Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 3, Adhikarana 1, with Sambhubhatta's Prabhavali (subcomm.) Based on the ed. by N.S. Ananta Krishna Sastri Bombay 1921-1922 (Reprint: Delhi 1987) (Sri Garib Dass Oriental Series, 50-) Input by members of the Sansknet project (www.sansknet.org) [server down!] This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. An attempt to structure the text according to sutras had to be abandoned for want of an adequate printed edition. THE TEXT IS NOT PROOF-READ! #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ÓrÅ÷ / ## --- /// --- ## tatra t­tÅyÃdhyÃyasya prathama÷ pÃda÷ / #<(1 adhikaraïam / ) (a.3 pÃ.1 adhi.1)># athÃta÷ Óe«alak«aïam / Jaim_3,1.1 / tadevaæ «aÂpramÃïake karmabhede nirÆpite saæprati Óe«inirÆpitaæ Óe«atvÃparaparyÃyamaÇgatvaæ nirÆpyate / bhinnÃnÃæ hi tat saæbhavati nÃbhinnÃnÃmiti tannirÆpaïasya tatra hetutvam / yadyapi ca dravyakarmaïormitho 'ÇgÃÇgibhÃve na pÆrvoktanirÆpaïasya hetutÃ; tathÃpiaÇgatvasÃmÃnÃdhikaraïyena hetutÃmÃdÃyaiva saÇgatyupapattÃvavacchedakÃvacchedena tadasattve 'pi na kaÓcidvirodha÷ / aæÓa eva hetutvaæ, aæÓÃntare tu tu tatprasaÇgÃnnirÆpaïamityapi bodhyam / aÇgatvameva vÃdhyÃyÃrtho 'Çgitvaæ tvarthÃt / tadapi ca ÓrutyÃdi«aÂpramÃïakaæ, atideÓapramÃïakasyehÃvicÃryatvÃt / taccÃnekaprakÃrakaæ vicÃryate / aÇgatvalak«aïam Óe«apadaÓakyatvÃvacchedakam, aÇgÃÇgitayoravacchedakam, ÓrutyÃdÅni ca «a aÇgatve pramÃïÃni, tayorvirodhe balÃbalam, virodhaÓca kvÃsti kva nÃstÅtyÃdi // 3 // 1 // ## aj¤Ãnatimiradhvaæsi satyaj¤ÃnaprakÃÓakam / sarvÃbhÅ«Âapradaæ naumi ÓrÅrÆpaæ sundaraæ maha÷ // 1 // yo vedaÓÃstrÃrïavapÃrad­Óvà yaj¤ÃdikarmÃcaraïe 'tidak«a÷ / sadÃÓivÃrÃdhanaÓuddhacittastaæ bÃlak­«ïaæ pitaraæ namÃmi // 2 // ÓrÅkhaï¬adevaæ praïipatya sadguruæ mÅmÃæsakasvÃntasarojabhÃskaram / atyantasaæk«iptapadÃrthatatk­tau prabhÃvalÅÂippaïamÃtanobhyaham // 3 // yadyapyatra guro÷ k­tÃvapi mayÃpyudbhÃvyate kÃcanÃ- saæbhÆtistadapi pracÃracature nai«Ã purobhÃgità / kintu k«mÃtilakÃ÷ kuÓÃgradhi«aïÃ÷ siddhÃntabaddhÃdarÃ÷ madvÃkyaæ parih­tya tatk­timalaÇkurvantviyaæ me mati÷ // 4 // yadyapyathaÓabdasya ÃnantaryapÆrvaprak­tÃpek«itvamadhikÃraÓceti trayor'thÃ÷; tathÃpi jij¤ÃsÃsÆtre Óabdena nirdi«Âasyaiva pÆrvaprak­taniyame satyadhyayanasya pÆrvaæ Óabdena nirdi«ÂatvÃbhÃvena pÆrvaprak­tÃpek«ÃrthatvÃnupapatte÷ jij¤ÃsÃyÃÓca pramÃïaparatantratvena k­tisÃdhyatvÃbhÃvÃt ÓabdavyÃpÃradvÃrà adhikÃrÃsaæbhavÃt vicÃralak«aïÃyÃæ pramÃïÃbhÃvÃcca tadubhayÃrthatvamanaÇgÅk­tya ÃnantaryÃrthatvamevÃthaÓabdasya svÅk­tam, prak­te tu Óe«atvanirÆpaïaparaÓabdavyÃpÃrasaæbhavenÃdhikÃrÃrthatvopapatte÷ tasyaca bhedalak«aïÃnantarameva kriyamÃïatvenÃnantaryasya tadupajÅvyatvenaca pÆrvaprak­tÃpek«atvasyÃrthÃdeva siddherna tadarthakatvamapyÃÓrayaïÅyam // taduktaæ vÃrtike ------- "evamarthadvaye tÃvadathaÓabdasya varïite / saæbandho 'dhyÃyayorukto yadvÃrthÃt siddha eva sa÷ // tataÓcÃpunaruktatvÃdvak«yamÃïÃrthagocarà / adhikÃrÃrthatà vaktumathaÓabdasya vak«yate" iti // evamathaÓabdÃrthaæ sÆcayan sukhagrahaïÃya v­ttavarti«yamÃïÃrthaæ pratijÃnÅte ------- tadevamiti // "Óe«asyaivÃdhikÃro 'tra yukto nÃnyasya kasya cit / Óe«adhÅsiddhyapek«atvÃdanyalak«aïavÃkdhiyÃmi"ti vÃrtikoktÃvasaraæ sÆcayituæ -------- saæpratÅtyuktam / yadyapyanyonyasaæbandhÃt Óe«aÓe«iïorubhayorapi j¤ÃnÃya nirÆpaïamÃvaÓyakam, pratyuta prÃdhÃnyÃt Óe«inirÆpaïameva kartuæ yuktamitisÆtre Óe«alak«aïamityuktamayuktamityÃÓaÇkÃnirÃsÃya ------- Óe«inirÆpitetyÃdyuktam / Óe«o 'syÃstÅtimatvarthatayà viÓi«ÂaÓe«inirÆpaïe kartavye viÓe«aïavidhayà Óe«asya nirÆpaïÃvaÓyakatvÃt tannirÆpaïe cÃrthÃdeva Óe«inirÆpaïasiddhe÷ ÓrutyÃdipramÃïÃnÃæ ca Óe«atva eva vyÃpÃrÃt tatsamavÃye balÃbalasya ca Óe«iïyaviruddhatvena Óe«a eva saæbhavÃdÃvaÓyakaæ Óe«anirÆpaïameva kartavyamabhipretya sÆtre tanmÃtrapratij¤Ãnam / tatraca vak«yamÃïalak«aïÃÇgatvaghaÂakÅbhÆtoddeÓyatÃÓÃlitvarÆpaÓe«itvasyÃr'thÃdeva nirÆpaïamiti na virodha÷ / etena ------- Óe«itvaj¤Ãnasya nÃntarÅyasiddhikatvamupapÃditavatopi somanÃthasya tannirÆpaïe 'pyadhyÃyÃrthatvokti÷ vÃrtikaviruddhatvÃt ---------- apÃsteti bhÃva÷ // sÆtre Óe«apade bhÃvapradhÃnatvasya anantÃdhyÃhÃrÃdyarthaparatvÃbhÃvasyaca sÆcanena Óe«atvamaÇgatvaæ lak«yate yenÃdhyÃyena taæ vak«yÃma iti sÆtrÃrthamabhipretyÃha --------- Óe«atveti // sautrÃta÷ÓabdasiddhÃæ pÆrvottarÃdhyÃyÃrthanirÆpaïayo÷ hetuhetumadbhÃvasaægatiæ darÓayati -------- bhinnÃnÃmiti / dravyakarmaïoriti // dadhyÃdidravyÃïÃæ tathà karmaïÃæ lokasiddhabhedavatÃæ dvitÅye 'nirÆpitabhedÃnÃæ mitha÷ aÇgÃÇgibhÃva ityartha÷ / karmaïÃmeva mitho 'ÇgÃÇgibhÃvanirÆpaïasya dvitÅyÃdhyÃyasiddhabhedanirÆpaïÃdhÅnatvÃt sÃmÃnÃdhikaraïyena saÇgatyupapattyà pariharati tathÃpÅti // dravyÃdyaÇgatvanirÆpaïasya asmin pak«e asaÇgatyÃpattiæ parihartuæ pak«ÃntaramÃha ------- aæÓa eveti // Óe«atvamÃtranirÆpaïasya adhyÃyÃrthatvenetyÃdi÷ // pramÃïanirÆpaïasya kari«yamÃïasyÃdhyÃyasaÇgatiæ pariharannÃha -------- taccÃneketi // tataÓca Óe«atvalak«aïapratij¤ayaiva tatsaæbandhivicÃrajÃtasya kari«yamÃïasya sarvasya pratij¤Ãyà apyadhyÃyÃrthatvÃnna tasyÃsaÇgatirityartha÷ // tatra bhëye ka÷ Óe«a÷ kena hetunà Óe«a÷ kathaæ ca viniyujyate ityÃdÅni ca viniyoge kÃraïÃnÅha vak«yante / te«Ãæ ca balÃvadabalavattà / etattÃtparyeïÃnyadapyupodghÃtÃdinetyanekaprakÃratà darÓità / tatra þÓe«a÷ parÃrthatvÃdþiti uttarasÆtre pa¤camyantena hetÆpÃdÃnadvÃrà lak«aïasyoktasya ÓÃbdatvapratÅtestenaiva arthÃtsiddhasya svarÆpasyÃrthikatvamabhipretya svarÆpakathanaparasyÃpi bhëyasyÃrthikÃbhiprÃyakatÃæ sÆcayan lak«aïaparatayà vyÃkhyÃnaæ darÓayati ---------- aÇgatvalak«aïamiti // yena prav­ttinimittena hetunà Óe«apadaæ prayÃjÃdi«u prayujyate, tacche«apadaÓakyatÃvacchedakamevetyabhipretya dvitÅyapratij¤ÃparabhëyÃrthamÃha ------- Óe«apadeti // avaghÃtÃdikaæ ÓrutyÃdibhirviniyujyamÃnaæ ÓrutarÆpÃvacchinnoddeÓyatÃbÃdhena sarve«u viniyujyate uta tadabhÃvenetyarthakat­tÅyapratij¤Ãparabhëyasya tÃtparyÃrthaæ darÓayati --------- aÇgÃÇgitayoriti // etattÃtparyeïÃnyadapyupodghÃtÃdineti bhëyasÆcitaæ pratij¤ÃntaramÃha -------- virodhaÓceti // Ãdipadena virodhÃvirodhavicÃraprasaktÃnuprasaktyà kari«yamÃïavicÃrasya saægraha÷ //#< iti prathamaæ pratij¤Ãdhikaraïam //># ------------- #<># (2 adhikaraïam)(a.3 pÃ.1 adhi.2) Óe«a÷ parÃrthatvÃt / Jaim_3,1.2 / ## evaæ ca yatredaæ na lak«aïaæ, yathà yÃgÃderbhÃvanÃdi prati, tatra bhÃkto 'ÇgatvavyavahÃra÷ #<ÓÃstre / yadyapi ca ned­ÓamaÇgatvaæ ÓrutyÃdipramÃïakaæ, kÃrakatvamÃtrÃbhidhÃyitvÃt t­tÅyÃde÷ / tathÃpi yatpadÃrtha÷ svargÃdipadÃt, taduddeÓyakatvaæ saæsargÃdinÃ, k­tirÃkhyÃtÃt, kÃrakatvaæ t­tÅyÃde÷, vidhyanvayitvaæ vidhipadasamabhivyÃhÃrÃt / vidhirhi viÓi«ÂabhÃvanÃæ vidadhadarthÃdviÓe«aïÃnyapi vidhatte iti sarve«ÃmuddeÓyatvena vidheyatvena và vidhyanvaya÷ / ataevÃÇgatvaghaÂakÅbhÆtapadÃrthÃntarÃïÃæ pramÃïÃntareïa prasiddhÃvapi tadghaÂakakÃrakatvasya ÓrutyÃdigamyatvÃtte«ÃmaÇgatvaprÃmÃïyavyavahÃra÷ // 3 // 2 >#// // iti dvitÅyaæ Óe«alak«aïÃdhikaraïam // #<># ##// ##// ##// ##// ##// #<«a«ÂhÅti // yathÃdhvaryavamiti samÃkhyÃkalpitavidhau adhvaryo÷ «a«Âhyà saæbandhamÃtrÃvagame 'pi tasya kart­tve paryavasÃnerna kart­tayà tattatpadÃrthÃÇgatvamityartha÷ >#// ##// ##// ##// ##// ##// ##// ##// // iti dvitÅyaæ Óe«alak«aïÃdhikaraïam // #<--------------># #<(3 adhikaraïam / ) (a.3 pÃ.1 adhi.3)># dravyaguïasaæskÃre«u bÃdari÷ / Jaim_3,1.3 / yadyapi pÃrÃrthyamaÇgatvaæ tathÃpi na yÃgÃderlak«yatà / samÃnapadaÓrutyà yÃgÃdereva bhÃvanÃbhÃvyatvena tasya svargoddeÓena vihitatvÃbhÃvÃt / vidhe÷ svarÆpayogyatvenaiva liÇarthatayà i«ÂasÃdhanatvÃnÃk«epakatvÃt / Ãk«epakatve 'pi bhramapramÃsÃdhÃraïyene«ÂasÃdhanatvaj¤Ãnasyaiva kÃraïataye«ÂasÃdhanatvasiddhau pramÃïÃbhÃvÃcca / svargakÃmapadasya tu strÅkÃma÷ prÃyaÓcittaæ kuryÃditivat kart­paratvÃdinÃpyupapatterna bhÃvyaparatvÃvaÓyakatà / ato na yÃgÃderlak«yatvam / ## nopakÃrakatvaæ Óe«atvam, godohanadadhyÃnayanÃderapi praïayanavÃjinayÃgÃÇgatvÃpatte÷, api tu pÃrÃrthyameva / apakÃrakasthale tu tadapakÃrasyaive«ÂatvenoddeÓyatà na tu tasyeti na tadarthe 'pyapakÃrake Óe«atvavyavahÃra÷ / tadapi ÓrutyÃdi«aÂpramÃïagamyamiti vak«yate / ataÓca vÃkyÃdyÃgo 'pi phalaæ pratyaÇgam / ## dhyeyam / puru«a÷ puna÷ kart­tvÃdinà yÃgÃdyuddeÓyakak­tikÃrakatvÃdvÃkyÃdeva tadaÇgaæ ityavivÃdameva // 3 // ##// atroktasya lak«aïasya lak«yapradarÓanadvÃrà ka÷ Óe«a ityayamaæÓo nirÆpyata ityabhipretyÃha -------- yadyapÅti // nanu liÇa÷ phalopahitaprav­ttyanukÆlavyÃpÃrarÆpapravartanÃbhidhÃyitvÃt tayà ca phalopahitaprav­tteri«ÂasÃdhanatÃj¤Ãnaæ vinà ajananÃt tadÃk«epÃvaÓyaæbhÃve i«ÂoddeÓena sÃdhanatayà vidhÃnasaæbhavÃt kathaæ na yÃgÃderlak«yatvamityata Ãha -------- vidheriti // yogyatayà prav­ttyanukÆlavyÃpÃratvameva liÇartha÷, natu phalopahitaprav­ttyanukÆlatvam, yena prav­ttivi«ayasya yÃgÃderi«ÂoddeÓyakak­tikÃrakatvamÃk«ipet; kÃmye karmaïi kÃmanÃyÃæ satyÃmapi vidhiÓataÓravaïe 'pi kadÃcitprav­ttyajananÃt / ataÓca prav­ttijanane yogyamÃtrasya vidhe÷ svavi«aye i«ÂoddeÓyakak­tikÃrakatvÃnÃk«epakatvÃnna yÃgÃde÷ pÃrÃrthyasiddhirityartha÷ // nanu svargakÃmapadena svargasya uddeÓyatvÃvagame satyarthÃdyÃgasya bhÃvyÃæÓopanipÃtÃsaæbhavÃt karaïatvenaiva vidhÃnÃnnÃnupapattirityata Ãha -------- svargakÃmeti // eva¤ca yÃgasyaiva bhÃvyatvÃt svargakÃmasya kart­tvenÃnvayÃt phalÃbhÃvÃnna yÃgasya phalÃÇgatvam navà phalasya puru«ÃÇgatvam, puru«asya tu kart­tvenÃnvayÃt yÃgÃÇgatvamityabhipretyopasaæharati --------- ata iti // tadarthe 'pÅti // mak«ikÃniv­ttyarthe«u dhÆme«u mak«ikÃrtho dhÆma iti pratÅte÷ parÃrthatve vidyamÃne 'pi mak«ikÃÓe«atvavyavahÃrÃbhÃvÃt apakÃrakavyÃv­ttamupakÃrakatvameva Óe«atvam / tacca yatra pratyak«ÃdinÃvagamyate tatraiva saæbhavatÅti na yÃgÃderlak«yatvamityartha÷ / liÇgeneti // sÃmarthyenÃvadhÃtavat upakÃrakatvÃsaæbhave 'pÅtyartha÷ / ÓrutÅti // vrÅhÅniti dvitÅyà Óruti÷ tadantapadasya prok«atÅti samabhivyÃhÃro vÃkyaæ tÃbhyÃmityartha÷ / te«Ãmeveti // evakÃreïa yÃgasya prayÃjÃdervà pratyak«advitÅyÃvÃkyebhya÷ upakÃrakatvÃdarÓanÃt alak«yatvaæ sÆcitam // ataÓca vÃkyÃditi // karaïatvabodhakat­tÅyÃdyabhÃvena vÃkyÃdityuktam prayÃjÃderaÇgatvasidhyai prakaraïasyÃpyupalak«aïam / i«ÂaviÓe«eti // ataÓcÃpek«ite«ÂaviÓe«asamarpakameva svargakÃmapadaæ lak«aïayà svargÃkhyabhÃvyaparam, na kart­param; ÃpÃtata÷ pratÅyamÃnakart­paratatpadena samarpaïantu yajaterakarmakatvÃnurodhÃdityartha÷ / pramÃïasattve tviti // yathà jÃte«Âau pÆta eva tejasvÅtyupasaæhÃraikavÃkyatÃrÆpapramÃïasattve putra ityartha÷ / bhÃkta iti // bhoktu÷ prav­ttapuru«Ãpek«ayà paratvÃbhÃvÃduddeÓyatayà vidhyanvayÃÓravaïÃcca taduddeÓaprav­ttak­tikarmatvarÆpamukhyÃÇgatvÃsaæbhavÃt bhÃkta ityartha÷ // kart­tvÃdineti // Ãdipadena audumbarÅsammÃnÃdi«u sÃdhanatvena karaïatÃsaægraha÷ / pÆrvapak«e 'pi bÃdariïà dravyÃïÃæ Óe«atvasyÃÇgÅkÃrÃt puru«asya dravyÃtvenÃÇgatve nobhayorvivÃda iti puru«aÓca karmÃrthatvÃditi puna÷ sÆtrapraïayanavaiyarthyamavivÃdamevetyanena sÆcitam // prayojanaæ pÆrvapak«e prayÃjÃdÅnÃmaÇgatve prakaraïÃdipramÃïÃbhÃvÃt arthavÃdikasya svargasya và phalatvakalpanayà prÃdhÃnyÃnnÃtideÓa÷ / siddhÃntetu sa iti spa«ÂatvÃnnoktam //#< iti