Kumarila: Tantravarttika ad 2.1.1-4 (bhavarthadhikarana) Based on: Koten Indo no Saishiki Koiron: Sabarabhasya & Tantravarttika ad 2.1.1-4. Genten Kotei Yakuchu Kenkyu. [The Theory of Ritual Action in Mimamsa: Critical Edition and Annotated Japanese Translation of Sabarabhasya & Tantravarttika ad 2.1.1-4.] Tokyo : Sankibo Press, 2004. ISBN 4-7963-0151-8 Input by Kei Kataoka ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a Ă 195 long A ů 249 long i Ĺ 197 long I ý 253 long u Ć 198 long U ô 244 vocalic r ­ 173 vocalic R ă 227 long vocalic r Ě 204 vocalic l Ę 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N Ą 165 retroflex t  194 retroflex T č 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ď 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S ĺ 229 anusvara ć 230 capital anusvara ő 245 visarga ÷ 247 capital visarga ę 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ %p. 58 _____________________________________________________________________ bhĂvĂrthĂ÷ karmaÓabdĂs tebhya÷ kriyĂ pratĹyetai«a hy artho vidhĹyate || Jaim_2,1.1 || saćbandhać tĂval lak«aďadvayasya karoti | tatra prathame 'dhyĂye pramĂďalak«aďać v­ttam ity uktam | tad ayuktam | kuta÷ | naiva hi prathame 'dhyĂye sĆtrakĂreďa kićcana / lak«aďena pramĂďĂde÷ svarĆpam upavarďitam // 1 // tan nĂma lak«aďam ucyate yena tadvyatiriktebhyas tasya svarĆpać vyĂv­ttĂkĂrać nirĆpyate | na caivać pramĂďĂdilak«aďam uktam | anumĂnĂdĹni tĂvan naiva sĆtritĂni | pratyak«am api dharmać praty animittatvenopanyastać na lak«yatveneti vyĂkhyĂtam | na ca Óabdo 'pi dharmapramĂďabhĆta÷ kaÓcil lak«ita÷, asminn evĂdhikaraďe tasya lak«yamĂďatvĂt | yad api v­ttikĂreďa sarve«Ăć lak«aďać pradarÓitać na tad adhyĂyĂrthatvenopasaćhartuć yuktam | sĆtrĂdhyĂyĂrthĂnupasaćhĂrĂt | kathać ca samastalak«aďĂrthavyatirikta evĂrthe sĆtrĂďi k«Ĺyeran | api ca v­ttikĂreďa yo 'py ukta÷ «aÂka÷ pratyak«apĆrvaka÷ / aparĹk«yatayĂ so 'pi naiva lak«aďagocara÷ // 2 // %p. 59 lokaprasiddhĂrthĂni hi tĂny aparĹk«yatvenoktĂni na prathamĂdhyĂyavi«ayatvenopasaćhĂram arhanti | tasmĂd yat prathame 'dhyĂye v­ttać tad Ălocyaitad bhĂ«yać neyam | tatra pramĂďalak«aďać tĂvac codanĂlak«aďĂÓrayam / vidhyĂditattvanirďĹti÷ pramĂďenaiva ca sthitĂ // 3 // samasto hi prathama÷ pĂdaÓ codanĂlak«aďasĆtraparikara÷ | tatra ca dharmasya codanĂlak«aďatvam uktam | ato 'vadhĂritĂrthalak«aďaÓabdasĂhacaryĂt pramĂďaÓabda÷ pramĹyate ity evać vyutpĂdya dharmavi«aya eva vyĂkhyeya÷ | saty api prameyamĂtravĂcitve 'smin ÓĂstre jij¤Ăsyatvena dharma÷ prakrĂnta iti sa eva g­hyate | atha vĂ karaďam eva pramĂďam, tasyaiva lak«aďam uktam | yady api ca sarvapramĂďĂnĂć tan noktać tathĂpi dharmapramĂďasya codanĂtvać nĂma lak«aďam ity etĂvataivoktać manyate | na cĂvaÓyać sarvĂtmanaiva lak«ite lak«aďatvam | viÓe«arĆpĂďĂm Ănantyena sarvalak«aďĂbhĂ- %p. 60 vaprasaÇgĂt | api cautpattikasĆtreďa viÓe«o 'py ukta eva yenĂgamaviÓe«o gamyate | atha vopanyastasya codanĂtmakasya pramĂďasya lak«aďać prĂmĂďyakĂraďam uktam ity upasaćhĂra÷ | tathĂ yady api vidher idać rĆpam idam arthavĂdasyedać mantrasyety evać noktać tathĂpi dharmać praty upayogĂbhidhĂnĂt tattvać nirďĹtam | avasarĂbhĂvĂt tu tatsvarĆpać na nirdi«Âam | ÓrutimĆlatvać vij¤Ănasya sm­tiprĂmĂďye tattvam | nĂmadheyasya codanĂntargatatvĂt pramĂďatvam | saćdigdhĂrthanirďaye vĂkyaÓe«asĂmarthyayo÷ prĂmĂďyam ity evać samastam adhyĂyać pramĂďalak«aďam Ăcak«ate | tan na prasmartavyam iti | avism­taprĂmĂďyo hi bhedĂdipratipĂdanam aviÓe«Ăd anarthakać hi syĂt iti kriyamĂďać sahate | anyathĂ hy anarthakać nĂmety api pratyavati«Âheta | nanu pradhĂnĂpradhĂnacintĂ t­tĹyacaturthayor vi«aya÷ katham atropanyasyate | kecid Ăhu÷ | iha dravyakarmaďor uttaratra tu karmaďĂm eva guďapradhĂnatvavicĂrĂd apaunaruktyam iti | tad ayuktam | dravyaguďasaćskĂre«u ity atra sarvĂbhidhĂnĂt | tenaivać vĂcyam lak«aďĂrtho 'tra tattvena bheda÷ ÓabdĂntarĂdibhi÷ / %p. 61 tam anv apĆrvabhedo 'pi prĂdhĂnyać tatprasiddhaye // 4 // karmabhedas tĂvad autsargiko lak«aďĂrtha÷, tadapavĂdatvenĂbheda÷ | tadanuni«pĂdinau tv apĆrvabhedĂbhedau | tatra pratikarmabhedam apĆrvabhedaprasaktau t­tĹyasiddha÷ pradhĂnĂpradhĂnavicĂra÷ punar apavĂdatvenĂrapsyate | saty apy avahantyĂdĹnĂć ÓabdĂntarĂdibhir bhede karmĂkĂÇk«itad­«ÂaprayojanaparyavasĂnĂn na kriyĂjanyĂpĆrvĂntarotpatti÷ | yat tu niyamĂpĆrvać tat kriyĂk­tać na bhavatĹti na tayĂ vyapadiÓyate | tena yatraiva dravyĂdĹni prati kriyĂďĂć pradhĂnatvać tatraiva tadbhedanimittĂpĆrvabhedasiddhi÷ | asya ca vivekĂrthać yad guďapradhĂnalak«aďać vak«yate tadapavĂdĂpavĂdĂrthać dharmamĂtre tu stutaÓastrayo÷ iti cĂdhikaraďadvayać prasto«yate | tataÓ cĂkhyĂtadvaividhye 'vadhĂrite prasaÇgĂt t­tĹyać prakĂram abhidhĂyakatvać pratipĂdayituć mantraprastĂva÷ | tallak«aďĂdĹni tu prasaktĂnuprasaktena yĂvat pĂdasamĂpti | tata÷ ÓabdĂntarĂbhyĂsĂbhyĂć bhedam uktvĂ paurďamĂsyadhikaraďenĂbhyĂsĂpavĂda÷ kari«yate samudĂyĂnuvĂdatvĂt | tatas tadapavĂdĂrtham upĂćÓuyĂjĂghĂrĂgnihotrapaÓusomĂdhikaraďĂni | tata÷ saćkhyĂsaćj¤Ăguďair bheda÷ | tĂvac ca guďagato vicĂro yĂvat prakaraďĂntarĂdhikaraďam | tatas tannyĂyĂnuv­ttir Ă ÓĂkhĂntarĂdhikaraďĂt | tatra ca «aÂkĂtiriktabhedakĂraďavyudĂsa÷ saćj¤ĂbhyĂsaguďaprakriyĂďĂć cĂÓaÇkĂniv­ttir ity etĂvĂn bhedalak«aďĂrtha÷ | e«a evĂrtho 'vaÓyać vaktavyo 'ÇgĂÇgitvĂdyavadhĂraďĂrtham | na %p. 62 cĂnyasyedĂnĹm avasaro 'stĹty ayam evĂdhyĂyasaćbandha÷ | kuta÷ | Óe«aÓe«yĂdaya÷ sarve karmabhedanibandhanĂ÷ / kĂrye j¤Ăte 'dhikĂra÷ syĂd upadeÓe 'tideÓadhĹ÷ // 5 // prĂk tĂvat pramĂďalak«aďĂd vedĂrthavicĂrĂtmakatvĂn na kasyacid bhedalak«aďĂde÷ prastĂva ity uttarakĂlam Ărambha÷ | tatrĂpi Óe«aÓe«itvać prayojakĂprayojakatvać kramaÓ ca bhinnĂnĂć bhavatĹti na bhedalak«aďĂt prĂg Ărabhyate | tathĂdhikĂra÷ karmasvarĆpe 'vadhĂrite tadyogyatayĂ Óakyo nirĆpayitum iti pa¤cĂpi lak«aďĂni pratĹk«ate | tathottara÷ «aÂko 'tideÓavi«ayatvĂd upadeÓaj¤ĂnĂdhĹnasiddhi÷ samasta÷ samastać pĆrva«aÂkam apek«ate | tataÓ ca pariÓe«asiddho 'yać bhedalak«aďasya saćbandha ity atrĂrabhyate | «a¬vidha÷ karmabheda÷ iti sĂdhanabhedopacĂrĂt | vak«yamĂďasĆtrakramĂnurodhena nĂmadheyać saćkhyĂnantarać paÂhitavyać sad anĂdarĂd ante paÂhitam | itikaraďo hetvartha÷ | «a¬vidha÷ karmabheda etai÷ kĂraďair iti yĂvat | atha vĂ karaďe bhedaÓabdać vyutpĂdya sĂmĂnĂdhikaraďyenaiva ÓabdĂntarĂdĹni vyĂkhyeyĂni | saćj¤ĂÓabdĂntarayo÷ saćkhyĂguďayoÓ cĂpaunaruktyać svasthĂne vak«yĂma÷ | sarvadĂ cai«Ăć bhinnavi«ayatvĂn na ÓrutyĂdivad %p. 63 balĂbalacintĂ bhavi«yatĹti tadbhedapratipĂdanamĂtrać tĂtparyeďa | anyad upodghĂtĂdinĂ | tatra cintĂć prak­tasiddhyarthĂm upodghĂtać pracak«ate / prasaktĂnuprasaktĂdi prastutĂd upajĂyate // 6 // yathedam evĂdhikaraďać prak­tĂnuni«pĂdyapĆrvabhedĂnusĂrasiddhyartham upodghĂtatvena bhavi«yati | %p. 64 katarasmĂt padĂt phalena saćbadhyamĂnĂd apĆrvabhedĂbhedĂv anugantavyĂv iti | yadĂ niravayavau vĂkyavĂkyĂrthau syĂtĂć tata÷ kić pratipadać dharma ityĂdir asaćbaddha eva vicĂra÷ syĂt, ata Ăha vĂkye ca padĂnĂm arthĂ÷ iti | atrĂpi codyate | codanĂlak«aďatvena vĂkyĂrtho 'vasthito yadĂ / dharma÷ pratipadać vĂcya÷ katham ĂÓaÇkyate tadĂ // 7 // yadi hi dharmasvarĆpam abhidhĹyeta tata÷ kić padena padenocyate iti vicĂro yujyate, lĂk«aďike tv ayukta÷ | tad ucyate | dharmatvać phalasaćbandhĂt padĂrthasyaiva yujyate / tat kim ekasya sarve«Ăm iti yuktĂ vicĂraďĂ // 8 // na cĂtra yo dharma÷ sa kić padena padenocyata ity evać vicĂryate, kić tarhi, ya÷ padena padenocyate sa kić phalasaćbandhottarakĂlać vĂkyĂrthĂtmanĂ gamyamĂno dharmo bhavati, athetarapadĂrthĂnug­hĹta eka÷ padĂrtha iti | tathĂ ca sarvair ekasya dharmatvać pratipĂditać bhavati | sĂk«Ăt phalasĂdhanamĂtrasya dharmatvĂbhyupagamĂt | na tu sarve«Ăm eka÷ kaÓcid artho 'sti ya÷ sarvair eka÷ ity evam ĂÓrĹyeta | yac ca phalapadena saha padać saćbadhyate tasyĂrthać dharmam apĆrvasĂdhanać ca manyante | tena kić sarvĂďi padĂni phalena saćbadhyante kić vaikam iti vicĂra÷ | kić prĂptać | pratipadam iti | kuta÷ | aikarĆpyeďa saćbandha÷ pradhĂnena ca sidhyati / tasmĂt phalapadenaiva sarvać saćbadhyate padam // 9 // %p. 65 yadi hi viÓe«o gamyete---idać phalasaćbandhayogyam, idać na---iti, tata÷ kićcid eva saćbadhyeta | anavagamyamĂne tu sarvĂďi padĂni phalenaiva saćbadhyante | yadi caikać phalasaćbandhi, itarĂďi tatsaćbandhĹnĹti kalpyate, tato vĂjapeyĂdhikaraďanyĂyenaikasya phalać praty upĂdĂnavidhĂnaguďabhĂvĂt, itarat tu praty uddeÓĂnuvĂdaprĂdhĂnyĂd vairĆpyanimittavĂkyabhedaprasaÇga÷ | sarve«Ăć phalać praty upĂdĹyamĂnĂnĂm aikarĆpyĂt tantrasaćbandhopapatti÷ | sarvaÓ ca sati saćbhave guďam atilaÇghya pradhĂnenaiva nityać saćbadhyate | tasmĂt sarve«Ăć phalasaćbandhĂd dharmatvać | tatra tu kić satrivat pratyekać k­tsnać phalać sĂdhayanti, atha darÓapĆrďamĂsavat saćhatya, tathĂ kić vikalpena samuccayena vetyĂdi yathe«Âać kalpanĹyam | tatra phalabhĆmagarĹyastvĂt, ekaÓabdopĂdĂnĂbhĂvĂt, satrivat pratyekać sĂdhanaÓaktyavagamĂt sarvebhya÷ p­thak phalam iti pak«a÷ | atha vĂruďĂdinyĂyenaikavĂkyopĂ- %p. 66 dĂnĂt saćhatĂnĂć phalam | atha vaikena nirĂkĂÇk«atvĂn na tadĂnĹm evetarasaćbandhopapatti÷, tasmĂd vikalpa iti | atrĂbhidhĹyate | phalena yasya saćbandhas tato 'pĆrvać prakalpyate / tadalpatvopapattau ca na yuktĂ bahukalpanĂ // 10 // yadi hi phalasaćbandhamĂtraparyavasĂyy eva vĂkyać bhavet, tata÷ kadĂcid sarvĂďy api phalena saćbadhyeran | iha tu tĂvanmĂtreďĂsiddher apĆrvam anyat kalpayitavyam, tac cĂnupapattipramĂďakam | tatraikĂpĆrvakalpanayopapanne vĂkye nĂd­«ÂĂntarakalpanĂpramĂďam asti | yo hy anekĂny apĆrvĂďi kalpayati, kalpayaty asĂv ekam | tac cet kalpitam, arthavattvĂd vĂkyasya k«ĹďĂnyathĂnupapattir nĂpĆrvĂntarasya pramĂďać bhavati | tasmĂd ekam eva phalasaćbandhi, tasmĂc cĂpĆrvam, itarat phalavadupakĂrĹty adhyavasĹyate | na cĂtra virodho bhavi«yati | nĂmadheyatvena parihĂrĂt | agatyĂ vĂ daÓĂpavitreďa grahać saćmĂr«Âi itivan matvarthalak«aďĂÓrayaďĂt | arthĂk«iptasĂdhyĂćÓadvĂreďa vĂ dhĂtvarthair ĂtmĹyakaraďagrahaďasiddhe÷ | evać sthite katarad ekać saćbadhyatĂm iti