Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra,
Adhyaya 2, Adhikarana 2,
with Sambhubhatta's Prabhavali (subcomm.)
Based on the ed. by N.S. Ananta Krishna Sastri
Bombay 1921-1922 (Reprint: Delhi 1987)
(Sri Garib Dass Oriental Series, 50-)


Input by members of the Sansknet project
(www.sansknet.org) [server down!]


This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.


An attempt to structure the text according to sutras had to be
abandoned for want of an adequate printed edition.


THE TEXT IS NOT PROOF-READ!




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








<B1> atha dvitīyaḥ pādaḥ /
(1 adhikaraṇam / ) (a.2 pā.2 adhi.1)


śabdāntare karmabhedaḥ kṛtānubandhatvāt / Jaim_2,2.1 /

bhāvanābhedaphalībhūtāpūrvabhedopayogibhāvārthādhikaraṇarūpopodghātaprasaktānuprasaktādau samāpte 'dhunā śabdāntarādbhedo 'bhidhīyate /
jyotiṣṭomaprakaraṇasthānāṃ,
"somena yajeta", "hiraṇyamātreyāya dadāti" , "dākṣiṇāni juhotī"tyādīnāṃ vibhinnadhātvarthānāṃ bhāvanābhedabodhakatvamasti na veti cintāyāṃ "jyotiṣṭomena svargakāmo yajete"tyanena svargakarmakabhāvanāmātre lāghavādvihite tadanuvādena somādivākyaiḥ somādiviśiṣṭayāgādividhānātsarveṣāṃ cotpannaśiṣṭatvena guṇanyāyābhāvānna bhāvanābhedaḥ /
nacānekadhātvarthānāmekajātīyayatnajanyatvāsaṃbhavaḥ; bādhakābhāvāt /
naca prakṛtyarthānvitasvārthābhidhāyakatvā- tpratyayānāṃ phalavākyasthenākhyātena
dhātvarthānavacchinnaśuddhabhāvanāvidhānānupapattiḥ; ākhyātena dhātvarthāvacchinnabhāvanābhidhāne 'pi tadaṃśe vidhivyāpārābhāvāt /
ataeva guṇaphalasaṃbandhasthale dhātvarthānuvāde 'pi bhāvanāmātravidhānam /
ataeva ca phalavākye yajiḥ prakṛtasarvadhātvarthopalakṣaṇam /
jyotiṣṭomapadañca chatrinyāyena sarvanāmadheyamiti prāpte ---------- kāryamātravṛttidharmasya vijātīyayāgatvādeḥ kiñcitprati kāryatāvacchedakatvāvaśyakatvena tadavacchinnaṃ prati upasthitasya yatnasyaiva vaijātyaparikalpanayā vijātīyayatnatvenaiva kāraṇatvam /
ataśca pratidhātvarthavaijātyāt bhāvanāvaijātyasiddhiḥ /
vibhinnadhātvarthakatvameva ca śabdāntaratvam /
ataeva "tistra āhutīrjuhotī" tyatra saṃkhyayā homabhede siddhe śabdāntarādevoktavidhādbhāvanābhedaḥ natu mūloktāditi dhyeyam /
kiñca prāptabhāvanānuvādena somayāgādyanekavidhāne vākyabhedāpattestattadguṇadhātvarthobhayaviśiṣṭabhāvanāvidhānameva tattadvākye aṅgīkartavyam /
tatraca cāturthikanyāyena jyotiṣṭomapadābhidheyasya somayāgasyaiva svargavākyena phalasaṃbandho 'nyeṣāntu tadaṅgatvam /
naca -------- svargavākya eva yāgabhāvanotpattipūrvakaṃ phalasaṃbandhaḥ somavākyenaca somamātravidhānamiti -------- vācyam; svargavākye rājasūyanyāyeneṣṭipaśuyāgānāmeva phalasaṃbandhāpattau yāgāntaravidhāne pramāṇābhāvāt /
tataśca paśvādyavaruddhe somavidhyanupapatteḥsomavākye karmāntaravidhyavaśyaṃbhāvaḥ /
prayojanaṃ somayāgamātraprādhānyam // 1 //

// iti prathamaṃ śabdāntarādhikaraṇam //


<B2> (adhyāyārthabhāvanābhedanirūpaṇasyeha pāde 'vasarasaṃgatiḥ, śabdāntarapramāṇasyaiva prathamato nirūpaṇe nimittam, pādārthaniṣkarṣaḥ, ekaprakaraṇagataśabdāntarasyātrodāharaṇatvam) adhyāyārthabhūtabhāvanābhedanirūpaṇasyeha pāde kartavyasyāvasasarasaṅgatiṃ darśayati ------- bhāvanābhedeti // .//
bhāvārthādhikaraṇarūpopodghātaḥ stutaśāstrādhikaraṇāntaḥ,
tatprasaktaṃ mantragatākhyātāvidhāyakatvanirūpaṇaṃ tadanuprasaktaṃ mantratraividhyacāturvidhyanirasanamādipadopāttaṃ tadanuprasaktaṃ yajuḥparimāṇanirūpaṇādikam /
tasmin samāpte avasaralābhānmukhyo 'dhyāyārtharūpo bhāvanābhedo nirūpyate /
tatra śabdāntarasya pramāṇāntaragamyāparyāyabhūtadhātubhedarūpatvena dhātvarthabhedadvārā bhāvanābhedakatvasya spaṣṭatvāt bhāvārthādhikaraṇoktasya dhātvarthabhedānuniṣpādyāpūrvabhedasya dhātvarthabhede 'pyapūrvahetubhūtabhāvanābhedābhāvenākṣipya samādhānārthatvācca śabdāntarapramāṇasya prathamato nirūpaṇam /

ataeva prakaraṇāntarātiriktaśabdāntarādipramāṇakabhedanirūpaṇasya pādārthatvamiti bhāvaḥ /
prakaraṇāntaragataśabdāntareca viparivṛttyaiva bhāvanābhedasya siddhatvāt śabdāntarasya tatra vyāpārāsaṃbhavāt ekaprayogavidhiparigṛhīteṣu tadvyāpāraṃ sūcayan udāharaṇapūrvakaṃ saṃdehamāha
---------- jyotiṣṭometi --------- ādipadena stautiśaṃsatyādīnāṃ saṃgrahaḥ //
(tipratyayābhyāsāt bhāvanābhedaśaṅkātannirāsau /
ekasya yatnasyānekadhātvarthajanyatvopapattiḥ) guṇanyāyābhāvāditi //
yadyapi bhāvanāvācakatipratyayābhyāsāt bhedaḥ saṃbhāvyate; tathāpi tasya dhātvarthavidhānārthamanuvādakatvābhyupagamenānanyaparatvābhāvādakiñcitkaratvamityasyāpyupalakṣaṇametat /
bādhakābhāvāditi //
samūhālambanajñāne ekasminnanekaviṣayatāvadekayatnatvenānekāvacchedakatvena janyatvasvīkāre bādhakābhāvāt ityarthaḥ //
(tattatphalavākyavihitabhāvanāviṣayatvaṃ tattatprakṛtyarthasyaiveti yāgadānādiprakṛtyarthabhedāt bhāvanābheda iti siddhāntopakramaḥ) bhāvanā tāvat kṛtirūpā saviṣayeti nirvivādam /
tadviṣayatvañca na jñānādiviṣayatvādivat siddhapadārthavṛtti, apitu sādhyamātravṛttitvāt janyatvāparaparyāyameva /
ataśca phalavākyavihitāyā bhāvanāyā viṣayāpekṣāyāṃ prakṛtyupātto yajireva viṣayo na dānādiḥ, prakṛtyanupāttatvāt, upalakṣaṇatve mānābhāvācca /
tatraca padaśrutyanvitayāgarūpaviṣayāvarodhe vākyantaropāttadānahomādīnāṃ viṣayatayānvayānupapatteryāgasyaiva tattve kāryatāvacchedakasya yāgatvāderbhedāt kāraṇabhūtāyāṃ
kṛtāvapi vaijātyakalpanasyāvaśyakatvāt dānādikṛtito yāgādikṛtau bhede tattadvākyeṣu tattaddhātvarthānuraktabhinnabhinnabhāvanābhidhānamāvaśyakam /
evaṃ satyapi yadi prākaraṇikasakaladhātvarthavṛttivyāpakadharmasāmānyameva kāryatāvacchedakatayā kenacitpadenopāttaṃ syāt, tato bhavetkāryatāvacchedakaikyena kāraṇībhūtabhāvanaikyam /
naceha tadasti; somādivākyairyāgatvādinaiva tattaddhātvarthopasthiteḥ /
ataśca tattatkāryatāvacchedakavācitattaddhātupadapratipādyadhātvarthabhede sati tadbhedanibandhanānekāpūrvakalpanāpi prāmāṇikatvānna duṣyatītyabhipretya siddhāntamāha
---------- kāryamātreti //
(vijātīyayatnatvena yāgādikāraṇatāsamarthanam) naca -------- tattatkāryatāvacchedakāvacchinnaphalatvenaiva kāraṇatā, natu vijātīyayatnatvena, homotpattidaśāyāṃ yāgotpattiprasaktistu vijātīyādṛṣṭarūpasāmagryabhāvāditi ---------- vācyam; adṛṣṭagatavaijātyakalpanāpekṣayopasthitayatna eva vaijātyakalpanāyā yuktatvāt ityāśaṅkānirāsaḥ upasthitasyetyanena sūcitaḥ //
(aparyāyadhātubhedasya śabdāntaratvanirāsena vibhinnadhātvarthakatvasya tattvasamarthanam) atraca prācīnairaparyāyadhātupadabhedarūpācchabdāntarādbhāvanābheda uktaḥ, tādṛśasya śabdāntaratve 'nupapattiṃ darśayan śabdāntaralakṣaṇamāha --------- vibhinnadhātvarthatvameveti // .//
tena vibhinnadhātvarthatvarūpaśabdāntareṇa kāryatāvacchedakabhedajñāpanadvārābhāvanābheda ityarthaḥ /
tattu guṇanyāyasaṃkīrṇameveti vakṣyate /
natviti //
ekenaiva juhotinā trayāṇāṃ homānāmupādānāt dhātupadabhedābhāvāt tadabhāvaprasaṅga ityarthaḥ /
homayāgādyaneketi //
(somādivākye guṇādapi bhedasiddherabhedapūrvapakṣānupayuktatvāddākṣiṇānītyasyaivaitadudāharaṇatvamiti nirūpaṇam)
ādipadena hiraṇyavākye hiraṇyātreyadānānekaguṇavidhānasaṃgrahaḥ /
anena caitādṛśodāharaṇeṣu vākyabhedāpādakaguṇādapi bhedasyaiva prāpterabhedapūrvapakṣānupayuktatvaṃ -------------sūcitam //
yattu "dākṣiṇāni juhotī"ti, tattu dākṣiṇapadasya nāmadheyatvena homadhātvarthamātrasyaiva vidhānāt bhavatyevodāharaṇamityapi ------- draṣṭavyam //
(yajisaṅkocakatvena jyotiṣṭomasyeṣṭyādyaparatvamiti cāturthikanyāyasvarūpanirūpaṇam) cāturthikanyāyeneti //
caturthe hyantye rājasūyapadavat jyotiṣṭomapadasyāprasiddhārthatvena yajipadasaṃkocakatvānupapatteḥ sarveṣāmeveṣṭipaśuyāgānāṃ prākaraṇikānāṃ phalasaṃbandhaṃ pūrvapakṣayitvā
"etāni vāva tāni jyotīṃṣi ya etasya stomā" iti vākyaśeṣāvagatajyotīrūpastomavattvayogena somayāgamātra eva nāmnaḥ prasiddhatvāt darśapūrṇamāsapadavadyajisaṃkocakatvopapattestasyaiva phalasaṃbandhāt prādhānyamanyeṣāmaṅgatvamiti siddhāntitaṃ, tena nyāyenetyarthaḥ /
prāsaṅgikīmāśaṅkāṃ nirākaroti
---------- naceti //
(jyotiṣṭomena svargakāma iti phalavākyasyotpattiparatvanirāsaḥ) karmāntaravidhyavaśyaṃbhāva iti //
tathāca tatra agnīṣomīyādiyāgeṣu paśvādidravyāvarodhena somavākye karmāntarāvaśyakatve tasyaiva jyotiṣṭomanāmatvena phalasaṃbandhopapattau phalavākye na tadutpattiparatvamapi gauravagrastaṃ kalpanīyamityarthaḥ /
cāturthikameva prayojanamanusandhatte
------------- prayojanamiti //
(guṇādbheda iti nyāyasyātra dvedhāpravṛttyā śabdāntarapramāṇanirūpaṇāvaśyakatopapādanam) atraca phalavākye bhāvanāyāṃ yāgakaraṇatvāvaruddhe dhātvarthāntarāṇāṃ karaṇatvaniveśādyadyapi guṇādbhedo 'pi saṃbhāvyata iti na śabdāntararūpamānāntarapratipādanasya prayojanam; tathāpi tadupanyāsasya pūrvapakṣinirākaraṇamātrārthatvameva draṣṭavyam /
guṇo hi pūrvaguṇānanuraktarūpeṇa bhāvanānuvādāsaṃbhavāt, dhātvarthānurakta- rūpeṇa tāṃ bodhayanna bhedaka ityetāvadiha vyutpādyam
//
kiñca jyotiṣṭomavākyavihitabhāvanānurañjakatvaṃ sarveṣāṃ dhātvarthānāmiti pūrvapakṣe phalavākyagatayajerupalakṣaṇatvenaikapadopādānāt karaṇasamuccayasya vaktavyatve 'pi karaṇabhedasya kartṛvyāpārabhedavyāpyatvena bhāvanābhedasyāvaśyakatvādyo bhāvanābhedaḥ prasajyeta, sa na guṇanyāyāt saṃbhavati; teṣāṃ karaṇānāṃ yugapadanvayena kena nairākāṅkṣyamityatra niyāmakābhāvāt /
atastatra tattatkaraṇabhedādhīnasya bhāvanābhedasya śabdāntarapramāṇakatvāt tannirūpaṇaṃ na niṣprayojanam
//
(aviparivṛttāveva śabdāntarasya bhedakatvamiti nirūpaṇam) idañca śabdāntaramaviparivṛttāveva bhedakam, natu viparivṛttāvapi /
ata eva ---------caturavattaṃ juhotītyatra satyapi śabdāntare juhotyaṃśabhūtayāgabhāvanāyā viparivṛttatvānna bhedaḥ, apitu prakṣepabhāvanāyā eveti draṣṭavyam //

iti prathamaṃ śabdāntarādhikaraṇam
//
-------------------- <B1> (2 adhikaraṇam)(a.2 pā.2 adhi.2) darśapūrṇamāsaprakaraṇasthe, "samidho yajati," "tanūnapātaṃ yajati" "iḍo yajati" "barhiryajati" "svāhākāraṃ yajati" ityādau yāgasyāpi pratyabhijñāyamānatvenābhedānna bhāvanābhedaḥ, nacābhyāsādbhedaḥ; abhyāsasyaikatvasādhakatvena viruddhatvāt /
naca vidhipunaḥ śravaṇarūpasyābhyāsasya vidheyayāgādibhedakatvam; dadhnā juhotītivadvidherdevatārūpaguṇasaṃkrāntaśaktikatvena yāgaviṣayatvābhāvāt /
naca yāgotpattivākyasthaguṇāvarodhānnotpannavākyena guṇavidhiḥ; agatyā prāthamikavākyasthasamitpadasya tatprakhyanyāyena nāmadheyatvāṅgīkārāt /