t­tÅyaæ yÃgaphalapuru«ÃïÃæ svargapuru«ÃdyaÇgatÃdhikaraïam //># ----------------- #<># (4 adhikaraïam / ) (a.3 pÃ.1 adhi.4) ## tatra dvitÅyà uddeÓyatvaparà satÅ prok«aïÃderaÇgatve hetu÷ / vastutastu r-------- ipsitatvÃkhyÃyà uddeÓyatÃyÃ÷ sÃdhyatÃmÃtravÃcidvitÅyÃvÃcyatvÃbhÃvÃttatrÃpi na mukhyà Óruti÷, api tu bhakta eva ÓrutivyavahÃrar÷; ipsitatvÃæÓe lak«aïÃÇgÅkÃrÃt / ataÓcoddeÓyatÃpadamapi naiva lak«aïe deyam / evaæ «a«ÂhyÃdÃvapi kÃrakatvaÓaktatvÃbhÃvÃt ÓrutitvavyavahÃro bhÃkta eva / evaæ yatrÃpi vibhaktyà lak«aïayaiva kÃrakÃntarapratipÃdanaæ, tatrÃpi vÃkyÅya eva viniyogo na Órauta÷ / evaæ samÃnapadaÓrutyÃdi«vapi dra«Âavyam / ## darÓapÆrïamÃsayorvÅhÅnavahanti, ÃjyamutpunÃti, gÃæ dogdhÅtyÃdaya Ãjyau«adhasÃnnÃyyasaæbandhina÷ saæskÃrÃ÷ ÓrutÃ÷ / te«u kiæ sarvasÃdhÃraïamavaghÃtavidhÃvuddeÓyatÃvacchedakaæ utÃjyÃdivyÃv­ttaæ, evamanyatrÃpÅti vicÃra÷ / ## yadyapi vidhiraviÓe«aprav­tta÷ syÃt; tathÃpi d­«ÂÃrthatvaniyamavidhilÃghavÃnurodhena viÓe«e vyavasthÃpyeta, kimuta yadà so 'pi viÓe«aprav­tta eva / vrÅhyÃdipade pratyÃsattyà ÃgneyÃdyutpattyapÆrvasÃdhanatvasyaiva lak«yatvÃt / tasyÃpyanirj¤ÃtaprakÃratvena dharmaprayojakatvopapatterÃnarthakyÃbhÃvena tadatikramakÃraïÃbhÃvÃt, paraæparayà phalavattvÃcca / ato vrÅhipadena vrÅhisÃdhyÃni yÃni ÃgneyÃgnÅ«omÅyaindrÃgnyutpattyapÆrvÃïi tanni«ÂhakÃryatÃnirÆpitayÃgÃdini«ÂhakÃraïatÃsamÃnÃdhikaraïakÃryatÃnirÆp itapradeyaprak­tibhÆtataï¬ularÆpavyÃpÃrakasÃdhanatÃsÃmÃnyÃÓrayatvasyaiva coddeÓyatÃvacchedakatvena vivak«itatvÃnnÃjyÃdi«u prasaÇga÷ / atra cÃpÆrvatrayasyaikÃnugamakÃbhÃve 'pi ekapadopÃdÃnÃdavÃkyabheda÷ / tattadvyÃpÃrakasÃdhanatà eva ca vivak«yante na tu sÃdhanatÃvacchedakÃdÅnyapi / tena yÃgatvapuro¬ÃÓatvavrÅhitvÃdyabhÃve 'pi na k«ati÷ / yathà ca vrÅhiyavayo÷ kÃraïatÃbhede 'pi yavasÃdhÃraïyaæ, tathà kaustubhe vistara÷ / tatra tatra navamÃdau copapÃdayi«yate // 3 // 4 // ##// atra prÃthamikaÓrutiviniyogopayoginirÆpaïasya prathamapÃdÃrthatvamabhipretya t­tÅyapratij¤Ãvi«ayÅbhÆtÃrtha- nirÆpaïÃt prathamata÷ Órutilak«aïamÃha ------- tatreti // ata eva prok«itÃbhyÃmiti / prok«itetini«ÂhÃpratyayena karmatvaviÓi«ÂolÆkhalamusalarÆpadravyÃbhidhÃnena sÃk«Ãt prÃdhÃnyena tadv­ttyuddeÓyatÃyà abodhanÃnna Órutyà prok«aïasya tadaÇgatvam, apitu vÃkyÃt / evaæ vÃraïavÃkye 'pi avacaryate 'nu«ÂhÅyate 'neneti vyutpattyà yaj¤asÃdhanatvabodhanÃdityartha÷ / paroddeÓaprav­ttak­tikÃrakatvarÆpapÃrÃrthyabodhane uddeÓyasya prÃdhÃnyÃt tatpratipÃdakadvitÅyÃÓrutik­te pÃrÃrthyavyavasthÃvyavasthe vicÃrayituæ prathamatastasyÃ÷ pÃrÃrthyapramÃïatvamupapÃdayati ------ tatreti // t­tÅyÃdivibhaktiryatparà satÅ tadarthasya kÃrakatÃpratipÃdanenÃnyÃÇgatvaæ bodhayati, dvitÅyÃtu na svaprak­tyarthasya anyÃÇgatvabodhikà kintu svaprak­tyarthasya uddeÓyatÃbodhanadvÃrà anyÃrthasya vidheyatÃpÃdanena karaïatÃtÃtparyeïÃnyÃrthasya svaprak­tyarthÃÇgatvabodhiketi vai«amyeïa tasyÃ÷ pramÃïatvamupapÃdayati --------- uddeÓyatvaparà satÅti // naiva lak«aïe deyamiti // nanu -------- k­tikÃrakaphalasya prÃdhÃnyena vÃcaka ityetÃvallak«aïakaraïe 'pi karmatvavÃcinyà dvitÅyÃyà mukhyaÓrutitvamupapadyata eva, viniyojakatÃprakÃramÃtraæ pÆrvoktavai«amyeïÃstu iti --------- cet ------ na; aÇgatvalak«aïe uddeÓyapadopÃdÃnena tadatiriktatvenaiva k­tikÃrakatvasya vivak«aïÃt tasyÃstatpramÃïatvÃnupapatte÷ / ata eva aÇgatvaghaÂakÅbhÆtetyapi niveÓitam / yuktaæ caitat --------- nahi yasya prok«aïÃde÷ karaïatvena vrÅhyaÇgatvaæ bodhyate tatpramÃïaæ dvitÅyà bhavati; tasyÃ÷ svaprak­tyarthav­ttyuddeÓyatÃmÃtrabodhakatvÃt / atastadantapadasamabhivyÃhÃrarÆpavÃkyagamyameva tatrÃÇgatvam / dvitÅyÃntÃnÃæ Órutitvena pÆrvoktaviniyojakatÃprÃmÃïyavyavahÃrastu satyapi ÓrutapadasannidhirÆpe vÃkyatve attratvaghaÂakÅbhÆtoddeÓyatÃk­tikÃrakatvavÃcakapadakalpanÃnukÆlatvÃbhÃvasÃmyamÃtreïa bhÃkta÷ / tatprayojanaæ ca liÇgaÓrutyÃdyakalpanena liÇgÃpek«ayà prÃbalyasiddhi÷ / ataeva asminmate "ityaÓvÃbhidhÃnÅmÃdatte" ityatra satyapi vÃkyÅye viniyoge Órutitvena liÇgabÃdha upapadyata ityÃÓaya÷ // evaæ yatrÃpÅti // yathà prayÃjaÓe«eïetyatra dvitÅyÃt­tÅyÃdivibhaktyo÷ lak«aïayà havi«ÃmadhikaraïatvenÃÇgatvam, tathà prayÃjaÓe«ÃÇgatvamabhighÃraïasya tatretyartha÷ / evamiti // yattu bhÃÂÂÃlaÇkÃre -------- Óe«iÓe«atvÃbhimatayostattadrÆpeïopasthitayo÷ saæbandhaj¤Ãnaæ vyavadhÃnamanapek«ya yacchabdaj¤Ãnena janyate sà viniyoktrÅ Órutiriti Órutilak«aïaæ k­tvà saæbandhaÓcÃÇgatvÃtmanà sÃdhanatvÃtmanà saæbandhÃtmanà và pratÅyatÃæ na tadviÓe«alak«aïÃpek«yate, tena k­t-t­tÅyÃ-«a«ÂhÅ-padaÓrutyÃdÅnÃæ saægraha ityuktaæ, tatra yadi «a«Âhyarthopasthitivilambak­tavyavadhÃnÃbhÃvavivak«aïam, tadà yÃgasya svargasaæbandhe apÆrvopasthitik­tavilambak­tavyavadhÃnasÃpek«atvÃttadviniyojakapadaÓrutÃvavyÃpti÷ / yaditu ÓabdÃntaropasthitÃrthapratÅtivilambak­tatadabhÃvavivak«aïam, tadà Ãruïyasya ekahÃyanÅÓabdÃntaropasthitagorÆpÃrthaparicchedadvÃravyavadhÃnÃpek«atvÃt krayÃÇgatvaviniyojakaÓrutÃvavyÃpti÷ ityayuktam / ataeva -------- etÃd­ÓavyavadhÃnasattve 'pi yatra Óaktyà kÃrakatvam, tatra Órutitvam yatratu na, tatra gauïaÓrutitvaæ ityaÇgÅkÃreïaivÃruïyÃdÅnÃæ krayÃÇgatvaæ mukhyaÓrutyÃ, yÃgasya svargÃrthatvaæ gauïaÓrutyeti pÆjyapÃdÃnÃmabhipretamiti dik // tadevaæ Óruteriti // evaæ lak«aïalak«itÃyà mukhyaÓrute÷ gauïaÓruteÓcetyartha÷ / tadbhÆteti // tarkapÃde vÃkyagatakÃrakavÃcipadÃrthÃnÃæ kriyÃnvayasya "tadbhÆtÃnÃæ kriyÃrthatvena samÃmnÃya" iti sÆtreïa pratipÃdanÃt Órutyà kriyÃnirÆpitakÃrakatvasyÃrthÃdevopapatte÷ Órutiviniyojakatve siddha ityartha÷ // aÇgÃÇgitayoriti // yadyapyetatprabh­tyaÇgitÃvacchedakameva vicÃrayi«yate, nÃÇgatÃvacchedakam; tathÃpi aÇgitÃvacchedake nirÆpite tÃd­ÓoddeÓyatÃvacchedakarÆpÃvacchinnoddeÓyakaprav­ttak­tikÃrakatvameva tannirÆpitÃÇgatÃvacchedakamityasyÃrthÃt siddhimabhipretyobhayopanyÃsa÷ / ityÃdaya iti // Ãdipadena sÃnnÃyyadharmÃïÃæ dohanÃta¤canÃdÅnÃæ saægraha÷ // evamanyatrÃpÅti // somaprakaraïagatÃbhi«avÃdidharme«vapÅtyartha÷ // katha¤ca viniyujyata iti pratij¤Ãyà ÃjyÃdivyÃv­ttarÆpÃvacchinnoddeÓena viniyujyate iti siddhÃntena nirÃkÃÇk«ÅkaraïÃt tadvaiparÅtyena pÆrvapak«amÃha -------- tatreti // nanu phalajanakatayà siddhavaijÃtyÃvacchinnayÃgoddeÓena dravyÃdividhÃnÃt tÃd­ÓavaijÃtyÃvacchinnayÃgasya taddravyagatasaæskÃraæ vinotpattau pramÃïÃbhÃvÃt vrÅhyarthatve 'pi nÃnarthakyÃpattirityata Ãha -------- ato navameti // vrÅhyÃdidravyavidhÅnÃæ niyamavidhitvopapÃdakapÃk«ikaprÃptisidhyai vijÃtÅyayÃgavyaktÅnÃmapi vyÃpakÅbhÆtayÃgatvÃvacchinnavyaktyantargatatvÃt tadavacchinnaæ pratica vinÃpi dravyÃntareïa vijÃtÅyayÃgotpatterbÃdhakÃbhÃvena avaÓyÃÇgÅkÃryatvÃt tadutpattau sutarÃæ tatsaæskÃrÃpek«ÃyÃæ mÃnÃbhÃvenÃnarthakyasya tadavasthatvÃt apÆrvasÃdhanatvalak«aïà ÃvaÓyakÅ / tadÃca viÓe«aïÅbhÆtÃpÆrvaæ pratyarthÃjjanakatvÃvagamÃt tasya cÃd­«ÂarÆpasya ÓrutasaæskÃrairvinotpattau mÃnÃbhÃvÃdÃnarthakyaparihÃrÃsaæbhavÃt tÃd­ÓÃpÆrvasÃdhanatvasya pradeyaghaÂakatayà lak«aïÅyasya rÆpasya yave«vivÃjyÃdi«vapi sattvÃt sarvÃrthaæ dharmÃityartha÷ // nanu evamapÆrvasÃdhanatvalak«aïÃyÃmapi vrÅhijanyatvena pratyÃsattyÃgneyÃvÃntarÃpÆrvasÃdhanatvasyaiva lak«aïaucityÃt tadasÃdhanÃjyÃdi«u aprÃptirityata Ãha -------- tatra phaleti // pratyÃsatterÃgneyavadagnÅ«omÅyaindrÃgnayorapyaviÓi«Âatvena tadapÆrvasÃdhanatvasyÃpi lak«aïÅyatvÃt prav­ttyekÃnugatadharmÃbhÃvenÃvÃntarÃpÆrvasÃdhanatvaviÓe«alak«aïÃnupapatte÷ phalapratyÃsannatvÃt sarvÃnugataphalÃpÆrvasÃdhanatvenaiva lak«aïayà dharmasÃækaryamanivÃryamityartha÷ / dÅk«aïÅyoddeÓena vihitasya vÃÇniyamasya dÅk«aïÅyÃyÃ÷ jyoti«ÂomÃpÆrvasÃdhanatvÃbhÃvena dÅk«aïÅyÃpadenatasya lak«ayitumaÓakyatvÃt dÅk«aïÅyÃpadena svasÃdhyÃpÆrvasÃdhanatvalak«aïayà tatsÃdhyajyoti«ÂomÃpÆrvasÃdhanatvalak«aïÃyÃæ lak«italak«aïÃpattestadarthatvaæ nÃÇgÅk­tam, apitu dÅk«aïÅyÃvÃntarÃpÆrvÃrthatvameva, prak­tetu vrÅhijanyayÃgajanyatvasya paramÃpÆrve 'pi sattvena vrÅhipadena tallak«aïÃmÃtropapatte÷ nÃvÃntarÃpÆrvÃrthatvamityabhipretya vai«amyamÃha -------- ata eveti // d­«ÂÃrthatveti // avaghÃtasyÃpÆrvÃrthatve 'pi tatsÃdhanavrÅhigatad­«ÂaprayojanadvÃraiva tadarthatvamiti vrÅhyarthatve vaitu«yarÆpad­«ÂÃrthatvamÃjyÃdyaæÓe 'd­«ÂÃrthatvamiti vairÆpyasya tathà vaitu«yÃrthatve avaghÃtavidherniyamavidhitvam ad­«ÂÃrthatvetu apÆrvavidhitvamiti vairÆpyasya cÃpattestatparihÃrÃyaikarÆpyÃÓrayaïe lÃghavÃt niyamavidhitvad­«ÂÃrthatvÃnurodhena au«adhadravyav­ttyapÆrvasÃdhanatvameva lak«ayitvà taddharmatvameva yuktamityartha÷ // nanu aviÓe«aprav­ttavidhyanurodhena vairÆpyÃÇgÅkaraïaæ sarvatraiva vÃd­«ÂÃrthatvÃÇgÅkaraïaæ na do«a ityata Ãha ------- kimuteti --------- pratyÃsattyeti // vrÅhipadÃbhidheyÃrthasya vrÅhyÃdestaï¬ulani«pattidvÃrà prathamata÷ puro¬ÃÓasaæpÃdanena utpattyapÆrvasÃdhanatvÃt tadatikrame kÃraïÃbhÃvÃt yadeva vrÅhyÃdibhi÷ sÃdhyamapÆrvaæ tatsÃdhanatvasyaiva pratyÃsattyà lak«yatvÃdityartha÷ / yadi kathamapi tatsÃdhanatvalak«aïÃyÃmÃnarthakyaparihÃro na bhavet, tadà agatyà tadvihÃya paramÃpÆrvasÃdhanatvaæ viprak­«Âamapi lak«yeta,natvetadasti; tasyÃpyanirj¤ÃtaprakÃratvena tadarthatve 'pyÃnarthakyaparihÃropapatterityÃha -------- tasyÃpÅti // ata eva yatra saptadaÓÃratnitvÃdivyatirekeïa prak­tau apÆrvasiddhi÷ paÓvapÆrvasiddhirvÃvadhÃrità tatra tadatikrameïÃpi paraæparayà vÃjapeyÃpÆrvaprayojakatvami«yata eva, prak­tetu tadabhÃvÃt pratyÃsattyÃÓakyasaæbandhÃnurodhena vrÅhitvasamÃnÃdhikaraïÃgneyotpattyapÆrvasÃdhanasaæbandhipradeyaghaÂakataï¬ulani«pattirÆpavyÃpÃrakasÃdhanatÃÓrayatvasyaiva lÃghavÃllak«aïeti bhÃva÷ / ÃntarÃlikatattadvyÃpÃrakasÃdhanatÃniveÓena lak«aïÃprakÃraæ darÓayati ---------- ata iti // pi«ÂarÆpavyÃpÃravyÃv­ttaye pradeyaprak­tibhÆtetyuktam / tasya pradeyatvena tatprak­titvÃbhÃvÃt / yathaiva hyÃmik«Ã payaso na dravyÃntaram, kintu ghanÅbhÃvÃpannaæ paya eva, yathÃvà saktava eva saktupiï¬a÷, natvarthÃntaram, jalasaæyogÃdika¤ca piï¬abhÃve nimittakÃraïamÃtram, tathaivajalÃgnyÃdisaæyogasya piï¬aæ prati nimittakÃraïatve 'pi na pi«ÂÃdarthÃntaraæ puro¬ÃÓa÷, kintu piï¬ÃvasthÃmÃtram / ata÷ sa taï¬ulaprak­tika eveti na pi«Âasya vyÃpÃramadhye praveÓa÷ / ataeva carau puro¬ÃÓasthÃnÃpanne pi«Âaprak­titvÃbhÃve 'pi taï¬ulaprak­tikatvÃdeva dharmaprÃptyavighÃta÷ / yadyapi yatra pi«Âasyaiva pradeyatà tatra taï¬ulaprak­tikatvena dharmaprÃptirdurnivÃrÃ; tathÃpi sarvatrÃnovÃsodhikaraïanyÃyena siddhasyaiva puro¬ÃÓÃde÷ grahaïaprasaktau prayogÃnta÷ ÓrapaïavidhyanyathÃnupapattyà prayogamadhye saæpÃdanÃvaÓyakatayà tatraiva prak­tidravyopÃdÃne tanniyamavidhÃnÃt tÃd­ÓaniyamyamÃnadravye«veva dharmÃïÃæ vidhÃnam / yatratu piï¬ataï¬ulÃdau pradeye na ÓrapaïaprÃptistatra puro¬ÃÓÃdipadavÃcyapakvapiï¬ÃdighaÂakapÃkaprayojakasya tasyÃbhÃve pe«aïavat lopaucityena anovÃsovallaukikasyaiva pi«Âataï¬ulÃde÷ upÃdÃnÃttaï¬ule«viva na pi«Âe 'pi prayogamadhye taï¬ulopÃdÃnam na và vrÅhiprak­titvaniyama iti na taddharmaprÃpti÷ / ataeva "vrÅhibhiryajete"ti vÃkye svapradeyaprak­tibhÆtataï¬ulavyÃpÃradvÃraiva apÆrvasÃdhanÅbhÆtayÃgoddeÓenaiva saæskÃravidhaya ityartha÷ / itopyadhikaæ kaustubhe dra«Âavyam // nanu tattadvyÃpÃrakasÃdhanatÃnÃæ ÃgneyatvavrÅhitvÃvacchinnÃnÃæ niveÓe sauryÃdau tattaddharmÃvacchinnasÃdhanatÃnÃmabhÃve kathaæ tadbhinnadharmÃvacchinnasÃdhanatÃÓraye«u dharmaprÃptirityata Ãha ------- tadvyÃpÃraketi // yÃvatà vinà nÃnarthakyaparihÃrastÃvanmÃtrasyÃgatyà praveÓe / apÅha sÃdhanatÃmÃtrapraveÓena tatparihÃropapattau na tadavacchedakÃnÃæ vrÅhitvÃdÅnÃæ praveÓa÷; gauravÃt / nacÃtiprasaÇga÷; vÃraïasyÃpi tÃvataiva saæbhavÃt / eva¤ca naivÃre carau yave«uca dharmaprÃptiravikaletyartha÷ // nanu vrÅhiyavayo÷ ÓabdÃntarÃt guïÃdvà kÃraïatÃbhedÃt vrÅhigatataï¬ulani«pattivyÃpÃrakasÃdhanatÃÓrayatvÃbhÃve kathaæ yave«u dharmaprÃpti÷? ataeva etÃd­ÓasÃdhanatÃÓrayatvÃbhÃve 'pi vik­tau nÅvÃrakaraïatÃyÃ÷ prÃk­takÃryÃpattyà tadavacchinne«u nÅvÃre«u atideÓena dharmalÃbhe 'pi prak­tau tadabhÃve na kathamapi tatprÃptirityata Ãha --------- yathÃceti // yathaiva sÃdhanatÃmÃtravivak«ayÃ'narthakyaparihÃre sati na sÃdhanatÃvacchedake vivak«Ã; gauravÃt, evaæ sÃdhanatÃsÃmÃnyavivak«ayÃpi tatparihÃropapattestulyatvena Óakyasaæbandhavidhayà pravi«ÂasyÃpi na sÃdhanatÃviÓe«asya vivak«ayà lak«yatÃvacchedake uddeÓyatÃvacchedake và praveÓo gauravÃditi sÃdhanatÃsÃmÃnyÃÓrayatvavivak«ayà yuktà yave«u dharmaprÃptirnÃjyÃdi«viti kaustubhe vistara ityartha÷ //#< iti caturthaæ nirvÃpÃdÅnÃæ vyavasthitavi«ayatÃdhikaraïam //># ---------------- #<># (5 adhikaraïam / ) (a.3 pÃ.1 adhi.5) ##yaÓca kapÃlÃni ceti daÓa dravyÃïyanukramyaitÃni vai daÓa yaj¤ÃyudhÃnÅti Órutena vÃkyena daÓÃnÃpi dravyÃïÃæ yaj¤asÃdhanatvena vidhÃnÃdutpattiÓi«Âa puro¬ÃÓÃdyavarodhena ca sÃk«ÃdyÃgasÃdhanatvÃyogÃdaÇge«vavatÃrÃt prak­tÃpÆrvasÃdhanÅbhÆtadra##yenoddhantÅtyÃdiviÓe«aviniyogÃstvavayutyÃnuvÃdà iti prÃpte ---------- tena tena pratyak«avidhinà t­tÅyÃÓrutisahak­tena sphyÃdÅnÃæ viÓi«ya viniyogÃd yaj¤ÃyudhavÃkyamevaikamaÓrutavidhikaæ vai -------- ÓabdopabaddhamanuvÃdakam / bahÆnÃmanuvÃdÃnÃæ vaiyarthyÃt / asya ca ##yÃdividhi÷ // 3 // 5 // iti pa¤camaæ Órautaviniyogadhikaraïam // #<># ##yenoddhantÅtyÃdÅnÃæ vidhitvena sphyÃdÅnÃmuddhananÃdi«u viniyoge 'pi pÆrvatrÃtiprasaktalak«aïÃyÃæ pramÃïÃbhÃvÃdvrÅhimÃtrajanyavyÃpÃrakasÃdhanatÃlak«aïÃyÃmapÅha yaj¤ÃyudhavÃkyasya tÃtparyagrÃhakasya sattvÃt atiprasaktalak«aïÃyÃæ na bÃdhakamiti viÓe«ÃÓaÇkÃnirÃs#<Ãya punarÃrambhamabhipretya pÆrvapak«amÃha ------- daÓÃnÃmapÅti >#// ##yenoddhantÅtyÃdÅti Ãdipedana #<"kapÃle«u Órapayati agnihotrahavaïyà havÅæ«i nirvapati ÓÆrpeïa vivinakti k­«ïÃjinamadhastÃdulÆkhalamavast­ïÃti ÓamyÃæ d­«adyupadadhÃti ulÆkhalamusalÃbhyÃmavahanti d­«adupalÃbhyÃæ pina«ÂÅ" tyantÃnÃæ saægraha÷ / itarat spa«ÂÃrtham / iha sph>#yÃdÅnÃæ sarvÃrthatve nirÃk­te caturthe punaste«Ãæ pradeyat##// // iti pa¤camaæ ÓrautaviniyogÃdhikaraïam // #<----------------># #<(6 adhikaraïam / ) (a.3 pÃ.1 adhi.6)># arthaikatve // jyoti«Âome aruïayà ekahÃyanyà piÇgÃk«yà somaæ krÅïÃtÅti Órutam / ## ekahÃyanyÃdipadÃnÃæ tu bahuvrÅhitvÃdavayavÃrthaviÓi«ÂÃnyapadÃrtharÆpe dravya eva Óaktiriti präca÷ / anyapadÃrthe padadvayasya lak«aïeti tu bahava÷ / naca ------- dravyasyaikenaiva padena vidhisaæbhave itareïa vidhyanupapattirvaiyarthyaæ ceti --------- vÃcyam; ubhayoryugapatprav­ttervihitavidhÃnÃbhÃvÃt, guïÃntaraparatvena sÃrthakyÃcca / Óakyate tvatrÃpi ÃruïyanyÃyena lak«aïÃpi neti vaktum; samÃsÃnuÓÃsanasya matubÃdyanuÓÃsanavadupapatte÷ / dravye pÃr«ÂhakaguïasaæbandhopapÃdana¤ca pramÃïÃntarapramitadravyamÃdÃyopapÃdanÅyamiti na kaÓcit virodha÷ / tadihÃruïyasya yogyatve 'pi kÃrakatvenÃvyutpannasya vÃkyÅyadravyÃdyanvayasyÃyogÃdvyutpannatve 'pi cÃmÆrtatvenÃyogyasya vÃkyÅyakriyÃnvayÃyogÃttatovicchinnasya prakaraïakalpitaÓrutÃnumitaikadeÓani«pannena vÃkyenÃruïayà prak­tÃpÆrvasÃdhanÅbhÆtadravyaparicchedaæ bhÃvayedityÃkareïa prÃkaraïikasarvadravyÃÇgatvamiti prÃpte --------- ## pÃr«Âikadravyasaæbandhopapatterna tato vicchedÃÓaÇkà / ataeva prathamata÷ somakrayÃruïyÃdisakalakÃrakaviÓi«ÂabhÃvanÃvidhÃnottaraæ krayasya somasaæbandhavelÃyÃmÃruïyÃditrikasya matvarthalak«aïayà krayasaæbandhÃvagatau paÓcÃdviÓe«aïavidhitrayakalpanayà te«Ãæ krayÃÇgatvÃvagame jÃte paÓcÃtparicchedakÅbhÆtadravyÃdyapek«ÃyÃæ par«Âiko 'ruïaikahÃyanyo÷ parasparaæ viÓe«aïaviÓe«yabhÃvamÃtreïa saæbandho dravyaviÓe«asaæbandhaÓceti dra«Âavyam / tataÓca yuktaæ krayasÃdhanÅbhÆtaikahÃyanyÃmeva niveÓa Ãruïyasya, na tu vÃsa÷prabh­ti«u krayadravyÃntare«u / ## iti «a«ÂhamaruïÃdhikaraïam // #<># ##// ##// ##// ##// ##// ##// ##// ##// ##// ##// ##// ## ##// ##// ##// ##// ##// ##// #<Ãruïyasya kriyÃnvayÃt pÆrvaæ dravyÃnvaye kÃrakatvavyÃghÃtÃpatte÷ prathamato dravyaparicchedarÆpavyÃpÃrÃnavagame 'pi uktasÃmagrÅvaÓÃdekahÃyanÅkrayasomÃdikÃrakÃntaravadeva bhÃvanayà saæbandhe sati viÓi«ÂavidhÃnena vidheyÃnekatvak­tavÃkyabhedaparihÃreïa paÓcÃt krayasya somanirÆpitakaraïatvabodhadaÓÃyÃæ bhÃvanÃpratyÃsannatvÃdekahÃyanÅvanmatvarthalak«aïayà krayasaæbandhena dravyasaæbandhÃbhÃve 'pi guïasya dravyaparicchedakatvarÆpavyÃpÃramantareïa karaïatvÃnirvÃhÃt yogyatayà tasminnavagate dravyaviÓe«Ãpek«ÃyÃæ sÃmÃnÃdhikaraïyÃt ekahÃyanÅyadravyaviÓe«apratÅtisiddhi÷ / astica dvayorapi dravyaguïayo÷ parasparÃkÃÇk«eti parasparasÃhityÃttayorniyama÷ / yadyapi kevalaguïavÃcitvapak«e bhinnaprav­ttinimittÃnÃæ ÓabdÃnÃmekasminnarthe prav­ttyasaæbhavÃt naikahÃyanÅpadasÃmÃnÃdhikaraïyaæ saæbhavati; tathÃpi mukhyasyÃsaæbhave 'pi dravyaparicchedadvÃrà guïasya karaïatvenÃnvaye tasya guïini«ÂhatvÃvagamÃt guïaguïinorabhedopacÃreïa tatsaæbhavÃdubhayorekakriyÃnvaye parasparÃkÃÇk«ayà tatkrayasÃdhanaikahÃyanÅrÆpadravyaparicchedakatvaæ nÃnupapannam / ataeva pÃr«ÂhikÃnvayasamarthanÃnantaram "eva¤ca vÃkyagatamapi sÃmÃnÃdhikaraïyaæ samarthitaæ bhavatÅ" tyuktaæ vÃrtike / ataeva ÂÃbantatayà dravyapadasÃmÃnÃdhikaraïyamapi viÓe«aïatayÃ, natvaÇgatayà / tattu viÓe«aïavidhikalpanayà krayaæ pratyevetyevamekavÃkyatvasaæbhave na vÃkyabhedamaÇgÅk­tya adhyÃhÃrÃdinà prÃkaraïikasarvadravyÃÇgatvakalpanaæ yuktam / nacaitÃvatà dravyopakÃritayà dravyÃÇgatvam; dravyasyÃpi paricchedyatayà guïopakÃrakatvena vaiparÅtyasyÃpyÃpatte÷ / ata÷ ÓrutyÃtra vÃkyabÃdhenaæ krayÃÇgatvameveti bhÃva÷ / eva¤ca ekahÃyanÅpadasÃmÃnÃdhikaraïyÃdekahÃyanÅdravyaparicchedadvÃraniyame sati na krayadravyÃntare«u tasya niveÓa ityÃha ---------- ataÓceti >#// ##// #<"ajayà krÅïÃtÅ"ti vÃkyavihitakrayoddeÓenÃruïÃvÃkye anekaguïavidhÃne vÃkyabhedÃpattestatra viÓi«ÂavidhyaÇgÅkÃreïa krayotpattÃvÃvaÓyikÃyÃæ tatraikahÃyanyavaruddhe kraye ajÃdiniveÓÃyogÃt guïÃt yÃvaddravyaæ bhinnakraya÷, natu bhaÂÂasomeÓvaroktarÅtyà eka÷ kraya iti tattadvyÃpÃrakasÃdhanatÃnÃæ naikahÃyanÅdharmatvaprÃptirityartha÷ >#// ##// ##// ## // / iti «a«ÂhamaruïÃdhikaraïam // #<--------------># #<(7 adhikaraïam / ) (a.3 pÃ.1 adhi.7)># ekatvayuktam // jyoti«ÂomÃdi«u grahaæ saæmÃr«ÂÅtyÃdi Órutam / tatra saæmÃrgÃdi prati grahatvavadekatvasyÃpi uddeÓyatÃvacchedakatÃ, uta tasyaiva sÃ, ekatvaæ tu kathamapi vidhyanvayÃsaæbhavÃdavivak«itamiti / cintÃyÃm / paÓvekatvavad grahaikatvasyÃpi avivak«ÃkaraïÃbhÃvÃduddeÓyatÃvacchedakatà / ataÓcaikasyaiva grahasya saæmÃrga iti prÃpte -------- ## viÓi«ÂoddeÓa÷ / yathà yasyobhayaæ havirÃrttimÃrcched grahamiti ca / dvayo÷ subantayorbhÃvanÃnvayasyaiva vyutpannatvena parasparÃnvayasyÃvyutpannatvÃt / anyathà pa¤cadaÓÃnyÃjyÃnÅtyatrÃpi viÓi«ÂavidhÃnÃpatti÷ / ekavacanÃdyupÃttasaÇkhyÃdestu samÃnÃbhidhÃnaÓrutyà karaïatvakarmatvÃdirÆpe pratyayÃrtha evÃnvitasya padaÓrutyà prÃtipadikÃrthÃnvayo naiva vyutpanna÷ / evaæ sarvebhyo darÓapÆrïamÃsÃvityÃdau ekapadÃdyatrÃnekÃrthapratÅtyuttaraæ lak«aïayà prÃtipadikÃdeva sÃhityapratÅtistatrÃpi sÃhityasya pratyayÃrtha evÃnvayo na prÃtipadikÃrtha iti kaustubhe spa«Âam / ataÓca naitÃd­Óasthale viÓi«ÂoddeÓasaæbhava÷ // ## na; bhÃvanÃyÃ÷ karotiparyÃyatvenaikakarmatvÃvasÃyÃduddeÓyÃnekatve tadbhaÇganibandhanavÃkyabhedÃpatte÷ / ekakarmakatva¤caikabodhavi«ayakarmatvaparyÃptyadhikaraïatÃvacchedakadharmavattvam / atra sarvebhyo darÓapÆrïamÃsÃvityÃdau satyapi putratvapaÓutvÃdÅnÃæ karmatvaparyÃptyadhikaraïatÃvacchedakÃnÃæ dharmÃïÃæ bhede ekenaiva sarvapadena yugapad bodhÃnnaikakarmakatvahÃnirityÃdyaæ vi«ayetyantam / paryÃptipadak­tyaæ tu kaustubhe dra«Âavyam / ataÓca phaladvaye saæskÃryadvaye phalasaæskÃryadvaye và tÃvadvÃkyabhedÃpatti÷ spa«Âà / nimittadvayasthale 'pi yÃvajjÅvÃdhikaraïanyÃyena nimittadvayasya ## nanu -------- tathÃpi naikatvÃdÅnÃmavivak«Ã; saæmÃrgabhÃvanÃyÃæ guïatvenavivak«opapatte÷ / na ca ----- evamekatvÃæÓe dvitÅyayà karaïatvalak«aïÃd grahÃæÓe ca prÃdhÃnyÃbhidhÃnÃdvairÆpyÃpatti÷ yugapadv­ttidvayavirodhÃpattiÓceti ------- vÃcyam; ripsitÃnÅpsitasÃdhÃraïakarmatvamÃtre dvitÅyÃyÃ÷ Óaktatvena pramÃïÃntarÃdviÓe«Ãvagame 'pi aikarÆpyeïobhayorapyanvayopapatte÷ / na caivamapi saæmÃrgÃÇgabhÆtasyaikatvasya tadanaÇgabhÆtagrahadvÃrakatvÃsaæbhava÷; aÇgatvÃdyabhÃve 'pi saæbandhitÃmÃtreïÃganmeti mantre svargasyeva grahasyÃpi dvÃratvopapatte÷ / ataÓca vivak«itamekatvamiti ------- cet, ## iti saptamaæ grahaikatvÃdhikaraïam // #<># (ekatvayuktam) evaæ tÃvat tribhiradhikaraïai÷ krameïa kriyÃdravyaguïÃnÃæ Órutyà viniyogaprakÃre nirÆpite ÓrutihetukasaæskÃracintÃtvasÃmyÃtte«ÃmarthÃdhikaraïÃnantaraæ kartuæ yuktÃmapyagrimacintÃyà viÓe«acintÃtvena sÃmÃnyÃpek«atvÃt sÃmÃnyacintÃnantarameva viÓe«acintà yuktetyabhiprÃyeïopek«ya avasarasattvÃdadhunà karaïaucityamabhisaædhÃya agrimacintÃvi«ayavÃkyamudÃharati ---------- jyoti«Âometi // ubhayatrÃdipadÃbhyÃmagnihotraprakaraïagatasyÃgre t­ïÃnyapacinotÅtyasya tathà darÓapÆrïamÃsaprakaraïagatÃnÃæ "puro¬ÃÓaæ paryagnikarotÅ" tyevamÃdÅnÃæ yathà saægrahastathà sÆtre ekatvagrahaïasyopalak«aïatvamaÇgÅk­tya "yasya puro¬ÃÓau k«ayato yasya sarvÃïi havÅæ«i naÓyeyuri" tyÃdidvivacanabahuvacanÃntapadasamarpitoddeÓyaghaÂitavÃkyÃnÃmapi saægraha÷ sÆcita÷ // yattu vÃrtike -------- "prayÃjaÓe«eïa havÅæ«yabhighÃrayatÅ"tyetadudÃh­tam, taccaturthe 'bhighÃraïasya prayÃjaÓe«apratipattyarthatÃyà vak«yamÃïatvÃt prayÃjaÓe«asyoddeÓyatvena havi«ÃmanuddeÓyatvÃdayuktamiva, tathÃpi matabhedena tadupapÃdanaprakÃrastatraivopapÃdayi«yate / "grahaæ saæmÃr«ÂÅ" tyasmÃtpÆrvaæ daÓÃpavitreïeti bhëye dh­tasyÃpi daÓÃpavitraÓabdasya vÃsa÷ kambalo vÃrthastatra j¤eya÷ // atra grahaÓabdena karmavyutpattyà somarasÃbhidhÃnÃt grahaïakÃle bahirlagnavipru«Ãæ pracchannarÆpastatsaæskÃra iti nyÃyasudhÃkÃra÷ / uttarÃdhikaraïabhëyasvarasÃdadhikaraïavyutpattyà tadÃghÃrapÃtraparatvena tatsaæskÃra iti pÃrthasÃrathyanusÃriïa÷ prakÃÓakÃrÃ÷ // uddeÓyatÃvacchedakatveti // saæmÃrgaviniyoga÷ siddho 'pi kimekatvÃdiviÓi«Âe uta grahamÃtre veti viÓe«ato viniyogaprakÃro vaktavya÷ / tatra yadyapi apÆrvasÃdhanatvenaiva rÆpeïa viniyogastathÃpi tallak«aïopayogiÓakyasaæbandhaghaÂakatÃmÃtramevoddeÓyatÃvacchedakatadanavacchedakatÃdvÃreïa cintyata ityartha÷ // vede vaktrabhÃvÃt vacanecchÃnicchÃrÆpatayà pramÃïÅbhÆtavedapramitasya tyÃgÃyogÃt cikÅr«ÃcikÅr«ÃrÆpatayà và vivak«Ãvivak«ayorasaæbhavÃt pratÅtyapratÅtirÆpatayà tadabhyupagame ÓrutasyaikatvÃde÷ pratÅtatvena tyÃgÃyogÃdasaæbhavaæ nirasituæ vivak«Ãvivak«ÃsaæbhavahetumanvayavyatirekÃbhyÃæ sÆcayituæ ca vidhyanvayÃsaæbhavÃdityuktam / tataÓcÃnu«ÂhÃnÃnanu«ÂhÃnarÆpaphalahetukavidhitsitÃvidhitsitÃparaparyÃyau vidhisaæsparÓÃsaæsparÓÃveveha vivak«itÃvivak«itapadÃbhyÃæ vivak«itau k­tvà vicÃra ityartha÷ // tatra