Kumarila: Tantravarttika ad 2.1.1-4 (bhavarthadhikarana) Based on: Koten Indo no Saishiki Koiron: Sabarabhasya & Tantravarttika ad 2.1.1-4. Genten Kotei Yakuchu Kenkyu. [The Theory of Ritual Action in Mimamsa: Critical Edition and Annotated Japanese Translation of Sabarabhasya & Tantravarttika ad 2.1.1-4.] Tokyo : Sankibo Press, 2004. ISBN 4-7963-0151-8 Input by Kei Kataoka ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ %p. 58 _____________________________________________________________________ भावार्थाः कर्मशब्दास् तेभ्यः क्रिया प्रतीयेतैष ह्य् अर्थो विधीयते ॥ Jaim_2,1.1 ॥ संबन्धं तावल् लक्षणद्वयस्य करोति । तत्र प्रथमे ऽध्याये प्रमाणलक्षणं वृत्तम् इत्य् उक्तम् । तद् अयुक्तम् । कुतः । नैव हि प्रथमे ऽध्याये सूत्रकारेण किंचन । लक्षणेन प्रमाणादेः स्वरूपम् उपवर्णितम् ॥ 1 ॥ तन् नाम लक्षणम् उच्यते येन तद्व्यतिरिक्तेभ्यस् तस्य स्वरूपं व्यावृत्ताकारं निरूप्यते । न चैवं प्रमाणादिलक्षणम् उक्तम् । अनुमानादीनि तावन् नैव सूत्रितानि । प्रत्यक्षम् अपि धर्मं प्रत्य् अनिमित्तत्वेनोपन्यस्तं न लक्ष्यत्वेनेति व्याख्यातम् । न च शब्दो ऽपि धर्मप्रमाणभूतः कश्चिल् लक्षितः, अस्मिन्न् एवाधिकरणे तस्य लक्ष्यमाणत्वात् । यद् अपि वृत्तिकारेण सर्वेषां लक्षणं प्रदर्शितं न तद् अध्यायार्थत्वेनोपसंहर्तुं युक्तम् । सूत्राध्यायार्थानुपसंहारात् । कथं च समस्तलक्षणार्थव्यतिरिक्त एवार्थे सूत्राणि क्षीयेरन् । अपि च वृत्तिकारेण यो ऽप्य् उक्तः षट्कः प्रत्यक्षपूर्वकः । अपरीक्ष्यतया सो ऽपि नैव लक्षणगोचरः ॥ 2 ॥ %p. 59 लोकप्रसिद्धार्थानि हि तान्य् अपरीक्ष्यत्वेनोक्तानि न प्रथमाध्यायविषयत्वेनोपसंहारम् अर्हन्ति । तस्माद् यत् प्रथमे ऽध्याये वृत्तं तद् आलोच्यैतद् भाष्यं नेयम् । तत्र प्रमाणलक्षणं तावच् चोदनालक्षणाश्रयम् । विध्यादितत्त्वनिर्णीतिः प्रमाणेनैव च स्थिता ॥ 3 ॥ समस्तो हि प्रथमः पादश् चोदनालक्षणसूत्रपरिकरः । तत्र च धर्मस्य चोदनालक्षणत्वम् उक्तम् । अतो ऽवधारितार्थलक्षणशब्दसाहचर्यात् प्रमाणशब्दः प्रमीयते इत्य् एवं व्युत्पाद्य धर्मविषय एव व्याख्येयः । सत्य् अपि प्रमेयमात्रवाचित्वे ऽस्मिन् शास्त्रे जिज्ञास्यत्वेन धर्मः प्रक्रान्त इति स एव गृह्यते । अथ वा करणम् एव प्रमाणम्, तस्यैव लक्षणम् उक्तम् । यद्य् अपि च सर्वप्रमाणानां तन् नोक्तं तथापि धर्मप्रमाणस्य चोदनात्वं नाम लक्षणम् इत्य् एतावतैवोक्तं मन्यते । न चावश्यं सर्वात्मनैव लक्षिते लक्षणत्वम् । विशेषरूपाणाम् आनन्त्येन सर्वलक्षणाभा- %p. 60 वप्रसङ्गात् । अपि चउत्पत्तिकसूत्रेण विशेषो ऽप्य् उक्त एव येनागमविशेषो गम्यते । अथ वोपन्यस्तस्य चोदनात्मकस्य प्रमाणस्य लक्षणं प्रामाण्यकारणम् उक्तम् इत्य् उपसंहारः । तथा यद्य् अपि विधेर् इदं रूपम् इदम् अर्थवादस्येदं मन्त्रस्येत्य् एवं नोक्तं तथापि धर्मं प्रत्य् उपयोगाभिधानात् तत्त्वं निर्णीतम् । अवसराभावात् तु तत्स्वरूपं न निर्दिष्टम् । श्रुतिमूलत्वं विज्ञानस्य स्मृतिप्रामाण्ये तत्त्वम् । नामधेयस्य चोदनान्तर्गतत्वात् प्रमाणत्वम् । संदिग्धार्थनिर्णये वाक्यशेषसामर्थ्ययोः प्रामाण्यम् इत्य् एवं समस्तम् अध्यायं प्रमाणलक्षणम् आचक्षते । तन् न प्रस्मर्तव्यम् इति । अविस्मृतप्रामाण्यो हि भेदादिप्रतिपादनम् अविशेषाद् अनर्थकं हि स्यात् इति क्रियमाणं सहते । अन्यथा ह्य् अनर्थकं नामेत्य् अपि प्रत्यवतिष्ठेत । ननु प्रधानाप्रधानचिन्ता तृतीयचतुर्थयोर् विषयः कथम् अत्रोपन्यस्यते । केचिद् आहुः । इह द्रव्यकर्मणोर् उत्तरत्र तु कर्मणाम् एव गुणप्रधानत्वविचाराद् अपौनरुक्त्यम् इति । तद् अयुक्तम् । द्रव्यगुणसंस्कारेषु इत्य् अत्र सर्वाभिधानात् । तेनैवं वाच्यम् लक्षणार्थो ऽत्र तत्त्वेन भेदः शब्दान्तरादिभिः । %p. 61 तम् अन्व् अपूर्वभेदो ऽपि प्राधान्यं तत्प्रसिद्धये ॥ 4 ॥ कर्मभेदस् तावद् औत्सर्गिको लक्षणार्थः, तदपवादत्वेनाभेदः । तदनुनिष्पादिनौ त्व् अपूर्वभेदाभेदौ । तत्र प्रतिकर्मभेदम् अपूर्वभेदप्रसक्तौ तृतीयसिद्धः प्रधानाप्रधानविचारः पुनर् अपवादत्वेनारप्स्यते । सत्य् अप्य् अवहन्त्यादीनां शब्दान्तरादिभिर् भेदे कर्माकाङ्क्षितदृष्टप्रयोजनपर्यवसानान् न क्रियाजन्यापूर्वान्तरोत्पत्तिः । यत् तु नियमापूर्वं तत् क्रियाकृतं न भवतीति न तया व्यपदिश्यते । तेन यत्रैव द्रव्यादीनि प्रति क्रियाणां प्रधानत्वं तत्रैव तद्भेदनिमित्तापूर्वभेदसिद्धिः । अस्य च विवेकार्थं यद् गुणप्रधानलक्षणं वक्ष्यते तदपवादापवादार्थं धर्ममात्रे तु स्तुतशस्त्रयोः इति चाधिकरणद्वयं प्रस्तोष्यते । ततश् चाख्यातद्वैविध्ये ऽवधारिते प्रसङ्गात् तृतीयं प्रकारम् अभिधायकत्वं प्रतिपादयितुं मन्त्रप्रस्तावः । तल्लक्षणादीनि तु प्रसक्तानुप्रसक्तेन यावत् पादसमाप्ति । ततः शब्दान्तराभ्यासाभ्यां भेदम् उक्त्वा पौर्णमास्यधिकरणेनाभ्यासापवादः करिष्यते समुदायानुवादत्वात् । ततस् तदपवादार्थम् उपांशुयाजाघाराग्निहोत्रपशुसोमाधिकरणानि । ततः संख्यासंज्ञागुणैर् भेदः । तावच् च गुणगतो विचारो यावत् प्रकरणान्तराधिकरणम् । ततस् तन्न्यायानुवृत्तिर् आ शाखान्तराधिकरणात् । तत्र च षट्कातिरिक्तभेदकारणव्युदासः संज्ञाभ्यासगुणप्रक्रियाणां चाशङ्कानिवृत्तिर् इत्य् एतावान् भेदलक्षणार्थः । एष एवार्थो ऽवश्यं वक्तव्यो ऽङ्गाङ्गित्वाद्यवधारणार्थम् । न %p. 62 चान्यस्येदानीम् अवसरो ऽस्तीत्य् अयम् एवाध्यायसंबन्धः । कुतः । शेषशेष्यादयः सर्वे कर्मभेदनिबन्धनाः । कार्ये ज्ञाते ऽधिकारः स्याद् उपदेशे ऽतिदेशधीः ॥ 