vastutastu ---------- yadi yājyāmantravarṇātsamitprāptiḥ, tadā sā tanūnapādādīnāmapyaviśiṣṭā /
ata upāṃśuyājānuvādena vidvadvākyavihitakarmānuvādena vā pañcasvapi devatāvidhiḥ /
naca saṃbhavatprāptikatā; yājyāmantravarṇavadanumantraṇamantrebhyo 'pi vikalpena vasantādidevatāprāptisaṃbhavenaiteṣāṃ niyamavidhitvopapatteḥ /
ataścānanyaparapunaḥśravaṇābhāvānna karmabheda iti prāpte -------- ubhayākāṅkṣābalalabhyayājyāmantrāṇāmeva devatākalpakatvasya puraḥsphūrtikatvenānyatarākāṅkṣabala- labhyānumantraṇamantrebhyo devatākalpanānupapatterna samidādipadānāṃ devatāniyāmakatvam /
ataścopapadārthasya saṃbhavatprāptikatvāt padaśrutyādinā vidherdhātvarthabhāvanāviṣayatvapratītervihitavidhānāyogādvidheyatāvacchedakatayā vaijātyasiddhiḥ /
nacaivaṃ tatprakhyanyāyena samidādipadānāṃ nāmadheyatvātsaṃjñayaiva bhedasiddhi; tatprakhyanyāyena guṇavidhitvanirākaraṇe 'pi nāmadheyakṛtyasyaikenaivaikasminkarmaṇi siddheranekeṣāṃ nāmadheyānāṃ vaiyarthyaprasaṅgena samidādipadānāṃ guṇānuvādakatvenaivopapatternāmatvānirṇayāt /
siddhe tu abhyāsena karmabhede ekaikasya karmaṇa ekaikaṃ nāmadheyaṃ sārthakamiti nāmatvanirṇayaḥ /
prayojanamuttarādhikaraṇaprayojanam /
prayojanāntarāṇi kaustubhe spaṣṭāni // 2 // iti dvitīyamabhyāsādhikaraṇam
//
<B2> (śabdāntarādhikaraṇānantaraṃ bhāvanābhedakatvasāmyena asāmye 'pi pratyudāharaṇasaṅgatilobhenābhyāsādhikaraṇapravṛttirityupapādanam) yadyapi saṃjñāyāḥ śabdarūpatvena śabdāntarasādṛśyādanantaravicāryatvaṃ prāptam; tathāpi saṃjñāyā dhātvarthamātraviṣayatvena tanmātrabhedakatvāt śabdāntarasya pramāṇāntaragamyaspaṣṭabhedadhātvarthavācitvena dhātvarthabhedakatvābhāvāt taddvārā bhāvanābhedakatvāt saṃjñāto vailakṣaṇyam /
abhyāsasya tu punarvidhānātmakatvāt vidheśca dhātvarthānuraktabhāvanāviṣayatvenobhayabhedakatvāt bhāvanābhedakatvāṃśena sāmyādghātubhede dhātvarthabhedādbhāvanābhedo dhātvarthābhede tadarthābhedāt bhāvanāyā apyabheda iti ca pratyudāharaṇapūrvapakṣasaukaryādanantarasaṃgatiḥ prācīnairasya darśitā /

vastutastu --------- abhyāsasyāpi saṃjñāsaṅkhyādivat dhātvarthabhedamātra eva vyāpāropapattāvarthāntaraparadhātūccāraṇarūpaśabdāntarasiddhabhāvanābhede 'pi tatkalpane prayojanābhāvāt na bhāvanābhedakatvasāmyam, navā saṃjñādivailakṣaṇyam, kintu dhātubhede tadarthabhedādyukto bhāvanābhedaḥ, prakṛtetu dhātorapyekatvenārthabhedābhāve phalībhūtabhāvanābhede pramāṇābhāvena pūrvapakṣotthānena bhāvanābhedasidhyarthatayā pratyudāharaṇasaṅgatiṃ spaṣṭatvādanabhidhāya viṣayapradarśanapūrvakaṃ pūrvapakṣamevāha --------- darśapūrṇamāseti //
(tanūnapātaṃ yajatītyādīnāṃ dadhnā juhotītivat samidho yajatīti vākyavihitayāge guṇasamarpakatvena pūrvapakṣaḥ) tanūnapātaṃ yajatītyādīnāṃ tanūnapātādidevatāvidhāyakatvena pūrvapakṣakaraṇāt tāsāṃ prakṛtayāge niveśasaṃbhavopapādanārthaṃ prakaraṇastha ityuktam ---------- naca vidhīti //
apravṛttapravartanātmakasya vidhervyāpāraḥ padaśrutyā dhātvarthānuraktabhāvanāviṣayaḥ pratīyate /
tasyaca karmaikatve pūrvameva tasya vihitatvena vaiyarthyāt bādhaḥ syāt /
ataḥ karmāntaratvāpādaka eva bhaviṣyatītyāśaṅkārthaḥ /

"ākhyātapratyayaḥ pūrvaṃ vidhatte karma śaktitaḥ /
anyenākṣiptaśaktistu tadākāṅkṣatyanūdita" miti nyāyena yatra guṇapadaṃ śrūyate tatrānekavidhyaśakteḥ yasyaiva prāptistasyaivānuvādatvaṃ svīkṛtyetaratra vidhiḥ saṃkrāmatīti dadhnā juhotītyatra dhātvarthaprāptimālocya dhātumuccārya guṇamātravidhivadihāpi tadupapattiriti pariharati -------- dadhneti //
(prathamasamidvākyaprāptayāge devatāvidhāyakatvena caturṇāṃ vākyānāṃ devatāvidhāyakatvamiti pārthasārathimataṃ, tatrāsvarasenopāṃśuyājānuvādena vidvadvākyavihitakarmānuvādena vā devatāniyamavidhiriti svamatanirūpaṇaṃ ca) nanu viṣṇuṃ yajatītivat dvitīyāntānāṃ tanūnapātādipadānāṃ devatāparatvāṅgīkāreṇa yāgānuvādena tadvidhisvīkāre 'pi yato yāgaprāptistatra vākye devatāntarasyāpi vidhānāttadavarodhe kathamāsāṃ niveśa ityāśaṅkate ---------- naceti //
karmavidhānottaraṃ guṇavidhipravṛtteranyatra dṛṣṭatvādihāpi kvacitkarmavidhāne āśrayaṇīye prāthamyasya niyāmakatvena vinigamanāvirahānāpatteḥ samidvākyasthasyaiva samitpadasya nāmadheyatvakalpanayotpattividhitvopapatterna tatra devatāntarāvarodha iti pārthasārathyuktarītyā pariharati ---------- agatyeti //
tadetaddūṣayan pakṣāntaramāha --------- vastutastviti /
ata upāṃśuyājeti //
upāṃśuyāje tanūnapātādidevatāvidhāne tatra kramāmnātaviṣṇvādidevatyayājyāyugalānāṃ kramabādhena samākhyāsahakṛtaliṅgādutkarṣāpatteraparituṣya pakṣāntaramāha -------- vidvadvākyeti //
pañcasvapi vākyeṣvityarthaḥ /

"samidhassamidho 'gra ājyasya viyantu tanūnapādagna ājyasya vetvi" tyādiyājyāmantrāṇāmupāṃśuyājādikame pāṭhābhāvenāṅgatve pramāṇābhāvāttatkalpyadevatāvidhyasaṃbhavādeta- tpratyakṣavidhiprāptasadidādidevatāprakāśakatvenaiva tattadyāgāṅgatvāvasāyānna saṃbhavatprāptikatetyuttare vidyamāne 'pi vibhavāduttarāntareṇa pariharati --------- yājyāmantravarṇavaditi //
ananyaparavidhipunaḥ śravaṇarūpābhyāsasya dadhnā juhotītyādāvivābhāvānna karmabheda ityupasaṃharati ----------- ataśceti //
(upapadārthasya saṃbhavatprāptikatvādvihitavidhānāyogenābhyāsena bhedasiddhiriti siddhāntaḥ) saṃbhavatprāptikatvāditi // .//
saṃbhavatprāptikatvena nāmadheyatvasaṃbhave na padaśrutyavagatadhātvarthānuraktabhāvanāviṣayatvaṃ durbalapratyabhijñābalenāśrayituṃ yuktam, kintu sati saṃbhave prathamavidhiprakārāśrayaṇamiti tadanurodhena nānāpūrvabhedakalpanākṛtaṃ gauravamapi prāmāṇikatvānna doṣāvahamityarthaḥ
//
(abhyāsasya saṃjñādhīnasiddhikatvasthale saṃjñāyā bhedakatve 'pi prakṛte 'nekanāmadheyavaiyarthyena tanūnapātādivākyānāmanuvādakatvāpattyā nasaṃjñādhīnasiddhikatvamabhyāsasyetyādinirūpaṇam) tatprakhyanyāyeneti //
yatrākhyātasāmānādhikaraṇyābhāvena yāgaviśeṣānavagamādadhikārārthāthaśabdā- nvayenānirdhāritakriyāviśeṣasaṃjñātvaniścayenaiva vidhyākhyātakalpanam ------- yathāthaiṣa jyotirityādau, tatrābhyāsasya saṃjñādhīnasiddhikatvena saṃjñayaiva bhedaḥ, yatra vodbhidā yajetetyādau saṃjñābhāve prakṛtasyaiva yāgasya phalasaṃbandho vākyādāśritaḥ śakyate punarvidhinā vidhātum, tatrānanyaparatvābhāvenābhyāsasya bhedakatvāsaṃbhavāt saṃjñāyā eva bhedakatvam /
yatra tu abhyāsasvarūpasya na saṃjñādhīnasiddhikatvaṃ, yathā prakṛte saṃjñāyāstatprakhyanyāyasiddhatvena nābhyāsagamyayāgavidhyadhīnatvam, pratyuta saṃjñātvābhāve guṇaparatvenānyaparatva- prasaktyābhyāsasyaiva tadadhīnatvāt saṃjñayaiva śakyate bhedaḥ sādhayitum; tathāpyekasya karmaṇa ekanāmadheyenāvacchedopapattau tanūnapātādisaṃjñānāṃ vaiyarthyāt tattaddevatānuvādatvasyaivāpattau saṃjñāniścayena bhedakatvānupapatterabhyāsena karmabheda eva tadupayogitvena saṃjñātvaniścayādabhyāsasyaiva bhedakatvamiti bhāvaḥ /
bhedo 'pica vyaktibhedavat vidheyabhede vidheyatāvacchedakabhedasyāvaśyakatvāt samidyāgatvādivyāpyajātīnāmapīti yāgatvādivyāpyasamidyāgatvatanūnapādyāgatvādijātīstattadvākyasthayajinā lakṣayitvā tadavacchinnayāgavyaktayastatta- dvākyaiḥ vidhīyante ityādi kaustubhe draṣṭavyam //
(uttarādhikaraṇaprayojanamevaitadadhikaraṇaprayojanamiti nirūpaṇam) uttarādhikaraṇeti //
upāṃśuyāje devatāvidhipakṣe "viṣṇurupāṃśu yaṣṭavyaḥ" ityevamādīnāmanuvādatvenārthavādatvāsaṃbhavāt "paurṇamāsīvadupāṃśuyājaḥ syādi"ti vakṣyamāṇādhikaraṇe pūrvapakṣyuktatattadvidhitvasiddhiḥ /
siddhānte tu na tat /
evaṃ vidvadvākyavihitakarmaṇi devatāvidhipakṣe tatra rūpalābhena vidhitvasyaivāpattau samudāyānuvādāsaṃbhavāt tadadhikaraṇagatapūrvapakṣyuktaprayojanasiddhiḥ, siddhānte tu tatratyasiddhāntaprayojanasiddhirityuttarādhikaraṇaprayojanamityathraḥ
//
(kaustubhoktaprayojanāntaranirūpaṇam) prayojanāntarāṇīti //
jyotiṣṭome grahaṇānvayitvena śrutānāṃ devatānāṃ prakaraṇena grahaṇadvārā yāgānvayāt prakaraṇasya ca yugapat sarvāṅgagrāhitvāt samuccayāvagateḥ pratyekañca grahaṇānvayāt saṃhatānāṃ yāgānvayāyogādyāgābhyāsena samuccayāvagatāvapi abhyāse pramāṇābhāvena devatāvidhipūrvapakṣe tāsāṃ dṛṣṭārthatvena vikalpātsakṛdevānuṣṭhānam /
siddhānte tu pañcānāṃ prayājānāṃ adṛṣṭārthatvādanuṣṭhānamiti prayojanāntaraṃ kaustubhe draṣṭavyamityarthaḥ //
anyānitu pūrvapakṣaprakārabhedena kathitānyapīha teṣāmanuktatvānnopayuktānīti na mayā pratipādyante //

iti dvitīyamabhyāsādhikaraṇam //

------------------- <B1> ( 3 adhikaraṇam / ) (a.2 pā.2 adhi.3)

prakaraṇaṃ tu paurṇamāsyāṃ rūpāvacanāt / Jaim_2,2.3 /

tatratya eva "ya evaṃ vidvānpaurṇamāsīṃ yajate sa yāvadukthyenopāpnoti tāvadupāpnoti ya evaṃ vidvānamāvāsyāṃ yajate sa yāvadatirātreṇe" tyādivākye 'pi abhyāsātkarmabhedaḥ /
nacāyaṃ laṭ, leṭtve 'pi vā yacchabdena vidhipratibandhādvidhipunaḥ śrutyabhāvaḥ; samidho yajatītivalleṭtvāvagateryacchabdasya yo dīkṣita itivadvedanakriyāmātravidhipratibandhakatvāt /
ataeva paurṇamāsyamāvāsyāpadamapi nāmadheyam; paurṇamāsyāṃ paurṇamāsyeti vākyadvayenaitadvākyavihitakarmaṇoreva kālavidhānāt /
naca rūpābhāvaḥ; "vārtraghnī paurṇamāsyāmanūcyete vṛdhanvatī amāvāsyāyāmi"ti vacanena ājyabhāgakramāpnātānāmapi ṛcāṃ kramaṃ bādhitvā etadvākyavihitakarmāṅgatvena vidhānāt māntravarṇikāgnisomadevatāyāḥ "sarvasmai vā etadyajñāya gṛhyate yadddhuvāyāmājya" mitivacanena ca dravyasya prāptatvāt /
athavā ---------- āgneyādivākyaireva paurṇamāsyamāvāsyādipadopasthāpitaitadvākyavihitakarmānuvādena dravyadevatāvidhānādrūpalābhopapattiḥ /
nacānekavidhānādvākyabhedaḥ; taddhitena devatāviśiṣṭadravyavācinā parasparānvayasya vyutpannatvena viśiṣṭavidhyupapatteḥ /
prakārāntareṇa rūpalābhastu kaustubha eva draṣṭavyaḥ /
sarvathā vidvadvākye karmāntaravidhiḥ /

evaṃ ca "darśapūrṇamāsābhyāṃ svargakāmo yajete"ti phalavākyena prayājādisādhāraṇyena sarveṣāmāgneyādīnāṃ etadvākyavihitakarmaṇośca prathamapakṣe phalasaṃbandho dvitīye tu tatsādhāraṇyena tayoreva, darśapūrṇamāsaprātipadikasya kālayogiṣu prasiddhatve 'pi dvivacanasyāprasiddhatvāt, ājyabhāgādiṣu tasya prasiddhatve 'pi prātipadikasyāprasiddheḥ, ato rājasūyanyāyena nāmnaḥ saṅkocakatvānupapatteḥ prakaraṇātsarveṣāmeva yāgānāṃ phalasaṃbandhaḥ /
pāśādhikaraṇanyāyena dvivacanasyāprasiddhatve 'pi prātipadikamātraprasiddhyā kālayogināmeva vā anayoreva vā dvitvasyāpi kathañcidupapatteḥ phalasaṃbandhaḥ, natu ṣaṇṇāmevāgneyādīnāmiti prāpte --------- liṅgakramābhyāmājyabhāgāṅgatvena vārtraghnīvṛdhanvatīmantrāṇāṃ prāptānāmapekṣitavyavasthāvidhāyakatvena vārtraghnīvākyasyopapattau nānapekṣitagauravāpādakavidvadvākyavihitakarmāṅgatābodhakatvam /
ataeva ca kāladvāreṇa karmadvāreṇa vā vyavasthāparameva taditi vakṣyate /
ataśca na tāvadanena devatāprāptiḥ, nāpyāgneyādivākyena; prāptakarmānuvādenānekaguṇavidhāne vākyabhedāt /
vidhiphalasya hi ajñātajñāpanasyaikaviṣayatvameva sarvatra kḷptam,
tasyānekaviṣayatve bādhaprasaṅgaḥ /
naca viśiṣṭavidhānādavākyabhedaḥ; viśiṣṭasyāvyutpannatvāt /
uktaṃ hyetat --------- kārakatāsaṃbandhena yatra taddhitādivṛttirna tatra parasparānvayo 'pi tu yatrāśvābhidhānīmityādau tadatiriktasaṃbandhena vṛttistatraiva sa iti /
ataśca prakṛte devatātvasya saṃpradānakārakatvātparasparasaṃbandhānupapatterubhayaviśiṣṭakarmāntaravidhānamevāvaśyakam /
ataśca rūpābhāvastadavastha eva /
astu vā kathañcidrūpalābhaḥ, tathāpi na vidvadvākye karmavidhiḥ; yacchabdena vidhiśaktipratibandhena vidhipunaḥśravaṇasyaivābhāvāt /
naca tasya vedanakriyāmātravidhipratibandhakatvam, yacchabdādestacchabdāvadhikapratibandhakatvasyaiva vyutpattisiddhatvāt /
kiñca anyaparatvādapi nābhyāsasvarūpasiddhiḥ /
tathāhi --------- tatra vidvadvākyasthalaḍantayajinā prakṛtatvādāgneyādayastraya eva tattatkālayoginastattannāmadheyavaśādanūdyante /
tatprayojanañca tantreṇa yajinānekopādānātsamudāyadvayasiddhiḥ /
tasyā api prayojanaṃ phalavākye ṣaṇṇāmeva phalasaṃbandhasiddhiḥ; prātipadikasyaṣaṭsu kālayogena prasiddhatvāt, dvivacanasya ca svaśakyāśrayasamudāyaghaṭakasamudāyivṛttitvasaṃbandhena bahutvalakṣaṇārthatvāt /
lakṣaṇātātparyagrāhakameva ca śakyasaṃbandhaghaṭakasamudāyasiddhidvārā vidvadvākyadvayam, anyathā hi vidvadvākyābhāve āgneyadvayasyaivaikavākyopādānāvagatadvitvayoginaḥ kāladvayayuktasya ca phalasaṃbandhāpattiḥ /
yathāca
"yadāgneyo 'ṣṭākapāla" ityatrāgneyadvayasiddhistathā kaustubha eva prapañcitam /
ataḥ ṣaṇṇāṃ phalasaṃbandhasiddhirevoktavidhayā vidvadvākyaprayojanamityanyaparatvādapi na
"vaiśvadevena yajete" tivadabhyāsasvarūpasiddhiḥ /
nacaivaṃ
"paurṇamāsyāṃ paurṇamāsyeti" vākyadvayavaiyarthyāpattiḥ; tasya samuditayāgatrikaprayogavidhitvena sārthakyasyaikādaśe vakṣyamāṇatvāt, anyathā hyutpattivākyeṣu pratyekakālayogātpratyekameva pūrvottarāṅgasahitaikaikapradhānaprayogā bhaveyuḥ /
evaṃ cotpattivākye kālaśravaṇamapi vidvadvākyādhikāravākyasthayajipadasaṅkocārthameveti samudāyasiddhyarthaṃ samudāyināmanuvādakāvevaitau na karmāntaravidhiḥ ------- iti siddham // 3 //