grahaprÃtipadikasya grahatvamartho vacanasya ekatvaæ dvitÅyÃyÃ÷ karmatvaæ ca / tatra karmatve jÃte÷ sÃk«ÃdanvayÃyogÃt pÆrvoktarÅtyà vyaktilak«aïÃyà ÃvaÓyakatvena tasyÃ÷ karmatvenoddeÓyatve 'pi svatvasamÃkhyÃsahak­tapadaÓrutyaikatvasya grahavyaktÃvanvayÃdekatvaviÓi«Âasyaiva grahÃde÷ karmatve anvayÃdyathà grahatvÃnavacchinne na saæmÃrgastathaikatvÃnavacchinne 'pi na sa÷ / yadyapi samÃnÃbhidhÃnaÓrutyà ekatvasya karmatvÃnvayasaæbhava÷; tathÃpi tatrÃyogyatvÃdananvaye prÃtipadikÃrtha eva yukto 'nvaya÷ // naca kÃrakaviÓe«aïasya vidhyanvayÃsaæbhava÷ / evaæ yatrÃpi yasyobhayamityÃdau saÇkhyÃvÃcakapadÃntaraÓravaïam, tatrÃpi kriyÃnvayÃtpÆrvaæ sÃmÃnÃdhikaraïyÃdupapadÃrtha evÃnvayÃt viÓi«ÂasyoddeÓyatvopapattirityabhipretya pÆrvapak«amÃha -------- paÓvaikatvavaditi // vidhyanvayÃbhÃvÃt naikatvaæ vivak«itaæ vidhyanvayo hi kimuddeÓyatvena athavà guïatvena / tatrÃpyÃdye viÓi«ÂoddeÓenotasvatantroddeÓena và / natÃvadÃdya÷; kriyÃnvayÃt pÆrvaæ vaiÓi«ÂyasyÃvyutpannatvÃdityabhipretya siddhÃntamÃha ------ yatra hÅti / naiva vyutpanna iti // nanu ekavacanÃdyupÃttasaÇkhyÃde÷ prak­tyarthÃnvayÃbhÃvena viÓi«ÂatvÃbhÃvÃt viÓi«ÂoddeÓÃsaæbhave yatra sarvasyaivetyatra prÃtipadikÃdeva sÃhityapratÅtistatra sÃhityÃvacchinnasya ekapadopÃdÃnÃvagataparasparavaiÓi«ÂyasaæbhavÃdavivak«ÃnÃpatti÷ / ataeva dvivacanÃdipratÅtasÃhityasya pratyayÃrthe 'nvayÃvivak«ÃyÃmapi na do«a ityata Ãha -------- evamiti // prÃtipadikena svavÃcyabodhajananottaraæ lak«aïayà sÃhityapratÅteryugapat bodhÃnupapatte÷ paÓcÃtpratÅyamÃnasya samastaprÃtipadikÃrthatvÃt pradhÃnÃnvayasyÃbhyarhitatvÃcca ÓakyÃrthavatkÃraka eva anvayavyutpatte÷ prÃtipadikÃrthe vaiÓi«ÂyÃyogena viÓi«ÂoddeÓÃsaæbhava iti kaustubhe spa«Âamityartha÷ // dvitÅyamÃÓaÇkate -------- atheti / saæmÃrgasyeti // grahatvalak«itavyakterivaikatvalak«itavyakterapi karmatvena bhÃvanÃnvaye saæmÃrgasyÃpi pÃr«ÂhikaviniyogavidhidvayakalpanenoddeÓyadvayasaæbandhonÃnupapanna ityartha÷ / na kÃcitk«atiriti // vidheyÃnekatve 'pi vidhiphalasyÃj¤Ãtaj¤Ãpanasyaikavi«ayatvasvabhÃvabhaÇgÃpatteryukto vidhivÃkyabheda÷, uddeÓyÃnekatvetu ÓrutabhÃvanÃyÃæ te«ÃmanvayÃt vidheÓcaikaviÓi«ÂabhÃvanÃvidhÃyitvenÃnekavidhÃyitvÃbhÃvÃt ÃrthikaiÓca vidhibhirekakriyoddeÓena anekaviÓe«aïavidhivat anekoddeÓenaikasaæmÃrgavi«ayÃnekavidhikalpanasaæbhavÃt vÃkyabhedÃprasakte÷ na kÃcitk«atirityartha÷ // saæskÃryatvopapatteriti // tataÓca noddeÓyatÃvacchedakÃvacchinnatvarÆpeïa viniyogasya saæskÃryatÃprayojakatvaæ apitu tatsamÃnÃdhikaraïadharmÃvacchedÃdinÃpÅtyartha÷ // vaÓÅkÃrÃbhÃvÃditi // kriyÃyÃæ hi guïatvenÃnvaye tadÅyÃkÃÇk«ayà saæbandhÃdyathÃpek«amanyonyaniyama÷ sidhyati / prak­tetu kriyÃyà evoddeÓyaæ prati guïatvÃduddeÓyayoÓca svata÷ pradhÃnatvena parasparÃkÃÇk«abhÃvÃt kriyÃyÃÓca tadanurodhav­ttitvÃt kathaæ parasparaæ yo grahatvÃvacchinna÷ sa ekatvÃvacchinna÷ paÓutvÃvacchinna÷ ekatvÃvacchinna÷ ityevaæ niyama÷ sidhyatÅtyartha÷ / guïÃnurodheneti // guïasyÃv­ttyÃpattyanurodhenetyartha÷ / guïÃnurodheneti // bhinnavidhividheyacaturdhÃkaraïarÆpaguïÃv­ttyanurodhenetyartha÷ // samÃdhatte ---- bhÃvanÃyà iti // 'ghaÂaæ paÂaæ ca karotÅ' tyÃdau cakÃraæ vinà ghaÂapaÂayorubhayo÷ karmatvena karotyarthe 'nvayÃdarÓanÃt karoterekakarmatvaniyamena tatparyÃyabhÃvanÃyà api tanniyamÃt karmadvaye sati bhÃvanÃpratipÃdakapratyayÃv­ttervÃkyabheda ityartha÷ // nanu kimidamekakarmatvam? na tÃvadekakarmakatvamekakarmatvÃÓrayatvaæ vÃ; "sarvebhyo darÓapÆrïamÃsau" "ghaÂÃnÃnaye" tyÃdau tadanÃpatte÷; tatra putrÃdiv­ttikarmatvÃnÃæ karmatvÃÓrayaputrÃdÅnÃæ ca bhedÃt, nÃpyekakarmatÃvacchedakatvam; "sarvebhya" ityatraiva paÓutvaputratvÃdÅnÃæ bhedenaikakarmatvÃnÃpatterityata Ãha -------- ekakarmatvaæ ceti // ekabodhavi«ayeti dharmaviÓe«aïam / ekenaiveti // ekenaiva sarvapadena tena tena rÆpeïa tattacchaktibhi÷ sarve«Ãæ phalÃnÃæ yugapadbodhÃdityartha÷ // paryÃptapadak­tyaæ tviti // "adhvaryuyajamÃnau vÃcaæ yacchata" ityatra adhvaryuyajamÃnatvayo÷ karmatvÃdhikaraïatÃvacchedakayorekabodhavi«ayatvÃbhÃvÃt dvikarmatvaprÃptÃvapi dvandvottaravibhaktyà devatÃtvÃderiva karmatvÃderapi vyÃsajyav­ttitvÃvasÃyÃt tatparyÃptyadhikaraïatÃvacchedakasyÃdhvaryuyajamÃnobhayatvasya dvandvajanyaikabodhavi«ayatvÃt ekakarmatvopapattyarthaæ paryÃptipadam // nacaivaæ samÃsopÃttasÃhityavivak«Ãpatte÷ daivÃdanyatarapadÃrthabÃdhe anyatarasya và niyamÃnÃpatti÷; sÃhityaviÓi«ÂayoruddeÓyatve 'pyapÆrvasÃdhanatvalak«aïÃyÃæ pratyekav­ttyapÆrvasÃdhanatvasyaiva lak«aïÅyatvena tadanÃpatte÷ / nahi tayo÷ sahitayorekakÃryajanakatvamasti / ata÷ pratyekav­ttitayà avagatenaiva rÆpeïa lak«aïÃnna do«a iti kaustubhe dra«yavyamityartha÷ // yÃvajjÅvÃdhikaraïeti // nimittayorbhedenÃnu«ÂhÃpakatayà bhedena bhÃvyÃk«epakatvÃt tadÃk«iptabhÃvyÃrÆpÃnekakarmatvaprasaÇgasya tulyatvamityartha÷ // nanu nimittadvayasthale sahitayoreva nimittatvÃÇgÅkÃreïa na phaladvayÃk«epakatvamityata Ãha -------- yathÃceti // sÃhityasyÃpi pak«akoÂipravi«Âatvena pÆrvavadeva nimittaviÓe«aïatvÃnupapattÃvarthÃt svÃtantryeïa nimittatvÃpattau bhedenÃnekakarmÃk«epakatvÃt tatprasakteryasyobhayamityÃdau ubhayÃtterhavirÃrteÓca p­thaknimittatvÃÓrayaïe syÃdeva vÃkyabheda iti kaustubhe spa«Âamityartha÷ / ataeva na yatra phaladvayÃk«epakatvaprasaÇgastatra bhÃvyasyaikatvÃnnimittasyaca nimittatvenaivÃnvayÃnna vÃkyabheda÷ / yatrÃpya "mÃvÃsyÃyÃmaparÃhïa" ityÃdau kÃladvayasyoddeÓyatve 'pi karmanÃnÃtvÃnÃk«epakatvam tatrÃpi na vÃkyabheda ityÃha ------------ ataeveti // yathÃca phalÃdÅtyayaæ grantho vyÃkhyÃtacara÷ // t­tÅyaæ pak«amÃÓaÇkate --------- nanviti / svargasyeveti // mantreïahi prakaraïe pÃÂhÃddarÓapÆrïamÃsÃpÆrvaæ pratyupakartavyam kenaciddvÃreïeti niÓcite yadeva darÓapÆrïamÃsÃpÆrve upayujyate tadeva dvÃraæ bhavati / nahi phalaæ tadapÆrve tajjanakakarmaïi vopayuktam / atastadabhÃve 'pi yathà darÓapÆrïamÃsasaæbandhastadvadekatvasya saæmÃrgabhÃvanÃyÃæ karaïatvenÃnvayenÃÇgabhÆtasyÃpi grahasya saæmÃrgasaæbandhitÃmÃtreïa dvÃratvopapatte÷ tatsaæbandhigrahaparicchedakatvena tatsvÅkÃrÃdekatvena grahaæ saæm­jyÃdityanvayopapattirityartha÷ // tathÃtva iti // dvitÅyayà tantreïÃbhidhÃne 'pi karmatvaparyÃptyadhikaraïatÃvacchedakasya dharmasyaikatvagrahatvÃderekabodhavi«ayatvÃbhÃvenaikakarmatvabhaÇgÃpattyà vÃkyabhedÃpatterityartha÷ / anuvÃda iti // jÃtyabhiprÃyeïa pratyekaikatvamÃdÃya và prÃptatvena ÓakyÃrtho 'nuvÃda÷ / paÓvaikatvÃdestu karaïatve 'nvitasya taddvÃrà kriyÃsaæbandhena vidhyanvaye vÃkyabhedÃdido«ÃnÃpatte÷ yuktà vivak«eti vai«amyamityartha÷ // nanu "a«Âavar«aæ brÃhmaïamupanayÅta" ityatra saæskÃryaviÓe«aïasya a«Âavar«atvÃderavivak«Ãpattau aniyatavar«asyÃpyupanayanÃpattiriti ÓaÇkÃnirÃsÃyÃha --------- yathÃcaivamiti // yadyapya«Âavar«atvamuddeÓyaviÓe«aïam; tathÃpi tasyopayogÃpek«ÃyÃæ so 'dhÅyÅtetyevaæ vipariïatena "tamadhyÃpayÅte" tividhinà viniyogakalpane tacchbdena parÃm­«ÂasyopÃdeyatvena tadvivak«opapatti÷ / yadyapi prathamata÷ saæskÃrÃnvaye tadavivak«ÃyÃæ paÓcÃttanaviniyogavidhÃvapi tacchabdenÃvivak«itaviÓe«aïasyaiva parÃmarÓÃpatti÷; tathÃpi prÃthamikasaæskÃrÃnvaye 'pya«Âavar«atvasya grahaikatvavat kathamapi prÃptyabhÃvenÃnuvÃdÃyogÃdardhamantarvedÅtivat lak«aïayà viÓi«ÂoddeÓasaæbhavena vivak«opapatti÷ / yatrahi grahamityÃdau dvayorapi prÃptisaæbhava÷ / ekavacanasyaiva bahutvÃdilak«aïÃyÃæ pÃÓanyÃyÃdirÆpaæ niyÃmakamasti, tatra nobhayatra lak«aïayà viÓi«ÂoddeÓa÷, prak­tetu dvayorapyaprÃptatvÃttadaÇgÅkÃre na kÃcitk«atiriti kaustubhe upapÃditamityartha÷ / eva "magne÷ t­ïÃnyapacinotÅ" tyatra yadyapyagne÷ «a«Âhyà t­ïadvÃrÃpacaye guïabhÃva÷ pratÅyate; tathÃpi saæbandhasÃmÃnyasya viÓe«ato jij¤ÃsÃyÃæ viÓe«aïÃntarÃyogenÃÇgÃÇgitvalak«aïÃnvayaviÓe«ani«ÂhatvÃvasÃyÃt ko 'trÃÇgÅtyapek«ÃyÃæ cÃgne÷ prayojanavattvenÃÇgitvÃvasÃyÃt upayok«yamÃïasaæskÃrasya garÅyastvÃttasyÃpi t­ïasaæsparÓanimittotpatsyamÃnolmukabahi÷ pÃtaparihÃrÃrthatayà d­«ÂÃrthatÃlÃbhÃt svasvÃmibhÃvavi«ayÃyÃÓca «a«ÂhyÃ÷ svÃminiprayogadarÓanena prÃdhÃnyÃrthatvÃvasÃyÃt agne÷ prÃdhÃnyÃvagateruddeÓyatvÃt tadviÓe«aïaikatvÃvivak«opapatti÷ tataÓcÃgnisaæskÃratvÃt yasyÃgneragre me upayoga÷ tasyaivÃyaæ t­ïavibhÃgarÆpÃpacaya÷ saæskÃravidhiriti na sabhyÃvasathyayo÷ t­ïÃpacaya÷, paristaraïaæ tu "agnÅnparist­ïÃtÅ" tyaviÓe«aÓravaïÃttayorbhavatyeva / astuvà tayorapi sa÷ / yadyapÅyaæ pa¤camÅ bhavet; tathÃpi "madhyÃt pÆrvÃrdhÃccÃvadyatÅ" tivadagne÷ prayojanavattvÃllak«aïayà prÃdhÃnyapareti na do«a iti vÃrtikakÃra÷ / asmiæÓca pak«e 'pacayasya d­«ÂÃrthatÃlÃbhÃya citaist­ïaireva puna÷ puna÷ paristaraïamuktamÃpastambasÆtre // pÆjyapÃdaistu dvitÅyayà t­ïÃnÃæ prÃdhÃnyÃvagatau viniyogabhaÇge pramÃïÃbhÃvÃt t­ïapratipattitvameva / anyathà t­ïagatabahutvavivak«Ãpatte÷ kapi¤jalÃdhikaraïanyÃyena trayÃïÃmeva t­ïÃnÃmapacayÃpatteravaÓi«Âat­ïasaæsarganimittotpatsyamÃnolmukabah i÷ pÃtasyÃparihÃryatayÃgnest­ïÃpacaya- saæskÃryatvÃnupapatte÷ / ato bahutvÃvivak«ÃyÃst­ïasaæskÃryatvaæ vinà durupapÃdatvÃtparistaraïopayuktat­ïapratipattikarmatvamevÃpacayasya yuktam / naca tavÃpyekasyaivÃgnest­ïÃpacayÃpatti÷ / pa¤camyÃpÃdanatvena guïatve 'pi pratipÃdyat­ïÃnurodhena pratyekaikatvÃnuvÃdÃvagatervivak«ÃprasaÇgÃt / atast­ïapratipattitvamevetyuktaæ kaustubhe // yattu -------- asminpak«e pÆrvaprayogÃrthÃgniparistaraïopayuktÃnÃmapi t­ïÃnÃæ prayogÃntarakÃlÅnÃpacayena pratipÃdanÃt pratipattitvÃyoga iti --------- nyÃyasudhÃk­toktam, tadu "pasthÃya t­ïÃnyapacinotÅ"ti ÃpastambasÆtre agnyupasthÃpanasamÃpanakart­tvÃnurodhenayajamÃnakart­kopasthÃpanottarakÃlÅnatvokterayuktatvÃda- yuktamityupek«itaæ pÆjyapÃdai÷ / ataeva pratipattyà t­ïÃnÃmagre 'nupayuktatvÃduttaraprayoge«u anyairanyaireva t­ïai÷ paristaraïamuktaæ dhÆrtasvÃmyÃdibhirityalaæ vistareïa / yathÃcÃdhÃnavÃkye 'gnisÃhityavivak«Ã tathà kaustubhe dra«Âavyam / prayojanaæ spa«ÂatvÃnnoktam ## ---------------- #<># (8 adhikaraïam / ) (a.3 pÃ.1 adhi.8) ## grahatvavivak«ÃyÃæ vÃkyabhedÃdyabhÃvÃtsatyapi jyoti«Âomaikye tattadabhyÃsÃpÆrvÃïÃæ bhedÃt payasà maitrÃvaruïaæ ÓrÅïÃtÅtivad grahajanyÃpÆrvasÃdhanatvasyaiva lak«aïopapatterna camase«u saæmÃrga÷ // 3 // 8 // ##// ##// // itya«Âamaæ grahatvavivak«Ãdhikaraïam // #<-------------># #<(9 adhikaraïam / ) (a.3 pÃ.1 adhi.9)># ÃnarthakyÃt // "saptadaÓÃratnirvÃjapeyasya yÆpa" ityatrÃvyavahitatvÃt pradhÃnatvÃt prakaraïÃnugrahÃcca saptadaÓÃratnitvaæ vÃjapeyoddeÓena «a«ÂhÅÓrutyà vidhÅyate / na yÆpoddeÓena; atiprasaÇgÃpatte÷, vÃjapeyena viÓe«aïe viÓi«ÂoddeÓÃcca / ata÷ saptadaÓÃratnitvaævÃjapeyoddeÓena vidhÅyamÃnaæ tadÅyordhvapÃtradvÃreïa niviÓate / yÆpapadaæ sÃd­ÓyÃdgauïaæ iti prÃpte ---------- ## cÃnarthakyÃt prakaraïÃt vÃjapeyÃpÆrvasÃdhanatvalak«aïayà vÃjapeyÃpÆrvasaæbandhiyÆpalÃbhÃt vÃjapeyasyetyanuvÃda÷ / «a«ÂhÅ ca paraæparÃsaæbandhe 'pyupapannà naptari devadattasyÃyamitivat / vyavahitatvÃdi ca gauïatvÃpek«ayà na do«a÷ // 3 // 9 // ##// atra «a«ÂhyÃ÷ prÃcÅnamate mukhyaÓrutitvÃt svamate gauïatvÃt gauïamukhyasÃdhÃraïaÓrutiviniyogopayogicintanÃt pÃdÃdhyÃyasaægatÅ spa«ÂatvÃdapradarÓya vÃjapeyaprakaraïagatavi«ayapradarÓanapÆrvakaæ pÆrvapak«amevÃha -------- saptadaÓeti // anantarasaÇgatistu pÆrvatra prÃtipadikÃrthavivak«Ã vacanÃrthasyÃvivak«eti cintite yatra tarhi