Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 2, Adhikarana 4, with Sambhubhatta's Prabhavali (subcomm.) Based on the ed. by N.S. Ananta Krishna Sastri Bombay 1921-1922 (Reprint: Delhi 1987) (Sri Garib Dass Oriental Series, 50-) Input by members of the Sansknet project (www.sansknet.org) [server down!] This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. An attempt to structure the text according to sutras had to be abandoned for want of an adequate printed edition. THE TEXT IS NOT PROOF-READ! #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ caturtha÷ pÃda÷ / #<(1 adhikaraïam / ) (a.2 pÃ.4 adhi.1)># yÃvajjÅviko 'bhyÃsa÷ karmadharma÷ prakaraïÃt / Jaim_2,4.1 / "yÃvajjÅvaæ darÓapÆrïamÃsÃbhyÃæ yajete" tyatra kÃmye eva svargÃdyarthe darÓapÆrïamÃsakarmaïi jÅvanaparyÃptakÃlavidhi÷ / naca paurïamÃsyÃdikÃlavirodha÷; vyÃpyavyÃpakabhÃvena amÃvÃsyÃparÃhïÃdivadubhayorapyupapatte÷ / ata eva vinigamanÃvirahÃtkÃladvayavidhÃvapi prayogadvayavidhi÷ / jÅvanaparyÃptakÃlavidhisÃmarthyÃdeva ca pratipaurïamÃsyÃdyarthÃddarÓapÆrïamÃsÃv­tti÷ / ataÓca tÃvadvyÃpyaprayogavyÃsaktavyÃpakaikaprayogÃdeva svargÃdiphalamiti prÃpte ---------- ## atraca vyatirekÃnuvidhÃna eva vidhestÃtparyam / ataÓca nimittasattve naimittikasyÃvaÓyÃnu«ÂhÃnabodhanÃdakaraïe pratyavÃyo 'numÅyate / karaïe ca 'dharmeïa pÃpamapanudati' ityÃdivÃkyaÓe«Ãt rÃtrisatranyÃyena pÃpak«aya evÃnu«aÇgiko nityanaimittikasthale phalam / yatratu rathantarasÃmatvÃdinimittasattve naimittikasya pÃÂhÃdeva prÃptisaæbhavenÃnvayÃnuvidhÃnasya pramÃïÃntareïa prÃptistatra vyatirekÃnuvidhÃna eva vidhestÃtparyam / ata eva rathantarÃbhÃve aindravÃyavÃgratvasyÃbhÃva÷ / ataÓca yÃvajjÅvapade lÃghavÃdyanurodhena jÅvanasya nimittatvÃvagatestadanurodhena pÃpak«ayÃrthaæ viniyogÃntaramevedamiti siddham // 1 // ## --------------- #<># (yÃvajjÅvaguïasaæyuktÃgnihotrÃdiprayogabhedÃbhedacintà vÃrtikakÃrÃïÃæ saæmateti nirÆpaïam) darÓapÆrïamÃsÃbhyÃæ svargakÃmo yajeteti kÃmyaprayogaæ vidhÃya bahv­cabrÃhmaïe ÃmnÃtaæ vÃkyamudÃharati #<---------- yÃvajjÅvamiti >#// yÃvajjÅvamagnihotraæ juhotÅtyetatsad­ÓavÃkyÃntarÃïÃmapyupalak«aïametat / atra bhëyakÃreïa sÆtrÃnuguïyena karmadharmatvakart­dharmatvacintÃæ k­tÃmapi t­tÅyÃdhyÃyasaægatÃyÃstasyà bhedalak«aïe 'paryavasite