________________________________________ START म्जैन्य् 1,1.29-31 इत्थं संगतीर्व्युत्पाद्याथ प्रत्यधिकरणं विषयसंशयपूर्वपक्षसिद्धान्तांश्चतुरो ऽवयवान्तञ्जिघृक्षुः प्रथमाध्यायस्य प्रथमे पादे प्रथमाधिकरणं भट्टमतेनाऽरचयति - स्वाध्यायो ऽध्येय इत्यस्य विधानस्य प्रयुक्तितः । विचारशास्त्रं नाऽरभ्यमारभ्यं वेति संशयः ॥ MJaiNy_1,1.29 // अर्थधीहेतुताधीतेलोकसिद्धावघातवत् । नियामकं न चैवातो वैधारम्भो न संभवी ॥ MJaiNy_1,1.30 // दर्शापूर्ववदस्त्यत्र क्रत्वपूर्वे नियामकम् । अर्थनिर्णायकं शास्त्रमत आरभ्यतां विधेः ॥ MJaiNy_1,1.31 // ------------------ ''codanÃlak«aïor'tho धर्मः '' ityÃrabhya"anvÃhÃrye च darÓanÃt"ityetadantaæ जैमिनिप्रोक्तं सूत्रजातं धर्मविचारशास्त्रम् । तदेतस्य प्रथमाधिकरणस्य विषयः 'स्वाध्यायो ऽध्येतव्यः' इत्यध्ययमविधिरक्षरग्रहणमात्रपर्यवसायीति केचिन्मन्यन्ते । अपरे त्वेवमाहुः - 'अर्थज्ञानरूपदृष्टप्रयोजनायेदमध्ययनं विधीयते । अर्थज्ञानं विचारमन्तरेण न संभवति । ततो विधिर्विचारशास्त्रस्य प्रयोजकः' इति । तत्रैवं संशयः - 'इदं विचारशास्त्रं विधिप्रयुक्त्या नाऽरम्भणीयम् , उताऽरम्भणीयम् ' इति । तत्र ' अर्थज्ञानायाध्ययनस्य विधिः ' इति वदन्वादी प्रष्टव्यः - किमन्त्यन्तमप्राप्तमध्ययनं विधीयते, किंवा पक्षे ऽप्राप्तमवघातवन्नियम्यते, इति । नाऽद्यः - ' विमतं वेदाध्ययनमर्थज्ञानहेतुः, अध्ययनत्वात् , भारताध्ययमवत् , इत्यनुमानेनैव विधिनिरपेक्षेण प्राप्तत्वात् । तर्ह्यस्तु द्वितीयः पक्षः । अवघातवन्नियमविधित्वसंभवात् । यथा नखैरवधातेन वा तण्डुलीनष्पत्तिसंभवात्पक्षे ऽप्राप्तो ऽवधातो विधिनावश्यं कर्तव्य इति नियम्यते, तथा लिखितपाठेन गुरुपूर्वकाध्ययनेन vÃr'thaj¤ÃnasaæbhavÃtpak«e ऽप्राप्तमध्ययनं विधिना नियम्यत इति चेत् । न । वैषम्यात् । अवघातनिष्पनैरेव तण्डुलैखान्तरापूर्वद्वारेण दर्शपूर्णमासौ परमापूर्वे जनयतः, नान्यथा । ततो दर्शपूर्णमासापूर्वमवघातस्य नियमहेतुः । अत्र तु लिखितपाठजन्येनैवार्थज्ञानेन क्रत्वनुष्ठानसिद्धेरध्ययनस्य नियमहेतुर्नास्ति । अतो द्विविधविध्यसंभवादर्थज्ञानहेतुविचारशास्त्रारम्भस्य वैधत्वं नास्ति । तर्हि श्रूयमाणस्य विधेः का गतिरिति चेत्, स्वर्गयाक्षरग्रहणमात्रं विधेयमिति वदामः । अश्रुतो ऽपि स्वर्गो विश्वजिन्न्यायेन कल्पनीयः । "स स्वर्गःस्यात्सर्वान्प्रत्यविशेषात्" [पू . मी. सू. 4.3.15 ] इति सूत्रेण विश्वजित्यश्रूयमाणमप्यधिकारिणं संपादयितुं तद्विशेषणं स्वर्गफलं युक्त्या स्थावितम् । तद्वदध्ययने ऽप्यस्तु । एतदेवाभिप्रेत्योक्तम् - '' विनापि विधिना दृष्टलाभान्नहि तदर्थता । कल्प्यस्तु विधिसामर्थ्यात्स्वर्गो विश्वजिदादिवत् '' ॥ इति । एवं च सति 'वेदमधीत्य स्नायात् ' इति शास्त्रमनुगृह्यते । अस्मिञ्शास्त्रेवेदाध्ययनतमावर्तनयोर्नैरन्तर्ये प्रतीयते । त्वत्पक्षे तु - अधीते ऽपि वेदे धर्मविचारणाय गुरुकुल एवाधिवासः कर्तव्यः । तथा सति तन्नैपन्तर्ये बाध्यते । तस्माद्विचारशास्त्रस्यं वैधत्वाभावात्पाठमात्रेण धर्मसिद्धेः समावर्तनशास्त्राच्च धर्मविचारशास्त्रं नाऽरम्भणीयमिति पूर्वः पक्षः । अत्रोच्यते - यदुक्तम् - 'लोकसिद्धत्वान्नाप्रप्तविधिः ' इति । ततथैवास्तु । नियमविधित्वं तु न वारयितुं शक्यम् । यथा दर्शपूर्णमासजन्यं परमापूर्वमवाचाता नियमविधित्वं तृ न वारयितुं शक्यम् । यथा दर्शपूर्णमासजन्यं परमापूर्वमववातानियमजन्यस्यावान्तरापूर्वस्य कल्पकं भविष्यति । नियमादृष्टानङ्गीकारे च श्रूयमाणे विधिरनर्थकः स्यात् । न च विश्वजिन्न्यायेन स्वर्गार्थत्वं युक्तम् । d­«Âaphaler'thaj¤Ãne संभवत्यदृष्टस्य कल्पयितुमशक्यत्वात् । अत एवोक्तम् - "लभ्यमाने फले दृष्टे नादृष्टपरिकल्पना । विधेस्तु नियमार्थत्वान्नाऽनर्थक्यं भविष्यति" ॥ इति ॥ नन्वेवमपि श्रुतव्याकरणाद्यङ्गस्याधीतवेदस्य पुरुषस्यार्थज्ञानसंभवाद्विचारशास्त्रस्य वैयर्थ्यमिति चेत् । न । ज्ञानमात्रसंभवे ऽपि निर्णयस्य विचाराधीनत्वात् । 'अक्ताः शर्करा उपदधाति ' इत्यत्र 'घृतेनैव, न तैलादिना' इत्ययं निर्णयो व्याकरणेन निरुक्तेन निगमेन वा न सिध्यति । विचारशास्त्रं तु ' तेजो वै घृतम् ' इति वाक्यशेषादर्थे निर्णेष्यति । अतो विचारो वैधः । ' वेदमधीत्य स्नायात् ' इति शास्त्रं त्वध्ययनसमावर्तनयोः पूर्वापरीभावसमानकर्तृकत्वे एवाचष्टे, न त्वानन्तर्यम् । तस्माद्विधिवशादेव विचारशास्त्रमापम्भणीयमिति सिद्धान्तः ॥ MJaiNyC_1,1.29-31 || ____________________________________________________ START म्जैन्य् 1,1.32-34 अस्मिन्नेवाधिकरणे गुरुमतमाह - अथवाध्यापनात्सिद्धेर्नैवास्त्यध्ययने विधिः । तेन पूर्वोत्तरौ पक्षौ प्रसाध्यावन्यहेतुभिः ॥ MJaiNy_1,1.32 // विधेयाध्यापनं सिध्येद्वालस्यार्थधियं विना । तेन निर्विषयं शास्त्रं निष्फलं चेत्युपेक्ष्यताम् ॥ MJaiNy_1,1.33 // स्वतः प्राप्तार्थबोधस्य विवक्षानपनोपनात् । विषयादि सुसंपादं शास्त्रमारभ्यते ततः ॥ MJaiNy_1,1.34 // ------------------ 'अष्टवर्षे ब्राह्मंमुपनयीत, तमध्यापयीत ' इत्यध्यापनं विहितम् । न चात्र नियोज्याभावः । आचार्यत्वकामिनो नियोज्यत्वात् । ' उपनयीत ' ityanenÃ'cÃryakaraïe"saæmÃnanotsa¤janÃcÃryakaraïaj¤Ãnabh­tivigaïanavyaye«u नियः" [पा. सू. 1.3.36 ] इति पाणिनिसूत्रेण विहितेनाऽत्मनेपदेन नियोज्यविशेषणमाचार्यत्वं प्रतीयते । उपनयने यो नियोज्यः । स एवाध्यापने ऽपि । तयोरेकप्रयोजनत्वात् । एवं सत्याचार्यकर्तृकमध्यापनं माणवककर्तृकेणाध्ययनेन विना न सिध्यतीत्यध्यापनविश्विप्रत्युक्त्यैवाध्ययनानुष्ठानतिद्धेर्न विधिरभ्युपगन्तव्यः । श्रूयमाणं विधिवाक्यं नित्यानुवादत्वेनाप्युपपद्यते । ततो ऽध्ययन विधिमुपजीव्य पूर्वमुपन्यस्तौ पूर्वोत्तरपक्षावन्यथा वर्णनीयौ । विषयसंशययोस्तु नास्ति विप्रतिपत्तिः । विचारशास्त्रं विषयः । अवैधं वैधं वेति संशयः । तत्र वैधत्ववादी प्रष्टव्यः- विधेयमाचार्यकर्तृकमध्यापनं किं माणवकस्यार्थज्ञानमपि प्रयुञ्जीत किंवा पाठमात्रम् । नाऽद्यः । अन्तरेणाप्यर्थज्ञानमध्यापनसिद्धेः । पाठमात्रे तु विचारस्य विषयो न भवति । आपाततः प्रतीतः saædigdhor'tho विषयः । तथा सति यत्रार्थप्रतीतिरेव नास्ति तत्र संदेहस्य का कथा । निर्णयो विचारस्य फलम । सो ऽपि विषयवद्दूरापेतः । अतो विषयप्रयोजनाभावाद्विचारशास्त्रं नाऽरम्भणीयमिति पूर्वः पक्षः । अत्रोच्यते - मा नामाध्यापनेनार्थावबोधः प्रयुज्यताम् । तथापि साङ्गवेदाध्यायिनो निगमनिरुक्तव्याकरणैर्व्युत्पन्नस्य पौरुषेयग्रन्थेष्विव वेदे ऽप्यर्थावबोधः स्वत एव प्राप्नोति । ननु यथा 'विषं भुङ्क्ष्व 'इत्यत्र प्रतीयमामनो ऽप्यर्थो न विवक्षितः, तथा वेदार्थस्याविषयाद्यभावस्तदवस्थ इति चेत । न । विवक्षाया अमनोदितुमषक्यत्वात् । विषभोजनवाकायस्याऽप्तप्रणीतत्वेन बाधो मा भ्रूदिति मुख्यार्थस्तत्र परित्यक्तः । वेदे तु - कुतो न विवक्षितार्थत्वम् । विवक्षिते च वेदार्थे यत्र यत्र पुरुषस्य संदेहः स सर्वो ऽपि विचारशास्त्रस्य विषयः । तन्निर्णयः प्रयोजनम् । ततो ऽध्यापनविधिप्रयुक्तेनाध्ययनेन बुध्यमानस्यार्थस्य विचार्थत्वाद्विचारशास्त्रस्य वैधत्वं सिद्धम् ॥ MJaiNyC_1,1.32-34 || (द्वितीये धर्मलक्षणाधिकरणे सूत्रम् ) ## ____________________________________________________ START म्जैन्य् 1,1.35-37 द्वितीयाधिकरणं भट्टमतेनारचयति -- विचारविषयो धर्मो लक्षणेन विवर्जितः । मानेनं वाथवोपेतस्वाभ्यामिति विचिन्त्यते ॥ MJaiNy_1,1.35 // लौकिकाकारहीनस्य तस्य किं नाम लक्षणम् । मानशङ्का तु दूरे ऽत्र प्रत्यक्षाद्यप्रवर्तनात् ॥ MJaiNy_1,1.36 // चोदमागस्य आकारो ह्यर्थत्वे सति लक्षणम् । अत एव प्रमाणं च चोदनैवात्र नो कुतः ॥ MJaiNy_1,1.37 // ------------------ लक्षणप्रमाणाभ्यां हि वस्तुसिद्धिः । अत एवाऽहुः- "मानाधीना मेयसिद्धिर्मानसिद्धिश्च lak«aïÃt"iti । सजातीयविजातीयव्यावर्तको लक्ष्यगतः कश्चिल्लोकप्रसिद्ध आकारो लक्षणम् । तेन च लक्षणेन लक्ष्ये वस्तुनि संभावनाबुद्धौ जातायां प्रमातुमुद्युक्तः प्रमाणेन तदवगच्छति । तद्यथा - ' सास्नादिमती गौः ' इत्युपश्रुत्य चतुष्पात्सु जीवेषु तल्लक्षणलक्षितपदार्थमन्विष्य 'इत्थ गौः ' इति चक्षुषावगच्छति । एवं च सत्यलौकिकत्वाद्धर्मस्य नास्ति लक्षणम् । तत्र कुतः प्रमातुमुद्योगः । कथञ्चित्तदुपयोगे ऽपि न तत्र प्रमाणसभ्दावः शाङ्कितुमपि शक्यः । न तावदत्र प्रत्यक्ष क्रमते । धर्मस्य रूपादिरहितत्वात् । अत एव व्याप्तिग्रहणाभावार्न्नानुमानम् । प्रत्यक्षाद्यनुमानमूलश्च शब्दस्य संगतिग्रहः । ततो व्युत्पत्त्यभावान्नाऽगमो ऽपि तत्र प्रवर्तते । तस्माद्धर्मो लक्षणप्रमाणरहित इति प्राप्ते ब्रूमः- मा भूच्चक्षुरादिगम्यो लौकिक आकारः । तथापि चोदनागम्यः स्वर्गफलसाधनत्वादिलक्षण आकारो ऽस्ति । ' तेन अर्थत्वे सति चोदनागम्यो धर्मः ' इति लक्षणं भवति । 'अर्थो धर्मः' इत्युक्ते ब्रह्मणि चैत्यवन्दनादौ घटादौ चातिव्याप्तिः । तद्व्यवच्छेदाय 'चोदनागम्यः' इत्युक्तम् । तावत्येवोक्ते विधिगम्ये ऽनर्थफलत्वेनानर्थरूपे श्येनाद्यभिचारकर्मण्यतिव्याप्तिः । तद्व्यवच्छेदाय 'अर्थः' इत्युक्तम् । यद्यपि श्येनस्य शत्रुवधः फलम्, नतु नरकः, तथापि तस्य वधस्य नरकहेतुत्वाद्वधद्वारा श्येनो ऽनर्थः । न चैवमग्नीषोमीयपशुहिंसाया अपि वधत्वेन नरकहेतुत्वं स्यादिति शङ्कनीयम् । तस्याः क्रत्वङ्गत्वेन क्रतुफलस्वर्गव्यतिरेकेण फलान्तराभावात् । यतश्चोदनागम्यत्वे सत्यर्थत्वं धर्मलक्षणम् । अत एव गर्मे धर्मे गमकं विधिवाक्यं प्रमाणम् । यद्यपि प्रत्यक्षानुमानयोरविषयो धर्मः, तथापि प्रसिद्धेपदसमभिव्याहारेण व्युत्पत्तिः संभवति । तस्माल्लक्षणप्रमाणाभ्यामुपेतो धर्मः ॥ MJaiNyC_1,1.35-37 || ____________________________________________________ START म्जैन्य् 1,1.38-40 अस्मिन्नेवाधिकरणे गुरुतममाह - यद्वा जिज्ञास्यवेदार्थः किं मन्त्राद्यवबोधितः । सिद्धार्थो ऽप्यथ विध्येकगम्यः कार्यार्थ एव वा ॥ MJaiNy_1,1.38 // सिद्धे ऽपि पुत्रजन्मादौ व्युत्पत्तेरूपपत्तितः । मन्त्रादिगम्यसिद्धस्य वेदार्थत्वे ऽपि का क्षतिः ॥ MJaiNy_1,1.39 // हर्षहेतुबहुत्वेन व्युत्पत्तिः पुत्रजन्मनि । दुर्लभा सुलभा कार्ये वेदार्थो ऽतः स एव हि ॥ MJaiNy_1,1.40 // ------------------ "अथातो धर्मजिज्ञासा" [पू.मी.सू.1.1.1 ] इत्यत्राथशब्देन कृत्स्न वेदाध्ययनानन्तर्यमुच्यते । अतःशब्देन कृत्स्नस्य वेदस्य विवक्षितार्थत्वं hetÆ"kriyate । उक्तशब्दद्वयानुसारेण धर्मशब्दो ऽपि कृत्स्नं वेदार्थमाचष्टे । ततः सूत्रे ऽवेदार्थो जिज्ञास्यः ' इति प्रतिज्ञा कृता । तत्र संशयः - किं मन्त्रार्थवादप्रतीतः सिद्धार्थो ऽपि वेदार्थो भवति, किंवा विधिवाक्यप्रतीतः कार्यार्थं एव वेदार्थः, इति । तत्र - "लोकावगतसामर्थ्यः शब्दो वेदे ऽपि बोधकः" इति ज्ञायेन व्युत्पत्त्यनुसारी वेदार्थो वर्णनीयः । व्युत्पत्तिश्च सिद्धार्थे ऽप्यस्ति । 'पुत्रस्ते जातः ' इति वार्ताहरव्याहारजन्यं श्रोतुर्हर्षमनुमाय हर्षहेतौ पुत्रजन्मनि संगतिं प्रतिपद्यते । अतो मन्त्रार्थवादप्रतीतो ऽप्यर्थो वेदार्थ इति प्राप्ते ब्रूमः - पुत्रजन्मवद्धर्षहेतूनां धनलाभादीनां बहुत्वादस्य वाक्यस्कय पुत्रजन्मैवार्थ इति निर्णयो दुर्लभः । 'गामानय ' इति वाक्ये तु गवानयनरूपां मध्यमबृद्धप्रवत्तिमवलोक्य संगतिग्रहणं सुलभम् । तस्मात्कार्यरूप एव वैदार्थ इति ॥ MJaiNyC_1,1.38-40 || (तृतीये धर्मप्रमाणपरीक्षाधिकरणे सूत्रम् ) ## ____________________________________________________ START म्जैन्य् 1,1.41-42 तृतीयाधिकरणं भट्टमतेनारचयति - धर्मस्य ज्ञापकं मानं यदुक्तं चोदनात्मकम् । एतत्किं न परीक्ष्यं स्यात्किंवा सम्यक्परीक्ष्यताम् ॥ MJaiNy_1,1.41 // मानोपदेशान्मेयस्य सिद्धत्वात्किं परीक्षया । मैवं विचारशास्त्रे ऽस्मिन्परीक्षोपेक्षते कुतः ॥ MJaiNy_1,1.42 // ------------------ स्पष्टोर्थः ॥ MJaiNyC_1,1.41-42 || ____________________________________________________ START म्जैन्य् 1,1.43-44 अस्मिन्नेवाधिकरणे गुरूमतमाह - आदौ परीक्ष्यो वेदार्थश्चोदनामानताथवा । वेदार्थस्य प्रधानत्वात्प्रथमं तत्परीक्ष्यताम् ॥ MJaiNy_1,1.43 // चोदनामानतैवात्र प्रथमं साध्यतां गता । अनपेक्षतया तस्य यतो मुख्यत्वमाश्रितम् ॥ MJaiNy_1,1.44 // ------------------ द्वितीयाध्यायाद्यैः कर्मभेदशेषशेषित्वादिरूपो वेदार्थः सूत्रकारेण परीक्षिष्यते । चोजनाप्रामाण्यं तु प्रथमाध्याये परीक्ष्यते । तदैतदयुक्तम् । कुतः । वेदार्थस्य प्रधानत्वेनाऽदौ परीक्ष्ययीत्वात् । प्रधानभागे हि वेदः । पुरूषार्थत्वेनानुष्ठेयत्वात् । प्रधाणं तु तद्वेवनाय प्रवृत्तं सत्तच्छेषतयान प्रधानमिति प्राप्ते ब्रूमः- अस्त्वनुष्ठानोपायो वेदार्थप्रमाणयोः प्रधानोत्सर्जतभावः । प्रमाणप्रमेयभावोपायौ तु प्रमाणस्यैव मुख्यत्वं निरपेक्षत्वात् । नहि स्वतः प्रमाण्यवादिनां मते सापेक्षया प्रमाणस्यास्ति । प्रमेयं तु सारेक्षम् । 'मानावीना मेथसिद्धिः ' इत्युक्तत्वात् । तदेतन्मुख्यत्वमाश्रित्य सूत्रकारः प्रमाणपरीक्षामादौ चकारेति यज्यते । अयान्वत्प्रा अथान्यत्प्राधान्यमाश्रित्य धर्मविचार एवादौ कस्मान्न कृतः? | न कृतः - अपरीक्षितेन प्रमाणेन धर्मस्यासिद्धौ तद्विचारस्याऽश्रयासिद्धेः ॥ तदेवमधिकरणत्रये व्युत्पादनाय भाट्टप्राभाकरमतभेद उपन्यस्तः ॥ MJaiNyC_1,1.43-44 || अथ प्रायेण भट्टमतमेवोपन्यस्यते - (चतुर्थे ## सूत्रम् ॥) ## ____________________________________________________ START म्जैन्य् 1,1.45-46 चतुर्थाधिकरणमारचयति - प्रत्यक्षादिभिरप्येष गम्यते विधिनैव वा । अक्षादीनां प्रमाणत्वान्मेयधर्मावभासिता ॥ MJaiNy_1,1.45 // वर्तमानैकविषयमक्षं धर्मस्तु भाव्यसौ । अक्षमूलो ऽनुमानादिस्तेन विध्येकमेयता ॥ MJaiNy_1,1.46 // ------------------ अक्षं प्रत्यक्षम् । प्रत्यक्षादीनां प्रमाणत्वात्प्रमेयावभासकत्वं तावदविवादम् । धर्मश्च प्रमेयः, असंदिग्धाविपर्यस्तत्वे सति बुध्यमानत्वात्, घटादिवत् । तस्मात्प्रत्यक्षादिभिरप्येष धर्मो गम्यत इति ## - ## - धर्मस्य प्रमेयत्वे ऽपि प्रत्यक्षयोग्यता नास्ति, प्रत्यक्षस्य वर्तमानमात्रविषयत्वात् । यस्तु प्रत्यक्षस्यात्यन्तमविषयः, तत्रानुमानादीनां कैव कथा । क्वचित्प्रत्यक्षेण गृहीते व्याप्त्यादौ पश्चादनुमानादीनां प्रवृत्तिः । तस्माद्विधिनैव धर्मो गम्यते ॥ MJaiNyC_1,1.45-46 || (पञ्चमे ## सूत्रम् ॥) ## ____________________________________________________ START म्जैन्य् 1,1.47-48 पञ्चमाधिकरणमारचयति - अबोधको बोधको वा न तावद्बोधको विधिः । शक्तेरलौकिके धर्मे ग्रहणं दुर्घटं यतः ॥ MJaiNy_1,1.47 // समभिव्याहृते धर्मे शक्तिग्रहणसंभवात् । बोधकस्य विधेर्मात्वमनपेक्षतया स्थितम् ॥ MJaiNy_1,1.48 // ------------------ यथा धर्मे प्रत्यक्षादीनां प्रामाण्यं नास्ति, तथा विधेरपि नास्ति प्रामाण्यम् । शक्तिग्रहणपूर्वकं हि प्रामाण्यमाप्तवाक्यस्य लोके दृष्टम् । शक्तिश्च लोकप्रसिद्धे गवादौ गृह्यते । धर्मस्त्वलौकिकः । अतस्तत्र शक्तिग्रहणं दुर्घटम् । तस्माद्विधेरबोधकत्वान्न धर्मे प्रामाण्यमिति ## - ## - यथा 'प्रभिन्नकमलोदरे मधूनि मधुकरः पिबति' इत्यत्र मधुकरपदस्यार्थमजानन्नन्यपदार्थमवगत्य तत्यमभिव्याहारात् कमलस्य मध्यगते मधुपानं कुर्वति दृश्यमानभ्रमरे मधुकरशब्दस्य सङ्गतिं गृहीत्वा वाक्यार्थं प्रतिपद्यते, तथा 'कारीर्या वृष्टिकामो यजेत' इत्यत्र लोकप्रसिद्धार्थवृष्ट्यादिपदसमभिव्याहारादलौकिकभावनायां विधेः सङ्गतिं गृहीत्वा विधिवाक्यार्थं पुरुषो बुध्यते । तस्मादबोधकत्वलक्षणमप्रामाण्यं नास्ति । न च संवादाभावादप्रामाण्यम्, समनन्तरभाविप्रतिनियतफले वृष्ट्यादौ संवादस्यापि संभवात् । अनियतदृष्टफले चित्रयागादौ, प्रतिनियतजन्मान्तरफले ज्योतिष्टोमादौ च संवादः कथमिति चेत्, एवं तर्हि स्वतःप्रामण्याभ्युपगमान्नास्ति क्वापि संवादाद्यपेक्षा । तस्मादबोधकत्वसापेक्षत्वयोरप्रामाण्यकारणयोरभावाद्विधेः स्वतःसिद्धं प्रामाण्यं नापह्नोतुं शक्यम् ॥ MJaiNyC_1,1.47-48 || (षष्ठे #<शब्दनित्यताधिकरणे># सूत्राणि 6-23) ## ## ## ## ## ## ## ## ## #<आदित्त्यवद्यौगपद्यम् । Jaim_1,1.15 /># ## ## ## ## ## ## ## ## ____________________________________________________ START म्जैन्य् 1,1.49-50 षष्ठाधिकरणमारचयति - विध्यादिरूपो यः शब्दः सो ऽनित्यो ऽथाविनश्वरः । अनित्यो वर्णरूपत्वाद्वर्णे जन्मोपलम्भनात् ॥ MJaiNy_1,1.49 // अबाधितप्रत्यभिज्ञाबलाद्वर्णस्य नित्यता । उच्चारणप्रयत्नेन व्यज्यते ऽसौ न जन्यते ॥ MJaiNy_1,1.50 // ------------------ शब्दनित्यत्ववादिनो वैयाकरणास्तावदेवं मन्यन्ते - वर्णसमूहश्रवणानन्तरं 'इदमेकं पदम्' इति प्रत्ययो मानसप्रत्यक्षेणोत्पद्यते । तस्य च प्रत्ययस्य वर्णव्यतिरिक्तः कश्चित् स्फोटनामकः पदार्थो विषयः । स च नित्यः । स एव शब्दः, न तु वर्णा इति । तदेतन्नैयायिकादयो न सहन्ते । वर्णेष्वेवैकार्थावच्छेदोपाधिना पदैक्यबुद्धेरुपपत्तौ वर्णातिरिक्तस्फोटकल्पना निरर्थिका । तस्माद्वर्णानामेव शब्दत्वम् । वर्णाश्च प्रतिपुरुषं प्रत्युच्चारणं च जन्मविनाशवन्त उपलभ्यन्ते । तस्मादनित्यः शब्दः । तस्य च कारणदोषसंभवाद्विधेरप्रामाण्यमिति ## ॥ बहुभिः पुरुषैः प्रत्येकं बहुकृत्व उच्चारिते गोशब्दे ऽत एवेमे गकारादयो वर्णाः' इत्यबाधितप्रत्यभिज्ञा जायते । तद्बलान्नित्या वर्णाः । न च वर्णानां जन्माभावे बहुकृत्व उच्चारणप्रयत्नो व्यर्थ इति शङ्कनीयम्, तत्प्रयत्नस्य व्यञ्जकत्वाङ्गीकारात् । एवं सति पुरुषभेदादुच्चारणभेदाश्च यथायोगमुदात्तादिभेदैः पटुमृदुत्वादिभेदैश्चोपेतान्ध्वनिविशेषानुत्पाद्य चरितार्था भविष्यन्ति । तस्मान्नित्ये शब्दे कारणदोषाभावान्नास्त्यप्रामाण्यम् ॥ MJaiNyC_1,1.49-50 || (सप्तमे वेदप्रत्यायकत्वाधिकरणे सूत्राणि 24-26) ## ## ## ____________________________________________________ START म्जैन्य् 1,1.51-52 सप्तमाधिकरणमारचयति - वेदवाक्यममानं स्यान्मानं वा नास्य मानता । पृथक्सङ्गत्यपेक्षायामनपेक्षत्ववर्जनात् ॥ MJaiNy_1,1.51 // वेदे ऽपि लोकवन्नैव वाक्यार्थे सङ्गतिः पृथक् । ग्रहीतव्या ततो वाक्यं प्रमाणं नैरपेक्ष्यतः ॥ MJaiNy_1,1.52 // ------------------ यद्यपि वर्णानां नित्यत्वादेकार्थावच्छेदकस्य पदस्यापि वर्णरूपतयानित्यत्वाद्वर्णपदद्वारा वेदस्य कारणसापेक्षत्वं नास्ति, तथापि 'अग्निहोत्रं जुहुयात्स्वर्गकामः' इत्यादिवाक्यस्य वाक्यार्थे सङ्गतिग्रहणमपेक्षितम् । तस्मान्नैरपेक्ष्याभावात्प्रामाण्यं नास्तीति प्राप्ते - ब्रूमः - लोके 'गामानय' इत्यादिवृद्धप्रयोगे पदपदार्थयोरेव सङ्गतिर्गृह्यते । वाक्यं त्वाकाङ्क्षायोग्यतासन्निधिवशात् स्वार्थं प्रतिपादयतीत्यविवादम् । तथा वेदवाक्यस्यापि प्रत्यायकत्वादनपेक्षत्वेन प्रामाण्यमविरुद्धम् ॥ MJaiNyC_1,1.51-52 || (अष्टमे ## सूत्राणि 27-32) ## ## ## #<आख्या प्रवचनात् । Jaim_1,1.30 /># ## ## ____________________________________________________ START म्जैन्य् 1,1.53-54 अष्टमाधिकरणमारचयति - पौरुष्यं न वा वेदवाक्यं स्यात्पौरुष्यता । काठकादिसमाख्यानाद्वाक्यत्वाच्चान्यवाक्यवत् ॥ MJaiNy_1,1.53 // समाख्याध्यापकत्वेन वाक्यत्वं तु पराहतम् । तत्कर्त्रनुपलम्भेन स्यात्ततो ऽपौरुषेयता ॥ MJaiNy_1,1.54 // ------------------ 'काठकम्, कौथुमम्, तैत्तिरीयकम्' इत्यादिसमाख्या तत्तद्वेदविषया लोके दृष्टा । तद्धितप्रत्ययश्च 'तेन प्रोक्तम्' [पाणि. सू. 4.3.101] इत्यर्थे वर्तते । तथा सति 'व्यासेन प्रोक्तं वैयासिकं भारतम्' इत्यादाविव पौरुषेयत्वं प्रतीयते । किञ्च 'विमतं वेदवाक्यं पौरुषेयम्, वाक्यत्वात्, कालिदासादिवाक्यवत्' इति ## - ## - अध्ययनसंप्रदायप्रवर्तकत्वेन समाख्योपपद्यते । कालिदासादिग्रन्थेषु तत्तत्सर्गावसाने कर्तार उपलभ्यन्ते । तथा वेदस्यापि पौरुषेयत्वे तत्कर्तोपलभ्येत । न चोपलभ्यते । अतो वाक्यत्वहेतुः प्रतिकूलतर्कपराहतः । तस्मादपौरुषेयो वेदः । तथा सति पुरुषबुद्धिदोषकृतस्याप्रामाण्यस्यानाशङ्कनीयत्वाद्विधिवाक्यस्य धर्मे प्रामाण्यं सुस्थितम् ॥ MJaiNyC_1,1.53-54 || इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे प्रथमाध्यायस्य प्रथमः पादः ॥ _________________________________________________________________________ (अथ द्वितीयः पादः) (प्रथमे #<'र्थवादाधिकरणे># सूत्राणि 1-18) #<आम्नायस्य क्रियार्थत्वाद् आनर्थक्यम् अतदर्थानां तस्माद् अनित्यम् उच्यते । Jaim_1,2.1 /># #<शास्त्रदृष्टाविरोधाच् च । Jaim_1,2.2 /># ## ## ## ## ## ## ## ## ## ## ## #<आकालिकेप्सा । Jaim_1,2.14 /># ## ## ## ## द्वितीयपादस्य प्रथमाधिकरणमारचयति - ____________________________________________________ START म्जैन्य् 1,2.1-3 वायुर्वा इत्येवमादेरर्थवादस्य मानता । न विधेये ऽस्ति धर्मे किं किंवासौ तत्र विद्यते ॥ MJaiNy_1,2.1 // विध्यर्थवादशब्दानां मिथोपेक्षापरिक्षयात् । नास्त्येकवाक्यता धर्मे प्रामाण्यं संभवेत्कुतः ॥ MJaiNy_1,2.2 // विध्यर्थवादौ साकाङ्क्षौ प्राशस्त्यपुरुषार्थयोः । तेनैकवाक्यता तस्माद्वादानां धर्ममानता ॥ MJaiNy_1,2.3 // ------------------ काम्यपशुकाण्डे विध्यर्थवादौ श्रूयेते । 'वायव्यं श्वेतमालभेत भूतिकामः' इति विधिः । 'वायुर्वै क्षेपिष्ठा देवता, वायुमेव स्वेन भागधेयेनोपधावति, स एवैनं भूतिं गमयति' इत्यर्थवादः । तत्र विधिवाक्यगता वायव्यादिशब्दा अर्थवादशब्दनैरपेक्ष्येणैव विशिष्टमर्थं विदधति । अर्थवादशब्दश्चेतरनैरपेक्ष्येणैव भूतार्थमन्वाचक्षते । 'क्षिप्रगामी वायुः स्वोचितेन भागेन तोषितो भागप्रदायैश्वर्यं प्रयच्छति' इत्युक्ते रामायणभारतादाविव वृत्तान्तः कश्चित् प्रतीयते, न त्वनुष्ठेयं किञ्चित् । अत एकवाक्यत्वाभावान्नास्त्यर्थवादस्य धर्मे प्रामाण्यमिति ## - ## - मा भूत्पदैकवाक्यता । वाक्यैकवाक्यता तु विद्यते । विधिवाक्यं तावत् पुरुषं प्रेरयितुं विधेयार्थस्य प्राशस्त्यमपेक्षते । अर्थवादवाक्यं च फलवदर्थावबोधपर्यवसिताध्ययनविधिपरिगृहीतत्वेन पुरुषार्थमपेक्षते । तत्र पुरुषार्थपर्यवसितविध्यपेक्षितं प्राशस्त्यं लक्षणावृत्त्या समर्पयदर्थवादवाक्यं विधिवाक्येन सहैकवाक्यतामापद्यते । 'यतः क्षिप्रगामिस्वभावतया शीघ्रफलप्रदो वायुरस्य पशोर्देवता, ततः प्रशस्तमिमं वायव्यं पशुमालभेत' इति वाक्ययोरन्वयः । तस्मादर्थवादा धर्मे प्रमाणम् ॥ MJaiNyC_1,2.1-3 || ____________________________________________________ START म्जैन्य् 1,2.4 अस्मिन्नेवाधिकरणेमतान्तरमनुसृत्य पूर्वोत्तरपक्षावाह - वादोक्तहेत्वपेक्षत्वान्न विधेर्मानतेति चेत् । सत्यन्वये स्तुतिद्वारा नापेक्षेति गुरुर्जगौ ॥ MJaiNy_1,2.4 // ------------------ 'यतो वायुः क्षिप्रमेव फलप्रदः, अतो वायव्यमालभेत' इत्येवमर्थवादोक्तं हेतुमपेक्ष्य विधिः पुरुषं नियुङ्क्ते । ततः सापेक्षत्वादप्रमाणमिति ## ॥ 'विमतं कर्मानुष्ठेयम्, फलप्रददेवतोपेतत्वात्, राजसेवादिवत्' इत्यनुमानं यद्यर्थवादे विवक्ष्यते, तदानीमागमप्रमाणस्य विधिवाक्यस्य प्रमाणान्तरसापेक्षत्वं स्यात् । न त्वेवं विवक्षितम् । किन्तु फलप्रददेवतातोषकत्वोपन्यासमुखेन कर्मप्राशस्त्यमुपलक्ष्यते । तथा सति 'प्रशस्तं कर्मानुष्ठेयम्' इत्यस्मिन्नर्थे सार्थवादस्य विदेः पर्यवसानादेकवाक्यता लभ्यते । तत्र कुतः सापेक्षत्वम् । तस्मात् विधिः प्रमाणम् इति#< सिद्धान्तः># ॥ MJaiNyC_1,2.4 || (द्वितीये ## सूत्राणि 19-25) ## ## ## ## ## ## ## ____________________________________________________ START म्जैन्य् 1,2.5-7 द्वितीयाधिकरणमारचयति - ऊर्जो ऽवरुध्या इत्येष विधिवन्निगदो न किम् । यूपौदुम्बरतां स्तौति स्तौति वा तद्विधित्सया ॥ MJaiNy_1,2.5 // चतुर्थ्या फलतालाभाद्यूपौदुम्बरता फलम् । ऊर्जो ऽवरोधं कथयन्कथं स्तुतिपरो भवेत् ॥ MJaiNy_1,2.6 // अस्तुतौदुम्बरत्वस्याविधानात्कस्य तत्फलम् । अर्थद्वैधे वाक्यभेदस्तेन स्तावक एव सः ॥ MJaiNy_1,2.7 // ------------------ इदमाम्नायते - 'औदुम्बरो यूपो भवति, ऊर्ग्वा उदुम्बरः, ऊर्क्पशवः, ऊर्जइवास्मा ऊर्जं पशूनाप्नोति, ऊर्जो 'वरुध्यै' इति । अमृतशब्दाभिधेयो ऽत्यन्तसारभूतः सूक्ष्मो ऽन्नरसः ऊर्गुच्यते । उदुम्बररूपयोर्जा यजमानार्थमध्वर्युः पशुरूपामूर्जमाप्नोति । ततो यूपस्यौदुम्बरत्वमूर्जः सम्पादनाय भवतीत्यर्थः । अत्र 'अवरुध्यै' इति तादर्थ्ये चतुर्थी । तया फलत्वं गम्यते । 'धनलाभाय राजसेवा' इत्यादौ तद्दर्शनात् । न च फलपरस्य वचनस्य स्तावकत्वं युज्यते । अन्यथा स्वर्गकाम इत्यत्र स्वर्गशब्दस्यापि ज्योतिष्टोमस्तावकत्वप्रसङ्गादिति ## - ## - अयमूर्जो ऽवरोधः कस्य फलं स्यात् - किमविहितस्यौदुम्बरत्वस्य, उत विहितस्य । नाऽद्यः, अनुष्ठानमन्तरेण द्रव्यमात्रात् फलानुत्पत्तेः । द्वितीये किमत्र विधिः प्रत्यक्षः, उतोन्नेयः । नाऽद्यः, 'औदुम्बरो यूपो भवति' इत्यत्र लिङ्प्रत्ययाश्रवणात् । द्वितीये स्तुत्या स उन्नेयः । न चात्र स्तुतिमङ्गीकरोषि । अथोच्येत - 'विधानायौदुम्बरत्वं स्तूयते तत्फलं चावबोध्यते' इति । तर्हि वाक्यं भिद्येत । ततः फलविधिवन्निगद्यमानमप्येतद्वाक्यं स्तावकमेव ॥ MJaiNyC_1,2.5-7 || ____________________________________________________ START म्जैन्य् 1,2.8 अत्रैवगुरुमतेनपूर्वोत्तरपक्षावाह - आप्नोतीति विधित्वस्य वादत्वस्याप्यनिर्णयात् । न प्रमा चोदनेत्येतन् वादो ह्येकवाक्यतः ॥ MJaiNy_1,2.8 // ------------------ ऊर्जं पशूनाप्नोति इत्यपूर्वार्थत्वाद्विधित्वं प्रतिभासते, लिङ्ङाद्यभावादर्थवादत्वम् । अतः सन्दिग्धत्वान्न प्रामाण्यं चोदनाया इति ## ॥ एकवाक्यत्वलाभेनार्थवादत्वं निर्णीयते । अतः प्रमाणं चोदना इति ## ॥ MJaiNyC_1,2.8 || (तृतीये हेतुवन्निगदाधिकरणे सूत्राणि 26 - 30 ) ## ## ## ## ## तृतीयाधिकरणमारचयति - ____________________________________________________ START म्जैन्य् 1,2.9-10 तेन ह्यन्नमिति प्रोक्तो वादो हेतुरुत स्तुतिः । हिना श्रुता हेतुतातः शूर्पमन्यच्च साधनम् ॥ MJaiNy_1,2.9 // शूर्पसाधनता श्रौती नाश्रौतैः सा विकल्प्यते । अतो निरर्थको हेतुः स्तुतिस्तस्मात्प्रवर्तिका ॥ MJaiNy_1,2.10 // ------------------ इदमाम्नायेत - 'शूर्पेण जुहोति तेन ह्यन्नं क्रियते' अयमर्थवादो विधेये शूर्पे हेतुत्वेनान्वेति । हिशब्दस्य हेतुवायित्वात् । ' यस्मादन्नसाधनं, तस्माच्छूर्पेण होतव्यम् ' इत्युक्ते ' यद्यदन्नसाधनं दर्वीपिठरादिकं तेन सर्वेण होतव्यम् ' इति लभ्यते । ततः ' पिठरादयः शूर्पेण सह विकल्प्यन्ते ' इति प्राप्ते - ब्रूमः-- शूर्पस्य होमसाधनत्वं श्रौतम्, तृतीयया तदवगमात् । पिठरादीनां त्वानुमानिकम् । अतो ऽसमानबलत्वान्न विकल्पो युक्तः । ततो हेतुर्व्यर्थः । स्तुत्रिः प्ररोचनायोपयुक्ता, तस्मात्स्तुतित्वेनान्वयः ॥ MJaiNyC_1,2.9-10 || (चतुर्थे मन्त्रलिङ्गाधिकरणे सूत्राणि 31 - 53 ) ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## #<ऊहः । Jaim_1,2.52 /># ## चतुर्थाधिकरणमारचयति - ____________________________________________________ START म्जैन्य् 1,2.11-12 मन्त्रा उरु प्रथस्वेति किमदृष्टैकहेतवः । यागेषूत पुरोडाशप्रथनादेश्च भासकाः ॥ MJaiNy_1,2.11 // ब्राह्मणेनापि तद्भानान्मन्त्राः पुण्यैकहेतवः । न तद्भानस्य दृष्टत्वाद्दृष्टं वरमदृष्टतः ॥ MJaiNy_1,2.12 // ------------------ 'उरु प्रथस्व' इत्ययं कश्चिन्मन्त्रः । तस्यायमर्थः - भोः पुरोडाश, स्वमुरुविपुलता यथा भवति तथा प्रसर ' इति । एवमादयो मन्त्रा यागप्रयोगेपूच्चार्यमाणा अदृष्टमेव जनयन्ति । नत्वर्थप्रकाशनाय तदुच्चारणम् । पुरोडाशप्रथन लक्षणस्यार्थस्य व्राह्मणवाक्येनापि भासनात् थ 'उरु प्रथस्वेति पुरोडाशं प्रथयति' इति हि ब्राह्मणवाक्यम् ,[इति चेत्ट । नैतद्युक्तम् । अर्थप्रत्यायनस्य दृष्टप्रयोजनस्कय संभवे सति केवलादृष्टस्य कल्पयितुमशक्यत्वात् । तस्माद्दृष्टमर्थानुस्मपणमेव यागप्रयोगे मन्त्रोच्चारणस्य प्रयोजनम् । ब्राह्मणवाक्येनाप्यर्थानुस्मरणसंभवे ऽमन्त्रेणैवानुस्मपणीयम् ' इति यो नियमः, तस्य दृष्टासंभवाददृष्टं प्रयोजनमस्तु ॥ MJaiNyC_1,2.11-12 || ____________________________________________________ START म्जैन्य् 1,2.13 अत्रैव मतान्तरेण पूर्वोत्तरपक्षावाह - मन्त्रब्राह्मणयोर्यद्वा कलहो विनियोजने । न मन्त्रलिङ्गसिद्धार्थमनुवक्तीतरद्यतः ॥ MJaiNy_1,2.13 // ------------------ अस्य मन्त्रस्य लिङ्गेन विनियोगे ब्राह्मणवाक्यमविवक्षितार्थे स्यात् । वाक्येन विनियोग मन्त्रलिङ्गं न विवक्ष्येत । इत्युभयोर्विरोधादप्रामाण्यं चोदनाया इति पूर्वेः पक्षः । नायं विरोधः, प्रबलेन हि लिङ्गेन विनियोगसिद्धौ वाक्यस्यानुवादकत्वादिति - राद्धान्तः ॥ MJaiNyC_1,2.13 || इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे प्रथमाध्यायस्य द्वितीयः पादः _________________________________________________________________________ अथ तृतीयः पादः (प्रथमे स्मृतिप्रामाण्याधिकरणे सूत्रे 1-2) ## ## ____________________________________________________ START म्जैन्य् 1,3.1-2 तृतीयपादस्य प्रथमाधिकरणमारचयति - अष्टकादिस्मृतेर्धर्मे न मात्वं मानताथवा । निर्मूलत्वान्न मानं सा वेदार्थोक्तौ निरर्थता ॥ MJaiNy_1,3.1 // वैदिकैः स्मर्यमाणत्वात्संभाव्या वेदमूलता । विप्रकीर्णार्थसेक्षेपात्सार्थत्वादस्ति मानता ॥ MJaiNy_1,3.2 // ------------------ "अष्टकाः kartavyÃ÷"इत्यादि स्मृतिवाक्यं न धर्मे प्रमाणम , पौरुषेयवाक्यत्वे सति मूलप्रमाणरहितत्वात् , विप्रलम्भकवाक्यत्वात् । अथ मूलप्रमाणवत्त्वाय वेदार्थ एव स्मृतिरनर्था स्यात् । तदानीमनुवादकत्वादप्रामाण्यमिति प्राप्ते - ब्रूमः -- ' विमता स्मृतिर्वेदमूला, वैदिकमन्वादिप्रणीतस्मृतित्वात् , उपनयानाध्ययनादिस्मृतिवत् ' | न च वैयर्थ्ये शङ्कनीयम् । अस्मदादीनां प्रत्यक्षेषु परोक्षेषु चं नानावेदेषु विप्रकीर्णस्यानुष्ठेयार्थस्यैकत्र संक्षिप्यमाणत्वात् । तस्मादियं स्मृतिधर्मे प्रमाणम् ॥ MJaiNyC_1,2.1-2 || ____________________________________________________ START म्जैन्य् 1,3.3 अस्मिन्नेव मतान्तरेण पूर्वोत्तरपक्षावाह - न मा smÃrtëÂaÇkÃÇgatvÃdyÃæ जना इति मन्त्रगीः । तन्न स्मृतेर्मूलवेदे ऽनुमिते मात्वसंभवात् ॥ MJaiNy_1,3.3 // ------------------ 'यां जनाः प्रतिनन्दति ' इत्ययं मन्त्रोष्टकाश्राद्धस्याङ्गम् । तेच्च श्राद्धं स्मार्तम् । न हि तस्य प्रतिपादकं वेदवाक्यमुपलभामहे । तस्मादिदं मन्त्रवाक्यं न धर्मे प्रमाणमिति चेत् । न । तन्मूलस्य वेदस्यानुमेयत्वात् । अनुमानं च दर्शितम् । तस्मादसौ मन्त्रो धर्मे प्रमाणम् ॥ MJaiNyC_1,2.3 || (द्वितीये श्रुतिप्राबल्याधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 1,3.4-5 द्वितीयाधिकरणमारचयति - औदुम्बरी वेष्टनीया सर्वेत्येषा स्मृतिर्मितिः । अमितिर्वेति संदेहे मितिः स्यादष्टकादिवत् ॥ MJaiNy_1,3.4 // औदुम्बरीं स्पृशन्गायेदिति प्रत्यक्षवेदतः । विरोधान्मूलवेदस्याननुमानादमानता ॥ MJaiNy_1,3.5 // ------------------ ज्योतिष्टोमे सदोनामकस्य मण्डपस्य मध्ये काचिदौदुम्बरी शाखा निखन्यते । तस्याश्र्च वाससा वेष्टनं स्मर्यते- ' औदुम्बरी सर्वा वेष्टयितव्या' इति । सा स्मृतिः प्रमाणम्, अष्टकादिस्मृतिष्विव मूलवेदस्यानुमातुं शक्यत्वादिति प्राप्ते - ब्रूमः - ' औदुम्बरीं स्पृष्ट्वोद्गायेत् ' इति प्रत्यक्षेवदवचनेन स्पर्शो विधीयते । न च सर्ववेष्टने स्पर्शः संभवति । अतो मूलवेदानुमानं कालात्ययापदिष्टम । अतो विप्रलम्भकवाक्यवन्निर्मूला स्मृतिरप्रमाणम् ॥ MJaiNyC_1,2.4-5 || ____________________________________________________ START म्जैन्य् 1,3.6-7 अस्मिन्नेवाधिकरणे मतान्तरमाह - प्रत्यक्षानुमितश्रुत्योर्यद्वा व्याघातदर्शनात् । अमात्वे शङ्किते बाधो ऽनुमानस्यात्र वर्ण्यते ॥ MJaiNy_1,3.6 // परप्रत्यक्षवेदो ऽत्र मूलं चेद्वेष्टनस्य तत् । अस्त्वेवमप्यनुष्ठानं स्वप्रत्यक्षानुरोधतः ॥ MJaiNy_1,3.7 // ------------------ स्पर्शसर्ववेष्टनविषययोः प्रत्यक्षानुमितश्रुत्योः परस्परविरोधादुभयोरप्यप्रामाण्यमिति पूर्वपक्षः । अनुमानस्य कालात्ययापदिष्टतया विरुद्धश्रुत्यभावेन स्पर्शश्रुतिः स्वार्थे प्रमाणम् । यदि पुरुषान्तरप्रत्यक्षवेदः सर्ववेष्टनस्मृतेर्मूलमित्युच्यते, तर्हि मा भूत्तस्या अप्रामाण्यम् । तथापि परप्रत्यक्षात्स्वप्रत्यक्षस्याभ्यर्हितत्वेन स्पर्श एवात्रानुष्ठेयो नतु सर्ववेष्टनम् ॥ MJaiNyC_1,2.6-7 || (तृतीये दृष्टमूलकस्मृत्यप्रामाण्याधिकरणे सूत्रम् ) / ## ____________________________________________________ START म्जैन्य् 1,3.8-9 तृतीयाधिकरणमारचयति - वैसर्जनाख्यहोमीयनाससो ग्रहणस्मृतिः । प्रमा न वा श्रुत्यबाधात्प्रमा स्यादष्टकादिवत् ॥ MJaiNy_1,3.8 // दृष्टलोभैकमूलत्वसंभवे श्रुत्यकल्पनात् । सर्ववेष्टनवद्वाधहीनाप्येषा न हि प्रमा ॥ MJaiNy_1,3.9 // ------------------ jyoti«Âom'gnÅ«omÅyasya पशोस्तन्त्रे प्रक्रान्ते वैसर्जनहोमो विहितः । तत्र यजमानं पत्नीं पुत्रांश्र्च भ्रातॄंश्र्चाहतेन वाससा प्रच्छाद्य वाससो ऽन्ते स्त्रुग्दण्डमुपनिबध्य जुहोति । तस्मिन्वासस्येवं स्मर्यते - ' वैसर्जनहोमीयं वासो 'ध्वर्युर्गृह्णाति' इति । सेयं स्मृतिः सर्ववेष्टनस्मृतिवत्प्रत्यक्षश्रुत्या न बाध्यते । ततो ऽष्टकादिस्मृतिवत्प्रमाणमिति प्राप्ते - ब्रूमः- कदाचित्कश्र्चिदध्वर्युर्लोभादतद्वासो जग्राह । तन्मूलैवैषा स्मृतिरित्यपि कल्पना संभवति । दृष्टामुसारिणी चैषां कल्पना । दक्षिणया परिक्रीतानामृत्विजां लोभदर्शनात् । तथा सत्यस्याः स्मृतेरन्यथाप्युपपत्तावष्टकादिश्रुतिवन्न मूलश्रुतिः कल्पयितुं शक्यते । अतो बाधाभावे ऽपि मूलभेदाभावान्नेयं स्मृतिः प्रमाणम् ॥ MJaiNyC_1,2.8-9 || (चतुर्थे पदार्थप्रबल्याधिकरणे सूत्राणि 5 - 7) #<शिष्टाकोपे ऽविरुद्धम् इति चेत् । Jaim_1,3.5 /># ## ## ____________________________________________________ START म्जैन्य् 1,3.10-11 चतुर्थाधिकरणं bhëyamatenÃ'racayati - आचान्तेनेत्यमा मा वा स्मृतिरेषा न मा भवेत् । वेदं कृत्वेति यः श्रौतः क्रमस्तेन विरोधतः ॥ MJaiNy_1,3.10 // आचान्त्यादिः पदार्थो ऽत्र क्रमो धर्मः पदार्थगः । धर्मस्य धर्म्यपेक्षत्वादबाधादस्ति मानता ॥ MJaiNy_1,3.11 // ------------------ 'क्षुत आचामेत् ' इति विहितं पुरुषार्थमाचमनम् । यदा तु क्रतुमध्ये क्षुतादि निमित्तं प्रप्नोति तदा नैमित्तिकमाचमनं क्रत्वङ्गत्वेन स्मृत्या विधीयते । ' आचान्तेन कर्तव्यम् ' इति । सेयं स्मृतिर्न प्रमाणम् । कुतः । विरूद्धत्वात् । 'वेदं कृत्वा वेदिं करोति ' इति श्रुतौ पूर्वकालवाचिना त्वाप्रत्ययेन क्रमः प्रतीयते । वेदो नाम दर्भमयं संमार्जनसाधनम् । वेदिराहवनीयगार्हपत्यमध्यवर्तिनी चतुरङ्गुलखाता भूमिः । तयोर्मध्ये यदि क्षुतादिनिमित्तमाचमनं कुर्यात् , तदा श्रुत्युक्तं नैरन्तर्यं विरूध्येत । तस्माद्वेष्टनस्मृतिवदाचमनस्मृतिर्न प्रमाणमिति प्रप्ते - ब्रूमः- वेदवेद्यादिश्रुत्युक्तपदार्थवदाचमनादयः स्मृत्युक्ता अनुष्ठेयपदार्थाः । क्रमस्तु पदार्थनिष्ठो धर्मः । स च पदार्थानुपजीवति । तत उपजीव्यविरोधात्क्रम एव बाध्यते । नतु क्रमेणाऽचमनस्य बाधो ऽस्ति । तस्मादियं स्मृतिः प्रमाणम् । अस्मिन्नेव वार्तिककारः प्रकारान्तरेण विचारद्वयं चकार ॥ MJaiNyC_1,2.10-11 || ____________________________________________________ START म्जैन्य् 1,3.12 तत्र प्रथमं विचारं दर्शयति - शाक्योक्ताहिंसनं धर्मो न वा धर्मः श्रुतत्वतः । न धर्मो नहि पूतं स्याद्गोक्षीरं श्र्वदृतौ धृतम् ॥ MJaiNy_1,3.12 // ------------------ 'ब्रह्मचर्यमहिंसां चापरिग्रहं च सत्यं च यत्नेन रक्षेत् ' इति श्रुतावहिंसादिर्धर्मत्वेनोक्तः । स एव धर्मः शाक्येनाप्युक्तः । तस्माच्छाक्यस्मृतिर्धर्मे प्रमाणमिति चेत् । न । स्वरूपेण धर्मस्यापि गोक्षीरन्यायेन शाक्यसंबन्धे सत्यधर्मत्वप्रसङ्गात् । तदीयग्रन्थेनाहिंसादिर्नावगन्तव्यः । तस्मान्न सा स्मुतिर्धर्मे प्रमाणम् ॥ MJaiNyC_1,2.12 || ____________________________________________________ START म्जैन्य् 1,3.13 विचारान्तरं दर्शयति - सदाचारो ऽप्रमा मा वा निर्मूलत्वादमानता । अष्टकादेरिवैतस्य समूलत्वात्प्रमाणता ॥ MJaiNy_1,3.13 // ------------------ होलाकोत्सवादिसदाचारस्य मूलभूतवेदाभावादप्रामाण्यमिति चेत् । न । वैदिकैः शिष्टैः parig­hÅtatvenëÂakÃdivadvedamÆlatvÃt | अत एव मन्वादिभिर्ग्रन्थगौरवभयाद्विशेषाकारेणानुपदिष्टो ऽपि सदाचारः सामान्याकारेणोपदिष्टः । "श्रुतिः स्मृतिः sadÃcÃra÷"इत्येवं धर्मे प्रमाणोपन्यासात् । तस्माच्छिष्टचार प्रमाणम् ॥ MJaiNyC_1,2.13 || (पञ्चमेशास्त्रप्रसिद्धार्थप्रामाण्याधिकरणे[आर्यम्लेच्छाधिकरणेटसूत्रे 8 - 9) ## #<शास्त्रस्था वा तन्निमित्तत्वात् । Jaim_1,3.9 /># ____________________________________________________ START म्जैन्य् 1,3.14-15 पञ्चमाधिकरणमारचयति - यंवान्दिशब्दाः किं द्व्यर्था नो vÃr''yamlecchasÃmyata÷ / दीर्घशूकप्रियङ्ग्वाद्या द्वये ऽप्यर्था विकल्पिताः ॥ MJaiNy_1,3.14 // यत्रान्या इति शास्त्रस्था प्रसिद्धिस्तु बलीयसी । शास्त्रीयधर्मे तेनात्र प्रियङ्ग्वादि न गृह्यते ॥ MJaiNy_1,3.15 // ------------------ 'यवमयश्र्चरुर्भवति ' 'वाराही उपानहावुपमुञ्चते ' इति श्रूयते । तत्र यव शब्दमार्या दीर्घशूकेषु प्रयुञ्जते वराहशब्दं च सूकरे । म्लेच्छास्तु यवशब्दं प्रियङ्गुषु , वराहशब्दं च कृष्णशकुनौ । तथा सति लोकव्यवहारेण निश्र्चेतव्येषु शब्दार्थेष्वार्यम्लेच्छप्रसिद्ध्योः समानबलत्वादुभयविधा अष्यर्था विकल्पेन स्वीकार्या इति प्रप्ते - ब्रूमः- शास्त्रीयधर्मावबोधे शास्त्रप्रसिद्धिर्बलीयसी । प्रत्यासन्नत्वादविच्छिन्नपारम्पर्यागतत्वाच्च । शास्त्रे यवविध्यर्थवाद एवं श्रूयते - ' यत्रान्या ओषधयो म्लायन्ते, अथैते मोदमाना इवोतिष्ठन्ति ' इति । इतरौषधिविनाशकाले ऽभिवृद्धिर्घशूकेषु दृश्यते, न तु प्रियङ्गुषु । तेषामितरौषधिपरिपाकात्पूर्वे पच्यमानत्वात् । वाराहोपानद्विध्यर्थवादश्र्चैवं भवति - ' वराहं गावो ऽनुधावन्ति ' इति । गवामनुधावनं शूकरे संभवति न तु कृष्णशकुनौ । तस्माद्दीर्घशूक्दिर्यवादिशब्दार्थः । अत्र वार्तिककारः पीलुशब्दमुदाजहार । तं च म्लेच्छा हस्तिनि प्रयुञ्जते, आर्यास्तु वृक्षे । tatrÃviplutavyavahÃrasyÃr''ye«u संभवाद्वृक्ष एव पीलुशब्दार्थः ॥ MJaiNyC_1,2.14-15 || ____________________________________________________ START म्जैन्य् 1,3.16 अस्मिन्नेवाधिकरणे गुरुमतमाह - यवाद्यर्थानिर्णयेन तद्वाक्यं न प्रमेति चेत् । न शास्त्रस्य बलित्वेन tatprasiddhyÃr'thanirïayÃt // MJaiNy_1,3.16 // ------------------ स्पष्टो ऽर्थः ॥ MJaiNyC_1,2.16 || ____________________________________________________ START म्जैन्य् 1,3.17-18 अस्मिन्नेवाधिकरणे वार्तिककारमतेन वर्णकान्तरमारचयति - यो मातुलविवाहादौ शिष्टाचारः स मा न वा । इतराचारवन्मात्वममात्वं स्मर्तबाधनात ॥ MJaiNy_1,3.17 // स्मृतिमूलो हि सर्वत्र शिष्टाचारस्ततो ऽत्र च । अनुमेया स्मृतिः स्मृत्या बाध्या प्रत्यक्षया तु सा ॥ MJaiNy_1,3.18 // ------------------ केषुचिद्दक्षिणदेशेषु मातुलस्य दुहितरं शिष्टाः परिणयन्ति । सो ऽयमायारः प्रमाणं, शिष्टाचारत्वात् , होलाकाद्याचारवत् , इति चेत् । न । स्मृतिविरुद्धत्वेन कालात्ययापदिष्टत्वात् । तथा च स्मृतिः- "मातुलस्य sutÃmƬhvà मातृगोत्रां तथैव च । समानप्रवरां चैव त्यक्त्वा चान्द्रायणं चरेत्" ॥ इति । न च स्मृत्याचारयोर्मूलवैदानुमापकसाम्यात्समबलत्वमिति शङ्कनीयम् । होलाकादिसदाचारस्य मन्वादिस्मृतिवद्वेदानुमापकत्वायोगात् । नहीदानीन्तनाः शिष्टा मन्वादिवद्देशकालविप्रकृष्टं वेदं दिव्यज्ञानेन साक्षात्कर्तु शक्नुवन्ति । येन शिष्टचारो मूलवेदमनुमापयेत् । शक्नोति च यः कोपि शिष्टो यत्र क्वापि देशविशेषे कालविशेषे च यं कञ्चनापि होलाकाद्याचरस्य मूलभूतं स्मृतिग्रन्थमवलोकयितुम् । तस्माच्छिष्टाचारेण स्मृतिरेवानुमातुं शक्यते, नतु श्रुतिः । अनुमिता च स्मृतिर्विरूद्धया प्रत्यक्षया स्मृत्या बाध्यते । अत एवाऽहुः- "आचारात्तु स्मृतिं ज्ञात्वा स्मृतिश्र्च श्रुतिकल्पमम् । तेन द्वयन्तरितं तेषां प्रामाण्यं विप्रकष्यते" ॥ इति । तस्मादीदृशस्याऽचारस्याप्रामाण्यमभ्युपेयम् ॥ MJaiNyC_1,2.17-18 || ____________________________________________________ START म्जैन्य् 1,3.19 तत्रैवापरं वर्णकमारचयति - लौकिको वाक्यगो vÃr'thastriv­dÃde÷ समत्वतः । उभौ विध्यर्थवादैकवाक्यत्वादस्त्विहान्तिमः ॥ MJaiNy_1,3.19 // ------------------ 'त्रिवृद्वहिष्पवमानम्' इति श्रुतौ विवृच्छब्दस्य त्रैगुण्यं lokasiddhor'tha÷ | वाक्यशेषादृक्त्रयात्मकेषु त्रिषु सूक्तेष्ववस्थितानां बहिष्पवमानात्मकस्तोत्रनिष्पादनक्षमाणाम् ' उपास्मै गायता नरः ' -- इत्यादीनामृचां नवकमर्थः । तत्र धर्मनिणये वेदस्य प्रबलत्वे ऽपि पदपदार्थनिर्णये लोकवेदयोः समानबलत्वादुभावप्यर्थौ विकल्पेव ग्रहीतव्याविति चेत् । मैवम् । लौकिकार्थस्वीकारपक्षे vidhivÃkyer'thastraiguïyam, अर्थवादवाक्ये स्तोत्रियाणामृचां नवकम् , इत्येवं विध्यर्थवादयोर्वैयधिकरण्यादेकवाक्यत्वं न स्यात् । अत एकवाक्यत्वाय स्तोत्रियाणां नवकमित्येव विधिवाक्ये niyator'tha÷ ॥ MJaiNyC_1,2.19 || (षष्ठे म्लेच्छप्रसिद्धार्थप्रामाण्याधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 1,3.20-21 षष्ठाधिकरणमारचयति - कल्प्यः पिकादिशब्दार्थो ग्राह्यो वा mleccharƬhita÷ / कल्प्य आर्योष्वसिद्धत्वादनार्याणानमादरात् ॥ MJaiNy_1,3.20 // ग्राह्य म्लोच्छप्रसिद्धिस्तु विरोधादर्शने सति । पिकनेमादिशब्दानां कोकिलाद्यर्थता ततः ॥ MJaiNy_1,3.21 // ------------------ आर्याः पिकादिशब्दं न क्वाप्यर्थे प्रयुञ्जते, म्लेच्छाश्र्च न प्रमाणभूताः । तस्मान्निगमनिरूक्तव्याकरणैः पिकनेमादिशब्दानामर्थः कल्पनीय इति चेत् । मैवम् । आर्यप्रसिद्धिविरोधस्यादृष्टत्वेनेदृशे विशय म्लेच्छप्रसिद्धेरप्यादरणीयत्वात् । कल्प्यमानादब्यवस्थितादर्थाद्वरे mleccharƬhi÷ | यत्रेदृश्या अपि rƬherabhÃvastatra निरूक्तादयश्र्चरितार्थाः । तस्मादनार्य प्रसिद्ध्या पिकः कोकिलः, nemaÓabdor'dhavÃcÅ , तामरसशब्दः पद्मवाची, इत्येवं द्रष्टव्यम् ॥ MJaiNyC_1,2.20-21 || ____________________________________________________ START म्जैन्य् 1,3.22 अस्मिन्नेवाधिकरणे गुरुमतमाह - अर्थाबोधादप्रमाणं पिकालम्भनचोदना । मैवं म्लेच्छप्रसिद्ध्यापि तब्दोधादविरुद्धया ॥ MJaiNy_1,3.22 // ------------------ स्पष्टो ऽर्थः ॥ MJaiNyC_1,2.22 || (सप्तमे कल्पसूत्रास्वतः प्रामाण्याधिकरणे सूत्राणि 11 - 14 ) / ## ## ## ## ____________________________________________________ START म्जैन्य् 1,3.23-24 सप्तमाधिकरणमारचयति - अपौरुषेयाः कल्पाद्याः कृत्रिमा वा न कृत्रिमाः । श्रुतिस्मत्योर्धर्मबुद्धेः स्वतो मात्वं यतः समम् ॥ MJaiNy_1,3.23 // पुंनामोक्तेः पौरुषेयाः काठकाद्यसमत्वतः । तत्रोपलेभिरे केचिदापस्तम्बादिकर्तृताम् ॥ MJaiNy_1,3.24 // ------------------ बौधायनापस्तम्बा श्र्वलायनकात्यायनादिनामाङ्किताः कल्पर्सूत्रग्रन्थाः, निगमनिरुक्तादिषडङ्गग्रन्थाः, manvÃdism­tayaÓrcëauru«eyÃ÷, धर्मबुद्धिजनकत्वात्, वेदवत् । न च मूलप्रमाणसापेक्षत्वेन वेदवैषम्यमिति शङ्कनीयम् । उत्पन्नाया बुद्धेः स्वतः- प्रामाण्याङ्गीकारेण निरपेक्षत्वात् । मैवम् । उक्तानुमानस्य कालात्ययापदिष्टत्वात् । बौधायनसूत्रम् , आपस्तम्बसूत्रम्, इत्येवं पुरुषनाम्ना ते ग्रन्था उच्यन्ते । न च काठकादिसमाख्यवत्प्रवचननिमित्तत्वं युक्तम् । तद्ग्रन्थनिर्माणकाले तदानीन्तनैः कैश्र्चिदुपलब्धत्वात् । तच्चाविच्छिन्नपारम्पर्येणानुवर्तते । ततः कालिदासादिग्रन्थवत्पौरुषेयाः । तथापि वेदमूलत्वात्प्रमाणम् ॥ MJaiNyC_1,2.23-24 || ____________________________________________________ START म्जैन्य् 1,3.25 अत्रैव गुरुमतमाह - कल्पे सर्वतिथौ दर्शकार्यतोक्तेः श्रुतिर्न मा । न कल्पे साध्यवेदत्वप्रहाणाद्दुर्बलत्वतः ॥ MJaiNy_1,3.25 // ------------------ सर्वतिथौ दर्शयागकर्तव्यतां कल्पसूत्रकार आह -"सर्वासु तिथिष्वमावास्या kartavyÃ"iti । श्रुतिस्त्वमावास्यायामेव तिथौ कर्तव्यतां ब्रूते । ततः कल्पसूत्ररूपेंण वेदेन विरुद्धत्वादियं श्रुतिर्न मानमिति चेत् । मैवम् । कल्पस्य वेदत्वं नाद्यापि सिद्धम् । किन्तु यत्नेन साध्यम् । न च तत्साधयितुं शक्यम् । पौरुषेयत्वस्य समाख्यया तत्कर्तुरुपलम्भेन च साधितत्वात् । अतः कल्पसूत्रस्य दुर्बलतया न श्रुतेरप्रामाण्यम् ॥ MJaiNyC_1,2.25 || (अष्टमे होलाकाधिकरणे सूत्राणि 14 - 23) ## ## ## ## #<आख्या हि देशसंयोगात् । Jaim_1,3.19 /># ## ## ## ## ____________________________________________________ START म्जैन्य् 1,3.26 अष्टमाधिकरणमाचरयति -- होलाकादेर्व्यवस्था स्यात्साधारण्यमुताग्रिमः । देशभेदेन दृष्टत्वात्साम्यं मूलसमत्वतः ॥ MJaiNy_1,3.26 // ------------------ होलाकादिशिष्टाचाराणां हारीतादिस्मृतिविशेषाणां चानुष्ठातृपुरुषभेदेन व्यवस्थितं प्रामाण्यम् । कुतः । देशविशेषे तेषां दृष्टत्वात् । होलाकादयः प्राच्यैरेव क्रियन्ते । वसन्तोत्सवो होलाका । आह्नीनैबुकादयो दाक्षिणात्यै स्वस्वकुलागतं करञ्जार्कादिस्थावरदेवतापूजादिकमाह्नीनैबुकशब्देनोच्यते । उद्वृषभयज्ञादय उदीच्यैः । ज्येष्ठमासस्य पौर्णमास्यां बलीवर्दानभ्यर्च्य धावयन्ति सो ऽयमुद्वृषभयज्ञः । एवं हारीतादिस्मृतिः काचित्क्वचिद्देशविशेषे दृश्यते । तस्माद्व्यवस्थितं प्रामाण्यमिति चेत् । मैवम् । तन्मूलत्वेनानुमितस्य वेदस्य सर्वसाधारणत्वेन तेषामपि सर्वसाधारणत्वात् ॥ MJaiNyC_1,2.26 || ____________________________________________________ START म्जैन्य् 1,3.27 अत्रैव गुरुमतमाह - प्राच्यादिपदयुक्तायाः श्रुतेरनुमितौ पदे । अर्थाबोधादमात्वं चेन्न सामान्यामुमानतः ॥ MJaiNy_1,3.27 // ------------------ प्राच्यादिभिर्व्यवस्थया होलाकादिष्वनुष्ठीयमानेषु तन्मूलश्रुतिरपि प्राच्यादिपदयुक्तैवानुमातव्या । तत्र प्राच्यादिपदस्यार्थो न बुध्यते । ये पुरुषाः कञ्चित्कालं प्राच्यां निवसन्ति , त एव कालान्तरे प्रतीच्यां निवसन्त उपलभ्यन्ते । तत्र श्रौतप्राच्यादिपदस्यार्थाबोधादप्रमाणं श्रुतिरिति चेत् । मैवम् । अनुष्ठानसामान्यस्य मूलश्रुतिकल्पकत्वात् । अतः प्राच्यादिपदराहित्ये सत्यर्थबोधादनुमिता श्रुतिः प्रमाणम् ॥ MJaiNyC_1,2.27 || (नवमे साधुपदप्रयुक्त्यधिकरणे सूत्राणि 24 - 29 ) ## #<शब्दे प्रयत्ननिष्पत्तेर् अपराधस्य भागित्वम् । Jaim_1,3.25 /># ## ## ## ## ____________________________________________________ START म्जैन्य् 1,3.28-29 नवमाधिकरणमारचयति - गोगाव्यादिषु साधुत्वे प्रयोगे वा न कश्र्चन । नियमो ऽत्रास्ति बा नास्ति व्याकृतेर्मूलवर्जनात् ॥ MJaiNy_1,3.28 // साधूनेव प्रयुञ्जीत गवाद्या एव साधवः । इत्यस्ति नियमः पूर्वपूर्वव्याकृतिमूलतः ॥ MJaiNy_1,3.29 // ------------------ व्याकरणाभिज्ञैः सास्नादिमद्वस्तुनि 'गौः ' इत्येष शब्दः प्रयुज्यते । तदनभिज्ञैस्तु svasvadeÓÅyabhëÃmanus­tya गावी, गोणी, गोपोतलिका, इत्येवमादयः शब्दः प्रयुज्यन्ते । तत्र - 'ईदृष एव शब्दः साधुः, नेदृशः ' -- इत्यस्मिन्नर्थे नियामकं नास्ति । तथा योगे ऽपि तन्नास्ति - ' ईदृश एव शब्दः प्रयोक्तव्यः , नेदृशः ' इति न तावद्वृद्धव्यवहारो नियामकः । तस्य सर्वेषु शब्देषु समानत्वात् । नापि व्याकरणस्मृतिर्नियामिका । तस्या निर्मूलत्वेनाप्रमाणत्वात् । न ह्यभियुक्तप्रयोगस्तन्मूलम । अन्योन्याश्रयत्वप्रसङ्गात् । व्याकरणस्मृतेः प्रामाण्यसिद्धौ तदनुसारेण प्रयोक्तॄणाममियुक्तत्वसिद्धिः । तत्सिद्धौ तत्प्रयोगमूलतया व्याकरणस्य प्रामाण्यम् । तस्मान्नास्ति साधुत्वप्रयोगयोर्नियमः , इति प्राप्ते -- ब्रूमः- ' साधूनेव प्रयुञ्जति, न त्वपभ्रंशान् ' इत्यस्ति नियमः । उभयत्र क्रमेण दोषगुणवादिनोर्वेदवाक्ययोः श्रवणात् । "एकः शब्दः सम्यग्ज्ञातः सुप्रयुक्तः स्वर्गे लोके kÃmadhugbhavati"iti गुणवाक्यम् । "तस्माद्ब्राह्मणेन न म्लेच्छितवै ' nÃpabhëitavai , म्लेच्छो ह वा एष yadapaÓabda÷"इति दोषवाक्यम् । यथा प्रयोगे नियमस्तथा साधुत्वे ऽपि नियमो द्रष्टव्यः - 'गवाद्या एव साधवः, न तु गाव्यादयः ' इति । अस्मिन्नर्थे व्याकरणस्य नियामकत्वात् । न च निर्मूलत्वम् , पूर्वपूर्वव्याकरणस्य तन्मूलत्वात् । एतदेवाभिप्रेत्योक्तम् - ' तत्र यूपाधिकरणवद्व्याकरणपरम्परानादित्वादनुपालम्भः ' इति व्याकरण प्रामाण्यं वेदेनैव साक्षादुपन्यस्तम् । तथाऽचार्थवणिका आमनन्ति -"द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति परा चैवापरा च । तत्रापरा - ऋग्वेदो यजुर्वेदः सामवेदो ऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो jyoti«ama"iti । तैत्तिरीयकब्राह्मणे ऽपि व्याकरणस्योपादेयता श्रूयते - 'वाग्वै पराच्यव्याकृतावदत् । ते देवा इन्द्रमब्रुवन् - 'इमां नो वाचं व्याकुरु, इति तामिन्द्रो मध्यतो ऽपक्रम्य व्याकरोत् । तस्मादियं व्याकृता वागुद्यते ' इति । व्याकर्तारश्र्च पाणिनिकात्यायनपतञ्जलयो मन्वादिसमानाः । तस्मात्साधूनामेव प्रयोगे गवादीनामेव साधुत्वे व्याकरणस्मृतिः प्रमाणम् ॥ MJaiNyC_1,2.28-29 || ____________________________________________________ START म्जैन्य् 1,3.30 अत्रैव गुरुमतमाह - अश्र्वालम्भनशास्त्रस्य दन्त्यतालव्यसंशयात् । अमात्वे ऽदन्त्यनिर्णीतिराप्तोक्तव्याकृतेर्बलात् ॥ MJaiNy_1,3.30 // ------------------ "aÓrvamÃlabheta"ityatrÃkÃravakÃrayormadhyavartino वर्णस्य दन्त्यत्वे ' स्वं धनम् , तद्रहितं दरिद्रमालभेत' इत्यर्थो भवति । तालव्यत्वे तुरङ्गमवाचित्वम् । ततः संशयादप्रामाण्यमिति चेत् । न । vyÃkaraïÃnusÃreïa"aÓÆ vyÃptau"ityasmÃddhÃtorauïÃdike वप्रत्यये सति तालव्यत्वनिर्णयात् । तस्मादश्र्वालम्भनशास्त्रं प्रमाणम् ॥ MJaiNyC_1,2.30 || (दशमे लोकवेदयोः शब्दैक्याधिकरण आकृत्यधिकरणे वा सूत्राणि 30 - 35) / ## ## ## #<आकृतिस् तु क्रियार्थत्वात् । Jaim_1,3.33 /># ## ## ____________________________________________________ START म्जैन्य् 1,3.31-32 दशमाधिकरणे प्रथमं वर्णकमाचरयति - लोके पदापदार्थौ यौ न तौ वेदे ऽथवात्र तौ । रूपभेदात्पदं भिन्नमुत्तानादिभिदा स्फुटा ॥ MJaiNy_1,3.31 // वर्णैकत्वात्पदैकत्वं क्वाचित्की रूपभिन्नता । प्रायिकेण पदैक्येन तदर्थैक्यं तथाविधम् ॥ MJaiNy_1,3.32 // ------------------ वैदिकौ पदपदार्थौ लौकिकाभ्यां पदपदार्थाभ्यामन्यौ । कुतः । रूपभेदात् । पदे तावद्रूपभेदो दृश्यते । आत्मशब्द आकारादित्वेन लोके नियतः । वेदे तु क्वचिदाकाररहितः पठ्यते -"प्रयतं पुरूषं tmanÃ"iti । 'ब्राह्मणाः ' इति लोके । वेदे त्वन्यथा पठ्यते -"ब्राह्मणासः पितरः somyÃsa÷"इति । अर्थभेदो ऽपि स्फुटः । उत्ताना वै देवगवा vahanti"iti श्रूयते - देवेभ्यो वनस्पते हवींषि हिरण्यपर्ण प्रदिवस्ते artham"iti । तस्मात् ' लोकवेदयोः पदपदार्थावन्यौ ' इति प्राप्ते - ब्रूमः- य एव लौकिकाः पदार्थाः, त एव वैदिकाः । तथा हि - वर्णानां तावन्नित्यत्वं प्रथमपादे साधितम् । यथा प्रयोक्तॄणां पुरुषाणां भेदे ऽप्येकैकस्य पुरुषस्य बहुकृत्व उच्चारणभेदे ऽपि ' त एवामी वर्णाः ' इति प्रत्यभिज्ञानाद्वर्णैक्यम् । तथा ' यानि लोके गवादिपदानि , तान्येव वेदे ऽधीयमानानि ' इत्यवाधितप्रत्यभिज्ञया पदैकत्वमभ्युपेयम् । ' त्मना, देवासः ' इत्यादिपदभेदस्तु क्वाचित्कः । नैतावता बहुतरप्रत्यभिज्ञावगतं पदैक्यमपोढुं शक्यम् । अन्यथा 'सो ऽयं देवदत्तः ' इति प्रत्यभिज्ञातं देवदत्तैक्यमपि देशादिभेदमात्रेणापोद्येत । पदैक्ये चार्थैकत्वमवश्यंभावि । अन्यथा वेदे पृथग्व्युत्पत्त्यभावादबोधकत्वं प्रसज्येत । एतदेवाभिप्रेत्योक्तम् - "लोकावगतसामर्थ्थः शब्दे वेदे ऽपि bodhaka÷"इति । स्वरुयूपाहवनीयान्दिशब्दानां तदर्थानां चालौकिकत्वे ऽपि प्रसिद्धपदसमभिव्याहाराद्व युप्तत्तिः संभवति । उत्तानवहनादिकं त्वर्थवादः । अस्तु वा तथावहनम् , तथाप्युत्तानादिशाब्दास्तदर्थाश्र्च लोकप्रसिद्धा एव । तस्माद्य एव लौकिकाः पदपदार्थास्त एव वैदिकाः ॥ MJaiNyC_1,2.31-32 || ____________________________________________________ START म्जैन्य् 1,3.33-34 द्वितीयवर्णकमारचयति - व्यक्तिर्ंव्रीह्यादिशब्दार्थ आकृतिर्वा क्रियान्वयात् । व्यक्तिर्व्युत्पत्तिवेलायामाकृत्या सोपलक्ष्यते ॥ MJaiNy_1,3.33 // शक्तिग्रहादियुक्तिभ्य आकृतेरर्थतोचिता । क्तियापर्यवसानाय व्यक्तिस्तत्रोपलक्ष्यताम् ॥ MJaiNy_1,3.34 // ------------------ "व्रीहीनवहन्ति" "पशुमालभेत" "गामानया" "ब्राह्मणो न hantavya÷"इत्यादिप्रयोगेषु व्रीह्यादिशब्दानां व्यक्तिरर्थः । कुतः । अवहननादिक्रियाभिर्व्यक्तेरन्वेतुं शक्यत्वात् । नह्याकृतिरवहन्तुमालब्धुमानेतुं वा योग्या । नन्वानन्त्यव्यभिचाराभ्यां न व्यक्तौ व्युत्पत्तिः संभवति । अनन्ता हि व्यक्तयः । अतीतानागतानामनेकदेशवर्तिनां गवामियत्ताया अनवधारणात् । किञ्च शुल्लव्यक्तौ व्युत्पन्नो गोशब्दः कृष्णव्यक्तौ प्रयुज्यमानः स्वार्थे व्यभिचरेत् । तत्र कथं व्युत्पत्तिरिति चेत् । एवं तर्हि व्युत्पत्तिकाले सा व्यक्तिराकृत्योपलक्ष्यतामिति प्राप्ते - ब्रूमः- अन्वयव्यतिरेकाभ्यामाकृतेः शक्तिग्रहणनिमित्तत्वाच्छाब्दार्थत्वं तस्या एवोचितम् । किञ्च गोशब्द उच्चारिते व्यक्तिवादिनः संशयो भवेत् । तस्मादाकृतेरेवाभिधेयत्वम् । यद्याकृताववहननादिक्रिया न पर्यवस्येत्तर्हि व्यक्तिस्तत्रोपलक्षणीया । ki¤ca"Óyonarcittaæ cinvÅta"ityÃdÃvÃk­tereva सादृश्यप्रतियोगितया कार्यान्वयो दृश्यते । तस्मात् - आकृतिः शब्दार्थः ॥ MJaiNyC_1,2.33-34 || ____________________________________________________ START म्जैन्य् 1,3.35 अत्रैव गुरुमतमाह - गवादिचोदना नो मा जातिव्यक्त्योरनिर्णयात् । आनन्त्यव्यभिचाराभ्यां न व्यक्तिरिति निर्णयः ॥ MJaiNy_1,3.35 // ------------------ स्पष्टो ऽर्थः ॥ MJaiNyC_1,2.35 || इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे प्रथमाध्यायस्य तृतीयः पादः _________________________________________________________________________ (अथ चतुर्थः पादः) (प्रथम उद्भिदादिशब्दानां यागनामतया प्रामाण्याधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 1,4.1-2 चतुर्थपादस्य प्रथमाधिकरणं । वार्तिककारोन्नीतमारचयति - उद्भिदादिपदं धर्मे किममानमुत प्रमा । विध्यर्थवादमन्त्रांशेष्वनन्तर्भावतो न मा ॥ MJaiNy_1,4.1 // अन्तर्भावो विधावुद्भिदा यजेतेति दृश्यते । नामत्वेनान्वयो वाक्ये वक्ष्यते ऽतः प्रमैव तत् ॥ MJaiNy_1,4.2 // ------------------ "उद्भिदा यदेत" "बलभिदा यजेत" "विश्वजिता yajeta"ityevaæ समाम्नायते । तत्रोद्भिदादिपदं न धर्मे प्रमाणम् । कुतः । प्रमाणत्वनोभिमतेषु त्रिषु वेदवेभागेष्वनन्तर्भावात् । तथा हि - विधिः साक्षात्प्रमाणम् । अर्थवादमन्त्रौ तु विध्यन्वयेन । तत्र न तावदुद्भिदादिपदं विधावन्तर्भवति । विध्यर्थरूपाया भावनाया अंशेषु भाव्यकरणेतिकर्तव्यतारूपेषु कस्याप्यवाचकत्वात् । नाप्यर्थवादत्वम् । स्तुतिबुद्धेरभावात् । नापि मन्त्रत्वम् । उत्तमपुरुषादीनां मन्त्रलिङ्गानामभावात् । तथा चोक्तम् - "उत्तमामन्त्रणास्यन्तत्वान्तरूपाद्यभावतः । मन्त्रप्रसिद्ध्यभावाच्च मन्त्रतैषां न युज्यते" ॥ इति । "अग्नये जुष्टं nirvapÃmi"ityuttamapuru«a÷ | "अग्ने यशस्विन्यशसे samarpaya"ityÃmantraïam | "उर्वी चासि, वस्वी cÃsi"ityasyantarÆpam | "इषे त्वा, ऊर्जे tvÃ"iti त्वान्तरूपम् । आदिशब्देव - आशीर्देवताप्रतिपादनादयः । एवमाद्यनन्तर्भावादमानमिति चेत् । न । विध्यंशे करणे ऽन्तर्भावात् । यद्यपि लिङ्प्रत्ययेन समानपदोपात्तो यजिधात्वर्थः करणम् तथापि तस्य यजेर्नामत्वेनोद्भिदादिपदमन्वेति । तस्मात्प्रमाणम् ॥ MJaiNyC_1,4.1-2 || ____________________________________________________ START म्जैन्य् 1,4.3-4 (द्वितीय उद्भिदादिशब्दानां यागनामधेयताधिकरणे सूत्रम् ) ## द्वितीयाधिकारणमारचयति - गुणो ऽयं नामधेयं वा खनित्रे ऽस्य निरुक्तितः । ज्योतिष्टोमं समाश्रित्य पश्वर्थे गुणचोदना ॥ MJaiNy_1,4.3 // फलोद्भेदात्समानैषा निरुक्तिर्यागनाम्न्यपि । नामत्वमुचितं यागसामानाधिकरण्यतः ॥ MJaiNy_1,4.4 // "उद्भिदा यजेत paÓukÃma÷"इत्यत्र तृतीयान्तेनोद्भित्पदेन yor'tho विवक्षितः सो ऽयं यागे कश्चिद्गुणः स्यात् । "daghnÃjuhoti"ityanena गुणविधिना समानत्वात् । अथोच्येत - ' दधिशब्दार्थो लोकप्रसिद्धः, उद्भिच्छब्दार्थस्त्वप्रसिद्धः ' इति । तन्न । rƬhyabhÃve ऽप्यवयवार्थनिरुक्त्या तत्प्रसिद्धेः । ' उद्भिद्यते भूमिरनेन ' इति व्युत्पत्त्या खनित्रवाच्यसौ शब्दः । न चात्र पशुफलकः कश्चिद्यागो विधीयत इति वाच्यम् । पशूनां गुणफलत्वात् । yathÃ"godohanena paÓukÃmasya"ityatra पशवो गोदोहनगुणस्य फलम् । तथेह खनित्रगुणस्य फलमस्तु । yadi"camasenÃpa÷ praïayet"iti विहितं प्रकृतमपां प्रणयनमाश्रित्य गोदोहनं विधीयते, tarhyatrÃpi"jyoti«Âomena यजेत ' इति विहितं प्रकृतं ज्योतिष्टोममाश्रित्य खनित्रं विधीयताम् । तस्माद्गुणविधिरिति प्राप्ते , ---- ब्रूमः- "पशुकामो yajeta"ityasya पदद्वयस्यायमर्थः-- ' पशुरुपं फलं यागेन कुर्यात् ' इति । तत्र 'केन यागेन' इत्यपेक्षायाम् ' उद्भिदा ' इति तृतीयान्तं पदं यागनामत्वेनान्वेति । 'उद्भिद्यते पशुफलमनेन यागेन ' इति निरुक्त्या नामत्वमुद्भित्पदस्योपपद्यते । एवमपि गुणविधिनामधेयत्वयोः शब्दनिर्वचनसाम्यान्न निर्णय इति चेत् । मैवम् । सामानाधिकरण्यस्य निर्णायकत्वात् । 'उद्भिन्नामकेन यागेन फलं कुर्यात् ' इत्युक्ते सामानाधिकरण्यं लभ्यते । गुणत्वे तु ' खनित्रेण साध्यो यो यागः, तेन '- इत्येवं वैयधिकरण्यं स्यात् । यदि 'खनित्रवता यागेन ' इति सामानाधिकरण्यं योज्येत तदा मत्वर्थलक्षणा प्रसज्येत । तस्मादुद्भिदादिपदं नामधेयम् । ' दध्ना जुहोति ' ' व्रीहिभिर्यजेत ' इत्यादिषु द्रव्यविशेषे dadhyÃdiÓabdÃnÃmatyantarƬhatayà यागनामत्वासंभवादगत्या गुणत्वमाश्रितम् । ' सोमेन यजेत ' इत्यत्रापि ' अप्रसिद्धार्थनामधेयत्वकल्पनातो वरं प्रसिद्धार्थद्वारेण लक्षणाश्रयणम् ' इत्यभिप्रेत्य ' सोमद्रव्यवता यागेन ' इति मत्वर्थलक्षणा स्वीकृता । उद्भिच्छब्दस्य तु लोकप्रसिद्धार्थाभावादुक्तरीत्या नामत्वं युक्तम् । प्रयोजनं तु नाम्नः सर्वत्र व्यवहार एव । न ह्यन्तरेण नामधेयमृत्विग्वरणादिषु ' अनेनाहं यक्ष्ये ' इत्याख्यानोपायो लघुः कश्चिदस्ति । तस्मात् - उद्भिदादीकं नामधेयम् ॥ MJaiNyC_1,4.3-4 || ____________________________________________________ START म्जैन्य् 1,4.5 अत्रैव गुरुमतमाह -- लौकिके गणयागे ऽस्य विधेः सापेक्षतेति चेत् । निरुक्त्या श्रौतयागस्य नामत्वान्निरपेक्षता ॥ MJaiNy_1,4.5 // ------------------ 'उद्भिदा यजेत ' इत्ययं गुणविधिः । न चास्य कश्चिच्छ्रौत आश्रयो लभ्यते । ततो लौकिको मातृगणयागादिराश्रयत्वेनापेक्षणीयः । तस्मिन्योगे मैवम् । पूर्वोक्तनिरुक्त्या श्रौतयागनामत्वे सति निरपेक्षत्वात् ॥ MJaiNyC_1,4.5 || ____________________________________________________ START म्जैन्य् 1,4.6-7 (तृतीये चित्रादिशब्दानां यागनामधेयताधिकरणे सूत्रम्) ## तृतीयाधिकरणमारचयति --- यच्चित्रया यजेतेति तद्गुणो नाम वा भवेत् । चित्रस्त्रीत्वगुणो rƬheragnÅ«omÅyake पशौ ॥ MJaiNy_1,4.6 // द्वयोर्विधौ वाक्यभेदो वैशिष्ट्ये गौरवं ततः । स्यान्नाम पृष्ठाज्यबहिष्पवमानेषु तत्तथा ॥ MJaiNy_1,4.7 // ------------------ "चित्रया यजेत paÓukÃma÷"इत्याम्नायते । तत्र चित्राशब्दो नोद्भिच्छब्दवद्यौगिकः, किन्तु rƬhyà चित्रत्वं स्त्रीत्वं चाभिधत्ते । ततो न पूर्वन्यायेन नामत्वम् । तथा sati"agnÅ«omÅyaæ paÓumÃlabheta"iti विहितं पशुयागमात्रं ' यजेत ' इत्यनेन पदेनानूद्य तस्मिन्पशौ चित्रत्वस्त्रीत्वे गुणौ विधीयेते इति प्राप्ते --- ब्रूमः - चित्रत्वं स्त्रीत्वं चेति द्वावेतौ गुणौ । तयोर्द्वयोर्विधाने वाक्यं भिद्येत । तथा चोक्तम् -- "प्राप्ते कर्मणि नानेको बिधातुं शक्यते गुणः । अप्राप्ते तु विधीयन्ते बहवो ऽप्येकयत्नतः" ॥ इति । अथ वाक्यभेदपिरहाराय गुणद्वयावीशीष्ट पशुद्रव्यरूपं कारकं विधीयते तदा गौरवं स्यात् । तस्माच्चित्राशब्दः पूर्ववद्यजिसामानाधिकरण्येन यागनामधेयं भवति । चित्रत्वं तु तस्य विलक्षणद्रव्यद्वारेणोपपद्यते । ' दधि, मधु, घृतम् , आपः, धानाः, तण्डुलाः, तत्संसृष्टं प्राजापत्यम् ' इति दध्यादीनि विचित्राणि प्रदेयद्रव्याणि षडाम्नातानि । त्रदेतच्चित्रानामकस्य यागस्योत्पत्तिवाक्यम् । यागस्वरूपभूतयोर्दध्यादिद्रव्यप्रजापतिदेवतयोरत्रोपदिश्यमानत्वात् । उत्पन्नस्य तस्य यागस्य ' चित्रया यजेत पशुकामः ' इत्येतत्फलवाक्यम् । एवं सति प्रकृतार्थो लभ्यते । अग्नीषोमीयपश्वनुवादेन गुणविधाने प्रकृतहानाप्रकृतप्रक्रिये प्रसज्येयाताम् । लिङ्प्रत्ययस्यानुवादकत्वाङ्गीकारान्मुख्यो विध्यर्थो बाध्येत । तस्माच्चित्रापदं नामधेयम् । यथा चित्राशब्दे नामधेयत्वम् । तथा बहिष्पवमानशब्दे, आज्यशब्दे, पृष्ठशब्दे च तन्नामधेयत्वं योजनीयम् । एवं हि श्रूयते -"त्रिवृद्धहिष्पवमानम्" "पञ्चदशान्याज्यानि" "सप्तदशानि p­«ÂhÃni"iti । अस्य वाक्यत्रयस्यार्थो विव्रियते - सामगानामुत्तराग्रन्थे तृचात्मकानि सूक्तान्याम्नातानि । tatra"upÃsmai गायता nara÷"इत्याद्यं सूत्रम् । "दविद्युतत्या rucÃ"iti द्वितीयम् । "पावमानस्य ते kave"iti तृतीयम् । ज्योतिष्टोमस्य प्रातः सवनानुष्ठाने तेषु त्रिषुं सूक्तेषु गायत्रं साम गातव्यम् । तदिदं सूक्तत्रयगानसाध्यं स्तोत्रं बहिष्पवमानमित्युच्यते तत्रावस्थितानामृचां पवमानार्थत्वात् । बहिः संबन्धाच्च । न खल्बिदं स्तोत्रमितरस्तोत्रवत्सदोनामकस्य मण्डपस्य मध्य औदुम्बर्याः स्तम्बशाखायाः संनिधौ प्रयुज्यते, किन्तु सदसो बहिः प्रसर्पद्भिः प्रयुज्यते । तस्य च बहिष्पवमानस्य त्रिवृन्नामकः स्तोमो भवति । तस्य च स्तोमस्य विधायकं ब्राह्मणवाक्कयमेवमाम्नायते ---"तिसृभ्यो हिं करोति स प्रथमया, तिसृम्यो हिं करोति स मध्यमया