prÃtipadikÃrthadvayaæ tatra kasyÃvivak«eti jij¤Ãsodaye avasarasattvÃdanyataravivak«Ãvivak«e vicÃryete ityevamavasararÆpà // yattu atra prakÃÓakÃrai÷ ----- pÆrvatra grahe«u saæmÃrga÷ na camase«vityukte saptadaÓÃratnitvaæ «o¬aÓipÃtre niviÓate yÆpe veti cintÃyÃ÷ prÃsaÇgikatvaæ nyÃyasudhÃkÃroktaæ mukhyasÃk«Ãtsaægatisaæbhave prasaÇgasaÇgatyabhidhÃnasyÃyuktatvÃt pradÆ«ya sÃk«ÃtsaÇgatyupapÃdanaæ k­tam ------- saæskÃradravyaguïe«u vidhiæ pratyantaraÇgabahiraÇgabhÃvakrameïa yathÃsaæyogaæ vyavasthoktau ekatvÃderaruïÃdhikaraïoktakriyÃnvayatadÅyadravyaniveÓÃpavÃdadvÃrà saæskÃre yathÃsaæyogaæ vyavasthÃvyavasthÃviÓe«acintÃmadhikaraïadvayena k­tvà dravye viÓe«acintÃsaæbhavÃt guïe saptadaÓÃratnitve ÃruïyÃdhikaraïanyÃyena sÃmÃnyata÷ siddhayo÷ kriyÃÇgatvatadÅyadravyaniveÓayostadviÓe«acintà ------- kiæ vÃjapeyÃÇgaæ sat tadaÇge «o¬aÓipÃtre niviÓate, uta paÓuyÃgÃÇgaæ sat tadaÇgayÆpa iveti ------ iti / tadekahÃyanyÃdipadavat bahuvrÅhitvena saptadaÓÃratnipadasya dravyaparatvÃdÃruïyavatkriyÃÇgatvÃyogena tatsÃmÃnyacintÃvi«ayatvÃsaæbhavÃt iha viÓe«acintÃtvÃsaæbhavena sÃk«ÃtsaÇgatyasaæbhavÃdayuktamityupek«itaæ pÆjyapÃdai÷ / yathÃcÃsya dravyaparatvaæ tathà nirÆpayi«yate / ataeva prasaÇgasaÇgatimiva sÃk«Ãtsaægatimapi vihÃya kaustubhe 'vasarasaÇgatireva darÓità // tatra yÆpoddeÓena saptadaÓÃratnividhÃne na tÃvadbahuvrÅhyupÃttÃnyapadÃrthatvena yÆpasyoddeÓyatvasaæbhava÷; ekaprasaratÃbhaÇgÃpatte÷ / nÃpi yÆpapadÃrthatvena; tathÃtve 'nyapadÃrthÃnanvayena samÃsÃnupapatte÷, aratnÅnÃæ prÃptatvena vidhyanupapatteÓca / aratnyanuvÃdena saÇkhyÃvidhÃne 'tiprasaÇganirÃkaraïÃya yÆpÅyatvaviÓe«aïe vÃkyabheda ekaprasaratÃbhaÇgÃpattiÓca / ata÷ saptadaÓÃratnidravyaæ svÃmitvÃrthaka«a«Âhyà pratipÃditaprÃdhÃnyavÃjapeyoddeÓena vidhÅyate / eva¤cÃvyavahitapradhÃnÃnvayÃt «a«ÂhÅÓruti÷ kathaæbhÃvÃnugrahÃdikaæ labhate / anyathà dÅk«aïÅyavÃÇniyamanyÃyena paÓvapÆrvÃrthatvasya yÆpamÃtrÃrthatvasya vÃ'pattyà vÃjapeyÃnaÇgatvÃt tadbÃdhÃpatti÷ // ki¤ca viÓi«ÂoddeÓe vÃkyabhedÃpatterekatarÃvivak«ÃyÃæ mukhyatvÃt vÃjapeyapadÃrthavivak«ÃmaÇgÅk­tya yÆpÃvivak«aiva yuktÃ; anyathà prakaraïÃdeva vÃjapeyasaæbandhitvaprÃpte÷ vÃjapeyapadÃnarthakyÃpatte÷ / ataeva saptadaÓÃratnitvaviÓi«ÂayÆpasyaiva vidhÃnaæ parÃstamityabhipretya pÆrvapak«amupapÃdayati -------- avyavahitatvÃditi // dravyavidhÃne 'pi lohito«ïÅ«ÃdivadvidhiÓakterviÓe«aïe saækrÃntyabhiprÃyeïa saptadaÓÃratnitvamityuktam / vÃjapeye bÃdhÃt kathaæ tasyÃÇgatvamityÃÓaÇkÃæ nirasyati ------ tadÅyeti // rasÃdhÃrabhÆtasyÃpi «o¬aÓipÃtrasya grahairjuhotÅtyanena yÃgÃntargataprak«epÃÇgatvena vÃjapeyaæ prati sÃk«ÃdaÇgatvÃt taddvÃrà niveÓastatretyartha÷ / anyagrahapÃtrÃïÃæ sÃdhÃraïatvÃdasÃdhÃraïyena vÃjapeyasaæbandhitvena tatraiva niveÓaæ sÆcayituæ tadÅyetyuktam / ÆrdhvapÃtraæ «o¬aÓigraha ityartha÷ / sÃd­ÓyÃditi // tasyaca pÃtrasya khÃdiratvÃdÆrdhvatvÃcca yÆpasÃd­ÓyamÃdÃya yÆpapadaæ gauïam / ataeva -------- ÆrdhvapÃtravÃcakapadasÃmÃnÃdhikaraïyÃbhÃve 'pi saptadaÓÃratniyÆpasad­Óamityevaæ gauïasÃmÃnÃdhikaraïyamÃdÃyordhvapÃtravi«ayatvasiddhirityartha÷ // yattu somanÃthena ------ yÆpe khÃdiratvasya vaikalpikatvÃttasya niyatopasthityabhÃvÃt yÆpapadena niyatopasthitordhvatvasÃd­ÓyamÃtrasyaiva grahaïena sarvordhvapÃtramÃtre niveÓa ityuktam, tat pak«e upasthitasyÃpi tasyetaraniyamanÃrthatvopapatterayuktam / ataeva aindrÃgne ekÃdaÓadvÃdaÓakapÃlatvayorvikalpe 'pi dvÃdaÓakapÃlÃnÃæ vik­tau vikalpitadvÃdaÓakapÃlaindrÃgnavikÃratvami«yata evetyupek«itaæ pÆjyapÃdai÷ // yadyapi dvayormadhye jaghanyasyÃvivak«Ã yuktÃ; tathÃpi jaghanyasyÃpi yÆpapadasya svÃrthatyÃgÃpek«ayà mukhyasyÃnuvÃdatvameva yuktamiti tadanurodhenÃvyavahitapradhÃnÃnvaya«a«ÂhÅÓrutiviniyogaparityÃgamapyaÇgÅk­tya yÆpoddeÓenaiva tadvidhÃnam / tatra samÃsÃrthÃnyapadÃrthadravyasya yÆpe vidhÃnÃsaæbhavÃt yÆpapade yÆpakÃryalak«aïayà yÆpakÃrye saptadaÓÃratnidravyavidhÃne yadyapi tatkÃrye anyadeva dravyamÃpatet tathÃpi prak­tiprÃptayÆpatvÃvirodhenÃpi saptadaÓÃratnidravyaniveÓopapatte÷ yÆpÃkhyadravyavidhÃnasiddhirityabhipretya siddhÃntamÃha -------- yÆpapadasyeti // parapadasÃmÃnÃdhikaraïyaæ vinà gauïatvÃyogÃdyÆpapadasya gauïatÃÓrayaïenordhvapÃtravi«ayatve 'nyonyÃÓrayÃpatternordhvapÃtravi«ayatÃsiddhirityartha÷ / yastu prakaraïÃnugraha÷ sa mamÃpyaviÓi«Âa ityÃha --------- yÆpakÃryeti // yÆpasya tatsÃdhyaniyojanasya tatsÃdhyapaÓvapÆrvasyavà saptadaÓÃratnitvaæ vinÃpi prak­tau siddhidarÓanÃt tatsvarÆpe 'pyÃnarthakyÃpatterdÅk«aïÅyÃvÃÇniyamanyÃyabÃdhena lak«italak«aïayà adhikÃrÃkhyaprakaraïasahak­tena yÆpapadena vÃjapeyasyetyanuvÃda ityartha÷ / etena --------- vÃjapeyasaæbandhitvalÃbhÃya vÃjapeyapadasya yÆpaviÓe«aïatvÃÇgÅkaraïaæ bhavadevÃdÅnÃæ yacca viÓi«ÂoddeÓavÃkyabhedÃpÃdanena taddÆ«aïaæ prakÃÓakÃrÃïÃæ tadubhayamapi -------- apÃstam; tadviÓe«aïavaiyarthyÃt, «a«ÂhÅsthale parasparÃnvayasya prÃcÃæ mate vyutpannatvena vÃkyabhedÃnÃpatteÓca / etena ----------- yÆpÃÇgasaptadaÓÃratnitÃyà vÃjapeye kathaæbhÃvÃkÃÇk«Ãlak«aïaprakaraïenÃgrahaïÃnna vÃjapeyÃpÆrvaprayuktatvaæ, apitu vÃÇniyamanyÃyena paÓvapÆrvaprayuktatvameveti somanÃthoktaæ --------- apÃstam; kathaæbhÃvÃkÃÇk«Ãlak«aïaprakaraïÃgrÃhyatve 'pyÃnarthakyÃpattisahak­tayÆpapadaÓrutyaiva tadaÇgatvabodhanena vÃjapeyÃpÆrvaprayuktatvasyaivÃpatte÷ // nanu vÃjapeyÃÇgatvena yÆpÃprasiddhi÷ kathaæ vÃjapeyasaæbandhitvaprÃptyÃnuvÃda ityata Ãha --------- «a«ÂhÅ ceti // atraca prÃcÃæ rÅtyà yÆpamÃtrasyoddeÓyatve samÃsÃrthavidhÃnasya tasminnasaæbhavÃt kÃryalak«aïÃyäca lak«aïÃpatterniyamena yÆpatvÃvirodhenaiva dravyavidhÃnasyÃpi kli«ÂatvÃpatte÷ dravyaviÓe«ÃnupÃdÃnÃpatteÓca na taduddeÓena dravyavidhi÷, apitu yÆpapadasya tÃtparyagrÃhakatvamaÇgÅk­tya saptadaÓÃratnipadena viÓi«ÂayÆpavidhi÷ vÃjapeyoddeÓena, tasyacÃprÃk­takÃryakaratvÃpatte÷ vÃjapeye sÃdhanatvÃdinà niveÓÃyogÃt «a«ÂhyÃ÷ paraæparÃsaæbandhe 'pyupapatte÷ tadÅyapaÓvaÇganiyojanadvÃreïa niveÓÃnna kaÓcana do«a iti mama pratibhÃti / prayojanaæ spa«ÂatvÃnnoktam ## - - - - - - - #<># (10 adhikaraïam / ) (a.3 pÃ.1 adhi.10) ## anupÃttasyÃpi ÃkhyÃtagamyasya sadbhÃvÃttaddvÃraiva juhotyanvayopapatte÷ prayÃjahomÃÇgatvameveti bhëyakÃreïa siddhÃntitam // ## satyapi vÃkyÅgrahomasaæbandhe saÇkoce pramÃïÃbhÃvÃdvedyÃæ havÅæ«ÅtivatprÃkaraïikasarvahomÃÇgatvam; vÃcanikÃÇgasandaæÓarÆpÃvÃntarÃdhikÃrasya vÃkyasaÇkocakatvÃnupapatte÷ / yadi hi tÃd­ÓasandaæÓamadhye abhikrÃmatÅtyeva ÓrÆyeta, tato 'vÃntaraprakaraïena syÃdapi prayÃjÃÇgatvam / vastutastu nÃÇge«vitikartavyatÃ'kÃÇk«Ãlak«aïaæ prakaraïaæ, phalÃbhÃvÃt, anyathà prayÃjÃbhikramaïÃdÅnÃmapyanuyÃjÃdyaÇgatvÃpatte÷ / vÃcanikÃÇgasaæbandhasiddhyartha¤ca kalpitÃyà ÃkÃÇk«ÃyÃstanmÃtragrÃhakatvenÃbhikramaïagrÃhakatvÃnupapatteriti prÃpte ------- ##// yatra tu vÃcanikÃÇgasandaæÓastatrÃ'dyenÃÇgÃkÃÇk«ojjÅvanaæ antimena ca tannÃÓa÷, na tu maïyÃdÃviva vÃcanikÃÇgÃnÃæ pratyekamuttejakatÃ; tÃvadabhÃvakÆÂapraveÓe gauravÃt, tadvadiha vyabhicÃrÃbhÃvÃcca / ato vÃcanikasandaæÓe ÓrutÃnÃmavÃntaraprakaraïena balavatÃÇgÃÇgatvameva / prak­te tu homÃnuvÃdena vihite 'bhikramaïe homasvarÆpe Ãnarthakyaprasaktau apÆrvasÃdhanatvalak«aïÃtÃtparyagrÃhakatayà vÃcanikÃÇgasandaæÓarÆpÃvÃntarÃdhikÃra eva tattvenÃÓrÅyate, na tu pradhÃnÃdhikÃro 'ÇgapradhÃnÃdhikÃro và vedyÃmiva / asti cÃtra "samÃnayate juhvÃmaupabh­ta mi"tyÃdyupakramya madhye 'bhikramaïaæ vidhÃya "prayÃjaÓe«eïa havÅæ«yabhighÃrayati" iti ÓravaïÃt sa÷ / ato 'bhikramaïaæ prayÃjahomÃÇgameva / na ca prayÃje«u homÃbhÃva÷; prak«epÃÇgakasyaiva tyÃgasya v­ddhavyavahÃreïa yajipadÃrthatvÃvasÃyÃdÃk«epeïa ÓrÆyamÃïayajimÃtre homaprÃptyupapatte÷ // 3 // 10 // ## ÃnarthakyÃpattyà ÓrutakriyÃnvayÃyogena tadaÇgÃvatÃre sthite tadviÓe«acintÃtvenottarÃdhikaraïadvayasyÃnantarasaÇgatau spa«ÂÃyÃæ yadyapyabhikramaïopavyÃnayostadaÇgÃvatÃre sati saæskÃratvÃpatte÷ saæmÃrgÃkhyasaæskÃracintÃnantarameveyaæ cintà kartuæ yuktÃ; tathÃpi kriyÃyÃ÷ sÃk«Ãt kriyÃnvayÃyogÃt guïavatkriyÃsÃdhanadravyadvÃrà kriyÃnvayenÃrthÃt dravyasaæskÃratvÃvagame guïacintÃnantaramapyasau yukteti saÇgatimabhipretya vi«ayapradarÓanapÆrvakaæ pÆrvapak«amÃha --------- darÓeti // anvayÃnupapatteriti // kÃrakatvÃbhÃvenÃnvayÃnupapatterityartha÷ / dravyaparicchedadvÃrà kriyÃyà api kÃrakatvenÃnvayopapattiæ nirasyati --------- Ãruïyavacceti // "avyayak­to bhÃve bhavantÅ"tyanuÓÃsanena avyayatvÃïïamulo bhÃvamÃtravÃcitvÃvagamena samÃnÃdhikaraïakart­rÆpadravyÃnupÃdÃnÃt dravyavi«ayaniyamecopapattibhÆtasya sÃdhyakriyÃsaæbandhasya ïamuluktasamÃnakart­tvapÆrvakÃlatvÃnyathÃnupapattisÃdhyatvena kart­bhÆtadravyÃnvayÃt prÃganavasaterdravyaniyamopapattintvÃyogÃdaparicchedakatvenaca kriyÃyà guïavat kriyÃsÃdhanadravyopÃdÃnÃnaupayikatvÃt adhvaryÃkhyasya ca dravyasya dvÃratvenÃbhimatasyÃnekakriyÃsÃdhÃraïyenaikahÃyanÅvat vyavasthitakriyÃdvÃrakatvÃyogÃcca na vÃkyÅyakriyÃnvaya Ãruïyavadityartha÷ / etena -------- aruïÃdhikaraïena gatÃrthatvamapi --------- nirastam / nanu prÃkaraïikasarvahomÃÇgatve 'pi ÃrÃdupakÃrakatayaivÃÇgatvÃpattirityata Ãha --------- tadÅyeti // "ÃbhÅk«ïye ïamulce"ti sm­tervÅpsÃrthasyÃv­ttirÆpasyÃbhÅk«ïyasya ïamulopÃdÃnÃdÃrÃdupakÃrakatveca tantratvÃdÃv­ttyanupapatte÷ saæskÃrasyatu kÃryayogyatÃdhÃnÃrthatvÃt pratikÃryamÃv­ttyanupapatte÷ kart­saæskÃratvameva; so 'pi ca d­«ÂarÆpa evetyartha÷ // anupÃttasyÃpÅti // ïamulo bhÃvÃrthakatvÃt samÃnakart­kayorityanuÓÃsanasya saæmÃrgÃnuÓÃsanamÃtraparatvena ïamulastadapratÅtimabhipretyÃkhyÃtagamyasyetyuktam / ataeva -------- pÆrvakÃlatÃdisaæbandhenetyatrÃdipadena samÃnakart­tvasaæbandhasaægraha÷ // vÃkyÅyajuhotyanvayavicchedena bhëye k­tasya pÆrvapak«asyÃtitucchatvenÃyuktatÃæ darÓayitvà vÃrtikakÃroktarÅtyà vicÃraæ darÓayati ------- taditi // pÆrvapak«amÃha ------- satyapÅti // yadyapi ïamula÷ kÃrakatvÃnabhidhÃyakatvena mukhyaÓrutitvÃsaæbhavÃt dhÃtusaæbandhasyÃpyaÇgatvarÆpasya saæsargavidhayà bhÃnena «a«ÂhÅvat gauïaÓrutitvasyÃpyanupapatterdvÃrÅbhÆtakartraÇgatvasya liÇgagamyatvÃnna ÓrutiviniyogopayogivicÃratvena pÃdÃrthatayÃyaæ vicÃra÷ saÇgatastathÃpi ïamulabhÃve vÃkyenÃÇgatvÃyogÃt ïamulÓrutyunneyatvena ÓrautatvopacÃrÃtsaÇgati÷ satyapÅtyapiÓabdena sÆcità / anantarà tu sÃk«ÃtpradhÃnÃÇge homÃÇgatvaÓravaïena bÃdhite tadviÓe«acintÃtvÃdavasararÆpà spa«Âaiva / tatra homÃÇgatve pramite 'pi tatsvarÆpe Ãnarthakyaprasaktau pradhÃnÃdhikÃrÃkhyaprakaraïena kart­saæskÃradvÃrà pradhÃnÃpÆrvasaæbandhihomatvasyoddeÓyatÃvacchedakatvÃvagate÷ kartuÓcÃÇgapradhÃnasÃdhÃraïasya dvÃratvena pradhÃnasaæbandhitvasyÃpi sÃk«ÃtparamparÃsÃdhÃraïyenaiva vivak«itatvÃtprak­tasarvahomÃÇgatvam, athavà -------- vÃkyasaækoce pramÃïÃbhÃvÃt aÇgÃdhikÃrasyÃpi pradhÃnÃdhikÃravat apÆrvasÃdhanatvalak«aïÃtÃtparyagrÃhakatvÃt prak­tasarvahomÃrthatvamityabhipretya pÆrvapak«amÃha ---------- saækoca iti / yadi hÅti // yadyabhikrÃmatÅtyeva ÓrÆyate, tadà vÃkyavyÃpÃrÃbhÃvÃt tena prayÃjamÃtrÃÇgameva ÓrÆyate, tadà vÃkyavyÃpÃrÃbhÃvÃt tena prayÃjamÃtrÃÇgameva syÃdityartha÷ / yadi pradhÃnetikartavyatÃkÃÇk«Ãyà prayÃjÃnÃmaÇgatvena grahaïe tena kratÆpakÃrabhÃvyakatvÃvagateste«ÃmitikartavyatÃkÃÇk«Ã kalpyeta, tadà prathamaprav­ttayà pradhÃnÃkÃÇk«yà prayÃjÃnÃmivÃbhikramaïasyÃpi pradhÃnamÃtrÃÇgatvÃpatti÷ / evaæ satyapi tadÃkÃÇk«yà