// iti tṛtīyaṃ paurṇamāsyadhikaraṇam //

<B2> (pūrvādhikaraṇenāpavādasaṅgatinirūpaṇam) pūrvādhikaraṇasiddhāntahetukapūrvapakṣapradarśanavyājenaivāpavādakīṃ saṅgatiṃ sūcayan udāharaṇapradarśanapūrvakaṃ pūrvapakṣamevāha ---------- tatratyaeveti //
(abhyāsātkarmabhedaḥ, rūpalābhaḥ, ya evaṃ vidvānityasya vidhitvam, samidvākyavalleṭtvaniścayaścetyeteṣāṃ nirūpaṇam) vidhipunaḥśravaṇarūpābhyāsasvarūpasiddhyupayogitayā tatretyuktam /
tataścāgneyādivākyagatayajividhya- pekṣayāsya punaḥśravaṇatā sūcitā /
evakāreṇa rūpābhāvarūpasiddhāntahetunirāsāya vakṣyamāṇarūpopapādanasyopāṃśu- yājādisādhāraṇyasūcanadvārā sulabhatā sūcitā /
sa yāvadityasya prakṛtavicārānupayoge 'pi vidhitvābhāve tādṛśārthavādānupapattisūcanadvārā vidhitvodbalanārthamupanyāsaḥ /
samidho yajatītivaditi /
yathā tatrāprāptārthatvena leṭtvaniścayastadvadihāpi /
evaṃ "sa yāva" dityādyarthavādo 'pi vidheyastutyarthatayā sārthako bhavatītyarthaḥ /
ata eveti
//
(paurṇamāsyāṃ paurṇamāsyeti vākyavaiyarthyānupapattyādibhirapi ya evaṃ vidvānityatra yāgavidhirityupapādanam) yāgabhāvanāvidhipratibandhakatvābhāvena vidheyasamarpakayajipadasāmānādhikaraṇyādevetyarthaḥ /
kālavidhānāditi //
naca --------- kālavidhau sati nāmadheyatvam, nāmadheyatve ca sati tadanuvādena kālavidhiritītaretarāśrayāpattiriti -------- vācyam; agnihotranyāyena pūrvaṃ sāmānādhikaraṇyena nāmadheyatve 'vadhārite paścāttadanuvādena vihitakālayogena pravṛttinimittāvadhāraṇopapatteḥ /
siddhānte tvāgneyādīnāmutpattivihitakālakatvena prayājādīnāṃ pradhānakālakatvenaiva tattatkālaprāpteretadvākyadvayavaiyarthyāpattiḥ; teṣāṃ yāgānāṃ bahutvāt /
paurṇamāsīmamāvāsyāmityekavacanānupapattyā tatra bahutvalakṣaṇāpattiśca prasajyeyātām /
ata anayoreva kālavidhānāt paurṇamāsyamāvāsyāsaṃjñakakarmadvayavidhānam /
dvitīyā cāgnihotraṃ juhotītyatrevārthākṣiptasādhyatvānuvādikā satī karaṇatvalakṣaṇārtheti yuktaṃ karmāntaratvamityarthaḥ // //
(vārtraghnīvṛdhanvatīmantradvayavicāraḥ) vārtraghnīti // //
ājyabhāgayorhi krame catastro 'nuvākāḥ paṭhyante /
āgneyī saumī āgneyī saumī ceti /
tatra
"agnirvṛtrāṇi jaṅghanat" "tvaṃ somāsi satpatistvaṃ rājota vṛtrahā" itimantradvayaṃ vṛtrahananaprakāśakapadaghaṭitatvāt vārtraghnītyucyate /
"agniḥ pratnena manmanā /
śuṃbhānastanuvaṃ svām /
kavirvipreṇa vāvṛdhe" /

"somagīrbhiṣṭvā vayam vardhayāmo vaco vidaḥ" iti mantradvayaṃ vṛddhiprakāśakapadaghaṭitatvāt vṛdhanvatītyucyate /
eteṣāṃ
yāvatkramādājyabhāgāṅgatvaṃ kalpyate, tāvadvārtraghnīvṛdhanvatīti vākyena paurṇamāsyamāvāsyāsaṃjñakaitatkarmāṅgatvena viniyogāt kramabādhenaivaitatkarmāṅgatvānmāntravarṇikāgnīṣoma- devatayorekaikatra lābhaḥ sulabhaḥ /
naca ------- abādhenopapattau bādhāyogādājyabhāgayoreva kramaprāptamantrāṇāmavyavasthāprāptau vyavasthāmātraparatvasya tṛtīye vakṣyamāṇatvānnātra devatākalpakatvamiti ------- vācyam; ājyabhāgayoḥ paurṇamāsyamāvāsyākālakatvasya vidhyabhāvena prakṛtau pratipadi tayoḥ kriyamāṇatvāt tithyantarakriyamāṇavikṛtiṣu tadanāpatteśca kālakṛtavyavasthānupapatteretadvākyagatapaurṇamāsyamāvāsyāpadābhyāṃ nāmadheyatvena vidvadvākyavihitakarmaṇorjhaṭityupasthiteḥ tadaṅgatvasyaiva yuktatvāt /
anyathā paurṇamāsyamāvāsyāṅgabhūtājyabhāgayoḥ lakṣaṇāpatteḥ /
ataścopakramagataprātipadike lakṣaṇāpekṣayā tatra
"jayān juhuyādi" tyatreva saptamyā eva prādhānye lakṣaṇāmaṅgīkṛtya taduddeśenaiva mantravidhānādagnīṣomadevatāprakāśakayoḥ vārtraghnīṛcoḥ paurṇamāsīkarmāṅgatvāt tādṛśyorevaca vṛdhanvatyoramāvāsyākarmāṅgatvādekaikasmin karmaṇi mantradvayasya dṛṣṭārthatvena vikalpāddevatādvayasyāpi samuccayādvidvadvākyavihitaikaikakarmaṇo 'gnihotravadāvṛttiḥ /
devatālakṣaṇā yājyānuvākyā iti smaraṇāt samuccitayājyādvayamātraṃ kalpyam /

athavā ------- tayoreva mantrayorekasyānuvākyatvamekasya yājyātvamiti vārtikoktarītyā manotānyāyenobhayalakṣakatvamaṅkīkṛtya yājyāpi sulabhaiva /
naca asmin pakṣe anuvākyāsamākhyābādhaḥ; praiṣapaścādbhāvamātreṇāpyanuśabdopapattestadavirodhāt /
ājyabhāgayostvagnīṣomābhyāṃ ājyabhāgau yajatīti vacanenaivāgnīṣomīyadevatayorvidhānāt tadanurūpānuvākyamātrakalpanam /
yājyā tu kramaprāptāastyeveti na kaściddoṣaḥ /
evañca devatālābha anayornāsulabha iti bhāvaḥ
//
(sarvasmaivetivākyasya prāptājyadhrauvatāmātravidhitvasya nirāsaḥ, alaṅkaraṇājyavyavartanena cāritārthyaṃ, tena dravyalābhaśca) sarvasmaiveti //
anena ca vacanena yajñāyeti tādarthyacaturthyā sarvayajñoddeśena dhrauvājyadravyasya vidhānādupāṃśuyāja ivehāpi dravyaprāptiḥ /
naca ------- anena yatrājyaprāptistatra dhrauvatāmātravidhānādaprāptājyakayāgeṣu dravyavidhyasaṃbhavaḥ iti ------ vācyam; yajñāṅgabhūtājyānuvāde viśiṣṭoddeśāpatterājyamātrānuvāde alaṅkaraṇārthājye 'pi tadāpatterdhrauvājyasyaiva yajñoddeśena vidhānasyāvaśyakatvāt /
naca -------- evaṃ caturdhruvāyāṃ gṛhṇātītyasaṃyuktotpattikājyasya prayojanākāṅkṣayāanirdiṣṭadravyakayāgānāṃ dravyākāṅkṣyā cobhayākāṅkṣayaiva yāgāṅgatvopapatteretadvidhivaiyarthyamiti ------- vācyam; alaṅkaraṇādyarthājyādivyāvṛttyā tatsārthakyāt /
ata eva alaṅkaraṇādau sthālyājyasyaiva grahaṇam /
atastena vacanena ājyadravyaprāptirapītyarthaḥ //


guṇas tu śrutisaṃyogāt / Jaim_2,2.5 /


iti guṇasūtroktaprakāreṇāgneyavākyena viśiṣṭavidhānenāvākyabhedādguṇasamarpaṇena pūrvapakṣaḥ) evamutsūtraṃ rūpalābhamutpādya guṇastu śrutisaṃyogāditi pūrvapakṣiṇaḥ punaḥpratyavasthānārthaṃ sūtram, tadarthamanurudhya rūpaprāptimupapādayati -------- athaveti //
naca uddeśyadvayaprayukta āgneyavākye vākyabhedaḥ; aśrutayāgakalpane viśiṣṭavidhigauravaparihārārthamardhamantarvedītivat padadvaye lakṣaṇayā prakṛtapradhānayāgatvenoddeśyatayā tadaprasakterityarthaḥ
//
(juhṇāmaupabhṛtamityasyopapattyā samidādivākyaiḥ devatāsamarpaṇamiti prakārāntaropapādanam) prakārāntareṇa //
athavā ----
vidvadvākyavihitakarmānuvādena samidādivākyeṣu pañcasu devatāvidhiḥ, tāsāṃ ca "atihāyeḍo barhiḥ pratisamānīyata" iti jñāpakabalāt samuccayaḥ /
nahyatropāṃśuyāje devatāvidhipakṣe "viṣṇurupāṃśu yaṣṭavyaḥ" ityādyanuvādānupapattibādhakavadiha kiñcidbādhakamasti /
naca ------- atra barhirādipadānāṃ vidvadvākyavihitakarmāṅgadevatāparatve tatra dhrauvasya dravyatvāt juhvāmaupabhṛthamityasyānupapattirastyeveti ---------- vācyam; asminnapi pakṣe "pañca prayājā ijyante yajjuhvāṃ gṛhṇāti prayājebhyastat" ityādijñāpakabalāt pañcaprayājasattvena prayājādau aupabhṛthasya vidvadvākyavihitabarhirdevatyakarmābhyāsakāle juhvāmānayanabidhyupapattyā tadanupapatteraprasarāt //
(satyānyakālīnānāṃ bādhenāṅguṇanyāyena paurṇamasyāḥ kālabādhena pañcāhānuṣṭhāne 'pi doṣeṇa saumikadharmātideśena rūpalābha iti prakārāntarānusaraṇena pūrvapakṣopasaṃhāraḥ) athavā ------- avyaktatvāt saumikadharmātideśādrūpalābhaḥ /
naca tadatideśe pañcāhatvaprāptyā "paurṇamāsyāṃ paurṇamāsyā yajete"ti vākyadvayavihitakālabādhaprasaṅgaḥ; tadanurodhena sutyānyakālīnānāṃ bādhe 'pi sutyākālīnānatideśe bādhakābhāvāt //
vastutastu ---------- ekasyāṃ paurṇamāsyāmamāvāsyāyāṃ vā vihitasyāpi sāṅgasomayāgasyāśakyatvāt anuṣṭhānāsaṃbhavena dīkṣaṇīyādyaṅgeṣu somayāgakālabādhavadihāpi guṇabhūtakālānurodhena pradhānalopasyānyāyyatvāt paurṇamāsyādivācanikakālabādhenāpi pañcāhamanuṣṭhāne bādhakābhāvāt sutyānyakālīnāmaṅgānāmapi naiva lopa iti saumikadharmātideśena rūpalābhaḥ saṃbhavatyeveti prakārāntareṇa rūpalābhaḥ kaustubhe draṣṭavya ityarthaḥ /
pūrvapakṣamupasaṃharati ---------- sarvatheti //
(prathamapakṣe dvitīyapakṣe ca pūrvapakṣaprayojananirūpaṇam) pūrvapakṣe prayojanamāha ------- evañceti /
prathamapakṣa iti
//
vārtraghnīvṛdhanvatīmantravarṇakalpyā devatā dhrauvaṃ cājyadravyamiti pakṣe āgneyādivākyānāmapi yāgavidhāyakatvāt tatsādhāraṇyena phalasaṃbandhaḥ, āgneyādivākyānāṃ dravyadevatāvidhāyakatvamiti dvitīye pakṣe teṣāṃ yāgānāmabhāvāt prayājādyaṅgamātrasādhāraṇyenānayorapi phalasaṃbandha ityarthaḥ /
tadevopapādayati ---------darśapūrṇamāseti //
prasiddhārthakaṃ hi nāma yajisaṃkocakaṃ bhavati, yathā jyotiṣṭometināma, idantu aprasiddhārthakaṃ yatrākhyātaṃ tatra tadanurodhena vartate ityākhyātasya sarvayāgaparatvāt sarveṣāṃ phalasaṃbandha ityāha -------- ata iti //
rājasūyanyāyena
caturthacaturthapādādhikaraṇanyāyenetyarthaḥ /
athavā ------- kālayogiṣvaṣṭhasu prātipadikaprasiddhisattve dvivacanasya pāśādhikaraṇanyāyena bahutvalakṣaṇayāpyupapatteḥ na prayājādisādhāraṇyena phalasaṃbandhaḥ, kintu aṣṭānāmeveti pakṣāntaramāha ------ pāśeti //
athavā -------
dvivacane 'pi lakṣaṇāyāṃ prayojanābhāvādanayoreva phalasaṃbandhopapattiriti pakṣāntaramāha ------- anayoreveti //
(paurṇamāsyamāvāsyāpadayoḥ darśapūrṇamāsapadayośca paryāyatvasamarthanena darśapūrṇamāsapadābhyāṃ vidvadvākyavihitakarmānuvādopapattiḥ) yadyapi phalavākye darśapūrṇamāsapadārthavṛttidvitvaparaṃ dvivacanam na paurṇamāsyamāvāsyāsaṃjñakakarmavṛttidvitvaparaṃ bhavitumarhati; tathāpi 'darśo vā etayoḥ pūrvaḥ pūrṇamāsa uttaro 'tha yat pūrṇamāsaṃ pūrvamārabhate tadayathāpūrvaṃ kriyate /
tasmāt pūrvaṃ paurṇamāsamārabhamāṇaḥ sarasvatyai caruṃ nirvapet sarasvate dvādaśakapālamamāvāsyā vai sarasvatī pūrṇamāsassarasvān" ityanvāraṃbhaṇīyāvākyaśeṣe darśāmāvāsyāśabdayoḥ paryāyatvāvagamāt paurṇamāsyaikadeśena pūrṇamāsaśabdena nāmaikadeśe nāmagrahaṇamiti nyāyena paryāyatvopapatterekārthakatvena tadvṛttidvitvaparadvivacanopapattiḥ kathañcicchabdena sūcitā //
(vārtaghnīvṛdhanvatīvākyayoḥ aniyamena prāptamantracatuṣṭayavyavasthāpakatvena vidvadvākyavihitakarmaṇi rūpālābhāt na tadvidhitvamiti siddhāntopakramaḥ)
rūpāvacanāditi sautraṃ siddhāntahetuṃ vivṛṇvanneva siddhāntamāha -------- liṅgeti -------- apekṣiteti //
abādhenopapattau bādhāyogādbrāhmaṇavākyayośca paurṇamāsyamāvāsyāpadayoḥ kālaparayoḥ karmaparatve lakṣaṇāpatteḥ saptamyā api prādhānyalakṣakatvāpatterapūrvavidhitvāṅgīkāre 'śrutadevatāvidhikalpakatve 'śrutayājyāntarakalpakatve ājyabhāgayoraśrutānuvākyākalpane gauravāpatteśca mantracatuṣṭayasyā'jyabhāgāṅgatayāniyamena prāptasya niyamamātravidhāne lāghavāccāpekṣitavidhitvasaṃbhave 'napekṣitavidhitvāśrayaṇasyāyuktatvādājyabhāgāṅgatvameva taccatuṣṭayasyeti na vidvadvākyavihitakarmaṇordravyalābhe 'pi devatābhāvādarūpatvena vidhisaṃbhava ityarthaḥ
//
(kālakṛtavyavasthādare pratipadi vikṛtau ca vārtraghnīmantrānanuṣṭhānāpattyā paurṇamāsīpadasyājyabhāgalakṣakatvādyaṅgīkāreṇa karmakṛtavyavasthaiva yuktetyādinirūpaṇam /
uktapūrvapakṣanirāse kālakṛtavyavasthāyā apyupayogaśca) yato niyamavidhau lāghavamata evobhayathāpi vyavasthā /
mithaścānarthasaṃbandha iti tṛtīyādhikaraṇasiddhāntamanuvadati ---------- ata eveti //
yadyapi paurṇamāsyamāvāsyāśabdābhyāṃ śaktyā kālarūpārthābhidhānena saptamyā nimittatvasyādhikaraṇatvasya vābhidhānena paurṇamāsyamāvāsyākālayorājyabhāgāṅgatayā tadaṅgatayā prāptayorvārtraghnīvṛdhanvatyoḥ tatkālakatvāt kālakṛtavyavasthāpi saṃbhavati; tathāpi ājyabhāgayoḥ pratipadi kriyamāṇatvena tatkālakatvāsaṃbhavāt kadācit sakhaṇḍaparvaṇi tatsaṃbhave 'pi saṃpūrṇaparvaṇi tatkālakatvāsaṃbhavena mantranivṛttirūpaśeṣiparisaṅkhyāphalakatvāpatteḥ śeṣaniyamarūpalāghavānurodhena paurṇamāsyamāvāsyāpadaṃ tatkālīnapradhānāṅgabhūtājyabhāgalakṣakamaṅgīkṛtya pradhānaprayogāraṃbhadvārā tatkālīnatvasaṃbhavāt karmakṛtaiva sātra yuktā /
ata eva ------- prakṛtau paurṇamāsyādikālavidhīnāṃ sandhimabhito yajeteti vacanāntarānurodhāt prayogāraṃbhadvārakatvameva /
saptamī ca prādhānyaparaiva /
ataśca tādṛśājyabhāgayormantraviśeṣavidhānāt prakṛtau vyavasthāsiddhivat paurṇamāsīvikārasyāmāvāsyāvikārasya vā yasmin kasmiṃściddine karaṇe 'pi tayorvyavasthāsiddhirityevaṃ karmakṛtavyavasthayāpi rūpalābhanirāsasaṃbhavaṃ prastutamabhipretya anāsthayā taduktiḥ /
yadyapi pūrvapakṣa iva prātipadikapratyayayoḥ lakṣaṇāpattistulyā; tathāpi lakṣaṇāmaṅgīkṛtyāpi niyamavidhisaṃbhave 'pūrvavidhitvāṅgīkāro na yukta iti bhāvaḥ //
(bhāvanāprāptau anekaviśiṣṭaikakārakavidhānavat aṣṭākapālaśabdasya tātparyagrāhakatvenāgneyapadenaivāgnidravyobhayavivakṣaṇena viśiṣṭavyutpannatvena āgneyavākyasya rūpasamarpakatvaśaṅkā) yatra hyaprāptābhāvanānekakārakaviśiṣṭā vidhīyate, śrautavidherviśiṣṭabhāvanāvidhāna eva vyāpārāt, viśeṣaṇānāṃ ca viśiṣṭavidhyanyathānupapattikalpitavidhereva vidhānasiddheḥ śrautavidhestatra vyāpārābhāvānna vidhiphalasyājñātajñāpanasyaikaviṣayatvabhaṅga iti na vākyabhedaḥ -------yathā "sauryaṃ carumi" tyādau, evaṃ bhāvanāyāmaprāptāyāṃ tadanvayāt pūrvamapi viśeṣaṇānāṃ parasparavaiśiṣṭyaṃ vyutpannam, tatrānekaviśeṣaṇaviśiṣṭasyāpyekasyaiva viśeṣyasya vidheyatvānnā'vṛttilakṣaṇo vākyabhedaḥ /
yathā paśunā yajetetyatra paśuprātipadikopāttajāteḥ padaśrutyā samānābhidhānaśrutyā saṅkhyāyāstṛtīyopāttakaraṇatve 'nvayādviśiṣṭaika- kārakavidhāne /

yattu śāstradīpikāyāṃ kaustubhe ca --------- prāptakarmānuvādena viśiṣṭavidhāne etadvākyamudāhṛtam, tadīdṛśaṃ hyetadvākyaṃ śrutānumitaikaniṣpannamagnīṣomīyena paśunā yajeteti nyāyasudhālekhanādasyāgnīṣomīyapaśūtpatti- vākyatvena tatra prāptakarmānuvādāsaṃbhavāt prauḍhimātram /
ata eva
"ajayā krīṇātī" tyetadeva prāptakarmānuvāde viśiṣṭavidhipradarśanārthamudāhṛtaṃ dakṣiṇe" tyatra ṛtvigbhyo dakṣiṇāṃ dadātīti prāptadakṣiṇānuvādena tasyeti tacchabdopāttagosaṃbandhaviśiṣṭadvādaśaśatasaṅkhyāvidhāne prācāṃ mate ṣaṣṭhyarthasya saṅkhyāyāmanvayasya vyutpannatvācca saḥ /
anenaiva nyāyena ṣaṣṭhyantasyoddeśyaviśeṣaṇatve 'pi na vākyabhedaḥ /
yathātirātre brāhmaṇasya gṛhṇīyādityādau /
evamihāpi guṇādhikaraṇavakṣyamāṇanyāyenā'mikṣāpadavadaṣṭhākapālapadasya tātparyagrāhakatvena bhinnapadopāttatvābhāvena taddhitāntapadenaikenaivāgnyādidevatāviśiṣṭāṣṭākapāladravyābhidhānena
bhāvanānvayāt pūrvameva viśiṣṭavyutpannatvāt vidvadvākyavihitayāgabhāvanāprāptāvapi vidhānopapatteḥ pratyuta tadanaṅgīkāre sāsyadevateti dravyasaṃbandhādhikāravihitadevatātaddhitānupapattervākyabhedābhāvamāśaṅkya pariharati ---------- naceti //
(kārakatāsaṃbadhaṃ vinā samāsādisthale viśiṣṭavyutpattisamarpaṇam) aśvābhidhānīmityādāviti // .//
ādipadena
"lohitoṣṇīṣā ṛtvijaḥ pracarantī" tyatra prāptapracārānuvādena ṛtviggatalauhityavidhiḥ saṃgṛhyate /
ata eva aṣṭame bhāṣyakāreṇa śatāgniṣṭomamityapi samāsaḥ ubhayaviśeṣaṇaviśiṣṭaṃ gaṇamāha ---------- sa evaikārtho vidhīyate yathā lohitoṣṇīṣa ityuktam
//
(vyastasthaleṣu pañcadaśānyājyānītyādau tasya dvādaśaśatamityādau ca sarveṣāmapi kriyānvayasya samūlaṃ matāntaranirāsapūrvakaṃ copapādanam) ata eva kārakātiriktasaṃbandhena samāsādivṛttau vākyabhedābhāve 'pi yatra na samāsaḥ, yathā pañcadaśānyājyāni ityatra tatra bhavatyeva sa ityuktaṃ citrādhikaraṇe śāstradīpikāyām, prakṛtetu devatātvasya saṃpradānakārakatvādanyānvaye kārakatvavyāghātāpatteḥ prathamataḥ kriyānvaya evābhyupeyaḥ paścāttu dravyasaṃbandhaḥ pārṣṭika āruṇyādivat, tadabhiprāyikaiva taddhitādivṛttiriti vaiśiṣṭyasyāvyutpannatvāt duruddharo vākyabhedaḥ /
nacaitatkalpanāyā nirmūlatvam; "ekapadopāttasyāpyanekakārakasya parasparānvayābhāvenaikaviśiṣṭetaravidhyayogānnagneya ityatraikatvena vidhissaṃbhavatī" tyādinā tathā "anyataraviśiṣṭānyataravidhāvapi dravyadevatayorbhinnakārakatvāt kārakayoścānyonyaviśeṣaṇatvābhāvenaikakārakaviśiṣṭakārakāntaravidhyayogādi" tyādināca nyāyasudhāyāṃ vākyabhedaprapañcāvasare sūcanena samūlatvāt /
evaṃ sthite bhinnapadopāttānyapiyāni sāmānādhikaraṇyena ṣaṣṭhyā vā kriyānvayāt prāk mithaḥ saṃbandhaṃ śabdato vastutaśca vidhimanādṛtyaiva labhante --------- yathābhyuditeṣṭau viṣṇave śipiviṣṭāyeti padadvayenāpi "kimitte viṣṇo paricakṣyaṃ bhūt prayadvavakṣe śipiviṣṭo asmīti yaḥ paśorbhūmā yā puṣṭiḥ tadviṣṇuḥ śipiviṣṭo 'tiriktaḥ evātiriktaṃ dadhātī"ti mantravarṇārthavādebhyaḥ śipiśabdavācyaraśmyāviṣṭaviṣṇurūpaviśiṣṭaikārthaprasiddhyā viśiṣṭānvayavyutpattyā na vākyabheda iti pārthasārathinoktam, taddūṣaṇaṃ kaustubhoktaṃ ṣaṣṭhe tadadhikaraṇe vyaktīkariṣyate /
yadapi tasya dvādaśaśatamiti vākye gosaṅkhyobhayavidhāne vākyabhedāpattinirāsāya ṣaṣṭhīsthale 'pi parasparānvayakalpanaṃ prācām, tadapi goviśiṣṭasaṅkhyāvidhānena kathañcidvākyabhedaparihāre 'pi samuccitāśvāderapi vidhānāttadāpatteranivāryatvāt tatrobhayaviśiṣṭadakṣiṇādānavidhānasyaiva āvaśyakatve tenaiva tatparihāre tadanurodhena vyutpattyantarakalpanayā ṣaṣṭhyarthasyāpyanvayakalpane prayojanābhāvāt vyarthamiti kaustubhe draṣṭavyam //
(āgneyavākyena rūpalābhanirāsopasaṃhāraḥ) ataścāgneyādivākyeṣu dravyadevatāviśiṣṭayāgāntaravidhānasyāvaśyakatvāt na rūpamanayoḥ prāpyata ityupasaṃharati --------- ataśceti //
(saumikadharmāṇāmanyonyāśrayāpattyātideśādi nirāsena prakārantareṇa rūpalābhanirāsaḥ) kaustubhoktaprakārāntareṇa rūpalābhaṃ kathañcit manasi nidhāya dūṣaṇāntamāha --------- astu veti //
jyautiṣṭomikadharmātideśasya somavidherdīkṣaṇīyādyaṅgadvāreṇa darśapūrṇamāsavidhyupajīvitvāt tayorapi tadupajīvitve anyonyāśrayāpatteratideśaprāptāṅgaviśiṣṭeṣṭibhāvanāyāḥ prātaḥkāle 'nuṣṭhānāsaṃbhavena pratipadīṣṭyāpatterasaṃbhavaḥ kathañcitpadena sūcitaḥ
//
(yacchabdasya tacchabdāvadhikārthaprāptimātradyotakatvena prakṛte gatyantarasaṃbhavena ca na karmavidhirityupapādanam) tacchabdāvadhiketi //
yāvadukthyenetyasmāt pūrvaṃ sa iti tacchabdādhyāhārasyāvaśyakatvāt tadarthāvadhiprāptidyotanena vidhitvapratibandhaḥ /
evaṃ satyapi yacchabdasattve tasya prāptidyotanamātrakāritvāt pramāṇāntareṇa viśiṣṭasya prāptyabhāve 'gatyā viśeṣaṇamātraprāptidyotakatvamaṅgīkṛtyāgatyā viśiṣṭavidhirapi "yo dīkṣita" itivat svīkriyate /
natviha tathāsti; vakṣyamāṇarītyānarthakyāsaṃbhavenāgaterabhāvādityarthaḥ //
(vidvadvākyena samudāyānuvādaḥ, evamapi ṣaṇṇāmeva phalasaṃbandha ityādi nirūpaṇam) anekopādānāditi //
yathānekeṣāṃ vṛkṣāṇāṃ ekadeśasthitānāṃ vanamityekapadopādānādekapratītiviṣayatvāt samudāyasiddhistadvat ihetyarthaḥ /
atra samudāyasyānuvaditārau samudāyavacanāviti yathāśrutabhāṣyāt paurṇamāsyādiśabdayoḥ samudāyavacanatvapratīteḥ samudāyadvayasyaiva phalasaṃbandhabhramaṃ vārayati
--------- prātipadikasyeti //
samudāyasya kālayogābhāvena tatprakhyanyāyāviṣayatvenaiva tannāmatvāsaṃbhavāt samudāyasya mānāntarāpramitatvena vidvadvākyayoranuvādāyogāt yajinā tadanuvāde lakṣaṇāpatteḥ prātipadikena ṣaḍyāgasamudāyināmevābhidhānātteṣāmeva vidhyarthamanuvādāt samudāyināmeva phalasaṃbandha ityarthaḥ /
phalavākye samudāyyanuvāde dvivacanānupapattiṃ pariharati
-------- dvivacanasyeti //
svapadaṃ dvivacanaparam /
tena dvitvāśrayasamudāyaghaṭakasamudāyivṛttitvasaṃbandhena bahutvalakṣaṇāyāṃ śakyasaṃbandhaghaṭakībhūtasamudāyadvayatātparyagrāhakaṃ vidvadvākyadvayamityarthaḥ /

