Madhava: Jaiminiyanyayamalavistara, a metrical exposition of Jaimini's Mimamsasutra, with Madhava's prose commentary Based on the ed. by Pandit Sivadatta: Jaiminiyanyayamala, Poona 1892. (Anandasrama Sanskrit Series, 24) ADHYAYA 1 Input by members of the Sansknet project (formerly: www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. THE TEXT IS NOT PROOF-READ! STRUCTURE OF REFERENCES (added): Jaim_n,n.n = Jaimini: Mimamsasutra_Adhyaya,Pada.Sutra MJaiNy_n,n.n = Madhava: Jaiminiyanyayamalavistara_Adhyaya,Pada.Sutra MJaiNyC_n,n.n = Madhava: JaiminiyanyayamalavistaraCommentary_Adhyaya,Pada.Sutra #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ oü तत्सद्ब्रह्मणइ नमः #<श्रीमाधवप्रणीतो जैमिनीयन्यायमालाविस्तरः /># वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे । यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥ MJaiNy_1.0.1 // युक्तिं मानवतीं विदन्स्थिरधृतिर्भेदे विशेषार्थभाग् आप्तोहः क्रमकृत्प्रयुक्तिनिपुणः श्लाध्यातिदेशोन्नतिः । नित्यस्फूर्त्यधिकारवान्गतसदाबाधः स्वतन्त्रेश्वरो जागर्ति श्रुतिमत्प्रसङ्गचरितः श्री बुक्कणक्ष्मापतिः ॥ MJaiNy_1.0.2 // यद्ब्रह्म प्रतिपाद्यते प्रगुणयत्तत्पञ्चमूर्तिप्रथां तत्रायं स्थितिमूर्तिमाकलयति श्री बुक्कणक्ष्मापतिः । विद्यातीर्थमुनिस्तदात्मनि लसन्मूर्तिस्त्वनुग्राहिका तेनास्य स्वगुणैरखण्डितरदं सार्वज्ञमुद्द्योतते ॥ MJaiNy_1.0.3 // इन्द्रस्याऽङ्गिरसो नलस्य सुमतिः शैब्यस्य मेधातिथिर् धौम्यो धर्मसुतस्य वैन्यनृपतेः स्वौजा निमेर्गौतमिः । प्रत्यग्दृष्टिररुन्धतीसहचरो रामस्य पुण्यात्मनो यद्वत्तस्य विभोरभूत्कुलगुरुर्मन्त्री तथा माधवः ॥ MJaiNy_1.0.4 // स खलु प्राज्ञजीवातुः सर्वशास्त्रविशारदः । अकरोज्जैमिनिमते न्यायमालां गरीयसीम् ॥ MJaiNy_1.0.5 // तां प्रशस्य सभामध्ये वीरश्रीबुक्कभूपतिः । कुरु विस्तरयस्यास्त्वमिति माधवमादिशत् ॥ MJaiNy_1.0.6 // स भव्याद्भारतीतीर्थयतीन्द्रचतुराननात् । कृपामव्याहतां लब्ध्वा परार्ध्यप्रतिमो ऽभवत् ॥ MJaiNy_1.0.7 // निर्माय माधवाचार्यो विद्वदानन्ददायिनीम् । जैमिनीयन्यायमालां व्याचष्टे बालबुद्धये ॥ MJaiNy_1.0.8 // न्यायमालाया आदौ स्वकीयग्रन्थत्वद्योतनाय स्वमुद्रारूपमनेकार्थगर्भे देवतानमस्कारप्रतिपादकं श्लोकं पठति - ____________________________________________________ START म्जैन्य् 1,1.1 वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे । यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥ MJaiNy_1,1.1 // ____________________________________________________ START म्जैन्य् 1,1.2 इष्टदेवतां नमस्कृत्य चिकीर्षितार्थपरिपालनाय पालके स्वामिनि विद्यमानं महिमानमनुस्मरति -- युक्तिं मानवतीं विदन्स्थिरधृतिर्भेदे विशेषार्थभाग् आप्तोहः क्रमकृत्प्रयुक्तिनिपुणः श्लाध्यातिदेशोन्नतिः । नित्यस्फूर्त्यधिकारवान्गतसदाबाधः स्वतन्त्रेश्वरो जागर्ति श्रुतिमत्प्रसङ्गचरितः श्रीबुक्कणक्ष्मापतिः ॥ MJaiNy_1,1.2 // ------------------ अत्र चिकीर्षिते धर्मशास्त्रे वर्तमानानां द्वादशानामध्यायानां ये प्रतिपाद्या अर्थाः, ये च नीतिशास्त्रोक्ता राजधर्माः, ते सर्वे ऽप्यस्मिन्भूपतावुपलभ्यन्ते । नीतिपक्षे - युक्तिर्योगः संधिः । सा च युक्तिर्मानवती । मानः सत्कारश्चतुर्षु सामभेददानदण्डेषूपायेषु प्रथम उपायः । वैरिणो बुद्धिभेदो द्वितीयः । एताभ्यां दानदण्डावप्युपलक्ष्येते । एतैश्चतुर्भिरूपायैर्विशेषेणार्थं धनं भजति प्राप्नोति । एतावता शत्रुक्षयः कथितः । अवशिष्टेन स्वराज्यप्रतिपालनप्रकारः प्रतिपद्यते -- आप्तेष्वमात्यप्रभृतिषु पुरुषेषु 'अयमीदृशस्य व्यापारस्य योग्यो नान्यस्य' इत्येवमूहापोहकुशलः । 'राजसभायामेते तपस्विनः पूज्या विप्रा दक्षिणभाग उपवेशनीयाः, एते च भृत्या वामभागे' इति क्रमं करोति तत्तद्ग्रामेष्वधिकृतान्पुरुषानुचितबुद्धिप्रदानेन प्रयोक्तुं निपुणः । समुद्रपर्यन्तत्वेनातिबहलस्य देशस्योन्नतिः समस्तवस्तुसंपत्तिः । सा च परराष्ट्रनिवासिभिः सकलप्रणिभिः श्लाघ्यते । 'इदं कर्तव्यम्, इदं न' इत्येवं कार्याकार्यविषया स्फूर्तिस्तस्यामधिकारो ऽस्य राज्ञो नित्यः सर्वत्राप्रतिहतबुद्धित्वात् । गतो निवारितः सतां तपस्विनामाबाधो विघ्नो येनासौ गतसदाबाधः । देशान्तराधिपतीनां राज्ञामेतदधीनत्वेनापरप्रेष्यत्वादयं स्वतन्त्रः । जगदीश्वरस्य विद्यातीर्थमुनेर्भोगमूर्तित्वेनायमीश्वरः । यस्य सभायां गोष्ठीरूपः प्रसङ्गो वेदार्थविषयत्वेन श्रुतिमान् । यदीयं चरितमपि निरन्तरं वेदोक्तरहस्यार्थन्ध्यानरूपत्वेन श्रुतिमद्भवति सो ऽयं श्रुतिमत्प्रसङ्ग्चरितः । एवंविधो बुक्कभूपतिरन्तः परमेश्वरध्याने, बहिः प्रजापालने च नित्यं जागर्ति । यथा नीतिशास्त्रोक्तेषु सामभेदादिष्वयं कुशलस्तथा सर्वज्ञावतारत्वाद्धर्मशास्त्रोक्तेषु प्रमाणादिप्रसङ्गान्तेष्वध्यायार्थेषु कुशलः । ते चाध्यायार्था उपरिष्टात्प्रदर्श्यन्ते ॥ MJaiNyC_1,1.2 || ____________________________________________________ START म्जैन्य् 1,1.3 राज्ञः सर्वज्ञत्वं सोपपत्तिकं प्रकटयति -- यद्ब्रह्म प्रतिपाद्यते प्रगुणयत्तत्पञ्चमूर्तिप्रथां तत्रायं स्थितिमूर्तिमाकलयति श्री बुक्कणक्ष्मापतिः । विद्यातीर्थमुनिस्तदात्मनि लसन्मूर्तिस्त्वनुग्राहिका तेनास्य स्वगुणैरखण्डितपदं सार्व मुद्द्योतते ॥ MJaiNy_1,1.3 // ------------------ सर्वासूपनिषत्सु प्रतीयमानं यत्परं ब्रह्म तदेव शैवागमेषु सृष्टिस्थितिसंहारनिरोधनानुग्रहलक्षणपञ्चकृत्य सिद्ध्यर्थमीशानतत्पुरुषाघोरवामदेवसद्योजातलक्षणानां पञ्चानां मूर्तीनां प्रथां प्रसिद्धिं विस्तारं वा प्रगुणयति प्रकटी करोतीति प्रतिपाद्यते । तत्र तासु मूर्तिष्वयं भूपालः स्थितिमूर्तिं धत्ते । तस्या मूर्तेरात्मनि लसन्विद्यातीर्थमुनिः कृत्स्नस्य जगतो ऽनुग्राहिका मूर्तिरित्युच्यते । यस्मादयं भूपो वेदान्तोक्तं परं ब्रह्म, यस्माच्चाऽगमोक्ता महेश्वरस्य स्थितिमूर्तिः, यस्माच्च श्रीविद्यातीर्थमुनिस्तदात्मनि संनिधाय प्रकाशते, तस्मात्सर्वज्ञत्वमस्य राज्ञ उत्कर्षेणाऽविद्व- दङ्गनागोपालमविवादेन प्रतिभासते ॥ MJaiNyC_1,1.3 || ____________________________________________________ START म्जैन्य् 1,1.4 उक्तगुणोपेतस्य राज्ञो मन्त्रिणं नानापुराणप्रसिद्धदृष्टान्तैर्हितकारितया प्रशंसति -- इन्द्रस्याङ्गिरसो नलस्य सुमतिः शैव्यस्य मेधातिथिर् धौम्यो धर्मसुतस्य वैन्यनृपतेः स्वौजा निमेर्गौतमिः । प्रत्यग्दृष्टिररुन्धतीसहचरो रामस्य पुण्यात्मनो यद्वत्तस्य विभोरभूत्कुलगुरुर्मन्त्री तथा माधवः ॥ MJaiNy_1,1.4 // ____________________________________________________ START म्जैन्य् 1,1.5 चिकीर्षितग्रन्थे श्रद्धातिशयमुत्पादयितुं कर्तृगौरवं प्रकटयति -- श्रुतिस्मृतिसदाचारपालको माधवो बुधः । स्मार्तं व्याख्याय सर्वार्थं द्विजार्थं श्रौत उद्यतः ॥ MJaiNy_1,1.5 // ------------------ सर्ववर्णाश्रमानुग्रहाय पुराणसारपाराशरस्मृतिव्याख्यादिना स्मार्तो धर्मः पूर्वेव्याख्यातः । इदानीं द्विजानां विशेषानु ग्रहाय श्रौतधर्मव्याख्यानाय प्रवृत्तः ॥ MJaiNyC_1,1.5 || ____________________________________________________ START म्जैन्य् 1,1.6 ग्रन्थमारिप्सुर्गुरुमूर्त्युपाधिकं सकलवेदशास्त्रप्रवर्तकत्वेनात्रोचितेष्टदेवतारूपं परमेश्वरमादौ नमस्कृत्य श्रोतृप्रवृत्तिसिद्ध्यर्थं विषयप्रयोजने दर्शयंस्तं ग्रन्थं प्रतिजानीते -- प्रणम्य परमात्मानं श्रीविद्यातीर्थरूपिणम् । जैमिनीयन्यायमाला श्लोकैः संगृह्यते स्फुटम् ॥ MJaiNy_1,1.6 // ------------------ जैमिनीप्रोक्तानि धर्मनिर्णायकान्यधिकरणानि न्यायाः । ते ऽस्य ग्रन्थस्य विषयः । पठितुं सुशकैः कतिपयैरेव श्लोकैस्तेषां स्फुटीभावः प्रयोजनम् । न्यायमाला संगृह्यत इति ग्रन्थनामनिर्देशपूर्विका प्रतिज्ञा ॥ MJaiNyC_1,1.6 || ____________________________________________________ START म्जैन्य् 1,1.7-8 करिष्यमाणस्य ग्रन्थस्य प्रकारं दर्शयति -- एको विषयसंदेहपूर्वपक्षावभासकः । श्लोको ऽपरस्तु सिद्धान्तवादी प्रायेण कथ्यते ॥ MJaiNy_1,1.7 // चत्वारो ऽवयवा एकश्लोकेनोक्ताः क्वचित्क्वचित् । यत्र क्वापि बहुश्लोकैरुच्यन्ते ऽतो न विस्तरः ॥ MJaiNy_1,1.8 // ------------------ एकैकस्याधिकरणस्य विषयः, संदेहः, संगतिः, पूर्वपक्षः, सिद्धान्तश्चेति पश्चावयवाः । तत्र संगतिरनन्तरमेव व्युत्पादयिष्यमाणेन प्रकारेण प्रत्यधिकरणं स्वयमेवोहितुं शक्यते । अवशिष्टानां चतुर्णामवयवानां संग्राहकाः क्वचिद्भहवः श्लोकाः, क्वचिदेक इत्यावापोद्वापाभ्यामन्ततः प्रत्यधिकरणं श्लोकद्वित्वे संख्या पर्यवस्यति । अतो बहुत्वाद्बिभ्यता ग्रन्थगौरवशङ्का न कर्तव्या ॥ MJaiNyC_1,1.7 || ____________________________________________________ START म्जैन्य् 1,1.9 तमेव ग्रन्थागौवरभावं स्फुटीकुर्वन्रूपकव्याजेन सुबोधत्वं दर्शयति -- सर्वथापि सहस्रे द्वे नातिक्रामति संग्रहः । मीमांसासागरस्तेन क्रीडापुष्करिणी भवेत् ॥ MJaiNy_1,1.9 // ------------------ श्लोकेन श्लोकाभ्यां श्लोकैर्वा यथासंभवं न्यायः संगृह्यताम् । सर्वथापिसहस्रन्यायसंग्रहरूपो ग्रन्थः श्लोकसहस्रद्वयपूर्तेरर्वागेव समांप्स्यते, न तु सहस्रद्वयमत्तिक्रामति । भाष्यटीकादीनां बहुत्वाद्दुरवगाहत्वाच्च मीमांसा सागरसभा पूर्वमासीत् । क्रियमाणेनानेन ग्रन्थेन दोषद्वयरहितेन राजपुत्राणां बालानां क्रीडार्थं निर्मितया नाभिदघ्न्या पुष्करिण्या समा भविष्यति । यद्यपि शास्त्रदीपिकादौ क्वचित्क्वचित्संग्रहश्लोको ऽस्ति, तथापि न सर्वत्र विद्यते । यत्रास्ति तत्रापि विषयसंशययोरेसंग्रहान्न श्लोकपाठमात्रेणाधिकरणमुपन्यसितुं शक्यते । अतो न क्वापि गतार्थत्वं शङ्कनीयम् ॥ MJaiNyC_1,1.9 || ____________________________________________________ START म्जैन्य् 1,1.10 संगतिं व्युत्पादयति - शास्त्रे ऽध्याये तथा पादे न्यायसंगतयस्त्रिधा । शास्त्रादिविषये ज्ञाते तत्तत्संगतिरूह्यताम् ॥ MJaiNy_1,1.10 // ------------------ शास्त्रसंगितः, अध्यायसंगतिः, पादसंगतिश्चेति त्रिधा संगतिः । सा च शास्त्रादीनां त्रयाणामसाधरणे विषये ज्ञाते सति स्वयमेप्वोहितुं शक्या ॥ MJaiNyC_1,1.10 || ____________________________________________________ START म्जैन्य् 1,1.11-12 शास्त्रस्याध्यायानां चासाधारणं विषयं दर्शयति - धर्मो द्वादशलक्षण्या व्युत्पाद्यस्तत्र लक्षणैः । प्रमाणभेदशेषत्वप्रयुक्तिक्रमसंज्ञकाः ॥ MJaiNy_1,1.11 // अधिकारो ऽतिदेशश्च सामान्येन विशेषतः । ऊहो बाधश्च तन्त्रं च प्रसङ्गश्चोदिताः क्रमात् ॥ MJaiNy_1,1.12 // ------------------ लक्षणान्यध्यायाः । द्वादशानां लक्षणानां समाहारो द्वादशलक्षणी । तादृशस्य द्वादशलक्षणोपेतस्य शास्त्रस्य धर्मो विषयः । प्रमाणादयः प्रसङ्गान्ता द्वादश पदार्थाः क्रमाद्द्वादशानामध्यायानां विषयाः । प्रथमे ऽध्याये - विध्यर्थवादादिरूपं प्रमाणं निरूपितम् । द्वितीये-यागदानादि कर्मभेदः । तृतीये - प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम् । चतुर्थे - 'गोदोहनस्य पुरुषार्थत्वप्रयुक्त्यानुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्या' इत्येवमादयः । पञ्चमे - क्रमनियतिविधेयत्वादयः । षष्ठे - 'कर्तुरधिकारो नान्धादेः' इत्यादयः । सप्तमे -"samànaùitaracchayenena"ityàdipratyakùavacanena, अग्निहोत्रादिनाम्नानुमितवचनेन च सांमान्यतो ऽतिदेशः । अष्टमे -"सौर्ये चरुं nirvapet"ityatra निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेनाऽग्नेयपुरोडाशेतिकर्तव्यतैव, नान्यस्येत्येवमादिर्विशेषतो ऽतिदेशः । नवमे - prakçtau"agnaye जुष्टं nirvapàmi"iti पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेण 'सूर्याय जुष्टं निर्वपामि ' इत्येवमाद्यूहः । दशमे - कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः । एकादशे - बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम् । द्वादशे - प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाषे ऽप्युपकार इत्यादिप्रसङ्गः ॥ MJaiNyC_1,1.11-12 || ____________________________________________________ START म्जैन्य् 1,1.13 पादानामसाधारणं विषयं दर्शयति - विध्यर्थवादस्मृतयो नाम चेति चतुर्विधम् । प्रथमाध्यायगैः पादैश्चतुर्भिर्मानमीरितम् ॥ MJaiNy_1,1.13 // ------------------ प्रथमे पादे - विधिरूपं मानमीरितम् । द्वितीये - अर्थवादरूपम् । अर्थवादो मन्त्रस्याप्युपलक्षकः । तृतीये - स्मृतिरूपम् । स्मृतिराचारमप्युपलक्षयति । चतुर्थे - उभ्दिञ्चित्रादिनामरूपम् ॥ MJaiNyC_1,1.13 || ____________________________________________________ START म्जैन्य् 1,1.14 उपोद्धातः कर्मभेदमानं तस्यापवादगीः । प्रयोगभेद इत्येते द्वितीयाध्यायपादगाः ॥ MJaiNy_1,1.14 // ------------------ द्वितीयाध्यायस्य प्रथमे पादे - आख्यातमेवापूर्वबोधकम्, अपूर्वसभ्दावश्चेत्यादिकः कर्मभेदचिन्तोपयुक्त उपोद्घातो वर्णितः । द्वितीये - धातुभेदपुनरुक्त्यादिभिः कर्मभेदः । तृतीये - रथन्तरादीनां कर्मभेदप्रामाण्यापवादः । चतुर्थे - नित्यकाम्ययोः प्रयोगयोर्भेदः ॥ MJaiNyC_1,1.14 || ____________________________________________________ START म्जैन्य् 1,1.15 श्रुतिर्लिङ्गं च वाक्यादिविरोधप्रतिपत्तयः । अनारभ्योक्तिबह्वर्थस्वाम्यर्था अष्टपादगाः ॥ MJaiNy_1,1.15 // ------------------ तृतीयाध्यायस्य प्रथमे पादे - शेषत्वबोधकानां श्रुतिलिङ्गादीनां मध्ये श्रुतिर्विचारिता । द्वितीये - लिङ्गम् । तृतीये - वाक्यप्रकरणादि । चतुर्थे - निवीतोपवीतादिष्वर्थवादत्वविधित्वादिनिर्णयहेतुः श्रुत्यादेः परस्परविरोधसदसभ्दावः । पञ्चमे - प्रतिपत्तिकर्माणि । षष्ठे - अनारभ्याधीतानि । सप्तमे - बहुप्रधानोपकारकप्रयाजादीनि । अष्टमे - याजमानानि ॥ MJaiNyC_1,1.15 || ____________________________________________________ START म्जैन्य् 1,1.16 प्रधानस्य प्रयोक्तृत्वमप्रधानप्रयोक्तृता । फलचिन्ता जघन्याङ्गचिन्तेत्येते चतुर्थगाः ॥ MJaiNy_1,1.16 // ------------------ चतुर्थाध्यायस्य प्रथमे पादे - प्रधानभूताऽमिक्षा दध्यानयनस्य प्रयोजिकेस्यादि प्रधानप्रयोक्तृत्वं विचारितम् । द्वितीये तु -अप्रधानं वत्सापाकरणं शाखाछेदे प्रयोदकमित्याद्यप्रधानप्रयोक्तृत्वम् । तृतीये - जुहूपर्णमयीत्वादेरपापश्लोकश्रवणादिफलभावाभावचिन्ता । चतुर्थे - राजसूयगतजघन्याङ्गाक्षद्यूतादिचिन्ता ॥ MJaiNyC_1,1.16 || ____________________________________________________ START म्जैन्य् 1,1.17 श्रुत्यादिभिः क्रमस्तस्य विशेषो वृद्ध्यवर्धने । श्रुत्यादेर्बलिता चेति पञ्चमाध्यायपादगाः ॥ MJaiNy_1,1.17 // ------------------ पञ्चमाध्यायस्य प्रथमे पादे - श्रुत्यर्थपाठादिभिः क्रमो निरूपितः । द्वितीये - वाजपेयगतेषु सप्तदशसु पशुष्वेकैकधर्मसमापनमित्यादिक्रमविशेषः । तृतीये - पञ्चप्रयाजादीनामावर्तनेनैकादश्यमित्यादिवृद्धिः, अदाभ्यग्रहचित्रिण्योरनावृत्तिरित्यादिवृद्ध्यभावः । चतुर्थे - क्रमनियामकानां श्रुत्यर्थपाठादीनां प्रबलदुर्बलभावः ॥ MJaiNyC_1,1.17 || ____________________________________________________ START म्जैन्य् 1,1.18 अधिकारी तस्य धर्माः प्रतिनिध्यर्थलोपने । दीक्षा सत्रं देयुह्नी षष्ठे पादेष्वमी स्थिताः ॥ MJaiNy_1,1.18 // ------------------ षष्ठाध्यायस्य प्रथमे पादे - कर्माधिकारः कर्तुरस्ति, अन्धादेर्नास्ति, स्त्रिया अस्ति, स च पत्या सह, इत्येवमादिनाधिकारी निरूपितः । द्वितीये - तत्राधिकारिणां प्रत्येकं कृत्स्न्नं फलम्, दर्शपूर्णमासयोः कर्त्रैक्यनियमः, काम्यं कर्म समापनीयम्, इत्येवमादयो ऽधिकारिधर्मा उक्ताः । तृतीये - द्रव्यस्य प्रतिनिधिरस्ति, देवादीनामग्न्यादीनामधिकारिणश्च स नास्ति, इत्यादिनिरूपणम् । चतुर्थे - पदार्थलोपनं विचारितम्, 'अवत्तनाशे तत्याज्येन यजेत्, इडाज्यस्य नाशे सति शेषान्नं ग्राह्यम्' इत्यादिकम् । पञ्चमे - कालापराधेन चन्द्रोदये सत्यभ्युदयेष्टिः प्रायश्चित्तम् , ज्योतिष्टोमस्यैकादयो दीक्षाः, द्वादशाहस्य द्वादश दीक्षाः, इत्यादि निरूपितम् । षष्ठे - तत्राधिकारिणस्तुल्यकल्पा एव, सत्रं विप्रस्यैव, इत्येवमादिकं चिन्तितम् । सप्तमे - पित्रादिकं न देयम्, महाभूमिर्न देया, इत्येवमादिर्देयविचारः । अष्टमे - लौकिकाग्ना वुपनयनहोमः, स्थपतीष्टिस्तथैव, इत्येवमाद्यग्निविचारः कृतः ॥ MJaiNyC_1,1.18 || ____________________________________________________ START म्जैन्य् 1,1.19 प्रत्यक्षोक्त्यातिदेशो ऽस्य शेषः सामनिरूपणम् । नामलिङ्गातिदेशौ द्वौ सप्तमाध्यायपादगाः ॥ MJaiNy_1,1.19 // ------------------ सप्तमाध्यायस्य प्रथमे पादे - 'समानमितरच्छ्येनेन' इत्यादिप्रत्यक्षवचनातिदेशः । द्वितीये - रथन्तरशब्देन गानमात्राभिधायिना गानस्यैवातिदेश्यत्वमित्येतादृशः पूर्वोक्तातिदेशस्य शेषो विचारितः । तृतीये - अग्निहोत्रनाम्नातिदेशः । चतुर्थे - निर्वापौषधद्रव्यादिलिङ्गातिदेशः ॥ MJaiNyC_1,1.19 || ____________________________________________________ START म्जैन्य् 1,1.20 स्पष्टलिङ्गादथास्पष्टात्प्रबलादपवादतः । अतिदेशविशेषाः स्युरष्टमाध्यायपादगाः ॥ MJaiNy_1,1.20 // ------------------ अष्टमाध्यायस्य प्रथमे पादे - स्पष्टेन लिङ्गेनातिदेशविशेषः । तद्यथा सौर्यचरार्वतिदेशकानि निर्वापः, तद्धितेन देवतानिर्देशः, एकदेवतत्वम्, औषधद्रव्यकत्वम्, इत्यादीनि स्पष्टान्यग्नियलिङ्गानि । द्वितीये तु-अस्पष्टैर्लिङ्गरतिदेशः । तद्यथा - वाजिने हविः सामान्येन लिङ्गेन पयोविध्यन्तो ऽतिदिश्यते । तत्र लिङ्गमस्पष्टम् । शीघ्रं तद्बुद्ध्यनुत्पादनात् । तृतीये - प्रबलेन लिङ्गेनातिदेशः । तद्यथा - आभिचारिकष्टावाग्नावैष्णवसारस्वतबार्हस्पत्येषु हविःषु त्रित्वेन लिङ्गेन यथाक्रममाग्नेयादिविध्यन्ते प्राप्ते द्विदैवत्यत्वेन लिङ्गेन प्रथम आग्नावैष्णवे तृतीयसायाग्नीषोमीयस्य विध्यन्तो ऽतिदिष्टः । प्रबलं च द्विदैवत्यत्वम् । शब्दोच्चारणमात्रेण सहसा प्रतिभासात् । क्रमस्तु विलम्बितप्रतीत्या दुर्बलः । चतुर्थे - दर्विहोमेष्वतिदेशो ऽपोद्यते ॥ MJaiNyC_1,1.20 || ____________________________________________________ START म्जैन्य् 1,1.21 ऊहारम्भो ऽथ सामोहो मन्त्रोहस्तत्प्रसङ्गतः । नवमाध्यायपादेषु चतुर्ष्वेते प्रकीर्तिताः ॥ MJaiNy_1,1.21 // ------------------ नवमाध्यायस्य प्रथमे पादे - उपोद्घातपूर्वकमूहविचारप्रारम्भः । तत्र प्रयाजादयो धर्मा अपूर्वप्रयुक्ताः । अवधातमन्त्रादिष्वविवक्षितं व्रीह्यग्न्यादिस्वरूपं साधनविशेषत्वमात्रं विवक्षितमित्यादिरूपोद्धातः । सवित्रश्विपूषशब्दानां विकृतिषु नास्त्यूहः । अग्निशब्दस्यास्त्यूह इत्यादिक ऊहविचारारम्भः । द्वितीये - सपरिकरः सामोहः । तृतीये - मन्त्रोहः । चतुर्थे - मन्त्रोहप्रसङ्गापतितो विचारः ॥ MJaiNyC_1,1.21 || ____________________________________________________ START म्जैन्य् 1,1.22 द्वारलोपो ऽस्य विस्तारः कार्यैकत्वं समुच्चयः । ग्रहसामप्रकीर्णानि नञर्थश्चाष्टपादगाः ॥ MJaiNy_1,1.22 // दशमाध्यायस्य प्रथमे पादे - बाधहेतुर्द्वारलोपो निरूपितः । तद्यथा - 'स्वयङ्कृता वेदिर्भवति 'इत्यत्र वेदिनिष्पादनरूपस्य द्वारस्य लोपेन निष्पादकानामुद्धननादीनां बाधः । कृष्णलेषु वितुषीकरणरूपस्य द्वारस्य लोपेनावघातस्य बाधः । द्वितीये - संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः । तृतीये - बाधकारणं कार्यैकत्वम् । तद्यथा - प्रकृतौ गवाश्वादिदक्षिणाया ऋत्विक्परिक्रयः कार्यम् । तथा विकृतिरूपे भूनाम्न्येकाहे धेनुरूपाया दक्षिणायास्तदेव कार्यम् । ततो धेन्वागवाश्वादिदक्षिणा विकृतौ चोदकप्रप्ता बाध्यते । चतुर्थे - नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्ठहोमैः सह समुच्चीयन्ते, इत्यादिः समुच्चयः । पञ्चमे - षोडशिग्रहः प्रकृतिगामी । स चाऽग्रयणपात्रादेव ग्रहीतव्यः, इत्यादिर्बाधप्रसङ्गागतो ग्रहादिविचारः । षष्ठे - 'साम तृचे गेयम् ' इत्यादिर्बाधप्रसङ्गागतः सामविचारः । सप्तमे - पश्वङ्गेषु - प्रत्यङ्गं हविर्भेदः, न कृत्स्नः पशुर्हविर्भेदः । गृहमेधीयमपूर्वे कर्मेत्यादिर्बाधप्रसङ्गागतः प्रकीर्णविचारः । अष्टमे - 'नानुयाजेषु ' इति पर्युदासः , ' न सोमे इत्यर्थवादः, 'नातिरात्रे ' इति प्रतिषेधः ' इत्यादिर्बाधोपयुक्तो नञर्थविचारः ॥ MJaiNyC_1,1.22 || ____________________________________________________ START म्जैन्य् 1,1.23 उपोद्घातस्तथा तन्त्रावापौ तन्त्रस्य विस्तृतिः । आवापविस्तृतिश्चैकादशाध्यायस्य पादगाः ॥ MJaiNy_1,1.23 // ------------------ एकादशाध्यायस्य प्रथमे पादे - तन्त्रस्योपोद्घातो वर्णितः । द्वितीये - तन्त्रावापौ संक्षेपेणोक्तौ । तृतीये - तन्त्रमुदाहरणबाहुल्येन प्रपञ्चितम् । चतुर्थे - तथैवाऽवापः प्रपञ्चितः ॥ MJaiNyC_1,1.23 || ____________________________________________________ START म्जैन्य् 1,1.24 प्रसङ्गस्तन्त्रिनिर्णीतिः समुच्चयविकल्पने । द्वादशाध्यायपादार्था इति पादार्थसंग्रहः ॥ MJaiNy_1,1.24 // ------------------ द्वादशाध्यायस्य प्रथमे पादे - पशुधर्माणां पशुपुरोडाशे प्रसङ्गः, सौमिकवेदेरुत्तरकालीमकर्मसु प्रसङ्गः, इत्यादिविचारः । द्वितीये - सवनीयपशोस्तन्त्रित्वम् , न तु सवनीयपुरोडाशानाम् । विकृतिस्तन्त्रिणी, न प्रकृतिः, अन्वारम्भणीया विकयतिष्वपि स्यात्, न तु प्रकृतावेवेत्यादिविचारः । तृतीये - त्वग्वाससोः समुच्चयः । आदारगतानामृजुत्वसमततत्वादीनां समुच्चय इत्यादिकं प्राधान्येन, यवव्रीह्योर्विकल्प इत्यादिकं समुच्चयापवादत्वेन, इत्युभयं चिन्तितम् । चतुर्थे च - ऐन्द्राबार्हस्पत्ययाज्यानुवाक्यायगलयोर्विकल्प इत्यादिकं प्राधान्येन, प्राज्यानुवाक्ययोः समुच्चय इत्यादिकं विकल्पापदादत्वेनेत्युभयं चिन्तितम् । चतुर्थे च - ऐन्द्राबार्हस्पत्ययाज्यानुवाक्यायुगलयोर्विकल्प इत्यादिकं प्राधान्येन, प्राज्यानुवाक्ययोः समुच्चय इत्यादिकं विकल्पापदादत्वेनेत्युभयं चिन्तितम् । तदेवं द्वादशाध्यायगतेषु षष्टिसंख्याकेषु पादेषु प्रतिपाह्या अर्था संगृहीताः ॥ MJaiNyC_1,1.24 || ____________________________________________________ START म्जैन्य् 1,1.25 ननु यथोक्तेभ्यः पादार्थेभ्यो ऽप्यर्था बहवस्तत्तत्पादेषु विचार्यन्ते, तेषां कथं तत्तत्पादान्तर्भाव इत्याशङ्क्याऽह - उपोद्घातापवादाभ्यां प्रसङ्गानुप्रसङ्गतः । तत्तत्पादगतत्वेन विचारान्तरमुन्नयेत् ॥ MJaiNy_1,1.25 // ------------------ यथोक्तपादप्रतिपाद्यदन्येष्वर्थेषु यथोचितं कश्चिदुपोद्धातः, कश्चिदपवादः , कश्चित्प्रसङ्गपतितः, कश्चिदनुप्रसङ्गपतितः, इत्येवं पादान्तर्भाव उन्नेयः ॥ MJaiNyC_1,1.25 || ____________________________________________________ START म्जैन्य् 1,1.26 ननु सन्त्वेवमध्यायानां पादानां च व्यवस्थिता अर्थाः । तदीयस्तु क्रमः कथमनगन्तव्य इत्यत आह - शास्त्रे पूर्वोत्तरीभावो ऽध्यायानामभिधास्यते । पादानां तु तमत्रैव लेशाद्व्यत्पादयामहे ॥ MJaiNy_1,1.26 // ------------------ एकस्मिन्नध्याये समाप्ति रस्ति , अध्यायान्तरारम्भे, तयोरध्याययोः पूर्वोपरी भावो वक्ष्यते ॥ MJaiNyC_1,1.26 || ____________________________________________________ START म्जैन्य् 1,1.27 प्रथमाध्या गतामां पादानां पूर्वोत्तरीभाव उधृते सति तद्व्युत्पत्या पादान्तरेष्वपि तस्योत्पेक्षितु शक्यतया तमुदाहरति - विधिः माक्षामितिर्धर्मे तस्य ÷eùor'thavàdagãþ / वेदमूला स्मृतिर्नाम वाक्यांशो ऽमीप्वतः क्रमः ॥ MJaiNy_1,1.27 // ------------------ जिज्ञास्य वम प्रतिज्ञात धर्मे विविवाक्यं साक्षात्प्रमाणमिति तद्विचारः प्रथमे पादे युक्तः । अर्थवादवाक्य विविद्वारा प्रामण्यद्विध्यनन्तरभावित्वम् स्मृति वाक्यस्य सार्थवादविधिरूपवेदमूलतया प्रामाण्यादर्थवादोत्तरभावित्वम् । नामधेयस्य वाक्यैकदेशत्वेन पूर्वोक्तत्रिविधवाक्यविचारोत्तरकालीनत्वम् । अनेन न्यायेनोत्तराध्यायगतपादानां परस्परं क्रम उन्नेयः ॥ MJaiNyC_1,1.27 || ____________________________________________________ START म्जैन्य् 1,1.27* इत्थं शास्त्रस्याध्यायानां पादानां च क्रमविशेषविशिष्टानामसाधारणप्रतिपाद्यमर्थे निरूप्य तन्निर्णयफलं दर्शयति - ऊहित्वा संगतीस्तिस्त्रस्तथावान्तरसंगतिम् । ऊहेताऽक्षेपदृष्टान्तप्रत्युदाहरणादिकम् ॥ MJaiNy_1,1.27* // ------------------ शास्त्रादिप्रतिपाद्यार्थसंबन्धितयाधिकरणे योजिते सति तस्याधिकरणस्य शास्त्रसंगतिः, अध्यायसंगतिः, पादसंगतिश्चेति तिस्त्र ऊहिता भवन्ति । तद्यथा - प्रथमाध्यायस्य प्रथमपादस्य द्वितीयधिकरणे धर्मस्य लक्षणप्रमाणराहित्यं पूर्वपक्षीकृत्य तत्सद्भावः प्रतिपादितः । तस्याधिकरणस्य धर्मसंबन्धितया धर्मविचारशास्त्रे संगितः । प्रमाणविचाररूपत्वात्प्रथमाध्याये संगतिः । विधिवाक्यस्य प्रमाणत्वेनोपन्यासात्प्रथमपादे संगतिः । यथैतत्संगतित्रयमूहितम्, तथा पूर्वोत्तराधिकरणयोः परस्परमवान्तरसंगतिरूहनीया । सा चानेकरूपा - आक्षेपसंगतिः, दृष्टान्तसंगतिः, प्रत्युदाहरणसंगतिः, प्रासङ्गिकसंगितः, उपोद्घातसंगतिः, अपवादसंगति श्चेत्येवमादिरूपा ॥ MJaiNyC_1,1.27* || ____________________________________________________ START म्जैन्य् 1,1.28 तासामाक्षेपादिसंगतीनामूहं व्युत्पादयति -- पूर्वन्यायस्य सिद्धान्तयुक्तिं वीक्ष्य परे नये । पूर्वपक्षोक्तयुक्तिं च तत्राऽक्षेपादि योजयेत् ॥ MJaiNy_1,1.28 // ------------------ तदेतत्सर्वे योजयित्वा प्रदर्श्यते - प्रथमे ऽध्याये प्रथमपादस्य प्रथमाधिकरणगतो ऽधर्मविचारशास्त्र वैधम् ' इति सिद्धान्तः । ' अर्थज्ञानपेतावध्ययने नियमविधेः संभवात् ' इति तद्युक्तिः । द्वितीयाधिकरणे - 'धर्मे लक्षणं प्रमाणं च नास्ति ' इति पूर्वपक्षः । 'लौकिकाकारहीनत्वात्, प्रत्यक्षाद्यप्रवृत्तेश्च ' इति तद्युक्तिः । तया युक्त्या धर्मस्य लक्षणप्रमाणरहितत्वे सति नरविषाणसमो धर्म इति तद्विचारशास्त्रस्य विधेयत्वममुपपन्नमित्याक्षेपसंगतिः । यथा प्रथमाधिकरणे नियमविधिसंभवेन हेतुना विचारशास्त्रस्य विधेयत्वमुक्तम्, तथा द्वितीयाधिकरणे लौकिकाकारहीनत्वप्रत्यक्षाद्यप्रवृत्तिरूपेण हतुना धर्मे लक्षणप्रमाणे न स्त इति दृष्टान्तसंगतिः । यथा प्रथमाधिकरणसिद्धान्ते पूर्वोक्तयुक्तिरवलोक्यते, तथा द्वितीयाधिकरणे काञ्चिदपि युक्तिं न पश्याम इति प्रत्युदाहरणसंगतिः । एते दृष्टान्तप्रत्युदाहरणसंगती मन्दबुद्धिभिरपि सर्वत्रोत्प्रेक्षितुं शक्येते । पञ्चमाधिकरणे विधिवाक्यस्य निरपेक्षत्वात्प्रामाण्यं वर्णितम् । तस्य च वाक्यस्य शब्दर्थयोर्मध्ये शब्दकोटिनिविष्टत्वाद्वाक्य प्रसङ्गेन शब्दनित्यत्वं षष्ठाधिकरणे वर्ण्यत इति प्रासङ्गिकसंगतिः । सप्तमाध्यायस्य चतुर्थे पादे द्वितीयाधिकरणेन सौर्यादिविकृतिषु वैदिकमङ्गजातमुपदेष्टुं तदुपयोगित्वेन प्रथमाधिकरणे धर्मसापक्षत्वं साधितम् । तत्र प्रथमाधिकरणमुपोद्घातः । सेयमुत्तराधिकरणेन सह पूर्वाधिकरणस्योपोद्घातसंगतिः । प्रथमाध्यायस्य तृतीयपादस्य प्रथमाधिकरणे - अष्टकादिस्मृतेः प्रामाण्यमुक्तम् । द्वितीयाधिकरणे - सर्ववेष्टनस्मृतेः पूर्ववत्प्राप्तप्रामाण्यमपोद्यते । सेयमपवादसंगतिः । अनया दिशी सर्वत्र संगतिरूहनीया ॥ MJaiNyC_1,1.28 || (प्रथमे धर्मशास्त्रारम्भप्रतिज्ञाधिकरणे सूत्रम् ) ## ____________________________________________________ START म्जैन्य् 1,1.29-31 इत्थं संगतीर्व्युत्पाद्याथ प्रत्यधिकरणं विषयसंशयपूर्वपक्षसिद्धान्तांश्चतुरो ऽवयवान्तञ्जिघृक्षुः प्रथमाध्यायस्य प्रथमे पादे प्रथमाधिकरणं भट्टमतेनाऽरचयति - स्वाध्यायो ऽध्येय इत्यस्य विधानस्य प्रयुक्तितः । विचारशास्त्रं नाऽरभ्यमारभ्यं वेति संशयः ॥ MJaiNy_1,1.29 // अर्थधीहेतुताधीतेलोकसिद्धावघातवत् । नियामकं न चैवातो वैधारम्भो न संभवी ॥ MJaiNy_1,1.30 // दर्शापूर्ववदस्त्यत्र क्रत्वपूर्वे नियामकम् । अर्थनिर्णायकं शास्त्रमत आरभ्यतां विधेः ॥ MJaiNy_1,1.31 // ------------------ ''codanàlakùaõor'tho धर्मः '' ityàrabhya"anvàhàrye च dar÷anàt"ityetadantaü जैमिनिप्रोक्तं सूत्रजातं धर्मविचारशास्त्रम् । तदेतस्य प्रथमाधिकरणस्य विषयः 'स्वाध्यायो 'ध्येतव्यः' इत्यध्ययमविधिरक्षरग्रहणमात्रपर्यवसायीति केचिन्मन्यन्ते । अपरे त्वेवमाहुः - 'अर्थज्ञानरूपदृष्टप्रयोजनायेदमध्ययनं विधीयते । अर्थज्ञानं विचारमन्तरेण न संभवति । ततो विधिर्विचारशास्त्रस्य प्रयोजकः' इति । तत्रैवं संशयः - 'इदं विचारशास्त्रं विधिप्रयुक्त्या नाऽरम्भणीयम् , उताऽरम्भणीयम् ' इति । तत्र ' अर्थज्ञानायाध्ययनस्य विधिः ' इति वदन्वादी प्रष्टव्यः - किमन्त्यन्तमप्राप्तमध्ययनं विधीयते, किंवा पक्षे ऽप्राप्तमवघातवन्नियम्यते, इति । नाऽद्यः - ' विमतं वेदाध्ययनमर्थज्ञानहेतुः, अध्ययनत्वात् , भारताध्ययमवत् , इत्यनुमानेनैव विधिनिरपेक्षेण प्राप्तत्वात् । तर्ह्यस्तु द्वितीयः पक्षः । अवघातवन्नियमविधित्वसंभवात् । यथा नखैरवधातेन वा तण्डुलीनष्पत्तिसंभवात्पक्षे ऽप्राप्तो ऽवधातो विधिनावश्यं कर्तव्य इति नियम्यते, तथा लिखितपाठेन गुरुपूर्वकाध्ययनेन vàr'thaj¤ànasaübhavàtpakùe ऽप्राप्तमध्ययनं विधिना नियम्यत इति चेत् । न । वैषम्यात् । अवघातनिष्पनैरेव तण्डुलैखान्तरापूर्वद्वारेण दर्शपूर्णमासौ परमापूर्वे जनयतः, नान्यथा । ततो दर्शपूर्णमासापूर्वमवघातस्य नियमहेतुः । अत्र तु लिखितपाठजन्येनैवार्थज्ञानेन क्रत्वनुष्ठानसिद्धेरध्ययनस्य नियमहेतुर्नास्ति । अतो द्विविधविध्यसंभवादर्थज्ञानहेतुविचारशास्त्रारम्भस्य वैधत्वं नास्ति । तर्हि श्रूयमाणस्य विधेः का गतिरिति चेत्, स्वर्गयाक्षरग्रहणमात्रं विधेयमिति वदामः । अश्रुतो ऽपि स्वर्गो विश्वजिन्न्यायेन कल्पनीयः । "स स्वर्गःस्यात्सर्वान्प्रत्यविशेषात्" [पू . मी. सू. 4.3.15 ] इति सूत्रेण विश्वजित्यश्रूयमाणमप्यधिकारिणं संपादयितुं तद्विशेषणं स्वर्गफलं युक्त्या स्थावितम् । तद्वदध्ययने ऽप्यस्तु । एतदेवाभिप्रेत्योक्तम् - '' विनापि विधिना दृष्टलाभान्नहि तदर्थता । कल्प्यस्तु विधिसामर्थ्यात्स्वर्गो विश्वजिदादिवत् '' ॥ इति । एवं च सति 'वेदमधीत्य स्नायात् ' इति शास्त्रमनुगृह्यते । अस्मिञ्शास्त्रेवेदाध्ययनतमावर्तनयोर्नैरन्तर्ये प्रतीयते । त्वत्पक्षे तु - अधीते ऽपि वेदे धर्मविचारणाय गुरुकुल एवाधिवासः कर्तव्यः । तथा सति तन्नैपन्तर्ये बाध्यते । तस्माद्विचारशास्त्रस्यं वैधत्वाभावात्पाठमात्रेण धर्मसिद्धेः समावर्तनशास्त्राच्च धर्मविचारशास्त्रं नाऽरम्भणीयमिति पूर्वः पक्षः । अत्रोच्यते - यदुक्तम् - 'लोकसिद्धत्वान्नाप्रप्तविधिः ' इति । ततथैवास्तु । नियमविधित्वं तु न वारयितुं शक्यम् । यथा दर्शपूर्णमासजन्यं परमापूर्वमवाचाता नियमविधित्वं तृ न वारयितुं शक्यम् । यथा दर्शपूर्णमासजन्यं परमापूर्वमववातानियमजन्यस्यावान्तरापूर्वस्य कल्पकं भविष्यति । नियमादृष्टानङ्गीकारे च श्रूयमाणे विधिरनर्थकः स्यात् । न च विश्वजिन्न्यायेन स्वर्गार्थत्वं युक्तम् । dçùñaphaler'thaj¤àne संभवत्यदृष्टस्य कल्पयितुमशक्यत्वात् । अत एवोक्तम् - "लभ्यमाने फले दृष्टे नादृष्टपरिकल्पना । विधेस्तु नियमार्थत्वान्नाऽनर्थक्यं भविष्यति" ॥ इति ॥ नन्वेवमपि श्रुतव्याकरणाद्यङ्गस्याधीतवेदस्य पुरुषस्यार्थज्ञानसंभवाद्विचारशास्त्रस्य वैयर्थ्यमिति चेत् । न । ज्ञानमात्रसंभवे ऽपि निर्णयस्य विचाराधीनत्वात् । 'अक्ताः शर्करा उपदधाति ' इत्यत्र 'घृतेनैव, न तैलादिना' इत्ययं निर्णयो व्याकरणेन निरुक्तेन निगमेन वा न सिध्यति । विचारशास्त्रं तु ' तेजो वै घृतम् ' इति वाक्यशेषादर्थे निर्णेष्यति । अतो विचारो वैधः । ' वेदमधीत्य स्नायात् ' इति शास्त्रं त्वध्ययनसमावर्तनयोः पूर्वापरीभावसमानकर्तृकत्वे एवाचष्टे, न त्वानन्तर्यम् । तस्माद्विधिवशादेव विचारशास्त्रमापम्भणीयमिति सिद्धान्तः ॥ MJaiNyC_1,1.29-31 || ____________________________________________________ START म्जैन्य् 1,1.32-34 अस्मिन्नेवाधिकरणे गुरुमतमाह - अथवाध्यापनात्सिद्धेर्नैवास्त्यध्ययने विधिः । तेन पूर्वोत्तरौ पक्षौ प्रसाध्यावन्यहेतुभिः ॥ MJaiNy_1,1.32 // विधेयाध्यापनं सिध्येद्वालस्यार्थधियं विना । तेन निर्विषयं शास्त्रं निष्फलं चेत्युपेक्ष्यताम् ॥ MJaiNy_1,1.33 // स्वतः प्राप्तार्थबोधस्य विवक्षानपनोपनात् । विषयादि सुसंपादं शास्त्रमारभ्यते ततः ॥ MJaiNy_1,1.34 // ------------------ 'अष्टवर्षे ब्राह्मंमुपनयीत, तमध्यापयीत ' इत्यध्यापनं विहितम् । न चात्र नियोज्याभावः । आचार्यत्वकामिनो नियोज्यत्वात् । ' उपनयीत ' ityanenà'càryakaraõe"saümànanotsa¤janàcàryakaraõaj¤ànabhçtivigaõanavyayeùu नियः" [पा. सू. 1.3.36 ] इति पाणिनिसूत्रेण विहितेनाऽत्मनेपदेन नियोज्यविशेषणमाचार्यत्वं प्रतीयते । उपनयने यो नियोज्यः । स एवाध्यापने ऽपि । तयोरेकप्रयोजनत्वात् । एवं सत्याचार्यकर्तृकमध्यापनं माणवककर्तृकेणाध्ययनेन विना न सिध्यतीत्यध्यापनविश्विप्रत्युक्त्यैवाध्ययनानुष्ठानतिद्धेर्न विधिरभ्युपगन्तव्यः । श्रूयमाणं विधिवाक्यं नित्यानुवादत्वेनाप्युपपद्यते । ततो ऽध्ययन विधिमुपजीव्य पूर्वमुपन्यस्तौ पूर्वोत्तरपक्षावन्यथा वर्णनीयौ । विषयसंशययोस्तु नास्ति विप्रतिपत्तिः । विचारशास्त्रं विषयः । अवैधं वैधं वेति संशयः । तत्र वैधत्ववादी प्रष्टव्यः- विधेयमाचार्यकर्तृकमध्यापनं किं माणवकस्यार्थज्ञानमपि प्रयुञ्जीत किंवा पाठमात्रम् । नाऽद्यः । अन्तरेणाप्यर्थज्ञानमध्यापनसिद्धेः । पाठमात्रे तु विचारस्य विषयो न भवति । आपाततः प्रतीतः saüdigdhor'tho विषयः । तथा सति यत्रार्थप्रतीतिरेव नास्ति तत्र संदेहस्य का कथा । निर्णयो विचारस्य फलम । सो ऽपि विषयवद्दूरापेतः । अतो विषयप्रयोजनाभावाद्विचारशास्त्रं नाऽरम्भणीयमिति पूर्वः पक्षः । अत्रोच्यते - मा नामाध्यापनेनार्थावबोधः प्रयुज्यताम् । तथापि साङ्गवेदाध्यायिनो निगमनिरुक्तव्याकरणैर्व्युत्पन्नस्य पौरुषेयग्रन्थेष्विव वेदे ऽप्यर्थावबोधः स्वत एव प्राप्नोति । ननु यथा 'विषं भुङ्क्ष्व 'इत्यत्र प्रतीयमामनो ऽप्यर्थो न विवक्षितः, तथा वेदार्थस्याविषयाद्यभावस्तदवस्थ इति चेत । न । विवक्षाया अमनोदितुमषक्यत्वात् । विषभोजनवाकायस्याऽप्तप्रणीतत्वेन बाधो मा भ्रूदिति मुख्यार्थस्तत्र परित्यक्तः । वेदे तु - कुतो न विवक्षितार्थत्वम् । विवक्षिते च वेदार्थे यत्र यत्र पुरुषस्य संदेहः स सर्वो ऽपि विचारशास्त्रस्य विषयः । तन्निर्णयः प्रयोजनम् । ततो ऽध्यापनविधिप्रयुक्तेनाध्ययनेन बुध्यमानस्यार्थस्य विचार्थत्वाद्विचारशास्त्रस्य वैधत्वं सिद्धम् ॥ MJaiNyC_1,1.32-34 || (द्वितीये धर्मलक्षणाधिकरणे सूत्रम् ) ## ____________________________________________________ START म्जैन्य् 1,1.35-37 द्वितीयाधिकरणं भट्टमतेनारचयति -- विचारविषयो धर्मो लक्षणेन विवर्जितः । मानेनं वाथवोपेतस्वाभ्यामिति विचिन्त्यते ॥ MJaiNy_1,1.35 // लौकिकाकारहीनस्य तस्य किं नाम लक्षणम् । मानशङ्का तु दूरे ऽत्र प्रत्यक्षाद्यप्रवर्तनात् ॥ MJaiNy_1,1.36 // चोदमागस्य आकारो ह्यर्थत्वे सति लक्षणम् । अत एव प्रमाणं च चोदनैवात्र नो कुतः ॥ MJaiNy_1,1.37 // ------------------ लक्षणप्रमाणाभ्यां हि वस्तुसिद्धिः । अत एवाऽहुः- "मानाधीना मेयसिद्धिर्मानसिद्धिश्च lakùaõàt"iti । सजातीयविजातीयव्यावर्तको लक्ष्यगतः कश्चिल्लोकप्रसिद्ध आकारो लक्षणम् । तेन च लक्षणेन लक्ष्ये वस्तुनि संभावनाबुद्धौ जातायां प्रमातुमुद्युक्तः प्रमाणेन तदवगच्छति । तद्यथा - ' सास्नादिमती गौः ' इत्युपश्रुत्य चतुष्पात्सु जीवेषु तल्लक्षणलक्षितपदार्थमन्विष्य 'इत्थ गौः ' इति चक्षुषावगच्छति । एवं च सत्यलौकिकत्वाद्धर्मस्य नास्ति लक्षणम् । तत्र कुतः प्रमातुमुद्योगः । कथञ्चित्तदुपयोगे ऽपि न तत्र प्रमाणसभ्दावः शाङ्कितुमपि शक्यः । न तावदत्र प्रत्यक्ष क्रमते । धर्मस्य रूपादिरहितत्वात् । अत एव व्याप्तिग्रहणाभावार्न्नानुमानम् । प्रत्यक्षाद्यनुमानमूलश्च शब्दस्य संगतिग्रहः । ततो व्युत्पत्त्यभावान्नाऽगमो ऽपि तत्र प्रवर्तते । तस्माद्धर्मो लक्षणप्रमाणरहित इति प्राप्ते ब्रूमः- मा भूच्चक्षुरादिगम्यो लौकिक आकारः । तथापि चोदनागम्यः स्वर्गफलसाधनत्वादिलक्षण आकारो ऽस्ति । ' तेन अर्थत्वे सति चोदनागम्यो धर्मः ' इति लक्षणं भवति । 'अर्थो धर्मः' इत्युक्ते ब्रह्मणि चैत्यवन्दनादौ घटादौ चातिव्याप्तिः । तद्व्यवच्छेदाय 'चोदनागम्यः' इत्युक्तम् । तावत्येवोक्ते विधिगम्ये ऽनर्थफलत्वेनानर्थरूपे श्येनाद्यभिचारकर्मण्यतिव्याप्तिः । तद्व्यवच्छेदाय 'अर्थः' इत्युक्तम् । यद्यपि श्येनस्य शत्रुवधः फलम्, नतु नरकः, तथापि तस्य वधस्य नरकहेतुत्वाद्वधद्वारा श्येनो ऽनर्थः । न चैवमग्नीषोमीयपशुहिंसाया अपि वधत्वेन नरकहेतुत्वं स्यादिति शङ्कनीयम् । तस्याः क्रत्वङ्गत्वेन क्रतुफलस्वर्गव्यतिरेकेण फलान्तराभावात् । यतश्चोदनागम्यत्वे सत्यर्थत्वं धर्मलक्षणम् । अत एव गर्मे धर्मे गमकं विधिवाक्यं प्रमाणम् । यद्यपि प्रत्यक्षानुमानयोरविषयो धर्मः, तथापि प्रसिद्धेपदसमभिव्याहारेण व्युत्पत्तिः संभवति । तस्माल्लक्षणप्रमाणाभ्यामुपेतो धर्मः ॥ MJaiNyC_1,1.35-37 || ____________________________________________________ START म्जैन्य् 1,1.38-40 अस्मिन्नेवाधिकरणे गुरुतममाह - यद्वा जिज्ञास्यवेदार्थः किं मन्त्राद्यवबोधितः । सिद्धार्थो ऽप्यथ विध्येकगम्यः कार्यार्थ एव वा ॥ MJaiNy_1,1.38 // सिद्धे ऽपि पुत्रजन्मादौ व्युत्पत्तेरूपपत्तितः । मन्त्रादिगम्यसिद्धस्य वेदार्थत्वे ऽपि का क्षतिः ॥ MJaiNy_1,1.39 // हर्षहेतुबहुत्वेन व्युत्पत्तिः पुत्रजन्मनि । दुर्लभा सुलभा कार्ये वेदार्थो ऽतः स एव हि ॥ MJaiNy_1,1.40 // ------------------ "अथातो धर्मजिज्ञासा" [पू.मी.सू.1.1.1 ] इत्यत्राथशब्देन कृत्स्न वेदाध्ययनानन्तर्यमुच्यते । अतःशब्देन कृत्स्नस्य वेदस्य विवक्षितार्थत्वं hetå"kriyate । उक्तशब्दद्वयानुसारेण धर्मशब्दो ऽपि कृत्स्नं वेदार्थमाचष्टे । ततः सूत्रे ऽवेदार्थो जिज्ञास्यः ' इति प्रतिज्ञा कृता । तत्र संशयः - किं मन्त्रार्थवादप्रतीतः सिद्धार्थो ऽपि वेदार्थो भवति, किंवा विधिवाक्यप्रतीतः कार्यार्थं एव वेदार्थः, इति । तत्र - "लोकावगतसामर्थ्यः शब्दो वेदे ऽपि बोधकः" इति ज्ञायेन व्युत्पत्त्यनुसारी वेदार्थो वर्णनीयः । व्युत्पत्तिश्च सिद्धार्थे ऽप्यस्ति । 'पुत्रस्ते जातः ' इति वार्ताहरव्याहारजन्यं श्रोतुर्हर्षमनुमाय हर्षहेतौ पुत्रजन्मनि संगतिं प्रतिपद्यते । अतो मन्त्रार्थवादप्रतीतो ऽप्यर्थो वेदार्थ इति प्राप्ते ब्रूमः - पुत्रजन्मवद्धर्षहेतूनां धनलाभादीनां बहुत्वादस्य वाक्यस्कय पुत्रजन्मैवार्थ इति निर्णयो दुर्लभः । 'गामानय ' इति वाक्ये तु गवानयनरूपां मध्यमबृद्धप्रवत्तिमवलोक्य संगतिग्रहणं सुलभम् । तस्मात्कार्यरूप एव वैदार्थ इति ॥ MJaiNyC_1,1.38-40 || (तृतीये धर्मप्रमाणपरीक्षाधिकरणे सूत्रम् ) ## ____________________________________________________ START म्जैन्य् 1,1.41-42 तृतीयाधिकरणं भट्टमतेनारचयति - धर्मस्य ज्ञापकं मानं यदुक्तं चोदनात्मकम् । एतत्किं न परीक्ष्यं स्यात्किंवा सम्यक्परीक्ष्यताम् ॥ MJaiNy_1,1.41 // मानोपदेशान्मेयस्य सिद्धत्वात्किं परीक्षया । मैवं विचारशास्त्रे ऽस्मिन्परीक्षोपेक्षते कुतः ॥ MJaiNy_1,1.42 // ------------------ स्पष्टोर्थः ॥ MJaiNyC_1,1.41-42 || ____________________________________________________ START म्जैन्य् 1,1.43-44 अस्मिन्नेवाधिकरणे गुरूमतमाह - आदौ परीक्ष्यो वेदार्थश्चोदनामानताथवा । वेदार्थस्य प्रधानत्वात्प्रथमं तत्परीक्ष्यताम् ॥ MJaiNy_1,1.43 // चोदनामानतैवात्र प्रथमं साध्यतां गता । अनपेक्षतया तस्य यतो मुख्यत्वमाश्रितम् ॥ MJaiNy_1,1.44 // ------------------ द्वितीयाध्यायाद्यैः कर्मभेदशेषशेषित्वादिरूपो वेदार्थः सूत्रकारेण परीक्षिष्यते । चोजनाप्रामाण्यं तु प्रथमाध्याये परीक्ष्यते । तदैतदयुक्तम् । कुतः । वेदार्थस्य प्रधानत्वेनाऽदौ परीक्ष्ययीत्वात् । प्रधानभागे हि वेदः । पुरूषार्थत्वेनानुष्ठेयत्वात् । प्रधाणं तु तद्वेवनाय प्रवृत्तं सत्तच्छेषतयान प्रधानमिति प्राप्ते ब्रूमः- अस्त्वनुष्ठानोपायो वेदार्थप्रमाणयोः प्रधानोत्सर्जतभावः । प्रमाणप्रमेयभावोपायौ तु प्रमाणस्यैव मुख्यत्वं निरपेक्षत्वात् । नहि स्वतः प्रमाण्यवादिनां मते सापेक्षया प्रमाणस्यास्ति । प्रमेयं तु सारेक्षम् । 'मानावीना मेथसिद्धिः ' इत्युक्तत्वात् । तदेतन्मुख्यत्वमाश्रित्य सूत्रकारः प्रमाणपरीक्षामादौ चकारेति यज्यते । अयान्वत्प्रा अथान्यत्प्राधान्यमाश्रित्य धर्मविचार एवादौ कस्मान्न कृतः? | न कृतः - अपरीक्षितेन प्रमाणेन धर्मस्यासिद्धौ तद्विचारस्याऽश्रयासिद्धेः ॥ तदेवमधिकरणत्रये व्युत्पादनाय भाट्टप्राभाकरमतभेद उपन्यस्तः ॥ MJaiNyC_1,1.43-44 || अथ प्रायेण भट्टमतमेवोपन्यस्यते - (चतुर्थे ## सूत्रम् ॥) ## ____________________________________________________ START म्जैन्य् 1,1.45-46 चतुर्थाधिकरणमारचयति - प्रत्यक्षादिभिरप्येष गम्यते विधिनैव वा । अक्षादीनां प्रमाणत्वान्मेयधर्मावभासिता ॥ MJaiNy_1,1.45 // वर्तमानैकविषयमक्षं धर्मस्तु भाव्यसौ । अक्षमूलो ऽनुमानादिस्तेन विध्येकमेयता ॥ MJaiNy_1,1.46 // ------------------ अक्षं प्रत्यक्षम् । प्रत्यक्षादीनां प्रमाणत्वात्प्रमेयावभासकत्वं तावदविवादम् । धर्मश्च प्रमेयः, असंदिग्धाविपर्यस्तत्वे सति बुध्यमानत्वात्, घटादिवत् । तस्मात्प्रत्यक्षादिभिरप्येष धर्मो गम्यत इति ## - ## - धर्मस्य प्रमेयत्वे ऽपि प्रत्यक्षयोग्यता नास्ति, प्रत्यक्षस्य वर्तमानमात्रविषयत्वात् । यस्तु प्रत्यक्षस्यात्यन्तमविषयः, तत्रानुमानादीनां कैव कथा । क्वचित्प्रत्यक्षेण गृहीते व्याप्त्यादौ पश्चादनुमानादीनां प्रवृत्तिः । तस्माद्विधिनैव धर्मो गम्यते ॥ MJaiNyC_1,1.45-46 || (पञ्चमे ## सूत्रम् ॥) ## ____________________________________________________ START म्जैन्य् 1,1.47-48 पञ्चमाधिकरणमारचयति - अबोधको बोधको वा न तावद्बोधको विधिः । शक्तेरलौकिके धर्मे ग्रहणं दुर्घटं यतः ॥ MJaiNy_1,1.47 // समभिव्याहृते धर्मे शक्तिग्रहणसंभवात् । बोधकस्य विधेर्मात्वमनपेक्षतया स्थितम् ॥ MJaiNy_1,1.48 // ------------------ यथा धर्मे प्रत्यक्षादीनां प्रामाण्यं नास्ति, तथा विधेरपि नास्ति प्रामाण्यम् । शक्तिग्रहणपूर्वकं हि प्रामाण्यमाप्तवाक्यस्य लोके दृष्टम् । शक्तिश्च लोकप्रसिद्धे गवादौ गृह्यते । धर्मस्त्वलौकिकः । अतस्तत्र शक्तिग्रहणं दुर्घटम् । तस्माद्विधेरबोधकत्वान्न धर्मे प्रामाण्यमिति ## - ## - यथा 'प्रभिन्नकमलोदरे मधूनि मधुकरः पिबति' इत्यत्र मधुकरपदस्यार्थमजानन्नन्यपदार्थमवगत्य तत्यमभिव्याहारात् कमलस्य मध्यगते मधुपानं कुर्वति दृश्यमानभ्रमरे मधुकरशब्दस्य सङ्गतिं गृहीत्वा वाक्यार्थं प्रतिपद्यते, तथा 'कारीर्या वृष्टिकामो यजेत' इत्यत्र लोकप्रसिद्धार्थवृष्ट्यादिपदसमभिव्याहारादलौकिकभावनायां विधेः सङ्गतिं गृहीत्वा विधिवाक्यार्थं पुरुषो बुध्यते । तस्मादबोधकत्वलक्षणमप्रामाण्यं नास्ति । न च संवादाभावादप्रामाण्यम्, समनन्तरभाविप्रतिनियतफले वृष्ट्यादौ संवादस्यापि संभवात् । अनियतदृष्टफले चित्रयागादौ, प्रतिनियतजन्मान्तरफले ज्योतिष्टोमादौ च संवादः कथमिति चेत्, एवं तर्हि स्वतःप्रामण्याभ्युपगमान्नास्ति क्वापि संवादाद्यपेक्षा । तस्मादबोधकत्वसापेक्षत्वयोरप्रामाण्यकारणयोरभावाद्विधेः स्वतःसिद्धं प्रामाण्यं नापह्नोतुं शक्यम् ॥ MJaiNyC_1,1.47-48 || (षष्ठे #<शब्दनित्यताधिकरणे># सूत्राणि 6-23) ## ## ## ## ## ## ## ## ## #<आदित्त्यवद्यौगपद्यम् । Jaim_1,1.15 /># ## ## ## ## ## ## ## ## ____________________________________________________ START म्जैन्य् 1,1.49-50 षष्ठाधिकरणमारचयति - विध्यादिरूपो यः शब्दः सो ऽनित्यो ऽथाविनश्वरः । अनित्यो वर्णरूपत्वाद्वर्णे जन्मोपलम्भनात् ॥ MJaiNy_1,1.49 // अबाधितप्रत्यभिज्ञाबलाद्वर्णस्य नित्यता । उच्चारणप्रयत्नेन व्यज्यते ऽसौ न जन्यते ॥ MJaiNy_1,1.50 // ------------------ शब्दनित्यत्ववादिनो वैयाकरणास्तावदेवं मन्यन्ते - वर्णसमूहश्रवणानन्तरं 'इदमेकं पदम्' इति प्रत्ययो मानसप्रत्यक्षेणोत्पद्यते । तस्य च प्रत्ययस्य वर्णव्यतिरिक्तः कश्चित् स्फोटनामकः पदार्थो विषयः । स च नित्यः । स एव शब्दः, न तु वर्णा इति । तदेतन्नैयायिकादयो न सहन्ते । वर्णेष्वेवैकार्थावच्छेदोपाधिना पदैक्यबुद्धेरुपपत्तौ वर्णातिरिक्तस्फोटकल्पना निरर्थिका । तस्माद्वर्णानामेव शब्दत्वम् । वर्णाश्च प्रतिपुरुषं प्रत्युच्चारणं च जन्मविनाशवन्त उपलभ्यन्ते । तस्मादनित्यः शब्दः । तस्य च कारणदोषसंभवाद्विधेरप्रामाण्यमिति ## ॥ बहुभिः पुरुषैः प्रत्येकं बहुकृत्व उच्चारिते गोशब्दे 'त एवेमे गकारादयो वर्णाः' इत्यबाधितप्रत्यभिज्ञा जायते । तद्बलान्नित्या वर्णाः । न च वर्णानां जन्माभावे बहुकृत्व उच्चारणप्रयत्नो व्यर्थ इति शङ्कनीयम्, तत्प्रयत्नस्य व्यञ्जकत्वाङ्गीकारात् । एवं सति पुरुषभेदादुच्चारणभेदाश्च यथायोगमुदात्तादिभेदैः पटुमृदुत्वादिभेदैश्चोपेतान्ध्वनिविशेषानुत्पाद्य चरितार्था भविष्यन्ति । तस्मान्नित्ये शब्दे कारणदोषाभावान्नास्त्यप्रामाण्यम् ॥ MJaiNyC_1,1.49-50 || (सप्तमे वेदप्रत्यायकत्वाधिकरणे सूत्राणि 24-26) ## ## ## ____________________________________________________ START म्जैन्य् 1,1.51-52 सप्तमाधिकरणमारचयति - वेदवाक्यममानं स्यान्मानं वा नास्य मानता । पृथक्सङ्गत्यपेक्षायामनपेक्षत्ववर्जनात् ॥ MJaiNy_1,1.51 // वेदे ऽपि लोकवन्नैव वाक्यार्थे सङ्गतिः पृथक् । ग्रहीतव्या ततो वाक्यं प्रमाणं नैरपेक्ष्यतः ॥ MJaiNy_1,1.52 // ------------------ यद्यपि वर्णानां नित्यत्वादेकार्थावच्छेदकस्य पदस्यापि वर्णरूपतयानित्यत्वाद्वर्णपदद्वारा वेदस्य कारणसापेक्षत्वं नास्ति, तथापि 'अग्निहोत्रं जुहुयात्स्वर्गकामः' इत्यादिवाक्यस्य वाक्यार्थे सङ्गतिग्रहणमपेक्षितम् । तस्मान्नैरपेक्ष्याभावात्प्रामाण्यं नास्तीति प्राप्ते - ब्रूमः - लोके 'गामानय' इत्यादिवृद्धप्रयोगे पदपदार्थयोरेव सङ्गतिर्गृह्यते । वाक्यं त्वाकाङ्क्षायोग्यतासन्निधिवशात् स्वार्थं प्रतिपादयतीत्यविवादम् । तथा वेदवाक्यस्यापि प्रत्यायकत्वादनपेक्षत्वेन प्रामाण्यमविरुद्धम् ॥ MJaiNyC_1,1.51-52 || (अष्टमे ## सूत्राणि 27-32) ## ## ## #<आख्या प्रवचनात् । Jaim_1,1.30 /># ## ## ____________________________________________________ START म्जैन्य् 1,1.53-54 अष्टमाधिकरणमारचयति - पौरुष्यं न वा वेदवाक्यं स्यात्पौरुष्यता । काठकादिसमाख्यानाद्वाक्यत्वाच्चान्यवाक्यवत् ॥ MJaiNy_1,1.53 // समाख्याध्यापकत्वेन वाक्यत्वं तु पराहतम् । तत्कर्त्रनुपलम्भेन स्यात्ततो ऽपौरुषेयता ॥ MJaiNy_1,1.54 // ------------------ 'काठकम्, कौथुमम्, तैत्तिरीयकम्' इत्यादिसमाख्या तत्तद्वेदविषया लोके दृष्टा । तद्धितप्रत्ययश्च 'तेन प्रोक्तम्' [पाणि. सू. 4.3.101] इत्यर्थे वर्तते । तथा सति 'व्यासेन प्रोक्तं वैयासिकं भारतम्' इत्यादाविव पौरुषेयत्वं प्रतीयते । किञ्च 'विमतं वेदवाक्यं पौरुषेयम्, वाक्यत्वात्, कालिदासादिवाक्यवत्' इति ## - ## - अध्ययनसंप्रदायप्रवर्तकत्वेन समाख्योपपद्यते । कालिदासादिग्रन्थेषु तत्तत्सर्गावसाने कर्तार उपलभ्यन्ते । तथा वेदस्यापि पौरुषेयत्वे तत्कर्तोपलभ्येत । न चोपलभ्यते । अतो वाक्यत्वहेतुः प्रतिकूलतर्कपराहतः । तस्मादपौरुषेयो वेदः । तथा सति पुरुषबुद्धिदोषकृतस्याप्रामाण्यस्यानाशङ्कनीयत्वाद्विधिवाक्यस्य धर्मे प्रामाण्यं सुस्थितम् ॥ MJaiNyC_1,1.53-54 || इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे प्रथमाध्यायस्य प्रथमः पादः ॥ _________________________________________________________________________ (अथ द्वितीयः पादः) (प्रथमे #<'र्थवादाधिकरणे># सूत्राणि 1-18) #<आम्नायस्य क्रियार्थत्वाद् आनर्थक्यम् अतदर्थानां तस्माद् अनित्यम् उच्यते । Jaim_1,2.1 /># #<शास्त्रदृष्टाविरोधाच् च । Jaim_1,2.2 /># ## ## ## ## ## ## ## ## ## ## ## #<आकालिकेप्सा । Jaim_1,2.14 /># ## ## ## ## द्वितीयपादस्य प्रथमाधिकरणमारचयति - ____________________________________________________ START म्जैन्य् 1,2.1-3 वायुर्वा इत्येवमादेरर्थवादस्य मानता । न विधेये ऽस्ति धर्मे किं किंवासौ तत्र विद्यते ॥ MJaiNy_1,2.1 // विध्यर्थवादशब्दानां मिथोपेक्षापरिक्षयात् । नास्त्येकवाक्यता धर्मे प्रामाण्यं संभवेत्कुतः ॥ MJaiNy_1,2.2 // विध्यर्थवादौ साकाङ्क्षौ प्राशस्त्यपुरुषार्थयोः । तेनैकवाक्यता तस्माद्वादानां धर्ममानता ॥ MJaiNy_1,2.3 // ------------------ काम्यपशुकाण्डे विध्यर्थवादौ श्रूयेते । 'वायव्यं श्वेतमालभेत भूतिकामः' इति विधिः । 'वायुर्वै क्षेपिष्ठा देवता, वायुमेव स्वेन भागधेयेनोपधावति, स एवैनं भूतिं गमयति' इत्यर्थवादः । तत्र विधिवाक्यगता वायव्यादिशब्दा अर्थवादशब्दनैरपेक्ष्येणैव विशिष्टमर्थं विदधति । अर्थवादशब्दश्चेतरनैरपेक्ष्येणैव भूतार्थमन्वाचक्षते । 'क्षिप्रगामी वायुः स्वोचितेन भागेन तोषितो भागप्रदायैश्वर्यं प्रयच्छति' इत्युक्ते रामायणभारतादाविव वृत्तान्तः कश्चित् प्रतीयते, न त्वनुष्ठेयं किञ्चित् । अत एकवाक्यत्वाभावान्नास्त्यर्थवादस्य धर्मे प्रामाण्यमिति ## - ## - मा भूत्पदैकवाक्यता । वाक्यैकवाक्यता तु विद्यते । विधिवाक्यं तावत् पुरुषं प्रेरयितुं विधेयार्थस्य प्राशस्त्यमपेक्षते । अर्थवादवाक्यं च फलवदर्थावबोधपर्यवसिताध्ययनविधिपरिगृहीतत्वेन पुरुषार्थमपेक्षते । तत्र पुरुषार्थपर्यवसितविध्यपेक्षितं प्राशस्त्यं लक्षणावृत्त्या समर्पयदर्थवादवाक्यं विधिवाक्येन सहैकवाक्यतामापद्यते । 'यतः क्षिप्रगामिस्वभावतया शीघ्रफलप्रदो वायुरस्य पशोर्देवता, ततः प्रशस्तमिमं वायव्यं पशुमालभेत' इति वाक्ययोरन्वयः । तस्मादर्थवादा धर्मे प्रमाणम् ॥ MJaiNyC_1,2.1-3 || ____________________________________________________ START म्जैन्य् 1,2.4 अस्मिन्नेवाधिकरणेमतान्तरमनुसृत्य पूर्वोत्तरपक्षावाह - वादोक्तहेत्वपेक्षत्वान्न विधेर्मानतेति चेत् । सत्यन्वये स्तुतिद्वारा नापेक्षेति गुरुर्जगौ ॥ MJaiNy_1,2.4 // ------------------ 'यतो वायुः क्षिप्रमेव फलप्रदः, अतो वायव्यमालभेत' इत्येवमर्थवादोक्तं हेतुमपेक्ष्य विधिः पुरुषं नियुङ्क्ते । ततः सापेक्षत्वादप्रमाणमिति ## ॥ 'विमतं कर्मानुष्ठेयम्, फलप्रददेवतोपेतत्वात्, राजसेवादिवत्' इत्यनुमानं यद्यर्थवादे विवक्ष्यते, तदानीमागमप्रमाणस्य विधिवाक्यस्य प्रमाणान्तरसापेक्षत्वं स्यात् । न त्वेवं विवक्षितम् । किन्तु फलप्रददेवतातोषकत्वोपन्यासमुखेन कर्मप्राशस्त्यमुपलक्ष्यते । तथा सति 'प्रशस्तं कर्मानुष्ठेयम्' इत्यस्मिन्नर्थे सार्थवादस्य विदेः पर्यवसानादेकवाक्यता लभ्यते । तत्र कुतः सापेक्षत्वम् । तस्मात् विधिः प्रमाणम् इति#< सिद्धान्तः># ॥ MJaiNyC_1,2.4 || (द्वितीये ## सूत्राणि 19-25) ## ## ## ## ## ## ## ____________________________________________________ START म्जैन्य् 1,2.5-7 द्वितीयाधिकरणमारचयति - ऊर्जो ऽवरुध्या इत्येष विधिवन्निगदो न किम् । यूपौदुम्बरतां स्तौति स्तौति वा तद्विधित्सया ॥ MJaiNy_1,2.5 // चतुर्थ्या फलतालाभाद्यूपौदुम्बरता फलम् । ऊर्जो ऽवरोधं कथयन्कथं स्तुतिपरो भवेत् ॥ MJaiNy_1,2.6 // अस्तुतौदुम्बरत्वस्याविधानात्कस्य तत्फलम् । अर्थद्वैधे वाक्यभेदस्तेन स्तावक एव सः ॥ MJaiNy_1,2.7 // ------------------ इदमाम्नायते - 'औदुम्बरो यूपो भवति, ऊर्ग्वा उदुम्बरः, ऊर्क्पशवः, ऊर्जइवास्मा ऊर्जं पशूनाप्नोति, ऊर्जो 'वरुध्यै' इति । अमृतशब्दाभिधेयो ऽत्यन्तसारभूतः सूक्ष्मो ऽन्नरसः ऊर्गुच्यते । उदुम्बररूपयोर्जा यजमानार्थमध्वर्युः पशुरूपामूर्जमाप्नोति । ततो यूपस्यौदुम्बरत्वमूर्जः सम्पादनाय भवतीत्यर्थः । अत्र 'अवरुध्यै' इति तादर्थ्ये चतुर्थी । तया फलत्वं गम्यते । 'धनलाभाय राजसेवा' इत्यादौ तद्दर्शनात् । न च फलपरस्य वचनस्य स्तावकत्वं युज्यते । अन्यथा स्वर्गकाम इत्यत्र स्वर्गशब्दस्यापि ज्योतिष्टोमस्तावकत्वप्रसङ्गादिति ## - ## - अयमूर्जो ऽवरोधः कस्य फलं स्यात् - किमविहितस्यौदुम्बरत्वस्य, उत विहितस्य । नाऽद्यः, अनुष्ठानमन्तरेण द्रव्यमात्रात् फलानुत्पत्तेः । द्वितीये किमत्र विधिः प्रत्यक्षः, उतोन्नेयः । नाऽद्यः, 'औदुम्बरो यूपो भवति' इत्यत्र लिङ्प्रत्ययाश्रवणात् । द्वितीये स्तुत्या स उन्नेयः । न चात्र स्तुतिमङ्गीकरोषि । अथोच्येत - 'विधानायौदुम्बरत्वं स्तूयते तत्फलं चावबोध्यते' इति । तर्हि वाक्यं भिद्येत । ततः फलविधिवन्निगद्यमानमप्येतद्वाक्यं स्तावकमेव ॥ MJaiNyC_1,2.5-7 || ____________________________________________________ START म्जैन्य् 1,2.8 अत्रैवगुरुमतेनपूर्वोत्तरपक्षावाह - आप्नोतीति विधित्वस्य वादत्वस्याप्यनिर्णयात् । न प्रमा चोदनेत्येतन् वादो ह्येकवाक्यतः ॥ MJaiNy_1,2.8 // ------------------ ऊर्जं पशूनाप्नोति इत्यपूर्वार्थत्वाद्विधित्वं प्रतिभासते, लिङ्ङाद्यभावादर्थवादत्वम् । अतः सन्दिग्धत्वान्न प्रामाण्यं चोदनाया इति ## ॥ एकवाक्यत्वलाभेनार्थवादत्वं निर्णीयते । अतः प्रमाणं चोदना इति ## ॥ MJaiNyC_1,2.8 || (तृतीये हेतुवन्निगदाधिकरणे सूत्राणि 26 - 30 ) ## ## ## ## ## तृतीयाधिकरणमारचयति - ____________________________________________________ START म्जैन्य् 1,2.9-10 तेन ह्यन्नमिति प्रोक्तो वादो हेतुरुत स्तुतिः । हिना श्रुता हेतुतातः शूर्पमन्यच्च साधनम् ॥ MJaiNy_1,2.9 // शूर्पसाधनता श्रौती नाश्रौतैः सा विकल्प्यते । अतो निरर्थको हेतुः स्तुतिस्तस्मात्प्रवर्तिका ॥ MJaiNy_1,2.10 // ------------------ इदमाम्नायेत - 'शूर्पेण जुहोति तेन ह्यन्नं क्रियते' अयमर्थवादो विधेये शूर्पे हेतुत्वेनान्वेति । हिशब्दस्य हेतुवायित्वात् । ' यस्मादन्नसाधनं, तस्माच्छूर्पेण होतव्यम् ' इत्युक्ते ' यद्यदन्नसाधनं दर्वीपिठरादिकं तेन सर्वेण होतव्यम् ' इति लभ्यते । ततः ' पिठरादयः शूर्पेण सह विकल्प्यन्ते ' इति प्राप्ते - ब्रूमः-- शूर्पस्य होमसाधनत्वं श्रौतम्, तृतीयया तदवगमात् । पिठरादीनां त्वानुमानिकम् । अतो ऽसमानबलत्वान्न विकल्पो युक्तः । ततो हेतुर्व्यर्थः । स्तुत्रिः प्ररोचनायोपयुक्ता, तस्मात्स्तुतित्वेनान्वयः ॥ MJaiNyC_1,2.9-10 || (चतुर्थे मन्त्रलिङ्गाधिकरणे सूत्राणि 31 - 53 ) ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## ## #<ऊहः । Jaim_1,2.52 /># ## चतुर्थाधिकरणमारचयति - ____________________________________________________ START म्जैन्य् 1,2.11-12 मन्त्रा उरु प्रथस्वेति किमदृष्टैकहेतवः । यागेषूत पुरोडाशप्रथनादेश्च भासकाः ॥ MJaiNy_1,2.11 // ब्राह्मणेनापि तद्भानान्मन्त्राः पुण्यैकहेतवः । न तद्भानस्य दृष्टत्वाद्दृष्टं वरमदृष्टतः ॥ MJaiNy_1,2.12 // ------------------ 'उरु प्रथस्व' इत्ययं कश्चिन्मन्त्रः । तस्यायमर्थः - भोः पुरोडाश, स्वमुरुविपुलता यथा भवति तथा प्रसर ' इति । एवमादयो मन्त्रा यागप्रयोगेपूच्चार्यमाणा अदृष्टमेव जनयन्ति । नत्वर्थप्रकाशनाय तदुच्चारणम् । पुरोडाशप्रथन लक्षणस्यार्थस्य व्राह्मणवाक्येनापि भासनात् थ 'उरु प्रथस्वेति पुरोडाशं प्रथयति' इति हि ब्राह्मणवाक्यम् ,[इति चेत्ट । नैतद्युक्तम् । अर्थप्रत्यायनस्य दृष्टप्रयोजनस्कय संभवे सति केवलादृष्टस्य कल्पयितुमशक्यत्वात् । तस्माद्दृष्टमर्थानुस्मपणमेव यागप्रयोगे मन्त्रोच्चारणस्य प्रयोजनम् । ब्राह्मणवाक्येनाप्यर्थानुस्मरणसंभवे ऽमन्त्रेणैवानुस्मपणीयम् ' इति यो नियमः, तस्य दृष्टासंभवाददृष्टं प्रयोजनमस्तु ॥ MJaiNyC_1,2.11-12 || ____________________________________________________ START म्जैन्य् 1,2.13 अत्रैव मतान्तरेण पूर्वोत्तरपक्षावाह - मन्त्रब्राह्मणयोर्यद्वा कलहो विनियोजने । न मन्त्रलिङ्गसिद्धार्थमनुवक्तीतरद्यतः ॥ MJaiNy_1,2.13 // ------------------ अस्य मन्त्रस्य लिङ्गेन विनियोगे ब्राह्मणवाक्यमविवक्षितार्थे स्यात् । वाक्येन विनियोग मन्त्रलिङ्गं न विवक्ष्येत । इत्युभयोर्विरोधादप्रामाण्यं चोदनाया इति पूर्वेः पक्षः । नायं विरोधः, प्रबलेन हि लिङ्गेन विनियोगसिद्धौ वाक्यस्यानुवादकत्वादिति - राद्धान्तः ॥ MJaiNyC_1,2.13 || इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे प्रथमाध्यायस्य द्वितीयः पादः _________________________________________________________________________ अथ तृतीयः पादः (प्रथमे स्मृतिप्रामाण्याधिकरणे सूत्रे 1-2) ## ## ____________________________________________________ START म्जैन्य् 1,3.1-2 तृतीयपादस्य प्रथमाधिकरणमारचयति - अष्टकादिस्मृतेर्धर्मे न मात्वं मानताथवा । निर्मूलत्वान्न मानं सा वेदार्थोक्तौ निरर्थता ॥ MJaiNy_1,3.1 // वैदिकैः स्मर्यमाणत्वात्संभाव्या वेदमूलता । विप्रकीर्णार्थसेक्षेपात्सार्थत्वादस्ति मानता ॥ MJaiNy_1,3.2 // ------------------ "अष्टकाः kartavyàþ"ityàdi स्मृतिवाक्यं न धर्मे प्रमाणम , पौरुषेयवाक्यत्वे सति मूलप्रमाणरहितत्वात् , विप्रलम्भकवाक्यत्वात् । अथ मूलप्रमाणवत्त्वाय वेदार्थ एव स्मृतिरनर्था स्यात् । तदानीमनुवादकत्वादप्रामाण्यमिति प्राप्ते - ब्रूमः -- ' विमता स्मृतिर्वेदमूला, वैदिकमन्वादिप्रणीतस्मृतित्वात् , उपनयानाध्ययनादिस्मृतिवत् ' | न च वैयर्थ्ये शङ्कनीयम् । अस्मदादीनां प्रत्यक्षेषु परोक्षेषु चं नानावेदेषु विप्रकीर्णस्यानुष्ठेयार्थस्यैकत्र संक्षिप्यमाणत्वात् । तस्मादियं स्मृतिधर्मे प्रमाणम् ॥ MJaiNyC_1,2.1-2 || ____________________________________________________ START म्जैन्य् 1,3.3 अस्मिन्नेव मतान्तरेण पूर्वोत्तरपक्षावाह - न मा स्मार्ताष्टङ्काङ्गत्वाद्यां जना इति मन्त्रगीः । तन्न स्मृतेर्मूलवेदे ऽनुमिते मात्वसंभवात् ॥ MJaiNy_1,3.3 // ------------------ 'यां जनाः प्रतिनन्दति ' इत्ययं मन्त्रोष्टकाश्राद्धस्याङ्गम् । तेच्च श्राद्धं स्मार्तम् । न हि तस्य प्रतिपादकं वेदवाक्यमुपलभामहे । तस्मादिदं मन्त्रवाक्यं न धर्मे प्रमाणमिति चेत् । न । तन्मूलस्य वेदस्यानुमेयत्वात् । अनुमानं च दर्शितम् । तस्मादसौ मन्त्रो धर्मे प्रमाणम् ॥ MJaiNyC_1,2.3 || (द्वितीये श्रुतिप्राबल्याधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 1,3.4-5 द्वितीयाधिकरणमारचयति - औदुम्बरी वेष्टनीया सर्वेत्येषा स्मृतिर्मितिः । अमितिर्वेति संदेहे मितिः स्यादष्टकादिवत् ॥ MJaiNy_1,3.4 // औदुम्बरीं स्पृशन्गायेदिति प्रत्यक्षवेदतः । विरोधान्मूलवेदस्याननुमानादमानता ॥ MJaiNy_1,3.5 // ------------------ ज्योतिष्टोमे सदोनामकस्य मण्डपस्य मध्ये काचिदौदुम्बरी शाखा निखन्यते । तस्याश्र्च वाससा वेष्टनं स्मर्यते- ' औदुम्बरी सर्वा वेष्टयितव्या' इति । सा स्मृतिः प्रमाणम्, अष्टकादिस्मृतिष्विव मूलवेदस्यानुमातुं शक्यत्वादिति प्राप्ते - ब्रूमः - ' औदुम्बरीं स्पृष्ट्वोद्गायेत् ' इति प्रत्यक्षेवदवचनेन स्पर्शो विधीयते । न च सर्ववेष्टने स्पर्शः संभवति । अतो मूलवेदानुमानं कालात्ययापदिष्टम । अतो विप्रलम्भकवाक्यवन्निर्मूला स्मृतिरप्रमाणम् ॥ MJaiNyC_1,2.4-5 || ____________________________________________________ START म्जैन्य् 1,3.6-7 अस्मिन्नेवाधिकरणे मतान्तरमाह - प्रत्यक्षानुमितश्रुत्योर्यद्वा व्याघातदर्शनात् । अमात्वे शङ्किते बाधो ऽनुमानस्यात्र वर्ण्यते ॥ MJaiNy_1,3.6 // परप्रत्यक्षवेदो ऽत्र मूलं चेद्वेष्टनस्य तत् । अस्त्वेवमप्यनुष्ठानं स्वप्रत्यक्षानुरोधतः ॥ MJaiNy_1,3.7 // ------------------ स्पर्शसर्ववेष्टनविषययोः प्रत्यक्षानुमितश्रुत्योः परस्परविरोधादुभयोरप्यप्रामाण्यमिति पूर्वपक्षः । अनुमानस्य कालात्ययापदिष्टतया विरुद्धश्रुत्यभावेन स्पर्शश्रुतिः स्वार्थे प्रमाणम् । यदि पुरुषान्तरप्रत्यक्षवेदः सर्ववेष्टनस्मृतेर्मूलमित्युच्यते, तर्हि मा भूत्तस्या अप्रामाण्यम् । तथापि परप्रत्यक्षात्स्वप्रत्यक्षस्याभ्यर्हितत्वेन स्पर्श एवात्रानुष्ठेयो नतु सर्ववेष्टनम् ॥ MJaiNyC_1,2.6-7 || (तृतीये दृष्टमूलकस्मृत्यप्रामाण्याधिकरणे सूत्रम् ) / ## ____________________________________________________ START म्जैन्य् 1,3.8-9 तृतीयाधिकरणमारचयति - वैसर्जनाख्यहोमीयनाससो ग्रहणस्मृतिः । प्रमा न वा श्रुत्यबाधात्प्रमा स्यादष्टकादिवत् ॥ MJaiNy_1,3.8 // दृष्टलोभैकमूलत्वसंभवे श्रुत्यकल्पनात् । सर्ववेष्टनवद्वाधहीनाप्येषा न हि प्रमा ॥ MJaiNy_1,3.9 // ------------------ jyotiùñom'gnãùomãyasya पशोस्तन्त्रे प्रक्रान्ते वैसर्जनहोमो विहितः । तत्र यजमानं पत्नीं पुत्रांश्र्च भ्रातॄंश्र्चाहतेन वाससा प्रच्छाद्य वाससो ऽन्ते स्त्रुग्दण्डमुपनिबध्य जुहोति । तस्मिन्वासस्येवं स्मर्यते - ' वैसर्जनहोमीयं वासो 'ध्वर्युर्गृह्णाति' इति । सेयं स्मृतिः सर्ववेष्टनस्मृतिवत्प्रत्यक्षश्रुत्या न बाध्यते । ततो ऽष्टकादिस्मृतिवत्प्रमाणमिति प्राप्ते - ब्रूमः- कदाचित्कश्र्चिदध्वर्युर्लोभादतद्वासो जग्राह । तन्मूलैवैषा स्मृतिरित्यपि कल्पना संभवति । दृष्टामुसारिणी चैषां कल्पना । दक्षिणया परिक्रीतानामृत्विजां लोभदर्शनात् । तथा सत्यस्याः स्मृतेरन्यथाप्युपपत्तावष्टकादिश्रुतिवन्न मूलश्रुतिः कल्पयितुं शक्यते । अतो बाधाभावे ऽपि मूलभेदाभावान्नेयं स्मृतिः प्रमाणम् ॥ MJaiNyC_1,2.8-9 || (चतुर्थे पदार्थप्रबल्याधिकरणे सूत्राणि 5 - 7) #<शिष्टाकोपे ऽविरुद्धम् इति चेत् । Jaim_1,3.5 /># ## ## ____________________________________________________ START म्जैन्य् 1,3.10-11 चतुर्थाधिकरणं भाष्यमतेनाऽरचयति - आचान्तेनेत्यमा मा वा स्मृतिरेषा न मा भवेत् । वेदं कृत्वेति यः श्रौतः क्रमस्तेन विरोधतः ॥ MJaiNy_1,3.10 // आचान्त्यादिः पदार्थो ऽत्र क्रमो धर्मः पदार्थगः । धर्मस्य धर्म्यपेक्षत्वादबाधादस्ति मानता ॥ MJaiNy_1,3.11 // ------------------ 'क्षुत आचामेत् ' इति विहितं पुरुषार्थमाचमनम् । यदा तु क्रतुमध्ये क्षुतादि निमित्तं प्रप्नोति तदा नैमित्तिकमाचमनं क्रत्वङ्गत्वेन स्मृत्या विधीयते । ' आचान्तेन कर्तव्यम् ' इति । सेयं स्मृतिर्न प्रमाणम् । कुतः । विरूद्धत्वात् । 'वेदं कृत्वा वेदिं करोति ' इति श्रुतौ पूर्वकालवाचिना त्वाप्रत्ययेन क्रमः प्रतीयते । वेदो नाम दर्भमयं संमार्जनसाधनम् । वेदिराहवनीयगार्हपत्यमध्यवर्तिनी चतुरङ्गुलखाता भूमिः । तयोर्मध्ये यदि क्षुतादिनिमित्तमाचमनं कुर्यात् , तदा श्रुत्युक्तं नैरन्तर्यं विरूध्येत । तस्माद्वेष्टनस्मृतिवदाचमनस्मृतिर्न प्रमाणमिति प्रप्ते - ब्रूमः- वेदवेद्यादिश्रुत्युक्तपदार्थवदाचमनादयः स्मृत्युक्ता अनुष्ठेयपदार्थाः । क्रमस्तु पदार्थनिष्ठो धर्मः । स च पदार्थानुपजीवति । तत उपजीव्यविरोधात्क्रम एव बाध्यते । नतु क्रमेणाऽचमनस्य बाधो ऽस्ति । तस्मादियं स्मृतिः प्रमाणम् । अस्मिन्नेव वार्तिककारः प्रकारान्तरेण विचारद्वयं चकार ॥ MJaiNyC_1,2.10-11 || ____________________________________________________ START म्जैन्य् 1,3.12 तत्र प्रथमं विचारं दर्शयति - शाक्योक्ताहिंसनं धर्मो न वा धर्मः श्रुतत्वतः । न धर्मो नहि पूतं स्याद्गोक्षीरं श्र्वदृतौ धृतम् ॥ MJaiNy_1,3.12 // ------------------ 'ब्रह्मचर्यमहिंसां चापरिग्रहं च सत्यं च यत्नेन रक्षेत् ' इति श्रुतावहिंसादिर्धर्मत्वेनोक्तः । स एव धर्मः शाक्येनाप्युक्तः । तस्माच्छाक्यस्मृतिर्धर्मे प्रमाणमिति चेत् । न । स्वरूपेण धर्मस्यापि गोक्षीरन्यायेन शाक्यसंबन्धे सत्यधर्मत्वप्रसङ्गात् । तदीयग्रन्थेनाहिंसादिर्नावगन्तव्यः । तस्मान्न सा स्मुतिर्धर्मे प्रमाणम् ॥ MJaiNyC_1,2.12 || ____________________________________________________ START म्जैन्य् 1,3.13 विचारान्तरं दर्शयति - सदाचारो ऽप्रमा मा वा निर्मूलत्वादमानता । अष्टकादेरिवैतस्य समूलत्वात्प्रमाणता ॥ MJaiNy_1,3.13 // ------------------ होलाकोत्सवादिसदाचारस्य मूलभूतवेदाभावादप्रामाण्यमिति चेत् । न । वैदिकैः शिष्टैः परिगृहीतत्वेनाष्टकादिवद्वेदमूलत्वात् । अत एव मन्वादिभिर्ग्रन्थगौरवभयाद्विशेषाकारेणानुपदिष्टो ऽपि सदाचारः सामान्याकारेणोपदिष्टः । "श्रुतिः स्मृतिः sadàcàraþ"ityevaü धर्मे प्रमाणोपन्यासात् । तस्माच्छिष्टचार प्रमाणम् ॥ MJaiNyC_1,2.13 || (पञ्चमेशास्त्रप्रसिद्धार्थप्रामाण्याधिकरणे[आर्यम्लेच्छाधिकरणेटसूत्रे 8 - 9) ## #<शास्त्रस्था वा तन्निमित्तत्वात् । Jaim_1,3.9 /># ____________________________________________________ START म्जैन्य् 1,3.14-15 पञ्चमाधिकरणमारचयति - यंवान्दिशब्दाः किं द्व्यर्था नो vàr''yamlecchasàmyataþ / दीर्घशूकप्रियङ्ग्वाद्या द्वये ऽप्यर्था विकल्पिताः ॥ MJaiNy_1,3.14 // यत्रान्या इति शास्त्रस्था प्रसिद्धिस्तु बलीयसी । शास्त्रीयधर्मे तेनात्र प्रियङ्ग्वादि न गृह्यते ॥ MJaiNy_1,3.15 // ------------------ 'यवमयश्र्चरुर्भवति ' 'वाराही उपानहावुपमुञ्चते ' इति श्रूयते । तत्र यव शब्दमार्या दीर्घशूकेषु प्रयुञ्जते वराहशब्दं च सूकरे । म्लेच्छास्तु यवशब्दं प्रियङ्गुषु , वराहशब्दं च कृष्णशकुनौ । तथा सति लोकव्यवहारेण निश्र्चेतव्येषु शब्दार्थेष्वार्यम्लेच्छप्रसिद्ध्योः समानबलत्वादुभयविधा अष्यर्था विकल्पेन स्वीकार्या इति प्रप्ते - ब्रूमः- शास्त्रीयधर्मावबोधे शास्त्रप्रसिद्धिर्बलीयसी । प्रत्यासन्नत्वादविच्छिन्नपारम्पर्यागतत्वाच्च । शास्त्रे यवविध्यर्थवाद एवं श्रूयते - ' यत्रान्या ओषधयो म्लायन्ते, अथैते मोदमाना इवोतिष्ठन्ति ' इति । इतरौषधिविनाशकाले ऽभिवृद्धिर्घशूकेषु दृश्यते, न तु प्रियङ्गुषु । तेषामितरौषधिपरिपाकात्पूर्वे पच्यमानत्वात् । वाराहोपानद्विध्यर्थवादश्र्चैवं भवति - ' वराहं गावो ऽनुधावन्ति ' इति । गवामनुधावनं शूकरे संभवति न तु कृष्णशकुनौ । तस्माद्दीर्घशूक्दिर्यवादिशब्दार्थः । अत्र वार्तिककारः पीलुशब्दमुदाजहार । तं च म्लेच्छा हस्तिनि प्रयुञ्जते, आर्यास्तु वृक्षे । tatràviplutavyavahàrasyàr''yeùu संभवाद्वृक्ष एव पीलुशब्दार्थः ॥ MJaiNyC_1,2.14-15 || ____________________________________________________ START म्जैन्य् 1,3.16 अस्मिन्नेवाधिकरणे गुरुमतमाह - यवाद्यर्थानिर्णयेन तद्वाक्यं न प्रमेति चेत् । न शास्त्रस्य बलित्वेन tatprasiddhyàr'thanirõayàt // MJaiNy_1,3.16 // ------------------ स्पष्टो ऽर्थः ॥ MJaiNyC_1,2.16 || ____________________________________________________ START म्जैन्य् 1,3.17-18 अस्मिन्नेवाधिकरणे वार्तिककारमतेन वर्णकान्तरमारचयति - यो मातुलविवाहादौ शिष्टाचारः स मा न वा । इतराचारवन्मात्वममात्वं स्मर्तबाधनात ॥ MJaiNy_1,3.17 // स्मृतिमूलो हि सर्वत्र शिष्टाचारस्ततो ऽत्र च । अनुमेया स्मृतिः स्मृत्या बाध्या प्रत्यक्षया तु सा ॥ MJaiNy_1,3.18 // ------------------ केषुचिद्दक्षिणदेशेषु मातुलस्य दुहितरं शिष्टाः परिणयन्ति । सो ऽयमायारः प्रमाणं, शिष्टाचारत्वात् , होलाकाद्याचारवत् , इति चेत् । न । स्मृतिविरुद्धत्वेन कालात्ययापदिष्टत्वात् । तथा च स्मृतिः- "मातुलस्य सुतामूढ्वा मातृगोत्रां तथैव च । समानप्रवरां चैव त्यक्त्वा चान्द्रायणं चरेत्" ॥ इति । न च स्मृत्याचारयोर्मूलवैदानुमापकसाम्यात्समबलत्वमिति शङ्कनीयम् । होलाकादिसदाचारस्य मन्वादिस्मृतिवद्वेदानुमापकत्वायोगात् । नहीदानीन्तनाः शिष्टा मन्वादिवद्देशकालविप्रकृष्टं वेदं दिव्यज्ञानेन साक्षात्कर्तु शक्नुवन्ति । येन शिष्टचारो मूलवेदमनुमापयेत् । शक्नोति च यः कोपि शिष्टो यत्र क्वापि देशविशेषे कालविशेषे च यं कञ्चनापि होलाकाद्याचरस्य मूलभूतं स्मृतिग्रन्थमवलोकयितुम् । तस्माच्छिष्टाचारेण स्मृतिरेवानुमातुं शक्यते, नतु श्रुतिः । अनुमिता च स्मृतिर्विरूद्धया प्रत्यक्षया स्मृत्या बाध्यते । अत एवाऽहुः- "आचारात्तु स्मृतिं ज्ञात्वा स्मृतिश्र्च श्रुतिकल्पमम् । तेन द्वयन्तरितं तेषां प्रामाण्यं विप्रकष्यते" ॥ इति । तस्मादीदृशस्याऽचारस्याप्रामाण्यमभ्युपेयम् ॥ MJaiNyC_1,2.17-18 || ____________________________________________________ START म्जैन्य् 1,3.19 तत्रैवापरं वर्णकमारचयति - लौकिको वाक्यगो vàr'thastrivçdàdeþ समत्वतः । उभौ विध्यर्थवादैकवाक्यत्वादस्त्विहान्तिमः ॥ MJaiNy_1,3.19 // ------------------ 'त्रिवृद्वहिष्पवमानम्' इति श्रुतौ विवृच्छब्दस्य त्रैगुण्यं lokasiddhor'thaþ | वाक्यशेषादृक्त्रयात्मकेषु त्रिषु सूक्तेष्ववस्थितानां बहिष्पवमानात्मकस्तोत्रनिष्पादनक्षमाणाम् ' उपास्मै गायता नरः ' -- इत्यादीनामृचां नवकमर्थः । तत्र धर्मनिणये वेदस्य प्रबलत्वे ऽपि पदपदार्थनिर्णये लोकवेदयोः समानबलत्वादुभावप्यर्थौ विकल्पेव ग्रहीतव्याविति चेत् । मैवम् । लौकिकार्थस्वीकारपक्षे vidhivàkyer'thastraiguõyam, अर्थवादवाक्ये स्तोत्रियाणामृचां नवकम् , इत्येवं विध्यर्थवादयोर्वैयधिकरण्यादेकवाक्यत्वं न स्यात् । अत एकवाक्यत्वाय स्तोत्रियाणां नवकमित्येव विधिवाक्ये niyator'thaþ ॥ MJaiNyC_1,2.19 || (षष्ठे म्लेच्छप्रसिद्धार्थप्रामाण्याधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 1,3.20-21 षष्ठाधिकरणमारचयति - कल्प्यः पिकादिशब्दार्थो ग्राह्यो वा म्लेच्छरूढितः । कल्प्य आर्योष्वसिद्धत्वादनार्याणानमादरात् ॥ MJaiNy_1,3.20 // ग्राह्य म्लोच्छप्रसिद्धिस्तु विरोधादर्शने सति । पिकनेमादिशब्दानां कोकिलाद्यर्थता ततः ॥ MJaiNy_1,3.21 // ------------------ आर्याः पिकादिशब्दं न क्वाप्यर्थे प्रयुञ्जते, म्लेच्छाश्र्च न प्रमाणभूताः । तस्मान्निगमनिरूक्तव्याकरणैः पिकनेमादिशब्दानामर्थः कल्पनीय इति चेत् । मैवम् । आर्यप्रसिद्धिविरोधस्यादृष्टत्वेनेदृशे विशय म्लेच्छप्रसिद्धेरप्यादरणीयत्वात् । कल्प्यमानादब्यवस्थितादर्थाद्वरे म्लेच्छरूढिः । यत्रेदृश्या अपि रूढेरभावस्तत्र निरूक्तादयश्र्चरितार्थाः । तस्मादनार्य प्रसिद्ध्या पिकः कोकिलः, nema÷abdor'dhavàcã , तामरसशब्दः पद्मवाची, इत्येवं द्रष्टव्यम् ॥ MJaiNyC_1,2.20-21 || ____________________________________________________ START म्जैन्य् 1,3.22 अस्मिन्नेवाधिकरणे गुरुमतमाह - अर्थाबोधादप्रमाणं पिकालम्भनचोदना । मैवं म्लेच्छप्रसिद्ध्यापि तब्दोधादविरुद्धया ॥ MJaiNy_1,3.22 // ------------------ स्पष्टो ऽर्थः ॥ MJaiNyC_1,2.22 || (सप्तमे कल्पसूत्रास्वतः प्रामाण्याधिकरणे सूत्राणि 11 - 14 ) / ## ## ## ## ____________________________________________________ START म्जैन्य् 1,3.23-24 सप्तमाधिकरणमारचयति - अपौरुषेयाः कल्पाद्याः कृत्रिमा वा न कृत्रिमाः । श्रुतिस्मत्योर्धर्मबुद्धेः स्वतो मात्वं यतः समम् ॥ MJaiNy_1,3.23 // पुंनामोक्तेः पौरुषेयाः काठकाद्यसमत्वतः । तत्रोपलेभिरे केचिदापस्तम्बादिकर्तृताम् ॥ MJaiNy_1,3.24 // ------------------ बौधायनापस्तम्बा श्र्वलायनकात्यायनादिनामाङ्किताः कल्पर्सूत्रग्रन्थाः, निगमनिरुक्तादिषडङ्गग्रन्थाः, मन्वादिस्मृतयश्र्चाषौरुषेयाः, धर्मबुद्धिजनकत्वात्, वेदवत् । न च मूलप्रमाणसापेक्षत्वेन वेदवैषम्यमिति शङ्कनीयम् । उत्पन्नाया बुद्धेः स्वतः- प्रामाण्याङ्गीकारेण निरपेक्षत्वात् । मैवम् । उक्तानुमानस्य कालात्ययापदिष्टत्वात् । बौधायनसूत्रम् , आपस्तम्बसूत्रम्, इत्येवं पुरुषनाम्ना ते ग्रन्था उच्यन्ते । न च काठकादिसमाख्यवत्प्रवचननिमित्तत्वं युक्तम् । तद्ग्रन्थनिर्माणकाले तदानीन्तनैः कैश्र्चिदुपलब्धत्वात् । तच्चाविच्छिन्नपारम्पर्येणानुवर्तते । ततः कालिदासादिग्रन्थवत्पौरुषेयाः । तथापि वेदमूलत्वात्प्रमाणम् ॥ MJaiNyC_1,2.23-24 || ____________________________________________________ START म्जैन्य् 1,3.25 अत्रैव गुरुमतमाह - कल्पे सर्वतिथौ दर्शकार्यतोक्तेः श्रुतिर्न मा । न कल्पे साध्यवेदत्वप्रहाणाद्दुर्बलत्वतः ॥ MJaiNy_1,3.25 // ------------------ सर्वतिथौ दर्शयागकर्तव्यतां कल्पसूत्रकार आह -"सर्वासु तिथिष्वमावास्या kartavyà"iti । श्रुतिस्त्वमावास्यायामेव तिथौ कर्तव्यतां ब्रूते । ततः कल्पसूत्ररूपेंण वेदेन विरुद्धत्वादियं श्रुतिर्न मानमिति चेत् । मैवम् । कल्पस्य वेदत्वं नाद्यापि सिद्धम् । किन्तु यत्नेन साध्यम् । न च तत्साधयितुं शक्यम् । पौरुषेयत्वस्य समाख्यया तत्कर्तुरुपलम्भेन च साधितत्वात् । अतः कल्पसूत्रस्य दुर्बलतया न श्रुतेरप्रामाण्यम् ॥ MJaiNyC_1,2.25 || (अष्टमे होलाकाधिकरणे सूत्राणि 14 - 23) ## ## ## ## #<आख्या हि देशसंयोगात् । Jaim_1,3.19 /># ## ## ## ## ____________________________________________________ START म्जैन्य् 1,3.26 अष्टमाधिकरणमाचरयति -- होलाकादेर्व्यवस्था स्यात्साधारण्यमुताग्रिमः । देशभेदेन दृष्टत्वात्साम्यं मूलसमत्वतः ॥ MJaiNy_1,3.26 // ------------------ होलाकादिशिष्टाचाराणां हारीतादिस्मृतिविशेषाणां चानुष्ठातृपुरुषभेदेन व्यवस्थितं प्रामाण्यम् । कुतः । देशविशेषे तेषां दृष्टत्वात् । होलाकादयः प्राच्यैरेव क्रियन्ते । वसन्तोत्सवो होलाका । आह्नीनैबुकादयो दाक्षिणात्यै स्वस्वकुलागतं करञ्जार्कादिस्थावरदेवतापूजादिकमाह्नीनैबुकशब्देनोच्यते । उद्वृषभयज्ञादय उदीच्यैः । ज्येष्ठमासस्य पौर्णमास्यां बलीवर्दानभ्यर्च्य धावयन्ति सो ऽयमुद्वृषभयज्ञः । एवं हारीतादिस्मृतिः काचित्क्वचिद्देशविशेषे दृश्यते । तस्माद्व्यवस्थितं प्रामाण्यमिति चेत् । मैवम् । तन्मूलत्वेनानुमितस्य वेदस्य सर्वसाधारणत्वेन तेषामपि सर्वसाधारणत्वात् ॥ MJaiNyC_1,2.26 || ____________________________________________________ START म्जैन्य् 1,3.27 अत्रैव गुरुमतमाह - प्राच्यादिपदयुक्तायाः श्रुतेरनुमितौ पदे । अर्थाबोधादमात्वं चेन्न सामान्यामुमानतः ॥ MJaiNy_1,3.27 // ------------------ प्राच्यादिभिर्व्यवस्थया होलाकादिष्वनुष्ठीयमानेषु तन्मूलश्रुतिरपि प्राच्यादिपदयुक्तैवानुमातव्या । तत्र प्राच्यादिपदस्यार्थो न बुध्यते । ये पुरुषाः कञ्चित्कालं प्राच्यां निवसन्ति , त एव कालान्तरे प्रतीच्यां निवसन्त उपलभ्यन्ते । तत्र श्रौतप्राच्यादिपदस्यार्थाबोधादप्रमाणं श्रुतिरिति चेत् । मैवम् । अनुष्ठानसामान्यस्य मूलश्रुतिकल्पकत्वात् । अतः प्राच्यादिपदराहित्ये सत्यर्थबोधादनुमिता श्रुतिः प्रमाणम् ॥ MJaiNyC_1,2.27 || (नवमे साधुपदप्रयुक्त्यधिकरणे सूत्राणि 24 - 29 ) ## #<शब्दे प्रयत्ननिष्पत्तेर् अपराधस्य भागित्वम् । Jaim_1,3.25 /># ## ## ## ## ____________________________________________________ START म्जैन्य् 1,3.28-29 नवमाधिकरणमारचयति - गोगाव्यादिषु साधुत्वे प्रयोगे वा न कश्र्चन । नियमो ऽत्रास्ति बा नास्ति व्याकृतेर्मूलवर्जनात् ॥ MJaiNy_1,3.28 // साधूनेव प्रयुञ्जीत गवाद्या एव साधवः । इत्यस्ति नियमः पूर्वपूर्वव्याकृतिमूलतः ॥ MJaiNy_1,3.29 // ------------------ व्याकरणाभिज्ञैः सास्नादिमद्वस्तुनि 'गौः ' इत्येष शब्दः प्रयुज्यते । तदनभिज्ञैस्तु स्वस्वदेशीयभाषामनुसृत्य गावी, गोणी, गोपोतलिका, इत्येवमादयः शब्दः प्रयुज्यन्ते । तत्र - 'ईदृष एव शब्दः साधुः, नेदृशः ' -- इत्यस्मिन्नर्थे नियामकं नास्ति । तथा योगे ऽपि तन्नास्ति - ' ईदृश एव शब्दः प्रयोक्तव्यः , नेदृशः ' इति न तावद्वृद्धव्यवहारो नियामकः । तस्य सर्वेषु शब्देषु समानत्वात् । नापि व्याकरणस्मृतिर्नियामिका । तस्या निर्मूलत्वेनाप्रमाणत्वात् । न ह्यभियुक्तप्रयोगस्तन्मूलम । अन्योन्याश्रयत्वप्रसङ्गात् । व्याकरणस्मृतेः प्रामाण्यसिद्धौ तदनुसारेण प्रयोक्तॄणाममियुक्तत्वसिद्धिः । तत्सिद्धौ तत्प्रयोगमूलतया व्याकरणस्य प्रामाण्यम् । तस्मान्नास्ति साधुत्वप्रयोगयोर्नियमः , इति प्राप्ते -- ब्रूमः- ' साधूनेव प्रयुञ्जति, न त्वपभ्रंशान् ' इत्यस्ति नियमः । उभयत्र क्रमेण दोषगुणवादिनोर्वेदवाक्ययोः श्रवणात् । "एकः शब्दः सम्यग्ज्ञातः सुप्रयुक्तः स्वर्गे लोके kàmadhugbhavati"iti गुणवाक्यम् । "तस्माद्ब्राह्मणेन न म्लेच्छितवै ' नापभाषितवै , म्लेच्छो ह वा एष yadapa÷abdaþ"iti दोषवाक्यम् । यथा प्रयोगे नियमस्तथा साधुत्वे ऽपि नियमो द्रष्टव्यः - 'गवाद्या एव साधवः, न तु गाव्यादयः ' इति । अस्मिन्नर्थे व्याकरणस्य नियामकत्वात् । न च निर्मूलत्वम् , पूर्वपूर्वव्याकरणस्य तन्मूलत्वात् । एतदेवाभिप्रेत्योक्तम् - ' तत्र यूपाधिकरणवद्व्याकरणपरम्परानादित्वादनुपालम्भः ' इति व्याकरण प्रामाण्यं वेदेनैव साक्षादुपन्यस्तम् । तथाऽचार्थवणिका आमनन्ति -"द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति परा चैवापरा च । तत्रापरा - ऋग्वेदो यजुर्वेदः सामवेदो ऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो jyotiùama"iti । तैत्तिरीयकब्राह्मणे ऽपि व्याकरणस्योपादेयता श्रूयते - 'वाग्वै पराच्यव्याकृतावदत् । ते देवा इन्द्रमब्रुवन् - 'इमां नो वाचं व्याकुरु, इति तामिन्द्रो मध्यतो ऽपक्रम्य व्याकरोत् । तस्मादियं व्याकृता वागुद्यते ' इति । व्याकर्तारश्र्च पाणिनिकात्यायनपतञ्जलयो मन्वादिसमानाः । तस्मात्साधूनामेव प्रयोगे गवादीनामेव साधुत्वे व्याकरणस्मृतिः प्रमाणम् ॥ MJaiNyC_1,2.28-29 || ____________________________________________________ START म्जैन्य् 1,3.30 अत्रैव गुरुमतमाह - अश्र्वालम्भनशास्त्रस्य दन्त्यतालव्यसंशयात् । अमात्वे ऽदन्त्यनिर्णीतिराप्तोक्तव्याकृतेर्बलात् ॥ MJaiNy_1,3.30 // ------------------ "a÷rvamàlabheta"ityatràkàravakàrayormadhyavartino वर्णस्य दन्त्यत्वे ' स्वं धनम् , तद्रहितं दरिद्रमालभेत' इत्यर्थो भवति । तालव्यत्वे तुरङ्गमवाचित्वम् । ततः संशयादप्रामाण्यमिति चेत् । न । vyàkaraõànusàreõa"a÷å vyàptau"ityasmàddhàtorauõàdike वप्रत्यये सति तालव्यत्वनिर्णयात् । तस्मादश्र्वालम्भनशास्त्रं प्रमाणम् ॥ MJaiNyC_1,2.30 || (दशमे लोकवेदयोः शब्दैक्याधिकरण आकृत्यधिकरणे वा सूत्राणि 30 - 35) / ## ## ## #<आकृतिस् तु क्रियार्थत्वात् । Jaim_1,3.33 /># ## ## ____________________________________________________ START म्जैन्य् 1,3.31-32 दशमाधिकरणे प्रथमं वर्णकमाचरयति - लोके पदापदार्थौ यौ न तौ वेदे ऽथवात्र तौ । रूपभेदात्पदं भिन्नमुत्तानादिभिदा स्फुटा ॥ MJaiNy_1,3.31 // वर्णैकत्वात्पदैकत्वं क्वाचित्की रूपभिन्नता । प्रायिकेण पदैक्येन तदर्थैक्यं तथाविधम् ॥ MJaiNy_1,3.32 // ------------------ वैदिकौ पदपदार्थौ लौकिकाभ्यां पदपदार्थाभ्यामन्यौ । कुतः । रूपभेदात् । पदे तावद्रूपभेदो दृश्यते । आत्मशब्द आकारादित्वेन लोके नियतः । वेदे तु क्वचिदाकाररहितः पठ्यते -"प्रयतं पुरूषं tmanà"iti । 'ब्राह्मणाः ' इति लोके । वेदे त्वन्यथा पठ्यते -"ब्राह्मणासः पितरः somyàsaþ"iti । अर्थभेदो ऽपि स्फुटः । उत्ताना वै देवगवा vahanti"iti श्रूयते - देवेभ्यो वनस्पते हवींषि हिरण्यपर्ण प्रदिवस्ते artham"iti । तस्मात् ' लोकवेदयोः पदपदार्थावन्यौ ' इति प्राप्ते - ब्रूमः- य एव लौकिकाः पदार्थाः, त एव वैदिकाः । तथा हि - वर्णानां तावन्नित्यत्वं प्रथमपादे साधितम् । यथा प्रयोक्तॄणां पुरुषाणां भेदे ऽप्येकैकस्य पुरुषस्य बहुकृत्व उच्चारणभेदे ऽपि ' त एवामी वर्णाः ' इति प्रत्यभिज्ञानाद्वर्णैक्यम् । तथा ' यानि लोके गवादिपदानि , तान्येव वेदे ऽधीयमानानि ' इत्यवाधितप्रत्यभिज्ञया पदैकत्वमभ्युपेयम् । ' त्मना, देवासः ' इत्यादिपदभेदस्तु क्वाचित्कः । नैतावता बहुतरप्रत्यभिज्ञावगतं पदैक्यमपोढुं शक्यम् । अन्यथा 'सो ऽयं देवदत्तः ' इति प्रत्यभिज्ञातं देवदत्तैक्यमपि देशादिभेदमात्रेणापोद्येत । पदैक्ये चार्थैकत्वमवश्यंभावि । अन्यथा वेदे पृथग्व्युत्पत्त्यभावादबोधकत्वं प्रसज्येत । एतदेवाभिप्रेत्योक्तम् - "लोकावगतसामर्थ्थः शब्दे वेदे ऽपि bodhakaþ"iti । स्वरुयूपाहवनीयान्दिशब्दानां तदर्थानां चालौकिकत्वे ऽपि प्रसिद्धपदसमभिव्याहाराद्व युप्तत्तिः संभवति । उत्तानवहनादिकं त्वर्थवादः । अस्तु वा तथावहनम् , तथाप्युत्तानादिशाब्दास्तदर्थाश्र्च लोकप्रसिद्धा एव । तस्माद्य एव लौकिकाः पदपदार्थास्त एव वैदिकाः ॥ MJaiNyC_1,2.31-32 || ____________________________________________________ START म्जैन्य् 1,3.33-34 द्वितीयवर्णकमारचयति - व्यक्तिर्ंव्रीह्यादिशब्दार्थ आकृतिर्वा क्रियान्वयात् । व्यक्तिर्व्युत्पत्तिवेलायामाकृत्या सोपलक्ष्यते ॥ MJaiNy_1,3.33 // शक्तिग्रहादियुक्तिभ्य आकृतेरर्थतोचिता । क्तियापर्यवसानाय व्यक्तिस्तत्रोपलक्ष्यताम् ॥ MJaiNy_1,3.34 // ------------------ "व्रीहीनवहन्ति" "पशुमालभेत" "गामानया" "ब्राह्मणो न hantavyaþ"ityàdiprayogeùu व्रीह्यादिशब्दानां व्यक्तिरर्थः । कुतः । अवहननादिक्रियाभिर्व्यक्तेरन्वेतुं शक्यत्वात् । नह्याकृतिरवहन्तुमालब्धुमानेतुं वा योग्या । नन्वानन्त्यव्यभिचाराभ्यां न व्यक्तौ व्युत्पत्तिः संभवति । अनन्ता हि व्यक्तयः । अतीतानागतानामनेकदेशवर्तिनां गवामियत्ताया अनवधारणात् । किञ्च शुल्लव्यक्तौ व्युत्पन्नो गोशब्दः कृष्णव्यक्तौ प्रयुज्यमानः स्वार्थे व्यभिचरेत् । तत्र कथं व्युत्पत्तिरिति चेत् । एवं तर्हि व्युत्पत्तिकाले सा व्यक्तिराकृत्योपलक्ष्यतामिति प्राप्ते - ब्रूमः- अन्वयव्यतिरेकाभ्यामाकृतेः शक्तिग्रहणनिमित्तत्वाच्छाब्दार्थत्वं तस्या एवोचितम् । किञ्च गोशब्द उच्चारिते व्यक्तिवादिनः संशयो भवेत् । तस्मादाकृतेरेवाभिधेयत्वम् । यद्याकृताववहननादिक्रिया न पर्यवस्येत्तर्हि व्यक्तिस्तत्रोपलक्षणीया । किञ्च"÷yonarcittaü cinvãta"ityàdàvàkçtereva सादृश्यप्रतियोगितया कार्यान्वयो दृश्यते । तस्मात् - आकृतिः शब्दार्थः ॥ MJaiNyC_1,2.33-34 || ____________________________________________________ START म्जैन्य् 1,3.35 अत्रैव गुरुमतमाह - गवादिचोदना नो मा जातिव्यक्त्योरनिर्णयात् । आनन्त्यव्यभिचाराभ्यां न व्यक्तिरिति निर्णयः ॥ MJaiNy_1,3.35 // ------------------ स्पष्टो ऽर्थः ॥ MJaiNyC_1,2.35 || इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे प्रथमाध्यायस्य तृतीयः पादः _________________________________________________________________________ (अथ चतुर्थः पादः) (प्रथम उद्भिदादिशब्दानां यागनामतया प्रामाण्याधिकरणे सूत्रम्) ## ____________________________________________________ START म्जैन्य् 1,4.1-2 चतुर्थपादस्य प्रथमाधिकरणं । वार्तिककारोन्नीतमारचयति - उद्भिदादिपदं धर्मे किममानमुत प्रमा । विध्यर्थवादमन्त्रांशेष्वनन्तर्भावतो न मा ॥ MJaiNy_1,4.1 // अन्तर्भावो विधावुद्भिदा यजेतेति दृश्यते । नामत्वेनान्वयो वाक्ये वक्ष्यते ऽतः प्रमैव तत् ॥ MJaiNy_1,4.2 // ------------------ "उद्भिदा यदेत" "बलभिदा यजेत" "विश्वजिता yajeta"ityevaü समाम्नायते । तत्रोद्भिदादिपदं न धर्मे प्रमाणम् । कुतः । प्रमाणत्वनोभिमतेषु त्रिषु वेदवेभागेष्वनन्तर्भावात् । तथा हि - विधिः साक्षात्प्रमाणम् । अर्थवादमन्त्रौ तु विध्यन्वयेन । तत्र न तावदुद्भिदादिपदं विधावन्तर्भवति । विध्यर्थरूपाया भावनाया अंशेषु भाव्यकरणेतिकर्तव्यतारूपेषु कस्याप्यवाचकत्वात् । नाप्यर्थवादत्वम् । स्तुतिबुद्धेरभावात् । नापि मन्त्रत्वम् । उत्तमपुरुषादीनां मन्त्रलिङ्गानामभावात् । तथा चोक्तम् - "उत्तमामन्त्रणास्यन्तत्वान्तरूपाद्यभावतः । मन्त्रप्रसिद्ध्यभावाच्च मन्त्रतैषां न युज्यते" ॥ इति । "अग्नये जुष्टं nirvapàmi"ityuttamapuruùaþ | "अग्ने यशस्विन्यशसे samarpaya"ityàmantraõam | "उर्वी चासि, वस्वी càsi"ityasyantaråpam | "इषे त्वा, ऊर्जे tvà"iti त्वान्तरूपम् । आदिशब्देव - आशीर्देवताप्रतिपादनादयः । एवमाद्यनन्तर्भावादमानमिति चेत् । न । विध्यंशे करणे ऽन्तर्भावात् । यद्यपि लिङ्प्रत्ययेन समानपदोपात्तो यजिधात्वर्थः करणम् तथापि तस्य यजेर्नामत्वेनोद्भिदादिपदमन्वेति । तस्मात्प्रमाणम् ॥ MJaiNyC_1,4.1-2 || ____________________________________________________ START म्जैन्य् 1,4.3-4 (द्वितीय उद्भिदादिशब्दानां यागनामधेयताधिकरणे सूत्रम् ) ## द्वितीयाधिकारणमारचयति - गुणो ऽयं नामधेयं वा खनित्रे ऽस्य निरुक्तितः । ज्योतिष्टोमं समाश्रित्य पश्वर्थे गुणचोदना ॥ MJaiNy_1,4.3 // फलोद्भेदात्समानैषा निरुक्तिर्यागनाम्न्यपि । नामत्वमुचितं यागसामानाधिकरण्यतः ॥ MJaiNy_1,4.4 // "उद्भिदा यजेत pa÷ukàmaþ"ityatra तृतीयान्तेनोद्भित्पदेन yor'tho विवक्षितः सो ऽयं यागे कश्चिद्गुणः स्यात् । "daghnàjuhoti"ityanena गुणविधिना समानत्वात् । अथोच्येत - ' दधिशब्दार्थो लोकप्रसिद्धः, उद्भिच्छब्दार्थस्त्वप्रसिद्धः ' इति । तन्न । रूढ्यभावे ऽप्यवयवार्थनिरुक्त्या तत्प्रसिद्धेः । ' उद्भिद्यते भूमिरनेन ' इति व्युत्पत्त्या खनित्रवाच्यसौ शब्दः । न चात्र पशुफलकः कश्चिद्यागो विधीयत इति वाच्यम् । पशूनां गुणफलत्वात् । yathà"godohanena pa÷ukàmasya"ityatra पशवो गोदोहनगुणस्य फलम् । तथेह खनित्रगुणस्य फलमस्तु । yadi"camasenàpaþ praõayet"iti विहितं प्रकृतमपां प्रणयनमाश्रित्य गोदोहनं विधीयते, tarhyatràpi"jyotiùñomena यजेत ' इति विहितं प्रकृतं ज्योतिष्टोममाश्रित्य खनित्रं विधीयताम् । तस्माद्गुणविधिरिति प्राप्ते , ---- ब्रूमः- "पशुकामो yajeta"ityasya पदद्वयस्यायमर्थः-- ' पशुरुपं फलं यागेन कुर्यात् ' इति । तत्र 'केन यागेन' इत्यपेक्षायाम् ' उद्भिदा ' इति तृतीयान्तं पदं यागनामत्वेनान्वेति । 'उद्भिद्यते पशुफलमनेन यागेन ' इति निरुक्त्या नामत्वमुद्भित्पदस्योपपद्यते । एवमपि गुणविधिनामधेयत्वयोः शब्दनिर्वचनसाम्यान्न निर्णय इति चेत् । मैवम् । सामानाधिकरण्यस्य निर्णायकत्वात् । 'उद्भिन्नामकेन यागेन फलं कुर्यात् ' इत्युक्ते सामानाधिकरण्यं लभ्यते । गुणत्वे तु ' खनित्रेण साध्यो यो यागः, तेन '- इत्येवं वैयधिकरण्यं स्यात् । यदि 'खनित्रवता यागेन ' इति सामानाधिकरण्यं योज्येत तदा मत्वर्थलक्षणा प्रसज्येत । तस्मादुद्भिदादिपदं नामधेयम् । ' दध्ना जुहोति ' ' व्रीहिभिर्यजेत ' इत्यादिषु द्रव्यविशेषे दध्यादिशब्दानामत्यन्तरूढतया यागनामत्वासंभवादगत्या गुणत्वमाश्रितम् । ' सोमेन यजेत ' इत्यत्रापि ' अप्रसिद्धार्थनामधेयत्वकल्पनातो वरं प्रसिद्धार्थद्वारेण लक्षणाश्रयणम् ' इत्यभिप्रेत्य ' सोमद्रव्यवता यागेन ' इति मत्वर्थलक्षणा स्वीकृता । उद्भिच्छब्दस्य तु लोकप्रसिद्धार्थाभावादुक्तरीत्या नामत्वं युक्तम् । प्रयोजनं तु नाम्नः सर्वत्र व्यवहार एव । न ह्यन्तरेण नामधेयमृत्विग्वरणादिषु ' अनेनाहं यक्ष्ये ' इत्याख्यानोपायो लघुः कश्चिदस्ति । तस्मात् - उद्भिदादीकं नामधेयम् ॥ MJaiNyC_1,4.3-4 || ____________________________________________________ START म्जैन्य् 1,4.5 अत्रैव गुरुमतमाह -- लौकिके गणयागे ऽस्य विधेः सापेक्षतेति चेत् । निरुक्त्या श्रौतयागस्य नामत्वान्निरपेक्षता ॥ MJaiNy_1,4.5 // ------------------ 'उद्भिदा यजेत ' इत्ययं गुणविधिः । न चास्य कश्चिच्छ्रौत आश्रयो लभ्यते । ततो लौकिको मातृगणयागादिराश्रयत्वेनापेक्षणीयः । तस्मिन्योगे मैवम् । पूर्वोक्तनिरुक्त्या श्रौतयागनामत्वे सति निरपेक्षत्वात् ॥ MJaiNyC_1,4.5 || ____________________________________________________ START म्जैन्य् 1,4.6-7 (तृतीये चित्रादिशब्दानां यागनामधेयताधिकरणे सूत्रम्) ## तृतीयाधिकरणमारचयति --- यच्चित्रया यजेतेति तद्गुणो नाम वा भवेत् । चित्रस्त्रीत्वगुणो रूढेरग्नीषोमीयके पशौ ॥ MJaiNy_1,4.6 // द्वयोर्विधौ वाक्यभेदो वैशिष्ट्ये गौरवं ततः । स्यान्नाम पृष्ठाज्यबहिष्पवमानेषु तत्तथा ॥ MJaiNy_1,4.7 // ------------------ "चित्रया यजेत pa÷ukàmaþ"ityàmnàyate | तत्र चित्राशब्दो नोद्भिच्छब्दवद्यौगिकः, किन्तु रूढ्या चित्रत्वं स्त्रीत्वं चाभिधत्ते । ततो न पूर्वन्यायेन नामत्वम् । तथा sati"agnãùomãyaü pa÷umàlabheta"iti विहितं पशुयागमात्रं ' यजेत ' इत्यनेन पदेनानूद्य तस्मिन्पशौ चित्रत्वस्त्रीत्वे गुणौ विधीयेते इति प्राप्ते --- ब्रूमः - चित्रत्वं स्त्रीत्वं चेति द्वावेतौ गुणौ । तयोर्द्वयोर्विधाने वाक्यं भिद्येत । तथा चोक्तम् -- "प्राप्ते कर्मणि नानेको बिधातुं शक्यते गुणः । अप्राप्ते तु विधीयन्ते बहवो ऽप्येकयत्नतः" ॥ इति । अथ वाक्यभेदपिरहाराय गुणद्वयावीशीष्ट पशुद्रव्यरूपं कारकं विधीयते तदा गौरवं स्यात् । तस्माच्चित्राशब्दः पूर्ववद्यजिसामानाधिकरण्येन यागनामधेयं भवति । चित्रत्वं तु तस्य विलक्षणद्रव्यद्वारेणोपपद्यते । ' दधि, मधु, घृतम् , आपः, धानाः, तण्डुलाः, तत्संसृष्टं प्राजापत्यम् ' इति दध्यादीनि विचित्राणि प्रदेयद्रव्याणि षडाम्नातानि । त्रदेतच्चित्रानामकस्य यागस्योत्पत्तिवाक्यम् । यागस्वरूपभूतयोर्दध्यादिद्रव्यप्रजापतिदेवतयोरत्रोपदिश्यमानत्वात् । उत्पन्नस्य तस्य यागस्य ' चित्रया यजेत पशुकामः ' इत्येतत्फलवाक्यम् । एवं सति प्रकृतार्थो लभ्यते । अग्नीषोमीयपश्वनुवादेन गुणविधाने प्रकृतहानाप्रकृतप्रक्रिये प्रसज्येयाताम् । लिङ्प्रत्ययस्यानुवादकत्वाङ्गीकारान्मुख्यो विध्यर्थो बाध्येत । तस्माच्चित्रापदं नामधेयम् । यथा चित्राशब्दे नामधेयत्वम् । तथा बहिष्पवमानशब्दे, आज्यशब्दे, पृष्ठशब्दे च तन्नामधेयत्वं योजनीयम् । एवं हि श्रूयते -"त्रिवृद्धहिष्पवमानम्" "पञ्चदशान्याज्यानि" "सप्तदशानि pçùñhàni"iti । अस्य वाक्यत्रयस्यार्थो विव्रियते - सामगानामुत्तराग्रन्थे तृचात्मकानि सूक्तान्याम्नातानि । tatra"upàsmai गायता naraþ"ityàdyaü सूत्रम् । "दविद्युतत्या rucà"iti द्वितीयम् । "पावमानस्य ते kave"iti तृतीयम् । ज्योतिष्टोमस्य प्रातः सवनानुष्ठाने तेषु त्रिषुं सूक्तेषु गायत्रं साम गातव्यम् । तदिदं सूक्तत्रयगानसाध्यं स्तोत्रं बहिष्पवमानमित्युच्यते तत्रावस्थितानामृचां पवमानार्थत्वात् । बहिः संबन्धाच्च । न खल्बिदं स्तोत्रमितरस्तोत्रवत्सदोनामकस्य मण्डपस्य मध्य औदुम्बर्याः स्तम्बशाखायाः संनिधौ प्रयुज्यते, किन्तु सदसो बहिः प्रसर्पद्भिः प्रयुज्यते । तस्य च बहिष्पवमानस्य त्रिवृन्नामकः स्तोमो भवति । तस्य च स्तोमस्य विधायकं ब्राह्मणवाक्कयमेवमाम्नायते ---"तिसृभ्यो हिं करोति स प्रथमया, तिसृम्यो हिं करोति स मध्यमया तिसृभ्यो हिं करोति स उत्तमया, उह्यती त्रिवृतो viùñutiþ"iti । अयमर्थः --- ' सूक्तत्रयपठितानां नवानामृचां गानान्त्रिभिः पर्यायैः -कर्तव्यम् । तत्र प्रथमे पर्याये - त्रिषु सूक्तेष्वाद्यास्तुस्त्र क्रचः , द्वितीये पर्याये -- मध्यमाः, तृतीये पर्याये चोत्तमाः । तिसृभ्य इति तृतीयार्थे पञ्चमी । हिं करोति गायति ' इत्यर्थः । सेयं यथोक्तप्रकारोपेता गीतिस्त्रिवृत्स्तोमस्य विष्टुतिः स्तुतिप्रकारविशेषः । तस्या विष्टुतेरुद्यती नाम, इति । एवं परिवर्तिनी कुलायिनीति द्वे विष्टुती । तयोः परिवर्तिन्येवमाम्नायते -"तिसृभ्यो हिं करोति स पराचीभिः, तिसृभ्यो हिं करोति स पराचीभिः , तिसृभ्यो हिं करोति स पराचीभिः, परिवर्तिनी त्रिवृतो viùñutiþ"iti । पराचीभिरनुक्रमेणाऽम्नाताभिरित्यर्थः । कुलायिन्येवमाम्नायते --"तिसृभ्यो हिं करोति स पराचीभिस्तिसृभ्यो हिं करोति, या मध्यमा सा प्रथमा, पोत्तमा सा मध्यमा, या प्रथमा सोत्तमा, तिसृभ्यो हिं करोति योत्तमा सा प्रथमा, या प्रथमा, सा मध्यमा या मध्यमा सोत्तमा, कुलायिनी त्रिवृत्तो viùñutiþ"iti । अत्र प्रथमसूक्ते पाठक्रम एव । द्वितीये मध्यमोत्तमप्रथमाः । तृतीयेतूत्तमप्रथममध्यमा इत्येवं व्यत्ययेन मन्त्रा गातव्याः । तदिदं विष्टुतित्रयं विकल्पितम् । त्रिवृच्छब्दस्येदृशं स्तोमस्वरूपमर्थो, न तु त्रैगुण्यमिति पूर्वपादे निर्णीतम् । उत्तराग्रन्थे बहिष्पवमानसूक्तेभ्यस्त्रिभ्य ऊर्ध्वे चत्वारि सूक्तान्याम्नातानि --"अग्न आ याहि vãtaye"ityàdyaü सूक्तम् । "à नो मित्रावरुण" --इति द्वितीयम् । "à याहि सुषुमा हि ते" ---इति तृतीयम् । "इन्द्राग्नी आ गतं सुतम्" ---इति चतुर्थम् । तान्येतानि प्रातः सवने गायत्रसाम्ना गीयमानानि चत्वार्याज्यस्तोत्राणीत्युच्यन्ते । तन्निर्वचनं च श्रूयते --"यदाजिमीयुः, tadàjyànàmàjyatvam"iti | तेष्वाज्यस्तोत्रेषु पञ्चदशनामकः स्तोमो भवति । तस्य स्तोमस्य विष्टुतिरेवमाम्नायते -"पञ्चभ्यो हिं करोति स तिसृभिः स एकया स एकया पञ्चभ्यो हिं करोति स एकया स तिसृभिः स एकया, पञ्चभ्यो हिं करोति स एकया स एकया स tisçbhiþ"iti । एकं सूक्तं त्रिरावर्तनीयम् । तत्र प्रथमावृत्तौ प्रथमाया ऋचस्त्रिरभ्यासः । द्वितीयावृत्तौ मध्यमायाः । तृतीयावृत्तावृत्तमायाः । सो ऽयं पञ्चदशस्तोमः । उक्तेभ्यश्चतुर्भ्यः सूक्तेभ्य ऊर्ध्वमुत्तराग्रन्थे त्रीणि माध्यन्दिनपवमानसूक्तान्याम्नाय तत ऊर्ध्वे चत्वारि सूक्तान्याम्नातानि - teùu"abhi त्वा शूर नोनुम" -इत्याद्यम् ,"कया नश्चित्र àbhuvat"iti द्वितीयम् । "तं वो dasmamçtãùaham"iti तृतीयम् । "तरोभिर्वो vidadvasum"iti चतुर्थम् । एतानि क्रमें रथन्तरवामदेव्यनौधसकालेयसामभिर्माध्यन्दिनसवने गीयमानानि पृष्ठस्तोत्राणीत्युच्यन्ते । "spar÷anàtpçùñhàni"ityeva निरुक्तिर्द्रष्टव्या । तेषु स्तोत्रेषु सप्तदशस्तोमो भवति । तस्य स्तोमस्य विष्टुतिरेवमाम्नायते -"पञ्चभ्यो हिं करोति स तिसृभिः स एकया स एकया, पञ्चभ्यो हिं करोति स एकया स तिसृभिः स एकया स एकया, पञ्चभ्यो हिं करोति स एकया स तिसृभिः स एकया, सप्तभ्यो हिं करोति स एकया स तिसृभिः स tisçbhiþ"iti । अत्र प्रथमावृत्तौ प्रथमाया ऋचस्त्रिरभ्यासः, द्वितीयावृत्तौ मध्यमायाः , तृतीयावृत्तौ मध्यमोत्तमयोः सो ऽयं सप्तदशस्तोमः । अत्र त्रिष्वपि वाक्येषु त्रिवृत्पञ्चदशसप्तदशशब्दा गुणविधायकत्वेन संमताः । यदि बहिष्पवमानाज्यपृष्ठशब्दा अपि गुणविधायकाः स्युस्तदा प्रत्युदाहरणम् । गुणद्वयीवधानाद्वाक्यभेदः स्यात् । तस्माद्वहिष्पवमानादिशब्दाः स्तोत्रनामधेयानि । तैर्नामभिः कर्माण्यनूद्य त्रिवृदादिगुणा विधीयन्ते ॥ MJaiNyC_1,4.6-7 || ____________________________________________________ START म्जैन्य् 1,4.8-12 (चतुर्थे ऽग्निहोत्रादिशब्दानां यागनामधेयताधिकरणे (मत्प्रख्यन्याये) सूत्रम्) ## चतुर्थाधिकरणमारचयति --- अग्निहोत्रं जुहोत्याघारमाघारयतीत्यमू । विधेयौ गुणसंस्कारावाहोस्वित्कर्मनामनी ॥ MJaiNy_1,4.8 // अग्नये होत्रमत्रेति बहुव्रीहिगतो ऽनलः । गुणो विधेयो नामत्वे रुपं न स्यात्क्षरद्घृते ॥ MJaiNy_1,4.9 // संस्क्रियाऽघारमाघारयतीत्युक्ता द्वितीयया । आघारेत्यग्निहोत्रेति यौगिके कर्मनामनी ॥ MJaiNy_1,4.10 // अग्निर्ज्योतिरिति प्राप्तो मन्त्राद्देवस्तथा घृतम् । चतुर्गृहीतवाक्योक्तं द्वितीयायास्त्वियं गतिः ॥ MJaiNy_1,4.11 // नासाधिते हि धात्वर्थे करणत्वं ततो 'स्य सा । साध्यतां वक्ति संस्कारो नैवाऽशङ्क्यः क्रियात्वतः ॥ MJaiNy_1,4.12 // ------------------ "अग्निहोत्रं जुहोति" "àghàramàghàrayati"ityatràgnihotra÷abdasya कमनामत्वे द्रव्यदेवतयोरभावाद्यागस्य स्वरुपमेव न सिध्येत् । तस्मादग्निदेवतारूपोगुणो ऽनेन दर्विहोमे विधीयते । àghàra÷abda÷ca"ghç kùaraõadãptyoþ"ityasmàddhàtorutpannaþ क्षरद्घृतमातष्टे । तस्मिंश्च घृते द्वितीयाविभक्त्वा संस्कार्यत्वं प्रतीयते । तच्च संस्कृतं घृतमुपांशुयाजे (गे) द्रव्यं भवति । तस्मात् ' अग्निहोत्राघारशब्दौ गुणसंस्कारयोर्विधायकौ ' इति प्राप्ते --- ब्रूमः-"अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायं जुहोति, सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति pràtaþ"iti विहितेन मन्त्रेण प्राप्तत्वाद्देवता न विधेया । ततो ऽग्निसूर्यदेवताकस्य सायंप्रातः कालयोर्नियमेनानुष्ठेयस्य कर्मणः ' अग्निहोत्रम् ' इति यौगिकं नामधेयम् । योगश्च बहुव्रीहिणा दर्शितः । "चतुर्गृहीतं वा etadabhåttasyà'ghàramàghàryaþ"ityanenaivà'jyadravyasya प्रप्ततया क्षरद्धृतसंस्कारस्याविधेयत्वादाघारशब्दो ऽपि यौगिकं कर्मनामधेयम् । 