Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 3, Adhikarana 1, with Sambhubhatta's Prabhavali (subcomm.) Based on the ed. by N.S. Ananta Krishna Sastri Bombay 1921-1922 (Reprint: Delhi 1987) (Sri Garib Dass Oriental Series, 50-) Input by members of the Sansknet project (www.sansknet.org) [server down!] This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. An attempt to structure the text according to sutras had to be abandoned for want of an adequate printed edition. THE TEXT IS NOT PROOF-READ! #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ श्रीः । # भाट्टदीपिका /# --- /// --- # प्रभावलीव्याख्यासंवलिता /# तत्र तृतीयाध्यायस्य प्रथमः पादः । # (1 अधिकरणम् । ) (a.3 पा.1 अधि.1)# अथातः शेषलक्षणम् । Jaim_3,1.1 / तदेवं षट्प्रमाणके कर्मभेदे निरूपिते संप्रति शेषिनिरूपितं शेषत्वापरपर्यायमङ्गत्वं निरूप्यते । भिन्नानां हि तत् संभवति नाभिन्नानामिति तन्निरूपणस्य तत्र हेतुत्वम् । यद्यपि च द्रव्यकर्मणोर्मिथो ऽङ्गाङ्गिभावे न पूर्वोक्तनिरूपणस्य हेतुता; तथापिअङ्गत्वसामानाधिकरण्येन हेतुतामादायैव सङ्गत्युपपत्ताववच्छेदकावच्छेदेन तदसत्त्वे ऽपि न कश्चिद्विरोधः । अंश एव हेतुत्वं, अंशान्तरे तु तु तत्प्रसङ्गान्निरूपणमित्यपि बोध्यम् । अङ्गत्वमेव वाध्यायार्थो ऽङ्गित्वं त्वर्थात् । तदपि च श्रुत्यादिषट्प्रमाणकं, अतिदेशप्रमाणकस्येहाविचार्यत्वात् । तच्चानेकप्रकारकं विचार्यते । अङ्गत्वलक्षणम् शेषपदशक्यत्वावच्छेदकम्, अङ्गाङ्गितयोरवच्छेदकम्, श्रुत्यादीनि च षट् अङ्गत्वे प्रमाणानि, तयोर्विरोधे बलाबलम्, विरोधश्च क्वास्ति क्व नास्तीत्यादि ॥ 3 ॥ 1 ॥ # इति प्रथमं प्रतिज्ञाधिकरणम् ॥# अज्ञानतिमिरध्वंसि सत्यज्ञानप्रकाशकम् । सर्वाभीष्टप्रदं नौमि श्रीरूपं सुन्दरं महः ॥ 1 ॥ यो वेदशास्त्रार्णवपारदृश्वा यज्ञादिकर्माचरणे ऽतिदक्षः । सदाशिवाराधनशुद्धचित्तस्तं बालकृष्णं पितरं नमामि ॥ 2 ॥ श्रीखण्डदेवं प्रणिपत्य सद्गुरुं मीमांसकस्वान्तसरोजभास्करम् । अत्यन्तसंक्षिप्तपदार्थतत्कृतौ प्रभावलीटिप्पणमातनोभ्यहम् ॥ 3 ॥ यद्यप्यत्र गुरोः कृतावपि मयाप्युद्भाव्यते काचना- संभूतिस्तदपि प्रचारचतुरे नैषा पुरोभागिता । किन्तु क्ष्मातिलकाः कुशाग्रधिषणाः सिद्धान्तबद्धादराः मद्वाक्यं परिहृत्य तत्कृतिमलङ्कुर्वन्त्वियं मे मतिः ॥ 4 ॥ यद्यप्यथशब्दस्य आनन्तर्यपूर्वप्रकृतापेक्षित्वमधिकारश्चेति trayor'thàþ; तथापि जिज्ञासासूत्रे शब्देन निर्दिष्टस्यैव पूर्वप्रकृतनियमे सत्यध्ययनस्य पूर्वं शब्देन निर्दिष्टत्वाभावेन पूर्वप्रकृतापेक्षार्थत्वानुपपत्तेः जिज्ञासायाश्च प्रमाणपरतन्त्रत्वेन कृतिसाध्यत्वाभावात् शब्दव्यापारद्वारा अधिकारासंभवात् विचारलक्षणायां प्रमाणाभावाच्च तदुभयार्थत्वमनङ्गीकृत्य आनन्तर्यार्थत्वमेवाथशब्दस्य स्वीकृतम्, प्रकृते तु शेषत्वनिरूपणपरशब्दव्यापारसंभवेनाधिकारार्थत्वोपपत्तेः तस्यच भेदलक्षणानन्तरमेव क्रियमाणत्वेनानन्तर्यस्य तदुपजीव्यत्वेनच पूर्वप्रकृतापेक्षत्वस्यार्थादेव सिद्धेर्न तदर्थकत्वमप्याश्रयणीयम् ॥ तदुक्तं वार्तिके ------- "एवमर्थद्वये तावदथशब्दस्य वर्णिते । संबन्धो ऽध्याययोरुक्तो यद्वार्थात् सिद्ध एव सः ॥ ततश्चापुनरुक्तत्वाद्वक्ष्यमाणार्थगोचरा । अधिकारार्थता वक्तुमथशब्दस्य वक्ष्यते" इति ॥ एवमथशब्दार्थं सूचयन् सुखग्रहणाय वृत्तवर्तिष्यमाणार्थं प्रतिजानीते ------- तदेवमिति ॥ "शेषस्यैवाधिकारो ऽत्र युक्तो नान्यस्य कस्य चित् । ÷eùadhãsiddhyapekùatvàdanyalakùaõavàkdhiyàmi"ti वार्तिकोक्तावसरं सूचयितुं -------- संप्रतीत्युक्तम् । यद्यप्यन्योन्यसंबन्धात् शेषशेषिणोरुभयोरपि ज्ञानाय निरूपणमावश्यकम्, प्रत्युत प्राधान्यात् शेषिनिरूपणमेव कर्तुं युक्तमितिसूत्रे शेषलक्षणमित्युक्तमयुक्तमित्याशङ्कानिरासाय ------- शेषिनिरूपितेत्याद्युक्तम् । शेषो ऽस्यास्तीतिमत्वर्थतया विशिष्टशेषिनिरूपणे कर्तव्ये विशेषणविधया शेषस्य निरूपणावश्यकत्वात् तन्निरूपणे चार्थादेव शेषिनिरूपणसिद्धेः श्रुत्यादिप्रमाणानां च शेषत्व एव व्यापारात् तत्समवाये बलाबलस्य च शेषिण्यविरुद्धत्वेन शेष एव संभवादावश्यकं शेषनिरूपणमेव कर्तव्यमभिप्रेत्य सूत्रे तन्मात्रप्रतिज्ञानम् । तत्रच vakùyamàõalakùaõàïgatvaghañakãbhåtodde÷yatà÷àlitvaråpa÷eùitvasyàr'thàdeva निरूपणमिति न विरोधः । एतेन ------- शेषित्वज्ञानस्य नान्तरीयसिद्धिकत्वमुपपादितवतोपि सोमनाथस्य तन्निरूपणे ऽप्यध्यायार्थत्वोक्तिः वार्तिकविरुद्धत्वात् ---------- अपास्तेति भावः ॥ सूत्रे शेषपदे भावप्रधानत्वस्य अनन्ताध्याहाराद्यर्थपरत्वाभावस्यच सूचनेन शेषत्वमङ्गत्वं लक्ष्यते येनाध्यायेन तं वक्ष्याम इति सूत्रार्थमभिप्रेत्याह --------- शेषत्वेति ॥ सौत्रातःशब्दसिद्धां पूर्वोत्तराध्यायार्थनिरूपणयोः हेतुहेतुमद्भावसंगतिं दर्शयति -------- भिन्नानामिति । द्रव्यकर्मणोरिति ॥ दध्यादिद्रव्याणां तथा कर्मणां लोकसिद्धभेदवतां द्वितीये ऽनिरूपितभेदानां मिथः अङ्गाङ्गिभाव इत्यर्थः । कर्मणामेव मिथो ऽङ्गाङ्गिभावनिरूपणस्य द्वितीयाध्यायसिद्धभेदनिरूपणाधीनत्वात् सामानाधिकरण्येन सङ्गत्युपपत्त्या परिहरति तथापीति ॥ द्रव्याद्यङ्गत्वनिरूपणस्य अस्मिन् पक्षे असङ्गत्यापत्तिं परिहर्तुं पक्षान्तरमाह ------- अंश एवेति ॥ शेषत्वमात्रनिरूपणस्य अध्यायार्थत्वेनेत्यादिः ॥ प्रमाणनिरूपणस्य करिष्यमाणस्याध्यायसङ्गतिं परिहरन्नाह -------- तच्चानेकेति ॥ ततश्च शेषत्वलक्षणप्रतिज्ञयैव तत्संबन्धिविचारजातस्य करिष्यमाणस्य सर्वस्य प्रतिज्ञाया अप्यध्यायार्थत्वान्न तस्यासङ्गतिरित्यर्थः ॥ तत्र भाष्ये कः शेषः केन हेतुना शेषः कथं च विनियुज्यते इत्यादीनि च विनियोगे कारणानीह वक्ष्यन्ते । तेषां च बलावदबलवत्ता । एतत्तात्पर्येणान्यदप्युपोद्घातादिनेत्यनेकप्रकारता दर्शिता । तत्र ःशेषः परार्थत्वाद्ःइति उत्तरसूत्रे पञ्चम्यन्तेन हेतूपादानद्वारा लक्षणस्योक्तस्य शाब्दत्वप्रतीतेस्तेनैव अर्थात्सिद्धस्य स्वरूपस्यार्थिकत्वमभिप्रेत्य स्वरूपकथनपरस्यापि भाष्यस्यार्थिकाभिप्रायकतां सूचयन् लक्षणपरतया व्याख्यानं दर्शयति ---------- अङ्गत्वलक्षणमिति ॥ येन प्रवृत्तिनिमित्तेन हेतुना शेषपदं प्रयाजादिषु प्रयुज्यते, तच्छेषपदशक्यतावच्छेदकमेवेत्यभिप्रेत्य द्वितीयप्रतिज्ञापरभाष्यार्थमाह ------- शेषपदेति ॥ अवघातादिकं श्रुत्यादिभिर्विनियुज्यमानं श्रुतरूपावच्छिन्नोद्देश्यताबाधेन सर्वेषु विनियुज्यते उत तदभावेनेत्यर्थकतृतीयप्रतिज्ञापरभाष्यस्य तात्पर्यार्थं दर्शयति --------- अङ्गाङ्गितयोरिति ॥ एतत्तात्पर्येणान्यदप्युपोद्घातादिनेति भाष्यसूचितं प्रतिज्ञान्तरमाह -------- विरोधश्चेति ॥ आदिपदेन विरोधाविरोधविचारप्रसक्तानुप्रसक्त्या करिष्यमाणविचारस्य संग्रहः ॥# इति प्रथमं प्रतिज्ञाधिकरणम् ॥# ------------- # # (2 अधिकरणम्)(a.3 पा.1 अधि.2) शेषः परार्थत्वात् । Jaim_3,1.2 / # इहाद्यं प्रकारद्वयं निरूप्यते । यदेव हि अङ्गत्वलक्षणं तदेव शेषपदशक्यतावच्छेदकं नान्यत् । तत्राङ्गत्वं नाम पारार्थ्यम् । तच्च यदुद्देशप्रवृत्तकृतिकारकत्वेन विहितं यत्तत्वं तदङ्गत्वम् । स्वर्गोद्देशप्रवृत्तपुरुषकृतौ यागानुकूलायां कारकत्वेन विध्यन्वयाच्च यागे लक्षणसमन्वयः । प्रधानोद्देशप्रवृत्तपुरुषकृतौ प्रयाजाद्यनुकूलायां प्रयाजादेः कारकत्वेन विध्यन्वयाच्च प्रयाजादावपि सः । द्रव्यगुणकालकर्तृदेशादौ च यागाद्युद्देश्ययागानुकूलकृतौ करणत्वकर्तृत्वाधिकरणत्वादिकारकत्वेन विधेयत्वाद्यागाङ्गत्वाविघातः । षष्ठीस्थले च संबन्धसामान्याभिधाने ऽपि कारकत्व एव पर्यवसानान्नाव्याप्तिः । निमित्तस्य च क्रियान्वयिनो ऽपि कारकत्वाभावान्नाङ्गत्वापत्तिः । निमित्तस्यानुष्ठापकत्वाख्योद्देश्यत्वे ऽपि रिप्सितत्वाख्योद्देश्यत्वाभावाच्च न यागस्य निमित्ताङ्गत्वम् । लक्षणे तादृश्या एवोद्देश्यताया विवक्षितत्वात् । उद्देश्यतापदेनैव च कर्मकारकलाभात् कारकपदं तदतिरिक्तपरम् । कृष्यादेरपि यागकृतिकारकत्वादङ्गत्वप्रसक्तौ विधेयत्वान्तम् । यथाचास्य न क्वाप्यव्याप्त्यतिव्याप्ती तथा कौस्तुभे विस्तरः /# एवं च यत्रेदं न लक्षणं, यथा यागादेर्भावनादि प्रति, तत्र भाक्तो ऽङ्गत्वव्यवहारः # शास्त्रे । यद्यपि च नेदृशमङ्गत्वं श्रुत्यादिप्रमाणकं, कारकत्वमात्राभिधायित्वात् तृतीयादेः । तथापि यत्पदार्थः स्वर्गादिपदात्, तदुद्देश्यकत्वं संसर्गादिना, कृतिराख्यातात्, कारकत्वं तृतीयादेः, विध्यन्वयित्वं विधिपदसमभिव्याहारात् । विधिर्हि विशिष्टभावनां विदधदर्थाद्विशेषणान्यपि विधत्ते इति सर्वेषामुद्देश्यत्वेन विधेयत्वेन वा विध्यन्वयः । अतएवाङ्गत्वघटकीभूतपदार्थान्तराणां प्रमाणान्तरेण प्रसिद्धावपि तद्घटककारकत्वस्य श्रुत्यादिगम्यत्वात्तेषामङ्गत्वप्रामाण्यव्यवहारः ॥ 3 ॥ 2 #॥ ॥ इति द्वितीयं शेषलक्षणाधिकरणम् ॥ # # # प्रयाजादौ शेषपदवाच्यतानुमाने परार्थत्वस्य पञ्चम्या हेतुत्वाभिधानात् तस्यैव शेषपदशक्यतावच्छेदकत्वम्, अर्थाच्च स्वरूपपरिचायकत्वात् लक्षणत्वमपीत्यभिप्रेत्याह ------- यदेवहीति #॥ # यत्तु उपकारकत्वं शेषत्वं बादरिणोच्यते, यच्च येन विना यन्न भवति स बीजादिरङ्कुरादेः शेष इत्येवमविनाभावहेतुकं शेषत्वं परैरुच्यते, तन्निराकर्तुं "शेषः परार्थत्वादि" तिसूत्रेण पारार्थ्यरूपं शेषत्वमुक्तं जैमिनिना । तद्व्याचष्टे --------- तत्रेति ॥ पश्वङ्गभूतानामपि प्रयाजगोदोहनादीनां पुरोडाशप्रणयनाद्युपकारकत्वेन तदङ्गत्वापत्तेरयुक्तमुपकारकत्वरूपं तल्लक्षणम् तथा आग्नेयादीनां मिथो ऽविनाभावेन परस्परमङ्गत्वापत्तेरविनाभावलक्षणमप्ययुक्तम्, किन्तु पारार्थ्यमेवेत्यर्थः #॥ # ननु किमिदं परार्थत्वं नाम? तद्यदि परोद्देशप्रवृत्तकृति समवायित्वं तदाचेतने यागादावव्याप्तिः, यदितूक्तकृतिसाध्यत्वं तदा देशकालकर्त्रादावव्याप्तिः । एतेन ------ परोद्देशप्रवृत्तकृतिव्याप्यत्वापरपर्यायमङ्गत्वं पारार्थ्यमिति न्यायप्रकाशोक्तं -------- अपास्तम् । यदि तु उक्तकृतिसंबन्धित्वं तदा निमित्ते ऽतिव्याप्तिः । अतः पारार्थ्यस्यापि निर्वचनानर्हत्वान्न तल्लक्षणत्वं संभवतीत्यत आह -------- तत्रेति #॥ # तदङ्गत्वमिति ॥ तदुद्देश्यनिरूपिताङ्गत्वमित्यर्थः । कारकत्वेन विध्यन्वयादिति । कृतौ कारकत्वेन हेतुना तद्विशिष्टकृतौ विध्यन्वये सत्यर्थात् विशेषणीभूते यागे विध्यनुप्रवेशेन विध्यन्वयाद्विहितत्वं यागे इति लक्षणसमन्वय इत्यर्थः ॥ सप्तमाद्ये स्वर्गोद्देशेन प्रयाजादीनां विधानाशङ्कानिराकरणपूर्वकं परिप्लवत्वं निराकरिष्यते, तदनुसंधाय लक्षणान्वयं दर्शयति -------- प्रधानोद्देशेति #॥ # द्रव्यस्य क्रियानिवर्तकत्वेन गुणस्य द्रव्यपरिच्छेदकत्वेन कारकतया विधानात् करणत्वेनान्वयात् तत्रापि तदन्वयं दर्शयति --------- द्रव्येति ॥ एतच्च क्रमस्यापि पदार्थपरिच्छेदकत्वेन कारकतया विधानात् तस्याप्युपलक्षणम् #॥ # षष्ठीति ॥ यथाध्वर्यवमिति समाख्याकल्पितविधौ अध्वर्योः षष्ठ्या संबन्धमात्रावगमे ऽपि तस्य कर्तृत्वे पर्यवसानेर्न कर्तृतया तत्तत्पदार्थाङ्गत्वमित्यर्थः #॥ # निमित्तस्यानुष्ठापकतया उद्देश्यत्वेनान्वयात् निमित्तोद्देशप्रवृत्तकृतिकारकत्वेन विहितत्वस्य यागे सत्त्वान्निमित्ताङ्गत्वं निरसितुमाह ---------- निमित्तस्येति #॥ # यथाचास्येति ॥ अतिदेशेन प्रयाजादीनां पशुयागोद्देशप्रवृत्तकृतिकारकत्वेन विहितत्वे ऽपि पशुपुरोडाशे उपकारमात्राक्षेपेण पदार्थांशे ऽतिदेशाकल्पनेन तदुद्देशप्रवृत्तकृतिकारकत्वेन विधानाभावान्नातिव्याप्तिः । एवं गोदोहनस्य प्रणयनोपकारकस्यापि तदुद्देश्यककृतिकारकत्वाभावान्नातिव्याप्तिः #॥ # अत्रच कृतिकारकत्वमित्येतावन्मात्रोक्तौ फलस्यापि कर्मतासंबन्धेन कृतिकारकत्वात् फलाङ्गत्वापत्तिः । अतः परोद्देशप्रवृत्तेत्यर्थकं यदुद्देशप्रवृत्तेति कृतिविशेषणम् । फलस्यच फलं प्रति परत्वाभावात् फलोद्देशप्रवृत्तपुरुषकृतौ कर्मतया फलस्य विध्यन्वयेन भोक्त्रङ्गत्वे ऽपि न फलाङ्गत्वप्रसक्तिः, एतदेवाभिप्रेत्य उद्देश्यतापदेनैवेत्याद्युक्तम् । अपूर्वस्यापि फलोद्देशप्रवृत्तकृतौ करणत्वेनान्वयात् फलाङ्गत्वोपपत्तिरित्यादि कौस्तुभे द्रष्टव्यो विस्तर इत्यर्थः #॥ # यद्यप्यवघातादीनामङ्गत्वे व्रीह्यादीनां लोकसिद्धानामेवोपादानान्न तदुद्देशप्रवृत्तकृतिरस्ति; तथापि अपूर्वसाधनत्वाकारेण तदुद्देश्यकृतिसंभवान्न क्षतिः #॥ # भावनादिप्रतीतिः कृतेः कृत्यन्तराभावात् यागस्य भावनां प्रति तस्याश्च फलं प्रति शब्दभावनायाश्च अर्थभावनां प्रति पश्वादेश्च कारकं प्रति कारकत्वस्यच क्रियां प्रत्यङ्गत्वव्यवहारो भाक्त इत्यर्थः #॥ # यत्तु प्रकाशकारैः ------ भावनायाः फलाङ्गत्वादिव्यवहारस्य मुख्यत्वसिद्धौ इष्टोद्देश्यप्रवर्तनाप्रयोज्यत्वं स्वस्वेष्टं प्रत्यङ्गत्वम्, प्रयोज्यत्वञ्च कार्यतत्कार्यसाधारणम् । प्रवर्तनाकार्यं प्रवृत्तिस्तत्कार्यञ्च यागफलादि स्वस्वेष्टं प्रत्यङ्गम् ------- इत्युक्तम्, तत् द्रव्यदेशकालकर्त्रादेरपि करणत्वाधिकरणत्वकर्तृत्वादिप्रवृत्तिद्वारा प्रवर्तनाजन्यत्वेन तस्याप्यङ्गत्वापत्तेः शाब्दभावनाया आर्थभावनाङ्गत्वस्यैवमपि दुरुपपादत्वात् अयुक्तमिति व्यक्तं कौस्तुभे ॥ यदपि भाट्टालङ्कारकृता --------- विध्यन्वयिन्यां कृतौ यद्विषयत्वानुपपत्तिर्यदुद्देश्यकत्वेन परिह्रियते तत् तस्याङ्गं तदर्थमिति ------- उक्तम्, तन्न; कालसंबन्धबोधकवाक्ये कालादिवृत्तिकृतविषयत्वानुपपत्तिपरिहारस्य कर्मोद्देश्यत्वेनाप्यसंभवादेव कालोद्देशेन कर्मण एव कृतिविषयत्वाङ्गीकारेण कर्मणः कालाङ्गत्वापत्त्या कालस्य कर्माङ्गत्वानापत्तेः । अस्मन्मतेतु कृतिविषयत्वरूपोपादेयत्वसामानाधिकरण्येन विधेयत्वस्यैव औत्सर्गिकस्य सन्निध्यादिप्रत्यभिज्ञापकप्रमाणसत्त्वे बाधेनोपादेयत्वसमानाधिकरणविधेयत्वासंभवे ऽपि अज्ञाततदधिकरणत्वज्ञापनेन विधेयत्वं नानुपपन्नम् #॥ # अत्रच व्यापारभेदेन कारकाणां भेदात् तद्घटिताङ्गत्वस्यापि प्रतिपदार्थं भेदावगमेन तत्तदङ्गत्वं प्रति प्रयाजत्वादेरेव लक्ष्यतावच्छेदकत्वं सूचयितुं लक्षणे यत्तच्छब्दोपादानम् । कृतिकारकत्वेन विध्यन्वयित्वरूपपारार्थ्यस्य श्रुत्यादिप्रमाणानि विना वक्तुमशक्तेस्तान्यप्यर्थादिह उपक्षिप्तानीति ध्येयम् #॥ ॥ इति द्वितीयं शेषलक्षणाधिकरणम् ॥ # --------------# # (3 अधिकरणम् । ) (a.3 पा.1 अधि.3)# द्रव्यगुणसंस्कारेषु बादरिः । Jaim_3,1.3 / यद्यपि पारार्थ्यमङ्गत्वं तथापि न यागादेर्लक्ष्यता । समानपदश्रुत्या यागादेरेव भावनाभाव्यत्वेन तस्य स्वर्गोद्देशेन विहितत्वाभावात् । विधेः स्वरूपयोग्यत्वेनैव लिङर्थतया इष्टसाधनत्वानाक्षेपकत्वात् । आक्षेपकत्वे ऽपि भ्रमप्रमासाधारण्येनेष्टसाधनत्वज्ञानस्यैव कारणतयेष्टसाधनत्वसिद्धौ प्रमाणाभावाच्च । स्वर्गकामपदस्य तु स्त्रीकामः प्रायश्चित्तं कुर्यादितिवत् कर्तृपरत्वादिनाप्युपपत्तेर्न भाव्यपरत्वावश्यकता । अतो न यागादेर्लक्ष्यत्वम् । # वस्तुतस्तु ---------- उपकारकत्वमेव शेषत्वम्; तदर्थे ऽप्यपकारके शेषत्वव्यवहाराभावात् । तच्च श्रुतिलिङ्गवाक्यरूपप्रमाणत्रयमेव । अतएव व्रीह्यादेर्द्रव्यस्यारुण्यादेर्गुणस्यावघातादेः संस्कारस्य चोपकारकत्वदर्शनाच्छेषत्वम् । प्रोक्षणादिसंस्कारस्य तु लिङ्गेनाङ्गत्वासंभवे ऽपि श्रुतिवाक्याभ्यामङ्गत्वप्रतीतेस्तद्बलेनैव उपकारकल्पनया शेषत्वोपपत्तिरिति तेषामेव लक्ष्यत्वमिति प्राप्ते -----# नोपकारकत्वं शेषत्वम्, गोदोहनदध्यानयनादेरपि प्रणयनवाजिनयागाङ्गत्वापत्तेः, अपि तु पारार्थ्यमेव । अपकारकस्थले तु तदपकारस्यैवेष्टत्वेनोद्देश्यता न तु तस्येति न तदर्थे ऽप्यपकारके शेषत्वव्यवहारः । तदपि श्रुत्यादिषट्प्रमाणगम्यमिति वक्ष्यते । अतश्च वाक्याद्यागो ऽपि फलं प्रत्यङ्गम् । # तथाहि -------- यद्यपि विधेः स्वरूपयोग्यतयैव प्रवृत्त्यनुकूलत्वं लिङावगम्यते; तथापि कदाचित् प्रवृत्त्यभावे विधिवैयर्थ्यापत्तेरवश्यं कदाचित्तया भवितव्यम् । तदा चेष्टसाधनताज्ञानं विना तदसंभवात्तस्य च बाधकाभावे भ्रमत्वायोगादिष्टसाधनत्वं तावद्यागस्यविधिबलादवगम्यते, इष्टविशेषसाधनत्वं च स्वर्गकामादिपदसमभिव्याहारादिति यागस्य स्वर्गाङ्गत्वसिद्धिः । एवं फलस्यापि भोक्तृपुरुषाङ्गत्वम् । भोक्ता चोत्सर्गतो विधिवशात्कामनावशादात्मनेपदवशाच्च कर्तैव, प्रमाणसत्त्वे त्वन्यः । अत्राङ्गत्वव्यवहारो भाक्त इति तु# ध्येयम् । पुरुषः पुनः कर्तृत्वादिना यागाद्युद्देश्यककृतिकारकत्वाद्वाक्यादेव तदङ्गं इत्यविवादमेव ॥ 3 ॥ # ॥ इति तृतीयं यागफलपुरुषाणां स्वर्गपुरुषाद्यङ्गताधिकरणम् #॥ अत्रोक्तस्य लक्षणस्य लक्ष्यप्रदर्शनद्वारा कः शेष इत्ययमंशो निरूप्यत इत्यभिप्रेत्याह -------- यद्यपीति ॥ ननु लिङः फलोपहितप्रवृत्त्यनुकूलव्यापाररूपप्रवर्तनाभिधायित्वात् तया च फलोपहितप्रवृत्तेरिष्टसाधनताज्ञानं विना अजननात् तदाक्षेपावश्यंभावे इष्टोद्देशेन साधनतया विधानसंभवात् कथं न यागादेर्लक्ष्यत्वमित्यत आह -------- विधेरिति ॥ योग्यतया प्रवृत्त्यनुकूलव्यापारत्वमेव लिङर्थः, नतु फलोपहितप्रवृत्त्यनुकूलत्वम्, येन प्रवृत्तिविषयस्य यागादेरिष्टोद्देश्यककृतिकारकत्वमाक्षिपेत्; काम्ये कर्मणि कामनायां सत्यामपि विधिशतश्रवणे ऽपि कदाचित्प्रवृत्त्यजननात् । अतश्च प्रवृत्तिजनने योग्यमात्रस्य विधेः स्वविषये इष्टोद्देश्यककृतिकारकत्वानाक्षेपकत्वान्न यागादेः पारार्थ्यसिद्धिरित्यर्थः ॥ ननु स्वर्गकामपदेन स्वर्गस्य उद्देश्यत्वावगमे सत्यर्थाद्यागस्य भाव्यांशोपनिपातासंभवात् करणत्वेनैव विधानान्नानुपपत्तिरित्यत आह -------- स्वर्गकामेति ॥ एवञ्च यागस्यैव भाव्यत्वात् स्वर्गकामस्य कर्तृत्वेनान्वयात् फलाभावान्न यागस्य फलाङ्गत्वम् नवा फलस्य पुरुषाङ्गत्वम्, पुरुषस्य तु कर्तृत्वेनान्वयात् यागाङ्गत्वमित्यभिप्रेत्योपसंहरति --------- अत इति ॥ तदर्थे ऽपीति ॥ मक्षिकानिवृत्त्यर्थेषु धूमेषु मक्षिकार्थो धूम इति प्रतीतेः परार्थत्वे विद्यमाने ऽपि मक्षिकाशेषत्वव्यवहाराभावात् अपकारकव्यावृत्तमुपकारकत्वमेव शेषत्वम् । तच्च यत्र प्रत्यक्षादिनावगम्यते तत्रैव संभवतीति न यागादेर्लक्ष्यत्वमित्यर्थः । लिङ्गेनेति ॥ सामर्थ्येनावधातवत् उपकारकत्वासंभवे ऽपीत्यर्थः । श्रुतीति ॥ व्रीहीनिति द्वितीया श्रुतिः तदन्तपदस्य प्रोक्षतीति समभिव्याहारो वाक्यं ताभ्यामित्यर्थः । तेषामेवेति ॥ एवकारेण यागस्य प्रयाजादेर्वा प्रत्यक्षद्वितीयावाक्येभ्यः उपकारकत्वादर्शनात् अलक्ष्यत्वं सूचितम् ॥ अतश्च वाक्यादिति ॥ करणत्वबोधकतृतीयाद्यभावेन वाक्यादित्युक्तम् प्रयाजादेरङ्गत्वसिध्यै प्रकरणस्याप्युपलक्षणम् । इष्टविशेषेति ॥ अतश्चापेक्षितेष्टविशेषसमर्पकमेव स्वर्गकामपदं लक्षणया स्वर्गाख्यभाव्यपरम्, न कर्तृपरम्; आपाततः प्रतीयमानकर्तृपरतत्पदेन समर्पणन्तु यजतेरकर्मकत्वानुरोधादित्यर्थः । प्रमाणसत्त्वे त्विति ॥ यथा जातेष्टौ पूत एव तेजस्वीत्युपसंहारैकवाक्यतारूपप्रमाणसत्त्वे पुत्र इत्यर्थः । भाक्त इति ॥ भोक्तुः प्रवृत्तपुरुषापेक्षया परत्वाभावादुद्देश्यतया विध्यन्वयाश्रवणाच्च तदुद्देशप्रवृत्तकृतिकर्मत्वरूपमुख्याङ्गत्वासंभवात् भाक्त इत्यर्थः ॥ कर्तृत्वादिनेति ॥ आदिपदेन औदुम्बरीसम्मानादिषु साधनत्वेन करणतासंग्रहः । पूर्वपक्षे ऽपि बादरिणा द्रव्याणां शेषत्वस्याङ्गीकारात् पुरुषस्य द्रव्यात्वेनाङ्गत्वे नोभयोर्विवाद इति पुरुषश्च कर्मार्थत्वादिति पुनः सूत्रप्रणयनवैयर्थ्यमविवादमेवेत्यनेन सूचितम् ॥ प्रयोजनं पूर्वपक्षे प्रयाजादीनामङ्गत्वे प्रकरणादिप्रमाणाभावात् अर्थवादिकस्य स्वर्गस्य वा फलत्वकल्पनया प्राधान्यान्नातिदेशः । सिद्धान्तेतु स इति स्पष्टत्वान्नोक्तम् ॥# इति तृतीयं यागफलपुरुषाणां स्वर्गपुरुषाद्यङ्गताधिकरणम् ॥# ----------------- # # (4 अधिकरणम् । ) (a.3 पा.1 अधि.4) # तेषाम् ॥ तदेवमङ्गत्वे निरूपिते ऽङ्गत्वे श्रुत्यादीनि षट् प्रमाणानीत्युक्तम् । तत्र श्रुतिर्नामाङ्गत्वघटकीभूतोद्देश्यता --------- कृतिकारकत्वयोरन्यतरस्य प्राधान्येन वाचकः शब्दः । स च द्वितीयातृतीयादिविभक्तिरूपः । कृन्निष्ठातृजादिव्यावृत्त्यर्थं प्राधान्येनेति । तस्य कारकत्वविशिष्टद्रव्यवाचित्वेन प्राधान्येन कारकत्ववाचित्वाभावात् । अतएव प्रोक्षिताभ्यामुलूखलमुसलाभ्यामवहन्ति, वारणो यज्ञावचर इत्यादौ वाक्यीय एव विनियोगो न तु श्रौतः /# तत्र द्वितीया उद्देश्यत्वपरा सती प्रोक्षणादेरङ्गत्वे हेतुः । वस्तुतस्तु r-------- इप्सितत्वाख्याया उद्देश्यतायाः साध्यतामात्रवाचिद्वितीयावाच्यत्वाभावात्तत्रापि न मुख्या श्रुतिः, अपि तु भक्त एव श्रुतिव्यवहारर्ः; इप्सितत्वांशे लक्षणाङ्गीकारात् । अतश्चोद्देश्यतापदमपि नैव लक्षणे देयम् । एवं षष्ठ्यादावपि कारकत्वशक्तत्वाभावात् श्रुतित्वव्यवहारो भाक्त एव । एवं यत्रापि विभक्त्या लक्षणयैव कारकान्तरप्रतिपादनं, तत्रापि वाक्यीय एव विनियोगो न श्रौतः । एवं समानपदश्रुत्यादिष्वपि द्रष्टव्यम् । # तदेवं श्रुतेर्विनियोजकत्वे तद्भूताधिकरणेनैव सिद्धे ऽधुना गौणमुख्यसाधारणश्रुतिविनियोगोपयोग्य- ङ्गाङ्गितयोरवच्छेदकविचारः क्रियते /# दर्शपूर्णमासयोर्वीहीनवहन्ति, आज्यमुत्पुनाति, गां दोग्धीत्यादय आज्यौषधसान्नाय्यसंबन्धिनः संस्काराः श्रुताः । तेषु किं सर्वसाधारणमवघातविधावुद्देश्यतावच्छेदकं उताज्यादिव्यावृत्तं, एवमन्यत्रापीति विचारः । # तत्र न तावच्छ्रुतं व्रीहित्वादिकमेवोद्देश्यतावच्छेदकम्; आनर्थक्यापत्तेः, अवघातप्रोक्षणादिव्यतिरेकेणापि व्रीहित्वावच्छिन्नादेर्जायमानत्वात्, यवेष्वनापत्तेश्च । अतो नवमाधिकरणन्यायेन व्रीहित्वाविवक्षयापूर्वसाधनत्वलक्षणाया आवश्यकत्वात्तत्र फलप्रत्यासन्नत्वादेकत्वादारादुपकारकेषु कॢप्तप्रयोजकशक्तिमत्त्वाच्च परमापूर्वस्य तत्साधनत्वमेव प्रदेयघटकत्वसंबन्धेन लक्ष्यते । अस्ति चाग्नेयादेस्तत् प्रत्यपि साधनता । अतएव न वाङ्नियमन्यायो ऽपि । अतश्चोद्देश्यतावच्छेदकस्य सर्वसाधारणत्वादाज्यादिष्वप्यवघातादेः सङ्करः । नच प्रतिनियतनिर्देशाद्व्यवस्था; तथात्वे व्रीहित्वादिविवक्षाया आवश्यकत्वे नीवारादिष्वनापत्तेरिति प्राप्ते ----------# यद्यपि विधिरविशेषप्रवृत्तः स्यात्; तथापि दृष्टार्थत्वनियमविधिलाघवानुरोधेन विशेषे व्यवस्थाप्येत, किमुत यदा सो ऽपि विशेषप्रवृत्त एव । व्रीह्यादिपदे प्रत्यासत्त्या आग्नेयाद्युत्पत्त्यपूर्वसाधनत्वस्यैव लक्ष्यत्वात् । तस्याप्यनिर्ज्ञातप्रकारत्वेन धर्मप्रयोजकत्वोपपत्तेरानर्थक्याभावेन तदतिक्रमकारणाभावात्, परंपरया फलवत्त्वाच्च । अतो व्रीहिपदेन व्रीहिसाध्यानि यानि आग्नेयाग्नीषोमीयैन्द्राग्न्युत्पत्त्यपूर्वाणि तन्निष्ठकार्यतानिरूपितयागादिनिष्ठकारणतासमानाधिकरणकार्यतानिरूप् इतप्रदेयप्रकृतिभूततण्डुलरूपव्यापारकसाधनतासामान्याश्रयत्वस्यैव चोद्देश्यतावच्छेदकत्वेन विवक्षितत्वान्नाज्यादिषु प्रसङ्गः । अत्र चापूर्वत्रयस्यैकानुगमकाभावे ऽपि एकपदोपादानादवाक्यभेदः । तत्तद्व्यापारकसाधनता एव च विवक्ष्यन्ते न तु साधनतावच्छेदकादीन्यपि । तेन यागत्वपुरोडाशत्वव्रीहित्वाद्यभावे ऽपि न क्षतिः । यथा च व्रीहियवयोः कारणताभेदे ऽपि यवसाधारण्यं, तथा कौस्तुभे विस्तरः । तत्र तत्र नवमादौ चोपपादयिष्यते ॥ 3 ॥ 4 ॥ # // इति चतुर्थं निर्वापादीनां व्यवस्थितविषयताधिकरणम् #॥ अत्र प्राथमिकश्रुतिविनियोगोपयोगिनिरूपणस्य प्रथमपादार्थत्वमभिप्रेत्य तृतीयप्रतिज्ञाविषयीभूतार्थ- निरूपणात् प्रथमतः श्रुतिलक्षणमाह ------- तत्रेति ॥ अत एव प्रोक्षिताभ्यामिति । प्रोक्षितेतिनिष्ठाप्रत्ययेन कर्मत्वविशिष्टोलूखलमुसलरूपद्रव्याभिधानेन साक्षात् प्राधान्येन तद्वृत्त्युद्देश्यताया अबोधनान्न श्रुत्या प्रोक्षणस्य तदङ्गत्वम्, अपितु वाक्यात् । एवं वारणवाक्ये ऽपि अवचर्यते ऽनुष्ठीयते ऽनेनेति व्युत्पत्त्या यज्ञसाधनत्वबोधनादित्यर्थः । परोद्देशप्रवृत्तकृतिकारकत्वरूपपारार्थ्यबोधने उद्देश्यस्य प्राधान्यात् तत्प्रतिपादकद्वितीयाश्रुतिकृते पारार्थ्यव्यवस्थाव्यवस्थे विचारयितुं प्रथमतस्तस्याः पारार्थ्यप्रमाणत्वमुपपादयति ------ तत्रेति ॥ तृतीयादिविभक्तिर्यत्परा सती तदर्थस्य कारकताप्रतिपादनेनान्याङ्गत्वं बोधयति, द्वितीयातु न स्वप्रकृत्यर्थस्य अन्याङ्गत्वबोधिका किन्तु स्वप्रकृत्यर्थस्य उद्देश्यताबोधनद्वारा अन्यार्थस्य विधेयतापादनेन करणतातात्पर्येणान्यार्थस्य स्वप्रकृत्यर्थाङ्गत्वबोधिकेति वैषम्येण तस्याः प्रमाणत्वमुपपादयति --------- उद्देश्यत्वपरा सतीति ॥ नैव लक्षणे देयमिति ॥ ननु -------- कृतिकारकफलस्य प्राधान्येन वाचक इत्येतावल्लक्षणकरणे ऽपि कर्मत्ववाचिन्या द्वितीयाया मुख्यश्रुतित्वमुपपद्यत एव, विनियोजकताप्रकारमात्रं पूर्वोक्तवैषम्येणास्तु इति --------- चेत् ------ न; अङ्गत्वलक्षणे उद्देश्यपदोपादानेन तदतिरिक्तत्वेनैव कृतिकारकत्वस्य विवक्षणात् तस्यास्तत्प्रमाणत्वानुपपत्तेः । अत एव अङ्गत्वघटकीभूतेत्यपि निवेशितम् । युक्तं चैतत् --------- नहि यस्य प्रोक्षणादेः करणत्वेन व्रीह्यङ्गत्वं बोध्यते तत्प्रमाणं द्वितीया भवति; तस्याः स्वप्रकृत्यर्थवृत्त्युद्देश्यतामात्रबोधकत्वात् । अतस्तदन्तपदसमभिव्याहाररूपवाक्यगम्यमेव तत्राङ्गत्वम् । द्वितीयान्तानां श्रुतित्वेन पूर्वोक्तविनियोजकताप्रामाण्यव्यवहारस्तु सत्यपि श्रुतपदसन्निधिरूपे वाक्यत्वे अत्त्रत्वघटकीभूतोद्देश्यताकृतिकारकत्ववाचकपदकल्पनानुकूलत्वाभावसाम्यमात्रेण भाक्तः । तत्प्रयोजनं च लिङ्गश्रुत्याद्यकल्पनेन लिङ्गापेक्षया प्राबल्यसिद्धिः । अतएव अस्मिन्मते "इत्यश्वाभिधानीमादत्ते" इत्यत्र सत्यपि वाक्यीये विनियोगे श्रुतित्वेन लिङ्गबाध उपपद्यत इत्याशयः ॥ एवं यत्रापीति ॥ यथा प्रयाजशेषेणेत्यत्र द्वितीयातृतीयादिविभक्त्योः लक्षणया हविषामधिकरणत्वेनाङ्गत्वम्, तथा प्रयाजशेषाङ्गत्वमभिघारणस्य तत्रेत्यर्थः । एवमिति ॥ यत्तु भाट्टालङ्कारे -------- शेषिशेषत्वाभिमतयोस्तत्तद्रूपेणोपस्थितयोः संबन्धज्ञानं व्यवधानमनपेक्ष्य यच्छब्दज्ञानेन जन्यते सा विनियोक्त्री श्रुतिरिति श्रुतिलक्षणं कृत्वा संबन्धश्चाङ्गत्वात्मना साधनत्वात्मना संबन्धात्मना वा प्रतीयतां न तद्विशेषलक्षणापेक्ष्यते, तेन कृत्-तृतीया-षष्ठी-पदश्रुत्यादीनां संग्रह इत्युक्तं, तत्र यदि षष्ठ्यर्थोपस्थितिविलम्बकृतव्यवधानाभावविवक्षणम्, तदा यागस्य स्वर्गसंबन्धे अपूर्वोपस्थितिकृतविलम्बकृतव्यवधानसापेक्षत्वात्तद्विनियोजकपदश्रुतावव्याप्तिः । यदितु शब्दान्तरोपस्थितार्थप्रतीतिविलम्बकृततदभावविवक्षणम्, तदा आरुण्यस्य एकहायनीशब्दान्तरोपस्थितगोरूपार्थपरिच्छेदद्वारव्यवधानापेक्षत्वात् क्रयाङ्गत्वविनियोजकश्रुतावव्याप्तिः इत्ययुक्तम् । अतएव -------- एतादृशव्यवधानसत्त्वे ऽपि यत्र शक्त्या कारकत्वम्, तत्र श्रुतित्वम् यत्रतु न, तत्र गौणश्रुतित्वं इत्यङ्गीकारेणैवारुण्यादीनां क्रयाङ्गत्वं मुख्यश्रुत्या, यागस्य स्वर्गार्थत्वं गौणश्रुत्येति पूज्यपादानामभिप्रेतमिति दिक् ॥ तदेवं श्रुतेरिति ॥ एवं लक्षणलक्षिताया मुख्यश्रुतेः गौणश्रुतेश्चेत्यर्थः । तद्भूतेति ॥ तर्कपादे वाक्यगतकारकवाचिपदार्थानां क्रियान्वयस्य "तद्भूतानां क्रियार्थत्वेन समाम्नाय" इति सूत्रेण प्रतिपादनात् श्रुत्या क्रियानिरूपितकारकत्वस्यार्थादेवोपपत्तेः श्रुतिविनियोजकत्वे सिद्ध इत्यर्थः ॥ अङ्गाङ्गितयोरिति ॥ यद्यप्येतत्प्रभृत्यङ्गितावच्छेदकमेव विचारयिष्यते, नाङ्गतावच्छेदकम्; तथापि अङ्गितावच्छेदके निरूपिते तादृशोद्देश्यतावच्छेदकरूपावच्छिन्नोद्देश्यकप्रवृत्तकृतिकारकत्वमेव तन्निरूपिताङ्गतावच्छेदकमित्यस्यार्थात् सिद्धिमभिप्रेत्योभयोपन्यासः । इत्यादय इति ॥ आदिपदेन सान्नाय्यधर्माणां दोहनातञ्चनादीनां संग्रहः ॥ एवमन्यत्रापीति ॥ सोमप्रकरणगताभिषवादिधर्मेष्वपीत्यर्थः ॥ कथञ्च विनियुज्यत इति प्रतिज्ञाया आज्यादिव्यावृत्तरूपावच्छिन्नोद्देशेन विनियुज्यते इति सिद्धान्तेन निराकाङ्क्षीकरणात् तद्वैपरीत्येन पूर्वपक्षमाह -------- तत्रेति ॥ ननु फलजनकतया सिद्धवैजात्यावच्छिन्नयागोद्देशेन द्रव्यादिविधानात् तादृशवैजात्यावच्छिन्नयागस्य तद्द्रव्यगतसंस्कारं विनोत्पत्तौ प्रमाणाभावात् व्रीह्यर्थत्वे ऽपि नानर्थक्यापत्तिरित्यत आह -------- अतो नवमेति ॥ व्रीह्यादिद्रव्यविधीनां नियमविधित्वोपपादकपाक्षिकप्राप्तिसिध्यै विजातीययागव्यक्तीनामपि व्यापकीभूतयागत्वावच्छिन्नव्यक्त्यन्तर्गतत्वात् तदवच्छिन्नं प्रतिच विनापि द्रव्यान्तरेण विजातीययागोत्पत्तेर्बाधकाभावेन अवश्याङ्गीकार्यत्वात् तदुत्पत्तौ सुतरां तत्संस्कारापेक्षायां मानाभावेनानर्थक्यस्य तदवस्थत्वात् अपूर्वसाधनत्वलक्षणा आवश्यकी । तदाच विशेषणीभूतापूर्वं प्रत्यर्थाज्जनकत्वावगमात् तस्य चादृष्टरूपस्य श्रुतसंस्कारैर्विनोत्पत्तौ मानाभावादानर्थक्यपरिहारासंभवात् तादृशापूर्वसाधनत्वस्य प्रदेयघटकतया लक्षणीयस्य रूपस्य यवेष्विवाज्यादिष्वपि सत्त्वात् सर्वार्थं धर्माइत्यर्थः ॥ ननु एवमपूर्वसाधनत्वलक्षणायामपि व्रीहिजन्यत्वेन प्रत्यासत्त्याग्नेयावान्तरापूर्वसाधनत्वस्यैव लक्षणौचित्यात् तदसाधनाज्यादिषु अप्राप्तिरित्यत आह -------- तत्र फलेति ॥ प्रत्यासत्तेराग्नेयवदग्नीषोमीयैन्द्राग्नयोरप्यविशिष्टत्वेन तदपूर्वसाधनत्वस्यापि लक्षणीयत्वात् प्रवृत्त्येकानुगतधर्माभावेनावान्तरापूर्वसाधनत्वविशेषलक्षणानुपपत्तेः फलप्रत्यासन्नत्वात् सर्वानुगतफलापूर्वसाधनत्वेनैव लक्षणया धर्मसांकर्यमनिवार्यमित्यर्थः । दीक्षणीयोद्देशेन विहितस्य वाङ्नियमस्य दीक्षणीयायाः ज्योतिष्टोमापूर्वसाधनत्वाभावेन दीक्षणीयापदेनतस्य लक्षयितुमशक्यत्वात् दीक्षणीयापदेन स्वसाध्यापूर्वसाधनत्वलक्षणया तत्साध्यज्योतिष्टोमापूर्वसाधनत्वलक्षणायां लक्षितलक्षणापत्तेस्तदर्थत्वं नाङ्गीकृतम्, अपितु दीक्षणीयावान्तरापूर्वार्थत्वमेव, प्रकृतेतु व्रीहिजन्ययागजन्यत्वस्य परमापूर्वे ऽपि सत्त्वेन व्रीहिपदेन तल्लक्षणामात्रोपपत्तेः नावान्तरापूर्वार्थत्वमित्यभिप्रेत्य वैषम्यमाह -------- अत एवेति ॥ दृष्टार्थत्वेति ॥ अवघातस्यापूर्वार्थत्वे ऽपि तत्साधनव्रीहिगतदृष्टप्रयोजनद्वारैव तदर्थत्वमिति व्रीह्यर्थत्वे वैतुष्यरूपदृष्टार्थत्वमाज्याद्यंशे ऽदृष्टार्थत्वमिति वैरूप्यस्य तथा वैतुष्यार्थत्वे अवघातविधेर्नियमविधित्वम् अदृष्टार्थत्वेतु अपूर्वविधित्वमिति वैरूप्यस्य चापत्तेस्तत्परिहारायैकरूप्याश्रयणे लाघवात् नियमविधित्वदृष्टार्थत्वानुरोधेन औषधद्रव्यवृत्त्यपूर्वसाधनत्वमेव लक्षयित्वा तद्धर्मत्वमेव युक्तमित्यर्थः ॥ ननु अविशेषप्रवृत्तविध्यनुरोधेन वैरूप्याङ्गीकरणं सर्वत्रैव वादृष्टार्थत्वाङ्गीकरणं न दोष इत्यत आह ------- किमुतेति --------- प्रत्यासत्त्येति ॥ व्रीहिपदाभिधेयार्थस्य व्रीह्यादेस्तण्डुलनिष्पत्तिद्वारा प्रथमतः पुरोडाशसंपादनेन उत्पत्त्यपूर्वसाधनत्वात् तदतिक्रमे कारणाभावात् यदेव व्रीह्यादिभिः साध्यमपूर्वं तत्साधनत्वस्यैव प्रत्यासत्त्या लक्ष्यत्वादित्यर्थः । यदि कथमपि तत्साधनत्वलक्षणायामानर्थक्यपरिहारो न भवेत्, तदा अगत्या तद्विहाय परमापूर्वसाधनत्वं विप्रकृष्टमपि लक्ष्येत,नत्वेतदस्ति; तस्याप्यनिर्ज्ञातप्रकारत्वेन तदर्थत्वे ऽप्यानर्थक्यपरिहारोपपत्तेरित्याह -------- तस्यापीति ॥ अत एव यत्र सप्तदशारत्नित्वादिव्यतिरेकेण प्रकृतौ अपूर्वसिद्धिः पश्वपूर्वसिद्धिर्वावधारिता तत्र तदतिक्रमेणापि परंपरया वाजपेयापूर्वप्रयोजकत्वमिष्यत एव, प्रकृतेतु तदभावात् प्रत्यासत्त्याशक्यसंबन्धानुरोधेन व्रीहित्वसमानाधिकरणाग्नेयोत्पत्त्यपूर्वसाधनसंबन्धिप्रदेयघटकतण्डुलनिष्पत्तिरूपव्यापारकसाधनताश्रयत्वस्यैव लाघवाल्लक्षणेति भावः । आन्तरालिकतत्तद्व्यापारकसाधनतानिवेशेन लक्षणाप्रकारं दर्शयति ---------- अत इति ॥ पिष्टरूपव्यापारव्यावृत्तये प्रदेयप्रकृतिभूतेत्युक्तम् । तस्य प्रदेयत्वेन तत्प्रकृतित्वाभावात् । यथैव ह्यामिक्षा पयसो न द्रव्यान्तरम्, किन्तु घनीभावापन्नं पय एव, यथावा सक्तव एव सक्तुपिण्डः, नत्वर्थान्तरम्, जलसंयोगादिकञ्च पिण्डभावे निमित्तकारणमात्रम्, तथैवजलाग्न्यादिसंयोगस्य पिण्डं प्रति निमित्तकारणत्वे ऽपि न पिष्टादर्थान्तरं पुरोडाशः, किन्तु पिण्डावस्थामात्रम् । अतः स तण्डुलप्रकृतिक एवेति न पिष्टस्य व्यापारमध्ये प्रवेशः । अतएव चरौ पुरोडाशस्थानापन्ने पिष्टप्रकृतित्वाभावे ऽपि तण्डुलप्रकृतिकत्वादेव धर्मप्राप्त्यविघातः । यद्यपि यत्र पिष्टस्यैव प्रदेयता तत्र तण्डुलप्रकृतिकत्वेन धर्मप्राप्तिर्दुर्निवारा; तथापि सर्वत्रानोवासोधिकरणन्यायेन सिद्धस्यैव पुरोडाशादेः ग्रहणप्रसक्तौ प्रयोगान्तः श्रपणविध्यन्यथानुपपत्त्या प्रयोगमध्ये संपादनावश्यकतया तत्रैव प्रकृतिद्रव्योपादाने तन्नियमविधानात् तादृशनियम्यमानद्रव्येष्वेव धर्माणां विधानम् । यत्रतु पिण्डतण्डुलादौ प्रदेये न श्रपणप्राप्तिस्तत्र पुरोडाशादिपदवाच्यपक्वपिण्डादिघटकपाकप्रयोजकस्य तस्याभावे पेषणवत् लोपउचित्येन अनोवासोवल्लौकिकस्यैव पिष्टतण्डुलादेः उपादानात्तण्डुलेष्विव न पिष्टे ऽपि प्रयोगमध्ये तण्डुलोपादानम् न वा व्रीहिप्रकृतित्वनियम इति न तद्धर्मप्राप्तिः । अतएव "vrãhibhiryajete"ti वाक्ये स्वप्रदेयप्रकृतिभूततण्डुलव्यापारद्वारैव अपूर्वसाधनीभूतयागोद्देशेनैव संस्कारविधय इत्यर्थः । इतोप्यधिकं कौस्तुभे द्रष्टव्यम् ॥ ननु तत्तद्व्यापारकसाधनतानां आग्नेयत्वव्रीहित्वावच्छिन्नानां निवेशे सौर्यादौ तत्तद्धर्मावच्छिन्नसाधनतानामभावे कथं तद्भिन्नधर्मावच्छिन्नसाधनताश्रयेषु धर्मप्राप्तिरित्यत आह ------- तद्व्यापारकेति ॥ यावता विना नानर्थक्यपरिहारस्तावन्मात्रस्यागत्या प्रवेशे । अपीह साधनतामात्रप्रवेशेन तत्परिहारोपपत्तौ न तदवच्छेदकानां व्रीहित्वादीनां प्रवेशः; गौरवात् । नचातिप्रसङ्गः; वारणस्यापि तावतैव संभवात् । एवञ्च नैवारे चरौ यवेषुच धर्मप्राप्तिरविकलेत्यर्थः ॥ ननु व्रीहियवयोः शब्दान्तरात् गुणाद्वा कारणताभेदात् व्रीहिगततण्डुलनिष्पत्तिव्यापारकसाधनताश्रयत्वाभावे कथं यवेषु धर्मप्राप्तिः? अतएव एतादृशसाधनताश्रयत्वाभावे ऽपि विकृतौ नीवारकरणतायाः प्राकृतकार्यापत्त्या तदवच्छिन्नेषु नीवारेषु अतिदेशेन धर्मलाभे ऽपि प्रकृतौ तदभावे न कथमपि तत्प्राप्तिरित्यत आह --------- यथाचेति ॥ यथैव साधनतामात्रविवक्षयाऽनर्थक्यपरिहारे सति न साधनतावच्छेदके विवक्षा; गौरवात्, एवं साधनतासामान्यविवक्षयापि तत्परिहारोपपत्तेस्तुल्यत्वेन शक्यसंबन्धविधया प्रविष्टस्यापि न साधनताविशेषस्य विवक्षया लक्ष्यतावच्छेदके उद्देश्यतावच्छेदके वा प्रवेशो गौरवादिति साधनतासामान्याश्रयत्वविवक्षया युक्ता यवेषु धर्मप्राप्तिर्नाज्यादिष्विति कौस्तुभे विस्तर इत्यर्थः ॥