g­hyeta, tadà bÃdhakamÃha -------- anyatheti // nanu bhÃvanÃsvÃbhÃvyena utpadyamÃnaprayÃjÃdÅnÃmaÇgÃkÃÇk«Ã upajÅvyena prathamapravattena pradhÃnakathaæbhÃvena pratibaddheti na tayà parasparÃÇgatvam / ÃvaÓyakaÓrutyÃditrayaviniyuktenÃÇgenaca pratibandhakanirodhe satyujjÅvitayà tayÃbhikramaïasyÃpi tatsaædaæÓapatitasya grahaïopapattirityata Ãha -------- vÃcaniketi // vÃcanikÃÇgasaæbandhasidhyarthaæ kalpyasya pratibandhakanirodhasya dharmigrÃhakapramÃïena pratyekameva kalpayitumucitatvÃt abhikramaïasya tannirodhakalpane pramÃïÃbhÃvenÃnujjÅvitayà prayÃjÃkÃÇk«yà grahaïÃnupapattirityartha÷ // atideÓeneti // dÅk«aïÅyÃvaim­thÃdi«vityartha÷ // svasaæpÃdaneneti // yÃgasvarÆpasaæpÃdakadravyadevatÃdinetyartha÷ // tadvadiheti // loke uttejakena uttejanÃkaraïe 'pi vahnimÃtreïa dÃhadarÓanÃt prathamat­tÅyak«aïayo÷ uttejakasattve dvitÅyak«aïe maïimÃtreïa pratibandhadarÓanÃcca vyabhicÃreïottejakasya na uttejanaæ kÃryam, apitu uttejakavirahaviÓi«Âamaïe÷ pratibandhakatvam / tadabhÃvaÓcÃgne÷ sahakÃrÅti kalpyate, prak­te tvÃdyÃkÃÇk«Ãyà abhÃve pradhÃnagataphalavattvapratibaddhaprayÃjÃkÃÇk«yà vÃcanikÃdyÃÇgagrahaïadarÓanÃt vyabhicÃrÃbhÃvÃt pratibaddhÃkÃÇk«ottejanamevojjÅvanÃparaparyÃyaæ kÃryaæ kalpyate, natu tasya tasya uttejakatà prakalpyate / tattaduttejakakÆÂÃbhÃvakÆÂasya pratibandhakatÃvacchedake praveÓe gauravÃpatte÷, apitu Ãdyottejakasya uttejanajanakatvamantimena ca taduttejananÃÓastadvirahaviÓi«Âasyaiva mahÃprakaraïasya pratibandhakatvam / tadabhÃvasya sahakÃrikÃraïatvamiti kalpanÃnmadhyatanÃÇgÃkÃÇk«ÃïÃæ pratyekamuttejakatvakalpane pramÃïÃbhÃvÃt uttejitÃkÃÇk«Ãlak«aïÃvÃntaraprakaraïapatitasyÃbhikramaïasyÃpi tadaÇgatvam / ataeva ------- uttejitÃÇgÃdhikÃrasyaivÃpÆrvasÃdhanatvalak«aïÃtÃtpayargrÃhakatvÃdaprat ibaddhaparotpattyà pÆrvaprav­ttapradhÃnÃdhikÃrabÃdhena tasya tallak«aïÃtÃtparyagrÃhakatvÃsaæbhavÃt dÅk«aïÅyÃvÃÇniyamanyÃyena prayÃjÃrthatvasiddhirityartha÷ / asticÃtreti // i¬Ãkhyat­tÅyaprayÃjÃnantaraæ bahirÃkhyacaturthaprayÃjaæ prati upabh­ta÷ sakÃÓÃt juhvÃmaupabh­dÃjyasya prayÃjÃnÆyÃjÃrthatvÃt tatraca prayÃjÃrthasyaiva samÃneyatvÃt prayÃjÃÇgakÅrtanasiddhirityavirodha÷ // nanu prayÃje«u pratyak«ato juhoteraÓravaïÃt "caturg­hÅtaæ juhotÅ" tyanÃrabhyavÃkyena home caturg­hÅtasya sÃdhanatvena vidhÃnÃddhomatvÃbhÃvÃt kathaæ tadanuvÃdena vidhÅyamÃnÃbhikramaïasya tadaÇgatvam? ataeva "caturavattaæ juhotÅ" tyanena pradhÃne«u caturavattasaæskÃrakatayà haimavidhÃnÃttadaÇgatvameva yuktamityÃÓaÇkya pariharati ------- naceti / prak«epÃÇgaketi // vistareïa caitadagre t­tÅye pratipÃdayi«yate // prayojanaæ pratihomaæ kart­saæskÃrakatvÃdabhikramaïÃnu«ÂhÃnamaprayÃjavik­ti«vapi atideÓaÓca pÆrvapak«e / siddhÃntetu prayÃjÃrthameva tadanatideÓaÓceti spa«ÂatvÃnnoktam ## - - - - - - - #<># (11 adhikaraïam / ) (a.3 pÃ.1 adhi.11) ## tatropavÅtaæ sÃmidhenyaÇgam; tadavÃntaraprakaraïÃt / na ca tadavÃntaraprakaraïasya kÃmyakalpairnivinmatrairvà viccheda÷, godohanÃdÅnÃæ darÓapÆrïamÃsaprakaraïÃvicchedakatvavat kÃmyÃnÃmapi tadvicchedakatvÃnupapatte÷, pÆ«ÃnumantraïamantravannivinmatrasyÃpi tadanupapatteÓca / vastutastu --------- liÇgÃdagnisamiddhatvarÆpasÃmidhenÅphalaprakÃÓakÃnÃmapi avÃntaraprakaraïÃt sÃmidhenyaÇgatvopapatterna vicchedaÓaÇkà / i«yata eva aganmeti mantrasya yÃgajanyaphalaprakÃÓakatvena yÃgÃÇgatvamiti prÃpte -------- ## vastutastu ---------- nÃntarÃnÆcyamityÃdÅnÃæ sÃmidhenÅmÃtroddeÓena vidhÃnaæ pramÃïÃbhÃvÃdapi tvanuvacanasÃmÃnyoddeÓena / ataÓca sÃmidhenÅnÃæ viÓi«yopasthityabhÃvÃnna prakaraïÃnuv­tti÷ / yattvante "devà vai sÃmidhenÅranÆcye" tyÃdisaækÅrtanam, tadÃghÃrÃrthavÃdatvÃdasÃdhakam / ata evÃnte vÃcanikÃÇgÃbhÃvÃdeva na nividÃæ sÃbhidhenyaÇgatvaÓaÇkà / saænidhimÃtreïa tadaÇgatvaÓaÇkà tu parasparÃÇgatvÃnupapatte÷ prakaraïena bÃdhÃccÃyuktà / nacaivaæ ÃÓrayÃbhÃvÃtkÃmye«u guïaphalasaæbandhÃnupapatti÷; tatrÃnuvacanÃntarasyaiva phaloddeÓena vihitatvÃt, tasya ca saÇkhyÃyuktÃnuvatvanasÃmÃnyÃtpa¤cadaÓasaÇkhyÃkanityÃnuvacanaprak­tikatvÃvagatestadÅya- dharmÃïÃæ trirabhyÃsÃdÅnÃæ tadÅyarcÃæ ca prÃpternÃdharmakatvam / nacarcÃmanuvacanaæ prati prÃdhÃnyÃtkathamatideÓa÷; prak­tau trirabhyÃsayuktapÃÂhÃdeva ## ityekÃdaÓaæ upavÅtasÃmidhenyanaÇgatÃdhikaraïam // #<># (sandaÓanyÃya÷) atra sÃmidhenyaÇgatvapÆrvapak«adarÓapÆrïamÃsÃÇgatvasiddhÃntopapattimÆlÃvÃntaraprakaraïasadbhÃvatadvicchedopa- pÃdakatayà vicÃrÃnupayuktamapi vi«ayavÃkyena sahodÃharati --------- darÓapÆrïamÃsayoriti // siddhÃntakoÂihetutayà darÓapÆrïamÃsayorityuktam / vÃcanikà guïà iti // tri÷ prathamÃmanvÃha triruttamÃmityÃdaya ityartha÷ // antarÃnÆcyamiti // "yat krau¤camanvÃhÃsuraæ tadyanmandraæ mÃnu«aæ tadyadantarà tatsadeva mi"ti pÆrvaæ ninditakrau¤camandrayo÷ ya antarà madhyavartÅ madhyama÷ svarastenÃnÆcyamityartha÷ / tataÓca "viÓvarÆpo vai tvëÂraiti prapÃÂhake saptamëÂamÃnuvÃkayo÷ sÃmidhenÅbrÃhmaïamÃmnÃtam, navame deva iddho manviddha ­«i«Âuto viprÃnumadita÷ kaviÓasto brahmaÓaæsita÷" ityÃdinivinmantrÃïÃm, daÓame kÃmyÃnÃæ sÃmidhenÅkalpÃnÃm, ekÃdaÓe upavÅtatadantarÃlaguïavidhÅnÃæ ca brÃhmaïamÃmnÃtamityavÃntaraprakaraïatadvicchedasaæÓayÃdvicÃra ityartha÷ / sautrasaædigdhapadavyÃkhyÃrthamavaÓyamupanyasanÅyamapyavÃntaraprakaraïasadbhÃvavicchedasaæÓayaæ tathà kart­saæskÃrasÃmÃnyÃdbuddhisthasyopavÅtasya bhëyakÃramate sannihitÃnvayÃpavÃdÃya vÃrtikamate avÃntaraprakaraïÃpavÃdÃdÃpavÃdikÅmanantarasaÇgatiæ ca spa«ÂatvÃdanullikhya ataeva ÓrautaviniyogopayogivicÃrÃbhÃvena pÃdasaægatyabhÃve 'pyak«atiæ cÃbhisaædhÃya pÆrvapak«amÃha ------- tatropavÅtamiti // atropavÅtaæ nÃma brahmasÆtraæ navatantukaæ yaj¤opavÅtÃparaparyÃyaæ grÃhyam, athavà vÃsovinyÃso veti saædehe nirïayast­tÅye kari«yate / tadavÃntaraprakaraïÃditi // naca ---- ad­«ÂÃrthasya prok«aïÃdisaæskÃrasya avÃntaraprakaraïasadbhÃve 'pi sÃmidhenÅnÃmagnisamindhanarÆpad­«ÂakÃryÃrthatvÃt d­«ÂarÆpetikartavyatayaiva tadÃkÃÇk«Ãniv­ttyupapatteritikartavyatÃyà anapek«aïÃt satyapi vÃcanikÃnÃæ vacanÃdevÃÇgatve avÃntaraprakaraïasyaivÃbhÃvekathaæ tena tadaÇgatvaæ ------ iti ----- vÃcyam; agnisamindhanasyÃpi apÆrvasÃdhanatvopahitatvena bhÃvyatvÃt sÃmidhenÅnÃæ niyamÃd­«ÂajanakatvÃcca vaidhetikartavyatÃkÃÇk«opapatteravÃntaraprakaraïopapattirityartha÷ // nivanmantrairveti // nivinmantrÃïÃæ mahÃprakaraïasahak­taliÇgena sÃmidhenÅvadevÃgnisamindhanaprakÃÓakatvenÃgnisamindhanÃrthasÃmidhenyaÇgatvÃyogÃt anupajÅvyanyÃyena vyavadhÃnÃtsÃmidhenÅprakaraïavicchedopapattirityartha÷ / godohanÃdÅnÃmiti // darÓapÆrïamÃsÃÇgapraïayanÃÓrayatvena prakaraïÃnuv­tte÷ sattvena prakaraïÃvicchedakatvavat ihÃpi avicchedakatvopapattirityartha÷ // nivinmantrai÷ vicchedaæ prakÃrÃntareïÃpi pariharati --------- vastutastviti // sÃmidhenÅvannividÃmapyagnisaæmindhanaprakÃÓanÃrthatve 'pi sÃmidhenÅnÃmagnisamindhanÃrthe këÂhaprak«epaprakÃÓanÃrthatvÃt nividÃmiddha iti bhÆtÃni«Âhayedhmaprak«epaphalÃgnisamindhanani«pattiprakÃÓanÃrthatvÃdaganma iti mantrasya darÓapÆrïamÃsaphalani«pattiprakÃÓanÃrthasya darÓapÆrïamÃsÃÇgatvavat sÃmidhenÅprakÃÓyedhmaprak«epaphalani«pattiprakÃÓanÃdanupajÅvyÃÇgatvÃbhÃvena vicchedakatvÃnupapattirityartha÷ // darÓapÆrïamÃsÃdiphalasya ad­«ÂadvÃrasÃdhyatvena ÓraddhÃpek«atvÃt ÓraddhÃjananÃt phalani«pattiprakÃÓanasyÃÇgatvasaæbhave 'pÅha idhmaprak«epaphalasyÃgne÷ samiddhatvasya d­«ÂadvÃrà sÃdhyatvena ÓraddhÃnapek«atvÃt phalani«pattiprakÃÓanasya aÇgatvÃyogena nivitprakÃÓyaphalasÃdhanedhmaprak«epaprakÃÓanÃrthatvena sÃmidhenÅnÃmeva tadaÇgatvasya nivÃrayitumaÓakyatvÃt vinigamanÃviraheïa ca tairvicchada iti vastutastu ityÃdyuktaprakÃrÃntaradÆ«aïaæ spa«ÂatvÃdupek«ya pÆ«Ãnumantraïamantravadavicchedakatvamuktaæ pariharan siddhÃntamÃha ------ nividbhiriti / anyatheti // viÓvajidÃdividhyuttaraæ vÃcanikadarÓÃÇgasattvena darÓapÆrïamÃsaprakaraïÃnuv­ttikalpanayà darÓÃÇgatvÃpatterityartha÷ / prakaraïÃnuv­ttikalpaneti // ataÓcottarÃÇgÃïÃæ prakaraïena tadaÇgatvÃyogena anÃrabhyÃdhÅtÃnÃæ prak­tau niveÓa iti nyÃyena prak­tasÃmidhenyaÇgatvopapattirityartha÷ / ataÓcopavÅtasya sandaæÓapatitatvamamabhyupetyoktam // vastutastu ------- sandaæÓa eva nÃstÅtyÃha ------- vastutastviti // viÓi«yopasthityabhÃvÃditi // tataÓcÃvicchede sati prakaraïÃnuv­tteranÆcyamiti sÃmÃnyaÓabdo viÓe«apara÷ syÃt viÓe«aparatveca saædaÓÃtprakaraïÃnuv­ttirityanyonyÃÓrayÃpatterna viÓe«aparatvena sÃmidhenyupasthitirityartha÷ / ÃghÃrÃrthavÃdatvÃditi // sÃmidhenyanuvÃdasya tadguïavidhyarthatvÃbhÃvÃtstutyarthamupÃdÃnÃnna tadÃkÃÇk«Ãnuv­ttikalpanÃsaæbhava ityartha÷ // nanu -------- indriyakÃmÃdhikaraïanyÃyena ekaviæÓatyÃdiguïÃnÃæ phalÃnvayÃvaÓyaæbhÃvena tatraca vÃkyena ÃÓrayasamarpaïe vÃkyabhedÃpatte÷ prakaraïenaivÃÓrayasamarpaïaæ kartavyamiti kÃmyakalpai÷ prakaraïasyojjÅvanÃt sÃmidhenyaÇgatvaæ durvÃram, prakaraïojjÅvanÃbhÃveca kathaæ guïaphalasaæbandhasiddhirityabhipretyÃÓaÇkate -------- nacaivamiti // ataeva ÃÓrayÃlÃbhÃnna guïaphalasaæbandha÷, kintu aniviÓamÃnaikaviæÓatyÃdiguïÃt bhinnasyÃnuvacanasyaiva vidhiriti na tadanurodhena prakaraïojjÅvanamiti pariharati -------- tatreti / saÇkhyÃyukteti // anuvÃkyÃsÃdhÃraïasÃd­ÓyavyÃv­ttaye saÇkhyÃyukteyuktam // nanu "pa¤cadaÓa sÃmidhenÅ" riti prak­tivÃkye prakaraïÃvagatÃÇgabhÃvÃnÃæ sÃmidhenÅnÃm­cÃæ dvitÅyayà saæskÃryatvÃt phalasya cëÂame atideÓanirÃkaraïÃt kathamatideÓa÷?thae naca sÃmidhenÅnÃmuddeÓyatve tadviÓe«aïapa¤cadaÓatvÃvivak«ÃprasaÇga÷; tasya trirabhyÃsavidhÃnasahitapÃÂhÃdeva prÃptatvene«ÂÃpatte÷ ityÃÓayenÃÓaÇkate -------- nacarcÃmiti / trirabhyÃsayukteti // tri÷ prathamÃmanvÃheti trirabhyÃsavidhÃnasahitaikÃdaÓarcÃæ pÃÂhÃdevetyartha÷ / arthÃcceti // anuvacanaæ hyuccÃraïarÆpam / taccÃrthaprakÃÓanasya uccÃraïakriyÃvacchedenaiva saæbhavÃdarthata÷ prÃptamityartha÷ / vidheyatveneti // sÃmarthyaparikalpitÃgnisamindhanÃrthatayà vidheyatvenetyartha÷ // yattu atra prakÃÓakÃrai :------ sÃmidhenÅgataliÇgÃvirodhÃyÃnuvacanaphalÅbhÆtÃgnisamindhanaprakÃÓakatayà sÃmidhenÅnÃmanuvacanaæ prati guïatvaæ pratipÃditam, tatprati«ÂhÃdiphalÃrthÃnuvacane dvÃralopÃtsÃmidhenÅnÃæ prÃptyabhÃvÃpatte÷ katha¤cidvà prÃptau prati«ÂhÃdipadohÃpatte÷ kÃmyena nityasya prasaÇgasidhyanÃpatteÓcÃyuktamiti sÆcayitumanyathà guïatvamupapÃdayati ------- guïatvamapiceti // nanu -------- anuvacanÃntarÃïÃæ darÓapÆrïamÃsÃg­hÅtÃnÃæ bahi÷kratu prayogÃpatti÷ ityata Ãha ----- anuÓabdena ceti // atra cÃgnaye samidhyamÃnÃyÃnubrÆhÅti prai«Ãnantaryameva anubrÆyÃdityupasargasyÃnorarthamaÇgÅk­tya prai«asyaca kratvarthÃgnisamindhanÃrthatvena bahi÷kratu prayogaprÃpte÷ anuvacanatvavyÃghÃtÃpatterna bahi÷ kratvanu«ÂhÃnamiti nyÃyasudhÃkÃra÷ / prai«Ãnantaraæ nama÷ pravaktra iti nigadapÃÂhÃttadanantaraæ sÃmidhenÅnÃæ pÃÂhÃnnigadÃnantaryamanorarthamaÇgÅk­tya tasyÃpi paraprayuktÃgnisamindhanÃrthasya bahi÷ kratvaprÃpteranuvacanatvabÃdhÃpattyà na bahi÷ prayoga iti pÃrthasÃrathi÷ / eva¤cÃnyatarani«kar«aæ vinÃpi sarvathà bahi÷kratvananu«ÂhÃnaphalasiddhestamak­tvaiva matabhedaæ sÆcayituæ sÃmÃgyata÷ pÆrvapadÃrthÃnantaryasyoktatvÃdityuktam // vastutastu ------- prai«Ãnantaryasya prai«Ãrthe sÃmarthyÃdeva prÃpteranuvacanavidhivaiyarthyÃpatte÷ bhinnakart­kayo÷ kriyayo÷ kramÃnapek«aïenÃnapek«itavidhitvÃpatteÓcÃpek«itavidhitvalÃbhÃya