तिसृभ्यो हिं करोति स उत्तमया, उह्यती त्रिवृतो vi«Âuti÷"इति । अयमर्थः --- ' सूक्तत्रयपठितानां नवानामृचां गानान्त्रिभिः पर्यायैः -कर्तव्यम् । तत्र प्रथमे पर्याये - त्रिषु सूक्तेष्वाद्यास्तुस्त्र क्रचः , द्वितीये पर्याये -- मध्यमाः, तृतीये पर्याये चोत्तमाः । तिसृभ्य इति तृतीयार्थे पञ्चमी । हिं करोति गायति ' इत्यर्थः । सेयं यथोक्तप्रकारोपेता गीतिस्त्रिवृत्स्तोमस्य विष्टुतिः स्तुतिप्रकारविशेषः । तस्या विष्टुतेरुद्यती नाम, इति । एवं परिवर्तिनी कुलायिनीति द्वे विष्टुती । तयोः परिवर्तिन्येवमाम्नायते -"तिसृभ्यो हिं करोति स पराचीभिः, तिसृभ्यो हिं करोति स पराचीभिः , तिसृभ्यो हिं करोति स पराचीभिः, परिवर्तिनी त्रिवृतो vi«Âuti÷"इति । पराचीभिरनुक्रमेणाऽम्नाताभिरित्यर्थः । कुलायिन्येवमाम्नायते --"तिसृभ्यो हिं करोति स पराचीभिस्तिसृभ्यो हिं करोति, या मध्यमा सा प्रथमा, पोत्तमा सा मध्यमा, या प्रथमा सोत्तमा, तिसृभ्यो हिं करोति योत्तमा सा प्रथमा, या प्रथमा, सा मध्यमा या मध्यमा सोत्तमा, कुलायिनी त्रिवृत्तो vi«Âuti÷"इति । अत्र प्रथमसूक्ते पाठक्रम एव । द्वितीये मध्यमोत्तमप्रथमाः । तृतीयेतूत्तमप्रथममध्यमा इत्येवं व्यत्ययेन मन्त्रा गातव्याः । तदिदं विष्टुतित्रयं विकल्पितम् । त्रिवृच्छब्दस्येदृशं स्तोमस्वरूपमर्थो, न तु त्रैगुण्यमिति पूर्वपादे निर्णीतम् । उत्तराग्रन्थे बहिष्पवमानसूक्तेभ्यस्त्रिभ्य ऊर्ध्वे चत्वारि सूक्तान्याम्नातानि --"अग्न आ याहि vÅtaye"ityÃdyaæ सूक्तम् । "à नो मित्रावरुण" --इति द्वितीयम् । "à याहि सुषुमा हि ते" ---इति तृतीयम् । "इन्द्राग्नी आ गतं सुतम्" ---इति चतुर्थम् । तान्येतानि प्रातः सवने गायत्रसाम्ना गीयमानानि चत्वार्याज्यस्तोत्राणीत्युच्यन्ते । तन्निर्वचनं च श्रूयते --"यदाजिमीयुः, tadÃjyÃnÃmÃjyatvam"iti | तेष्वाज्यस्तोत्रेषु पञ्चदशनामकः स्तोमो भवति । तस्य स्तोमस्य विष्टुतिरेवमाम्नायते -"पञ्चभ्यो हिं करोति स तिसृभिः स एकया स एकया पञ्चभ्यो हिं करोति स एकया स तिसृभिः स एकया, पञ्चभ्यो हिं करोति स एकया स एकया स tis­bhi÷"इति । एकं सूक्तं त्रिरावर्तनीयम् । तत्र प्रथमावृत्तौ प्रथमाया ऋचस्त्रिरभ्यासः । द्वितीयावृत्तौ मध्यमायाः । तृतीयावृत्तावृत्तमायाः । सो ऽयं पञ्चदशस्तोमः । उक्तेभ्यश्चतुर्भ्यः सूक्तेभ्य ऊर्ध्वमुत्तराग्रन्थे त्रीणि माध्यन्दिनपवमानसूक्तान्याम्नाय तत ऊर्ध्वे चत्वारि सूक्तान्याम्नातानि - te«u"abhi त्वा शूर नोनुम" -इत्याद्यम् ,"कया नश्चित्र Ãbhuvat"iti द्वितीयम् । "तं वो dasmam­tÅ«aham"iti तृतीयम् । "तरोभिर्वो vidadvasum"iti चतुर्थम् । एतानि क्रमें रथन्तरवामदेव्यनौधसकालेयसामभिर्माध्यन्दिनसवने गीयमानानि पृष्ठस्तोत्राणीत्युच्यन्ते । "sparÓanÃtp­«ÂhÃni"ityeva निरुक्तिर्द्रष्टव्या । तेषु स्तोत्रेषु सप्तदशस्तोमो भवति । तस्य स्तोमस्य विष्टुतिरेवमाम्नायते -"पञ्चभ्यो हिं करोति स तिसृभिः स एकया स एकया, पञ्चभ्यो हिं करोति स एकया स तिसृभिः स एकया स एकया, पञ्चभ्यो हिं करोति स एकया स तिसृभिः स एकया, सप्तभ्यो हिं करोति स एकया स तिसृभिः स tis­bhi÷"इति । अत्र प्रथमावृत्तौ प्रथमाया ऋचस्त्रिरभ्यासः, द्वितीयावृत्तौ मध्यमायाः , तृतीयावृत्तौ मध्यमोत्तमयोः सो ऽयं सप्तदशस्तोमः । अत्र त्रिष्वपि वाक्येषु त्रिवृत्पञ्चदशसप्तदशशब्दा गुणविधायकत्वेन संमताः । यदि बहिष्पवमानाज्यपृष्ठशब्दा अपि गुणविधायकाः स्युस्तदा प्रत्युदाहरणम् । गुणद्वयीवधानाद्वाक्यभेदः स्यात् । तस्माद्वहिष्पवमानादिशब्दाः स्तोत्रनामधेयानि । तैर्नामभिः कर्माण्यनूद्य त्रिवृदादिगुणा विधीयन्ते ॥ MJaiNyC_1,4.6-7 || ____________________________________________________ START म्जैन्य् 1,4.8-12 (चतुर्थे ऽग्निहोत्रादिशब्दानां यागनामधेयताधिकरणे (मत्प्रख्यन्याये) सूत्रम्) ## चतुर्थाधिकरणमारचयति --- अग्निहोत्रं जुहोत्याघारमाघारयतीत्यमू । विधेयौ गुणसंस्कारावाहोस्वित्कर्मनामनी ॥ MJaiNy_1,4.8 // अग्नये होत्रमत्रेति बहुव्रीहिगतो ऽनलः । गुणो विधेयो नामत्वे रुपं न स्यात्क्षरद्घृते ॥ MJaiNy_1,4.9 // संस्क्रियाऽघारमाघारयतीत्युक्ता द्वितीयया । आघारेत्यग्निहोत्रेति यौगिके कर्मनामनी ॥ MJaiNy_1,4.10 // अग्निर्ज्योतिरिति प्राप्तो मन्त्राद्देवस्तथा घृतम् । चतुर्गृहीतवाक्योक्तं द्वितीयायास्त्वियं गतिः ॥ MJaiNy_1,4.11 // नासाधिते हि धात्वर्थे करणत्वं ततो ऽस्य सा । साध्यतां वक्ति संस्कारो नैवाऽशङ्क्यः क्रियात्वतः ॥ MJaiNy_1,4.12 // ------------------ "अग्निहोत्रं जुहोति" "ÃghÃramÃghÃrayati"ityatrÃgnihotraÓabdasya कमनामत्वे द्रव्यदेवतयोरभावाद्यागस्य स्वरुपमेव न सिध्येत् । तस्मादग्निदेवतारूपोगुणो ऽनेन दर्विहोमे विधीयते । ÃghÃraÓabdaÓca"gh­ k«araïadÅptyo÷"इत्यस्माद्धातोरुत्पन्नः क्षरद्घृतमातष्टे । तस्मिंश्च घृते द्वितीयाविभक्त्वा संस्कार्यत्वं प्रतीयते । तच्च संस्कृतं घृतमुपांशुयाजे (गे) द्रव्यं भवति । तस्मात् ' अग्निहोत्राघारशब्दौ गुणसंस्कारयोर्विधायकौ ' इति प्राप्ते --- ब्रूमः-"अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायं जुहोति, सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति prÃta÷"इति विहितेन मन्त्रेण प्राप्तत्वाद्देवता न विधेया । ततो ऽग्निसूर्यदेवताकस्य सायंप्रातः कालयोर्नियमेनानुष्ठेयस्य कर्मणः ' अग्निहोत्रम् ' इति यौगिकं नामधेयम् । योगश्च बहुव्रीहिणा दर्शितः । "चतुर्गृहीतं वा etadabhÆttasyÃ'ghÃramÃghÃrya÷"इत्यनेनैवाऽज्यद्रव्यस्य प्रप्ततया क्षरद्धृतसंस्कारस्याविधेयत्वादाघारशब्दो ऽपि यौगिकं कर्मनामधेयम् । 'यस्मिन्कर्माणि नैरृतीं दिशमारभ्यैशानीं दिशमवधिं कृत्वा संतत्या घृतं क्षार्यते ' तस्य कर्मण एतंन्नाम । ननु नामधेयत्वे sati"udbhidà यजेत" "ज्योतिष्टोमेन yajeta"ityÃdÃviva धात्वर्थेन करणेन सामानाधिकरण्याय 'अग्निहोत्रेण जुहोति ' 'आघारेणाऽघारयति ' इति तृतीयया भवितव्यम् । नैष दोषः । अनुष्ठानादूर्ध्वे चात्वर्थस्य सिद्धत्वाकारेण करणत्वे ऽपि ततः पूर्वे साध्यत्वाकारं वक्तुम् 'अग्निहोत्रम् ' ' आघारम् ' इति द्वितीयाया युक्तत्वात् । न चात्र द्वितीयानुसारेण 'व्रीहीन्प्रोक्षति ' इत्रयदाविद्य संस्कारः शङ्कनीयः । व्रीहिशब्दवदग्निहोत्राघारशब्दयोः प्रसिद्धद्रव्यवाचकत्वाभावेन क्रियावाचित्वाभ्युपगमात् । तस्मात् - अग्निहोत्राघारशब्दौ दर्विहोमोपांशुयाजयोर्गुणसंस्कारविधायिनौ न भवतः, किन्तु कर्मान्तरयोर्नामनी ॥ MJaiNyC_1,4.8-12 || ____________________________________________________ START म्जैन्य् 1,4.13-15 (पञ्चमे श्येनादिशब्दानां यागनामधेयताधिकरणे (तद्व्यपदेशन्याये) सूत्रम्) ## पञ्चमाधिकरणमारचयति -- श्येनेनाभिचरन्मर्त्यो यजेतेति श्रुतौ गुणः । विधीयते पक्षिरूपो नाम वा तस्य कर्मणः ॥ MJaiNy_1,4.13 // श्योनेनेति गुणः काम्यः सौमिकः सोमबाधया । न चित्रावद्वाक्यभेदो rƬhoÓcaivamanugraha÷ // MJaiNy_1,4.14 // यथा वै श्येन इत्युक्ता ह्युपमानोपमेयता । नैकस्मिंस्तेन गइंण्यास्य वृत्त्या स्यात्कर्मनामता ॥ MJaiNy_1,4.15 // ------------------ "ÓyenenÃbhicaranyajeta"ityatra कर्मनामत्वे द्रव्यदेवतयोरभावाद्यागस्वरूपमपि न सिध्येत् । ततः सोमयागे नित्यं सोमद्रव्यं बाधित्वा सोमस्य स्थाने पक्षिद्रव्यरूपो गुणः काम्यो विधीयते । तथा सति श्येन शब्दस्य पक्षिणि लोकसिद्धा rƬhiranug­hyate | न च गुणविधित्वे चित्रायामिव वाक्यभेद आपादयितुं शक्यः । चित्रत्वस्त्रीत्ववद्गुणद्वयाभावादिति प्राप्ते -- ब्रूमः-"यथा वै श्योनो निपत्याऽदत्ते, एवमयं द्विषन्तं भ्रातृव्यं निपत्याऽदत्ते यमभिचरति Óyenena"iti वाक्येनोक्त उपमानोपमेयभावः पक्षिण्येकस्मिन्न युज्यते । तस्मात्पक्षिण उपमानस्य गुण उपमेये कर्मण्यस्तीति श्येवशब्दस्याभिचारकर्मनामत्वम् । "संदंशेवनाभिचन्यजेत" " | गवाभिचर्यमाणो yajeta"ityatra संदंशगोशब्दयोर्नामत्वं श्येनशब्दवद्द्रष्टव्यम् । "यथा संदंशेन दुरादानमादत्ते" "यथा गावो gopÃyanti"iti वाक्यशेषाभ्यामुपमानोपमेयभावाभिधानात् ॥ MJaiNyC_1,4.13-15 || ____________________________________________________ START म्जैन्य् 1,4.15*-18 (षष्ठे वाजपेयादिशब्दानां नामधेयताधिकरणे सूत्राणि) / ## ## ## षष्ठाधिकरणमारचयति- यजेत वाजपेयेन स्वाराज्यार्थीत्यसौ गुणः । नाम वा गुणता तन्त्रयोगाद्गुणफलद्वये ॥ MJaiNy_1,4.15* // साधारणयजेः कर्मकरणत्वेन तन्त्रता । त्रिकद्वयं विरुद्धं स्यात्तन्त्रतायां फलं प्रति ॥ MJaiNy_1,4.16 // उपादेयविधेयत्वगुणत्वाख्यं त्रिकं यजेः । उद्देश्यानूक्तिमुख्यत्वत्रिकं तस्य गुणं प्रति ॥ MJaiNy_1,4.17 // त्यक्त्वा तन्त्रं तदावृत्तौ वाक्यं भिद्यते तेन सः । वाजपेयेतिशब्दो ऽपि कर्मनामाग्निहोत्रवत् ॥ MJaiNy_1,4.18 // "वाजपेयेन स्वाराज्यकामो yajeta"ityatra वाजपेयशब्देन गुणो विधीयते । अन्नवाची वाजशब्दः । तच्चान्नं पेयं सुराद्रव्यम् । तच्चात्र गुणः । सुराग्रहाणामनुष्ठेयत्वात् । ननु गुणत्वे ' वाजपेयगुणवता यागेन स्वाराजं भावयेत् ' इति मत्वर्थलक्षणा प्रसज्येत । मैवम् । सकृदुच्चरितस्य, यजेत, इत्वाख्यातस्य वाजपेयगुणे स्वाराज्यफले च तन्त्रेण संबन्धाङ्गीकारात् । वाजपेयेन द्रव्येण स्वाराज्याय यजेत, इत्येवमुभयसंबन्धः । ननु गुणसंबन्धे सति वाजपेयगुणेन यागं कुर्यात्, इति यजेः कर्मकारकत्वं भवति, फलसंबन्धे तु ' यागेन स्वाराज्यं संपादयेत् ' इति करणकारकत्वम् । तत्कथं तदुभयसंबन्ध इति चेत् । नायं दोषः । यजेः साधारणत्वेन द्विरूपत्वसंभवात् । ' यजेत ' इत्यत्र प्रकृत्या याग उक्तः, प्रत्ययेन भावनोक्ता, तयोस्तु समभिव्याहारात्संबन्धमात्रं गम्यते । तच्च कर्मत्वकरणत्वयोः साधारणम् । न खलु तत्र कर्मत्वस्य करणत्वस्य वा साक्षादभिधायिका काचिदसाधारणी विभक्तिः श्रूयते । अतः साधारणस्य यजेरुभाभ्यां युगपत्संबन्धे सित यथोचितसंबन्धविशेषः पर्यवस्यति । एवं तन्त्रेण संबन्धाङ्गीकारे ' वाजपेयद्रव्येण यागं कुर्यात् ' इत्यर्थस्य लम्यमानत्वाद्गुणविधित्वे ऽपि नास्ति मत्वर्थलक्षणा । यद्युद्भिदादिष्वप्येवं गुणविधिः स्यात्, तर्हि तान्यपि वाक्यान्यत्रोदाहृत्य तदीयः सिद्धान्तः पुनराक्षिप्यतामिति प्राप्ते -- ब्रूमः- यजेस्तन्त्रेणोभयसंबन्धे सति विरुद्धत्रिकद्वयापत्तिः स्यात् । उपादेयत्वं, विधेयत्वं, गुणत्वं चेत्येकं त्रिकम् । उद्देश्यत्वम्, अनुवाद्यत्वं, मुख्यत्वं चेत्यपरं त्रिकम् । तत्रोद्देश्यत्वादयस्त्रयः स्वाराज्यफलनिष्ठा धर्माः । उपादेयत्वादयस्त्रयः साधनभूतयजिनिष्ठा धर्माः । फलमुद्दिश्य यजिरुपसर्जनम् । फलस्योद्देश्यत्वं नाम मानतापेक्षो विषयत्वाकारः । यजेरुपादेयत्वं नामानुष्ठीयमानताकारः । तावुभौ मनः शरीरोपाधिकौ धर्मौ । अनुवाद्यत्वविधेयत्वधर्मौ तु शब्दोपाधिकौ । ज्ञातस्य कथनमनुवादः । अज्ञातस्यानुष्ठेयत्वकथनं विधिः । फलयागयोः साध्यसाधनत्वरूपतया प्रधानत्वोपसर्जनत्वे । एवं सति फलतत्साधनयोः स्वाराज्ययागयोः स्वभावपर्यालोचनायां यथा फलस्योद्देश्यत्वादित्रिकं यागस्योपादेयत्वादित्रिकं व्यवतिष्ठते तथा यागस्य वाजपेयस्य च साध्यसाधनभावापर्यालोचनायां यागस्योद्देशत्वादित्रिकम्, वाजपेयद्रयस्योपादेयत्वादित्रिकं च पर्यवस्यति । ततो यागस्य फलद्रव्याभ्यां युगपत्संबन्धे सति विरुद्धं त्रिकद्वयमापद्यते । ननु तर्हि मा भूत्तन्त्रेणोभयसंबन्धः, पृथक्संबन्धाय यजिरावर्त्यतामिति चेत् । वाक्यभेदप्रसङ्गात् । ' द्रव्येण यागं कुर्यात् ' इत्येकं वाक्यम् । ' यागेन फलं कुर्यात् ' इत्यपरम् । तस्माद्वाजपेयशब्दो न गुणविधायकः, किन्तु यथेक्तं द्रव्यं निमित्तीकृत्याग्निहोत्रशब्दवत्कर्मनामधेयम् ॥ MJaiNyC_1,4.15*-18 || ____________________________________________________ START म्जैन्य् 1,4.19-20 (सप्तम आग्नेयादीनामनामताधिकरणे सूत्रम्) ## सप्तमाधिकरणमारचयति -- यदाग्नेयो ऽष्टाकपाल इति नाम गुणो ऽथवा । नामाग्निहोत्रवन्मैवं नामत्वे देवता नहि ॥ MJaiNy_1,4.19 // मन्त्रो ऽपि नेह प्रत्यक्षस्तद्धिताद्देवताविधिः । देवद्रव्यविशिष्टस्य विधानादेकवाक्यता ॥ MJaiNy_1,4.20 // दर्शपूर्णमासयोः श्रूयते -"यदाग्नेयो ऽष्टाकपालो ऽमावास्यायाम्, पौर्णमास्यां चाच्युतो bhavati"iti । तत्र यथाग्निहोत्रशब्दः ' अग्नये होत्रमत्र ' इत्यमुपर्थे निमित्तीकृत्य कर्मनामधेयम्, तथाऽग्नेयशब्दो ऽग्निसंबन्धं निमित्तीकृत्य कर्मनाम स्यादिति चेत् । मैवम् । नामत्वे देवताराहित्यप्रसङ्गात् । अग्निहोत्रे tu"agnirjyotirjyotiragni÷ स्वाहेति सायं juhoti"ityanena वचनेन विहितो मन्त्रः प्रत्यक्षविहित इति मान्त्रवर्णिकी देवता लभ्यते । इह तु न तादृशो मन्त्रो ऽस्ति । आग्नेयशब्दस्तु देवतां विधातुं शक्नोति । ' अग्निर्देवतास्य ' इत्रयस्मिन्नर्थे तद्धितस्योत्पन्नत्वात् । न च द्रव्यदेवतयोरुभयोर्गुणविधानाद्वाक्यभेद इति शङ्कनीयम् । कर्मणो ऽप्राप्तत्वेन गुणद्वयविशिष्टस्य कर्मण एकेन वाक्येन विधानात् । तस्मात् - आग्नेयशब्देन देवतागुणो विधीयते ॥ MJaiNyC_1,4.19-20 || ____________________________________________________ START म्जैन्य् 1,4.21 अत्र गुरुपतमाह - यदाग्नेय इति प्रोक्तं न मानं विध्यसंभवात् । इति चेन्न विशिष्टार्थविधौ सत्यप्रमा कुतः ॥ MJaiNy_1,4.21 // ------------------ उदाहृतवाक्ये देवताराहित्यप्रसङ्गेन नामत्वाभावाद्गुणयोर्विधौ vÃkkayabhedäca विध्यसंभवादप्रामाण्यमिति पूर्वपक्षः । गुणद्वयविशिष्टकर्मविधिसंभवात्प्रामाण्यमिति सिद्धान्तः ॥ MJaiNyC_1,4.21 || ____________________________________________________ START म्जैन्य् 1,4.22-23 (अष्टमे बर्हिरादिशब्दानां जातिवाचिताधिकरणे सूत्रम्) ## अष्टमाधिकरणमारचयति - वर्हिराज्यपुरोडाशशब्दाः संस्कारवाचिनः । जात्यर्था वा ÓÃstrarƬheste स्युः संस्कारवाचिनः ॥ MJaiNy_1,4.22 // जातिं त्यक्त्वा न संस्कारे प्रयुक्ता लोकवेदयोः । विनापि संस्कृतिं लोके दृष्टत्वाज्जातिवाचिनः ॥ MJaiNy_1,4.23 // ------------------ दर्शपूर्णमासयोः श्रूयते -"बर्हिर्लुनाति" "आज्यं विलापयति" "पुरोडाशं पर्याग्नि करोति" इति । अत्र बर्हिरादिशब्दानां शास्त्रे सर्वर्त्र संस्कृतेषु तृणादिषु प्रयोगात्, पील्वादिशब्देषु ÓÃstrÅyarƬhiprÃbalyasyoktatvÃt, यूपाहवनीयादिशब्दवत्संस्कारवाचिनो बर्हिरादिशब्दा इति चेत् । मैवम् । अन्वयव्यतिरेकाभ्यां जातिवाचित्वात् । यत्र यत्र बर्हिरादिशब्दप्रयोगः, तत्र तत्र जातिः ' इत्यस्या व्याप्तेर्लोके वेदे च नास्ति व्यभिचारः । संस्कारव्याप्तेर्लौकिकप्रयोगे व्यभिचारो दृश्यते । क्वचिद्देशविशेषे लौकिकव्यवहारो जातिमात्रमुपजीव्य विना संस्कारं ते शब्दाः प्रयुज्यन्ते - ' बर्हिरादाय गावो गताः ' इति, ' क्तय्यमाज्यम् ' इति, ' पुरोडाशेन मे माता प्रहेलकं ददाति ' इति च । तस्माज्जातिवाचिनः । प्रयोजनं tu"barhi«Ã yÆpÃvaÂamavast­ïÃti"ityatra विना संस्कारेण स्तरणसिद्धिः ॥ MJaiNyC_1,4.22-23 || ____________________________________________________ START म्जैन्य् 1,4.24 अत्र गुरुमतमाह -- बर्हिरादौ निमित्तस्कय दुर्वचत्वान्न मेति चेत् । जातेस्तत्र निमित्तत्वात्तद्युक्ता चोदना प्रमा ॥ MJaiNy_1,4.24 // ------------------ spa«Âor'tha÷ || MJaiNyC_1,4.24 || ____________________________________________________ START म्जैन्य् 1,4.25-26 (नवमे प्रोक्षण्यादिशब्दानां यौगिकताधिकरणे सूत्रम्) ## नवमाधिकरणमारचयति -- प्रोक्षणीः संस्कृतिर्जातिर्योगो वा सर्वभूमिषु । तथोक्तेः संस्कृतिर्जातिः syÃdrƬhe÷ प्रबलत्वतः ॥ MJaiNy_1,4.25 // अन्योन्याश्रयतो नाऽद्यो न जातिः कल्प्यशक्तितः । योगः स्यात्कॢप्तशक्तित्वात्कॢप्तर्व्याकरणाद्भवेत् ॥ MJaiNy_1,4.26 // ------------------ दर्शपूर्णमासयोः श्रूयते -"prok«aïÅrÃsÃdaya"iti | तत्र प्रोक्षणीशब्दस्याभिमन्त्रणासादमादिसंस्कृतिः प्रवृत्तिनिमितम् । कुतः- सर्वेषु वैदिकप्रयोगप्रदेशेषु संस्कृतानामेवापां प्रोक्षणीशब्देनोच्यमानत्वादित्येकः पक्षः । लोके jalakrŬÃyÃæ ' प्रोक्षणीभिरुद्वेजिताः स्मः ' इत्यसंस्कृतास्वप्सु प्रयोगाद्वर्हिरादिशब्दवज्जातौ rƬhatvÃdudakatvajÃti÷ प्रवृत्तिनिमित्तम् । न च ' प्रकर्षेणोक्ष्यत आभिः ' इति योगो ऽत्र शङ्कनीयः । rƬhe÷ प्रबलत्वादिति पक्षान्तरम् । तत्र न तावत्संस्कारो युक्तः । अन्योन्याश्रयत्वात् । विहितेष्वभिमन्त्रणादिषु संस्कारेष्वनुष्ठितेषु पश्चात्संस्कृतास्वप्सु प्रोक्षणीशब्दप्रवृत्तिः । तत्प्रवृत्तौ सत्यां प्रोक्षणीशब्देनापो ऽमूद्याभिमन्त्रणसिद्धिरिति । नापि जातिपक्षो युक्तः । उदकजातौ प्रोक्षणी शब्दस्य वृद्धव्य वहारे पूर्वमकॢप्तत्वेनेतः परं शक्तेः कल्पनीयत्वात् । ततो गोशब्दवदश्वकर्णशब्दवच्च rƬho न भवति । योगस्तु व्याकरणेन कॢप्तः । सोपसर्गाद्धातोः करणे ल्युट्प्रत्ययेन व्युत्पादनात् । तस्मात् -- प्रोक्षणीशब्दो यौगिकः । घृतादेः प्रोक्षणत्वं प्रयोजनम् ॥ MJaiNyC_1,4.25-26 || ____________________________________________________ START म्जैन्य् 1,4.27 (दशमे निर्मन्थ्यशब्दस्य यौगिकताधिकरणे सूत्रम्) ## दशमाधिकरणमारचयति -- rƬhiryogo yogarƬhirvà निर्मन्थ्यस्य वर्तनम् । आद्यौ पूर्ववदन्त्त्यो ऽचिरजातेर्नावनीतवत् ॥ MJaiNy_1,4.27 // ------------------ अग्निचयने श्रूयते -"निर्मन्थ्येनेष्टकाः pacanti"iti । तत्र निर्मन्थ्यशब्दस्य स्वार्थे कीदृशी वृत्तिः, इति संशये बर्हिरादिशब्दवल्लौकिकवैदिकसाधारण्यादूवह्निजातौ rƬhirityeka÷ पक्षः । prok«aïÅÓabdavadgƬherakÊptatvÃdaraïinirmanthanajanyasÃcca योग इति पक्षान्तरम् । लौकिकनिर्मन्थनेन चिरनिर्मन्थनेन च जन्यं वारयितुं yogarƬhi÷ पङ्कजादिवदाश्रयणीया । आधानकाले निर्मथ्य गार्हपत्ये नित्यं धृतो ऽग्निश्चिरनिर्मथितः । चयनकाले निर्मथ्योखासु धृतो ऽग्निरचिरनिर्मथितः । सद्य एव लौकिकमथनेन जातो ऽग्निरचिरनिर्मथितः । तेनेष्टकाः पच्यन्ते । यथा पुराणमूतमयोर्घृतयोर्नवनीतजन्यत्वे समाने ऽपि yogarƬhyà नूतनमेव ' नावनीतम् ' इति व्यवह्रियते तद्वत् ॥ MJaiNyC_1,4.27 || ____________________________________________________ START म्जैन्य् 1,4.28-31 (एकादशे वैश्वदेवादिशब्दानां नामधेयताधिकरणे सूत्राणि 13 - 16) ## ## ## ## एकादशाधिकरणमारचयति - चातुर्मास्याद्यपर्वप्रोक्ताग्नेयाद्यष्टकान्तिके । वैश्वदेवेति शब्दोक्तो गुणः संघस्य नाम वा ॥ MJaiNy_1,4.28 // नामत्वे रूपराहित्यादविधिर्गुणता सतः । अग्न्यादिभिर्विकल्प्यन्ते विश्वदेवास्तु सप्तसु ॥ MJaiNy_1,4.29 // anÆdyëÂau यजेतेति तत्संघे नाम वर्णितम् । अविधित्वे ऽप्यर्थवत्स्यान्नाम प्राक्प्रवणादिषु ॥ MJaiNy_1,4.30 // इज्यन्ते ऽत्र यजन्ते वा विश्वे देवा इतीदृशी । निरुक्तिर्न विकल्पः स्यादुत्पत्त्युत्पन्नशिष्टतः ॥ MJaiNy_1,4.31 // ------------------ चातुर्मास्ययागस्य चत्वारि पर्वाणि --- वैश्वदेवः , वरुणप्रघासः , साकमेधः , शुनासारीयश्चेति । तेषु प्रथमे पर्वण्यष्टौ यागा विहिताः --- आग्नेयमष्टाकपालं निर्वपति, सौम्यं चरुम्, सावित्रं द्वादशकपालम्, सारस्वतं चरुम्, पौष्णं चरुम् , मारुतं सप्तकपालकम्, वैश्वदेवीमामिक्षाम्, द्यावापृथिव्यमेककपालम्, इति । तेषामष्ठानां यागानां संनिधाविदमाम्नायते ---"वैश्वदेवेन yajeta"iti । तत्राऽग्नेयादीन्यागान् ' यजेत ' इत्यनूद्य वैश्वदेवशब्देन देवतारूपो गुणस्तेषु विधीयते । यद्यपि वैश्वदेव्यामिक्षायां विश्वे देवाः प्राप्ताः, तथाप्याग्नेयादिषु सप्तसु यागेष्वप्राप्तस्वाद्विधीयन्ते । तेष्वप्यग्न्यादिदेवताः सन्तीति चेत्, तर्हि गत्यभावात्तेषु देवता विकल्प्यन्ताम् । नामधेयत्वे तु नाममात्रस्याभिधेयत्वाद्द्रव्यदेवतयोरभावेन यागस्यात्र स्वरूपासंभवाच्छूयमाणो विधिरनर्थकः स्यात् -- तस्मात् ' गुणविधिः ' -- इति प्राप्ते - ' ब्रूमः- उत्पत्तिवाक्यैर्विहितानाग्नेयादीनष्टौ यागान् 'यजेत' ityanÆdyëÂÃnÃæ संघे वैश्वदेवशब्दो नामत्वेनोपवर्ण्यते । न च विधित्वासंभवे ऽपि नामोपदेशवैयर्थ्यम्, 'प्राचीनप्रवणे वैश्वदेवेन यजेत ' इत्यादिषु vaiÓvadevaÓabdenaikenaivëÂÃnÃæ संघस्य व्यवहर्तव्यत्वात् । नामप्रवृत्तिनिमित्तभूता निरुक्तिर्द्विधा - आमिक्षायागे विश्वेषां देवानामिज्यमानतया तत्सहचरितार्थानां सर्वेषां छत्रिन्यायेन वैश्वदेवत्वम् । अथवा ' विश्वे देवा अष्टानां कर्तारः ' इति वैश्वदेवत्वम् । तथा च ब्राह्मणम् -"यद्विश्वे देवाः समयजन्त, तद्वैश्वदेवस्य vaiÓvadevatvam"iti | देवताविकल्पस्तु समानबलत्वाभावान्न युज्यते । आग्न्यादय उत्पत्तिशिष्टत्वात्प्रबलाः, विश्वे देवा उत्पन्नशिष्टत्वाददुर्बलाः । तस्मात् -- वैश्वदेवशब्दः कर्मनामधेयम् ॥ MJaiNyC_1,4.28-31 || ____________________________________________________ START म्जैन्य् 1,4.32 अत्र गुरुमतमाह -- गुणनामत्वसंदेहादप्रमा चोदनेति चेत् । नोक्तन्यायेन संघस्य नामधेयत्वनिर्णयात् ॥ MJaiNy_1,4.32 // ------------------ spa«Âor'tha÷ || MJaiNyC_1,4.32 || ____________________________________________________ START म्जैन्य् 1,4.33-35 (द्वादशे वैश्वानरे ऽष्टत्वाद्यर्थवादताधिकरणे सूत्राणि 17 - 22 ) ## ## ## ## ## #<आनर्थक्याद् अकारणं कर्तुर् हि कारणानि गुणार्थो हि विधीयते । Jaim_1,4.22 /># द्वादशाधिकरणमारचयति -- यद्द्वादशकपालेष्टेर्वैश्वानयां अनन्तरम् । श्रुतमष्टाकपालादि तद्गुणो नाम वा स्तुतिः ॥ MJaiNy_1,4.33 // अन्तर्भावादष्टतादेर्नाम स्यादग्निहोत्रवत् । द्रव्यं द्रव्यान्तरे नो चेद्गुणस्तर्हि फले त्वसौ ॥ MJaiNy_1,4.34 // वाक्यैक्यमुपसंहाराद्विस्पष्टं तत्तु बाध्यते । नानागुणविधौ तस्मादंशद्वारांशिसंस्तुतिः ॥ MJaiNy_1,4.35 // काम्येष्टिकाण्डे श्रूयते -"वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते" "यदष्टाकपालो भवति गायत्र्यैवैनं ब्रह्मवर्चसेन पुनाति, यन्नवकपालस्त्रिवृतैवास्मिंस्तेजो दधाति, यद्दशकपालो विराजैवास्मिन्नन्नाद्यं दधाति, यदेकादशकपालस्त्रिष्टुमैवास्मिन्निन्द्रियं दधाति, यद्द्वादशकपालो जगत्यैवास्मिन्पशून्दधाति, यस्मिञ्जात एतामिष्टिं निर्वपति पूत एव स तेजस्व्यन्नाद इन्द्रीयावी paÓumÃnbhavati"iti | atrëÂatvÃdisaækhyÃsÃmÃnyÃtpuro¬ÃÓÃdÅnÃæ गायत्र्यादिरूपत्वकल्पना कृता । इष्टि विधायके वाक्ये येयं द्वादशसंख्या तस्यामष्टत्वादिसंख्यानामन्तर्भावात्ताः संख्या निमित्तीकृत्याग्निहोत्रशब्दवदष्टाकपालादिशब्दाः कर्मनामधेयानीत्येकः पक्षः । नात्र द्वादशकपालशब्दः संख्यापरः , किन्तु पुरोडोशद्रव्यपरः । ' द्वादशसु कपालेषु संस्कृतः ' इति व्युत्पत्तेः । एवमष्टाकपालादिशब्दा अपि । तथा सति द्रव्यस्य द्रव्यान्तरे ऽनन्तर्भावान्नामधेयस्य निमित्तं नास्तीति चेत् , एवं तर्हि पुरोडाशब्दव्यरूपो गुणो विधीयताम् । न चोत्पत्तिशिष्टद्वादशकपालपुरोडाशावरुद्धत्वादष्टकपालाद्रनवकाश इति वाच्यम् । ब्रह्मवर्चसादिफलाय तद्विध्युपपत्तेरित्यपरः पक्षः । अयमप्युपपन्नः । बहूनां गुणानां विधौ वाक्यभेदापत्तेः । न च भिन्नान्येवैतानि वाक्यानीति वाच्यम् । "वैश्वानरं द्वादशकपालं nirvapet"iti vihitasya"yasmi¤jÃta एताम्" -इत्युपसंहारेण वाक्यैकत्वावगमात् । तस्मादंशैरष्टाकपालादिभिरंशी द्वादशकपालः स्तूयते ॥ MJaiNyC_1,4.33-35 || ____________________________________________________ START म्जैन्य् 1,4.36 अत्र गुरुमतमाह -- अगुणत्वादनामत्वादमन्त्रत्वादनन्वये । अष्टत्वाद्यप्रमाणं चेन्नार्थवादतयान्वयात् ॥ MJaiNy_1,4.36 // ------------------ उक्तरीत्या गुणत्वं नामत्वं च न संभवति । उत्तमपुरुषामन्त्रणाद्यभावान्नमन्त्रत्वम् । अतो ऽष्टाकपालदीनामनन्वयादप्रामाण्यं वाक्यस्येति चेत् । मैवम् । स्तावकत्वेनान्वयस्योक्तत्वात् ॥ MJaiNyC_1,4.36 || ____________________________________________________ START म्जैन्य् 1,4.37-39 (त्रयोदशे यजमानशब्दस्य प्रस्तरादिस्तुत्यर्थत्वाधिकरणे सूत्रम्) ## त्रयोदशाधिकरणमारचयति --- यजमानः प्रस्तरो ऽत्र गुणो वा नाम वा स्तुतिः । सामानाधिकरण्येन स्यादेकस्यान्यनामता ॥ MJaiNy_1,4.37 // गुणो वा यजमानो ऽस्तु कार्ये प्रस्तरलक्षिते । अंशांशित्वाद्यभावेन पूर्ववन्नात्र संस्तुतिः ॥ MJaiNy_1,4.38 // अर्थभेदादनामत्वं गुणश्वेत्प्रह्रियेत सः । यागसाधकताद्वारा विधेयप्रस्तरस्तुतिः ॥ MJaiNy_1,4.39 // ------------------ इदमाम्नायते -"यजमानः prastara÷"इति । तत्र यजमानस्य प्रस्तरशब्दो नामधेयम्, प्रस्तरस्य वा यजमानशब्दो नामधेयम् । कुतः - ' उद्भिदा यानेन ' इत्यादाविव सामानाधिकरण्यादित्येकः पक्षः । गुणविधिरित्यपरः पक्षः । तदापि यजमानकार्ये जपादौ प्रस्तरस्याचेतनस्य सामर्थ्याभावाद्गुणत्वं नास्ति । प्रस्तरकार्ये स्त्रुग्धारणादौ यजमानस्य शक्तत्वाद्यजमानरूपो गुणो विधीयते । एवं सति पश्चाच्छ्रुतस्य प्रस्तरशब्दस्य कार्यलक्षकत्वे ऽपि प्रथमश्रुतो यजमानशब्दो मुख्यवृत्तिर्भवति । न चात्र पूर्वन्यायेन स्तुतिः संभवति । अष्टाकपालद्वादशकपालयोरिव प्रस्तरयजमानयोरंशांशित्वाभावात् । "वायुर्वै क्षेपिष्ठा devatÃ"Ærjo 'varudhyai"ityÃdivatstutiriti चेत् । न । क्षिप्रत्वादिधर्मवत्कस्यचिदुत्कर्षस्याप्रतीतेः । तस्मात् - ' nÃmaguïayoranyataratvam"iti प्राप्ते , -- ब्रूमः- गोमहिषयोरिवार्थभेदस्यात्यन्तप्रसिद्धत्वान्नामत्वं न युक्तम् । गुणपक्षे तु - अग्नौ प्रहरणस्य प्रस्तरकार्यत्वाद्यजमाने प्रहृते सति कर्मलोपः स्यात् । तस्मात् - विधेयः प्रस्तरो यजमानशब्देन स्तूयते । यथा ' सिंहो देवदत्तः ' इत्यत्र सिंहगुणेन शौर्यादिनोपेतो देवदत्तः सिंहशब्देन स्तूयते, तथा यजमानगुणेन यागसाधनत्वेन युक्तः प्रस्तरो यजमानशब्देन स्तूयते । evaæ"yajamÃna ekakapÃla÷"इत्यादिषु द्रष्टव्यम् ॥ MJaiNyC_1,4.37-39 || ____________________________________________________ START म्जैन्य् 1,4.40 (चतुर्दश आग्नेयादिशब्दानां ब्राह्मणादिस्तुत्यर्थताधिकरणे सूत्रम्) ## चतुर्दशाधिकरणमारचयति - आग्नेयो ब्राह्यणो ऽत्रापि पूर्ववत्सर्वनिर्णयः । द्वारं तु मुखजन्यत्वसाग्नेयत्वेन संस्तवे ॥ MJaiNy_1,4.40 // ------------------ इदमाम्नायते -"आग्नेयो वै brÃhmaïa÷"इति । अत्रात्यन्तप्रसिद्धार्थभेदादाग्नेयशब्दो न ब्राह्यणस्य नामधेयम् । नाप्यग्निदेवतारूपो गुणो विधीयते । ' आग्नेयं सूक्तम् ' ' आग्नेयं हविः, इत्येवं देवतातद्धितस्य सूक्तहविर्विषयत्वात् । नहि ब्राह्मणः सूक्तम्, नापि हविः । अतः संबन्धवाचितद्धितान्ताग्नेयशब्देन ब्राह्मणः स्तूयते । यद्यपि ब्राह्मणे नाग्निसंबन्धः, तथाप्यग्निसंबन्धो मुखजन्यत्वगुणो ब्राह्मणे विद्यते । तथा चाग्निब्राह्मणयोर्मुखजन्यत्वं क्वचिदर्थवादे समाम्नायते -"प्रजापतिरकामयत, प्रजाः सृजेत, इति । स मुखतस्त्रिवृतं निरमिमीत, तमग्निर्देवतान्वयुज्यत, गायत्री छन्दः, रथन्तरं साम, ब्राह्मणो मनुष्याणाम्, अजः पशूनाम्, तस्मात्ते मुख्या मुखतो hyas­jyanta"iti | तस्मात् - आग्नेयशब्दः स्तावकः । evam"aindro राजन्यः" "वैश्यो vaiÓvadeva÷"इत्यादिषु द्रष्टव्यम् ॥ MJaiNyC_1,4.40 || ____________________________________________________ START म्जैन्य् 1,4.41 (पञ्चदशे यूपादिशब्दानां यजमानस्तुत्यर्थताधिकरणे सूत्रम्) ## पञ्चदशाधिकरणमारचयति - आदित्यो यूप इत्यत्र स्तुतिरादित्यशब्दतः । द्वारं चाक्षुषसारूप्यं घृताक्ते तैजसे ऽस्ति तत् ॥ MJaiNy_1,4.41 // ------------------ आदित्ये यच्चक्षुर्गम्यं तेजस्वित्वं तद्यूपे ऽप्यस्ति । घृताक्तस्य यूपस्य तेजस्वित्वाध्यवसायात् । ततः- आदित्यशब्देन यूपः स्तूयते । evaæ"yajamÃno yÆpa÷"इत्यत्र चक्षुर्गम्यस्योर्ध्वत्वस्य समानत्वाद्यजमानशब्देन यूपः स्तूयते ॥ MJaiNyC_1,4.41 || ____________________________________________________ START म्जैन्य् 1,4.42-44 (षोडशे ऽपश्वादिशब्दानां गवादिप्रशंसार्थत्वाधिकरणे सूत्रम्) ## षोडशाधिकरणमारचयति - पशवो ऽन्ये गवाश्वेभ्यो ऽपशवो वा इति श्रुतम् । अजादिष्वपशुत्वं यद्गुणो वादो ऽथवास्तु तत् ॥ MJaiNy_1,4.42 // स्तुत्यभावाद्गुणस्तेषु पशुकार्यनिषेधनम् । अशक्यत्वान्निषेधस्य घटाद्यर्थाभिधायिना ॥ MJaiNy_1,4.43 // पशवो ऽपशुशब्देन प्राशस्त्याभावसाम्यतः । लक्ष्यास्तत्र निमित्तं तु प्रशंसैव गवाश्वयोः ॥ MJaiNy_1,4.44 // ------------------ इदमाम्नायते --"अपशवो वा अन्ये गोश्वेभ्यः, पशवो goaÓvÃ÷"इति । तत्राजादिषु श्रूयमाणं यदपशुत्वं तस्यार्थवादत्वं न संभवति । पशुत्वनिषेधमात्रेण स्तुतेरप्रतिभानात् । ततः पशुकार्यनिषेधरुमो गुणो विधीयत इति चेत् । मैवम् । अजादिपशुविधिवैयर्थ्थप्रसङ्गेन निषेद्धुमशक्यत्वात् । अपशुशब्दः पशुव्यतिरिक्तं घटादिपदार्थजातमभिदधाति । तस्मिन्घटादौ गवाश्ववत्प्राशस्त्यं नास्ति । सो ऽयं प्राशस्त्याभावो ऽजादिषु पशुष्वस्तीत्यनेनाभिप्रायेण पशव एव सन्तो ऽप्यजादयो घटादिसाम्यादपशुशब्देन लक्ष्यन्ते । पूर्वत्र यजमानादिशब्दानां प्रस्तराद्यर्थेषु प्रवृत्तिनिमित्तम् । तत्प्रवृत्तिफलं प्रस्तरादिप्रशंसा । इह त्वपशुशब्दस्याजादिषु मवृत्तौ गवाश्वयोः प्रशंसैव निमित्तं फलं च । द्विप्रकारा प्रशंसा- वस्तूनिविद्यमानगुणोत्कर्ष एकः प्रकारः । स्तावकेन शब्देन संपादितो गुणोत्कर्षो ऽपरः प्रकारः । गवाश्वयोरजादिभ्य उत्कर्षो लोकसिद्धो यः सो ऽत्र निमित्तम् । ' अजादयः स्वभावतः पशवो ऽपि सन्तो गवाश्वौ प्रत्यपशवः संपन्नाः । ईदृशो गवाश्वयोर्महिमा ' इति स्तुतिफलम् । तस्मात् --"अपशवो vai"ityayamarthavÃda÷ | अयमेव न्याय उदाहरणान्तरे ऽपि योजनीयः-"अयज्ञो वा एष यो 'sÃma"ityekamudÃharaïam | "असत्रं वा etadyacchandogam"ityaparamudÃharaïam | "अग्निहोत्रदर्शपूर्णमासादिर्यज्ञो ऽपि सामहीनत्वादयज्ञो भवति । ईदृशः साम्नो महिमा । छन्दोगशब्देन चतुर्विशः, चतुश्चत्वारिंशः, अष्टचत्वारिंश इत्येते त्रयः स्तोमा उच्यन्ते । अक्षरसंख्यासाम्येन गायत्रीत्रिष्टुब्जगरीछन्दोभिर्गीयमानत्वात् । तेषां च विष्टुतिः सामब्राह्मणे द्रष्टव्या । अतः सत्रमपि चतुर्दशरात्रादिकं छन्दोगरहितत्वादसत्रं भवति । ईदृशश्छन्दोगानां महिमा । इत्येवं स्तावकत्वादर्थवादत्वम् ॥ MJaiNyC_1,4.42-44 || ____________________________________________________ START म्जैन्य् 1,4.45-48 (सप्तदशे भूमाधिकरणे बाहुल्येन सृष्टिव्यपदेशाधिकरणे सूत्रम्) ## सप्तादशाधिकरणमारचयति ---- सृष्टीरुपदधातीति ये मन्त्राः सृष्टिलिङ्गकाः । विधेयास्ते गुणत्वेन वादो वात्र गुणे विधिः ॥ MJaiNy_1,4.45 // आख्यातेनाभिसंबन्धादविध्यन्तरयोगतः । लिङ्गप्रकरणप्राप्तेर्मन्त्राणां विध्यसंभवात् ॥ MJaiNy_1,4.46 // ताननूद्येष्टकाधानं विदध्यात्स्तोष्यते यतः । यथासृष्टेत्यनेनातः सृष्टीरित्यर्थवादगीः ॥ MJaiNy_1,4.47 // एकयास्तुवतेत्यादौ मन्त्रसंघे क्वचिन्नहि । सृष्टिशब्दस्तथाप्युक्तिः सृष्टिशब्देन भूमतः ॥ MJaiNy_1,4.48 // ------------------ अग्निचयने श्रूयते --"s­«ÂÅrupadadhÃti"iti | सृष्टिशब्दोपेता मन्त्रा यासामिष्टकानामुपधाने विद्यन्ते ता इष्टकाः सृष्टय उच्यन्ते । ' सृष्टिमानासामुपधानो मन्त्रः ' इति vig­hya"tadvÃmÃsÃmupadhÃna÷" [पा. सू. 4.4.125] इत्यादिव्याकरणसूत्रसिद्धप्रक्रियया तन्निष्पादनात् । s­«ÂiÓabdopetÃÓcopadhÃnamantrÃ÷"ekayÃstuvata"ityasminnanuvÃke समाम्नाताः । "ब्रह्मासृज्यत, bhÆtÃnyas­jyanta"ityÃdinà सृजतिधातोस्तेषु प्रयुक्तत्वात् । ते मन्त्रा अत्र सृष्टिशब्देनोपधाने गुणत्वेन विधीयन्ते । कुतः- ' उपदधाति ' इत्यनेनाऽख्यातेनाभिसंबन्धात् । न चार्थवादत्वमस्य संभवति । विध्यन्तरेण सहैकवाक्यत्वाभावादिति प्राप्ते, -- ब्रूमः- अग्निचयनप्रकरणे पठितत्वात्तेषां मन्त्राणां सामान्यतश्चयनसंबन्धो ऽवगन्यते । विशेषसंबन्धः सृजतिलिङ्गादवगन्तव्यः । तथासति प्राप्तत्वान्न ते मन्त्रा अत्र विधीयन्ते, किन्तु - तान्मन्त्राननूद्येष्टकोपधानं विधीयते । सृष्टिशब्देनानुवादस्तु वक्ष्यमाणार्थवादोपपत्त्यर्थः । "yathÃs­«ÂamevÃvarÆndhe"iti हि vak«yarmÃïor'thavÃda÷ | यदि विधिवाक्ये मन्त्राणामनुवादकः सृष्टिशब्दो न स्यात् , तदानीमर्थवादे सृष्टिशब्दप्रयोगाद्विध्यर्थवादयोर्वैयधिकरण्यभ्रमः स्यात् । तस्मान्मन्त्रानुवादी सृष्टीशब्दो न गुणविधायकः , किन्त्वर्थवादः । ननु प्रथममन्त्रे सृजतिधातुर्न प्रयुक्तः , किन्तु दधातिधातुः प्रयुक्तः । "एकयास्तुवत" "prajÃadhÅyanta"iti तत्पाठात् । bìham । तथापि द्वितीयतृतीयादिषु बहुषु मन्त्रेषु सृजतिधातुप्रयोगाद्धूमरूपं सादृश्यमस्ति । यत्र सर्वाणि वाक्यानि सृष्टिशब्दोपेतानि तत्र यथा सृष्टिशब्दप्रयोगः ॥ MJaiNyC_1,4.45-48 || ____________________________________________________ START म्जैन्य् 1,4.49 (अष्टादशे लिङ्गसमवायन्याये (प्राणभृदादिशब्दानां स्तुत्यर्थत्वाधिकरणे ) सूत्रम्) ## अष्टादशाधिकरणमारचयति -- सृष्टिवत्प्राणभृत्तत्र सादृश्यं लिङ्गभूमतः । अत्रैकमन्त्रगो लिङ्गसमवायो विशिष्यते ॥ MJaiNy_1,4.49 // ------------------ "प्राणभृत upadadhÃti"ityatrÃpi सृष्टिन्यायेन मन्त्रविधिरिति पूर्वपक्षः । लिङ्गप्रकरणप्राप्तमन्त्रानुवादेनेष्टकोपधानविधिः । "एतस्यैव prÃïÃndadhÃti"ityasya वक्ष्यमाणार्थवादस्योपपत्तये प्राणभृच्छब्देन मन्त्रानुवादः । पूर्वत्र - द्वितीया - दिमन्त्रेषु सृष्टिलिङ्गानां बाहुल्यम् । इह तु - प्रथममन्त्र एव प्राणभृल्लिङ्गमाम्नायते -"अयं पुरोभुवस्तस्य प्राणो bhauvÃyana÷"इति । एकस्यैव मन्त्रस्य प्राणभृत्त्वे ऽपि ' छत्रिणो गच्छन्ति ' इतिवत्तत्सहचरिताः सर्वे मन्त्राः प्राणभृच्छब्देन लक्ष्यन्ते । तदेवं यजमानकार्यसिद्ध्यादयो गुणवृत्तिहेतवो निर्णीताः । तथा चोक्तम् --- "तत्सिद्धिजातिसारूप्यप्रशंसालिङ्गभूमभिः । षड्भिः सर्वत्र शब्दानां गौणी वृत्तिः प्रकल्पिता" ॥ इति । ॥ MJaiNyC_1,4.49 || ____________________________________________________ START म्जैन्य् 1,4.50-53 (एकोनविंशे वाक्यशेषेण संदिग्धार्थनिरूपणाधिकरणे सूत्रम्) ## एकोनविंशाधिकरणमारचयति --- शर्करा उपधत्ते ऽक्तास्तेजो वै घृतमत्र किम् । tailÃdinäjità अक्ता gh­tenaivÃthaväjanam // MJaiNy_1,4.50 // तैलादिनापि मुख्यत्वादसंजातविरोधनात् । अप्राप्तार्थत्वतश्चास्य विधेर्वादाद्बलित्वतः ॥ MJaiNy_1,4.51 // सामान्यमननुष्ठेयं विशेषस्तु विधौ नहि । gh­tenaiväjanaæ वाक्यशेषात्संदिग्धनिर्णयात् ॥ MJaiNy_1,4.52 // अर्थवादगता चेयं स्तुतिर्घृतमुपेयुषी । बोधयन्ती विधेयत्वं घृतस्य गमयेद्विधिम् ॥ MJaiNy_1,4.53 // ------------------ "अक्ताः शर्करा उपदधाति" "तेजो वै gh­tam"iti श्रूयते । मृत्तिकामिश्राः k«udÃpëÃïÃ÷ शर्कराः । ताश्च घृततैलवसादीनामन्यतमेन dravyeïäjanÅyÃ÷ | कुतः । अञ्जनसामान्यबोधकस्य विधिवाक्यस्य घृतविशेषबोधकादर्थबादात्प्रबलत्वात् । तत्प्राबल्ये च मुख्यत्वादयस्त्रयो हेतवः । स्वार्थतया विधेर्मुख्यत्वम् , प्रथमश्रुतत्वाच्चासंजातविरोधित्वम् , अनधिगतार्थबोधकत्वादप्राप्तार्थत्वम्, अर्थवादस्तु - विधिस्तावकत्वान्न मुख्यः, चरमश्रुतत्वात्संजातविरोधी, ज्ञातार्थानुवादित्वात्प्राप्तार्थः । तस्मात् - ' येन केनाप्यञ्जनम् ' इति प्राप्ते, -- ब्रूमः- विधिवाक्येन किमञ्जनसाधनसामान्यं विधीयते, तद्विशेषो वा । नाऽद्यः । सामान्यस्याननुष्ठेयत्वात् । न द्वितीयः । घृततैलादिविशेषवाचकशब्दाभावात् । तत उक्तरीत्या प्रबलमपि विधिवाक्यमनुष्ठानयोग्ये विशेषे संदेहजनकतया निर्णयहेतुमर्थवादमपेक्षते, न तु तेन सह विरुध्यते । अर्थवादे ऽपि घृतस्य विधिर्नास्तीति चेत् । न । विधेरुन्नेयत्वात् । ' तेजो वै घृतम् ' इत्येवं तेजस्त्वेन घृतस्य स्तूयमानत्वाद्विधेयत्वं गम्यते । "स्तूयते स vidhÅyate"iti न्यायात् । तेन च विधेयत्वेन विधायकः शब्दः कल्प्यते - घृतेनाक्ता इति । तस्मात् - gh­tenaiväjanam || MJaiNyC_1,4.50-53 || ____________________________________________________ START म्जैन्य् 1,4.54-55 (विंशे सामर्थ्येनाव्यवस्थितानां व्यवस्थाधिकरणे सूत्रम्) ## विंशाधिकरणमारचयति -- स्त्रुवेणाथ स्वधितिना हस्तेनावद्यतीत्यमी । आज्ये मांसे पुरोडाशे संकीर्णा वा व्यवस्थिताः ॥ MJaiNy_1,4.54 // व्यवस्थापकराहित्यात्स्त्रूवाद्या अव्यवस्थिताः । व्यवस्थापकताशक्तेस्तद्वशेन व्यवस्थितिः ॥ MJaiNy_1,4.55 // ------------------ "स्त्रुवेणावद्यति" "स्वधितिनाद्यति" "hastenÃvadyati"iti श्रूयते । तत्रावदेयेष्वाज्यमांसपुरोडाशेषु हविःष्वमी स्त्रुवाद्या अवदानहेतवः संकीर्णाः । कुतः । व्यवस्थापकस्य शब्दस्याभावादिति चेत् । मैवम् । शक्तेर्व्यवस्थापकत्वात् । "आख्यातानामर्थे ब्रुवतां शक्तिः सहकारिणी" इति न्यायात् । ' कटे भुङ्क्ते ' ' कांस्यपात्र्यां भुङ्क्ते ' इत्यत्र लौकिकास्तत्तद्वस्तुशक्त्यनुसारेण व्यवस्थां कल्पयन्ति --' कट आसीनः , ' कांस्यपात्र्यामोदनं निधाय ' इति । वेदे ऽपि -"अञ्जलिना सक्तून्प्रदाय juhuyÃt"ityatra यद्यपि द्विहस्तसंयोगो ऽञ्जलिः, तथापि gurudevatÃdiprasÃdanÃrthäjalivanniÓchidrasaæyogo न भवति । तादृशे ऽञ्जलौ सक्तूनामवकाशाभावात् । अतः सापर्थ्यात्संयुक्तप्रसृतिद्वयात्मको मध्यगतावकाशोपेतो ऽञ्जलिर्गृहीतः । एवमत्रापि द्रवद्रव्यस्याऽज्यस्य स्त्रुवो योग्यः, छेदनीयमांसस्य शस्त्रविशेषः स्वधितिः । संहतस्य पुरोडाशस्य हस्तः, इत्येनेन प्रकारेण स्त्रुवाद्या व्यवस्थिताः ॥ MJaiNyC_1,4.54-55 || इति श्री माधवीये जैमिनीयन्यायमालाविस्तरे प्रथमाधायायस्य चतुर्थः पादः समाप्तश्च प्रथमो ऽध्यायः