sarvathĂnekĂd­«ÂakalpanĂparihĂrĂd aniyamaprĂptĂu, ucyate | %p. 67 pradhĂnać phalasaćbandhi tatsaćbandhy aÇgam i«yate / pradhĂnĂÇgatvam ekasya na caikatrĂvakalpate // 11 // na hy ekasmin vĂkye tad eva kadĂcit phalasaćbandhĂt pradhĂnam, kadĂcit phalavadupakĂrĂd aÇgać yujyate | niyatarĆpatvĂd aÇgĂÇgibhĂvasya | tasmĂn niyogenaivĂkhyĂtapadĂn nĂmapadĂd vĂpĆrvapratĹti÷ | %p. 68 ka÷ punar bhĂva÷, ke vĂ bhĂvaÓabdĂ÷ iti---yĂvanta÷ phalasaćbaddhe«u vĂkye«v ĂkhyĂtaÓabdĂ÷ yajati dadĂti juhoti ity evamĂdaya÷, te«u pratyayĂrthaprĂdhĂnyĂt, kartari ca lakĂrotpatte÷, yĂgĂdiviÓi«ÂakartrabhidhĂnam, kathaćcid vĂ viparyayĂt kart­viÓi«ÂayĂgĂdyabhidhĂnać manvĂnasya praÓna÷ | satyĂm api caikaparyanuyogenobhayaparyanuyogasiddhau---yo 'yać yajanam ijyĂ yĂga÷ ity anudĂh­tyaiva bhĂvĂrthatĂć bravĹti, tan nĆnać ke'py alaukikĂ bhĂvaÓabdĂ api---ity ubhayapraÓna÷ | siddhĂntavĂdĹ tu---bhavater ďijantĂt er ac ity acpratyaye k­te bhĂvanĂvicinać bhĂvaÓabdać vyutpĂdya, ĂkhyĂtasya cĂnvayavyatirekĂbhyĂć tatparatvać kartrabhidhĂnaprati«edhać cĂbhipretyodĂharati yajati dadĂti iti | para÷ puna÷---bhavater ďijantĂd anyena nai«o 'rtho 'bhidhĹyate, na cĂkhyĂtapratyayasyĂtra vyĂpĂra÷, dhĂtvantarĂrthatvĂt | kĂmać tulyajĂtĹyatvena dhĂtava eva brĆyu÷, te 'pi tu yĂgĂdivacanatvĂd asamarthĂ÷---iti matvĂha nanu yĂgadĂnahomaÓabdĂ÷ iti | atrocyate | %p. 69 yĂgadĂnĂdanusyĆto bhĂvanĂtmĂvagamyate / nityam ĂkhyĂtaÓabdebhyas tasmĂd bhĂvĂrthate«yate // 12 // yĂvĂn eva hy ananyalabhyo 'rtha÷ ÓabdĂd gamyate, sa sarva÷ ÓabdĂrtha÷ | sarvatra cĂkhyĂte dhĂtvarthaÓ ca tadanuraktĂ ca bhĂvanĂ vij¤Ăyate | tasmĂd bhĂvĂrthatvavyapadeÓa÷ | tadvyatiriktĂs tu dravyaguďaÓabdĂ vij¤Ăyanta eveti na p­«ÂĂ÷ | tatra dravyĂdiÓabdĂnĂć ni«pannĂrthĂbhidhĂyinĂm / karaďĂrthatvayogyatvĂt prĂpnoti phalasaćgati÷ // 13 // sarvatra hi phalać sĂdhyatvĂt siddharĆpać sĂdhanam apek«ate, na sĂdhyĂntaram | nĂmĂrthaÓ ca siddhatvĂt tadapek«ĂpĆraďasamartha÷, nĂkhyĂtĂrtha÷ | svayam eva sĂdhyatvĂt | tasmĂt dravyĂdibhi÷ phalam---iti prĂpte, sĆtreďottarać dĹyate | bhĂvĂrthĂ÷ karmaÓabdĂ ye tebhyo 'pĆrvakriyĂgati÷ / tai÷ kuryĂd yajinĂ svargam e«a hy artho vidhĹyate // 14 // phalasaćbandho hetur apĆrvapratipatte÷ | saćbandhaÓ cĂkĂÇk«ĂpĆrvaka÷ | sĂ ca bhĂvaÓabdebhya÷ prasarpantĹ d­Óyate, na dravyaguďaÓabdebhya÷ | tasmĂd ĂkhyĂtebhya÷ apĆrvabhĂvanĂ gamyate | tatra ca dhĂtvarthasya karaďatvapratipatti÷, pratyĂsatte÷ | atas tenaiva phalakaraďabhĆtenĂnyathĂnupapattyĂpĆrvać bhĂvyata ity avadhĂryate | %p. 70 kathać punar yajyĂdĹn p­thak k­tya kevalapratyayavĂcya eva bhĂvanĂrtho labhyate bhĂvayet iti. kuta÷ | abhidadhyu÷ svaÓaktyĂ hi vidhimĂtrać liÇĂdaya÷ / ďyantasya bhavater artha÷ kenĂćÓenĂbhidhĹyate // 15 // na ca dhĂtvantarĂrthać yajyĂdaya÷ pratipĂdayanti, svĂrthamĂtravyĂp­tatvĂt | ata÷ Óabdarahitam evedam Ăropyate bhĂvayet iti | ki¤ ca ÓabdĂntarasya yo 'py artha÷ paryĂyair abhidhĹyate / na sa tenaiva sahitas tasminn arthe prayujyate // 16 // tad yathĂ pikam Ănaya ity ukte yo nĂmĂrthać na pratipadyate, tasmai kokilaÓabdam eva kevalać prayu¤jate, na kokila÷ pika÷ iti, tathĂtra yady ĂkhyĂtasya karotir ďyanto vĂ bhavati÷ paryĂya÷, tatas tadarthakathane tanmĂtram eva prayoktavyam, nĂkhyĂtapratyayo 'pi | na hi tadĂnĹć vivicya j¤Ăyate---kenĂćÓena kriyĂ pratyĂyyate---iti | atra tu bhĂvayet kuryĂt iti vĂ punar api liÇ prayujyate eva | ataÓ ca yo 'nena yajate÷ pareďĂrtha÷ pratipĂdita÷, asau bhĂvayater api pareďa tenaivety adhikĂvĂpa eva bhĂvayati÷ | tasmĂd avaidika iti | atrĂbhidhĹyate | sarvatraiva tĂvat siddhakart­kriyĂvĂciny ĂkhyĂtapratyaye sati / sĂmĂnĂdhikaraďyena karotyartho 'vagamyate // 17 // iha kebhyaÓcid dhĂtubhya÷ parĂ tiÇvibhaktir uccĂryamĂďĂ kartrĂtmalĂbhamĂtram eva vyĂpĂrać pratipĂdayati | yathĂstibhavatividyatibhya÷ | aparebhyas tu siddhe kartari anyĂtmalĂ- %p. 71 bhavi«ayavyĂpĂrapratĹti÷ | yathĂ yajati dadĂti paÂhati gacchati iti | dravyam eva ca viÓĹ«ÂaÓaktyupetać pracalitĂtmatattvać viprakĹrďasvabhĂvać pĆrvĂparĹbhĆtać prathamĂvasthĂta÷ pracyutać parĂm avasthĂm aprĂptać vyĂpĂraÓabdavĂcyać bhavati | tatra kadĂcit kartaivaivamavastha÷ pratĹyate | kadĂcit siddhe kartary anya÷ | tad yadĂ kartur evai«ĂvasthĂ bhavati, tadĂsau svayam evĂnyasmĂd ĂtmalĂbham apek«amĂďa÷ parani«pattĂv avyĂpriyamĂďatvĂn na karotiÓabdavĂcyatĂć bhajate | yadĂ tu labdhĂtmako 'nyatra vyĂpriyate, tadĂ karoti ity evam apadiÓyate | tathĂ ca kić karoti paÂhati gacchati iti sĂmĂnyaviÓe«arĆpeďa sĂmĂnĂdhikaraďyaprayogo d­Óyate | na tu kić karoti bhavati asti veti prayujyate | tasmĂl labdhĂtmakakart­vyĂpĂravacanĂni karotyarthavanty ĂkhyĂtĂni | tatra ca kriyamĂďena kenacid avaÓyać bhavitavyam | kuta÷ | karoti÷ kriyamĂďena na kaÓcit karmaďĂ vinĂ / bhavatyarthasya kartĂ ca karote÷ karma jĂyate // 18 // karoter nityać sakarmakatvĂd yĂvat kriyamĂďać na labhyate, na tĂvad artha÷ paryavasyati | sarvakĂrakĂďĂć cĂvĂntarakriyĂsu kart­tvać pratipĂdyamĂnĂnĂć pradhĂnakriyĂsu karmĂdi- %p. 72 vibhĂgo jĂyate | pratikriyać ca yogyatĂbhedĂd avĂntarakriyĂvaicitryać