5 ॥ प्राक् तावत् प्रमाणलक्षणाद् वेदार्थविचारात्मकत्वान् न कस्यचिद् भेदलक्षणादेः प्रस्ताव इत्य् उत्तरकालम् आरम्भः । तत्रापि शेषशेषित्वं प्रयोजकाप्रयोजकत्वं क्रमश् च भिन्नानां भवतीति न भेदलक्षणात् प्राग् आरभ्यते । तथाधिकारः कर्मस्वरूपे ऽवधारिते तद्योग्यतया शक्यो निरूपयितुम् इति पञ्चापि लक्षणानि प्रतीक्षते । तथोत्तरः षट्को ऽतिदेशविषयत्वाद् उपदेशज्ञानाधीनसिद्धिः समस्तः समस्तं पूर्वषट्कम् अपेक्षते । ततश् च परिशेषसिद्धो ऽयं भेदलक्षणस्य संबन्ध इत्य् अत्रारभ्यते । षड्विधः कर्मभेदः इति साधनभेदोपचारात् । वक्ष्यमाणसूत्रक्रमानुरोधेन नामधेयं संख्यानन्तरं पठितव्यं सद् अनादराद् अन्ते पठितम् । इतिकरणो हेत्वर्थः । षड्विधः कर्मभेद एतैः कारणैर् इति यावत् । अथ वा करणे भेदशब्दं व्युत्पाद्य सामानाधिकरण्येनैव शब्दान्तरादीनि व्याख्येयानि । संज्ञाशब्दान्तरयोः संख्यागुणयोश् चापौनरुक्त्यं स्वस्थाने वक्ष्यामः । सर्वदा चैषां भिन्नविषयत्वान् न श्रुत्यादिवद् %p. 63 बलाबलचिन्ता भविष्यतीति तद्भेदप्रतिपादनमात्रं तात्पर्येण । अन्यद् उपोद्घातादिना । तत्र चिन्तां प्रकृतसिद्ध्यर्थाम् उपोद्घातं प्रचक्षते । प्रसक्तानुप्रसक्तादि प्रस्तुताद् उपजायते ॥ 6 ॥ यथेदम् एवाधिकरणं प्रकृतानुनिष्पाद्यपूर्वभेदानुसारसिद्ध्यर्थम् उपोद्घातत्वेन भविष्यति । %p. 64 कतरस्मात् पदात् फलेन संबध्यमानाद् अपूर्वभेदाभेदाव् अनुगन्तव्याव् इति । यदा निरवयवौ वाक्यवाक्यार्थौ स्यातां ततः किं प्रतिपदं धर्म इत्यादिर् असंबद्ध एव विचारः स्यात्, अत आह वाक्ये च पदानाम् अर्थाः इति । अत्रापि चोद्यते । चोदनालक्षणत्वेन वाक्यार्थो ऽवस्थितो यदा । धर्मः प्रतिपदं वाच्यः कथम् आशङ्क्यते तदा ॥ 7 ॥ यदि हि धर्मस्वरूपम् अभिधीयेत ततः किं पदेन पदेनोच्यते इति विचारो युज्यते, लाक्षणिके त्व् अयुक्तः । तद् उच्यते । धर्मत्वं फलसंबन्धात् पदार्थस्यैव युज्यते । तत् किम् एकस्य सर्वेषाम् इति युक्ता विचारणा ॥ 8 ॥ न चात्र यो धर्मः स किं पदेन पदेनोच्यत इत्य् एवं विचार्यते, किं तर्हि, यः पदेन पदेनोच्यते स किं फलसंबन्धोत्तरकालं वाक्यार्थात्मना गम्यमानो धर्मो भवति, अथेतरपदार्थानुगृहीत एकः पदार्थ इति । तथा च सर्वैर् एकस्य धर्मत्वं प्रतिपादितं भवति । साक्षात् फलसाधनमात्रस्य धर्मत्वाभ्युपगमात् । न तु सर्वेषाम् एकः कश्चिद् अर्थो ऽस्ति यः सर्वैर् एकः इत्य् एवम् आश्रीयेत । यच् च फलपदेन सह पदं संबध्यते तस्यार्थं धर्मम् अपूर्वसाधनं च मन्यन्ते । तेन किं सर्वाणि पदानि फलेन संबध्यन्ते किं वैकम् इति विचारः । किं प्राप्तं । प्रतिपदम् इति । कुतः । ऐकरूप्येण संबन्धः प्रधानेन च सिध्यति । तस्मात् फलपदेनैव सर्वं संबध्यते पदम् ॥ 9 ॥ %p. 65 यदि हि विशेषो गम्येते---इदं फलसंबन्धयोग्यम्, इदं न---इति, ततः किंचिद् एव संबध्येत । अनवगम्यमाने तु सर्वाणि पदानि फलेनैव संबध्यन्ते । यदि चैकं फलसंबन्धि, इतराणि तत्संबन्धीनीति कल्प्यते, ततो वाजपेयाधिकरणन्यायेनैकस्य फलं प्रत्य् उपादानविधानगुणभावात्, इतरत् तु प्रत्य् उद्देशानुवादप्राधान्याद् वैरूप्यनिमित्तवाक्यभेदप्रसङ्गः । सर्वेषां फलं प्रत्य् उपादीयमानानाम् ऐकरूप्यात् तन्त्रसंबन्धोपपत्तिः । सर्वश् च सति संभवे गुणम् अतिलङ्घ्य प्रधानेनैव नित्यं संबध्यते । तस्मात् सर्वेषां फलसंबन्धाद् धर्मत्वं । तत्र तु किं सत्रिवत् प्रत्येकं कृत्स्नं फलं साधयन्ति, अथ दर्शपूर्णमासवत् संहत्य, तथा किं विकल्पेन समुच्चयेन वेत्यादि यथेष्टं कल्पनीयम् । तत्र फलभूमगरीयस्त्वात्, एकशब्दोपादानाभावात्, सत्रिवत् प्रत्येकं साधनशक्त्यवगमात् सर्वेभ्यः पृथक् फलम् इति पक्षः । अथ वारुणादिन्यायेनैकवाक्योपा- %p. 66 दानात् संहतानां फलम् । अथ वैकेन निराकाङ्क्षत्वान् न तदानीम् एवेतरसंबन्धोपपत्तिः, तस्माद् विकल्प इति । अत्राभिधीयते । फलेन यस्य संबन्धस् ततो ऽपूर्वं प्रकल्प्यते । तदल्पत्वोपपत्तौ च न युक्ता बहुकल्पना ॥ 10 ॥ यदि हि फलसंबन्धमात्रपर्यवसाय्य् एव वाक्यं भवेत्, ततः कदाचिद् सर्वाण्य् अपि फलेन संबध्येरन् । इह तु तावन्मात्रेणासिद्धेर् अपूर्वम् अन्यत् कल्पयितव्यम्, तच् चानुपपत्तिप्रमाणकम् । तत्रैकापूर्वकल्पनयोपपन्ने वाक्ये नादृष्टान्तरकल्पनाप्रमाणम् अस्ति । यो ह्य् अनेकान्य् अपूर्वाणि कल्पयति, कल्पयत्य् असाव् एकम् । तच् चेत् कल्पितम्, अर्थवत्त्वाद् वाक्यस्य क्षीणान्यथानुपपत्तिर् नापूर्वान्तरस्य प्रमाणं भवति । तस्माद् एकम् एव फलसंबन्धि, तस्माच् चापूर्वम्, इतरत् फलवदुपकारीत्य् अध्यवसीयते । न चात्र विरोधो भविष्यति । नामधेयत्वेन परिहारात् । अगत्या वा दशापवित्रेण ग्रहं संमार्ष्टि इतिवन् मत्वर्थलक्षणाश्रयणात् । अर्थाक्षिप्तसाध्यांशद्वारेण वा धात्वर्थैर् आत्मीयकरणग्रहणसिद्धेः । एवं स्थिते कतरद् एकं संबध्यताम् इति सर्वथानेकादृष्टकल्पनापरिहाराद् अनियमप्राप्ताउ, उच्यते । %p. 67 प्रधानं फलसंबन्धि तत्संबन्ध्य् अङ्गम् इष्यते । प्रधानाङ्गत्वम् एकस्य न चैकत्रावकल्पते ॥ 11 ॥ न ह्य् एकस्मिन् वाक्ये तद् एव कदाचित् फलसंबन्धात् प्रधानम्, कदाचित् फलवदुपकाराद् अङ्गं युज्यते । नियतरूपत्वाद् अङ्गाङ्गिभावस्य । तस्मान् नियोगेनैवाख्यातपदान् नामपदाद् वापूर्वप्रतीतिः । %p. 68 कः पुनर् भावः, के वा भावशब्दाः इति---यावन्तः फलसंबद्धेषु वाक्येष्व् आख्यातशब्दाः यजति ददाति जुहोति इत्य् एवमादयः, तेषु प्रत्ययार्थप्राधान्यात्, कर्तरि च लकारोत्पत्तेः, यागादिविशिष्टकर्त्रभिधानम्, कथंचिद् वा विपर्ययात् कर्तृविशिष्टयागाद्यभिधानं मन्वानस्य प्रश्नः । सत्याम् अपि चैकपर्यनुयोगेनोभयपर्यनुयोगसिद्धौ---यो ऽयं यजनम् इज्या यागः इत्य् अनुदाहृत्यैव भावार्थतां ब्रवीति, तन् नूनं केऽप्य् अलौकिका भावशब्दा अपि---इत्य् उभयप्रश्नः । सिद्धान्तवादी तु---भवतेर् णिजन्तात् एर् अच् इत्य् अच्प्रत्यये कृते भावनाविचिनं भावशब्दं व्युत्पाद्य, आख्यातस्य चान्वयव्यतिरेकाभ्यां तत्परत्वं कर्त्रभिधानप्रतिषेधं चाभिप्रेत्योदाहरति यजति ददाति इति । परः पुनः---भवतेर् णिजन्ताद् अन्येन नैषो ऽर्थो ऽभिधीयते, न चाख्यातप्रत्ययस्यात्र व्यापारः, धात्वन्तरार्थत्वात् । कामं तुल्यजातीयत्वेन धातव एव ब्रूयुः, ते ऽपि तु यागादिवचनत्वाद् असमर्थाः---इति मत्वाह ननु यागदानहोमशब्दाः इति । अत्रोच्यते । %p. 69 यागदानादनुस्यूतो भावनात्मावगम्यते । नित्यम् आख्यातशब्देभ्यस् तस्माद् भावार्थतेष्यते ॥ 12 ॥ यावान् एव ह्य् अनन्यलभ्यो ऽर्थः शब्दाद् गम्यते, स सर्वः शब्दार्थः । सर्वत्र चाख्याते धात्वर्थश् च तदनुरक्ता च भावना विज्ञायते । तस्माद् भावार्थत्वव्यपदेशः । तद्व्यतिरिक्तास् तु द्रव्यगुणशब्दा विज्ञायन्त एवेति न पृष्टाः । तत्र द्रव्यादिशब्दानां निष्पन्नार्थाभिधायिनाम् । करणार्थत्वयोग्यत्वात् प्राप्नोति फलसंगतिः ॥ 13 ॥ सर्वत्र हि फलं साध्यत्वात् सिद्धरूपं साधनम् अपेक्षते, न साध्यान्तरम् । नामार्थश् च सिद्धत्वात् तदपेक्षापूरणसमर्थः, नाख्यातार्थः । स्वयम् एव साध्यत्वात् । तस्मात् द्रव्यादिभिः फलम्---इति प्राप्ते, सूत्रेणोत्तरं दीयते । भावार्थाः कर्मशब्दा ये तेभ्यो ऽपूर्वक्रियागतिः । तैः कुर्याद् यजिना स्वर्गम् एष ह्य् अर्थो विधीयते ॥ 14 ॥ फलसंबन्धो हेतुर् अपूर्वप्रतिपत्तेः । संबन्धश् चाकाङ्क्षापूर्वकः । सा च भावशब्देभ्यः प्रसर्पन्ती दृश्यते, न द्रव्यगुणशब्देभ्यः । तस्माद् आख्यातेभ्यः अपूर्वभावना गम्यते । तत्र च धात्वर्थस्य करणत्वप्रतिपत्तिः, प्रत्यासत्तेः । अतस् तेनैव फलकरणभूतेनान्यथानुपपत्त्यापूर्वं भाव्यत इत्य् अवधार्यते । %p. 70 कथं पुनर् यज्यादीन् पृथक् कृत्य केवलप्रत्ययवाच्य एव भावनार्थो लभ्यते भावयेत् इति. कुतः । अभिदध्युः स्वशक्त्या हि विधिमात्रं लिङादयः । ण्यन्तस्य भवतेर् अर्थः केनांशेनाभिधीयते ॥ 15 ॥ न च धात्वन्तरार्थं यज्यादयः प्रतिपादयन्ति, स्वार्थमात्रव्यापृतत्वात् । अतः शब्दरहितम् एवेदम् आरोप्यते भावयेत् इति । किञ् च शब्दान्तरस्य यो ऽप्य् अर्थः पर्यायैर् अभिधीयते । न स तेनैव सहितस् तस्मिन्न् अर्थे प्रयुज्यते ॥ 16 ॥ तद् यथा पिकम् आनय इत्य् उक्ते यो नामार्थं न प्रतिपद्यते, तस्मै कोकिलशब्दम् एव केवलं प्रयुञ्जते, न कोकिलः पिकः इति, तथात्र यद्य् आख्यातस्य करोतिर् ण्यन्तो वा भवतिः पर्यायः, ततस् तदर्थकथने तन्मात्रम् एव प्रयोक्तव्यम्, नाख्यातप्रत्ययो ऽपि । न हि तदानीं विविच्य ज्ञायते---केनांशेन क्रिया प्रत्याय्यते---इति । अत्र तु भावयेत् कुर्यात् इति वा पुनर् अपि लिङ् प्रयुज्यते एव । अतश् च यो ऽनेन यजतेः परेणार्थः प्रतिपादितः, असौ भावयतेर् अपि परेण तेनैवेत्य् अधिकावाप एव भावयतिः । तस्माद् अवैदिक इति । अत्राभिधीयते । सर्वत्रैव तावत् सिद्धकर्तृक्रियावाचिन्य् आख्यातप्रत्यये सति । सामानाधिकरण्येन करोत्यर्थो ऽवगम्यते ॥ 17 ॥ इह केभ्यश्चिद् धातुभ्यः परा तिङ्विभक्तिर् उच्चार्यमाणा कर्त्रात्मलाभमात्रम् एव व्यापारं प्रतिपादयति । यथास्तिभवतिविद्यतिभ्यः । अपरेभ्यस् तु सिद्धे कर्तरि अन्यात्मला- %p. 71 भविषयव्यापारप्रतीतिः । यथा यजति ददाति पठति गच्छति इति । द्रव्यम् एव च विशीष्टशक्त्युपेतं प्रचलितात्मतत्त्वं विप्रकीर्णस्वभावं पूर्वापरीभूतं प्रथमावस्थातः प्रच्युतं पराम् अवस्थाम् अप्राप्तं व्यापारशब्दवाच्यं भवति । तत्र कदाचित् कर्तैवैवमवस्थः प्रतीयते । कदाचित् सिद्धे कर्तर्य् अन्यः । तद् यदा कर्तुर् एवैषावस्था भवति, तदासौ स्वयम् एवान्यस्माद् आत्मलाभम् अपेक्षमाणः परनिष्पत्ताव् अव्याप्रियमाणत्वान् न करोतिशब्दवाच्यतां भजते । यदा तु लब्धात्मको ऽन्यत्र व्याप्रियते, तदा करोति इत्य् एवम् अपदिश्यते । तथा च किं करोति पठति गच्छति इति सामान्यविशेषरूपेण सामानाधिकरण्यप्रयोगो दृश्यते । न तु किं करोति भवति अस्ति वेति प्रयुज्यते । तस्माल् लब्धात्मककर्तृव्यापारवचनानि करोत्यर्थवन्त्य् आख्यातानि । तत्र च क्रियमाणेन केनचिद् अवश्यं भवितव्यम् । कुतः । करोतिः क्रियमाणेन न कश्चित् कर्मणा विना । भवत्यर्थस्य कर्ता च करोतेः कर्म जायते ॥ 18 ॥ करोतेर् नित्यं सकर्मकत्वाद् यावत् क्रियमाणं न लभ्यते, न तावद् अर्थः पर्यवस्यति । सर्वकारकाणां चावान्तरक्रियासु कर्तृत्वं प्रतिपाद्यमानानां प्रधानक्रियासु कर्मादि- %p. 72 विभागो जायते । प्रतिक्रियं च योग्यताभेदाद् अवान्तरक्रियावैचित्र्यं भवति । तत्रान्वयव्यतिरेकाभ्याम् इदम् अवगतं भवतिक्रियायाः कर्ता करोतेः कर्म संपद्यते इति । तथा हि नित्यं न भवनं यस्य यस्य वा नित्यभूतता । न तस्य क्रियमाणत्वं खपुष्पाकाशयोर् इव ॥ 19 ॥ य एव हि प्रवृत्तभवनः संभावितभवनो वान्येन प्रयुज्यते, स एव क्रियमाणत्वेनावधार्यते, नान्यः । तथा च न कश्चित् खपुष्पम् आकाशं वा कुर्वन्न् उपलभ्यते । यत्रापि पादौ कुरु इत्यादिषु निष्पन्नानां कर्मप्रयोगो दृश्यते, तत्राप्य् अनिष्पन्नसंस्कारादिविवक्षया पादादिशब्दप्रयोगाद् अव्यभिचारः । सत्य् अपि च करोतेर् अनेकार्थत्वे सर्वत्र गन्धनावक्षेपणादौ किञ्चिद् अनुत्पन्नोत्पादनसामान्यम् अवगम्यते । अथ वा यदास्योत्पादनाभिधायित्वम्, तदैव विशिष्टाख्यातसामानाधिकरण्यं दृष्टम् इति तद्गतस्योत्पाद्यमानम् एव कर्म भवतीत्य् उपपन्नम् । तेन भवतिक्रिया तावल् लब्धा । ततश् च करोत्यर्थस्य यः कर्ता भवितुः स प्रयोजकः । भविता तम् अपेक्ष्याथ प्रयोज्यत्वं प्रपद्यते ॥ 20 ॥ %p. 73 भवतिकरोत्योः शक्तिभेदाद् विक्लिदिपचत्योर् इव नियतं प्रयोज्यप्रयोजकव्यापारवचनत्वम् । तत्र च (1) कदाचिद् अभिधीयमानकर्मशक्त्याक्षिप्तप्रयोज्यव्यापारो वा स्वयम् एवाक्षिप्तप्रयोज्यव्यापारो वा केवलं प्रयोजकव्यापार एव विवक्ष्यते कटं करोति ओदनं पचति इति । (2) कदाचिद् आक्षिप्तप्रयोजकव्यापारं प्रयोज्यव्यापारमात्रम् घटो भवति विक्लिद्यन्ति तण्डुलाः इति । (3) कदाचिद् उभौ भिन्नौ समुच्चित्य प्रयोगः करोति कटं देवदत्तः, स च भवति इति । (4) कदाचिद् उपसर्जनीभूतप्रयोजकव्यापारः प्रयोज्यव्यापारः क्रियते देवदत्तेन इति, स्वयम् एवेति वा प्रयोगे । (5) कदाचित् पुनः समानपदैकदेशोपात्तोपसर्जनीभूतप्रयोज्यक्रियः प्रयोजकव्यापारो विवक्ष्यते, तदा च करोतिपचत्योस् तादात्म्येनाशक्तेर् अर्प्रयोगात्, भूविक्लिद्योश् च केवलप्रयोज्यक्रियानिष्ठत्वान् न साक्षात् प्रवर्तितुं शक्तिर् अस्तीति वाचकत्वेन द्योतकत्वेन वा णिच्परः प्रयुज्यते भावयति विक्लेदयति इति च । तथा चाह--- प्रयोज्यकर्तृकैकान्तव्यापारप्रतिपादकाः । ण्यन्ता एव प्रयुज्यन्ते तत्प्रयोजककर्मसु ॥ 21 ॥ न च तेषाम् अण्यन्तानाम् अशक्तिर् इत्य् अन्येषाम् अशक्त्या भवितव्यम्, अन्येषां वा शक्तिर् इत्य् एषाम् अपि तथा भवितव्यम् । कुतः । शक्तयः सर्वभावानां नानुयोज्याः स्वभावतः । तेन नाना वदन्त्य् अर्थान् प्रकृतिप्रत्ययादयः ॥ 22 ॥ %p. 74 एवं करोत्यर्थद्वारेण सर्वाख्यातेषु भावयत्यर्थः सिद्धः । तेन भूतिषु कर्तृत्वं प्रतिपन्नस्य वस्तुनः । प्रयोजकक्रियाम् आहुर् भावनां भावनाविदः ॥ 23 ॥ यत् तूक्तं न विधिव्यतिरिक्तं लिङादयो ऽर्थं वदन्तीति, तद् अयुक्तम् । कुतः । अभिधाभावनाम् आहुर् अन्याम् एव लिङादयः । अर्थात्मभावना त्व् अन्या सर्वाख्यातेषु गम्यते ॥ 24 ॥ यदा हि सर्वाख्यातानुवर्तिनी करोतिधातुवाच्या पुरुषव्यापाररूपा भावनावगता भवति, तदा तद्विशेषाः सामान्याख्यातव्यतिरिक्तशब्दविशेषवाच्या विधिप्रतिषेधभूतभविष्यद्वर्तमानादयः प्रतीयन्ते । तथा च सर्वत्र सामान्यतः करोत्यर्थो ऽवगम्यते, किं करोति? पचति, किम् अकार्षीत्? अपाक्षीत्, किं करिष्यति? पक्ष्यति, किं कुर्यात्? पचेत्, किं न कुर्यात्? न पचेत् इति । तत्रार्थात्मिकायां भावनायां लिङादिशब्दानां यः पुरुषं प्रति प्रयोजकव्यापारः, सा द्वितीया शब्दधर्मो ऽभिधात्मिका भावना वि- %p. 75 धिर् इत्य् उच्यते । विशेषतश् चेयम् अर्थवादाधिकरणे वर्णिता । यत् तु पर्यायस्थित्यतिलङ्घनं प्रत्ययापरित्यागाद् अभिहितम्, तत्रोच्यते--- केवलस्याप्रयोगित्वात् कर्तृसंख्यादिसंग्रहात् । रूपाविनाशसिद्धेश् च प्रत्ययो ऽपि प्रयुज्यते ॥ 25 ॥ यदि हि केवलः करोतिर् भावयतिर् वा प्रयोगार्हौ स्याताम्, ततः कोकिलशब्दप्रयोगे पिकशब्दवत् प्रत्ययो न प्रयुज्येत । न तु केवलायाः प्रकृतेः प्रयोगः । अपभ्रंशत्वप्रसङ्गात् । तेन यस्मिन् कस्मिंश्चित् प्रत्यये प्रयोक्तव्ये यस्यैवार्थः कथ्यते, स एवानुवादभूतः प्रकृत्यनुग्रहार्थं प्रयुज्यते, नान्यः । अभ्यधिकार्थान्तरापत्तिप्रसङ्गात् । ननु च इक्श्तिपौ धातुनिर्देशे विहिताउ, अतस् तद्युक्तौ करोतिभावयती प्रय्ज्येयाताम् । नैतद् अस्ति । तथा सति शब्दपदार्थकत्वान् नैव ताभ्याम् आख्यातार्थः कथ्येत । यत् तु क्वचिद् अर्थे ऽपि धातुम् इक्श्तिबन्तं प्रयुञ्जते यजिः यजतिः इति, तच् छब्दे ऽभिहिते लक्षणयार्थप्रतीतिर् इत्य् अवगन्तव्यं । न चेह किंचिल् लक्ष- %p. 76 णाश्रयणे प्रयोजनम् अस्ति येनावाचकः प्रयुज्येत । तत्रान्यद् एवानिष्टम् आपद्येत कृञ्भुवौ धातू तिङाभिधीयेते इति । तस्माद् अर्थपरत्वसिद्ध्यर्थम् आख्यातप्रत्ययसहिताव् एव प्रयुज्येते । यदि च भावनैवैका प्रत्ययार्थः स्यात् करोतिभावयती वा समस्तप्रत्ययार्थोपादानसमर्थौ भवेताम्, ततः केवलप्रयोगो ऽप्य् आशङ्क्येत, न तु तद् उभयम् अप्य् अस्तीति करोतिभावयतिभ्यां कथिते ऽपि भावनार्थे कर्तृसंख्यादिप्रत्यायनार्थं पुनः प्रत्यय उच्चार्यते । यस् तु तत्र भावनाभिधानांशः स प्राप्तत्वाद् अनूद्यते. अन्यथा हि भावनैवैका प्रत्ययार्थः करोतिभावयती वा कर्तृसंख्यादीनाम् अप्य् अभिधायकाव् इति भ्रान्तिः स्यात् । नित्यं च पूर्वापरीभूता भावनाख्यातेनोच्यते । तत्र यदि प्रत्ययान्तरं प्रयुज्येत, ततः करोतिभावयतिभ्यां द्रव्यवद् उपसंहृतरूपोच्यमाना नैवाख्यातसदृशी कथ्येत । तस्माद् अवश्यं तिङ् अपि प्रयोक्तव्य इति । %p. 77 किञ् च--- भावना गम्यमाना च धातुप्रत्ययसंनिधौ । कस्य वाच्येति विस्पष्टं न कदाचित् प्रतीयते ॥ 26 ॥ यदि ह्य् एकान्तेनास्याः प्रत्ययार्थत्वम् अवधार्येत, ततः करोतिभावयतिभ्यां प्रत्ययपौनरुक्त्याशङ्का स्यान्, न तु तद् अस्ति । उभयसन्निधौ गम्यमानत्वात् । केवलप्रकृतिप्रत्ययप्रयोगाभावाद् धि न विवेको विज्ञायते । शक्यते हि वक्तुं धातुसहितेन प्रत्ययेनोच्यत इति, अथ वा प्रत्ययानुगृहीतेन धातुना, अथ वोभाभ्याम् । न च शक्तिकल्पनायां विशेषः । सर्वथार्थापत्तिसाम्यात् । न च विवेकज्ञानप्रयोजनम् अस्ति । स्याद् एतत् । कृदन्ताद् धातोर् अप्रतीतेस् तिङ्व्यभिचारिण्य् एव भावनेति । तद् अयुक्तम् । अस्तिभवतिविद्यतिपरेषु प्रत्ययेष्व् अप्य् अदर्शनात् । न च कृदन्तेष्व् अप्य् अत्यन्तं भावना नास्ति । किंचिद् अपकृष्यमाणरूपर्पतीतेः । (1) कृत्येषु तावद् भोक्तव्यम् यष्टव्यम् इति किंचिन् न्यूनाख्याताद् गम्यते । तत्रापि कर्मोत्पन्नेषु द्रव्यप्राधान्याद् ब्राह्मणो न हन्तव्यः इति भावोत्पन्नेभ्यो न्यूनतरा । न हि तत्र प्रयोजकव्यापारप्राधान्यम् । एकत्र धात्वर्थप्राधान्यात्, अपरत्र स्वव्यापारविशिष्टप्रयोज्यपरत्वात् । एतेन भावकर्मोत्पन्नलकारास् तिङो ऽपि व्याख्याताः । तेष्व् अपि हि प्रयोजकव्यापारगुणत्वप्रतीतिर् अविशिष्टा । अतो न तिङन्तानां तुल्यकल्पत्वम् । %p. 78 (2) तथा अव्ययकृतो भावे भवन्ति इति स्मरणाविशेषे ऽपि स्वसंवेद्यम् ईषन्न्यूनभावनाविज्ञानम् । अभिक्रामं जुहोति, दर्भतरुणकेनोपघातं जुहोति, अभिषुत्य हुत्वा भक्षयन्ति, पुरा वाचः प्रवदितोः इति सर्वत्र श्रुत्यैव भावनान्तरसापेक्षा भावनावगम्यते । (3) पक्वः पक्ववान् इत्य् अपि निर्वृत्तरूपभावनोपसर्जनद्रव्यप्रतीतिः प्रत्यक्षा । (4) एवं पाचकादिष्व् अपि द्रष्टव्यम् । तथा च सर्वत्र कारकापेक्षा दृश्यते । अन्यथा हि रूढितद्धितसमासेष्व् इवेयं न स्यात् । न च निर्व्यापाराणाम् एते व्यपदेशा भवन्ति । न चास्ति स व्यापारो यत्र किंचिद् असन् न जन्यते । ततश् च सिद्धः करोतिभावयत्योर् अर्थः । शक्यते च सर्वत्र सामानाधिकरण्यम् अपि दर्शयितुं विनापि पूर्वापरीभूतत्वेन । तद् यथा किं कर्तव्यं? पक्तव्यम्, कथंकारं जुहोति? अभिक्रामम्, किं कृत्वा जुहोति? अभिषुत्य, किं कृतवान्? पक्ववान्, किं %p. 79 कृतम्? पक्वं, किंक्रियो देवदत्तः? पक्ता, केयं क्रिया? पाकः इति । न च करोतिसामानाधिकरण्यातिरिक्तम् आख्यातेष्व् अपि भावनाप्रमाणं विद्यते । तस्माद् धातवो ऽपि भावनां न मुञ्चन्ति । तथा चाहुः करोतिर् अर्थेष्व् इव सर्वधातून् इति । यत् त्व् अस्याः प्राधान्यं तत् कामं तिङाभिधेयं द्योत्यं वान्वयव्यतिरेकाभ्याम् अस्तु, न स्वरूपम् । नन्व् एवम् अपि यागेन इति धात्वर्थे निष्कृष्टे तेनैव भावनाप्य् उपात्तेति भावयेत् इति पुनः प्रयोगो न प्राप्नोति । नैष दोषः । तथा हि द्व्यर्थस्य धातोर् भेदेनार्थे कथ्यमाने यागेन इति विशेषरूपं करणात्मना निष्कृष्टम् । इतरत् तु भावनात्मकं सामान्यरूपं शब्दान्तरेण भावयेत् इत्य् अनेन कथ्यते । अथ वा केचित् करणांशकर्तृसंख्यादयः प्रकृतिप्रत्यययोर् भेदेन वाच्याः । भावना तु समुदायाव्यभिचारात् समुचितयोर् एवार्थ इत्य् अपि शक्यं वक्तुम् । तथा च सूत्रकारभाष्यकाराभ्यां भावार्थाः कर्मशब्दाः इति सामानाधिकरण्यम् एवाश्रितम्, न भावार्थत्वेन प्रत्ययाः कथिताः । शास्त्रे तु सर्वत्र प्रत्ययार्थो भावनेति व्यवहारः । तत्रायम् अभिप्रायः । %p. 80 प्रत्ययार्थं सह ब्रूतः प्रकृतिप्रत्ययौ सदा । प्राधान्याद् भावना तेन प्रत्ययार्थो ऽवधार्यते ॥ 27 ॥ यद्य् अप्य् अन्यद् विवेककारणं नास्ति, तथापि प्राधान्यं प्रत्ययार्थधर्मं दृष्ट्वा नूनम् इयं प्रत्ययार्थः इत्य् अवगम्यते । तथा क्रमवतोर् नित्यं प्रकृतिप्रत्ययाशयोः । प्रत्ययश्रुतिवेलायां भावनात्मावगम्यते ॥ 28 ॥ न केवलम् एताव् एवान्वयव्यतिरेकौ यौ परस्परपरित्यागेन लक्ष्येते । तस्मिन्न् एव हि पदे तदागमे हि तद् दृश्यते इत्य् अनेन न्यायेन विवेको ऽवधार्यते । यत् त्व् अस्त्यादिपरः प्रत्ययो ऽपि भावनां जहातीति तुल्यं धातुसमुदायपक्षयोर् अप्य् एतत् । सर्वथा यत्र प्रतीयते, तत्र तावत् प्रत्ययार्थत्वं निश्चीयते । अन्यत्र त्व् अयं विचार एव नास्ति । क्वचिद् व्यभिचारस्य चोत्तरम् उक्तं तद्भूताधिकरणे । अथ वा नैवात्रापि व्यभिचारः । कुतः । अस्त्यादाव् अपि कर्त्रंशे भाव्ये ऽस्त्य् एव हि भावना । %p. 81 अन्यत्राशेषभावात् तु न तथा सा प्रकाशते ॥ 29 ॥ यद्य् अपि कर्तुर् अनिष्पन्नत्वाद् व्यतिरिक्तभावयितव्याभावाद् अस्त्यादिषु प्रयोजकव्यापारो नातीव लक्ष्यते, तथापि प्रत्ययसामर्थ्यात् तावत् भावयति इत्य् अवगम्यते । किम्? इत्य् अपेक्षिते चानिष्पन्ने कर्तरि अन्यत् किंचित् इत्य् अकल्पनाद् आत्मानम् इत्य् एव संबधय्ते । केन? भावनेन, कथम्? अवयवजननादिर्पकारेण इति । त्रयो ऽपि तत्र भावनांशा भवनेनैव पूर्यन्ते. व्यापारान्तरासंभवात् । तत्र केचिद् अवयवा भवनव्याप्र्ताः प्रयुज्यन्ते, केचित् सिद्धभवनाः प्रयोजकाः । सिद्धभवनासिद्धभवनवर्ति च सामान्यम् उभयसंपर्काद् भावनेत्य् उच्यते । एतेन जायते निष्पद्यते सिध्यति इत्यादीनि व्याख्यातानि । अस्तिः पुनर् जनिसमानार्थाद् भवतेर् उपरितनीम् अवस्थाम् अभिलपन् सत्तयात्मभवनं भवद् भावयतीत्य् एवम् आख्यातप्रत्ययं लभते । तत्रापि तु कालकृतभेदपूर्वोत्तरसामान्यसत्तारूपेण पूर्ववद् एव प्रयोज्यप्रयोजकव्यापारकल्पनानुसर्तव्या । सत्याम् अपि त्व् एवमादिषु भावनायां निष्पन्नचेतनकर्तृविषयत्वाद् विधिप्रतिषेधयोर् असंभवः । स्याद् एतत् । दृष्टो विधिर् अपि तस्मात् प्रायणीयस्याह्न ऋत्विजा भवि- %p. 82 तव्यम्, रथंतरं भवति, अत्राध्वर्युः स्यात्, इहोक्थ्यानि स्युः इति । सत्यं दृश्यते, न त्व् इह पूर्वेण तुल्यो भवत्यर्थः । सिद्धो हि पुरुषः कर्मसंबन्धनिमित्तम् ऋत्विक्त्वं भवद् अन्यैर् एव परिक्रयणादिभिर् व्यापारैर् भावयेद् इत्य् उच्यते । तथा रथंतरादिषु सत्य् अपि श्रुत्या भवनविधिसंबन्धे तत्रासंभवाद् अनुमीयमाना भावनैव विधीयते । यत्र तु इहामुको भवेत् इति प्रयोगस् तत्र भवतेस् तिष्ठत्यर्थवाचित्वात् संभवत्य् एव व्यतिरिक्तं भावयितव्यम् इत्य् एवं विज्ञायते स्थानेनान्यत् किंचिद् भावयेत् इति । तेन भूतभविष्यद्वर्तमानापदेशमात्रेष्व् एवापारमार्थिकं भवितृव्यापारस्य भावनात्वम्, न विध्यादिषु । भूतादिकथने ऽपि यदा समस्तं व्यापारं धातुर् एवोपादत्ते नावयवकालादिकृतभेदाश्रयणम्, तदा विस्पष्टाद् विरोधाद् धात्वर्थमात्रम् । कर्तृसंख्यादयश् चाख्यातपदार्थत्वेनावधार्यन्ते, न भावना । न च भावनाव्यभिचारेण दोष इत्य् उक्तम् । यत् तु कृदन्तेष्व् अपि धातवो भावनां न व्यभिचरन्तीति । सत्यं धात्वर्था न व्यभिचरन्ति । तैर् एव तु गम्यमानत्वाद् अनभिधेयत्वम् अपि शक्यं वक्तुम् । तथा हि धात्वर्थकारकैर् एव गुणभूतो ऽवगम्यते । %p. 83 भावनात्मा कृदन्तेषु तस्मान् नैवाभिधीयते ॥ 30 ॥ यथैव भावप्रधानत्वाद् आख्याते तत्सम्बन्धाद् एव गुणभूतकारकर्प्रतीतिस्हिद्धेर् न कर्तृकर्मणोर् अभिधानं भविष्यति, एवं कर्त्राद्यभिधानाद् एव तदन्यथानुपपत्त्या भावनासिद्धेर् अनभिधानम् । गम्यमानापेक्षयैव च करोतिसामानाधिकरण्यम्, यथा पचतिशब्दस्य देवदत्तशब्देन । तथाभूतयैव च कारकसम्बन्धो ऽप्य् उपपत्स्यते । अथ वा भावनोपसर्जनधात्वर्थनिष्पत्त्यर्थत्वात् कारकाणां धात्वर्थेनैव संबन्धसिद्धिः । स एव हि तानि स्वसिद्ध्यर्थम् अपेक्षते । भावनापि च तथाभूतान्य् एव तानि गृह्णातीत्य् अविरुद्धः सम्बन्धः । कृत्यानां तु प्रैषवाचित्वात् सत्य् अपि भावनानभिधाने तावत् स्वार्थपर्यवसानं नास्ति यावद् अंशत्रयपरिपूर्णा भावना न लब्धा । कुतः । स्वव्यापारे हि पुरुषः कर्तृत्वेन नियुज्यते । प्रैषैस् तस्य च किं कर्म भावनांशत्रयात्मिका ॥ 31 ॥ न हि पुरुषः स्वव्यापारं मुक्त्वान्यद् अनुष्ठातुं शक्तः । प्रैषाश् चैनम् अनुष्ठापयन्ति । ते यदि तद्व्यापारं कथंचिन् नोपादद्युः, न नियोकुत्ं शक्नुयुर् इत्य् एवम् अपि भावनाक्षेपसिद्धिः । यावांश् च ब्राह्मणगतः प्रैषः स सर्वः प्राप्त्यभावाद् विधिर् एव भवतीति विनापि स्मरणेन % p. 84 कृत्यानां विधायक्त्वम् । अयम् एव च विधिप्रैषयोर् विशेषः । प्रवर्तनस्मृतिः प्राप्ते प्रैष इत्य् अभिधीयते । अप्राप्तप्रैषणं सर्वं विधित्वं प्रतिपद्यते ॥ 32 ॥ तस्मात् प्रत्ययार्थो भावनेत्य् उपपन्नम् । %p. 85 ननु च यदि प्रयोजकव्यापारो भावनेष्यते, ततः पचाव् अधिश्रयणादीनि, यजौ च मानसः संकल्प इत्यादीनां भावनात्वम्, त एव च धात्वर्था इति धातुवाच्यैव भावना स्यात् । नैष दोषः । धात्वर्थव्यतिरेकेण यद्य् अप्य् एषा न लक्ष्यते । तथापि सर्वसामान्यरूपेणान्यावगम्यते ॥ 33 ॥ सर्वत्र ह्य् अधिश्रयणादौ करोतीत्य् अपि सामान्यव्यापारांशः प्रतीयते । पचत्यादिवाच्या विक्लित्त्यधिश्रयणादयः कर्मस्थाः कर्तृस्थाश् च । तत्र यदौदासीन्यप्रच्युतिमात्रेण परिस्पन्दरूपं निरूप्यते सा भावना । ये तु तदनुरञ्जनसमर्थाः कर्तृकर्मगता विशेषास् ते तस्या एव करणेतिकर्तव्यतांशयोर् निविशन्ते । एवं तर्हि धात्वर्थसामान्यं भावनेत्य् एतद् आपन्नम् । सत्यं साध्यतया सामान्यम्, न तु गोत्वादिरूपेण । कथम् । अन्यद् एव हि यागादौ सामान्यं करणात्मकम् । अन्यच् च भावना नाम साध्यत्वेन व्यवस्थितम् ॥ 34 ॥ भावनायां हि स्वयम् एव प्रतिपुरुषं सामान्यविशेषौ भवतः । तथा तत्करणभूते यागादौ समवेतं भावनाकरणांशापेक्षितं धात्वर्थसामान्यं नाम यत् कर्मशब्देनाभि- %p. 86 धीयते । विशेषणभावाच् च यागादयो भावनाविशेषा इत्य् उच्यन्ते, न तद्व्यक्तित्वेन । शास्त्रप्रदेशे तु क्रियाकर्मशब्दौ कदाचिद् धात्वर्थे प्रय्ज्येते, कदाचिद् भावनायाम्, कदाचित् तु प्रत्यासत्त्योभयत्रापि प्रयोगः, न स्वरूपाभिधानेन । कुतः । यादृशी भावनाख्याते धात्वर्थश् चापि यादृशः । नासौ तेनैव रूपेण कथ्यते ऽन्यैः पदैः क्वचित् ॥ 35 ॥ भावनाशब्दो हि निष्पन्नात्मिकां सत्त्वरूपापन्नां लिङ्गसंख्यायोगिनीम् अभिधत्ते । न चासाव् आख्याते तादृश्य् अभिधीयते । लिङ्गसंख्यारहितरूपेण गम्यमानत्वात् । एवं धात्वर्थो ऽपि वेदितव्यः । तथा करोति भावयति इत्य् एताभ्याम् अपि श्रुत्या तावद् अन्यादृग् एवार्थः प्रतीयते कृञ्भावयत्यर्थकरणिका भावना । न चैवंरूपासौ यजेत इत्यादिष्व् अस्तीत्य् अपर्यायत्वम् । तत्रानन्तरप्रत्ययोत्थापितभावनान्तरबुद्धिम् अविवक्षित्वार्थसंवादः कर्तव्यः । तेनादूरविप्रकरषमात्रेणैष प्रयोगः, नार्थसाम्येन---इत्य् अवस्थितम् अनन्यशब्दवाच्यत्वं भावनायाः । %p. 87 सा तु प्रतीतमात्रैव प्राधान्याद् अपेक्षान्तरानधीनत्वाच् च प्रथमं तावत् साध्यांशम् अपेक्षते भावयेत् किम्? इति । तत्र यावती विध्युपेता भावना तस्यां पूर्वप्रतीतम् अपि विधित्वं तावन् नाश्रीयते, यावद् अंशत्रयपूर्णा भावनानुष्ठानयोग्या न भवति । विधित्वप्रक्रमाच् च प्रथमम् एवैतज् ज्ञायते---यादृशैर् अंशैः पूर्णेयं विधानम् अर्हति तादृशैः पूरयितव्या---इति । न च बुद्धिपूर्वकारी पुरुषः पुरुषार्थरहितं व्यापारं वचनशतेनाप्य् उक्तो ऽनुतिष्ठति । न च पुरुषार्थः साध्यव्यतिरिक्तांशपातित्वेन कैश्चित् प्रार्थ्यते । ततो ऽभ्यर्हिततरस्यान्यस्य साध्यस्याविध्यमानत्वात् । तत्र यद्य् अस्यां भावनायाम् अपुरुषार्थः साध्यः स्यात्, ततः पुरुषेष्व् अप्रवर्तमानेषु प्रत्ययस्य प्रयोजकशक्तिर् बाध्येत । तेन यद्य् अपि समानपदोपादानप्रत्यासत्तेर् धात्वर्थः साध्यांशपूरणायोपप्लवते, तथाप्य् अयोग्यत्वान् निराक्रियते । न हि प्रत्यासत्तिर् एवैका संबन्धकारणम्, योग्यत्वाद्य् अपि. तथा च वक्ष्यति यस्य येनार्थसम्बन्धः इति । किञ् च--- संबन्धमात्रम् उक्तं च श्रुत्या धात्वर्थभावयोः । तद् एकांशनिवेशे तु व्यापारो ऽस्या न विद्यते ॥ 