sati karaïe lak«aïÃsaÇgatyÃpatterayuktÃmapi kiæ yÃvajjÅvaguïasaæyuktÃnÃmagnihotrÃdÅnÃæ prayogà bhidyante; uta eka evÃyaæ prayoga÷ kÃmya÷ sa eva yÃvajjÅva kÃlaparimita ityevaæ lak«aïasaægataprayogabhedÃbhedaphalakatvena vÃrtikakÃra÷ samarthayÃmÃsa // #<(uktavÃrtikasiddhÃntÃparito«Ãt viniyogabhedÃbhedÃveva pÃdÃrtha iti nirÆpaïam)># vastutastu ---------- ## ------------ kÃmya eveti // (kÃmye darÓapÆrïamÃsakarmaïi guïavidhÃnamiti pÆrvapak«opapÃdanam) #< uta eka evÃyaæ prayoga÷ kÃmya÷ sa eva yÃvajjÅvakÃlaparimita iti vÃrtikalekhanÃt kÃmyaprayoge 'yaæ># ##// (kÃmya evetyevakÃreïa siddhÃnte prakaraïÃnanugrahasya pÆrvapak«e tadanugrahasya ca sÆcanam) tataÓcaitadvÃkye prayogÃnvayiguïÃbhÃvena prayogavidhe÷ / siddhÃnte 'pyanÃÓrayaïÃt paurïamÃsyÃdikÃlavidhauca tadÃÓrayaïe vinigamanÃvirahÃt atrÃpi tadÃpatterihaiva karmoddeÓena kÃlavidhÃne sati vak«yamÃïarÅtyà prayogavidhi÷, natu prayogÃnuvÃdena kÃlavidhirityartha÷ / siddhÃntetasyaiva karmaïo nimittasaæbandhena viniyogÃntarakaraïe 'dhikÃrÃkhyaprakaraïÃnugrahe 'pi kathaæbhÃvÃkÃÇk«Ãlak«aïaprakaraïÃnanugrahaæ pÆrvapak«e tadanugraha¤ca sÆcayituæ kÃmya evetyevakÃra÷ prayukta÷ // #<(yÃvajjÅvapadasya ïamulantatvaæ na nimittatvena kintu kÃlavidhitveneti nirÆpaïam)># kÃlavidhiriti // ## (atra pÆrvapak«e prÃcÅnÃpÃditayajatyabhyÃsalak«aïÃnirÃsa÷) atra prÃcÅnai÷ siddhÃnte paurïamÃsyamÃvÃsyayordarÓapÆrïamÃsÃnu«ÂhÃnena jÅvanaparyÃptakÃlÃnugrahÃsaæbhavÃt yÃgÃbhyÃsavidhÃnÃya yajatÃvabhyÃsalak«aïà pÆrvapak«e ÃpÃditÃ, tÃæ parihartumÃha #<---------- jÅvanaparyÃpteti >#// eva¤ca nÃbhyÃsalak«aïà nataräca tasya vidheyatvamityevakÃreïa sÆcitam / "yÃvajjÅvako 'bhyÃsa" iti sÆtramapyÃrthikÃbhyÃsaparatayà neyamiti bhÃva÷ // #< (vyÃpyaprayogÃtiriktavyÃpakaprayogÃntaravidhipak«eïopapÃdanam)># ## ataeva ## ---------- svargÃdÅti // ## ##// (ante eva svargÃdi nÃntarÃ, nÃpi pÃpak«aya ityÃdinirÆpaïam) ## vyÃpakaprayogeïaiva nirvÃhe tattadvyÃpyaprayogasvÅkÃre naiva ki¤cit pramÃïam / naca vinigamanÃviraha÷; paurïamÃsyÃdivÃkye«u vyÃpakaprayogÃnuvÃdena tattatkÃlavidhÃne 'pi jÅvanakÃlÃvacchedakatvavidhayà tattatkÃlaniveÓasaæbhavasyaiva niyÃmakatvÃt / nahi paurïamÃsyÃdikÃle«u jÅvanasyÃvyÃvartakasyÃvacchedakatvaæ saæbhavati; ato 'prÃptajÅvanakÃlaviÓi«Âaprayogavidhirayameva / anyathà paurïamÃsyÃdikÃlÃnÃæ vyÃpyavyÃpakabhÃvena niveÓasaæbhavÃdavirodhokteranuktisahatvÃpatte÷ / ataeva prayogabhedÃbhÃvena prak­tasaÇgatyasaæbhavena viniyogabhedamÃdÃya saÇgatyupapÃdanaæ kaustubhoktaæ saægacchate / tÃvatÃpica paurïamÃsyÃdikÃlÃvacchinnajÅvanaparyÃptakÃlikaprayogÃdeva phalaæ svargÃdi nÃntarà navà pÃpak«aya÷ phalamityasya phalabhedasya na k«atiriti dhyeyam // #<(yÃvacchabdÃrthasya puru«adharmatvena kÃlavidhÃnÃyogena nyÃyalabdhÃv­ttyanuvÃdatvakathanam)># ##--------- kÃlalak«aïÃpatteriti // #<"dhÃtusaæbandhe pratyayÃ" ityanuÓÃsanÃt yasmÃddhÃtorïamutpratyayo bhavati taddhÃtvarthasya dhÃtvarthÃntareïa saæbandhasya ïamulÃbhidhÃnÃt saæbandhaviÓe«Ãpek«ÃyÃæ yÃvacchabdatÃtparyagrÃhakavaÓÃt nimittatvarÆpatadviÓe«apratÅterna tatpratipÃdanÃya manmate lak«aïÃpattirityabhipretyÃha># ----------- ata iti ## ##// nyÃyalamyatvÃditi ##// (jÅvane nimitte viniyogÃntaravidhÃnamevÃtretyÃdinirÆpaïam) ataeva ------ yatra vidhiÓravaïenÃnu«ÂhÃnabodhastatra anu«ÂhÃpakarÆpanimittÃpek«ayà nimittatvarÆpasaæbandhÃÓrayaïam / yatratu vartamÃnÃpadeÓena tacchravaïam yathà yÃvaddohamityatra tatrÃnu«ÂhÃnasyaivÃbodhanena nÃnu«ÂhÃpakatvarÆpatadapek«ayà dhÃtvarthÃntarasaæbandha÷, kintu svÃvacchinnakÃlakatvameva sa iti vai«amyam / ## "yuktamatra kÃlagrahaïaæ vartamÃnÃpadeÓo hyayam / nÃtra kÃcinnimittÃpek«Ã / tena Órutiv­tte, dohanamatikramya kÃlo g­hyate / yaditvihÃpi yÃvaddoha÷ svapyÃdÃsÅtaveti vidhÅyeta, tata÷ kena và dohasya nimittatvaæ vÃryate" iti / ato jÅvanasya nimittatvÃt nimittasyÃnu«ÂhÃpakatve 'pi prayogÃk«epakatve pramÃïÃbhÃvÃt svata÷siddhaprayogÃnÃmevai«Ãæ nimittasaæbandhena vividi«ÃyÃmiva viniyogÃntaramevedamiti na vyÃpakaprayogÃnta eva svargÃdi phalam / paurïamÃsÅpaurvÃhïÃdikÃlaÓÃstrÃntaraikavÃkyatayÃca paurvÃhïikakÃlÃvacchinnapaurïamÃsyavacchinna jÅvanasya nimittatvÃnna tithyantarasya jÅvane nimittatvasya na vaikasyÃmeva paurïamÃsyÃæ tadavacchinnajÅvanarÆpanimittabhedÃdÃv­ttyÃpattervà prasaÇga÷ / paurvÃhïikakÃlÃvacchinnapaurïamÃsyÃmeva pratik«aïa¤jÅvanabhedamÃdÃyÃv­ttyÃpÃdanaæ tvaÓakyatvÃdeva na saæbhavatÅti bhÃva÷ // #<(nimittatvanirvacanam)># ## ----------- nimittatvaæ ceti // #<(nimittasamabhivyÃh­tavidherakaraïe pratyavÃyabodhakatvam)># ## ---------- ataÓceti ## kartur và ÓrutisaæyogÃt / Jaim_2,4.2 / iti sÆtra iti bhÃva÷ // (viÓvajinnyÃyÃprav­ttyà vÃkyaÓe«agatapÃpak«ayÃrthatvopapÃdanam) atra prÃbhÃkarairvidheyÃkaraïasya vidhinà pratyavÃyajanakatvabodhane 'pi karaïasya naiva ki¤citphalamityaÇgÅkriyate / nyÃyasudhÃk­tà tu pratyayavÃcyabhÃvanÃyà bhÃvyasÃkÃÇk«atvaniyamÃt karaïÃtphalÃÇgÅkÃrepyakaraïanimittapratyavÃyaprÃgabhÃvaparipÃlanasya phalatvamityuktam, tadubhayanirÃsÃyÃha #<--------- karaïe ceti >#// kÃmyamÃnena svargÃdiphalenÃvaÓyakatvÃnirvÃhÃt viÓvajinnyÃyena svargaphalakalpanÃyogÃt phalaviÓe«Ãpek«ÃyÃæ "dharmeïa pÃpamapanudati," "pÆrvÃæ sandhyÃæ japan vipro naiÓameno vyapohati," "yadrÃtryà pÃpamakÃr«aæ yadahnà pÃpamakÃr«aæ manasà vÃcà hastÃbhyÃæ" ityÃdivÃkyaÓe«ebhyo ni«iddhÃcaraïajanyapratyavÃyak«ayasya phalatvamavasÅyate ityartha÷ / yadyapi dharmeïetyasya na ki¤cidvÃkyaÓe«atvam, apitu vÃkyatvameva; tathÃpi Ãdipadasaæg­hÅtÃnÃæ pÆrvoktÃnÃæ saædhyÃvandanavidhivÃkyaÓe«atvÃdvÃkyaÓe«etyuktam / akaraïe pratyavÃyabhiyà prav­ttasya pÃpak«ayÃrthaæ prav­ttyabhÃvamapek«ya pÃpak«ayasyÃnu«aÇgikatvokti÷ / nyÃyasudhÃk­nmatanirÃsa÷ kaustubhe dra«Âavya÷ / nimittalak«aïaprasaÇgÃt rathantarasÃmÃdhikaraïoktamevÃrthaæ punarviÓadayati #<------------ yatra tviti >#// siddhÃntamupasaæharatiïae.#< -------------># ##// (pÆrvottarakalpaprayojananirÆpaïam) prayojanaæ pÆrvapak«e yÃvajjÅvamabhyastarÆpaka eka÷ kÃmya eva proyaga÷ jÅvanakÃlasya vik­tau sauryÃdÃvatideÓÃdyÃvajjÅviko 'bhyÃsa÷, siddhÃnte tvaphalakÃmasyÃpi sÃyaæprÃta÷kÃlayorabhyastarÆpastatraivaca parisamÃpta eka÷ prayoga÷ / sÃyaæprÃta÷kÃlÃntare tathaivÃpara÷ sauryeca nimittasyÃnatideÓÃnna yÃvajjÅvaæ prayoga iti spa«ÂatvÃnnoktam // #< iti prathamaæ yÃvajjÅvanimittatvÃdhikaraïam //># ---------------- #<># (2 adhikaraïam / ) (a.2 pÃ.4 adhi.2) ## tadevaæ ÓabdÃntarÃbhyÃsasaÇkhyÃsaæj¤ÃguïaprakaraïÃntarairnirÆpita÷ karmaïÃæ bheda÷ / ata÷ paraæ te«Ãæ viniyogo nirÆpayi«yate // 2 // ## iti ÓrÅkhaï¬adevaviracitÃyÃæ bhÃÂÂadÅpikÃyÃæ dvitÅyÃdhyÃyasya caturtha÷ pÃda÷ // ## // / #<># (lak«aïÃnantarasaægatinirÆpaïam) pÆrvamutpattiprayogaviniyogabhedakatvenoktÃnÃæ «aïïÃæ pramÃïÃnÃæ nirÆpaïe k­te saæpratyekavedagatanÃnÃÓÃkhÃgatakarmavidhi«u ÓabdÃntarasaæj¤ÃsaækhyÃnÃæ pramÃïÃnÃæ bhedakatvÃyoge 'pi saæbhavadbhedakatvÃnÃæ guïÃbhyÃsaprakaraïÃntarÃïÃæ bhedakatvavicÃrÃllak«aïasaÇgatiæ tathÃnantarÃdhikaraïopanyastaviniyogabhedakatvasyÃpya- pavÃdÃdÃpavÃdikÅæ cÃnantarasaÇgatiæ spa«ÂatvÃttathà pÆrvapak«aæ cÃtiphalgutvÃdanuktvodÃharaïapÆrvakaæ siddhÃntamevÃha #<---------- ÓÃkhÃbhedeneti >#// ekavedagateti Óe«a÷ / ataeva -------- vedÃntaragate "bhÆyastvenobhayaÓrutÅ"titÃrtÅyanyÃyena yatra vede dravyadevatÃÓravaïÃt rÆpalÃbhastatraivotpatti÷, netaratra, tatra guïÃrthaæ puna÷Óravaïamityarthasya siddhÃntayi«yamÃïatvÃttatra bhedaÓaÇkÃnupapatternodÃharaïatvam / ato yatrobhayatra rÆpalÃbhenotpattividhibhedasaæbhava÷, tatraiva bhedaÓaÇkotthÃnÃt te«ÃmevodÃharaïatvamityartha÷ /#< satsvapÅti >#// (saæj¤ÃÓabdÃntasaÇkhyÃnÃmabhedakatvepi abhyÃsaguïÃde÷ bhedakatvasaæbhavena pÆrvapak«a÷) yadapi kÃÂhakaæ kÃlÃpakamityÃdisaæj¤ÃyÃ÷ karmabhedakatvaæ sÆtrakÃreïoktam / tatra tasyà granthaparatvena karmaparatvÃbhÃvÃt, vede 'nÃmnÃnenotpattigatatvÃbhÃvÃcca na bhedakatvasaæbhava÷, sÆtre tadupapÃdanantvabhyuccayamÃtreïa j¤eyam / tathà ÓabdÃntarasyÃpi samÃnadhÃtvarthakatvÃt itaradhÃtvarthÃpek«ayà bhedakatvasya siddhÃnte 'pÅ«ÂatvÃnnabhedakatvam / tathà saÇkhyÃyÃ÷ svasamavÃyibhedakatvÃccÃsaæbhava÷, evaæ saæj¤ÃÓabdÃntarasaÇkhyÃnÃmasaæbhave 'pyananyaparavidhipuna÷ÓravaïarÆpÃbhyÃsasya aindrÃgnaikÃdaÓakapÃlatvÃdiguïÃvarodhe vacanÃntarÃmnÃtadvÃdaÓakapÃlatvÃdiguïÃntarasya niveÓÃyogÃt guïasya dÆrasthatvenÃsannidherupÃdeya- guïasÃmÃnyÃbhÃvÃcca prakaraïÃntarasyaca bhedakatvasaæbhavÃbhiprÃyeïa bhedakapramÃïe«viti bahuvacanopÃdÃnaæ k­tam / tadevopapÃdayati#< --------- bhedakapramÃïairhÅti >#// (svÃdhyÃyasyÃdhyayanavidhyuddeÓyatvepi kalpyavidhÃvupÃdeyatvÃtsvÅyatvaikatvayorvivak«aïam) ## svÃdhyÃyasyÃdhyayanaæ pratyuddeÓyatvÃduddeÓyasvÃdhyÃyagataikatvÃvivak«ÃÓaÇkÃyÃ÷ yathaivÃdhvaryuæ v­ïÅte ityatra satyapyadhvaryoruddeÓyatve v­tenÃdhvaryuïà svakÃryaæ kuryÃditi kalpyavidhÃvupÃdeyatayà ÓravaïÃdekatvavivak«Ã, tathehÃpyadhÅtena svÃdhyÃyenÃrthaj¤Ãnaæ bhÃvayediti kalpyaviniyogavidhau upÃdeyatvaÓravaïÃt tadvivak«eti nirÃsa÷ sÆcita÷ / svairadhÅyate 'sau svÃdhyÃya iti vyutpattyÃdhyÃyagatasvaparaæparÃgatapuru«aparigraharÆpasvÅyatvokte÷ svÅyatvetyuktam // #<(svÃdhyÃya ityadhyÃyasya vedatvavyÃpyaÓÃkhÃparatvavyavasthÃpanam //)>#// #<"anayà trayyà vidyayà lokaæ jayati" "vedÃnadhÅtya