Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 2, Adhikarana 3, with Sambhubhatta's Prabhavali (subcomm.) Based on the ed. by N.S. Ananta Krishna Sastri Bombay 1921-1922 (Reprint: Delhi 1987) (Sri Garib Dass Oriental Series, 50-) Input by members of the Sansknet project (www.sansknet.org) [server down!] This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. An attempt to structure the text according to sutras had to be abandoned for want of an adequate printed edition. THE TEXT IS NOT PROOF-READ! #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ atha तृतीयः पादः । #<(1 अधिकरणम् । ) (a.2 पा.3 अधि.1)># गुणस् तु क्रतुसंयोगात् कर्मान्तरं प्रयोजयेत् संयोगस्याशेषभूत्वात् । Jaim_2,3.1 / ज्योतिष्टोमे "यदि रथन्तरसामा सोमः स्यादैन्द्रवायवाग्रान्ग्रहान्गृह्णीयात्, यदि बृहत्सामा ÓukrÃgrÃni"ti श्रुतम् । तत्र यदिशब्दोपात्तस्य निमित्तत्वस्य न तावद्रथन्तरे बृहति वान्वयः; तस्य विशेषणत्वेन वृत्त्यनर्हत्वात् । नाप्यन्यपदार्थे; तस्य कादाचित्कत्वाभावात् । नापि विशिष्टे ज्योतिष्टोमे; सामान्तराणामपि नियतत्वेन बृहद्रथन्तरयोरन्ययोगव्यावृत्त्या विसेषणत्वासंभवात्, ज्योतिष्टोमत्वावच्छेदेनायोगस्यापि ## बृहद्रथन्तरयोर्ज्योतिष्टोमे पाक्षिकत्वात्स्वायोगव्यावृत्त्या परस्परायोगव्यावृत्त्या वा विशेषणत्वोपपत्तिः । नच ज्योतिष्टोमत्वावच्छेदेन तदभावः; स्वावान्तरकार्यपृष्ठस्तोत्रत्वावच्छेदेन तदुपपत्तेः, अन्यथा तवापि साक्षाद्यागे प्रोक्षणावघातादौ तदसंभवावश्यम्भावात् । अतो युक्तैव रथन्तरविशिष्टस्य क्रतोर्निमित्तता । ## इति द्वितीये रथन्तरसामाधिकरणम् ॥ #<># (bhëyodÃh­tajagatsÃmÃntavÃkyÃnudÃharaïe निमित्तनिर्देशेन विषयवाक्यसंग्रहः) ## "यदि रथन्तरसामेत्यादि यदि जगत्सामा आग्रयणाग्रान्गृह्णाती" त्यन्तमुदाहृतम् । तत्र जगत्सामवाक्ये कृत्स्नक्रतुसंयोगहेतुकप्रकृतानिवेशहेतोः पूर्वपक्षसाधकतया सूत्रे उपात्तस्यासंभवात् जगच्छब्दार्थाभावेनैव प्रकृतकर्मण्यनिवेशस्य दशमेसाधयितव्यत्वात् सिद्धान्तासंभवेन व्यर्थस्तदुपन्यास इत्यभिप्रेत्य प्रस्तुतविचारोपयोगितया आद्यं वाक्यद्वयमेवोदाहरति #<------- ज्योतिष्टोम इति >#॥ (विषयवाक्यार्थः प्रासङ्गिकी पूर्वपादसंगतिः अध्यायसंगतिश्च) येषु दारुपात्रेषु तत्तद्देवताभेदेन सोमरसो गृह्यते ते ग्रहाः ऐन्द्रवायवमैत्रावरुणाश्विनाद्याः प्रातस्सवने गृह्यन्ते । तत्र रथन्तरसामत्वपक्षे ऐन्द्रवायवमादितः कृत्वा ते ग्रहा ग्राह्याः । बृहत्सामत्वपक्षे शुक्रमादितः कृत्वा ते ग्रहा ग्राह्याइत्युदाहृतवचनार्थः । पूर्वपादे पक्षद्वये ऽपि निश्चितविधेयत्वस्य गुणस्य क्व पूर्वत्रासंभवात् भेदकत्वं क्व वा फले विधानेन व्यवस्थार्थत्वेन वा पूर्वत्र संभवादभेदकत्वमिति निर्णीते अधुना सन्दिग्धविधेयत्वस्य गुणस्य क्व विधेयत्वात् भेदकत्वं क्व वा तदभावादभेदकत्वमिति निर्णयार्थं चिन्तान्तरारम्भ इति प्रासङ्गिकीमथवावसररूपां वा पादसङ्गतिं भेदाभेदनिरूपणादध्यायसङ्गतिञ्च पादान्तरत्वादनन्तरसङ्गत्यभावे ऽप्यक्षतिञ्च स्पष्टत्वादप्रदर्श्य पूर्वपक्षमेवाह #<------- तत्रेति >#॥ (यदिशब्दस्य निमित्तपरत्वनिरासः) यद्यपि यदि राजन्यं वैश्यं वा याजयेदित्यादौ यदिशब्दो निमित्तपरतया दृष्टः; तथापीह विशेषणस्य विशेष्यस्य विशिष्टस्य वा निमित्तत्वासंभवान्न तत्प्रतिपादकतया नैमित्तिको ऽग्रतागुणः क्रत्वङ्गतया विधातुं शक्यत इति पूर्वपक्षोपपादकतयोपपादयति #<------- यदिशब्दोपात्तस्येति ॥ वृत्त्यनर्हत्वादिति >#॥ बहुव्रीह्यन्तपदे प्रथमोपनिपतितस्य रथन्तरादिशब्दस्यान्यपदार्थोपसर्जनीभूतस्वार्थप्रतिपादकत्वेन तस्मिन् पदान्तरोपात्तनिमित्तत्वान्वये रथन्तरपदस्य सापेक्षतया सविशेषणानां वृत्तिनिषेधात् वृत्त्यनर्हत्वापत्तेः केवलरथन्तरमात्रस्य निमित्तत्वे अग्नावपि विद्यमानस्य निमित्तत्वापत्तेश्चायुक्तं रथन्तररूपविशेषणस्य निमित्तत्वमित्यर्थः । ##॥ अन्यपदार्थः सोमद्रव्यं, तत्साध्यो यागो वा । उभयथापि कादाचित्कत्वाभावात् बहुव्रीह्यन्तपदवैयर्थ्यापत्तेरैन्द्रवायवाग्रत्वशुक्राग्रत्वयोर्विकल्पापत्तेश्च न तत्रापि तदन्वय इत्यर्थः ॥ #<(अयोगव्यावृत्त्यान्ययोगव्यावृत्त्या वा क्रतो रथन्तरविशेषणत्वासंभवात् विशिष्टनिमित्तत्वपक्षेन रथन्तरनिमित्तत्वम्)># नापि विशिष्ट इति ॥ ## नच -----#< विग्रहवेलायामन्यपदार्थस्य क्रतोः षष्ठ्यन्तत्वेन विशेषणत्वस्य रथन्तरस्य प्रथमान्तत्वेन विशेष्यत्वस्य च प्रतीतेर्वैशिष्ट्यसंभव इति ------ वाच्यम्; विग्रहवाक्यस्यावैदिकतया तदुपात्तविशेषणविशेष्यभावेन निमित्तत्वान्वयानुपपत्तेः, ग्रहाग्रतानिमित्तभूते रथन्तरे प्रकरणादेव क्रतुमत्त्वसिद्धेः स्वायोगव्यावृत्त्या क्रतोर्विशेषणत्वस्य वैयर्थ्याच्च, क्रत्वन्तरयोगव्यावृत्त्या विशेषणत्वस्योपदेशेन तद्व्यावृत्तेः प्रमाणाभावादेव सिद्धत्वेन वैयर्थ्याच्च । अतिदेशेन तद्व्यावृत्तेस्तवाप्यनिष्टत्वाच्चेति क्रतोर्विशेषणत्वपक्षमयुक्तं मत्वा संभवदुक्तिकं द्वितीयं पक्षं निरस्यति># ------ ज्योतिष्टोम इति ॥ #<(रथन्तरमात्रसाधनत्वविधाने वाक्यापत्तेः विषमशिष्टविकल्पायोगेन तदनङ्गीकारेणापि निमित्तत्वानुपपत्तेश्च कर्मभेदस्यैव मुख्यत्वम्)># ## ## ज्योतिष्टोमत्वावच्छेदेनेति ॥ #<शङ्खः पाण्डुर एवेत्यादौ पाण्डुरत्वादेर्विशेष्यतावच्छेदकावच्छेदेन स्वायोगव्यावृत्त्या विशेषणत्वस्य दृष्टत्वे ऽपि प्रकृते तदसंभवः; नहि गायत्र्यादिसामान्तरकार्यावच्छिन्ने क्रतौ शक्यो रथन्तरायोगो व्यावर्तयितुमित्यर्थः । अतो रथन्तरमेवास्य सामेति समासार्थावगमात् तस्यच प्रकरणेनाप्राप्तत्वेन निमित्तत्वानुपपत्तेर्विधेयत्वावगमात् प्रकृते ज्योतिष्टोमे केवलरथन्तरसामत्वस्य विधाने ऐन्द्रवायवाग्रतादेरपि विधाने वाक्यभेदापत्तेः तदङ्गीकारेणापि तद्विधाने केवलरथन्तरसामकत्वस्य ज्योतिष्टोमे साक्षादनन्वयित्वेन स्तोत्रसाधनमन्त्रद्वारा निवेशस्य वाच्यत्वे तेषु सामान्तरस्य विशिष्याम्नानसिद्धत्वेन विषमशिष्टविकल्पायोगादनिविशमानरथन्तरमात्रसामत्वगुणस्य भेदकत्वादुभयविशिष्टकर्मान्तरविधिरेवायम् । तत्रचाव्यक्तत्वात् ज्योतिष्टोमातिदेशप्राप्तसर्वस्तोत्रेषु रथन्तरसाम्नो निवेशस्तत्रैव चावान्तरप्रकरणादग्रताविशेषो ऽङ्गमित्यभिप्रेत्य पूर्वपक्षमुपसंहरति># ----- अत इति ॥ #<(यदिशब्दस्याविवक्षितत्वेन विध्युपपत्तिनिरूपणम्)># ## ------ यदिशब्दस्त्विति ॥ ## #<"यदाग्नेय" इत्यादिष्विवाविवक्षितार्थत्वमित्यर्थः । yÃnitu"yadiÓabdaparityÃgo रुच्यध्याहारकल्पना । व्यवधानेन संबन्धो हेतुहेतुमतोश्च liÇ"ityÃdinà वार्तिके यदिशब्दान्वयाय प्रकारान्तराणि दर्शितानि, तदुपपादनं कौस्तुभे द्रष्टव्यम् >#॥ (पूर्वपक्षिणापि अवान्तरकार्यद्वारैव विशेषणत्वं वक्तव्यमित्यादिनिरूपणम्) यदिशब्दोपात्तनिमित्तत्वस्य रथन्तरविशिष्टक्रतुरूपविशेष्यान्वये ऽपि एकार्थीभावलक्षणसामर्थ्याविघातेन समासोपपत्तेस्तत्रच गायत्र्यादिसामान्तरकार्यावच्छिन्ने क्रतौ रथन्तरायोगस्य प्राप्त्या तद्व्यावृत्तिसिद्धेः संभवत्येव रथन्तरस्य विशेषणत्वम् । अतो नानिविशमानतेत्यभिप्रेत्य सिद्धान्तमाह #<------ बृहद्रथन्तरयोरिति >#॥ एकपृष्ठस्तोत्ररूपावान्तरकार्यद्वारा क्रतौ द्वयोरपि योगप्राप्तौ परस्परव्यावृत्त्या वा विशेषणत्वमित्यर्थः । ##॥ ## ----- अन्यथेति ॥ ## (विकृतौ विशेष्याभावेनैन्द्रवायवाग्रतानापत्त्या रथन्तरसाममात्रनिमित्तत्वोपपादनम्) ##॥ ज्योतिष्टोमे निमित्ते तदपूर्वसाधनीभूतग्रहणाङ्गत्वेनाग्रताविधाने ऽपि सत्यपि विकृतावङ्गितावच्छेदकरूपाक्रान्तत्वे चोदकरहितायां तद्धोमस्येव निमित्तरहितत्वात् तदग्रताप्राप्त्यनापत्तिरित्यर्थः ॥ #<(विशेषणान्वयस्यैव न्यायसिद्धत्वाल्लक्षणापि न दोषायेत्यादि निरूपणम्)># लक्षणयापीति ॥ ## ------- नैमित्तिकन्त्विति ॥ #<(बृहद्विरोधिनो रथन्तरस्य रथन्तरविरोधिनो बृहतश्च निमित्तत्वम्)># प्रकृतौ विकृतौ चेति ॥ ##॥ पाठादेवेति ## ------ तस्मादिति ॥ #<(पूर्वोत्तरकल्पप्रयोजननिरूपणम्)># ## इति प्रथमं ग्रहाग्रताया ज्योतिष्टोमाङ्गताधिकरणम् ॥ #<--------------># #< (2 अधिकरणम् । ) (a.2 पा.3 अधि.2)># अवेष्टौ यज्ञसंयोगात्क्रतुप्रधानमुच्यते । Jaim_2,3.3 / राजसूये राजकर्तृके प्रत्येकदक्षिणाम्नानादवेष्टिसंज्ञकाः पञ्चेष्टयः पृथक्प्रयोगाः समाम्नाताः । तदवान्तरप्रकरणे "यदि ब्राह्मणो यजेत बार्हस्पत्यं मध्ये निधायाहुतिमाहुतिं हुत्वाभिघारयेत् यदि राजन्य ऐन्द्रं यदि वैश्यो vaiÓvadevami"ti श्रुतम् । ## म्लेच्छदेशप्रसिद्धित्वेनासाधकत्वात्, व्याकरणप्रसिद्धेस्तन्मूलकत्वेनानियामकत्वाच्च, सर्वलोकप्रसिद्धेः श्रौतयदिशब्दमूलकत्वाच्च । अतो ब्राह्मणादिकर्तृकत्वे निमित्ते मध्येनिधानपूर्वकप्रत्याहुत्यभिधारणविशिष्टपञ्चहविष्कैकेष्टिप्रयोगो राजसूयान्तर्गतो विधीयते । प्रत्येकप्रयोगाश्च पञ्चानुलोमविषया इति बोध्यम् । "एतयान्नाद्यकामं याजयेदि" त्यनेन चोभयोरपि नित्यनैमित्तिकप्रयोगयोः फलार्थं बहिःक्रत्वनुष्ठानमिति न ब्राह्मणादिगुणस्य भेदकत्वमिति प्राप्ते --------- #<"rÃjÃnamabhi«i¤cedi"ti श्रुतौ राजोद्देशेनाभिषेकविधानादभिषेकाधिकारिकराज्ययोगात्प्रागेव राजशब्दस्य क्षत्रियवाचित्वप्रतीतेस्तस्य कर्मणीत्यधिकृत्य># #<"पत्यन्तपुरोहितादिभ्यो यक्" इति स्मृत्या># पुरोहितादिगणपठिताद्राजशब्दाद् यगादिविधानेनच राज्यशब्दस्य राजशब्दप्रसिद्धिपूर्वकत्वावगतेः द्रविडप्रयोगानुसारेण राजशब्दः क्षत्रियवचन एव । अतश्चावेष्टौ ब्राह्मणादीनां प्राप्त्यभावाद्विधेयत्वावगतेः कर्तृरूपाद् गुणादवेष्टिप्रयोगान्तरमेव पञ्चहविष्कैकेष्टिरूपं समस्तगुणविशिष्टं बहिःक्रतु विधीयते । तस्यचोक्तवचनेनान्नाद्यं फलम् । अन्तःक्रतु प्रत्येकं पञ्च प्रयोगा एव । यद्यपिच पूर्वपक्षसिद्धान्तयोः पञ्चहविष्कैकेष्टिप्रयोगस्तुल्यः; तथापि ब्राह्मणादिगुणस्य पूर्वपक्षे न भेदकत्वं सिद्धान्ते तु तदिति विशेषः । तत्प्रयोजनं च पक्षद्वयोपपादनेनैवोक्तम् । ## #<"राजेत्येतानभिषिक्तानाचक्षत" इति nirƬhalak«aïÃtÃtparyagrÃhakÃlliÇgÃdabhi«iktak«atriyamÃtrasyaivÃdhikÃra÷ / अतः सिद्धं त्रिष्वपि वाक्येषु गुणस्य प्रयोगभेदकत्वम् । यदिशब्दश्चाभिघारयेदिति लिङः प्रयोज्यत्वापरपर्यायहेतुमदर्थकत्वे आख्यातद्वयैकवाक्यत्वे च तात्पर्यग्राहकः । तेन मध्ये निधानपूर्वकप्रत्याहुत्यभिघारणप्रयोजकी भूतैर्ब्राह्मणादिकर्तृकैर्यागैरिष्टं भावयेदिति वाक्यार्थो बोध्यः ॥ 2 >#॥ इति द्वितीयमवेष्ट्यधिकरणम् ॥ #<># (आग्नेयादिपञ्चावेष्टिपृथक्प्रयोगत्वम् । तेषां च प्रतियोगिविधयात्रापेक्षितानां निर्देश इत्युपपादनम्) राजसूये "आग्नेयमष्टाकपालं निर्वपति हिरण्यं दक्षिणैन्द्रमेकादशकपालमृषभो वही दक्षिणा वैश्वदेवं चरुं पिशङ्गी पष्ठौही दक्षिणा मैत्रावरुणीमामिक्षां वशा दक्षिणा बार्हस्पत्यं चरुं शितिपृष्ठो दक्षिणा" इति वाक्यैरवेष्टिसंज्ञकेष्टयः पञ्च विहिताः । अत्रैकावेष्टिसंज्ञायोगे ऽपि साकमेधवदुत्पत्तिवाक्ये प्रत्येकं दक्षिणाम्नानात् दक्षिणायाश्च कर्त्रानत्यर्थत्वात् तद्भेदेन कर्तृत्वभेदप्रतीतेस्तद्भेदेन च प्रयोगभेदावगतेः एकैकं कर्माग्न्यन्वाधानादि ब्राह्मणतर्पणान्ताङ्गविशिष्टं भेदेनानुष्ठेयमित्येकादशे वक्ष्यमाणमभिप्रेत्य विचारयिष्यमाणवाक्यविधेयप्रयोगान्तरप्रतियोगिविधेयापेक्षितानि पूर्वकर्मप्रयोगविधायकवाक्यान्यादावुदाहरति #<--------># ## (फलान्तरशङ्कानिरासः सिद्धान्तसाधकनिर्देशश्च) फलान्तरशङ्कानिवृत्त्यर्थं राजसूय इत्युक्तम् । सिद्धान्तसाधकतया राजकर्तृक इतिच । प्रस्तुतविचारविषयवाक्यमुदाहरति #<------- तदवान्तरेति >#॥ (यदि ब्राह्मणो यजेतेति विषयवाक्यनिर्देशस्तदर्थश्च वैश्यवाक्ये मध्ये निधनस्यानुवादश्च) यदि ब्राह्मणो यजेत तदा पञ्चानामप्येतेषां हविषां वेद्यामासादने पञ्चमस्थाने पठितस्य बार्हस्पत्यस्य तृतीयस्थाने मध्यमे आसादनं कृत्वा अवशिष्टहविषां प्रत्येकं क्रमेणाहवनीये प्रक्षेपानन्तरं तद्धविःसंस्कारार्थोपस्तरणाभिघारणाज्यशेषेण जुहूस्थेन बार्हस्पत्यस्य मध्ये आसादितस्याभिधारणं कृत्वान्ते तस्य होमः कर्तव्यः । एवमितरयोरपि ज्ञेयमित्युदाहरणवाक्यत्रयस्यार्थः । वैश्यवाक्ये स्वत एव वैश्वदेवस्य तृतीयस्थाने पठितत्वात् तेनैव मध्ये निधानप्राप्तेर्मध्ये निधानविधिर्नित्यानुवाद इति विशेष इत्युक्तमधिकरणमालायाम् ॥ #<(कर्त्रादीनां भावनाप्रयोगभेदकत्वेन प्राकरणिकसङ्गतिः)># ## -------- तत्रापीति ॥ #<(ब्राह्मणकर्तृकत्वे निमित्ते मध्ये निधानगुणविधिरिति पूर्वपक्षः)># #< ब्राह्मणस्य कर्तृतासंबन्धेन यदिशब्दोपात्तनिमित्तान्वयित्वोपपत्तेः विशिष्टविधिगौरवाप्रसङ्गाच्च तस्यामेवेष्टौ तत्तत्कर्तृत्वे निमित्तत्वे मध्ये निधानादिगुणविधिरित्यर्थः । प्राप्त्यभावं निरस्यति># -------- राजसूयस्येति ॥ ## राजसूयवाक्ये राजशब्दश्रवणात्तत्पदवाच्यराजत्वजातिमत एवाधिकारप्रतीतेस्तद्रहितब्राह्मणादेस्तत्र कथं प्राप्तिरित्यत आह #<------ राजशब्दस्येति । प्रजापालनकर्तरीति >#॥ यथैव कुलालनापितचोरादिशब्दानां तत्तत्क्रियाकर्तृत्वे शक्तिः सर्वलोकप्रसिद्धेस्तथैव तदविशेषादन्याप्रेरितप्रजापालनकर्तृत्वे राजपदस्य शक्तेस्तद्वत्त्वेन ब्राह्मणादीनामपि तत्पदवाच्यत्वेन तत्राधिकारात् प्राप्तिरित्यर्थः ॥ #<(लाघवानुगृहीताया अपि द्रविडप्रसिद्धेः सर्वत्रोक्तप्रसिद्धितो दुर्बलत्वात् जातिं विहायापि राजशब्दप्रयोगः)># ननु ------- ## -------- क्षत्रियमात्र इति ॥ ##॥ (व्याकरणस्मृतेरपि साधुत्वान्वाख्यानमात्रार्थत्वं न शक्तिग्राहकत्वमिति कथनम्) #< ननु --------># तस्य कर्मेत्यर्थे ऽब्राह्मणादिभ्यश्चेऽति सूत्रेण ब्राह्मणादिगणपठितराजशब्दात् परतः ष्यञ्प्रत्ययेन, ## 'पत्यन्तपुरोहितादिभ्यो yagi'ti सूत्रेण पुरोहितादिगणपठितत्वेन तस्माद्यक्प्रत्ययेन वा राजशब्दस्य ब्राह्मणशब्दवत् प्रजापालनकारिवाचित्वानवगमात्सिद्धवन्निर्देशेन जातिवाचित्तैवाध्यवसीयते । ततश्च दुर्बलप्रसिद्धेरपि प्रबलव्याकरणस्मृत्युपष्टब्धत्वेन प्राबल्योपपत्तेर्जातिवाचित्वमेव युक्तमित्यत आह #<-------- व्याकरणेति >#॥ व्याकरणस्मृतेस्साधुत्वान्वाख्यानमात्रत्वेन शक्तिग्रहे प्रमाणाभावात्, तत्त्वेपिवा प्रजापालनकर्तुः राज्ञो यत् प्रजापालनरूपं कर्म तत् राज्यमित्यर्थे राज्यशब्दव्युत्पत्तावपि राजशब्दस्य प्रजापालनकर्तृवाचित्वानिवारणात् तस्या अपि द्रविडप्रसिद्धिमूलकतया नियामकत्वानुपपत्तिः । नचैतावता राज्यशब्दशक्तिग्रहणस्य राजशब्दव्युत्पत्तिग्रहसापेक्षत्वम्; राजकर्मत्वेनाबोधे ऽपि प्रजापालनत्वेन बुद्धस्यैव तस्य शक्यतावच्छेदकत्वोपपत्तेः /#< किञ्च ---------># सार्वलौकिकप्रसिद्धेरपि " न राज्ञः प्रतिगृह्णीयादराजन्यप्रसूतिनः । न शूद्रराज्ये वसेदि" त्यादिस्मृत्युपष्टब्धत्वान्न केवलं प्रसिद्धेरेव क्षत्रियस्य तद्बोध्यत्वम् । ## क्षत्रियस्यैव प्रजापालनं परमो धर्मः । राजा सर्वस्येष्टे ब्राह्मणमित्यादिमन्वादिस्मृतीनामपि तदुपष्टम्भकत्वादिति #<---------- निरस्तम्;># तासां क्षत्रियमात्रोद्देशेन पालनावश्यकताविधायकत्वे ऽपि रागादिना ब्राह्मणादावपि पालयितृत्वसंभवात् । अतो नासामुपष्टम्भकत्वमित्यर्थः । प्रत्युतार्यावर्तप्रयोग एव विशेषतः श्रुत्युपष्टब्ध इत्याह #<--------- सर्वलोकेति >#॥ प्रजापालनकर्तृत्वाविशेषेपि उपनयाधानविधिसिद्धाग्निविद्ययोरभावेन शूद्रस्य व्यावृत्तावपि त्रैवर्णिकानां राजसूये ऽधिकारस्याव्याहतत्वात् तदन्तर्गतावेष्टावपि तेषामधिकारात् ब्राह्मणादीनां कर्तृत्वेन प्राप्तेः राजन्यवाक्ये ऽनियमेनैव राज्ञः कर्तृतया प्राप्तेर्निमित्तत्वस्यैवाश्रयणात् तत्साहचर्यादिहापि ब्राह्मणादिवाक्ययोरपि निमित्तत्वमेव युक्तमित्यभिप्रेत्य पूर्वपक्षोपसंहारव्याजेन पूर्वपक्षे नैमित्तिकं विधेयविवेकं दर्शयति#< ------- अत इति >#॥ (पूर्वोत्तरपक्षयोः प्रयोगभेदे सत्यपि पूर्वपक्षे पञ्चहविष्कैकप्रयोगो राजसूयान्तर्गत इति निरूपणम्) #< अयमर्थः -------># नात्राभिघारणमात्रं नैमित्तिकतया विधीयते; मध्ये निधानानुवादासंभवात्, अतो मध्ये निधानविशिष्टाभिघारणस्य पञ्चहविष्कैकेष्टिप्रयोगं विनानुपपद्यमानस्यैकैकहविष्कैकेष्टिप्रयोगेष्वनिवेशान्मध्ये निधानरूपविशेषणसामर्थ्यात् तद्विशिष्टाभिघारणस्य प्रयोगान्तराक्षेपकत्वम् । ततश्च पूर्वोत्तरपक्षयोः प्रयोगान्तराक्षेपकत्वे तुल्ये ऽपि निमित्तार्थत्वपक्षे राजसूयान्तर्गतो ऽपि नैमित्तिकः पञ्चहविष्कैकेष्टिप्रयोगः सिध्यति । विधायकत्वपक्षेतु राजसूयाद्बहिरेव तादृशं प्रयोगान्तरमिति प्रयोजनभेदो ऽनुसन्धेयः --------- ## क्व तर्हि निमित्तार्थत्वपक्षे राजसूयान्तर्गतानां प्रत्येकप्रयोगाणां निवेश इत्यपेक्षायामाह #<--------- प्रत्येकेति >#॥ अनुलोमानां तत्तत्पितृगतजातिमत्त्वाभावे ऽपि तत्तन्मातृगतजातिसद्भावस्य तत्तत्स्मृति#<षूक्तेर्ब्राह्मणात्># क्षत्रियायामुत्पन्नस्य राजत्वजातिमत्त्वेन राजसूये ऽधिकारात् तद्विषयाः प्रत्येकप्रयोगा इत्यर्थः । यदातु तस्यापि "यदि rÃjanyami"ti वाक्येन पञ्चहविष्ट्वैकेष्टिप्रयोगस्यैव प्राप्तेर्न प्रत्येकप्रयोगाणां निवेश इत्यालोच्यते, तदा प्रत्येकप्रयोगाणामप्यनवकाशतया बाधासंभवात् तत्तत्कर्तृभिस्तेषामपि समुच्चयेनानुष्ठानमिति द्रष्टव्यमिति बोध्यमितिपदेन सूचितम् ॥ #<(एतयान्नाद्यकामं याजयेदित्यनेन प्रयोगद्वयस्यापि बहिः फलार्थं विधानम्)># ननु ------- ## --------एतयेति ##॥ (द्रविडप्रसिद्धेरपि श्रुतिस्मृत्यनुगृहीतायाः प्रामाण्येन जातिमत एवात्र विवक्षितेति सिद्धान्तोपक्रमः) स्मृतेः प्रसिद्धिद्वयोप्यनुग्राहकत्वसाम्ये ऽपि द्रविडप्रसिद्धेः सकलप्रमाणमूर्धन्यश्रुत्यनुग्राह्यत्वात् प्रामाण्ये विश्वसनीयतरत्वोपपादनेन सिद्धान्तं साधयति #<--------- राजानमिति >#॥ अभिषेके हि पालनाधिकारसंपादकत्वेनैव विधेयत्वादित्यर्थः ॥ इदानीं राज्यशब्दस्य यक्प्रत्ययान्तत्वेनानुशासनात्ततः पूर्वं राजप्रकृत्यर्थनिर्णयावश्यकतयापि द्रविडप्रसिद्धेः स्मृत्युपष्टब्धत्वमपीत्याह#< --------- तस्य कर्मणीति >#॥ (राज्यायैवेतिश्रुतौ प्रत्ययस्थाकारस्योदात्तत्वश्रवणोपपत्त्यर्थं यगन्तस्यैव युक्तत्वनिरूपणम्) यद्यप्यत्र ष्यञ्यगन्यतरप्रत्ययेनापि राज्यशब्दव्युत्पत्तिः समाना; तथापि लोके विशेषाभावे ऽपि "राज्यायैवेत्यभिषिच्यन्ते राजेत्येतानभिषिक्तानाचक्षते" इत्यादिश्रुतौ राज्यशब्दगतप्रत्ययस्थाकारस्योदात्त- स्वरत्वोपलंभात् यक्प्रत्ययान्ततैव युक्ता । tadÃhi"kar«Ãtvato घञो ऽन्त उदात्त" इति सूत्रादन्त इत्यनुवर्तमाने तद्धितस्येतिचानुवर्तमाने कित इत्यनेन यकाराकारस्याद्यन्तवदेकस्मिन्नित्येकवद्भावेनोदात्तत्वविधानात् यकारान्तत्वेन प्रत्ययोदात्तत्वं लभ्यते । ष्यञन्तत्वेतु ञ्नित्यादिर्नित्यमित्यनेनाद्युदात्तविधानात् प्रकृतिस्थरेफाकारोदात्तत्वं स्यादिति न्यायसुधोपपादितं यगन्तत्वनिश्चयमभिप्रेत्य पत्यन्तपुरोहितादिभ्य इत्येवोपन्यस्तम् ॥ #<(ब्राह्मणादिकर्तृकप्रयोगान्तरविधानमिति तस्य बहिःक्रत्वनुष्ठानादिनिरूपणम्)># वचन एवेति ॥ ## -------- अतश्चेति ॥ ## ---------- तस्यचेति ॥ एतेन ---------#< प्रकृतपरामर्श्यैतच्छब्दनिविष्टावेष्टिमात्रपुरस्कारेणान्नाद्याम्नानात् निरवकाशान्नाद्यावरोधेन निराकाङ्क्षावेष्टिस्तद्व्यतिरिक्तविषये># ## ---------- अपास्तम्;#< अन्नाद्यस्यापि ब्राह्मणकर्तृकप्रयोगे सावकाशत्वात् । अतो राजसूयप्रकरणपाठसार्थक्यार्थमेकैकहविष्केष्टिप्रयोगाः स्वाराज्यार्था इत्यभिप्रेत्याह># --------- अन्तःक्रत्विति ॥ एतेन ---------#< एकैकहविष्कैकेष्टीष्टिपञ्चकयोः राजसूयमहाप्रयोगान्तःपाते ऽपि द्विविधस्यापि प्रयोगस्यान्नाद्यफलकत्वं पूर्वपक्ष्युक्तं># -------- अपास्तम्;#< सन्निधानाविशेषे ऽप्यनाकाङ्क्षितसंबन्धस्यान्याय्यत्वेन ब्राह्मणादिकर्तृकप्रयोगान्तराणामेव तत्फलकत्वौचित्यादिति भावः >#॥ (पूर्वोत्तरकल्पप्रयोजने) #< तत्प्रयोजनमिति >#॥ पूर्वपक्षे अवेष्टे राजसूयान्तर्गतप्रयोगस्य ब्राह्मणादिकर्तृकप्रयोगात् भेदे ऽपि उभयोः स्वाराज्यार्थत्वे विद्यमाने एवान्नाद्यार्थमप्यनुष्ठानम्, सिद्धान्तेतु अन्नाद्यार्थमेव प्रयोगान्तरम् । स्वाराज्यार्थन्तु भिन्ना एवेति पक्षद्वयस्योपपादनेन व्यक्तमित्यर्थः ॥ #<(राजन्यवाक्ये राजन्यपदानुवादत्वेन राजन्यकर्तृकपञ्चहविष्केष्टेः स्वाराज्यफलार्थत्वेनान्तः क्रत्वनुष्ठानशङ्का)># ननु --------- ##-------- नचेति ॥ ## -------- राजन्यपदस्येति ॥ na0 कथं राजसूये अभिषिक्तस्यैवाधिकारः? इत्यत आह #<--------- राजसूये हीति । nirƬhalak«aïeti >#// अस्यच शक्तिग्राहकत्वे ऽभिषेकजन्यादृष्टवत्त्वेन शक्तिकल्पने शक्यतावच्छेदकत्वे गौरवापत्तेर्न शक्तिग्राहकत्वम्, अपितु क्षत्रियत्वजातौ लाघवेन शक्तस्य nirƬhalak«aïÃtÃtparyagrÃhakatvamÃtram / अत एव राजसूयेर् "इश्वरो वा एष दिशोनून्मदितोर्यद्विशोनुव्यवस्थापयती" त्यर्थवादेर् इश्वरत्वेन कीर्तनस्य कण्टकोद्धरणप्रजापालने विना क्षत्रियमात्रे ऽसंभवात्तत्रचाभिषिक्तस्यैवाधिकाराल्लाक्षणिकार्थस्यैव ग्रहणादधिकार इत्यर्थः । एतच्च विभवादुक्तम् ॥ #<(राजन्यपदस्याभिषिक्तपरत्वेनानुवादत्वेप्यन्नाद्यार्थप्रयोगस्य बहिःक्रत्वनुष्ठानमिति सिद्धान्तकथनम्)># वस्तुतस्तु --------- ## इति द्वितीयमवेष्ट्यधिकरणम् ॥ #<-----------------># #< (3 अधिकरणम् । ) (a.2 पा.3 अधि.3)># आधाने सर्वशेषत्वात् । Jaim_2,3.4 / "वसन्ते ब्राह्मणो ऽग्नीनादधीत ग्रीष्मे राजन्यः शरदि वैश्यः" इति श्रुतम् । तथा "वसन्ते ब्राह्मणमुपनयीत ग्रीष्मे राजन्यं शरदि vaiÓyami"ti च । तत्र सर्ववर्णसाधारणानां क्रतूनामग्निविद्यासाध्यत्वादग्नेश्च उपायभूतस्याधानस्य "य एवं विद्वानग्निमाधत्ते" इत्यनेनानन्याक्षिप्तशक्तिकेनाग्न्युद्देशेनाधानविधायिना प्राप्तत्वादाधाने ब्राह्मणादीनां प्राप्तेर्निमित्तार्थं श्रवणम् । ब्राह्मणकर्तृकत्वे निमित्ते वसन्तः ## #<"संभारेष्वग्निमादधाती" त्ययमाधानप्रापको विधिः । अत्रहि न संभारा विधेयाः प्रमाणान्तरप्राप्तत्वात् । नापि तदधिकरणत्वं, तस्मिन्नाधीयतामयमिति मन्त्रवर्णादेव प्राप्तत्वात्, अत आधानमात्रविधिरयम् /># अथवा ------- प्राप्ताधानानुवादेन कालविधिरात्मनेपदार्थस्यानाधातुराहवनीयत्वाभावरूपस्य च विधिरिति वाक्यभेदापत्तेः "जातपुत्रः कृष्णकेशो ऽग्नीनादधीते" त्ययमाधानप्रापको विधिः । उक्तवाक्ये तु अभ्युदयशिरस्कतया मन्त्रवर्णात्पूर्वमेवाधिकरणत्वविधिः । एवञ्च जातपुत्रवाक्ये वयो ऽवस्थाविशेषलक्षणापि नापद्यते । सर्वथा आधानप्राप्तेर्निमित्तार्थानि ब्राह्मणादिश्रवणानि न भेदकानि ॥ ## इत्यनेन नियमो ऽपि । अतः सर्वसाधारण्येन प्राप्तोपनयनोद्देशेन ब्राह्मणकर्तृकत्वे निमित्ते वसन्तः कालो विधीयत इति प्राप्ते -------- #< सर्वकर्तृकत्ववत्सर्वकालकत्वस्यापि आधानादौ प्राप्तिसंभवेन ब्राह्मणकर्तृकत्वे निमित्ते कालविधिः काले वा निमित्ते कर्तृविधिरित्यत्र विनिगमनाविरहादुभयविशिष्टाधानादिविधिरेव । उपनयनस्य च पक्षे सम्भवत्प्राप्तिकत्वेन सुतरां विध्युपपत्तिः । अतएव विनिगमनाविरहात्कर्तृकालादिरूपस्य प्रयोगान्वयिगुणस्य प्रयोगविध्यापादकत्वावश्यम्भावे एतद्विधिविहितप्रयोगानुवादेनैव जातपुत्रादिवाक्येषु वयो ऽवस्थाविशिष्टकर्तृविधिः । आत्मनेपदार्थस्य चोत्पत्त्याद्यन्वयिनो गुणस्य श्रवणादुत्पत्त्यादिकमप्यत्रैव, न तु जातपुत्रादिवाक्ये; वाक्यभेदापत्तेः । प्राथम्याद्वा ब्राह्मणवाक्ये एवोत्पत्त्यादि, इतरयोस्तु प्रयोगमात्रम् । तेन सिद्धो ऽत्रापि गुणात्प्रयोगभेदः । एतयोश्चाधानोपनयनयोरग्निविद्याफलत्वे ऽपि अकरणे प्रत्यवायादिश्रवणान्नित्यत्वमपि । एवञ्च स्वविधिप्रयुक्ताधानोपनयनजन्याग्निविद्यालाभे क्रतुविधयो नाग्निविद्ये तदुपायान्वा प्रयुञ्जत इति तद्रहितस्य शूद्रादेरनधिकार इति प्रयोजनं षष्ठे वक्ष्यते ॥ 3 //># इति तृतीयं आधानादिस्वविधिप्रयुक्तत्वाधिकरणम् ॥ #<># (उपनयस्यापि स्वविधिप्रयुक्तत्वाभावस्यैतन्न्यायसिद्धत्वात्पूर्वपक्षप्रयोजनस्य कर्मसु शूद्राधिकारस्योपपत्तिः) आधानस्य स्वविधिप्रयुक्तत्वाभावपूर्वपक्षे शूद्रस्यापि कर्मस्वधिकार इति प्रयोजनस्य शूद्रस्यानुपनीतत्वेनाध्ययनाभावादविद्वत्त्वेन कर्माधिकारासंभवं निरसितुमाधानवाक्यवदुपनयनविधिवाक्यान्यपि सूत्रास्पृष्टान्यपि विचारविषयतया सहैवोदाहरति #<---------- वसन्त इति >#॥ ततश्चोपनयनवाक्येष्वप्युपयनस्य पूर्वपक्षे ऽविधानात् कर्मविधिभिराक्षेपस्य त्रैवर्णिकेष्विव शूद्रे ऽपि संभवेन विद्वत्तोपपत्तेस्तत एव तस्याधिकार इति प्रयोजनत्वाविघात इति भावः ॥ #<(पादाध्यायसंगतिः पूर्वाधिकरणेन प्रत्युदाहरणसंगतिः आतिदेशिकसंगतिर्वेत्यादिनिरूपणम्)># #< सिद्धान्ते स्वस्ववाक्यैराधानविधिद्वारा आधानस्य गुणात् भेदात् पूर्वपक्षे चाविधानेन भेदाभावात् पादाध्यायसङ्गती यथा अवेष्टौ ब्राह्मणादीनां प्राप्त्यभावेन निमित्तत्वायोगात् विधेयत्वेन प्रयोगभेदसंभवे ऽपीह तत्प्राप्तिसंभवात् भवतु निमित्तार्थत्वमित्येवं पूर्वपक्षोत्थानात् प्रत्युदाहरणरूपेण># अथवा -----#< यथा पूर्वत्र निमित्तार्थत्वमाशङ्क्य तन्निरासेन विधेयत्वमेवमिहापीत्यातिदेशिकीं वानन्तरसङ्गतिं संशयञ्च स्पष्टत्वादप्रदर्श्य पूर्वपक्षमेवाह>#------------ तत्रेति ॥ #<(क्रतुविधीनामग्निविद्यासाध्यत्वम्)># #< स्वर्गकाममात्रस्याधिकारात् स्वर्गकामत्वस्य च सर्ववर्णेषु संभवात्># सर्ववर्णे## अग्निविद्यासाध्यत्वादिति ॥ #<"यदाहवनीये जुहोती" त्यादिविधिभिराहवनीयादीनामङ्गतया विधानादग्निसाध्यत्वम् । अध्ययनञ्च विना मन्त्रादिपाठासंभवात् विद्यासाध्यत्वमित्यर्थः >#॥ (क्रतुविधेरध्ययनविद्ययोः कार्यकारणभावस्य लोकसिद्धत्वेन विद्याक्षेपे ऽपि अलौकिकाहवनीयसाधनाधानाक्षेपासंभवशङ्का) ## अध्ययने विद्याजनकत्वस्य लोकतो ऽवगतेरुपायत्वावगत्या क्रतुविधिभिराक्षेपसंभवे ऽप्यदृष्टरूपाहवनीयोपायत्वस्यान्यतो ऽनवगतेः कथं क्रतुविधिभिरनङ्गभूतस्याऽधा- नस्याक्षेप इत्यत आह #<-------- अग्नेश्चेति >#॥ ब्राह्मणवाक्येष्वाधानविधिरत्रवेति विनिगमनाविरहपरिहाराय #<------- अनन्याक्षिप्तेत्युक्तम् /># अत्र विधेयान्तराभावादाधानस्यैव विधिः, ब्राह्मणादिवाक्येषु तु वसन्तादिगुणविधौ संभवति न विशिष्टविधिराश्रयितुं युक्त इत्यर्थः । एवञ्च य एवं विद्वानिति विद्वत्तानुवादस्यापि क्रतुविध्याक्षिप्तविद्वत्तयैवोपपत्तेर्विद्वद्वाक्येनोपायतयाऽधानस्यावगतस्य क्रतुविधिभिरेवाक्षेपात् तस्यच चतुर्वर्णसाधारण्येन प्राप्तेर्निमित्तार्थं ब्राह्मणादिश्रवणम् ॥ #<(ब्राह्मणकर्तृकत्वे निमित्ते केवलाधानोद्देशेन निमित्तान्वयव्यतिरेकानुविधाय्यधिकरणताकत्वेन कालविधिः)># #< नच यदिशब्दाभावे निमित्तत्वबोधासंभवः; स्वरूपेण प्राप्तस्य निमित्तत्वेनैवान्वेतुं योग्यतया तेन रूपेण यदिशब्दाभावे ऽप्यन्वयोपपत्तेरित्यभिप्रेत्याह># --------- निमित्तार्थं श्रवणमिति ॥ ## --------- ब्राह्मणकर्तृकत्व इति ॥ #<आधानस्याग्न्युत्पत्त्यैव प्राप्तेराधानमात्रस्यैवोद्देश्यत्वान्न विशिष्टानुवाददोषापत्तिरिति सूचयितुं># आधानाङ्गत्वेनेत्येतदुक्तम् । ##॥ (आधानोपनयनयोरुद्देश्यत्वे ऽपि नैमित्तिकविधावत्र न वाक्यभेदादिकमिति सर्वसाधारण्यमाधानस्येति कथनम्) आधानोपनयनयोरीप्सितत्वाख्योद्देश्यत्वे ऽपि विजातीयानेकोद्देश्यत्वान्न वाक्यभेदः । नवा कालस्यानुपादेयत्वेनोद्देश्यत्वे ऽपि विधेयत्वात्सः । एवञ्च ब्राह्मणादेः कालान्तरव्यावृत्तेः ब्राह्मणाद्यतिरिक्तस्य शूद्रादेरनियतकालकत्वमिति सिद्धमिति भावः ॥ #<(काले निमित्ते ब्राह्मणादिकर्तृनियमविधानमिति पक्षान्तरोपलक्षणत्वनिरूपणम्)># #< अत्र वसन्तकाल इत्युपलक्षणम् । क्रतुविधिभिः सर्ववर्णसाधारण्येनाधानोपनयनाद्याक्षेपसंभवात् । नह्याधानाक्षेपे ऽपि क्रतुप्रयोगान्तःपातित्वेन तस्याक्षेपः, अग्नीनामन्ते प्रतिपत्तिविधानेन पात्रवत् साधारणत्वानुपपत्त्या प्रयोगाद्बहिरेवानियतकालकर्तृत्वप्राप्तेः, उपनयनस्य त्वध्ययनार्थत्वे सामर्थ्यादेव प्रयोगबहिर्भावः । अतश्चाग्निहोत्रादिपूर्वभावितयानियतकाले प्रसक्तयोराधानोपनयनयोर्वसन्तादिकालकत्वे निमित्ते ब्राह्मणादिकर्तृतानियमो ऽपि विधातुं शक्यते । अस्मिंश्च पक्षे वसन्तातिरिक्तहेमन्तादिकालकस्याप्याधानस्य ब्राह्मणाद्यनियतकर्तृत्वसिद्धिः । सर्वथा ब्राह्मणादिवाक्येषु नोभयविशिष्टाधानविधिः; गौरवादन्यतः प्राप्तिसंभवाच्चेति ध्येयम् >#॥ (य एवं विद्वानित्यस्य संभारविध्यर्थवादत्वेनाधानप्रापकत्वाभावात् संभारेष्वग्निमादधातीत्याधानविधानमिति पक्षान्तरानुसरणम्) विद्वद्वाक्यस्य यच्छब्दोपबन्धाद्वर्तमानापदेशाच्च नाधानविधायकत्वसंभव इत्यस्वरसात् पक्षान्तरमाह #<---------- अथवेति >#॥ लेट्त्वकल्पनया विधित्वाशङ्कां निरसितुं विध्यन्तरशेषत्वोपन्यासः । इदंहि वचनं सपत्नं भ्रातृव्यमवर्त्ति सहत इत्यर्थवादसहितं "अप उपसृजती" त्यादिविशेषविधिविहितानामुदकादिसंभाराणामथ संभारान् संभरतीति यः सामान्यतः स्थापनविधिस्तस्य शेषः । यो विद्वानेवमुदकादिस्थापनपूर्वमग्निमाधत्ते स स्थापनरूपाङ्गसामर्थ्यात्सहायसंपन्नमपि वैरिणं वर्तनरहितं कुर्वीत इत्यर्थवादेन स्थापनप्रशंसाकरणात् विधिशेषभूतत्वेन लेट्त्वकल्पनया विधायकमित्यर्थः । ##॥ वार्क्षपार्थिवसंभाराणां वाक्यान्तरप्रमितत्वादित्यर्थः । #<आधानमात्रविधिरिति>#चात्र न्यायसुधाकृदुपपादितसंभाराधिकरणत्वविशिष्टाऽधान- विधिनिरासः सूचितः । तथात्वे नक्रादिवाक्येष्वपि विशिष्टाधानविध्यापत्तेस्तुल्यत्वेन विनिगमनाविरहापत्तेः । अतो विधेयान्तराभावादेवात्रैवाधानविधेरङ्गीकार्यत्वात् शुद्धाधानविधिरेवायम् । तत्रच प्रयोगान्वयिनो गुणादेरश्रवणात् प्रधानविधिभिरेवच प्रयाजादिष्विव प्रयोगस्य प्राप्तेश्च नैव विधानम्, अपितु गुणवाक्यानुसारादाहिताग्निपर्यायाग्निमात्रोद्देशेन विनियोगस्योत्पत्तेश्च करणमात्रमिति क्रतुविधिप्रयुक्ताऽधानाङ्गत्वमेवेह वसन्तादिविधेरित्यर्थः ॥ #<(आधानकर्तुरपि प्रापकवचनान्तरेणाधानविधानमिति पक्षान्तरानुसरणम्)># कालविधिरिति ॥ ## ## ----------- उक्तवाक्ये त्विति ॥ ## ----------- एवञ्चेति ॥ #<(वीप्साद्यभावेन सप्तम्या अविनिगमकत्वात् कालविधौ कर्तृविधौ च विनिगमनाविरहाद्वसन्तवाक्ये विशिष्टाधानविधानम्)># विनिगमनाविरहादिति ॥ ##॥ (उपनयनवाक्ये नियमविध्यावश्यकत्वम्) ##॥ क्रतुविधीनां नियमेन ज्ञानाक्षेपकत्वे ऽपि तत्साधनस्याध्ययनस्य तद्विधिं विनाप्युपायान्तरेण ज्ञानसंभवेन नियमेन तैरनाक्षेपादनुपनीतस्याप्यध्ययनसंभवेन तदुपायभूतोपनयनस्यापि नियमेनाक्षेपानुपपत्तेः पक्षे प्राप्तस्योपनयनस्य सुतरांनियमविधिरावश्यक इत्यर्थः ॥ #<(आधानोपनयनयोः स्वविधिप्रयुक्तत्वेन शूद्राधिकारनिरासः)># #< वसन्तादिवाक्यानां केवलोत्पत्तिविनियोगपरत्वाङ्गीकारे प्रयोगान्वयिगुणानां कर्तृकालादीनामनन्वयापत्तेः प्रयोगस्याप्यत्रैव विधेयत्वावश्यकत्वे सत्याधानोपनयनयोः स्वविधिप्रयुक्तयोरेव लाभात् क्रतुविधीनां तत्प्रयोजकत्वाकल्पनात् तदधिकारिणामेव च त्रैवर्णिकानां लाभे न शूद्रस्याप्यधिकारित्वकल्पनया अग्निविद्योपायाक्षेपकत्वकल्पनमित्यपि लाघवमनुसंधाय वसन्तादिवाक्येषु प्रयोगविध्युपपादनव्याजेन जातपुत्रवाक्ये लक्षणयापि विधेयं दर्शयति># --------- अत एवेति ॥ उत्पत्त्यादिकमप्यत्रैवेति ॥ ##॥ (स्वविधिप्रयुक्तयोरग्निविद्ययोरकरणे प्रत्यवायश्रवणान्नित्यत्वम् नतु नित्यक्रतुविधिभिराक्षेपेणेति निरूपणम्) नच ------- अग्निविद्ययोः स्वस्वविधिप्रयुक्तत्वेपि नित्यतावेदकप्रमाणाभावेन नियमेन करणानापत्तेस्तदर्थं नित्यैः क्रतुविधिभिः तदाक्षेपोप्यावश्यक इति ------- वाच्यम्; नित्यानामपि क्रतुविधीनां लाघवेन परप्रयुक्ताग्निविद्योपजीवित्वे प्रमिते स्वस्वविधिसिद्धाग्निविद्यावतस्तदकरणे प्रत्यवायोत्पत्तावपि तद्रहितस्य तदुत्पत्तौ प्रमाणाभावेन तदाक्षेपकत्वानुपपत्तेः । ## क्रतुविधीनां नित्यत्वादाधानादिविधीनामपि फलतो नित्यत्वमिति पार्थसारथ्युक्तं #<---------- अपास्त>#मित्यभिप्रेत्य अन्यथा तयोर्नित्यत्वं साधयति #<---------- एतयोश्चेति >#॥ "अनधीयाना व्रात्या भवन्ति" "स्थाणुरयं भारहारः किलायमधीत्य वेदं न विजानाति yor'tham" "ब्रह्मक्षत्रविशां काल औपनायनकः परः । अत ऊर्द्ध्वं पतन्त्येते" -------- इत्यादिना अध्ययनज्ञानोपनयनानामकरणे प्रत्यवायश्रवणात्, "नानाहिताग्निर्म्रियेतेति" श्रुत्या अनाहिताग्नित्वस्योपपातकेषु पाठाच्च आधानाकरणे प्रत्यवायप्रतीतेश्च नित्यत्वमेतयोरित्यर्थः ॥ #<(एतदधिकरणप्रयोजनपरतया अपशूद्राधिकरणसार्थक्यम्)># #< अपशूद्राधिकरणस्य पौनरुक्त्यं परिहरति># --------- एवञ्चेति ॥ ##॥ इति तृतीयं आधानादिस्वविधिप्रयुक्तत्वाधिकरणम् ॥ #<-----------------># #<(4 अधिकरणम् /) (a.2 पा.3 अधि.4)># यनेषु चोदनान्तरं संज्ञोपबन्धात् । Jaim_2,3.5 / दर्शपूर्णमासयोः "दाक्षायणयज्ञेन स्वर्गकामो yajete"ti श्रुतम् । तथा "साकंप्रस्थायीयेन यजेत पशुकाम" इति श्रुतम् । लोके अप्रसिद्धत्वादुद्भिदादिवन्नामधेयत्वावगतेः संज्ञया अभ्यासाद्वा कर्मान्तरं विधीयते, फलसंबन्धस्यापि सार्वकाम्यवाक्यवशादेव प्राप्तत्वेनान्यपरत्वाभावादिति प्राप्ते -------- #< यद्यपि लोके गुणो न प्रसिद्धः; तथापि दक्षस्य यजमानस्येमे दाक्षा ऋत्विजस्तत्कर्तृकमयनं प्रयोगावृत्तिर्यस्य यज्ञस्येति व्युत्पत्त्याऽवृत्तिपरत्वावगतेः, साकं सह प्रस्थानं यत्रेति व्युत्पत्त्या च सहत्वपरत्वावगतेर्नातिरिक्तशक्तिकल्पनया नामधेयपरत्वाध्यवसानम् । अतो ऽप्राप्त आवृत्तिरूपः सहत्वरूपश्च गुण एव फलोद्देशेन विधीयते । आवृत्तिश्च कियतीत्यपेक्षायां># #<"द्वे पौर्णमास्यौ द्वे अमावास्ये yajete"ti वाक्येन विशेषविधानाद् द्विरावृत्तिरेव । सहत्वं च प्रस्थाने केनेत्यपेक्षायां># #<"सह kumbhÅbhirabhikrÃmedi"ti वचनात्कुम्भीभ्याम् । अनेनैव च वचनेन सहत्वाश्रयत्वं अभिक्रमणस्य विदधता अबान्तरप्रकरणाभावे ऽपि तस्याश्रयत्वसिद्धिः । आवृत्तेस्तु प्रकरणाद्दर्शपूर्णमासावेवाश्रयः । अतो ऽत्र संज्ञात्वाभावाद्गुणफलसंबन्धपरत्वेन चाभ्यासाभावान्न कर्मान्तरम् /># वस्तुतस्तु ------- "पूर्वपदात्संज्ञायामग" इति स्मृत्या संज्ञात्वाभावे णत्वानापत्तेर्दाक्षायणपदे संज्ञात्वावश्यंभावे ऽपि अवयवार्थप्रतीत्या yogarƬhisvÅkÃrÃdavayavÃrtharÆpÃv­ttiraprÃptatvÃtphaloddeÓena विधीयत इति न विरोधः ॥ 4 ॥ #< इति चतुर्थं दाक्षायणाधिकरणम् //># #< (अयनेष्विति बहुत्वोपपत्त्यर्थं साकंप्रस्थानवाक्योदाहरणम्)># #< सूत्रे अयनेष्विति पदोपादानेन दाक्षायणयज्ञवाक्यस्योदाहरणत्वोक्तावपि बहुवचनोपादानसूचितसमान- न्यायात् साकंप्रस्थायीयवाक्यमपि सहैवोदाहरति># --------- दर्शपूर्णमासयोरिति ॥ #<(दर्शपूर्णमासयोरित्युक्तिप्रयोजनम्)># ## दर्शपूर्णमासयोरित्युक्तम् । #<(अध्यायपादानन्तरसंगतिनिरूपणम् । दाक्षायणयज्ञपदस्य नामत्वेन पूर्वपक्षश्च)># #< पूर्वपक्षे कर्मभेदेन भावनाभेदात् सिद्धान्ते गुणफलसंबन्धे ऽपिच भावनाभेदात् प्रकरणसङ्गतिं तथा गुणपरत्वनामधेयत्वसन्देहेनानिश्चितविधेयतागुणस्य भेदकत्वाभावे ऽपि संज्ञाभ्यासाभ्यां भेदकत्वाभेदकत्वविचारात् पादसङ्गतिं तथाऽपवादिकीमनन्तरसङ्गतिं च स्पष्टत्वादनुक्त्वा पूर्वपक्षमेवाह># --------- तथेति । लोके ऽप्रसिद्धत्वादिति ॥ ## उद्भिदादिवदिति ## #<"पयसा प्रवर्ग्येण चरन्ति" "पयसा दाक्षायणयज्ञेन" इत्यादिप्रसिद्धकर्मनामधेयप्रवर्ग्यपदसामानाधिकरण्यमपि सङ्गच्छते । अन्यथा व्रते द्रव्यानपेक्षत्वेन पयोविधानानुपपत्तेः । अतस्तद्वदेव संज्ञाभेद इत्यर्थः >#॥ (संनिधौ फलश्रवणस्यान्यपरत्वाभावादभ्यासात्कर्मभेदोपपत्तिः) #< यत्तु ---------># अभ्यासात् कर्मभेदोक्तिःसन्निधौ पुनःश्रवणस्य फलपरत्वादन्यपरत्वेनाभ्युच्चयार्थेति प्रकाशकारैरुक्तम्, तन्निरसितुमाह #<------- फलसंबन्धस्यापीति >#॥ निरर्थकप्रायस्याभ्युदयशिरस्कत्वस्य कल्पनापेक्षया फलसंबन्धप्राप्तिमङ्गीकृत्य कर्मान्तरविधेरेव युक्तत्वादित्यर्थः ॥ #<(साकंप्रस्थानवाक्ये ऽपि गुणफलसंबन्धाभावेन कर्मभेदोपपादनम्)># #< एवं साकंप्रस्थानवाक्ये ऽपि प्रस्थानस्याप्याक्रमणविधिनैव प्राप्तेरविधेयत्वात् तदाश्रितसहत्वगुणविधेश्च प्रस्थानस्यावान्तरप्रकरणाभावेनाश्रयत्वानुपपत्तेः प्रकरणिनश्च सान्नाय्ययागस्यायोग्यत्वादेव तदनुपपत्तेश्चा- संभवादावश्यकः कर्मान्तरविधिरिति भावः >#॥ (ज्योतिष्टोमवाक्य इव फलपरत्वावश्यकत्वान्नाभ्यासादवयवार्थस्य विशेषणस्यचावृत्तिसहत्वयोरेव फलार्थंविधानेन संज्ञातोवा न नामत्वम्) न तावदभ्यासात्कर्मान्तरम्; प्रकरणानुग्रहायाभ्युदयशिरस्कत्वादिकल्पनयापि फलपरत्वसंभवे कर्मान्तरत्वस्यायुक्तत्वात् । अन्यथा ज्योतिष्टोमवाक्ये ऽपि कर्मान्तरत्वापत्तेः, अतोन्यपरत्वान्नाभ्याससंभवः । अवशिष्टं संज्ञया भेदं संज्ञात्वानुपपत्तेरयुक्तमित्यभिप्रेत्य सिद्धान्तमाह #<--------- यद्यपीति । दक्षस्येति >#॥ उत्साहिनो यजमानस्येत्यर्थः । अतः आवृत्त्यादिगुणस्य फलोद्देशेन विधाने कथंभावाकाङ्क्षालक्षणप्रकरणानुग्रहाभावे ऽप्यधिकाराख्यप्रकरणानुग्रहमभिप्रेत्य विधानमित्याह #<--------- अतो ऽप्राप्तेति >#॥ साकंप्रस्थाय्यसंज्ञके प्रयोगे सायंप्रातर्देहकुम्भीभ्यां सह प्रस्थानात् सह प्रस्थानगुणयोगात् साकंप्रस्थायीयशब्देनासौ प्रयोगो ऽभिधीयत इति न्यायसुधाकारादिलेखनात् सहप्रस्थानविशिष्टप्रयोगस्य फलविधानभ्रमं निरसितुं सहत्वरूपश्च गुण एवेत्युक्तम् । प्रस्थानस्यापि यागवत्प्राप्तत्वेनाविधेयत्वान्न गुणतया विधानम्, अपितु सहत्वविशेषणरूपस्यैवेत्यर्थः । यद्यप्यधिकाराख्यप्रकरणेन दर्शपूर्णमासस्य प्रधानस्यैवाश्रयत्वं लभ्यते, न तत्प्रयोगस्य; तथाप्यावृत्तेर्दाक्षपदवाच्यऋत्विक्संबन्धितया प्रतीतेर्विधेयसामर्थ्यानुरोधेन प्रयोगस्याश्रयत्वं नासुलभमिति भावः ॥ #<(द्वे पौर्णमास्याविति फलार्थविहितावृत्तिविशेषणमेवेति निरूपणम्)># #< द्वे पौर्णमास्यौ द्वे अमावास्ये इति द्वित्वविधेरनपेक्षितविधित्वापत्तेर्न तद्विहितद्वित्वस्य क्रतौ कथंभावेन ग्रहणम्, अपितु दाक्षायणवाक्यविहितफलार्थावृत्तिविशेषसमर्पकत्वमेवेत्यभिप्रेत्याह># -------- आवृत्तिश्चेति ##॥ (सह कुम्भीभिरिति वाक्यस्य सहत्वनिरूपितकुम्भीस्वरूपसमर्पण एवोपयोग इति कथनम्) ##॥ आज्यभागाभ्यां प्रचर्याग्नेयेन पुरोडाशेन अग्नीधेतु तौ प्रदाय सह कुम्भीभिरभिक्रामेदिति वचने हि प्रकरणात् विधेयसामर्थ्याच्च सान्नाय्याङ्गाभिक्रमणपदपर्यायक्रमणे कुम्भी साहित्याश्रयितासंबन्धेन प्रकरणानुमितवाक्येन दधिहोमसंबन्धवद्विधीयते, सहशब्दस्य निपातत्वेन निरूपितत्वसंबन्धेन कुम्भीपदार्थे ऽन्वयव्युत्पत्तेः साहित्यनिरूपितकुम्भीनां विधाने ऽपि न विधेयानेकत्वकृतो वाक्यभेदः । कुभीनां सान्नाय्याङ्गत्वात् अभिक्रमणे तद्धोमसाधनत्वस्य विधेयसामर्थ्यात् प्राप्तेर्न विशिष्टोद्देशो ऽपि । पुरोडाशप्रचारोत्तरत्वादिरर्थादेव प्राप्तेरनुवादः ॥ (प्रकारद्वयेन कुम्भीभिरितिबहुवचनोपपत्तिः, अग्नीधे तौ प्रदायेत्याद्यनुवादत्वं च) कुम्भीभिरिति बहुत्वमपि दोहयोः प्रत्येकं कुम्भीद्वयस्य विधानेन तच्चतुष्ट्वप्राप्तेरनुवादः । यत्तु बहुत्वं द्वित्वलक्षणार्थं सदनुवाद इति कौस्तुभे उक्तम्, तत् सायं सायं दोहप्रचारः प्रातः प्रातर्देहप्रचार इति पक्षान्तरस्यापि विधानात् । तथाच कुम्भीद्वयस्यैवाभिक्रमणे साहित्यात्तदभिप्रायेणेति न विरोधः । एवं स्त्रुचामधोधारणस्य चेडावदानावधि निषिद्धत्वाद्योग्यतयैवान्यस्मै दानप्राप्तेः कर्मकरत्वात् प्राप्तमग्नीधेदानमनूद्यते । एवञ्च साहित्ये कुम्भीनिरूपितत्वस्य प्रस्थानेवान्तरप्रकरणाभावे ऽपि आश्रयत्वस्य चोपपत्तिरित्यर्थः ॥ #<(पूर्वपदादिणत्वोपपत्त्यर्थं दाक्षयणनामत्वाङ्गीकारः)># इतिस्मृत्येति ॥ ##॥ (पूर्वोत्तरकल्पप्रयोजनस्य) प्रयोजनं पूर्वपक्षे सौर्येष्ट्यादिवत् दर्शपूर्णमासप्रयोगात् बहिर्दाक्षायणयज्ञादिप्रयोगः । सिद्धान्ते दर्शपूर्णमासयोरेवावृत्त्यापि प्रयोग इति स्पष्टत्वान्नोक्तम् ॥ #< इति चतुर्थं दाक्षायणाधिकरणम् //># ---------------- #<># (5 अधिकरणम् ॥)॥ (a.2 पा.3 अधि.5) ## ## #<"चतुरो मुष्टीन्निर्वपती" त्येताभ्यां विहितयोर्दार्शपूर्णमासिकयोरीषालम्भचतुर्मुष्टिनिर्वापयोरनुवादतेनानारभ्याधीताभ्यां># #<"वायव्यं श्वेतमालभेत भूतिकामः" "सौर्यं चरुं निर्वपेद्ब्रह्मवर्चसकाम" इत्येताभ्यां श्वेतचरू गुणौ विधीयेते । आलम्भकर्मीभूतार् इषा श्वेता कर्तव्येति । निर्वापश्च चरुशब्दलक्ष्यस्थाल्यां कर्तव्य इति । सर्ववृक्षाणां च वायुसंबन्धाद्वायव्यमित्यनुवादः । सौर्यमिति cÃgneyasyaiva;tejodevatyatvasÃmÃnyÃt, नतु देवताविधिः; यागाश्रवणात् । उभयत्रापि फलपदं सार्वकाम्यवाक्यप्राप्तफलप्रयोजकत्वानुवाद इति प्रथमः पक्षः >#॥ द्वितीयस्तु फलपदवैयर्थ्यप्रसङ्गात् प्राकरणिकाश्रयालाभेन च गुणफलसंबन्धानुपपत्तेः गुणविशिष्टं यावदुक्तं आलम्भनिर्वापाख्यं कर्मान्तरमेव फलोद्देशेन विधीयते इति । ## इति पञ्चमं द्रव्यदेवतासंयुक्तानां यागान्तरताधिकरणम् ॥ #<># (सङ्गतिनिरूपणादिकम्) अत्रानिश्चितविधेयताकस्य देवतालक्षणगुणस्य भेदकत्वविचारादध्यायपादसंगती तथा पूर्वाधिकरणोक्तस्य धात्वर्थमनूद्य गुणमात्रविधानस्यापवादादापवादिकीमनन्तरसङ्गतिं च स्पष्टत्वादनुक्त्वा विषयनिर्देशपूर्वकं पूर्वपक्षमेवाह #<--------- रिषामालभेतेति >#॥ शकटगतो लाङ्गलदण्डवद्दीर्घः këÂhaviÓe«a रिषापदस्यार्थः ॥ #<(वायव्यसौर्यवाक्ययोर्लाघवार्थं गुणविधित्वाङ्गीकारः)># #< तत्र गुणविधिसंभवे विशिष्टविधिकल्पनस्याश्रुतयागकल्पनस्य चान्याय्यत्वात् गुणमात्रविधिपूर्वपक्षमाह># ------ इत्येताभ्यां विहितयोरिति । अनारभ्येति ॥ ## --------- आलम्भकर्मीभूतेति ॥ ##॥ (तृतीयसूत्रनिरसनीयं गुणविशिष्टं कर्मान्तरं फलोद्देशेन विधीयत इति द्वितीयपूर्वपक्षोपन्यासः) अत्रैतत्पूर्वपक्षोत्तरत्वेन यावद् उक्तं वा कर्मणः श्रुतिमूलत्वात् । Jaim_2,3.13 / इति सूत्रमेकदा योजयित्वा यजतिस् तु द्रव्यफलभोक्तृसंयोगाद् एतेषां कर्मसम्बन्धात् । Jaim_2,3.14 / इति तृतीयसूत्रस्य सिद्धान्तपरस्य पूर्वपक्षपरतयाप्यावृत्त्या योजनीयमित्यभिप्रेत्य तन्त्रेण विचारद्वयमारभमाणो द्वितीयं पूर्वपक्षमुपपादयति #<---------- द्वितीयस्त्विति /># ##॥ ##॥ (वायव्यसौर्यवाक्ययोरपि यागलक्षणम् । निर्वपतिस्तु प्रकृतिसादृश्यसिद्ध्यर्थमिति निरूपणम्) ##॥ तद्धितेन हविर्भाक्स्वरूपदेवतात्वाभिधानात् तस्यच यागैकघटितत्वात् यागापेक्षायां प्रमाणान्तरेण तस्याप्राप्तत्वादनेनैव वाक्येन विधेयत्वाप्राप्तावध्याहारापेक्षया लक्षणाया लघुत्वात् तत्तद्धातुना यागो लक्ष्यते । शक्यार्थस्तु प्रमाणान्तरप्राप्तत्वादनूद्यते । लाक्षणिकपदोपादानप्रयोजनं च निर्वपत्यादिधातुमद्वाक्यसंबन्धित्वरूपप्रकृतिसादृश्यसिद्धिः । अतएवैतत्सजातीयं "सोमारौद्रं चरुं निर्वपेदि" प्रकृत्याम्नाते "परिश्रिते yÃjayedi"ti परिश्रितगुणविधिपरे वाक्ये यजिनानुवादरूपं लिङ्गमपि निर्वपतौ यागलक्षणायामुपपद्यते । यत् द्वयोः कटादिभिर्द्रव्यैर्वेष्टनं प्रधानकाले कर्तव्यम्, तत्परिश्रितशब्दार्थ इति भावः । यस्तु फलभोक्तृसंयोगो यागकल्पकत्वेन सूत्रे उक्तः, स प्रथमपूर्वपक्ष्यापादितसंस्कारकर्मत्वमात्रनिराससूचनार्थ इति न दोषः ॥ #< इति पञ्चमं द्रव्यदेवतासंयुक्तानां यागान्तरताधिकरणम् //># ------------------ #<># (6 अधिकरणम् । ) (a.2 पा.3 अधि.6) विषये प्रायदर्शनात् । Jaim_2,3.16 / ## #< (उपवर्षोदाहृतविषयवाक्योदाहरणं, संगतिनिरूपणं च)># #< यद्यपि सूत्रकारेणोदाहरणसाध्यादि नोक्तं केवलं हेतुमात्रम्; तथापि श्रुतार्थापत्त्या तयोः कल्पनयोपवर्षवृत्तिकृतोदाहृतं वाक्यमुदाहरणत्वेन दर्शयन् आपवादिकीं सङ्गतिं स्पष्टत्वात् तथा फल्गुत्वात् पूर्वपक्षं चानुक्त्वा सिद्धान्तमेवाह># ---------- यत्र त्विति ॥ #<(वत्सोपावसर्जनेन धेनुवियोगाख्येन स्पर्शाप्राप्तेः वत्सनिकान्ता इत्यर्थवादोपपत्तेश्च वत्सस्पर्श एव विवक्षित इति कथनम्)># #< न केवलमालभतौ द्रव्यसंबन्धमात्रेण यागकल्पनम्, अपितु द्रव्यदेवतासंबन्धेन; तस्य प्रकृते अभावान्न यागकल्पनेत्यर्थः /># संस्कारमात्रेति ॥ ## वत्ससंस्कारत्वेनेति ## --------- आलभतेरिति ॥ #<(अत्राधिकरणे पादाध्यायसंगत्योर्निरूपणम्)># #< अत्रच सिद्धान्ते दार्शपौर्णमासिकेषालम्भादयमालम्भः संस्कार्यरूपानुपादेयगुणात् प्रकरणान्तरात् कर्मान्तरमित्यनिश्चितविधेयताकवत्साख्यगुणस्य भेदकत्वात् पादाध्यायसङ्गत्युपपत्तिरिति कौस्तुभे द्रष्टव्यम् >#॥ इति षष्ठं आलंभसंस्कारताधिकरणम् ॥ #<------------------># #< (7 अधिकरणम् । ) (a.2 पा.3 अधि.7)># संयुक्तस्तु ॥ अग्नौ श्रुते "चरुमुपदधाति बृहस्पतेर्वा एतदन्नं यन्नीवारा" इत्यत्र यजमानस्यान्नं बृहस्पतेः कथं स्याद्? यदि न बृहस्पतिर्देवतेत्यर्थाद्बृहस्पतेर्देवतात्वावगतेस्तैत्तिरीयशाखायां "बार्हस्पत्यो bhavatÅ"ti तद्धितपदयुक्तवाक्यशेषश्रवणाच्च द्रव्यदेवतासंबन्धानुमितयागविधानमेवेदम् । तस्य चौषधद्रव्यकत्वेनाग्नेयातिदेशतः स्विष्टकृदादिप्रतिपत्तिप्राप्तौ "चरुमुपदधाती" त्यनेनोपधानं प्रतिपत्तित्वेन विधीयत इति प्राप्ते ---------- #< यद्यपि तैत्तिरीयशाखायां तद्धितश्रवणम्; तथापि विध्यभावाद्विध्यन्तरैकवाक्यत्वभङ्गापत्तेश्च नायं देवतातद्धितः । चरुमुपदधातीत्यनेन च स्थण्डिलनिष्पादकचरुसंस्कारकतयोपधानविधानात् देवतानाकाङ्क्षतया नार्थवादोन्नीतस्यापि देवताविधेः कल्पनम् । अत एव चर्वपेक्षितप्रकृतिद्रव्यस्यैव नीवाररूपस्य विधिकल्पनम् । अतश्च># बृहस्पतेर्ब्राह्मणस्यान्नं नीवारा इत्येवं स्तुत्युपपत्तेर्न बृहस्पतेर्वा इत्ययं देवताकल्पनद्वारा यागकल्पक इति सिद्धम् ॥ 7 ॥ ॥ इति सप्तमं नैवारचरोराधानार्थताधिकरणम् ॥ #< (पादाध्यायानन्तरसंगतिविषयनिरूपणम्)># #< अत्र पूर्वपक्षे निश्चितविधेयताकदेवतारूपगुणकृतभिन्नयागभावनातः उपधानरूपप्रतिपत्तिभावनाभेदात् सिद्धान्तेच तदभावात् पादाध्यायसंगती, तथा पूर्वत्र देवताश्रवणाद्यागकल्पनासंभवे ऽपीह तत्सत्त्वात् संभवत्येव यागकल्पनमिति पूर्वपक्षोत्थानात् प्रत्युदाहरणरूपामातिदेशिकीमानन्तरसंगतिं स्पष्टत्वादनभिधाय उदाहरणपूर्वकं पूर्वपक्षमेवाह># ---------- अग्नाविति ॥ ## #<"नैवारश्चरुर्भवति बृहस्पतेर्वा एतदन्नं यन्नीवारा" इत्युक्त्वा चरुमुपदधातीति श्रुतमिति लिखितं कौस्तुभे; तथापि व्युत्क्रमेणापि लेखने यागार्थत्वपूर्वपक्षोपपत्तेः शास्त्रदीपिकानुसारेणायं वाक्यक्रमो लिखितः >#॥ (बृहस्पतेरित्यनेन देवतासमर्पणमिति शाखान्तरानुसारेणापि निरूपणम्) तत्र नैवारवाक्ये तावद्भवत्याक्षिप्तायां नैवारकरणिकायां भावनायामप्राप्तत्वेन विधिना विहितायां चरोः प्रयोजनाकाङ्क्षत्वात् भावनायाश्चावच्छेदकधात्वर्थापेक्षत्वात् यत्किञ्चिद्धात्वर्थकल्पनस्याऽवश्यकत्वे सत्यपि उपधानस्य द्वितीयया चरुसंस्कारकत्वेन तत्र करणत्वासंभवादवच्छेदकत्वानुपपत्तेरर्थाच्चरुद्रव्यकत्व- सामर्थ्याद्यागस्यैवावच्छेदकत्वं कल्प्यत इत्यभिप्रेत्य पूर्वपक्षे कर्तव्ये देवताभावशङ्कां निरस्यति #<-------- यजमानस्यान्नमिति >#॥ बृहस्पतेरिति षष्ठ्या नीवारसंबन्धावगमात् संबन्धान्तराभावे देवतात्वस्यैव संबन्धत्वाङ्गीकारात् तस्यच यागं विनानुपपत्तेर्यागत्वनिश्चय इत्यर्थः । देवतात्वरूपसंबन्धविशेषपरत्वं शाखान्तरगतवाक्योपसंहारेणापि प्रतीयत इत्याह #<--------- बार्हस्पत्यो भवतीति >#॥ "एतद्वै खलु साक्षादन्नं यदेष चरु" रिति पूर्वनिर्दिष्टचरुशबद्समानाधिकरणबार्हस्पत्यशब्दस्य देवतातद्धितान्तत्वनिश्चयात् तत्तुल्यार्थत्वेनेहापि षष्ठ्या देवतात्वपरत्वावगतिरित्यर्थः ॥ #<(चरूपधानप्रतिपत्तित्वोपपादनम्)># #< किं तर्हि उपधानवाक्येन विधीयते ? इत्यपेक्षायामस्य यागस्य प्रकरणादग्न्यङ्गस्यौषधद्रव्यकत्वसादृश्येनातिदेशप्राप्तप्रतिपत्त्यन्तरबाधेनोपधानं प्रतिपत्तिर्विधीयते । ततश्च सिद्धो यागभावनातः प्रतिपत्तिभावनाया भेद इत्यर्थः । तदिदमाह># ----------- तस्य चेति ॥ #<(बार्हस्पत्य इति न देवतातद्धितः किन्तु प्राग्दीव्यतीय इति निरूपणम्)># #< सर्वत्रहि विध्यपेक्षित evÃrthor'thavÃdakalpyavidhinà विधीयते नत्वनपेक्षितः । तदिह># #<"चरुमुपदधाती" त्यत्र चरुसंस्कारकतयोपधानविध्यनय्थानुपपत्त्या># #<"अध्वर्युं वृणीते" इत्यत्रेव चरोर्विनियोगस्य स्थण्डिलनिष्पादकतया कल्पनात्तदन्यथानुपपत्त्यैव चरुकर्मकभावनायाः प्राप्तत्वेन नैवारवाक्ये विशिष्टविध्यनङ्गीकाराच्चरौः प्रकृतिद्रव्यापेक्षायां नीवारप्रकृतित्वमात्रविधानेन तत्र देवताया अनपेक्षणात् नार्थवादोन्नीतदेवताविधिकल्पनम्, नवा बार्हस्पत्यो भवतीत्यस्य विधित्वकल्पनया तद्विधिपरत्वकल्पनं युक्तमित्यभिप्रेत्य सिद्धान्तमाह>#---------- यद्यपीति । ##॥ अपितु प्राग्दीव्यतीयार्थविहितण्यप्रत्ययस्तद्धित इति शेषः । #<(यागकल्पनाभावेपि उपधानविशिष्टचरुविधानमेवेति निरूपणम्)># चरुसंस्कारकतयेति ॥ एतेन --------- ## ----------- अपास्तम्;#< चरोः कुम्भीष्टकादीनां चतसृणां मध्ये उपधानार्थं मध्यतनेष्टकानिष्कासनेन योजनेन तत्पूरणेन तदिष्टकास्थापनार्थतया विधेयत्वेनेष्टकाविरोधित्वाभावादर्थकर्मत्वपक्षे ऽप्यानुषङ्गिक्याः स्थलनिष्पत्तेरावश्यकत्वेनेष्टकाविरोधस्य दुष्परिहरत्वात् । द्वितीयार्थबाधे प्रमाणाभावाच्चेति भावः >#॥ (बृहस्पतिशब्दस्य ब्राह्मणवाचित्वेन तत्संबन्धित्वमेव नैवारस्तुत्यर्थमित्यर्थवादोपपत्तिः) बृहच्छब्दस्य बृहतिधात्वर्थानुसारेण ब्रह्मशब्दवत् वेदवाचित्वात् पतिशब्दस्य पालयितृवाचित्वात् brÃhmaïÃnäca "तपस्तप्त्वासृजद्ब्रह्म ब्राह्मणान्वेदगुप्तये" इति वेदपालयितृत्वस्मरणात् बृहस्पतिशब्दस्य ब्राह्मणवाचित्वप्रतीतेर् "मुन्यन्नं brÃhmaïasyoktami"tica ब्राह्मणश्राद्धे वानप्रस्थाख्यमुन्यदनीयारण्यनीवारप्राशस्त्यस्मृतेर्ब्राह्मणसंबन्धित्वरूपं बार्हस्पत्यत्वमर्थवादे कीर्तितं नीवारस्तुत्यर्थम्, नतु बृहस्पतिदेवत्यत्वायेत्यभिप्रेत्यार्थवादोपपत्तिं दर्शयति #<--------- अतश्चेति >#॥ यद्यपिवा तैत्तिरीये "ब्रह्म वै देवानां" इत्यर्थवादाद्योगरूपाद्देवपुरोहितं बृहस्पतिमेव वदेत् बृहस्पतिशब्दो नतु केवलयोगेन ब्राह्मणम्; तथापि तत्संबन्धमात्रेणापि नीवारस्तुत्युपपत्तेर्न देवतात्वकल्पनं प्रमाणवदिति भावः । अतश्च नोपधानभावनातो यागभावनान्तरमित्यभिप्रेत्योपसंहरति#< ------------- इति सिद्धमिति //># इति सप्तमं चरोराधानार्थताधिकरणम् ॥ #<---------------># #< (8 अधिकरणम् । ) (a.2 पा.3 अधि.8)># पात्नीवते तु पूर्वत्वाद् अवच्छेदः । Jaim_2,3.19 / "tvëÂraæ पात्नीवतमालभेते" त्यनेन द्रव्यदेवताविशिष्टं यागं विधाय "पर्यग्निकृतं pÃtnÅvatamuts­jantÅ"ti श्रुतम् । तत्रोभयदेवत्यस्य पूर्वयागस्य "आग्नेयं चतुर्धा करोती" तिवत्केवलपात्नीवतपदेनानुवादायोगात्पर्यग्निकरणादेश्च विधेयस्य गुणस्यातिदेशेनैव प्राप्तत्वादितराङ्गपरिसङ्ख्यायां च त्रैदोष्यापत्तेः पर्यग्निकृतपदस्यानुवादत्वमङ्गीकृत्य कर्मान्तरविधिरेवायमिति प्राप्ते ---------- #< प्रत्यभिज्ञानान्न कर्मान्तरम् । न चानुवादानुपपत्तिः; सत्यप्यग्नीषोमादिवत्त्वष्ट्टपत्नीवतोर्व्यासज्यवृत्तिदेवतात्वे मनोतास्थाग्निशब्दवल्लक्षणयाभिधानोपपत्तेः । वस्तुतस्तु पृथक्तद्धितश्रवणाद्देवताद्वयमेवेदम् । एकवाक्योपादानाच्च समुच्चयः । अतो डित्थडबित्थयोर्माता डित्थस्य मातेतिवच्छक्यत एव केवलेन पात्नीवतपदेनानुवादः । अतः पूर्वकर्मानुवादेन गुण एव विधीयते । नच विधेयाभावः; वृत्तपर्थग्निकरणस्यैव क्तप्रत्ययान्तार्थस्य विधेयत्वात् । तस्य च गृहमेधीयाज्यभागन्यायेन प्राकृतस्यैवातिदेशतः पूर्वप्रवृत्त्या विधेयत्वात् कॢप्तोपकारकत्वेन च तेनैव नैराकाङ्क्ष्यादतिदेशकल्पनेनोत्तराङ्गानामर्थादेव निवृत्तौ त्रैदोष्यानापत्तेः । वृत्तपर्यग्निकरणत्वस्य च पूर्वाङ्गेष्वकृतेष्वसंभवात्तान्यप्याक्षिप्यन्ते । नच क्तप्रत्ययबलेन प्रमाणान्तरप्रमितत्वावगमादति- deÓÃpratibandhakatvam;prok«itÃbhyÃmulÆkhalamusalÃbhyÃmityÃdÃviva प्रमाणान्तराभावे ऽपि एतद्विधिविधेयस्यापि क्तप्रत्ययोपात्तत्वे बाधकाभावात् ॥ 8 //># इत्यष्टमं पात्नीवतानुवादत्वाधिकरणम् ॥ #<-----------------># #< (प्रतियोगिज्ञानार्थं tvëÂravÃkyodÃharaïaæ, तत्र यागानुमाननिश्चयः, अध्यायपादाधिकरणसंगतयश्च)># #< पूर्वपक्षे पर्यग्निकृतवाक्ये कर्मभेदस्य साधनात् भेदप्रतियोगिज्ञानार्थं पूर्वयागविधायकं वाक्यमुदाहरति># ---------- ##// यजतिस्तु द्रव्यफलभोक्तृसंयोगादिति पूर्वोक्तन्यायेन यागानुमानस्य निस्सन्दिग्धत्वात् यागं विधायेत्युक्तम् । विषयवाक्यमुदाहरति #<---------- पर्यग्निकृतमिति >#॥ पत्नीवद्देवतालक्षणस्यानिश्चितविधेयताकस्यैव भेदकत्वविचारात्प्रकरणसंगतिं पूर्वत्रार्थवादस्य देवतात्वबोधकत्वे निरस्ते ऽपीह विधिगततद्धितस्य देवतात्वपरत्वनिश्चयादस्तु तर्ह्यत्र यागानुमानमिति पूर्वपक्षोत्थानात् प्रत्युदाहरणरूपामनन्तरसङ्गतिं च स्पष्टत्वादनुक्त्वा पूर्वपक्षमेवाह#< ---------- तत्रेति >#॥ (द्विदैवत्यस्येकदैवत्यपदेनाननुवादात् पूर्वयागप्रकृतिको दर्शपूर्णमासप्रकृतिको वान्ययागो ऽत्राभिमतः । अग्नीषोमीयप्रकृतित्वोक्तिस्तु वार्तिके ऽनास्थयेति निरूपणम्) यद्यपि पूर्वयागोपस्थापकं प्रकरणमस्ति; तथापि तस्य पत्नीवद्दैवतत्वासंभवेन तेन पदेनानुवादायोगात् कर्मान्तरत्वं साधयति #<--------- उभयदेवत्यस्येति ॥ आग्नेयमिति >#॥ यथैवाग्नेयपदे सामर्थ्यभङ्गभयेन केवलाग्निपदादुत्पन्नतद्धितानुरोधेन नाग्नीषोमीयग्रहणम्, तद्वदिहापीत्यर्थः । विधेयान्तराभावादपीह यागान्तरविधेरावश्यकत्वं दर्शयति #<---------- पर्यग्निकरणादेश्चेति >#॥ अङ्गान्तरसाधारण्येनातिदेशतः प्राप्तिं सूचयितुमादिशब्दो ऽथवा पर्यग्निकरणोत्तरकालसंग्रहार्थो द्रष्टव्यः । ##॥ पर्यग्निकरणकर्मीभूतद्रव्यवाचके पर्यग्निकृतपदे द्रव्यस्य विशेष्यस्य निष्कृष्य विधाने ऽपि विशेषणांशे प्राप्तत्वादनुवाद इत्यर्थः । ततश्च द्रव्यदेवतासंबन्धस्य यागकल्पकस्य सत्त्वात् उत्सृजतौ यागलक्षणया कर्मान्तरविधिरित्याह #<------------ कर्मान्तरेति >#॥ patnÅvacchabdasyÃÓvivÃjiÓabdavadrƬhatvena देवतान्तरपरत्वान्न तावत् पूर्वयागमुत्सृजतिनानूद्य तत्र विधानसंभवः; utpattiÓi«ÂatvëÂrÃvarodhÃt / अत एव नानुवादः; नापि पर्यग्निकरणाव्यवहितोत्तरकालस्य तस्मिन् संभवः; निष्ठाप्रत्ययस्य व्यवहिताव्यवहितसाधारणभूतकालमात्रवाचित्वेन लक्षणापत्तेरिति विधेयान्तरनिरास एवकारेण सूचितः । अतो ऽत्र देवतागुणसामान्येन पूर्वयागप्रकृतिककर्मान्तरविधिर्युक्त इत्यर्थः । यत्तु पक्षान्तरेण दर्शपूर्णमासप्रकृतिकत्वं कौस्तुभे उक्तम्, तत्पर्यग्निकृतशब्दस्य पशुपुरोडाशसाधारणतया पुरोडाशद्रव्यकत्वपक्षे देवतासादृश्यापेक्षया द्रव्यसादृश्यस्य बलवत्त्वाभिप्रायेणेति न विरोधः । यदातु पशुपरत्वं, तदोभयसादृश्येन पूर्वयागप्रकृतिकत्वे निस्सन्दिग्धे ऽपि अग्नीषोमीयप्रकृतित्वं यत्पक्षान्तरेण वार्तिके उक्तं, तत्पूर्वपक्षत्वादनास्थयाग्नीषोमीयप्रकृतित्वे ऽप्यविरोध इति न्यायसुधायां स्पष्टमेवानास्थयेत्यावेदितम् ॥ #<(विशेषणविशेष्यभावस्थले व्यासज्यवृत्तिदेवतात्वमिति न्यायसुधामतरीत्योभयदेवत्वे ऽपि प्रत्यभिज्ञानोपपादनम्)># #< अग्निशुच्योस्तु देवतात्वेनान्वयात् तस्याश्चोद्देश्यत्वमात्रेण क्रियासाधनत्वात् अमूर्तस्य निर्गुणस्यापि चोद्देश्यत्वोपपत्तेः क्रियासाधनत्वान्यथानुपपत्त्या विशेषणविशेष्यभावानवगमे ऽपि तदनभ्युपगमे प्रत्येकमन्वयायाख्यातस्यावृत्त्यापत्तेः प्रधानभूताख्यातावृत्तेश्चात्यन्तान्याय्यत्वात् प्रत्येकञ्च देवतापत्तेर्गुणभेदेनादृष्टकल्पनापादककर्मभेदप्रसङ्गादेकक्रियावशीकारावसायात् तदन्यथानुपपत्त्या विशेषणविशेष्यभावावगतिरिति चित्राधिकरणे न्यायसुधालेखनात् समानाधिकरणपदद्वये विशेषणविशेष्यभावाङ्गीकारेण तदुत्तरप्रत्ययेनैकमेव व्यासज्यवृत्ति देवतात्वमुच्यत इति तन्मतमनुसन्धायाह># ------------ सस्यपीति । मनोतास्थेति ॥ ## #<"त्वं ह्यग्ने प्रथमो मनोते"># ##॥ (प्रत्येकतद्धितेन प्रत्येकदेवतात्वेपि पात्नीवतपदानुवादत्वं, उत्सृजतिनार्थप्राप्तत्यागानुवादः, तेनेतराङ्गोत्सर्गवादनिरासश्च) पूर्वत्रास्वरसं सूचयन् पक्षान्तरेण अनुवादोपपत्तिं दर्शयति ---------- वस्तुतस्त्विति षणविशेष्यभावे विशेषणवाचकपदोत्तरप्रत्ययस्य साधुत्वमात्रार्थत्वकल्पनापत्तेस्तदपेक्षया तस्यार्थवत्त्वमभ्युपेत्य तत्तत्प्रत्ययोपात्तार्थैश्च तत्तत्प्रकृत्यर्थान्वयौचित्ये सति शब्दान्तरादिना देवतार्थभेदस्यावश्यकत्वात् द्वयोर्देवतात्वयोः प्रथमतो भावनान्वयेप्येकवाक्योपात्तत्वेनैकस्यां क्रियायां समुच्चयोपपत्तेः कर्मभेदाप्रसक्तेः देवतात्वभेदे ऽपि न क्षतिरिति पृथक् तद्धितश्रवणादित्यादिनास्वरसः सूचितः । ##॥ उत्सृजतिना यागमुद्दिश्यपर्यग्निकरणविधाने ऽपि प्रकरणात् पूर्वयागोपस्थितेः तस्यच वस्तुत एव पात्नीवतत्वात् पात्नीवतपदमनुवादः । अतएव न विशिष्टोद्देशोपि । ## -----------#< उत्सृजन्तीत्याख्यातेन यथोक्तपर्यग्निकरणविधौ अर्थसिद्ध उपरितनाङ्गोत्सर्गो धातुनानूद्यते इत्यधिकरणमालोक्तं># ---------- अपास्तम्; ##॥ (गृहमेधीयाज्यभागविधिरिव फलतः परिसंख्यार्थं पुनःश्रवणम्) ##॥ यथा गृहमेधीयेष्टिं प्रकृत्याज्यभागौ यजतीति पुनःश्रवणं फलतः परिसङ्ख्यार्थम्, तद्वन्दिह पर्यग्निकरणपुनःश्रवणमित्यर्थः । ## अतिदेशलोपे सति पर्यग्निकरणपूर्वभाव्यङ्गानामपि परिसङ्ख्यापत्तिरित्यत आह #<-------- वृत्तेति >#॥ नात्र पर्यग्निकरणमात्रं गुणः, अपितु क्तप्रत्ययान्तत्वात् पशुगतं कृतपर्यग्निकरणत्वम् । तस्यच पूर्वाङ्गेष्वकृतेष्वसंभवात् तदङ्गानुष्ठानसिद्धिः । अतएव इडान्तेतिवदन्तशब्दाभावे ऽपि न क्षतिरित्यर्थः । नचाज्यभागयोरनुष्ठेयतया प्रतीतयोः प्रमाणान्तरं विनापि गृहमेधीयाङ्गत्वप्रतीतेरतिदेशप्रतिबन्धकत्वोपपत्तावपि पर्यग्निकरणान्तत्वस्य क्तप्रत्ययेन प्रमाणान्तरविहितत्वावगतेरतिदेशोपजीवित्वेन तत्प्रतिबन्धकत्वानुपपत्तिरित्याशङ्कां निरस्यति #<----------- नचेति >#॥ निष्पन्नत्वप्रतीतेरेतद्विधिविधानोत्तरकालीनाभिप्रायेणोपपत्तेरित्यर्थः । नच -------- एवमेतद्विधिविधेयत्वे कृतपर्यग्निकरणत्वनिर्देशात् पर्यग्निकरणमात्रस्यैवानुष्ठानापत्तिरिति -------- वाच्यम्; अत्र पर्यग्निकरणान्तविध्यभावेनातिदेशतः प्राप्स्यमानेन पर्यग्निकरणेन यादृशी भूतपर्यग्निकरणता संबध्यते तादृश्या एव ततः पूर्वंविधानेन यथाप्राप्तोपादानात् तदन्तानुष्ठानोपपत्तेरिति भावः ॥ #<(पूर्वोत्तरकल्पप्रयोजननिरूपणम्)># #< प्रयोजनं tvëÂrayÃgÃpek«ayà यागान्तरानुष्ठानं पूर्वपक्षे । सिद्धान्तेतु tvëÂrayÃgasya पर्यग्निकरणान्ताङ्गानुष्ठानेन जीवत एव पशोर्यानि हृदयाद्यङ्गानि तेषां त्वष्टृपत्नीवदुद्देशेन याग इति स्पष्टत्वान्नोक्तम् >#॥ इत्यष्टमं पात्नीवतानुवादत्वाधिकरणम् ॥ #<-------------># #<(9 अधिकरणम् । ) (a.2 पा.3 अधि.9)># अद्रव्यत्वात् कवेले कर्मशेषः स्यात् । Jaim_2,3.20 / अद्रव्यत्वात्तु ॥ अनारभ्य श्रुतं ------ "एष वै हविषा हविर्यजति यो ऽदाभ्यं गृहीत्वा सोमाय यजते" इति । तथा "परा वा एतस्यायुः प्राण एति यो ऽशुं g­hïÃtÅ"ti । अत्र हविः सोमः स एव देवता स एव द्रव्यमिति प्रथमार्थवादस्यार्थः । प्राण आयुर्मर्यादामभिवर्धत इति द्वितीयस्य । तत्र न तावदत्र ग्रहणमेव ज्योतिष्टोमे विधीयते; संस्काररूपस्य ग्रहणस्यावघातादिवदंश्वदाभ्यनामकत्वानुपपत्तेः । द्वितीयान्तयोस्तयोः संस्कार्यद्रव्यनामत्वाङ्गीकारे तु अव्यभिचरितक्रतुसंबन्धाभावान्न द्रव्यमात्रोद्देशेन ग्रहणविधिसंभवः । अतो द्रव्यदेवताविशिष्टयागान्तरविधानमेवेदम्; अदाभ्यपदेन हिंसानर्हसोमाख्यद्रव्यस्यांशुपदेन च निर्यासद्रव्यस्याभिधानात् । द्वितीया चोभयत्र सक्तुन्यायेन । देवता त्वेकत्र सोमो ऽन्यत्र प्रजापतये स्वाहेति मन्त्रवर्णात्प्रजापतिः । गृह्णातिश्चाद्ये ऽनुवादो द्वितीये यागलक्षकः । तयोश्च यागयोः प्राकरणिकैतत्समानजातीयतैत्तिरीयशाखास्थवाक्याज्ज्योतिष्टोमाङ्गत्वमिति प्राप्ते ---------- #< गृह्णतौ यागलक्षणायां प्रमाणाभावादाद्यवाक्ये गुणसंक्रान्तशक्तिना विधिना ग्रहणस्यैव विधेयत्वावगमाच्चोभयत्रापि ग्रहणमेवोक्तसंज्ञकं उक्तसंज्ञकद्रव्यसंस्कारकत्वेन वा विधीयते । एवञ्च विनियोगभङ्गो ऽपि द्वितीयाया न कल्पितो भवति । देवता तु सोमरूपा आद्यवाक्ये ग्रहणे एवान्वेतीति देवताविशिष्टं ग्रहणमेव तत्र विधीयते, द्वितीये तु># #<"उपयाम गृहीतो ऽसि प्रजापतये त्वा जुष्टं g­hïÃmÅ"ti मन्त्रवर्णाद्ग्रहणाङ्गतया देवताप्राप्तिर्द्रष्टव्या । होममन्त्रस्तूत्तरभावियागोपकारकत्वमादाय नेयः । देवताविशिष्टग्रहणद्वये च># प्राकरणिकवाक्येन ज्योतिष्टोमाङ्गत्वस्य तदुपपाद्यत्वस्य च बोधोपपत्तेर्न कश्चिद्विरोधः । प्रयोजनं पूर्वपक्षे यागस्याङ्गत्वाद् यथाशक्तिन्यायविषयत्वं, सिद्धान्ते प्रधानत्वान्नेति ॥ 9 ॥ ॥ इति नवममदाभ्यनामताधिकरणम् ॥ ------------------ #<># (अनारभ्यत्वोक्तिप्रयोजनं, प्रथमार्थवादार्थनिरूपणोपयोगः, अध्यायप्रकरणानन्तरसंगतिश्च) विषयवाक्यमुदाहरति #<---------- अनारभ्येति >#॥ प्रकृतस्य यागस्योपपादकस्या सत्त्वेन ग्रहणे देवतान्वयसंभववादिनः सिद्धान्तिनो हेतुनिरासाय पूर्वपक्षसाधकतयानारभ्याधीतत्वोपन्यासः । तन्निरासश्चाग्रे व्यक्तीभविष्यति । सोमायायजत इत्यत्र सोमपदस्य लतेन्दुसाधारणत्वे ऽपि "संदिग्धेषु vÃkyaÓe«Ãdi"ti न्यायेन हविषा हविर्यजत इतिवाक्यशेषाद्धवीरूपसोमपरत्वावगतिसिध्यर्थं प्रथमार्थवादार्थमाह #<---------- अत्रेति । प्राण इति># ॥ प्राणवायुरेतस्य यजमानस्यायुर्मर्यादामतिक्रम्य वर्तते, वर्धते इत्यर्थः । पूर्वपक्षे यागान्तरे देवतालक्षणगुणस्य विधेयत्वात् सिद्धान्तेच ग्रहणे विधेयत्वात् स्वरूपेण निश्चितविधेयत्वस्यापि उद्देश्यनिरूपितत्वरूपेणानिश्चितविधेयताकस्य यागभेदकत्वाभेदकत्वविचारादध्यायप्रकरणसङ्गती । तथा पर्यग्निकृतवाक्ये यागानुवादेन गुणविधानादङ्गान्तरविधाने निरस्ते तत्प्रसङ्गादिहापि तन्निराकरणात् प्रासङ्गिकीमनन्तरसङ्गतिं च स्पष्टत्वादनभिधाय पूर्वपक्षमेवाह#<--------- तत्रेति >#॥ (देवताविशिष्टयागान्तरविधान एव तात्पर्यमित्युपपादनम्) तत्र ग्रहणविध्यनुपपत्त्या यागान्तरविधिपूर्वपक्षं समर्थयितुं तदसंभवमुपपादयन् अंश्वदाभ्यपदयोर्नामधेयत्वमङ्गीकृत्य प्रथमतस्तद्विधिं निरस्यति #<------- न तावदिति ॥ नामकत्वानुपपत्तेरिति >#॥ ग्रहणस्य संस्कारकर्मणः संस्कार्यावच्छेदेनैव व्यवच्छेदसिद्धेरङ्गतया संकल्पादौच नामधेयानपेक्षणात् गृह्णातेः सकर्मकत्वान्नित्यं कर्मसाकाङ्क्षत्वेन तदभावे ग्रहणविधानानुपपत्तेरदाभ्यशब्दस्य हिंसानर्हसोमद्रव्यवचनत्वादंशुशब्दस्य निर्यासे शक्तत्वेन च नामत्वानुपपत्तेरित्यर्थः । सकर्मकत्वानुरोधेन द्रव्यपरत्वं वक्तव्यं निरस्यति #<------- द्वितीयान्तयोरिति ॥ द्रव्यमात्रोद्देशेनेति >#॥ द्रव्यमात्रोद्देशेन ग्रहणविधाने आज्यद्रव्यस्यापि तदापत्तेरदाभ्यवाक्ये यागविशिष्टद्रव्योद्देशेन तत्संभवे ऽपि विशिष्टोद्देशत्वेन ज्योतिष्टोमे सोमदेवताया अप्राप्तत्वेन तस्या अपि विधेयत्वापत्त्याच वाक्यभेदापत्तेर्देवताविशिष्टग्रहणविधाने च समाप्तपुनरात्तत्वदोषापत्तेश्च न ग्रहणविधिसंभव इत्यर्थः । अस्तुवा ग्रहणे देवतावैशिष्ट्यम्, तथाप्यैन्द्रवायवं गृह्णातीत्यत्रेव प्रकृतस्य यागस्योपपादकस्याभावान्न तत्संभवः । अतो ग्रहणे ऽसंभवन्निवेशदेवतारूपगुणाद्यागान्तरमेव विधीयत इत्यभिप्रेत्याह#< --------- अत इति >#॥ (प्राचीनसंमतातिदेशिकद्रव्यप्राप्तिपक्षनिरासः) प्राचीनैरंश्वदाभ्यपदयोर्यागान्तरनामधेयत्वाङ्गीकारेण गृह्णातिचोदनासामान्यात् ज्योतिष्टोमधर्मातिदेशेन द्रव्यदेवतासंबन्ध उपपादितः । तस्य यागत्वनिश्चयोत्तरमतिदेशप्रवृत्तेस्तस्यच द्रव्यदेवतासंबन्धवत्त्वाधीनत्वेन द्रव्यसंबन्धस्य प्रथमत आवश्यकत्वादनुपपत्तिं सुचयन्निव द्रव्यप्राप्तिमुपपादयति #<---------- अदाभ्यपदेनेति ॥ एकत्र सोम इति >#॥ अदाभ्यवाक्ये सोमायेति चतुर्थ्यन्तपदसमर्पित इत्यर्थः ॥ #<(यागविधावपि प्रथमवाक्ये गृह्णातिरनुवादः द्वितीये यागलक्षकः, यागद्वयमिदं ज्योतिष्टोमाङ्गम्)># आद्ये इति ॥ #<आद्यवाक्ये यजतेः प्रत्यक्षत एव श्रवणात् तस्यच सोमद्रव्यकत्वसादृश्येन ज्योतिष्टोमविकारत्वात् तदतिदेशप्राप्तग्रहणानुवादः, द्वितीये यजत्यश्रवणाल्लक्षक इत्यर्थः /># एतत्समानजातीयेति ॥ #<"देवा वै यत् यज्ञे ऽकुर्वत तदसुरा अकुर्वत ते देवा अदाभ्ये छन्दांसि सवनानि समवस्थापयन्नि" त्यादिना अदाभ्यस्य तथा># #<"देवा वै प्रबाहुग्रहानगृह्णत स एतं प्रजापतिरंशुमपश्यत्तमगृह्णीते" त्यादिनांशोर्ज्योतिष्टोमप्रकरणे तैत्तिरीयाणां षष्ठे प्रपाठके षष्ठे काण्डे आम्नातं वाक्यद्वयं तस्मादित्यर्थः >#॥ (संस्कारस्य विधाने उक्तवाक्यतात्पर्यं, प्रथममते देवतावाप्तिर्वैधी, द्वितीये लौङ्गेकीत्यादिनिरूपणम्) यागलक्षणायामिति ॥ ## उक्तसंज्ञकमिति ## #<"यत्ते सोमादाभ्यं नाम jÃg­vÅ"ti मन्त्राददाभ्यपदस्य सोमद्रव्यपरत्वप्रतीतेश्च तत्रापरितुष्य द्रव्यनामत्वमेव न्यायसुधास्वारस्याद्युक्तमभिप्रेत्य पक्षान्तरमाह># --------- उक्तसंज्ञकद्रव्येति ॥ ## -------- देवतात्विति ##॥ देवताविशिष्टं ग्रहणमेवेति । ## #<"शुक्रं ते># #<शुक्रेण g­hïÃmÅ"ti लिङ्गविनियुक्तमन्त्रावरोधे सति सोमलिङ्गस्य यत्ते सोमेति मन्त्रस्य सन्निधिमात्रेण ग्रहणे प्राप्तिः संभवति । नवा देवतामात्रविधाने># #<"अदाभ्यं गृहीत्वे" त्यस्यानर्थक्यं परिहर्तुं शक्यम् । अतो ऽप्राप्तत्वाद्देवताविशिष्टग्रहणमेव विधेयंनत्वेकतरदित्यर्थः । कथं तर्हि># #<"यत्ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहा प्रजापतये स्वाहे" ति मन्त्रयोर्हेमीयदेवतालिङ्गकयोर्देवताया ग्रहणाङ्गत्वे उपपत्तिरित्यत आह>#-------- होममन्त्रस्त्विति ॥ ##॥ (प्रकाशकारसंमतपूर्वोत्तरकल्पफलनिरासेन प्रयोजनान्तरापादनम्) अत्रच प्रकाशकारैः पूर्वपक्षे विश्वजिदादिवत् कल्प्यफलसोमयागान्तरमिदम् । ज्योतिष्टोमाङ्गेतु ग्रहयागद्वयमधिकमस्त्येव । सिद्धान्तेतु तावदेवेति प्रयोजनमुक्तम् । तत्पूर्वपक्षे ऽपि प्राकरणिकवाक्ययोर्ग्रहणान्तरविधायकत्वे प्रमाणाभावे ऽनारभ्याधीतैतद्वाक्यद्वयविहितयागद्वयविनियोजकत्वस्यैव सिद्धान्त इवोपपत्तावश्रुतफलकल्पनस्य चानापत्तेरयुक्तमित्यभिप्रेत्य स्वयमङ्गत्वानुरूपं प्रयोजनान्तरमाह #<---------- प्रयोजनमिति >#॥ इति नवममदाभ्यग्रहनामताधिकरणम् ॥ #<----------------># #< (10 अधिकरणम् । ) (a.2 पा.3 अधि.10)># अग्निस्तु ॥ अनारभ्यैव श्रुतम् "य एवंविद्वानग्निं cinotÅ"ti । तत्र चिनोतिना नाग्निसंस्कारार्थत्वेन चयनविधिः, अपितु अग्निसंज्ञकस्य यागस्यैव विधिः; "अथातो ऽग्निमग्निष्टोमेनानुयजन्ति तमुक्थ्येन तमतिरात्रेण तं द्विरात्रेणे" त्याद्युत्तरवाक्येषु अग्निष्टोमादियज्ञानामग्न्यनुयजनत्वरूपगुणाम्नानात् । नहि अग्न्यनुयजनत्वमग्नेरयागत्वे ऽवकल्पते; देवदत्तमनुगच्छति यज्ञदत्त इत्यादौ तुल्यक्रियायोगे एवानुशब्ददर्शनात् । अतश्चाग्निसंज्ञकस्य यागस्य तस्मिन्नेव वाक्ये विधौ गौरवापत्तेर्विद्वद्वाक्य एव चिनोतिना लक्षणया तद्विधानम् । स चाव्यक्तत्वात् ज्योतिष्टोमविकारः । उत्तरवाक्यैश्च तस्य क्रत्वङ्गत्वसिद्धिः । "इष्टकाभिरग्निं चिनुते" इत्यनेन चयनस्य प्राप्तत्वाच्चिनोतिर्निर्वपतिवदनुवादश्चयनस्येति प्राप्ते ---------- #< पाकमनुभुङ्क्त इत्यादौ तुल्यक्रियायोगाभावे ऽप्यनुशब्ददर्शनान्न तदनुरोधेनाग्निशब्दस्य चयनशब्दस्य च यागपरत्वकल्पना युक्ता । अतो विद्वद्वाक्ये चयनमेवाग्निसंस्कारार्थं विधीयते । अग्निशब्देनच यद्यपि शक्त्या ज्वलन एवाभिधीयते; तथापि तदर्थत्वे vaiyarthyÃpatternirƬhalak«aïayà आहवनीयादिपरत्वावसायात्तदुद्देशेनैव चयनं संस्कारकतया विधीयते । संस्कारश्च सामर्थ्याच्चयननिष्पादितस्थण्डिलस्थापनरूपः । स्थापितस्याग्नेरुपयोगापेक्षायामथात इति># वाक्येन तस्य ज्योतिष्टोमाङ्गत्वेन विधानम् । अत्राहि अग्निशब्देन चयननिष्पादितस्थण्डिलस्थापितो ऽग्निश्चयनमेव वा लक्षणयाभिधीयते । अग्निष्टोमशब्दश्च जातिन्यायेन संस्थावचनो ऽपि व्यक्तिन्यायेन ज्योतिष्टोममेव प्रचुरप्रयोगादभिधत्ते पार्थशब्द इवार्जुनम् । अतश्च ज्योतिष्टोमत्वमेव लाघवादुद्देश्यतावच्छेदकं न त्वग्निष्टोमसंस्थावत्त्वमपि । यद्यपि च चयनस्य ज्योतिष्टोमप्रयोगसंवलितत्वादनुष्ठानसादेश्यादेव तदङ्गत्वसिद्धिः; तथापि पशुकामश्चिन्वीतेत्यादिवाक्यैरग्नेः काम्यत्वावगमात् क्रत्वङ्गत्वप्रतिप्रसवार्थं तन्न विरुध्यते ॥ ## #<"अग्निः सोमाङ्गं वेच्छतामि" त्यादिवचनाद्वैकल्पिकः । अग्निपक्षे चोत्तरवेद्यां ह्यग्निश्चीयत इति वचनादुत्तरवेद्या समुच्चयः । तदभावे चोत्तरवेदिमात्रम्; उत्तरवेद्यामग्निं निदधातीति वचनात् । अतश्च तमुक्थ्येनेत्यादिवाक्यानि वैकल्पिकत्वाद्विकृतिविशेषे तन्नियमार्थानिचयनाश्रितश्येनाकारतादिफलार्थगुणानां प्राप्त्यर्थानि चेति दशमे वक्ष्यते ॥ 10 >#॥ ॥ इति दशममग्निचयनसंस्कारताधिकरणम् ॥ #<----------------># #< (अध्यायाधिकरणसंगतयः । अग्निञ्चिनोतीत्यत्राग्नेः चयनोत्पाद्यत्वसंस्कार्यत्वयोरसंभवात् स्थण्डिलनिर्वर्तकतया संस्कार्यत्वविवक्षणे वाक्यवैयर्थ्यात् यागान्तरविधानमिति पूर्वपक्षः)># ## --------- अनारभ्यैवेति ॥ ## ------------ तत्रेति ॥ #<(वार्तिकोक्तपूर्वपक्षप्रकारतन्निरासाभ्यां प्रकृतपूर्वपक्षापेक्षितवाक्योदाहरणम्)># #< अत्र वार्तिके ऽअथातो 'ग्नि' मित्यादिवाक्येष्वग्निं यजतीति सामानाधिकरण्येन यागनामत्वावगमात् उत्पत्तिवाक्ये ऽपि चिनोतेर्यागपरत्वम् । अथात इत्यादिवाक्यचतुष्टयेन तद्यागानुवादेन तत्तत्संस्थापकत्वविधिः । द्विरात्रादिवाक्यैः दशभिर्द्विरात्रादिकालास्तत्रैववैकल्पिका विधीयन्ते । तत्रत्यानुशब्दश्च 'एष वाव प्रथमो यज्ञो yaj¤ÃnÃmi'tyanena प्राप्ताग्निष्टोमोत्तरकालतानुवादः उक्थ्यादिवाक्येषुच यजतिमात्रस्यैवानुषङ्गो नानुशब्दस्य; अनुवादत्वासंभवात्, तस्यच यागान्तरस्य ऋध्नोत्येवेत्यार्थवादिकं रात्रिसत्रे प्रतिष्ठेव ऋद्धिः फलमिति यागत्वसाधकं पक्षान्तरमुक्तम् । तदग्निपदस्य rƬhasya; सामानाधिकरण्यमात्रेण नामत्वायोगात् सामानाधिकरण्यस्यचाग्निशब्दे ऽनुशब्दयोगनिमित्तद्वितीयान्तत्वेन दुरुपपादत्वात् अन्यथानुशब्दयोगनिमित्त- द्वितीयान्तत्वेन दुरुपपादत्वात् अन्यथानुशब्दसापेक्षत्वापत्तेरिति कौस्तुभे दर्शितरीत्यायुक्तमभिप्रेत्य वार्तिकोक्तपक्षान्तरमवलम्ब्य यागरूपत्वं साधयितुमुपयुक्तानि वाक्यान्युदाहरति># -------- अथातो ऽग्निमिति ॥ ##॥ (आहवनीयाबाधेन प्रक्षेपाधाराहवनीयाधारतया विद्वद्वाक्ये चयनविधिरिति पूर्वपक्षः) अत्रोत्तरवाक्येषु अग्निष्टोमवाक्यगतानुयजतिपदयोरनुषङ्गः । ##॥ अथातो ऽग्निमिति द्वितीयाया लक्षणार्थकानोः "anurlak«aïe"ti सूत्रेण कर्मप्रवचनीयसंज्ञाविधानात् तद्योगनिमित्तत्वादग्निष्टोमादिवृत्त्यनुयजनप्रतियोगित्वार्थत्वावगतेरग्निप्रतियोगिकानुयजनत्वरूपाम्नानमित्यर्थः । गुणप्रकरणसङ्गतिं सूचयितुं ##त्युक्तं । तस्य गुणस्याविशमानत्वेन भेदकतां साधयति #<---------- नहीति >#॥ यागत्वे निश्चिते तत्राऽहवनीयप्राप्त्या तत्प्रख्यन्यायेन नामत्वमग्निपदस्याभिप्रेत्याह #<--------- अतश्चेति /># ##॥ अथात्.ओग्निमित्यस्मिन्नेव वाक्ये तद्विधौ तद्यागतत्प्रतियोगिकानुभावस्यापि विधानेन विशिष्टविधिगौरवापत्तेरित्यर्थः । विद्वद्वाक्य एवेत्येवकारेणान्याक्षिप्तत्वेन यागविधिपरत्वसूचनेनेष्टकावाक्यस्य तद्विधित्वनिरासः सूचितः । तत्रेष्टकानां यागे करणत्वानुपपत्त्या शक्यार्थस्यैव चयनस्य विधेयत्वादित्याशयः । ##॥ कालविधिपरेष्वप्येषु वाक्येषु फलवतो ऽग्निष्टोमादेरुपस्थितत्वात् तद्वाचकपदान्तरकल्पनया कल्पितवाक्येन तदुद्देशेन विनियोगविधानात् क्रत्वङ्गत्वसिद्धिः । इतरथा अग्निष्टोमोद्देशेनाग्न्यनुभावस्य अग्नेश्चाङ्गत्वेन विधाने वाक्यभेदापत्तेरिति भावः । ##॥ यद्यपि पूर्वपक्ष्युपपादितरीत्याग्निपदवाच्यज्वलनाद्युद्देशेन न चयनविधिः संभवति; तथाप्यग्निपदवाच्ययागोद्देशेन तद्विध्युपपत्तेस्तस्यच साक्षाद्यागे ऽसंभवे #<आनर्थक्यतदङ्गन्यायेन># तदन्तरङ्गप्रक्षेपरूपाङ्गे ऽवतारे आहवनीयाबाधेनापि चयननिवेशसंभवात् प्रक्षेपाधाराहवनीयाधारतया चयनविधानाच्चयनप्राप्तिरित्यर्थः ॥ #<(चयननिष्पादितस्थण्डिलस्थापनरूपाहवनीयसंस्कारविधान एव विद्वद्वाक्यतात्पर्यम्)># #< चिनोतेर्यागलक्षणाया इष्टकावाक्ये विशिष्टविधिगौरवस्य चाङ्गीकारापेक्षयैकत्र विद्वद्वाक्ये ऽग्निपद एव># ## -------- पाकमनुभुङ्क्त इति ##-------- अत्रहीति ॥ ## ---------- अग्निष्टोमशब्दश्चेति ## एतेन --------#< अग्निष्टोमसंस्थाविधानं पूर्वपक्ष्युक्तं># --------- परास्तम्;#< अत एव तस्य यागरूपत्वस्य सिद्धत्वाद्यजतिः साधुत्वार्थमनुवादः, अथातःशब्दावपि पूर्वोक्तरीत्या प्राप्तार्थत्वादनुवादौ । अतः केवलं ज्योतिष्टोमोद्देशेनाधिकरणीभूताहवनीयस्थापनरूपसंस्कारद्वारा चयनमङ्गतया विधीयत इत्यर्थः >#॥ (ज्योतिष्टोमप्रयेगसंवलितस्यापि चयनस्य क्रत्वङ्गत्वप्रतिप्रसवः) ##॥ दीक्षणीयादिसोमप्रयोगसंकीर्णसावित्रहोमोखासंभरणदीक्षणीयादिवैशेष् इकगुणशिक्य- प्रतिमोचनाद्यङ्गकलापवत्त्वेन ज्योतिष्टोमप्रयोगसंवलितत्वमित्यर्थः । क्रत्वङ्गत्वप्रतिप्रसवार्थमिति ॥ एतच्च नित्यात्काम्यस्येत्यादिद्वात्रिंशत्तमश्लोकविवरणे विधिरसायनकृदुपपादितरीत्योक्तम् ॥ #<(अथात इत्यादिवाक्यानामप्राप्तक्रत्वङ्गत्वबोधनार्थत्वमिति स्वमतोपपादनम्)># वस्तुतस्तु --------- ## एतेन ------ ## --------- अपास्तम्;#< अग्निचयनस्य काम्यत्वपक्षे ऽग्निमिति द्वितीयाभङ्गेनाधारताया लक्षणायाश्चयनसंस्कार्यत्वस्याग्नावभाने चयनस्याग्न्यङ्गत्वानुपपत्तेः । काम्यचयनानुनिष्पादिनि स्थले आहवनीयस्थापनविधावपि परप्रयुक्तोपजीव्याहवनीयस्थापनं प्रति चयनस्याङ्गत्वात् प्रमाणाभावेनच तद्द्वारा क्रत्वङ्गत्वाप्राप्तेः । अतो ऽप्राप्तक्रत्वङ्गत्वविधानमेव युक्तम् /># ## अग्नेः फलार्थस्याश्रयापेक्षायामग्निष्टोमादिरूपाश्रयसमर्पकत्वमेव तेषां वाक्यानामित्येकत्रिंशत्तमश्लोके विधिरसायनकारोक्तं #<--------- अपास्तम्;># चयनक्रियाया एव फलार्थविधानेन गुणसंबन्धाभावेनाश्रयानपेक्षणादिति ॥ #<(न्यायसुधाकारमतस्य दाशमिकाग्न्यतिग्राह्याधिकरणवार्तिकविरोधादिना प्रकाशकारैर्दूषणम्) अत्रच संकर्षे द्वितीयाध्याये># #<"मध्यमायामुपसद्यग्निश्चीयते प्रकृत्युपकृतत्वादि" त्यधिकरणे># #<"उत्तरवेद्यांह्य ग्निश्चीयत" इति वचनेनाग्न्युत्तरवेद्योः समुच्चयेन भिन्नकार्यत्वात्, चयने उत्तरवेदिकार्यापन्नत्वाभावान्नोत्तरवेदिधर्माश्रिताः कार्या इति पूर्वपक्षवचनेन समुच्चये ऽप्यग्निधारणरूपोत्तरवेदिकार्यस्याग्निसंस्कार्यत्वानुपपत्त्या चयने ऽपि कल्प्यमानस्यैकत्वात् कार्यैक्येन भवन्त्येव तस्मिन् तद्धर्मा इति दूषयित्वा सिद्धान्तितम् ॥ तदनुसारेण न्यायसुधायामप्यादृतस्य समुच्चयपक्षस्य दाशमिकविकल्पपरवार्तिककारोक्त्या विरोधाद्दूषणमित्थं प्रकाशकारैः कृतम् । दशमे ह्यग्न्यतिग्राह्याधिकरणे># #<"तमुक्थ्येनेत्यादिवाक्यानामतिदेशतः औत्तरवेदिकविकल्पेन प्राप्तस्याग्नेर्नियमार्थत्वमाशङ्क्य सन्निहितगुणकामप्राप्तिप्रयोजनसंभवे विप्रकृष्टातिदेशसापेक्षनियमफलकत्वस्यायुक्तत्वान्निराकृतं वार्तिके । ततश्चाग्न्युत्तरवेद्योस्तत्र विकल्पस्यैवोक्तेस्तद्विरोधस्तावत् स्फुटएव । सोत्तरवेदिषु क्रतुषु cinvÅte"ti समुच्चयविधित्वेन भासमानमपि वचनं न समुच्चयविधिपरम् /># ## #<"उत्तरवेद्यां ह्यग्निश्चीयत" इत्यपरं, तद्धिशब्दाद्वर्तमाननिर्देशात् तस्यैव स्तुत्यर्थमर्थवादः । अतो विकल्प एव तयोः, अन्यथाग्निमात्रमिव ज्योतिष्टोमे उत्तरवेदिमात्रमपि तत्र नैव प्राप्नुयात् इति >#॥ (प्रकाशकारमतनिरासेन दाशमिकाधिकरणविरोधेनच उत्तरवेद्यामग्निश्चीयत इत्युपपादनम्) #< तदयुक्तम् >#॥ सोत्तरवेदिमिति वाक्यस्य क्रतुसंबन्धपरत्वे ऽपि चयनस्य सोमप्रयोगसंवलितत्वेन विधेयचयनसामर्थ्यादेव सोमयागविशेषोद्देश्यनिर्णयसंभवेन सोत्तरवेदिष्वितिपदवैयर्थ्यापत्तेः । अतो यद्यपि तैत्तिरीयशाखायां क्रतुसंबन्धपरमपरं नैव वचनम्; तथापि उत्तरवेदिसहितक्रतूद्देशेन चयनस्यानेन विनियोगकरणे ऽपि समुच्चितप्रजापतिविधानेनाग्निप्रजापत्योरिवेहापि अर्थात्समुच्चयो नासुलभः । ## उत्तरवेद्यां हीत्यस्य विधायकत्वाभावे तयोर्विकल्पाङ्गीकारे चयननिरपेक्षोत्तरवेदेरिवोत्तरवेदिनिरपेक्षमेव चयनं प्राप्नुयात् । अत उत्तरवेद्याधारताप्राप्तये आवश्यके तस्य विधित्वे विधिकल्पकत्वेवा तत एवाकामेन तयोः समुच्चयसिद्धिरिति समुच्चयपक्षमेव युक्तमभिप्रेत्य केवलोत्तरवेदिप्राप्तिं दाशमिकीं विकल्पोक्तिञ्च समर्थयितुमाह #<---------- अयञ्चेति । इत्यादिवचनादिति >#॥ सत्रे समारोपकालविधिपरे वाक्ये यद्यग्निं चेष्यमाणा भवन्तीति सिद्धवत्पाक्षिकानुवादभूतकात्यायनवचनस्यादिशब्देन संग्रहः । ततश्चाग्नेः स्वाभावप्रतियोगित्वविषयो विकल्पः नतूत्तरवेदिप्रतियोगित्वविषय इत्यर्थः /#< इतिवचनादिति >#॥ इदंहि वचनं न परंपरासंबन्धेनाधारविधानपरम्; तस्यचयनाधारताविधिबलादेव सिद्धेः, अपितु संयोगपृथक्त्वन्यायेन चयनाभावपक्षे साक्षादाहवनीयाधारताविधायकमिति सिद्ध उत्तरवेदिमात्रकः प्रयोगः । यद्यप्येतद्विधिविधेयस्य साक्षादाधारत्वस्य प्राकरणिकत्वात् तदवरोधे चयननिष्पाद्यस्थण्डिलस्य नाधारतया निवेशः संभवति; तथापि अग्निष्टोमपदस्य ज्योतिष्टोम एव शक्ततया अस्यापि निरवकाशत्वान्न बाधः । अतएव अग्न्यभावे अग्निधारणार्थोत्तरवेदेरग्निपक्षे तद्धारणार्थमसंभवादर्थादेकाग्निधारणरूपकार्ये संभवन्तं विकल्पमादाय दाशमिकी विकल्पोक्तिः न चयनाधारतया प्राप्तोत्तरवेदिसमुच्चयं विरुणद्धीत्यर्थः । ## प्रकृतौ हि वैकल्पिको ऽग्निरुत्तरवेद्या वा निधातव्यः स्थले नेति ग्रन्थेनाग्निनिधानरूपकार्यापेक्षयैव विकल्प उक्तः ॥ #<(समुच्चयपक्षेपि चितावुत्तरवेदिधर्मोपपत्तिः)># #< नचैवमग्न्युत्तरवेद्योः समुच्चये भिन्नकार्यत्वापत्तेश्चितावुत्तरवेदिधर्मानापत्तिः; उत्तरवेदेः संयोगपृथक्त्वन्यायेन कार्यद्वयावगमात् तद्धर्माणामपि कार्यद्वयप्रयुक्तत्वावगतेश्चयननिष्पादितस्थण्डिलस्य साक्षादग्निधारणरूपकार्यार्थत्वेन तदंश># ## वस्तुतस्तु --------#< एकाग्निधारणकार्यार्थत्वेनाग्न्युत्तरवेद्योर्विकल्पे ऽपि उत्तरवेदिपक्षे प्राप्तकादाचित्केष्यमाणत्वेनापि कल्पसूत्रकारवचनोपपत्तेः स्वतन्त्रस्वाभावप्रतियोगित्वेन विकल्पाश्रयणम्? तावताप्युत्तरवेदेश्चयनाधारताविधि- बलात्तयोः समुच्चयस्याप्युपपत्तिरस्त्येवेतियथाश्रुतवार्तिकानुसारेणोत्तरवेदिप्रत् इयोगिकविकल्प एव युक्त इति >#॥ (अग्नेर्ज्योतिष्टोमाङ्गत्वे तमुक्थ्येनेत्यादिवाक्यसार्थक्यम्) #< ननु -----------># एवमग्नेर्ज्योतिष्टोमाङ्गत्वे तदतिदेशेनैव तत्प्राप्त्युपपत्तौ तमुक्थ्येनेत्यादिवाक्यानर्थक्यमित्यत आह#< --------- अतश्चेति >#॥ अनेन प्रकारेण स्वाभावप्रतियोगित्वेन चयनस्य वैकल्पिकत्वादित्यर्थः ॥ #<(तमुक्थ्येनेत्यादिवचनानां गुणकामप्रयोजनवत्त्वं नियमार्थत्वं च)># #< अत्रच दशमे सन्निहितवक्ष्यमाणगुणकामप्राप्तिरूपप्रयोजनसंभवे दूरस्थतत्तदतिदेशप्राप्त्यपेक्षया पाक्षिकत्वाधीननियमफलकत्वं प्राचीनैर्दूषितम् । तद्गुणकामप्रयोजनस्याप्यतिदेशप्राप्त्यधीनवैयर्थ्यप्रतिसंधान- सापेक्षतयातिदेशोपस्थित्यधीनत्वेन तुल्यत्वादतिदेशोपस्थितौ च झटिति तद्बोधितपाक्षिकत्वस्यैवोपस्थितौ नियमस्यैव फलत्वौचित्यादयुक्तमित्यभिप्रेत्याह># ------------ तन्नियमार्थानीति ॥ ## ----------- चयनाश्रितेति ## ## ------------ परास्तम्;#< अतस्तत्तत्संस्थाविकृतिपरत्वमेव युक्तमिति ध्येयम् । यथाचात्र फलद्वयेन विधिसांकर्यस्यान्यत्राप्यङ्गीकारान्न दोषत्वम्, तथा कौस्तुभे प्रतिपादितं द्रष्टव्यम् >#॥ (पूर्वोत्तरकल्पप्रयोजननिरूपणम्) प्रयोजनं पूर्वपक्षे ऋद्धिफलकं चयनं ज्योतिष्टोमधर्मकं यागान्तरमनुष्ठेयम् । चयनेनोत्तरवेदिबाधः । अग्निष्टोमादावुत्तरवेदिरेव । सिद्धान्तेतु न यागान्तरमग्निष्टोमे चयनोत्तरवेद्योर्विकल्प इति स्पष्टत्वान्नोक्तम् ॥ #< इति दशममग्निचयनासंस्कारताधिकरणम् //># ----------------- #<># (11 अधिकरणम् । ) (a.2 पा.3 अधि.11) प्रकरणान्तरे प्रयोजनान्यत्वम् । Jaim_2,3.24 / ## #<"उपसद्भिश्चरित्वा मासमग्निहोत्रं जुह्वति मासं दर्शपूर्णमासाभ्यामि" त्यादि श्रुतम् । तत्र जुहोतिना अग्निहोत्रादिपदैश्च दूरस्थस्यापि कर्मण उपस्थितत्वात्तदनुवादेन># #<"यदाहवनीये जुहोती" तिवन्मासादिरूपगुणविधिः, उपादेयवदनुपादेयस्यापि दूरस्थकर्मानुवादेन विधाने बाधकाभावात् । कर्तृबहुत्वकालादिरूपानेकगुणविशिष्टप्रयोगविधानाच्च न वाक्यभेदः । अतो न कर्मान्तरविधिः इति प्राप्ते ----------># सर्वत्र प्रवर्तकस्य विधेः कृतिविषयत्वापरपर्यायं उपादेयत्वं प्रमाणत्वाच्चाज्ञातज्ञाप्यत्वाख्यं विधेयत्वं च प्रमेयम् । तदुभयमप्येकवृत्ति । समानाभिधानश्रुत्यादिना च धात्वर्थभावनावृत्तीत्युत्सर्गः । योग्योपपदसत्त्वे तु विशिष्टविधिगौरवभिया तन्मात्रवृत्ति । यथा यदाहवनीये जुहोतीत्यत्राहवनीयस्योपादेयत्वविधेयत्वोभयाश्रयत्वाद् योग्यत्वम् । अत एव तत्र धार्थानुवादापेक्षायां दूरास्थानामपि सर्वहोमानां कथञ्चिदनुवादः । ## अत्र चानुपादेयगुणयोगस्य स्ववृत्त्युपादेयतापनयनद्वारा पारिशेष्याद्धात्वर्थवृत्त्युपादेयत्वापादनं व्यापारः । अनुपस्थितेरुपादेयत्वसामानाधिकरण्येन विधेयत्वाप्रतिबन्धः सः । अतएव न प्राचीनोक्त अनुपादेयगुणयोग एव प्रयोजनको ऽपि तु उपादेयगुणसामान्याभाव एवेति ध्येयम् । अतः सिद्धं कालविशिष्टकर्मान्तरविधानमेवेदम् । एवं "सरस्वत्या दक्षिणेन तीरेणाग्नेयो ऽष्टाकपाल" ------- इति देशरूपानुपादेयस्य; आग्नेयपदस्य साधारणत्वेन पूर्वकर्मोपस्थापकत्वाभावात् । निमित्तस्य तु "सत्रायाऽगूर्य विश्वजिता yajete"ti । आगूरणं संकल्पः । तदुत्तरं सत्रमकुर्वतो ऽयं विश्वजित्, विश्वजिता यजेतेत्यस्मात्कर्मान्तरम् । नचानेन विनियुक्तस्य प्रयुक्तस्य वा तेनोत्पत्तिः; विनियोगादिसामानाधिकरण्येनावगताया उत्पत्तेः सन्निधिं विना बाधे प्रमाणाभावात् ॥ 11 ॥ इत्येकादशं प्रकरणान्तराधिकरणम् । #<-----------------># (विषयवाक्यसंग्रहः पारिशेषिकसंगतिश्च) #< इत्यादिश्रुतमिति >#॥ मासं वैश्वदेवेन मासं वरुणप्रघासैः मासं साकमेधेन मासं शुनासीरीयेणेति यजेतेत्यनुषङ्गसहितानां वाक्यानामादिपदेन संग्रहः । प्रमाणान्तरनिरूपणेन गुणप्रकरणसङ्गत्यभावे ऽपि पारिशेषिकीं सङ्गतिं स्पष्टत्वादनुक्त्वा पूर्वपक्षमेवाह#< ------------ तत्रेति >#॥ (कर्मभेदाभावपूर्वपक्षोपसंहारः) #< बाधकाभावादिति >#॥ कर्त्रादिवत् कृतिसाध्यत्वेन रूपेण विधानासंभवे ऽपि पौर्णमास्यादिकालवत् कृत्यधिकरणत्वादिना विधेयत्वसंभवेन विधानायोग्यत्वरूपबाधकाभावादित्यर्थः । नच प्राकरणिकसायमादिकालावरोधरूपबाधकस्य सत्त्वान्मासादिरूपगुणनिवेशानुपपत्तेर्गुणात् भेदः सायंप्रातःकालयोरमावास्यापराह्णादिकालवत् व्याप्यव्यापकभावेनोपपत्तौ विरोधाभावात् । नचात्यन्तसंयोगवाचिद्वितीयान्तमासपदोपदिष्टसातत्यविरोधो बाधकः, तस्याहारविहाराद्यनुरोधेन बाधावश्यंभावे जातेष्टिन्यायेन प्राकरणिककालोपसंग्रहस्य सिद्धान्त इवोपपत्तेः । नच जीवनाख्यनिमित्तेन विरोधः; सिद्धान्ते सायंप्रातःकालाभ्यामिव मासेनाप्यवच्छेदसंभवेन तदविरोधात्, काम्यप्रयोग एव मासनिवेशोपपत्तेश्च । नच कौण्डपायिनसत्रप्रकरणेनाननुग्रहो बाधकः, कौण्डपायिन एव दीक्षितत्वेन पर्युदस्तानामग्निहोत्रादीनां मासं प्रतिप्रसवविधानेन ## अग्निहोत्राद्युद्देशेन मासकाले विहिते ऽपि उद्देश्यत्वेनोपस्थितानां निराकाङ्क्षणामग्निहोत्रादीनां संवत्सरपरिमितसत्रप्रयोगस्य षण्मासपरिमितसोमयागैरपरिपूरणादाकाङ्क्षावशेन सत्रप्रयोगवचनेन फले विधानेन वा तदनुग्रहोपपत्तेरिति भावः ॥ एवमितरबाधकनिरासे बाधकाभावादित्यनेन सूचिते प्राप्तकर्मानुवादेनोपसदां तदुत्तरकालत्वस्य मासस्य कर्तृबहुत्वस्य च विधाने यदनेकार्थविधानेन वाक्याभेदापत्तिरूपं बाधकं गुणकृतभेदापादकं bhëyakÃreïa सिद्धान्ते उपन्यस्तम्, तत्सिद्धान्तसाधकत्वेनादरणीयत्वबुद्ध्या पृथक्परिहरति #<---------- कर्तृबहुत्वेति >#॥ मासं दर्शपूर्णमासाभ्यामित्यादौ अनेकगुणाभावेनाव्यापकत्वाच्च तस्यकर्मान्तरासाधकत्वमभिप्रेत्य पूर्वपक्षमुपसंहरति#< ---------- अत इति >#॥ (प्रकरणान्तरात्कर्मभेदप्रतिज्ञा) प्रमाणान्तरेण भेदासंभवे ऽपि प्रकरणान्तरात् भेदं साधयितुं प्रकरणान्तरस्वरूपोपपादनस्यापेक्षितत्वेनावश्यकं तत् प्रदर्शयन् सिद्धान्तमाह #<--------- सर्वत्रेति >#॥ श्रुत्यादिनेत्यादिपदेन धात्वर्थवृत्तित्वोपपादकपदश्रुतिसंग्रहः ॥ उत्सर्गस्यापवादमाह#< ----------- योग्येति >#॥ (आहवनीयस्योपादेयत्वात् यदाहवनीयवाक्येन कर्मभेदः) ##॥ यद्यप्याधानविधिसिद्धत्वेनाऽहवनीयस्यानेनोपादेयताविधेयत्वाख्यविधिव्यापारविषयत्वं न ज्ञाप्यते; तथापि वाजपेयाधिकरणे कौस्तुभोक्तरीत्या प्रादुष्करणादिविशिष्टत्वेन रूपेण होमार्थं तद्विषयत्वान्न तद्विघात इति भावः । ##॥ ## (प्रकृते ऽपि नाम्नो होमोपस्थापकत्वशङ्का) ## प्रकरणापेक्षयापि प्रबलस्य नाम्नः सन्निधायकप्रमाणस्य सत्त्वादुपादेयत्वविधेयत्वयोः सामानाधिकरण्यप्रतिबन्धकत्वोपपत्तेर्न भेदसिद्धिरित्याशङ्कामनूद्य परिहरति#< ---------- नचेति ॥ यादृशीति >#॥ (लिङ्गसङ्ख्याप्रकारकबोधजनकेन नाम्नातादृशधात्वर्थोपस्थापनासंभवान्न नाम्नो धात्वर्थविधेयत्वप्रतिबन्धकत्वम्) लिङ्गसङ्ख्यानन्वयित्वेनेत्यर्थः । नाम्नः खण्डवाक्यार्थबोधदशायां लिङ्गसङ्ख्याप्रकारकस्वार्थ- बोधकत्वेन तदप्रकारकधातुपदबोध्यधात्वर्थवृत्तिविधेयत्वस्य समानप्रकारत्वाभावेन नाम्ना प्रतिबद्धुमशक्यत्वम् । धातोर्हि सन्निधिविषयीभूतपूर्वकर्मपरत्वे प्रमापिते विधेयार्थकत्वं प्रतिबध्यते । अतश्च सन्निधिनाग्निहोत्रं जुहोतीत्येतद्वाक्यगतजुहोतिपदबोध्यस्य लिङ्गसङ्ख्यानन्वयिन एव होमविशेषस्य प्रकारतयोपस्थापितस्य सायञ्जुहोतीत्येतद्वाक्यगतजुहोतिबोध्यत्वप्रमापणाद्युक्ता तस्य तद्वाक्यगतजुहोतिवृत्तिविधेयत्वप्रतिबन्धकता, प्रकृतेतु लिङ्गसङ्ख्यान्वयिहोमविशेषत्वप्रकारकतया नाम्नोपस्थापितस्य मासाग्निहोत्रवाक्यगतजुहोतिना बोधयितुमशक्यत्वेन न नाम्नस्तद्वृत्तिविधेयार्थप्रतिबन्धकत्वसंभव इत्यभिप्रेत्य वैषम्यं दर्शयति #<------------ अग्निहोत्रादिनाम त्विति ॥ नहीति >#॥ अग्निदेवताकहोमत्वस्यैवाग्निहोत्रपदेनाभिधानात् तस्यापूर्वे ऽपि होमे ऽबाधितत्वेन संभवे तत्पदप्रवृत्तेरुपपत्तेस्तेन पूर्वकर्मण एवोपस्थितौ प्रमाणाभाव इत्यर्थः । विजातीयहोमत्वेन शक्त्यभावे ऽतिप्रसङ्गापत्तिं निरस्यति #<------------ अतिप्रसङ्गेति >#॥ अस्तुवा नाम्नो विजातीयहोमत्वप्रकारकबोधजनकत्वम्, अन्यथा मासाग्निहोत्रे गौणत्वेन नामातिदेशकत्वानुपपत्तेः, तथापि तदुपस्थितेर्नामातिदेशविधया भेदानुगुणत्वेन न विधेयताप्रतिबन्धकत्वमिति भावः ॥ #<(सर्वेभ्यो दर्शपूर्णमासा इत्यस्यानारभ्याधीतत्वे नाम्ना कर्मभेदः प्राकरणिकत्वे न कर्मभेदः)># न कर्मान्तरमिति ॥ ##॥ वस्तुतस्तु ----------- #<"सार्वकाम्यमङ्गकाम्यैः prakaraïÃdi"ti सूत्रे प्राकरणिकत्वमेवोक्तम् । तदा नाम्नः आख्यातसामानाधिकरण्यसत्त्वे ऽपि># #<"दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते" त्यत्रेव सन्निधेरेव शक्यं प्रतिबन्धकत्वं वक्तुं इत्यकर्मान्तरत्वं सुलभमेवेति पक्षान्तरेणाह># ----------- अस्तौ वेति ॥ #<(विविदिषादिवाक्ये ऽप्रकरणे ऽपि नाम्नः कर्मोपस्थापकत्वनिरूपणम्)># ## ## ## ----------- अत इति अतएवेति ॥ #<(अनुपादेयगुणविशिष्टानुपस्थितिर्न प्रकरणान्तरं कितूपादेयगुणसामान्याभावविशिष्ठानुपस्थितिः)># #< यतः पारिशेष्याद्धात्वर्थवृत्त्युपादेयत्वापादनमात्रमनुपादेयगुणस्य व्यापारस्तस्य चानुपादेयगुणसत्त्वे इवोपादेयगुणसामान्याभावे ऽपि संभवो ऽत एवेत्यर्थः । एवञ्च दशमे आज्यभागौ यजतीति गृहमेधीयगते वाक्ये कर्मान्तरत्वपूर्वपक्षे प्रकरणान्तरप्रमाणोपन्यासः संगच्छत इत्याशयः >#॥ (अभ्यासप्रकरणान्तरन्याययोरुपधेयसांकर्ये ऽपि स्वरूपासांकर्यविवेकः) #< नच ----------># एवं तनूनपातं यजतीत्यादावपि उपादेयगुणसामान्याभावात् प्रकरणान्तरेणैव भेदापत्तेः कृतमभ्यासेन? इति -------- वाच्यम्; सत्यप्युपधेयसांकर्ये न्यायस्वरूपस्यासांकर्यात् । अभ्यासेहि उपादेयतामतन्त्रीकृत्य पारिशेष्येण धात्वर्थवृत्तिविधेयत्वापादनमेव व्यापारः । अतएव तत्र सन्निधिः प्रतिबध्यो नतु प्रकरणान्तर इव प्रतिबन्धकः । प्रकरणान्तरेतु न पारिशेष्येण विधेयत्वापादनव्यापारः । विशिष्टविधिविधया कालादेरपि विधेयत्वाङ्गीकारेण तदसंभवात्, अपितु सत्यपि विधेयान्तरे स्वापादितोपादेयतासामानाधिकरण्यलाभार्थं धात्वर्थे ऽपि विधेयतापादनम् । अतो न्यायशरीरस्यासंकीर्णत्वाद्युक्तः प्रकरणान्तराद्भेद इत्यादिविस्तरः कौस्तुभे द्रष्टव्यः ॥ #<(प्रकरणान्तरन्यायविषयेपि मासं दर्शपूर्णमासाभ्यामित्यत्र यागषट्कविधानम्)># #< एवं यत्रापि प्रकरणान्तरे आख्यातसामानाधिकरण्यमपि नास्ति, यथा शतपथब्राह्मणे दर्शपूर्णमासप्रकरणे चातुर्मास्येषु च># #<"यवाग्वैनां रात्रिमग्निहोत्रं जुहोती" त्यत्र,तत्रोपादेयगुणसामान्याभावरूपप्रकरणान्तरन्यायासंभवेन भेदाप्रसक्तेरगत्या नाम्न एव विप्रकृष्टोपस्थापकत्वं द्रष्टव्यम् । एवं मासं दर्शपूर्णमासाभ्यामित्यत्र साप्तमिकन्यायेन दर्शपूर्णमासपदयोः प्राकृतयागत्रिकसंबन्धिद्रव्यदेवतादिधर्मातिदेशकत्वात् तेषाञ्चैकपदोपादानेन समुच्चयावगमादेरुत्पत्तिवाक्यावगतसमुच्चितद्रव्यदेवतादेरेकैकस्म् इन् कर्मणि निवेशायोगात् सङ्ख्यावदेव कर्मभेदावसायात् प्रकृतिवद्यागषट्कमेव विधेयम् /># यत्तु ------- बालप्रकाशे ----------#< प्रकरणान्तरसहकृतद्वित्वसङ्ख्यया त्रिकद्वयभेद उपपादितः, तद्द्विवचनस्य समुदायद्वयगतत्वेनानुवादात् समिधो यजतीत्यत्र बहुत्वस्येव द्वित्वस्य भेदकत्वानुपपत्तेरयुक्तमिति कौस्तुभे द्रष्टव्यम् >#॥ (कालयोग इव देशयोगे निमित्तयोगे च संनिधिंविना पूर्वकर्मोपस्थित्यसंभवात्कर्मभेदः) कालदेशनिमित्तफलसंस्कार्यरूपाणां पञ्चानां अनुपादेयानां मध्ये कालरूपानुपादेययोगे कर्मान्तरत्वं प्रसाधितम् देशनिमित्तयोगे ऽप्यतिदिशति #<--------- एवमिति >#॥ यद्यप्यत्र यजिर्न श्रूयते; तथापि द्रव्येदेवतासंबन्धानुपपत्त्या यजिकल्पनया प्राकृताग्नेययागात् कर्मान्तरमित्यर्थः । अनुपादेयस्येत्यस्याग्रे उदाहरणमिति शेषः । एवं निमित्तस्य त्वित्यत्रापि ज्ञेयम् । नच सर्वेभ्यो दर्शपूर्णमासावित्यत्रेवाख्यातासामानाधिकरण्यादाग्नेयनाम्ना पूर्वकर्मोपस्थितेस्तद्वदेव न भेदः सिध्यतीत्याशङ्कां निरसितुमाह #<---------- आग्नेयपदस्येति >#॥ आग्नेयपदस्य नामधेयत्वाभावात् यजिपदवदेव पूर्वविहिताविहितकर्मसाधारण्येनाग्निदेवत्यद्रव्यमात्रवचनस्य नियमेन पूर्वकर्मोपस्थापकत्वाभावादित्यर्थः । ##॥ सन्निधिसत्त्वे दर्शपूर्णमासादिषु तत्सामानाधिकरण्यबाधे ऽपि तदभावे तद्बाधो न युक्त इत्यर्थः ॥ #<(फलं चाकर्मसंनिधौ । Jaim_2,3.25 / इतिसूत्रं फलविषये ऽधिकाशङ्कानिवृत्त्यर्थमिति देशनिमित्तयोरुदाहरणम्)># #< यद्यपि फलञ्चाकर्मसन्निधावित्यग्रिमसूत्रे चकारेण संस्कार्योपादानवत् देशनिमित्तयोरप्युपादानसंभवात् तत्रैवैतदुदाहरणप्रदर्शनं युक्तं कर्तुम्; तथापीह तयोः कालवदेव कर्मान्तरसाधकत्वस्य ज्ञातत्वादिह प्रदर्शनम् । अग्रिमसूत्रन्तु फलादिविषये ऽधिकाशङ्कानिवृत्त्यर्थमिति न दोषः ॥ प्रयोजनं स्पष्टत्वान्नोक्तम् >#॥ इत्येकादशं प्रकरणान्तराधिकरणम् ॥ #<----------------># #< (12 अधिकरणम् । ) (a.2 पा.3 अधि.12)># फलं च ॥ फलस्याग्नेयमष्टाकपालं निर्वपेद्रुक्काम इति । संस्कारस्य तु औदुम्बरीं प्रोक्षतीति व्रीहिप्रोक्षणात्कर्मान्तरम्; पञ्चैव यथानुपादेयानि, तथा वाजपेयाधिकरणे कौस्तुभे प्रपञ्चितम् ॥ 12 ॥#< इति द्वादशं फलसंस्कार्याधिकरणम् //># ----------------- #<># (अधिकाशङ्कयोक्ताधिकरणप्रयोजनम्) पूर्वाधिकरणेनोक्तस्य पारिशेष्यादुपादेयतासामानाधिकरण्येन विधेयत्वापादनद्वारा सूत्रगतप्रकरणान्तरशब्दोपलक्षितासन्निधेर्भेदकत्वस्यानुपादेयगुणयोग एव संभवे फलसंस्कार्ययोरयोगित्वात् विनियोगविधिविषयत्वापरपर्यायाङ्गत्वस्य धात्वर्थवृत्तितयाऽक्षेपात्तत्सामानाधिकरण्येनोत्पत्तिविधिविषयत्वा- परपर्यायविधेयत्वाक्षेपकत्वे ऽप्युपादेयतानाक्षेपकत्वेनासंभवान्न प्रकरणान्तरविधया भेदकत्वम्, कालदेशनिमित्तादीनान्तु अनुष्ठापकत्वेन प्रयोगविशेषणत्वात् धात्वर्थानुष्ठाप्यत्वापरपर्यायोपादेयत्वात् युक्तं तद्विधया भेदकत्वमिति विशेषाशङ्कानिराकरणाय प्रवृत्ते एतत्सूत्रेणाधिकरणान्तरे विषयवाक्यमुदाहरति #<--------- फलस्येति >#॥ फलस्येतिसिद्धवन्निर्देशात् सिद्धान्ते ऽस्य पूर्वाधिकरणप्रपञ्चपरता सूचिता । अतएव नातीव पूर्वपक्षादरः । #<(रुक्कामादिवाक्ये कर्मान्तरत्वसमर्थनम्)># रुक्काम इति ॥ रुक् ##॥ (उदाहरणान्तरनिर्देशः । पूर्वोक्ताधिकाशङ्कानिरासश्च) #< यत्तु ---------># प्राचीनैस्त्रैधातव्या दीक्षणीया भवन्तीत्येतदश्वमेधप्रकरणगतं वाक्यमुदाहृत्य त्रैधातव्यादीक्षणीययोर्भेदात् सामानाधिकरण्यानुपपत्तेर्जघन्ये दीक्षणीयापदे यजमानसंस्काररूपदीक्षणीया- कार्यलक्षणामङ्गीकृत्य तेन संस्कार्ययजमानोपस्थितेरनुपादेयगुणयुक्तानुपस्थितिरूपप्रकरणान्तरात् प्रसिद्धस्वतन्त्रफलार्थविहितत्रैधातव्यापेक्षया कर्मान्तरत्वमिति संस्कार्योदाहरणं दर्शितम्, तत्सर्वेभ्यो दर्शपूर्णमासावितिवदाख्यातासमानाधिकरणत्रैधातव्यानाम्नः पूर्वकर्मोपस्थापकत्वोपपत्तेः कर्मान्तरत्वे प्रमाणाभावादयुक्तमिति तुशब्देन सूचयन् तदुपेक्ष्यान्यदुदाहरति #<---------- संस्कार्यस्य त्विति >#॥ अत्रोभयत्राप्यङ्गित्वे ऽपि अनुष्ठापकत्वस्यापि कामनाविषयत्वादिना सत्त्वादुपादेयत्वाक्षेपकत्वात् तत्समानाधिकरणविधेयत्वलाभाय कर्मान्तरविधिरावश्यक इति विशेषाशङ्कानिरासो द्रष्टव्यः ॥ #<(एकत्वमनुपादेयमिति बालप्रकाशमतनिरासः)># अत्र प्रकाशकारैः ----------#< वालप्रकाशे कृतिविषयत्वमुपादेयत्वमङ्गीकृत्य तदभावमात्रेण कालादिष्विव कर्तृविशेषणैकत्वब्राह्मणत्वादिजातीनामप्यनुपादेयत्वम् /># अतएव #<"अनुपादेयमेकत्वं यजमानस्य कालवदि" तिप्रतिपदाधिकरणगतशास्त्रदीपिकाकारिका संगच्छते># ------------ इत्युक्तम्, ## इति द्वादशं फलसंस्कार्याधिकरणम् ॥ #<---------------># #< (13 अधिकरणम् । ) (a.2 पा.3 अधि.13)># सन्निधौ ॥ पञ्चानामप्यनुपादेयानां सन्निधौ प्रत्युदाहरणानि । दर्शपूर्णमासप्रकरणे "पौर्णमास्यां पौर्णमास्यां यजेत" "समे दर्शपूर्णमासाभ्यां यजेत" "यावज्जीवं दर्शपूर्णमासाभ्यां यजेत" "दर्शपूर्णमासाभ्यां स्वर्गकामो yajete"ti चतुर्णाम् । स्विष्टकृतं प्रकृत्य "शेषात्स्विष्टकृतं ## अत्र सर्वत्र संनिधिना स्वविषयवृत्तिविधेयत्वप्रतिबन्धात् प्राप्तस्यैव कर्मणः कालदेशविशिष्टप्रयोगविधिमात्रं विधिर्लाघवायानुमन्यते नतु कर्मोत्पत्तिमपि विधत्ते । यत्र तु प्रयोगो ऽपि प्राप्तो यथा "य इष्ट्ये" त्यादौ, तत्र प्राप्तप्रयोगानुवादेन कालादिमात्रविधिः । संभवति हि देशकालयोरुपादेयत्वासंभवे ऽपि यागाङ्गत्वेन विनियोगविधिः । निमित्तस्थले तु मिथो निमित्तनैमित्तिकयोरङ्गाङ्गित्वासंभवात् प्राप्तस्यापि कर्मणो निमित्तसंबन्धानुमितपापक्षयार्थत्वेन विनियोगविधिरिति वक्ष्यते । फलसंस्कार्ययोस्तु तदुद्देशेन प्राप्तकर्मविनियोगविधिः स्पष्ट एव । अतो न संनिधिसत्त्वे ऽनुपादेयगुणयोगे ऽपि कर्मान्तरम् ॥ 13 ॥ #< इति त्रयोदशं प्रकरणान्तरप्रत्युदाहरणाधिकरणम् //># --------------- #<># (पञ्चानामप्यनुपादेयानां संनिधौ प्रत्युदाहरणानि) सूत्रगतफलपदस्यानुपादेयोपलक्षणत्वमभिप्रेत्याह #<--------- पञ्चानामपीते । निमित्तसंबन्धानुमितेति >#॥ निमित्तस्यानुष्ठापकत्वेन प्रयोगाक्षेपकत्वात्तस्यच फलापेक्षायां यावज्जीवाधिकरणवक्ष्यमाणरीत्या पापक्षयार्थं विनियोग इत्यर्थः । ##॥ तयोः पुरुषार्थत्वेन स्वार्थमेव विनियोगः कर्मण एवेति स्पष्ट इत्यर्थः ॥ इतरत् स्पष्टार्थम् ॥ एवमधिकाराख्यसन्निधेः कर्मोत्पत्त्यनुवादत्वप्रमापकत्वात् यथा कर्मान्तरत्वप्रतिबन्धकत्वं, तथा तदभावे ऽपि यच्छब्दादिना यत्र तदनुवादप्रतीतिस्तत्राप्युपस्थितोत्पत्तिककर्मण्येव कालविनियोगकरणात् तत्प्रतिबन्धकत्वं द्रष्टव्यम् । यथा "य इष्ट्ये" त्यादौ, यथावा "एतया पुनराधेयसम्मितयेष्टिषु अग्निहोत्रं जुहोती" त्यादौ च नेष्ट्यग्निहोत्रभेदः अग्निहोत्रवाक्ये यच्छब्दाभावे ऽपि "दीक्षितोन juhotÅ"ti निषेधापेक्षितोदवसानीयारूपेष्ववधिमात्रविधौ तात्पर्यग्राहकतयाग्निहोत्रविधेरनुवादादिति ध्येयम् । अत्रच भेदप्रमाप्रतिबन्धकस्य सन्निधेर्भेदप्रमाजनकस्यासन्निधेश्च स्वरूपनिरुक्त्यादिकं कौस्तुभे द्रष्टव्यम् । विस्तरभयान्नोच्यते ॥ #< इति त्रयोदशं प्रकरणान्तरप्रत्युदाहरणाधिकरणम् //># ------------------- #<># (14 अधिकरणम् । ) (a.2 पा.3 अधि.13) #< आग्नेय ॥ कालद्वययोगेनाग्नेय विधाय># #<"यदाग्नेयो ऽष्टाकपालो ऽमावास्यायां bhavatÅ"ti श्रुतम् । तत्र कालद्वययुक्तादाग्नेयात्कर्मान्तरविधानमिदम्; प्रकरणान्तरादभ्यासाद्वा भेदोपपत्तेः । अनेनैव विहितस्येतरेण पौर्णमासीमात्रविधिस्तु उत्पत्तिशिष्टकालावरोधान्निराकर्तव्यः । नच -------- एकस्यैव कर्मणो ऽभ्युदयशिरस्कतया विधिद्वयेन विधानं पिङ्गाक्ष्यैकहायनीशब्दाभ्यामिव द्रव्यविशेषस्येति ----------- वाच्यम्; पिङ्गाक्ष्यैकहायनीशब्दाभ्यामुपस्थितस्याप्येकस्यैकेन विधिना विधाने बाधकाभावात्, प्रकृते तु एकेन विहितस्य नेतरेण विधिसंभव इति कर्मान्तरमेव । अत एवामावास्यायामाग्नेयद्वयकरणं पूर्वपक्षप्रयोजनमिति प्राप्ते --------># एकस्यैन्द्राग्नविधिशेषत्वान्न स्वातन्त्रयेण विधायकत्वम् । प्रशस्ताग्नेयसाहित्येन चैन्द्राग्नप्रशंसा, अतो न कर्मान्तरम् ॥ 14 ॥ 47 ॥ ## इति श्रीखण्डदेवविरचितायां भाट्टदीपिकायां द्वितीयाध्यायस्य तृतीय पादः ॥ #<-------------># #< कालद्वयेति //># "यदाग्नेयो ऽष्टाकपालो ऽमावास्यायां पौर्णमास्यां चाच्युत" इति वाक्येनेत्यर्थः । पौर्णमास्यधिकरणे प्रकरणान्तराधिकरणगतप्रकाशकारोक्तरीत्या प्रकरणान्तरादाग्नेयभेदं निरस्यैककर्मासंभविपौर्णमास्यमावास्यालक्षणगुणद्वययोगान्न्यायसुधाकृदुपपादितादाग्नेयभेदस्य स्वयं प्रसाधितत्वादाग्नेयं इत्येकवचनमयुक्तमपि जात्यभिप्रायेणैकवचनविवक्षया प्रयुक्तम् । #<श्रुतमिति >#॥ प्रदेशान्तर इत्यर्थः । ##॥ अनेन आतिदेशिक्यनन्तरसङ्गतिः सूचिता । कथञ्चित् सन्निधेः प्रतिबन्धकत्वेन प्रकरणान्तरात् भेदासिद्धिरित्यभिप्रेत्य तत्सत्वे ऽपि भेदकमुपन्यस्यति #<---------- अभ्यासाद्वेति >#॥ यद्यपि संप्रतिपन्नदेवताकत्वेन द्वयोराग्नेययोः सहानुष्ठानान्नाग्नेयद्वयकरणप्रसक्तिः पूरवपक्षे; तथापि पुनर्विधिवैयर्थ्यापत्त्यैव सहानुष्ठानबाधात्, ## पुरोडाशद्वयकरणाद्वाऽग्नेयद्वयकरणमभिप्रेत्याह #<-------- अत एवेति /># यदाग्नेय इति वाक्यान्तरेणाऽग्नेयस्य केवलाग्निदेवतात्वावधारणात् कथं तेनैन्द्राग्नप्रशंसेत्यपेक्षायामाह #<---------- प्रशस्तेति >#॥ "अङ्गिरसो वा इत उत्तमाः स्वर्गंलोकमायन्नि" त्याद्यर्थवादसहिततद्विधिना आग्नेयप्राशस्त्यावगमात् प्रशस्ताग्नेयसाहित्येनैन्द्राग्नप्रशंसेत्यर्थः ॥ पूर्वपक्षे प्रयोजनममावास्यायामाग्नेयद्वयस्य tatsaæbandhitvenëÂÃkapÃladvayasya करणं, सिद्धान्ते नेति स्पष्टत्वान्नोक्तम् ॥ #< इति चतुर्दशमाग्नेयस्तुत्यर्थताधिकरणम् //># इति भाट्टदीपिकाप्रभावल्यां द्वितीयाध्यायस्य तृतीयापादः ॥ #<---------------->#