yathāceti //
(sāyaṃprātaḥ kālayorivābhyāsenāpi kāladvayasaṃbandhopapattyā aṅgatvena vidhānāduddeśyānekatvanimittavākyabhedābhāvāt upasthitisattvena ekavākyagatatvena ca prakaraṇāntarādinyāyasyāpyapravṛtterāgneyaikatvamiti pārthasārathimatanirūpaṇam) yadyapi cāgneyavākye naikasmin karmaṇi kāladvayaniveśāsaṃbhavena samuccitakāladvayalakṣaṇaguṇāt bhedaḥ saṃbhavati; tasyāgnihotre sāyaṃprātaḥkālayoriva abhyāsenāpyupapatteḥ, navā kālasyānupādeyatvenoddeśyatvāt tadanekatvanimittakavākyabhedāpādakaguṇāt saḥ; kālasyānupādeyatve 'pi amāvāsyāyāmaparāhṇa itivadaṅgatvena vidheyatvopapatteruddeśyānekatvanimittavākyabhedāprasakteḥ /
nāpyanupādeyaguṇayogarūpaprakaraṇāntarāt; tasya sannidhāvapravṛtteḥ
//
kiñca saṅkhyāvyatiriktabhedapramāṇānāṃ vākyāntaravihitakarmapratiyogikabhedakatvaniyamāt svavākyopāttakarmapratiyogikabhedabodhaktavāsaṃbhavādatra na saḥ /
ataḥ pārthasārathyuktamāgnaiyaikatvameva yuktam
//
(utpattivākyasthasya karmabhedāpādakasya padārthasya saṅkhyāyā iva karmabhedakatvena paurṇamāsyamāvāsyākālayoḥ sāyaṃprātaḥkālavaiṣamyāt, āgneya dvitvamevamapi vidvadvākyena samudāyānuvādasārthakyārthaṃ darśapūrṇamāsābhyāmityatra bahutvalakṣaṇetyādinirūpaṇam) tathāpi yasya padārthasya bhedamāvṛttiṃ vā vinā na karmānvayayogyatvam, tasyotpattivākyasthasya karmotpattibhedakatvamanutpannavākyagatasya tvāvṛttibodhakatvamityarthasya saṅkhyādau kḷptatvādihāpi tasyotpattivākyagatatvena guṇasyaiva karmabhedakatvopapattiḥ /
ataeva sāyaṃprātaḥ kālayoranutpattivākyagatatvena guṇasyaiva karmabhedakatvopapattiḥ /
ata eva sāyaṃprātaḥkālayoranutpattivākyagatatvādabhyāsāpādakatvameva /
bhedo 'picātra saṅkhyāvadanekatvabodhanadvāraiva, natu kiñcitpratiyogikaḥ; pramāṇāntaravat pratiyoginaḥ pūrvamaprasidhyā tannirūpitabhedasya bodhayitumaśakyatvāt /
evaṃsati pramāṇabalena saṅkhyāvadguṇasyāpi svavākyavihitakarmapratiyogikabhedabodhakatve 'pi na kṣatiḥ /
ata āgneyabheda iti kaustubhe vyaktamityarthaḥ /
prapañcitapadopādānāt prakāśakāropapāditaprakārāntarāt bhedanirāso 'pi tatra draṣṭavya iti sūcitam /
naca --------- evaṃ tarhi āgneyabhede tatraiva dvivacanopapattyā tayoreva phalasaṃbandhopapatteḥ kimiti bahutvalakṣaṇāśrayaṇamiti ------- vācyam; vidvadvākyagatasamudāyānuvādavaiyarthyaparihārārthaṃ prayojanajijñāsayā tasyā āvaśyakatvāditi bhāvaḥ //
(vaiśvadevavākye samudāyānuvādopayogaḥ) vaiśvadevena yajetetivaditi //
etasya vākyasya viśvadevadevatākayāgaghaṭitasamudāyasiddhidvārā āgneyādyaṣṭayāgānāṃ prācīnapravaṇadeśādisaṃbandhasidhyarthatvenānyaparatvena na karmāntaravidhāyakatvaṃ tadvadityarthaḥ //
(vacanāntaraprāptadvyahakālīnatvaprātaḥkālīnatvayorbādhāpattyā trikasya trikasyaikaprayogasiddhyarthaṃ samudāyadvayānuvāda iti nirūpaṇam) anyathā hīti //
naca --------
pratyekaprayogakalpane ekaphalasādhanatvānupapattiḥ; pratyekaṃ prayuktānāmapi āgneyādīnāmanīkavatyādivadevāpūrvarūpeṇaikakṣaṇavartitvena phalasāhityopapatteḥ /
ataeva "same darśapūrṇamāsābhyāmi"tivacanena daiśikaprayogavidhivat kṣaṇaṃ daiśikasāhityāvagame 'pyekasminneva same deśe tisṛṣu paurṇamāsīṣu amāvāsyāsu caikaikapradhānasyāgnyanvādhānādibrāhmaṇatarpaṇāntāṅgaviśiṣṭasya prayoge 'pi na kṣatiḥ /
nahyekasyāmeva paurṇamāsyāmamāvāsyāyāṃ vā pradhānayāgaprayogatrayaṃ yujyate /
dvyahakālīnaprātaḥ kālīnatvayorvacanāntaraprāptayorbādhāpatteḥ /
ataḥ pratyekaṃ prayogavyāvṛttaye trikasya trikasyaikaprayogatāsidhyarthametadvākyadvayamiti na vaiyarthyam //
(āgneyādyutpattivākya eva kālaśravaṇe 'pi ya iṣṭyeti vākyevailakṣaṇyānna pṛthakprayoga iti nirūpaṇam) ata eva utpattivākye kālaśravaṇe 'pi yāvattadanvayānurodhena prayogavidhikalpanam, tataḥ pūrvameva pravṛttaitadvākyadvayena prayogavidhānānna tatrāpi prayogavidhikalpanamiti "ya iṣṭhye"tivākyavat prāptaprayogānuvādeneha kālamātravidhānena na vikṛtīṣṭīnāmiveha pṛthakprayogaśaṅkāvakāśaḥ /
"ya iṣṭhye" tyatratu yacchabdasamabhivyāhāreṇa vikṛtiprayogānuvādena kālamātravidhānena pratyekaprayogakalpanābhyanujñānāt tattadvilakṣaṇaphalasādhanānāṃ kāmanaiyatyāsaṃbhavenaikaprayogavidhiviṣayatvānupapatteścānuvādyagatatvenāvivakṣitasāhityānāṃ bhinnaprayogataiva /
prakṛtetu prāptānāmapi pradhānānāṃ prayogaviṣayatvena vidheyatvāt tattatkālaviśiṣṭaprayogaviṣayatvena vidheyayāgagatasāhityasya tadaṅgasāhityasya ca vivakṣitatvānna yuktaḥ prayogabheda ityarthaḥ
//
(utpattivākye kālaśravaṇaṃ adhikārādivākyagatayajisaṅkocārthamiti nirūpaṇam) kimarthaṃ tarhyutpattivākye kālaśravaṇamityāśaṅkāṃ pariharati ----------- evaṃ ceti //
samudāyasidhyarthamiti //.
//
(vidvadvākyaprāmāṇyopapādanam) anena ca sarvasyāpyanuvādakatve anadhigatārthagantṛtvasvarūpaprāmāṇyānāpattiḥ śakyārthānuvādakatve 'pi anadhigatasamudāyabodhakatvena prāmāṇyopapatteḥ parihṛtā iti //
(pūrvottarakalpayoḥ prayojananirūpaṇam) siddhamiti /
evañca "caturdaśa paurṇamāsyāmāhutayo hūyante trayodaśāmāvāsyāyāmi"ti āhavanīyagatavaṣaṭkārāhutiparigaṇanaparaṃ liṅgadarśanamapyupapadyate /
anyathā prathame pakṣe paurṇamāsyāṃ pañcadaśatvasyāmāvāsyāyāṃ caturdaśatvasya cāpatteḥ dvitīyapakṣecobhayatra dvādaśatvāpattestadanupapattiḥ, mamatu pañca prayājāḥ dvāvājyabhāgau sviṣṭakṛt trayo 'nūyājāḥ paurṇamāsyāṃ pradhānatrayamiti caturdaśatvamamāvāsyāyāṃ pañca sānnāyyayoḥ saṃpratipannadevatyatvena sahānuṣṭhānāt trayodaśatvaṃ copapannaṃ bhavatīti prayojanaṃ pūrvottarapakṣapratipādanenaiva spaṣṭīkṛtam
//

iti tṛtīyaṃ paurṇamāsyadhikaraṇam //
------------------ <B1> (4 adhikaraṇam / ) (a.2 pā.2 adhi.4) paurṇamāsīvadupāṃśuyājasyāt //
tatraiva "jāmi vā etadyajñasya kriyate yadanvañcau puroḍāśau upāṃśuyājamantarā yajati viṣṇurupāṃśu yaṣṭavyo 'jāmitvāya prajāpatirupāṃśu yaṣṭavyo 'jāmitvāyāgnīṣomāvupāṃśu yaṣṭavyāvajāmitvāye" ti śrute antarāvākye pūrvavadeva na karmāntara vidhiḥ, apitu tavyapratyayāntavākyairvihitānāṃ devatopāṃśugvaviśiṣṭayāgānāṃ samudāyasiddhyarthamanuvāda eva /
tatprayojanaṃ cāntarālakālavidhiḥ;
(trayāṇāmeteṣāṃ) "tāvabrūtāmagnīṣomāvājyasyaiva nāvupāṃśu paurṇamāsyāṃ yajanni"tikālasaṃbandhāttātparyagrahadvārā phalasaṃbandhasiddhirvā /
anyathā hyagnīṣomadevatyasyaiva kālasaṃbandhāt phalasaṃbandhaḥ syāditi prāpte ---------- upakramopasaṃhārayorekaviṣayatvenaikavākyatvapratīterna tavyapratyayāntavākyaiḥ karmavidhiḥ, antarāvākya eva tu kālopāṃśutvaviśiṣṭaikakarmavidhiḥ /
tadarthavādaścāyaṃ pūrvottarabhāvena sarvo 'pi; anyathā vākyabhedāpatteḥ /
ataeva tavyapratyayāntairdevatāmātravidhirantarālavākyasthakarmaṇītyapi ------- apāstam /
naca tatra devatālābhaḥ; śākhābhedena vaiṣṇavaprajāpatyāgnīṣomīyayājyānuvākyāyugalānāmetadyāgakrame samāmnātānāṃ vikalpena tattaddevatākalpakatvopapatteḥ /
tasyaca
"tāvabrūtā" mityanena kālasaṃbandhātphalasaṃbandhaḥ //
naca -------- utpattiśiṣṭakālasaṃbandhānāmevāgneyādīnāṃ jhaṭityupasthitatvena phalasaṃbandhāpatterutpannaśiṣṭakālasaṃbandhasyopāṃśuyājasya phalasaṃbandhānāpattiḥ, anyathā puroḍāśāntarālasaṃbandhānyathānupapattyaiva paurṇamāsyādikālalābhenopāṃśuyājasya phalasaṃbandhāpattau tāvabrūtāmityasyāpi tatphalatvānupapatteriti ---------- vācyam; tāvabrūtāmityetadanantaramevopāṃśuyājamantarā yajatīti paṭhitamiti vārtikadarśanādasyāpi kālasyotpattivākyenaiva vidheyatayā bhinnavākyatvābhāvena tulyabalatvātphalasaṃbandhopapatteḥ /
ato nāyaṃ samudāyānuvādaḥ iti siddham /
prayojanaṃ spaṣṭam // 4 // iti caturthamupāṃśuyājādhikaraṇam //
<B2> (etadādyadhikaraṇatrayasya pūrvādhikaraṇenāpavādasaṅgatyādyupapādanam) itaḥ paramadhikaraṇatrayeṇa samudāyānuvādatvāpavādena abhyāsasya nirūpaṇāt pūrvapakṣe karmabhedāt siddhānte ca karmaikyāt prakṛtasaṅgatiṃ spaṣṭatvādanabhidhāya viṣayapradarśanapūrvakaṃ pūrvapakṣamāha -------- jāmiveti //
daśame jāmikaraṇācceti sūtre bhāṣyakāreṇa jāmitā sādṛśyamiti vyākhyānakaraṇāt saundaryavācino 'pi jāmiśabdasya sādṛśye lakṣaṇeti nyāyasudhāyāmukteśca yajñasya
jāmisadṛśamālasyamidaṃ kriyate yadanvañcau avyavetau puroḍāśāvāgneyāgnīṣomīyau kriyete /
atastatparihārāya
antarā yāgāntaraṃ kartavyamityarthaḥ /
viṣṇvādivākyairyāgavidhāvupāṃśuyājatrayāpattyā paurṇamāsyāṃ ṣoḍaśāhutyāpatteḥ pūrvoktaliṅgadarśanākṣepeṇa pūrvapakṣotthānāt upāṃśuyājacintāyā vaiśeṣikyānantarasaṅgatyā prāthamyopapattiṃ sūcayituṃ tatraivetyuktam //
(antarāvākye pūrvapakṣaḥ) antarāvākye laṭleṭoḥ sandigdhatvāt "svādhyāyo 'dhyetavya ityādau tavyapratyayasyāsaṃśayaṃ vidhāyakatvadarśanādyatra dravyadevatādiyāgaparicāyakaṃ rūpaṃ tatraiva bhūyastvenobhayaśrutīti nyāyena yāgavidhitvapratīterantarāvākye tadabhāve na yāgavidhiḥ, apitu tavyayuktavākyeṣvevetyabhipretya pūrvapakṣamupapādayati ---------- pūrvavadeveti //
naca ----------
jāmitopakrameṇa tadapanāyakakarmastutyarthatvenopāttajāmitvopasaṃhāreṇaikaviṣayatayaikavākyatāyā jāteṣṭivākya iveha pratītestavyayuktavākyānāṃ yāgatrayavidhāyatve vākyabhedāpattyā tadbhaṅgāpattiriti -------- vācyam; ajāmitvasya pratyekamupasaṃhāreṇa tadanurodhādupakramasyāpi pratyekamanuṣaṅgāvagateḥ bhinnavākyatvasyaiva yuktatvāt, anyathā jāteṣṭivat sakṛdevānte tadāpattau pratyekaṃ tadanupapatteḥ /
ato yadyapi tavyapratyayena viṣṇvādīnāṃ prādhānyaṃ pratīyate; tathāpi teṣāṃ bhūtabhāvyupayogābhāvena tadanupapatteḥ saktvakaraṇatvādilakṣaṇayā guṇatvopapatteḥ tattaddevatopāṃśutvaviśiṣṭayāgānāṃ vidhānaṃ teṣu nānupapannam /
antarāvākyasthayajipadantu teṣāmeva yāgānāmanuvādakam, upāṃśuyājapadamapi teṣāmevāvyutpannaṃsāmānādhikaraṇyena nāmadheyam, natu yaugikam /
tathātve "cajoḥ kughiṇyatorityanena jakārāntasya dhātorghiṇyatoḥ pratyayayoḥ kutvavidhānenopāṃśuyāga iti rūpāpatteḥ /
ata eva antarāvākye upāṃśutvaguṇatve naiva vidhānam, apitvantarākālamātraṃ yajyupāttayāgatrayoddeśena vidhīyate /
naca antarāvidhinā jāmitopakramasya vyavadhānānnānuṣaṅgo yuktaḥ; samudāyastutyarthamatrāpi anvayenāvyavadhānopapatteḥ /
vastutastu ---------- taittarīyaśākhāyāmantarālavākyepyajāmitvāyeti pāṭhājjāmitopakramastanmātraviṣaya eva, viṣṇvādivākyeṣu ajāmitvāyetyetāvanmātrameva ajāmitvasaṃpādakāntarālakālavidhānalabdhājāmitvasaṃpādakatayā- nuvādo yāgastutyartha eva /
evañca śākhābhedena kramāmnātānāṃ vaiṣṇavaprājāpattyāgnīṣomīyayājyānuvākyāyugalānāṃ liṅgadeva tadyāgāṅgatvopapatterna devatāvidhikalpakatvamiti lāghavam /
naca antarāvākye 'pi yāgāntaravidhiḥ śaṅkyaḥ; bhedakapramāṇābhāvāt, tattadyājyānāṃ tattadyāgāṅgatveneha māntravarṇikadevatākalpanānupapattyārūpatvācca tadanāpatteḥ /
ato yuktaṃ viṣṇvādivākye yāgatrayavidhānamupāṃśuvākye yajatīti samudāyānuvāda iti bhāvaḥ //
(samudāyānuvādasyāntarālakālavidhiḥ, tasyānyathālābhe trayāṇāṃ phalasaṃbandha iti prayojanadvayopapādanam) samudāyānuvādaprayojanamāha --------- tatprayojanamiti // .//
naca -------- puroḍāśanairantaryāpādita- jāmitānivartakatānuvādabalādevāntarāle 'nuṣṭhānopapatternaitatprayojanaṃ yuktamityasvarasāt prayojanāntaramāha
------------ trayāṇāmiti //
etadabhāve hi "tāvabrūtāmiti vākye agnīṣomapadopādānāt tadupāttayoragnīṣomayorupalakṣaṇatvena viśeṣaṇatvena vānvayādagnīṣomadevatyavijātīyayāgasyaiva paurṇamāsīkāloddeśenopādānādvidvadvākyaphalavākyayoḥ tasyaiva grahaṇāt phalasaṃbandhopapattyetarayoraṅgatvasyaivāpattiḥ /
satitve tasmin samudāyānuvāde trayāṇāmupāṃśuyāgasaṃjñakatvāvagaterupāṃśu paurṇamāsyāmityatra nāmaikadeśena kālasaṃbandhāt trayāṇāṃ tatsiddhiḥ /
nahi tadāgnīṣomīyapadamupalakṣaṇaṃ viśeṣaṇaṃ vā bhavitumarhati; samudāyānuvādavaiyarthyāpattyā vaiśvadevapadavadeva viṣṇvādidevatopalakṣaṇatvāt /
atastrayāṇāṃ phalasaṃbandhasiddhiḥ prayojanamityarthaḥ
//
(pratyekamajāmitvopasaṃhārasya viṣṇvādidevatāsu pratyekaṃ tatkaraṇaśaktipradarśanārthatvenopapattyaikavākyatayopāṃśuvākya eva yāgavidhiḥ viṣṇādivākyaṃ tvarthavāda iti siddhāntopakramaḥ) pratyekamajāmitvopasaṃhārasya viṣṇvādidevatāsu pratyekamajāmīkaraṇaśaktipradarśanamukhena tajjanyayāgastutiparatayaikavākyatve 'pyupapattervaiśvānaravākyanyāyenopakramopasaṃhārasyaikaviṣayatayā pratīyamānaikavākyatātyāgenānuṣaṅgeṇa bhinnavākyatāyā ayuktatvāt tavyapratyaye vidhau lakṣaṇāpatteḥ "upāṃśuyājamantarā yajatī"tyatraivāprāptārthatvena leṭtvakalpanayā yāgavidhānaṃ yuktam, natu tavyopāttavākyeṣu vākyabhedāpatterarthavādatvasyaiva nyāyyatvādityabhipretya siddhāntamāha ------- upakrameti //
evañca puroḍāśanairantaryāpāditāyā jāmitāyā antarālakālasaṃbandhinā vidheyena nivṛttipratītetyatrāntarālarūpaguṇopabandhastatraiva karmacodanāpratīterantarāvākya eva karmacodanetyarthaḥ //
(māntravarṇikavaikalpikaviṣṇvādidevatāprāptyā viṣṇvādivākyārthavādatvenākṣepaḥ pūrvaśāstrapravṛttyāntarālakālavidhānenopāṃśayājaśabdasya yaugikatvena copāṃśuviśiṣṭasyāntarāle vidhānamityādinirūpaṇam) ata eva tatraiva māntravarṇikadevatākalpanāt nārūpatvamityāha ---------- śākhābhedeneti //
aitareyake āgneyaindrāgnayājyānuvākyāyugalayormadhye
"idaṃ viṣṇuḥ pratadviṣṇuri" tyubhayamāmnātam /
athavā --------- trirdevaḥ pṛthivītivā pratadviṣṇurityasya sthāne āmnātam /
taittirīye tanmadhye
"prajāpate na tvat /
sa vedasa" iti yugalamāmnātam /
tathaivaṃ aitareyake evaṃ tanmadhye
"anyaṃ divo agnīṣomau yo aghavāmi"ti yugalamiti śākhābhedenāmnātamityarthaḥ vikalpenāpīti //
dṛṣṭārthatvāt devatātrayasya vikalpaḥ /
evañca māntravarṇikadevatābhede nārthavādasamarpitadevatāvaiśiṣṭyakalpanayā viśiṣṭavidhyaṅgīkāro yuktaḥ /
arthavādatvenāpi tadupapatteḥ /
naca jāmitādoṣāpanayanārthatvenāntarālakāle 'nuṣṭhānasya phalabalādeva
siddherantarālakālavidhivaiyarthyam; tadākṣiptāntarālakālavidhitaḥ pūrvapravṛttyā abhyudayaśiraskatvārthaṃ tadvidhyupapattyāntarālakāle upāṃśutvaviśiṣṭayāgabhāvanāvidhānopapatteḥ /
yadyapi upāṃśuyājaśabdasya na yaugikatvam, kutvāpatteḥ'; tathāpi
"chandasi dṛṣṭānuvidhiri"ti sūtrāt kathañcit kutvābhāvaṃ kṛtvā pratīyamānāvayavārthatyāgenātiriktaśaktikalpane pramāṇābhāvāt prokṣaṇīśabdavadyaugikamiti na doṣa ityarthaḥ //
(tāvabrūtāmityasya dravyadaivatayāgānāṃ prāptatvāttadvidhānāsaṃbhavena vidhisarūpasyāpi ya iṣṭyetivatkālasaṃbandhamātraparatvam, tasya phalasaṃbandhaḥ phalamityādinirūpaṇam) tasya ceti //
antarāvākyavihitayāgasyetyarthaḥ /
idañca vacanaṃ purākalpasarūpārthavādarūpamapi siddhavadanuvādānyathānupapattyā vidhikalpane 'pi na tāvadyāgasya vidhāyakam; antarāvākyenaiva prāptatvāt /
nāpi bhāṣyoktarītyāgnīṣomadevatāvidhāyakam; ubhayoḥ kalpyatvāviśeṣe yājyāmantravarṇādeva prāpteḥ /
ata eva prāptatvānnājyasyāpi; ato 'prāptapaurṇamāsīkālavidhāyakam /
ataśca yāgaikatvapakṣe yāgānuvādena kālavidhānāttadviśeṣaṇasya agnīṣomadevatyatvasyānuvādyagatatvenāvivakṣitatvāt tritayadaivatyasyāpi phalasaṃbandhasiddhiḥ /
nahyatra kāle karmaṇa upādeyatvena prāptasyāpi prayogaviṣayatvena vidhānāt tadviśeṣaṇavivakṣāprasaktirasti; utpattivākya evāntarālakālaśravaṇenotpattivat prayogasyāpi prāptatvena tadviṣayatvena vidhānānupapatteḥ /
ato ya iṣṭhyetivatkālasaṃbandhamātrakaraṇāddarśapūrṇamāsanāmakatvasidhyā tatsiddhirityarthaḥ //
(tāvabrūtāmityasyārthavādasyāpi vidhyekavākyatayā tadviśiṣṭavidhinā paurṇamāsīkālopāṃśutvāntarālaviśiṣṭayāgabhāvanābodhakatvāt, svatantravidhitvābhāvasya vidhirasāyanepyupapāditatvāt utpattiśiṣṭapaurṇamāsīkālakatvenopāśuyājaphalasaṃbandhasiddhiḥ, ata eva śiro vā etadyajñasyetyāgneyādiprāyapāṭhopyupapadyate ityādi nirūpaṇam) naceti //
naca paurṇamāsīkālavidhivaiyarthyāpattyaiva vilambitakālasyāpyupāṃśuyājasya phalasaṃbandhopapattiḥ; antarālakālasya paurṇamāsyāmivāmāvāsyāyāmapi sattvena tatrāpi tadanuṣṭhānavyāvṛttyarthatvena tatsārthakyāt /
ataḥ kathaṃ phalasaṃbandhaprayojanatvamityāśaṅkārthaḥ /
tae
vārtikadarśanāditi //
apica jāmi vā etadityetadapi "ājyasyaiva nāvupāṃśu paurṇamāsyāṃ yajanni"ti prakṛtyāmnānāt paurṇamāsyāmeva vidadhātīti gamyata iti daśamāntyādhikaraṇavārtikadarśanāt asyaca svatantravidhyunnāyakatvakalpane prayojanābhāvāt upāṃśuyājamantaretividhyekavākyatayā paurṇamāsīkālopāṃśutvāntarālakālaviśiṣṭayāgabhāvanāvidhi- pratīterutpattiśiṣṭakālakatvenāgneyādivadeva phalasaṃbandhopapattiramāvāsyāyāṃ tannivṛttiśca sidhyatītyarthaḥ /
utpattivākyenaivavidheyatvādityuktyāca -------- yā paurṇamāsīvākyasya svatantravidhitvābhāve sati paurṇamāsīvākye 'pūrvavidhitvamaṅgīkṛtyāpūrvavidhilakṣaṇāvyāptirupapāditā vidhirasāyane, sā nirasteti sūcitam /
svayamapi vidhirasāyane tathaiva phalasaṃbandhopapattaye darśitatvena pūrvāparavirodhācca /
asmiṃśca pakṣe agnīṣomīyāṃśepi niyamavidhitvasaṃbhave 'pi
"viṣṇurupāṃśu yaṣṭavyaḥ" ityādijñāpakabalādeva tannirāsenānuvādatvaṃ, tathopāṃśupadenaiva upāṃśutvavidhyupapatternopāṃśupadasya guṇavidhitvam, apitu avyutpannaṃ tatprakhyanyāyena vā nāmadheyamityapi dhyeyam /
evañca
"śiro vā etadyajñasya kriyate yadāgneyo hṛdayamupāṃśuyājaḥ pādāvagnīṣomīya" ityarthavāde upāṃśuyājatvāvacchedena pradhānaprāyapāṭho 'pyupapanno bhavatītyabhipretya samudāyānuvādatvanirāsamupasaṃharati----------- ato nāyamiti // .//
(pūrvottarapakṣaprayojanam)
spaṣṭamiti //
pūrvapakṣe trayāṇāṃ prādhānyādanuṣṭhānam, siddhāntetvekasyaiva devatāvikalpeneti spaṣṭamityarthaḥ //
// iti caturthamupāṃśuyājādhikaraṇam //