vedau và vedaæ vÃpi yathÃkrama" mityÃdiÓrutism­tibhirvedÃntaragataÓÃkhÃdhyayanasyÃbhyanuj¤ÃnÃt tadanurodhenÃdhyÃyapadamapi ­gvedatvÃdivyÃpyaÓÃkhÃ- parameva; tatraivaca svÅyatvaikatvayorviÓe«aïatvÃt / ­gvedatvÃdivyÃpyÃyà ekaikapitryÃdiparamparÃgatÃyÃ÷ ÓÃkhÃyà adhyayananiyamakaraïena tadvyÃpyaÓÃkhÃntarasyaivÃdhyayanavidhÃne 'pi na vedÃntaragatÃyÃstanniv­ttirityabhipretya samÃdhatte>#---------- vedÃniti // #<(vedabhede karmabheda÷ na ÓÃkhÃbheda ityupapÃdanam)># puru«ÃbhedÃditi // ## utpattiparatveneti // ## ## -------- ataeveti // ## ---------- saceti // ##// (ÓÃkhÃntarÅyÃÇgÃnu«ÂhÃnopÃyanirÆpaïam) ## ÓÃkhÃntarÅyÃÇgÃnÃæ pradhÃnÃnÃæ vÃdhyayanavidhisiddhaj¤ÃnÃbhÃvÃt kathamanu«ÂhÃnopapattirityÃÓaÇkÃæ kratuvidhÅnÃæ svakart­ÓÃkhÃrthavi«aye 'dhyayanavidhisiddhaj¤ÃnalÃbhena tadupÃyÃnÃk«epakatve 'pi ÓÃkhÃntarav­ttisvÃnu«ÂheyÃrthavi«aye tadvidhisiddhaj¤ÃnÃbhÃve sati tadupÃyÃk«epakatvopapatte÷ kalpasÆtrÃdhyayanena tajj¤ÃnasaæbhavenÃnu«ÂhÃnopapattyà nirasyati#< -------- ÓÃkhÃntarÅyeti >#// (kratuvidhÅnÃæ ÓÆdrÃdhikÃrÃk«epakatvanirÃsa÷) ÓÆdrasya tadÃk«epasaæbhave 'pi tadupÃyÃdhyayanani«edhÃnna taditi vai«amyamiti bhÃva÷ // #<(bahvalpaæ vetivacanavirodhaparihÃra÷)># nanu -------- #<ÓÃkhÃntarÅyÃÇgopasaæhÃre># #<"bahvalpaæ và svag­hyoktaæ yasya yÃvat prakÅrttitaæ / tasya tÃvati ÓÃstrÃrthe k­te sarva÷ k­to bhave" diti vacanena svag­hyapadasyopalak«aïatayà svag­hyoktasya svaÓÃkhÃvagatasya># ## ---------- yattviti // #<(pÆrvottarapak«aprayojananirÆpaïam)># ##// (adhyÃyÃrthopasaæhÃra÷ / uttarÃdhyÃyÃrthasaægrahaÓca) ete«Ã¤ca pramÃïÃnÃmekavi«ayopanipÃte 'nadhigatÃrthagant­tvatadabhÃvarÆpaprÃmÃïyÃprÃmÃïyaviÓe«e 'pi virodhÃbhÃvÃnna balÃbalÃnve«aïaæ kÃryamityabhipretya tadavaÓi«Âasya vicÃraïÅyasyÃbhÃvÃt adhyÃyÃrthamupasaæharati #<--------- tadevamiti >#// ÓrotÌïÃmaudÃsÅnyavÃraïena sukhagrahaïÃrthamuttarÃdhyÃyÃrthaæ saæg­hïÃti #<-------- ata÷paramiti >#// te«Ãmiti bahuvacanena ata÷ paramityanenaca sÆcitottarÃdhyÃyÃrthanirÆpaïaæ pratyetadadhyÃyÃrthanirÆpaïasya hetuhetumadbhÃvarÆpà saÇgatiruttaratra spa«ÂÅbhavi«yati // #< // iti dvitÅyaæ ÓÃkhÃntarÃdhikaraïam //># iti kavimaï¬ana-khaï¬adevaÓi«ya-ÓuæbhubhaÂÂaviracitÃyÃæ bhÃÂÂadÅpikÃvyÃkhyÃyÃæ prabhÃvalyÃæ dvitÅyÃdhyÃyasya caturtha÷ pÃda÷ // ## 2 4 47 71 ##