Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 3, Adhikarana 3, with Sambhubhatta's Prabhavali (subcomm.) Based on the ed. by N.S. Ananta Krishna Sastri Bombay 1921-1922 (Reprint: Delhi 1987) (Sri Garib Dass Oriental Series, 50-) Input by members of the Sansknet project (www.sansknet.org) [server down!] This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. An attempt to structure the text according to sutras had to be abandoned for want of an adequate printed edition. THE TEXT IS NOT PROOF-READ! #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ atha तृतीयः पादः । #<(1 अधिकरणम् । ) (a.3 पा.3 अधि.1)># श्रुतेर् जाताधिकारः स्यात् । Jaim_3,3.1 / एवं लिङ्गविनियोगे निरूपिते इदानीं वाक्यादिविनियोगो निरूप्यते । तत्र वाक्यं नाम अङ्गत्वघटकीभूतपरोद्देश्यताकृतिकारकत्वान्यतरपदार्थकल्पनानुकूलश्रुतपदसन्निधिः । अस्ति चेदं धेनुर्दक्षिणा, उच्चैरृचा क्रियते, प्रयाजशेषेणेत्यादौ । अत्र कल्पनाशब्देन कर्मत्वकरणत्वादिविषयकं संसर्गविधा लक्षणादिसाधारण्येन शक्तिजन्यपदार्थोपस्थितिभिन्नबोधमात्रं विवक्षितं । तेन धेनुर्दक्षिणेत्यादौ संसर्गविधया भासमानकरणताके नाव्याप्तिः । ## श्रुतपदसन्निधेश्च योग्यताज्ञानं विना कर्मत्वादिकल्पकत्वानुपपत्तेर्योग्यतारूपलिङ्गानुमापकत्वम् । श्रुतस्यैव ## उपक्रमस्थस्यापि वेदपदस्य गुणभूतान्यपरार्थंवादस्थत्वेन प्रधानभूतविध्युद्देशस्थऋगादिपदे निःसन्दिग्धे ऽङ्गगुणविरोधन्यायेन लक्षणातात्पर्यग्राहकत्वायोगाद्वेदपद एव तदेकदेशऋगादिलक्षणा । वस्तुतस्तु -------- वेदशब्दस्यावयवे ऽपि न लक्षणा; वेदत्वस्य प्रत्येकवृत्तित्वात् । इतरथा शूद्रस्यैकवाक्यश्रवणे दोषानापत्तेरिति प्राप्ते ------- ## न चोपक्रमावगतस्यापि अपच्छेदाधिकरणन्यायेन परेण बाधः; तस्येह, विधेः स्तुतिसापेक्षत्वेनार्थवादैकवाक्यताया आवश्यकत्वात् पूर्वविरोधेन परस्यानुत्पन्नत्वादेवाप्रवृत्तेः । न च वेदत्वस्य ऋगादिष्वपि पर्याप्तत्वादुपक्रमाविरोधः; वेदत्वस्य मन्त्रब्राह्मणसमुदायात्मके ग्रन्थविशेषे एव पर्याप्तत्वेनावयवपर्याप्तत्वाभावात्, इतरथा एकवाक्याध्ययनेनापि अध्ययनविध्यर्थसंपत्त्यापत्तेः । शूद्रस्यैकपदश्रवणनिषेधस्तु वृन्ताकावयवादिनिषेधवन्नानुपपन्नः । यथाचैतादृशविषये निषेधस्य विध्यपेक्षया वैलक्षण्यं, तथा कौस्तुभे द्रष्टव्यम् । तस्मादुपक्रमानुसारेण ऋग्वेदविहितकर्माङ्गभूतमन्त्राङ्गत्वमेवोच्चैष्ट्वादीनाम् । एवं च ##॥ ॥ इति प्रथममुच्चैस्त्वादीनां वेदधर्मताधिकरणम् ॥ #<># ##॥ ## ##// ## #<"त्रिवत्सः साण्डः सोमक्रयणः" इत्यादौ वाक्यीयविनियोगे सोमक्रयसाधनत्वं ल्युटैवावगम्यत इति न तत्र लक्षणाजन्योपस्थितिरेवेति नियन्तुं शक्यते; तथापि ल्युटः साधनताश्रयद्रव्यवाचित्वेनाङ्गत्वघटकीभूतनिष्कृष्टशक्तिरूपकारकानभिधानात् साण्डेन सोमक्रयं भावयेदित्येवंविधविभक्त्यर्थलक्षणावश्यकत्वान्न दोष इति भावः >#॥ ## #<"प्रजापतिर्वा इमांस्त्रीन्वेदानसृजत त एनं># ##॥ ##॥ #<"प्रजापतिर्वा इदमेक आसीत् स तपो ऽतप्यत तस्मात्तपस्तेपानान्त्रयो देवा असृज्यन्ताग्निर्वायुरादित्यस्ते तपो ऽतप्यन्त तेभ्यः तपस्तेपानेभ्यो हि त्रयो वेदाः असृज्यन्त अग्नेः ऋग्वेदो वायोः यजुर्वेद आदित्यात् सामवेदः" इति bhëyalikhita उपक्रमस्थार्थवादः । तत्र dvitÅyëÂakat­tÅyapraÓnanavamÃnuvÃke># #<"इदं वाग्रेनैव ki¤canÃsÅ"diti तैत्तिरीयब्राह्मणगततेपानशब्दार्थो vedabhëye तपः कृतवानिति तेपानः तस्मादिति दर्शितः । तद्वदिहापि तपस्ततापेत्यर्थे लिटः शानचि एत्वेच कृते तेपानशब्दं प्रसाध्य तदर्थो द्रष्टव्यः । मन्त्रमात्रस्येति ॥ ततश्च ऋक्शब्दस्य वेदपरत्वात् ऋग्वेदेन यत्कर्म क्रियते तदुच्चैरिति विहिते उच्चैस्त्वस्य साक्षात्कर्मणि निवेशासंभवेन तद्वेदविहितकर्माङ्गभूतमन्त्रद्वारा निवेशात् तद्वेदविहितकर्माङ्गमन्त्रमात्रस्य उच्चैष्ट्वमित्यर्थात् याजुर्वैदिककर्माङ्गभूताध्वर्युपठ्यमानर्क्षु नोच्चैष्ट्वम्, अपितु उपांशुत्वमेवेत्यर्थपर्यवसानमित्येर्थः । मात्रशब्दो ऽवधारणार्थे । तत्र विधेयाया उच्चैष्ट्वभावनायाः सन्निहितानन्यपरे उद्देश्यप्रतिपादके संभवति न तावदर्थवादगतं वेदपदमुद्देश्यपरं वक्तुं शक्यम् । अथ तत्प्रतिपादकत्वासंभवे ऽपि तस्य तात्पर्यग्राहकत्वाङ्गीकारादृगादिपदमेव लक्षणया तत्परमित्युच्येत, तथापि श्रौतार्थस्यैव># #<ऋगाद्येकत्वोद्देश्यघटकत्वोपपत्तेर्नान्वयानुपपत्तेस्तद्बीजत्वम् । यद्यपिवा ऋगादिपदवेदपदयोः परस्परविरुद्धार्थकत्वात् अर्थवादगतवेदपदसमभिव्याहारानुपपत्तिर्बीजत्वेन संभवति तथापि वेदपद एव सा युक्तेत्यभिप्रेत्य पूर्वपक्षमाह -------- उपक्रमस्थेति >#॥ ##॥ #<"ऋचः सामानि yajÆæ«Å"ti वेदे मन्त्र एव प्रयोगात् द्वितीये प्रसाधितत्वाच्च निःसंदिग्धत्वे उक्ते अक्त्राधिकरणाविषयता सूचिता । एतेन --------- ऋग्वेदः ऋक्शाखेत्यादावृगादिपदानां वेदे ऽपि प्रयोगात् सामान्यविशेषभावेनान्वयोपपत्तेः पूर्वपक्षानुदयः --------- परास्तः; मन्त्रमात्रपरत्वे निश्चिते एतादृशप्रयोगाणां भूम्रोपपत्तेरित्यर्थः >#॥ ## #<"मुख्यं वा pÆrvacodanÃllokava"diti द्वादशाध्यायाधिकरणे मुख्यजघन्ययोर्धर्मविप्रतिषेधे सति मुख्यधर्मानुग्रहस्य वक्ष्यमाणत्वात् तन्न्यायेन प्रकृते ऽप्यर्थवादस्य मुख्यत्वात्स एवानुरोद्धव्य इति कथं पूर्वपक्ष इत्यत आह -------- अङ्गगुणेति ॥ यथा># #<"य इष्ट्ये"># ति वाक्येन दीक्षणीयादीष्टिसोमप्रधानयागयोर्विहितस्य पर्वकालस्य एकादिदीक्षापक्षे विरोधे सति दीक्षणीयादेरङ्गभूतत्वेन तदीयकालं बाधित्वा मुख्यसोमयागकालानुग्रह एवा #<"ङ्गगुणविरोधे च tÃdarthyÃ"diti पूर्वाधिकरणन्यायापवादतया वक्ष्यते, तद्वदिहापि मुख्यत्वे ऽपि प्रधानभूतविधिगतपदानुग्रह एव युक्त इत्यर्थः >#॥ ## ## #<"पौर्वापर्ये pÆrvadaurbalya"miti षष्ठाधिकरणे># #<"यद्युद्गातापच्छिन्द्यात् अदक्षिणेन यजेत यदि प्रतिहर्ता सर्वस्वदक्षिणेनेति" विहितप्रयोगयोः पौर्वापर्यनिमित्तज्ञानेन प्राप्तयोः पूर्वाबाधेनोत्तरस्यानुत्पत्तेस्तदुपमर्देनैवात्मलाभात्पूर्वाद्बलीयस्त्वं वक्ष्यते, तथेह किं न स्यादित्याशङ्कते -------- नचेति ॥ परिहरति ------- तस्येति ॥ तस्येत्यस्य न्यायस्येत्यनेनान्वयः । यत्र हि परस्य सामग्रीसत्त्वेन स्वविषयप्रमाजनकत्वमप्रतिबद्धम्, तत्र तस्यार्थान्तरे पूर्वसापेक्षत्वे ऽपि स्वविषयप्रमोत्पत्तेः प्रतिबन्धादुत्पन्नेन परेण स्वाविरोधिविषयपरत्वमुपकल्प्य स्वविरोधिविषये मिथ्यात्वबोधनाद्युक्तस्तत्र पूर्वबाधः । प्रकृते त्वेकवाक्यतया ऐकार्थ्यालोचनवेलायां तदनुरोधेन तदविरोधिविषयतयैव उत्तरस्योत्पत्स्यमानत्वेनोत्पन्नत्वाभावान्न बाधसंभव इति न तन्न्यायप्रवृत्तिरित्यर्थः >#॥ ## #<"अग्नेः ऋग्वेद" इत्यादिना वेदानामृगादिसंबन्धस्य कीर्तितया नात्यन्तपरित्यक्तोपक्रमार्थत्वाच्च># #<"ऋग्भिः पूर्वाह्णे दिवि देवर् इयते । यजुर्वेदे तिष्ठति मध्ये अह्नः । सामवेदेनास्तमये महीयते । वेदैरशून्यः त्रिभिरेति सूर्यः । " इत्यादौ वेदशब्दात् वेदैरितिबहुवचनाच्च ऋगादिशब्दानां वेदे लक्षणाया दृष्टत्वाच्च># #<"ऋचः सामानि यजूंषि" इति प्रकृत्य># #<"सैषा># ## ## #<"धर्मोपदेशाच्च नहि द्रव्येण संबन्ध" इति गुणसूत्रेण दर्शितामुच्चैः साम्नेति वाक्यवैयर्थ्यानुपपत्तिमेव मुख्यहेतुत्वेनाङ्गीकृत्य सिद्धान्तमुपपादयन्ति, ते मीमांसकमूर्धन्यैरेवोपक्रमपराक्रमवादे शिक्षिताः तत्रैव1 द्रष्टव्याः >#॥ इति प्रथममुच्चैस्त्वादीनां वेदधर्मताधिकरणम् ॥ #<- - - - - -># #<1.># ## स्तोभादिसाम्नां वर्तमानत्वान्न तद्वैयर्थ्यमिति समाहितम् ॥ #<># (2 अधिकरणम् । ) (a.3 पा.3 अधि.2) गुणमुख्यव्यतिक्रमे तदर्थत्वान् मुख्येन वेदसंयोगः । Jaim_3,3.9 / ## साङ्गस्यैवाधानस्य यजुर्वेदेन विधानादङ्गेषु विलम्बोपस्थितिरप्ययं प्रधानाश्रितत्वाद्बलीयान् । अतस्तेषु याजुर्वेदिक एव स्वर उपांशुत्वमिति bhëyakÃra÷ / ## आम्नानमात्रेण मन्त्रस्य प्रयोजनानवगमेन प्रयोज्यत्वानवगतेः स्वरानपेक्षत्वाद्विनियोगोत्तरकालमेव स्वरसंबन्धात्क्रियत इत्यस्य प्रयुज्यत इत्यर्थावगतेः प्रयोगस्य च विनियोगाधीनत्वेन विनियोगस्यैवाव्यवहितपूर्वं पुरः स्फूर्तिकत्वात्तद्विधिनिबन्धन एव स्वरो ऽसत् बाधिके ऽनुष्ठेयः ------- इत्याह ॥ 3 ॥ 36 ॥ ##// पूर्वाधिकरणे उच्चैष्ट्वादिविधौ ऋगादिपदार्थे निर्णीते तत्प्रसङ्गात्तदनन्तरश्रुतकरोतेः ऋचेति तृतीयान्तपदसमभिव्याहारादृग्वेदादिकरणकव्यापाराभिधायित्वे ऽपि स किं पाठरूपोत्पत्तिरुत विनियोगो वा ततश्च ऋग्वेदेन यदुत्पाद्यते विनियुज्यते वेत्यर्थादुत्पत्तिविनियोगनिबन्धनो ऽङ्गेषु स्वरः अथवा -------- प्रयोगविधानरूपो वा । ततश्च यत्तेन प्रयुज्यते अनुष्ठाप्यते इत्यर्थात् प्रयोगविधिनिबन्धनो वा स्वर इत्येवं करोत्यर्थविशेषविचारात्प्रासङ्गिकीं, अथवा -------- उत्पत्तिविधिवेदनिबन्धनस्वरज्ञानस्य प्राथमिकस्य बलवत्त्वापवादादापवादकीमनन्तरसङ्गतिं वाक्यविनियोगोपयोग्युद्देश्यतावच्छेदकत्वघटकविशेष- चिन्तनात्पादसङ्गतिं च स्पष्टत्वादनुक्त्वा विषयं दर्शयति --------- याजुर्वैदिक इति ॥ वसन्तादिवाक्येन आधानस्य द्वितीये प्रसाधितत्वात् तस्यच यजुर्वेदे पाठाद्याजुर्वैदिकमाधानमित्यर्थः । वारवन्तीयादीति ॥ "य एवं विद्वानग्निमाधत्ते" इत्यनुवादसरूपवाक्येनाधानमनूद्य "य एवं विद्वान्वारवन्तीयं गायति" "य एवं विद्वान्यज्ञायज्ञीयं गायति" "य एवं विद्वान्वामदेव्यं गायति" इत्यादिसामवेदपठितवाक्यैर्विनियोगविधिरूपैर्विनियुक्तानीत्यर्थः । एवं स्थिते bhëyakÃreïa लिखिते "य एवं विद्वा" नित्याधानवाक्ये उत्पत्तिविधित्वालेखनभ्रमेणोत्पत्तिविधित्वाभावपर्यनुयोगकरणं प्रकाशकाराणां अपास्तम्; bhëyak­tà वारवन्तीयादिविधौ शेषितयोपस्थापनार्थमनुवादरूपस्यैव तस्य वाक्यस्य लेखनादिति कौस्तुभे पूज्यपादैः सूचितं द्रष्टव्यम् । प्रयोगविधेर्विनियोगोत्पत्तिसापेक्षत्वात्तयोः पूर्वभावित्वात् पूर्वाधिकरणन्यायेनासंजातविरोधित्वात् शीघ्रोपस्थितिकत्वाच्च तद्वेदनिबन्धन एवस्वरः, नतु प्रधानस्वर उपांशुत्वम् । अतएव प्रयोगविधेस्तत्सापेक्षत्वात् न तत्रापच्छेदन्यायः, त्रयाणां मध्ये तेषां सामरूपाङ्गविषयत्वात् अङ्गगुणविरोधन्यायो ऽपि न । नहि प्रधानभूते आधाने उपांशुत्वस्य बाधः पूर्वपक्षे ॥ किञ्च उत्पत्तिविनियोगयोः प्रतिपदार्थं भिन्नत्वात्तन्निबन्धनस्वरस्य विशेषविहितत्वेनच अनेकाङ्गप्रधानसाधारणप्रयोगविधिस्वरात् सामान्यविहितादन्यत्र सावकाशात् बलीयस्त्वान्न प्रधानस्वर इत्यभिप्रेत्य पूर्वपक्षमाह --------- तेष्विति ॥ यद्युत्पत्तिविनियोगकाले स्वरापेक्षा भवेत्, तदा उपक्रमप्राबल्यन्यायात्तत्स्वरनियमो भवेत्, न तदस्ति; स्वरस्य प्रयोगविशेषणतया कालादिवत्प्रयोग एवापेक्षितत्वात् । यद्यपि वा न तद्विशेषणत्वम्, अपितु प्रयोगविध्यनन्तरमनुष्ठानाय तस्यापेक्षेत्युच्येत; तथापि तदपेक्षादशायां प्रयोगस्यैवाव्यवधानेन पूर्वमुपस्थितत्वात्प्रमेयबलाबलस्येव तस्यैव प्राबल्यम् । अतश्च अङ्गधर्मस्याप्युपांशुत्वस्य याजुर्वैदिकप्रधानप्रयोगविधिरूपसमानप्रमाणकप्रधानवृत्तिताकत्वात्प्रधानप्रत्यासन्नत्वेन तस्यैव प्राबल्यमिति प्रयोज्यतया अवगतानां मन्त्राणां स्वरापेक्षानुरोधेन प्रयोगविधिनिबन्धन एव स्वर उपांशुत्वमित्यभिप्रेत्य bhëyakÃra÷ सिद्धान्तमाह -------- साङ्गस्यैवेति ॥ वार्तिककारस्त्विति ॥ अस्येत्यस्याहेत्यनेनान्वयः । न प्रयोगविधिर्नाम वेदे पार्थक्येन क्वचिच्छ्रुतः, अङ्गवाक्यानामेव प्रधानवाक्यैकवाक्यतापन्नानां प्रयोगविधिशब्देन व्यवहारात् । अतश्च तत्तद्वाक्यानां स्ववेदेनैव वेदविशेषावधारणाद्यत्राङ्गप्रधानानामेकवेदस्थत्वं तत्र प्रयोगविधिनिबन्धनस्वराङ्गीकारे ऽविरोधान्नैव कश्चन विचारः । यत्रापि नानावेदस्थत्वं तत्रापि प्रयोगविधेः प्रधानांशे अन्यवेदीयत्वेनान्यस्वरापादकत्वादङ्गांशे च वेदान्तरीयत्वेनोत्पत्तिविनियोगविध्यनुकूलस्वरस्यैवापादानान्न विचारः ॥ नच -------- अङ्गस्य प्रयोगविधिवेदनिबन्धनस्वरान्तराविषयत्वे ऽपि स्वरस्य कालादिवत्प्रयोगान्वयित्वात् तस्य चाङ्गप्रधानसाधारणत्वात् प्रधानान्वयिस्वरस्यैव वेदान्तरीयाङ्गेषु निवेशोपपत्तेर्वेदान्तरीयविनियोगविधिनिबन्धनस्वरस्य बाधोपपत्तिः -------- इति -------- वाच्यम्; प्रधानविधिनिबन्धनस्वरस्य प्रधानोद्देशेनैव विहितस्याङ्गेषु कल्प्यत्वेन तेन कॢप्तोत्पत्तिविनियोगविधिनिबन्धनस्वरस्य बाधानुपपत्तेः । अन्यथा ज्योतिष्टोमे समाख्याप्राप्ताध्वर्युरूपकर्तुः प्रयोगान्वयित्वेनाङ्गप्रधानसाधारण्यात् हौत्रस्तोत्रादावपि तदङ्गे अध्वर्युकर्तृत्वापत्त्या होत्रादिकर्तृकत्वबाधापत्तिः । अतो यथात्राध्वर्युकर्तृत्वस्य कल्प्यत्वात्तद्धौत्रादिसमाख्याप्रापितकॢप्तहोत्रादिकर्तृत्वेन बाधः तद्वदिहापि कल्प्यत्वात्प्रधानस्वरस्य बाध एव । अतएव कॢप्तकल्प्यत्वाभ्यामेव श्येने उद्गातृमात्रकर्तृकत्वबाधेन नानाकर्तृत्वसिद्धिर्वक्ष्यते ॥ वस्तुतस्तु -------- आधानसाम्नां पाठापरपर्यायोत्पत्तिरेव सामवेदे, वारवन्तीयं गायतीत्यादिविनियोगविधिस्तु यजुर्वेद एवेति नात्र विरोधो ऽपि । अत उपांशुत्वस्य प्रधानमात्रोद्देशेन विहितस्याङ्गेषु कल्पनीयत्वात्प्रधानप्रयोगविधेश्च वेदान्तरीयाङ्गांशे याजुर्वैदिकत्वाभावेन स्वत उपांशुत्वाप्रापकत्वान्नाधानसामसूपांशुत्वसिद्धिः । अत एवं चिन्तनीयमित्याह वार्तिककार इत्यर्थः । अतः प्रयोगविधिवेदनिबन्धनस्वरोपपादनं bhëyakÃrak­tamayuktamityupek«ya यच्चिन्तनीयं तत् दर्शयति -------- यत्र वेदान्तरेति ॥ उत्पाद्यते इति ॥ अज्ञातं प्रज्ञाप्यत इत्यर्थः । विनियोगोत्तरकालमेवेति ॥ प्रयोज्यत्वे ऽवगते सत्यपेक्षयेतिशेषः । अव्यवहितपूर्वमिति ॥ प्रयोगकाले उत्पत्तेः व्यवहितत्वेन विनियोगस्याव्यवहितपूर्वमित्यर्थः ॥ ननु तर्हि तुल्यन्यायत्वाद्दर्शपूर्णमासाङ्गेषु ज्योतिष्टोमाङ्गस्तोत्रशस्त्रादावपि विनियोगविधिनिबन्धनस्वरस्योपांशुत्वस्यैवापत्तिः प्रसज्येतेत्यत आह ---------- असति बाधक इति ॥ अयमर्थः ------- दर्शपूर्णमासयोः तावत् तत्तद्विनियोगविध्यनुसारेण प्रयोगविधित उपांशुत्वे प्राप्ते मन्द्रयाज्यभागा त्परं मध्यमोत्तमयानुयाजादीति वचनेन प्राप्तबाधविधया भागधर्मस्य स्वरस्य विधानात् मन्द्रादिस्वरः तत्रापि क्वचित् विशेषवचनात् उच्चैष्ट्वादीति ॥ एवं तद्विकृतीनामपि अकाम्यानां प्रधानांशे प्राकृताङ्गांशे तत्कार्यापन्नाङ्गांशे च कॢप्तोपकारत्वात् श्येने कर्त्रन्तरवत् प्राकृतस्वर एव । अप्राकृताङ्गांशे ऽपि प्राकृत एव । प्रकृतौ स्वरस्य भागधर्मत्वेन तद्भागारम्भकाप्राकृतवृत्तित्वे ऽप्यप्राकृतकार्यकारितानापत्तेः । काम्यविकृतीनां तु 'यज्ञाथर्वणं वै काम्या इष्टयस्ता उपांशुकर्तव्या' इतिवचनेन विहितोपांशुत्वस्याप्यवभृथेनेतिवत् तृतीयाद्यभावेन साङ्गविध्यभावात् प्रधानमात्रे उपांशुत्वमङ्गेषु प्राकृत एव । अस्यापि विशेषवचनैः क्वचित् क्वचित् बाधो द्रष्टव्यः । एवं ज्योतिष्टोमे ऽपि तत्तद्विनियोगविध्यनुसारेण नानावेदस्वरे प्राप्ते दर्शपूर्णमासप्रकृतिकाङ्गविषये श्येनन्यायेन प्राकृतेन स्वरेण बाधः । तत्रापि "यत्किञ्चित् प्राचीनमग्नीषोमीयात् तेनोपांशु चरन्ती" त्यनेनाऽग्नीषोमीयप्राग्भाविपदार्थाङ्गत्वेन विहितमुपांशुत्वं नानावेदस्वरमिव प्राकृतमपि स्वरं बाधते । तमपि "यावत्या वाचा कामयेत तावत्या दीक्षणीयायामनुब्रूयात् मन्द्रं प्रायणीयायां mandrataramÃtithyÃyÃmi"tyÃdiviÓe«avacanavihità निरवकाशाः स्वराः तत्तद्दीक्षणीयादिप्रधानमात्रांशे बाधन्ते । अतएव --------- अग्नीषोमीयप्राग्भावित्वेनैव उपसत्सूपांशुत्वप्राप्तेः "upÃæÓÆpasatsvi"ti पृथग्विधिवैयर्थ्यमपि न शङ्क्यम्; उपसत्पदस्य निरवकाशविषयातिरिक्तपदार्थमात्रोपलक्षणत्वमङ्गीकृत्यैवौचित्येन दीक्षणीयादिस्वरस्तुत्यर्थमनुवादमात्रत्वात् । अतएव -------- अग्नीषोमीयवाक्यस्य नानेनोपसंहारः । अग्नीषोमीयादौ दर्शपूर्णमासप्रकृतिके प्राकृतत्रैस्वर्यमेव । अतत्प्रकृतिकेतु तत्तद्विनियोगविध्यनुसारान्नानावेदस्वर एव । सुत्यायां तु अङ्गप्रधानसाधारण्येन मन्द्रं प्रातस्सवने चरन्तीत्यादिवचनविहितैः सवनक्रमेण मन्द्रमध्यमोत्तमस्वरैः सवनीयादौ प्राकृतस्वरःस्तोत्रादौ नानावेदस्वरस्य च बाधः ॥ नच --------- प्रातस्सवनादिशब्दानां इह तत्तत्सोमयागाभ्यासमात्रवाचित्वात् तदङ्गेषु प्राप्तस्वरबाधकत्वमिति -------- शङ्क्यम्; चरन्तीति प्रयोगवाचिधातुसमभिव्याहारेण प्रातःसवनादिशब्दस्यापि स्वशक्यघटितप्रयोगैकदेशलक्षकत्वावगतेः प्रायणीयादिपदवैलक्षण्यात् सुत्योत्तरकालीनेषु दर्शपूर्णमासप्रकृतिकेषु प्राकृतः; अपूर्वेषु तु नानावेदस्वरः । एवं ज्योतिष्टोमविकारेष्वपि द्रष्टव्यम् । एवञ्च यत्रैतादृशं विशेषतो विहितस्वरादिकं बाधकमस्ति, तत्र तत्तद्विनियोगविध्यनुसारिस्वरबाधे ऽपि यत्रैतादृशं बाधकं न तत्र विनियोगविधिप्रयुक्तो नानावेदस्वर एव । यथा दर्वीहोमेषु याजुर्वैदिकमुपांशुत्वम्; बाधकान्तराभावात् । तथा "मन्द्रं प्रातःसवने" इत्यादीनां नित्यवादनित्यैः काम्यनैमित्तिकैरसंबन्धान्नित्यविषयत्वेनानित्येष्वप्रवृत्तेर्बाधकाभावात् ऋग्वेदसामवेदाभ्यां यत्किञ्चित् काम्यं नैमित्तिकं वा अनुष्ठाप्यते तत्र तत्तद्वैदिकमुच्चैष्ट्वमेव । प्रकृते त्वाधानसाम्नांविनियोगविधिनिबन्धनप्रयुक्तमुपांशुत्वमेवेति दिक् ॥ अत्रच दूरस्थस्य श्रवणकरप्रयोग उच्चैष्ट्वम् । प्रयत्नवदशब्दममनःप्रयोग उपांशुत्वं यत्रोरसि स्थाने शब्दस्य प्रयोग उपलभ्यते स मन्द्रः स्वरः । यत्र कण्ठस्थाने शब्दप्रयोग उपलभ्यते स क्रौञ्चक्रुष्टस्वरयोः मध्यतनत्वात् मध्यमः स्वरः । दूरस्थस्य श्रवणयोग्यः क्रौञ्चः । सन्निकृष्टश्रवणयोग्यः क्रुष्टो ज्ञेयः । यत्र शिरःस्थाने शब्दप्रयोग उपलभ्यते, स तारक्रुष्टापरपर्याय उत्तमः स्वर इत्यादिस्वरलक्षणानि तैत्तिरीयप्रातिशाख्याद्याज्ञिकग्रन्थेभ्यश्चावधेयानि ## - - - - - - - #<># (3 अधिकरणम् । ) (a.3 पा.3 अधि.3) भूयस्त्वेनोभयश्रुति । Jaim_3,3.10 / ## उच्चैः ऋचेत्यादिवाक्यविहितस्वरद्वयमेकस्मिन् कर्मणि विकल्पेन विनियुज्यते, उत एक एव स्वरो नियमेनेतिविचारणादध्यायपादप्रकरणसङ्गतीस्तथा प्रासङ्गिकीमनन्तरसङ्गतिं च स्पष्टत्वादनुक्त्वा ज्योतिष्टोमस्य तत्तत्सवनपुरस्कारेण विहितस्वरावरुद्धत्वात् विकल्पपूर्वपक्षस्य उत्पत्तिविधिनिबन्धनस्वरसिद्धान्तस्य चानवकाशात् bhëyÃdyudÃh­tamapi ज्योतिष्टोमोदाहरणमुपेक्ष्य अग्निहोत्रादिकर्मविषयत्वेनाभिप्रेत्य विषयाप्रदर्शनेन सामान्यतो न्यायस्वरूपं व्युत्पादयति -------- यत्रैकमेवेति ॥ यद्यपि ऋक्सामयोरुच्चैष्ट्वस्यैव विधानान्न तयोरन्यतरत्र कर्मणो विधेयत्वनिर्णयः स्वरविशेषोपयोगीत्यभिप्रेत्य सूत्रे उभयश्रुतीत्युक्तत्वादनेकेष्विति न युक्तम्; तथापि तत्संग्रहमात्रबुध्द्योपात्तं ज्ञेयम् । अनियमनियमयोः क्वचित् विचारविषयत्वेन दर्शितयोरपि तयोः विचारप्रयोजनत्वात् तद्विषयत्वाभावसूचनाय तद्धेतुभूतस्यैव तद्विषयत्वं दर्शयति --------- तत्रेति ॥ पूर्वपक्षस्य फल्गुतां मत्वा bhëyakÃrarÅtyà प्रथमतः सिद्धान्तमेवाह -------- यत्राङ्गेति ॥ अनुमापकेन धूमादिना बहुनेवाल्पेनापि वह्न्यनुमितिदर्शनात् अनुमापकगताल्पत्वबहुत्वे न तन्त्रमिति bhëyakÃroktaæ नियामकमयुक्तमभिप्रेत्य वार्तिकोक्तं नियामकमाह --------- वस्तुतस्त्विति ॥ द्रव्यदेवतादेरेव अव्यभिचारान्निर्णायकत्वमित्यर्थः । द्वैविध्य इति ॥ एकत्र वेदे द्रव्यमितरत्र देवताम्नानमित्येवं द्वैविध्यमित्यर्थः । ëÂamikanyÃyena द्रव्यस्यान्तरङ्गत्वमभिप्रेत्य देवतायाः बहिरङ्गत्वे ऽपीत्युक्तम् । देवताया एवेत्यस्याग्रे निर्णायकत्वमित्यनुषङ्गः ॥ नियामकस्याभाव इति ॥ अनन्यपरविधिपुनःश्रवणस्य सत्त्वादित्यर्थः । एवं यत्रापि स्ववाक्ये कर्ममात्रश्रवणम्, वाक्यान्तरे चैकत्र देवताविधिः, अपरत्र तदविधायैव विरोधिगुणान्तरश्रवणं तत्र सत्युभयत्रापि लिङादिश्रवणात् विधित्वे एकत्रैव देवतादिविधिसमभिव्याहारवति उत्पत्तिविधित्वमन्यत्र तूत्पत्तितात्पर्यकत्वाभावे वाक्यान्तरोपात्तगुणविनियोगोपयोगिप्रकरणोज्जीवनार्थत्वमित्यादिविस्तरः कौस्तुभे द्रष्टव्यः । तद्वेदनिबन्धन एवेति ॥ यत्र द्रव्यदेवतादिश्रवणं तत्रैव तत् कर्तव्यत्वेन चोद्यते । अतः तद्वेदनिबन्धन एव स्वर इत्यर्थः । प्रयोजनं स्पष्टत्वात् नोक्तम् ॥ ## - - - - - - #<># (4 अधिकरणम् । ) (a.3 पा.3 अधि.4) असंयुक्तं प्रकरणाद् इति कर्तव्यतार्थित्वात् । Jaim_3,3.11 / ## विकृतावतिदेशापत्तेश्च । नापि करणजनकत्वम्; प्रयाजादिषु बाधादिति चेत्, ## इतिकर्तव्यतात्वं च करणानुग्राहकत्वम् । सर्वत्र हि अशक्तस्य कारणत्वायोगाच्छक्तिः कारणनिष्ठा समस्तीति निर्विवादम् । सा च कारणतावच्छेदिका कारणरूपा वेत्यन्यदेतत् । तस्याश्च जन्यवृत्तित्वे जन्यतैवेत्युत्सर्गः । सामग्न्यलाभे परमनादितेत्यपवादः । तत्र तत्सामग्र्यपेक्षैवेतिकर्तव्यतापेक्षा । तया च सन्निहितप्रयाजादेरङ्गत्वबोधः, प्रयाजादेस्तत्सामग्रीत्वात् । सिद्धरूपस्य च द्रव्यादेर्व्यापारावेशं विना तत्सामग्रीत्वासंभवात्तया अग्रहणम् । ## यत्त्वत्र पार्थसारथिना अननुगृहीतस्यापि कर्मादेः संयोगविभागारम्भकत्वदर्शनान्नेदं प्रकरणम् । अपि तु व्यापारसामान्यस्याख्यातार्थतामङ्गीकृत्य तद्विशेषापेक्षैवेतिकर्तव्यतापेक्षा । तयैव च प्रयाजादीनां तत्त्वेनान्वय इति तदेव च प्रकरणमित्युक्तम् । तन्न; तथात्वे निरुक्तप्रकरणस्य तदघटिताङ्गत्वबोधकत्वानुपपत्तेः, प्रयाजादेर्भावनात्वे ##॥ ॥ इति चतुर्थं प्रकरणविनियोजकताधिकरणम् ॥ #<># ##॥ ##// ## ##// ##// ##// ##// ## ##// ##// ## ##// ##// इति चतुर्थं प्रकरणविनियोजकताधिकरणम् ॥ #<- - - - - -># #<(5 अधिकरणम् । ) (a.3 पा.3 अधि.5)># क्रमश् च देशसामान्यात् । Jaim_3,3.12 / स्थानं चाङ्गत्वे पञ्चमं प्रमाणम् । तच्चेतिकर्तव्यतात्वेनायोग्यसंबन्धयोर्वाक्यार्थयोः सन्निधिः । इतिकर्तव्यतात्वेनायोग्यत्वं द्वेधा ------- क्वचिदाकाङ्क्षाविरहात्, यथा विकृतेरुपहोमादिविषये, कॢप्तोपकारप्राकृताङ्गैरेव निराकाङ्क्षत्वात् । क्वचिदव्यापारात्मकत्वात् । यथा जपादिमन्त्रादौ । अत्र चैकवाक्योपात्तव्रीहियागादिसन्निधेरपि तथात्वापत्तेर्वाक्यार्थेत्युक्तम् । प्रयाजादीनां स्थानविषयत्वापत्तिनिरासार्थमाद्यं विशेषणम् । ## यद्यपि चैषां लिङ्गादिप्रमाणान्तरेणैव विनियोगात्क्रमादीनां च ## अत्र षड्विधे ऽपि क्रमे आरादुपकारकस्थले तावदितिकर्तव्यताऽकाङ्क्षायाः कल्पनीयत्वात्प्रकरणकल्पकत्वम् । मन्त्रादिरूपसन्निपत्योपकारकस्थले ऽपि मन्त्रादेः स्वरूपेण यागाजनकत्वे ऽपि तत्तन्नियमादृष्टोपहितस्य तज्जनकत्वात्करणनिष्ठयोग्यताजनकत्वरूपेतिकर्तव्यतात्वात्मकप्रकरणकल्पना- वश्यिकैव । अतएव तदपेक्षया तस्य दौर्बल्यम् । षड्विधे तु क्रमे उभयाकाङ्क्षालक्षणादन्यतराकाङ्क्षालक्षणस्य । तत्रापि पाठक्रमादनुष्ठानसादेश्यस्य । विधिसन्निधानस्य पुरः स्फूर्तिकत्वात् । तयोस्तु मध्ये सन्निधानस्य प्राबल्यम् । एकग्रन्थस्यत्वादित्यादि कौस्तुभे द्रष्टव्यम् ॥ 3 ॥ 39 ॥ इति पञ्चमं स्थानविनियोजकताधिकरणम् ॥ #<># ## ##॥ ##// ## #<"अग्नेरहं देवयज्ययान्नादो भूयासं"># #<"दब्धिरस्यदब्धो भूयासममुं दभेयम्" /># #<"अग्नीषोमयोरहं देवयज्यया वृत्रहा भूयासं," इति तत्र विनाप्यनुष्ठानसादेश्येन यावति प्रदेशे ब्राह्मणे प्रधानं पठ्यते तावत्येव मन्त्रेषु मन्त्रः । तयोश्चाङ्गाङ्ग्यपेक्षायां यथासंख्यन्यायेन समानदेशत्वात् द्वयोः विध्योः सन्निधानं भवति । प्रथमस्य प्रधानस्य मन्त्रमन्विच्छन् मन्त्रस्य समाम्नानमादित आरभ्यालोचयति, ततश्च प्रथममन्त्रो हृदयमागच्छति /># ##॥ ##॥ ##// ## #<"शुन्धध्वं दैव्याय कर्मणे देवयज्यायै" इति पठितस्य शुन्धनप्रकाशनसामर्थ्यात् लिङ्गेन साक्षात् प्रकरणप्राप्तसान्नाय्ययागार्थताबाधात् पात्रविशेषविषये चास्पष्टलिङ्गत्वात् सान्नाय्यपात्रप्रोक्षणविधिसन्निधिक्रमेण सान्नाय्यपात्रप्रोक्षणाङ्गत्वमित्यर्थः । यद्यपि># ## #<"मातरिश्वनो घर्मोसी" त्याद्युत्तरमन्त्राणां कुम्भीपात्रादिसान्नाय्यपात्रप्रकाशकत्वात् तत्सन्निधावाम्नानेन शुन्धनीयमात्रप्रकाशकस्यापि सान्नाय्यपात्रशवन्धनाङ्गत्वमुक्तम्, नतु तद्विधिसन्निध्याम्नानादिति पात्रशुन्धनविधिसन्निधावित्ययुक्तम्; तथापि शाखान्तराभिप्रायेण नेयमिति न दोषः >#॥ ##॥ ## ## #<"प्रजापतिः यज्ञं समसृजत्तस्योखे astraæsetÃmi"ti पठित्वा># #<"शुन्धध्वं दैव्याय कर्मणे देवयज्याया" इति मन्त्रविनियोगमभिधाय># #<"मातरिश्वनो घर्मो ऽसी" त्याम्नातेन वाचनिकसान्नाय्याङ्गसन्दंशस्यैवापूर्वसाधनत्वलक्षणातात्पर्यग्राहकत्वोपपत्तेः सन्निधेः तत्तात्पर्यग्राहकत्वमपि नास्तीत्यभिप्रायेण क्वचिदित्युक्तम् >#॥ ##॥ ##॥ ## ## इति पञ्चमं स्थानविनियोजकताधिकरणम् ॥ #<- - - - - - -># #<(6 अधिकरणम् । ) (a.3 पा.3 अधि.6)># आख्या चैवम तदर्थत्वात् । Jaim_3,3.13 / ऋग्वेदादिविहितपदार्थेषु हौत्राध्वर्यवादिसमाख्या वेदे याज्ञिकैश्च प्रयुज्यते । साप्यङ्गत्वे प्रमाणम् । तथाहि । सर्वत्र कॢप्तावयवशक्तिकं द्विविधं पदं प्रकृतविधौ वाक्यार्थान्वय्यर्थकं तद्भिन्नं चेति । तत्राद्यं "निर्मन्थ्येनेष्टकाः पचति" "प्रोक्षिताभ्यामुलूखलमुसलाभ्यामवहन्ती" त्यादौ निर्मन्थ्यादिपदम् । तत्र वाक्येनैव मन्थनादीनां पाकाद्यङ्गत्वान्न सामाख्यानिको विनियोगः । द्वितीयन्तु आध्वर्यवमधीते प्रइतु होतुश्चमस इत्यादौ । तत्र विशेष्यस्य काण्डस्यैव प्रकृतविधावन्वये जाते विशेषणस्याध्वर्युकर्तृकत्वादेः सिद्धवन्निर्देशान्यथानुपपत्त्या विनियोगः कल्प्यत इति तत्र समाख्यया विनियोगः । ##॥ ॥ इति षष्ठं समाख्याविनियोजकताधिकरणम् ॥ #<># ##॥ ## ##// ## ##// ## // // इति षष्ठं समाख्याविनियोजकताधिकरणम् ॥ #<- - - - - -># #<(7 अधिकरणम् । ) (a.3 पा.3 अधि.7)># श्रुति-लिङ्ग-वाक्य-प्रकरण-स्थान-समाख्यानां समवाये पारदौर्बल्यम् अर्थविप्रकर्षात् । Jaim_3,3.14 / तदेवं षट्सु प्रमाणेषु निरूपितेषु अधुना विरोधे बलाबलं निरूप्यते । विरोधश्चैकस्य शेषस्य शेषिद्वये प्रमाणद्वयसत्त्वे यथैन्द्रीमन्त्रस्य श्रुत्या गार्हपत्याङ्गत्वे लिङ्गाच्चेन्द्राङ्गत्वे । अथवा एकस्मिन् शेषिणि शेषद्वयविनियोजकप्रमाणद्वये । यथा गार्हपत्ये श्रुत्यैन्द्रीमन्त्रो लिङ्गादाग्नेयः । अयञ्च शेषद्वयविनियोगो द्वारैक्ये सत्येव बलाबलप्रयोजको न तु तद्भेदे ऽपि; वाक्यप्रकरणाभ्यां वैमृधप्रयाजादीनामेकशेष्यर्थत्वे ऽपि तदभावात् । ## साम्ये त्वेकस्य विनियोजकत्वं इतरस्य पुनःश्रुतित्वेन प्रयोजनान्तरकल्पनम् । नियामकाभावे द्वयोरभ्युदयशिरस्कत्वकल्पनं कर्मान्तरबोधकत्वं वा । ## विनियोजकप्रमाणबलाबलवत्तात्पर्यग्राहकप्रमाणबलाबलमपि निरूप्यमेव । ## अत्र हि सर्वत्रोत्तरोत्तरस्य पूर्वपूर्वकल्पकत्वेन प्रामाण्यस्य तत्तन्निरूपणावसरे स्थापितत्वादुत्तरोत्तरस्य श्रुतिकल्पनं यावदवगतस्यैव पूर्वपूर्वेण शेषशेषिणोर्निराकाङ्क्षत्वापादनेन बाधः । नचाङ्गानां प्रकृत्यर्थत्वेन निराकाङ्क्षाणामपि विकृत्याकाङ्क्षयैवातिदेशकल्पनवदिन्द्राद्याकाङ्क्षयैव लिङ्गस्य श्रुतिकल्पकत्वोपपत्तिः; तस्य ध्यानाद्युपायान्तरेणापि स्मृतिसिद्धेर्नियमेन विकृतिवदनाकाङ्क्षत्वात् । अतः श्रुत्या गार्हपत्याङ्गत्वमेव । नच -------- श्रुतेः करणत्वमात्राभिधायित्वेन गार्हपत्यनिरूपितत्वस्य वाक्याधीनत्वान्नायं श्रुतिलिङ्गविरोध इति ------- वाच्यम्; तथात्वे ऽपि ब्राह्मणवाक्यत्वेन मन्त्रलिङ्गापेक्षया "यद्यप्यन्यदेवत्यः paÓuri"tivatprabalatvopapatte÷ / वस्तुतस्तु यथा न केवलया श्रुत्या विरोधो नैवं वाक्येनापि; गार्हपत्यसमीपे इत्येवमुपपत्तेः । अतश्चोभयविरोधत्वे ऽपि 'प्रधानेन व्यपदेशा bhavantÅ'ti न्यायेन श्रुतिलिङ्गविरोधोदाहरणत्वम् । ## वाक्ययोर्विरोधे उपांशुत्वस्य "त्सरा वा एषा yaj¤asye"ti व्यवेतयज्ञपदैकवाक्यत्वाद्यज्ञभागधर्मत्वं, तस्माद्यत्किञ्चित्प्राचीनमग्नीषोमीयात्तेनोपांशु चरन्तीत्यनेन सन्निहितयत्किञ्चित्पदैकवाक्यतयावगतपदार्थ- धर्मत्वेन बाध्यते । ## यत्तु अग्नीषोमादिपदैकवाक्यतापन्नानां इदं हविरित्यादिपदानाममावास्याङ्गदेवताप्रकाशनार्थत्वं प्राकरणिकं वाक्येन बाध्यत इत्युदाहरणमुक्तं मूले, तच्छ्रुतिलिङ्गविनियुक्तस्य सिद्धरूपत्वेन प्रकरणाविषयस्य च सूक्तवाकस्य मुख्यप्रकरणविनियोज्यत्वप्रसक्त्यभावे ऽपि अधिकाराख्यगौणप्रकरणस्यापूर्वसाधनत्वलक्षणातात्पर्यग्राहकस्य प्रसक्तत्वात्तद्बाधाभिप्रायेण द्रष्टव्यम् । प्रकरणयोर्विरोधे महाप्रकरणमवान्तरप्रकरणेन । ## नच ------- विकृतावपि यत्प्राकृताङ्गानुवादेन वैकृतमङ्गं वाचनिकं विधीयते यथा पृषत्तादि, तस्यापि विकृतिगताङ्गाकाङ्क्षायामनिवृत्तायामेव विधेयत्वात्तत्सन्दष्टस्य तत्पूर्वभावित्वेसति प्रधानोत्तरभाविनो ऽपूर्वाङ्गस्य वा प्रकरणेनैव ग्रहणोपपत्तेः विदेवनादीनां चाभिषेचनीयोत्तरमुक्तविधाभिषेकपूर्वभावित्वेन पाठात्प्रकरणग्रहणोपपत्तिरिति ------- वाच्यम्; प्राकृताङ्गानुवादेन विहितस्याप्यपूर्वाङ्गस्योपहोमवद्विकृत्याकाङ्क्षायां निवृत्तायामेव विधानात् । ## वस्तुतस्तु अभिषेकस्यापि स्वतन्त्रोत्पन्नस्य प्रकरणाद्राजसूयाङ्गत्वावगते r"mÃhendrastotraæ प्रत्यभिषिच्यते" इत्यत्र प्रतिशब्दयोगेन कालार्थः संयोग इति वक्ष्यते । अतो विदेवनाद्यभिषेकान्तानां सर्वेषामेव सन्निधानादिनाभिषेचनीयाङ्गत्वप्रसक्तौ प्रकरणेन तद्बाधः । नच राजसूयस्यापि प्रत्येकं विकृतित्वात्प्रकरणाभावः; पवित्रादारभ्य क्षत्रस्य धृतिं यावद्राजसूयत्वधर्मपुरस्कारेण वाचनिकाङ्गाम्नानात्तत्सन्दष्टविदेवनादीनां ## क्रमसमाख्ययोर्विरोधे पौरोडाशिकसमाख्याते काण्डे समाम्नातस्य शुन्धध्वमिति मन्त्रादेः सन्निधानात्सान्नाय्याङ्गत्वम् । नच माहधिकारेण सन्निधिबाधः; तस्यापि वाचनिकाङ्गसन्दष्टत्वेन बलवत्त्वात् । नचैवं तस्य प्रकरणत्वापत्तिः; मन्त्रस्य सिद्धरूपत्वेन लिङ्गाविनियोज्यत्वेन च प्रकरणाविषयत्वात् । सन्निधानस्यापि समाख्यावदपूर्वसाधनत्वलक्षणातात्पर्यग्राहकत्व एव बलाबलं न तु विनियोगे । तत्र तूदाहरणान्तरं मृग्यम् । एवं समाख्ययोर्विरोधे आध्वर्यवमिति सामान्यसमाख्याया यजमानमिति विशेषसभाख्यया बाधः । एवं व्द्यन्तरितत्र्यन्तरितादिप्रमाणस्य पूर्वैः सहविरोधे शेषानेकत्वे च उदाहरणानि कौस्तुभे द्रष्टव्यानि । ## अतएव येन सामान्यशास्त्रमेव पूर्वमालोचितं तस्य विशेषादर्शनजनितभ्रम एव विशेषविषयको विशेषशास्त्रेण बाध्यते । एवं यत्रापि "न तौ पशौ करोती" त्यादौ शास्त्रप्राप्तस्य निषेधस्तत्रापि प्रापकशास्त्रस्य यद्यपि निषेधस्य प्राप्तिसापेक्षत्वेनोपजीव्यत्वादत्यन्तबाधानुपपत्तेर्विशेषविषयत्वमावश्यकम्, तथापि तत्र विकल्पाङ्गीकारात्तदभावपक्षे विशेषविषयत्वप्रतिबन्धान्नोक्तलक्षणाव्याप्तिः । यथा च तत्र रागप्राप्तनिषेधवत् भ्रान्तिप्राप्तस्य बाधमङ्गीकृत्य न विकल्पस्तथा कौस्तुभे द्रष्टव्यम् । वक्ष्यते चात्रापि दशमे । अतः सिद्धं बाधस्य द्वैविध्यम् ॥ 3 ॥ 41 ॥ ##// - - - - - - #<># ## #<आरुण्यस्यापूर्वसाधनीभूतक्रयार्थत्वरूपैकार्थविषयत्वे श्रुतिवाक्यप्रकरणानां विरोधाभावे तस्याभावाद्विरोधे सत्येकविषयत्वे बलाबलं निरूप्यते इत्यर्थेन सूत्रगतं समवायपदं व्याख्यातम् । एतदेव विरोधस्यैकविषयत्वप्रदर्शनव्याजेन कथयति -------- विरोधश्चेति ॥ तदभावादिति ॥ येन प्रयोजनेन दर्शपूर्णमासाङ्गत्वं प्रयाजादीनां न तेनैव वैमृधस्य, तत्तज्जन्योपकारभेदे सति द्वारैक्याभावादिति न तत्र समवाय इत्यर्थः । एवं चोदाहृतसमवायद्वयस्थले प्रमाणयोः प्रबलदुर्बलभावे एकस्य बाध एव, साम्येतु आद्यस्थले प्रमाणद्वयेनोभयाङ्गत्वोपपत्तेः समुच्चये नोभयाङ्गत्वम् । द्वितीयेतु विकल्पो यथा व्रीहियवेष्वितिभावः /># ## #<"सर्वेभ्यो दर्शपूर्णमासौ"># #<"दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते" ति प्रमाणद्वयं, तत्रैकस्य सामान्यवाक्यत्वादपरस्य विशेषवाक्यत्वात् वैषम्ये सति विशेषवाक्यस्यैव स्वर्गं प्रति विनियोजकत्वकल्पनात् सामान्यस्यैव तदितरविषयत्वकल्पनम् । तत्प्रयोजनञ्च भिन्नकार्यतावच्छेदकावच्छिन्नत्वबोधनेनैकस्मात् प्रयोगादेककार्यतावच्छेदकावच्छिन्नस्यैकस्य उत्पत्तिनियमेनावच्छिन्नपुत्रपश्वाद्यन्यतरफलोत्पत्तिनियमसिद्धावपि पुत्रस्वर्गरूपफलोत्पत्त्यविघातः; स्वर्गस्य भिन्नकार्यतावच्छेदकावच्छिन्नत्वेनोत्पत्तौ बाधकाभावात् । अतस्तादृशप्रयोजनान्तरसिध्यर्थं प्रबलस्यैव विनियोजकत्वमित्यर्थः । प्रयोजनान्तरकल्पनमिति ॥ यथा शाखाभेदेनाम्नातयोः स्वर्गवाक्ययोः तत्तदध्येतृभेदेन ज्ञापनरूपप्रयोजनान्तरकल्पनम् । अतश्चैतादृशस्थले समवायाभावान्न विचारविषयत्वमित्यर्थः >#॥ ## #<"ऐन्द्या गार्हपत्यमुपतिष्ठत" इत्यस्मिन् न स्वरूपेण तृतीयादिश्रुतेः मन्त्रलिङ्गस्य च विरोधः; इन्द्रं प्रत्यङ्गत्वस्य तृतीयया वारयितुमशक्यत्वात् । गार्हपत्यमिति नियमे सति तयोः विरोधप्रसक्तिः । तस्य चारुण्यैकहायन्योरिव गार्हपत्यपदसमभिव्याहाररूपवाक्यकृतत्वात् वाक्यलिङ्गयोरिह विरोधो न श्रुतिलिङ्गविरोधप्रसक्तिरित्याशङ्कां वक्ष्यमाणश्रुतिलिङ्गविरोधोदाहरणतादर्थ्यादिहैव प्रसङ्गान्निराकरोति -------- अतएवेति >#॥ ## #<"प्रधानेन व्यपदेशाः" इति न्यायात् लिङ्गे बलीयसि गार्हपत्यैन्द्रीपदयोः पृथक् तृतीयाकृताङ्गत्वस्यावश्यकतया मन्त्रलिङ्गकृताङ्गत्वबोधेन सह विरोधात् श्रुतिलिङ्गविरोधोदाहरणव्यपदेश इत्यर्थः >#॥ ##॥ ## ##// ##// ## ##// ##// ##// ## #<"यद्यप्यन्यदेवत्य" इति वाक्यीयविनियोगबलात् लक्षणादिना सामर्थ्यमुपकल्प्य अग्नीषोमीयाङ्गत्वमेवमिहापि गार्हपत्याङ्गत्वं वाक्येनोपपद्यते >#॥ ## #<"यद्यप्यन्यदेवत्य" इत्यस्य प्रकृताववायव्यनिगदत्वेनाप्रसक्तवायव्यादिपशूहनिवर्तकत्वं संभवति । अत उत्कर्षनिवर्तकतया प्रकृतावङ्गत्वबोधकत्वमेवेत्यर्थः । अनयैव रीत्या># #<"इत्यश्वाभिधानीमादत्त" इत्यत्र वाक्यीयविनियोगं ये इच्छन्ति तेषां मते ऽपि लिङ्गबाध उपपादनीयः >#॥ ##॥ #<"स्योनं ते सदनं करोमि घृतस्य धारया सुशेवं कल्पयामि । तस्मिन् सीदामृते प्रतितिष्ठ व्रीहीणां मेधः सुमनस्यमान" इति मन्त्रः पात्र्यामाज्याभिघारितायां पुरोडाशस्य स्थापने प्रयुज्यते । अस्यार्थः :---- हे व्रीहीणां मेधः! व्रीहिविकारभूतयागार्हद्रव्य पुरोडाश ते सदनं स्थानं स्योनं श्र्लक्ष्णं घृतस्य धारया करोमि यतः सुशेवं सुखशयनयोग्यं कल्पयामि तस्मिन् तस्मिन् सदने अमृतं नास्ति मृतं दाहादिकृतमरणं यस्मिन् तथाभूते सुमनस्यमानः प्रीयमाणः सन् त्वं प्रतितिष्ठ स्थिरो भवेति । अत्र पूर्वार्धोत्तरार्धयोरेकत्र># ## #<"ये यज्ञपतिं वर्धानी" त्यादौ यच्छब्दस्येव विभज्यमानसाकाङ्क्षत्वात् तन्मात्रेण तद्वदेवार्थैकत्वमपि प्रकल्प्यैकवाक्यत्वोपपत्तिः । संभवति ह्याख्यातोपात्तभावनाया अपि साकाङ्क्षत्वे पश्य मृगो धावतीत्यत्रेव भावनान्तरे प्रकारतयान्वयेन सा । अतएव आकाङ्क्षावशेनाऽख्यातार्थस्य मुख्यविशेष्यत्वबाधे ऽपि न क्षितिरित्यर्थः । यद्यपि असञ्जातविरोधित्वात् आकाङ्क्षोत्थापकतच्छब्दश्रवणाभावाच्च न पूर्वाख्यातस्य प्रकारतया स्वार्थबोधकत्वकल्पना, अपितुर् इदृशं सदनकरणं यस्य त्वत्प्रतिष्ठापनं साध्यमित्येवमुत्तराख्यात एव प्रकारत्वकल्पनादुत्तराख्यातस्यैवेति पूर्वार्धस्य सदनकरणे लिङ्गेन विनियोगे ऽप्युत्तरार्धस्य देवस्यत्वेति पदानां निर्वापादिपदैकवाक्यतया निर्वाप इव पूर्वार्धैकवाक्यतया सदनकरण एव प्राप्तिरतः सदनसादनयोरन्यतरत्र उभयत्र प्रतिष्ठापन एवेत्युक्तिः संभवमात्रेण># ##॥ ## #<"येन कर्मणेर्त्सेत्तज्जया" नित्यादौ व्युत्पत्तिसिद्धत्वदर्शने ऽपि तच्छब्दस्य वाक्योपस्थितमात्रपरामर्शित्वनियमाभावे दर्शनादिहापि स्ववाक्योपस्थितमात्रपरामर्शित्वनियमाभावे सति विभज्यमानसाकाङ्क्षत्वानुपपत्तेः अर्थैकत्वकल्पनायोगात् विभज्यैव लिङ्गेन विनियोगः पूर्वार्धे सदनकरणे उत्तरार्धं सादन इति ॥ एवं सति># #<"यदि devasyatvÃ"dipadavadasya पृथक् प्रयोगे आनर्थक्यं भवेत्, तदा नैवं विनियोगः स्यात्, अस्तितु लिङ्गादपूर्वसाधनीभूतसादनार्थत्वेन सामर्थ्यम् । अतो युक्तो लिङ्गेन वाक्यभेद इत्यर्थः । लिङ्गस्य प्रकरणक्रमसङ्ख्याभिर्विरोधे बलाबलोदाहरणं कौस्तुभे द्रष्टव्यम् >#॥ ##॥ #<"त्सरा वा एषा यज्ञस्य तस्मात् yatki¤citprÃcÅnami"ti वाक्ये यज्ञशब्दस्य प्राचीनपदेनान्वये तच्छब्दयत्किञ्चित्पदाभ्यां व्यवधानाद्यज्ञपदस्य व्यवेतत्वमित्यर्थः >#॥ ##॥ #<"सूक्तवाकेन प्रस्तरं प्रहरती" त्यत्र श्रुत्या विनियुक्तस्य सूक्तवाकनिगदस्य पर्वद्वये यथादेवतं विभज्य विनियोगः पूर्वपादे निर्णीतः । तत्र># #<"अग्नीषोमाविदंहविरजुषेतां अवीवृधेतां महो ज्यायो ऽक्रातां इन्द्राग्नी इदंहविरजुषेतां" इत्यादि पठ्यते । तत्राग्नीषोमेन्द्राग्नीपदयोः विभज्य विनियोगे ऽप्यवशिष्टानामिदं हविरित्यादीनामुभयत्र पठितानां पदानां प्रकरणादुभयार्थत्वे सति># #<"अग्नीषोमाविदंहविरजुषेतां अवीवृधेतां महो ज्यायो ऽक्रातां" इत्येवं केवलेन्द्राग्निपदसमभिव्याहाररूपवाक्येन तत्तद्देवताप्रकाशकपदैकवाक्यतया बाध्यते । अतः तद्वदेव विभज्य विनियोग इत्यर्थः । सन्निपातिनां नैव प्रकरणं विनियोजकमिति प्रकरणाधिकरणे स्वोपपादितरीत्या अयुक्तं मत्वान्यथा समर्थयति -------- तच्छ्रुतीति ॥ तत्तद्देवतावाचिपदसमभिव्याहाररूपवाक्यस्यैव तत्तदपूर्वसाधनत्वलक्षणातात्पर्यग्राहकत्वंनत्वधिकारस्यैवेत्येवं तद्बाधाभिप्रायेणेत्यर्थः >#॥ ## ##॥ ##// ## #<"अक्षैर्दीव्यति राजन्यं जिनाति Óauna÷ÓapamÃkhyÃpayatÅ"tyÃdibhi÷ विदेवनादयो धर्मा आख्याताः । जितानि जनयतीत्यर्थः । बह्वृचब्राह्मणे समाम्नातं शुनःशेपविषयमुपाख्यानं शौनःशेपोपाख्यानमित्यर्थः । तेषां चायागत्वात् राजसूयपदवाच्यत्वाभावात् फलवद्राजसूयसन्निधानात् चातुर्थिकन्यायेनाङ्गत्वे निर्विवादे सति सन्निधानादभिषेचनीयाङ्गत्वं प्राप्तं राजसूयमहाप्रकरणेन बाधित्वा राजसूयाङ्गत्वमित्यर्थः >#॥ ## ##॥ #<"पृषदाज्योनानूयाजान् yajatÅ"ti चातुर्मास्यगतविधिना अनूयाजोद्देशेन पृषत्तागुणो विधीयते । तत्र विकृतेः कथंभावाकाङ्क्षा उपकारपृष्ठभावेन अनूयाजान्वयं यावदनुवर्ततैति यावदनूयाजान्वयो भवति तावदनूयाजानां स्वाङ्गसंबन्धं विनान्वयायोगात् तन्मध्यपातित्वात् पृषत्ताया अनिवृत्ताकाङ्क्षायामेव ग्रहणादुभयाकाङ्क्षया ग्रहणात् प्रकरणेनैव ग्रहणं भवति । तत्संदंशमध्यवर्तिनो ऽङ्गस्य, यथा सांग्रहणेष्ट्यां आम्नातप्रयाजानूयाजधर्मान्तरालविहिताऽमनहोमादेः । तथा तादृशप्राकृताङ्गसंबध्यङ्गसंदष्टं यत् न भवति प्राकृताङ्गसंबध्यङ्गसंबन्धात्पूर्वभावितया प्रधानोत्तराङ्गान्वयं यावदाकाङ्क्षाया अनिवृत्तेरनिवृत्ताकाङ्क्षायामेव ग्रहणात् प्रकरणेन ग्रहणमित्यर्थः >#॥ ## #<"माहेन्द्रस्य स्तोत्रं प्रत्यभिषिच्यते" इति वाक्येन प्राकृतमाहेन्द्रस्तोत्राङ्गानुवादेनाभिषेकस्य अभिषेचनीयोत्तारङ्गतया विधानार्थस्यानिवृत्ताकाङ्क्षायां ग्रहणे सति तत्पूर्वभावितया अभिषेचनीयोत्तरमाम्नातानां विदेवनादीनामपि पश्वादिषु सामिधेन्यनुवादेन विहितसाप्तदश्यवदनिवृत्ताकाङ्क्षया ग्रहणोपपत्तेः प्रकरणेनैवाभिषेचनीयाङ्गत्वापत्तिः, अत आह -------- विदेवनादीनां चेति ॥ यावता स्वाङ्गेन प्रकृतौ अङ्गानां कॢप्तोपकारकत्वं तावत्स्वाङ्गसहितस्याङ्गस्य कॢप्तोपकारकत्वेन विकृत्याकाङ्क्षया ग्रहणम्, तावतैव तदाकाङ्क्षोपरमात् । यत्तु प्राकृताङ्गानुवादेनाप्राकृतमङ्गं तद्विनापि प्राकृताङ्गस्य प्रकृतौ कॢप्तोपकारकत्वदर्शनादिहापि तस्यैव विकृत्याकाङ्क्षया ग्रहणात् आकाङ्क्षाया निवृत्तेः अनिवृत्ताकाङ्क्षायामग्रहणात् उपहोमानामिवान्यतराकाङ्क्षयैव ग्रहणमिति न प्रकरणम् । एतेन -------- तत्सन्दष्टस्य प्राकृताङ्गसंबन्ध्यङ्गसंबन्धात् पूर्वभाविनः प्रधानोत्तरापूर्वाङ्गस्य वापि नैव प्रकरणेन ग्रहणम् इति सूचितम् । तथाच प्रकृते सत्यपि अभिषेकस्यापूर्वत्वे निवृत्ताकाङ्क्षयैव ग्रहणात् नाभिषेचनीयप्रकरणमित्यभिप्रेत्याशङ्कां निरस्यति -------- प्राकृताङ्गानुवादेनेति ॥ कुत्र तर्हि># ##॥ ## ##॥ ##// ## #<"राजसूयाय ह्येना utpunÃtÅ"tyanena हिरण्यकरणकमुत्पवनं विधाय मध्ये आसन्द्यारोहणादिबहून्यङ्गानि विधाय अभिषेकपूर्वोत्तरभाविभूतावेष्टिहोमान् राजसूयेनेजान इत्यर्थवादसहितविधिना विधाय># #<"माहेन्द्रस्य स्तोत्रं प्रत्यभिषिच्यते" इत्यनेनाभिषेकं विधाय बहूनामङ्गानामन्ते># #<"दिशोभ्ययंराजाभूदि" त्यादिना विदेवनशौनःशेपोपाख्यानविध्याम्नानात् क्षत्रस्य धृतिं यावन्नैव राजसूयपरामर्शेन धर्माम्नानं नवा राजसूयत्वपुरस्कारेण विहितधर्ममध्यपातित्वं विदेवनादीनामस्ति । अतएव --------"तदीयो हि कथंभावः पवित्रादारभ्य क्षत्रस्य धृतिं यावदनुसृतः शक्नोति विदेवनादीनि saæpra«Âumi"tivÃrtikaæ># #<"प्रात्यात्मिकापूर्वसिध्द्यै कथंभावस्य प्राकृतैः निवृत्तावपि समस्तसाध्यफलापूर्वसिध्यै कथंभावस्य पवित्राख्यात् सोमयागादारभ्य क्षत्रस्य># ##॥ ## #<"दिशोभ्ययंराजाभूदिति पञ्चाक्षान् प्रयच्छति" "शौनः शेपमाख्यापयति" इति विदेवनादीनाम्नायमध्ये बहून्यभिषेचनीयाङ्गानि># #<"अपां नप्त्रे स्वाहोर्जे नप्त्रे स्वाहाग्नये गृहपतये स्वाहेति तिस्त्र आहुतीर्जुहोति" इत्यादीन्याम्नातानि । तेषामुपहोमन्यायेन उत्थाप्याकाङ्क्षायाभिषेचनीयेन सहान्वीयमानानामन्तराले ऽभिषेचनीयाङ्गत्वस्यैवापत्तेः । आपस्तम्बादिकल्पसूत्रेषु परिमले वेधाद्यर्थभेदादित्यधिकरणे ऽप्येवम् । यत्तु -------- अभिषेचनीयोत्तरं प्राग्दशपेयाद्विदेवनप्रभृत्यभिषेकान्तधर्माम्नानमादायाभिषेकापकर्षे तदन्तापकर्षन्यायेन विदेवनादीनामपकर्षाभिधानं päcamikaæ tadbhëyakÃralekhanÃdastu शाखान्तरीयपाठकल्पनया प्रमाणम्, परन्तु तेषामभिषेचनीयाङ्गत्वं तैत्तिरीयशाखादृष्टावान्तरप्रकरणात् नैव वारयितुं शक्यम् । नह्यपां नप्त्रे स्वाहा इत्यादिहोमानामभिषेचनीयान्वयायाभिषेचनीयाकाङ्क्षोत्थापनम्, नवा राजसूयाङ्गत्वं तेषां कस्यचिदिष्टम् । एवञ्चोत्पवनादिवाक्ये श्रूयमाणमपि राजसूयपदं अवान्तरप्रकरणादभिषेचनीयाख्यराजसूयविशेषयागपरमेवेति अलं विस्तरेण ॥ अत्र चानुष्ठानसादेश्यस्थले प्रकरणसंभावनाया एवाभावात् कदाचित्संभवे पशुसामान्यविध्यधिकरणे तेन प्रकरणबाधस्यैव वक्ष्यमाणतया एतदपवादान्न प्रकरणबलीयस्त्वोदाहरणम् । एवं यथाक्रमपाठस्थले ऐन्द्राग्नादिकर्मभिः तुल्यक्रमाणां याज्यानुवाक्यायुगलानां कस्यचिदपि प्रकरणे अनाम्नानाद्दब्धिमन्त्रस्य># #<शुन्धनमन्त्रस्यच दर्शपूर्णमासप्रकरणाम्नातस्यापि असि शुन्धध्वमिति सन्निहितोपसंहारियुष्मदर्थविषयमध्यमपुरुषसामर्थ्यात्मकलिङ्गेन विरोधात् दब्धिमन्त्रस्यास्पष्टलिङ्गत्वेनापि प्रकरणविनियोज्यत्वायोगात् यथासङ्ख्यलक्षणक्रमेण सन्निधिनोपांशुयाजे सान्नाय्यपात्रशुन्धनेच विनियोगान्नोदाहरणत्वम्, एवं निराकाङ्क्षविकृतिसन्निहितानां विकृतौ प्रकरणाभावे स्थानादेवाङ्गत्वात् प्रकरणसमवायासंभवेन नोदाहरणत्वमित्यभिप्रेत्याह -------- एवं प्रकरणस्येति >#॥ ##॥ ##॥ ## ## #<"तस्य व्याख्यान इति व्याक्यातव्यनाम्न" इत्यधिकारे># #<"पौरोडाशपुरोडाशात् ष्ठनि" तिपठितसूत्रविहितष्ठन्प्रत्ययान्तत्वेन व्युत्पादनं सोमनाथेन कृतं तदेव युक्तम् । संभवतिच># #<"तस्य व्याख्यान" इत्यत्र व्याख्यायते अनेनेति व्याख्यानं इत्यर्थस्य तथा द्वितीयेच सूत्रे पौरोडाशाः पिष्टपिण्डाः तत्संस्कारको मन्त्रः पौरोडाशः तस्य व्याख्यानं तत्र भवो वा># ##॥ ## #<"देवयज्याया एवैनानि शुन्धती" त्येवं तैत्तिरीयब्राह्मणे वाक्येनैवाहत्य विनियोगान्नात्र सन्निधेर्नवा समाख्याया विनियोजकत्वमिति कौस्तुभे द्रष्टव्यानीति तान्यपीह विस्तरभयात् नोच्यन्ते, मूले तु बाधितबाध्यदौर्बलस्य सुज्ञातत्त्वान्नोक्तानि >#॥ ## #<"बाधिकैव श्रुतिर्नित्यं समाख्या बाध्यते सदा । मध्यमानां तु बाध्यत्वं bÃdhakatvamapek«aye"ti वार्तिकोक्तरीत्या बाध्यबाधकभावे पर्यवसिते ननु लिङ्गादेः मन्थरप्रवृत्तिकत्वेन श्रुतिसत्त्वे अङ्गत्वबोधकत्वानुपपत्तेः अप्रसक्तस्य विनियोगस्य कथं बाध इत्याशङ्कां निरसितुं सर्वत्र बाधस्यैकरूप्याभावं सूचयन्नुपपादितबाधस्य स्वरूपं दर्शयति -------- सचायमिति ॥ पूर्वपूर्वप्रमाणेनेति ॥ ततश्चेन्द्राङ्गत्वमप्राप्तमेव बाध्यते; कल्पनामूलोच्छेदादित्यर्थः ॥ कथं तर्हि दशमे ऽप्यप्राप्तबाधनिरूपणमित्याशङ्कामुत्सर्गतः तत्र प्राप्तबाधनिरूपणात् क्वचिदेव># ##॥ ## ##॥ ## #<"न तौ पशौ karotÅ"tyatra बाध एव शास्त्रार्थस्तत्र यस्यातिदेशशास्त्रस्य प्रथमालोचनं तस्य विशेषादर्शनसहकृतप्रापकशास्त्रादाज्यभागयोरपि भ्रान्तिप्राप्तिमालोच्य निषेधशास्त्रावगमोपपत्तेः पश्चाद्विशेषदर्शने सति प्रापकशास्त्रस्य तद्व्यतिरिक्तविषयत्वकल्पनरूपस्य बाधस्य संभवे ऽपि यदा निषेधशास्त्रस्यैव प्रथमालोचनं तदा तदर्थालोचनोत्तरं निषेध्यप्राप्त्यपेक्षया सामान्यशास्त्रलोचनात् तेनच विशेषदर्शनसत्त्वेनाऽज्यभागभ्रान्तिजननायोगात् निषेधपर्यवसानानुपपत्ते ऽवश्यं प्रापकशास्त्रस्याऽज्यभागप्रमाजनकत्वमेव निषेधायाभ्युपगन्तव्यम् । तस्मात् शास्त्रप्राप्तनिषेधे प्रमारूपाया एव प्राप्तेरभ्युपेयत्वात् अतएव तादृशस्थले मीमांसकैः विकल्पाङ्गीकारात् कथं प्राप्तवाधत्वावच्छेदेन प्रापकशास्त्रस्य बाधकशास्त्रेण स्वविषयकताप्रतिबन्धेन तल्लक्षणसंभव इत्याशङ्कां निरसितुमाह ------ एवं यत्रापीति ॥ समाधत्ते ------- तथापीति ॥ यतो ऽत्र प्रमारूपैव प्राप्तिः अतएव विकल्पाङ्गीकारात् यस्मिन् पक्षे आज्यभागयोरभावः तस्मिन् पक्षे निषेधशास्त्रस्य तदुपजीव्यत्वेन तत्प्रतिबन्धकत्वासंभवे ऽपि सामान्यशास्त्रस्य विशेषविषयताप्रतिबन्धात् लक्षणस्य नाव्याप्तिरित्यर्थः >#॥ ## ##॥ ## #<"यत्र पुनः श्रुतिरानुमानिकी लिङ्गं प्रत्यक्षं तत्र कथं यथा स्मृतिवैदिकलिङ्गविरोधे तत्र स्मृतेः मूलान्तरमपि संभाव्यते नतु लिङ्गस्येति तदेव बलवदित्यनुसर्तव्यम् । दुर्बलस्यापि प्रमाणस्य यदि कश्चिदनर्थकः ततो विपरीतो बाधो योजयितव्यः" इति वार्तिकोक्तरीत्या परस्य प्राबल्ये ऽप्यप्राप्तबाधत्वमेवेत्यभिप्रेत्योपपादितम् । बाधद्वैविध्यमुपसंबरति -------- अतः सिद्धमिति ॥ अत्रचप्रत्यक्षलिङ्गेन आनुमानिकश्रुतिबाधे मातुलकन्यापरिणयनमुदाहृतं न्यायसुधाकृता । तद्दूषणं कौस्तुभे स्मृतिपाद एव कृतं द्रष्टव्यम् । उदाहरणान्तरं तु मृग्यम् । आनर्थक्यहेतुकविपरीतप्राबल्योदाहरणं वार्तिके कौस्तुभे च द्रष्टव्यम् । प्रयोजनं स्पष्टत्वात् नोक्तम् ॥ संप्रदायस्य रक्षायै यावद्बुद्धिबलोदयम् । बलाबलविचारान्ता व्याख्याता भाट्टदीपिका >#॥ ॥ इति सप्तमं बलाबलाधिकरणम् ॥ #<- - - - - -># #<(8 अधिकरणम् । ) (a.3 पा.3 अधि.8)># अहीनो वा प्रकरणाद् गौणः । Jaim_3,3.15 / एवं विरोधे बलाबलं निरूप्याधुना विरोध एव क्वास्ति क्व नास्तीति चिन्तार्थं उत्तरः प्रपञ्चो यावदध्यायसमाप्ति । ज्योतिष्टोमे उपसदो विधाय "तिस्त्र एव साह्नस्योपसदो dvÃdaÓÃhÅnasye"ti #<श्रुतम् /># तत्र द्वादशत्वं किं द्वादशाहे निविशते, प्रकरण एव वेति चिन्तायां, त्रित्वस्य तावदुपसदनुवादेन विहितस्य वाङ्नियमन्यायेन स्वापूर्वसाधनीभूतोपसदर्थत्वादुपसदां च प्रकरणाज्ज्योतिष्टोममात्राङ्गत्वावगतेः साह्नपदं अह्ना समाप्यमानत्वात्तदनुवादमात्रं न तूद्देश्यविशेषणं, वाक्यभेदाद्वैयर्थ्याच्च । अतश्च तद्वदेव द्वादशत्वमपि तदनुवादेन विधीयमानमुपसदर्थमेव । ## अथ नायं नञ्समासस्तथात्वे तस्य तत्पुरुषत्वात् "तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्या" इति स्मृत्या प्रकृत्या पूर्वपदमित्यनुवृत्तिसहितया अव्ययाख्यस्य नञः पूर्वपदस्योदात्ताख्यप्रकृतिस्वरत्वविधानादाद्युदात्तत्वापत्तेः, अपि तु मध्योदात्तत्वा 'दह्नः खः क्रतौ' इति स्मृत्या 'तस्य समूह' इत्यनुवृत्तिसहितया अहः शब्दस्य क्रतुसमूहवाचि -------- खप्रत्ययान्तत्वविधानात्तस्य च "आयनेनीयीयियः फढखछघां pratyayÃdÅnÃmi"ti स्मृत्येनादेशविधानात् अयं शब्दः खप्रत्ययान्तः । तथात्वे "आद्युदात्तश्चे" ति सूत्रात् प्रत्ययादेरीकारस्योदात्तस्वरसिद्धिः । ## तथापि प्रकरणानुरोधादहीनशब्दस्य ज्योतिष्टोमे बहुदिनकत्वसादृश्येन गौणतयोपपत्तिः । वस्तुतस्तु अहः साध्यक्रतुसमूहत्वस्य शक्यतावच्छेदकस्य ज्योतिष्टोमे ऽप्यभ्याससमूहात्मकस्य सत्त्वादहीनशब्दस्य मुख्यवृत्त्यैवानुवादत्वोपपत्तिरिति प्राप्ते -------- #<आस्तां तावदहीनपदं, एवकार एव तावत् त्रित्वातिरिक्तसङ्ख्यायाः साधनत्वाभावमनुवदन् द्वादशत्वेन न विकल्पं सहते । किञ्चैवं प्रकरणादेव त्रित्वद्वादशत्वयोर्ज्योतिष्टोमसंबन्धोपपत्तेः साह्नाहीनशब्दयोर्द्वयोरपि वैयर्थ्यप्रसङ्गः । अस्मिन्मते तु एकेन अह्ना समाप्यमानत्वेन स्वल्पकर्मणः स्वल्पैव सङ्ख्योचितेति औचित्येन># स्तुतिपरतया साह्नशब्दस्य न वैयर्थ्यम् । किञ्च द्वयोः सङ्ख्ययोरेकार्थत्वेन विधौ शब्दभेदो न युज्यते । अतो ऽहीनपदं साह्नादर्थान्तरपरमित्यप्यविवादम् । ## वस्तुतस्तु ------- अहीनोद्देशेनातिदेशप्राप्तेः पूर्वप्रवृत्त्या द्वादशोपसत्त्वमेवानेन वाक्येन द्वादशत्वप्राप्तिफलकं, तां चतुर्भिरितिवद्विधीयते । द्वादशाहप्रकरणस्थवाक्यान्तरं तु शाखान्तरीयतया वा सत्रमात्रपरतया न विरुध्यत इति bhëyakÃrÃbhiprÃya÷ / ##// इत्यष्टममहीनाधिकरणम् ॥ #< ># #<># (9 अधिकरणम् । ) (a.3 पा.3 अधि.9) ## #<"उपास्मै गायता नर" इति नित्यां प्रतिपदं विधाय,># #<"युवं हि स्थः स्वर्पती इति द्वयोर्यजमानयोः प्रतिपदं कुर्यात्, एते असृग्रमिन्दव इति बहुभ्यो यजमानेभ्य," इति श्रुतम् /># तत्राद्यवाक्ये द्वयोर्यजमानयोरिति यदि सप्तमी, तदा सा निमित्तत्वपरा । यद्यपि च पृथक् विभक्तिश्रवणं, तथापि हविरार्त्त्यधिकरणन्यायेन पाक्षिकत्वाभावेन प्रत्येकं निमित्तत्वापर्यवसानात् प्रधानभूतनिमित्तत्वानुरोधेन मिलितयोरेव द्वित्वावच्छिन्नयजमानत्वावच्छिन्नयोर्निमित्तत्वं प्रतिपाद्यते । ## तदिहेमौ मन्त्रौ ज्योतिष्टोम एव निविशेते उत द्विबहुयजमानके कुलायाहीनादाविति चिन्तायाम् ## नित्यत्वे ऽपि ज्योतिष्टोमस्य नैकत्वे यथाशक्तिन्यायविषयता; उत्पत्त्यादिवाक्येषु समानाभिधानश्रुत्या भावनायामन्वितस्य तस्यान्तरङ्गत्वेनाशक्तौ दक्षिणापरिमाणाद्यङ्गान्तरबाधेनास्यैवानुग्राह्यत्वात् । किञ्च यत् कृतिसाध्यत्वेनानुष्ठेयतया प्रसक्तं तत्रैव यथाशक्त्युपबन्धो न त्वननुष्ठेये कालादौ । अतश्च तद्वदेवास्यापि न तन्न्यायविषयतेति न प्रकृते यागे द्वित्वबहुत्वे । नच यजमानशब्दः पत्नीपरः; पुंस्येव प्रचुरप्रयोगेण शक्त्यवगमेन लक्षणायां प्रमाणाभावात् । यजमानेभ्य इति पुंल्लिङ्गस्य प्रास्मा इत्यस्य मेष्यामिव निषिद्धत्वेनागतिकव्यत्ययानुशासनाङ्गीकारानुपपत्तेश्च । अतश्च वाक्येन प्रकरणबाधाद्यत्र "एतेन राजपुरोहितौ सायुज्यकामौ यजेयाताम्, एको द्वौ बहवो वा yajeranni"tyÃhatyaiva कुलायाहीनादिषु द्वित्वबहुत्वविधानं तत्रैवास्योत्कर्षः । नचात्र तत्क्रतूपस्थापकाभावः; प्रतिपत्संबन्धेनैव सामान्यतः क्रतुसंबन्धे ऽवगते निमित्तबलेन तद्विशेषोपस्थितौ ##॥ ॥ इति नवमं प्रतिपदुत्कर्षाधिकरणम् ॥ #<># #<(10 अधिकरणम् । ) (a.3 पा.3 अधि.10)># जाघनी चैकदेशत्वात् । Jaim_3,3.20 / दर्शपूर्णमासयोः पत्नीसंयाजावान्तरप्रकरणे, "जाघन्या पत्नीः saæyÃjayantÅ"ti श्रुतम् । तत्र किमनेन वाक्येनाग्नीषोमीयपश्वनुनिष्पन्नजाघन्युद्देशेन पत्नीसंयाजा विधीयन्ते । ततश्चैतस्य विधानस्य प्रकरणादुत्कर्षः, उत पत्नीसंयाजोद्देशेन जाघनीत्वेन द्रव्यं विधीयत इति चिन्तायाम् --------- ## एवञ्च वाक्येन प्रकरणबाधात् पत्नीसंयाजानां पश्वङ्गत्वमात्रप्रतीतावपि "आज्येन पत्नीः saæyÃjayantÅ"ti वचनस्य निर्विषयत्वापत्तेः प्रकरणबाधायोगात्तेनारादुपकारकतया दर्शपूर्णमासाङ्गत्वावगमे ऽप्यनेन वचनेन सन्निपत्योपकारकतया अग्नीषोमीयपशुयागाङ्गतया विधिर्नानुपपन्नः । ## यत्तु कैश्चिदतिदेशादेव पत्नीसंयाजानां पशुयागसंबन्धावगमात् प्राकरणिकं वाक्यं तद्धर्मककर्मान्तरविधायकं पूर्वपक्ष इत्युक्तम् । तदतिदेशेन पत्नीसंयाजानामारादुपकारकविधया पशुयागसंबन्धावगमे ऽपि तात्पर्यग्राहकाभावे अनारभ्याधीते वाक्ये जाघन्यास्तदीयत्वोपस्थितौ प्रमाणाभावादतिदेशेन सन्निधाने प्रकरणान्तरासंभवेन कर्मान्तरत्वानुपपत्तेश्चोपेक्षितम् । तस्माद्वाक्येन प्रकरणं बाधित्वेदं विधानं अग्नीषोमीय उत्कृष्यत इति प्राप्ते --------- ## पत्नीसंयाजानामारादुपकारकत्वबाधेन पशुप्रकरणस्थवाक्येन सन्निपत्योपकारकत्वलाभे दर्शपूर्णमासप्रकरणस्थवाक्यवैयर्थ्यापत्तिश्च । अतः पत्नीसंयाजोद्देशेनैव जाघनीविधिः । ##॥ ॥ इति दशमं जाघन्यधिकरणम् ॥ #<># #<(11 अधिकरणम् । ) (a.3 पा.3 अधि.11)># सन्तर्दनं प्रकृतौ क्रयणवदनर्थलोपात् स्यात् । Jaim_3,3.24 / ज्योतिष्टोमे अभिषवणफलके प्रकृत्य "न सन्तृणत्ती" त्यनेनासन्तर्दनं विधाया "थो खलु दीर्घसोमे सन्तृद्ये धृत्यै" इत्यनेन सन्तर्दनं विहितम् । सन्तर्दनं नाम द्वयोः ## प्रकरणानुग्रहादनुत्कर्षः । न च वाक्यविरोधः; ज्योतिष्टोमस्यापि इष्ट्याद्यपेक्षया दीर्घत्वात् सोमद्रव्यकत्वाच्च दीर्घसोमत्वोपपत्तेः । अतश्च तत्रैव व्रीहियवादिवत्सन्तर्दनासन्तर्दनयोर्विकल्पः । यस्त्वत्र सूत्रे क्रयवदिति क्रयदृष्टान्तो विकल्पे दत्तः स द्वादशे दशमिः क्रीणातीति वचनेन समुच्चयस्य वक्ष्यमाणत्वाद्वचनाभावं कृत्वा बोध्यः । अस्तु वा इष्ट्यादेरिहानुपादानात् तदपेक्षया दीर्घत्वस्य च नित्यत्वेन दीर्घसोमपदवैयर्थ्यापत्तेरष्टदोषदुष्टविकल्पस्य चान्याय्यत्वाद्दीर्घस्य यजमानस्य सोमो दीर्घसोम इत्येवं षष्ठीतत्पुरुषमपि प्रकरणानुरोधेनाङ्गीकृत्य यजमानदैर्ध्ये निमित्ते सन्तर्दनविधानम् । ## #<"धृत्या" इत्यर्थवादानुपपत्तेर्दीर्घश्चासौ सोमश्चेति कर्मधारय एवाङ्गीक्रियते तथापि ज्योतिष्टोम एव उक्थ्यादिसंस्थान्तरयुक्ते प्रदानविवृद्ध्या प्रदेयसोमविवृद्धेरावश्यकत्वात् दीर्घसोमत्वोपपत्तेर्वाक्यप्रकरणयोरविरोधान्निवेशः /># न च प्रदानविवृद्धेस्तोयादिना संपादनम्; सोमद्रव्यकस्य यागस्य विना वचनं द्रव्यान्तरसंसृष्टेन सोमेन करणायोगात् । न च त्रिपर्वदशमुष्टित्वरूपसोमपरिमाणबाधः; स्थूलदीर्घपर्वसोमग्रहणेन तद्बाधाभावात् । अत एव सोमपदेन यागलक्षणाभावात् सोमदीर्घपर्वत्वमेव सन्तर्दने निमित्तमित्यपि शक्यं वक्तुम् । ## #<"मवशिष्टानंशूनुपसमूहती" त्युपसमूहनविधानात्तत्र चार्थवादे># #<"यद्वै तावानेव सोमः स्याद्यावन्तं मिमीते यजमानस्यैव स्यान्नापि सदस्यानां prajÃbhyastvetyavaÓi«ÂÃnaæÓÆnupasamÆhatÅ"ti पूर्वोक्तमाननिन्दयोत्तरादोहनवद्यावदपेक्षितपरत्वप्रतीतेः कपिञ्जलाधिकरणन्यायस्याप्यप्रवृत्त्या परिमाणाभावात् प्रदेयविवृद्धिः सुलभैव /># न च ------- एवमपि अग्निष्टोमसंस्थाया अङ्गत्वादन्यासां काम्यानां तिसृणां saæsthÃnäca विकृतित्वेन स्वतः प्रकरणाभावात् ज्योतिष्टोमे च प्रदानवृद्ध्यभावेन प्रदेयवृद्ध्यभावात् कथं वाक्यप्रकरणयोरविरोध इति; वाच्यम् ------- काम्यसंस्थासु ग्रहणविवृद्ध्या आश्रयभूतज्योतिष्टोमाभ्यासे विवृद्धेरावश्यकत्वात्, संस्थानां चतुर्णामपि स्वतःप्रकरणाभावे ऽपि च ज्योतिष्टोमस्य सर्वत्रानुस्यूतत्वात् काम्यसंस्थाकज्योतिष्टोमप्रयोगे सन्तर्दनविधानेन प्रकरणानुग्रहोपपत्तेः । अत एवाग्निष्टोमसंस्थाकज्योतिष्टोमप्रयोगे ऽसन्तर्दनं प्रदानविवृद्ध्यभावादिति न विकल्पो ऽपि । अत एव च दीर्घत्वस्यानुयोगिनः काम्यसंस्थाकज्योतिष्टोमस्य प्रतियोगिनश्च नित्यसंस्थाकज्योतिष्टोमस्य प्रकरणादेव लाभादतिलाघवम् । ## #<"एष वाव प्रथमो यज्ञो यज्ञानां यज्ज्योतिष्टो मो य एतेनानिष्ट्वा अथान्येन यजते गर्त्तपत्यमेव तद्भवतीत्यत्रापि एतच्छब्देनेतरसंस्थाकस्य ज्योतिष्टोमस्य ग्रहणापत्तेरग्निष्टोमसंस्थाकस्यैव प्रकरणात् ग्रहणं वक्ष्यमाणं विरुध्येतेतिवाच्यम्;># ## bhëyakÃreïa तावदिष्टापत्त्यैव सिद्धान्तितम् । पूर्वपक्षश्चाद्यप्रकारद्वयेनैव कृतः, वार्तिककारेण तु विकृतिमात्रे विवृद्धसोमके निवेश इत्युक्तम् । तस्यायमाशयः -------- दीर्घत्वं तावत् ग्रहणविवृद्धिप्रयुक्तसोमविवृद्धिकृतमिति ## न चोक्तग्रहणानां ज्योतिष्टोमाङ्गत्वाभावे ऽपि संस्थाद्वारा तत्संबन्धसत्त्वात्तस्य दीर्घसोमत्वोपपत्तिः; सर्वतोमुखादौ पूर्वादिदिक्षु अग्निष्टोमादिनानासंस्थाके दिगन्तरे दीर्घसोमत्वस्य सत्त्वादग्निष्टोमसंस्थाके ऽपि सन्तर्दनापत्तेर्यदङ्गग्रहणविवृद्धिप्रयुक्तविवृद्धप्रदेयकत्वं यत्प्रयुक्तविवृद्धप्रदेयकत्वमेव वा यत्र तत्र तदपूर्वसाधनीभूतफलकसंस्कारकतया सन्तर्दनविध्यवगमादुक्तविवृद्धेश्च संस्थाप्रयुक्तत्वेन ज्योतिष्टोमप्रयुक्तत्वाभावात्तदङ्गत्वेन सन्तर्दनविध्यनुपपत्तेर्वाक्येन प्रकरणं बाधित्वोक्तविधसर्वविकृतावेव निवेशः, नतु संस्थास्वेव; तासां विकृतित्वेन प्रकरणाभावादिति । ##॥ ॥ इत्येकादशं सन्तर्दनाधिकरणम् ॥ #<># #<(12 अधिकरणम् । ) (a.3 पा.3 अधि.12)># सङ्ख्यायुक्तं क्रतोः प्रकरणात् स्यात् । Jaim_3,3.32 / अनारभ्याधीतः प्रवर्ग्यो "यत्प्रवर्ग्यं prav­¤jatÅ"ti श्रुतः । तस्य च "पुरस्तादुपसदां प्रवर्ग्येण prav­ïaktÅ"ti ज्योतिष्टोमाङ्गत्वेन विनियोगः; अव्यभिचरितक्रतुसंबन्धसहकृतद्विरुक्तत्वन्यायेन तदुपस्थितेः । न च उपसदङ्गत्वमेव किं न स्यादिति -------- वाच्यम्; उपसत्पदस्य पुनस्तात् कालप्रतियोगित्वेन स्वार्थोपस्थापकस्योद्देश्यसमर्पकत्वाभावात्, उपस्थितत्वात् तद्वाचकपदान्तरकल्पनयोद्देश्यत्वाङ्गीकारे तु उपसदां फलवत्त्वज्ञानार्थं ज्योतिष्टोमोपस्थितेरावश्यकत्वात् लाघवेन तदर्थत्वोपपत्तेः, कौषितकिब्राह्मणे प्रकरण एव प्रवर्ग्याम्नानाच्च । ## प्रथमयज्ञशब्दो ज्योतिष्टोमनामा, "एष वाव प्रथमो यज्ञो यज्ञानां यज्ज्योतिष्टोम" इति सामानाधिकरण्यात्, तस्य प्रथमं प्रयुज्यमानत्वेन प्रवृत्तिनिमित्तसत्त्वाच्च । यद्यपि च संस्थानामन्यपदेनाभिधानात् तासु ज्योतिष्टोमोत्तरकालत्वविधानात् न सर्वसंस्थाकज्योतिष्टोमस्य प्रथमं प्रयुज्यमानत्वम्; तथापि ज्योतिष्टोमत्वसामानाधिकरण्येन तावत् तदस्तीति प्रवृत्तिनिमित्ताविघातः । ## #<"ग्निष्टोमे prav­ïaktÅ"ti वचनं तत्पर्युदस्तप्रतिप्रसवार्थम् । तदपि च># #<"कामं तु># यो ऽनूचानः श्रोत्रियः स्यात् तस्य prav­jyÃdi"tyanenopasaæhriyate / तेनानूचानस्य श्रोत्रियस्याग्निष्टोमसंस्थाकज्योतिष्टोमे नित्यं करणम्, अन्यज्योतिष्टोमे तु नित्यमकरणम् । विकृतिषु नित्यं करणमिति प्राप्ते -------- ## चाग्निष्टोमसंस्थाकस्य ज्योतिष्टोमस्य päcamikanyÃyena, "प्रथमं यजमानो ऽतिरात्रेण yajete"ti वचनादतिरात्रसंस्थाकस्य च । अत उभयत्राप्यनेन वचनेन प्रवर्ग्यस्य प्रतिषेधः पर्युदासो वा, न तु विकृत्यन्तरे; तत्रोपदेशातिदेशाभ्यां तदप्राप्तेः । ## #<"एष वाव प्रथमो यज्ञो yaj¤ÃnÃ"miti वचनेन ज्योतिष्टोमविकृतिमात्रस्यैव तदवधारणात् । अत एव प्रथमप्रयोगविषयो ऽपि ज्योतिष्टोम एव बोध्यः /># तथाच प्रथमयज्ञशब्दो वाक्यशेषाद्वैदिकप्रयोगाच्च nirƬhalak«aïayà सोमान्तरनिरूपितप्राथम्यवत्प्रयोगविषयज्योतिष्टोममेवाभिधत्ते, अन्यथा स्व -------- स्व ------- द्वितीयादिप्रयोगनिरूपितप्राथम्यवत्प्रयोगविषययज्ञेमात्राभिधाने "आहिताग्नय इष्टप्रथमयज्ञा गृहपतिसप्तदशाः satramÃsÅranni"tyÃdau सत्रे यज्ञमात्रोत्तरकालताऽपत्तेः । अत उक्तद्विविधज्योतिष्टोमप्रथमप्रयोगे एव प्रवर्ग्यप्रतिषेधः । ## #<"न तौ पशौ करोती" तिवदतिरात्रप्रथमाहारे ऽपि विकल्पापत्तेः । न च --------- क्रियायाः स्वरूपेणोद्देश्यसंबन्धित्वेन वा निषेध एव विकल्पो यथोक्तस्थले, यत्र तु कारकनिषेधो यथा># #<"रात्रौ श्राद्धं न कुर्वीते" त्यादौ, तत्र निषेधस्य कारकमात्रविषयत्वेन क्रियाविषयत्वाभावात् क्रियाविषयविधिविकल्पापादकत्वानुपपत्तिः; प्रकृते च प्रथमयज्ञशब्दस्य नोद्देश्यत्वपरत्वम्, अपि तु मन्द्रं प्रातःसवन इतिवदधिकरणकारकत्वम् । अतश्च न विकल्पापादकत्वापत्तिरिति केषाञ्चिदुक्तं युक्तमिति -------- वाच्यम्; कारकस्यापि प्रथमप्रयोगाधिकरणत्वस्य विधितः प्राप्तौ न्यायतौल्येन प्रथमप्रयोगाधिकरणत्वस्यैव विकल्पापत्तेरावश्यकत्वात् । अत एवाक्षेपेण यत्किञ्चित्कालप्राप्तौ रात्र्युपादानस्यैच्छिकत्वेन रागप्राप्त्या वैधत्वाभावान्न तन्निषेधस्य विकल्पापादकत्वम्, प्रकृते तु प्रथमप्रयोगाधिकरणत्वं नैच्छिकं प्रतिप्रधानं गुणान्वयस्य वैधत्वात् । अतस्तन्निषेधो ऽपि विकल्पापादक एव /># वस्तुतस्तु ------- प्रथमप्रयोगस्य उद्देश्यत्वमेव शास्त्रदीपिकायामुक्तमिति न किञ्चिदेतत् । अतो "nÃnÆyÃje«vi"tivatparyudÃsa एवायमनारभ्यवादवाक्यशेषः -------- उक्तविधप्रथमप्रयोगभिन्ने प्रवृञ्ज्यादिति । ततश्च प्रापकप्रमाणाभावात् प्रथमप्रयोगे अकरणप्रसक्तावग्निष्टोमे प्रवृणक्तीति वचनं वस्तुतो ऽत्यन्ताप्राप्तप्रापकमपि प्रतिप्रसवफलकं सदग्निष्टोमसंस्थाकत्वे निमित्ते प्रथमप्रयोगे ऽपि नित्यं प्रवर्ग्यविधानार्थम्, न तु विकल्पेन; विकल्पे प्रमाणाभावात् । ## यत्तु वार्तिके अनूचानादेर्विकल्पो ऽन्येषां नित्यमकरणमित्युक्तम्, तत्प्रौढिमात्रम् । अत एव पार्थसारथिना अनूचानादेर्नित्यमेव प्रयोग इत्युक्तम् । यदि तु तदेव समर्थनीयमित्याग्रहस्तदा कामं पदेन विकल्पाभिधानादग्निष्टोमवाक्यस्य च तेनोपसंहारादनूचानादेर्विकल्प इत्येवं समर्थनीयम् । सर्वथा अतिरात्रप्रथमाहारे प्रतिप्रसवाभावान्नित्यमेवाप्रयोगः, विकृतौ तु प्रथमप्रयोगे नित्यं करणमिति स्थितम् ॥ 3 ॥ 46 ॥ ##// #<># (13 अधिकरणम् । ) (a.3 पा.3 अधि.13) ## #<"पूषा प्रपिष्टभागो ऽदन्तको हि सः" इति श्रुतम् । तत्र किं दर्शपूर्णमासयोरेवाङ्गत्वेन कर्मान्तरविधिरुत पूषदेवत्ययागे पेषणमात्रविधिरिति चिन्तायाम् ---------># न तावद्भागशब्दलक्षितयागोद्देशेन पेषणविधिः; एकप्रसरताभङ्गापत्तेः, पूषपदेन विशेषणे वाक्यभेदाच्च, क्तप्रत्ययार्थद्रव्योपसर्जनपेषणस्य यागान्वयानुपपत्तेश्च । अत एव न पूषपदमेव शक्यार्थस्य लक्षितपूषदेवत्ययागस्य वोद्देश्यतापरम्, पूष्णो ऽव्यभिचरितक्रतुसंबन्धाभावेन क्रतूपस्थितौ प्रमाणाभावाच्च । अतो गुणद्रव्यदेवताविशिष्टकर्मान्तरविधिरेवायमिति प्राप्ते --------- ## अतश्चानुमीयमानयागे अनुमापकपूषसंबन्धेन प्रसिद्धपूषदेवत्ययागत्वोपस्थितिरपि सुलभैव । अतश्च यागविशेषानुमितेरेव तात्पर्यग्राहकत्वात् पूषपदं विजातीयापूर्वसाधनीभूतपूषदेवतापरम् । तदुद्देशेनैव च स्वजन्ययागप्रदेयचरुप्रकृतिकत्वसंबन्धेन प्रपिष्टद्रव्यकत्वं प्रपिष्टभागसमासार्थो विधीयते । संभवति च द्रव्योद्देशेन देवताविधिवद्देवतोद्देशेनापि निरुक्तसंबन्धेन द्रव्यविधिर्विशेषणमात्रविधिफलकः । यद्यपि च प्रकृतिद्रव्यस्याप्यचतिदेशेन संभवत्प्राप्तिकता, तथापि ततः पूर्वं विधानाङ्गीकारान्नैकप्रसरताभङ्गाद्यापत्तिः । पेषणमात्रविधिश्च फलमिति गुणादिप्रमाणाभावान्न कर्मान्तरता । एतेन पूषपदेन तद्देवत्यकर्मलक्षणया तदुद्देशेन प्रपिष्टभागपदलक्षितपेषणविधिरिति प्रकाशो ऽपि निषादस्थपत्यधिकरणन्यायेन लक्षणापेक्षया कर्मान्तरविधेरेव न्याय्यत्वा "द्वषट्कर्तुः प्रथमभक्ष" इत्यादावतिप्रसङ्गापत्तेश्चोपेक्षितः । तत्रास्मदुक्तप्रकारस्तु भक्षस्य प्रत्यक्षविधिनैव प्राप्तत्वेन ततः पूर्वप्रवृत्त्यङ्गीकारानुपपत्तेरसंभवी । तदेतत्सर्वं सिद्धमेवोत्तरविवक्षया स्मार्यत इति präca÷ ॥ 3 ॥ 47 // ##// अत्र bhëyakÃrÃdibhirdÅrghasomapadÃhÅnapadayo÷ प्रकृतौ अनिविशमानत्वात् प्रकरणबाधेनोत्कर्षस्य पूर्वं साधितत्वात्तेनैव न्यायेन पूषपदस्य प्रकरणानिवेशित्वादुत्कर्षस्यैव सिद्धेर्नात्र पूर्वं पूर्वपक्षसिद्धान्तरचनं कर्तव्यमित्युत्तरविवक्षार्थं सूत्रकृता स्मार्यत इत्युक्तम्, तत्र वक्ष्यमाणयुक्तिभिर्विकृतावुत्कर्षे ऽपि वाक्यार्थानुपपत्तेर्न तत्र प्रकरणबाधेन निवेशः, किन्तु तदविरोधेन कथञ्चित्पूषपदस्य गौणीमनाश्रित्यापि प्रकरणे निवेशो युक्त इत्यधिकशङ्क्या क्लेशेन परिहार्यया शक्यत एवाधिकरणारम्भः कर्तुमित्यभिप्रायेण पूर्वपक्षमारचयति --------- न तावदिति ॥ yatt.u भाट्टदिनकरे --------- चतुर्थीतद्धिताद्यभावेन देवतात्वानुपस्थितेर्न तद्देवत्यकर्मान्तरविधित्वम्, पेषणमात्रविधौ तु देवतात्वेनैव प्राप्तस्य पूष्णो ऽनुवादात् देवतात्वेनोपस्थितिरिति वैषम्यमुपपादितम्, तदयुक्तम्; अध्वरकल्पनायाम् -------- "सरस्वत्याज्यभागः syÃdi"ti विहितस्यापि यागस्य कर्मान्तरत्वेन विधानापत्तेः, एवं सारस्वतौ भवत इत्यत्रापि तदनापत्तेश्च । यदि तु कथञ्चिदर्थवादे देवतात्वेन क्वचित्संकीर्तनात् भागशब्दोपादानात् देवतात्वप्राप्तिरुच्येत, तदेहापि अदन्तकत्ववाक्यशेषेण तदुपस्थिते भागपदोपादानाच्च तुल्यमेव । चरुप्रकृतिकत्वसंबन्धेनेति । उत्तराधिकरणसिद्धान्तालोचनेन संबन्धे चरुपदोपादानं कृतम् । संभवति चेति । अभ्युदितेष्टिवाक्ये इति शेषः । यद्यपि चेति । यथैव "लोहितोष्णीषा ऋत्विजश्चरन्ति ---------" इति वाक्ये लोहितोष्णीषपदोपात्तानामृत्विजामेवातिदेशप्रवृत्तेः पूर्वप्रवृत्त्यङ्गीकारेण विधिविशेषणीभूतलोहितोष्णीषत्वविधानफलकः तद्वदिहेत्यर्थः । अतिप्रसङ्गापत्तेरिति ॥ प्राथम्यवाक्ये ऽपि समस्तपदेन प्राथम्यं लक्षयित्वा समाख्याप्राप्तभक्ष्यानुवादेन तद्विधानापत्त्या कर्मान्तरत्वानापत्तेरित्यर्थः ॥ ननु अत्र यथातिदेशप्राप्तेः पूर्वं प्रपिष्टद्रव्यप्रकृतित्वविधिः पेषणमात्रफलकः स्वीक्रियते, तथा तत्रापि प्राथम्यविशिष्टभक्षणस्य वषट्कर्त्रुद्देशेन नैमित्तिकभक्षप्राप्तेः पूर्वं विधिः प्राथम्यमात्रफलक इति न कर्मान्तरत्वं स्यात् इत्याशङ्कां परिहर्तुं वैलक्षण्यं दर्शयति -------- तत्रास्मदिति ॥ तत्र प्राथम्यवाक्ये । अस्मदुक्तप्रकारः अत्र य उक्तो ऽस्माभिः प्रकारः स इत्यर्थः । तथाच वषट्कर्तुः सर्वनैमित्तिकस्य भक्षस्य तत्तत्प्रत्यक्षविधिनैव विहितत्वात् न ततः पूर्वं प्राथम्यवाक्यप्रवृत्त्या विशिष्टविधिर्युक्त इत्यर्थः । एवमधिकरणविचारे संभवति सति प्राचीनानुपहसितुमिव प्राचामुक्तमनुवदति -------- तदेतत्सर्वमिति ॥ तदेतदिति पदाभ्यां präca इत्यनेन चोपहासः सूचितः ## - - - - - - - #<># (14 अधिकरणम् । ) (a.3 पा.3 अधि.14) तत्सर्वार्थम् अविशेषात् । Jaim_3,3.35 / ## पुरोडाशे तावत्पाकात्पूर्वं पेषणस्य प्राप्तत्वादेव विधानं व्यर्थम्, तदुत्तरं तु पुरोडाशपदवाच्याकृतिविनाशापत्तिः । एवं पशुहृदयादावपि; तेषामप्याकारविशेषविशिष्टमांसवाचित्वात् । न चोभयत्रावदानोत्तरकालं पेषणविधिः; अत्यन्ताप्राप्तपेषणविधौ गौरवापत्तेः, चरावतिदेशेन प्रसक्तस्य प्रयोजनाभावेन निवर्तमानस्य प्रतिप्रसवमात्रकरणे तु लाघवम् । ## अत एव पेषणस्य प्रदेयसिद्धिरूपप्राकृतप्रयोजनलोपेनात्रादृष्टप्रयोजनान्तरकल्पने ऽपि न प्रतिप्रसवत्वविघातः । धर्माणां तु पेषणस्य कर्मान्तरत्वाभावेन प्रधानं नीयमानं हि तत्राङ्गान्यपकर्षति इति न्यायेन प्राकृतपेषणाङ्गतया प्राप्तानामत्रैवादृष्टरूपकार्यान्तरकल्पनं न दोषाय । इष्यते चायमर्थो ऽग्निसंस्कारकमन्थनादेः पशुप्रकरणाम्नातस्य वचनाच्चातुर्मास्याङ्गत्वेन विनियोगे तद्धर्माणां कार्यान्तरप्रयुक्तत्वकल्पनादौ । ## #<"पौष्णं चरुमि" त्यत्र सामान्यवाचिनो ऽपि चरुशब्दस्य पिष्टकचरुविशेषपरत्वनिश्चयात् तस्य प्रदेयस्य पेषणमन्तरेणासिद्धेर्न पेषणस्य कार्यान्तरकल्पनापि । अत एव चरुत्वं नामानवस्त्रावितान्तरुष्मपक्कतण्डुलप्रकृतिकत्वम् । अत्र भक्तव्यावृत्त्यै अनवस्त्रावितेति । मण्डकव्यावृत्त्यै अन्तरिति । सूपशाकादिव्यावृत्त्यै तण्डुलेति । अत एव पिष्टकचरावपि># तत्संभवान्न पेषणस्य विघातकत्वमिति तत्रैव पेषणम् ॥ 3 ॥ 48 ॥ ##// अद्याप्येकदेवत्ये एव पेषणमिति सिद्धान्ताभावात् द्विदेवत्या अपि च पुरोडाशपशवो भवन्त्येवात्रोदाहरणम् । तथा चैकपूषदेवत्यपुरोडाशपशुयागयोरप्रसिद्धत्वे ऽपि "सोमापौष्णं त्रैतमालभेत" "सोमापौष्ण एकादशकपालः" "ऐन्द्रापौष्णश्चरुः" इति वाक्यविहिते पशौ चरौ पुरोडाशे च पेषणं भवति वा न वेति विचारः संभवत्येवेत्यभिप्रायेण अथवा ------ "पौष्णं चरुमनुनिर्वपेत्" "पौष्णं श्याममालभेतान्नकाम" इति वाक्यविहितावेकपूषदेवत्यौ चरुपशू तथा "पशुमालभ्य पुरोडाशं nirvapatÅ"tyanena केवलपूषदेवत्यपशुयागाङ्गत्वेन विहितस्य पुरोडाशस्य प्रधानयागीयपूषदेवताकत्वादेकपूषदेवत्यः पुरोडाशो ऽपि संभवतीत्यभिप्रेत्य विचारमारभते ------- तत्पेषणमिति । गौरवापत्तेरिति । पञ्चमे अवदानादिप्रदानान्तेनानुसमयसाधनाय तावत एकपदार्थत्वोक्तेः तावन्मध्ये अवदानोत्तरं पेषणानुष्ठाने व्यवधानादेकपदार्थताभङ्गापत्तेरप्येतदुपलक्षणं द्रष्टव्यम् । लाघवमेवोपपादयति ------- प्रकृतौ हीति ॥ nan.u पिष्टकचरावपि चरुशब्दप्रयोगात् तस्यैव पूषदेवत्ययागे ग्रहणे ऽपेक्षितं पेषणं न निवर्तमानमिति तत्सिध्यर्थमप्राप्तपेषणविधानमेव स्यादित्याशङ्कां निराकर्तुं पिष्टं विनाप्योदने ऽपि चरुशब्दप्रयोगात् तस्यैव ग्रहणसिद्धेः पेषणस्य प्रयोजनाभावेन निवर्तमानतास्त्येवेति चरुत्वावच्छिन्नं प्रति पेषणस्य कारणत्वाभावेन दर्शयति -------- तव्द्यतिरेकेणेति ॥ न्यायसुधाकारादिभिः पूर्वाधिकरणे कृतं प्रतिप्रसवलक्षणमयुक्तमिति सूचयितुं स्वयं प्रतिप्रसवस्वरूपं दर्शयति -------- प्रसक्तप्राप्तिकस्येति । तल्लक्षणोपपादनं तद्दूषणं च प्रागेवोक्तम् ॥ व्यापाराभावादिति ॥ पुनः करणमात्रे व्यापाराल्लाघवमित्यर्थः ॥ अत्रेदं मतद्वयम् --------- तत्र न्यायसुधाकारस्तावत् ------- अवस्त्रावितानवस्त्रावितानुवृत्तान्योन्यासंलग्नत्वलक्षणविशदपाकनिम् इत्तमोदनत्वं वैशद्यसापेक्षम्, चरुत्वं तु वैशद्यानपेक्षमेवोदने पिष्टसाध्ये चरावनुवृत्तमनवस्त्रावितान्तरूष्मपक्वत्वमात्रनिमित्तमिति चरौ न वैशद्यापेक्षमोदनत्वम् । कथं तर्हि चरोरनोदनत्वे "ओदनो वा प्रयुक्तत्वात् --------" इति दशमाधिकरणसिद्धान्तसूत्रे चरुशब्दस्योदनवाचित्वोक्तिरिति चेत्, न; अदितिमोदनेनेति वाक्यशेषे ओदनपदस्य वैशद्याख्यचरुविशेषविधिसूचनार्थत्वेन स्थालीमात्रवाचित्वपूर्वपक्षनिवृत्तितात्पर्ये ऽपि अथवा ------- चरुशब्दस्यानवस्त्रावितान्तरूष्मपक्वत्वमात्रवाचित्वे सूपशाकादेरपि चरुत्वापत्तेः तन्निवृत्त्यै ओदनशब्दस्य सूपादिव्यतिरिक्तत्वोपलक्षणार्थत्वे ऽपि चरुशब्दस्य ओदनवाचित्वोक्त्यर्थत्वे मानाभावात्, अवस्त्रावितौदने चरुशब्दाप्रयोगाच्च । अतः वैशद्याभाववत्येवौदनचरुत्वोपपत्तिः । तथा वैशद्याभाववत्येव तण्डुलचरावपि चरुत्वसिद्धिः । क्वचित् पिष्टकौदन इति पिष्टके ओदनशब्दप्रयोगो गौण एवेति । पार्थसारथिस्तु दशमे त्रिवृच्चर्वश्ववालाधिकरणे अर्थवादादनवस्त्रावितान्तरूष्मपक्वौदने चरुशब्दस्य याज्ञिकानां प्रयोगाच्चउदनवाचित्वमेव चरुशब्दस्य सिद्धमेव । अतएव ------ वैशद्यस्य पिष्टकचरावपि संभवादोदनरूप एव वैशद्यवति तस्मिन् चरुशब्दप्रयोगस्य मुख्यतयैवाङ्गीकारात् ओदनवाचितातदवाचितयोः स्वीकारे ऽनुष्ठानभेदाभावात्तत्राग्रहमप्रदर्श्यैव पिष्टकचरौ चरुशब्दमात्रप्रवृत्तिप्रदर्शनेन प्रदेयसिद्ध्यर्थत्वं पेषणस्योपपादयति -------- वस्तुतस्त्विति ॥ pi«Âakacarugrahaï.e ऽपि पौष्णं चरुमिति वाक्यार्थाविरोधात् पेषणविधेर्दृष्टार्थतालाभाय सामान्यपरस्यापि चरुशब्दस्य विशेषावधारणोपपत्तेः पेषणं प्रदेयपिष्टचरुसिद्ध्यर्थमेवेति नादृष्टरूपकार्यान्तरकल्पनेत्यर्थः । अत्रेदमवधेयम् -------- यदि अत्र पेषणविधिबलात् सामान्यवाचिनः चरुशब्दस्य पिष्टकचरुविशेषपरत्वम्, तदा नैवास्य पेषणविधित्वं क्लेशेन स्वीकर्तुमुचितम्; अस्य "निवीतं manu«yÃïÃmi"tyasyopavÅtavÃkyaÓe«atveneva तैत्तिरीयशाखायां प्राशित्रहरणविधिवाक्यशेषत्वेनापि "अदितिमोदनेने" तिवदिह नियामकत्वोपपत्तेः । नहि सन्निहितपठितमेव ज्ञापकमिति नियमः; प्रमाणाभावेन यथातथाभूतस्य प्रदेशान्तरे स्थितस्यापि ज्ञापकत्वोपपत्तेः । अतएव आतिथ्यवाक्यशेषभूतस्यापि ज्ञापकत्वोपपत्तिः । "नह्यत्रानूयाजान्यजन्भवती" त्यर्थवादस्य प्रदेशान्तरस्थस्य "अष्टावुपभृति g­hïÃtÅ"ti vÃkyagatëÂapadasya चतुष्कद्वयलक्षणाज्ञापकत्वमिष्यत एव । एवञ्च पिष्टकचरौ चरुशब्दप्रयोगानुरोधेनेह तद्ग्रहणपेषणस्य प्रदेयसिद्धिद्वारातिदेशादेव प्राप्तेः निरर्थकमेव तस्य विधित्वाश्रयणम् । नह्येकवाक्यत्वसंभवे वाक्यभेदमङ्गीकृत्य द्विदेवत्ये पेषणवारणाय विधित्वं युक्तम्; ज्ञापकत्वस्यैवैकवाक्यताभङ्गेन युक्तत्वेन द्विदेवत्ये तद्द्वारा प्रयोजनाभावात् । यदप्युक्तं पार्थसारथिना -------- पिष्टकचरावपि विशदपाकसंभवात् चरुशब्दस्यौदनवाचित्वमित, तत् न; पिष्टस्य जलपूरितायां स्थाल्यां प्रक्षेपेण पाके सति वैशद्यस्यासंभवात् । नहि पिष्टे जलेन पिण्डीभूते अन्योन्यभावस्य प्रतियोग्यनुयोग्युपलंभो जायते, येन अन्योन्यासंलग्नत्वरूपं वैशद्यं प्राप्नुयात् । अतएव ओदने तण्डुलानामेवान्योन्यतया पृथगवस्थानात् तदसंलग्नत्वं स्पष्टमेवोपलभ्यते । अनवस्त्राविते तण्डुलचरौ वैशद्यव्यावृत्त्यर्थमेव प्रचुरजलदानस्य तथाभूते ओदने च तावत्पर्याप्तमात्रजलदानस्य च शिष्टसंप्रदाये दर्शनात् परस्परसंलग्नत्वे सति अनवस्त्रावितान्तरूष्मपक्वत्वमात्रेणैव चरुव्यवहार इति वैशद्यस्यानपेक्षणान्न वैशद्यप्रयुक्तमोदनत्वमिति तत्रैव याज्ञिकप्रयोगः स्यात् । tatratyabhëyavÃrtikanyÃyasudhÃgranthe«ÆpalambhÃdanavastrÃvitÃntarÆ«mapakvaudane याज्ञिकानां प्रयोगोपपादनमपि तदीयं न युक्तम् ॥ yatt.u -------- अत्र प्रकाशकारैरुक्तं पिष्टके हि ओदनत्वे यथा लौकिकप्रयोगप्रसक्ता sthÃlÅvÃcitÃr'thavÃdikodÃnavÃcitayà बाध्यते, तथा तयैव पिष्टकचरुः साध्यते इति प्रयोगमूलान्नोदनपिष्टकवाचितापि बाध्येत । मिश्रमते चोदनसामान्ये शक्तिग्रहे तदविरोधात् तद्विशेषानवस्त्रावितान्तरूष्मपक्ववाचिता याज्ञिकप्रयोगाद्युक्ता, सामान्यग्रहणे हि अपेक्षितविशेषसमर्पकमनुकूलमेव नतु विरुद्धं इत्युक्तम "क्ताधिकरणे । तव तु लौकिकप्रयोगादिव याज्ञिकप्रयोगादप्यर्थवादप्राबल्यात् तद्विरुद्धानोदनपिष्टकवाचितायुक्ता --------" इति, तदेतद्दाशमिकाधिकरणशास्त्रदीपिकाया विरुद्धम् । तत्र हि अनवस्त्रावितान्तरूष्मपक्वौदन एवयाज्ञिकप्रयोगस्योक्तेः tatraicÃr'thavÃdÃt पूर्वं चरुशब्दश्रवणानन्तरं शक्तिग्रहादर्थवादस्य तदुपोद्बलतया स्थालीमात्रवाचकतानिरास एव तात्पर्यप्रतीतेः निर्णीतोपक्रमस्थचरुशेब्दानुरोधेन सामान्यवचनस्य विशेषपरत्वकल्पनयाप्यर्थवादाविरोधेन चरुशब्दशक्तिग्राहकत्वे मानाभावेनार्थवादवशात् सामान्यत ओदनवाचिनो विशेषापेक्षया याज्ञिकप्रयोगग्रहणमित्यर्थकल्पनस्यासङ्गतत्वात् । अतएव tadadhikaraïer'thavÃdasamÃnakak«yatayaiva याज्ञिकप्रयोग ओदनपर्यन्तत्वेनोक्तोमिश्रैः, यस्य तु न्यायसुधाकृतो मते ओदनपर्यन्ते चरुशब्दस्य शक्तिस्तस्यापि मते न त्रिवृच्चर्वश्ववालाधिकरणे चरुशब्दस्य स्थालीवाचितानिरासेनार्थवादस्योदनरूपार्थशक्तिग्राहकतयोपन्यासः; चरुशब्दार्थनिर्णयस्य याज्ञिकप्रसिध्यैव सिद्धेः प्रयोजनाभावात् ॥ ataev.a दशमे शास्त्रदीपिकायां ------- विश्वस्ततरयाज्ञिकप्रयोगस्य साधारणस्थालीप्रयोगापेक्षया प्राबल्येनापि स्थालीवाचित्वं खण्डितम् ॥ नच ------- odanaparyantavÃcitvÃbhÃver'thavÃdavirodhÃt स्थालीवाचित्वे लाघवात् याज्ञिकप्रयोगस्यापि बाधापत्तिरिति -------- युक्तम्; अविरोधात् । यथैव हि तव मते सामान्यापेक्षित्वेनाविरोधः तथैव ओदनसादृश्यविवक्षया प्राप्तावैशद्यसूपशाकादिव्यावृत्त्यर्थत्वेनाविरोधः संभवत्येव । इतरथा प्रयोगाविशेषात् लोकप्रसिद्धस्थाल्या याज्ञिकप्रसिद्धस्य च मध्ये कतरस्य ग्रहणमिति सन्देहनिराकरणार्थत्वस्यैवापत्त्या "सन्दिग्धेषु वाक्यशेषादि" त्यनेनैव गतार्थत्वापत्तेः । तथाच निर्णीतार्थस्यैव चरुशब्दस्यात्रार्थवादेन निर्णयान्न सन्दिग्धन्यायविषयतेति त्रिवृच्चर्वश्ववालाधिकरणशास्त्रदीपिकोक्तं विरुध्येत । अतो लौकिकप्रसिद्धिबाधेन याज्ञिकप्रसिध्यैव निर्णीतार्थकत्वे वक्तव्ये अर्थवादस्य शक्तिग्रहे ऽनुपयोगाद्वैशद्यप्राप्त्यर्थमेव तदुपासनम् ॥ किञ्च अस्मिन् मते ऊष्मपक्व ओदने इव पिष्टसाध्ये ऽपि तस्मिन् चरुशब्दार्थत्वाङ्गीकारात् द्वयोरप्यर्थयोः स्थालीवचनत्वाबाधेन याज्ञिकप्रसिध्या ग्रहणापत्तिनिवारणफलकौदनरूपचरुतात्पर्यत्वकल्पनयाप्युपपद्यत एवतदविरोधः ॥ वस्तुतस्तु -------- स्थाल्यां चरुशब्दस्य निर्णीतशक्तिकत्वे सति उपक्रमगतनिर्णयानुरोधेनोपसंहारगतौदनपद एव ओदनसाधनत्वलक्षणयापि स्तुतेरुपपत्तेर्नार्थवादवशेन तद्वाचित्वबाधः शक्यते कर्तुमिति स्थालीवचनत्वनिवृत्तिः दुर्घटैव ॥ किञ्च चरुशब्दस्य स्थालीवचनत्वबाधेनानवस्त्रावितौदनविशेषवाचित्वमर्थवादप्रतीतेः प्राक् निर्णीतं वा नवा; आद्ये tenaivÃr'thavÃdagatasÃmÃnyaÓabdÃrthanirïÃyakatvÃt अर्थवादेन चरुशब्दनिर्णय इत्येतत्परता तदधिकरणे दुरुपपादैव । द्वितीये निश्चितेन विशेषण सामान्याकाङ्क्षानिवृत्तावपि अनिश्चितेन तेन तदयोगात् विशेषसमर्पकत्वेनाविरोधोपपादनं याज्ञिकप्रसिद्धेरयुक्तम्; वाचकतातात्पर्यग्राहित्वं विना केवलं याज्ञिकप्रसिद्धिमात्रत्वेन नियामकत्वानुपपत्तेः । अतो यथैव म्लेच्छप्रसिद्धिः आर्यप्रसिध्द्या बाध्यते, एवं साधारणार्यप्रसिद्धिरपि न्यायतौल्यात् कर्मानुष्ठानवत्त्वेन विश्वस्ततरार्यप्रसिध्द्या बाध्यते । एवं साधारणार्थप्रसिद्धेरपीत्येवं स्थालीवाचित्वनिराकरणेनानवस्त्रावितान्तरूष्मपक्वमात्रवाचित्व एवोपक्रमे निर्णीते तदनुसारेणोपसंहारगतौदनपदे सादृश्यलक्षणाया उचितत्वात् वैशद्ययुक्ततण्डुलप्रकृतिकत्वमेवार्थवादस्य न्याय्यम्, नतु एतावतापि वैशद्ययुक्ततण्डुलप्रकृतिकत्वांशे शक्तिग्राहकत्वम्; तथात्वे मौद्गयवमयादिचरुषु चरुचब्दानामनन्तानां गौणत्वापत्तेः, व्रीहिप्रकृतिकतण्डुलेष्वेव लोकशास्त्रप्रसिध्द्या तण्डुलत्वाङ्गीकारात् । अतएव वार्तिककृतानवस्त्रावितान्तरूष्मपक्वमात्रमेव तच्छब्दप्रवृत्तिनिमित्तमुक्तम् । एतेन -------- सूपशाकादिव्यावृत्तये तण्डुलप्रकृतिकत्वविशेषणोपादानं सर्वग्रन्थलिखितमपि -------- परास्तम्; अतिव्याप्तिपरिहारे ऽपि मौद्गादिष्वव्याप्त्यापत्तेः, लोके फलत्वेन प्रसिद्धेषु तण्डुलप्रकृतिकेषु वर्तुलत्वेन दृढेष्वतिव्याप्त्यापत्तेश्च । अतः सूपशाकादिव्यतिरिक्तत्वोपलक्षणत्वाङ्गीकारेण तद्व्यावृत्तेः वक्तव्यतया तदुपलक्षणसूचकत्वमस्तु नामार्थवादस्येति युक्तम् । न्यायसुधाग्रन्थे ऽप्यनवस्त्रावितान्तरूष्मपदद्वयसार्थक्यप्रदर्शनावसरे तण्डुलप्रकृतिकपदानुपादानात्सूपशाकादिव्यतिरिक्तत्वोपलक्षणार्थत्वस्यैवार्थवाद उपपादितत्वेन मदुक्तार्थतात्पर्यकत्वप्रतीतेः । तस्मान्नार्थवादस्य शक्तिग्राहकत्वमित्येव न्यायसुधोक्तं साधु । परन्तु उभयमते ऽपि प्रायणीये अन्यत्र सारस्वतादिचरुपिष्टकचरुव्यावृत्तिः दुर्घटैव । अतः सर्वग्रन्थाविरोधेनैवं परिहर्तव्यम् । पिष्टकचरौ चरुशब्दो गौण एव न मुख्यः । अतएव श्रौतस्मार्तकर्मणोश्चरुकर्तव्यतायां पिष्टस्यैव तत्करणं विशिष्टानामिति गौणमुख्यन्यायादेव सर्वत्र तस्याग्रहणम् । पौष्णे चरौ पेषणं विनैव प्रदेयसिद्धेः प्रतिप्रसवरूपेण पेषणविधानादेव गौणार्थस्य ग्रहणात् पिष्टकचरुः संपद्यत इति सर्वं समञ्जसमित्यलं श्रमेण । यस्मात्पिष्टकचरावपि चरुशब्दप्रयोगः अत एव वैशद्यानपेक्षं चरुत्वप्रवृत्तिनिमित्तमिदमित्याह --------- अत एव चरुत्वं नामेति ॥ स्पष्टमन्यत् । ## - - - - - - #<># (15 अधिकरणम् । ) (a.3 पा.3 अधि.15) एकस्मिन्न् एकसंयोगात् । Jaim_3,3.39 / ## #<"अदन्तको हि स" इति अर्थवादानुसारात् पेषणस्य पूषस्वरूपप्रयुक्तत्वावगतेस्तत्स्वरूपस्य चान्यसाहित्ये ऽपि सत्त्वाद्युक्तमेव पेषणम् । अत एव># #<"सोमापौष्णं चरुं निर्वपेन्नेमपिष्टं पशुकाम" इति नेमपदवाच्यार्द्धपिष्टत्वानुवादो ऽपि सङ्गच्छते /># यदि तु नवमाद्यन्यायेन पूषस्वरूपे आनर्थक्यादपूर्वसाधनत्वलक्षणाया आवश्यकत्वमाशङ्क्येत, तदास्तु पूर्वोक्तविधया पूषप्रपिष्टसंबन्धज्ञानजन्ययागानुमितेरेव तात्पर्यग्राहिकायाः सत्त्वात् सापि पूषपदे । परं त्वर्थवादाद्यनुरोधात् पूषाधिष्ठानकदेवतात्वप्रयोज्यापूर्वीयत्वलक्षणाया एवाङ्गीकाराद् द्विदेवत्ये ऽपि पेषणधर्मः ## आनर्थक्यपरिहारायापूर्वसाधनत्वलक्षणाया आवश्यकत्वादधिष्ठानद्वारकत्वकल्पनस्य च पूष्णो देवतात्वोपस्थितिमन्तरेणानुपपत्तेः तदुपस्थितौ च तद्द्वारकत्वमात्रकल्पनयैवानर्थक्यपरिहाराद् द्विदेवत्ये च चतुर्धाकरणाधिकरणन्यायेन केवलस्य पूष्णो देवतात्वाभावाद्यत्र केवल एव पूषा तत्रैव पेषणम् । ## स्वरूपसंबन्धस्यैव संसर्गविधया विवक्षणेन पर्याप्तेरविवक्षणात्तस्य च द्विदेवत्ये ऽप्येकस्मिन् पूष्णि सत्त्वेन तस्याप्युद्देश्येरूपत्वोपपत्तेः कथं न पेषणादीति -------- वाच्यम्; व्यासज्यवृत्तिधर्मपर्याप्तप्रकारतायां एकमात्रवृत्तिसंबन्धस्य संसर्गत्वानुपपत्तेः । अन्यथा एको द्वित्वसमवायवानितिवदेको द्वित्ववानेको द्वौ इत्यादिशाब्दबोधापत्तेः । अतो व्यासज्यवृत्तिदेवतात्वस्य पर्याप्तिसंबन्धेनैव प्रकारकत्वात् तस्य च पूष्णि केवले बाधात् पूषमात्रवृत्तिदेवतात्वस्यैव प्रकारत्वेन तत्रैव पेषणादि । अदन्तकत्वं त्वर्थवादमात्रत्वान्न विरुध्यते । नेमपिष्टत्वस्यापि च तत्रैव विधेयत्वाङ्गीकाराद्विशिष्टभावनाविधानेन चावाक्यभेदादगमकत्वम् ॥ 3 ॥ 49 ॥ इति पञ्चदशं पौष्णपेषणस्यैकदैवत्यत्वाधिकरणम् ॥ ##॥ अत्र न्यायसुधाकृता "आनर्थक्यपरिहाराय अपूर्वप्रयुक्त एव पेषणे द्वारापेक्षायां बहुव्रीहिणा प्रधानभूतः पूषैव द्वारम् । स च भागविशिष्टः । भागश्च भज्यते सेव्यते इति व्युत्पत्त्या सेव्यम् । देवतायाश्च भोक्तृत्वाभावेन तदसंभवाल्लक्षणया स्वत्पपरत्वे मिश्रोद्देशेनापि त्यक्ते समं स्यादिति न्यायेन लोकवदर्धे पूषस्वाम्यसंभवे तस्यापि यथेष्टविनियोज्यत्वरूपस्य भोक्तृत्ववदेवासंभवात् जीवत्पितृकस्येव पितृधने अन्यं प्रति यथेष्टविनियोज्यत्वप्रतिबन्धाख्यं स्वाम्यम् "देवस्वं ब्राह्मणस्वं च लोभेनोपहिनस्ति यः । " इतिस्मृत्युक्तं भागशब्दोक्तं द्वारमित्यपूर्वप्रयुक्तत्वे ऽपि द्विदेवत्ये पेषणमिति पूर्वपक्षोपपत्तिरित्युक्तम्, तदिदं नवमे देवताविग्रहनिरासे सति भोक्तृत्वयथेष्टविनियोज्यत्वयोरभावस्येवान्यं प्रति विनियोगप्रतिबन्धस्याप्यभावेनायुक्तमित्येवं निराकृत्य प्रकाशकृतान्यथोपपादितम् । अपूर्वप्रयुक्तत्वे ऽपि यद्यपि बहुव्रीहिणा प्रधानभूतः पूषैव द्वारं शाब्दम्; तथापि साक्षात्पूष्णः पेषणानर्हत्वादानर्थक्यादेव विपरीतविशेषणविशेष्यत्वेन भागशब्देन यागसाधनं लक्षितं हविरेव द्वारम्, न देवता; तद्द्वारत्वे ऽपि हविर्द्वारस्यावश्यकत्वात् । पूषा तु हविरुपलक्षणम्; तत्राग्नेयेन्द्रपीतादिवत्पूष्णो नैरपेक्ष्यबोधकतद्धितसमासाभावान्नान्ययोगव्यावृत्त्या विशेषणत्वम्, किन्त्वयोगव्यावृत्तिमात्रेणेति तदिदं द्विदेवत्ये ऽप्यस्त्येवेति ॥ तदेतन्निरासायाह -------- सापि पूषपदे इति ॥ येन वाक्येन यदुद्देश्यसंबन्धेन यस्य विधानं तस्य शब्दशक्त्युपस्थिततदुद्देश्यसंबन्धे आनर्थक्यप्रसक्तौ तद्वाचकपदे एवापूर्वसाधनत्वलक्षणया तेन रूपेणोद्देश्ये विधेये विहिते तदेवापूर्वं प्रति द्वारमिति "व्रीहीनहन्ति;" इत्यादिसंस्कारवाक्येषु कॢप्तं न्याय्यं च; प्रकरणादेवावघातादीनामपूर्वसंबन्धावगमे सति अवघातादिवाक्यगतव्रीह्यादिपदद्वारविशेषस्यैव समर्पणात् । तदिह पूषसंबन्धेनैव भागशब्देन यागलक्षणात्तेनोपस्थापितमप्यपूर्वं न साक्षादुद्देश्यम्; तद्वाचकपदाभावात् । तथाच भागशब्देन यागसाधनहविषो द्वारत्वम् । तदभावे तस्यैवोद्देश्यत्वं शाब्दं भवेत् । नच तत्संभवति, एकप्रसरताभङ्गापत्तेः, पूष्णो ऽयोगव्यावृत्तिमात्रेणापि विशेषणत्वे विशिष्टोद्देशापत्तेरेव हेतोराद्याधिकरणे परम्परासंबन्धेन पूषदेवतोद्देशेनैव विधानस्य बालप्रकाशे भवद्भिरन्यैश्च स्थापितत्वेन तदुपजीवनेनैवाग्निमविचारकरणादत्र हविष उद्देश्यत्वानुपपत्तेः । एवञ्चोद्देश्यसमर्पके पूषपदे एवापूर्वसाधनत्वलक्षणया देवताद्वारेणैवापूर्वार्थत्वेनानर्थक्यपरिहार इति न पूर्वपक्षसिद्धिः । यदपि देवताविग्रहनिरासान्नान्यं प्रति यथेष्टविनियोज्यत्वप्रतिबन्धस्याप्यभावेन तथाभूतस्वत्वविशिष्टस्य पूष्णो द्वारत्वमिति न्यायसुधाकृद्दूषणम्, तदपि शब्ददेवतात्ववादिनापि देवताविग्रहानङ्गीकारे ऽपि देवस्वादिव्यवहारतदङ्गीकारजनकसम्बन्धविशेषस्याङ्गीकार्यत्वात् य एव तदुपपादकः संबन्धविशेषः कल्पनीयः तद्विशिष्टस्यैव पूष्णो द्वारत्वमित्येवं तदाशयादुपेक्ष्यम् । अतएवान्यं प्रति यथेष्टविनियोज्यत्वप्रतिबन्धाख्यस्वाम्यस्यापूर्वं प्रत्युपयोगाभावात् न द्वारत्वं संभवतीति न्यायसुधाकृदुक्तेरेव पूषपदेएवापूर्वसाधनत्वलक्षणामङ्गीकृत्यैवान्यथा पूर्वपक्षं साधयति -------- परं त्विति ------- ॥ स्पष्टमन्यत् ॥ अत्र च प्रयोजनं पूर्वपक्षे द्विदेवत्ये ऽपि पेषणधर्मस्येति पूर्वपक्षोपपादनवेलायामेव bhëakhyÃnusÃreïoktam / सिद्धान्ते तु प्रापकप्रमाणाभावान्नैव तदिति स्पष्टमेव । तत्र वार्तिककृता पूर्वपक्षे कांस्यभोजिन्यायेनामुख्यानुग्रहस्याप्युक्तत्वात् इह तु इन्द्रसमकक्षतयोपात्तपूषानुरोधात्सुतरां सर्वस्यापि पेषणं शक्यत एव कर्तुमित्यपि प्रयोजनान्तरं सूचितमित्यपि यत्पूज्यपादैरुक्तम्, तस्यायमेवाशयः ------ यत् पूषानुरोधेन सर्वस्यापि पेषणे कृते चरुशब्दस्य पिष्टकचरावपि प्रयोगेणेन्द्रदेवताद्रव्याविरोधोपपत्तेः कांस्यभोजिन्यायेन सर्वस्य पेषणम् । यदि च चरुशब्दो ऽनवस्त्रावितौदने एव rƬha÷ स्यात्, तदापि पूषानुरोधेन पेषणकरणे इन्द्रस्यौदनरूपस्वद्रव्यनाशापत्तेः तत्र कस्यानुग्रह इति संदेहे मुख्यत्वेनासंजातविरोधित्वेनाध्वरकल्पायां मुख्यभूताग्नावैष्णवधर्मानुग्रहस्येव, इन्द्रधर्मोदनानुग्रहकर्तव्यतापत्त्या न सर्वपेषणं प्राप्नोति, अतः पिष्टकचरुग्रहणे एवाविरोधात्? कांस्यभोजिन्यायोपपादने पूर्वपक्ष इव सिद्धान्ते ऽपि सर्वपेषणं संभवत्येवेति न कश्चन पूर्वोत्तरपक्षयोः प्रयोजनभेदः सिध्येति । अतस्तण्डुलचरुग्रहणपक्षे विरोधप्रसक्तावप्यर्धपेषणेन तत्परिहारसंभवान्न तदनुरोधेनेन्द्रदेवताद्रव्यविघातः कर्तव्य इत्यर्धमेव पेषणं पूर्वपक्षे प्रयोजनं भिन्नं सिध्यति । यत्र ह्यमुख्यस्य सर्वथा बाधस्तत्र मुख्यस्यैवानुग्रहः ॥ adhvarakalpÃgatÃjyadravyagatamadhyatanasarasvatÅyÃgÅyahavirabhimarÓanasy.a सकृद्धविरभिमर्शनस्यैव शास्त्रार्थत्वेन वृधन्वतीमन्त्रेणापि सिद्धेः तद्बाधाभावात् इह तु मुख्येन्द्रानुग्रहे सर्वथा पूषाङ्गपेषणस्य बाधप्रसङ्गादर्धपेषणं युक्तमित्येव प्रयोजनं कांस्यभोजिन्यायोपपादनेनाश्रयणीयमिति तदेवात्र प्रयोजनं वक्तुमिति ## इति श्रीमत्पूर्वोत्तरमीमांसापारावारीणधुरीण कविमण्डन-खण्डदेवशिष्य-शंभुभट्टविरचितायां भाट्टदीपिकाव्याख्यायां प्रभावल्यां तृतीयाध्यायस्य तृतीयः पादः ॥#< अत्र नवीतान्तं समाप्तम् //># अध्यायः पादः अधिकरणसंख्या आदितो ऽधिकरणसंख्या #<3 3 15 50 ॥ // //>#