------------------ <B1> (5 adhikaraṇam / ) (a.2 pā.2 adhi.5) tatraiva "āghāramāghārayatī"ti śrute "agnihotraṃ juhotī" tyatra ca pūrvavadvākyabhedasya dūṣakatvāsyābhāvāt "ṛjumāghārayati" "santatamāghārayati" "dadhnā juhoti" "payasā juhotī" tyādivākyavihitakarmaṇāṃ yathāyogaṃ samudāyānuvādakatvopapattiḥ /
dadhyādivākyānāṃ nirvyāpāre guṇamātre vidhyanvayāsaṃbhavenāvaśyaṃ guṇaviśiṣṭakarmavidhāyakatvāt /
ataśca rūpābhāvādbhedakapramāṇābhāvāccāgnihotravākye āghāravākye vā na karmāntaram, apitu teṣāmeva samudāyasiddhyarthamanuvādaḥ /
tatprayojanañca sarveṣāmevāgnihotrasaṃjñakatvena phalasaṃbandhasiddhiḥ, itarathā agnidevatyahomasyaiva tadāpattiḥ /
āghāravākye samudāyānuvādaprayojanaṃ tu kaustubhe draṣṭavyam /
naca dadhyādihomeṣu devatādyabhāvaḥ; samudāyānuvādabalenaikaprayogavidhiparigrahāvagateḥ sakṛdanuṣṭhānenāgnyādihomāṅgabhūtadevatāyāḥ prasaṅgena dadhyādihomopakārakatvopapatteriti prāpte ---------- sarvatra guṇamātravidhānena tṛtīyavidhiprakāropapattau pañcamavidhiprakārāṅgīkaraṇasyānyāyyatvānna dadhyādivākyeṣu viśiṣṭakarmavidhānam /
naca guṇe vidhyanvayānupapattiḥ; homakarmakaguṇakaraṇakabhāvanāyāmeva vidhyanvaye 'pi prāptāprāptavivekena vidhiphalasyājñātajñāpanarūpasya bhāvanāyāḥ svarūpeṇa prāptatayā guṇamātraviṣakatvopapatteḥ /
ataeva sarvatra prātītike viśiṣṭabhāvanāvidhāne 'pi phalamādāyaiva ṣaḍvidhiprakārāsteṣāṃ cottarottarasya daurbalyaṃ pūrvamuktam /
ataśca prāptyabhāvādeva samudāyānuvādatvāsaṃbhavādādyavidhividhayā karmavidhī evāghārāgnihotravākye /
naca rūpajñānābhāvātkarmavidhyanupapattiḥ; tasyānuṣṭhānaṃ prati kāraṇatve 'pi śābdabodhaṃ pratyakāraṇatvāt /
ataśca vijātīyahomatvāvacchinnasya vidhāne 'vagate vākyantareṇa rūpalābhe 'pi na kācitkṣatiḥ /
prayojanaṃ dadhyādidravya samuccayavikalpābhyāṃ spaṣṭam // .5//
// iti pañcamamāghārāgnihotrādhikaraṇam //
<B2> (pūrvādhikaraṇena pratyudāharaṇasaṅgateḥ prakaraṇasaṅgateścopapādanam) pūrvādhikaraṇe tavyapratyayasya vidhāyakātvābhāvāt vākyabhedāpatteḥstuteśca pratīteryuktamarthavādatvam, ihatu dadhyādivākyānāṃ dadhyādiguṇāprāpteranuvādatvenārthavādatayaikavākyatvānupapatterbhinnavākyatayā siddhānte 'pi vidhitvasyāṅgīkārāt śuddhaguṇavidheśca vakṣyamāṇarītyāsaṃbhavena viśiṣṭakarmavidhyavaśyaṃbhāvena yuktassamudāyānuvādaḥ iti pūrvapakṣotthānāt pratyudāharaṇarūpāmanantarasaṅgatiṃ karmabhedābhedaphalakatvācca prakṛtasaṅgatiṃ ca sūcayan udāharaṇapūrvakaṃ pūrvapakṣamāha --------- tatraiveti //
āghāravākyasya samudāyānuvādatve /
api tadanantarapaṭhitordhvādivākyavihitayāgānāmeva samudāyānuvādena tataḥ pūrvamagnisaṃmārgavidhinā vyavadhānena pāṭhaḥ, tatraivāghāravākyavihitāghārasyāpīti sūcayituṃ prakaraṇānupraveśadyotakaṃ tatraivetyuktam /
pūrvavadityanena pūrvoktasaṅgatiḥ sūcitā //
(bhāvanāyā vyāpāraviṣayatvena dadhyādivākye 'pi vyāpāravidhyavaśyaṃbhāve dadhyādīnāmutpattyanvayiguṇatvena vihitavidhānāyogāt karmabhedāvaśyaṃbhāve 'gnihotravākye samudāyānuvādatvamevetyādinirūpaṇam) nirvyāpāra iti //
vidheścetanapravartanārūpatvāt tasyāśca pravṛttyanukūlavyāpāratvena dhātvarthāvacchinnabhāvanāviṣayatvasyaikapadopāttatvapratyāsattyā kḷptasya tyāgāyogāt vyāpārānātmakaguṇe vidhyasaṃbhavādviśiṣṭavidhyāvaśyakatve vihitasya punarvidhyasaṃbhavenābhyāsāt bhedaḥ /
naca vihitasyāpi phalanimittādisaṃbandhavat dadhyādisaṃbandhena punarvidhānopapatteranyaparatvam; svata utpannasyāpi phalādisaṃbandhe viniyogasya vidhyupapattāvapi dravyādisaṃbandhe utpattyanvayiguṇatvenotpatterāvaśyakatvena prāptāyāḥ punarvidhānānupapatterbhedasyāvaśyakatvāt /
ato dadhyādivākyeṣu "yadagnaye ca prajāpataye ca" "agnirjyotirjyotiragniḥ svāhā" ityādivākyeṣu ca svarūpavatsu sarvatra guṇādabhyāsādvā karmabhedaḥ /
nahyagnihotrādivākyeṣvanupāttarūpeṣu karmavidhiḥ; vākyāntareṇāpirūpālābhācca /
naca -------- evaṃ dadhyādihomeṣu svavākyato 'gnyādihomeṣu cākṣepeṇa dravyasya prāptāvapi svavākye devatābhāvāt vākyāntaropāttadevatāmātravidhestavāniṣṭatvādākṣepeṇa devatāyā aprāpteḥ kathaṃ rūpavattvaṃ ? iti -------- vācyam; ekaphalasādhanānāmeṣāmekaprayogavidhiparigraheṇa sānnāyyavatsakṛdanuṣṭhānopapatterhemāntareṣvapyapekṣitānāṃ dravyadevatādīnāṃ prasaṅgenopakārakatvopapattyā tatsaṃbhavāt /
anirukto vai prajāpatiranirdiṣṭadravyake ājyamitisāmānyavacanābhyāṃ yathāpekṣitadravyadevatopapatteśca /
nahi rūpavattājñānaṃ vidheyatājñānaṃ prati kāraṇam; ayogyatāniścayābhāvamātreṇaiva yogyatāyāḥ jñānābhāve 'pi śrutaśabdāt śābdabodhasyānubhavikatvāt tajjñānasya kāraṇatvānupapatteḥ /
ato 'rūpavattāniścayābhāvamātreṇa vidheyatvopapatterekatararūpānvayamātreṇāpi cetarakarmavyatiriktatvasiddheranuṣṭhānakāle tadapekṣāyāṃ pūrvoktarītyā tadupapattiḥ /
agnihotravākyetu yadyapi agniprajāpatibhyāṃ tatsaṃbhavati; tathāpi samudāyānuvādatvenāpyupapattāvadṛṣṭabhedāpādakakarmāntarāṅgī- kārasyāyuktatvamiti bhāvaḥ //
(agnihotravākye samudāyānuvādaprayojanam) evañca dadhyādivākyavihitahomānāṃ havanarūpaikajātīyaikadeśapaṭhitatvalakṣaṇaikadharmayogākhyena pracayena dhātvarthasamudāyasyeva bhāvanāsamudāyasyāpi lābhāt yadāgnihotravākye juhuyāditi samudāyānuvādaḥ, tadā agnihotrapadasya vaiśvadevapadavat samudāyānuvādavaiyarthyabhiyā agnidevatyānagnidevatyahomamātraparatvopapatteḥ phalanimittasaṃbandhopapattirūpaṃ samudāyānuvādaprayojanamāha ----------- tatprayojanamiti // .//
evamūrdhvādivākyeṣvapyūrdhvatvādiguṇaireva dravyadevatārūpairupāṃśutvena upāṃśuyājasyeva karmaparicchedasaṃbhavāt tattadguṇaviśiṣṭayāgānāṃ caturgṛhītājyadravyakāṇāmāghārayatītyayaṃ samudāyānuvādastatprayojanaṃ yattāvadvārtike
"indra ūrddhvā adhvara ityaghāramāghārayatī"ti mantravidhāvāghāraikatvasiddhirityuktam /
tadūrdhvamāghārayatītyatraiva mantravidhāvapi mantraviśiṣṭāghārāṇāṃ mantravarṇakalpitendradevatākāghāreṇa saha prayogavidhyavagatayaugapadyasiddhidvārendradevatākatvasiddhipūrvakayāgarūpatāsiddhirindradevatākāghāreṇa yaugapadyasiddhimātraṃ vā prayojanaṃ kaustubhe draṣṭavyamityarthaḥ
//
(agnihotravākyasārthakyārthaṃ pañcamavidhiprakārānekādṛṣṭalkapanādigauravaparihārārthaṃ ca dadhnā juhotītyādīnāṃ prāptāprāptavivekena guṇamātraviṣayatvenāgnihotravākya eva homavidhiriti siddhāntopapādanam) agnihotrādivākya eva karmavidhiḥ, anyathā vaiyarthyāpatteḥ, naca -------- samudāyānuvādakatvenārthavatteti --------- vācyam; dadhyādivākyeṣu anekeṣu viśiṣṭavidhyāśrayaṇe pañcamavidhiprakārāpatteranekādṛṣṭakalpanāyāśca karmavidhyayogena samudāyānuvādāsaṃbhavādityabhipretya siddhāntamāha --------- sarvatreti //
yadyapi guṇasya sākṣāt paraṃparayā vā vidhyanvayaḥ; tathāpi guṇasya kārakatayā bhāvanāyāṃ prakāratvenānvayāt prathamatastādṛśaguṇaviśiṣṭadhātvarthāvacchinnabhāvanāvidhāyakasyāpi vidheḥ prāptāprāptavivekena phalatoguṇaviṣayatvāt prāptāyā api dhātvarthāvacchinnabhāvanāyāḥ guṇaviśiṣṭatvena punarvidhāne 'pi viśeṣyāṃśe 'jñātajñāpanaphalābhāve 'pi viśeṣaṇāṃśe tatkaraṇena vidhisārthakyopapatteḥ saṃbhavatyeva tṛtīyavidhiprakāreṇa guṇāṃśe 'pi vidhirityabhipretyāha ----------- homakarmaketi //
utpattivākye karmaṇaḥ karaṇatvenānvaye 'pi guṇavidhau tasya prāptatvādanūdyamānāyāṃ bhāvanāyāmapekṣitatvānmatvarthalakṣaṇāyāśca karmatvenaivānvayamabhipretya homakarmaketyuktam //
(ṣaḍvidhiprakārāśrayaṇasya sarvatra viśiṣṭavidhāvapi na virodhaḥ vārtikāvirodhaśca) nanu sarvatraiva viśiṣṭabhāvanāvidhānena vidherekarūpatve sati ṣaḍvidhatvamudbhidadhikaraṇe kathaṃ pratipāditamityata āha -------- ata eveti /
teṣāṃ ceti
//
anekaviśeṣaṇavidhikalpanākṛtagauravatadabhāvakṛtalāghavābhyāṃ prābalyaṃ pūrvapūrvasyottarottarasya ca daurbalyamuktam /
yetu prātipadikārthadhātvarthayoḥ parasparānvayena bhāvanānairapekṣyeṇaivāṣṭau vidhiprakārānupapādayanti, teṣāṃ nirāsaśca vāritakakṛtā kṛtaḥ, natvasmadupapāditarītyoktaṣaḍvidhaprakārasyetyarthaḥ //
(vidvadvākyena vihite 'pi karmaṇi āgneyavākyena viśiṣṭavidhiśaṅkātannirāsau prāsaṅgikau) yadyapi cānayā rītyā vidvadvākyavihitāyā bhāvanāyāḥ prāptāyā apyāgneyādivākye dravyadevatāviśiṣṭatvena punarvidhānaṃ saṃbhavati; tathāpi bhāvanāyāmanekaguṇavaiśiṣṭyasaṃbhave 'pi śrutavidheranekaguṇaviṣayatvasvīkāre āvṛttiprasaṅgādvākyabhedānna tatsvīkāraḥ /
yadyapi śrutavidheḥ śabdabodhyārthasya viśiṣṭarūpeṇaikyānnāvṛttiḥ; tathāpi tatra tātparyaviṣayībhūtārthabhedena gauravalakṣaṇo vākyabhedo 'styeva /
ata evoktaṃ vārtike ---------- vidhitve bhāvanāsthe 'pi tādarthyaṃ pravibhajyate /
viśeṣaṇaphale cāsmin vākyabhedo bhaviṣyati iti /
prakṛte tvekadadhyādiguṇaviṣayatvānna tatprasaṅga ityāśayaḥ
//
(dadhyādivākyeṣu kevalaguṇavidhitve 'pi yadagnayecetivākyayoranekaguṇavidhāne vākyabhedāt agneyavākya iva caturṇāṃ karmaṇāṃ vidhānāsyāvaśyakatvenāgnihotravākyatadanuvādatvaśaṅkāparihārau) nanu ---------- dadhyādivākyeṣu tṛtīyavidhiprakārāśrayaṇena karmavidhīnāmabhāvāt samudāyānuvādatvāsaṃbhave 'pi "yadagnayeceti vākyayoḥ prāptakarmānuvādenānekaguṇavidhyasaṃbhave karmāntaravidhānasyāvaśyakatve utpattivākyaśiṣṭadevatāsamuccayānurodhenāgneyavadekasminvākye karmadvayavidhyavagateścaturṇāṃ karmaṇāṃ "agnihotraṃ juhotī"ti samudāyānuvādo bhaviṣyati -------- iti cet -------na; tatrāpi mantravarṇata evāgnyādiprāptestatsamuccitaprajāpatimātravidhānena vākyabhedāprasaktestatprakhyādhikaraṇe uktatvena karmāntaravidhyaprasaktyā tṛtīyavidhiprakāropapatterityabhipretya samudāyānuvādatvanirāsamupasaṃharannagnihotrādivākya eva karmavidhimupapādayati -------- ataśceti //
(agnihotrāghāravākyayoḥ pūrvottarapakṣaprayojananirūpaṇam) dadhyādidravyasamuccayeti //
agnihotravākye samudāyānuvādapūrvapakṣe dadhyādidaśadravyāṇi sānnāyyavatsahopādāya saṃpratipannadevatākatvāt sakṛddhoma iti dadhyādisamuccayaḥ /
siddhānta ekasminnevāgnihotrakarmaṇi teṣāṃ vikalpa ityarthaḥ /
etaccāghāravākye 'pi pūrvottarapakṣaprayojanasyāpyupalakṣaṇam /
tacca pūrvapakṣe ūrddhvatvādīnāṃ madhye yasyaiva daivādantarāyastadordhvatvaikābhivyaṅgyajātyavacchinnasyāniṣpatteḥ punastatkarmaṇi āvṛttiḥ /
siddhāntetu karmabhedābhāvāt guṇānurodhena pradhānāvṛtteranyāyyatvānnāvṛttiḥ, kintu guṇalopanimittaprāyaścittamātramiti jñeyayam //

