Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 3, Adhikarana 2, with Sambhubhatta's Prabhavali (subcomm.) Based on the ed. by N.S. Ananta Krishna Sastri Bombay 1921-1922 (Reprint: Delhi 1987) (Sri Garib Dass Oriental Series, 50-) Input by members of the Sansknet project (www.sansknet.org) [server down!] This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. An attempt to structure the text according to sutras had to be abandoned for want of an adequate printed edition. THE TEXT IS NOT PROOF-READ! #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ द्वितीयः पादः । #<(1 अधिकरणम् । ) (a.3 पा.2 अधि.1)># अर्थाभिधान ॥ एवं श्रुत्युपयोगिविचारे वृत्ते ऽधुनालिङ्गोपयोगिविचारः प्रस्तूयते । तत्र लिङ्गं नामाङ्गत्वघटकीभूतपरोद्देश्यताकृतिकारकत्ववाचकपदकल्पनानुकूला कॢप्तपदपदार्थनिष्ठा योग्यता । यथा स्त्रुवेणावद्यतीत्यत्र स्त्रुवनिष्ठा द्रवपदकल्पनानुकूला । एवं मन्त्रेषु स्वार्थवृत्त्युद्देश्यतावाचिपदकल्पनानुकूला स्ववृत्तिकारकत्ववाचिपदकल्पनानुकूला च योग्यतालिङ्गम् । सा च पदरूपश्रुतिकल्पकत्वात्तद्द्वारा तदर्थविनियोगे प्रमाणम् । ## क्रतुप्रकरणाम्नातमन्त्रस्य "बर्हिर्देवसदनं दामी" त्यादेर्मुख्य इव जघन्ये ऽप्युलपराज्यादौ स्मारकाकाङ्क्षादिरूपसामग्षविशेषात् तत्साधारण्येनैव विनियोगः । यष्टीः प्रवेशयेत्यादिवदाकाङ्क्षादिरूपतात्पर्यग्राहकसत्त्वे मुख्यार्थबाधस्याकिञ्चित्करत्वादितिप्राप्ते ------ #< शक्यसंबन्धग्रहसापेक्षत्वेन जघन्यार्थप्रतीतेर्विलम्बितत्वात्प्रथमप्रतीतमुख्यविनियोगेन चरितार्थस्य मन्त्रादेर्जघन्यार्थविनियोजकत्वानुपपत्तिः । अतएव तत्स्मारकाकाङ्क्षायाध्यानाद्युपायान्तरेणैव निवृत्तिः । अतएव यत्र प्रकरणे मुख्यर्थोपयोगो न कॢप्तस्तत्र मन्त्राम्नानबलादेव तत्कल्पना >#॥ यत्र तु विरोधिगुणान्तरावरोधः प्रकरणे, तत्र सामान्यसंबन्धबोधकप्रमाणसत्त्वे उत्कर्षः । यथा दर्शपूर्णमासप्रकरणाम्नातपूषानुमन्त्रणमन्त्रादेः यागानुमन्त्रणसमाख्यायामेव सामान्यसंबन्धबोधकत्वात्, ## इति प्रथमं मुख्यार्थे एव मन्त्रविनियोगाधिकरणम् ॥ #<># #< यद्यपि शब्दत्वसामान्याच्छ्रुतिविनियोगनिरूपणानन्तरं वाक्यादिविनियोगनिरूपणं कर्तुं युक्तम्; तथापि पूर्वपूर्वप्रमाणकल्पनेन विनियोजकतया तत्सापेक्षत्वेन लिङ्गविनियोगोपयोगिनिरूपणं पूर्वमावश्यकम् । अतएव श्रुतिसापेक्षत्वात्तन्निरूपणोत्तरमवसरः क्रमप्राप्तत्वादित्यवसरसङ्गतिं पादान्तरत्वादनन्तरसङ्गत्यभावे ऽप्यक्षतिं चाभिसंधाय निरूपणीयत्वेन पादार्थं प्रतिजानीते ------- एवमिति ॥ यद्यपि श्रुतेरप्यसमर्थविनियोजकत्वासंभवात्सामर्थ्यकल्पकत्वमावश्यकम्;># ## #<"लिङ्गज्ञानं पुरोधाय न श्रुतेर्विनियोक्तृता । श्रुतिज्ञानं पुरोधाय लिङ्गं तु विनियोजकम्" ॥ इति न्यायेन श्रुत्या कल्पितयासमर्थस्यापि विनियोगान्न सामर्थ्यापेक्षा अतस्तदुत्तरमेवास्यावसरो न पूर्वमित्यधुनापदेन सूचितम् । लिङ्गोपयोगीति ॥ लिङ्गविनियोगोपयोगीत्यर्थः. / तेन वक्ष्यमाणस्वरूपलिङ्गस्य वस्तुसामर्थ्यमन्त्रसामर्थ्योभयविधस्य मध्ये प्रथमान्त्ये># ##॥ ## #<"barhirdevasadanami"ti मन्त्रो विनियुज्यत एवेत्यभिप्रेत्य पूर्वपक्षमाह ------- क्रतुप्रकरणेति ॥ ननु मुख्यार्थानुपपत्त्यभावात्कथं गौणार्थाभिधानेन तत्र विनियोग इत्यत आह ------ यष्टीरिति ॥ 'यष्टीः प्रवेशयेऽत्यत्र मुख्यार्थाबाधे ऽपि तात्पर्यमात्रेण लक्षणादर्शनादिहाप्याकाङ्क्षादिरूपतात्पर्यग्राहकसत्त्वे तदुपपत्तिरित्यर्थः । मुख्य एवार्थे मन्त्रप्रकरणद्वारा आकाङ्क्षामात्रसहकृतेन लिङ्गेन शीघ्रं श्रुतिकल्पने विलम्बितत्वात् गौणार्थनिष्ठाकाङ्क्षायाश्च मन्त्रवत्स्मृतिकारणतया कॢप्तत्वेन विशिष्टैर्ध्यानाद्युपायान्तरैरपि निवृत्तिसिद्धेर्विनियोगो न गौणे >#॥ ## ## #<"अश्विनोस्त्वा बाहुभ्यां राध्यासं" इत्यत्र प्रत्यक्षग्रहणविध्यभावे ऽपि तद्विधिकल्पनया तत्रैव mukhyer'the विनियोगो वक्ष्यत इत्याह --------- अत एवेति >#॥ ## ## ## ## #<"यागानुमन्त्रणानीति समाख्या क्रतुयायिनी । तस्माच्छक्त्यनुसारेण प्राप्तिस्तद्देवते क्रतौ" ॥ इति >#॥ ## #<"यद्यप्यन्यदेवत्यः पशुराग्नेय्येव मनोता kÃrye"ti वाक्ये तृतीयाद्यश्रवणेन श्रुतित्वासंभवाद्वाक्यस्यच लिङ्गबाध्यत्वेनोत्कर्षनिषेधप्राप्तावपि एवकारस्य कार्यैवेत्येवं व्यवहितान्वयेनैवकारश्रुत्या, अथवा वक्ष्यमाणरीत्या ब्राह्मणवाक्यत्वेन प्राबल्याल्लिङ्गबाधोपपत्त्या उत्कर्षनिषेधादुत्कर्षस्याप्यसंभव इति व्याख्येयम् /># ## #<"मनोतायां तु वचनादविकार" इति दाशमिकाधिकरणप्रवृत्तिः; तथाप्यस्य वाक्यस्योत्कर्षनिषेधकत्वेन प्राकरणिकफलार्थत्वसंभवे ऽप्राकरणिकफलार्थत्वकल्पनायोगादुत्कर्षनिषेधकत्वमेव युक्तम् । दाशमिकाधिकरणं ज्योतिष्टोमे आग्नेयः पशुर्नेति कृत्वाचिन्तया द्रष्टव्यम् । अतएवोक्तं तन्त्ररत्ने -------># #<"तथासत्यप्रसक्तोत्कर्षनिषेधायोगादुक्तवचनस्यानूहपरत्वमिति । अतो युक्तमुक्तं ------ यथा मनोतादाविति ॥ प्रयोजनमुलपतृणच्छेदने ऽपि बर्हिर्देवसदनमिति मन्त्रः पूर्वपक्षे, सिद्धान्ते नेति स्पष्टत्वान्नोक्तम् >#॥ इति प्रथमं मुख्यार्थ एव लिङ्गविनियोगाधिकरणम् ॥ #<- - - - - -># #<(2 अधिकरणम् । ) (a.3 पा.2 अधि.2)># वचनात् ॥ यत्र तु गौणार्थे तात्पर्यग्राहकं वचनं विद्यते ------ यथा अग्नौ, "कदाचनस्तरीरसीत्यैन्द्या गार्हपत्यमुपतिष्ठत" इत्यादौ, तत्र गौण एव गार्हपत्ये विनियोगः ॥ ## #<"उपान्मन्त्रकरण" इति स्मृत्या आत्मनेपदविधानेन धातोर्मन्त्रकरणार्थकत्वावगतेस्तस्याभिधानलक्षकत्वावगतिः; आत्मनेपदबलेन समीपस्थितेरभिधानप्रयोजन- कत्वावगतेर्मन्त्रस्य स्वसाध्याभिधानाङ्गत्वसंबन्धेन समीपस्थितिविशेषणत्वोपपत्तेरभिधानलक्षणायां प्रमाणाभावात् । अतश्च शक्यार्थ एव># समीपस्थितौ गार्हपत्यस्य कर्मत्वम्, इन्द्रस्य त्वार्थिके ऽभिधाने इति न विरोधः । यथा चास्य धातोः सकर्मकत्वं तथा कौस्तुभ एव प्रपञ्चितम् । अतः कथं मन्त्रस्य gauïer'the विनियोग इति चेन्न; #< ऐन्द्येति तद्धितेनैकपदे विशेष्यतया प्रतिपाद्यमानस्य मन्त्रस्य चयनानुपयोगीन्द्राङ्गत्वबोधकत्वानुपपत्तेः । अतस्तस्य शक्यबोधकालीनेन्द्रप्रकाशकत्वानुवादत्वेनाप्युपपत्तेर्न द्वितीयादौ तद्बलेन लक्षणाश्रयणं rƬhityÃgo वा । नच समीपस्थितिं प्रति अग्नेः कर्मत्वम्; तथात्वे तस्याभिधानं प्रत्यप्यङ्गत्वे उद्देश्यानेकत्वकृतवाक्यभेदापत्तेरात्मनेपदविरोधेन च धातुनैव स्वशक्यार्थविशिष्टाभिधानलक्षणावश्यम्भावाद्विशेष्यभूते ऽभिधान एव मन्त्रस्य करणत्वप्रतीतेर्गार्हपत्यस्य च चयनसंस्कार्यस्य कर्मत्वप्रतीतेरर्थाच्च सामीप्यप्रतियोगित्वेन तस्यैव ग्रहणोपपत्तेस्तात्पर्यग्राहकब्राह्मणानुरोधेन मन्त्रस्यैव गौण्या वृत्त्या गार्हपत्ये विनियोग इति सिद्धम् ॥ 2 ॥ 17 //># इति द्वितीयं श्रुतिवशात् गौणे ऽप्यर्थे मन्त्रविनियोगाधिकरणम् ॥ #<># #< पूर्वत्र गौणसामर्थ्यस्य विनियोजकश्रुतिकल्पनया विनियोजकत्वनिराकरणेन लिङ्गस्य मुख्यार्थ एव विनियोजकत्वे उक्ते ऐन्द्यां लिङ्गस्य gauïer'the विनियोजकश्रुतिसहायतयापि प्रसक्तस्य विनियोजकत्वाभावस्येहापवादकरणादापवादिकीमनन्तरसङ्गतिं तथा संशयं पूर्वाधिकरणसिद्धान्तेनैव पूर्वपक्षोत्थानात्पार्थक्येन पूर्वपक्षञ्च स्पष्टत्वादनुक्त्वा># #<"vacanÃttvi"ti यथासूत्रं सिद्धान्तमेव प्रतिजानीते ------ यत्रत्विति >#॥ ## #<"निवेशनः सङ्गमनो वसूनां विश्वारूपाभिचष्टे शचीभिः । देव इव सविता सत्यधर्मेन्द्रस्य समरे वसूनामित्यैन्द्या गार्हपत्यमुपतिष्ठते" इत्युदाहृतम् । तदुपमानार्थीयेन नकारेणैन्द्रस्योपमानतया निर्देशादिन्द्रस्याप्राधान्यावगतेः># #<"ध्रुवोध्वरस्तथा सोम आपश्चैवानिलो नलः । प्रत्यूषश्च प्रभासश्च वसवो ऽष्टौ प्रकीर्तिताः । " इत्यनलशब्दवाच्यस्याग्नेः वसुत्वस्मरणादुक्तानां मध्ये ऽग्निर्नाम वसुरिन्द्र इव संग्रामे स्थितवानित्यग्निस्तुतिप्रतीतेः># #<"वसूनां पावकश्चास्मी" ति चाग्नेरेव वसुश्रेष्ठत्वस्मरणात् तत्समीपे ऽन्येषां वसूनां सङ्गमनाद्वसुसंगमनत्वेनाप्यग्नेरेव स्तुतिप्रतीतेरैन्द्रीत्वेनोदाहार्यत्वानुपपत्तेरयुक्त- मित्युपेक्ष्य balÃbalÃdhikaraïabhëyalikhitaÓÃkhÃntarapatitamaindramantramudÃharati ------- यथाग्नौ कदाचनेति ॥ ततश्च तस्य मन्त्रलिङ्गस्य स्वरसतो गार्हपत्यमिति द्वितीयाश्रुत्युपष्टम्भकतया सिद्धान्तविपरीतत्वान्नोदाहरणत्वम् >#॥ ## #<"rÃmarÃvaïayoryuddhami"ti वच्चानन्यचरितत्वेनेन्द्रस्यापि इन्द्रोपमानरूपस्तुतिसंभवात्तदुदाहरणोपपत्तिः ------- इत्युक्तम् । तन्मन्त्रस्य स्वरससामर्थ्यत्यागेन स्वस्यैव स्वोपमानकत्वकल्पनया गौणसामर्थ्यमादाय ऐन्द्रीत्वोपपादने तस्य तद्धितश्रुत्युपष्टम्भकत्वेन तद्धितश्रुत्यपष्टब्धलिङ्गेन कारकश्रुतिसंकोचानुपपत्तेः पूर्वपक्षायोगान्मन्त्रस्वरससा-># ##॥ ## ##॥ #<"अकर्मकाच्चे" त्येतदुत्तरसूत्रेणाकर्मकात्तिष्ठतेरात्मनेपदविधानेनास्मिन्सूत्रे तिष्ठतिवाच्यस्याप्यर्थस्य सामीप्यरूपफलावच्छिन्नत्वेन सकर्मकत्वविवक्षणेन सामीप्यस्य प्रतियोगितासंबन्धेनाग्न्याश्रयत्वेनाग्नेः कर्मत्वेनान्वयोपपत्तिरिति कौस्तुभे प्रपञ्चितमित्यर्थः >#॥ ## #<"संज्ञायां धेनुष्या" इत्यतः संज्ञायामित्यनुवृत्तौ># #<"गृहपतिना संयुक्तेञ्यः" इत्यनुशासनेन ञ्यप्रत्ययान्तत्वेनाग्नौ rƬhatvapratÅterna त्याग इत्यर्थः >#॥ ##॥ इति द्वितीयं लिङ्गस्य श्रुतिबलाद्गौणार्थे ऽपि विनियोजकत्वाधिकरणम् ॥ (ऐन्द्यधिकरणम्) #<- - - - - - -># #<(3 अधिकरणम् । ) (a.3 पा.2 अधि.3)># तथा ॥ दर्शपूर्णमासयोः हविष्कृदेहीतित्रिरवघ्नन्नाह्वयति इति श्रुतम् । तत्र नायं मन्त्र आह्वानाङ्गम्; तस्य "पत्न्येव हविष्कृदुपोत्तिष्ठति सा devÃnabhidrutyÃvahantÅ"ti वचनानुसारेणाभावप्रतीतेः । अत इति करणेनावघाताङ्गमेव । अतश्चास्मिन्वाक्ये त्रिरभ्यासपुंस्त्वमन्त्रविशिष्टावघातविधिरेव । पत्नीवाक्ये च गुणादेव कर्मान्तरविधिः । तयोश्चावघातयोर्व्रीहीनवहन्तीत्यनेन संस्कार्यसंबन्धे ऽपि दृष्टार्थत्वाद्विकल्पः । पत्नीकर्तृके ऽवघाते चावरक्षोदिव इति मन्त्रः । अतश्चानेन वाक्येनावघाते गौण एवायं मन्त्रो विनियुज्यते । गौणत्वोपपादनं कौस्तुभे ## #< ॥ इति तृतीयं हविष्कृदधिकरणम् //># दर्शपूर्णमासयोरिति ॥ सिद्धान्ते मन्त्रस्य लिङ्गादाह्वानाङ्गत्वे सामान्यसंबन्धबोधकप्रमाणप्रदर्शनाय दर्शपूर्णमासयोरित्युक्तम् । हविष्कृदेहीति ॥ देवानामर्थे या हविः संपादयति सा पत्नी हविष्कृत्तामेनां संबोध्य अध्वर्युरेहीति ब्रूते । तमिमं मन्त्रमध्वर्युस्त्रिरुच्चार्यावघातं कुर्वन्नाह्वयतीत्यर्थः । अत्रच यथा श्रुत्या पूर्वाधिकरणे गौणार्थविनियोगो मन्त्रस्योक्तः, तद्वदेव वाक्येनापि तत्र प्रसक्तस्य विनियोगस्योहापवादकरणादापवादकीमनन्तरसङ्गतिञ्च स्पष्टत्वादनुक्त्वा पूर्वसिद्धान्तहेतुपरसूत्रगतं तथाशब्दं व्याख्यास्यन् पूर्वपक्षमाह ------- तत्रेति ॥ "पत्न्येव हविष्कृदुपोत्तिष्ठति देवान् ऋषीन् पितॄन् sÃbhidrutyÃ'vahantÅ''ti वाक्यान्तरे पत्नी स्वयमेवोत्तिष्ठति नाहूतेत्यर्थकैवकारेण पक्षप्राप्ताह्वाननियमाभावप्रतीतेराह्वानविध्यन्तरस्यान्यथासिद्धस्यादर्शनादविहिताह्वानस्मारकतया मन्त्रस्याङ्गत्वेन विधानानुपपत्तिं तावद्दर्शयति --------- तस्य पत्न्येवेति ॥ एतेन ------- मन्त्रे त्रिरभ्यासविधेः सहायार्थत्वात् तस्य प्राप्तावघातकालानुवाद इत्यपि --------- अपास्तम्; आह्वानाङ्गतया मन्त्रस्याप्राप्तेस्तत्र त्रिरभ्यासवृत्त्यनुपपत्तेः काललक्षणापत्तेश्च । अतः परिशेषात् "लक्षणहेत्वोः क्रियाया" इति सूत्रेण प्रयोजकत्वापरपर्यायहेतावपि शतृप्रत्ययस्मृतेरभिचरन्यजतीतिवन्मन्त्रस्यावघातभावनाङ्गत्वमेव; कृदुपात्तभावनायामपि कारकान्वयस्य व्युत्पन्नत्वे सुतरामितिकरणपरामृष्टमन्त्रस्य करणतयान्वयोपपत्तेरित्यभिप्रेत्याह -------- अत इति ॥ प्राप्तावघातोद्देशेन त्रिरभ्यासमन्त्रयोर्विधाने वाक्यभेदापत्तिं परिहरति --------- अतश्चेति ॥ अवघातस्य वितुषीभावपर्यन्तमनुष्ठानावश्यकत्वेन तत्र त्रिरभ्यासविध्यनुपपत्तावपि तत्र मन्त्रद्वारा पुंस्त्वस्येव क्रियान्वयोपपत्तेः शाखाभेदेन क्वचिन्त्रिरभ्यासयुक्तमन्त्रपाठेन त्रिरभ्यासप्राप्तावपि शाखान्तरे सकृत्पाठेनाप्याम्नानान्नियमविधया त्रिरभ्यासादिविशिष्टावघातविधिरेव । नह्यत्र पत्नीवाक्येनावघातः प्राप्यते; तत्र समाख्याप्राप्ताध्वर्युकर्तृकत्वस्य पत्नीकर्तृकत्वेन बाधेनावघ्नन्निति पुंस्त्वानुवादानुपपत्तेः । अतो विशिष्टविधानान्न वाक्यभेद इत्यर्थः । अतएव गुणात् पत्नीवाक्ये ऽवघातान्तरविधिरित्याह --------- पत्नीवाक्ये चेति ॥ अत्रच "विधिकोपश्चोपदेशे स्या" दिति सिद्धान्तगुणसूत्रेण मन्त्रस्यावघाताङ्गत्वे "अव रक्षो दिवः सपत्न" मिति मन्त्रान्तरस्यापि परिहरति -------- पत्नीकर्तृकेति ॥ एवञ्च आह्वयतिपरलिङ्गविशिष्टावघातविधिः, धातुराख्यातांशश्चानुवाद इत्यभिप्रेत्योपसंहरति --------- अतश्चेति ॥ ननु अवघातस्याचेतनस्य हविष्कृत्त्वानुपपत्तेः sutaräceti शब्दार्थान्वयानुपपत्तेरवघाते मन्त्रस्यासामर्थ्यात्कथं विनियोग इत्यत आह ------- गौण एवायमिति ॥ गौणत्वोपपादनमिति ॥ अचेतने स्वातन्त्र्यलक्षणकर्तृत्वासंभवे ऽपि स्थालीपचतीतिवद्वैवक्षिकेण स्वातन्त्र्येण कर्तृत्वोपपत्त्या हविष्कृत्त्वसंभवात्तत्रैव चेतनत्वमारोप्य अवघात त्वमेहि संपन्नो भवेत्यर्थेन हविष्कृत्स्थालीसंबन्धिहविःसंपत्तिहेतुलक्षणयोगेन हविष्कृदेहीत्यनेनावघातप्रकाशनोपपत्तिरिति कौस्तुभे द्रष्टव्यमित्यर्थः । मन्त्रस्याह्वानानङ्गत्वे आह्वयत्यन्वयायोगशङ्कापरिहारायाह -------- आह्वयतिश्चेति ॥ हविष्कृदेहीति मन्त्रेणैहीतिशब्दोच्चारणादध्वर्युराह्वानमाचष्ट इत्यर्थे "तत्करोति तदाचष्टे" इति स्मृत्या णिचं व्युत्पाद्याह्वयतिप्रयोगोपपत्तेः शक्यार्थबोधकालीनाह्वानप्रकाशनानुवादादाह्वयत्यन्वयोपपत्तिरित्यर्थः ॥ वचनस्य मुख्याह्वानसंबन्धेनाप्युपपत्तेः मुख्यविशेष्यभूताह्वानभावनासंबन्धस्याभ्यर्हितत्वात् त्रिरित्यस्यावघाते ऽन्वयानुपपत्त्या अश्रुतमन्त्रपाठक्रियाविषयत्वापत्तेः धातोः साधुत्वपारार्थ्यविशिष्टविधिगौरवाद्यापत्तेः विना कारणमाख्यातस्याचष्ट इत्यर्थलक्षणापत्तेर्नावघाते गौणे विनियोग; किन्तु आह्वान एवेत्यभिप्रेत्य सिद्धान्तमाह ------- मुख्य एवेति ॥ आह्वानस्याविहितत्वान्न तदङ्गत्वेन मन्त्रविधिः संभवतीत्याशङ्कामपाकरोति ------- मान्त्रवर्णिकेति ॥ यथा सोमपात्रमगृहीत्वापि सोमभक्षणप्राप्ते "रश्विनोस्त्वा बाहुभ्यां सध्यास" मिति मन्त्रवर्णप्रकाश्यत्वानुपपत्त्या ग्रहणनियमविधिं प्रकल्प्य तत्र मन्त्रविनियोगः कल्प्यते, एवमिहापि तत्प्रकाश्यत्वानुपपत्त्या आह्वाननियमविधिकल्पनया आह्वानस्य विधेयत्वावगमात्तदङ्गत्वेन मन्त्रविधानोपपत्तिरित्यर्थः । एतेन ------ नित्यप्राप्तत्वे ऽपि प्रथनादिवदध्वर्युकर्तृकत्वसिद्ध्यर्थमाह्वानस्याप्यत्र विधिरिति न्यायसुधाकारोक्तं -------- अपास्तम्; विधेयान्तरसत्त्वे संभवत्प्राप्तिकायाः क्रियाया विधौ गौरवात्, मन्त्रपाठस्याध्वर्युकर्तृकत्वे पृथक्प्रयत्नानापाद्ये आह्वाने ऽध्वर्युकर्तृकत्वस्याप्यर्थतः प्राप्तेश्च । प्रथनस्यतु प्रकाशरूपमन्त्रव्यापारतो ऽत्यन्तभिन्नत्वात्क्रियान्तर- रूपत्वेनमन्त्रस्याध्वर्यवसमाख्ययाध्वर्युकर्तृत्वनियमे ऽपि न तत्करणत्वेनाध्वर्यवनियमः सिध्यति । आह्वानस्यतु परागमनानुकूलस्वाभिप्रायप्रकाशनरूपत्वात् तस्य चेह मन्त्रव्यापाररूपत्वेन मन्त्रोच्चारयितृ- व्यतिरिक्तेनानुष्ठातुमेवाशक्यत्वान्मन्त्रस्याध्वर्युकर्तृकत्वेनैव आह्वानस्य तत्कर्तृकत्वसिद्धिरिति वैषम्यान्न तत्सिध्द्यर्थमपि विधिरावश्यक इत्यर्थः ॥ पत्न्येवेत्येवकारेणाह्वाननियमनिवृत्तिप्रतीत्याशङ्कां निरस्यति -------- पत्न्येवेति ॥ नान्येति ॥ एतेन -------- पत्न्या वाक्यान्तरेण कर्तृत्वेन विधानात्समाख्याप्राप्ताध्वर्युकर्तृकत्वस्य बाधावगतेरध्वर्योरुलूखलकृष्णाजिनानुत्सर्गविधानात्तद्द्वारान्वारम्भकत्रृत्वे ऽपि कर्तृत्वोपचारेण तत्कर्तृकत्वं -------- सूचितम् । सहायार्थत्वेनेति ॥ पत्न्या बहुपदार्थानुष्ठानेन श्रान्तस्याध्वर्योरवसरदानेन सहायत्वादन्यपदार्थकाले ऽपि तत्प्राप्नोति, तथापि हविष्कृत्त्वेन तदाह्वानस्य हविष्करणार्थत्वप्रतीतेस्तस्य चावघातमारभ्य प्रवृत्तेरवघातकाल एव प्राप्तत्वादनुवाद इत्यर्थः । यद्यप्यवघ्नन्नित्यत्र काललक्षणाऽपतति, तथापि "लक्षणहेत्वोः क्रियायाः" इति सूत्रेण शतुः 'शयाना भुञ्जते यवनाः' इत्यत्रेव लक्षणार्थत्वप्रतीतेः अवघातकर्तृत्वावस्थापन्नस्याह्वानकर्तृत्वावगतेरन्वारम्भद्वारा अध्वर्युकर्तृकवर्तमानावघातस्य कालिकसंबन्धेनाह्वानचिह्नत्वप्रतीतेरवघातकाले आह्वयतीत्यर्थात्काललक्षणा शतृप्रत्ययोपात्तलक्षणत्व- घटकतयानुशासनशिष्टत्वान्न दोषावहा ॥ वस्तुतस्तु --------- अनुत्सर्गमात्रेणावघातकर्तृत्वासंभवादन्वारम्भद्वारा तदाश्रयणे ऽवहन्तौ लक्षणापत्तेर्नायं लक्षणे शतृप्रत्ययः, किन्तु हेतावेव । ततश्चावघातार्थमाह्वयतीत्यर्थादाह्वानकर्तृत्वसमानाधिकरणावघातकर्तृत्वं प्रयोजकत्वरूपमेवाश्रयितुं युक्तमित्यवघातफलाह्वानस्यावघातकाल एव प्राप्तेर्विनैव लक्षणामवघातं कारयन्नाह्वयतीत्यर्थे न कश्चिद्दोष इति भावः ॥ यत्तु ---------- प्रकाशकाराणामन्वारम्भविधानेनावघाते ऽध्वर्युकर्तृत्वोपपादनं --------- तत्, कस्मिंश्चिदपि सूत्रे पत्न्यान्वारम्भविध्यदर्शनादयुक्तमित्युपेक्षितं पूज्यपादैः ॥ मम तु प्रतिभाति ---------- त्रिरवघ्नन्निति सिद्धानुवादेनावघाते अध्वर्योः कर्तृत्वाभ्यनुज्ञानादवघातं कुर्वतैवाहूतया पत्न्या द्वितीयावघातानुष्ठानोपपत्तेरेवकारस्य सहायमात्रनिषेधकत्वेनोभयकर्तृत्वाविरोध एव कात्यायनसूत्रसंवादी युक्तः । तावतापि गौणे ऽवघाते नमन्त्रविनियोग इति मीमांसकसिद्धान्तस्याक्षतिः । अतएव कातीयानां पूर्वमध्वर्युकर्तृकमवहननमपरं चाह्वानोत्तरं पत्नीकर्तृकं चेत्यनुष्ठानं दृश्यते । एवञ्च शतृप्रत्ययस्य लक्षणत्वार्थादिकल्पनमपि नाश्रितं भवतीति । आवितुषीभावमवघातानुष्ठाने मध्ये सहायार्थमाह्वानं दृष्टार्थमपि भवतीति ॥ त्रिरभ्यासमात्रमिति ॥ सो ऽपिच क्रियाभ्यावृत्तिगणनार्थककृत्वसुच्प्रत्ययान्तत्रिशब्दबलादाह्वान- क्रियायामेव विधीयते । तत्रच मन्त्रस्य वेदिप्रोक्षणमन्त्रन्यायेन सहकृत्पाठे प्राप्ते ऽपि प्रोक्षणवदाह्वानस्य मन्त्रपाठातिरिक्तप्रयत्नानापाद्यत्वेनार्थान्मन्त्रस्यैव त्रिरावृत्तिः फलति । एतेन ------- यत् न्यायसुधाकृता व्यवहितसंबन्धमादाय मन्त्रस्यैव त्रिरावृत्तिविधानमुक्तं तत् -------- अपास्तम्; त्रिरभ्यासस्य शब्दतो व्यवहितस्यापि सुच्प्रत्ययश्रुत्यैव कारकविभक्तिश्रुत्येवाह्वानक्रियासंबन्धलाभादव्यवहितेनापि मन्त्रेण संबन्धानुपपत्तेः । अत आह्वानस्य दृष्टार्थत्वाल्लोकवदेव द्विः त्रिश्चतुर्वापि प्राप्तौ त्रिरभ्यासांशे ऽपि नियमविधित्वलाभान्त्रिरभ्यास आह्वाने विधीयत इत्यर्थः ॥ सिद्धान्तमुपसंहरति ------- इतीति ॥ एवञ्च गौणार्थविनियोगस्य वाक्यकृतस्य लिङ्गेन बाधान्मुख्य एवार्थे विनियोगः । ऐन्द्यां तु श्रुत्या लिङ्गबाधाद्गौणार्थे विनियोग इति सिद्धमित्यर्थः । प्रयोजनं पूर्वपक्षे पत्नीकर्तृकस्याध्वर्युकर्तृकावघातस्यच विकल्पे सति हविष्कृन्मन्त्रो ऽध्वर्युकर्तृकावघाते "अव रक्षो दिव" इति पत्नीकर्तृक इति व्यवस्था, सिद्धान्ते त्वेकस्मिन्नेव पत्नीकर्तृकावघाते "अव रक्षो दिव" इति मन्त्रः, हविष्कृन्मन्त्रस्त्वाह्वाने इति स्पष्टत्वान्नोक्तम् ## #<(4 अधिकरणम् । ) (a.3 पा.2 अधि.4)># तथोत्थान ॥ som.e, "utti«ÂhannanvÃhÃgnÅdagnÅnvihare"ti / तथा "व्रतं कृणुतेति वाचं विसृजति । " दर्शपूर्णमासयोः, "प्रणीताः प्रणेष्यन्वाचं यच्छति तां स ------ havi«k­tÃvis­jatÅ"ti श्रुतम् । तत्रापि पूर्ववदेव मन्त्राणां mukhyer'the विनियोगो नतु गौणयोरुत्थानवाग्विसर्गयोः । प्रबलस्यापि ब्राह्मणवाक्यस्य कालविधायित्वेनाप्युपपत्तौ गौणत्वतात्पर्यग्राहकत्वाभावात् । नच लक्षणा; शतृप्रत्ययस्य कालिकसंबन्धेन लक्षणार्थत्वमङ्गीकृत्य श्रुत्यैवान्वयोपपत्तेः । अतश्चोत्थानकाले विहरणमन्त्रः पठनीय इति कालविधिरेवायम् । व्रतं वृणुतेत्यत्रेतिकरणस्यापि मन्त्रस्वरूपमात्रपरत्वात्कालिकसंबन्धस्यैव संसर्गविधया भानोपपत्तेर्न लक्षणा । हविष्कृद्वाक्ये तृतीयायास्तु वाग्यमापेक्षितावधिसमर्पकत्वेन तदेकवाक्यतोपपत्तौ वाक्यभेदे प्रमाणाभावादित्थंभूतलक्षणार्थतावाङ्गीकृत्य कालविधिपरत्वम् । अतश्च तद्वाक्ययोः पाठक्रमावगततत्तन्मन्त्रपाठकाले वाग्विसर्गः कर्तव्य इति सो ऽपि तत्र कालविधिरेव ॥ 4 ॥ 19 ॥#< इति चतुर्थमुत्थानाधिकरणम् //># उत्तिष्ठन्निति ॥ बहिष्पवमानदेशादुत्तिष्ठन्नित्यर्थः । सामान्यसंबन्धकारिप्रमाणसत्त्वसूचनाय सोम इत्युक्तम् । विहरेति ॥ इतिकरणेन प्रभृत्यर्थकेन "बर्हिः स्तृणाहि, पुरोडाशानलङ्कुरु, पशुं नो देही" त्यन्तस्य संग्रहः । "व्रतं कृणुतेती" तिशब्दो मन्त्रस्वरूपपरः । सौत्रविसर्गशब्देन "वाचं vis­jatÅ"tivadanyasyÃpi विसर्गस्योपादानसंभवादेकादशे bhëye "वाग्विसर्गो हविष्कृता बीजभेदे तथा स्या" दित्यधिकरणे हविष्कृद्ग्रहणं च काललक्षणार्थमित्युक्तम् । तथा "आह्वानमपीति चेत् न कालविधिश्चोदितत्वादि" त्युक्त्वा sÆcitatvÃccÃtrabhëye ऽनुदाहृतमप्यन्यदुदाहरति ------- दर्शपूर्णमासयोरिति ॥ तां नियमितां वाचं हविष्कृदेहीति मन्त्रपाठकाले विसृजतीत्यर्थः । तत्र किमनयोर्वचनयोरुत्तिष्ठन्निति वाचं विसृजतीति चोद्दिश्यानयोर्मन्त्रयोर्विधानादनयोर्मन्त्रयोर्गौणोत्थानवाग्विसर्गयोर्विनि योगः, उत मन्त्रयोर्लिङ्गादग्निविहरणव्रतकरणरूपमुख्यार्थे विनियोगः उत्थानव्रतमन्त्रयोः कालार्थत्वेनोपादानमिति संशयं वक्ष्यमाणत्वेनातिदेशिकीं सङ्गतिं पूर्वाधिकरणपूर्वपक्षत्वात्पूर्वपक्षञ्च स्पष्टत्वादनुल्लिख्याऽतिदेशिकसूत्रानुरोधात्सिद्धान्तमेवाह -------- तत्रापीति ॥ पूर्ववदेवेत्यनेन सौत्रतथाशब्दसूचिता आतिदेशिकी सङ्गतिर्दर्शिता । तत्र पूर्वत्र मुख्यक्रियान्तरसत्त्वात्तस्याश्च साधुत्वमात्रार्थत्वे प्रमाणाभावादवघ्नन्नित्यस्य लक्षणां विनापि हेतुत्वाद्यर्थतयोपपत्तेस्त्रिरभ्यासस्यच विधेयान्तरसत्त्वेन प्रबलस्यापि ब्राह्मणवाक्यस्यान्यथोपपत्तिसंभवाद्युक्तो लैङ्गिको विनियोगः, प्रकृतेतु विधेयान्तराभावे उत्तिष्ठन्नितिशतृप्रत्ययस्य लक्षणार्थत्वमङ्गीकृत्य कालस्यैव तव मते विधेयत्वाद्विधौ लक्षणापत्तेरुत्थानस्यच सामर्थ्यात्करिष्यमाणदेशान्तरविहितकार्यार्थत्वेन कृतार्थस्य मन्त्रपाठार्थत्वायोगेन शतृप्रत्ययस्य कारणत्वरूपहेतुत्वार्थकत्वासंभवादगत्या फलत्वरूपहेतुत्वार्थकत्वमङ्गीकृत्य मन्त्रपाठस्यैव गौणसामर्थ्येनोत्थानाङ्गत्वं युक्तम् । संभवतिचानुत्थितेनाग्नीनामेधितुं विहर्तुं वा शक्यत्वादुत्थानस्याग्नीन्धनविहरणादिहेतोः स्वातन्त्र्यविवक्षया मुख्यतत्कर्तृत्वोपपत्तेरग्नीच्छब्देनाभिधानम् ॥ नचाध्वर्यूत्थानस्याग्नीध्रकर्तृकाग्नीन्धनादिसाधनत्वायोगात्तन्निमित्त कर्तृत्वविवक्षानुपपत्तिः; विहरेत्यस्य प्रैषत्वे सति "प्रैषेषु पराधिकारा" दिति न्यायेनाध्वर्युकर्तृकताया बाधे ऽपीह पूर्वपक्ष इतिकरणरूपवाक्यावगतोत्थानाङ्गत्वेन प्रैषत्वाभावेन आग्नीध्रकर्तृत्वाप्राप्त्या समाख्याप्राप्ताध्वर्युकर्तृकत्वस्यैव प्राप्तेर्बाधकाभावात् । अतएव --------- अग्निविहरणादिसाध्याभावाल्लोटः प्राप्तकालतार्थतामङ्गीकृत्याग्निविहरणस्य प्राप्तः काल इत्यर्थकतया "अग्नीन्विहरे" त्यस्याप्युपपत्तिः ॥ व्रतवाक्येतु शतृप्रत्ययस्याप्यभावादितिकरणस्य वाक्यत्वेन लिङ्गापेक्षया दुर्बलस्यापि ब्राह्मणवाक्यत्वेन प्राबल्याद्युक्तमेव वाग्विसर्गाङ्गत्वम् । तत्रापि यथा भक्षानुवाके "वाग्जुषाणा सोमस्य t­pyatvi"ti भक्षयितृगतं तृप्तिकर्तृत्वं तृप्तिहेत्वास्यगतायां वाच्युपचरितं तथा "कृवि हिंसायां" इति कृविधातोर्वाच्यहिंसागतनाशकत्वसाम्याद्गौण्या भक्षणावगतेः यजमानपुरुषगतं व्रतशब्दवाच्यकष्टवृत्त्यर्थपयोयवाग्वादिभक्षणकर्तृत्वं भक्षणहेत्वास्यगतायां वाचि शक्यमुपचरितुम् । बहुवचनञ्च वाचः शब्दात्मकत्वाच्छब्दस्यच ताल्वादिपृष्ठस्थानेष्वभिव्यक्तेस्ताल्वाद्यधिष्ठानभेदाभिप्रायेणापि शक्यं योजयितुम् । लोटश्च वाचो ऽप्रेष्यत्वेन प्रैषार्थत्वासंभवे ऽपि पूर्ववदेव प्राप्तकालतार्थताङ्गीकारात् हे वाक् व्रतं भक्षयितुं तव प्राप्तः काल इत्यर्थेन संभवत्येव गौणार्थे वाग्विसर्गे विनियोग इति विशेषाशङ्कया संभाव्यमानं पूर्वपक्षं निराकर्तुमाह -------- नतु गौणयोरिति ॥ इतिकरणस्येति ॥ तस्याव्ययत्वेन लुप्तविभक्तिकत्वाच्छक्त्या करणत्वानुक्तेः lak«aïÃyäca कालिकसंबन्धावच्छिन्नसप्तम्यर्थलक्षणाया एव युक्तत्वान्नानपेक्षिताङ्गाङ्गिभावपरत्वाश्रयणं युक्तमित्येतन्मन्त्रपाठकाले वाचं विसृजतीत्यर्थ एवेत्यर्थः । एतेन -------- इतिकरणस्य श्रुतित्वमङ्गीकृत्य पूर्वपक्षे श्रुत्या गौणे मन्त्रविनियोग इति न्यायसुधोक्तं --------- अपास्तम् । इत्थंभूतलक्षणेति ॥ हविष्कृन्मन्त्रपाठज्ञाप्यत्वस्यैव विसर्गे उपपत्तेर्न स्वातन्त्र्येण तत्र करणतया मन्त्रविधानं युक्तमित्यर्थः । एतच्च इत्थंभूतलक्षणार्थत्वाङ्गीकरणं सहशब्दाभावे ऽपि सिद्धान्तोपपत्तिप्रदर्शनमात्रार्थम्, वस्तुतस्तु --------- सहशब्दश्रवणेन तद्योग एव तृतीयोपपत्तेर्मन्त्रपाठसमकालीनत्वरूपसाहित्यस्यैव प्रतीतेः न मन्त्रकरणत्वाशङ्कापीति ध्येयम् । अतश्चोत्तरपदार्थविधिपाठक्रमेण यथोत्थानस्य कालो निर्ज्ञातस्तथैव मन्त्रपाठक्रमेण व्रतहविष्कृन्मन्त्रयोरपि निर्ज्ञात इति तत्र तत्राप्राप्तकालविधानमेवेत्युपसंहरति ------ अतश्चेति ॥ यद्यपि चाह्वानस्य मन्त्रपाठातिरिक्तपृथक्प्रयत्नानापाद्यत्वेनान्यथानुपपत्त्या तत्त्यागार्थं वाग्विसर्गः प्राप्नोत्येवेत्यनुवादत्वमेव युक्तम्, नतु कालविधित्वम्; तथापि तन्मात्रांशे वाग्यमबाधे ऽपि तदुत्तरमपि प्रसक्तस्य निवृत्त्यर्थमवधिरूपकालविधित्वमावश्यकम् । यद्यपिच पूर्वत्र कालानुवादादिहच विधेयत्वात्तत्र पूर्वाधिकरणतातिदेशार्थता तथाशब्दोक्ता युज्यते; तथापि गौणे न विनियोगः किन्तु मुख्ये इत्येतावता साम्येन तदुपपत्तिरिति ज्ञेयम् ॥ प्रयोजनं पूर्वपक्षे अग्नीन्मन्त्र उत्थानात्पूर्वं प्रयोज्यः । एवं व्रतहविष्कृन्मन्त्रावपि वाग्विसर्गात्पूर्वं प्रयोज्यौ; करणत्वात्, सिद्धान्ते तु उत्थानकाले अग्नीन्मन्त्रः, व्रतहविष्कृन्मन्त्रपाठसमकालं वाग्विसर्ग इत्यादि स्पष्टत्वान्नोक्तम् ॥#<.॥ / इति चतुर्थमुत्थानाधिकरणम् //># - - - - - - #<># (5 अधिकरणम् । ) (a.3 पा.2 अधि.5) #< सूक्तवाके ॥ दर्शपूर्णमासयोः># #<"सूक्तवाकेन प्रस्तरं praharatÅ"ti श्रुतम् । तत्र सूक्तवाकपदवाच्यस्य मन्त्रस्य इष्टदेवताप्रकाशनेन कृतार्थत्वात् प्रस्तरप्रहरणस्य चोपयुक्तप्रस्तरप्रतिपत्तित्वेन कृतार्थत्वात्># "दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन yajete"tivatkÃlÃrtha÷ संबन्धः । तृतीया चेत्थंभूतलक्षणपरा सती सूक्तवाकस्य कालिकसंबन्धेन प्रहरणोपलक्षणत्वेनान्वयं बोधयन्ती नानुपपन्ना । न चैवं लक्षणा; तस्या अपि आनुशासनिकत्वेन शक्यत्वात् । अतश्चानुयाजोत्तरं सूक्तवाकपाठात्तत्कालविशिष्टं प्रस्तरोद्देशेन प्रहरणमेव विधीयते, न तु सूक्तवाकस्य प्रहरणाङ्गत्वमिति प्राप्ते -------- #< प्रचुरप्रयोगाल्लाघवाच्च करणत्व एव तृतीयायाः शक्तिर्नतु इत्थंभूतलक्षणे; तस्यानुशासनिकत्वे ऽपि लाक्षणिकत्वेनाप्युपपत्तेः । अतश्च श्रुत्या प्रहरणाङ्गत्वस्याप्यवगतेः प्रहरतिर्मान्त्रवर्णिकदेवताकल्पनया आश्रयिकर्मरूपहोमलक्षको न विरुध्यते । अत एव सूक्तवाकएव याज्येति यागलिङ्गमपि सङ्गच्छते । यद्यपि च># नास्य मन्त्रत्वादिवदभियुक्तप्रसिद्धिविषयत्वाख्यं मुख्यं याज्यात्वं संभवति, एवकारोपबद्धत्वेनैव लिङ्गस्य याज्यात्वासाधकत्वात्; तथापि यागसाधनत्वमात्रेण याज्यात्वव्यपदेशाद्यागलिङ्गत्वम् । अतश्च श्रुत्या मन्त्रस्य प्रहरणाङ्गत्वे ऽपि मुख्यसामर्थ्यस्य नात्र बाधः; प्रहरणे ऽपि तदुपपत्तेः ॥ 5 ॥ 20 ॥#<.// / इति पञ्चमं सूक्तवाकाङ्गताधिकरणम् //># दर्शपूर्णमासयोरिति ॥ मन्त्रस्य सामान्यसंबन्धबोधकप्रमाणप्रदर्शनार्थमेतदुक्तम् । "इदं द्यावापृथिवी madramabhÆ"dityÃdi "नमो देवेभ्य" इत्यन्तो निगदरूपो मन्त्रः सूक्तवाकस्तस्यच सूक्तवाकत्वमग्रे व्यक्तीकरिष्यते । तेन मन्त्रेण प्रस्तरं दर्भमुष्टिमग्नौ प्रक्षिपतीति वाक्यस्यार्थः ॥ तत्र गौणसामर्थ्यस्य श्रुतिसहायतया विनियोजकत्वे ऽभिहिते मुख्यसामर्थ्यस्यापि तत्सहायतानिरूपणेन पूर्वोक्तस्य कालार्थसंयोगस्येहापवादकरणेनच पादाध्यायासङ्गती तथा सूक्तवाकस्य कालोपलक्षणतयान्वयेन कालार्थः संबन्धः होत्रास्मिन्मन्त्रे पठ्यमाने तत्पाठकाले प्रस्तरं प्रहरेदिति, अथवा सूक्तवाकस्य करणतयान्वयेन प्रहरणाङ्गमिति संशयं च स्पष्टत्वादनुक्त्वा पूर्वपक्षमेवाह -------- तत्रेति ॥ इष्टदेवतेति ॥ आज्यभागानूयाजान्तेषु कर्मसूद्दिष्टा अग्न्यादयो देवता इत्यर्थः । उपयुक्तेति ॥ "प्रस्तरेजुहूमासादयति सर्वा वा स्त्रुच" इति वाक्येन स्त्रुग्धारणे उपयुक्तप्रस्तरप्रतिपत्तित्वेनेत्यर्थः । कृतार्थत्वमेव ह्याकाङ्क्षाविरहसंपादनेनाङ्गाङ्गिसंबन्धविघटक- मित्यतस्तमेव सूत्रोपात्ततया हेतुमाह ------- कृतार्थत्वादिति ॥ एवञ्च चातुर्थिकन्यायेन कालार्थसंबन्धं दृष्टान्तव्याजेन साधयति -------- दर्शपूर्णमासाभ्यामिति ॥ यद्यप्यत्र दृष्टान्त इव कालार्थसंबन्धबोधकः क्त्वाप्रत्ययो नास्ति; तथापि कृतार्थतैव पूर्वोक्तरीत्या कालार्थतापादने हेतुः, क्त्वाप्रत्ययस्तु कालविशेषे पौर्वापर्यरूपे नियामकमात्रमिति न दोषः । कथं तर्हि करणत्वपरतृतीयोपपत्तिरित्यत आह -------- तृतीया चेति । "इत्थंभूतलक्षणे तृतीये" त्यनुशासनेन गमकत्वरूपलक्षणार्थत्वेन सूक्तवाकवृत्तिगमकत्वाभिधानात्तस्यच तत्कालीनत्वसंपादनेन संभवात्तृतीयोपपत्तिरित्यर्थः ॥ लक्षणत्वार्थत्वे लक्षणापत्तिं निरस्यति ---------- नचैवमिति ॥ एतेन ------- यत् ज्ञानजनकत्वरूपलक्षणत्वाभिधानेनैव ज्ञानक्रियाया उपात्तत्वादनुपात्तज्ञानरूपक्रियाद्वारा क्रियासंबन्धस्योपात्तभावनानिरूपितकरणत्वापेक्षया विलम्बितत्वेन कारकविभक्त्यपेक्षया इत्थंभूततृतीयाया दौर्बल्यं पार्थसारथ्यादिभिरुक्तं तत् -------- अपास्तम्; नापि गमकत्वस्याकारकत्वात् धात्वर्थान्वयप्रतीतेः प्रधानभूतभावनानिरूपितकारकत्वापेक्षया दौर्बल्यम्; अकारकस्यापि निमित्तादेरनुष्ठाप्यत्वसंबन्धेन भावनान्वयवद्गमकत्वस्याप्येककार्यकारणभावकल्पनालाघवानुरोधेन स्वजन्यभावनाज्ञानविषयतासंबन्धेन भावनान्वयोपपत्तेस्तत्कल्प्यत्वादिति भावः ॥ एवञ्च पूर्वोक्तप्रैषमन्त्रवदिह प्रकरणे मन्त्रस्यान्वयानुपपत्तेर्न तदङ्गत्वं मन्त्रस्य, नहि "इदं हविरजुषतावीवृधत महो ज्यायो 'k­te"ti मन्त्रभागस्य पुरोडाशसेवया वृद्धो ऽग्निः स्वस्मिन्यजमाने तेजोबाहुल्यं कृतवानित्यर्थः प्रहरणे संभवति; भूतनिर्देशानुपपत्तेः, प्रतिपत्तेः देवतानपेक्षणाच्च, अतः कालार्थः संबन्ध इत्यभिप्रेत्य पूर्वपक्षमुपसंहरति --------- अतश्चेति ॥ प्रस्तरप्रहरणस्य बर्हिषि प्रस्तरसादनानन्तरं स्नुग्धारणकार्यार्थतया विनियुक्तप्रस्तरप्रतिपत्तिरूपतया विहितस्य स्त्रुग्धारणकार्यानिष्पत्तेरनिर्ज्ञातकालत्वं व्यतिरेकेण सूचयितुमस्य निर्ज्ञातकालत्वोपपत्त्यर्थमनूयाजोत्तरमित्युक्तम् । अत एवाह ---------- तत्कालविशिष्टमिति ॥ यद्यपि गमकत्वे ऽपि तृतीयायाः शक्तिः, तथापि प्रहरति भावनाया यथा कारकाकाङ्क्षा न तथा गमकापेक्षया, अत आकाङ्क्षितान्वयसिद्ध्यर्थं करणत्वेनैव कृतार्थस्यापि नास्ति वचनस्यातिभार इति न्यायेनान्वयाश्रवणं युक्तम् । किमुत तत्रापि शक्तिकल्पने प्रमाणाभावाल्लक्षणैवेति विना करणं तदाश्रयणं न युक्तमिति चाभिप्रेत्य सिद्धान्तमाह -------- प्रचुरेति ॥ यत्तु -------- प्रहरणभावनायामन्वयायोग्यत्वमुक्तम्, तत् अजुषतेत्यस्य पुरोडाशादिविषयत्वे ऽप्यग्न्यादिः पुरोडाशादि सेवितवान् तेन वृद्धो ऽग्निस्तेजोबाहुल्यं न कृतवान् ॥ यत्तु यजमान आयुराद्याशास्ते तदनेन प्रत्यक्षनिर्दिष्टेन प्रस्तराख्येन हविषेत्येवमग्रिमेणैकवाक्यतया, अथवा इदंशब्देन पुरोडाशादेर्हुतस्य व्यपदेशानुपपत्त्या प्रत्यक्षनिर्दिष्टप्रस्तरस्यैव परामर्शोपपत्तेरजुषतेति भूतनिर्देशस्य "आशंसायां भूतवच्चे" त्यनुशासनात्सेवनं कुर्वित्यर्थतयोपपादनसंभवादकिञ्चित्करमित्यभिप्रेत्याह -------- अतश्चेति ॥ एवमुभयविधलिङ्गसंभवे श्रुतिसहायस्य प्राबल्यं सूचयितुं श्रुत्येत्युक्तम् । ननु प्रहरणस्य प्रतिपत्तिरूपतया देवतानपेक्षणान्मान्त्रवर्णिकदेवताकल्पनयापि तत्प्रकाशनासंभवात्कथं मन्त्रस्याङ्गत्वसंभव इत्यत आह ------- प्रहरतिरिति ॥ मन्त्रस्य क्रियाप्रकाशनेन तत्संबन्धिप्रकाशनेन वा करणत्वात्तदभावे मन्त्रगतकरणत्वान्यथानुपपत्त्या तदर्थस्याङ्गत्वकल्पनस्यावश्यकत्वेन प्रकृते ऽपि श्रुत्यवगताङ्गतानिर्वाहाय मान्त्रवर्णिकदेवताकल्पनया द्रव्यदेवतासबन्धात्प्रहरतौ देवतोद्देशपूर्वकद्रव्यत्यागांशस्याप्यजहत्स्वार्थलक्षणा फलमुखत्वान्न विरुध्यत इत्यर्थः । त्यागांशं प्रति द्रव्यस्य करणत्वात् प्रस्तरमिति द्वितीयानुपपत्तिं परिहर्तुं आश्रयिकर्मरूपेत्युक्तम् । यथैव स्विष्टकृद्यागस्य प्रक्षेपांशेनोपयुक्तद्रव्यसंस्कारकत्वं त्यागांशेनादृष्टार्थत्वमेवमिहापि त्यागांशेनादृष्टार्थत्वे ऽपि प्रक्षेपांशेन तत्प्रतिपत्तित्वात्तदुपपत्तिरित्यर्थः ॥ अयञ्चात्र विशेषः ------- स्विष्टकृति यजिपदार्थान्तर्गतोद्देशांशस्यानुपयुक्ताग्निस्विष्टकृद्देवताविषयत्वात् तदंशेप्यारादुपकारकत्वमेव, तदीयमन्त्रान्तर्गतोद्देशांशेन त्विष्टदेवतास्मारकत्वेन संस्कारकत्वम्, प्रकृतेतु मन्त्रांशेनेव त्यागांशान्तर्गतोद्देशेनापीष्टानामेव देवतात्वात्संस्कारकत्वमेवेति ॥ यथाच यजमानकर्तृकत्यागविशिष्टोद्देशस्य न यजिवाच्यत्वम्, अपितु मन्त्रेण क्रियमाणस्यैवेति न्यायसुधाकारादीनां लेखनम्; तथा तद्दूषणपुरः सरं यजमानकर्तृकस्यैव तस्य तद्वाच्यत्वं चतुर्थे व्यक्तीकरिष्यते ॥ अत्रच सूक्तवाकस्य करणमन्त्रत्वान्मन्त्रान्तेन कर्मादिः सन्निपात्य इति वचनात् सूक्तवाकपाठानन्तरमेकप्रस्तरद्रव्यकहोमानुष्ठाने अर्थात्तदानन्तर्यरूपकाललाभात्कालार्थतापिच प्रसङ्गाद्भविष्यतीत्यत्र भट्टपादानां सिद्धान्ते उक्तिरिति स्थिते यन्न्यायसुधाकृतो याज्यावत्सूक्तवाकस्यापि होमकालप्रयोज्यत्वेन आहुत्याख्यहूयमानावस्थद्रव्यसंबन्धलक्षणगुणयोगाद्याज्यात्वेन स्तुतिर्युक्तेति ग्रन्थेन प्रस्तरप्रहरणस्य सूक्तवाकपाठयौगपद्याभिधानं, तदयुक्तमेव; आग्नेयादियागेषु प्रत्येकं देवतात्वेनान्वितानामिहापि तथैव देवतात्वाङ्गीकारेण समुच्चयेन ज्योतिष्टोमवदावृत्त्यापत्तावपि "अग्निरिदंहविरजुषते" त्यादि तत्तद्देवतावाचिपदोच्चारणे सत्येव तत्तद्देवतोद्देशेन द्रव्यत्यागानुष्ठानासंभवेन यौगपद्यासंभवात् । नहि तदावयवमात्रपाठेनान्त्यावयवपदपाठाभावे समस्तसूक्तवाकजन्यप्रकाशनं सिध्द्यति ॥ वस्तुतस्तु ---------- अग्न्यादिदेवताविधिकल्पनायां प्रत्येकमाग्नेयादिषु देवतात्वेनान्वितानामप्यग्न्यादीनां समुच्चितानामेव लाघवाद्देवतात्वकल्पनस्य युक्तत्वात् तावताप्यनन्तरिततत्तद्देवताप्रकाशनरूपप्रयोजनसिद्धेर्न युक्तं प्रत्येकं तत्कल्पनमिति परप्रयुक्तप्रस्तराख्यद्रव्यान्तरानाक्षेपेणैकस्यैव प्रस्तरस्य तावदुद्देशेन मन्त्रपाठानन्तरं सकृत्त्यागानुष्ठानपूर्वकं पूर्वपक्षोपपत्तेरावृत्तौ प्रमाणाभावाद्यौगपद्यमसंभव्यन्न्यायं च । अतएव सूक्तवाकपाठसमसमयमेव "अग्नये इद" मिति त्यागेनांशतः प्रस्तरस्याहुतस्य दाहानुष्ठानं याज्ञिकानामप्यपास्तमिति प्रकाशकारैरेव पराक्रान्तत्वात् नेह विस्तरभयात् प्रपञ्च्यते ॥ प्रकृतमनुसरामः ------- मन्त्रत्ववदिति ॥ एतेन -------- याज्ञिकप्रसिद्धेरवयवयोगाच्च होतृप्रवचनविहितत्यज्यमानद्रव्यसंबन्धोद्देशाङ्गभूतदेवताप्रकाशकत्वरूपमन्त्रत्वस्याखण्डस्य याज्यात्वस्य क्वाचित्काध्वर्यवविहितमृगारेष्टिदर्शपूर्णमासीययाज्यास्वव्यापकत्वात्तत्रच याज्यापदप्रयोगस्य गौणत्वकल्पने प्रमाणाभावान्निरासः सूचितः ॥ ननु अत्रैव याज्यापदप्रयोगात्प्रसिद्धिविषयत्वसंभव इत्यत आह -------- एवकारोपबद्धत्वेनेति ॥ एवकारस्याप्रसक्तयाज्यान्तरनिषेधकत्वायोगात्सूक्तवाक एव याज्यावत्प्रशस्त इत्यर्थप्रतीतेरौपचारिकयाज्यात्वकथनादस्य निगदरूपत्वेन याज्या वै निगदा इत्यन्यत्र तेषां याज्यत्वनिषेधाच्च विहितयाज्यात्वानुपपत्तिः । अतएव "अनवानं यजती" त्यादिमुख्ययाज्याधर्माणामिहाप्राप्तिरित्यर्थः । एवञ्च यदि लैङ्गिकं देवताप्रकाशनार्थत्वमनपेक्ष्य श्रुत्या सूक्तवाकस्य प्रहरणाङ्गता, श्रौतञ्च प्रहरणाङ्गत्वमनपेक्ष्य लिङ्गेन देवताप्रकाशनाङ्गता बोध्येत ततो विरोधाच्छ्रुत्या लिङ्गबाधे श्रुतिविनियोज्यस्य कथमपि प्रहरणशक्त्यभावाच्छ्रुतेरेव विनियोजकत्वायोगादुभयानुग्रहायेष्टदेवताकीर्तनमात्रेण कृतार्थत्वं सूक्तवाकस्याङ्गीकृत्य कालार्थप्रहरणान्वयो ऽभ्युपगम्येत, नत्वेदस्ति; किन्तु श्रुत्यनुग्रहार्थं लिङ्गेन प्रहरणाङ्गभूतदेवताकीर्तनद्वारा श्रुत्यवगतप्रहरणाङ्गत्वापेक्षणात्सूक्तवाकस्य च प्रहरणशक्तिसिध्द्यै श्रुत्यालिङ्गावगतदेवताङ्गत्वापेक्षणाच्छ्रुतिलिङ्गयोस्तुल्यार्थत्वेन विरोधपरिहारोपपत्तेर्न विरोधपरिहारायेष्टदेवताकीर्तनमात्रेण कृतार्थत्वमङ्गीकृत्यान्यत्र विनियोगानर्हत्वात्कालार्थताभ्युपगन्तव्येत्यभिप्रेत्य सिद्धान्तमुपसंहरति -------- अतश्चेति ॥ प्रयोजनं पूर्वपक्षे प्रहरणमात्रानुष्ठानम् । सिद्धान्ते त्विष्टदेवतोद्देशेन त्यागस्यापीत्यादि स्पष्टत्वान्नोक्तम् ## - - - - - - - #<># (6 अधिकरणम् । ) (a.3 पा.2 अधि.6) #< कृत्स्नोपदेशात् ॥ Óruty.à लिङ्गोपष्टब्धया प्रहरणाङ्गत्वावगमान्न लिङ्गमात्रेण सूक्तवाकस्येष्टदेवतास्मरणार्थत्वम् । न चात्राविरोधो ऽपि; अध्येतृप्रसिद्ध्या समस्तानुवाके सूक्तवाकशब्दस्य rƬhatvenÃvayavaÓo विभज्य विनियोगे ऽवयवलक्षणापत्त्या श्रुतिविरोधापत्तेः । नचासौ सुष्टूक्तं वक्तीति व्युत्पत्त्येष्टदेवतावाचिपदसमुदाये यौगिकः; पारायणाध्ययनादौ कतिपयपदप्रयोगेणापि सूक्तवाकपदार्थसम्पत्तिप्रसङ्गेन समस्तानुवाके rƬheravaÓyaæbhÃvÃt / अस्तुवेष्टदेवताप्रकाशनमानुषङ्गिकं फलम्, प्रहरणमेव तु श्रुतिविनियोगात् सर्वानुवाकप्रयोजकं इति दर्शे पौर्णमासे च सर्वः प्रयोक्तव्य इति प्राप्ते --------># प्रबलयापि श्रुत्या लिङ्गस्य बाधे प्रहरतिलक्ष्यहोमान्तर्गतदेवतोद्देशस्यारादुपकारकत्वापत्तेः दृष्टविधया सन्निपत्त्योपकारकत्वलाभार्थं श्रुतिरेव लैङ्गिकेष्टदेवताप्रकाशनार्थत्वं मन्त्रस्यानुमन्यते । अतएव श्रुतिबलीयस्त्वात्प्रहरणप्रयुक्तः सूक्तवाकः प्रहरणाभावे अननुष्ठीयमानो ऽपि विभज्य विनियोगांशे इष्टदेवताप्रकाशनरूपलैङ्गिककार्यस्यैव प्रयोजकत्वमनुमन्यते । ## इति षष्ठं सूक्तवाकबिभज्यविनियोगाधिकरणम् ॥ #<># #< पूर्वाधिकरणे श्रुतिलिङ्गाविरोधेनैन्द्रीवच्छ्रुतिविनियोज्यत्वे ऽपि मुख्यार्थे विनियोगस्य साधितस्येह केषाञ्चित्पदानामसमवेतार्थत्वादसंभवेनाक्षिप्य समाधानादाक्षेपिकीमनन्तरसङ्गतिमुत्सर्गाधिकरणप्रसक्त- मुख्यार्थविनियोगस्य स्थापनात्पादसङ्गतिं, तथा पौर्णमास्याममावास्यायां च प्रहरणानुष्ठाने सति पौर्णमास्यामप्यमावास्यादेवतावाचिपदयुक्तस्य सर्वस्य सूक्तवाकस्य पाठ उत तत्तत्कालीनप्रयोगे तत्तद्देवतावाचिपदानामप्रयोगेण पाठ इति संशयं, अतएव पूर्वोदाहृता एव विचाराद्विषयवाक्यं च स्पष्टत्वादनुक्त्वा># ## ##॥ ##॥ ## #<"परमार्थतस्तु प्रहरणाङ्गत्वोपदेशात्प्रक्रियमाणप्रस्तरप्रकाशनप्राधान्यावगतेर्नार्थतो ऽपि वाक्यभेद" इति न्यायसुधोक्तौ># #<"तथा सति प्रस्तरप्रकाशनतात्पर्यकत्वेन प्रहरणप्रयुक्ततापत्तेस्तस्य च सूक्तवाकशब्देन पुरोडाशकपालवद्देवताप्रकाशनतात्पर्यकत्वेन तत्प्रयुक्तस्यैव सतो विनियोगेन सिद्धान्ते 'ni«ÂatvÃdi"tiprakÃÓakÃrairdÆ«aïamÃpÃdya इदमायुक्तप्रस्तरजोषणकर्तृतया प्राधान्येन सकलप्रयोगसमवेतेष्टदेवताप्रकाशन एव तात्पर्यं तदविघातेनैव प्रहरणे ऽपि विनियोगात् देवताकल्पकत्वमित्युक्तं ------- परास्तम्; तुषोपवापानुष्ठानात् कालान्तरीणकपालोपादानप्रयोजकत्वस्य पुरोडाश इवेहापि तदापत्तिवारणाय इष्टदेवताप्रकाशनप्रयुक्तस्य सूक्तवाकस्य प्रहरणप्रयोज्यत्वावश्यकतया प्रहरणसंबन्धिद्रव्यप्रकाशकत्वेन प्रहरणप्रयोजकत्वस्याकामेनापत्तेः । अन्यथा यथाशक्ति प्रयोगे प्रस्तरहोमाभावे ऽपि अनूयाजोत्तरमिष्टदेवताप्रकाशनानुरोधेन सूक्तवाकपाठापत्तेः । अतो यथैव दर्शपूर्णमासाप्रयुक्तस्यापि भेदनहोमस्य भेदनप्रयोज्यत्वान्नैकतरेण विना तदनुष्ठानमेवं प्रहरणप्रयुक्तसूक्तवाकान्तर्गतकतिपयपदजन्येष्टदेवताप्रकाशनस्यैव प्रयोजकत्वमादाय सूक्तवाकशब्दनिर्देश्यत्वोपपत्तेः प्रहरणस्यापि चेष्टदेवताप्रकाशनप्रयुक्तेरेव प्रयोजनत्वमित्यङ्गीकारात् अन्योन्यनियमसिद्धिः । पुरोडाशकपालेतु तुषोपवापकालीनपुरोडाशोपादानप्रयुक्तत्वासंभवात् पुरोडाशकपालपदे सिद्धवन्निर्देशप्रतीतेः तुषोपवापं विनापि प्रयुक्तत्वसिद्धिरिति वैषम्यम् । अतएव यदंशे प्रयोजकत्वं अन्यतः सिध्यति न तदंशे अन्यतरस्यापि प्रयोजकत्वं कल्प्यते, गौरवादतो विभज्यविनियोगांशे इष्टदेवताप्रकाशनस्य प्रयोजकत्वम् अनुष्ठानांशे प्रहरणस्येति न को ऽपि विरोधः । एवंस्थिते># #<"अतश्चेष्टदेवताप्रकाशनोपजीवित्वादप्रयोजकं praharaïami"ti वार्तिकमपि इष्टदेवताप्रकाशनोपजीवित्वादिति हेतूपादानाद्विभज्यविनियोगांश एव प्रयोजकत्वाभावाभिप्रायेण व्याख्येयम् । नहि सूक्तवाकशब्दात् प्रतीयमानमिष्टदेवताप्रकाशनप्रयुक्तत्वमपह्नोतुं शक्यम्; श्रुत्यैव पूर्वोक्तरीत्या अनुमतत्वादित्याशयः >#॥ ## #<"प्रकरणाविभागादुभे प्रति कृत्स्नशब्द" इति सूत्रस्वारस्येन सूक्तवाकपदस्य rƬhyabhyupagamena प्रयोगद्वयवर्तिप्रहरणद्वयोद्देशेन कृत्स्नसूक्तवाकविधाने ऽपि 'एकैकप्रहरणे अवयवशः prayogasiddhiri'ti श्रुतिविरोधपरिहारमाशङ्क्य 'याज्यादिपदे लक्षणापत्तेः समुदायस्य फलसाधनत्वायोगात् समुदायिनामेव फलं प्रत्युपादेयतया विवक्षितसाहित्यानां साधनत्वे ऽपीतिकर्तव्यतांशे उद्देश्यत्वेनाविवक्षितसाहित्यानामन्वयात् प्रत्येकमेवेतिकर्तव्यतया># ## ## #<"यदनेन हविषाशास्ते" इत्येकवाक्यतयैकप्रयोजनकत्वेनैकार्थत्वम् । तत्र चेष्टदेवताप्रकाशनस्यैव प्रयोजकत्वादर्थतः प्राधान्यम् । तथापि पूर्वोक्तरीत्या प्रहरणस्यापि अङ्गित्वेन Óabdator'thataÓca प्राधान्यसत्त्वादेकप्रयोजनत्वोपपत्तिः । यदिच तत्तद्देवताप्रकाशनानामेव शब्दतः प्राधान्यमङ्गीकृत्य नानावाक्यत्वमिष्येत, ततो># #<"या ते अङ्ग्न" इत्यादिवदभितः तन्त्रपदानामप्यनुषङ्गेण पृथक्पाठापत्तिः । सूक्तवाकेनेत्येकवचनबलात् अनियमेनैकस्यैव सूक्तवाकस्य श्रुत्या विनियोगापत्तेः तदंश एव सन्निपत्योपकारकत्वलाभार्थमिष्टदेवताप्रकाशनार्थत्वोपपत्तेः; सूक्तवाकत्रयपाठे प्रमाणाभावात् यावत् प्रधानत्रयदेवताकत्वानुपपत्तिश्च । अतो वैश्वानरवाक्यवत् उपक्रमोपसंहारैक्येनैकवाक्यत्वान्नानावाक्यत्वेन सूक्तवाकबहुत्वासिद्धेः समुदाय एव सूक्तवाकत्वात् प्रातिपदिकश्रुतिविरोधे अवयवशः प्रयोगो दुर्न्निवार इति । एवञ्च -------># #<"विधौच समुदाये च तोयशब्दो यथेष्यते । संसर्गिद्रव्यरूपत्वात् सूक्तवाकपदे तथा" ॥ इति वार्तिकतात्पर्यमनुसंधाय श्रुतिविरोधं परिहरति --------- सूक्तवाकपदस्येति ॥ उक्तमिति ॥ आज्यभागादीष्टदेवतामित्यर्थः । एतेन -------- अर्धेन्द्राणि जुहोतीतिवत् अग्निसंबोध्यत्वं सूक्तवागसीत्यभिधानात् सूक्तवाकपदघटितत्वेन सूक्तवाकत्वस्य मन्त्रे संभवे ऽपीह मन्त्रान्तर्गतपदप्रकाश्यार्थमादाय योगस्यान्तरङ्गतया संभवतस्त्यागेन पदघटितयोगस्याबहिरङ्गस्याश्रयणं न युक्तमिति ------- सूचितम्; अतश्चेष्टदेवताप्रकाशनरूपकार्यानुरोधेन इष्टदेवताप्रकाशकपदमात्रोच्चारणेनानिष्टदेवतावाचिपदानुच्चारणे सूक्तवाकत्वानुपपत्त्या सिद्धेसूक्तवाकत्वानपायान्न सूक्तवाकपदश्रुतिविरोधः, प्रत्युतानपेक्षितानिष्टदेवतापदोच्चारणे अजुषतेत्युद्दिष्टरूपोक्तवचनस्यानृततया दुरुक्तवाक्यत्वापत्तिरित्यर्थः । तेनेति ॥ यथा># #<"आशास्ते ऽयं यजमानो ऽसा" वित्यादेः सर्वनामातिदेशद्वारा आम्नातदेवदत्तादिनामपूरितस्यमन्त्रस्य यथायुक्तिसहितपाठेन कार्त्स्न्यावधारणा, तथेहापि युक्तिसहितपाठेन कृत्स्नसूक्तवाकावधारणया तावानेव सूक्तवाकः पठनीय इत्यर्थः । तदुक्तं वार्तिके --------># #<"तेन त्रिधैव मन्तव्यः सूक्तवाकः प्रतिष्ठितः । स्वाध्याये कर्मकालेच प्रकृतौ विकृतावपि । सर्वप्राकृतदैवत्यः स्वाध्याये तावदिष्यते । निष्कृष्टदेवतामध्यः प्रकृतौ समुदाययोः । सूर्यादिपदमध्यश्च विकृताववधार्यते" इति ॥ योगबाधादिति ॥ अध्ययनादिकाले इष्टत्वाभावेन फलोपहितेष्टदेवताप्रकाशकमन्त्रत्वाभावेन योगबाधात्तदर्थं स्वरूपयोग्यतामात्रेण शक्त्यङ्गीकारे चानिष्टदेवताप्रकाशकपदानामपि योग्यतामात्रेण प्रयोगोपपत्तेरध्ययनादिकाले सर्वसूक्तवाक एव तत्प्रसिद्धेः rƬhikalpanamÃvaÓyakamityÃÓaÇkÃrtha÷ / अश्वकर्णादाविति ॥ अश्वकर्णादिशब्द इत्यर्थः ॥ तस्मात् श्रुतिविरोधाभावात् उपजीव्यत्वेन मुख्यसामर्थ्यस्यापि युक्तं विनियोजकत्वमभिप्रेत्य प्रयोजनमाह --------># ##॥ ##// इति षष्ठं सूक्तवाकविभज्यविनियोगाधिकरणम् ॥ #<- - - - - - -># #<(7 अधिकरणम् । ) (a.3 पा.2 अधि.7)># लिङ्ग ॥ काम्येष्टिकाण्डे इन्द्राग्न्यादिदेवत्याः काम्येष्टयः समाम्नाताः, तेनैव क्रमेण मन्त्रकाण्डे तत्तल्लिङ्गा एव काम्ययाज्यानुवाक्याकाण्डमित्येवं समाख्याता याज्यानुवाक्यामन्त्राः समाम्नाताः । ते लिङ्गादिन्द्राग्न्यादिदेवत्यकर्ममात्राङ्गं, नतु दुर्बलक्रमसमाख्यानुरोधेन काम्येष्टिमात्राङ्गम् । नच सामान्यसंबन्धबोधकप्रमाणाभावे लिङ्गमात्रेण विनियोगायोगः; मन्त्रगतप्रयोजनाकाङ्क्षासहकृतलिङ्गेन सामान्यसंबन्धबोधकप्रमाणाभावे ऽपि इन्द्राग्न्यादिदेवताप्रकाशने मन्त्रविनियोगोपपत्तेः । नच ------ इन्द्राग्निस्वरूपे आनर्थक्यादपूर्वसाधनत्वलक्षणार्थं क्रमाद्यपेक्षेति ----- वाच्यम्; इन्द्राग्न्यादिदेवतानां जुहूवत्क्रत्वव्यभिचरितत्वेन लक्षणोपपत्तेः, व्यभिचारित्वे ऽपि वा लौकिकस्याग्न्यादेर्वैयर्थ्यादेव वारणोपपत्तौ परिशेषादेवापूर्वीयत्वोपस्थितेः । अतो लिङ्गमात्रेण क्रमसमाख्ययोर्बाधात्सर्वार्थत्वमिति प्राप्ते -------- #< आकाङ्क्षाभावे योग्यतारूपस्य लिङ्गस्य विनियोजकत्वानुपपत्तेर्मन्त्रगतप्रयोजनाकाङ्क्षायाश्च सर्वमन्त्राणां वाचस्तोमे विनियोगेन निराकाङ्क्षतया अभावान्न लिङ्गमात्रात् सर्वार्थत्वोपपत्तिः । अतश्च वाक्यप्रकरणादिना सामान्यसंबन्धबोधकप्रमाणेन तत्तदाकाङ्क्षोत्थापनात्तत्तत्क्रतुसंबन्धे ऽवगते द्वारविशेष एव लिङ्गादवगम्यते । नच वाचस्तोमीयवाक्येन प्रकरणादिबाधः; मन्त्रविशेषविषयाणां तेषां मन्त्रपाठकालोत्पन्नमन्त्रप्रयोजनाकाङ्क्षावेलायामनुपस्थितेन तेन वाक्येन बाधायोगात् । नचैवं प्रबलेन विनियुक्तस्यापि दुर्बलेन विनियोगे उत्कृष्टस्यापि पूषानुमन्त्रणमन्त्रस्य प्रकरणेन gauïer'the विनियोगापत्तिः; प्रमाणद्वयस्याप्येकविषयत्वान्मन्त्रप्रयोजनाकाङ्क्षावेलायां प्रबलप्रमाणस्योपस्थितत्वाच्च बाधकत्वोपपत्तेः । अतश्च प्रकृते बाधायोगात्क्रमसमाख्यानुरोधात् काम्येष्टिविषयत्वमेव मन्त्राणाम् । नचान्यत्राकाङ्क्षोत्थापकं किञ्चिदस्ति; अव्यभिचरितक्रतुसंबन्धादेराकाङ्क्षोत्थापकत्वे प्रमाणाभावात् /># वस्तुतस्तु नात्राव्यभिचारो ऽपि; जुह्वादीनां हि न तत्त्वेनान्यत्र कारणतेति तस्या युक्तः क्रतुनाव्यभिचारितः संबन्धः, देवतारूपस्याग्न्यादिशब्दस्य तु आनुपूर्वीविशिष्टवर्णत्वेन क्रतुं प्रतीव स्वार्थप्रतिपादनं प्रत्यपि कारणत्वान्नाव्यभिचरितक्रतुसंबन्ध इति वैषम्यम् । अतश्च व्यभिचारात् अव्यभिचारे ऽपि वाऽकाङ्क्षोत्थापकत्वानुपपत्तेर्नान्यत्र विनियोगः । अतएव स्वारसिकी आकाङ्क्षा यत्र न निवर्तते yathÃr'thaj¤Ãne उपनिषज्जन्यात्मज्ञाने वा, तत्र आकाङ्क्षोत्थापनप्रयोजनाभावात् सामान्यसंबन्धबोधकप्रमाणं विनापि भवत्येव लिङ्गमात्राद्विनियोगः, प्रकृते तु स्वारसिकाकाङ्क्षानिवृत्तेराकाङ्क्षोत्थापकसामान्य- संबन्धबोधकप्रमाणापेक्षेति वैषम्यम् । ## निवेशासंभवात् समाख्याबाधे ऽपि क्रममात्रेणोत्तरेष्टिसामिधेनीकार्ये विनिवेशः, तत्सामिधेनीस्थानपठितत्वात् । अतः सिद्धं काम्येष्टिष्वेव विनियोग इति ॥ 7 ॥ 22 ॥ ॥ #< इति सप्तमं लिङ्गक्रमसमाख्यानाधिकरणम् >#॥ काम्येष्टय इति ॥ "ऐन्द्राग्नमेकादशकपालं निर्वपेत् यस्य सजाता वीयुः" / "अग्नये वैश्वानराय द्वादशकपालं निर्वपेत् रुक्काम" इत्यादिवाक्यविहिता इत्यर्थः । सजाता ज्ञातयो विप्रतिपन्ना भवेयुरितिवीयुरित्यस्यार्थः । तत्तल्लिङ्गा एवेति ॥ यदेवेष्टिषु चिह्नमिन्द्राग्न्यादिदेवताशब्दस्तदेव चिह्नं येषु तादृश्य इत्यर्थः । याज्यानुवाक्यामन्त्रा इति ॥ इन्द्राग्नी रोचनादिव इत्यादय इत्यर्थः ॥ वक्ष्यमाणनियतव्यवस्थोपपादकतया क्रमसमाख्याशब्दयोरुपादानम् । तत्र लिङ्गविनियोगविचारात् पादाध्यायसङ्गती पूर्वत्र श्रुतेः लिङ्गसापेक्षत्वे उक्ते प्रसङ्गादिह लिङ्गस्याप्यन्यप्रमाणसापेक्षत्वप्रतिपादनात् प्रासङ्गिकीमनन्तरसङ्गतिञ्च तथा किमेता लिङ्गादिन्द्राग्निदेवत्यनित्यकाम्यकर्ममात्राङ्गमुत पूर्वोक्तकाम्येष्टिमात्राङ्गम् क्रमसमाख्याभ्यामिति संशयं च स्पष्टत्वादनुक्त्वा पूर्वपक्षमाह ------- तथेति ॥ स्वाध्यायविध्यध्यापितस्य मन्त्रजातस्य प्रयोजनाकाङ्क्षत्वात् आकाङ्क्षासहकृतेन योग्यतारूपेण लिङ्गेन मन्त्रस्येन्द्राग्निप्रकाशनार्थत्वोपपत्तेः लिङ्गस्य सामान्यसंबन्धबोधकप्रमाणापेक्षाभावेन क्रमसमाख्याभ्यां नियतव्यवस्था सिध्येत् । नहि लिङ्गं सामान्यतः क्रतुसंबन्धे ऽवगत एव द्वारविशेषे विनियोजकमित्यत्र किञ्चिन्नियामकमस्ति । श्रुतिवदेव पूर्वं क्रतुसंबन्धानवगमे ऽपि आकाङ्क्षासहकृतलिङ्गमात्रेण विनियोगोपपत्तेरित्यर्थः । देवतात्वस्य यागैकनिरूपितत्वात् विहितत्वघटितत्वेन अलौकिकत्वादव्यभिचरितक्रतुसंबन्धमुपपादयति --------- इन्द्राग्न्यादीति ॥ देवतात्वस्य अलौकिकत्वे ऽपि तेन रूपेण मन्त्रे ऽप्रकाशनादधिष्ठानमात्रस्य चेन्द्राग्न्यादेः मन्त्रार्थवादादौ यागं विना स्वर्गलेकादिस्थत्वेन प्रतिपादनाल्लौकिकत्वावगतेः नाव्यभिचरितत्वमित्यभिप्रेत्याह --------- व्यभिचारित्वे ऽपि वेति ॥ मन्त्रार्थवादानामन्यपरत्वेनैन्द्रादीनां स्वर्गादिस्थत्वे प्रमाणाभावो ऽपिवेत्यनेन सूचितः । परिशेषादेवेति ॥ इन्द्रादिपदात्तद्धितेन क्रत्वव्यभिचारित्वेनैव देवतात्वप्रतीतेः स्मारकविधया क्रतूपस्थित्यापूर्वसाधनत्वोपस्थितिरित्यर्थः ॥ एवमपूर्वसाधनत्वोपस्थित्यर्थं सामान्यसंबन्धबोधकप्रमाणसापेक्षत्वं लिङ्गे प्राचीनोपपादितं व्यर्थं सूचयित्वा मन्त्राणामाकाङ्क्षोत्थापकत्वेन तदपेक्षत्वं स्वयं दर्शयन् सिद्धान्तमाह ------- आकाङ्क्षाभाव इति ॥ वहनयोग्यस्यापि पुंसो नैराकाङ्क्ष्ये सति वहने विनियोगादर्शनाद्योग्यतामात्रस्य आकाङ्क्षाभावे विनियोजकत्वानुपपत्तेरित्यर्थः । वाचस्तोमपदं ब्रह्मयज्ञादेरप्युपलक्षणम् । वाक्यप्रकरणादिनेति ॥ तत्र वषट्कारादिमन्त्राणाम् "एष वै सप्तदश" इति वाक्यम् लवनमन्त्राणां प्रकरणं प्रकृते क्रमसमाख्योभयं पूषानुमन्त्रणादौसमाख्यामात्रमिति विवेकः । इदमेव सामान्यसंबन्धबोधकप्रमाणसापेक्षत्वं लिङ्गस्य, श्रुतेस्तु स्वत एव तदुत्थापकत्वात् तदनपेक्षेत्यर्थः । मन्त्रविशेषेति ॥ सामान्यविशेषभावन्यायेनापि विपरीतबाधकतासूचनाय विशेषपदोपादानम् । दुर्बलेनेति ॥ आकाङ्क्षोत्थापनेनेति शेषः । प्रमाणद्वयेति ॥ वाचस्तोमविनियोजकवाक्यस्य मन्त्रप्रयोजनाकाङ्क्षावेलायामनुपस्थितत्वेन बाध एव, नतु तेन दुर्बलयोरपि बाधः, इह तदानीमेव उपस्थितप्रमाणद्वयसमावेशे प्रबलेन दुर्बलस्य बाध एवेति न तदाकाङ्क्षोत्थापकत्वसंभव इति विशेष इति भावः । नचान्यत्रेति ॥ क्रमप्राप्तकाम्येष्टिव्यतिरिक्तकर्मणीत्यर्थः ॥ प्रमाणाभावादिति ॥ प्रकरणपाठादौ प्रकरणपठितेन मया कथमस्योपकर्तव्यमित्यपेक्षोत्पत्त्यापि अव्यभिचरितक्रतुसंबन्धस्य व्याप्तिरूपतया तस्यानैयत्यबाधकत्वे ऽपि आकाङ्क्षोत्थापकत्वे प्रमाणाभावः । नहि वह्निविषये निराकाङ्क्षस्य वह्न्यनुमितौ जातायां तद्विषये व्याप्तिमात्रेणाकाङ्क्षा उपजायते । अतो न तस्याकाङ्क्षोत्पादकत्वसंभव इत्यर्थः । अव्यभिचरितक्रतुसंबन्धस्वरूपस्यान्यथा दुरुपपादत्वात् अपूर्वमात्रनिरूपितसाधनतावच्छेदकीभूतधर्मावच्छिन्नस्यापूर्वाव्यभिचरितत्वरूपतयैवावश्यनिर्वचनीयस्यापि इहासंभव इत्याह -------- वस्तुतस्त्विति ॥ स्वार्थप्रतिपादनं प्रत्यपीति ॥ तस्य तं प्रत्यकारणत्वे अर्थप्रतिपादकत्वाभावेन प्रातिपदिकसंज्ञानुपपत्तिः । जुहूशब्दस्य तत्र कारणत्वे ऽपि क्रतुं प्रत्याकारविशेषविशिष्टार्थस्यैव नियमेन कारणत्वमिति वैषम्यम् । अत एवात्रार्थस्य अपूर्वसाधनत्वकल्पने प्रमाणाभावान्न तद्द्वारापि पदस्य अपूर्वाव्यभिचार इत्यर्थः । स्वारसिकीति ॥ स्वत एव साकाङ्क्षस्य नाकाङ्क्षोत्थापकप्रमाणापेक्षेत्यर्थः ॥ उपनिषदिति ॥ अत्रच ----- "अविनाशी वा अरे ऽयमात्मानुच्छित्तिधर्मा मात्रासंसर्गस्त्वस्य भवती" त्युपनिषज्जन्यं मात्राशब्दवाच्यधर्माधर्मविकारशरीरसंबन्धरहितसांसारिककर्तृभोक्तृनित्यात्मज्ञानमेकम् । तथा "अपहतपाप्मा विजरो विमृत्युः विशोको विजिघ्नन्नसंपिपासः सत्यकामः सत्यसंकल्प" इत्याद्युपनिषत्कृतपापादिदोषराहित्यकाम्यमानफलप्राप्तिप्रयत्नानपेक्षसंकल्पमात्राधीनसिद्धिरूपगुणविशिष्टात्म प्रतिपादनपूर्विकया "सो ऽन्वेष्टव्यः स विजिज्ञासितव्य" इति श्रुत्या विहितं वेदान्तवाक्यावधारणात्मकजिज्ञासोपेतं तदवधारितात्मस्वरूपानुचिन्तनाख्यान्वेषणात्मकमपहतपाप्मत्वादि- गुणविशिष्टात्मज्ञानं द्वितीयम् । तथा आत्मानमुपासीतेत्यादि विधिविहितं निर्गुणात्मविषयमपरोक्षसाक्षात्कारपर्यन्तमात्मज्ञानं तृतीयमिति यद्यप्यात्मज्ञानं त्रिविधम्; तथापि द्वितीयतृतीययोरुपासनारूपात्मज्ञानयोः कर्मणि पुरुषे वा दृष्टप्रयोजनाभावाददृष्टापेक्षायां श्रुत्याद्यभावेन क्रत्वङ्गत्वानुपपत्तेः "स सर्वांश्च लोकानाप्नोति सर्वांश्च कामानवाप्नोति तरति शोकमात्मविदि" त्यादिवाक्यशेषसमर्पितं द्वितीयात्मज्ञानस्य फलम्, तथा "स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसंबध्यते नच पुनरावर्तते" इति वाक्यशेषससर्पितं फलं तृतीयात्मज्ञानस्येति व्याकरणाधिकरणे आचार्यैः पुरुषार्थत्वस्य प्रतिपादनादिह प्रथममेवात्मज्ञानं ग्राह्यम् । तस्य क्रत्वङ्गत्वं केवललिङ्गादेव । यद्यप्यत्रापि वाक्यशेषसमर्पितं फलं संभाव्यते, तथापि तस्य पर्णमयीन्यायेनार्थवादत्वात् अङ्गत्वमेवेत्यर्थः । विनियोग इति ॥ नच ------- अर्थज्ञानस्य साक्षात्कर्मसु सामर्थ्यादव्यभिचारिद्वारानपेक्षणात् लिङ्गमात्रेण कर्मणि विनियोगसंभवे ऽपि आत्मज्ञानस्य साक्षात्कर्मविषयत्वाभावेन तत्रासामर्थ्यात् ज्ञेयात्मरूपस्य द्वारस्य लोकवेदसाधारण्येन क्रत्वव्यभिचाराभावात् कथं तन्मात्रेण क्रत्वङ्गत्वम् इति ------- वाच्यम्; लौकिककर्मप्रवृत्तेः देहादिव्यतिरिक्तात्मज्ञानं विनापि सिद्धेः तद्व्यावृत्तये अव्यभिचरितद्वारानपेक्षणात् पारलौकिकफलसाधनकर्मणामेवाकाङ्क्षितत्वेन सामर्थ्यमात्रेण तदुपपत्तेरित्यर्थः । विस्तरेण चैतद्विश्वजिदधिकरणे चतुर्थे उपपादयिष्यते । अत्रच यथानुष्ठेयकर्मानुष्ठानौपयिकत्वेन आत्मज्ञानस्य कर्माङ्गता तथा न निषिद्धकर्माङ्गत्वम्; तथात्वे अनात्मज्ञानवता कृतब्रह्महननप्रत्यवायजनकत्वानापत्तेः, किन्तु तत्फलीभूतनिवृत्त्यङ्गत्वमेव । तदुक्तं वार्तिके -------- "आत्मज्ञानं हि संयोगपृथक्त्वात् क्रत्वर्थपुरुषार्थत्वेन ज्ञायते । तेन विना परलोकफलेषु कर्मसु प्रवृत्तिनिवृत्त्यसंभवात् । " इति ॥ एतावांस्तु विशेषः ------- निषेधपरिपालनरूपनिवृत्तेरपूर्वजनकत्वाभावेन तत्रोपनिषन्नियमजन्यापूर्वानुपयोगान्नित्यत्वादिप्रकारकात्मज्ञानस्य निवृत्तौ स्वरूपोपयोगितयैवोपयोगः, उपनिषन्नियमस्तु नापेक्ष्यते, विहितकर्मसु तु सो ऽपीति ज्ञेयम् । अथवा ------- यथा निषेधाध्ययननियमो निषेधेष्वनुपयुज्यमानो ऽपिनिमित्तनिश्चयद्वारा प्रायश्चित्तेषु उपयुज्यते, तथोक्तात्मज्ञाननियमो निषेधे अनुपयुक्तो ऽपि प्रायश्चित्ताधिकारहेतुभूतामनुतापहेतुकां निवृत्तिं संपादयन् प्रायश्चित्तेषु उपयुज्यत इति द्रष्टव्यम् ॥ एतच्च सामान्यसंबन्धबोधकप्रमाणं विना क्वापि लिङ्गमात्रस्य विनियोजकत्वायोगात् "यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं bhavatÅ"ti "omityudgÅthamupÃsÅte"ti उद्गीथोपासनाप्रकरणे छान्दोग्ये पठिताभ्यामपि वाक्याभ्यामेव प्रकरणबाधेन तयोः क्रत्वङ्गत्वं न लिङ्गमात्रेणेति न्यायसुधाकृतो ऽभिमतमपि प्रकरणबाधेनैतद्वाक्याभ्यां सर्वक्रत्वङ्गत्वायोगादयुक्तमिति पार्थसारथ्यभिसंहितदूषणमभिप्रेत्योक्तम् । न्यायसुधाकृन्मतोपन्यासपूर्वकं तद्दूषणोपन्यासेच प्रकाशकारैरेव पराक्रान्तमिति नेह तत् प्रपञ्च्यते ॥ परमार्थतस्तु --------- यदि कृष्यादिवन्नित्यप्राप्तस्य विधिकल्पने प्रमाणाभावेन विधेयत्वानुपपत्तेः जन्यतामात्रबोधे ऽपि अङ्गत्वासंभवात् अङ्गताबोधकत्वेन "yadeve"tyetadvÃkyadvayameva स्वीकर्तव्यमिति कौस्तुभे पूज्यपादोक्तमनुसन्धीयते, तदा करोतीत्यस्य लेट्त्वं प्रकल्प्य कथञ्चित् न्यायसुधोक्तमेव साध्विति ज्ञेयम् ॥ समाख्यावैयर्थ्यमिति ॥ याज्यानुवाक्याकाण्डमिति समाख्यावैयर्थ्यं सूत्रे च तदुपादानं व्यर्थमित्यर्थः । साप्तदश्यवदिति ॥ सामिधेन्यङ्गभूतसाप्तदश्यं यस्मिन् कर्मणि अग्निदेवत्ये पाथिकृतीयेष्टिरूपे आतिदेशिकमन्त्रप्राप्त्या न प्रधाने याज्यापेक्षा; वाचनिकसाप्तदश्याम्नानात्, सामिधेनीष्वाग्नेयऋग्द्वयापेक्षा, तत्र तत्तदिष्टिक्रमाम्नाताग्नेयमन्त्रद्वयस्य प्रथमातिक्रमे कारणाभावेन सामिधेनीषु क्रमाविरोधेन च निवेशप्रसक्तौ याज्याकार्ये तन्निवेशस्य समाख्ययैव वक्तव्यत्वात् तदावश्यकत्वमित्यर्थः । अतएव एतादृशस्थले अपेक्षितविधानरूपन्यायस्यैव समाख्यया बाधः, नतु क्रमस्य कश्चन विसंकोच इति ॥ सामिधेनीष्वन्ययोरागममाह -------- सामिधेनीष्विति ॥ एवं तर्हि काम्ययाज्यानुवाक्याकाण्डमिति समाख्ययैवेष्टसिद्धेः क्रमोपन्यासवैयर्थ्यमाशङ्क्य परिहरति --------- नचैवमिति ॥ यत्रेति ॥ अग्निवारुणेष्टिक्रमे तद्देवत्ययाज्यानुवाक्ये पठित्वा सोमारौद्रेष्टिक्रमाम्नाततत्तद्देवत्ययाज्यानुवाक्यापाठात् आग्नेय्य ऋचः पृथुपाजवत्यश्च समाम्नाताः, तत्र तासां लिङ्गविनियुक्तमन्त्रान्तरेण बाधादुत्तरेष्टियाज्यकार्ये समाख्यामात्रेण विनियोगानुपपत्तेः लिङ्गसहकृतसमाख्ययान्यत्र विनियोगप्रसक्तौ क्रमेण तां बाधित्वा उत्तरेष्टिसामिधेनीनिवेशलाभाय क्रमोपादानमित्यर्थः ॥ ननु क्रमः पूर्वस्यामपीष्टौ साधरण इत्यत आह -------- तत्सामिधेनीति ॥ पूर्वेष्टिसामिधेनीस्थानस्य तदीययाज्यादिपाठेन व्यवधानादुत्तरेष्टिसामिधेनीस्थान एव पठितत्वमित्यर्थः । सिद्धान्तमुपसंहरति -------- अत इति ॥ प्रयोजनं पूर्वोत्तरपक्षप्रतिपादनेन तथा "मनोतायान्तु वचनादविकार" इति दाशमिकाधिकरणपूर्वोत्तरपक्षप्रयोजनेन च स्पष्टत्वान्नोक्तम् ##॥ - - - - - - - #<># (8 अधिकरणम् । ) (a.3 पा.2 अधि.8) #< अधिकारे ॥ ज्योतिष्टोमे># #<"आग्नेय्याऽग्नीध्रमुपतिष्ठत" इत्यत्र किं अप्रकृतसाधारण्येन ऋङ्मात्रमाग्नीध्रोपस्थानाङ्गम्, उत प्रकृता एव याः स्तोत्रादावपि विनियुक्तास्ता एवेति चिन्तायाम् ---------># आग्नेयीपदस्याविशेषेण सर्वपरत्वात्प्रकरणस्य तत्संकोचकत्वानुपपत्तेरग्निदेवत्यऋङ्मात्रस्यैव विशिष्टविध्युत्तरकालीनविशेषणविधिना आग्नीध्रोपस्थानाङ्गत्वेन विधानम्, नत्वत्राग्नेयी उद्देश्या, येनानर्थक्यभिया व्रीहिवत्प्रकरणेन संकोच्येत; तृतीययोपादेयत्वावगमात् । यत्र चोपस्थानस्वरूपे आनर्थक्याशङ्का, तत्र प्रकरणानुप्रवेशे ऽपि नाग्नेयीपदस्य प्रकृतपरत्वापत्तिः । नचाग्नेयीपदस्य यौगिकत्वात्तद्धितान्तत्वाद्वा संनिहितपरत्वम्; यौगिकानामवयवार्थविशिष्टव्यक्तिमात्रवाचित्वेन संनिहितवाचित्वे प्रमाणाभावात्, तद्धितस्य तद्वाचित्वे ऽपि प्रकृतानामृचामेकप्रकरणस्थत्वे ऽपि प्रदेशान्तरस्थत्वेन संनिहितत्वाभावात् । ## द्वारत्वापत्तौ यवानां तदनापत्तेः । अतो लाघवादपूर्वसाधनीभूतस्तोत्रत्वेनैवोद्देश्यता । तावता चापूर्वसाधनीभूतोपस्थानार्थत्वस्यालाभात् । अस्त्येव प्रकृतग्रहणे ऽपि तद्विधावपूर्वसाधनत्वलक्षणा । अपिच स्तोत्रापूर्वसाधनत्वकॢप्तावपि नोपस्थानजन्यज्योतिष्टोमापूर्वसाधनत्वलाभः प्रकृतानाम्, अतः सर्वासामेव ग्रहणम् । अप्रकृतानामेव वा, कार्यसाकाङ्क्षत्वादिति प्राप्ते --------- #< अप्रकृतग्रहणे तासामपूर्वसाधनीभूतोपस्थानार्थत्वान्यथानुपपत्त्या अपूर्वार्थत्वस्यापि 1व्रीह्यादिवत्कल्पनीयत्वापत्तेः प्रकृतानां च कार्यान्तरसंबन्धबोधकविधावेवापूर्वार्थत्वस्य कॢप्तत्वाल्लाघवोपजीविना प्रकृतनियमः । संभवतिच प्रकृतानामप्याग्नेयीनां वाङ्नियमन्यायेन स्तोत्रद्वारा ज्योतिष्टोमापूर्वसंबन्धासंभवे ऽपि कार्यान्तरद्वारा सः । आग्नेयीनां स्तोत्रादौ विनियोगे ऽपि पार्थक्येन ज्योतिष्टमप्रकरणे पाठादेव वा तदपूर्वसंबन्धावगमः /># अयमेव च ब्रह्मौदनप्राशने ऋत्विक्त्वनियामकन्यायः । नचैवं "आत्रेयाय हिरण्यं ददाति" इत्यत्रापि तन्नियमापत्तिः; ऋत्विक्षु आत्रेयत्वस्य नियमेनाप्राप्तेः । अतएव चाग्निमुपनिधाय स्तुवीतेत्यादावाक्षेपणीयस्तोत्रापूर्वसंबन्धस्याहवनीयादावप्राप्तत्वान्न तन्नियमो ऽपितु विना वचनं आयतनबहिर्भावायोगाल्लौकिकस्यैवेति वक्ष्यते । अतः सिद्धं लाघवानुरोधेन प्रकृतस्यैव ग्रहणम् ॥ 8 ॥ 23 ॥ इत्यष्टममाग्नेयीप्रकृतनियमाधिकरणम् ॥ #<># #< ज्योतिष्टोम इति ॥ सामान्यसंबन्धबोधकप्रमाणसूचनाय ज्योतिष्टोम इत्युक्तम् । आग्नेय्येति ॥ आग्नेय्या># #<ऋचा आग्नीध्रमण्डपमुपतिष्ठते इति वचनस्यार्थः । एतच्च ऐन्द्या सदो वैष्णव्या हविर्धानमिति वाक्यद्वयस्याप्युपलक्षणम् । अत्र यद्यपि श्रुतेर्विनियोजकत्वम्; तथापि लिङ्गेन सामान्यसंबन्धकारिप्रमाणसापेक्षत्वेन विनियोगे पूर्वाधिकरणे चिन्तिते तत्प्रसङ्गादुपस्थितायाः श्रुतेरपि तदपेक्षत्वेन विनियोजकत्वस्याभिधानात् प्रासङ्गिकीं पादसङ्गतिमतएव तथैवानन्तरसङ्गतिञ्च स्पष्टत्वादनुल्लिख्याप्रकृतमात्रग्रहणकोटिं कैश्चित् भ्रमेणोक्तां निरसितुमवश्यवक्तव्यं संशयं दर्शयति ------ किमिति >#॥ ## #<"अग्न आयाहि वीतय" इत्यादयः ता एवेत्यर्थः >#॥ ##॥ ##॥ ## #<आग्नीध्रोपस्थानस्वरूपार्थत्वेनाऽनर्थक्यापत्तेरपूर्वार्थत्वकल्पनस्याप्यावश्यकत्वात् कृप्तापूर्वार्थतायाः प्रकृताया एवाग्नीध्रोपस्थापनरूपद्वारान्तरसंबन्धमात्रकरणेन लाघवात् तदुपजीविविधिश्रुत्याच प्रातिपदिकश्रुतेरपि संकोचोपपत्तेः प्रकृतग्रहणोपपत्तिरित्यभिप्रेत्य शङ्कते ------- नचेति ॥ प्रकरणेन स्वतन्त्रवाक्यान्तरकल्पनया प्रकृताया अपूर्वार्थत्वबोधासंभवे केन तर्हि तस्यास्तद्बोध इत्यपेक्षायां यत्र यदुद्देशेन विनियोगः तत्र अपूर्वसाधनत्वलक्षणाया उद्देश्यवाचकपदाङ्गीकारेण इत्युत्तरमप्रकृतायामपि समानमित्याशयेनाह --------- अतो लाघवादिति >#॥ ## ##॥ ##// ##// ##// #<आयतनेति >#॥ #<"विना एष इन्द्रियेण वीर्येण व्यृध्यते यस्याहिताग्नेरग्निरपक्षायति तं संभरेदिदन्त ekami"ti वचनेन यजमानीयेन्द्रियवीर्यनाशरूपदोषापादकायतनबहिर्भावरूपापक्षये प्रायश्चित्तविधानात् बहिर्भावस्यायोग इत्यर्थः । सिद्धान्तमुपसंहरति --------- अत इति ॥ प्रयोजनं स्पष्टत्वान्नोक्तम् >#॥ ##॥ इत्यष्टममग्नेयीप्रकृतनियमाधिकरणम् ॥ #<(अधिकाराधिकरणम्)># (1) सप्तम्यन्ताद्वतिः । #<># (9 अधिकरणम् । ) (a.3 पा.2 अधि.9) #< लिङ्गसमाख्यानाभ्याम् ॥ सोमे ------># #<"भक्षे हि माविशेत्या" दिर्भक्षानुवाक इत्येवं समाख्यातो मन्त्रः श्रुतः । तत्र यस्तावदस्यांशो भक्षणमेव प्रतिपादयति स तत्रैव विनियुज्यते, ग्रहणावेक्षणसम्यग्जरणप्रतिपादकानां त्वंशानां किं ग्रहणादावेव विनियोगो ऽथवा भक्षणमन्त्रैकवाक्यतया भक्षण एवेति चिन्तायाम् --------># ग्रहणादेरविहितत्वेनापूर्वं प्रत्यङ्गत्ववज्जनकत्वस्याप्यभावाद्ग्रहणस्यार्थाद्भक्षणजनकत्वेन पक्षप्राप्तावपि बाहुभ्यां सध्यासमित्यनेनोक्तस्य बाहुद्वयकरणकस्य ग्रहणस्य कथमप्यप्राप्तेरवेक्षणस्य च भक्षाजनकत्वेनैवाप्राप्तेः सम्यग्जरणस्य तदनुकूलव्यापारस्य वा भक्षोत्तरभावितया भक्षाजनकत्वेन तेषामपूर्वप्रयोजकत्वस्याप्यभावाद्ग्रहणाद्यर्थत्वे आनर्थक्यापत्तेः भक्षणमन्त्रैकवाक्यतया भक्षणार्थत्वमेवैषाम् । अतएव समाख्याप्युपपन्ना भवतीति प्राप्ते --------- #< ग्रहणादिप्रत्यक्षविध्यभावे ऽपि समाख्यासहकृतावान्तरप्रकरणेन भक्षसंबन्धे तत्तन्मन्त्राणामवगते लिङ्गबलेन मान्त्रवर्णिकग्रहणादिविधिकल्पनया तत्प्राप्त्युपपत्तेस्तदर्थत्वेनैव मन्त्रविनियोगोपपत्तौ न स्वतो निराकाङ्क्षयोर्द्वयोराख्यातपदयोः कथञ्चिदेकवाक्यतां परिकल्प्य गौण्या भक्षार्थत्वकल्पनम् शक्त्यैव वा भक्षविशेषणत्वेन ग्रहणादिप्रकाशकत्वकल्पनमुपपत्तिमत् /># नचैवमपि सम्यग्जरणस्य कृत्यसाध्यत्वान्न विधिसंभवः; सम्यग्जरणानुकूलव्यापारस्यासनविशेषस्यैवानुष्ठेयस्य विधेयत्वात् । वमनविरेकनिमित्तप्रायश्चित्ताम्नानाच्च सम्यग्जरणपर्यन्तमेव भक्षणं प्रतिपत्तिरिति तस्य भक्षोपयोगिता ॥ 24 ॥ 9 ॥#< इति नवमं लिङ्गसमाख्यानाधिकरणम् //># इत्यादिरिति ॥ आदिशब्देन विचारविषयतया आवश्यकस्य "दीर्घायुत्वाय शन्तनुत्वाय रायस्पोषाय वर्चसे सुप्रजास्त्वायेहि वसो पुरोवसो प्रियो मे हृदोस्याश्विनोस्त्वा बाहुभ्यांसध्यासं नृचक्षसं त्वा देव सोम सुचक्षा अवख्येषम् । हिन्व मे गात्रा हरिवो गणान्मे मा वितीतृषः । शिवो मे सप्तर्षीनुपतिष्ठस्व या मे वाङ्माभिमतिगाः । मन्द्राभिभूतिः केतुर्यज्ञानां वाग्जुषाणा सोमस्य तृप्यतु ------- वसुमद्गणस्य रुद्रवद्गणस्यादित्यवद्गणस्य सोमदेवते मतिविदः प्रातःसवनस्य माध्यन्दिनस्य सवनस्य गायत्रछन्दसः त्रिष्टुप् छन्दसो जगच्छन्दसो ऽग्निहुत इन्द्रपीतस्य नराशंसपीतस्य पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि" इत्यन्तस्य भागस्योपादानम् । एतच्च bhëyalikhitakrameïa लिखितम् । तैत्तिरीयशाखायान्तु अवख्येषमित्यस्याग्रे मन्द्राभिभूतिरित्यादि भक्षयामीत्यन्तं पठित्वा हिन्व मे इति पठितम् । पूर्वपक्षोपयोगितया इत्येवं समाख्यात इत्युक्तम् । तत्र सर्वस्याप्युदाहरणताशङ्कानिरासाय विषयं विविनक्ति ------ तत्रेति ॥ मन्द्राभिभूतिरित्यादि जुषाणेत्यन्तस्य तृप्त्या अस्य फलप्रकाशनपूर्वकं भक्षणप्रकाशनार्थत्वस्य स्पष्टत्वात् तृप्यत्वित्यन्तस्य भक्षणप्रकाशकत्वस्य उत्तराधिकरणे साधयिष्यमाणत्वाच्च वसुमदादेश्च लिङ्गसमाख्याभ्यां निर्विवादमेव "अभिषुत्याहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षान् bhak«ayatÅ"ti विहितभक्षणाङ्गत्वम् । tadgatÃnäca प्रातःसवनादिशब्दानां तथा इन्द्रपीतादिशब्दानां च सूक्तवाकविभागाधिकरणन्यायेन तद्वदेव यथासवनं विनियोगस्य स्पष्टत्वमिति नोदाहरणत्वमित्यर्थः । अंशानामिति ॥ "भक्षेहिमे" त्यादेः "सध्यासमि" त्यन्तस्य ग्रहणे "n­cak«asami"tyÃdera "वख्येषमि" त्यन्तस्य अवेक्षणे "हिन्व me"tyÃde÷ "अतिगा" इत्यन्तस्य सम्यग्जरणे इत्येवमंशानां विनियोग इत्यर्थः । तत्र सिद्धान्ते यथालिङ्गं विनियोगात् तदुपयोग्युद्देश्यतावच्छेदकनिरूपणात् पादाध्यायसङ्गती तथा पूर्वाधिकरणे क्रतुसंबन्धरहितद्वारसंबन्धानुपपत्तेः प्रकृतग्रहणे उक्ते प्रकृते सर्वथाविहितग्रहणादेरपूर्वसंबन्धाभावे द्वारत्वाभाव इत्येवं पूर्वपक्षोत्थानात् प्रत्युदाहरणरूपां अनन्तरसङ्गतिञ्च स्पष्टत्वादनुक्त्वा पादाध्यायसङ्गत्योरतिस्पष्टत्वं प्रथमतः सिद्धान्तकोट्युपन्यासेन सूचयन् सन्देहं दर्शयति ------- किमिति ॥ ग्रहणाद्यर्थत्वे लिङ्गमात्रसत्त्वे ऽपि ग्रहणादिस्वरूपार्थत्वे मन्त्रनियमस्यानर्थक्यापत्तेः तेषामविहितत्वेनापूर्वं प्रत्यङ्गत्वस्य जनकस्य वाभावे तदपूर्वसाधनत्वलक्षणया आनर्थक्यपरिहारानुपपत्तेर्न तदङ्गत्वेन मन्त्रविनियोगो युक्तः, अपितु विहितभक्षणाङ्गतयैवेत्यभिप्रेत्य पूर्वपक्षमाह ------- ग्रहणादेरिति ॥ भक्षाजनकत्वेनैवेति ॥ ग्रहणं विना भक्षणासंभवेन तस्य पक्षप्राप्तसंभावनायामपि अवेक्षणस्य लोके नियमतस्तज्जनकत्वाविकॢप्तेः सर्वथैवाप्राप्तिरित्यर्थः ॥ भक्षोत्तरभावितयेति ॥ नच ------- भक्षोत्तरभाविभक्षणजन्यफलप्रकाशनद्वारा अगन्मेत्यादिमन्त्रस्य दर्शपूर्णमासाङ्गत्वमिव भक्षणाङ्गत्वमिति ------- वाच्यम्; कवलसंयोगरूपभक्षणस्य भक्ष्यमाणप्रतिपत्तिरूपतया सम्यग्जरणफलकत्वाभावादिति भावः ॥ भक्षमन्त्रैकवाक्यतयेति ॥ सत्यप्याख्यातभेदे उपक्रमोपसंहारैक्ये सत्येकवाक्यताप्रयोजकीभूताकाङ्क्षासत्त्वस्य वैश्वानरवाक्ये दर्शनादत्रापि भक्षेहीत्यादिना भक्षणस्यैवोपक्रमात् भक्षयामीत्यन्तेन तस्यैवोपसंहारादुपक्रमोपसंहारैक्यप्रतीतेरेकवाक्यताप्रयोजकीभूताकाङ्क्षारूपलिङ्गात् ग्रहणावेक्षणसम्यग्जरणविशिष्टत्वेन अथवा भक्षणलक्षणयावा भक्षार्थत्वमित्यर्थः । एवं लौकिकविनियोगासंभवे पूर्वोक्तैकवाक्यतारूपलिङ्गोपष्टब्धया दुर्बलयापि समाख्यया विनियोगे विरोधाभाव इत्याह --------- अतएवेति ॥ यद्यपीयं लौकिकी; तथापि अनादित्वात् भक्षसंबन्धबोधे नियामकतया योग्यत्वादङ्गत्वं गमयन्त्युपपन्ना भवति । इतरथा भक्षाभक्षसमुदायाश्रयेषु लिङ्गसमवायेन गौणीवृत्तिराश्रयणीया भवेदित्यर्थः । अतो यद्यपि "भक्षेहीत्याद्रियमाणं प्रतीक्ष्य" " अश्विनोस्त्वा बाहुभ्यांसध्यासमिति" प्रतिगृह्येत्यापस्तम्बसूत्रे प्रतीक्षणे भक्षेहीत्ययमंशो विनियुक्तः; तथापि प्रतीक्षणलिङ्गकत्वाप्रतीतेरयुक्तं तदिति मत्वा सर्वस्याप्यनुवाकस्य भक्षाङ्गत्वमभिप्रेत्य पूर्वपक्षमुपसंहरति -------- इति प्राप्त इति ॥ यद्यपि चात्र उपक्रमोपसंहारैक्यादेकवाक्यतोपगमनरूपं कॢप्तं भवेत्; तथापि ग्रहणादिप्रकाशकमन्त्रभागस्य भक्षणाङ्गत्वं वाक्येनैवेति तस्य प्रबलेन लिङ्गेन बाधोपपत्तिः । वस्तुतस्तु ------- उपक्रमस्य साधारणत्वात् प्रत्युत मुख्यसामर्थ्यानुरोधेन ग्रहणादिविषय एवोपपत्तेर्नात्राख्यातभेदे सत्येकवाक्यत्वमपि । नच दीर्घायुत्वायेत्यस्य भक्षणफलप्रतिपादकस्य ग्रहणे ऽनन्वय एव भक्षणार्थत्वतात्पर्यग्राहकः; तस्य ग्रहणफलीभूतभक्षणफलप्रतिपादनेन स्तावकतयान्वयोपपत्तेः, अतो लिङ्गेनैकवाक्यताभङ्गात् ग्रहणाद्यङ्गत्वमेवेत्यभिप्रेत्य सिद्धान्तं प्रतिपादयन् आनर्थक्यपरिहाराय प्रथमतो ग्रहणादिविधिं साधयति ------ ग्रहणादीति ॥ कल्पकमन्त्रस्य भक्षाङ्गत्वात् तत्कल्प्यविधिविहितग्रहणादीनामपि भक्षाङ्गत्वसिद्धिरित्यर्थः । तदर्थत्वेनैवेति ॥ यद्यपि सधेर्हिंसार्थत्वाच्चक्षिणौ bhëaïÃrthatvÃddhinotergatyarthatvÃnna ग्रहणावेक्षणसम्यग्जरणप्रकाशनलिङ्गतैषां संभवति; तथापि बीजतन्तुसन्तानार्थनिर्वपतिनेव बाहुद्बयकरणकहिंसाविनाभावात् बाहुकरणत्वार्हतया च लक्षणया ग्रहणप्रतिपादकत्वम् । चक्षिङः khyäityanena विहितस्य khyäÃdeÓasyÃniÂtvena ख्येषमिति रूपासिद्धावपि छन्दसि दृष्टानुविधित्वेन ख्येञित्युपसङ्ख्यानकरणात् सिच् बहुलं लेटीति सिच्करणाश्रयणात् वाग्विषयव्यक्तताख्यप्रकाशनवाचिनाप्यवख्येषमित्यनेन लोके ख्यात इत्यादौ वेदे च नृषु ख्यायत इति नृचक्षा इत्येवमिहैव सर्वज्ञातत्वरूपप्रसिद्ध्याख्यप्रकाशनमात्रे प्रयोगात्तत्परेण सता सुचक्षुष्ट्वाचिसुचक्षुः पदैकवाक्यतावशात् चाक्षुषज्ञानाख्यावेक्षणरूपप्रकाशनप्रतिपादनमविरुद्धम् । हिनोतेश्च प्रीणने ऽपि प्रयोगाद्धिन्वेत्यनेन हे हरितवर्ण सोम मे गात्राणि प्रीणय गणानिन्द्रियगणान् vedabhëyakÃralekhanÃt पुत्रादीन् वा सोमपानविषयतृष्णारहितान् मा कुरु शिवः सन् मे सप्तर्षीन् आस्यसप्तमचक्षुर्नासाश्रोत्राख्यद्वन्द्वद्वयरूपशीर्ष ण्यच्छिद्रसञ्चारिसप्तप्राणाख्यानुपतिष्ठस्व वाक्नाभिमतिक्रम्य मुखवायुमार्गेण मा गा इत्यर्थावगमात् सम्यग्जरणं विना तदनुपपत्तेः गात्रप्रीणनफलीभूतसम्यग्जरणप्रतिपादकत्वञ्च संभवतीति तदर्थत्वेनैव विनियोग इत्यर्थः । यद्यप्यग्नये जुष्टमिति मन्त्रस्य देवतानिर्वापप्रकाशकत्ववदस्यापि ग्रहणादिविशिष्टभक्षणप्रकाशकत्वाङ्गीकारेण मन्त्रैकत्वमभ्युपगम्यापि ग्रहणानङ्गत्वं शक्यते वक्तुम्; तथापि उपक्रमोपसंहारैक्यादिरूपैकवाक्यतोपगमनसामर्थ्याभावे स्वरसतः प्रतीयमानतत्तदाख्यातगतमुख्यविशेष्यार्थकत्वबाध एव प्रमाणाभावो मन्त्रभेदाङ्गीकारे कथं चिच्छब्देन सूचितः । वमनविरेकेति ॥ "सोमैन्द्रं चरुं निर्वपेत् श्यामाकं सोमवामिन" इति सम्यग्जरणाभावनिमित्तव्यङ्गतासमाधित्सया वमने प्रायश्चित्तस्य विरेके ऽपि क्वचित् प्रायश्चित्तस्य चाम्नानात् भक्षणस्य उदस्थापनरूपप्रतिपत्त्यर्थत्वावगमेन तस्य सम्यग्जरणं विनानुपपत्तेः तदनुकूलासनविशेषस्य विधेयस्य भक्षोपयोगितेत्यर्थः । एतेन -------- तृप्तिवदानुषङ्गिकतया अननुष्ठेयत्वान्न मन्त्रापेक्षा इति ------- अपास्तम्; ग्रहणादिवत् पृथक्प्रयत्नानुष्ठेयत्वेन तदपेक्षोपपत्तेः । एवञ्च भक्षानुवाकसमाख्या साक्षात् परंपरया च नेयेति भावः ॥ प्रयोजनं पूर्वपक्षे ग्रहणादेः न नियमः । मन्त्रपाठक्रमेण पाठान्ते भक्षणं सिद्धम् । सिद्धान्ते ग्रहणादेः नैयत्येन पूर्वोक्ततत्तन्मन्त्रान्ते अनुष्ठानम् । bhëyalikhitamantrapÃÂhakramasya अर्थक्रमेण बाधात् मन्द्राभिभूतिरित्यस्यानन्तरं हिन्व म इति मन्त्रपाठश्चेति स्पष्टत्वान्नोक्तम् ##॥ #<(10 अधिकरणम् । ) (a.3 पा.2 अधि.10)># गुणाभिधानात् ॥ तस्मिन्नेवानुवाके मन्द्राभिभूतिरित्यादिस्तृप्यत्वित्यन्तस्तृप्तौ विनियोक्तव्यो ग्रहणादाविवेति प्राप्ते ---------- #< ग्रहणादिवदनुष्ठेयत्वाभावात्तृप्तेरप्रकाश्यत्वम् । नच सम्यग्जरणवत्तृप्त्यनुकूलव्यापाररूपभक्षण- बाहुल्याक्षेपकत्वम्;># ## इति दशमं गुणाभिधानाधिकरणम् ॥ #<># #< पूर्ववत् पादाध्यायसङ्गती आपवादकीमनन्तरसङ्गतिञ्च स्पष्टत्वादनुक्त्वा पूर्वोक्तानुवाकगतैकदेशविषयत्वं दर्शयन् पूर्वपक्षमाह --------- तस्मिन्नेवेति ॥ प्रायः स्पष्टार्थमधिकरणान्तम् >#॥ ##॥ इति दशमं मन्द्राभिभूतेर्ग्रहणानङ्गताधिकरणम् गुणाभिधानाधिकरणम् ॥ #<- - - - - - -># #<(11 अधिकरणम् । ) (a.3 पा.2 अधि.11)># लिङ्गविशेषनिर्देशात् ॥ भक्षमन्त्रः किं इन्द्रदेवत्याभ्यास एवाङ्गं तद्भिन्नाभ्यासेष्वमन्त्रकं भक्षणं उत तेषूहेनोतानूहेन वेति चिन्तायाम् । ## इति ------ वाच्यम्; पदद्वयलक्षणापादक -------- लक्षणाननुगत -------- व्यधिकरणबहुव्रीह्यपेक्षया पूर्वपद एव संबन्धिलक्षणापादकस्य लक्षणानुगतस्येन्द्रेण पीतः स्वीकृत इत्येवं तत्पुरुषस्यैव लघुभूतत्वात् । विद्यन्ते च देवतायाः प्रतिग्रहाभावे ऽपि देवस्वं न गृह्णीयादित्यादिवचनबलेन संबन्धविशेषरूपः स्वीकारः । नच स्थूलपृषतीपदवत्स्वरादेव बहुव्रीहित्वनिर्णयः; तद्वदिह समासस्य लक्षणानुगतत्वाभावेन स्वरस्यैव बाध्यमानत्वात् । यथाच तत्पुरुषपक्षे ऽपि स्वराविरोधस्तथा कौस्तुभ एवोपपादितम् । अतश्च लिङ्गादिन्द्रदेवत्यप्रदान एव मन्त्रस्याङ्गत्वावगमादनैन्द्राणां च, कर्मण एकत्वेन प्रकृतिविकारभावाभावादूहानुपपत्तेर्व्रीहीणां मेधैति वदनैन्द्राणाममन्त्रकं, भक्षणमित्याद्यः पक्षः । ## इत्येकादशं लिङ्गविशेषनिर्देशाधिकरणम् । (इन्द्रपीताधिकरणम्) #<># #< अत्रचानैन्द्रप्रदानेषु लिङ्गप्रमाणकमन्त्रविनियोगस्य सिद्धान्ते प्रतिपाद्यस्य पूर्वपक्षद्वये ऽप्यनङ्गीकारात् पादाध्यायसङ्गती प्रासङ्गिकीं चानन्तरसङ्गतिं स्पष्टत्वादनुक्त्वा तन्मन्त्रमेव विषयत्वेन दर्शयन् संशयमाह -------- भक्षमन्त्र इति ॥ तेषूहेनेति ॥ एतेन -------- ऊहपक्षस्य पादलक्षणासङ्गतत्वान्न स्वतन्त्रकोटित्वम्, अपित्वाद्यकोटिफलीभूतस्यानैन्द्राणां अमन्त्रकत्वस्याऽक्षेपमात्रमिति न्यायसुधोक्तं --------- अपास्तम्; पूर्वोक्तरीत्या सिद्धान्त्यभिप्रेतस्य पक्षस्य प्रतिपक्षतयोहोपन्यासेन सङ्गत्युपपत्तेरस्थायिपूर्वपक्षफलाक्षेपस्य निष्प्रयोजनत्वाच्च । अतः तस्यापि स्वतन्त्रकोटित्वमित्यर्थः >#॥ ##॥ ## #<"सप्तमीविशेषणे बहुव्रीहा"># ## #<"कर्तृकरणे कृता bahulami"ti अनुशासनशिष्टत्वम् >#॥ ##॥ ##॥ #<"तृतीया karmaïÅ"ti सूत्रेण कर्मणि क्तान्ते उपपदे परे तृतीयान्तं पूर्वपदं प्रकृतिस्वरं भवतीति विधानात्># ## #<"क्तेचे" ति सूत्रेणापि तत्स्वरविधानात् तत्पुरुषपक्षे ऽपि स्वराविरोधः कौस्तुभे उपपादित इत्यर्थः । आद्यं पूर्वपक्षमुपसंहरति --------- अतश्चेति ॥ व्रीहीणां मेध इतिवदिति ॥ व्रीहीणां मेध इत्यस्य यवप्रयोग इवेहानुपपत्तेरित्यर्थः । अनैन्द्राणामिति >#॥ ##॥ ##॥ #<"इन्द्राय त्वा वसुमते minomÅ"ti मानमन्त्रस्यादिपदोपात्तस्य># #<"इन्द्राय त्वा वसुमते g­hïÃmÅ"ti ग्रहणमन्त्रस्य च इन्द्रप्रदानाङ्गत्वं लिङ्गात् प्रतीयते इत्यविशेषप्रवृत्तसोमवाक्यमपि तन्मात्रविषयमेवेत्यर्थः । अङ्गवशेनापीति ॥ मन्त्ररूपाङ्गवशेन मानग्रहणादेः प्रधानस्य संकोच इत्यर्थः । यथादेवतमिति ॥ मित्रावरुणपीतस्येत्याद्यूहितमन्त्रपाठेन समन्त्रकं तेषामपि># ##॥ इति एकादशं लिङ्गविशेषनिर्देशाधिकरणम् ॥ #<- - - - - - -># #<(12 अधिकरणम् । ) (a.3 पा.2 अधि.12)># पुनरभ्युन्नीतेषु ॥ सवनमुखीयेषु चमसेष्वैन्द्रेषु सर्वेषु हुतेषु ये होतृकाणां मैत्रावरुणादीनां चमसास्तेष्वभक्षितेष्वेव पुनः सोमो ऽभ्युन्नीय देवतान्तरेभ्यो मित्रावरुणादिभ्यो हुत्वा भक्ष्यते । तत्र पूर्वप्रदानदेवताभूत इन्द्रो ऽप्युपलक्षणीयो न वेति चिन्तायाम् -------- #< उन्नयनकाले न देवतान्तरोद्देशः, येनोन्नीतस्यैव तत्संबन्धात् पूर्वशेषस्य पूर्वदेवतासंबन्धो नापेयात्, प्रदानकाले तु संसृष्टस्यैव देवतान्तरसंबन्धात्पूर्वदेवतासंबन्धापनयप्रतीतेर्नोपलक्षणमिति प्राप्ते --------># उन्नयनकाले देवतासंकल्पाभावे ऽपि सामर्थ्यादेवोन्नयनस्य करिष्यमाणकर्मार्थत्वप्रतीतेः पूर्वशेषस्य संसृष्टत्वे ऽप्येतदर्थत्वे प्रमाणाभावादनपनीतसंबन्धा पूर्वदेवताप्युपलक्षणीया ॥ 12 ॥ 27 ॥#< इति द्वादशमभ्युन्नीताधिकरणम् //># अत्र भक्षमन्त्रस्य लिङ्गादैन्द्रप्रदानाङ्गत्वस्य पूर्वाधिकरणपूर्वपक्षोक्तस्याक्षिप्य समाधानात् पादाध्यायानन्तरसङ्गतीः स्पष्टत्वादनुक्त्वा विषयमाह --------- सवनमुखीयेष्विति ॥ त्रयाणां प्रातःसवनादिसवनानां मुखे चमसप्रदानान्तरापेक्षया आदौ भवाः सवनमुखीयसंज्ञकाश्चमसपात्रस्थितसोमरसविशेषाः तेषां प्रातःसवने माध्यन्दिनसवनेच शुक्रामन्थिग्रहोत्तरं प्रचारः तृतीयसवनेत्वादित्यग्रहोत्तरं प्रचारस्तेचानुष्ठीयमाना होतृब्रह्मोद्गातृयजमानमैत्रावरुणब्राह्मणाच्छंसिपोतृ- नेष्ट्राग्नीध्राच्छावाकचमसा इत्याख्यायन्ते ॥ तत्रहोत्रादीनां चतुर्णामृत्विजां मध्यतः कारिण इत्याख्या । अवशिष्टानां षण्णां मैत्रावरुणप्रभृतीनां होतृका इत्याख्या । तत्राच्छावाकचमसेन न नवभिः चमसैः सह प्रातःसवने होमः, किन्तु कालान्तर इति तं विहाय नवचमसान् प्रथममिन्द्राय सकृद्धुत्वा तदनन्तरं ये होतृकाणां चमसास्तेषु पूर्ववषट्कारे हुताभक्षितशेषसहितेष्वेव द्रोणकलशात् सोमान्तरमभ्युन्नीय मित्रावरुणादिदेवतान्तरेभ्यो हुत्वा भक्ष्यत इत्यनुष्ठानक्रमे सति ये मध्यतःकारिणां चमसाः तेषामैन्द्रत्वेनोहस्यैवाभावाद्विशेषतश्च पुनरभ्युन्नयनाभावात् । अतएव अच्छावाकचमसस्यानैन्द्रत्वेनोहविषयत्वे सत्यपि पुनरभ्युन्नयनाभावान्न विचारविषयत्वं प्रातःसवने । उत्तरयोस्तु सवनयोरभ्युन्नयनसत्त्वे ऽपि माध्यन्दिनसवने सर्वेषां प्रदानानामिन्द्रदेवताकत्वात् वक्ष्यमाणरीत्या ऊहाविषयत्वान्न तद्विषयत्वम् ॥ तृतीयसवनेत्विन्द्राविष्णुदेवतार्थमभ्युन्नयनेन देवताभेदेनच तत्संभवात् विचारविषयत्वमस्त्येव । अतएव प्रातःसवने ऽपि ब्राह्मणाच्छंसिचमसे पुनरभ्युन्नयने ऽपि ऐन्द्रत्वेन प्रदानद्वयस्यापि सान्नाय्यवत्संप्रतिपन्नदेवताकत्वात् तन्त्रोच्चारितेन्द्रपीतपदेन देवताद्वयोपलक्षितसोमप्रकाशनसिद्धेरूहस्यैवा- संभवान्न चिन्ताविषयत्वम् । मैत्रावरुणपोतृनेष्ट्राग्नीध्राणामेव चतुर्णां ये चमसाः येषु क्रमेण मित्रावरुणौ मरुतस्त्वष्ट्टपत्न्यौ अग्निरिति देवताः तेषु संसृष्टशेषवत्सु उन्नयनस्योहस्यच संभवाद्विचार इत्यर्थः ॥ विचारस्वरूपं दर्शयति ---------- तत्रेति ॥ इन्द्रो ऽपीति ॥ पूर्वोक्तचतसृणां देवतानां वाचकपदोहेन उपलक्षणसत्त्वे ऽपि इन्द्रमित्रावरुणादिपीतस्येत्येवं प्राकृतेन्द्रपदसहितपदोहेन उपलक्षणीयो नवेत्यर्थः ॥ संसर्गेपि वायव्यैन्द्रवायवसोमे ग्रहणकालीनविवेकमात्रेणैव बुध्द्या निष्कर्षोपपत्तिं पूर्वपक्षप्रतिकूलां निरस्यति --------- उन्नयनकाल इति ॥ ग्रहणकाले देवतासंयोगसत्त्वेन निष्कर्षसंभवेप्युन्नयने तत्संबन्धविधानादर्शनात् अभ्युन्नीतमात्रस्य देवतान्तरसंबन्धे प्रमाणाभावेन पूर्वदेवतापनयोपपत्तेः उन्नयनकाले न देवतान्तरसंबन्ध इति पूर्वपक्षिणः प्रतिज्ञा । येन देवतान्तरसंबन्धेनेतिमूलार्थः । तदेवोपपादयति --------- प्रदानकाले त्विति ॥ त्यागकालीनस्य याज्यामन्त्रवर्णककल्प्यदेवतासंबन्धस्य संसृष्टविषयत्वेन निष्कर्षायोगात् देवतान्तरसंबन्धेन पूर्वदेवतासंबन्धापनयान्नोपलक्षणीयः ॥ नच --------- उन्नयनकाले देवताविध्यभावे याज्यामन्त्रवर्णैः यागशेषतयैव देवताप्राप्तेरव्यक्तत्वभङ्ग इति ------- वाच्यम्; उक्तविधाव्यक्तत्वासंभवे ऽपि उत्पत्तिवाक्ये अविहितदेवताकेष्टिभिन्नयागरूपस्यैव तस्याङ्गीकारेण बाधकाभावात् ॥ नच शेषस्योत्तरदेवतोद्देशेन त्यागे ऽपि पूर्वदेवतासंबन्धस्यापि सत्त्वात्तदुपलक्षणत्वोपपत्तिः; अकृते ऽपि यागे याज्ञिकानां निर्वापप्रभृति प्रतिपत्तिपर्यन्तं देवतान्तरसंबन्धि हविरिति व्यवहारात् द्रव्ये देवतासंबन्धस्य प्रतिपत्तिनाश्यस्यावश्यकल्पनीयस्य धर्मिग्राहकप्रमाणेन देवतान्तरसंबन्धविरोधित्वावगमात् तदत्यन्ताभावसमानाधिकरणस्यतत्सामानाधिकरण्यानुपपत्तेरवश्यं शेषस्योत्तरदेवतासंबन्धे पूर्वदेवतासंबन्धापनयप्रतीतेर्नोपलक्षणीय इत्यर्थः ॥ त्यागवेलायां संसृष्टत्वेन विवेकाप्रतीतावपि सत्यपिचाभ्युन्नयनकाले प्रकृतौ विकृतौ वा देवतासंबन्धाभावे प्रकृतावुन्नयनस्य दृष्टार्थत्वात् यागीयद्रव्यसंस्कारकत्वावगतेर्विकृतावपि प्राकृतोन्नयनानुवादेन द्रोणकलशापादनकत्वमात्रविधानेन प्राकृतकार्यवन्नयनान्तरविधानेन वा पुनरभ्युन्नीतस्यैव फलचमसहृदयादिवत् यागीयत्वप्रतीतेः पूर्वशेषस्यच यागीयद्रव्याधारपात्रोलक्षणतया 'पयसा मैत्रावरुणं ÓrÅïÃtÅ"ti विहितपयस इव अभ्युन्नीतसंस्कारमात्रत्वावगतेरुत्तरयागार्थत्वे प्रमाणाभावात् पूर्वयागीयहविःशेषभक्षणस्य तन्त्रेणानुष्ठानानुरोधादनपनीतदेवतासंबन्धादुपलक्षणीयैव पूर्वदेवतेत्यभिप्रेत्य सिद्धान्तमाह ------- उन्नयनकाल इति ॥ अत्रच रिक्तेषु पात्रेषु येन सोमपूरणं क्रियते स उन्नयनपदस्यार्थः । सोमशेषसहितेष्वेव तेषु सोमान्तरपूरणं येन क्रियते स अभ्युन्नयनपदस्यार्थः । यद्यपि ऊहस्यैन्द्रप्रदानमात्रसंबन्धित्वस्य वा स्थायित्वाभावादेतद्विचारस्यास्थायिनः स्थायिना प्रयोजनेन न प्रयोजनम् । अतएव उक्तमभियुक्तैः ------- 'आक्षेपे चापवादेच प्राप्त्यां लक्षणकर्मणि । प्रयोजनं न वक्तव्यं यच्च कृत्वा प्रवर्तते । ' इति; तथापि एतद्विचारहेतुभूतस्य पूर्वशेषवृत्त्युत्तरयागाङ्गत्वसदसद्भावरूपविचारस्य स्थायिन उदाहरणान्तरे फलीभूतत्वेन उत्तरयागकाले अभ्युन्नीतमात्रस्यैव देवतासंबन्धानुसन्धानाननुसन्धानरूपमवश्यवक्तव्यं प्रयोजनं स्पष्टत्वात् नोक्तम् ## (अभ्युन्नीतपूर्वदेवतोपलक्षणाधिकरणम्) #<- - - - - - -># #<(13 अधिकरणम् । ) (a.3 पा.2 अधि.13)># पात्नीवते तु ॥ द्विदेवत्यानामैन्द्रवायवादीनां शेषा आदित्यस्थाल्यामागत्य ततो ऽप्याग्रयणस्थालीमागच्छन्ति । पात्नीवतश्चाग्रयणात् गृह्यते, तस्मिन्भक्ष्यमाणे द्विदेवत्या अपि उपलक्षणीयाः । पूर्ववदाग्रयणस्यैव पत्नीवद्देवतासंबन्धादिति प्राप्ते --------- #< पात्नीवतमाग्रयणाद्गृह्णातीत्यपादानत्वश्रवणात् तस्मादपेतस्य पात्नीवतत्वं न त्वाग्रयणस्यैव; आग्रयणवच्चानाग्रयणमपि संसृष्टत्वात् तस्मादपेतमिति द्विदेवत्यस्यापि देवतान्तरसंबन्धेन पूर्वदेवतासंबन्धापायात् । भूतपूर्वगत्या च प्रकृतावनुपलक्षणान्नोपलक्षणीयाः ॥ 13 ॥ 28 //># इति त्रयोदशं पात्नीवते दैवत्यानुपलक्षणाधिकरणम् ॥ #<># ## #<"रिक्तायामेव आदित्यस्थाल्यां saæpÃtamapanayatÅ"ti वचनात् सवनीयादित्यसंज्ञकदारुपात्रेण पिधाय स्थाप्यते । ततः तृतीयसवने ग्रहणकाले आदित्यस्थालीस्थस्य आग्रयणस्थस्य आग्रयणस्थाल्यां धारया ग्रहणम् । तत आदित्यदारुपात्रेण आदित्यस्थाल्या># ## #<"आदित्यग्रहसंपाताच्चतुर्थी" मितिवचनात् चतुर्थ्या धाराया विधानेन शेषाभावान्न भक्षणम् । तत># #<"उपांशुपात्रेण पात्नीवतमाग्रयणात् g­hïÃtÅ"ti वचनात् आग्रयणस्थाल्यांशेषं संस्थाप्य अवशिष्टं गृहीत्वा स शेषः पत्नीवते अग्नये प्रदीयते । तदाच एतच्छेषस्यान्यत्र विनियोगाभावात् भक्षणं समन्त्रकम् । तमिममनुष्ठानक्रममभिसंधाय विषयं दर्शयति ------- द्विदेवत्यानामिति ॥ ऐन्द्रवायवादीनामित्यादिपदेन मैत्रावरुणाश्विनदेवतानां ग्रहणवदिन्द्रवायुपूर्वतनवायुदेवताया अपि ग्रहणम्; तथैवोद्देशेन यागानुष्ठानात् । तत्र पूर्वाधिकरणे सवनमुखीयेषु चमसेषु ऐन्द्रप्रदानानां प्रकृतित्वेनेतरेषां अनैन्द्राणां विकृतित्वं कृत्वोहचिन्तायां प्राकृतदेवतावाचकपदप्रयोगस्यापि कर्तव्यतया साधितस्य इदानीं समानन्यायात् ग्रहेष्वप्यैन्द्रानैन्द्रप्रदानानां प्रकृतिविकृतिभावात् पत्नीवदग्निपीतस्येत्यूहे देवतान्तरपदप्रयोगस्यापि प्राप्तस्येहापवादकरणादापवादिकीमनन्तरसङ्गतिमपादानभूताग्रयणापेतत्वरूपाद्वस्तुसामर्थ्यादनाग्रयण- रूपस्यापि पूर्वशेषस्य प्रसङ्गतः पात्नीवतयागाङ्गत्वविचारात् पादाध्यायसङ्गतीच स्पष्टत्वादनुक्त्वा पूर्वपक्षमाह ------- तस्मिन्निति ॥ द्विदेवत्यपदं वायोरप्युपलक्षणम् । अपिना पत्नीवदग्निपीतस्येत्यूहविद्यमानता सूचिता । उपलक्षणीया इति ॥ वाय्विन्द्रवायुमित्रावरुणाश्विनपत्नीवदग्निपीतस्येत्येव इन्द्रमित्रावरुणपीतस्येतिवदूहेनोपलक्षणीया इत्यर्थः । अत्र चादित्यपात्रगतशेषस्यापि पूर्वोक्तरीत्याऽग्रयणस्थाल्यां सत्त्वादादित्यो ऽप्युपलक्षणीय इति विशेषः प्राचीनैर्नवीनैश्चानुक्तो ऽपि सोमनाथेनोक्तः >#॥ ## #<"ये देवासो divyekÃdaÓasthe"ti मन्त्रेण गृहीतत्वात्># #<"ते देवा यज्ञमिमं ju«adhvami"ti मन्त्रलिङ्गाद्यज्ञसंबन्धित्वेनावगतत्वाच्च समस्तदेवरूपदेवतासंबन्धेन तादृग्देवत्यवैश्वदेवग्रहे शेषतया अन्वित इति तत्र होमशेषस्याग्रे विनियोगाभावेन भक्षणस्यैव प्राप्तेस्तद्देवतासंबन्धापनयस्य स्पष्टत्वान्न पात्नीवतभक्षणे उपलक्षणतया प्रसक्तिः । यथाच वैश्वदेवग्रहे अङ्गप्रधानदेवतानां सर्वासामेव देवतात्वं तथा sÆtrabhëyakÃrÃdibhi÷ द्वादशे प्रपञ्चितम् । संभवति वा क्षीरनीरविवेकवतीभिः विश्वदेवदेवताभिः सर्वदेवतालिङ्गकमन्त्रगृहीतमेव सर्वसंबन्धिनं सोमं शेषान्तरे सत्यपि स्वभागत्वेन स्वीकर्तुम् । अतएव सादने># #<"एष ते योनिः विश्वेभ्यस्त्वा देवेभ्य" इति मन्त्रगतं विश्वदेवार्थसादनलिङ्गम्; तथापि># #<"विश्वे देवाः श्रृणुतेमं हवं मे ये अन्तरिक्षे य उपद्यविष्ठ । ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन् बर्हिषि मादयध्वं" इति याज्यामन्त्रेच ग्रहणसमानदेवताकमन्त्रलिङ्गं चोपपद्यते । नितरां च># #<"अविज्ञातो वा एष यदाग्रयण" इत्यर्थवादे विशेषतो देवतया अविज्ञातत्वकल्पनञ्च । यद्यप्याग्रयणस्थाल्या न विश्वेभ्यो देवेभ्यः प्रदीयते; तथापि पात्नीवतगृहीतावशिष्टदेवत्यशेषस्थापनार्थं व्यापृतत्वात् तस्याश्चाग्रे द्रोणकलशेन गृहीत्वा हारियोजनग्रहप्रचारानुष्ठानात् तत्पात्राप्रदाने ऽपि वचनात् पात्रान्तरेण># ## #<"अतो ऽनुष्ठानमनालोच्य bahubhëŠyadÆcivÃn / आशङ्का च समाधानमुभयं tadasaÇgatami"ti दूषितम्, तदाग्रयणस्य सर्वदेवरूपदेवतासंबन्धाभावे># #<"ते देवा yaj¤amima¤ju«adhvami"ti मन्त्रलिङ्गविरोधस्य प्रचारान्तरे सर्वदेवतासंबन्धाभावेन दुष्परिहरत्वात् तन्मते ऽपि अनुष्ठानविरोधप्रसक्तेश्च अनवरतानुचिन्त्य- mÃnadve«yÃropitabahubhëitvaguïÃveÓÃdeveti विश्वदेवदेवतासंबन्धापनयनस्पष्टत्वहेतुकोपेक्षाव्याजेन पूज्यपादैः सूचितम् । पात्नीवतस्य पूर्वमसिद्धेः कर्मत्वेनान्वयायोगात् गृह्णातेः कर्माकाङ्क्षायां प्रसिद्धाग्रयणस्यैव पञ्चम्या कर्मत्वलक्षणया कर्मत्वेनान्वये सति आग्रयणकर्मकग्रहणेन पात्नीवन्तं कुर्यादित्यर्थेन आग्रयणस्थितमात्रस्यैव अभ्युन्नीतमात्रे उत्तरदेवतासंबन्धस्येव># ##॥ ##॥ ##॥ // इति त्रयोदशं पात्नीवते द्विदैवत्यानुपलक्षणाधिकरणम् ॥ #<- - - - - - -># #<(14 अधिकरणम् । ) (a.3 पा.2 अधि.14)># त्वष्टारम् ॥ पात्नीवत एव "अग्ना इ पत्नीवाः सजूर्देवेन त्वष्ट्रा सोमं pibe"ti मन्त्रात् त्वष्टुरपि देवतात्वम् । अतः सो ऽप्यग्निवदुपलक्षणीय इति प्राप्ते ---------- #< युक्तमग्नौ पत्नीवच्छब्दस्य यौगिकत्वेन विशेष्यसाकाङ्क्षस्य सामानाधिकरण्येन विशेष्यग्राहकत्वम्, त्वष्टुस्तु तृतीयया सहभावमात्रं प्रतीयते । नचासौ पानक्रियान्वयाव्यभिचारी; 'सहैव दशभिः पुत्रैर्भारं वहति गर्दभी' त्यादौ व्यभिचारात्, सत्यपि पाने देवतात्वस्याप्रामाणिकत्वाच्च । अतः पात्नीवतमिति निरपेक्षतद्धितेन पत्नीवतो ऽग्नेरेव देवतात्वमिति स एवोपलक्षणीयो न त्वष्टा ॥ 14 ॥ 28 //># इति चतुर्दशं पात्नीवते त्वष्टुरदेवतात्वाधिकरणम् ॥ #<># #< विषयं प्रदर्शयति -------- पात्नीवत एवेति ॥ अनेनच पात्नीवतयागे त्वष्टुर्देवतात्वेनाङ्गत्वविचारात् पादाध्यायसङ्गती तथा तस्मिन् पूर्वं द्रव्ये विचारिते तत्प्रसङ्गात् देवता विचार्यत इति प्रासङ्गिक्यनन्तरसङ्गतिस्त्वष्टुरुपलक्षणत्वविचारात् ऊहप्रकरणसङ्गतिश्च सूचिता । प्रकृतपूर्वपक्षहेतुत्वेन अनुदाहरणस्यापि मन्त्रवर्णस्योक्तिः । अग्ना इति ॥ अग्ने इति संबुध्द्येकारस्य 'एचोप्रगृह्यः स्यात् दूराद्धूते पूर्वस्यार्धः स्यात्># ##॥ ## ##॥ इति चतुर्दशं पात्नीवते त्वष्टुरदेवतात्वाधिकरणम् ॥ (त्वष्ट्रधिकरणम्) #<- - - - - - -># #<(15 अधिकरणम् । ) (a.3 पा.2 अधि.15)># त्रिंशच्च ॥ तस्मिन्नेव याज्यामन्त्रे, "ऐभिरग्ने सरथं याह्यर्वाङ् नानारथं वा विभवो ह्यश्वाः । पत्नीवतस्त्रिंशतं त्रींश्च देवाननुष्वधमावह मादयस्वे" त्यत्र त्रयस्त्रिंशतां देवतानां पत्नीवच्छब्दसामानाधिकरण्यादग्निवद्विशेष्यत्वोपपत्तेर्मदश्रवणाच्च पानोपपत्तेर्देवतात्वावगमात्तेषामप्युपलक्षणं मन्यते । ## इति पञ्चदशं त्रयस्त्रिंशद्देवापत्नीवत्त्वाधिकरणम् ॥ #<># #< पूर्ववदेव पादाध्यायप्रकरणसङ्गती तथातिदेशिकीमनन्तरसङ्गतिञ्च स्पष्टत्वादनुक्त्वा पात्नीवतयाग एव अधिकाशङ्कया विचारं दर्शयति ------- तस्मिन्नेवेति ॥ तामेवाधिकाशङ्कामाह ------ याज्यामन्त्र इति ॥ हे अग्ने त्वं># ## ##॥ ##॥ इति पञ्चदशं त्रयस्त्रिंशद्देवापत्नीवत्त्वाधिकरणम् ॥ (त्रिंशदधिकरणम्) #<- - - - - - -># #<(16 अधिकरणम् । ) (a.3 पा.2 अधि.16)># वषट्कारश्च ॥ अनुवषट्कारयागदेवताया अग्नेर्देवतात्वस्य निःसन्दिग्धत्वादुपलक्षणम् । प्रकृतौ त्वसौ विद्यमानापि नोपलक्षिता; अनुवषट्कारयागस्य सोमयागात्कर्मान्तररूपस्य पूर्वयागीयसोमप्रतिपत्तिभूतस्य कृत्स्नविधानत्वेनातिदेशाकल्पनात्, उपदेशेन कथञ्चिद्भक्षणप्राप्तावपि व्रीहीणां मेध इति वदैन्द्रमन्त्रस्य प्राप्त्यनुपपत्तेश्च । अतश्च विकृतावपि प्रधानदेवतैव तत्कार्यापन्नोपलक्षणीया नानुवषट्कारदेवता ॥ 16 ॥ 30 ॥ इति षोडशमनुवषट्कारदेवतानुपलक्षणाधिकरणम् ॥ #<># #< अनुवषट्कारयागो हि># #<"अग्नये anuyajatÅ"ti वचनेन तन्त्रसारधृतेन ज्योतिष्टोमयागाभ्यासरूपवषट्कारयागे अग्निदेवताया अनुशब्दोक्ततदुत्तरत्वस्यच विधाने वाक्यभेदापत्तेः गुणात् कर्मान्तरूपो विहितः । तत्र># #<"सोमस्याग्ने vÅhÅtyanuyajatÅ"ti वचनान्तरेण मन्त्रविधिना मान्त्रवर्णिकसोमद्रव्ये समर्पिते धर्मान्तराकाङ्क्षायां प्रकरणात्># ##॥ ##॥ ## ##// ## #<"यद्धविर्वहति तेन शेषेण संयोजयति देवता" मित्यर्थवादेन वषट्कारदेवतायै यद्धविः वहति तच्छेषेणानुवषट्कारे देवतां संयोजयतीत्यर्थकेण वषट्कारयागीयसोमशेषद्रव्यत्वप्रतीतेः तया चोत्तमादिवत् प्रतिपत्तिलक्षणसत्त्वेनानुवषट्कारयागस्य प्रतिपत्तित्वावसायात्># #<"यद्वावसोमस्याग्नेवीहीत्यनुवषट्करोति तेनैष संस्थितान् सोमान् भक्षयन्ति स एव सोमस्य svi«Âak­di"ti द्रव्यप्रतिपत्त्यर्थस्विष्टकृद्यागरूपत्वसंस्तवादपि च तन्निश्चयाच्च प्रतिपत्तिकर्मत्वं निर्विवादम् । अतएव संकर्षे अनुवषट्कारयागस्य स्विष्टकृद्वत्तन्त्रेणानुष्ठानं पूर्वपक्षयित्वा वषट्कारयागानन्तर्यरूपक्रमपृथक्त्वात् द्विदेवत्येष्वनुवषट्कारनिषेधरूपलिङ्गाच्च सिद्धान्तत्वेन साधिताया आवृत्तेः प्रतिपत्तिकर्मत्व एवोपपत्तिः, अन्यथा अर्थकर्मत्वे तन्त्रानुष्ठानापत्तेस्तदसंभवात् । अतश्च प्रतिपत्तिकर्मभूते ऽस्मिन् यागे नार्थकर्मभूतसोमयागातिदेशः संभवति; तथापि निष्कासावभृथवाजिनयागन्यायेनेतिकर्तव्यताकाङ्क्षायां सोमजन्ययागत्वसामान्यात् अतिदेशोपपत्त्या वषट्कारानुवषट्कारयागाङ्गभूतयोः सोमभक्षणयोः तन्त्रेणानुष्ठाने ऽपि तत्रैव देवताद्वयोपलक्षणं कर्तव्यमित्यर्थः >#॥ ## #<"मध्यतः कारिणां चमसाध्वर्यवो वषट्कृते अनुवषट्कृते जुहुत होतृकाणां चमसाध्वर्यवः सकृद्धुत्वा शुक्रस्याभ्युन्नीयोपावर्तध्वमि" त्यध्वर्युकर्तृकप्रैषसकृद्धोमाम्नानेन अनुवषट्कारस्यैवाभावात् मध्यतः कारिचमसेषु तत्सत्त्वे ऽपि तदङ्गभूतानुवषट्कारयागस्य प्रयाजादिवत् कृत्स्नविधानत्वेनेतिकर्तव्यतानपेक्षणादतिदेशानुपपत्तेर्भक्षणस्य तन्मन्त्रस्य चाप्राप्तौ नोपलक्षणसंभावनापीत्यभिप्रेत्य सिद्धान्तमाह --------- प्रकृतौत्विति >#॥ ## #<"व्रीहीणां मेध" इति मन्त्रस्यासामर्थ्येन प्रकृतावूहाभावेन च लोपवदिहापि तस्य लोपस्यैव प्राप्तेरित्यर्थः । अतएव उपदेशेन भक्षप्राप्ताविन्द्रपीताधिकरणसिद्धान्ते सवनसंबन्धित्वाविशेषात् मन्त्रविनियोगे ऽपि न># ##॥ इति षोडशमनुवषट्काराधिकरणम् ॥ (अनुवषट्कारदेवतानुपलक्षणाधिकरणम्) #<- - - - - -># #<(17 अधिकरणम् । ) (a.3 पा.2 अधि.17)># छन्दः ॥ एवमूहं विचार्याधुनाऽद्यपूर्वपक्षवादी पुनस्तं दूषयति । नोहः; कर्मण एकत्वात्, अभ्यासानामपि फलचमसवदसमानविधानत्वे प्रमाणाभावाच्च । नहि मानग्रहणमन्त्रानुरोधेन तदुद्देश्यानां सङ्कोचो युक्तः, अग्निविद्ययोस्तु स्वस्वविधिप्रयुक्तत्वेन क्रतुविधिप्रयुक्तत्वाभावाद्युक्तः परप्रयुक्ताग्निविद्योपजीवकतया क्रत्वधिकारसङ्कोचः । अतो मानग्रहणमन्त्रावेव कामं ऐन्द्रमात्रप्रदानविषयौ भवेतां न तु मानाद्यपि । वस्तुतस्तु ## इति सप्तदशं अनैन्द्राणाममन्त्रकभक्षणाधिकरणम् ॥ #<># ##॥ ## #<"गुणानां च परार्थत्वादि" ति न्यायेनाङ्गग्राहित्वानुपपत्तेर्विकृतित्वासंभवात् यागस्यच प्रत्यभ्यासमप्येकत्वात् स्वस्मिन् स्वतो ऽभ्यासानुपपत्तेः नोहेन समन्त्रकं भक्षणमनैन्द्राणाम् । नहि प्रदानान्तराण्यन्ययागसंबन्धीनि, येन तेषां कर्मान्तरत्वात् भेदापेक्षः प्रकृतिविकृतिभावः संभवेत् । एकस्यैव सोमेन यजेतेति प्रत्यक्षश्रुत्या विहितस्य यागस्य उपपादकत्वसंभवेयागान्तराणां तत्कल्पने प्रामाणाभावात् एकज्योतिष्टोमयागाङ्गत्वे धर्माणां सत्यपि लिङ्गात् मन्त्रव्यवस्थोपपत्तेः ऐन्द्रप्रदानसोमशेषभक्षणमेव समन्त्रकमित्यर्थः । अस्तुवा अभ्यासानां गुणत्वे ऽपि परंपरया फलवत्त्वम्, तावतापि न सोमफलचमसाभ्यासानामिव व्यवस्थयाधर्मग्राहित्वमित्याह -------- अभ्यासानामपीति ॥ फलचमसे नित्यानित्यसंयोगविरोधरूपहेतोरसामानविध्येपीह तदभावे तत्कल्पने नैव किञ्चित् प्रमाणम् । नापि पयसा मैत्रावरुणं श्रीणातीतिवदैन्द्रप्रदानाभ्यासार्थत्वेन विधिश्रवणमतो नासामानविध्यमित्यर्थः >#॥ ## ## #<"इन्द्राय त्वा वसुमते" इत्यनयोः मानग्रहणमन्त्रयोः अनैन्द्रेषूहेन प्रयोगः प्रकृतिविकृतिभावे स्यात्, सामानविध्येतु तदसंभवात् यथावस्थितयोश्च तत्रासामर्थ्यादप्रयोग एवेति भट्टसोमेश्वरेण क्वचित् लिखितमपि सर्वसोमनाशापादितपुनःप्रदानान्तरार्थसोमग्रहणमानानुष्ठाने मन्त्रस्यातिदेशतः प्राप्तस्योहप्रयोगपरमेव ज्ञेयम् । एवं स्थिते एतदुत्तरं न्यायसुधायामलिखितमपि तल्लिखितभ्रमेणानूद्य अनैन्द्रप्रदानेषु पृथङ्मानग्रहणयोरेवानुष्ठानात् कुतः तत्रानयोर्मन्त्रयोः प्रकृतिविकृतिभावे ऽप्यूहप्रसङ्गः कुतस्तरां सामानविध्यादप्रयोग इति प्रकाशकारैः दूषितम्, तत् कौस्तुभे पूर्वोक्तानुष्ठानविशेषोपपादनव्याजेन पूज्यपादैरेव अयुक्तमिति सूचितम् । वस्तुतस्त्विति ॥ विधिवाक्ये वसुमत्त्वगुणस्याश्रवणादिन्द्रगतवसुमत्त्वप्रकाशनस्यव्यर्थत्वापत्तेः वार्तिकोक्तरीत्या देवतावाचिवसुमच्छब्देनैन्द्रातिरिक्तानैन्द्रप्रदानसंबन्धिदेवताभिधानोपपत्तेरितर- देवतायुक्तायेन्द्रायेत्यर्थेन समन्त्रकमन्यत्रापि मानग्रहणादित्यर्थः । भक्षमन्त्रे त्वनैन्द्रप्रदानसंबन्धिदेवताभिधानाभावात् प्रदानानां भेदेन तत्तच्छेषस्येव भक्षणानामपि पृथक्पृथगनुष्ठानात् ऐन्द्रशेषभक्षणे प्रयुज्यमानस्य करणत्वेनापि># ##॥ ## #<"यं कामयेत पापीयान् स्यादिति नीचैस्तरां तस्य याज्यया va«aÂkuryÃdi"tyÃdiyÃjyÃÓritaguïakÃmaprÃptiranaindre«vapi सामानविध्ये, विकृतित्वे तु नेति प्रयोजनं सामानविध्यस्योक्तम्; तन्न; अभ्यासानां विकृतित्वे ऽपि कर्मण एकत्वेन विकृतिभूताभ्याससाध्यस्यापि तस्यैव ज्योतिष्टोमत्वेन फलसंबन्धात् ज्योतिष्टोमापूर्वसाधनीभूतयाज्यारूपाश्रयस्य तेष्वप्यवशिष्टत्वेन गुणकामप्राप्त्युपपत्तेः । नहि ऐन्द्रप्रदानसंबन्धियाज्यात्वेन तत्राश्रयता; प्रमाणाभावात्, नाप्यनैन्द्रप्रदानानामैन्द्रप्रदानाङ्गत्वं फलान्तरं वा, येन तत्साध्ययागस्य ज्योतिष्टोमात् कर्मान्तरतया ज्योतिष्टोमत्वं न संभवेत्, अतो ऽयुक्तमेतत् प्रयोजनमिति पूज्यपादैरुपेक्षितम् >#॥ इति सप्तदशं अनैन्द्राणाममन्त्रकभक्षणाधिकरणम् ॥ #<- - - - - - -># #<(18 अधिकरणम् । ) (a.3 पा.2 अधि.18)># ऐन्द्राग्ने ॥ एवं स्थिते पुनश्चिन्ता । ऐन्द्राग्ने ऽप्यभ्यासे इन्द्रपीतस्येत्येव समन्त्रकं भक्षणम्; त्यागस्य व्यासज्यवृत्तित्वे ऽपि पानस्य पीतपदलक्षितस्वीकारस्य वा प्रत्येकवृत्तित्वेन डित्थमातृवदेकेन व्यपदेष्टुं शक्यत्वात् त्यागस्य च हुताहुतसमुदायविषयत्वेन भक्ष्यमाणहुतावयवमात्रविषयत्वाभावान्न पीतपदेन त्यक्तत्वलक्षणा । अतश्चतुर्धाकरणाधिकरणविषयत्वाभावात्तस्यापि समन्त्रकं भक्षणमिति प्राप्ते --------- #< सत्यं पीतपदेन स्वीकारलक्षणा; पानस्य नवमे निषेध्यमानत्वात्, त्यागस्य त्वदुक्तरीत्या लक्षयितुमशक्यत्वाच्च । स्वीकारस्य तु देवस्वादिपदालम्बनतया कल्प्यमानस्य हुतावशिष्ट एव कल्पनीयत्वाद्युक्ता># लक्षणा; तथापि तस्य लाघवेन व्यासज्यवृत्तेरेव कल्पने प्रत्येकवृत्तित्वे प्रमाणाभावाच्चतुर्धाकरणाधिकरणविषयत्वोपपत्तेर्न तस्य समन्त्रकभक्षणम् ॥ 18 ॥ 32 ॥ #< इत्.यष्टादशं ऐन्द्राग्नभक्षस्यामन्त्रकताधिकरणम् //># भक्षमन्त्रस्यैन्द्राग्नदेवत्यहुतशेषभक्षणाङ्गत्वानङ्गत्वविचारात् पादाध्यायसङ्गती तथा पूर्वाधिकरणे ऐन्द्रप्रदानव्यतिरिक्तप्रदानहुतशेषभक्षणे अमन्त्रकत्वस्याद्यपूर्वपक्षवादिना साधितस्येहाक्षिप्य समाधानादाक्षेपिकीमनन्तरसङ्गतिं च स्पष्टत्वादनुक्त्वा स्थित एवाद्यपूर्वपक्षे कृत्वाचिन्तात्वेन विचारं दर्शयति ------- एवमिति ॥ पूर्वपक्षमाह --------- ऐन्द्राग्नेपीति ॥ त्यागस्येति ॥ यद्यपि चतुर्धाकरणाधिकरणन्यायेनेन्द्राग्न्योः व्यासज्यवृत्तित्वात् नेन्द्रपीतपदेन इन्द्राय त्यक्त इति व्युत्पत्त्या इन्द्राग्न्यन्तर्गतेन्द्रो देवता शक्या व्यपदेष्टुम्; तथापि पीतपदस्य त्यक्तत्वलक्षणायां प्रमाणाभावाच्चतुर्थीसमासस्याननुशिष्टत्वेनान्याय्यत्वात् कथञ्चिदनुशासने ऽपि वा हुताहुतसमुदायस्यैव पूर्वं त्यक्तस्य होमेन नाशादहुतस्य भक्षणयोग्यस्यात्यक्तत्वेन इन्द्रपीतपदव्यपदेश्यत्वासंभवात् पानमेव रसास्वादनरूपदेवतानिष्ठं अथवा तस्य नवमे निषेत्स्यमानत्वात् आहवनीयमुखप्रक्षेपरूपं वा अथवा हुतस्यैव तत्पदव्यपदेश्यत्वापत्त्याहुतभक्ष्यमाणे तत्पदव्यपदेशासंभवादपीतावयवसंग्रहाय समुदाये लक्षणापत्तेः देवस्वादिपदालम्बनतयावश्यकः स्वीकारो वा संबन्धरूपः पीतशब्दार्थो लक्षणया वक्तव्यः । तथाच तृतीयासमासोप्यनुशासनशिष्टो लभ्यते । एवञ्च स्वीकारस्यावयवावयविसाधारण्येन कल्पितस्य प्रतिदेवताधिष्ठानं भेदेन कल्पनोपपत्तेर्व्यासज्यत्यागे ऽपि अर्धस्येन्द्रेण स्वीकृतत्वात् तत्पदव्यपदेश्यत्वोपपत्तिरित्यर्थः । डित्थमातृवदिति ॥ डित्थडबित्थयोर्मातरि मातृपदार्थान्तर्नीतजन्यजनकभावरूपसंबन्धस्य प्रत्येकं विद्यमानतया एकेनापि संभवति डित्थमातेति व्यपदेशः, तद्वदिहापि उपपद्यत इत्यर्थः ॥ चतुर्धाकरणेतु तद्धितेन देवतात्वस्यैव उक्तत्वान्न व्यासज्यवृत्तिदेवताकस्य ग्रहणम् । अतएव अपौनरुक्त्यं चेत्यभिप्रेत्य वैषम्यमाह -------- अतश्चतुर्धेति ॥ लाघवेनेति ॥ व्यासज्यवृत्तिदेवतास्थले व्यासज्यवर्तिन एकस्यैव स्वीकारस्य कल्पने संभवति न तत्र नानात्वकल्पना; गौरवादित्यर्थः ॥ यत्तु वार्तिकादौ त्यक्तत्वलक्षणया सिद्धान्तोपपादनं, तत्प्रौढिप्रदर्शनार्थमित्युक्तं कौस्तुभे तत्रैव द्रष्टव्यम् ॥ अमन्त्रकत्वपूर्वपक्षस्य स्थायित्वे ऽपि स्थायिविचारप्रयोजनं ऐन्द्राग्नभक्षणे ऽपि सवनविशेषणतया प्रयोज्ये मन्त्रे तदर्थानुसन्धानवेलायां पूर्वपक्षे भिन्नस्वीकारत्वात् ऐन्द्राग्नान्तर्गतेन्द्रपीतत्वेनापि इन्द्रपीतपदार्थानुसन्धानम् । सिद्धान्तेतु तस्यैकत्वादिन्द्रपीतपदार्थत्वाभावान्नानुसन्धानमिति स्पष्टत्वान्नोक्तम् ## #<(19 अधिकरणम् । ) (a.3 पा.2 अधि.19)># छन्दसश्च ॥ तत्रैव मन्त्रे गायत्रछन्दस इत्यादि श्रुतम् । तच्चेदं सोमविशेषणमेवास्मिन्पूर्वपक्षे । अतश्च केवलमेव यत्रैन्द्रप्रदाने गायत्रं छन्दो यथा बृहस्पतिसवादौ 'gÃyatrametadaharbhavatÅ'ti श्रुतेः, तत्रैवास्योत्कर्षो, नतु ज्योतिष्टोमेनिवेशः; केवलगायत्रच्छन्दस्कप्रदानाभावात् । नच सामान्यसंबन्धबोधकप्रमाणाभावः; इन्द्रदेवत्यत्वप्रातःसवनादीनामन्यत्र लोकादावभावेन पारिशेष्यादेव बृहस्पतिसवोपस्थितिसंभवादिति प्राप्ते --------- #< बृहस्पतिसवे ऽपि सवनमुखीये ऋगन्तरस्य पठितत्वाद्गायत्रमेतदित्यादेश्च भूम्नापि व्याख्यानोपपत्तेः प्रकृतौ विकृतौ वा केवलगायत्रछन्दस्कत्वाभावान्नित्यसापेक्षत्वेन समासोपपत्तेः प्रकृतावेव निवेशः । वस्तुतस्तु गायत्र्याः प्रत्येकमेव साधनत्वात् सत्यपि ऋगान्तरे न समासभङ्गाशङ्कापि ॥ 19 ॥ 33 //># इत्येकोनविंशं मन्त्रविशेषाणामनेकछन्दस्के विनियोगाधिकरणम् ॥ #<># #< ऐन्द्रप्रदानशेषभक्षणे एवायं मन्त्र इति पूर्वपक्षमुपजीव्य कृताचिन्तात्वेन करिष्यमाणस्य सदोन्तरसहितगायत्रछन्दस्कैन्द्रप्रदानेप्ययं मन्त्रो ऽङ्गमुत तन्निरपेक्षगायत्रछन्दस्कैन्द्रप्रदान एवेति विचारस्य># ##॥ ## ##॥ #<ऋगन्तरस्य पठितत्वादिति ॥ यथापाठमन्यछन्दस्कर्चामतिदेशतः प्राप्तत्वादित्यर्थः । एतच्चोपलक्षणं ऋगन्तराम्नानान्तरस्यापि । यथा माध्यन्दिनसवने मरुत्त्वतीये तथा निष्कैवल्येच शस्त्रे क्रमेण प्रकृतौ जनिष्ठा उग्र इत्यस्य सूक्तस्य मुखे यस्तस्तंभेत्यृचस्तथा इन्द्रस्य नु वीर्याणीति सूक्तमुखे धुनेन यः सुप्रकेतं मदन्त इत्यृचश्च त्रिष्टुप् छन्दस्काया आम्नानस्य यस्तस्तंभ धुनेत यः इतिसूक्तमुखीये इत्याश्वलायनसूत्रगतवचनेन कृतत्वात् । गायत्रमेतदित्यादेश्चेति ॥ यतो बृहस्पतिसवे ऋगन्तराणामन्यछन्दस्कानां विधानात् गायत्रत्वं विधीयमानं न्यायसुधादर्शितरीत्या अतिदेशप्राप्तप्रातरनुवाकादिगतसप्तछन्दस्कत्वाबाधेनाविहितछन्दोवि शेष- याज्यादिविषयं, अथवा प्रकाशकारोक्तरीत्या विशेषविहितत्रिवृत्स्तोमकेष्वाज्यादिस्तोत्रेषु वा, अथवा सोमनाथेनोक्तरीत्या प्रधानमात्रे वा निविशते । अतो ज्योतिष्टोम इवबृहस्पतिसवे ऽपि न केवलगायत्रछन्दस्कत्वम् । गायत्रमेतदहरिति सामानाधिकरण्यञ्च भूमगुणयोगात् गौणमित्यर्थः । अतएव यथा गुरुत्वस्य शिष्यत्वानपेक्षस्य कदाचिदप्यभावात् नित्यसापेक्षतया अस्माकं गुरुकुलमित्यत्रास्मदर्थशिष्यसापेक्षेणापि गुरुपदेन कुलपदस्य समासः, एवमिहापि नित्यछन्दोन्तरसापेक्षस्य गायत्रपदस्यान्ययोगव्यावृत्त्या विशेषणतया अन्वयायोगे ऽप्ययोगव्यावृत्त्या विशेषणत्वोपपत्तेः नित्यसापेक्षतया छन्दःपदेन समासोपपत्तिरित्याह --------- प्रकृताविति ॥ यद्यपि तत्र गुर्वादिशब्दः संबन्धिशब्दो नैवं गायत्रछन्दः; तथापि शिष्यादिनिरपेक्षगुर्वाद्यर्थासंभवोपपत्त्या यथा नित्यसापेक्षत्वं तथा इहापि गायत्रछन्दस्कस्यासंबन्धिशब्दत्वेपि तदर्थस्य छन्दोन्तरनिरपेक्षस्याभावान्नित्यसापेक्षत्वमित्यभावादिति हेतूक्त्या सूचितम् । एवमयोगव्यावृत्त्या विशेषणताङ्गीकारेण नित्यत्वेन च समासोपपत्तिं प्रदर्श्य अधुना अन्ययोगव्यावृत्त्यापि संभवतिविशेषणत्वमित्याह -------- वस्तुतस्त्विति ॥ गायत्रं छन्दो ऽस्येति समासार्थान्तर्नीतसंबन्धसामान्यस्य विशेषं विना अपर्यवसानादृगवान्तरकार्यद्वारैव तद्विशेषावगतेः सत्यपि स्तोत्रादौ छन्दो ऽन्तरे सर्वछन्दसां व्यासज्य साधनत्वाभावात् तस्मिंश्च स्वावान्तरकार्ये इतरनिरपेक्षतयैव तत्तच्छन्दस्कर्चां साधनत्वादन्ययोगव्यावृत्त्यापि विशेषणत्वं समासश्चोपपद्यत इत्यर्थः । एवं स्थिते एतादृशनिरपेक्षसाधनत्वमादाय केवलं गायत्रछन्दस्कत्वस्य ज्योतिष्टोमे ऽपि># #<"इदं सौम्यं मध्वधुक्षन्नद्रिभः निरो जुषाणं इन्द्रतत्पिबे" त्यैन्द्रप्रदानयाज्याया गायत्रीछन्दस्काया># ##.॥ / इत्येकोनविंशं मन्त्रविशेषणामनेकछन्दस्के विनियोगाधिकरणम् ॥ #<- - - - - -># #<(20 अधिकरणम् । ) (a.3 पा.2 अधि.20)># सर्वेषां ॥ स्थितादुत्तरम् । नेन्द्रपीतपदे तत्पुरुषो ऽपि तु बहुव्रीहीरेव । तत्पुरुषे ऽपि पूर्वपदे तावदेका संबन्धिलक्षणा पीतपदे च स्वीकृतावयवलक्षणा । यद्यपि चेयं सिद्धान्तिनो ऽपि तुल्या; तथापि अवयवस्वीकारस्यावयविस्वीकारसापेक्षत्वेन विलम्बोपस्थितिकत्वान्न तुल्यत्वम् । ततश्च पीतपदे अर्शआद्यच्प्रत्ययं मत्वर्थीयं पाधातुना चावयविगतमेव तत्संबन्धिस्वीकारं लक्षयित्वा इन्द्रः पीतः स्वीकारकर्त्ता यस्मिन्सवन इति व्युत्पत्त्या समानाधिकरणबहुव्रीहिरङ्गीक्रियते । प्रकरणविशेषाच्च निर्णयः । अतः सर्वस्यैव सोमस्योक्तविधप्रातः सवनादिसंबन्धित्वादनैन्द्राणामपि समन्त्रकमेवाविकारेण भक्षणम् । ## #<"वाहिताग्न्यादिषु" इति सूत्रेणेन्द्रपदस्य पूर्वनिपातः । अथ वास्त्वयं तत्पुरुष एव । तदापि तु लक्षणया सोमसंबन्धिसवनपरत्वम् । नच तस्यां प्रमाणाभावः; तैत्तिरीयशाखायां प्रातःसवनादिभेदेन इन्द्रपीत- नराशंसपीत - पितृपीतानां त्रिवारं पाठस्यैव प्रमाणत्वात् । सोममात्रपरत्वे हि तत्तत्प्रदानेषु लिङ्गादेवेन्द्रपीतादिपदानां सकृत्पठितानामेव पाठोपपत्तौ तत्र योग्यतयैव प्रातःसवनादिपदानां विभागेन विशेषणत्वोपपत्तिः । अतस्तेषां प्रातःसवनादिभेदेन त्रिवारं पाठ एव वैयर्थ्यभिया सवनपरत्वलक्षणातात्पर्यग्राहकः । अतश्चेन्द्रपीतादिविशेषणत्रययुक्तस्य तत्तत्सवनस्य संबन्धिनं सोमं अन्यदेवत्यमपि भक्षयामीति मन्त्रार्थावगतेः सर्वत्रैकमन्त्र्यम् । विभागो ऽपि तैत्तिरीयशाखाम्नातक्रमेणैव बोध्यः । कल्पसूत्रकारास्तूहमेवामनन्ति ॥ 20 ॥ 34 //># इति विंशं एकादशाधिकरणोपसंहाराधिकरणम् ॥ #< इति श्रीखण्डदेवविरचितायां भाट्टदीपिकायां तृतीयाध्यायस्य द्वितीयः पादः ॥ 2 //># इदानीमिन्द्रपीताधिकरणकृतद्वितीयोहपूर्वपक्षस्याद्यपूर्वपक्षवादिनैव निरस्तत्वादवशिष्टाद्यपूर्वपक्षनिरासेन सिद्धान्तमुपपादयितुमनेकचिन्ताव्यवहितत्वादाद्यं पूर्वपक्षं स्मारयति -------- स्थितादिति ॥ स्थितादितिल्यब्लोपे पञ्चमी । अनिरासात् स्थितं पूर्वपक्षमपेक्ष्यावशिष्टमुत्तरमुच्यत इत्यर्थः ॥ बहुव्रीहावुभयपदार्थत्यागापेक्षया एकपदार्थत्यागेन लाघवात् तत्पक्षमङ्गीकृत्य इन्द्रपीतपदस्य सोमपरत्वं यद्वदेत्, तत्तत्रापि लक्षणाद्वयापत्त्या उभयपदार्थत्यागस्य समत्वादयुक्तम्, अतो बहुव्रीहिमेव गायत्रं prÃta÷savanamityÃditÃtparyÃnug­hÅtasavanaikaviÓe«aïatayÃr'thapratipÃdakagÃyatrachanda÷padaprÃyapÃÂhÃt प्रातःसवनादिपदसामानाधिकरण्याच्च इन्द्रपीतपदे अङ्गीकृत्य सवनपरत्वमेव युक्तमित्यभिप्रेत्याह -------- नेन्द्रपीतपद इति ॥ तामेव लक्षणापत्तिं दर्शयति --- पीतपदे चेति ॥ पीतपदे स्वीकारलक्षणायामपि हुताहुतसमुदायस्यैव त्यागेन स्वीकारात् इन्द्रपीतपदेन विवक्षितस्येन्द्रकर्तृकस्वीकारस्य समुदाय एव सत्त्वात् तदेकदेशस्य होमेन नष्टस्य सोमेति संबोधनार्थत्वात् प्रत्यक्षवचनेन ते इति शब्देन व्यपदेष्टुमशक्यत्वात् पीतपदेन पात्रस्थहुतशेषरूपस्वीकृतावयवस्य पीतपदे लक्षणान्तरस्य तत्पुरुषे आपत्तिः, बहुव्रीहौतु हुताहुतसमुदायस्य पीतपदेनोक्तावपि यस्मिन् सवने इन्द्रेण समुदायरूपतया सोमः स्वीकृतः तत्सवनसंबन्धित्वस्य हुतशेषावयवे ऽपि सत्त्वात् तत्संबन्धिपात्रस्थशेषस्य संबोधनोपपत्तेः तं यत्किञ्चिद्देवत्यं भक्षयामीत्यर्थोपपत्तेर्न दोषः । यद्यपि प्रातःसवनमभिषवो यस्येति बहुव्रीहिणा प्रातःसवनपदस्य सोमपरत्वमपि, न सवनपरत्वनिश्चयः; तथापि rƬhyà क्रतुभागवाचित्वेनावगतत्वादवयवव्युत्पत्त्यसंभवात् सवनपरत्वोपपत्तिः । यद्यपि वाग्जुषाणा सोमस्य तृप्यत्विति षष्ठ्यन्तसोमशब्दसामानाधिकरण्यसिध्यै प्रातःसवनशब्दस्यावयवव्युत्पत्त्या सोमवाचित्वं भवेत्; तथापि आद्यक्रतुभागगतस्य कृत्स्नस्य सोमस्य प्रातरभिषवात् प्रातःसवनशब्दस्य क्रतुभागगतकृत्स्नसोमवाचित्वापत्तेः सोमशब्दस्य हुतशेषमात्रवाचित्वात् प्रातः सवनसंबन्धिववाचिनं शब्दं विना सामानाधिकरण्यानुपपत्तेः प्रातःसवनशब्दस्य छप्रत्ययान्तत्वापत्तेर्न सोमपरत्वम् । अतो देव सोमयस्त्वमिन्द्रपीतस्य प्रातःसवनस्य संबन्धी तस्य ते ऽवयवं भक्षयामीत्येवं षष्ठी योज्या । नतु यस्य प्रातःसवनस्य सोमस्य संबन्धी इन्द्रपीतस्तस्येत्येवं सा योज्येति उभयपदार्थत्यागापत्तिसाम्ये प्रातःसवनपदप्रायपाठात् बहुव्रीहिरेव युक्त इत्याशयः । ननु देवतायाः पातृत्वनिषेधात् पीतपदे स्वीकारलक्षणा बहुव्रीहिपक्षे उभयपदार्थत्यागापत्तिदोषापेक्षया अधिका समस्त्येव, प्रत्युत ऐन्द्राग्नाधिकरणोपपादितप्रकारेण पाधातुनैव लक्ष्यस्य स्वीकारस्यावयवावयविसाधारणत्वात् भक्ष्यमाणावयवनिष्ठस्यैव स्वीकारस्य पाधातुना लक्षणान्न तत्पुरुषे स्वीकृतावयवलक्षणान्तरापत्तिदोष इत्याशङ्क्य परिहरति -------- यद्यपि चेति ॥ यद्यपि पाधातुना स्वीकारलक्षणा तुल्या; तथापि अत्रावयवगतस्वीकारबोधनमवयविगतस्वीकारोपस्थितिसापेक्षमि ति विलम्बोपस्थितिसापेक्षम्, नैवं बहुव्रीहौ सर्वस्यावयविन एव स्वीकारादतो ऽतुल्यत्वमित्यर्थः । व्यधिकरणबहुव्रीहेरननुशिष्टत्वाशङ्कां कण्ठेकाल इत्यादिवत् "सप्तमीविशेषणे bahuvrÅhÃvi"tyanena व्यधिकरणबहुव्रीहिसंभवात् प्राचीनैः परिहृतामपि सप्तमीबहुव्रीहिविषय एव तस्य ज्ञापकताङ्गीकारादन्यत्राप्रवृत्तेः तत्रापरितुष्य प्रकारान्तरेण समानाधिकरणबहुव्रीह्याश्रयणेन परिहरति ----- अतश्चेति ॥ प्रथमतः पीतप्रतिबद्धवत्सामित्यत्रेव पीतपदं भावे निष्ठान्तं पानवाचकमङ्गीकृत्य पीतमस्यास्तीत्यर्थे अर्शाआद्यचं कृत्वा इन्द्रः पानवान् यस्मिन् सवने इत्येवं समानाधिकरणबहुव्रीहिरेवेत्यर्थः । एवञ्चापूर्वसंयोगादभ्यासानां प्रकरणाविशेषात् सर्वत्र प्रधानभूतभक्षयामिपदसामर्थ्याच्च सर्वप्रदानाङ्गत्वेन प्राप्तस्य मन्त्रस्य गुणभूतेन्द्रपीतपदाशक्त्या संकोचो न युक्तस्तस्यापि सवनविषयत्वेन शक्त्युपपादनान्न संकोचकता युक्तेति सर्वप्रदानाङ्गत्वनिर्णय इत्याह -------- प्रकरणाविशेषादिति ॥ स्वरविशेषेण बहुव्रीहित्वनिर्णयः प्राचीनैरुक्तो ऽपि स्वरस्य तत्पुरुषे ऽपि पूर्वपक्षे उपपादितत्वात् उपेक्षितः । अतश्च "वसुमद्गणस्य गायत्रछन्दस इन्द्रपीतस्ये" त्यादित्रिकत्रयं प्रातःसवनादिविशेषणम्, तच्च सोमस्यसच अवयवद्वारा भक्षणस्येत्येवं विशेषणयुक्तस्य सवनस्य संबन्धी यः सोमः तस्यावयवं भक्षयामीत्यर्थात् मन्त्रलिङ्गस्य सर्वप्रदानशेषभक्षणप्रकाशने ऽप्यविरुद्धत्वात् सर्वभक्षाङ्गत्वमित्यभिप्रेत्य ऊहपक्षनिरासेन सह सिद्धान्तमुपसंहरति ------- अत इति ॥ येषान्तु तत्तत्सवनविशेषणतयोपात्तानां पदानां लिङ्गं तत्तत्सवने विरुध्यते, तेषान्तु सामर्थ्यादेव सूक्तवाकमन्त्रगतपदानामिव विभज्य विनियोगे ऽप्यवशिष्टाविरुद्धमन्त्रगतपदानामविरोधे सति तत्तत्सवनसंबन्धिसर्वभक्षाङ्गत्वमेवेत्यर्थः ॥ एवं समानाधिकरणबहुव्रीहिणोपपादितसिद्धान्तोपसंहारे कृते पुनः सिंहावलोकनन्यायेन तत्र दूषणमुपन्यस्य तत्परिहारेण सिद्धान्तमुपपादयति -------- यदि त्विति ॥ पीतप्रतिबद्धवत्सामितिवदुपसर्जनं पूर्वमित्यनुशिष्टस्य पूर्वनिपातस्यापत्तौ पीतेन्द्रेतिप्रयोगापत्तिरित्यर्थः । ज्ञापकस्य सप्तमीबहुव्रीहिविषयत्वमभिप्रेत्य प्राचीनोक्ततृतीयाव्यधिकरणबहुव्रीह्यनङ्गीकारेणापि व्यधिकरणसप्तमीबहुव्रीह्यङ्गीकारेण परिहरति -------- तदास्त्विति ॥ निष्ठान्तत्वेनेति ॥ निष्ठेति सूत्रेण कृतकृत्यः पीतोदकः इत्यादिष्विव निष्ठान्तस्य पूर्वनिपातापत्तिरस्त्येवेत्यर्थः । अगतिकगत्या समाधत्ते -------- तदेति ॥ अगतिकत्वेनैवात्रापरितुष्य निष्कृष्टसमाधानेन सिद्धान्तयति -------- अथवेति ॥ तैत्तिरीयशाखायामिति ॥ तस्यां हि मन्द्राभिभूतिरित्यारभ्य वर्चस इत्यन्तं पठित्वा "वसुमद्गणस्य सोमदेवते मतिविदः प्रातःसवनस्य गायत्रछन्दस इन्द्रपीतस्य नराशंसपीतस्य पितृपीतस्य मधुमत उपहतस्योपहूतो भक्षयामि रुद्रवद्गणस्य सोमदेवते मतिविदो माध्यन्दिनस्य सवनस्य त्रिष्टुप्छन्दस इन्द्रपीतस्य नराशंसपीतस्य पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयाम्यादित्यवद्गणस्य सोमदेवते मतिविदस्तृतीयस्य सवनस्य जगतीछन्दस इन्द्रपीतस्य नराशंसपीतस्य पितृपितस्य मधुमत उपहूतस्योपहूतो भक्षयामि" itimÅmÃæsÃbhëyakÃralikhitaÓÃkhÃntarÅyamantrapÃÂhavailak«aïyena पाठः । तत्रेन्द्रपीतादिपदानां त्रयाणां सोममात्रपरत्वे तत्तद्देवत्यप्रदानशेषभक्षणे लिङ्गादेव तन्त्रपदतया तत्तत्पदानां प्राप्तेस्त्रिवारं पाठो ऽनर्थकः प्राप्नोति, सवनपरत्वेतु सवनानां भेदेन तत्तद्रूपेण तत्तद्देवतापीतसोमसंबन्धिसवनसंबन्ध्यवयवप्रकाशनाय स पाठः सार्थक इति पीतपदे लक्षणायाः सोमसवनसंबन्धिपरत्वे ऽस्यां शाखायां निर्णीते उपसंहारन्यायेन bhëyodÃh­tamantre ऽपि तथैव निर्णयो युक्तः । एतावांस्तु विशेषः ------- वसुमद्गणादिपदानां असिद्धविभागकरणपूर्वको व्यवस्थया तत्तत्सवने विनियोगो bhëyodÃh­ta÷ / तैत्तिरीयेतु यथासवनं विभागस्य स्वत एव सिद्धत्वाद्यथालिङ्गं व्यवस्थामात्रमिति तत्पुरुषेणैवात्र सिद्धान्त इति भावः ॥ अत्रच "सर्वेषां वैकमन्त्र्यमैतिशायनस्य भक्तिपानत्वात् सवनाधिकारो hÅ"ti सिद्धान्तसूत्रे ऐतिशायनग्रहणादन्यर्षेरैकमन्त्रमिति मतं न जैमिनेः, तस्यतु यथादेवतं वा तत्प्रकृतित्वं हि दर्शयतीत्याद्यपूर्वपक्षनिराकरणायोत्तरसूत्रप्रतिपादितोहपक्ष एवेति भ्रमं निराकर्तुमाह -------- कल्पसूत्रेति ॥ योह्युत्तरसूत्रेण जैमिनिना ऊहपक्ष उक्तः, स कल्पसूत्रकारमतत्वेनोक्तः, परमतत्वेनोक्तो ऽप्यैकमन्त्र्यपक्षः स्वसिद्धान्त एव युक्तिसिद्धत्वादतो मीमांसान्यायविरोधे पूर्वपक्षमूलत्वात् कल्पसूत्रकारवचनस्याननुष्ठानलक्षणमप्रामाण्यमित्यर्थः । अतएव --------- अत्रान्ते उक्तं bhëyakÃreïa एवमैतिशायन आचार्यो मन्यते स्म । अस्माकमप्येतदेव मतम् । आचार्यग्रहणं तस्मादागतमिति संकीर्त्यर्थमिति । प्रयोजनं स्पष्टत्वात् नोक्तम् ## - - - - - - ##// //