prai«Ãnantaryeïa bÃdhitaæ hautranigadÃnantaryameva pratiprasavavidhayà vidhÃtuæ yuktam / nigadÃnÃæ ca sÃmidhenÅvat svÃtantryeïÃgnisamindhanÃrthatvena sÃmidhenyaÇgatvena prÃpterabhÃvÃttadanurodhenÃnta÷ prayoga iti j¤eyam // nanu -------- yadyapi nama÷ pravaktra ityÃdinigadÃnantaryamanuvacanasya; tathÃpi tasya "pa¤cajanà mama hautraæ ju«adhvaæ tadadya vÃca÷ prathamaæ maÓÅye" tyÃdivÃkyaparyÃlocanayà kari«yamÃïasarvakarmÃrthatvena sÃmidhenÅmÃtrÃrthatvenavà pravaktrÃdiprÃrthanÃparatvÃvasÃyÃt sÃmidhenyaÇgatvasyÃpi sattvena bahi÷kratu prayojyatvopapatte÷ tadÃnantaryaæ saæbhavatyeva / yadÃpi prai«ÃrthÃnantaryaæ tadÃpi svaphalÃrthamanuj¤Ãj¤ÃpanarÆpasyÃÇgasya vik­tÃvÆhena prayogopapatte÷ bahi÷ prayogepyÃk«epeïa tadÃnantaryasaæbhavÃt bahi÷kratu prayogo durnivÃra iti -------- cet, na; anuÓabdenottarakÃlavÃcinà sÃÇgasÃmidhenÅbhÃvanÃyÃæ tadanaÇgabhÆtapÆrvapadÃrthÃntarakÃlatvasya vihitatvÃtpÆrvapadÃrthasyaca paraprayuktasyÃk«eptuæ aÓakyatvena taduttarakÃlatvÃsaæbhavÃt, ato na bahi÷kratu prayogÃpattiriti kaustubhe dra«Âavyam // yattu vÃrtike --------- p­thakprayoge satyekaviæÓatisaÇkhyÃparicchedyatvena atideÓaprÃptÃnÃmapi "pravo vÃje" tyÃdy­cÃmagnisamindhanÃprakÃÓakatvena sÃmidhenÅtvÃbhÃvÃpatte÷ aprayogamadhyasthasya cÃgnerni«phalatvenÃsamindhanÅyatvena ­cÃmagnisamindhanaprakÃÓakatvÃnupapatte÷ sÃmidhenÅnÃmekaviæÓatyÃdisaÇkhyÃparicchedyatà atideÓaprÃptà vihanyetetyuktam, tatsÃmidhenÅnÃmanuvacanÃntare janakatvamÃtrÃrthatvenÃnu«aÇgikÃgnisamindhanasya prayojanakalpanÃt paraprayuktÃgnisamindhanÃbhÃve 'pi prati«ÂhÃphalakÃnuvacanasya prayojakasya sattvena tatprÃptyupapatte÷ kÃdÃcitkÃgnisamindhanÃrthatvenÃpi sÃmidhenÅtvÃvighÃtÃnna bahi÷kratu prayogabÃdhakamityupek«itaæ pÆjyapÃdai÷ / evamanta÷kratvanu«ÂhÃnasya sÃdhitasya phalamÃha -------- vaik­teti // ata÷ kÃmyaphale«vÃvaÓyÃkÃÓrayalÃbhÃya na sÃmidhenÅprakaraïojjÅvanÃpek«etyupasaæharati -------- ataste«vapÅti / tatkart­saæskÃrakatayeti // anena ca sÃmidhenyaÇgatvapak«e tadÃraæbha eva kartrà avaiyag«ÃpÃdakatayà upavÅtaæ pÆrvapak«e kÃryam / siddhÃntetu darÓapÆrïamÃsaprayogÃraæbha iti prayojanaæ darÓitam ##// - - - - - - #<># (12 adhikaraïam / ) (a.3 pÃ.1 adhi.12) ## bhëyakÃreïa tÃvadevaæ siddhÃntitam ------- ÃdhÃnaprakaraïe paÂhitena "yadÃhavanÅye juhotÅ" tivÃkyena pavamÃnahavi«ÃmagnyaÇgatvÃvagaterÃdhÃnÃÇgatvÃbhÃvenÃnarthakyatadaÇganyÃyÃsaæbhavÃtsvarÆpeïa ca pavamÃne«ÂÅnÃma- sannihitatvÃdvÃraïavaikaÇkatÃdÅnÃæ sarvaprak­tiyaj¤ÃÇgatvaæ sarvayaj¤ÃÇgatvaæ veti // ## astu và ÃdhÃnaprakaraïe tattathÃpi tenÃdhÃnÃÇgabhÆtahomÃnÃmÃhavanÅyÃdhikaraïatvasiddhireva natvagnyaÇgatvasiddhi÷; saptamyà lÃk«aïikatvÃpatte÷ / ata eva tatratyamÃhavanÅyapadaæ ÃdhÃnajanyotpattyapÆrvaviÓi«ÂÃgnilak«akameva; paramÃpÆrvaviÓi«ÂÃgnirÆpamukhyÃhavanÅyasya tadÃnÅmasattvÃt / nacaivaæ pavamÃne«Âihavi÷ ÓravaïÃdau gÃrhapatyÃdiprÃpakÃbhÃva÷; tatra mukhyagÃrhapatyÃdibÃdhe pramÃïÃbhÃvÃt / ataÓca satyapi vacanÃntare pavamÃne«ÂÅnÃmagnyaÇgatve pramÃïÃbhÃvÃdÃdhÃnÃÇgatve 'pi vÃraïÃdÅnÃæ sarvayaj¤ÃrthataivamupapÃdanÅyà // ##// prayojanaæ pavamÃne«Âyanantaraæ pÃtrÃïÃæ nÃÓe darÓÃdyarthaæ aniyatÃnÃmutpatti÷ / siddhÃnte vÃraïÃdÅnÃmeveti // 3 // 12 // ##// vi«ayavÃkyamudÃharati ------- ÃdhÃna iti // yaj¤e avacaryate anu«ÂhÅyate 'nenetivyutpattyà yaj¤Ãnu«ÂhÃnasÃdhanaæ yaj¤ÃvacaraÓabdasyÃrtha÷ / atraca yena yaj¤e anu«ÂhÅyate sa vÃraïa ityabhedapratÅteryaj¤oddeÓena tatsÃdhanapÃtraparicchedadvÃrà vÃraïatvavaikaÇkatatvajÃtyorvidhÃnena yatra juhvÃdau jÃtyantaravidhÃnaæ tatrÃniveÓe 'pi ulÆkhalamusalÃdi«u tadvidhyavirodha÷, tatrÃpi natvetena juhuyÃditi vÃkyaÓe«abhÆtaparyudÃsavaÓÃdyaj¤ÃÇgaprak«epÃkhyahomavyatiriktasÃdhanapÃtradvÃrà vÃraïasya tathà juhuyÃdevaitenetyadhikaraïamÃlÃlikhitavÃkyaÓe«abalÃt yaj¤ÃÇgaprak«epahomasÃdhanapÃtradvÃrà vaikaÇkatasya niveÓa iti kaustubhe pÆjyapÃdÃ÷ / nyÃyasudhÃyÃæ tu vaikaÇkatasya sarvapÃtrakÃryÃrthatvamuktamiti viÓe«a÷ pradeÓÃntara ityasya k­tyaæ svayameva vyaktÅkari«yati / tatra vÃjapeyÃÇgatvenÃvagatasya saptadaÓÃratnitvasya tatrÃsaæbhavÃt tadaÇgapaÓuyÃgÃvatÃre abhihite tenaiva nyÃyena abhikramaïopavyÃnayo÷ karmÃÇgabhÆtakartravatÃre siddhe tatraiva karmaviÓe«ÃÇgakart­saæskÃradvÃraviÓe«avicÃrÃt pÆrvaparyavasitasya ÃnarthakyatadaÇganyÃyasya pavamÃne«ÂÅnÃæ vÃrtikakÃramate ÃdhÃnÃÇgatve 'pi yaj¤atvÃbhÃvÃnnÃdhÃnaprakaraïapaÂhitÃnÃæ pÃtrÃïÃæ tÃsvavatÃra ityÃpavÃdikÅæ bhëyakÃramatetu prÃsaÇgikÅmanantarasaÇgatiæ ca tathà gauïaÓrutiviniyogopayogivicÃreïa pÃdasaÇgatiæ tathà saæÓaya¤ca spa«ÂatvÃdapradarÓya pÆrvapak«amevÃha --------- tatreti // yaj¤asvarÆpe ÃnarthakyaprasaktÃvapÆrvasÃdhanatvalak«aïÃrthaæ prakaraïÃnupraveÓe prasakte prak­tÃpÆrvasÃdhanasyÃdhÃnasya yaj¤ÃtvÃbhÃvÃdÃdhÃne niveÓÃsaæbhavÃttasminnapyÃnarthakyaprasaktau tadaÇgabhÆtÃnÃæ pavamÃne«ÂÅnÃmaÇgatvÃt tà eva prak­tÃpÆrvopakÃrakatvasaæbandhena yaj¤apadena uddiÓya vÃraïÃdividhÃnam / yadyapi pavamÃne«ÂÅnÃæ pradeÓÃntare paÂhitatvÃnna viÓi«yÃdhikÃro 'styupasthÃpakastathÃpi pradhÃnÃdhikÃreïaiva pradhÃnÃæÓe bÃdhitena tatsaæbandhipavamÃne«ÂyupasthÃpanÃnnÃnarthakyatadaÇganyÃyena tadarthatÃyÃæ virodha ityartha÷ // yadÃhavanÅye juhotÅti anÃrabhyÃdhÅtavÃkyena ÃhavanÅyasyÃdhikaraïatvena vidhÃnÃtsaptamyà dvitÅyÃrthalak«aïÃyÃæ pramÃïÃbhÃvÃt katha¤citprÃdhÃnyakalpanayà pavamÃnahavi«Ãæ tadaÇgatvakalpane viÓvajidÃdikratvantarÃïÃmapi tadaÇgatvÃpattau ni«phalatvÃpatteryadyapi na tena agnyaÇgatvaæ tÃsÃæ sidhyati; tathÃpi ÃdhÃnaprakaraïe bhëyakÃralekhanÃdvÃkyÃntarasattÃmanumÃya tadÅyasiddhÃntamupapÃdayati --------- ÃdhÃnaprakaraïa iti // tenaca kalpitavÃkyena nÃdhikaraïatayà homÃÇgatvenÃhavanÅyavidhi÷; ÃhavanÅyasyÃdyÃpyasiddhatvÃt, atastatrÃgÃre gÃvo 'pÃsyantÃmityatreva saptamyà prÃdhÃnyaparatvamaÇgÅk­tya pÆrïÃhutyÃdihomasÃdhÃraïyenÃgnyaÇgatvapratÅtervÃkyena prakaraïabÃdhÃdatra ÃdhÃnÃÇgatvamityÃdhÃnasamapradhÃnatayà nÃnarthakyatadaÇganyÃyaprav­ttirityartha÷ / etena -------- ÓrautÃdhÃnÃvaruddhe agnau aÇgatvena pavamÃnahavi«Ãæ kathaæ tadaÇgatayà niveÓa iti -------- apÃstam; ÃnarthakyapratihatanyÃyena asyÃpi tatprÃpakatvopapatte÷ / sarvaprak­tÅti // ekÃdaÓe "pa¤cabhi÷ yunakti pÃÇkto yaj¤a" iti yaj¤apadaÓravaïÃda "gniæ yunajmi Óavasà gh­tene"ti yunaktÅtyetadvÃkyavihitasyÃgniyogasya pradhÃnapÃtrÃrthatvaæ bhëyakÃreïa siddhÃntayi«yate, tadanurudhya nyÃyasudhÃk­tehÃpi yaj¤apadasya pradhÃnayÃgamÃtravÃcitvasya prasÃdhanÃttadabhiprÃyeïa pradhÃnabhÆtasarvaprak­tiyaj¤ÃÇgatvamuktvà yaj¤apadasya yajatiparyÃyasyÃtiriktaÓaktikalpane pramÃïÃbhÃvÃt sarvasyaiveti vÃkye "e«a vai saptadaÓaprajÃpatiryaj¤e 'nvÃyatte" tivÃkye ca yaj¤apadasyeva yaj¤apadasaækocasyÃyuktatvÃdaÇgapradhÃnasÃdhÃraïayaj¤amÃtrÃrthatvameva yuktamiti kaustubhoktarÅtyà sarvayaj¤ÃÇgatvaæ veti pak«Ãntaramuktaæ dra«Âavyam // tadabhÃve 'pÅti // vÃraïÃdÅnÃæ pavamÃnahaviraÇgatvanivÃraïamÃtrÃrthatvena tatkalpanamayuktam; tatkalpanÃmantareïÃpi tannivÃraïena vak«yamÃïavidhayà anyayaj¤ÃrthatvÃpatte÷ ityartha÷ / siddhireveti // nahyanyathà ÃhavanÅyasiddhÃvanÃrabhyÃdhÅtavÃkyenÃhavanÅyÃdhikaraïatvaæ prÃpyata iti sÆcanÃyaivakÃra÷ / yadyapi pavamÃne«ÂyaÇgabhÆtÃnÃæ prÃk­tÃnÃæ homÃnÃmatideÓaprÃptamukhyÃhavanÅyÃdhikaraïakatvabÃdhe 'pi sati saæbhave prak­tid­«ÂasyÃdhÃnaviÓe«aprayojyatvaviÓi«ÂÃgnyadhikaraïakatvasya bÃdhe pramÃïÃbhÃvÃduktavidhÃhavanÅyÃdhikaraïakatvaprÃpti÷ saæbhavati / evameva pavamÃne«ÂyaÇgabhÆtÃnÃæ havi÷Órapaïapi«ÂalepaphalÅkaraïahomÃdÅnÃmuktavidhagÃrhapatyÃnvÃhÃryapacanÃdhikaraïatvaprÃptirupapÃdanÅyeti tadanurodhenÃhavanÅyÃdhikaraïatvavidhÃnÃvaÓyakatvÃbhÃvasÆcanÃrthamÃdhÃnÃÇgabhÆtÃnÃmevetyuktam / ete«Ãæ cÃprÃk­tatvÃduktavidhayà tadadhikaraïatvÃprÃptestatprÃptyarthamidameva ÓaraïÅkaraïÅyamiti bhÃva÷ // eva¤ca ------- prakaraïÃtpavamÃne«ÂÅnÃmÃdhÃnÃÇgatve siddhe kathaæ nÃnarthakyatadaÇganyÃyÃvatÃra ityÃÓaÇkÃyÃ÷ pradhÃnayaj¤e«veva yaj¤apadaprav­tteraÇgabhÆtapavamÃne«Âi«u yaj¤atvÃbhÃvÃnna taduddeÓena vihitavÃraïÃdestatra niveÓa iti nyÃyasudhopapÃditÃÓayavÃrtikoktarÅtyà saæbhavantamapi parihÃraæ pÆrvopapÃditakaustubhoktarÅtyà ayuktaæ matvopek«ya parihÃrÃntaraæ pratijÃnÅte -------- ÃdhÃnÃÇgatve 'pi vÃraïÃdÅnÃmiti // sarvayaj¤Ãrthatvameveti // "e«a vai saptadaÓaprajÃpatiryaj¤e 'nvÃyate"ni vihitaprajÃpatisaæj¤akasaptadaÓÃk«arÃïÃæ yaj¤amÃtroddeÓena vidhÃnÃt sarvayaj¤Ãrthatvavat asyÃpi tena rÆpeïa vidhÃnÃt sarvayaj¤Ãrthatvam, natu prak­timÃtrÃrthatvamityartha÷ // eva¤ca ÃnarthakyatadaÇganyÃyaprav­ttyà pÆrvapak«asyÃsaæbhavena tatparihÃrÃrthaæ adhikaraïabhedena siddhÃntakathanasyÃyuktatvÃt prakaraïe 'sanniveÓe utkar«asya pÆ«Ãnumantraïamantravadanyata÷ siddhatveneha tatprasÃdhane vaiyarthyÃcca puna÷ sÆtrÃrambhavaiyarthyÃÓaÇkÃyÃ÷ nividÃæ sÃmidhenyaÇgatvÃnna tai÷ sÃmidhenÅprakaraïaviccheda ityÃÓaÇkottaratvena pÆrvÃdhikaraïaÓe«atayà yojanÃtsÃrthakyena parihÃramabhipretya avaÓi«Âaæ prayojanamÃha -------- prayojanamiti // pavamÃnahavirarthÃnÃmapi pÃtrÃïÃæ dÃhapratipattyarthamÃntaæ dhÃraïÃt tairevopÃdÃnalÃghavÃt antarà darÓapÆrïamÃsÃdyanu«ÂhÃnasaæbhave 'pi te«Ãæ daivÃnnÃÓe darÓÃdyarthamaniyatav­k«aprak­tikÃnÃmupÃdÃnaæ pÆrvapak«e / siddhÃnte tu vÃraïÃdiprak­tÅnÃmeveti prayojanamityartha÷ ## - - - - - - - #<># (13 adhikaraïam / ) (a.3 pÃ.1 adhi.13) ## abÃdhenopapattau bÃdhÃyogÃnna pradhÃnÃÇgatvam / nahi somadevatyasya mantrasya liÇgÃvirodha÷ saæbhavati, somasya devatÃtvÃbhÃvÃt, amÃvÃsyÃyÃmadhi«ÂhÃnatvasyÃpyasaæbhavÃcca / vastutastu --------- vÃkyasyÃsya vyavasthÃmÃtrakaraïe lÃghavÃnna pradhÃnÃÇgatÃbodhakatvam / vyavasthà capaurïamÃsyÃæ yau ÃjyabhÃgau tatra vÃrtraghnÅtyÃdirÆpeïa kÃlak­tà vetyÃdi viÓe«a÷ kaustubhe dra«Âavya÷ // 3 // 13 // ## pÆrvaæ vÃkyÃt prakaraïabÃdhe ukte tatprasaÇgÃdÃpatitasya kramabÃdhasyeha apavÃdÃdanantarasaÇgatiæ pÆrvapak«e saptamyà dvitÅyÃrthalak«aïÃdgauïaÓrutiviniyogopayogicintanena pÃdasaÇgatiæ saæÓaya¤ca spa«ÂatvÃdanuktvà vi«ayapradarÓanapÆrvakaæ pÆrvapak«amÃha ------ ÃjyabhÃgakrama iti // "agnirv­trÃïi jaÇghana"diti prathamà vÃrtraghnÅ / "tvaæ somÃsi satpatiri"ti saumyà dvitÅyà vÃrtraghnÅ / "agni÷ pratnena manmanÃ" ityÃgneyÅ prathamà v­dhanvatÅ / "soma gÅrbhi«Âvà vayami"ti saumyà dvitÅyà v­dhanvatÅtyevaæ ÃgneyasaumyÃjyabhÃgayo÷ hautrakÃï¬e prayÃjamantrÃnantarakrameïa mantracatu«ÂayamanuvÃkyÃtvena Órutamityartha÷ / tatra pÆrvayorv­trahanpadayuktatvÃdvÃrtraghnÅtvamuttarayorv­dhidhÃtuyuktatvÃdv­dhanvatÅtvamiti viveka÷ // vidvadvÃkye karmÃntaratvÃvedakapramÃïÃbhÃvÃt tatraiva etadvÃkyayormantraviniyojakatvÃsaæbhave 'pyÃgneyÃdi- pradhÃne«u tadupapatternÃnayorvyavasthÃrthatvamityadhikÃÓaÇkotthÃnÃtpaurïamÃsyadhikaraïenÃpaunaruktyamabhipretya pÆrvapak«amupapÃdayati ------- liÇgakramÃviti // tatrÃjyabhÃgayo÷ pratipadyanu«ÂhÃnena kÃlak­tavyavasthayà kramabÃdhÃyogÃt paurïamÃsyamÃvÃsyÃkÃlÅnapradhÃnÃÇgabhÆtÃjyabhÃgalak«aïayà vyavasthà vÃcyà / sÃca lak«aïÃpatterevÃyuktà / ata÷ paurïamÃsyamÃvÃsyÃpadayo÷ Óaktyà nirƬhalak«aïayà và ÃgneyÃdiparatvasyÃnyatrÃpi darÓanÃdihÃpi saptamyÃ÷ prÃdhÃnyaparatvaæ katha¤cidÃÓritya tadaÇgatvameva yuktamityartha÷ // nanu vÃkyena durbalakramabÃdhaucitye 'pi na prabalaliÇgabÃdho yukta ityataÃha ----- i«yate ceti // balÃbalÃdhikaraïavak«yamÃïarÅtyà