# इति चतुर्थं निर्वापादीनां व्यवस्थितविषयताधिकरणम् ॥# ---------------- # # (5 अधिकरणम् । ) (a.3 पा.1 अधि.5) # द्रव्यम् ॥ दर्शपूर्णमासयोः, स्फ्#यश्च कपालानि चेति दश द्रव्याण्यनुक्रम्यैतानि वै दश यज्ञायुधानीति श्रुतेन वाक्येन दशानापि द्रव्याणां यज्ञसाधनत्वेन विधानादुत्पत्तिशिष्ट पुरोडाशाद्यवरोधेन च साक्षाद्यागसाधनत्वायोगादङ्गेष्ववतारात् प्रकृतापूर्वसाधनीभूतद्र# व्यसाकाङ्क्षशक्यक्रियात्वावच्छिन्नोद्देशेन द्रव्याणि विधीयन्ते । स्फ्#येनोद्धन्तीत्यादिविशेषविनियोगास्त्ववयुत्यानुवादा इति प्राप्ते ---------- तेन तेन प्रत्यक्षविधिना तृतीयाश्रुतिसहकृतेन स्फ्यादीनां विशिष्य विनियोगाद् यज्ञायुधवाक्यमेवैकमश्रुतविधिकं वै -------- शब्दोपबद्धमनुवादकम् । बहूनामनुवादानां वैयर्थ्यात् । अस्य च # यज्ञायुधानि संभवन्तीत्येतद्विध्यर्थवादत्वेन सार्थकत्वात् । तस्मादुद्धननमात्रजन्यव्यापारकप्रकृतापूर्व- साधनत्वमेवोद्धननपदेन लक्षयित्वा तदुद्देशेनैव स्फ्#यादिविधिः ॥ 3 ॥ 5 ॥ इति पञ्चमं श्रौतविनियोगधिकरणम् ॥ # # # पूर्वाधिकरणमारभ्य त्रिष्वधिकरणेषु संस्कारद्रव्यगुणानामुद्देश्यतावच्छैदकनिरूपणेन विनियोगप्रकारे निरूपितव्ये पारार्थ्यघटकोद्देश्यताबोधकत्वेन प्राधान्यात् द्वितीयाश्रुतिकृतविनियोगप्रकारं पूर्वाधिकरणे निरूप्य अधुना तृतीयाश्रुतिविकृतविनियोगप्रकारं द्रव्यविषये निरूपयितुमुदाहरति -------- दर्शपूर्णमासयोरिति ॥ प्राकरणिकसर्वयोग्यद्रव्यमात्रे निवेशायापूर्वसाधनतालक्षणायै द्रशपूर्णमासयोरित्युक्तम् । इतिकरणेन प्रभृत्यर्थकेन च "अग्निहोत्रहवणीच शूर्पञ्च कृष्णाजिनञ्च शम्या चोलूखलञ्च मुसलं च दृषच्चोपला चे" त्यन्तस्य सङ्ग्रहः । स्फ्#येनोद्धन्तीत्यादीनां विधित्वेन स्फ्यादीनामुद्धननादिषु विनियोगे ऽपि पूर्वत्रातिप्रसक्तलक्षणायां प्रमाणाभावाद्व्रीहिमात्रजन्यव्यापारकसाधनतालक्षणायामपीह यज्ञायुधवाक्यस्य तात्पर्यग्राहकस्य सत्त्वात् अतिप्रसक्तलक्षणायां न बाधकमिति विशेषाशङ्कानिरास्# आय पुनरारम्भमभिप्रेत्य पूर्वपक्षमाह ------- दशानामपीति #॥ # वैशब्दोपबद्धस्याप्यस्याप्राप्तार्थकत्वात् कर्तव्यतावाचिपदाध्याहारेण विधायकत्वमभिप्रेत्य विधानादित्युक्तम् । आयुधशब्दस्य युद्धसाधनवाचिनो ऽपि यज्ञपदानुरोधात् साधनमात्रपरत्वलक्षणया साधनत्वेनेत्युक्तम् । स्फ्#येनोद्धन्तीत्यादीति आदिपेदन # "कपालेषु श्रपयति अग्निहोत्रहवण्या हवींषि निर्वपति शूर्पेण विविनक्ति कृष्णाजिनमधस्तादुलूखलमवस्तृणाति शम्यां दृषद्युपदधाति उलूखलमुसलाभ्यामवहन्ति दृषदुपलाभ्यां पिनष्टी" त्यन्तानां संग्रहः । इतरत् स्पष्टार्थम् । इह स्फ्#यादीनां सर्वार्थत्वे निराकृते चतुर्थे पुनस्तेषां प्रदेयत्# वमाशङ्क्य निराक्रियत इति न विरोधः । उभयत्रापीत्यौदुम्बराधिकरणसिद्धार्थवादत्वं यज्ञायुधवाक्यस्याभिप्रेत्य अनुवादोक्तिरिति ध्येयम् । प्रयोजनं स्पष्टत्वान्नोक्तम् #॥ ॥ इति पञ्चमं श्रौतविनियोगाधिकरणम् ॥ # ----------------# # (6 अधिकरणम् । ) (a.3 पा.1 अधि.6)# अर्थैकत्वे ॥ ज्योतिष्टोमे अरुणया एकहायन्या पिङ्गाक्ष्या सोमं क्रीणातीति श्रुतम् । # तत्रारुणशब्दो ऽरुणगुणवचनो ऽरुणत्वजातिवचनो वा न तु विशिष्टव्यक्तिवचनः । तृतीयया च शक्यस्यैव करणत्वमुच्यते, न तु तदर्थं द्रव्यलक्षणा । टाबाद्यर्थो ऽपि तत्रैव सामानाधिकरण्येनान्वीयते, न तु तदर्थमपि व्यक्तिलक्षणा; अव्युत्पत्त्यापत्तेः । यथाचैवं सति गुणवचनानामाश्रयतो लिङ्गवचनानि भवन्तीत्याद्यनुशासनोपपत्तिस्तथा कौस्तुभे द्रष्टव्यम् /# एकहायन्यादिपदानां तु बहुव्रीहित्वादवयवार्थविशिष्टान्यपदार्थरूपे द्रव्य एव शक्तिरिति प्राञ्चः । अन्यपदार्थे पदद्वयस्य लक्षणेति तु बहवः । नच ------- द्रव्यस्यैकेनैव पदेन विधिसंभवे इतरेण विध्यनुपपत्तिर्वैयर्थ्यं चेति --------- वाच्यम्; उभयोर्युगपत्प्रवृत्तेर्विहितविधानाभावात्, गुणान्तरपरत्वेन सार्थक्याच्च । शक्यते त्वत्रापि आरुण्यन्यायेन लक्षणापि नेति वक्तुम्; समासानुशासनस्य मतुबाद्यनुशासनवदुपपत्तेः । द्रव्ये पार्ष्ठकगुणसंबन्धोपपादनञ्च प्रमाणान्तरप्रमितद्रव्यमादायोपपादनीयमिति न कश्चित् विरोधः । तदिहारुण्यस्य योग्यत्वे ऽपि कारकत्वेनाव्युत्पन्नस्य वाक्यीयद्रव्याद्यन्वयस्यायोगाद्व्युत्पन्नत्वे ऽपि चामूर्तत्वेनायोग्यस्य वाक्यीयक्रियान्वयायोगात्ततोविच्छिन्नस्य प्रकरणकल्पितश्रुतानुमितैकदेशनिष्पन्नेन वाक्येनारुणया प्रकृतापूर्वसाधनीभूतद्रव्यपरिच्छेदं भावयेदित्याकरेण प्राकरणिकसर्वद्रव्याङ्गत्वमिति प्राप्ते --------- # न योग्यताज्ञानं शाब्दबोधहेतुरपि तु अयोग्यतानिश्चयस्य प्रतिबन्धकतामात्रम् । अतश्च प्रतिबन्धकताभावसत्त्वे आरुण्यस्यापि क्रियान्वयबोधोपपत्तेः । पश्चाच्च योग्यतागवेषणायामारुण्यस्य# पार्ष्टिकद्रव्यसंबन्धोपपत्तेर्न ततो विच्छेदाशङ्का । अतएव प्रथमतः सोमक्रयारुण्यादिसकलकारकविशिष्टभावनाविधानोत्तरं क्रयस्य सोमसंबन्धवेलायामारुण्यादित्रिकस्य मत्वर्थलक्षणया क्रयसंबन्धावगतौ पश्चाद्विशेषणविधित्रयकल्पनया तेषां क्रयाङ्गत्वावगमे जाते पश्चात्परिच्छेदकीभूतद्रव्याद्यपेक्षायां पर्ष्टिको ऽरुणैकहायन्योः परस्परं विशेषणविशेष्यभावमात्रेण संबन्धो द्रव्यविशेषसंबन्धश्चेति द्रष्टव्यम् । ततश्च युक्तं क्रयसाधनीभूतैकहायन्यामेव निवेश आरुण्यस्य, न तु वासःप्रभृतिषु क्रयद्रव्यान्तरेषु । # न च यवेष्विव सोमप्राप्तिसाधनक्रयद्रव्यत्वाविशेषात् प्राप्त्याशङ्का । तेषां क्रयान्तरद्रव्यत्वात् । भिन्नाहि गुणादत्र क्रयाः । न च विक्रेत्रानतिवशादुत्पत्तिशिष्टद्रव्यावरोधे ऽपि द्रव्यान्तरनिवेशसंभवः; एकद्रव्यानतस्यैव विक्रेतुः संपादनीयत्वात् । अन्यथादक्षिणानामपि प्रसङ्गबाधानापत्तेः । न च दशभिः क्रीणातीति वचनमेव निवेशतात्पर्यग्राहकम् । तस्य क्रयसमुच्चयपरत्वेनाप्युपपत्तौ गुणन्यायसिद्धभेदापवादकत्वायोगात् । न च क्रयभेदे ऽपि एकसोमप्राप्त्यर्थत्वाविशेषात् क्रयान्तरद्रव्ये ऽपि आरुण्यस्य निवेशाशङ्का । आरुण्यविशिष्टविजातीयक्रयविध्यन्यथानुपपत्तिकल्पितस्य विशेषणविधेः पार्ष्ठिकान्वयस्य वानतिप्रसक्तस्यैव कल्पनीयतया विजातीयक्रयजन्यानतिविशेषस्य विजातीयक्रयत्वस्यैव वा विवक्षितत्वेनातिप्रसङ्गशङ्कानुपपत्तेः । यथा चैवं सति त्रिवत्से सर्वक्रयद्रव्यस्थानापन्ने निवेशस्तथाकौस्तुभे द्रष्टव्यम् ॥ 3 ॥ 6 ॥# इति षष्ठमरुणाधिकरणम् ॥ # # # पूर्वं द्रव्यविषये विनियोगप्रकारं निरूप्याधुना गुणविषये तन्निरूपयितुमुदाहरति ---- ज्योतिष्टोम इति ॥ पूर्ववत् पूर्वपक्षसिद्ध्यौपयिकतया ज्योतिष्टोम इत्युक्तम् । अरुणाशब्दस्य द्रव्यपरत्वे द्रव्यस्य क्रीणात्यन्वयोपपत्तेः पूर्वपक्षासंभवं निरसितुं गुणवचनत्वं साधयति ------ तत्रेति ॥ तत्रारुणव्यक्तिनानात्वपक्षे अरुणगुणवचन इत्यर्थः । नतु विशिष्टव्यक्तिवचन इत्याकृत्यधिकरणन्यायप्रवृत्तिप्रदर्शनार्थम् #॥ # अत्र प्राचीनैररुणादिशब्दानां केवलं गुणवाचित्वे शुक्लो देवदत्त इतिवत् अरुणो घट इति सामानाधिकरण्यानुपपत्तेः रूपवान् घट इत्यत्रेव मत्वर्थीयेनैव सामानाधिकरण्यापत्तेराकृत्यधिकरणन्यायेन गुणवाचकानामप्यरुणादिशब्दानां निरूढलक्षणया द्रव्यपरत्वमपि । अत एव "गुणवचनेभ्यो मतुपो लुगिष्ट" इति न तत्प्रयोगापत्तिः इत्युक्तम्, तन्न; प्रयोगाभावेन सांप्रतिकलक्षणाया अनुपपत्तौ निरूढलक्षणायाः सुतरामनुपपत्तेः । तदुक्तं वार्तिके ---------- निरूढलक्षणाः काश्चित्सामर्थ्यादभिधानवत् । क्रियन्ते सांप्रतं काश्चित्काश्चिन्नैव त्वशक्तितः । " इति ॥ अतश्च विशिष्टद्रव्यवाचित्वे यथैव शुक्लादिपदानामेव तद्वाचित्वं, न रूपादिशब्दानां अप्रयोगात्, एवं गुणमात्रवाचित्वे ऽपि तेष्वेव द्रव्यलक्षणा नान्यत्रेति नियमोपपत्तेर्द्रव्ये लक्षणया सामानाधिकरण्योपपत्तिर्नवातिप्रसङ्गः । अत एव गुणवचनत्वे पुंल्लिङ्गता । द्रव्यवचनत्वे आश्रयलिङ्गवचनतेत्यर्थकं "गुणवचनानामाश्रयतो लिङ्गवचनानि भवन्ती" त्यनुशासनान्तरमुपपद्यते । गुणवचनत्वमपि विशेषणत्वेन गुणशक्यत्वपरं द्रष्टव्यम् । इत्थमरुणापदस्य द्रव्यपरत्वमुक्तमयुक्तमिति सूचयन् तस्याङ्गीकारे निष्प्रयोजनतान्दर्शयति -------- तृतीययेति #॥ # अयमर्थः ------- किं द्रव्यलक्षणा करणत्वान्वयानुपपत्त्या, उत लिङ्गसङ्ख्यान्वयानुपपत्त्या वा । नाद्यः; जातेरिव गुणस्यापि द्रव्यपरिच्छेदद्वारा तदुपपत्तेरनुपपत्त्यभावात् । अतएव यत्र क्रियाजन्यफलशालित्वरूपकर्मत्वस्य तदुद्देश्यत्वरूपसंप्रदानत्वस्यच ओदनविप्रवृत्तित्वासंभवः; तत्रैव तल्लक्षणा, नतु तृतीयान्तादिस्थल इत्युक्तमाकृत्यधिकरणे । नान्त्यः; तस्य पाशाधिकरणन्यायेन साधुत्वमात्रेणाश्रयनिष्ठतया वोपपत्तौ प्रातिपदिके लक्षणायां प्रमाणाभावात् । अत एव सामानाधिकरण्यसंबन्धेन तयोः करणत्वे प्रातिपदिकार्थेवान्वये संसर्गविधया पार्ष्ठिकभावेन वा द्रव्यबोधोपपत्तेर्नैव लक्षणायास्तत्र प्रयोजनम्; द्वितीयादिस्थले तदावश्यकत्वे ऽपीह तृतीयान्ते तत्प्रयोजनाभावात् । यद्येतादृशस्थले ऽपि तल्लक्षणाङ्गीक्रियते, तदा विशेष्ये द्रव्ये गुणस्यान्वयापत्त्या तद्विशिष्टद्रव्यस्य मूर्ततयैकहायन्यादिवत् पार्ष्ठिकान्वयलभ्याभेदसंबन्धेन क्रय एव निवेशोपपत्तेः प्रत्युत समस्यमानानेकपदतत्सामानाधिकरण्यालोचनापेक्षाधिक्येन विलम्बितत्वात् तेन द्रव्यविध्यनापत्तेर्गुणशब्देनैव द्रव्यविध्यापत्तेः क्रयसाधनद्रव्यनिवेशस्यैवोपपत्तावमूर्ततया क्रये तन्निवेशासंभवेन प्राकरणिकयोग्यकारकमात्रनिवेशपूर्वपक्षासंभवे तत्समाधानार्थाधिकरणारम्भस्य सिद्धान्ते गुणस्यैव द्रव्यपरिच्छेदद्वारा करणत्वप्रतिपादनस्यच वैयर्थ्यापत्तिः, तथा चतुरादिशब्दानामपि सङ्ख्याविशिष्टमुष्टिपरत्वापत्तौ जघन्याया अपि मुष्टेः प्रधानत्वेन तदनुरोधस्यैवापत्तौ मुख्यत्वेन सप्तदशशरावे चरौ सङ्ख्यानुग्रहस्य वक्ष्यमाणस्यानापत्तिश्चेत्यतो गुणमात्रपरत्वमेवेति #॥ # अव्युत्पत्त्यापत्तेरिति ॥ लिङ्गसङ्ख्यादीनां विशेष्ये कारके सामानाधिकरण्यसंबन्धेन करणत्वेवान्वयस्य व्युत्पन्नस्य त्यागेन द्रव्ये ऽन्वयाङ्गीकारेण द्रव्यलक्षणायां व्युत्पत्त्यन्तरकल्पनापत्तेरित्यर्थः #॥ # ननु केवलगुणवाचित्वे कथं गुणवचनेभ्यो मतुपो लुगिष्टो गुणवचनानामाश्रयत इत्यनुशासनद्वयस्योपपत्तिः? तत्र गुणिनमुक्त्वा गुणवाचका ये तेषामेव शुक्लादिशब्दानां गुणवचनपदेन ग्रहणेन गुणिपरत्वावश्यकत्वादित्यत आह ------- यथाचैवमिति ॥ आद्यानुशासनस्य यत्र लक्षणाप्रसक्तिः तत्परत्वम्, द्वितीये स्वशक्यार्थविशिष्टव्यक्तिविषयकलक्षणावृत्तियोग्ये यत्प्रकारतया व्यक्तेरन्वयस्तदर्थकं गुणपदमिति तस्यैव गुणवचनशब्देनोपादानमिति द्वयोरनुशासनयोरुपपत्तिः । अत्र योग्यान्तमात्रविवक्षायां अजायाः शुक्ल इत्यादावपि टाबाद्यापत्तिः; तस्यतदा लक्षकत्वाभावे ऽपि अरण्यस्थदण्डवद्योग्यत्वस्य सत्त्वात्, अतस्तद्व्यावृत्त्यर्थमन्वय इति । अतएव तत्राश्रयगतलिङ्गाभावे 'गणे शुक्लादयः पुंसी' त्यनेन साधुत्वार्थं पुंल्लिङ्गमेव नियम्यते । रूपमस्तीत्यादौ प्रकारतया द्रव्यानन्वयादाद्यम् । तत्र तादृशयोग्यताया अभावात् । अतश्च व्यक्तिलक्षणाभावेपि यल्लिङ्गद्रव्यपरिच्छेदद्वारा गुणस्य करणत्वं, तद्गतस्त्रीत्वेनैव टाबाद्युत्पत्तेः अरुणाशब्दस्यात्र गुणपरत्वमेवेति कौस्तुभे द्रष्टव्यमित्यर्थः । एतच्च अरुणैकहायनीशब्दयोः प्राचीनोक्तवैलक्षण्यनिरासतात्पर्यमात्रेण द्रष्टव्यम् #॥ # वस्तुतस्तु --------- पचतीत्यत्र एकत्वस्य सामानाधिकरण्यसंबन्धेन भावनान्वने संसर्गविधया भातस्य कर्तुः पचतीत्यस्मात् एको नवेति संशयव्युदाससिद्धधर्मितावच्छेदकविशिष्टधर्मिज्ञानावश्यकत्वाय लक्षणा तत्र पूज्यपादैरुक्ता, तथेहाप्यरुणापदात् जायमानसंशयव्युदासाय द्रव्यलक्षणावश्यक्येव; तावतापि द्रव्यस्य करणतया प्राप्तेर्विशेषणांशस्य गुणस्यैव करणत्वावश्यकत्वे तत्रामूर्तत्वादिना क्रियानन्वयमापाद्य पूर्वपक्षः तथा एकहायन्यादिपदयोरप्यविशिष्ट एव स इति ध्येयम् ॥ यत्तु -------- अरुणत्वजातिपरत्वे तया सह गुणे समवायसंबन्धसंभवेन लक्षणया गुणपरत्वसंभवे ऽपि द्रव्ये तदभावे व्यक्तिलक्षणानुपपत्त्या द्रव्यपरसामानाधिकरण्यानुपपत्तिरिति सोमनाथीये उक्तम्, तत् न मनोहरम्; नीलो घट इत्यादिसामानाधिकरण्यप्रतीतौ नीलपदस्य नीलरूपाश्रयद्रव्यसंयुक्तत्वसंबन्धेन नीलपदव्यक्तिलक्षणावत् इहापि स्वाश्रयसमवायसंबन्धेन जातिपरस्यापि लक्षणया तदुपपत्तेः समानत्वात् । अत एव नीलं रूपमिति प्रतीतेर्नीलरूपत्वजातेः समवायेन विद्यमानायाः प्रवृत्तिनिमित्तत्वाश्रयणं तथैव तस्या एव जातेः परंपरासंबन्धेन घटादावप्यङ्गीकारे बाधकाभावेन मुङ्ख्ययैव वृत्त्या प्रयोग उपपादितो नक्षत्रवादावल्यां मीमांसकमूर्धन्येन । तदा को दोषः परंपरासंबन्धेन लक्षणाश्रयण इति दिक् #॥ # अत्र सूत्रे द्रव्यगुणयोरैककर्म्यादित्युपादानादावश्यकं पिङ्गाक्ष्यादिशब्दानां द्रव्यपरत्वमुपपादयितुं मत्वर्थेनेव बहुव्रीहेः द्रव्याभिधानेनैव आन्तरालिकसंबन्धभानसिद्धेरन्यलभ्यत्वेन तत्र शक्तिं कल्पयित्वा द्रव्यपरत्वमेव मतुप इव बहुव्रीहेरप्याश्रीयते । तदुक्तं वार्तिके ------ "सर्वत्र यौगिकैः शब्दैर्द्रव्यमेवाभिधीयते । नहि संबन्धवाच्यत्वं संभवत्यतिगौरवात्" इति । तत्रापि चित्रगुरित्येवमादिषु चित्रगोशब्दयोरत्यन्तव्यतिरिक्तार्थाभिधायित्वात् देवदत्तादिपदैः सामानाधिकरण्यायोगात् प्रागपि देवदत्तादिपदादन्यपदार्थप्रतीतेर्वाक्यार्थत्वासंभवेनान्यपदार्थे शक्तिरेव । लक्षणापक्षे बहुव्रीहेररुणशब्दस्य चैकान्तरितद्रव्यलक्षकत्वांशाविशेषे हि किं विनिगमकम् यद्बहुव्रीहेरेव द्रव्याभिधायिता नारुणपदस्येति, अतो ऽन्यपदार्थे शक्तिः । नच ------- इन्द्रपीतशब्दे पूर्वपक्षे बहुव्रीहावन्यपदार्थलक्षणापत्तिदूषणाप्रसक्तेः षष्ठीतत्पुरुषापेक्षया दौर्बल्यासंभवेन कथं पूर्वपक्षोत्थानं? इति ------- वाच्यम्; षष्ठीतत्पुरुषे बहुव्रीहौच एकस्यैवोत्तरपदार्थे अन्यवाक्यार्थे चान्वयसाम्ये ऽपि षष्ठीतत्पुरुषे एकस्यैव त्यागः, बहुव्रीहौ तु उभयोरिति वैषम्येण तदपेक्षया तस्य दौर्बल्यसिद्धेः #॥ # एतेन -------- बहुव्रीदावन्यपदार्थस्य शक्यत्वे विद्याप्रयुक्त्यभावकृतलाघवात् निषादस्थपतिशब्दे कर्मधारयत्यागेन बहुव्रीह्याश्रयणापत्तिरित्यपि --------- अपास्तम्; कर्मधारये श्रुतपदार्थानां सर्वेषामेव वाक्यार्थान्वयः, बहुव्रीहावेकैकस्यान्वय इति वैषम्यमात्रेण दौर्बल्योपपत्तेः । अतो यद्यपि चित्राः गावो यस्येति विग्रहो लोके प्रसिद्धः; तथापि राजपुरुष इति षष्ठीतत्पुरुषे षष्ठ्यन्तप्रतिपाद्ये उपसर्जनत्वस्य प्रथमान्तप्रतिपाद्यार्थे प्रधानत्वस्येव प्रथमान्तनिर्दिष्टानां चित्रगवीणामेव प्राधान्यापत्त्यान्यपदार्थद्रव्यप्राधान्यप्रतीतिभङ्गापत्तेः चित्राणां गवामयमित्येवं विग्रहेण अन्यपदार्थशक्तेरेकहायन्यादिशब्दानां बहुव्रीहित्वात् द्रव्यपरत्वमिति प्राचां मतमाह ----- एकहायन्यादीति #॥ # कृत्तद्धितादिस्थले एकेनैव इतरस्याक्षेपसिद्धेरनेकशक्तिकल्पनापरिहाराय प्रधानेनैव गुणभूतस्य लोके आक्षेपदर्शनात् लिङ्गसङ्ख्यान्वययोग्यद्रव्यस्यैव सत्त्वपदवाच्यत्वेन प्राधान्येन तत्रैव शक्तिर्न विशेषणीभूतसंबन्धे तस्याक्षेपादेव भानसिद्धेः ॥ अतएव तृतीयान्तेजातेर्द्वितीयान्तादिस्थलेच व्यक्तेश्च प्राधान्यदर्शनात् नियामकाभावे आकृत्यधिकरणन्यायप्रवृत्त्या जातेरेव वाच्यत्वं व्यक्तेराक्षेपलभ्यत्वमेव । एवञ्च कृदन्तादेस्तु न विशेषणे शक्तिः, अपितु द्रव्य एव #॥ # अतएव सर्वत्रेति वार्तिकमप्येतादृशविषय एव विशेषणीभूतसंबन्धादिशक्तिनिराकरणपरं सत् यत्र यौगकस्थले कृदादिवाचकान्तरसत्त्वं तद्विषयमेव #॥ # यत्रतु बहुव्रीह्यादौ नवाचकान्तरसत्त्वं तत्र यष्टीः प्रवेशयेत्यादाविव पदद्वयस्यैव स्वार्थविशिष्टान्यपदार्थे अन्यपदार्थमात्रे वा निरूढलक्षणोपपत्तौ अतिरिक्तशक्तिकल्पने मानाभावः; अनन्यलभ्यस्य शब्दार्थत्वात् ॥ अतएव यत्र कृदादावपि प्रकृतिप्रत्ययार्थे लोपो यथोद्भिदधुनेत्यादौ तत्रावशिष्टभागस्य तल्लक्षकत्वमिष्टमेव, न त्वतिरिक्ता शक्तिः #॥ # नच बहुव्रीहेरन्यपदार्थशक्तत्वाभावे अरुणापदादविशेषापत्त्या सूत्रे द्रव्यगुणयोरिति निर्देशानुपपत्तिः; अस्मन्मते निरूढलक्षणातदभावाभ्यामेव विशेषसिद्धेः । एवञ्च पदद्वये लक्षणाङ्गीकारादेव तत्पुरुषापेक्षया सुतरां कर्मधारयापेक्षया दौर्बल्यं सिद्धं भवति । अतएवैन्द्रपीताधिकरणे पूर्वपक्षप्रसाधनाय बहुव्रीहावन्यपदार्थलक्षणापत्तिः सिद्धान्ते दर्शिता, सिद्धान्तेपिच शक्त्या परिहारमनभिधाय हुताहुतसमुदायवाचिनः इन्द्रपीतशब्दस्य तदवयवे लक्षणापत्तिमात्रमेव पूर्वपक्षदूषणत्वेन दर्शितमिति ॥ नैयायिकादिबहुसंमतं पक्षान्तरमाह -------- अन्यपदार्थ इति# # यत्तु प्रकाशकारैः -------- बहुव्रीहावन्यपदार्थलक्षणायां पंङ्कजादिपदेष्वपि तदापत्तौ योगरूढ्युच्छेदप्रसङ्गात् तद्वदिहापि शक्तिरेवेत्युक्तं तद्दूषणं कौस्तुभे द्रष्टव्यम् #॥ # वस्तुतस्तु -------- अरुणापदवदेव एकहायन्यादिपदानामपि आकृत्यधिकरणन्यायेन एकहायनादिरूपविशेषणवाचित्वमेव; तस्याप्यारुण्यवत् द्रव्यपरिच्छेदद्वारा करणत्वोपपत्तेः । अतएव यत्र द्वितीयान्तादिस्थले तदसंभवस्तत्परमेव मतुप्प्रत्ययानुशासनवत् बहुव्रीह्यनुशासनमिति नद्रव्ये शक्तिर्लक्षणा वा स्वीकार्या । सौत्रं द्रव्यपदञ्च प्रमाणान्तरप्रमितद्रव्यपार्ष्ठिकसंबन्धप्रतिपादनतयाप्युपपत्त् इमदित्यभिप्रेत्य स्वसंमतं पक्षान्तरमाह -------- शक्यतेत्विति । प्रमाणान्तरप्रमितेति ॥ गवा ते क्रीणातीतिमन्त्रलिङ्गावगतगोरूपद्रव्यमादायेत्यर्थः ॥ अस्मिंश्च पक्षे अमूर्तत्वाविशेषात् सर्वेषामेव विचारविषयितेति भावः #॥ # एवं प्रकृतविचारोपयुक्तं प्रसाध्य शाब्दबोधत्वावच्छिन्नं प्रति योग्यताज्ञानस्य हेतुत्वात् अमूर्तस्यारुण्यस्य क्रयभावनान्वयायोग्यत्वात् तत्रानिवेशेन वाक्यीयान्वयं बाधित्वा "विहितस्तु सर्वधर्मः स्यात् संयोगतो विशेषात् प्रकरणाविशेषा" दिति तेषामर्थाधिकरणपूर्वपक्षसूत्रत्वेन आश्रित्य प्राकरणिकसर्वद्रव्यार्थत्वपूर्वपक्षं साधयितुं योग्यतया वाक्यीयद्रव्यान्वयसंभवं निरस्यति -------- तदिहेति ॥ यत्र अग्निहोत्रहवण्येति वाक्ये ल्युडुक्तकरणीभूतस्य द्रव्यस्य स्ववाक्योपात्तनिर्वापं प्रति योग्यता तत्र तस्या निर्वापाङ्गत्वसंभवे ऽपि इह कारकत्वेन द्रव्ये अमूर्तत्वेन क्रयभावनायां वा अन्वयासंभवात् न तदङ्गत्वम्, अपितु श्रुतिवाक्ययोरौदासीन्ये सत्यधिकाराख्यप्रकरणेन ज्योतिष्टोमोपस्थितौ योग्यतया तदीयद्रव्यपरिच्छेदकत्वेन विधिवाक्यं द्रव्यवाचकपदञ्च प्रकल्प्य तद्विधानात् सर्वयोग्यकारकत्वमिति न केवलं प्राकरणिककरणकारकाङ्गत्वमात्रम्, किन्तु तत्साधारण्येन कर्त्रादिकारकाङ्गत्वमित्यर्थः #॥ # यत्तु वार्तिके --------- सिद्धस्यारुण्यस्य प्रकरणाग्रहणमाशङ्क्य अरुणयेति तृतीयया प्राकरणिकानि ज्योतिष्टोमापूर्वसाधनानि सोमप्रभृतीन्यनूद्य अरुणप्रातिपदिकार्थो विधीयते । "अतश्च पदमेवैतद्वाक्येनैवं विभज्यते । या व्यक्तिः करणत्वेन चोदितापूर्वसाधनम् । तया तत्साधयेन्नित्यमरुणत्वविशिष्टया । एवञ्चेदरुणं कार्यकरणं यद्गृहाद्यपि । यत्पुनर्यजमानादिविहितं कारकान्तरम् । न तस्यायं गुणः शेषः सर्वार्थोप्यवधारितः" / इत्युक्तम्; तत् तृतीयया लक्षणया द्रव्योपादाने एकहायन्या एव लक्षणापत्तेः परंपरासंबन्धेन स्ववाक्योपात्तक्रयान्वयसंभवादेकप्रसरताभङ्गापत्तेश्चायुक्तमि ति व्यक्तं कौस्तुभे #॥ # एतेन --------- एकहायन्यादिपदानां द्रव्यपरत्वात् श्रौततदवरुद्धे क्रये अरुणापदलक्ष्यद्रव्यविध्यसंभव इति शास्त्रदीपिकोक्तं -------- अपास्तम्; बलाबले सत्यपि वस्तुत एकत्वेन विरोधाभावात् । अतः पूर्वोक्तरीत्या योग्यसर्वकारकाङ्गत्वमित्यर्थः #॥ # न शाब्दबोधत्वावच्छिन्नं प्रति योग्यताज्ञानस्य कारणत्वम्; तदभावे ऽप्ययोग्यतानिश्चयाभावदशायां गृहीतपदपदार्थसंकेतस्य शाब्दबोधोदयात् । अन्यथा यागस्यापि स्वर्गान्वयशाब्दबोधानुदयेन अपूर्वकल्पनानापत्तेः, किन्त्वयोग्यताविश्चयः प्रतिबन्धकः इति तदभावस्य कारणत्वेन प्रकृते ऽपि तावन्मात्रेण क्रयभावनायामपूर्वस्याप्यन्वयोपपत्तेः तदीयद्रव्याङ्गत्वमेवेत्यभिप्रेत्य सिद्धान्तमाह ---------- न योग्यतेति । पश्चाच्चेति #॥ # आरुण्यस्य क्रियान्वयात् पूर्वं द्रव्यान्वये कारकत्वव्याघातापत्तेः प्रथमतो द्रव्यपरिच्छेदरूपव्यापारानवगमे ऽपि उक्तसामग्रीवशादेकहायनीक्रयसोमादिकारकान्तरवदेव भावनया संबन्धे सति विशिष्टविधानेन विधेयानेकत्वकृतवाक्यभेदपरिहारेण पश्चात् क्रयस्य सोमनिरूपितकरणत्वबोधदशायां भावनाप्रत्यासन्नत्वादेकहायनीवन्मत्वर्थलक्षणया क्रयसंबन्धेन द्रव्यसंबन्धाभावे ऽपि गुणस्य द्रव्यपरिच्छेदकत्वरूपव्यापारमन्तरेण करणत्वानिर्वाहात् योग्यतया तस्मिन्नवगते द्रव्यविशेषापेक्षायां सामानाधिकरण्यात् एकहायनीयद्रव्यविशेषप्रतीतिसिद्धिः । अस्तिच द्वयोरपि द्रव्यगुणयोः परस्पराकाङ्क्षेति परस्परसाहित्यात्तयोर्नियमः । यद्यपि केवलगुणवाचित्वपक्षे भिन्नप्रवृत्तिनिमित्तानां शब्दानामेकस्मिन्नर्थे प्रवृत्त्यसंभवात् नैकहायनीपदसामानाधिकरण्यं संभवति; तथापि मुख्यस्यासंभवे ऽपि द्रव्यपरिच्छेदद्वारा गुणस्य करणत्वेनान्वये तस्य गुणिनिष्ठत्वावगमात् गुणगुणिनोरभेदोपचारेण तत्संभवादुभयोरेकक्रियान्वये परस्पराकाङ्क्षया तत्क्रयसाधनैकहायनीरूपद्रव्यपरिच्छेदकत्वं नानुपपन्नम् । अतएव पार्ष्ठिकान्वयसमर्थनानन्तरम् "एवञ्च वाक्यगतमपि सामानाधिकरण्यं समर्थितं भवती" त्युक्तं वार्तिके । अतएव टाबन्ततया द्रव्यपदसामानाधिकरण्यमपि विशेषणतया, नत्वङ्गतया । तत्तु विशेषणविधिकल्पनया क्रयं प्रत्येवेत्येवमेकवाक्यत्वसंभवे न वाक्यभेदमङ्गीकृत्य अध्याहारादिना प्राकरणिकसर्वद्रव्याङ्गत्वकल्पनं युक्तम् । नचैतावता द्रव्योपकारितया द्रव्याङ्गत्वम्; द्रव्यस्यापि परिच्छेद्यतया गुणोपकारकत्वेन वैपरीत्यस्याप्यापत्तेः । अतः श्रुत्यात्र वाक्यबाधेनं क्रयाङ्गत्वमेवेति भावः । एवञ्च एकहायनीपदसामानाधिकरण्यादेकहायनीद्रव्यपरिच्छेदद्वारनियमे सति न क्रयद्रव्यान्तरेषु तस्य निवेश इत्याह ---------- अतश्चेति #॥ # ननु यन्मते क्रयैकत्वं तन्मते अपूर्वसाधनीभूतद्रव्यप्राप्त्यनुकूलव्यापारसाधनत्वाविशेषात् वासःप्रभृतिष्वपि आरुण्य प्राप्त्यापत्तिरित्याशङ्कां निरस्यति --------- नचेति ॥ भिन्ना हीति #॥ # "अजया krãõàtã"ti वाक्यविहितक्रयोद्देशेनारुणावाक्ये अनेकगुणविधाने वाक्यभेदापत्तेस्तत्र विशिष्टविध्यङ्गीकारेण क्रयोत्पत्तावावश्यिकायां तत्रैकहायन्यवरुद्धे क्रये अजादिनिवेशायोगात् गुणात् यावद्द्रव्यं भिन्नक्रयः, नतु भट्टसोमेश्वरोक्तरीत्या एकः क्रय इति तत्तद्व्यापारकसाधनतानां नैकहायनीधर्मत्वप्राप्तिरित्यर्थः #॥ # उत्पत्तिशिष्टानामपि गुणानामेकविक्रेतानतिवशात्समुच्चयोपपत्तौ विरोधाभावान्न भेदकतेति तदुक्तोपपत्तिमाशङ्क्य निराकरोति -------- नचेति । अन्यथेति ॥ वैकृतदक्षिणाभिः प्राकृतदक्षिणानां प्रसङ्गबाधौ वक्ष्येते । तत्रापि ऋत्विगानतिवशात् समुच्चयोपपत्तौ तदनुपपत्त्यापत्तिरित्यर्थः #॥ # नच गुणात्क्रयभेदे ऽपि द्रव्याणां धर्मिग्राहकप्रमाणेन स्वस्वभेदकक्रयव्यवस्थया निवेशे ऽपि आरुण्यस्याविरुद्धधर्मान्तरबहुप्रयोजकसत्त्वात् द्रव्यान्तरे निवेशो ऽनिर्वार्य इत्याशङ्क्य परिहरति -------- नच क्रयभेदे ऽपीति ॥ अविरुद्धधर्मान्तराणां तु वाक्यान्तरीयत्वात् अवान्तरप्रकरणेन सर्वक्रयाङ्गत्वमिति शेष इत्यर्थः #॥ # ननु सर्वक्रयद्रव्यस्थानापन्ने त्रिवत्से एकहायनीरूपद्वाराभावादारुण्यप्राप्त्यनापत्तिः; प्रकृतावेकहायनीद्वारकत्वस्य विवक्षितत्वात् । नहि तत्रैकहायन्युद्देश्या येन तत्स्वरूपमानर्थक्यभिया न विवक्ष्यते । तृतीयया क्रयं प्रति अङ्गत्वेन तस्याः द्वारमात्रत्वात् । नहि द्वारस्वरूपे आनर्थक्यम्; द्वाराभावे उद्देश्यसद्भावमात्रेण धर्मप्राप्तौ कृष्णलेष्ववघातापत्तिरित्यत आह ---------- यथाचैवमिति ॥ अयमर्थः ------- द्वारभूताया अप्येकहायन्या नैकहायनीत्वेन द्वारता, अदृष्टार्थतापत्तेः । किन्तु क्रियासाधनद्रव्यत्वेनैव । अतएव पुरोडाशाभावे ऽपि यागाङ्गभूतव्रीहीणां चरुप्रकृतित्वसिद्धिः । किञ्च द्वारस्याप्यारुण्यस्य न तत्त्वेनावच्छेदकता, अपितु प्रकृतक्रयसाधनगुणत्वेन । अतएव श्वेतादिगुणान्तरसाध्यक्रयस्थलेप्येकहायनीपरिच्छेदकत्वाविरोधस्तत्र किमु वक्तव्यम् द्वारस्य तत्त्वेन द्वारतेति युक्ता तत्र धर्मप्राप्तिरिति कौस्तुभे द्रष्टव्यमिति । प्रयोजनं स्पष्टत्वान्नोक्तम् ॥# ॥ / इति षष्ठमरुणाधिकरणम् ॥ # --------------# # (7 अधिकरणम् । ) (a.3 पा.1 अधि.7)# एकत्वयुक्तम् ॥ ज्योतिष्टोमादिषु ग्रहं संमार्ष्टीत्यादि श्रुतम् । तत्र संमार्गादि प्रति ग्रहत्ववदेकत्वस्यापि उद्देश्यतावच्छेदकता, उत तस्यैव सा, एकत्वं तु कथमपि विध्यन्वयासंभवादविवक्षितमिति । चिन्तायाम् । पश्वेकत्ववद् ग्रहैकत्वस्यापि अविवक्षाकरणाभावादुद्देश्यतावच्छेदकता । अतश्चैकस्यैव ग्रहस्य संमार्ग इति प्राप्ते -------- # यत्र हि समासादौ परस्परान्वयो व्युत्पन्नो यथाश्वाभिधानीं यत्किञ्चित्सोमलिप्तमित्यादौ, तत्र भवत्येव विशिष्टोद्देशः । यत्र तु स न व्युत्पन्नस्तत्र परस्परान्वयेन विशिष्टोद्देशे अव्युत्पन्नान्वयनिबन्धनवाक्यभेदापत्तेर्न# विशिष्टोद्देशः । यथा यस्योभयं हविरार्त्तिमार्च्छेद् ग्रहमिति च । द्वयोः सुबन्तयोर्भावनान्वयस्यैव व्युत्पन्नत्वेन परस्परान्वयस्याव्युत्पन्नत्वात् । अन्यथा पञ्चदशान्याज्यानीत्यत्रापि विशिष्टविधानापत्तिः । एकवचनाद्युपात्तसङ्ख्यादेस्तु समानाभिधानश्रुत्या करणत्वकर्मत्वादिरूपे प्रत्ययार्थ एवान्वितस्य पदश्रुत्या प्रातिपदिकार्थान्वयो नैव व्युत्पन्नः । एवं सर्वेभ्यो दर्शपूर्णमासावित्यादौ एकपदाद्यत्रानेकार्थप्रतीत्युत्तरं लक्षणया प्रातिपदिकादेव साहित्यप्रतीतिस्तत्रापि साहित्यस्य प्रत्ययार्थ एवान्वयो न प्रातिपदिकार्थ इति कौस्तुभे स्पष्टम् । अतश्च नैतादृशस्थले विशिष्टोद्देशसंभवः ॥ # अथ ------- विशिष्टोद्देशासंभवे ऽपि उभयोरपि प्रातिपदिकवचनार्थयोः प्रत्ययार्थे कर्मत्वादावन्वयेन तद्द्वारा भावनान्वयोपपत्तेः संमार्गस्य पार्ष्ठिकोद्देश्यद्वयसंबन्धे बाधकाभावः । नचोद्देश्यानेकत्वे वाक्यभेदः; भावनायामनेककारकसंबन्धवदनेकोद्देश्यसंबन्धे बाधकाभावात् । नच तस्यामेकोद्देश्यताच्छेदकनियमः; सर्वेभ्यो दर्शपूर्णमासावित्यादौ पुत्रत्वपशुत्वादेरनेकस्यापि तस्य दर्शनात् । विधेस्त्वनेकोद्देश्यकत्वेनैव काचित् क्षतिः । नचैकत्वावच्छिन्नस्य विनियोगाभावादसंस्कार्यता; पशुत्वेन विनियुक्तस्यापि लोहितादेः संस्कार्यत्ववद् बहुत्वावच्छेदेन विनियुक्तस्यापि ग्रहस्यैकत्वावच्छेदेन संस्कार्यत्वोपपत्तेः । नच -------- एवमपि द्वयोरुद्देश्ययोरेक प्रधानक्रियावशीकाराभावात्कथं परस्परान्वयनियम इति -------- वाच्यम्; वैकृताङ्गवद्गुणानुरोधेनापि पदश्रुत्यैव वा प्रधानयोरप्याकाङ्क्षां प्रकल्प्य तदुपपत्तेः । इष्यते च यत्र भिन्नवाक्यस्थले आग्नेयं चतुर्धा करोति, पुरोडाशं चतुर्धा करोतीत्यादौ गुणानुरोधेन प्रधानयोरभेदान्वयस्तत्रैकवाक्यस्थले सुतरां शाब्दबोधे मुख्यविशेष्यभूतक्रियया वशीकारः । एकत्वाविवक्षापेक्षया च वशीकारकल्पनायां न को ऽपि दोषः । अत एकत्वादेरपि स्वातन्त्र्येणोद्देश्यतावच्छेदकत्वोपपत्तिरिति चेत्,# न; भावनायाः करोतिपर्यायत्वेनैककर्मत्वावसायादुद्देश्यानेकत्वे तद्भङ्गनिबन्धनवाक्यभेदापत्तेः । एककर्मकत्वञ्चैकबोधविषयकर्मत्वपर्याप्त्यधिकरणतावच्छेदकधर्मवत्त्वम् । अत्र सर्वेभ्यो दर्शपूर्णमासावित्यादौ सत्यपि पुत्रत्वपशुत्वादीनां कर्मत्वपर्याप्त्यधिकरणतावच्छेदकानां धर्माणां भेदे एकेनैव सर्वपदेन युगपद् बोधान्नैककर्मकत्वहानिरित्याद्यं विषयेत्यन्तम् । पर्याप्तिपदकृत्यं तु कौस्तुभे द्रष्टव्यम् । अतश्च फलद्वये संस्कार्यद्वये फलसंस्कार्यद्वये वा तावद्वाक्यभेदापत्तिः स्पष्टा । निमित्तद्वयस्थले ऽपि यावज्जीवाधिकरणन्यायेन निमित्तद्वयस्य # फलद्वयाक्षेपकत्वाद्वाक्यभेदापत्तिर्द्रष्टव्या । यथा च न निमित्तद्वयेनैकस्यैव फलस्य आक्षेपस्तथा कौस्तुभे स्पष्टम् । अत एव निमित्तफलस्थले निमित्तसंस्कार्यस्थले वा एककर्मकत्वभङ्गाभावान्न वाक्यभेदः । न वा कालदेशाद्युद्देश्यानेकत्वे सः । यथा च फलादिसाहित्यस्य नैकबोधविषयता तथा कौस्तुभे स्पष्टम् । अतश्च तत्साहित्यविवक्षायां वाक्यभेदो दुष्परिहर एवेत्याद्यन्यत्र विस्तरः ॥# ननु -------- तथापि नैकत्वादीनामविवक्षा; संमार्गभावनायां गुणत्वेनविवक्षोपपत्तेः । न च ----- एवमेकत्वांशे द्वितीयया करणत्वलक्षणाद् ग्रहांशे च प्राधान्याभिधानाद्वैरूप्यापत्तिः युगपद्वृत्तिद्वयविरोधापत्तिश्चेति ------- वाच्यम्; रिप्सितानीप्सितसाधारणकर्मत्वमात्रे द्वितीयायाः शक्तत्वेन प्रमाणान्तराद्विशेषावगमे ऽपि ऐकरूप्येणोभयोरप्यन्वयोपपत्तेः । न चैवमपि संमार्गाङ्गभूतस्यैकत्वस्य तदनङ्गभूतग्रहद्वारकत्वासंभवः; अङ्गत्वाद्यभावे ऽपि संबन्धितामात्रेणागन्मेति मन्त्रे स्वर्गस्येव ग्रहस्यापि द्वारत्वोपपत्तेः । अतश्च विवक्षितमेकत्वमिति ------- चेत्, # गुणभूतैकवचनाद्यनुरोधेन प्रत्यये करणत्वलक्षणाङ्गीकारस्य युगपद् वृत्तिद्वयविरोधवैरूप्यादेश्चान्याय्यत्वात् । तद्वरमनुवादके तस्मिन्नेव पाशाधिकरणन्यायेन लक्षणामात्रम् । न चेप्सितानीप्सितसाधारणकर्मत्वमात्राभिधानान्नोक्तदोषप्रसङ्गः । तथात्वे निरुक्तैककर्मकत्वभङ्गप्रसङ्गेन वाक्यभेदापत्तेः । अतश्च गुणत्वसिद्ध्यर्थं लक्षणाश्रयणे पूर्वोक्तदोषापत्तेरेकवचनं बहुत्वलक्षणार्थं सत्साधुत्वार्थमनुवादो ऽविवक्षितम् । यथाचैवं सत्य "ष्टवर्षं ब्राह्मणमुपनयीते" त्यादौ अष्टवर्षत्वादेर्विवक्षा, तथा कौस्तुभ एवोपपादितम् ॥ 3 ॥ 7 ॥# इति सप्तमं ग्रहैकत्वाधिकरणम् ॥ # # (एकत्वयुक्तम्) एवं तावत् त्रिभिरधिकरणैः क्रमेण क्रियाद्रव्यगुणानां श्रुत्या विनियोगप्रकारे निरूपिते श्रुतिहेतुकसंस्कारचिन्तात्वसाम्यात्तेषामर्थाधिकरणानन्तरं कर्तुं युक्तामप्यग्रिमचिन्ताया विशेषचिन्तात्वेन सामान्यापेक्षत्वात् सामान्यचिन्तानन्तरमेव विशेषचिन्ता युक्तेत्यभिप्रायेणोपेक्ष्य अवसरसत्त्वादधुना करणौचित्यमभिसंधाय अग्रिमचिन्ताविषयवाक्यमुदाहरति ---------- ज्योतिष्टोमेति ॥ उभयत्रादिपदाभ्यामग्निहोत्रप्रकरणगतस्याग्रे तृणान्यपचिनोतीत्यस्य तथा दर्शपूर्णमासप्रकरणगतानां "पुरोडाशं पर्यग्निकरोती" त्येवमादीनां यथा संग्रहस्तथा सूत्रे एकत्वग्रहणस्योपलक्षणत्वमङ्गीकृत्य "यस्य पुरोडाशौ क्षयतो यस्य सर्वाणि हवींषि नश्येयुरि" त्यादिद्विवचनबहुवचनान्तपदसमर्पितोद्देश्यघटितवाक्यानामपि संग्रहः सूचितः ॥ यत्तु वार्तिके -------- "प्रयाजशेषेण havãüùyabhighàrayatã"tyetadudàhçtam, तच्चतुर्थे ऽभिघारणस्य प्रयाजशेषप्रतिपत्त्यर्थताया वक्ष्यमाणत्वात् प्रयाजशेषस्योद्देश्यत्वेन हविषामनुद्देश्यत्वादयुक्तमिव, तथापि मतभेदेन तदुपपादनप्रकारस्तत्रैवोपपादयिष्यते । "ग्रहं संमार्ष्टी" त्यस्मात्पूर्वं दशापवित्रेणेति भाष्ये धृतस्यापि दशापवित्रशब्दस्य वासः कम्बलो वार्थस्तत्र ज्ञेयः ॥ अत्र ग्रहशब्देन कर्मव्युत्पत्त्या सोमरसाभिधानात् ग्रहणकाले बहिर्लग्नविप्रुषां प्रच्छन्नरूपस्तत्संस्कार इति न्यायसुधाकारः । उत्तराधिकरणभाष्यस्वरसादधिकरणव्युत्पत्त्या तदाघारपात्रपरत्वेन तत्संस्कार इति पार्थसारथ्यनुसारिणः प्रकाशकाराः ॥ उद्देश्यतावच्छेदकत्वेति ॥ संमार्गविनियोगः सिद्धो ऽपि किमेकत्वादिविशिष्टे उत ग्रहमात्रे वेति विशेषतो विनियोगप्रकारो वक्तव्यः । तत्र यद्यपि अपूर्वसाधनत्वेनैव रूपेण विनियोगस्तथापि तल्लक्षणोपयोगिशक्यसंबन्धघटकतामात्रमेवोद्देश्यतावच्छेदकतदनवच्छेदकताद्वारेण चिन्त्यत इत्यर्थः ॥ वेदे वक्त्रभावात् वचनेच्छानिच्छारूपतया प्रमाणीभूतवेदप्रमितस्य त्यागायोगात् चिकीर्षाचिकीर्षारूपतया वा विवक्षाविवक्षयोरसंभवात् प्रतीत्यप्रतीतिरूपतया तदभ्युपगमे श्रुतस्यैकत्वादेः प्रतीतत्वेन त्यागायोगादसंभवं निरसितुं विवक्षाविवक्षासंभवहेतुमन्वयव्यतिरेकाभ्यां सूचयितुं च विध्यन्वयासंभवादित्युक्तम् । ततश्चानुष्ठानाननुष्ठानरूपफलहेतुकविधित्सिताविधित्सितापरपर्यायौ विधिसंस्पर्शासंस्पर्शावेवेह विवक्षिताविवक्षितपदाभ्यां विवक्षितौ कृत्वा विचार इत्यर्थः ॥ तत्र ग्रहप्रातिपदिकस्य ग्रहत्वमर्थो वचनस्य एकत्वं द्वितीयायाः कर्मत्वं च । तत्र कर्मत्वे जातेः साक्षादन्वयायोगात् पूर्वोक्तरीत्या व्यक्तिलक्षणाया आवश्यकत्वेन तस्याः कर्मत्वेनोद्देश्यत्वे ऽपि स्वत्वसमाख्यासहकृतपदश्रुत्यैकत्वस्य ग्रहव्यक्तावन्वयादेकत्वविशिष्टस्यैव ग्रहादेः कर्मत्वे अन्वयाद्यथा ग्रहत्वानवच्छिन्ने न संमार्गस्तथैकत्वानवच्छिन्ने ऽपि न सः । यद्यपि समानाभिधानश्रुत्या एकत्वस्य कर्मत्वान्वयसंभवः; तथापि तत्रायोग्यत्वादनन्वये प्रातिपदिकार्थ एव युक्तो ऽन्वयः ॥ नच कारकविशेषणस्य विध्यन्वयासंभवः । एवं यत्रापि यस्योभयमित्यादौ सङ्ख्यावाचकपदान्तरश्रवणम्, तत्रापि क्रियान्वयात्पूर्वं सामानाधिकरण्यादुपपदार्थ एवान्वयात् विशिष्टस्योद्देश्यत्वोपपत्तिरित्यभिप्रेत्य पूर्वपक्षमाह -------- पश्वैकत्ववदिति ॥ विध्यन्वयाभावात् नैकत्वं विवक्षितं विध्यन्वयो हि किमुद्देश्यत्वेन अथवा गुणत्वेन । तत्राप्याद्ये विशिष्टोद्देशेनोतस्वतन्त्रोद्देशेन वा । नतावदाद्यः; क्रियान्वयात् पूर्वं वैशिष्ट्यस्याव्युत्पन्नत्वादित्यभिप्रेत्य सिद्धान्तमाह ------ यत्र हीति । नैव व्युत्पन्न इति ॥ ननु एकवचनाद्युपात्तसङ्ख्यादेः प्रकृत्यर्थान्वयाभावेन विशिष्टत्वाभावात् विशिष्टोद्देशासंभवे यत्र सर्वस्यैवेत्यत्र प्रातिपदिकादेव साहित्यप्रतीतिस्तत्र साहित्यावच्छिन्नस्य एकपदोपादानावगतपरस्परवैशिष्ट्यसंभवादविवक्षानापत्तिः । अतएव द्विवचनादिप्रतीतसाहित्यस्य प्रत्ययार्थे ऽन्वयाविवक्षायामपि न दोष इत्यत आह -------- एवमिति ॥ प्रातिपदिकेन स्ववाच्यबोधजननोत्तरं लक्षणया साहित्यप्रतीतेर्युगपत् बोधानुपपत्तेः पश्चात्प्रतीयमानस्य समस्तप्रातिपदिकार्थत्वात् प्रधानान्वयस्याभ्यर्हितत्वाच्च शक्यार्थवत्कारक एव अन्वयव्युत्पत्तेः प्रातिपदिकार्थे वैशिष्ट्यायोगेन विशिष्टोद्देशासंभव इति कौस्तुभे स्पष्टमित्यर्थः ॥ द्वितीयमाशङ्कते -------- अथेति । संमार्गस्येति ॥ ग्रहत्वलक्षितव्यक्तेरिवैकत्वलक्षितव्यक्तेरपि कर्मत्वेन भावनान्वये संमार्गस्यापि पार्ष्ठिकविनियोगविधिद्वयकल्पनेनोद्देश्यद्वयसंबन्धोनानुपपन्न इत्यर्थः । न काचित्क्षतिरिति ॥ विधेयानेकत्वे ऽपि विधिफलस्याज्ञातज्ञापनस्यैकविषयत्वस्वभावभङ्गापत्तेर्युक्तो विधिवाक्यभेदः, उद्देश्यानेकत्वेतु श्रुतभावनायां तेषामन्वयात् विधेश्चैकविशिष्टभावनाविधायित्वेनानेकविधायित्वाभावात् आर्थिकैश्च विधिभिरेकक्रियोद्देशेन अनेकविशेषणविधिवत् अनेकोद्देशेनैकसंमार्गविषयानेकविधिकल्पनसंभवात् वाक्यभेदाप्रसक्तेः न काचित्क्षतिरित्यर्थः ॥ संस्कार्यत्वोपपत्तेरिति ॥ ततश्च नोद्देश्यतावच्छेदकावच्छिन्नत्वरूपेण विनियोगस्य संस्कार्यताप्रयोजकत्वं अपितु तत्समानाधिकरणधर्मावच्छेदादिनापीत्यर्थः ॥ वशीकाराभावादिति ॥ क्रियायां हि गुणत्वेनान्वये तदीयाकाङ्क्षया संबन्धाद्यथापेक्षमन्योन्यनियमः सिध्यति । प्रकृतेतु क्रियाया एवोद्देश्यं प्रति गुणत्वादुद्देश्ययोश्च स्वतः प्रधानत्वेन परस्पराकाङ्क्षभावात् क्रियायाश्च तदनुरोधवृत्तित्वात् कथं परस्परं यो ग्रहत्वावच्छिन्नः स एकत्वावच्छिन्नः पशुत्वावच्छिन्नः एकत्वावच्छिन्नः इत्येवं नियमः सिध्यतीत्यर्थः । गुणानुरोधेनेति ॥ गुणस्यावृत्त्यापत्त्यनुरोधेनेत्यर्थः । गुणानुरोधेनेति ॥ भिन्नविधिविधेयचतुर्धाकरणरूपगुणावृत्त्यनुरोधेनेत्यर्थः ॥ समाधत्ते ---- भावनाया इति ॥ 'घटं पटं च करोती' त्यादौ चकारं विना घटपटयोरुभयोः कर्मत्वेन करोत्यर्थे ऽन्वयादर्शनात् करोतेरेककर्मत्वनियमेन तत्पर्यायभावनाया अपि तन्नियमात् कर्मद्वये सति भावनाप्रतिपादकप्रत्ययावृत्तेर्वाक्यभेद इत्यर्थः ॥ ननु किमिदमेककर्मत्वम्? न तावदेककर्मकत्वमेककर्मत्वाश्रयत्वं वा; "सर्वेभ्यो दर्शपूर्णमासौ" "घटानानये" त्यादौ तदनापत्तेः; तत्र पुत्रादिवृत्तिकर्मत्वानां कर्मत्वाश्रयपुत्रादीनां च भेदात्, नाप्येककर्मतावच्छेदकत्वम्; "सर्वेभ्य" इत्यत्रैव पशुत्वपुत्रत्वादीनां भेदेनैककर्मत्वानापत्तेरित्यत आह -------- एककर्मत्वं चेति ॥ एकबोधविषयेति धर्मविशेषणम् । एकेनैवेति ॥ एकेनैव सर्वपदेन तेन तेन रूपेण तत्तच्छक्तिभिः सर्वेषां फलानां युगपद्बोधादित्यर्थः ॥ पर्याप्तपदकृत्यं त्विति ॥ "अध्वर्युयजमानौ वाचं यच्छत" इत्यत्र अध्वर्युयजमानत्वयोः कर्मत्वाधिकरणतावच्छेदकयोरेकबोधविषयत्वाभावात् द्विकर्मत्वप्राप्तावपि द्वन्द्वोत्तरविभक्त्या देवतात्वादेरिव कर्मत्वादेरपि व्यासज्यवृत्तित्वावसायात् तत्पर्याप्त्यधिकरणतावच्छेदकस्याध्वर्युयजमानोभयत्वस्य द्वन्द्वजन्यैकबोधविषयत्वात् एककर्मत्वोपपत्त्यर्थं पर्याप्तिपदम् ॥ नचैवं समासोपात्तसाहित्यविवक्षापत्तेः दैवादन्यतरपदार्थबाधे अन्यतरस्य वा नियमानापत्तिः; साहित्यविशिष्टयोरुद्देश्यत्वे ऽप्यपूर्वसाधनत्वलक्षणायां प्रत्येकवृत्त्यपूर्वसाधनत्वस्यैव लक्षणीयत्वेन तदनापत्तेः । नहि तयोः सहितयोरेककार्यजनकत्वमस्ति । अतः प्रत्येकवृत्तितया अवगतेनैव रूपेण लक्षणान्न दोष इति कौस्तुभे द्रष्यव्यमित्यर्थः ॥ यावज्जीवाधिकरणेति ॥ निमित्तयोर्भेदेनानुष्ठापकतया भेदेन भाव्याक्षेपकत्वात् तदाक्षिप्तभाव्यारूपानेककर्मत्वप्रसङ्गस्य तुल्यत्वमित्यर्थः ॥ ननु निमित्तद्वयस्थले सहितयोरेव निमित्तत्वाङ्गीकारेण न फलद्वयाक्षेपकत्वमित्यत आह -------- यथाचेति ॥ साहित्यस्यापि पक्षकोटिप्रविष्टत्वेन पूर्ववदेव निमित्तविशेषणत्वानुपपत्तावर्थात् स्वातन्त्र्येण निमित्तत्वापत्तौ भेदेनानेककर्माक्षेपकत्वात् तत्प्रसक्तेर्यस्योभयमित्यादौ उभयात्तेर्हविरार्तेश्च पृथक्निमित्तत्वाश्रयणे स्यादेव वाक्यभेद इति कौस्तुभे स्पष्टमित्यर्थः । अतएव न यत्र फलद्वयाक्षेपकत्वप्रसङ्गस्तत्र भाव्यस्यैकत्वान्निमित्तस्यच निमित्तत्वेनैवान्वयान्न वाक्यभेदः । यत्राप्य "मावास्यायामपराह्ण" इत्यादौ कालद्वयस्योद्देश्यत्वे ऽपि कर्मनानात्वानाक्षेपकत्वम् तत्रापि न वाक्यभेद इत्याह ------------ अतएवेति ॥ यथाच फलादीत्ययं ग्रन्थो व्याख्यातचरः ॥ तृतीयं पक्षमाशङ्कते --------- नन्विति । स्वर्गस्येवेति ॥ मन्त्रेणहि प्रकरणे पाठाद्दर्शपूर्णमासापूर्वं प्रत्युपकर्तव्यम् केनचिद्द्वारेणेति निश्चिते यदेव दर्शपूर्णमासापूर्वे उपयुज्यते तदेव द्वारं भवति । नहि फलं तदपूर्वे तज्जनककर्मणि वोपयुक्तम् । अतस्तदभावे ऽपि यथा दर्शपूर्णमाससंबन्धस्तद्वदेकत्वस्य संमार्गभावनायां करणत्वेनान्वयेनाङ्गभूतस्यापि ग्रहस्य संमार्गसंबन्धितामात्रेण द्वारत्वोपपत्तेः तत्संबन्धिग्रहपरिच्छेदकत्वेन तत्स्वीकारादेकत्वेन ग्रहं संमृज्यादित्यन्वयोपपत्तिरित्यर्थः ॥ तथात्व इति ॥ द्वितीयया तन्त्रेणाभिधाने ऽपि कर्मत्वपर्याप्त्यधिकरणतावच्छेदकस्य धर्मस्यैकत्वग्रहत्वादेरेकबोधविषयत्वाभावेनैककर्मत्वभङ्गापत्त्या वाक्यभेदापत्तेरित्यर्थः । अनुवाद इति ॥ जात्यभिप्रायेण प्रत्येकैकत्वमादाय वा प्राप्तत्वेन शक्यार्थो ऽनुवादः । पश्वैकत्वादेस्तु करणत्वे ऽन्वितस्य तद्द्वारा क्रियासंबन्धेन विध्यन्वये वाक्यभेदादिदोषानापत्तेः युक्ता विवक्षेति वैषम्यमित्यर्थः ॥ ननु "अष्टवर्षं ब्राह्मणमुपनयीत" इत्यत्र संस्कार्यविशेषणस्य अष्टवर्षत्वादेरविवक्षापत्तौ अनियतवर्षस्याप्युपनयनापत्तिरिति शङ्कानिरासायाह --------- यथाचैवमिति ॥ यद्यप्यष्टवर्षत्वमुद्देश्यविशेषणम्; तथापि तस्योपयोगापेक्षायां सो ऽधीयीतेत्येवं विपरिणतेन "तमध्यापयीते" तिविधिना विनियोगकल्पने तच्छ्ब्देन परामृष्टस्योपादेयत्वेन तद्विवक्षोपपत्तिः । यद्यपि प्रथमतः संस्कारान्वये तदविवक्षायां पश्चात्तनविनियोगविधावपि तच्छब्देनाविवक्षितविशेषणस्यैव परामर्शापत्तिः; तथापि प्राथमिकसंस्कारान्वये ऽप्यष्टवर्षत्वस्य ग्रहैकत्ववत् कथमपि प्राप्त्यभावेनानुवादायोगादर्धमन्तर्वेदीतिवत् लक्षणया विशिष्टोद्देशसंभवेन विवक्षोपपत्तिः । यत्रहि ग्रहमित्यादौ द्वयोरपि प्राप्तिसंभवः । एकवचनस्यैव बहुत्वादिलक्षणायां पाशन्यायादिरूपं नियामकमस्ति, तत्र नोभयत्र लक्षणया विशिष्टोद्देशः, प्रकृतेतु द्वयोरप्यप्राप्तत्वात्तदङ्गीकारे न काचित्क्षतिरिति कौस्तुभे उपपादितमित्यर्थः । एव "मग्नेः तृणान्यपचिनोती" त्यत्र यद्यप्यग्नेः षष्ठ्या तृणद्वारापचये गुणभावः प्रतीयते; तथापि संबन्धसामान्यस्य विशेषतो जिज्ञासायां विशेषणान्तरायोगेनाङ्गाङ्गित्वलक्षणान्वयविशेषनिष्ठत्वावसायात् को ऽत्राङ्गीत्यपेक्षायां चाग्नेः प्रयोजनवत्त्वेनाङ्गित्वावसायात् उपयोक्ष्यमाणसंस्कारस्य गरीयस्त्वात्तस्यापि तृणसंस्पर्शनिमित्तोत्पत्स्यमानोल्मुकबहिः पातपरिहारार्थतया दृष्टार्थतालाभात् स्वस्वामिभावविषयायाश्च षष्ठ्याः स्वामिनिप्रयोगदर्शनेन प्राधान्यार्थत्वावसायात् अग्नेः प्राधान्यावगतेरुद्देश्यत्वात् तद्विशेषणैकत्वाविवक्षोपपत्तिः ततश्चाग्निसंस्कारत्वात् यस्याग्नेरग्रे मे उपयोगः तस्यैवायं तृणविभागरूपापचयः संस्कारविधिरिति न सभ्यावसथ्ययोः तृणापचयः, परिस्तरणं तु "अग्नीन्परिस्तृणाती" त्यविशेषश्रवणात्तयोर्भवत्येव । अस्तुवा तयोरपि सः । यद्यपीयं पञ्चमी भवेत्; तथापि "मध्यात् पूर्वार्धाच्चावद्यती" तिवदग्नेः प्रयोजनवत्त्वाल्लक्षणया प्राधान्यपरेति न दोष इति वार्तिककारः । अस्मिंश्च पक्षे ऽपचयस्य दृष्टार्थतालाभाय चितैस्तृणैरेव पुनः पुनः परिस्तरणमुक्तमापस्तम्बसूत्रे ॥ पूज्यपादैस्तु द्वितीयया तृणानां प्राधान्यावगतौ विनियोगभङ्गे प्रमाणाभावात् तृणप्रतिपत्तित्वमेव । अन्यथा तृणगतबहुत्वविवक्षापत्तेः कपिञ्जलाधिकरणन्यायेन त्रयाणामेव तृणानामपचयापत्तेरवशिष्टतृणसंसर्गनिमित्तोत्पत्स्यमानोल्मुकबः इः पातस्यापरिहार्यतयाग्नेस्तृणापचय- संस्कार्यत्वानुपपत्तेः । अतो बहुत्वाविवक्षायास्तृणसंस्कार्यत्वं विना दुरुपपादत्वात्परिस्तरणोपयुक्ततृणप्रतिपत्तिकर्मत्वमेवापचयस्य युक्तम् । नच तवाप्येकस्यैवाग्नेस्तृणापचयापत्तिः । पञ्चम्यापादनत्वेन गुणत्वे ऽपि प्रतिपाद्यतृणानुरोधेन प्रत्येकैकत्वानुवादावगतेर्विवक्षाप्रसङ्गात् । अतस्तृणप्रतिपत्तित्वमेवेत्युक्तं कौस्तुभे ॥ यत्तु -------- अस्मिन्पक्षे पूर्वप्रयोगार्थाग्निपरिस्तरणोपयुक्तानामपि तृणानां प्रयोगान्तरकालीनापचयेन प्रतिपादनात् प्रतिपत्तित्वायोग इति --------- न्यायसुधाकृतोक्तम्, तदु "पस्थाय tçõànyapacinotã"ti आपस्तम्बसूत्रे अग्न्युपस्थापनसमापनकर्तृत्वानुरोधेनयजमानकर्तृकोपस्थापनोत्तरकालीनत्वोक्तेरयुक्तत्वाद- युक्तमित्युपेक्षितं पूज्यपादैः । अतएव प्रतिपत्त्या तृणानामग्रे ऽनुपयुक्तत्वादुत्तरप्रयोगेषु अन्यैरन्यैरेव तृणैः परिस्तरणमुक्तं धूर्तस्वाम्यादिभिरित्यलं विस्तरेण । यथाचाधानवाक्ये ऽग्निसाहित्यविवक्षा तथा कौस्तुभे द्रष्टव्यम् । प्रयोजनं स्पष्टत्वान्नोक्तम् # ॥ इति सप्तमं ग्रहैकत्वाधिकरणम् ॥# ---------------- # # (8 अधिकरणम् । ) (a.3 पा.1 अधि.8) # संस्काराद्वा ॥ एकत्ववद् ग्रहत्वस्यापि अविवक्षा; लिङ्गादेव संमार्गस्य सोमावसेकनिर्हरणप्रयोजनत्वावगमेन सोमपात्रमात्रस्य संस्कार्यत्वावगतेः । उभयोरपि ग्रहचमसयोरेकज्योतिष्टोमापूर्वसाधनत्वेन यवेष्विव चमसेष्वपि संमार्गापत्तेश्चेति प्राप्ते ----------# ग्रहत्वविवक्षायां वाक्यभेदाद्यभावात्सत्यपि ज्योतिष्टोमैक्ये तत्तदभ्यासापूर्वाणां भेदात् पयसा मैत्रावरुणं श्रीणातीतिवद् ग्रहजन्यापूर्वसाधनत्वस्यैव लक्षणोपपत्तेर्न चमसेषु संमार्गः ॥ 3 ॥ 8 ॥ # // इत्यष्टमं ग्रहत्वविवक्षाधिकरणम् #॥ # स्पष्टार्थमेतत् #॥ ॥ इत्यष्टमं ग्रहत्वविवक्षाधिकरणम् ॥ # -------------# # (9 अधिकरणम् । ) (a.3 पा.1 अधि.9)# आनर्थक्यात् ॥ "सप्तदशारत्निर्वाजपेयस्य यूप" इत्यत्राव्यवहितत्वात् प्रधानत्वात् प्रकरणानुग्रहाच्च सप्तदशारत्नित्वं वाजपेयोद्देशेन षष्ठीश्रुत्या विधीयते । न यूपोद्देशेन; अतिप्रसङ्गापत्तेः, वाजपेयेन विशेषणे विशिष्टोद्देशाच्च । अतः सप्तदशारत्नित्वंवाजपेयोद्देशेन विधीयमानं तदीयोर्ध्वपात्रद्वारेण निविशते । यूपपदं सादृश्याद्गौणं इति प्राप्ते ---------- # यूपपदस्य गौणत्वे प्रमाणाभावाद्युपपदेन स्वकार्यं लक्षयित्वा तदुद्देशेन सप्तदशारत्निद्रव्यं विधीयते । यद्यपि च द्रव्यं अरत्निपरिमाणं चातिदेशतः संभवत्प्राप्तिकं, तथापि तदनुवादेन सङ्ख्याविधाने एकप्रसरताभङ्गापत्तेस्ततः पूर्वप्रवृत्त्यङ्गीकारेण विशिष्टं द्रव्यमेव सङ्ख्याविधिफलकं लोहितोष्णीषा इत्यादिवद्विधीयते । यूपकार्यस्वरूपे# चानर्थक्यात् प्रकरणात् वाजपेयापूर्वसाधनत्वलक्षणया वाजपेयापूर्वसंबन्धियूपलाभात् वाजपेयस्येत्यनुवादः । षष्ठी च परंपरासंबन्धे ऽप्युपपन्ना नप्तरि देवदत्तस्यायमितिवत् । व्यवहितत्वादि च गौणत्वापेक्षया न दोषः ॥ 3 ॥ 9 ॥ # // इति नवममानर्थक्यतदङ्गाधिकरणम् #॥ अत्र षष्ठ्याः प्राचीनमते मुख्यश्रुतित्वात् स्वमते गौणत्वात् गौणमुख्यसाधारणश्रुतिविनियोगोपयोगिचिन्तनात् पादाध्यायसंगती स्पष्टत्वादप्रदर्श्य वाजपेयप्रकरणगतविषयप्रदर्शनपूर्वकं पूर्वपक्षमेवाह -------- सप्तदशेति ॥ अनन्तरसङ्गतिस्तु पूर्वत्र प्रातिपदिकार्थविवक्षा वचनार्थस्याविवक्षेति चिन्तिते यत्र तर्हि प्रातिपदिकार्थद्वयं तत्र कस्याविवक्षेति जिज्ञासोदये अवसरसत्त्वादन्यतरविवक्षाविवक्षे विचार्येते इत्येवमवसररूपा ॥ यत्तु अत्र प्रकाशकारैः ----- पूर्वत्र ग्रहेषु संमार्गः न चमसेष्वित्युक्ते सप्तदशारत्नित्वं षोडशिपात्रे निविशते यूपे वेति चिन्तायाः प्रासङ्गिकत्वं न्यायसुधाकारोक्तं मुख्यसाक्षात्संगतिसंभवे प्रसङ्गसङ्गत्यभिधानस्यायुक्तत्वात् प्रदूष्य साक्षात्सङ्गत्युपपादनं कृतम् ------- संस्कारद्रव्यगुणेषु विधिं प्रत्यन्तरङ्गबहिरङ्गभावक्रमेण यथासंयोगं व्यवस्थोक्तौ एकत्वादेररुणाधिकरणोक्तक्रियान्वयतदीयद्रव्यनिवेशापवादद्वारा संस्कारे यथासंयोगं व्यवस्थाव्यवस्थाविशेषचिन्तामधिकरणद्वयेन कृत्वा द्रव्ये विशेषचिन्तासंभवात् गुणे सप्तदशारत्नित्वे आरुण्याधिकरणन्यायेन सामान्यतः सिद्धयोः क्रियाङ्गत्वतदीयद्रव्यनिवेशयोस्तद्विशेषचिन्ता ------- किं वाजपेयाङ्गं सत् तदङ्गे षोडशिपात्रे निविशते, उत पशुयागाङ्गं सत् तदङ्गयूप इवेति ------ इति । तदेकहायन्यादिपदवत् बहुव्रीहित्वेन सप्तदशारत्निपदस्य द्रव्यपरत्वादारुण्यवत्क्रियाङ्गत्वायोगेन तत्सामान्यचिन्ताविषयत्वासंभवात् इह विशेषचिन्तात्वासंभवेन साक्षात्सङ्गत्यसंभवादयुक्तमित्युपेक्षितं पूज्यपादैः । यथाचास्य द्रव्यपरत्वं तथा निरूपयिष्यते । अतएव प्रसङ्गसङ्गतिमिव साक्षात्संगतिमपि विहाय कौस्तुभे ऽवसरसङ्गतिरेव दर्शिता ॥ तत्र यूपोद्देशेन सप्तदशारत्निविधाने न तावद्बहुव्रीह्युपात्तान्यपदार्थत्वेन यूपस्योद्देश्यत्वसंभवः; एकप्रसरताभङ्गापत्तेः । नापि यूपपदार्थत्वेन; तथात्वे ऽन्यपदार्थानन्वयेन समासानुपपत्तेः, अरत्नीनां प्राप्तत्वेन विध्यनुपपत्तेश्च । अरत्न्यनुवादेन सङ्ख्याविधाने ऽतिप्रसङ्गनिराकरणाय यूपीयत्वविशेषणे वाक्यभेद एकप्रसरताभङ्गापत्तिश्च । अतः सप्तदशारत्निद्रव्यं स्वामित्वार्थकषष्ठ्या प्रतिपादितप्राधान्यवाजपेयोद्देशेन विधीयते । एवञ्चाव्यवहितप्रधानान्वयात् षष्ठीश्रुतिः कथंभावानुग्रहादिकं लभते । अन्यथा दीक्षणीयवाङ्नियमन्यायेन पश्वपूर्वार्थत्वस्य यूपमात्रार्थत्वस्य वाऽपत्त्या वाजपेयानङ्गत्वात् तद्बाधापत्तिः ॥ किञ्च विशिष्टोद्देशे वाक्यभेदापत्तेरेकतराविवक्षायां मुख्यत्वात् वाजपेयपदार्थविवक्षामङ्गीकृत्य यूपाविवक्षैव युक्ता; अन्यथा प्रकरणादेव वाजपेयसंबन्धित्वप्राप्तेः वाजपेयपदानर्थक्यापत्तेः । अतएव सप्तदशारत्नित्वविशिष्टयूपस्यैव विधानं परास्तमित्यभिप्रेत्य पूर्वपक्षमुपपादयति -------- अव्यवहितत्वादिति ॥ द्रव्यविधाने ऽपि लोहितोष्णीषादिवद्विधिशक्तेर्विशेषणे संक्रान्त्यभिप्रायेण सप्तदशारत्नित्वमित्युक्तम् । वाजपेये बाधात् कथं तस्याङ्गत्वमित्याशङ्कां निरस्यति ------ तदीयेति ॥ रसाधारभूतस्यापि षोडशिपात्रस्य ग्रहैर्जुहोतीत्यनेन यागान्तर्गतप्रक्षेपाङ्गत्वेन वाजपेयं प्रति साक्षादङ्गत्वात् तद्द्वारा निवेशस्तत्रेत्यर्थः । अन्यग्रहपात्राणां साधारणत्वादसाधारण्येन वाजपेयसंबन्धित्वेन तत्रैव निवेशं सूचयितुं तदीयेत्युक्तम् । ऊर्ध्वपात्रं षोडशिग्रह इत्यर्थः । सादृश्यादिति ॥ तस्यच पात्रस्य खादिरत्वादूर्ध्वत्वाच्च यूपसादृश्यमादाय यूपपदं गौणम् । अतएव -------- ऊर्ध्वपात्रवाचकपदसामानाधिकरण्याभावे ऽपि सप्तदशारत्नियूपसदृशमित्येवं गौणसामानाधिकरण्यमादायोर्ध्वपात्रविषयत्वसिद्धिरित्यर्थः ॥ यत्तु सोमनाथेन ------ यूपे खादिरत्वस्य वैकल्पिकत्वात्तस्य नियतोपस्थित्यभावात् यूपपदेन नियतोपस्थितोर्ध्वत्वसादृश्यमात्रस्यैव ग्रहणेन सर्वोर्ध्वपात्रमात्रे निवेश इत्युक्तम्, तत् पक्षे उपस्थितस्यापि तस्येतरनियमनार्थत्वोपपत्तेरयुक्तम् । अतएव ऐन्द्राग्ने एकादशद्वादशकपालत्वयोर्विकल्पे ऽपि द्वादशकपालानां विकृतौ विकल्पितद्वादशकपालैन्द्राग्नविकारत्वमिष्यत एवेत्युपेक्षितं पूज्यपादैः ॥ यद्यपि द्वयोर्मध्ये जघन्यस्याविवक्षा युक्ता; तथापि जघन्यस्यापि यूपपदस्य स्वार्थत्यागापेक्षया मुख्यस्यानुवादत्वमेव युक्तमिति तदनुरोधेनाव्यवहितप्रधानान्वयषष्ठीश्रुतिविनियोगपरित्यागमप्यङ्गीकृत्य यूपोद्देशेनैव तद्विधानम् । तत्र समासार्थान्यपदार्थद्रव्यस्य यूपे विधानासंभवात् यूपपदे यूपकार्यलक्षणया यूपकार्ये सप्तदशारत्निद्रव्यविधाने यद्यपि तत्कार्ये अन्यदेव द्रव्यमापतेत् तथापि प्रकृतिप्राप्तयूपत्वाविरोधेनापि सप्तदशारत्निद्रव्यनिवेशोपपत्तेः यूपाख्यद्रव्यविधानसिद्धिरित्यभिप्रेत्य सिद्धान्तमाह -------- यूपपदस्येति ॥ परपदसामानाधिकरण्यं विना गौणत्वायोगाद्यूपपदस्य गौणताश्रयणेनोर्ध्वपात्रविषयत्वे ऽन्योन्याश्रयापत्तेर्नोर्ध्वपात्रविषयतासिद्धिरित्यर्थः । यस्तु प्रकरणानुग्रहः स ममाप्यविशिष्ट इत्याह --------- यूपकार्येति ॥ यूपस्य तत्साध्यनियोजनस्य तत्साध्यपश्वपूर्वस्यवा सप्तदशारत्नित्वं विनापि प्रकृतौ सिद्धिदर्शनात् तत्स्वरूपे ऽप्यानर्थक्यापत्तेर्दीक्षणीयावाङ्नियमन्यायबाधेन लक्षितलक्षणया अधिकाराख्यप्रकरणसहकृतेन यूपपदेन वाजपेयस्येत्यनुवाद इत्यर्थः । एतेन --------- वाजपेयसंबन्धित्वलाभाय वाजपेयपदस्य यूपविशेषणत्वाङ्गीकरणं भवदेवादीनां यच्च विशिष्टोद्देशवाक्यभेदापादनेन तद्दूषणं प्रकाशकाराणां तदुभयमपि -------- अपास्तम्; तद्विशेषणवैयर्थ्यात्, षष्ठीस्थले परस्परान्वयस्य प्राचां मते व्युत्पन्नत्वेन वाक्यभेदानापत्तेश्च । एतेन ----------- यूपाङ्गसप्तदशारत्निताया वाजपेये कथंभावाकाङ्क्षालक्षणप्रकरणेनाग्रहणान्न वाजपेयापूर्वप्रयुक्तत्वं, अपितु वाङ्नियमन्यायेन पश्वपूर्वप्रयुक्तत्वमेवेति सोमनाथोक्तं --------- अपास्तम्; कथंभावाकाङ्क्षालक्षणप्रकरणाग्राह्यत्वे ऽप्यानर्थक्यापत्तिसहकृतयूपपदश्रुत्यैव तदङ्गत्वबोधनेन वाजपेयापूर्वप्रयुक्तत्वस्यैवापत्तेः ॥ ननु वाजपेयाङ्गत्वेन यूपाप्रसिद्धिः कथं वाजपेयसंबन्धित्वप्राप्त्यानुवाद इत्यत आह --------- षष्ठी चेति ॥ अत्रच प्राचां रीत्या यूपमात्रस्योद्देश्यत्वे समासार्थविधानस्य तस्मिन्नसंभवात् कार्यलक्षणायाञ्च लक्षणापत्तेर्नियमेन यूपत्वाविरोधेनैव द्रव्यविधानस्यापि क्लिष्टत्वापत्तेः द्रव्यविशेषानुपादानापत्तेश्च न तदुद्देशेन द्रव्यविधिः, अपितु यूपपदस्य तात्पर्यग्राहकत्वमङ्गीकृत्य सप्तदशारत्निपदेन विशिष्टयूपविधिः वाजपेयोद्देशेन, तस्यचाप्राकृतकार्यकरत्वापत्तेः वाजपेये साधनत्वादिना निवेशायोगात् षष्ठ्याः परंपरासंबन्धे ऽप्युपपत्तेः तदीयपश्वङ्गनियोजनद्वारेण निवेशान्न कश्चन दोष इति मम प्रतिभाति । प्रयोजनं स्पष्टत्वान्नोक्तम् # ॥ इति नवममानर्थक्यतदङ्गाधिकरणम् ॥# - - - - - - - # # (10 अधिकरणम् । ) (a.3 पा.1 अधि.10) # कर्तृगुणे ॥ दर्शपूर्णमासयोः प्रयाजसमीपे श्रुतम "भिक्रामं juhotã"ti । तत्राभिक्रमणस्यामूर्तत्वाज्जुहोत्युपात्ते प्रयाजहोमे ऽन्वयानुपपत्तेरारुण्यवच्चेह कर्तृरूपस्य द्रव्यस्यानुपात्तत्वात्तद्द्वाराप्यन्वयानुपपत्तेस्ततो विच्छिन्नस्य प्राकरणिकसर्वहैमाङ्गत्वं तदीयकर्तुराहवनीयप्रत्यासात्तिरूपदृष्टकार्यद्वारेति प्राप्ते ----------# अनुपात्तस्यापि आख्यातगम्यस्य सद्भावात्तद्द्वारैव जुहोत्यन्वयोपपत्तेः प्रयाजहोमाङ्गत्वमेवेति भाष्यकारेण सिद्धान्तितम् ॥ # तत् णमुलन्तस्य पूर्वकालतादिसंबन्धेन जुहोत्यन्वये नैवाकाङ्क्ष्याभावात् जुहोतेश्च प्रयाजहोममात्रवाचित्वे प्रमाणाभावादरुणाधिकरणेन गतप्रायत्वाच्च वार्तिककारेणान्यथा व्याख्यातम् /# सत्यपि वाक्यीग्रहोमसंबन्धे सङ्कोचे प्रमाणाभावाद्वेद्यां हवींषीतिवत्प्राकरणिकसर्वहोमाङ्गत्वम्; वाचनिकाङ्गसन्दंशरूपावान्तराधिकारस्य वाक्यसङ्कोचकत्वानुपपत्तेः । यदि हि तादृशसन्दंशमध्ये अभिक्रामतीत्येव श्रूयेत, ततो ऽवान्तरप्रकरणेन स्यादपि प्रयाजाङ्गत्वम् । वस्तुतस्तु नाङ्गेष्वितिकर्तव्यताऽकाङ्क्षालक्षणं प्रकरणं, फलाभावात्, अन्यथा प्रयाजाभिक्रमणादीनामप्यनुयाजाद्यङ्गत्वापत्तेः । वाचनिकाङ्गसंबन्धसिद्ध्यर्थञ्च कल्पिताया आकाङ्क्षायास्तन्मात्रग्राहकत्वेनाभिक्रमणग्राहकत्वानुपपत्तेरिति प्राप्ते ------- # भावनास्वाभाव्येनाङ्गभवनास्वपि क्रतूपकारभाव्यकास्वितिकर्तव्यताकाङ्क्षोपपत्तेरङ्गानामप्यस्त्येव सा । सा परं प्रधानगतफलवत्त्वेन प्रतिबध्यते सन्निध्याम्नातविषये । अतो न परस्पराङ्गत्वप्रसङ्गः । तदा तन्निवृत्तिरतिदेशेनाक्षेपलभ्यस्वसंपादनेन साधारणैर्वा आचमनादिभिः #॥ यत्र तु वाचनिकाङ्गसन्दंशस्तत्राऽद्येनाङ्गाकाङ्क्षोज्जीवनं अन्तिमेन च तन्नाशः, न तु मण्यादाविव वाचनिकाङ्गानां प्रत्येकमुत्तेजकता; तावदभावकूटप्रवेशे गौरवात्, तद्वदिह व्यभिचाराभावाच्च । अतो वाचनिकसन्दंशे श्रुतानामवान्तरप्रकरणेन बलवताङ्गाङ्गत्वमेव । प्रकृते तु होमानुवादेन विहिते ऽभिक्रमणे होमस्वरूपे आनर्थक्यप्रसक्तौ अपूर्वसाधनत्वलक्षणातात्पर्यग्राहकतया वाचनिकाङ्गसन्दंशरूपावान्तराधिकार एव तत्त्वेनाश्रीयते, न तु प्रधानाधिकारो ऽङ्गप्रधानाधिकारो वा वेद्यामिव । अस्ति चात्र "समानयते जुह्वामौपभृत mi"tyàdyupakramya मध्ये ऽभिक्रमणं विधाय "प्रयाजशेषेण हवींष्यभिघारयति" इति श्रवणात् सः । अतो ऽभिक्रमणं प्रयाजहोमाङ्गमेव । न च प्रयाजेषु होमाभावः; प्रक्षेपाङ्गकस्यैव त्यागस्य वृद्धव्यवहारेण यजिपदार्थत्वावसायादाक्षेपेण श्रूयमाणयजिमात्रे होमप्राप्त्युपपत्तेः ॥ 3 ॥ 10 ॥ # // इति दशमं संदंशाधिकरणम् ॥# आनर्थक्यापत्त्या श्रुतक्रियान्वयायोगेन तदङ्गावतारे स्थिते तद्विशेषचिन्तात्वेनोत्तराधिकरणद्वयस्यानन्तरसङ्गतौ स्पष्टायां यद्यप्यभिक्रमणोपव्यानयोस्तदङ्गावतारे सति संस्कारत्वापत्तेः संमार्गाख्यसंस्कारचिन्तानन्तरमेवेयं चिन्ता कर्तुं युक्ता; तथापि क्रियायाः साक्षात् क्रियान्वयायोगात् गुणवत्क्रियासाधनद्रव्यद्वारा क्रियान्वयेनार्थात् द्रव्यसंस्कारत्वावगमे गुणचिन्तानन्तरमप्यसौ युक्तेति सङ्गतिमभिप्रेत्य विषयप्रदर्शनपूर्वकं पूर्वपक्षमाह --------- दर्शेति ॥ अन्वयानुपपत्तेरिति ॥ कारकत्वाभावेनान्वयानुपपत्तेरित्यर्थः । द्रव्यपरिच्छेदद्वारा क्रियाया अपि कारकत्वेनान्वयोपपत्तिं निरस्यति --------- आरुण्यवच्चेति ॥ "अव्ययकृतो भावे bhavantã"tyanu÷àsanena अव्ययत्वाण्णमुलो भावमात्रवाचित्वावगमेन समानाधिकरणकर्तृरूपद्रव्यानुपादानात् द्रव्यविषयनियमेचोपपत्तिभूतस्य साध्यक्रियासंबन्धस्य णमुलुक्तसमानकर्तृत्वपूर्वकालत्वान्यथानुपपत्तिसाध्यत्वेन कर्तृभूतद्रव्यान्वयात् प्रागनवसतेर्द्रव्यनियमोपपत्तिन्त्वायोगादपरिच्छेदकत्वेनच क्रियाया गुणवत् क्रियासाधनद्रव्योपादानानौपयिकत्वात् अध्वर्याख्यस्य च द्रव्यस्य द्वारत्वेनाभिमतस्यानेकक्रियासाधारण्येनैकहायनीवत् व्यवस्थितक्रियाद्वारकत्वायोगाच्च न वाक्यीयक्रियान्वय आरुण्यवदित्यर्थः । एतेन -------- अरुणाधिकरणेन गतार्थत्वमपि --------- निरस्तम् । ननु प्राकरणिकसर्वहोमाङ्गत्वे ऽपि आरादुपकारकतयैवाङ्गत्वापत्तिरित्यत आह --------- तदीयेति ॥ "आभीक्ष्ण्ये õamulce"ti स्मृतेर्वीप्सार्थस्यावृत्तिरूपस्याभीक्ष्ण्यस्य णमुलोपादानादारादुपकारकत्वेच तन्त्रत्वादावृत्त्यनुपपत्तेः संस्कारस्यतु कार्ययोग्यताधानार्थत्वात् प्रतिकार्यमावृत्त्यनुपपत्तेः कर्तृसंस्कारत्वमेव; सो ऽपि च दृष्टरूप एवेत्यर्थः ॥ अनुपात्तस्यापीति ॥ णमुलो भावार्थकत्वात् समानकर्तृकयोरित्यनुशासनस्य संमार्गानुशासनमात्रपरत्वेन णमुलस्तदप्रतीतिमभिप्रेत्याख्यातगम्यस्येत्युक्तम् । अतएव -------- पूर्वकालतादिसंबन्धेनेत्यत्रादिपदेन समानकर्तृत्वसंबन्धसंग्रहः ॥ वाक्यीयजुहोत्यन्वयविच्छेदेन भाष्ये कृतस्य पूर्वपक्षस्यातितुच्छत्वेनायुक्ततां दर्शयित्वा वार्तिककारोक्तरीत्या विचारं दर्शयति ------- तदिति ॥ पूर्वपक्षमाह ------- सत्यपीति ॥ यद्यपि णमुलः कारकत्वानभिधायकत्वेन मुख्यश्रुतित्वासंभवात् धातुसंबन्धस्याप्यङ्गत्वरूपस्य संसर्गविधया भानेन षष्ठीवत् गौणश्रुतित्वस्याप्यनुपपत्तेर्द्वारीभूतकर्त्रङ्गत्वस्य लिङ्गगम्यत्वान्न श्रुतिविनियोगोपयोगिविचारत्वेन पादार्थतयायं विचारः सङ्गतस्तथापि णमुलभावे वाक्येनाङ्गत्वायोगात् णमुल्श्रुत्युन्नेयत्वेन श्रौतत्वोपचारात्सङ्गतिः सत्यपीत्यपिशब्देन सूचिता । अनन्तरा तु साक्षात्प्रधानाङ्गे होमाङ्गत्वश्रवणेन बाधिते तद्विशेषचिन्तात्वादवसररूपा स्पष्टैव । तत्र होमाङ्गत्वे प्रमिते ऽपि तत्स्वरूपे आनर्थक्यप्रसक्तौ प्रधानाधिकाराख्यप्रकरणेन कर्तृसंस्कारद्वारा प्रधानापूर्वसंबन्धिहोमत्वस्योद्देश्यतावच्छेदकत्वावगतेः कर्तुश्चाङ्गप्रधानसाधारणस्य द्वारत्वेन प्रधानसंबन्धित्वस्यापि साक्षात्परम्परासाधारण्येनैव विवक्षितत्वात्प्रकृतसर्वहोमाङ्गत्वम्, अथवा -------- वाक्यसंकोचे प्रमाणाभावात् अङ्गाधिकारस्यापि प्रधानाधिकारवत् अपूर्वसाधनत्वलक्षणातात्पर्यग्राहकत्वात् प्रकृतसर्वहोमार्थत्वमित्यभिप्रेत्य पूर्वपक्षमाह ---------- संकोच इति । यदि हीति ॥ यद्यभिक्रामतीत्येव श्रूयते, तदा वाक्यव्यापाराभावात् तेन प्रयाजमात्राङ्गमेव श्रूयते, तदा वाक्यव्यापाराभावात् तेन प्रयाजमात्राङ्गमेव स्यादित्यर्थः । यदि प्रधानेतिकर्तव्यताकाङ्क्षाया प्रयाजानामङ्गत्वेन ग्रहणे तेन क्रतूपकारभाव्यकत्वावगतेस्तेषामितिकर्तव्यताकाङ्क्षा कल्प्येत, तदा प्रथमप्रवृत्तया प्रधानाकाङ्क्ष्या प्रयाजानामिवाभिक्रमणस्यापि प्रधानमात्राङ्गत्वापत्तिः । एवं सत्यपि तदाकाङ्क्ष्या गृह्येत, तदा बाधकमाह -------- अन्यथेति ॥ ननु भावनास्वाभाव्येन उत्पद्यमानप्रयाजादीनामङ्गाकाङ्क्षा उपजीव्येन प्रथमप्रवत्तेन प्रधानकथंभावेन प्रतिबद्धेति न तया परस्पराङ्गत्वम् । आवश्यकश्रुत्यादित्रयविनियुक्तेनाङ्गेनच प्रतिबन्धकनिरोधे सत्युज्जीवितया तयाभिक्रमणस्यापि तत्संदंशपतितस्य ग्रहणोपपत्तिरित्यत आह -------- वाचनिकेति ॥ वाचनिकाङ्गसंबन्धसिध्यर्थं कल्प्यस्य प्रतिबन्धकनिरोधस्य धर्मिग्राहकप्रमाणेन प्रत्येकमेव कल्पयितुमुचितत्वात् अभिक्रमणस्य तन्निरोधकल्पने प्रमाणाभावेनानुज्जीवितया प्रयाजाकाङ्क्ष्या ग्रहणानुपपत्तिरित्यर्थः ॥ अतिदेशेनेति ॥ दीक्षणीयावैमृथादिष्वित्यर्थः ॥ स्वसंपादनेनेति ॥ यागस्वरूपसंपादकद्रव्यदेवतादिनेत्यर्थः ॥ तद्वदिहेति ॥ लोके उत्तेजकेन उत्तेजनाकरणे ऽपि वह्निमात्रेण दाहदर्शनात् प्रथमतृतीयक्षणयोः उत्तेजकसत्त्वे द्वितीयक्षणे मणिमात्रेण प्रतिबन्धदर्शनाच्च व्यभिचारेणोत्तेजकस्य न उत्तेजनं कार्यम्, अपितु उत्तेजकविरहविशिष्टमणेः प्रतिबन्धकत्वम् । तदभावश्चाग्नेः सहकारीति कल्प्यते, प्रकृते त्वाद्याकाङ्क्षाया अभावे प्रधानगतफलवत्त्वप्रतिबद्धप्रयाजाकाङ्क्ष्या वाचनिकाद्याङ्गग्रहणदर्शनात् व्यभिचाराभावात् प्रतिबद्धाकाङ्क्षोत्तेजनमेवोज्जीवनापरपर्यायं कार्यं कल्प्यते, नतु तस्य तस्य उत्तेजकता प्रकल्प्यते । तत्तदुत्तेजककूटाभावकूटस्य प्रतिबन्धकतावच्छेदके प्रवेशे गौरवापत्तेः, अपितु आद्योत्तेजकस्य उत्तेजनजनकत्वमन्तिमेन च तदुत्तेजननाशस्तद्विरहविशिष्टस्यैव महाप्रकरणस्य प्रतिबन्धकत्वम् । तदभावस्य सहकारिकारणत्वमिति कल्पनान्मध्यतनाङ्गाकाङ्क्षाणां प्रत्येकमुत्तेजकत्वकल्पने प्रमाणाभावात् उत्तेजिताकाङ्क्षालक्षणावान्तरप्रकरणपतितस्याभिक्रमणस्यापि तदङ्गत्वम् । अतएव ------- उत्तेजिताङ्गाधिकारस्यैवापूर्वसाधनत्वलक्षणातात्पयर्ग्राहकत्वादप्रत् इबद्धपरोत्पत्त्या पूर्वप्रवृत्तप्रधानाधिकारबाधेन तस्य तल्लक्षणातात्पर्यग्राहकत्वासंभवात् दीक्षणीयावाङ्नियमन्यायेन प्रयाजार्थत्वसिद्धिरित्यर्थः । अस्तिचात्रेति ॥ इडाख्यतृतीयप्रयाजानन्तरं बहिराख्यचतुर्थप्रयाजं प्रति उपभृतः सकाशात् जुह्वामौपभृदाज्यस्य प्रयाजानूयाजार्थत्वात् तत्रच प्रयाजार्थस्यैव समानेयत्वात् प्रयाजाङ्गकीर्तनसिद्धिरित्यविरोधः ॥ ननु प्रयाजेषु प्रत्यक्षतो जुहोतेरश्रवणात् "चतुर्गृहीतं जुहोती" त्यनारभ्यवाक्येन होमे चतुर्गृहीतस्य साधनत्वेन विधानाद्धोमत्वाभावात् कथं तदनुवादेन विधीयमानाभिक्रमणस्य तदङ्गत्वम्? अतएव "चतुरवत्तं जुहोती" त्यनेन प्रधानेषु चतुरवत्तसंस्कारकतया हैमविधानात्तदङ्गत्वमेव युक्तमित्याशङ्क्य परिहरति ------- नचेति । प्रक्षेपाङ्गकेति ॥ विस्तरेण चैतदग्रे तृतीये प्रतिपादयिष्यते ॥ प्रयोजनं प्रतिहोमं कर्तृसंस्कारकत्वादभिक्रमणानुष्ठानमप्रयाजविकृतिष्वपि अतिदेशश्च पूर्वपक्षे । सिद्धान्तेतु प्रयाजार्थमेव तदनतिदेशश्चेति स्पष्टत्वान्नोक्तम् # ॥ इति दशमं अभिक्रमणप्रयाजाङ्गताधिकरणम् ॥# - - - - - - - # # (11 अधिकरणम् । ) (a.3 पा.1 अधि.11) # सन्दिग्धे तु ॥ दर्शपूर्णमासयोः "पञ्चदश सामिधेनीरनुब्रूया" दित्यनेन सामिधेनीर्विधाय तासां वाचनिका गुणा विहिताः । ततो निविदो नाम मन्त्रा "देवैद्ध" इत्यादयः । तत "एकविंशतिरनुब्रूयात् प्रतिष्ठाकामस्ये" त्यादयः काम्याः सामिधेनीकल्पाः । ततः "उपवीतं उपव्ययते देवलक्ष्ममेव तत्कुरुत" इति । ततः पुनः सामिधेनीगुणा "अन्तरानूच्यं सदेवत्वाये" त्यादयः /# तत्रोपवीतं सामिधेन्यङ्गम्; तदवान्तरप्रकरणात् । न च तदवान्तरप्रकरणस्य काम्यकल्पैर्निविन्मत्रैर्वा विच्छेदः, गोदोहनादीनां दर्शपूर्णमासप्रकरणाविच्छेदकत्ववत् काम्यानामपि तद्विच्छेदकत्वानुपपत्तेः, पूषानुमन्त्रणमन्त्रवन्निविन्मत्रस्यापि तदनुपपत्तेश्च । वस्तुतस्तु --------- लिङ्गादग्निसमिद्धत्वरूपसामिधेनीफलप्रकाशकानामपि अवान्तरप्रकरणात् सामिधेन्यङ्गत्वोपपत्तेर्न विच्छेदशङ्का । इष्यत एव अगन्मेति मन्त्रस्य यागजन्यफलप्रकाशकत्वेन यागाङ्गत्वमिति प्राप्ते -------- # निविद्भिर्व्यवधानान्नोपवीतस्य सामिधेन्यङ्गता । नच पूषानुमन्त्रणमन्त्रन्यायः; यत्र ह्युत्तरकालं बहूनि वाचनिकान्यङ्गानि तत्रैवैकस्य पूषानुमन्त्रणमन्त्रादेः परप्रकरणस्थत्वकल्पना । यत्र तु विच्छेदकानि बहूनि उत्तरकलञ्च वाचनिकाङ्गं स्वल्पं, तत्र वाचनिकाङ्गस्यैवानारभ्याधीतन्यायेनाङ्गत्वोपपत्तेर्न प्रकरणानुवृत्तिकल्पना; अन्यथा विश्वजिदादेरपि दर्शाङ्गत्वापत्तेः । प्रकृते च निविन्मन्त्राणां बहुत्वाद्वाचनिकोत्तराङ्गानां स्वल्पत्वेन न प्रकरणानुवृत्तिकल्पना /# वस्तुतस्तु ---------- नान्तरानूच्यमित्यादीनां सामिधेनीमात्रोद्देशेन विधानं प्रमाणाभावादपि त्वनुवचनसामान्योद्देशेन । अतश्च सामिधेनीनां विशिष्योपस्थित्यभावान्न प्रकरणानुवृत्तिः । यत्त्वन्ते "देवा वै सामिधेनीरनूच्ये" त्यादिसंकीर्तनम्, तदाघारार्थवादत्वादसाधकम् । अत एवान्ते वाचनिकाङ्गाभावादेव न निविदां साभिधेन्यङ्गत्वशङ्का । संनिधिमात्रेण तदङ्गत्वशङ्का तु परस्पराङ्गत्वानुपपत्तेः प्रकरणेन बाधाच्चायुक्ता । नचैवं आश्रयाभावात्काम्येषु गुणफलसंबन्धानुपपत्तिः; तत्रानुवचनान्तरस्यैव फलोद्देशेन विहितत्वात्, तस्य च सङ्ख्यायुक्तानुवत्वनसामान्यात्पञ्चदशसङ्ख्याकनित्यानुवचनप्रकृतिकत्वावगतेस्तदीय- धर्माणां त्रिरभ्यासादीनां तदीयर्चां च प्राप्तेर्नाधर्मकत्वम् । नचर्चामनुवचनं प्रति प्राधान्यात्कथमतिदेशः; प्रकृतौ त्रिरभ्यासयुक्तपाठादेव # तावत्सङ्ख्याकर्चामर्थाच्चानुवचनस्य च प्राप्त्युपपत्तेः "पञ्चदश sàmidhenãranubråyàdi"ti वचनवैयर्थ्यापत्तेरगत्या सक्तुन्यायेन विनियोगभङ्गं प्रकल्प्य मन्त्रविशिष्टानुवचनस्यैव विधेयत्वेन तदङ्गभूतानामृचां प्राप्त्युपपत्तेः । गुणत्वमपि चर्चां नानुवचनफलप्रकाशकतयैव, अपित्वनुवचनजनकतया; लाघवात् । अतश्च न द्वारलोपाद्बाध ऊहो वा । अनुशब्देन दर्शपूर्णमासाङ्गभूतपदार्थानन्तर्यस्योक्तत्वात्तस्य च परप्रयुक्तत्वेन बहिःक्रतु प्रयोगे ऽनुष्ठातुमशक्तेः क्रतुमध्यप्रयोगसिद्धिः । वैकृतानुवचनेनैव च प्रसङ्गात्प्राकृतानुवचनकार्यसिद्धेर्न तस्य पृथगनुष्ठानम् । अतस्तेष्वपि न सामिधेनीप्रकरणानुवृत्तिः । नच तर्हि तदङ्गत्वमेवोपवीतस्य किं न स्यात्? तेषां विकृतित्वेन प्राकृताङ्गैर्निराकाङ्क्षाणां प्रकरणाभावात्, वाचनिकाङ्गसन्दंशाभावाच्च । अतो महाप्रकरणाद्दर्शपूर्णमासाङ्गमुपवीतं तत्कर्तृसंस्कारकतया तत्कर्तृभिः सर्वपयोगारम्भे कार्यमिति सिद्धम् ॥ 11 ॥# इत्येकादशं उपवीतसामिधेन्यनङ्गताधिकरणम् ॥ # # (सन्दशन्यायः) अत्र सामिधेन्यङ्गत्वपूर्वपक्षदर्शपूर्णमासाङ्गत्वसिद्धान्तोपपत्तिमूलावान्तरप्रकरणसद्भावतद्विच्छेदोप- पादकतया विचारानुपयुक्तमपि विषयवाक्येन सहोदाहरति --------- दर्शपूर्णमासयोरिति ॥ सिद्धान्तकोटिहेतुतया दर्शपूर्णमासयोरित्युक्तम् । वाचनिका गुणा इति ॥ त्रिः प्रथमामन्वाह त्रिरुत्तमामित्यादय इत्यर्थः ॥ अन्तरानूच्यमिति ॥ "यत् क्रौञ्चमन्वाहासुरं तद्यन्मन्द्रं मानुषं तद्यदन्तरा तत्सदेव mi"ti पूर्वं निन्दितक्रौञ्चमन्द्रयोः य अन्तरा मध्यवर्ती मध्यमः स्वरस्तेनानूच्यमित्यर्थः । ततश्च "विश्वरूपो वै त्वाष्ट्रैति प्रपाठके सप्तमाष्टमानुवाकयोः सामिधेनीब्राह्मणमाम्नातम्, नवमे देव इद्धो मन्विद्ध ऋषिष्टुतो विप्रानुमदितः कविशस्तो ब्रह्मशंसितः" इत्यादिनिविन्मन्त्राणाम्, दशमे काम्यानां सामिधेनीकल्पानाम्, एकादशे उपवीततदन्तरालगुणविधीनां च ब्राह्मणमाम्नातमित्यवान्तरप्रकरणतद्विच्छेदसंशयाद्विचार इत्यर्थः । सौत्रसंदिग्धपदव्याख्यार्थमवश्यमुपन्यसनीयमप्यवान्तरप्रकरणसद्भावविच्छेदसंशयं तथा कर्तृसंस्कारसामान्याद्बुद्धिस्थस्योपवीतस्य भाष्यकारमते सन्निहितान्वयापवादाय वार्तिकमते अवान्तरप्रकरणापवादादापवादिकीमनन्तरसङ्गतिं च स्पष्टत्वादनुल्लिख्य अतएव श्रौतविनियोगोपयोगिविचाराभावेन पादसंगत्यभावे ऽप्यक्षतिं चाभिसंधाय पूर्वपक्षमाह ------- तत्रोपवीतमिति ॥ अत्रोपवीतं नाम ब्रह्मसूत्रं नवतन्तुकं यज्ञोपवीतापरपर्यायं ग्राह्यम्, अथवा वासोविन्यासो वेति संदेहे निर्णयस्तृतीये करिष्यते । तदवान्तरप्रकरणादिति ॥ नच ---- अदृष्टार्थस्य प्रोक्षणादिसंस्कारस्य अवान्तरप्रकरणसद्भावे ऽपि सामिधेनीनामग्निसमिन्धनरूपदृष्टकार्यार्थत्वात् दृष्टरूपेतिकर्तव्यतयैव तदाकाङ्क्षानिवृत्त्युपपत्तेरितिकर्तव्यताया अनपेक्षणात् सत्यपि वाचनिकानां वचनादेवाङ्गत्वे अवान्तरप्रकरणस्यैवाभावेकथं तेन तदङ्गत्वं ------ इति ----- वाच्यम्; अग्निसमिन्धनस्यापि अपूर्वसाधनत्वोपहितत्वेन भाव्यत्वात् सामिधेनीनां नियमादृष्टजनकत्वाच्च वैधेतिकर्तव्यताकाङ्क्षोपपत्तेरवान्तरप्रकरणोपपत्तिरित्यर्थः ॥ निवन्मन्त्रैर्वेति ॥ निविन्मन्त्राणां महाप्रकरणसहकृतलिङ्गेन सामिधेनीवदेवाग्निसमिन्धनप्रकाशकत्वेनाग्निसमिन्धनार्थसामिधेन्यङ्गत्वायोगात् अनुपजीव्यन्यायेन व्यवधानात्सामिधेनीप्रकरणविच्छेदोपपत्तिरित्यर्थः । गोदोहनादीनामिति ॥ दर्शपूर्णमासाङ्गप्रणयनाश्रयत्वेन प्रकरणानुवृत्तेः सत्त्वेन प्रकरणाविच्छेदकत्ववत् इहापि अविच्छेदकत्वोपपत्तिरित्यर्थः ॥ निविन्मन्त्रैः विच्छेदं प्रकारान्तरेणापि परिहरति --------- वस्तुतस्त्विति ॥ सामिधेनीवन्निविदामप्यग्निसंमिन्धनप्रकाशनार्थत्वे ऽपि सामिधेनीनामग्निसमिन्धनार्थे काष्ठप्रक्षेपप्रकाशनार्थत्वात् निविदामिद्ध इति भूतानिष्ठयेध्मप्रक्षेपफलाग्निसमिन्धननिष्पत्तिप्रकाशनार्थत्वादगन्म इति मन्त्रस्य दर्शपूर्णमासफलनिष्पत्तिप्रकाशनार्थस्य दर्शपूर्णमासाङ्गत्ववत् सामिधेनीप्रकाश्येध्मप्रक्षेपफलनिष्पत्तिप्रकाशनादनुपजीव्याङ्गत्वाभावेन विच्छेदकत्वानुपपत्तिरित्यर्थः ॥ दर्शपूर्णमासादिफलस्य अदृष्टद्वारसाध्यत्वेन श्रद्धापेक्षत्वात् श्रद्धाजननात् फलनिष्पत्तिप्रकाशनस्याङ्गत्वसंभवे ऽपीह इध्मप्रक्षेपफलस्याग्नेः समिद्धत्वस्य दृष्टद्वारा साध्यत्वेन श्रद्धानपेक्षत्वात् फलनिष्पत्तिप्रकाशनस्य अङ्गत्वायोगेन निवित्प्रकाश्यफलसाधनेध्मप्रक्षेपप्रकाशनार्थत्वेन सामिधेनीनामेव तदङ्गत्वस्य निवारयितुमशक्यत्वात् विनिगमनाविरहेण च तैर्विच्छद इति वस्तुतस्तु इत्याद्युक्तप्रकारान्तरदूषणं स्पष्टत्वादुपेक्ष्य पूषानुमन्त्रणमन्त्रवदविच्छेदकत्वमुक्तं परिहरन् सिद्धान्तमाह ------ निविद्भिरिति । अन्यथेति ॥ विश्वजिदादिविध्युत्तरं वाचनिकदर्शाङ्गसत्त्वेन दर्शपूर्णमासप्रकरणानुवृत्तिकल्पनया दर्शाङ्गत्वापत्तेरित्यर्थः । प्रकरणानुवृत्तिकल्पनेति ॥ अतश्चोत्तराङ्गाणां प्रकरणेन तदङ्गत्वायोगेन अनारभ्याधीतानां प्रकृतौ निवेश इति न्यायेन प्रकृतसामिधेन्यङ्गत्वोपपत्तिरित्यर्थः । अतश्चोपवीतस्य सन्दंशपतितत्वममभ्युपेत्योक्तम् ॥ वस्तुतस्तु ------- सन्दंश एव नास्तीत्याह ------- वस्तुतस्त्विति ॥ विशिष्योपस्थित्यभावादिति ॥ ततश्चाविच्छेदे सति प्रकरणानुवृत्तेरनूच्यमिति सामान्यशब्दो विशेषपरः स्यात् विशेषपरत्वेच संदशात्प्रकरणानुवृत्तिरित्यन्योन्याश्रयापत्तेर्न विशेषपरत्वेन सामिधेन्युपस्थितिरित्यर्थः । आघारार्थवादत्वादिति ॥ सामिधेन्यनुवादस्य तद्गुणविध्यर्थत्वाभावात्स्तुत्यर्थमुपादानान्न तदाकाङ्क्षानुवृत्तिकल्पनासंभव इत्यर्थः ॥ ननु -------- इन्द्रियकामाधिकरणन्यायेन एकविंशत्यादिगुणानां फलान्वयावश्यंभावेन तत्रच वाक्येन आश्रयसमर्पणे वाक्यभेदापत्तेः प्रकरणेनैवाश्रयसमर्पणं कर्तव्यमिति काम्यकल्पैः प्रकरणस्योज्जीवनात् सामिधेन्यङ्गत्वं दुर्वारम्, प्रकरणोज्जीवनाभावेच कथं गुणफलसंबन्धसिद्धिरित्यभिप्रेत्याशङ्कते -------- नचैवमिति ॥ अतएव आश्रयालाभान्न गुणफलसंबन्धः, किन्तु अनिविशमानैकविंशत्यादिगुणात् भिन्नस्यानुवचनस्यैव विधिरिति न तदनुरोधेन प्रकरणोज्जीवनमिति परिहरति -------- तत्रेति । सङ्ख्यायुक्तेति ॥ अनुवाक्यासाधारणसादृश्यव्यावृत्तये सङ्ख्यायुक्तेयुक्तम् ॥ ननु "पञ्चदश सामिधेनी" रिति प्रकृतिवाक्ये प्रकरणावगताङ्गभावानां सामिधेनीनामृचां द्वितीयया संस्कार्यत्वात् फलस्य चाष्टमे अतिदेशनिराकरणात् कथमतिदेशः?थए नच सामिधेनीनामुद्देश्यत्वे तद्विशेषणपञ्चदशत्वाविवक्षाप्रसङ्गः; तस्य त्रिरभ्यासविधानसहितपाठादेव प्राप्तत्वेनेष्टापत्तेः इत्याशयेनाशङ्कते -------- नचर्चामिति । त्रिरभ्यासयुक्तेति ॥ त्रिः प्रथमामन्वाहेति त्रिरभ्यासविधानसहितैकादशर्चां पाठादेवेत्यर्थः । अर्थाच्चेति ॥ अनुवचनं ह्युच्चारणरूपम् । तच्चार्थप्रकाशनस्य उच्चारणक्रियावच्छेदेनैव संभवादर्थतः प्राप्तमित्यर्थः । विधेयत्वेनेति ॥ सामर्थ्यपरिकल्पिताग्निसमिन्धनार्थतया विधेयत्वेनेत्यर्थः ॥ यत्तु अत्र प्रकाशकारै :------ सामिधेनीगतलिङ्गाविरोधायानुवचनफलीभूताग्निसमिन्धनप्रकाशकतया सामिधेनीनामनुवचनं प्रति गुणत्वं प्रतिपादितम्, तत्प्रतिष्ठादिफलार्थानुवचने द्वारलोपात्सामिधेनीनां प्राप्त्यभावापत्तेः कथञ्चिद्वा प्राप्तौ प्रतिष्ठादिपदोहापत्तेः काम्येन नित्यस्य प्रसङ्गसिध्यनापत्तेश्चायुक्तमिति सूचयितुमन्यथा गुणत्वमुपपादयति ------- गुणत्वमपिचेति ॥ ननु -------- अनुवचनान्तराणां दर्शपूर्णमासागृहीतानां बहिःक्रतु प्रयोगापत्तिः इत्यत आह ----- अनुशब्देन चेति ॥ अत्र चाग्नये समिध्यमानायानुब्रूहीति प्रैषानन्तर्यमेव अनुब्रूयादित्युपसर्गस्यानोरर्थमङ्गीकृत्य प्रैषस्यच क्रत्वर्थाग्निसमिन्धनार्थत्वेन बहिःक्रतु प्रयोगप्राप्तेः अनुवचनत्वव्याघातापत्तेर्न बहिः क्रत्वनुष्ठानमिति न्यायसुधाकारः । प्रैषानन्तरं नमः प्रवक्त्र इति निगदपाठात्तदनन्तरं सामिधेनीनां पाठान्निगदानन्तर्यमनोरर्थमङ्गीकृत्य तस्यापि परप्रयुक्ताग्निसमिन्धनार्थस्य बहिः क्रत्वप्राप्तेरनुवचनत्वबाधापत्त्या न बहिः प्रयोग इति पार्थसारथिः । एवञ्चान्यतरनिष्कर्षं विनापि सर्वथा बहिःक्रत्वननुष्ठानफलसिद्धेस्तमकृत्वैव मतभेदं सूचयितुं सामाग्यतः पूर्वपदार्थानन्तर्यस्योक्तत्वादित्युक्तम् ॥ वस्तुतस्तु ------- प्रैषानन्तर्यस्य प्रैषार्थे सामर्थ्यादेव प्राप्तेरनुवचनविधिवैयर्थ्यापत्तेः भिन्नकर्तृकयोः क्रिययोः क्रमानपेक्षणेनानपेक्षितविधित्वापत्तेश्चापेक्षितविधित्वलाभाय प्रैषानन्तर्येण बाधितं हौत्रनिगदानन्तर्यमेव प्रतिप्रसवविधया विधातुं युक्तम् । निगदानां च सामिधेनीवत् स्वातन्त्र्येणाग्निसमिन्धनार्थत्वेन सामिधेन्यङ्गत्वेन प्राप्तेरभावात्तदनुरोधेनान्तः प्रयोग इति ज्ञेयम् ॥ ननु -------- यद्यपि नमः प्रवक्त्र इत्यादिनिगदानन्तर्यमनुवचनस्य; तथापि तस्य "पञ्चजना मम हौत्रं जुषध्वं तदद्य वाचः प्रथमं मशीये" त्यादिवाक्यपर्यालोचनया करिष्यमाणसर्वकर्मार्थत्वेन सामिधेनीमात्रार्थत्वेनवा प्रवक्त्रादिप्रार्थनापरत्वावसायात् सामिधेन्यङ्गत्वस्यापि सत्त्वेन बहिःक्रतु प्रयोज्यत्वोपपत्तेः तदानन्तर्यं संभवत्येव । यदापि प्रैषार्थानन्तर्यं तदापि स्वफलार्थमनुज्ञाज्ञापनरूपस्याङ्गस्य विकृतावूहेन प्रयोगोपपत्तेः बहिः प्रयोगेप्याक्षेपेण तदानन्तर्यसंभवात् बहिःक्रतु प्रयोगो दुर्निवार इति -------- चेत्, न; अनुशब्देनोत्तरकालवाचिना साङ्गसामिधेनीभावनायां तदनङ्गभूतपूर्वपदार्थान्तरकालत्वस्य विहितत्वात्पूर्वपदार्थस्यच परप्रयुक्तस्याक्षेप्तुं अशक्यत्वेन तदुत्तरकालत्वासंभवात्, अतो न बहिःक्रतु प्रयोगापत्तिरिति कौस्तुभे द्रष्टव्यम् ॥ यत्तु वार्तिके --------- पृथक्प्रयोगे सत्येकविंशतिसङ्ख्यापरिच्छेद्यत्वेन अतिदेशप्राप्तानामपि "प्रवो वाजे" त्याद्यृचामग्निसमिन्धनाप्रकाशकत्वेन सामिधेनीत्वाभावापत्तेः अप्रयोगमध्यस्थस्य चाग्नेर्निष्फलत्वेनासमिन्धनीयत्वेन ऋचामग्निसमिन्धनप्रकाशकत्वानुपपत्तेः सामिधेनीनामेकविंशत्यादिसङ्ख्यापरिच्छेद्यता अतिदेशप्राप्ता विहन्येतेत्युक्तम्, तत्सामिधेनीनामनुवचनान्तरे जनकत्वमात्रार्थत्वेनानुषङ्गिकाग्निसमिन्धनस्य प्रयोजनकल्पनात् परप्रयुक्ताग्निसमिन्धनाभावे ऽपि प्रतिष्ठाफलकानुवचनस्य प्रयोजकस्य सत्त्वेन तत्प्राप्त्युपपत्तेः कादाचित्काग्निसमिन्धनार्थत्वेनापि सामिधेनीत्वाविघातान्न बहिःक्रतु प्रयोगबाधकमित्युपेक्षितं पूज्यपादैः । एवमन्तःक्रत्वनुष्ठानस्य साधितस्य फलमाह -------- वैकृतेति ॥ अतः काम्यफलेष्वावश्याकाश्रयलाभाय न सामिधेनीप्रकरणोज्जीवनापेक्षेत्युपसंहरति -------- अतस्तेष्वपीति । तत्कर्तृसंस्कारकतयेति ॥ अनेन च सामिधेन्यङ्गत्वपक्षे तदारंभ एव कर्त्रा अवैयग्षापादकतया उपवीतं पूर्वपक्षे कार्यम् । सिद्धान्तेतु दर्शपूर्णमासप्रयोगारंभ इति प्रयोजनं दर्शितम् # ॥ इत्येकादशं उपवीतस्य सामिधेन्यनङ्गताधिकरणम् #॥ - - - - - - # # (12 अधिकरणम् । ) (a.3 पा.1 अधि.12) # गुणानाम् ॥ आधाने पवमानेष्टितः प्रदेशान्तरे "वारणो यज्ञावचरो वैकङ्कतो यज्ञावचर" इति श्रुतम् । तत्र यज्ञसाधनत्वेन श्रुतानां वारणादीनां साक्षादयज्ञरूपाधाने निवेशासंभवादानर्थक्यतदङ्गन्यायेन पवमानेष्टिरूपे यज्ञ एव निवेश इति प्राप्ते --------# भाष्यकारेण तावदेवं सिद्धान्तितम् ------- आधानप्रकरणे पठितेन "यदाहवनीये जुहोती" तिवाक्येन पवमानहविषामग्न्यङ्गत्वावगतेराधानाङ्गत्वाभावेनानर्थक्यतदङ्गन्यायासंभवात्स्वरूपेण च पवमानेष्टीनाम- सन्निहितत्वाद्वारणवैकङ्कतादीनां सर्वप्रकृतियज्ञाङ्गत्वं सर्वयज्ञाङ्गत्वं वेति ॥ # वार्तिककारस्तु न तावदनारभ्यवाक्येन पवमानहविषामग्न्यङ्गत्वम्; तेन सर्वहोमानुवादेनाहवनीयविधानात्, पवमानेष्टीनामेव विशिष्योपस्थित्यभावे सप्तम्या प्राधान्यलक्षणायां प्रमाणाभावात् । नापि पवमानेष्टिप्रकरणे वाक्यान्तरकल्पना; तदभावे ऽपि वारणादीनां सर्वयज्ञार्थत्वोपपत्तेः /# अस्तु वा आधानप्रकरणे तत्तथापि तेनाधानाङ्गभूतहोमानामाहवनीयाधिकरणत्वसिद्धिरेव नत्वग्न्यङ्गत्वसिद्धिः; सप्तम्या लाक्षणिकत्वापत्तेः । अत एव तत्रत्यमाहवनीयपदं आधानजन्योत्पत्त्यपूर्वविशिष्टाग्निलक्षकमेव; परमापूर्वविशिष्टाग्निरूपमुख्याहवनीयस्य तदानीमसत्त्वात् । नचैवं पवमानेष्टिहविः श्रवणादौ गार्हपत्यादिप्रापकाभावः; तत्र मुख्यगार्हपत्यादिबाधे प्रमाणाभावात् । अतश्च सत्यपि वचनान्तरे पवमानेष्टीनामग्न्यङ्गत्वे प्रमाणाभावादाधानाङ्गत्वे ऽपि वारणादीनां सर्वयज्ञार्थतैवमुपपादनीया ॥ # सर्वत्र स्वोद्देश्यस्यापूर्वव्यभिचारे ऽपूर्वसाधनत्वलक्षणार्थं प्रकरणानुप्रवेशो यथा व्रीहीनित्यादौ । अतएव तादृशस्थले आनर्थक्यतदङ्गन्यायः, प्रकृते तु यज्ञपदेनैवाव्यभिचारितापूर्वसाधनत्वोपस्थितौ तदर्थं प्रकरणानुप्रवेशाभावात्प्रधानसंबन्धस्यैवाप्रसक्तौ क्व तदङ्गावतारः । एवं सत्यपि यदि पवमानेष्टिसंनिधौ पात्राणि श्रूयेरन्, तदानुवादस्य सति संभवे संनिहितगामित्वाद्व्रीहिभिर्यजेतेत्यादिवद्भवेत्प्रकृतमात्रविषयत्वम् । नत्वेतदपि; पवमानेष्टीनां प्रदेशान्तरस्थत्वात् । अतो वारणादीनां सर्वयज्ञार्थत्वमेव #॥ प्रयोजनं पवमानेष्ट्यनन्तरं पात्राणां नाशे दर्शाद्यर्थं अनियतानामुत्पत्तिः । सिद्धान्ते वारणादीनामेवेति ॥ 3 ॥ 12 ॥ # // इति द्वादशं वारणसर्वयज्ञार्थत्वाधिकरणम् #॥ विषयवाक्यमुदाहरति ------- आधान इति ॥ यज्ञे अवचर्यते अनुष्ठीयते ऽनेनेतिव्युत्पत्त्या यज्ञानुष्ठानसाधनं यज्ञावचरशब्दस्यार्थः । अत्रच येन यज्ञे अनुष्ठीयते स वारण इत्यभेदप्रतीतेर्यज्ञोद्देशेन तत्साधनपात्रपरिच्छेदद्वारा वारणत्ववैकङ्कतत्वजात्योर्विधानेन यत्र जुह्वादौ जात्यन्तरविधानं तत्रानिवेशे ऽपि उलूखलमुसलादिषु तद्विध्यविरोधः, तत्रापि नत्वेतेन जुहुयादिति वाक्यशेषभूतपर्युदासवशाद्यज्ञाङ्गप्रक्षेपाख्यहोमव्यतिरिक्तसाधनपात्रद्वारा वारणस्य तथा जुहुयादेवैतेनेत्यधिकरणमालालिखितवाक्यशेषबलात् यज्ञाङ्गप्रक्षेपहोमसाधनपात्रद्वारा वैकङ्कतस्य निवेश इति कौस्तुभे पूज्यपादाः । न्यायसुधायां तु वैकङ्कतस्य सर्वपात्रकार्यार्थत्वमुक्तमिति विशेषः प्रदेशान्तर इत्यस्य कृत्यं स्वयमेव व्यक्तीकरिष्यति । तत्र वाजपेयाङ्गत्वेनावगतस्य सप्तदशारत्नित्वस्य तत्रासंभवात् तदङ्गपशुयागावतारे अभिहिते तेनैव न्यायेन अभिक्रमणोपव्यानयोः कर्माङ्गभूतकर्त्रवतारे सिद्धे तत्रैव कर्मविशेषाङ्गकर्तृसंस्कारद्वारविशेषविचारात् पूर्वपर्यवसितस्य आनर्थक्यतदङ्गन्यायस्य पवमानेष्टीनां वार्तिककारमते आधानाङ्गत्वे ऽपि यज्ञत्वाभावान्नाधानप्रकरणपठितानां पात्राणां तास्ववतार इत्यापवादिकीं भाष्यकारमतेतु प्रासङ्गिकीमनन्तरसङ्गतिं च तथा गौणश्रुतिविनियोगोपयोगिविचारेण पादसङ्गतिं तथा संशयञ्च स्पष्टत्वादप्रदर्श्य पूर्वपक्षमेवाह --------- तत्रेति ॥ यज्ञस्वरूपे आनर्थक्यप्रसक्तावपूर्वसाधनत्वलक्षणार्थं प्रकरणानुप्रवेशे प्रसक्ते प्रकृतापूर्वसाधनस्याधानस्य यज्ञात्वाभावादाधाने निवेशासंभवात्तस्मिन्नप्यानर्थक्यप्रसक्तौ तदङ्गभूतानां पवमानेष्टीनामङ्गत्वात् ता एव प्रकृतापूर्वोपकारकत्वसंबन्धेन यज्ञपदेन उद्दिश्य वारणादिविधानम् । यद्यपि पवमानेष्टीनां प्रदेशान्तरे पठितत्वान्न विशिष्याधिकारो ऽस्त्युपस्थापकस्तथापि प्रधानाधिकारेणैव प्रधानांशे बाधितेन तत्संबन्धिपवमानेष्ट्युपस्थापनान्नानर्थक्यतदङ्गन्यायेन तदर्थतायां विरोध इत्यर्थः ॥ यदाहवनीये जुहोतीति अनारभ्याधीतवाक्येन आहवनीयस्याधिकरणत्वेन विधानात्सप्तम्या द्वितीयार्थलक्षणायां प्रमाणाभावात् कथञ्चित्प्राधान्यकल्पनया पवमानहविषां तदङ्गत्वकल्पने विश्वजिदादिक्रत्वन्तराणामपि तदङ्गत्वापत्तौ निष्फलत्वापत्तेर्यद्यपि न तेन अग्न्यङ्गत्वं तासां सिध्यति; तथापि आधानप्रकरणे भाष्यकारलेखनाद्वाक्यान्तरसत्तामनुमाय तदीयसिद्धान्तमुपपादयति --------- आधानप्रकरण इति ॥ तेनच कल्पितवाक्येन नाधिकरणतया होमाङ्गत्वेनाहवनीयविधिः; आहवनीयस्याद्याप्यसिद्धत्वात्, अतस्तत्रागारे गावो ऽपास्यन्तामित्यत्रेव सप्तम्या प्राधान्यपरत्वमङ्गीकृत्य पूर्णाहुत्यादिहोमसाधारण्येनाग्न्यङ्गत्वप्रतीतेर्वाक्येन प्रकरणबाधादत्र आधानाङ्गत्वमित्याधानसमप्रधानतया नानर्थक्यतदङ्गन्यायप्रवृत्तिरित्यर्थः । एतेन -------- श्रौताधानावरुद्धे अग्नौ अङ्गत्वेन पवमानहविषां कथं तदङ्गतया निवेश इति -------- अपास्तम्; आनर्थक्यप्रतिहतन्यायेन अस्यापि तत्प्रापकत्वोपपत्तेः । सर्वप्रकृतीति ॥ एकादशे "पञ्चभिः युनक्ति पाङ्क्तो यज्ञ" इति यज्ञपदश्रवणाद "ग्निं युनज्मि शवसा ghçtene"ti युनक्तीत्येतद्वाक्यविहितस्याग्नियोगस्य प्रधानपात्रार्थत्वं भाष्यकारेण सिद्धान्तयिष्यते, तदनुरुध्य न्यायसुधाकृतेहापि यज्ञपदस्य प्रधानयागमात्रवाचित्वस्य प्रसाधनात्तदभिप्रायेण प्रधानभूतसर्वप्रकृतियज्ञाङ्गत्वमुक्त्वा यज्ञपदस्य यजतिपर्यायस्यातिरिक्तशक्तिकल्पने प्रमाणाभावात् सर्वस्यैवेति वाक्ये "एष वै सप्तदशप्रजापतिर्यज्ञे ऽन्वायत्ते" तिवाक्ये च यज्ञपदस्येव यज्ञपदसंकोचस्यायुक्तत्वादङ्गप्रधानसाधारणयज्ञमात्रार्थत्वमेव युक्तमिति कौस्तुभोक्तरीत्या सर्वयज्ञाङ्गत्वं वेति पक्षान्तरमुक्तं द्रष्टव्यम् ॥ तदभावे ऽपीति ॥ वारणादीनां पवमानहविरङ्गत्वनिवारणमात्रार्थत्वेन तत्कल्पनमयुक्तम्; तत्कल्पनामन्तरेणापि तन्निवारणेन वक्ष्यमाणविधया अन्ययज्ञार्थत्वापत्तेः इत्यर्थः । सिद्धिरेवेति ॥ नह्यन्यथा आहवनीयसिद्धावनारभ्याधीतवाक्येनाहवनीयाधिकरणत्वं प्राप्यत इति सूचनायैवकारः । यद्यपि पवमानेष्ट्यङ्गभूतानां प्राकृतानां होमानामतिदेशप्राप्तमुख्याहवनीयाधिकरणकत्वबाधे ऽपि सति संभवे प्रकृतिदृष्टस्याधानविशेषप्रयोज्यत्वविशिष्टाग्न्यधिकरणकत्वस्य बाधे प्रमाणाभावादुक्तविधाहवनीयाधिकरणकत्वप्राप्तिः संभवति । एवमेव पवमानेष्ट्यङ्गभूतानां हविःश्रपणपिष्टलेपफलीकरणहोमादीनामुक्तविधगार्हपत्यान्वाहार्यपचनाधिकरणत्वप्राप्तिरुपपादनीयेति तदनुरोधेनाहवनीयाधिकरणत्वविधानावश्यकत्वाभावसूचनार्थमाधानाङ्गभूतानामेवेत्युक्तम् । एतेषां चाप्राकृतत्वादुक्तविधया तदधिकरणत्वाप्राप्तेस्तत्प्राप्त्यर्थमिदमेव शरणीकरणीयमिति भावः ॥ एवञ्च ------- प्रकरणात्पवमानेष्टीनामाधानाङ्गत्वे सिद्धे कथं नानर्थक्यतदङ्गन्यायावतार इत्याशङ्कायाः प्रधानयज्ञेष्वेव यज्ञपदप्रवृत्तेरङ्गभूतपवमानेष्टिषु यज्ञत्वाभावान्न तदुद्देशेन विहितवारणादेस्तत्र निवेश इति न्यायसुधोपपादिताशयवार्तिकोक्तरीत्या संभवन्तमपि परिहारं पूर्वोपपादितकौस्तुभोक्तरीत्या अयुक्तं मत्वोपेक्ष्य परिहारान्तरं प्रतिजानीते -------- आधानाङ्गत्वे ऽपि वारणादीनामिति ॥ सर्वयज्ञार्थत्वमेवेति ॥ "एष वै सप्तदशप्रजापतिर्यज्ञे 'nvàyate"ni विहितप्रजापतिसंज्ञकसप्तदशाक्षराणां यज्ञमात्रोद्देशेन विधानात् सर्वयज्ञार्थत्ववत् अस्यापि तेन रूपेण विधानात् सर्वयज्ञार्थत्वम्, नतु प्रकृतिमात्रार्थत्वमित्यर्थः ॥ एवञ्च आनर्थक्यतदङ्गन्यायप्रवृत्त्या पूर्वपक्षस्यासंभवेन तत्परिहारार्थं अधिकरणभेदेन सिद्धान्तकथनस्यायुक्तत्वात् प्रकरणे ऽसन्निवेशे उत्कर्षस्य पूषानुमन्त्रणमन्त्रवदन्यतः सिद्धत्वेनेह तत्प्रसाधने वैयर्थ्याच्च पुनः सूत्रारम्भवैयर्थ्याशङ्कायाः निविदां सामिधेन्यङ्गत्वान्न तैः सामिधेनीप्रकरणविच्छेद इत्याशङ्कोत्तरत्वेन पूर्वाधिकरणशेषतया योजनात्सार्थक्येन परिहारमभिप्रेत्य अवशिष्टं प्रयोजनमाह -------- प्रयोजनमिति ॥ पवमानहविरर्थानामपि पात्राणां दाहप्रतिपत्त्यर्थमान्तं धारणात् तैरेवोपादानलाघवात् अन्तरा दर्शपूर्णमासाद्यनुष्ठानसंभवे ऽपि तेषां दैवान्नाशे दर्शाद्यर्थमनियतवृक्षप्रकृतिकानामुपादानं पूर्वपक्षे । सिद्धान्ते तु वारणादिप्रकृतीनामेवेति प्रयोजनमित्यर्थः # ॥ इति द्वादशं वारणादिसर्वयज्ञार्थत्वाधिकरणम् ॥# - - - - - - - # # (13 अधिकरणम् । ) (a.3 पा.1 अधि.13) # मिथश्च ॥ आज्यभागक्रमे श्रुतानां वार्त्रघ्नीवृधन्वतीमन्त्राणां लिङ्गक्रमौ बाधित्वा "वार्त्रघ्नी पौर्णमास्यामनूच्येते वृधन्वती amàvàsyàyàmi"ti वाक्याभ्यां प्रधानाङ्गत्वम् । इष्यते च लिङ्गस्यापि मन्त्रगतस्य वाक्येनापि ब्राह्मणगतेन बाधो "यद्यप्यन्यदेवत्य" इत्यादिनेति प्राप्ते ---------# अबाधेनोपपत्तौ बाधायोगान्न प्रधानाङ्गत्वम् । नहि सोमदेवत्यस्य मन्त्रस्य लिङ्गाविरोधः संभवति, सोमस्य देवतात्वाभावात्, अमावास्यायामधिष्ठानत्वस्याप्यसंभवाच्च । वस्तुतस्तु --------- वाक्यस्यास्य व्यवस्थामात्रकरणे लाघवान्न प्रधानाङ्गताबोधकत्वम् । व्यवस्था चपौर्णमास्यां यौ आज्यभागौ तत्र वार्त्रघ्नीत्यादिरूपेण कालकृता वेत्यादि विशेषः कौस्तुभे द्रष्टव्यः ॥ 3 ॥ 13 ॥ # इति त्रयोदशं वार्त्रघ्नीपौर्णमास्यङ्गताधिकरणम् ॥# पूर्वं वाक्यात् प्रकरणबाधे उक्ते तत्प्रसङ्गादापतितस्य क्रमबाधस्येह अपवादादनन्तरसङ्गतिं पूर्वपक्षे सप्तम्या द्वितीयार्थलक्षणाद्गौणश्रुतिविनियोगोपयोगिचिन्तनेन पादसङ्गतिं संशयञ्च स्पष्टत्वादनुक्त्वा विषयप्रदर्शनपूर्वकं पूर्वपक्षमाह ------ आज्यभागक्रम इति ॥ "अग्निर्वृत्राणि jaïghana"diti प्रथमा वार्त्रघ्नी । "त्वं सोमासि satpatiri"ti सौम्या द्वितीया वार्त्रघ्नी । "अग्निः प्रत्नेन मन्मना" इत्याग्नेयी प्रथमा वृधन्वती । "सोम गीर्भिष्ट्वा vayami"ti सौम्या द्वितीया वृधन्वतीत्येवं आग्नेयसौम्याज्यभागयोः हौत्रकाण्डे प्रयाजमन्त्रानन्तरक्रमेण मन्त्रचतुष्टयमनुवाक्यात्वेन श्रुतमित्यर्थः । तत्र पूर्वयोर्वृत्रहन्पदयुक्तत्वाद्वार्त्रघ्नीत्वमुत्तरयोर्वृधिधातुयुक्तत्वाद्वृधन्वतीत्वमिति विवेकः ॥ विद्वद्वाक्ये कर्मान्तरत्वावेदकप्रमाणाभावात् तत्रैव एतद्वाक्ययोर्मन्त्रविनियोजकत्वासंभवे ऽप्याग्नेयादि- प्रधानेषु तदुपपत्तेर्नानयोर्व्यवस्थार्थत्वमित्यधिकाशङ्कोत्थानात्पौर्णमास्यधिकरणेनापौनरुक्त्यमभिप्रेत्य पूर्वपक्षमुपपादयति ------- लिङ्गक्रमाविति ॥ तत्राज्यभागयोः प्रतिपद्यनुष्ठानेन कालकृतव्यवस्थया क्रमबाधायोगात् पौर्णमास्यमावास्याकालीनप्रधानाङ्गभूताज्यभागलक्षणया व्यवस्था वाच्या । साच लक्षणापत्तेरेवायुक्ता । अतः पौर्णमास्यमावास्यापदयोः शक्त्या निरूढलक्षणया वा आग्नेयादिपरत्वस्यान्यत्रापि दर्शनादिहापि सप्तम्याः प्राधान्यपरत्वं कथञ्चिदाश्रित्य तदङ्गत्वमेव युक्तमित्यर्थः ॥ ननु वाक्येन दुर्बलक्रमबाधौचित्ये ऽपि न प्रबललिङ्गबाधो युक्त इत्यतआह ----- इष्यते चेति ॥ बलाबलाधिकरणवक्ष्यमाणरीत्या मनोतामन्त्रस्याग्निदेवत्यत्वलिङ्गेन सवनीयाङ्गत्वप्राप्तावपि "यद्यप्यन्यदेवत्यः pa÷uri"tyagnãùomãyàïgatàbodhakavàkyena ब्राह्मणगतेन ब्राह्मणगतेन वक्ष्यमाणबाधवदिहाप्युपपद्यते बाध इत्यर्थः ॥ देवतात्वाभावादिति ॥ पौर्णमास्यामग्नीषोमयोर्देवतात्वे ऽप्येकस्य सोमस्य देवतात्वाभावादित्यर्थः । नह्यत्र पौर्णमास्यां सोमस्य देवतात्वाभावे ऽप्यग्निप्रकाशकसोमप्रकाशकमन्त्रयोः समुच्चयमङ्गीकृत्याग्नीषोमदेवताप्रकाशकत्वोपपत्तेः लिङ्गाविरोधः संभवति; "पुरोनुवाक्यामन्वाहे" त्यत्र द्वितीयायास्तृतीयार्थलक्षणया उपादेयानुवाक्यागतैकत्वस्य विवक्षितत्वात् पित्र्येष्टिवत् "द्वे द्वे अनुवाक्ये भवत" इति विध्यभावादेकस्मिन्कर्मण्यनुवाक्याद्वयानुपपत्तिरिति भावः ॥ अत्रच प्रकाशकारैः न्यायसुधाकृदुपपादितां कालकृतव्यवस्थाखण्डनपूर्विकां कर्मकृतव्यवस्थैव शास्त्रदीपिकोक्तद्वितीयपक्षावलम्बनेन समर्थिता, तस्या अयुक्ततां सूचयितुं व्यवस्थाद्वये ऽप्यनास्थां दर्शयति ------ व्यवस्था चेति ॥ अनेकोद्देशेन विध्यभावे अनेकस्य विधेयस्यानियमेनोद्देशे प्रसंजिते ऽन्यतरस्यान्यतरत्र विधिर्व्यवस्थापदस्यार्थः । कर्मकृतव्यवस्थापक्षस्यानास्थायामप्यन्तेलेखनात्तस्या एव युक्तत्वं सूचितम् । पौर्णमास्यधिकरणे कौस्तुभे द्रष्टव्यमुपपादितं च मया तत्रैवेति विस्तरभयान्नेह प्रपञ्च्यते ॥ यत्तु अत्र प्रकाशकाराणां ------- आज्यभागयोः साक्षात्कालान्वयाभावात् पौर्णमास्यां काले यावाज्यभागौ तयोर्वार्त्रन्ध्यावमावास्याकाले यावाज्यभागौ तयोर्वृधन्वत्याविति व्यवस्थानुपपत्तेः कालद्वाराच व्यवस्थायां य इष्ट्येति वाक्यात् पौर्णमास्यां दर्शविकृत्यनुष्ठाने वार्त्रघ्नीप्रसक्तेरमावास्यायाञ्च पूर्णमासविकृत्यनुष्ठाने वृधन्वतीप्रसक्तेः प्रकृतिवद्भावे वैरूप्यप्रसङ्गात् वार्तिके सिद्धान्तकोटौ कालोक्तिः प्रधाने लक्षितकालगततदन्वयितारूपपरा न पौर्णमास्यमावास्यात्वरूपपरेति न्यायसुधाकृदापादितकालकृतव्यवस्थादूषणे वैकृतकालस्य प्राकृतकालकार्ये विधानाद्यथैवाग्नीषोमीये तदङ्गेषुच पौर्णमासीत्वेन कालविधानेन तद्विकृतौ च विहिते अमावास्याकाले पौर्णमासीस्थानापन्ने प्राकृतानां पौर्णमासीकालीनाङ्गानां भवति प्राप्तिः, तथैव वार्त्रध्न्या अपि संभवत्येव प्राप्तिः । वृधन्वत्यास्तु न तत्रोपदेशतस्तस्य प्रकृतौ कृतार्थत्वान्नाप्यतिदेशतः तस्याग्नीषोमीयविध्यतत्वाभावात् ॥ किञ्च --------- आज्यभागयोः साक्षात्कालान्वयात् श्रुतावप्यार्थिकाधाराधेयभावरूपसाक्षात्संबन्धसत्त्वात्कालान्वयोपपत्तिर् इति परिहारकरणम्, तदयुक्तम्; कालकृतव्यवस्थापक्षे पौर्णमास्यमावास्याकालयोर्निमित्तत्वेन अथवा तत्तत्कालीनाज्यभागलक्षणयोद्देश्यत्वेनान्वयस्यावश्याङ्गीकारात्तादृशविकृतौचोभयविधस्यापि प्रयोजकस्याभावेन वार्त्रघ्न्यादिप्राप्तेर्दुरुपपादत्वात् । अतएव येष्वङ्गेषु पौर्णमास्यादिकालस्याङ्गत्वेन प्राप्तिस्तत्र तदनुष्ठापकताया वैकृतकालविध्यन्तरेण बाधात्तदभावे ऽप्यङ्गभूतकालानुरोधेन प्रधानलोपस्यान्न्याय्यत्वात् तत्स्थानापन्नकालान्तरेष्वनुष्ठानं तेषां नासुलभम् । नहि भेदनवद्दर्शपूर्णमासाभावे भेदनहोमस्य प्राप्तिः संभवति । यदपि किञ्चेत्याद्युक्तां तदपि प्रतिपदि क्रियमाणाज्यभागयोरार्थिकस्यापि तदाधाराधेयभावस्यासंभवादयुक्तम् । अतएव प्रधानानां प्रतिपद्यनुष्ठाने ऽपितदीयप्रयोगारम्भद्वारापि तत् कथञ्चिदुपपाद्य तदाधारत्वं संभवेदपि । नत्विहाज्यभागयोस्तदपि संभाव्यते । अतएव अङ्गेषु पौर्णमासीकालत्वं साक्षादनुपपन्नम् स्वप्रधानप्रयोगारम्भद्वारकमेव ज्ञेयम् ॥ नच तादृशपौर्णमासीकालकत्वेनैव कालकृतव्यवस्था युक्ता; तथात्वे पौर्णमासीकालीनप्रधानाङ्गभूताज्यभागयोरेवोद्देश्यत्वापत्तौ कालकृतव्यवस्थाया अनुक्तिसहत्वादित्ययुक्तमेतत्परिहारकरणम् । यदपि सोमनाथेन अनयोर्व्यवस्थाविधित्वात् तस्यचाव्यवस्थाप्राप्तिमूलकत्वेन तदालोचने आज्यभागद्वारकत्वसिद्धेः कालोद्देशेन मन्त्रविधाने लक्षणा विशिष्टोद्देशयोरप्रसक्त्या कालकृतव्यवस्था युक्तैवेत्युक्तम्; तदप्युद्देश्यतावच्छेदकावच्छिन्ने अव्यवस्थाप्राप्त्यभावे व्यवस्थाविधित्वनिर्णयस्यैव प्रथमतो ऽसंभवेनाज्यभागद्वारकत्वालाभात् लक्षणाया आवश्यकत्वात् पूर्वोक्तदूषणापरिहाराच्चायुक्ततरमित्युपेक्षितं पूज्यपादैरित्यलम् # ॥ इति त्रयोदशं वात्रघ्न्यादिदर्शपूर्णमासाङ्गत्वाधिकरणम् ॥# - - - - - - - # # (14 अधिकरणम् । ) (a.3 पा.1 अधि.14) # आनन्तर्यम् ॥ दर्शपूर्णमासयोः "हस्ताववनेनिक्ते उलपराजीं stçõàtã"ti, तथा ज्योतिष्टोमे "मुष्टीकरोति वाचं यच्छति दीक्षितमावेदयती" ति श्रुतम् । तत्र हस्तावनेजनं हस्तसंस्कारार्थं, मुष्टीकरणवाग्यमौ च मनःप्रणिधानार्थौ । अतस्तत्त्रयमपि तावत्करिष्यमाणकर्मार्थमित्यसंदिग्धम् । तत्र करिष्यमाणं कर्मानन्तर्यादेकवाक्यत्वाद्वा उलपराजिस्तरणदीक्षितावेदनरूपमेवेति प्राप्ते --------# आनन्तर्यस्यावर्जनीयत्वादङ्गताग्राहकत्वानुपपत्तेर्ग्राहकत्वे ऽपि वा प्रकरणेन बाधात् 'पश्य मृगो dhàvatã'ti वदाकाङ्क्षाविरहेण चाख्यातद्वयस्य यच्छब्दाद्युपबन्धाभावे एकवाक्यत्वानुपपत्तेः कर्तृसंस्कारस्यास्य प्रकरणादङ्गप्रधानसाधारणस्वोत्तरपदार्थाङ्गत्वं हस्तावनेजने । मुष्टीकरणवाग्यमयोस्तु अङ्गुलिवाग्विसर्गप्राक्कालीनपदार्थमात्राङ्गत्वम् ॥ 14 ॥ # इति चतुर्दशं हस्तावनेजनादीनां प्राकरणिकसर्वाङ्गत्वाधिकरणम् ॥# प्रधानान्वये अनुवाक्यानामानर्थक्यापत्तेस्तदङ्गभूतयोराज्यभागयोः क्रमानुसारेण व्यवस्थोक्त्या वारणाधिकरणापोदितानर्थक्यतदङ्गन्यायोज्जीवने कृते इहापि क्रमानुसारात् प्राप्ताया व्यवस्थाया अपवादकरणादापवादिकीमनन्तरसंङ्गतिं तथा द्वितीयया हस्तमुष्टिवाक्संस्कारार्थत्वेनावगतानां सन्निधानात् उलपराज्यादिद्वारकत्वेनापूर्वसाधनत्वलक्षणात् अथवा ------- सर्वपदार्थद्वारावा तल्लक्षणात् तत्तदङ्गत्वमिति विचारेण श्रुतिविनियोगोपयोगिचिन्तनेन पादसङ्गतिञ्च स्पष्टत्वादनभिधाय विषयवाक्यमुदाहरति --------- दर्शपूर्णमासयोरिति ॥ हस्तप्रक्षालनरूपं हस्तावनेजनं द्वितीयया मलापकर्षणरूपदृष्टद्वारा हस्तसंस्कारार्थं सत् कर्तृत्वांशेन कर्तृसंस्कारकम् । यद्यपि पूर्वमेव शुध्यन्तरमस्ति; तथापि मन्त्रानेकत्वे स्मृतिदार्ढ्यवच्छुध्यन्तरस्याप्यवकाशे न कश्चन विरोधः । अतएव उपयोक्ष्यमाणसंस्कारस्य गरीयस्त्वान्नार्थक्रमेण पाठक्रमं बाधित्वा पूर्वपदार्थाङ्गतयाप्यपेक्षितत्वेन सर्वादावनुष्ठानमित्यपि ज्ञेयम् ॥ एतेन ---------- हस्तावनेजनस्यादृष्टविधयोपकारकत्वमुक्तं प्रकाशकाराणां -------- अपास्तम्; दृष्टसंभवे तत्कल्पनस्यान्याय्यत्वात् ॥ उलपेति ॥ ऊर्ध्वलवनार्हं सुगन्धादिकठिनतृणमुशीरमुलपशब्दार्थ इति धूर्तस्वाम्यनुसारी न्यायसुधाकारः । "उलपा बल्वजाः प्रोक्ता" इति हलायुधात् उलपा बल्बजा इति तु प्रकाशकाराः । उभयथापि तेषां रेखापरपर्यायराज्याकारतया वर्हिरास्तरणात्पूर्ववेदेः क्रियमाणमास्तरणमुलपराजिस्तरणम् । मुष्टीति ॥ यजमानकर्तृके मुष्टीकरणवाग्यमे "अदीक्षिष्टायं यजमान" इति त्रिरुपांशुकथनमध्वर्युकर्तृकं दीक्षितावेदनम् । ततश्चावनेजनादिसंस्कृतानामेषामुत्तरकालभाविपदार्थसाधनत्वे निर्विवादे ऽपि किमुत्तरपदार्था अनन्तरपठिता एव सन्निधानात् उत सर्व इति विचार इत्यर्थः ॥ आवेदनरूपमेवेति ॥ यद्यपि भिन्नकर्तृकत्वान्नाङ्गाङ्गिभावसंभवस्तथापि आध्वर्यवे ऽपि यजमानस्य प्रयोजकत्वेन कर्तृत्वात् अथवा तत्फले दीक्षितत्वज्ञाने यजमाननिष्ठे तदुपयोगकल्पनात्तत्संभव इत्यर्थः ॥ स्वोत्तरपदार्थाङ्गत्वमिति ॥ एतेन --------- हस्तावनेजनस्य मलापकर्षणार्थत्वलिङ्गाद्धस्तलेपापादकपिण्डकरणोत्तरपदार्थेष्वयोग्यत्वेन तत्पूर्वभाविपदार्थमात्राङ्गत्वं न्यायसुधाकृदुक्तं ---------- अपास्तम्; हस्तावनेजनप्राग्भाविमलापकर्षणार्थस्यास्य पिष्टलेपसंबन्धिमलनिवर्तकत्वाभावे ऽपि सर्वदा पदार्थभूतैतन्मलाभावसंपादकतया सर्वार्थत्वोपपत्तेः । सर्वार्थत्वोपपत्त्यै कर्तृसंस्कारस्येत्युपादानम् । ततश्च कर्तृसंस्कारकत्वात् कर्तुश्च साङ्गप्रधानार्थत्वात् उपव्यानवत्सर्वार्थमित्यर्थः ॥ यत्तु अत्र प्रकाशकारै :------ हस्तावनेजनवन्मुष्टीकरणवाग्यमयोरपि मनःप्रणिसमाधानार्थत्वेन कर्तृसंस्कारकत्वात् यथा पूर्वावगततत्कालीनपदार्थप्रत्याकलनेन तेषूपयोगस्तथैव पूर्वावगतकरिष्यमाणसकलाङ्गप्रधानप्रत्याकलनेन तद्द्वारा उपयोग इति वाग्विसर्गाङ्गुलिविसर्गोत्तरकालकरिष्यमाणाङ्गोपेतप्रधाने ऽप्युपयोगः, नतु तत्पूर्वभावित्वेन; अन्यथा प्रधानाङ्गत्वाभावेन प्रकरणेन विनियोगानापत्तेरित्युक्तम्, तदयुक्तमिति सूचयितुमाह ------- मुष्टीकरणेति ॥ विसर्गप्राग्भाविमुष्टीकरणवाग्यमयोर्हस्तजिह्वाचापलनिवृत्तिद्वारा मनःप्रणिधानार्थयोर्योग्यतावशेन तावदधिकपदार्थाकलनार्थत्वप्रतीत्या तदुत्तरभाविपदार्थाकलनस्य प्रयत्नान्तरजन्यमनः प्रणिधानजन्यत्वप्रतीतेः सत्यपि कर्तृसंस्कारकत्वे योग्यतारूपलिङ्गात् विसर्गपूर्वभाविपदार्थमात्राङ्गत्वं न्यायसुधोक्तमेव युक्तम् । सत्यपिच तदुत्तरभाविप्रधानार्थत्वाभावे आनर्थक्यतदङ्गन्यायेनाङ्गेष्ववतारसिद्धेरङ्गार्थत्वे प्रकरणव्यापाराभावे ऽपि न क्षतिरित्यर्थः । एतेन -------- वार्तिके मुष्टीकरणादीनां साङ्गप्रधानार्थत्वस्य प्रकरणाच्च विनियोगस्याभिधानं प्रौढवादमात्रमिति भावः ॥ प्रयोजनं स्वकाले विस्मृतं हस्तावनेजनमुलपराजिस्तरणानन्तरं पूर्वपक्षे न कार्यम् । तथा गृहमेधीये उलपराजिस्तरणस्यारादुपकारकस्य लोपे हस्तावनेजनस्य लोपश्च, सिद्धान्तेतु उत्तरेष्वङ्गत्वात् गृहमेधीये चाज्यभागाङ्गत्वात् कार्यमेवेति स्पष्टत्वान्नोक्तम् # ॥ इति चतुर्दशं हस्तावनेजनादीनां प्राकरणिकसर्वाङ्गत्वाधिकरणम् ॥# - - - - - - - # # (15 अधिकरणम् । ) (a.3 पा.1 अधि.15) # शेषस्तु ॥ दर्शपूर्णमासयोर् "आग्नेयं चतुर्धा करोती" त्यत्र नाग्निदेवताकहविष्ट्वमुद्देश्यतावच्छेदकं; विशिष्टोद्देशे वाक्यभेदापत्तेः, अपितु तद्धितोपात्तहविष्ट्वमेव । कथञ्चिद्वाग्निसंबन्धिहविष्ट्वं तथा । अस्ति चाग्निसंबन्धो ऽग्नीषोमीयादावपि । अपिवा "पुरोडाशं चतुर्धाकरोती" त्यनेनोपसंहारादग्निसंबन्धिपुरोडाशस्यैव तत्, नत्वाज्यस्यापीति । अस्तु वा देवतात्वस्यापि कथञ्चिद्विवक्षा, तथापि द्विदेवत्ये ऽप्यग्नेरस्त्येव देवतात्वम्; द्वन्द्वान्ते श्रूयमाणस्य तद्धितस्य प्रत्येकमभिसंबन्धात् । अतः सर्वेषां चतुर्धाकरणमिति प्राप्ते --------# प्रचुरप्रयोगात्तद्धितस्य देवतात्व एव शक्तस्य संबन्धमात्रलक्षकत्वानुपपत्तेर्न तावदग्निसंबन्धित्वस्य विवक्षा । नच देवतात्वं द्विदेवत्ये प्रत्येकवृत्ति । इतरेतरयोगरूप ------- चार्थविहितद्वन्द्वेन साहित्यस्य विवक्षितत्वात् सहितयोरेव व्यासज्यवृत्त्यखण्डोपाधिरूपदेवतात्वस्वीकारात् । अतएव द्वन्द्वान्त इत्यादिप्रवादस्तु यत्रोद्देश्यत्वेन साहित्याविवक्षा तत्रेति ध्येयम् । अतः केवलाग्निपदादुत्पन्नस्तद्धितो नान्यसापेक्षस्य देवतात्वमभिवदितुं क्षमः; सामर्थ्यविघातापत्तेः । # यत्तु अग्निदेवताकत्वमविवक्षितमिति, तन्न; तथात्वे न तावत्प्रकृतद्रव्यत्वमात्रं अपूर्वसाधनलक्षकम्; तस्य देवतातद्धितेनानुक्तेः । नापि हविष्ट्वम्; तत्परत्वस्य देवतावाचित्वप्रतीतिं विनानुपपत्तेः । नहि हविषि वाच्ये देवतातद्धित एवेति स्मृत्या नियम्यते; तद्वाचित्वे ऽपि संबन्धसामान्यतद्धितस्य सत्त्वात् । अतः प्रथमावगतस्य# देवतात्वस्यैवोद्देश्यतावच्छेदकत्वम् । तस्य चानुयोगिप्रतियोगिसापेक्षत्वात् हविरार्तिन्यायेनार् "धमन्तर्वेदी" तिवदग्निदेवताकहविष्ट्वस्यैव लक्षणयोद्देश्यतावच्छेदकत्वसिद्धिः । तेन च पुरोडाशं चतुर्धा karotã"ti सामान्यवचनस्योपसंहारः । तस्मादाग्नेयस्यैव पुरोडाशस्य चतुर्धाकरणम् ॥ 15 ॥ # इति पञ्चदशमुपसंहाराधिकरणम् ॥# इति श्रीखण्डदेवकृतौ भाट्टदीपिकायां तृतीयाध्यायस्य प्रथमः पादः ॥ 1 ॥ # पूर्वाधिकरणोक्तसर्वार्थत्वापवादादापवादिकीमनन्तरसङ्गतिं संशयं च स्पष्टत्वादनुल्लिख्य विषयप्रदर्शनपूर्वकं पूर्वपक्षमाह --------- दर्शेति । वाक्यभेदापत्तेरिति #॥ # पौर्णमास्यधिकरणोक्तरीत्या अग्निदेवतात्वस्य कारकतासंबन्धेन भावनायामन्वयस्य व्युत्पन्नत्वात् द्रव्ये ऽन्वये ऽव्युत्पन्नान्वयनिबन्धनवाक्यभेदापत्तिरित्यर्थः । अतो ऽत्र द्वितीयया तद्धितार्थस्योद्देश्यताप्रतीतेस्तस्यच सर्वनामार्थकत्वात् स्ववाक्योपात्ताभावे प्राकरणिकपरामर्शित्वात् प्रकृतहविर्मात्रोद्देशावगतेरग्निसंबन्धित्वरूपविशेषणस्याविवक्षितत्वात् हविष्ट्वमुद्देश्यतावच्छेदकम्, अथवा -------- द्रव्यसंकोचपरिहाराय तद्धितस्य संबन्धसामान्यर्थत्वाङ्गीकारेणाग्नः कारकत्वाभावेन द्रव्ये ऽप्यन्वयव्युत्पत्तेः विशेषणस्यापि विवक्षोपपत्त्या अग्निसंबन्धिहविष्ट्वं वोद्देश्यतावच्छेदकं वक्तव्यम् । तादृशोद्देश्यतावच्छेदकरूपाक्रान्तत्वस्य सर्वत्राविशेषात् प्रथमे पक्षे अङ्गप्रधानसाधारणहविर्मात्रे द्वितीये अग्निसंबन्धिमात्राज्यसाधारण्येन चतुर्धाकरणसिद्धिरित्यभिप्रेत्य पूर्वपक्षमुपपादयति -------- अपित्विति । अस्तिचेति ॥ अग्निसंबन्धस्य हविर्निरूपितदेवतात्वाधिष्ठानकत्वरूपस्यैवाश्रयणात् तस्य चाग्नीषोमीयैन्द्राग्नादिष्वपि सत्त्वमित्यर्थः ॥ द्रव्यपरत्वविवक्षायां प्रचुरप्रयोगादनुशासनाच्च देवतात्वविशिष्टद्रव्य एव शक्तिकल्पनात् संबन्धसामान्यार्थकत्वे लक्षणापत्तेस्तत्परिहारायाग्निदेवताकहविष्ट्वस्योद्देश्यतावच्छेदकत्वाङ्गीकारे ऽपि प्रकारान्तरेण पूर्वपक्षसिद्धिमाह ------- अस्तुवेति । प्रत्येकमभिसंबन्धादिति ॥ यथैव 'घटपटावानये' त्यत्र कर्मत्वं द्वन्द्वान्ते विभक्तेः श्रूयमाणत्वात् प्रत्येकं भवति । एवं तद्धितस्याप्यन्ते श्रवणात् तदर्थदेयतात्वस्यापि त्यज्यमानदेवतोद्देशकर्मत्वरूपस्य व्यासक्तत्वासंभवाच्च प्रत्येकमेव देवतात्वाङ्गीकारात् द्विदेवत्येऽपि तत्सद्भावात् चतुर्धाकरणं प्राप्येतैवेत्यर्थः #॥ # अखण्डोपाधीति ॥ तेन दम्पत्योः कर्तृत्वस्येव देवतात्वस्याप्यखण्डोपाधिरूपस्य व्यासक्तत्वाविरोध इत्यर्थः । घटपटावित्यत्र तु तयोरुद्देश्यत्वेन तत्साहित्यस्याविवक्षितत्वात् तत्र प्रत्येकमेव कर्मत्वं युक्तमिति वैषम्योपपादनायाह ---------- अत एवेति । तस्येति #॥ # "såktahaviùoriùñi"riti स्मरणेन द्रव्यमात्रस्य तद्धितेनानुक्तेरित्यर्थः #॥ # नियम्यत इति ॥ येन हविःपरत्वं प्रथमत एवावबुध्येतेत्यर्थः । अतो देवतातद्धितस्य सूक्तहविर्वाच्यत्वनियमकरणादुपजीव्यस्य प्रथमावगतस्य देवतात्वस्यैवापूर्वसाधनत्वलक्षकत्वोपपत्त्या प्रातीतिकोद्देश्यतावच्छेदकत्वमित्याह -------- अत इति #॥ # ननु एवमपि वक्ष्यमाणशातपथश्रुतिमूलेन "उभौ वा avi÷eùàdi"ti कात्यायनवचनेन अग्नीषोमीये ऽपि तत्प्राप्तेः कथं तस्य आग्नेयमात्रविषयतासिद्धिरित्यतो नियामकमाह ---------- तेनचेति #॥ # "तं चतुर्धाकृत्वा पुरोडाशं बर्हिषदं karotã"ti शतपथगतं वाक्यं तच्छब्देन पुरोडाशपरामर्शेन पुरोडाशमात्रस्य चतुर्धाकरणविधायकमेवार्थतो धृतम् । एतादृशोपसंहारानङ्गीकारे शाखान्तरीयत्वे ऽपि प्रत्यक्षवाक्यविहितस्य पुरोडाशमात्रचतुर्धाकरणस्य सर्वथा बाधायोगात् विकल्पापत्तिः, आग्नेयपदस्यैव पुरोडाशसामान्यलक्षणया तेन सहोपसंहारकल्पने शक्यतावच्छेदकानवच्छिन्नपदार्थलक्षणापत्तिश्च, अतः पुरोडाशपदस्यैव शक्यतावच्छेदकावच्छिन्नाग्नेयमात्रपरत्वलक्षणया उपसंहारः ॥ अतएवोक्तम् ------- "सामान्यविधिरस्पष्टः संह्रियेत विशेषतः" ॥ इति #॥ # अतश्च सामान्यशास्त्रस्य प्रथमप्रवृत्तिकत्वाभावात् फलतः परिसङ्ख्यावान्तरभेदस्तन्मात्रे संकोचरूपोपसंहारः सामान्यवाक्यस्येति श्रुतेरप्याग्नेयमात्रविषयत्वात् कात्यायनवचनं हेतूपन्यासादप्रमाणमित्यर्थः #॥ # नच ------- शातपथवाक्ये चतुर्धाकरणोत्तरकालत्वविशिष्टबर्हिषत्करणभावनाया भक्षाङ्गत्वेन विधानात् क्रमविशेषणतयानूद्यमानस्य चतुर्धाकरणस्य विध्यभावे कथं तस्य तद्विषये सामान्यविधित्वं इति ------- वाच्यम्; शाखान्तरीयत्वेन तच्छाखीयान्प्रतीत्यभ्युदयशिरस्कत्वफलकल्पनया विशिष्टविध्यङ्गीकारेण तस्यापि विधानोपपत्तेः । एतेन ------ परस्परोपसंहारे सामान्यविधिसार्थक्यसंभवे ऽपि अन्यतरोपसंहारे सामान्यविधिवैयर्थ्यमपि ------- परिहृतम्; अभ्युदयशिरस्कत्वफलकतया सार्थक्यात् । एवमेवैकशाखीयवाक्यद्वयोपसंहारे ऽपि द्रष्टव्यम् । एतेन -------- अनुष्ठानविशेषापेक्षितत्वरूपास्पष्टत्वस्य पुरोडाशवाक्ये ऽसंभवे ऽपि इह बर्हिषत्करणस्य विधानेन चतुर्धाकरणांशे ऽनुवादत्वप्रतीतेस्तस्यच यथाप्राप्त्यपेक्षत्वात् तस्याश्च आग्नेयवाक्येन विशेषविषयत्वात् सामान्यवाक्यस्य विशेषपर्यवसायित्वेनोपसंहारत्वोपपादनं सोमनाथकृतं -------- अपास्तम्; ॥ विशेषतः प्राप्तत्वे ऽपि सर्वपुरोडाशप्रतिपत्तित्वेन विधित्वसंभवे अनुवादत्वायोगात् तेन विशेषपर्यवसायित्वानुपपत्तेः । अतो यदैवानेन विधानमारभ्यते, तदैव सर्वसाधारणप्रतिबन्धफलमुपसंहारत्वं वक्तव्यम् । तत्रचानिर्धारितविशेषतया विशेषान्वययोग्यत्वरूपास्पष्टत्वस्य सामान्यवाक्ये तदभावरूपस्पष्टत्वस्यच विशेषवाक्ये संभवो ऽस्त्येवेत्यभिप्रेत्यैवोद्देश्यतावच्छेदकानवच्छिन्ने लक्षणापत्त्या सामान्यवाक्यस्य न विशेषोपसंहारकत्वमित्युक्तं पूज्यपादैरिति भावः ॥ सिद्धान्तमुपसंहरति --------- तस्मादिति ॥ प्रयोजनं स्पष्टत्वात् नोक्तम् #॥ इति पञ्चदशमुपसंहाराधिकरणम् ॥ # - - - - - - -# // इति श्रीखण्डदेवान्तेवासिकविमण्डनशंभुभट्टकृतायां भाट्टदीपिकाप्रभावल्यां तृतीयाध्यायस्य प्रथमः पादः ॥