36 ॥ संबन्धमात्रं कृत्वा निवृत्तव्यापारायां श्रुताव् अन्यतरांशनिवेशो योग्यत्वाद् आश्रयितव्यः । तद् यदि साध्यांशाद् एकप्रत्ययोपात्तेन प्रत्यासन्नतरेण विधित्वेन प्रच्याव्यते, %p. 88 ततो ऽंशान्तरेण नूनं संभंत्स्यत इत्य् एवं पतीक्ष्यते । किञ् च साध्यांशे पुर्र्षाणां च प्रत्ययो न नियोजकः । स्वयम् एव हि जानन्ति कर्तव्यं पुरुषाः सदा ॥ 37 ॥ यत्र हि शास्त्राधीना पुरुषप्रवृत्तिः, तत्र तत्सन्निकर्षविप्रकर्षाव् अपेक्ष्येते । साध्यं पुनः स्वर्गपशुपुत्रग्रामादि प्राग् एव शास्त्रात् सर्वे पुरुषाः प्रतिपद्यन्ते । ततश् च भावयेत् किम्? इत्य् अपेक्षितमात्रे विनैव तावच् छास्त्रेणैतावद् अवगतम् पुरुषार्थः कश्चित् इति । तत्र विशेषमात्रेअम् अनवगतत्वाद् अपेक्ष्यते । तद् अपि च न साध्यात्मना, किं तर्हि, एतद्भावनाविषयत्वेन । ततश् च दूरस्थस्यापि स्वर्गादेर् एव कृतास्पदस्य संगतिः । धात्वर्थसम्बन्धस् त्व् अनपेक्षितः क्रियेत । विध्यानर्थक्याच् च बाध्येततरां श्रुतिः । किञ् च भवने यस्य कर्तृत्वं कथंचिद् अवधारितम् । स्ववाक्ये वान्यवाक्ये वा स साध्यत्वं प्रपद्यते ॥ 38 ॥ न चात्र धात्वर्थादेर् भवनक्रियासंबन्धो ऽवगतः । स्वर्गादीनां तु कामशब्दोपबन्धाद् भवनसंबन्धो विज्ञायते. कुतः । स्वर्गो मे स्याद् इतीत्थं हि स्वर्गादिः प्रार्थ्यते भवन् । तेनासौ भावनापेक्षः प्रयोज्यत्वेन गम्यते ॥ 39 ॥ ततो ऽवधृतस्वर्गादिसाध्यांशा भावना केन भावयेत्? इत्य् एवं करणम् अपेक्ष- %p. 89 ते । तत्र शास्त्राधीनर्पवृत्तित्वात् तत्सन्निकर्षादाव् आश्रीयमाणे (1) प्रमाणान्तराच् च योग्यायोग्यत्वयोर् अज्ञानात्, (2) विध्यविरोधाच् चात्यन्तप्रत्यासत्त्युपस्थितधात्वर्थातिक्रमकारणाभावात्, (3) सर्वफलभावनानां च केनचिद् धात्वर्थविशेषेण विनानुपपत्तेः यागेन इत्य् एवं विज्ञायते । यद्य् अपि च यागः स्वयम् एव तावद् अनिष्पन्नः, तथापि स्वसाधननिष्पादितः सन् साधयिष्यति । सर्वम् एव च कदाचिन् निष्पन्नं कदाचिद् अनिष्पन्नम् । न च प्राक् शास्त्रप्रवृत्तेर् निष्पत्तिः क्वचिद् उपयुज्यते । फलसिद्धिकालमात्रोपयोगित्वात् करणनिष्पत्तेः । प्रमाणवशाच् च त्रिकालवर्तिनाम् अपि साधनत्वाविरोधः । तस्माद् यागादीनां करणत्वम् । तच् चापूर्वद्वारेणेति तच्छब्देभ्यो ऽपूर्वप्रतीतिः । ततश् चैवम् अपि सूत्रार्थः संभवति---ये भावार्था भावनाप्रयोजनाः कर्मशब्दा यज्यादयः, तेभ्यः क्रिया प्रतीयेत---इति । ननु चोक्तेन कर्मकरणसम्बन्धन्यायेन सकर्मकधातुयुक्ताद् एवाख्याताद् भावनावगतिः प्राप्नोति । तथा हि येनेप्सिततमैर् भावैः किम् इत्य् अंशो ऽवरुध्यते । तद्योगी तेन धात्वर्थो न कश्चित् स्याद् अकर्मकः ॥ 40 ॥ यदि वा सर्वधातूनां सकर्मकत्वापत्तिः, अथ वाकर्मकेभ्यो भावनया न भवितव्यम् । नैष दोषः । कुतः । अन्यद् एव हि धात्वर्थ्प्राप्यं कर्म सकर्मके । %p. 90 अन्यद् एव च सर्वत्र प्रत्ययार्थनिबन्धनम् ॥ 41 ॥ ओदनं पचति, ग्रामं गच्छति इति धात्वर्थापवर्गलभ्यम् एकं कर्म, अपरं पुनर् भावनाकर्म । (1) तत्र कदाचिद् धात्वर्थकर्मैव भावनाकर्मत्वम् अपि प्रतिपद्यते पाकेनौदनं भावयति इति । (2) कदाचित् पुनः स्वकर्मविशिष्टधात्वर्थयुक्ता भावना कर्मान्तरेण युज्यते ग्रामगमनेन स्वार्थं भावयति, ओदनपाकेन चेति । तच् चैतद् धात्वर्थात् परतस् तदवाप्यमात्रत्वेन गम्यमानं धात्वर्थान्ततिरोहितम् अपि भावनाकर्मतया सर्वत्रावधार्यते । तच् च प्रायेणैवंकामशब्देनैव संबन्धम् आपद्यते सुखकाम आसीत, स्वास्थ्यकामः शयीत इति । सत्य् अपि आसिशेत्योर् अकर्मकत्वे यः प्रत्ययेन करोत्यर्थो ऽभिहितः, तत्कर्मत्वेन स्वादीन्य् अवधार्यन्ते । तेन (1) करोतेः सर्वदा सकर्मकत्वात्, (2) अकर्मकाख्यातानाम् अपि च तत्सामानाधिकरण्यदर्शनात् किं करोति आस्ते, किं करोति शेते इति---सिद्धैवमादिष्व् अपि सकर्मिका भावना । यजेर् अपि तु यत् कर्म पूज्यत्वाद् देवतेष्यते । तदुज्झित्वैव पुत्रादेः कर्मत्वं भावनाश्रितम् ॥ 42 ॥ तस्मात् सकर्मकाकर्मकयोर् अविशेषात् आसनेन भावयेत् इत्य् अपि प्रयोगसिद्धिः । कस् तर्हि सकर्मकाकर्मकयोर् भेदः । उच्यते । साक्षाद् अव्यभिचारेण धात्वर्थो यत्र कर्मभाक् । सकर्मकः स धातुः स्यात् पारंपर्ये त्व् अकर्मकः ॥ 43 ॥ %p. 91 आसनशयनादीनां हि न नियमेनानन्तर्येण वा इदम् तत् इति वा कर्म निरूप्यते, तेनाकर्मका अभिधीयन्ते । पचिगम्यादीनां तु विक्लिद्यत्तत्संयुज्यमानसाक्षात्संबन्धिकर्माव्यभिचारात् सकर्मकत्वम् । न तु भावनाविशेषणत्वे कश्चिद् विशेषः । सेयं भावनांशद्वयपरिपूर्णा सती सर्वकरणानाम् उपायाननुगृहीतानां करणत्वानुपपत्तेः कथं भावयेत् इतीतिकर्तव्यताम् अपेक्षते । सा च प्रत्यक्षादीनाम् अनुग्राहकदर्शनशक्त्यभावाद् अत्यन्तशास्त्रगम्येति यथासन्निकर्षं तदसंभवाच् च यथा कथंचिद् उपस्थाप्यमाना शास्त्रानुसारेण श्रुत्याद्युपदेशेन चोदनासामान्याद्यतिदेशेन वात्यन्तादृष्टोपकारद्वारेणान्यथानुपपत्त्या कल्प्यते । ततः परिपूर्णत्वाद् अनुष्ठातुं योग्येति विधीयते । तद्विधानाच् चार्थापत्त्या यागादिविधानम्---इत्य् उपपन्नं भावार्थसूत्रम् । %p. 92 भवन्ति केचित् कर्मशब्दाः---यागः