manotÃmantrasyÃgnidevatyatvaliÇgena savanÅyÃÇgatvaprÃptÃvapi "yadyapyanyadevatya÷ paÓuri"tyagnÅ«omÅyÃÇgatÃbodhakavÃkyena brÃhmaïagatena brÃhmaïagatena vak«yamÃïabÃdhavadihÃpyupapadyate bÃdha ityartha÷ // devatÃtvÃbhÃvÃditi // paurïamÃsyÃmagnÅ«omayordevatÃtve 'pyekasya somasya devatÃtvÃbhÃvÃdityartha÷ / nahyatra paurïamÃsyÃæ somasya devatÃtvÃbhÃve 'pyagniprakÃÓakasomaprakÃÓakamantrayo÷ samuccayamaÇgÅk­tyÃgnÅ«omadevatÃprakÃÓakatvopapatte÷ liÇgÃvirodha÷ saæbhavati; "puronuvÃkyÃmanvÃhe" tyatra dvitÅyÃyÃst­tÅyÃrthalak«aïayà upÃdeyÃnuvÃkyÃgataikatvasya vivak«itatvÃt pitrye«Âivat "dve dve anuvÃkye bhavata" iti vidhyabhÃvÃdekasminkarmaïyanuvÃkyÃdvayÃnupapattiriti bhÃva÷ // atraca prakÃÓakÃrai÷ nyÃyasudhÃk­dupapÃditÃæ kÃlak­tavyavasthÃkhaï¬anapÆrvikÃæ karmak­tavyavasthaiva ÓÃstradÅpikoktadvitÅyapak«Ãvalambanena samarthitÃ, tasyà ayuktatÃæ sÆcayituæ vyavasthÃdvaye 'pyanÃsthÃæ darÓayati ------ vyavasthà ceti // anekoddeÓena vidhyabhÃve anekasya vidheyasyÃniyamenoddeÓe prasaæjite 'nyatarasyÃnyataratra vidhirvyavasthÃpadasyÃrtha÷ / karmak­tavyavasthÃpak«asyÃnÃsthÃyÃmapyantelekhanÃttasyà eva yuktatvaæ sÆcitam / paurïamÃsyadhikaraïe kaustubhe dra«ÂavyamupapÃditaæ ca mayà tatraiveti vistarabhayÃnneha prapa¤cyate // yattu atra prakÃÓakÃrÃïÃæ ------- ÃjyabhÃgayo÷ sÃk«ÃtkÃlÃnvayÃbhÃvÃt paurïamÃsyÃæ kÃle yÃvÃjyabhÃgau tayorvÃrtrandhyÃvamÃvÃsyÃkÃle yÃvÃjyabhÃgau tayorv­dhanvatyÃviti vyavasthÃnupapatte÷ kÃladvÃrÃca vyavasthÃyÃæ ya i«Âyeti vÃkyÃt paurïamÃsyÃæ darÓavik­tyanu«ÂhÃne vÃrtraghnÅprasakteramÃvÃsyÃyäca pÆrïamÃsavik­tyanu«ÂhÃne v­dhanvatÅprasakte÷ prak­tivadbhÃve vairÆpyaprasaÇgÃt vÃrtike siddhÃntakoÂau kÃlokti÷ pradhÃne lak«itakÃlagatatadanvayitÃrÆpaparà na paurïamÃsyamÃvÃsyÃtvarÆpapareti nyÃyasudhÃk­dÃpÃditakÃlak­tavyavasthÃdÆ«aïe vaik­takÃlasya prÃk­takÃlakÃrye vidhÃnÃdyathaivÃgnÅ«omÅye tadaÇge«uca paurïamÃsÅtvena kÃlavidhÃnena tadvik­tau ca vihite amÃvÃsyÃkÃle paurïamÃsÅsthÃnÃpanne prÃk­tÃnÃæ paurïamÃsÅkÃlÅnÃÇgÃnÃæ bhavati prÃpti÷, tathaiva vÃrtradhnyà api saæbhavatyeva prÃpti÷ / v­dhanvatyÃstu na tatropadeÓatastasya prak­tau k­tÃrthatvÃnnÃpyatideÓata÷ tasyÃgnÅ«omÅyavidhyatatvÃbhÃvÃt // ki¤ca --------- ÃjyabhÃgayo÷ sÃk«ÃtkÃlÃnvayÃt ÓrutÃvapyÃrthikÃdhÃrÃdheyabhÃvarÆpasÃk«ÃtsaæbandhasattvÃtkÃlÃnvayopapattir iti parihÃrakaraïam, tadayuktam; kÃlak­tavyavasthÃpak«e paurïamÃsyamÃvÃsyÃkÃlayornimittatvena athavà tattatkÃlÅnÃjyabhÃgalak«aïayoddeÓyatvenÃnvayasyÃvaÓyÃÇgÅkÃrÃttÃd­Óavik­taucobhayavidhasyÃpi prayojakasyÃbhÃvena vÃrtraghnyÃdiprÃpterdurupapÃdatvÃt / ataeva ye«vaÇge«u paurïamÃsyÃdikÃlasyÃÇgatvena prÃptistatra tadanu«ÂhÃpakatÃyà vaik­takÃlavidhyantareïa bÃdhÃttadabhÃve 'pyaÇgabhÆtakÃlÃnurodhena pradhÃnalopasyÃnnyÃyyatvÃt tatsthÃnÃpannakÃlÃntare«vanu«ÂhÃnaæ te«Ãæ nÃsulabham / nahi bhedanavaddarÓapÆrïamÃsÃbhÃve bhedanahomasya prÃpti÷ saæbhavati / yadapi ki¤cetyÃdyuktÃæ tadapi pratipadi kriyamÃïÃjyabhÃgayorÃrthikasyÃpi tadÃdhÃrÃdheyabhÃvasyÃsaæbhavÃdayuktam / ataeva pradhÃnÃnÃæ pratipadyanu«ÂhÃne 'pitadÅyaprayogÃrambhadvÃrÃpi tat katha¤cidupapÃdya tadÃdhÃratvaæ saæbhavedapi / natvihÃjyabhÃgayostadapi saæbhÃvyate / ataeva aÇge«u paurïamÃsÅkÃlatvaæ sÃk«Ãdanupapannam svapradhÃnaprayogÃrambhadvÃrakameva j¤eyam // naca tÃd­ÓapaurïamÃsÅkÃlakatvenaiva kÃlak­tavyavasthà yuktÃ; tathÃtve paurïamÃsÅkÃlÅnapradhÃnÃÇgabhÆtÃjyabhÃgayorevoddeÓyatvÃpattau kÃlak­tavyavasthÃyà anuktisahatvÃdityayuktametatparihÃrakaraïam / yadapi somanÃthena anayorvyavasthÃvidhitvÃt tasyacÃvyavasthÃprÃptimÆlakatvena tadÃlocane ÃjyabhÃgadvÃrakatvasiddhe÷ kÃloddeÓena mantravidhÃne lak«aïà viÓi«ÂoddeÓayoraprasaktyà kÃlak­tavyavasthà yuktaivetyuktam; tadapyuddeÓyatÃvacchedakÃvacchinne avyavasthÃprÃptyabhÃve vyavasthÃvidhitvanirïayasyaiva prathamato 'saæbhavenÃjyabhÃgadvÃrakatvÃlÃbhÃt lak«aïÃyà ÃvaÓyakatvÃt pÆrvoktadÆ«aïÃparihÃrÃccÃyuktataramityupek«itaæ pÆjyapÃdairityalam ## - - - - - - - #<># (14 adhikaraïam / ) (a.3 pÃ.1 adhi.14) #<Ãnantaryam // darÓapÆrïamÃsayo÷ "hastÃvavanenikte ulaparÃjÅæ st­ïÃtÅ"ti, tathà jyoti«Âome "mu«ÂÅkaroti vÃcaæ yacchati dÅk«itamÃvedayatÅ" ti Órutam / tatra hastÃvanejanaæ hastasaæskÃrÃrthaæ, mu«ÂÅkaraïavÃgyamau ca mana÷praïidhÃnÃrthau / atastattrayamapi tÃvatkari«yamÃïakarmÃrthamityasaædigdham / tatra kari«yamÃïaæ karmÃnantaryÃdekavÃkyatvÃdvà ulaparÃjistaraïadÅk«itÃvedanarÆpameveti prÃpte --------># ÃnantaryasyÃvarjanÅyatvÃdaÇgatÃgrÃhakatvÃnupapattergrÃhakatve 'pi và prakaraïena bÃdhÃt 'paÓya m­go dhÃvatÅ'ti vadÃkÃÇk«Ãviraheïa cÃkhyÃtadvayasya yacchabdÃdyupabandhÃbhÃve ekavÃkyatvÃnupapatte÷ kart­saæskÃrasyÃsya prakaraïÃdaÇgapradhÃnasÃdhÃraïasvottarapadÃrthÃÇgatvaæ hastÃvanejane / mu«ÂÅkaraïavÃgyamayostu aÇgulivÃgvisargaprÃkkÃlÅnapadÃrthamÃtrÃÇgatvam // 14 // ## pradhÃnÃnvaye anuvÃkyÃnÃmÃnarthakyÃpattestadaÇgabhÆtayorÃjyabhÃgayo÷ kramÃnusÃreïa vyavasthoktyà vÃraïÃdhikaraïÃpoditÃnarthakyatadaÇganyÃyojjÅvane k­te ihÃpi kramÃnusÃrÃt prÃptÃyà vyavasthÃyà apavÃdakaraïÃdÃpavÃdikÅmanantarasaæÇgatiæ tathà dvitÅyayà hastamu«ÂivÃksaæskÃrÃrthatvenÃvagatÃnÃæ sannidhÃnÃt ulaparÃjyÃdidvÃrakatvenÃpÆrvasÃdhanatvalak«aïÃt athavà ------- sarvapadÃrthadvÃrÃvà tallak«aïÃt tattadaÇgatvamiti vicÃreïa Órutiviniyogopayogicintanena pÃdasaÇgati¤ca spa«ÂatvÃdanabhidhÃya vi«ayavÃkyamudÃharati --------- darÓapÆrïamÃsayoriti // hastaprak«ÃlanarÆpaæ hastÃvanejanaæ dvitÅyayà malÃpakar«aïarÆpad­«ÂadvÃrà hastasaæskÃrÃrthaæ sat kart­tvÃæÓena kart­saæskÃrakam / yadyapi pÆrvameva Óudhyantaramasti; tathÃpi mantrÃnekatve sm­tidÃr¬hyavacchudhyantarasyÃpyavakÃÓe na kaÓcana virodha÷ / ataeva upayok«yamÃïasaæskÃrasya garÅyastvÃnnÃrthakrameïa pÃÂhakramaæ bÃdhitvà pÆrvapadÃrthÃÇgatayÃpyapek«itatvena sarvÃdÃvanu«ÂhÃnamityapi j¤eyam // etena ---------- hastÃvanejanasyÃd­«ÂavidhayopakÃrakatvamuktaæ prakÃÓakÃrÃïÃæ -------- apÃstam; d­«Âasaæbhave tatkalpanasyÃnyÃyyatvÃt // ulapeti // ÆrdhvalavanÃrhaæ sugandhÃdikaÂhinat­ïamuÓÅramulapaÓabdÃrtha iti dhÆrtasvÃmyanusÃrÅ nyÃyasudhÃkÃra÷ / "ulapà balvajÃ÷ proktÃ" iti halÃyudhÃt ulapà balbajà iti tu prakÃÓakÃrÃ÷ / ubhayathÃpi te«Ãæ rekhÃparaparyÃyarÃjyÃkÃratayà varhirÃstaraïÃtpÆrvavede÷ kriyamÃïamÃstaraïamulaparÃjistaraïam / mu«ÂÅti // yajamÃnakart­ke mu«ÂÅkaraïavÃgyame "adÅk«i«ÂÃyaæ yajamÃna" iti trirupÃæÓukathanamadhvaryukart­kaæ dÅk«itÃvedanam / tataÓcÃvanejanÃdisaæsk­tÃnÃme«ÃmuttarakÃlabhÃvipadÃrthasÃdhanatve nirvivÃde 'pi kimuttarapadÃrthà anantarapaÂhità eva sannidhÃnÃt uta sarva iti vicÃra ityartha÷ // ÃvedanarÆpameveti // yadyapi bhinnakart­katvÃnnÃÇgÃÇgibhÃvasaæbhavastathÃpi Ãdhvaryave 'pi yajamÃnasya prayojakatvena kart­tvÃt athavà tatphale dÅk«itatvaj¤Ãne yajamÃnani«Âhe tadupayogakalpanÃttatsaæbhava ityartha÷ // svottarapadÃrthÃÇgatvamiti // etena --------- hastÃvanejanasya malÃpakar«aïÃrthatvaliÇgÃddhastalepÃpÃdakapiï¬akaraïottarapadÃrthe«vayogyatvena tatpÆrvabhÃvipadÃrthamÃtrÃÇgatvaæ nyÃyasudhÃk­duktaæ ---------- apÃstam; hastÃvanejanaprÃgbhÃvimalÃpakar«aïÃrthasyÃsya pi«ÂalepasaæbandhimalanivartakatvÃbhÃve 'pi sarvadà padÃrthabhÆtaitanmalÃbhÃvasaæpÃdakatayà sarvÃrthatvopapatte÷ / sarvÃrthatvopapattyai kart­saæskÃrasyetyupÃdÃnam / tataÓca kart­saæskÃrakatvÃt kartuÓca sÃÇgapradhÃnÃrthatvÃt upavyÃnavatsarvÃrthamityartha÷ // yattu atra prakÃÓakÃrai :------ hastÃvanejanavanmu«ÂÅkaraïavÃgyamayorapi mana÷praïisamÃdhÃnÃrthatvena kart­saæskÃrakatvÃt yathà pÆrvÃvagatatatkÃlÅnapadÃrthapratyÃkalanena te«Æpayogastathaiva pÆrvÃvagatakari«yamÃïasakalÃÇgapradhÃnapratyÃkalanena taddvÃrà upayoga iti vÃgvisargÃÇgulivisargottarakÃlakari«yamÃïÃÇgopetapradhÃne 'pyupayoga÷, natu tatpÆrvabhÃvitvena; anyathà pradhÃnÃÇgatvÃbhÃvena prakaraïena viniyogÃnÃpatterityuktam, tadayuktamiti sÆcayitumÃha ------- mu«ÂÅkaraïeti // visargaprÃgbhÃvimu«ÂÅkaraïavÃgyamayorhastajihvÃcÃpalaniv­ttidvÃrà mana÷praïidhÃnÃrthayoryogyatÃvaÓena tÃvadadhikapadÃrthÃkalanÃrthatvapratÅtyà taduttarabhÃvipadÃrthÃkalanasya prayatnÃntarajanyamana÷ praïidhÃnajanyatvapratÅte÷ satyapi kart­saæskÃrakatve yogyatÃrÆpaliÇgÃt visargapÆrvabhÃvipadÃrthamÃtrÃÇgatvaæ nyÃyasudhoktameva yuktam / satyapica taduttarabhÃvipradhÃnÃrthatvÃbhÃve ÃnarthakyatadaÇganyÃyenÃÇge«vavatÃrasiddheraÇgÃrthatve prakaraïavyÃpÃrÃbhÃve 'pi na k«atirityartha÷ / etena -------- vÃrtike mu«ÂÅkaraïÃdÅnÃæ sÃÇgapradhÃnÃrthatvasya prakaraïÃcca viniyogasyÃbhidhÃnaæ prau¬havÃdamÃtramiti bhÃva÷ // prayojanaæ svakÃle vism­taæ hastÃvanejanamulaparÃjistaraïÃnantaraæ pÆrvapak«e na kÃryam / tathà g­hamedhÅye ulaparÃjistaraïasyÃrÃdupakÃrakasya lope hastÃvanejanasya lopaÓca, siddhÃntetu uttare«vaÇgatvÃt g­hamedhÅye cÃjyabhÃgÃÇgatvÃt kÃryameveti spa«ÂatvÃnnoktam ## - - - - - - - #<># (15 adhikaraïam / ) (a.3 pÃ.1 adhi.15) #<Óe«astu // darÓapÆrïamÃsayor "Ãgneyaæ caturdhà karotÅ" tyatra nÃgnidevatÃkahavi«ÂvamuddeÓyatÃvacchedakaæ; viÓi«ÂoddeÓe vÃkyabhedÃpatte÷, apitu taddhitopÃttahavi«Âvameva / katha¤cidvÃgnisaæbandhihavi«Âvaæ tathà / asti cÃgnisaæbandho 'gnÅ«omÅyÃdÃvapi / apivà "puro¬ÃÓaæ caturdhÃkarotÅ" tyanenopasaæhÃrÃdagnisaæbandhipuro¬ÃÓasyaiva tat, natvÃjyasyÃpÅti / astu và devatÃtvasyÃpi katha¤cidvivak«Ã, tathÃpi dvidevatye 'pyagnerastyeva devatÃtvam; dvandvÃnte ÓrÆyamÃïasya taddhitasya pratyekamabhisaæbandhÃt / ata÷ sarve«Ãæ caturdhÃkaraïamiti prÃpte --------># pracuraprayogÃttaddhitasya devatÃtva eva Óaktasya saæbandhamÃtralak«akatvÃnupapatterna tÃvadagnisaæbandhitvasya vivak«Ã / naca devatÃtvaæ dvidevatye pratyekav­tti / itaretarayogarÆpa ------- cÃrthavihitadvandvena sÃhityasya vivak«itatvÃt sahitayoreva vyÃsajyav­ttyakhaï¬opÃdhirÆpadevatÃtvasvÅkÃrÃt / ataeva dvandvÃnta ityÃdipravÃdastu yatroddeÓyatvena sÃhityÃvivak«Ã tatreti dhyeyam / ata÷ kevalÃgnipadÃdutpannastaddhito nÃnyasÃpek«asya devatÃtvamabhivadituæ k«ama÷; sÃmarthyavighÃtÃpatte÷ / ## devatÃtvasyaivoddeÓyatÃvacchedakatvam / tasya cÃnuyogipratiyogisÃpek«atvÃt havirÃrtinyÃyenÃr "dhamantarvedÅ" tivadagnidevatÃkahavi«Âvasyaiva lak«aïayoddeÓyatÃvacchedakatvasiddhi÷ / tena ca puro¬ÃÓaæ caturdhà karotÅ"ti sÃmÃnyavacanasyopasaæhÃra÷ / tasmÃdÃgneyasyaiva puro¬ÃÓasya caturdhÃkaraïam // 15 // ## iti ÓrÅkhaï¬adevak­tau bhÃÂÂadÅpikÃyÃæ t­tÅyÃdhyÃyasya prathama÷ pÃda÷ // 1 // ##// ##// ##// #<"sÆktahavi«ori«Âi"riti smaraïena dravyamÃtrasya taddhitenÃnukterityartha÷ >#// ##// ##// #<"taæ caturdhÃk­tvà puro¬ÃÓaæ barhi«adaæ karotÅ"ti Óatapathagataæ vÃkyaæ tacchabdena puro¬ÃÓaparÃmarÓena puro¬ÃÓamÃtrasya caturdhÃkaraïavidhÃyakamevÃrthato dh­tam / etÃd­ÓopasaæhÃrÃnaÇgÅkÃre ÓÃkhÃntarÅyatve 'pi pratyak«avÃkyavihitasya puro¬ÃÓamÃtracaturdhÃkaraïasya sarvathà bÃdhÃyogÃt vikalpÃpatti÷, Ãgneyapadasyaiva puro¬ÃÓasÃmÃnyalak«aïayà tena sahopasaæhÃrakalpane ÓakyatÃvacchedakÃnavacchinnapadÃrthalak«aïÃpattiÓca, ata÷ puro¬ÃÓapadasyaiva ÓakyatÃvacchedakÃvacchinnÃgneyamÃtraparatvalak«aïayà upasaæhÃra÷ // ataevoktam ------- "sÃmÃnyavidhiraspa«Âa÷ saæhriyeta viÓe«ata÷" // iti >#// ##// ##// iti pa¤cadaÓamupasaæhÃrÃdhikaraïam // #<- - - - - - -># // iti ÓrÅkhaï¬adevÃntevÃsikavimaï¬anaÓaæbhubhaÂÂak­tÃyÃæ bhÃÂÂadÅpikÃprabhÃvalyÃæ t­tÅyÃdhyÃyasya prathama÷ pÃda÷ //