bhavati | tatrĂnvayavyatirekĂbhyĂm idam avagatać bhavatikriyĂyĂ÷ kartĂ karote÷ karma saćpadyate iti | tathĂ hi nityać na bhavanać yasya yasya vĂ nityabhĆtatĂ / na tasya kriyamĂďatvać khapu«pĂkĂÓayor iva // 19 // ya eva hi prav­ttabhavana÷ saćbhĂvitabhavano vĂnyena prayujyate, sa eva kriyamĂďatvenĂvadhĂryate, nĂnya÷ | tathĂ ca na kaÓcit khapu«pam ĂkĂÓać vĂ kurvann upalabhyate | yatrĂpi pĂdau kuru ityĂdi«u ni«pannĂnĂć karmaprayogo d­Óyate, tatrĂpy ani«pannasaćskĂrĂdivivak«ayĂ pĂdĂdiÓabdaprayogĂd avyabhicĂra÷ | saty api ca karoter anekĂrthatve sarvatra gandhanĂvak«epaďĂdau ki¤cid anutpannotpĂdanasĂmĂnyam avagamyate | atha vĂ yadĂsyotpĂdanĂbhidhĂyitvam, tadaiva viÓi«ÂĂkhyĂtasĂmĂnĂdhikaraďyać d­«Âam iti tadgatasyotpĂdyamĂnam eva karma bhavatĹty upapannam | tena bhavatikriyĂ tĂval labdhĂ | tataÓ ca karotyarthasya ya÷ kartĂ bhavitu÷ sa prayojaka÷ / bhavitĂ tam apek«yĂtha prayojyatvać prapadyate // 20 // %p. 73 bhavatikarotyo÷ ÓaktibhedĂd viklidipacatyor iva niyatać prayojyaprayojakavyĂpĂravacanatvam | tatra ca (1) kadĂcid abhidhĹyamĂnakarmaÓaktyĂk«iptaprayojyavyĂpĂro vĂ svayam evĂk«iptaprayojyavyĂpĂro vĂ kevalać prayojakavyĂpĂra eva vivak«yate kaÂać karoti odanać pacati iti | (2) kadĂcid Ăk«iptaprayojakavyĂpĂrać prayojyavyĂpĂramĂtram ghaÂo bhavati viklidyanti taď¬ulĂ÷ iti | (3) kadĂcid ubhau bhinnau samuccitya prayoga÷ karoti kaÂać devadatta÷, sa ca bhavati iti | (4) kadĂcid upasarjanĹbhĆtaprayojakavyĂpĂra÷ prayojyavyĂpĂra÷ kriyate devadattena iti, svayam eveti vĂ prayoge | (5) kadĂcit puna÷ samĂnapadaikadeÓopĂttopasarjanĹbhĆtaprayojyakriya÷ prayojakavyĂpĂro vivak«yate, tadĂ ca karotipacatyos tĂdĂtmyenĂÓakter arprayogĂt, bhĆviklidyoÓ ca kevalaprayojyakriyĂni«ÂhatvĂn na sĂk«Ăt pravartituć Óaktir astĹti vĂcakatvena dyotakatvena vĂ ďicpara÷ prayujyate bhĂvayati vikledayati iti ca | tathĂ cĂha--- prayojyakart­kaikĂntavyĂpĂrapratipĂdakĂ÷ / ďyantĂ eva prayujyante tatprayojakakarmasu // 21 // na ca te«Ăm aďyantĂnĂm aÓaktir ity anye«Ăm aÓaktyĂ bhavitavyam, anye«Ăć vĂ Óaktir ity e«Ăm api tathĂ bhavitavyam | kuta÷ | Óaktaya÷ sarvabhĂvĂnĂć nĂnuyojyĂ÷ svabhĂvata÷ / tena nĂnĂ vadanty arthĂn prak­tipratyayĂdaya÷ // 22 // %p. 74 evać karotyarthadvĂreďa sarvĂkhyĂte«u bhĂvayatyartha÷ siddha÷ | tena bhĆti«u kart­tvać pratipannasya vastuna÷ / prayojakakriyĂm Ăhur bhĂvanĂć bhĂvanĂvida÷ // 23 // yat tĆktać na vidhivyatiriktać liÇĂdayo 'rthać vadantĹti, tad ayuktam | kuta÷ | abhidhĂbhĂvanĂm Ăhur anyĂm eva liÇĂdaya÷ / arthĂtmabhĂvanĂ tv anyĂ sarvĂkhyĂte«u gamyate // 24 // yadĂ hi sarvĂkhyĂtĂnuvartinĹ karotidhĂtuvĂcyĂ puru«avyĂpĂrarĆpĂ bhĂvanĂvagatĂ bhavati, tadĂ tadviÓe«Ă÷ sĂmĂnyĂkhyĂtavyatiriktaÓabdaviÓe«avĂcyĂ vidhiprati«edhabhĆtabhavi«yadvartamĂnĂdaya÷ pratĹyante | tathĂ ca sarvatra sĂmĂnyata÷ karotyartho 'vagamyate, kić karoti? pacati, kim akĂr«Ĺt? apĂk«Ĺt, kić kari«yati? pak«yati, kić kuryĂt? pacet, kić na kuryĂt? na pacet iti | tatrĂrthĂtmikĂyĂć bhĂvanĂyĂć liÇĂdiÓabdĂnĂć ya÷ puru«ać prati prayojakavyĂpĂra÷, sĂ dvitĹyĂ Óabdadharmo 'bhidhĂtmikĂ bhĂvanĂ vi- %p. 75 dhir ity ucyate | viÓe«ataÓ ceyam arthavĂdĂdhikaraďe varďitĂ | yat tu paryĂyasthityatilaÇghanać pratyayĂparityĂgĂd abhihitam, tatrocyate--- kevalasyĂprayogitvĂt kart­saćkhyĂdisaćgrahĂt / rĆpĂvinĂÓasiddheÓ ca pratyayo 'pi prayujyate // 25 // yadi hi kevala÷ karotir bhĂvayatir vĂ prayogĂrhau syĂtĂm, tata÷ kokilaÓabdaprayoge pikaÓabdavat pratyayo na prayujyeta | na tu kevalĂyĂ÷ prak­te÷ prayoga÷ | apabhraćÓatvaprasaÇgĂt | tena yasmin kasmićÓcit pratyaye prayoktavye yasyaivĂrtha÷ kathyate, sa evĂnuvĂdabhĆta÷ prak­tyanugrahĂrthać prayujyate, nĂnya÷ | abhyadhikĂrthĂntarĂpattiprasaÇgĂt | nanu ca ikÓtipau dhĂtunirdeÓe vihitĂu, atas tadyuktau karotibhĂvayatĹ prayjyeyĂtĂm | naitad asti | tathĂ sati ÓabdapadĂrthakatvĂn naiva tĂbhyĂm ĂkhyĂtĂrtha÷ kathyeta | yat tu kvacid arthe 'pi dhĂtum ikÓtibantać prayu¤jate yaji÷ yajati÷ iti, tac chabde 'bhihite lak«aďayĂrthapratĹtir ity avagantavyać | na ceha kićcil lak«a- %p. 76 ďĂÓrayaďe prayojanam asti yenĂvĂcaka÷ prayujyeta | tatrĂnyad evĂni«Âam Ăpadyeta k­¤bhuvau dhĂtĆ tiÇĂbhidhĹyete iti | tasmĂd arthaparatvasiddhyartham ĂkhyĂtapratyayasahitĂv eva prayujyete | yadi ca bhĂvanaivaikĂ pratyayĂrtha÷ syĂt karotibhĂvayatĹ vĂ samastapratyayĂrthopĂdĂnasamarthau bhavetĂm, tata÷ kevalaprayogo 'py ĂÓaÇkyeta, na tu tad ubhayam apy astĹti karotibhĂvayatibhyĂć kathite 'pi bhĂvanĂrthe kart­saćkhyĂdipratyĂyanĂrthać puna÷ pratyaya uccĂryate | yas tu tatra bhĂvanĂbhidhĂnĂćÓa÷ sa prĂptatvĂd anĆdyate. anyathĂ hi bhĂvanaivaikĂ pratyayĂrtha÷ karotibhĂvayatĹ vĂ kart­saćkhyĂdĹnĂm apy abhidhĂyakĂv iti bhrĂnti÷ syĂt | nityać ca pĆrvĂparĹbhĆtĂ bhĂvanĂkhyĂtenocyate | tatra yadi pratyayĂntarać prayujyeta, tata÷ karotibhĂvayatibhyĂć dravyavad upasaćh­tarĆpocyamĂnĂ naivĂkhyĂtasad­ÓĹ kathyeta | tasmĂd avaÓyać tiÇ api prayoktavya iti | %p. 77 ki¤ ca--- bhĂvanĂ gamyamĂnĂ ca dhĂtupratyayasaćnidhau / kasya vĂcyeti vispa«Âać na kadĂcit pratĹyate // 26 // yadi hy