यजनम् इज्या इत्य् उदाहर्तव्ये तत्सामानाधिकरण्यसिद्धश्येनैकत्रिकाद्युदाहरणं यागादिकरणत्वचोदनोत्तरकालभाविकर्मशब्दत्वेन पारतन्त्र्यात् सुज्ञानम् । स्वतन्त्राणां कथंचिद् अपि भावार्थत्वाशङ्कासंभवात् । यागादयो हि स्वातन्त्र्येणापि कदाचिद् अनुमानाद् भावार्थाशङ्काविषयाः स्युर् इति । केचिद् भावार्था न कर्मशब्दाः---यथा भावयेत् कुर्यात् इति चोदाहरणम् । भूत्यादयस् तु प्रयोज्यव्यापारवचनत्वान् नैव यथावर्णितभावार्था इत्य् अनुदाहरणम् । तत्र यथा कथंचिण् णिजन्तव्युत्पत्त्या भावशब्द एको नीयेत, नेतरौ । ताव् अपि तु प्रयोज्यव्यापारांशेन कथंचिद् भावार्थाव् इत्य् उदाहृतौ । अथ वा द्वितीयसूत्रार्थव्याख्यानेन भावनाप्रयोजनत्वम् अंशवाचित्वेनास्तीति विनापि सकलार्थाभिधानाद् भवन्ति भावार्थाः । कथं पुनर् अमी न कर्मशब्दाः, यदा धातुमात्रं कर्मशब्दत्वेनोक्तम् । निर्विशेषस्य सामान्यस्यानुष्ठातुम् अशक्यत्वाद् अकर्मशब्दत्वम् । अतो विशेषवाचिनाम् एव धातूनां कर्मशब्दत्वाश्रयणाद् अचोद्यम् एतत् । %p. 93 यदि हि श्येनचित्रादर्शपौर्णमासशब्दाः फलैः संबध्येरन्, ततो यागस्य करणत्वाभावात् तत्सामानाधिकरण्यनिमित्तनामधेयत्वानुपपत्तेः प्रसिद्ध्यादिभिर् गुणविधित्वम् एव स्यात् । अतः स्थित एतस्मिन्न् अधिकरणे इत्य् आह । कस्मात् पुनर् इदं तत्रैव न नीतम् । प्रमाणलक्षणेनासंबन्धात् । अथ नामधेयत्वं कस्माद् अत्र नानीयते । भेदलक्षणेनासंबन्धात् । तस्माद् यथान्यासम् एव स्थितयोर् अर्थात् पौर्वापर्यसिद्धिः । न चैषाम् अर्थिना इति फलपदाभिप्रायम् । विविभक्तित्वात् इति संबन्धनिमित्ताख्यातविभक्तिविगमात् । अथ वा निष्पन्नार्थाभिधायिसुब्विभक्तिविशेषयोगो विविभक्तित्वम् । तस्मान् न द्रव्यादिशब्दानां फलसंबन्ध इति । आह च साध्यसाधनसंबन्धः सर्वदा भावनाश्रयः । तेन तस्य न सिद्धिः स्याद् भावनाप्रत्ययाद् ऋते ॥ 44 ॥ _____________________________________________________________________ सर्वेषां भावो ऽर्थ इति चेत् ॥ Jaim_2,1.2 ॥ न तावत् प्रत्ययस्येष्टम् अपूर्वप्रतिपादनम् । न च धातोः स्वतस् तत् स्यान् नाम्नो वा परतः समम् ॥ 45 ॥ यदि भावनावचनस्यैवापूर्वप्रतिपादकत्वम् इष्यते धातोर् वा प्रत्ययनिरपेक्षस्य, ततो नामपक्षो दुर्बलः स्यात्, इह तु यथैव धातोः प्रत्ययसंबन्धानुगृहीतस्य भावना- %p. 94 नुरञ्जननिमित्तं करणवाचित्वं भवति, एवं नामपदस्यापीत्य् अविशेषः । _____________________________________________________________________ येषाम् उत्पत्तौ स्वे प्रयोगे रूपोपलब्धिस् तानि नामानि तस्मात् तेभ्यः पराकांक्षा भूतत्वात् स्वे प्रयोगे ॥ Jaim_2,1.3 ॥ यद् उक्तम् यदैकस्माद् अपूर्वं तदेतरत् तदर्थं भविष्यति इति तद्गतं तावद् वस्तुधर्मेण विशेषं दर्शयति । कथम् । बह्वदृष्टप्रसङ्गाद् धि धर्मो नेष्टः पदे पदे । नाम्नः फलेन संबन्धे परिहारो न तस्य च ॥ 46 ॥ एकस्माद् अदृष्टे कल्पिते यदीतरद् दृष्टार्थत्वेन तादर्थ्यं भजते ततो लाघवं लभ्यते । अथ तु तादर्थ्यसिद्धये ततो ऽपि पुनर् अदृष्टं कल्प्यत एव ततो वरं फलेनैव सर्वाणि संबद्धानि । न च संबन्धवैरूप्यक्लेशाश्रयणम् । नाम्नश् च फलसंबन्धे ऽवश्यं धात्वर्थस् तदनुग्रहार्थो ऽभ्युपगन्तव्यः । स च स्वयं निष्पाद्यः सिद्धरूपस्य नामार्थस्य न शक्नोति दृष्टेनोपकर्तुम् । न हि नामार्थस् तम् अपेक्षते । शब्दप्रयोगवेलायाम् एव निष्पन्नतया गम्यमानत्वात्, अपेक्षणीयस्य वा सिद्धत्वेनायोग्यत्वात् । प्रयुज्यते ऽस्मिन् इति चाभिधेय एव प्रयोगः । तदाधारैव हि निष्पन्नरूपोपलब्धिः । अनुत्पन्नत्वे क्रियारूपस्य वक्तव्ये विनाशित्वप्रदर्शनं निष्पन्नस्यापि %p. 95 क्षणिकत्वेन पुनः पुनर् निष्पत्त्यपेक्षोपपत्तेः । तेभ्यः पराकाङ्क्षा अन्याकाङ्क्षा निष्पाद्यत्वेन वा प्रधानाकाङ्क्षा न विद्यत इत्य् अध्याहारः । अथ वा तेभ्यः परा दूरे आकाङ्क्षेत्य् अर्थः । कुतः । भूतत्वात् इति स्वरूपकथनार्थम् उपन्यस्तं निष्पन्नत्वाद् एवेति पुनर् अन्ते तद् एव हेतुत्वेनोपदिष्टं सूत्रकारेण । _____________________________________________________________________ येषां तूत्पत्ताव् अर्थे स्वे प्रयोगो न विद्यते तान्य् आख्यातानि तस्मात् तेभ्यः प्रतीयेताश्रितत्वात् प्रयोगस्य ॥ Jaim_2,1.4 ॥ आख्यातवर्ती धात्वर्थः साध्यरूपः प्रतीयते । तस्मिन् फलवतीष्टे तु नाम्नो दृष्टार्थतेष्यते ॥ 47 ॥ धात्वर्थस् तावत् प्रकृत्यैव साध्यात्मकः । विशेषतस् त्व् आख्यातगतेन धातुनोच्यमानः स यदि फलसाधनत्वेन चोद्यते ततो ऽसिद्धरूपत्वात् तस्य साधनाकाङ्क्षायां सत्यां नामपदं गुणविधित्वेन नामधेयत्वेन वोभयथापि दृष्टेनैव तादर्थ्यं लभते । ननु नामधेयपक्षे नामपदम् अपि साध्यार्थं भविष्यतीति धातुतुल्यं स्यात् । न । तस्य फलसंबन्धे गुणविधित्वेन सिद्धार्थत्वात् । अपि च %p. 96 साध्यात्मको ऽपि धात्वर्थो यदा नाम्नाभिधीयते । तदा द्रव्यवद् एवासौ निष्पन्नात्मा प्रतीयते ॥ 48 ॥ यद्य् अपि वस्तुस्वरूपेण धात्वर्थः साध्यः, तथापि नामपदेनोच्यमानो लिङ्गसंख्यायोगित्वात् सिद्धरूपो ऽभिधीयते । अभिधानकृता चाकाङ्क्षोत्पत्तिर् न वस्तुकृता । तस्माद् युक्ता धातोर् एवाकाङ्क्षा न नाम्न इति । किञ् चाश्रितत्वात् प्रयोगस्य इति । अधुना शब्दप्रत्यासत्तिकृतो विशेषो ऽभिधीयते । पुरुषव्यापारात्मिकायां हि भावनायां धात्वर्थोपश्लेषो ऽपि पुरुषेणाश्रितस् तदतिक्रमहेत्वभावाच् च न नामपदग्रहणम् । तस्माद् अस्ति विशेषः ।