'यस्मिन्कर्माणि नैरृतीं दिशमारभ्यैशानीं दिशमवधिं कृत्वा संतत्या घृतं क्षार्यते ' तस्य कर्मण एतंन्नाम । ननु नामधेयत्वे sati"udbhidà यजेत" "ज्योतिष्टोमेन yajeta"ityàdàviva धात्वर्थेन करणेन सामानाधिकरण्याय 'अग्निहोत्रेण जुहोति ' 'आघारेणाऽघारयति ' इति तृतीयया भवितव्यम् । नैष दोषः । अनुष्ठानादूर्ध्वे चात्वर्थस्य सिद्धत्वाकारेण करणत्वे ऽपि ततः पूर्वे साध्यत्वाकारं वक्तुम् 'अग्निहोत्रम् ' ' आघारम् ' इति द्वितीयाया युक्तत्वात् । न चात्र द्वितीयानुसारेण 'व्रीहीन्प्रोक्षति ' इत्रयदाविद्य संस्कारः शङ्कनीयः । व्रीहिशब्दवदग्निहोत्राघारशब्दयोः प्रसिद्धद्रव्यवाचकत्वाभावेन क्रियावाचित्वाभ्युपगमात् । तस्मात् - अग्निहोत्राघारशब्दौ दर्विहोमोपांशुयाजयोर्गुणसंस्कारविधायिनौ न भवतः, किन्तु कर्मान्तरयोर्नामनी ॥ MJaiNyC_1,4.8-12 || ____________________________________________________ START म्जैन्य् 1,4.13-15 (पञ्चमे श्येनादिशब्दानां यागनामधेयताधिकरणे (तद्व्यपदेशन्याये) सूत्रम्) ## पञ्चमाधिकरणमारचयति -- श्येनेनाभिचरन्मर्त्यो यजेतेति श्रुतौ गुणः । विधीयते पक्षिरूपो नाम वा तस्य कर्मणः ॥ MJaiNy_1,4.13 // श्योनेनेति गुणः काम्यः सौमिकः सोमबाधया । न चित्रावद्वाक्यभेदो रूढोश्चैवमनुग्रहः ॥ MJaiNy_1,4.14 // यथा वै श्येन इत्युक्ता ह्युपमानोपमेयता । नैकस्मिंस्तेन गइंण्यास्य वृत्त्या स्यात्कर्मनामता ॥ MJaiNy_1,4.15 // ------------------ "÷yenenàbhicaranyajeta"ityatra कर्मनामत्वे द्रव्यदेवतयोरभावाद्यागस्वरूपमपि न सिध्येत् । ततः सोमयागे नित्यं सोमद्रव्यं बाधित्वा सोमस्य स्थाने पक्षिद्रव्यरूपो गुणः काम्यो विधीयते । तथा सति श्येन शब्दस्य पक्षिणि लोकसिद्धा रूढिरनुगृह्यते । न च गुणविधित्वे चित्रायामिव वाक्यभेद आपादयितुं शक्यः । चित्रत्वस्त्रीत्ववद्गुणद्वयाभावादिति प्राप्ते -- ब्रूमः-"यथा वै श्योनो निपत्याऽदत्ते, एवमयं द्विषन्तं भ्रातृव्यं निपत्याऽदत्ते यमभिचरति ÷yenena"iti वाक्येनोक्त उपमानोपमेयभावः पक्षिण्येकस्मिन्न युज्यते । तस्मात्पक्षिण उपमानस्य गुण उपमेये कर्मण्यस्तीति श्येवशब्दस्याभिचारकर्मनामत्वम् । "संदंशेवनाभिचन्यजेत" " | गवाभिचर्यमाणो yajeta"ityatra संदंशगोशब्दयोर्नामत्वं श्येनशब्दवद्द्रष्टव्यम् । "यथा संदंशेन दुरादानमादत्ते" "यथा गावो gopàyanti"iti वाक्यशेषाभ्यामुपमानोपमेयभावाभिधानात् ॥ MJaiNyC_1,4.13-15 || ____________________________________________________ START म्जैन्य् 1,4.15*-18 (षष्ठे वाजपेयादिशब्दानां नामधेयताधिकरणे सूत्राणि) / ## ## ## षष्ठाधिकरणमारचयति- यजेत वाजपेयेन स्वाराज्यार्थीत्यसौ गुणः । नाम वा गुणता तन्त्रयोगाद्गुणफलद्वये ॥ MJaiNy_1,4.15* // साधारणयजेः कर्मकरणत्वेन तन्त्रता । त्रिकद्वयं विरुद्धं स्यात्तन्त्रतायां फलं प्रति ॥ MJaiNy_1,4.16 // उपादेयविधेयत्वगुणत्वाख्यं त्रिकं यजेः । उद्देश्यानूक्तिमुख्यत्वत्रिकं तस्य गुणं प्रति ॥ MJaiNy_1,4.17 // त्यक्त्वा तन्त्रं तदावृत्तौ वाक्यं भिद्यते तेन सः । वाजपेयेतिशब्दो ऽपि कर्मनामाग्निहोत्रवत् ॥ MJaiNy_1,4.18 // "वाजपेयेन स्वाराज्यकामो yajeta"ityatra वाजपेयशब्देन गुणो विधीयते । अन्नवाची वाजशब्दः । तच्चान्नं पेयं सुराद्रव्यम् । तच्चात्र गुणः । सुराग्रहाणामनुष्ठेयत्वात् । ननु गुणत्वे ' वाजपेयगुणवता यागेन स्वाराजं भावयेत् ' इति मत्वर्थलक्षणा प्रसज्येत । मैवम् । सकृदुच्चरितस्य, यजेत, इत्वाख्यातस्य वाजपेयगुणे स्वाराज्यफले च तन्त्रेण संबन्धाङ्गीकारात् । वाजपेयेन द्रव्येण स्वाराज्याय यजेत, इत्येवमुभयसंबन्धः । ननु गुणसंबन्धे सति वाजपेयगुणेन यागं कुर्यात्, इति यजेः कर्मकारकत्वं भवति, फलसंबन्धे तु ' यागेन स्वाराज्यं संपादयेत् ' इति करणकारकत्वम् । तत्कथं तदुभयसंबन्ध इति चेत् । नायं दोषः । यजेः साधारणत्वेन द्विरूपत्वसंभवात् । ' यजेत ' इत्यत्र प्रकृत्या याग उक्तः, प्रत्ययेन भावनोक्ता, तयोस्तु समभिव्याहारात्संबन्धमात्रं गम्यते । तच्च कर्मत्वकरणत्वयोः साधारणम् । न खलु तत्र कर्मत्वस्य करणत्वस्य वा साक्षादभिधायिका काचिदसाधारणी विभक्तिः श्रूयते । अतः साधारणस्य यजेरुभाभ्यां युगपत्संबन्धे सित यथोचितसंबन्धविशेषः पर्यवस्यति । एवं तन्त्रेण संबन्धाङ्गीकारे ' वाजपेयद्रव्येण यागं कुर्यात् ' इत्यर्थस्य लम्यमानत्वाद्गुणविधित्वे ऽपि नास्ति मत्वर्थलक्षणा । यद्युद्भिदादिष्वप्येवं गुणविधिः स्यात्, तर्हि तान्यपि वाक्यान्यत्रोदाहृत्य तदीयः सिद्धान्तः पुनराक्षिप्यतामिति प्राप्ते -- ब्रूमः- यजेस्तन्त्रेणोभयसंबन्धे सति विरुद्धत्रिकद्वयापत्तिः स्यात् । उपादेयत्वं, विधेयत्वं, गुणत्वं चेत्येकं त्रिकम् । उद्देश्यत्वम्, अनुवाद्यत्वं, मुख्यत्वं चेत्यपरं त्रिकम् । तत्रोद्देश्यत्वादयस्त्रयः स्वाराज्यफलनिष्ठा धर्माः । उपादेयत्वादयस्त्रयः साधनभूतयजिनिष्ठा धर्माः । फलमुद्दिश्य यजिरुपसर्जनम् । फलस्योद्देश्यत्वं नाम मानतापेक्षो विषयत्वाकारः । यजेरुपादेयत्वं नामानुष्ठीयमानताकारः । तावुभौ मनः शरीरोपाधिकौ धर्मौ । अनुवाद्यत्वविधेयत्वधर्मौ तु शब्दोपाधिकौ । ज्ञातस्य कथनमनुवादः । अज्ञातस्यानुष्ठेयत्वकथनं विधिः । फलयागयोः साध्यसाधनत्वरूपतया प्रधानत्वोपसर्जनत्वे । एवं सति फलतत्साधनयोः स्वाराज्ययागयोः स्वभावपर्यालोचनायां यथा फलस्योद्देश्यत्वादित्रिकं यागस्योपादेयत्वादित्रिकं व्यवतिष्ठते तथा यागस्य वाजपेयस्य च साध्यसाधनभावापर्यालोचनायां यागस्योद्देशत्वादित्रिकम्, वाजपेयद्रयस्योपादेयत्वादित्रिकं च पर्यवस्यति । ततो यागस्य फलद्रव्याभ्यां युगपत्संबन्धे सति विरुद्धं त्रिकद्वयमापद्यते । ननु तर्हि मा भूत्तन्त्रेणोभयसंबन्धः, पृथक्संबन्धाय यजिरावर्त्यतामिति चेत् । वाक्यभेदप्रसङ्गात् । ' द्रव्येण यागं कुर्यात् ' इत्येकं वाक्यम् । ' यागेन फलं कुर्यात् ' इत्यपरम् । तस्माद्वाजपेयशब्दो न गुणविधायकः, किन्तु यथेक्तं द्रव्यं निमित्तीकृत्याग्निहोत्रशब्दवत्कर्मनामधेयम् ॥ MJaiNyC_1,4.15*-18 || ____________________________________________________ START म्जैन्य् 1,4.19-20 (सप्तम आग्नेयादीनामनामताधिकरणे सूत्रम्) ## सप्तमाधिकरणमारचयति -- यदाग्नेयो ऽष्टाकपाल इति नाम गुणो ऽथवा । नामाग्निहोत्रवन्मैवं नामत्वे देवता नहि ॥ MJaiNy_1,4.19 // मन्त्रो ऽपि नेह प्रत्यक्षस्तद्धिताद्देवताविधिः । देवद्रव्यविशिष्टस्य विधानादेकवाक्यता ॥ MJaiNy_1,4.20 // दर्शपूर्णमासयोः श्रूयते -"यदाग्नेयो ऽष्टाकपालो ऽमावास्यायाम्, पौर्णमास्यां चाच्युतो bhavati"iti । तत्र यथाग्निहोत्रशब्दः ' अग्नये होत्रमत्र ' इत्यमुपर्थे निमित्तीकृत्य कर्मनामधेयम्, तथाऽग्नेयशब्दो ऽग्निसंबन्धं निमित्तीकृत्य कर्मनाम स्यादिति चेत् । मैवम् । नामत्वे देवताराहित्यप्रसङ्गात् । अग्निहोत्रे tu"agnirjyotirjyotiragniþ स्वाहेति सायं juhoti"ityanena वचनेन विहितो मन्त्रः प्रत्यक्षविहित इति मान्त्रवर्णिकी देवता लभ्यते । इह तु न तादृशो मन्त्रो ऽस्ति । आग्नेयशब्दस्तु देवतां विधातुं शक्नोति । ' अग्निर्देवतास्य ' इत्रयस्मिन्नर्थे तद्धितस्योत्पन्नत्वात् । न च द्रव्यदेवतयोरुभयोर्गुणविधानाद्वाक्यभेद इति शङ्कनीयम् । कर्मणो ऽप्राप्तत्वेन गुणद्वयविशिष्टस्य कर्मण एकेन वाक्येन विधानात् । तस्मात् - आग्नेयशब्देन देवतागुणो विधीयते ॥ MJaiNyC_1,4.19-20 || ____________________________________________________ START म्जैन्य् 1,4.21 अत्र गुरुपतमाह - यदाग्नेय इति प्रोक्तं न मानं विध्यसंभवात् । इति चेन्न विशिष्टार्थविधौ सत्यप्रमा कुतः ॥ MJaiNy_1,4.21 // ------------------ उदाहृतवाक्ये देवताराहित्यप्रसङ्गेन नामत्वाभावाद्गुणयोर्विधौ वाक्कयभेदाञ्च विध्यसंभवादप्रामाण्यमिति पूर्वपक्षः । गुणद्वयविशिष्टकर्मविधिसंभवात्प्रामाण्यमिति सिद्धान्तः ॥ MJaiNyC_1,4.21 || ____________________________________________________ START म्जैन्य् 1,4.22-23 (अष्टमे बर्हिरादिशब्दानां जातिवाचिताधिकरणे सूत्रम्) ## अष्टमाधिकरणमारचयति - वर्हिराज्यपुरोडाशशब्दाः संस्कारवाचिनः । जात्यर्था वा शास्त्ररूढेस्ते स्युः संस्कारवाचिनः ॥ MJaiNy_1,4.22 // जातिं त्यक्त्वा न संस्कारे प्रयुक्ता लोकवेदयोः । विनापि संस्कृतिं लोके दृष्टत्वाज्जातिवाचिनः ॥ MJaiNy_1,4.23 // ------------------ दर्शपूर्णमासयोः श्रूयते -"बर्हिर्लुनाति" "आज्यं विलापयति" "पुरोडाशं पर्याग्नि करोति" इति । अत्र बर्हिरादिशब्दानां शास्त्रे सर्वर्त्र संस्कृतेषु तृणादिषु प्रयोगात्, पील्वादिशब्देषु शास्त्रीयरूढिप्राबल्यस्योक्तत्वात्, यूपाहवनीयादिशब्दवत्संस्कारवाचिनो बर्हिरादिशब्दा इति चेत् । मैवम् । अन्वयव्यतिरेकाभ्यां जातिवाचित्वात् । यत्र यत्र बर्हिरादिशब्दप्रयोगः, तत्र तत्र जातिः ' इत्यस्या व्याप्तेर्लोके वेदे च नास्ति व्यभिचारः । संस्कारव्याप्तेर्लौकिकप्रयोगे व्यभिचारो दृश्यते । क्वचिद्देशविशेषे लौकिकव्यवहारो जातिमात्रमुपजीव्य विना संस्कारं ते शब्दाः प्रयुज्यन्ते - ' बर्हिरादाय गावो गताः ' इति, ' क्तय्यमाज्यम् ' इति, ' पुरोडाशेन मे माता प्रहेलकं ददाति ' इति च । तस्माज्जातिवाचिनः । प्रयोजनं tu"barhiùà yåpàvañamavastçõàti"ityatra विना संस्कारेण स्तरणसिद्धिः ॥ MJaiNyC_1,4.22-23 || ____________________________________________________ START म्जैन्य् 1,4.24 अत्र गुरुमतमाह -- बर्हिरादौ निमित्तस्कय दुर्वचत्वान्न मेति चेत् । जातेस्तत्र निमित्तत्वात्तद्युक्ता चोदना प्रमा ॥ MJaiNy_1,4.24 // ------------------ spaùñor'thaþ || MJaiNyC_1,4.24 || ____________________________________________________ START म्जैन्य् 1,4.25-26 (नवमे प्रोक्षण्यादिशब्दानां यौगिकताधिकरणे सूत्रम्) ## नवमाधिकरणमारचयति -- प्रोक्षणीः संस्कृतिर्जातिर्योगो वा सर्वभूमिषु । तथोक्तेः संस्कृतिर्जातिः स्याद्रूढेः प्रबलत्वतः ॥ MJaiNy_1,4.25 // अन्योन्याश्रयतो नाऽद्यो न जातिः कल्प्यशक्तितः । योगः स्यात्कॢप्तशक्तित्वात्कॢप्तर्व्याकरणाद्भवेत् ॥ MJaiNy_1,4.26 // ------------------ दर्शपूर्णमासयोः श्रूयते -"prokùaõãràsàdaya"iti | तत्र प्रोक्षणीशब्दस्याभिमन्त्रणासादमादिसंस्कृतिः प्रवृत्तिनिमितम् । कुतः- सर्वेषु वैदिकप्रयोगप्रदेशेषु संस्कृतानामेवापां प्रोक्षणीशब्देनोच्यमानत्वादित्येकः पक्षः । लोके जलक्रीडायां ' प्रोक्षणीभिरुद्वेजिताः स्मः ' इत्यसंस्कृतास्वप्सु प्रयोगाद्वर्हिरादिशब्दवज्जातौ रूढत्वादुदकत्वजातिः प्रवृत्तिनिमित्तम् । न च ' प्रकर्षेणोक्ष्यत आभिः ' इति योगो ऽत्र शङ्कनीयः । रूढेः प्रबलत्वादिति पक्षान्तरम् । तत्र न तावत्संस्कारो युक्तः । अन्योन्याश्रयत्वात् । विहितेष्वभिमन्त्रणादिषु संस्कारेष्वनुष्ठितेषु पश्चात्संस्कृतास्वप्सु प्रोक्षणीशब्दप्रवृत्तिः । तत्प्रवृत्तौ सत्यां प्रोक्षणीशब्देनापो ऽमूद्याभिमन्त्रणसिद्धिरिति । नापि जातिपक्षो युक्तः । उदकजातौ प्रोक्षणी शब्दस्य वृद्धव्य वहारे पूर्वमकॢप्तत्वेनेतः परं शक्तेः कल्पनीयत्वात् । ततो गोशब्दवदश्वकर्णशब्दवच्च रूढो न भवति । योगस्तु व्याकरणेन कॢप्तः । सोपसर्गाद्धातोः करणे ल्युट्प्रत्ययेन व्युत्पादनात् । तस्मात् -- प्रोक्षणीशब्दो यौगिकः । घृतादेः प्रोक्षणत्वं प्रयोजनम् ॥ MJaiNyC_1,4.25-26 || ____________________________________________________ START म्जैन्य् 1,4.27 (दशमे निर्मन्थ्यशब्दस्य यौगिकताधिकरणे सूत्रम्) ## दशमाधिकरणमारचयति -- रूढिर्योगो योगरूढिर्वा निर्मन्थ्यस्य वर्तनम् । आद्यौ पूर्ववदन्त्त्यो ऽचिरजातेर्नावनीतवत् ॥ MJaiNy_1,4.27 // ------------------ अग्निचयने श्रूयते -"निर्मन्थ्येनेष्टकाः pacanti"iti । तत्र निर्मन्थ्यशब्दस्य स्वार्थे कीदृशी वृत्तिः, इति संशये बर्हिरादिशब्दवल्लौकिकवैदिकसाधारण्यादूवह्निजातौ रूढिरित्येकः पक्षः । प्रोक्षणीशब्दवद्गूढेरकॢप्तत्वादरणिनिर्मन्थनजन्यसाच्च योग इति पक्षान्तरम् । लौकिकनिर्मन्थनेन चिरनिर्मन्थनेन च जन्यं वारयितुं योगरूढिः पङ्कजादिवदाश्रयणीया । आधानकाले निर्मथ्य गार्हपत्ये नित्यं धृतो ऽग्निश्चिरनिर्मथितः । चयनकाले निर्मथ्योखासु धृतो ऽग्निरचिरनिर्मथितः । सद्य एव लौकिकमथनेन जातो ऽग्निरचिरनिर्मथितः । तेनेष्टकाः पच्यन्ते । यथा पुराणमूतमयोर्घृतयोर्नवनीतजन्यत्वे समाने ऽपि योगरूढ्या नूतनमेव ' नावनीतम् ' इति व्यवह्रियते तद्वत् ॥ MJaiNyC_1,4.27 || ____________________________________________________ START म्जैन्य् 1,4.28-31 (एकादशे वैश्वदेवादिशब्दानां नामधेयताधिकरणे सूत्राणि 13 - 16) ## ## ## ## एकादशाधिकरणमारचयति - चातुर्मास्याद्यपर्वप्रोक्ताग्नेयाद्यष्टकान्तिके । वैश्वदेवेति शब्दोक्तो गुणः संघस्य नाम वा ॥ MJaiNy_1,4.28 // नामत्वे रूपराहित्यादविधिर्गुणता सतः । अग्न्यादिभिर्विकल्प्यन्ते विश्वदेवास्तु सप्तसु ॥ MJaiNy_1,4.29 // अनूद्याष्टौ यजेतेति तत्संघे नाम वर्णितम् । अविधित्वे ऽप्यर्थवत्स्यान्नाम प्राक्प्रवणादिषु ॥ MJaiNy_1,4.30 // इज्यन्ते ऽत्र यजन्ते वा विश्वे देवा इतीदृशी । निरुक्तिर्न विकल्पः स्यादुत्पत्त्युत्पन्नशिष्टतः ॥ MJaiNy_1,4.31 // ------------------ चातुर्मास्ययागस्य चत्वारि पर्वाणि --- वैश्वदेवः , वरुणप्रघासः , साकमेधः , शुनासारीयश्चेति । तेषु प्रथमे पर्वण्यष्टौ यागा विहिताः --- आग्नेयमष्टाकपालं निर्वपति, सौम्यं चरुम्, सावित्रं द्वादशकपालम्, सारस्वतं चरुम्, पौष्णं चरुम् , मारुतं सप्तकपालकम्, वैश्वदेवीमामिक्षाम्, द्यावापृथिव्यमेककपालम्, इति । तेषामष्ठानां यागानां संनिधाविदमाम्नायते ---"वैश्वदेवेन yajeta"iti । तत्राऽग्नेयादीन्यागान् ' यजेत ' इत्यनूद्य वैश्वदेवशब्देन देवतारूपो गुणस्तेषु विधीयते । यद्यपि वैश्वदेव्यामिक्षायां विश्वे देवाः प्राप्ताः, तथाप्याग्नेयादिषु सप्तसु यागेष्वप्राप्तस्वाद्विधीयन्ते । तेष्वप्यग्न्यादिदेवताः सन्तीति चेत्, तर्हि गत्यभावात्तेषु देवता विकल्प्यन्ताम् । नामधेयत्वे तु नाममात्रस्याभिधेयत्वाद्द्रव्यदेवतयोरभावेन यागस्यात्र स्वरूपासंभवाच्छूयमाणो विधिरनर्थकः स्यात् -- तस्मात् ' गुणविधिः ' -- इति प्राप्ते - ' ब्रूमः- उत्पत्तिवाक्यैर्विहितानाग्नेयादीनष्टौ यागान् 'यजेत' इत्यनूद्याष्टानां संघे वैश्वदेवशब्दो नामत्वेनोपवर्ण्यते । न च विधित्वासंभवे ऽपि नामोपदेशवैयर्थ्यम्, 'प्राचीनप्रवणे वैश्वदेवेन यजेत ' इत्यादिषु वैश्वदेवशब्देनैकेनैवाष्टानां संघस्य व्यवहर्तव्यत्वात् । नामप्रवृत्तिनिमित्तभूता निरुक्तिर्द्विधा - आमिक्षायागे विश्वेषां देवानामिज्यमानतया तत्सहचरितार्थानां सर्वेषां छत्रिन्यायेन वैश्वदेवत्वम् । अथवा ' विश्वे देवा अष्टानां कर्तारः ' इति वैश्वदेवत्वम् । तथा च ब्राह्मणम् -"यद्विश्वे देवाः समयजन्त, तद्वैश्वदेवस्य vai÷vadevatvam"iti | देवताविकल्पस्तु समानबलत्वाभावान्न युज्यते । आग्न्यादय उत्पत्तिशिष्टत्वात्प्रबलाः, विश्वे देवा उत्पन्नशिष्टत्वाददुर्बलाः । तस्मात् -- वैश्वदेवशब्दः कर्मनामधेयम् ॥ MJaiNyC_1,4.28-31 || ____________________________________________________ START म्जैन्य् 1,4.32 अत्र गुरुमतमाह -- गुणनामत्वसंदेहादप्रमा चोदनेति चेत् । नोक्तन्यायेन संघस्य नामधेयत्वनिर्णयात् ॥ MJaiNy_1,4.32 // ------------------ spaùñor'thaþ || MJaiNyC_1,4.32 || ____________________________________________________ START म्जैन्य् 1,4.33-35 (द्वादशे वैश्वानरे ऽष्टत्वाद्यर्थवादताधिकरणे सूत्राणि 17 - 22 ) ## ## ## ## ## #<आनर्थक्याद् अकारणं कर्तुर् हि कारणानि गुणार्थो हि विधीयते । Jaim_1,4.22 /># द्वादशाधिकरणमारचयति -- यद्द्वादशकपालेष्टेर्वैश्वानयां अनन्तरम् । श्रुतमष्टाकपालादि तद्गुणो नाम वा स्तुतिः ॥ MJaiNy_1,4.33 // अन्तर्भावादष्टतादेर्नाम स्यादग्निहोत्रवत् । द्रव्यं द्रव्यान्तरे नो चेद्गुणस्तर्हि फले त्वसौ ॥ MJaiNy_1,4.34 // वाक्यैक्यमुपसंहाराद्विस्पष्टं तत्तु बाध्यते । नानागुणविधौ तस्मादंशद्वारांशिसंस्तुतिः ॥ MJaiNy_1,4.35 // काम्येष्टिकाण्डे श्रूयते -"वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते" "यदष्टाकपालो भवति गायत्र्यैवैनं ब्रह्मवर्चसेन पुनाति, यन्नवकपालस्त्रिवृतैवास्मिंस्तेजो दधाति, यद्दशकपालो विराजैवास्मिन्नन्नाद्यं दधाति, यदेकादशकपालस्त्रिष्टुमैवास्मिन्निन्द्रियं दधाति, यद्द्वादशकपालो जगत्यैवास्मिन्पशून्दधाति, यस्मिञ्जात एतामिष्टिं निर्वपति पूत एव स तेजस्व्यन्नाद इन्द्रीयावी pa÷umànbhavati"iti | अत्राष्टत्वादिसंख्यासामान्यात्पुरोडाशादीनां गायत्र्यादिरूपत्वकल्पना कृता । इष्टि विधायके वाक्ये येयं द्वादशसंख्या तस्यामष्टत्वादिसंख्यानामन्तर्भावात्ताः संख्या निमित्तीकृत्याग्निहोत्रशब्दवदष्टाकपालादिशब्दाः कर्मनामधेयानीत्येकः पक्षः । नात्र द्वादशकपालशब्दः संख्यापरः , किन्तु पुरोडोशद्रव्यपरः । ' द्वादशसु कपालेषु संस्कृतः ' इति व्युत्पत्तेः । एवमष्टाकपालादिशब्दा अपि । तथा सति द्रव्यस्य द्रव्यान्तरे ऽनन्तर्भावान्नामधेयस्य निमित्तं नास्तीति चेत् , एवं तर्हि पुरोडाशब्दव्यरूपो गुणो विधीयताम् । न चोत्पत्तिशिष्टद्वादशकपालपुरोडाशावरुद्धत्वादष्टकपालाद्रनवकाश इति वाच्यम् । ब्रह्मवर्चसादिफलाय तद्विध्युपपत्तेरित्यपरः पक्षः । अयमप्युपपन्नः । बहूनां गुणानां विधौ वाक्यभेदापत्तेः । न च भिन्नान्येवैतानि वाक्यानीति वाच्यम् । "वैश्वानरं द्वादशकपालं nirvapet"iti vihitasya"yasmi¤jàta एताम्" -इत्युपसंहारेण वाक्यैकत्वावगमात् । तस्मादंशैरष्टाकपालादिभिरंशी द्वादशकपालः स्तूयते ॥ MJaiNyC_1,4.33-35 || ____________________________________________________ START म्जैन्य् 1,4.36 अत्र गुरुमतमाह -- अगुणत्वादनामत्वादमन्त्रत्वादनन्वये । अष्टत्वाद्यप्रमाणं चेन्नार्थवादतयान्वयात् ॥ MJaiNy_1,4.36 // ------------------ उक्तरीत्या गुणत्वं नामत्वं च न संभवति । उत्तमपुरुषामन्त्रणाद्यभावान्नमन्त्रत्वम् । अतो ऽष्टाकपालदीनामनन्वयादप्रामाण्यं वाक्यस्येति चेत् । मैवम् । स्तावकत्वेनान्वयस्योक्तत्वात् ॥ MJaiNyC_1,4.36 || ____________________________________________________ START म्जैन्य् 1,4.37-39 (त्रयोदशे यजमानशब्दस्य प्रस्तरादिस्तुत्यर्थत्वाधिकरणे सूत्रम्) ## त्रयोदशाधिकरणमारचयति --- यजमानः प्रस्तरो ऽत्र गुणो वा नाम वा स्तुतिः । सामानाधिकरण्येन स्यादेकस्यान्यनामता ॥ MJaiNy_1,4.37 // गुणो वा यजमानो ऽस्तु कार्ये प्रस्तरलक्षिते । अंशांशित्वाद्यभावेन पूर्ववन्नात्र संस्तुतिः ॥ MJaiNy_1,4.38 // अर्थभेदादनामत्वं गुणश्वेत्प्रह्रियेत सः । यागसाधकताद्वारा विधेयप्रस्तरस्तुतिः ॥ MJaiNy_1,4.39 // ------------------ इदमाम्नायते -"यजमानः prastaraþ"iti । तत्र यजमानस्य प्रस्तरशब्दो नामधेयम्, प्रस्तरस्य वा यजमानशब्दो नामधेयम् । कुतः - ' उद्भिदा यानेन ' इत्यादाविव सामानाधिकरण्यादित्येकः पक्षः । गुणविधिरित्यपरः पक्षः । तदापि यजमानकार्ये जपादौ प्रस्तरस्याचेतनस्य सामर्थ्याभावाद्गुणत्वं नास्ति । प्रस्तरकार्ये स्त्रुग्धारणादौ यजमानस्य शक्तत्वाद्यजमानरूपो गुणो विधीयते । एवं सति पश्चाच्छ्रुतस्य प्रस्तरशब्दस्य कार्यलक्षकत्वे ऽपि प्रथमश्रुतो यजमानशब्दो मुख्यवृत्तिर्भवति । न चात्र पूर्वन्यायेन स्तुतिः संभवति । अष्टाकपालद्वादशकपालयोरिव प्रस्तरयजमानयोरंशांशित्वाभावात् । "वायुर्वै क्षेपिष्ठा devatà"årjo 'varudhyai"ityàdivatstutiriti चेत् । न । क्षिप्रत्वादिधर्मवत्कस्यचिदुत्कर्षस्याप्रतीतेः । तस्मात् - ' nàmaguõayoranyataratvam"iti प्राप्ते , -- ब्रूमः- गोमहिषयोरिवार्थभेदस्यात्यन्तप्रसिद्धत्वान्नामत्वं न युक्तम् । गुणपक्षे तु - अग्नौ प्रहरणस्य प्रस्तरकार्यत्वाद्यजमाने प्रहृते सति कर्मलोपः स्यात् । तस्मात् - विधेयः प्रस्तरो यजमानशब्देन स्तूयते । यथा ' सिंहो देवदत्तः ' इत्यत्र सिंहगुणेन शौर्यादिनोपेतो देवदत्तः सिंहशब्देन स्तूयते, तथा यजमानगुणेन यागसाधनत्वेन युक्तः प्रस्तरो यजमानशब्देन स्तूयते । evaü"yajamàna ekakapàlaþ"ityàdiùu द्रष्टव्यम् ॥ MJaiNyC_1,4.37-39 || ____________________________________________________ START म्जैन्य् 1,4.40 (चतुर्दश आग्नेयादिशब्दानां ब्राह्मणादिस्तुत्यर्थताधिकरणे सूत्रम्) ## चतुर्दशाधिकरणमारचयति - आग्नेयो ब्राह्यणो ऽत्रापि पूर्ववत्सर्वनिर्णयः । द्वारं तु मुखजन्यत्वसाग्नेयत्वेन संस्तवे ॥ MJaiNy_1,4.40 // ------------------ इदमाम्नायते -"आग्नेयो वै bràhmaõaþ"iti । अत्रात्यन्तप्रसिद्धार्थभेदादाग्नेयशब्दो न ब्राह्यणस्य नामधेयम् । नाप्यग्निदेवतारूपो गुणो विधीयते । ' आग्नेयं सूक्तम् ' ' आग्नेयं हविः, इत्येवं देवतातद्धितस्य सूक्तहविर्विषयत्वात् । नहि ब्राह्मणः सूक्तम्, नापि हविः । अतः संबन्धवाचितद्धितान्ताग्नेयशब्देन ब्राह्मणः स्तूयते । यद्यपि ब्राह्मणे नाग्निसंबन्धः, तथाप्यग्निसंबन्धो मुखजन्यत्वगुणो ब्राह्मणे विद्यते । तथा चाग्निब्राह्मणयोर्मुखजन्यत्वं क्वचिदर्थवादे समाम्नायते -"प्रजापतिरकामयत, प्रजाः सृजेत, इति । स मुखतस्त्रिवृतं निरमिमीत, तमग्निर्देवतान्वयुज्यत, गायत्री छन्दः, रथन्तरं साम, ब्राह्मणो मनुष्याणाम्, अजः पशूनाम्, तस्मात्ते मुख्या मुखतो hyasçjyanta"iti | तस्मात् - आग्नेयशब्दः स्तावकः । evam"aindro राजन्यः" "वैश्यो vai÷vadevaþ"ityàdiùu द्रष्टव्यम् ॥ MJaiNyC_1,4.40 || ____________________________________________________ START म्जैन्य् 1,4.41 (पञ्चदशे यूपादिशब्दानां यजमानस्तुत्यर्थताधिकरणे सूत्रम्) ## पञ्चदशाधिकरणमारचयति - आदित्यो यूप इत्यत्र स्तुतिरादित्यशब्दतः । द्वारं चाक्षुषसारूप्यं घृताक्ते तैजसे ऽस्ति तत् ॥ MJaiNy_1,4.41 // ------------------ आदित्ये यच्चक्षुर्गम्यं तेजस्वित्वं तद्यूपे ऽप्यस्ति । घृताक्तस्य यूपस्य तेजस्वित्वाध्यवसायात् । ततः- आदित्यशब्देन यूपः स्तूयते । evaü"yajamàno yåpaþ"ityatra चक्षुर्गम्यस्योर्ध्वत्वस्य समानत्वाद्यजमानशब्देन यूपः स्तूयते ॥ MJaiNyC_1,4.41 || ____________________________________________________ START म्जैन्य् 1,4.42-44 (षोडशे ऽपश्वादिशब्दानां गवादिप्रशंसार्थत्वाधिकरणे सूत्रम्) ## षोडशाधिकरणमारचयति - पशवो ऽन्ये गवाश्वेभ्यो ऽपशवो वा इति श्रुतम् । अजादिष्वपशुत्वं यद्गुणो वादो ऽथवास्तु तत् ॥ MJaiNy_1,4.42 // स्तुत्यभावाद्गुणस्तेषु पशुकार्यनिषेधनम् । अशक्यत्वान्निषेधस्य घटाद्यर्थाभिधायिना ॥ MJaiNy_1,4.43 // पशवो ऽपशुशब्देन प्राशस्त्याभावसाम्यतः । लक्ष्यास्तत्र निमित्तं तु प्रशंसैव गवाश्वयोः ॥ MJaiNy_1,4.44 // ------------------ इदमाम्नायते --"अपशवो वा अन्ये गोश्वेभ्यः, पशवो goa÷vàþ"iti । तत्राजादिषु श्रूयमाणं यदपशुत्वं तस्यार्थवादत्वं न संभवति । पशुत्वनिषेधमात्रेण स्तुतेरप्रतिभानात् । ततः पशुकार्यनिषेधरुमो गुणो विधीयत इति चेत् । मैवम् । अजादिपशुविधिवैयर्थ्थप्रसङ्गेन निषेद्धुमशक्यत्वात् । अपशुशब्दः पशुव्यतिरिक्तं घटादिपदार्थजातमभिदधाति । तस्मिन्घटादौ गवाश्ववत्प्राशस्त्यं नास्ति । सो ऽयं प्राशस्त्याभावो ऽजादिषु पशुष्वस्तीत्यनेनाभिप्रायेण पशव एव सन्तो ऽप्यजादयो घटादिसाम्यादपशुशब्देन लक्ष्यन्ते । पूर्वत्र यजमानादिशब्दानां प्रस्तराद्यर्थेषु प्रवृत्तिनिमित्तम् । तत्प्रवृत्तिफलं प्रस्तरादिप्रशंसा । इह त्वपशुशब्दस्याजादिषु मवृत्तौ गवाश्वयोः प्रशंसैव निमित्तं फलं च । द्विप्रकारा प्रशंसा- वस्तूनिविद्यमानगुणोत्कर्ष एकः प्रकारः । स्तावकेन शब्देन संपादितो गुणोत्कर्षो ऽपरः प्रकारः । गवाश्वयोरजादिभ्य उत्कर्षो लोकसिद्धो यः सो ऽत्र निमित्तम् । ' अजादयः स्वभावतः पशवो ऽपि सन्तो गवाश्वौ प्रत्यपशवः संपन्नाः । ईदृशो गवाश्वयोर्महिमा ' इति स्तुतिफलम् । तस्मात् --"अपशवो vai"ityayamarthavàdaþ | अयमेव न्याय उदाहरणान्तरे ऽपि योजनीयः-"अयज्ञो वा एष यो 'sàma"ityekamudàharaõam | "असत्रं वा etadyacchandogam"ityaparamudàharaõam | "अग्निहोत्रदर्शपूर्णमासादिर्यज्ञो ऽपि सामहीनत्वादयज्ञो भवति । ईदृशः साम्नो महिमा । छन्दोगशब्देन चतुर्विशः, चतुश्चत्वारिंशः, अष्टचत्वारिंश इत्येते त्रयः स्तोमा उच्यन्ते । अक्षरसंख्यासाम्येन गायत्रीत्रिष्टुब्जगरीछन्दोभिर्गीयमानत्वात् । तेषां च विष्टुतिः सामब्राह्मणे द्रष्टव्या । अतः सत्रमपि चतुर्दशरात्रादिकं छन्दोगरहितत्वादसत्रं भवति । ईदृशश्छन्दोगानां महिमा । इत्येवं स्तावकत्वादर्थवादत्वम् ॥ MJaiNyC_1,4.42-44 || ____________________________________________________ START म्जैन्य् 1,4.45-48 (सप्तदशे भूमाधिकरणे बाहुल्येन सृष्टिव्यपदेशाधिकरणे सूत्रम्) ## सप्तादशाधिकरणमारचयति ---- सृष्टीरुपदधातीति ये मन्त्राः सृष्टिलिङ्गकाः । विधेयास्ते गुणत्वेन वादो वात्र गुणे विधिः ॥ MJaiNy_1,4.45 // आख्यातेनाभिसंबन्धादविध्यन्तरयोगतः । लिङ्गप्रकरणप्राप्तेर्मन्त्राणां विध्यसंभवात् ॥ MJaiNy_1,4.46 // ताननूद्येष्टकाधानं विदध्यात्स्तोष्यते यतः । यथासृष्टेत्यनेनातः सृष्टीरित्यर्थवादगीः ॥ MJaiNy_1,4.47 // एकयास्तुवतेत्यादौ मन्त्रसंघे क्वचिन्नहि । सृष्टिशब्दस्तथाप्युक्तिः सृष्टिशब्देन भूमतः ॥ MJaiNy_1,4.48 // ------------------ अग्निचयने श्रूयते --"sçùñãrupadadhàti"iti | सृष्टिशब्दोपेता मन्त्रा यासामिष्टकानामुपधाने विद्यन्ते ता इष्टकाः सृष्टय उच्यन्ते । ' सृष्टिमानासामुपधानो मन्त्रः ' इति vigçhya"tadvàmàsàmupadhànaþ" [पा. सू. 4.4.125] इत्यादिव्याकरणसूत्रसिद्धप्रक्रियया तन्निष्पादनात् । sçùñi÷abdopetà÷copadhànamantràþ"ekayàstuvata"ityasminnanuvàke समाम्नाताः । "ब्रह्मासृज्यत, bhåtànyasçjyanta"ityàdinà सृजतिधातोस्तेषु प्रयुक्तत्वात् । ते मन्त्रा अत्र सृष्टिशब्देनोपधाने गुणत्वेन विधीयन्ते । कुतः- ' उपदधाति ' इत्यनेनाऽख्यातेनाभिसंबन्धात् । न चार्थवादत्वमस्य संभवति । विध्यन्तरेण सहैकवाक्यत्वाभावादिति प्राप्ते, -- ब्रूमः- अग्निचयनप्रकरणे पठितत्वात्तेषां मन्त्राणां सामान्यतश्चयनसंबन्धो ऽवगन्यते । विशेषसंबन्धः सृजतिलिङ्गादवगन्तव्यः । तथासति प्राप्तत्वान्न ते मन्त्रा अत्र विधीयन्ते, किन्तु - तान्मन्त्राननूद्येष्टकोपधानं विधीयते । सृष्टिशब्देनानुवादस्तु वक्ष्यमाणार्थवादोपपत्त्यर्थः । "yathàsçùñamevàvaråndhe"iti हि vakùyarmàõor'thavàdaþ | यदि विधिवाक्ये मन्त्राणामनुवादकः सृष्टिशब्दो न स्यात् , तदानीमर्थवादे सृष्टिशब्दप्रयोगाद्विध्यर्थवादयोर्वैयधिकरण्यभ्रमः स्यात् । तस्मान्मन्त्रानुवादी सृष्टीशब्दो न गुणविधायकः , किन्त्वर्थवादः । ननु प्रथममन्त्रे सृजतिधातुर्न प्रयुक्तः , किन्तु दधातिधातुः प्रयुक्तः । "एकयास्तुवत" "prajàadhãyanta"iti तत्पाठात् । बाढम् । तथापि द्वितीयतृतीयादिषु बहुषु मन्त्रेषु सृजतिधातुप्रयोगाद्धूमरूपं सादृश्यमस्ति । यत्र सर्वाणि वाक्यानि सृष्टिशब्दोपेतानि तत्र यथा सृष्टिशब्दप्रयोगः ॥ MJaiNyC_1,4.45-48 || ____________________________________________________ START म्जैन्य् 1,4.49 (अष्टादशे लिङ्गसमवायन्याये (प्राणभृदादिशब्दानां स्तुत्यर्थत्वाधिकरणे ) सूत्रम्) ## अष्टादशाधिकरणमारचयति -- सृष्टिवत्प्राणभृत्तत्र सादृश्यं लिङ्गभूमतः । अत्रैकमन्त्रगो लिङ्गसमवायो विशिष्यते ॥ MJaiNy_1,4.49 // ------------------ "प्राणभृत upadadhàti"ityatràpi सृष्टिन्यायेन मन्त्रविधिरिति पूर्वपक्षः । लिङ्गप्रकरणप्राप्तमन्त्रानुवादेनेष्टकोपधानविधिः । "एतस्यैव pràõàndadhàti"ityasya वक्ष्यमाणार्थवादस्योपपत्तये प्राणभृच्छब्देन मन्त्रानुवादः । पूर्वत्र - द्वितीया - दिमन्त्रेषु सृष्टिलिङ्गानां बाहुल्यम् । इह तु - प्रथममन्त्र एव प्राणभृल्लिङ्गमाम्नायते -"अयं पुरोभुवस्तस्य प्राणो bhauvàyanaþ"iti | एकस्यैव मन्त्रस्य प्राणभृत्त्वे ऽपि ' छत्रिणो गच्छन्ति ' इतिवत्तत्सहचरिताः सर्वे मन्त्राः प्राणभृच्छब्देन लक्ष्यन्ते । तदेवं यजमानकार्यसिद्ध्यादयो गुणवृत्तिहेतवो निर्णीताः । तथा चोक्तम् --- "तत्सिद्धिजातिसारूप्यप्रशंसालिङ्गभूमभिः । षड्भिः सर्वत्र शब्दानां गौणी वृत्तिः प्रकल्पिता" ॥ इति । ॥ MJaiNyC_1,4.49 || ____________________________________________________ START म्जैन्य् 1,4.50-53 (एकोनविंशे वाक्यशेषेण संदिग्धार्थनिरूपणाधिकरणे सूत्रम्) ## एकोनविंशाधिकरणमारचयति --- शर्करा उपधत्ते ऽक्तास्तेजो वै घृतमत्र किम् । तैलादिनाञ्जिता अक्ता घृतेनैवाथवाञ्जनम् ॥ MJaiNy_1,4.50 // तैलादिनापि मुख्यत्वादसंजातविरोधनात् । अप्राप्तार्थत्वतश्चास्य विधेर्वादाद्बलित्वतः ॥ MJaiNy_1,4.51 // सामान्यमननुष्ठेयं विशेषस्तु विधौ नहि । घृतेनैवाञ्जनं वाक्यशेषात्संदिग्धनिर्णयात् ॥ MJaiNy_1,4.52 // अर्थवादगता चेयं स्तुतिर्घृतमुपेयुषी । बोधयन्ती विधेयत्वं घृतस्य गमयेद्विधिम् ॥ MJaiNy_1,4.53 // ------------------ "अक्ताः शर्करा उपदधाति" "तेजो वै ghçtam"iti श्रूयते । मृत्तिकामिश्राः क्षुदापाषाणाः शर्कराः । ताश्च घृततैलवसादीनामन्यतमेन द्रव्येणाञ्जनीयाः । कुतः । अञ्जनसामान्यबोधकस्य विधिवाक्यस्य घृतविशेषबोधकादर्थबादात्प्रबलत्वात् । तत्प्राबल्ये च मुख्यत्वादयस्त्रयो हेतवः । स्वार्थतया विधेर्मुख्यत्वम् , प्रथमश्रुतत्वाच्चासंजातविरोधित्वम् , अनधिगतार्थबोधकत्वादप्राप्तार्थत्वम्, अर्थवादस्तु - विधिस्तावकत्वान्न मुख्यः, चरमश्रुतत्वात्संजातविरोधी, ज्ञातार्थानुवादित्वात्प्राप्तार्थः । तस्मात् - ' येन केनाप्यञ्जनम् ' इति प्राप्ते, -- ब्रूमः- विधिवाक्येन किमञ्जनसाधनसामान्यं विधीयते, तद्विशेषो वा । नाऽद्यः । सामान्यस्याननुष्ठेयत्वात् । न द्वितीयः । घृततैलादिविशेषवाचकशब्दाभावात् । तत उक्तरीत्या प्रबलमपि विधिवाक्यमनुष्ठानयोग्ये विशेषे संदेहजनकतया निर्णयहेतुमर्थवादमपेक्षते, न तु तेन सह विरुध्यते । अर्थवादे ऽपि घृतस्य विधिर्नास्तीति चेत् । न । विधेरुन्नेयत्वात् । ' तेजो वै घृतम् ' इत्येवं तेजस्त्वेन घृतस्य स्तूयमानत्वाद्विधेयत्वं गम्यते । "स्तूयते स vidhãyate"iti न्यायात् । तेन च विधेयत्वेन विधायकः शब्दः कल्प्यते - घृतेनाक्ता इति । तस्मात् - घृतेनैवाञ्जनम् ॥ MJaiNyC_1,4.50-53 || ____________________________________________________ START म्जैन्य् 1,4.54-55 (विंशे सामर्थ्येनाव्यवस्थितानां व्यवस्थाधिकरणे सूत्रम्) ## विंशाधिकरणमारचयति -- स्त्रुवेणाथ स्वधितिना हस्तेनावद्यतीत्यमी । आज्ये मांसे पुरोडाशे संकीर्णा वा व्यवस्थिताः ॥ MJaiNy_1,4.54 // व्यवस्थापकराहित्यात्स्त्रूवाद्या अव्यवस्थिताः । व्यवस्थापकताशक्तेस्तद्वशेन व्यवस्थितिः ॥ MJaiNy_1,4.55 // ------------------ "स्त्रुवेणावद्यति" "स्वधितिनाद्यति" "hastenàvadyati"iti श्रूयते । तत्रावदेयेष्वाज्यमांसपुरोडाशेषु हविःष्वमी स्त्रुवाद्या अवदानहेतवः संकीर्णाः । कुतः । व्यवस्थापकस्य शब्दस्याभावादिति चेत् । मैवम् । शक्तेर्व्यवस्थापकत्वात् । "आख्यातानामर्थे ब्रुवतां शक्तिः सहकारिणी" इति न्यायात् । ' कटे भुङ्क्ते ' ' कांस्यपात्र्यां भुङ्क्ते ' इत्यत्र लौकिकास्तत्तद्वस्तुशक्त्यनुसारेण व्यवस्थां कल्पयन्ति --' कट आसीनः , ' कांस्यपात्र्यामोदनं निधाय ' इति । वेदे ऽपि -"अञ्जलिना सक्तून्प्रदाय juhuyàt"ityatra यद्यपि द्विहस्तसंयोगो ऽञ्जलिः, तथापि गुरुदेवतादिप्रसादनार्थाञ्जलिवन्निश्छिद्रसंयोगो न भवति । तादृशे ऽञ्जलौ सक्तूनामवकाशाभावात् । अतः सापर्थ्यात्संयुक्तप्रसृतिद्वयात्मको मध्यगतावकाशोपेतो ऽञ्जलिर्गृहीतः । एवमत्रापि द्रवद्रव्यस्याऽज्यस्य स्त्रुवो योग्यः, छेदनीयमांसस्य शस्त्रविशेषः स्वधितिः । संहतस्य पुरोडाशस्य हस्तः, इत्येनेन प्रकारेण स्त्रुवाद्या व्यवस्थिताः ॥ MJaiNyC_1,4.54-55 || इति श्री माधवीये जैमिनीयन्यायमालाविस्तरे प्रथमाधायायस्य चतुर्थः पादः समाप्तश्च प्रथमो ऽध्यायः