ekĂntenĂsyĂ÷ pratyayĂrthatvam avadhĂryeta, tata÷ karotibhĂvayatibhyĂć pratyayapaunaruktyĂÓaÇkĂ syĂn, na tu tad asti | ubhayasannidhau gamyamĂnatvĂt | kevalaprak­tipratyayaprayogĂbhĂvĂd dhi na viveko vij¤Ăyate | Óakyate hi vaktuć dhĂtusahitena pratyayenocyata iti, atha vĂ pratyayĂnug­hĹtena dhĂtunĂ, atha vobhĂbhyĂm | na ca ÓaktikalpanĂyĂć viÓe«a÷ | sarvathĂrthĂpattisĂmyĂt | na ca vivekaj¤Ănaprayojanam asti | syĂd etat | k­dantĂd dhĂtor apratĹtes tiÇvyabhicĂriďy eva bhĂvaneti | tad ayuktam | astibhavatividyatipare«u pratyaye«v apy adarÓanĂt | na ca k­dante«v apy atyantać bhĂvanĂ nĂsti | kićcid apak­«yamĂďarĆparpatĹte÷ | (1) k­tye«u tĂvad bhoktavyam ya«Âavyam iti kićcin nyĆnĂkhyĂtĂd gamyate | tatrĂpi karmotpanne«u dravyaprĂdhĂnyĂd brĂhmaďo na hantavya÷ iti bhĂvotpannebhyo nyĆnatarĂ | na hi tatra prayojakavyĂpĂraprĂdhĂnyam | ekatra dhĂtvarthaprĂdhĂnyĂt, aparatra svavyĂpĂraviÓi«ÂaprayojyaparatvĂt | etena bhĂvakarmotpannalakĂrĂs tiÇo 'pi vyĂkhyĂtĂ÷ | te«v api hi prayojakavyĂpĂraguďatvapratĹtir aviÓi«ÂĂ | ato na tiÇantĂnĂć tulyakalpatvam | %p. 78 (2) tathĂ avyayak­to bhĂve bhavanti iti smaraďĂviÓe«e 'pi svasaćvedyam Ĺ«annyĆnabhĂvanĂvij¤Ănam | abhikrĂmać juhoti, darbhataruďakenopaghĂtać juhoti, abhi«utya hutvĂ bhak«ayanti, purĂ vĂca÷ pravadito÷ iti sarvatra Órutyaiva bhĂvanĂntarasĂpek«Ă bhĂvanĂvagamyate | (3) pakva÷ pakvavĂn ity api nirv­ttarĆpabhĂvanopasarjanadravyapratĹti÷ pratyak«Ă | (4) evać pĂcakĂdi«v api dra«Âavyam | tathĂ ca sarvatra kĂrakĂpek«Ă d­Óyate | anyathĂ hi rƬhitaddhitasamĂse«v iveyać na syĂt | na ca nirvyĂpĂrĂďĂm ete vyapadeÓĂ bhavanti | na cĂsti sa vyĂpĂro yatra kićcid asan na janyate | tataÓ ca siddha÷ karotibhĂvayatyor artha÷ | Óakyate ca sarvatra sĂmĂnĂdhikaraďyam api darÓayituć vinĂpi pĆrvĂparĹbhĆtatvena | tad yathĂ kić kartavyać? paktavyam, kathaćkĂrać juhoti? abhikrĂmam, kić k­tvĂ juhoti? abhi«utya, kić k­tavĂn? pakvavĂn, kić %p. 79 k­tam? pakvać, kićkriyo devadatta÷? paktĂ, keyać kriyĂ? pĂka÷ iti | na ca karotisĂmĂnĂdhikaraďyĂtiriktam ĂkhyĂte«v api bhĂvanĂpramĂďać vidyate | tasmĂd dhĂtavo 'pi bhĂvanĂć na mu¤canti | tathĂ cĂhu÷ karotir arthe«v iva sarvadhĂtĆn iti | yat tv asyĂ÷ prĂdhĂnyać tat kĂmać tiÇĂbhidheyać dyotyać vĂnvayavyatirekĂbhyĂm astu, na svarĆpam | nanv evam api yĂgena iti dhĂtvarthe ni«k­«Âe tenaiva bhĂvanĂpy upĂtteti bhĂvayet iti puna÷ prayogo na prĂpnoti | nai«a do«a÷ | tathĂ hi dvyarthasya dhĂtor bhedenĂrthe kathyamĂne yĂgena iti viÓe«arĆpać karaďĂtmanĂ ni«k­«Âam | itarat tu bhĂvanĂtmakać sĂmĂnyarĆpać ÓabdĂntareďa bhĂvayet ity anena kathyate | atha vĂ kecit karaďĂćÓakart­saćkhyĂdaya÷ prak­tipratyayayor bhedena vĂcyĂ÷ | bhĂvanĂ tu samudĂyĂvyabhicĂrĂt samucitayor evĂrtha ity api Óakyać vaktum | tathĂ ca sĆtrakĂrabhĂ«yakĂrĂbhyĂć bhĂvĂrthĂ÷ karmaÓabdĂ÷ iti sĂmĂnĂdhikaraďyam evĂÓritam, na bhĂvĂrthatvena pratyayĂ÷ kathitĂ÷ | ÓĂstre tu sarvatra pratyayĂrtho bhĂvaneti vyavahĂra÷ | tatrĂyam abhiprĂya÷ | %p. 80 pratyayĂrthać saha brĆta÷ prak­tipratyayau sadĂ / prĂdhĂnyĂd bhĂvanĂ tena pratyayĂrtho 'vadhĂryate // 27 // yady apy anyad vivekakĂraďać nĂsti, tathĂpi prĂdhĂnyać pratyayĂrthadharmać d­«ÂvĂ nĆnam iyać pratyayĂrtha÷ ity avagamyate | tathĂ kramavator nityać prak­tipratyayĂÓayo÷ / pratyayaÓrutivelĂyĂć bhĂvanĂtmĂvagamyate // 28 // na kevalam etĂv evĂnvayavyatirekau yau parasparaparityĂgena lak«yete | tasminn eva hi pade tadĂgame hi tad d­Óyate ity anena nyĂyena viveko 'vadhĂryate | yat tv astyĂdipara÷ pratyayo 'pi bhĂvanĂć jahĂtĹti tulyać dhĂtusamudĂyapak«ayor apy etat | sarvathĂ yatra pratĹyate, tatra tĂvat pratyayĂrthatvać niÓcĹyate | anyatra tv ayać vicĂra eva nĂsti | kvacid vyabhicĂrasya cottaram uktać tadbhĆtĂdhikaraďe | atha vĂ naivĂtrĂpi vyabhicĂra÷ | kuta÷ | astyĂdĂv api kartraćÓe bhĂvye 'sty eva hi bhĂvanĂ / %p. 81 anyatrĂÓe«abhĂvĂt tu na tathĂ sĂ prakĂÓate // 29 // yady api kartur ani«pannatvĂd vyatiriktabhĂvayitavyĂbhĂvĂd astyĂdi«u prayojakavyĂpĂro nĂtĹva lak«yate, tathĂpi pratyayasĂmarthyĂt tĂvat bhĂvayati ity avagamyate | kim? ity apek«ite cĂni«panne kartari anyat kićcit ity akalpanĂd ĂtmĂnam ity eva saćbadhayte | kena? bhĂvanena, katham? avayavajananĂdirpakĂreďa iti | trayo 'pi tatra bhĂvanĂćÓĂ bhavanenaiva pĆryante. vyĂpĂrĂntarĂsaćbhavĂt | tatra kecid avayavĂ bhavanavyĂprtĂ÷ prayujyante, kecit siddhabhavanĂ÷ prayojakĂ÷ | siddhabhavanĂsiddhabhavanavarti ca sĂmĂnyam ubhayasaćparkĂd bhĂvanety ucyate | etena jĂyate ni«padyate sidhyati ityĂdĹni vyĂkhyĂtĂni | asti÷ punar janisamĂnĂrthĂd bhavater uparitanĹm avasthĂm abhilapan sattayĂtmabhavanać bhavad bhĂvayatĹty evam ĂkhyĂtapratyayać labhate | tatrĂpi tu kĂlak­tabhedapĆrvottarasĂmĂnyasattĂrĆpeďa pĆrvavad eva prayojyaprayojakavyĂpĂrakalpanĂnusartavyĂ | satyĂm api tv evamĂdi«u bhĂvanĂyĂć ni«pannacetanakart­vi«ayatvĂd vidhiprati«edhayor asaćbhava÷ | syĂd etat | d­«Âo vidhir api tasmĂt prĂyaďĹyasyĂhna ­tvijĂ bhavi- %p. 82 tavyam, rathaćtarać bhavati, atrĂdhvaryu÷ syĂt, ihokthyĂni syu÷ iti | satyać d­Óyate, na