iti pañcamamāghārāgnihotrādhikaraṇam //
------------------ <B1> (6 adhikaraṇam / ) (a.2 pā.2 adhi.6) dravyasaṃyogāt //
"agnīṣomīyaṃ paśumālabhete" ti śrutam /
tathā
"somena yajete" ti ca /
tatrā'dyavidhiprakārasyāsaṃbhavānna pūrvavatkarmavidhitvam, apitu samudāyānuvādatvameva;
karmaprāptistu paśau "hṛdayasyāgre 'vadyati atha jihvāyā" ityādibhiḥ utpattiśiṣṭapaśusādhye yāge hṛdayādīnāṃ sādhanatvānupapatterna taduddeśenāvadānākhyasaṃskāravidhiḥ /
ato vihitānāṃ hṛdayādyavadānānāṃ paśuprabhavadravyavṛttyavadānatvasādṛśyātsānnāyyāvadānaprakṛtikatvāvagateḥ sānnāyyavadeva
hṛdayādīnāṃ yāgasādhanatvasya pūtīkavadanumānādyāvaddhṛdayādiyāgā eva vidhīyante tāṃśca lakṣaṇayā ālabhatinā anūdyāgnīṣomau devatā vidhīyate /
paśupadañca hṛdayādīnāṃ chāgaprakṛtikatvasya mantravarṇaprāptatvāllakṣaṇayā hṛdayādiparam /
athavā ----------- hṛdayādivākyavihitāvadānākṣiptasparśānevālabhatinā śakyaivānūdya paśupadalakṣitahṛdayādīnāṃ pratyekaṃ devatāsaṃbandhe kṛte tāvanto yāgā devatāsaṃbandhakalpitāstenaiva vidhinā vidhīyante /
sarvathā paśupadaṃ samudāyānuvādaḥ /
tathā some 'pi "aindravāyavaṃ gṛhṇāti" "maitrāvaruṇaṃ gṛhṇātī" tyādivākyairdravyadevatāsaṃbandhānumitayāgavidhānam; grahaṇe devatānvayānupapatteḥ /
dravyaṃ
"cāṇvyā dhārayā gṛhṇātī"ti prakṛtaṃ dhārāsaparya dravaṃ taddhitopāttam /
somavākye tu tatprakṛtitvena somalatā - vidhirvrīhividhivat
//
"somamabhiṣuṇotī" tyādisaṃskāravidhyanyathānupapattyaiva vā "adhvaryuṃ vṛṇīta" itivatsomaprāpteḥ somapadaṃ nāmadheyam /
sarvathā yajiḥ samudāyānuvādaḥ /
tatprayojanaṃ cāsminpakṣe somadravyakayāgamātrānuvādādastutaśastrāṇāmapi phalasaṃbandhaḥ /
jyotiṣṭomapadañca vaiśvadevavadgauṇam /
samudāyānuvādābhāve hi tadvaśāt sastutaśastrāṇāmeva yāgānāṃ phalasaṃbandhāpattiḥ teṣāmeva jyotīrūpastomasaṃbandhātpattiḥ /
siddhānte tu yāgasyaikatvātphalavākyasthayajinābhyāsalakṣaṇāpattervijātīyayāgatvāvacchinnasyaiva phalasaṃbandhaḥ /
jyotiṣṭomapade bahuvrīhyarthastu svasaṃbandhyabhyāsaghaṭitasamudāyāśrayatvarūpaḥ /
ataḥ samudāyānuvādāveva tāviti prāpte ---------- paśupade hṛdayādilakṣaṇāyāṃ pramāṇābhāvāttatraiva viśiṣṭayāgavidhiḥ /
hṛdayādivākyaiśca hṛdayādyuddeśena saṃskāramātram /
paśośca na sākṣāddhaviṣṭvena vidhānam, kintu viśasanādividhirūpatātparyagrāhakānurodhena hṛdayādiprakṛtitvenaiva; karaṇatvasya sākṣādiva paramparayāpi tātparyagrāhake satyupapatteḥ /
ataevātideśaprāptāvadānasaṃbandho 'pi hṛdayādīnāṃ haviṣṭvasiddhyarthastaditarāṅgānāṃ haviṣṭvaparisaṃkhyārthaścetyādi kaustubhe draṣṭavyam /

some 'pi naindravāyavādivākyairyāgavidhiḥ gauravāt, kintu devatāviśiṣṭagrahaṇasyaiva taddhitopāttadravyoddeśena vidhiḥ /
saṃbhavati ca devatātvasya nirūpakatāsaṃbandhena grahaṇavaiśiṣṭyāyoge 'pi grahaṇakālīnoccāraṇakarmībhūtavṛttitvasaṃbandhena grahaṇe vaiśiṣṭyam /
ataśca devatāyāḥ grahaṇāṅgabhūtāyā api yāgāpekṣāyāṃ somavākyavihitayāgasyaiva devatāpekṣasyopapādakatvamātrakalpanāllāghavam, somapadantu saṃskāravidhyanyathānupapattyā saṃbhavatprāptikatve 'pi saktuvyāvṛttiphalakasomaniyamārthaṃ na virudhyate /
yathā caivaṃ sati grahaṇānāṃ samuccayo yāgasya ca pratigrahaṇamāvṛttistathā sarvaṃ kaustubha eva nirūpitam /
prayojanaṃ paśuvikāre hṛdayādiyāgānyatamaprakṛtikatvānnaikādaśāvadānagaṇaprāptiḥ pūrvapakṣe, siddhānte tu seti draṣṭavyam /
some cāvyaktatvasiddhireva // 6 //
// iti ṣaṣṭhaṃ paśusomādhikaraṇam //