tv iha pĆrveďa tulyo bhavatyartha÷ | siddho hi puru«a÷ karmasaćbandhanimittam ­tviktvać bhavad anyair eva parikrayaďĂdibhir vyĂpĂrair bhĂvayed ity ucyate | tathĂ rathaćtarĂdi«u saty api ÓrutyĂ bhavanavidhisaćbandhe tatrĂsaćbhavĂd anumĹyamĂnĂ bhĂvanaiva vidhĹyate | yatra tu ihĂmuko bhavet iti prayogas tatra bhavates ti«ÂhatyarthavĂcitvĂt saćbhavaty eva vyatiriktać bhĂvayitavyam ity evać vij¤Ăyate sthĂnenĂnyat kićcid bhĂvayet iti | tena bhĆtabhavi«yadvartamĂnĂpadeÓamĂtre«v evĂpĂramĂrthikać bhavit­vyĂpĂrasya bhĂvanĂtvam, na vidhyĂdi«u | bhĆtĂdikathane 'pi yadĂ samastać vyĂpĂrać dhĂtur evopĂdatte nĂvayavakĂlĂdik­tabhedĂÓrayaďam, tadĂ vispa«ÂĂd virodhĂd dhĂtvarthamĂtram | kart­saćkhyĂdayaÓ cĂkhyĂtapadĂrthatvenĂvadhĂryante, na bhĂvanĂ | na ca bhĂvanĂvyabhicĂreďa do«a ity uktam | yat tu k­dante«v api dhĂtavo bhĂvanĂć na vyabhicarantĹti | satyać dhĂtvarthĂ na vyabhicaranti | tair eva tu gamyamĂnatvĂd anabhidheyatvam api Óakyać vaktum | tathĂ hi dhĂtvarthakĂrakair eva guďabhĆto 'vagamyate / %p. 83 bhĂvanĂtmĂ k­dante«u tasmĂn naivĂbhidhĹyate // 30 // yathaiva bhĂvapradhĂnatvĂd ĂkhyĂte tatsambandhĂd eva guďabhĆtakĂrakarpratĹtishiddher na kart­karmaďor abhidhĂnać bhavi«yati, evać kartrĂdyabhidhĂnĂd eva tadanyathĂnupapattyĂ bhĂvanĂsiddher anabhidhĂnam | gamyamĂnĂpek«ayaiva ca karotisĂmĂnĂdhikaraďyam, yathĂ pacatiÓabdasya devadattaÓabdena | tathĂbhĆtayaiva ca kĂrakasambandho 'py upapatsyate | atha vĂ bhĂvanopasarjanadhĂtvarthani«pattyarthatvĂt kĂrakĂďĂć dhĂtvarthenaiva saćbandhasiddhi÷ | sa eva hi tĂni svasiddhyartham apek«ate | bhĂvanĂpi ca tathĂbhĆtĂny eva tĂni g­hďĂtĹty aviruddha÷ sambandha÷ | k­tyĂnĂć tu prai«avĂcitvĂt saty api bhĂvanĂnabhidhĂne tĂvat svĂrthaparyavasĂnać nĂsti yĂvad aćÓatrayaparipĆrďĂ bhĂvanĂ na labdhĂ | kuta÷ | svavyĂpĂre hi puru«a÷ kart­tvena niyujyate / prai«ais tasya ca kić karma bhĂvanĂćÓatrayĂtmikĂ // 31 // na hi puru«a÷ svavyĂpĂrać muktvĂnyad anu«ÂhĂtuć Óakta÷ | prai«ĂÓ cainam anu«ÂhĂpayanti | te yadi tadvyĂpĂrać kathaćcin nopĂdadyu÷, na niyokutć Óaknuyur ity evam api bhĂvanĂk«epasiddhi÷ | yĂvĂćÓ ca brĂhmaďagata÷ prai«a÷ sa sarva÷ prĂptyabhĂvĂd vidhir eva bhavatĹti vinĂpi smaraďena % p. 84 k­tyĂnĂć vidhĂyaktvam | ayam eva ca vidhiprai«ayor viÓe«a÷ | pravartanasm­ti÷ prĂpte prai«a ity abhidhĹyate / aprĂptaprai«aďać sarvać vidhitvać pratipadyate // 32 // tasmĂt pratyayĂrtho bhĂvanety upapannam | %p. 85 nanu ca yadi prayojakavyĂpĂro bhĂvane«yate, tata÷ pacĂv adhiÓrayaďĂdĹni, yajau ca mĂnasa÷ saćkalpa ityĂdĹnĂć bhĂvanĂtvam, ta eva ca dhĂtvarthĂ iti dhĂtuvĂcyaiva bhĂvanĂ syĂt | nai«a do«a÷ | dhĂtvarthavyatirekeďa yady apy e«Ă na lak«yate / tathĂpi sarvasĂmĂnyarĆpeďĂnyĂvagamyate // 33 // sarvatra hy adhiÓrayaďĂdau karotĹty api sĂmĂnyavyĂpĂrĂćÓa÷ pratĹyate | pacatyĂdivĂcyĂ viklittyadhiÓrayaďĂdaya÷ karmasthĂ÷ kart­sthĂÓ ca | tatra yadaudĂsĹnyapracyutimĂtreďa parispandarĆpać nirĆpyate sĂ bhĂvanĂ | ye tu tadanura¤janasamarthĂ÷ kart­karmagatĂ viÓe«Ăs te tasyĂ eva karaďetikartavyatĂćÓayor niviÓante | evać tarhi dhĂtvarthasĂmĂnyać bhĂvanety etad Ăpannam | satyać sĂdhyatayĂ sĂmĂnyam, na tu gotvĂdirĆpeďa | katham | anyad eva hi yĂgĂdau sĂmĂnyać karaďĂtmakam / anyac ca bhĂvanĂ nĂma sĂdhyatvena vyavasthitam // 34 // bhĂvanĂyĂć hi svayam eva pratipuru«ać sĂmĂnyaviÓe«au bhavata÷ | tathĂ tatkaraďabhĆte yĂgĂdau samavetać bhĂvanĂkaraďĂćÓĂpek«itać dhĂtvarthasĂmĂnyać nĂma yat karmaÓabdenĂbhi- %p. 86 dhĹyate | viÓe«aďabhĂvĂc ca yĂgĂdayo bhĂvanĂviÓe«Ă ity ucyante, na tadvyaktitvena | ÓĂstrapradeÓe tu kriyĂkarmaÓabdau kadĂcid dhĂtvarthe prayjyete, kadĂcid bhĂvanĂyĂm, kadĂcit tu pratyĂsattyobhayatrĂpi prayoga÷, na svarĆpĂbhidhĂnena | kuta÷ | yĂd­ÓĹ bhĂvanĂkhyĂte dhĂtvarthaÓ cĂpi yĂd­Óa÷ / nĂsau tenaiva rĆpeďa kathyate 'nyai÷ padai÷ kvacit // 35 // bhĂvanĂÓabdo hi ni«pannĂtmikĂć sattvarĆpĂpannĂć liÇgasaćkhyĂyoginĹm abhidhatte | na cĂsĂv ĂkhyĂte tĂd­Óy abhidhĹyate | liÇgasaćkhyĂrahitarĆpeďa gamyamĂnatvĂt | evać dhĂtvartho 'pi veditavya÷ | tathĂ karoti bhĂvayati ity etĂbhyĂm api ÓrutyĂ tĂvad anyĂd­g evĂrtha÷ pratĹyate k­¤bhĂvayatyarthakaraďikĂ bhĂvanĂ | na caivaćrĆpĂsau yajeta ityĂdi«v astĹty aparyĂyatvam | tatrĂnantarapratyayotthĂpitabhĂvanĂntarabuddhim avivak«itvĂrthasaćvĂda÷ kartavya÷ | tenĂdĆraviprakara«amĂtreďai«a prayoga÷, nĂrthasĂmyena---ity avasthitam ananyaÓabdavĂcyatvać bhĂvanĂyĂ÷ | %p. 87 sĂ tu pratĹtamĂtraiva prĂdhĂnyĂd apek«ĂntarĂnadhĹnatvĂc ca prathamać tĂvat sĂdhyĂćÓam apek«ate bhĂvayet kim? iti | tatra yĂvatĹ vidhyupetĂ bhĂvanĂ tasyĂć pĆrvapratĹtam api vidhitvać tĂvan nĂÓrĹyate, yĂvad aćÓatrayapĆrďĂ bhĂvanĂnu«ÂhĂnayogyĂ na bhavati | vidhitvaprakramĂc ca prathamam evaitaj j¤Ăyate---yĂd­Óair aćÓai÷ pĆrďeyać vidhĂnam arhati tĂd­Óai÷ pĆrayitavyĂ---iti | na ca buddhipĆrvakĂrĹ puru«a÷ puru«Ărtharahitać vyĂpĂrać vacanaÓatenĂpy ukto 'nuti«Âhati | na ca puru«Ărtha÷ sĂdhyavyatiriktĂćÓapĂtitvena kaiÓcit prĂrthyate | tato 'bhyarhitatarasyĂnyasya sĂdhyasyĂvidhyamĂnatvĂt | tatra yady asyĂć bhĂvanĂyĂm apuru«Ărtha÷ sĂdhya÷ syĂt, tata÷ puru«e«v apravartamĂne«u pratyayasya prayojakaÓaktir bĂdhyeta | tena yady api samĂnapadopĂdĂnapratyĂsatter dhĂtvartha÷ sĂdhyĂćÓapĆraďĂyopaplavate, tathĂpy ayogyatvĂn nirĂkriyate | na hi pratyĂsattir evaikĂ saćbandhakĂraďam, yogyatvĂdy api. tathĂ ca vak«yati yasya yenĂrthasambandha÷ iti | ki¤ ca--- saćbandhamĂtram uktać ca ÓrutyĂ dhĂtvarthabhĂvayo÷ / tad ekĂćÓaniveÓe tu vyĂpĂro 'syĂ na vidyate // 36 // saćbandhamĂtrać k­tvĂ niv­ttavyĂpĂrĂyĂć ÓrutĂv anyatarĂćÓaniveÓo yogyatvĂd ĂÓrayitavya÷ | tad yadi sĂdhyĂćÓĂd ekapratyayopĂttena pratyĂsannatareďa vidhitvena pracyĂvyate, %p. 88 tato 'ćÓĂntareďa nĆnać saćbhaćtsyata ity evać patĹk«yate | ki¤ ca sĂdhyĂćÓe purr«ĂďĂć ca pratyayo na niyojaka÷ / svayam eva hi jĂnanti kartavyać puru«Ă÷ sadĂ // 37 // yatra hi ÓĂstrĂdhĹnĂ puru«aprav­tti÷, tatra tatsannikar«aviprakar«Ăv apek«yete | sĂdhyać puna÷ svargapaÓuputragrĂmĂdi prĂg eva ÓĂstrĂt sarve puru«Ă÷ pratipadyante | tataÓ ca bhĂvayet kim? ity apek«itamĂtre vinaiva tĂvac chĂstreďaitĂvad avagatam puru«Ărtha÷ kaÓcit iti | tatra viÓe«amĂtream anavagatatvĂd apek«yate | tad api ca na sĂdhyĂtmanĂ, kić tarhi, etadbhĂvanĂvi«ayatvena | tataÓ ca dĆrasthasyĂpi svargĂder eva k­tĂspadasya saćgati÷ | dhĂtvarthasambandhas tv anapek«ita÷ kriyeta | vidhyĂnarthakyĂc ca bĂdhyetatarĂć Óruti÷ | ki¤ ca bhavane yasya kart­tvać kathaćcid avadhĂritam / svavĂkye vĂnyavĂkye vĂ sa sĂdhyatvać prapadyate // 38 // na cĂtra dhĂtvarthĂder bhavanakriyĂsaćbandho 'vagata÷ | svargĂdĹnĂć tu kĂmaÓabdopabandhĂd bhavanasaćbandho vij¤Ăyate. kuta÷ | svargo me syĂd itĹtthać hi svargĂdi÷ prĂrthyate bhavan / tenĂsau bhĂvanĂpek«a÷ prayojyatvena gamyate // 39 // tato 'vadh­tasvargĂdisĂdhyĂćÓĂ bhĂvanĂ kena bhĂvayet? ity evać karaďam apek«a- %p. 89 te | tatra ÓĂstrĂdhĹnarpav­ttitvĂt tatsannikar«ĂdĂv ĂÓrĹyamĂďe (1) pramĂďĂntarĂc ca yogyĂyogyatvayor aj¤ĂnĂt, (2) vidhyavirodhĂc cĂtyantapratyĂsattyupasthitadhĂtvarthĂtikramakĂraďĂbhĂvĂt, (3) sarvaphalabhĂvanĂnĂć ca kenacid dhĂtvarthaviÓe«eďa vinĂnupapatte÷ yĂgena ity evać vij¤Ăyate | yady api ca yĂga÷ svayam eva tĂvad ani«panna÷, tathĂpi svasĂdhanani«pĂdita÷ san sĂdhayi«yati | sarvam eva ca kadĂcin ni«pannać kadĂcid ani«pannam | na ca prĂk ÓĂstraprav­tter ni«patti÷ kvacid upayujyate | phalasiddhikĂlamĂtropayogitvĂt karaďani«patte÷ | pramĂďavaÓĂc ca trikĂlavartinĂm api sĂdhanatvĂvirodha÷ | tasmĂd yĂgĂdĹnĂć karaďatvam | tac cĂpĆrvadvĂreďeti tacchabdebhyo 'pĆrvapratĹti÷ | tataÓ caivam api sĆtrĂrtha÷ saćbhavati---ye bhĂvĂrthĂ bhĂvanĂprayojanĂ÷ karmaÓabdĂ yajyĂdaya÷, tebhya÷ kriyĂ pratĹyeta---iti | nanu coktena karmakaraďasambandhanyĂyena sakarmakadhĂtuyuktĂd evĂkhyĂtĂd bhĂvanĂvagati÷ prĂpnoti | tathĂ hi yenepsitatamair bhĂvai÷ kim ity aćÓo 'varudhyate / tadyogĹ tena dhĂtvartho na kaÓcit syĂd akarmaka÷ // 40 // yadi vĂ sarvadhĂtĆnĂć sakarmakatvĂpatti÷, atha vĂkarmakebhyo bhĂvanayĂ na bhavitavyam | nai«a do«a÷ | kuta÷ | anyad eva hi dhĂtvarthprĂpyać karma sakarmake / %p. 90 anyad eva ca sarvatra pratyayĂrthanibandhanam // 41 // odanać pacati, grĂmać gacchati iti dhĂtvarthĂpavargalabhyam ekać karma, aparać punar bhĂvanĂkarma | (1) tatra kadĂcid dhĂtvarthakarmaiva bhĂvanĂkarmatvam api pratipadyate pĂkenaudanać bhĂvayati iti | (2) kadĂcit puna÷ svakarmaviÓi«ÂadhĂtvarthayuktĂ bhĂvanĂ karmĂntareďa yujyate grĂmagamanena svĂrthać bhĂvayati, odanapĂkena ceti | tac caitad dhĂtvarthĂt paratas tadavĂpyamĂtratvena gamyamĂnać dhĂtvarthĂntatirohitam api bhĂvanĂkarmatayĂ sarvatrĂvadhĂryate | tac ca prĂyeďaivaćkĂmaÓabdenaiva saćbandham Ăpadyate sukhakĂma ĂsĹta, svĂsthyakĂma÷ ÓayĹta iti | saty api ĂsiÓetyor akarmakatve ya÷ pratyayena karotyartho 'bhihita÷, tatkarmatvena svĂdĹny avadhĂryante | tena (1) karote÷ sarvadĂ sakarmakatvĂt, (2) akarmakĂkhyĂtĂnĂm api ca tatsĂmĂnĂdhikaraďyadarÓanĂt kić karoti Ăste, kić karoti Óete iti---siddhaivamĂdi«v api sakarmikĂ bhĂvanĂ | yajer api tu yat karma pĆjyatvĂd devate«yate / tadujjhitvaiva putrĂde÷ karmatvać bhĂvanĂÓritam // 42 // tasmĂt sakarmakĂkarmakayor aviÓe«Ăt Ăsanena bhĂvayet ity api prayogasiddhi÷ | kas tarhi sakarmakĂkarmakayor bheda÷ | ucyate | sĂk«Ăd avyabhicĂreďa dhĂtvartho yatra karmabhĂk / sakarmaka÷ sa dhĂtu÷ syĂt pĂraćparye tv akarmaka÷ // 43 // %p. 91 ĂsanaÓayanĂdĹnĂć hi na niyamenĂnantaryeďa vĂ idam tat iti vĂ karma nirĆpyate, tenĂkarmakĂ abhidhĹyante | pacigamyĂdĹnĂć tu viklidyattatsaćyujyamĂnasĂk«ĂtsaćbandhikarmĂvyabhicĂrĂt sakarmakatvam | na tu bhĂvanĂviÓe«aďatve kaÓcid viÓe«a÷ | seyać bhĂvanĂćÓadvayaparipĆrďĂ satĹ sarvakaraďĂnĂm upĂyĂnanug­hĹtĂnĂć karaďatvĂnupapatte÷ kathać bhĂvayet itĹtikartavyatĂm apek«ate | sĂ ca pratyak«ĂdĹnĂm anugrĂhakadarÓanaÓaktyabhĂvĂd atyantaÓĂstragamyeti yathĂsannikar«ać tadasaćbhavĂc ca yathĂ kathaćcid upasthĂpyamĂnĂ ÓĂstrĂnusĂreďa ÓrutyĂdyupadeÓena codanĂsĂmĂnyĂdyatideÓena vĂtyantĂd­«ÂopakĂradvĂreďĂnyathĂnupapattyĂ kalpyate | tata÷ paripĆrďatvĂd anu«ÂhĂtuć yogyeti vidhĹyate | tadvidhĂnĂc cĂrthĂpattyĂ yĂgĂdividhĂnam---ity upapannać bhĂvĂrthasĆtram | %p. 92 bhavanti kecit karmaÓabdĂ÷---yĂga÷ yajanam ijyĂ ity udĂhartavye tatsĂmĂnĂdhikaraďyasiddhaÓyenaikatrikĂdyudĂharaďać yĂgĂdikaraďatvacodanottarakĂlabhĂvikarmaÓabdatvena pĂratantryĂt suj¤Ănam | svatantrĂďĂć kathaćcid api bhĂvĂrthatvĂÓaÇkĂsaćbhavĂt | yĂgĂdayo hi svĂtantryeďĂpi kadĂcid anumĂnĂd bhĂvĂrthĂÓaÇkĂvi«ayĂ÷ syur iti | kecid bhĂvĂrthĂ na karmaÓabdĂ÷---yathĂ bhĂvayet kuryĂt iti codĂharaďam | bhĆtyĂdayas tu prayojyavyĂpĂravacanatvĂn naiva yathĂvarďitabhĂvĂrthĂ ity anudĂharaďam | tatra yathĂ kathaćciď ďijantavyutpattyĂ bhĂvaÓabda eko nĹyeta, netarau | tĂv api tu prayojyavyĂpĂrĂćÓena kathaćcid bhĂvĂrthĂv ity udĂh­tau | atha vĂ dvitĹyasĆtrĂrthavyĂkhyĂnena bhĂvanĂprayojanatvam aćÓavĂcitvenĂstĹti vinĂpi sakalĂrthĂbhidhĂnĂd bhavanti bhĂvĂrthĂ÷ | kathać punar amĹ na karmaÓabdĂ÷, yadĂ dhĂtumĂtrać karmaÓabdatvenoktam | nirviÓe«asya sĂmĂnyasyĂnu«ÂhĂtum aÓakyatvĂd akarmaÓabdatvam | ato viÓe«avĂcinĂm eva dhĂtĆnĂć karmaÓabdatvĂÓrayaďĂd acodyam etat | %p. 93 yadi hi ÓyenacitrĂdarÓapaurďamĂsaÓabdĂ÷ phalai÷ saćbadhyeran, tato yĂgasya karaďatvĂbhĂvĂt tatsĂmĂnĂdhikaraďyanimittanĂmadheyatvĂnupapatte÷ prasiddhyĂdibhir guďavidhitvam eva syĂt | ata÷ sthita etasminn adhikaraďe ity Ăha | kasmĂt punar idać tatraiva na nĹtam | pramĂďalak«aďenĂsaćbandhĂt | atha nĂmadheyatvać kasmĂd atra nĂnĹyate | bhedalak«aďenĂsaćbandhĂt | tasmĂd yathĂnyĂsam eva sthitayor arthĂt paurvĂparyasiddhi÷ | na cai«Ăm arthinĂ iti phalapadĂbhiprĂyam | vivibhaktitvĂt iti saćbandhanimittĂkhyĂtavibhaktivigamĂt | atha vĂ ni«pannĂrthĂbhidhĂyisubvibhaktiviÓe«ayogo vivibhaktitvam | tasmĂn na dravyĂdiÓabdĂnĂć phalasaćbandha iti | Ăha ca sĂdhyasĂdhanasaćbandha÷ sarvadĂ bhĂvanĂÓraya÷ / tena tasya na siddhi÷ syĂd bhĂvanĂpratyayĂd ­te // 44 // _____________________________________________________________________ sarve«Ăć bhĂvo 'rtha iti cet || Jaim_2,1.2 || na tĂvat pratyayasye«Âam apĆrvapratipĂdanam / na ca dhĂto÷ svatas tat syĂn nĂmno vĂ parata÷ samam // 45 // yadi bhĂvanĂvacanasyaivĂpĆrvapratipĂdakatvam i«yate dhĂtor vĂ pratyayanirapek«asya, tato nĂmapak«o durbala÷ syĂt, iha tu yathaiva dhĂto÷ pratyayasaćbandhĂnug­hĹtasya bhĂvanĂ- %p. 94 nura¤jananimittać karaďavĂcitvać bhavati, evać nĂmapadasyĂpĹty aviÓe«a÷ | _____________________________________________________________________ ye«Ăm utpattau sve prayoge rĆpopalabdhis tĂni nĂmĂni tasmĂt tebhya÷ parĂkĂćk«Ă bhĆtatvĂt sve prayoge || Jaim_2,1.3 || yad uktam yadaikasmĂd apĆrvać tadetarat tadarthać bhavi«yati iti tadgatać tĂvad vastudharmeďa viÓe«ać darÓayati | katham | bahvad­«ÂaprasaÇgĂd dhi dharmo ne«Âa÷ pade pade / nĂmna÷ phalena saćbandhe parihĂro na tasya ca // 46 // ekasmĂd ad­«Âe kalpite yadĹtarad d­«ÂĂrthatvena tĂdarthyać bhajate tato lĂghavać labhyate | atha tu tĂdarthyasiddhaye tato 'pi punar ad­«Âać kalpyata eva tato varać phalenaiva sarvĂďi saćbaddhĂni | na ca saćbandhavairĆpyakleÓĂÓrayaďam | nĂmnaÓ ca phalasaćbandhe 'vaÓyać dhĂtvarthas tadanugrahĂrtho 'bhyupagantavya÷ | sa ca svayać ni«pĂdya÷ siddharĆpasya nĂmĂrthasya na Óaknoti d­«Âenopakartum | na hi nĂmĂrthas tam apek«ate | ÓabdaprayogavelĂyĂm eva ni«pannatayĂ gamyamĂnatvĂt, apek«aďĹyasya vĂ siddhatvenĂyogyatvĂt | prayujyate 'smin iti cĂbhidheya eva prayoga÷ | tadĂdhĂraiva hi ni«pannarĆpopalabdhi÷ | anutpannatve kriyĂrĆpasya vaktavye vinĂÓitvapradarÓanać ni«pannasyĂpi %p. 95 k«aďikatvena puna÷ punar ni«pattyapek«opapatte÷ | tebhya÷ parĂkĂÇk«Ă anyĂkĂÇk«Ă ni«pĂdyatvena vĂ pradhĂnĂkĂÇk«Ă na vidyata ity adhyĂhĂra÷ | atha vĂ tebhya÷ parĂ dĆre ĂkĂÇk«ety artha÷ | kuta÷ | bhĆtatvĂt iti svarĆpakathanĂrtham upanyastać ni«pannatvĂd eveti punar ante tad eva hetutvenopadi«Âać sĆtrakĂreďa | _____________________________________________________________________ ye«Ăć tĆtpattĂv arthe sve prayogo na vidyate tĂny ĂkhyĂtĂni tasmĂt tebhya÷ pratĹyetĂÓritatvĂt prayogasya || Jaim_2,1.4 || ĂkhyĂtavartĹ dhĂtvartha÷ sĂdhyarĆpa÷ pratĹyate / tasmin phalavatĹ«Âe tu nĂmno d­«ÂĂrthate«yate // 47 // dhĂtvarthas tĂvat prak­tyaiva sĂdhyĂtmaka÷ | viÓe«atas tv ĂkhyĂtagatena dhĂtunocyamĂna÷ sa yadi phalasĂdhanatvena codyate tato 'siddharĆpatvĂt tasya sĂdhanĂkĂÇk«ĂyĂć satyĂć nĂmapadać guďavidhitvena nĂmadheyatvena vobhayathĂpi d­«Âenaiva tĂdarthyać labhate | nanu nĂmadheyapak«e nĂmapadam api sĂdhyĂrthać bhavi«yatĹti dhĂtutulyać syĂt | na | tasya phalasaćbandhe guďavidhitvena siddhĂrthatvĂt | api ca %p. 96 sĂdhyĂtmako 'pi dhĂtvartho yadĂ nĂmnĂbhidhĹyate / tadĂ dravyavad evĂsau ni«pannĂtmĂ pratĹyate // 48 // yady api vastusvarĆpeďa dhĂtvartha÷ sĂdhya÷, tathĂpi nĂmapadenocyamĂno liÇgasaćkhyĂyogitvĂt siddharĆpo 'bhidhĹyate | abhidhĂnak­tĂ cĂkĂÇk«otpattir na vastuk­tĂ | tasmĂd yuktĂ dhĂtor evĂkĂÇk«Ă na nĂmna iti | ki¤ cĂÓritatvĂt prayogasya iti | adhunĂ ÓabdapratyĂsattik­to viÓe«o 'bhidhĹyate | puru«avyĂpĂrĂtmikĂyĂć hi bhĂvanĂyĂć dhĂtvarthopaÓle«o 'pi puru«eďĂÓritas tadatikramahetvabhĂvĂc ca na nĂmapadagrahaďam | tasmĂd asti viÓe«a÷ |