<B2> (pūrvādhikaraṇena pratyudāharaṇasaṅgatinirūpaṇam) dadhyādivākyairagnihotravākyavihitakarmānuvādena guṇamātravidhānasya kartuṃ śakyatvena prakṛtakarmābhāvāt samudāyānuvādatvāsaṃbhave 'pīha paśusomavākyavihitayāgīyadravyoddeśena hṛdayādiviṣayakāvadānādividhibhiravadānādi- saṃskāravidhyanupapatteḥ karmavidhyavaśyaṃbhāvāt prakṛtakarmasattve bhavatu samudāyānuvādatvamityevaṃ pūrvapakṣotthānena pratyudāharaṇasaṃgatiṃ sūcayannudāharaṇamāha ----------- agnīṣomīyamiti //
(pūrvādhikaraṇe āghāravākyasyevātra somavākyasya prāthamyaśaṅkāparihārābhyāṃ paśuvākyaprāthamye nimittopapādanam) pūrvasūtre āghārāgnihotrayoḥ aṅgāṅgibhāvābhāvenābhyarhitaṃ pūrvaṃ nipatatītyasyāviṣayatvāt alpāctaratvenāghāraśabdasya pūrvanipāte 'pīha paśuśabdasya dhyantatve 'pi "lakṣaṇahetvoḥ kriyāyāḥ" ityatra dhyantasya paranipātena dhyantatvasya niyāmakatvāsaṃbhavena somasya prādhānyādabhyarhitatvena sūtre pūrvanipātaprāptāvapi nyāyenopapādake śāstre paśau pūrvapakṣasya kliṣṭatvena nyāyavyutpādanādaraviṣayatvenābhyarhitatvamabhipretya paśuśabdasya prathamagrahaṇāt tadabhiprāyeṇa svayamapi somavākyāt prāk paśuvākyamudāhṛtam //
(agnīṣomīyavākye prathamavidhiprakārāsaṃbhavāt hṛdayādīnāmutpattiśiṣṭaguṇāvarodhanyāyena paśuyāge kathamapyupayogaḥ) agnihotravākye śuddhadhātvarthavidhānarūpādyaprakārasya saṃbhave 'pīha dravyadevatopādānena viśiṣṭavidhessiddhāntepyāśrayaṇāttallābhena karmavidhitvānupapatteḥ samudāyānuvādatvameveti pūrvapakṣamāha --------- tatreti //
yadyapyagnīṣomīyavākye dravyadevatāsaṃbandhādāgneyavākya iva lakṣaṇayā yāgavidhānamupapadyate; tathāpi tatrotpattiśiṣṭasya paśoravadānena nāśāpatteḥ śrutayāgasādhanatābādhānna hṛdayādivākyaistadīyadravyoddeśenāvadāna- saṃskāravidhisaṃbhavaḥ /
dvitīyānirdiṣṭānāṃ hṛdayādīnāmeva saṃskāryatvapratīteśca /
navā hṛdayādīnāṃ bhūtabhāvyupayogarahitānāṃ tadvidhisaṃbhavaḥ /
paśvavaruddhatvena saktūnāmivopayogakalpanānupapatteśca /
upayogakalpane 'pi vātideśādeva tatprāpteḥ punarvidhivaiyarthyācca /
ato hṛdayādyuddeśena vihitānāmavadānānāṃ saṃskāratvādyāgasādhanatvānumānena tatra karmapratītirityabhipretya pūrvapakṣamupapādayati ----------- atra hīti pūtīkavadanumānāditi //
(pūtīkavākye somābhiṣavasyevātra sānnāyyāvadānapratyabhijñānādyāgakalpanopapattiḥ) yathā pūtīkānabhiṣuṇuyāditi pūtīkasaṃskārābhiṣavavidheḥ yāgasādhanatvaṃ vinānupapadyamānatvena pūtīkānāṃ yāgasādhanatvānumānaṃ, tadvadihāpītyarthaḥ /
yadyapi pūtīkeṣu somābhiṣavasyaiva pratyabhijñāyamānasya pūtīkasaṃbandhitvena vidhānāttasya ca yāgīyadravyasaṃskārakatvadarśanāt pūtīkānāṃ yāgīyatvānumāne 'pīha sānnāyyāvadānasyaiva yāgīyadravyasaṃskārakatvena kḷptasyātnāpratyabhijñāyamānatvena hṛdayādyuddeśena vidhānāyogānna teṣāṃ yāgīyatvānumānaṃ sukaram; tathāpyatra prakaraṇāntaranyāyenāvadānāntarasyaiva vidhānāttasyaca prāṇidravyakāvadānatvasāmānyāt sānnāyyāvadānaprakṛtitvāvagateratideśena yāgīyadravyavṛttitvasyāpi prāpteḥ pratyavadānamavadeyadravyāṇāṃ yāgasādhanatvakalpanayā yāgabhedo 'vagantavya ityevamupapādayituṃ paśuprabhavetyādyuktam /
asmiṃśca pakṣe samudāyānuvādarūpeṇāgnīṣomavākyagatayajinā sarveṣāmanuvādādyāgoddeśena devatāvidhiriti bhāvaḥ //
(paśupadasya lakṣaṇayā hṛdayaparatvopanyāsaḥ) nanu -------- evamagnīṣomadevatāyāḥ paśuprakṛtitvasyaca vidhāne vākyabhedasya devatātaddhitasya paśupadasāmānādhikaraṇyānupapatteśca prasaktirityata āha -------- paśupadaṃ ceti //
chāgasya haviṣa iti mantravarṇasya hṛdayādiyāgāṅgatvāt tata eva paśuprakṛtitvaprāpterlakṣaṇayā hṛdayādipadasyānuvādāddevatāmātravidhānena tadaprasaktiḥ /
evañca paśuvākye viśiṣṭavidhyabhāvāt lāghavamapītyarthaḥ
//
(agnīṣomīyavākyasya paśupadalakṣitahṛdayādīnāṃ devatāsaṃbandhabodhanadvārā kalpitatāvadyāgaparatvamitipakṣāntaropapādanena pūrvapakṣopasaṃhāraḥ) yāgīyadravyavṛttitvasya sānnāyyāvadānānaṅgatvādatideśena prāptyabhāvena yāgānumānāsaṃbhavamabhipretya pakṣāntaramāha -------- athaveti //
hṛdayādyuddeśenāvadānānyeva vidhīyante, teṣāṃ copayogāpekṣāyāṃ paśuvākyena paśupadalakṣitahṛdayoddeśena devatāvidhāne sati dravyadevatāsaṃbhavāt tatraivāgnīṣomīyavākye āghārayatītivat yāgakalpanayopayogakalpanena yāgā vidhīyante /
ālabhatiśakyārthastvanuvāda ityarthaḥ /
evañca hṛdayasyāgre 'vadyatīti kramadarśanamekādaśa vai paśoravadānānīti samuccayadarśanañcopapadyate /
anyathā ekasmin yāge hṛdayādīnāṃ vikalpāpattestadanupapattirityabhipretya paśupadasya samudāyānuvādatvamupasaṃharati ---------- sarvatheti //
(paśupadasamudāyānuvādatvaprayojananirūpaṇam) asmiṃśca pakṣe agnīṣomavākya eva āghārayatītyatreva yāgavidhānādālabhatipadasya samudāyānuvādatvābhāvāt paśupadaṃ samudāyānuvāda ityuktam /
tatprayojanaṃ pratyekaṃ hṛdayādīnāmuddeśena sāhityāvivakṣayā devatāsaṃbandhasiddhidvārā paścāt pratyekaṃ yāgakalpanayā ālabhatinā lakṣaṇayā teṣāṃ yāgānāṃ vidhānasiddhirityāśayaḥ //
(aindravāyavādivākyeṣu yāgavidhikalpanayā prāptasarvayāgānuvādena somena yajatetivākye dhārāprakṛtitvena vrīhivatsomavidhānamiti pūrvapakṣopapādanam) aindravāyavamityādiṣu aindravāyavamiti devatātaddhite indravāyvādīnāṃ devatātvapratītestasya tyajyamānadravyoddeśyatvarūpasya yāgaṃ vinā grahaṇe 'nvayāsaṃbhavāt grahaṇenaindravāyavaṃ kuryāditi arthānupapatteḥ dravyadevatāsaṃbandhāt gṛhṇātinā lakṣaṇayā yāgā eva vidhīyanta ityāha----------- tatheti //
nanu. taddhitena dravyasāmānyāvagatāvapi viśeṣānavagame kathaṃ tatsaṃbandhabalāt yāgalakṣaṇetyata āha---------- dravyañceti //
ataḥ "somena yajete" tyatra yāgavidhau taddhitasya dravadravyavācitvāt taduddeśena vidhīyamānasya gahaṇākhyasaṃskārasya latoddeśena vidhānānupapatterdravadravyasya ca bhūtabhāvyupayogāsaṃbhavena viniyogabhaṅgasyāvaśyakatvāt teṣveva viśiṣṭayāgavidhānāt tattannirdiśyamānadevatārūpaguṇāt bhinnā eva yāgā ityarthaḥ /
kiṃ tarhi somena yajetetyanena vidhīyata ityapekṣāyāmāha
----------- somavākyetviti //
ata eva dhārayā gṛhṇātītyatrārthaprāptagrahaṇānuvādena dhārāmātravidhāne 'pi dhārāyā dravadravyamātraviṣayatvāt tadadhikārasiddheraindravāyavamiti taddhitena dhārāsamarthaprakṛtadravadravyābhidhānena tadavaruddheṣu yāgeṣu somasya dravyatvena vidhipakṣasya prācīnairuktasyāpyasaṃbhavāt somena yajetetyanena samudāyānuvādakayajinā sarvayāgānuddiśya prakṛtitvena somavidhirnatu tatra viśiṣṭavidhirityarthaḥ /

nanu --------- somarasaprāptau tatra prakṛtividhānaṃ yujyate /
nahyatra dhārāsamarthadravyatvena somarasaḥ prāpyate, tasyodakādiviṣayatvenāpi saṃbhavāt, somarasatvena prāptauca punaḥ prakṛtividhānānarthakyāccetyāśaṅkānirāsāya vrīhividhivadityuktam /
tataścātra taddṛṣṭāntena vikārānuvādena prakṛtividhyabhāvena vikṛtiprāptyanapekṣaṇāt yāgoddeśena vrīhivadatra somasyāpi vidhāne sati puroḍāśāvaruddhe vrīhīṇāṃ niveśāyogena paraṃparayā prakṛtitvena karaṇatvāśrayaṇavadihāpi tadupapattirityarthaḥ
//
(somena yajetetyatra somapadanāmatvena pūrvapakṣaprakārāntaram) athavā ----------- dhārāśabdasya sasaṃbandhikatvāt gṛhṇāteśca sakarmakatvāt pratisaṃbandhyapekṣayā prakṛtaḥ pāvanādisaṃskārasaṃskṛtaḥ pūtabhṛdāhavanīyapātrasthaḥ somarasa eva tattvena saṃbadhyate /
tataśca somasaṃskāravidhyanyathānupapattyā "adhvaryuṃ vṛṇīta" itivat viniyogena somaprakṛtitvasyāpi prāpteranuvāda evātra somaśabdo nāmadheyamiti pakṣāntaramāha ----------- somamiti //
somavākye viśiṣṭakarmāntaravidhividhāne gauravāpattestattādyājyāpuronuvākyānāṃ ca liṅgaprakaraṇakramairaindravāyavādiyāgeṣveva niveśopapattau prakaraṇamātreṇāśrutavaikalpikadevatākalpitatvānupapattyā rūpālābhāccāyuktatvāt aindravāyavādivākyavihitānāṃ yāgānāmeva tatprakhyanyāyena nāmadheyaṃ somapadam /
tatra satyapi jyotiṣṭomanāmāntare sa eva yajñaḥ pañcavidha ityatra paśuḥ soma iti nāmāntareṇāpi vyavahāradarśanāt na vaiyarthyamapītyarthaḥ //
evaṃ somapadasya dvayyāṃ gatau pūrvasmin pakṣe somapadasya vidheye 'pi samarpakatvena yajessamudāyānuvādatvābhāvāt uttarasmin pakṣe samudāyānuvādatvena pakṣadvayamapi nirbādhamiti sarvathāpadena sūcayannāha ---------- sarvatheti //
(somapadanāmatvapakṣe saṃkalpollekhasya spaṣṭatvāt prayojanāntaranirūpaṇam) yajipadasya pakṣadvaye 'pi anuvādatve anekayāgaparatvāt tadabhāve ekayāgaparatvāt prayojanaṃ spaṣṭatvādupekṣya somapadasya nāmatve saṃkalpollekhādiprayojane vidyamāne 'pi vibhavāt prayojanāntaramapyāha ---------- prayojanañceti ---------- vaiśvadevavaditi //
prācīnapravaṇādivākyagatavaiśvadevapadavadityarthaḥ //
tadvaśāditi //
trivṛdādīni jyotīṃṣi stomā yasyeti vyutpattisiddhajyotīrūpastomavadarthakajyotiṣṭomanāmavaśādityarthaḥ //
sastutaśastrāṇāmiti //
teca prātassavane aindrāgnavaiśvadevau mādhyandinasavane māhendrastṛtīyo marutvatīyaśca tṛtīyasavane āgrayaṇādityasāvitravaiśvadevā ekaścamasābhyāsa ityevaṃ draṣṭavyāḥ /
kathaṃ tarhi jyotiṣṭomanāmasatva astutaśastrābhyāsānāṃ tatsiddhirityata āha ----------- siddhāntetviti //
evaṃ ca yāgānāmadṛṣṭārthatvena samuccayādvibhinnadevatākānāṃ kramāpekṣaṇādā "śvino daśamo gṛhyate taṃ tṛtīyaṃ juhoti daśaitānadhvaryuḥ prātaḥ savane grahān gṛhṇātī" ti kramasamuccayadarśanamupapadyate /
anyathā yāgaikatvādaṅgabhūtagrahaṇānurodhena āvṛttyanupapatteranekeṣāmapi grahaṇānāṃ yāgīyadravyasaṃskārārthatvenaikārthyādvikalpena devatānāmapi vikalpāpattestadanupapattirityabhipretya pūrvapakṣamupasaṃharati ------------ ata iti //
(aindravāyavaṃ gṛhṇātītyādīnāṃ yāgaparatve 'pi āśvino daśamo gṛhyate iti grahaṇakramādyupapattivarṇanam) yadyapi yāgakramasamuccayopapattāvapi pūrvapakṣe gṛhṇātinā lakṣaṇayā yāgānāmeva vidhānena grahaṇavidhyabhāvena teṣāṃ bhedābhāvāt grahaṇakramasamuccayadarśanānupapattistadavasthā; tathāpi daśamuṣṭiparimitasomarasasya tathābhiṣavapāvanapūtabhṛdāhavanīyādipātrādhāratvādisaṃskārasaṃskṛtasya tattadyāgāṅgatvena viniyuktasyālpaṃ juhotīti vacanena caturavattoddeśena homavidhivat alpamuddiśya homākhyasaṃskāravidhānāt homānuvādena ca grahairjuhoti camasairjuhotītyādivacanairjuhvādivat karaṇatayā pātrakaraṇakahomasaṃskāryatvānupapatterāvaśyakaṃ pratiyāgaṃ grahaṇabheda iti na doṣaḥ //
atraca graheṣu daśatvasaṅkhyaivaṃprakāreṇa jñeyā tāṇḍyabrāhmaṇe aṣṭamakhaṇḍe bahiṣpavamānastotrāvāntaraprakaraṇe navādhvaryuḥ prātassavane grahān gṛhṇāti tāneva tatpāvayantītyāmnāyate /
tadbhāṣye śrīvidyāraṇyagurubhiḥ -------- upāṃśurantaryāmaśca vāyavyaścaindravāyavaḥ //
tataśca maitrāvaruṇaḥ śukro manthī tapaḥ paraḥ /
tata āgrayaṇo nāma dhruvo navama iṣyata iti pūrvācāryakṛtasaṃgrahaślokena navatvamupapāditam /
tadapekṣayaiva pravṛttayā āśvino daśamo gṛhyata iti śrutyā āśvinasya daśamatvamuktamityāśvināntā daśagrahāsteṣāṃ ca daśamatvaṃ prātassavanānuṣṭhīyamānatvarūpakopādhinā jñeyam //
etena -------- yatprakāśakārairaindravāyavamaitrāvaruṇaśukramanthyatigrāhyatrayatapokthyāśvināntā daśagrahā iti vyākhyāya eṣāṃ dhārāgrahatvarūpaikadharmayogāt daśatvamityuktaṃ, tadaśvināṃ tādṛśagrahakramapradarśanasya vedabhāṣyakāroktyā viruddhatvāt bahiṣpavamānastotrānantaramanuṣṭhīyamāne 'pi āśvinagrahe dhārāto grahaṇasya kvāpyanāmnānenādhārāgrahatvādayuktamityupekṣyam /
etena -------- vāyavyamapahāyokthyagraheṇāśvināntānāṃ daśagrahatvaṃ somanāthenoktamapi -------------- apāstam; ata eva yājñikānāṃ upāṃśvantaryāmavāyavaindravāyavamaitrāvaruṇaśukramanthyātigrāhyatapokthyamarutvatīyadhruvāṇāmeva dhārāgrahatvaprasiddhiḥ? paraṃ mīmāṃsakānāmiti viśeṣa ityalaṃ vistareṇa //
(agnīṣomīyavākye paśupadasya hṛdayādiparatve lakṣaṇāpatteḥ paśoḥ prakṛtitvena vidhāne vākyabhedāpatteśca viśiṣṭavidhānam, hṛdayavākye yāgānupasthityā hṛdayādyuddeśena saṃskāramātravidhānam, paśoḥ prakṛtitvena vidhānamiti sarvopapattyā siddhāntaḥ) pūrvapakṣyupapāditaprakāradvaye 'pi sādhāraṇaṃ dūṣaṇaṃ darśayan siddhāntamāha---------- paśupada iti //
hṛdayādimāṃse paśuśabdaprayogasya paśutvābhivyaktervābhāvāt paśupade tallakṣaṇāpatteḥ paśuprakṛtitvena vidhāne ca devatāyā api vidhānāt vākyabhedāpatteragnīṣomīyavākya eva viśiṣṭakarmavidhānaṃ yuktam /
avadyativākyeṣu tu yajiśabdāśravaṇena devatāyā apyaśravaṇenaca yāgopasthāpanāsaṃbhavāt avadānamātrasya vatsālaṃbhavadyāgānumāpakatvānupapatteḥ na karmavidhānamityarthaḥ /
kintarhi hṛdayādivākyairvidhīyante? ityapekṣāyāmāha
------------ hṛdayādivākyairiti //
utpattiśiṣṭapaśusādhanatāyā viśasanāvadānādisaṃskāravidhivirodhaṃ pariharati ------------ paśośceti //
(paśudevatāsaṃbandho 'pi prakṛtitveneti nirūpaṇam) karaṇatvasyeti //
utpattivākye paśumiti dvitīyālakṣitasyetyarthaḥ /
ata eva --------- agnīṣomadevatāsaṃbandho 'pi paśoḥ hṛdayādiprakṛtitvenaiveti nāgnīṣomīyaṃ paśumiti taddhitasya sāmānādhikaraṇyasya cānupapattiḥ /
ataśca yathaiva vrīhipadenaivārthāt taṇḍulādīnāmapi sādhanatvāvagatestaduddeśena peṣaṇādividhiḥ, tadvadihāpi paśupadenaiva hṛdayādīnāṃ sādhanatvāvagatau yuktastaduddeśenāvadānādisaṃskāravidhiriti bhāvaḥ
//
(atideśaprāptasyāpyavadānasya punarvidhānaṃ pratyekāvadānasiddhyarthamityupapādanam) yadyapi hṛdayādīnāṃ pradeyatvarūpayāgasādhanatvalakṣaṇahaviṣṭvena tatsaṃskārārthasya madhyapūrvārdhāpādanakāvadānasyātideśenaiva prāpteretadvidhivaiyarthyam; tathāpyatideśaprāptasyaiva hṛdayādisaṃskārārthatvena punarvidhānaṃ nānupapannam /
tatprayojanaṃ ca teṣāṃ pratyekaṃ haviṣṭvasiddhiḥ /
anyathā paśorviśasanavidhānādavayavadvārā sādhanatvāvagatāvapi avayavānāṃ pratyekaṃ sādhanatvānavagateḥ avayavino vyāsajyasarvāvayavaniṣṭhatvena tatsādhanatvānupapattyā avayavānāmapi samuditānāmeva sādhanatvaprāpteḥ samuditasaṃskārārthatvena kḷptasyaivātideśataḥ sannidhāvapi tasya pratyekaṃ hṛdayādisaṃskārārthatvena vidhānāt pūtīkānāmiva hṛdayādīnāmapi pratyekaṃ haviṣṭvāvagamāt pratyekaṃ madhyapūrvārdhāvadānasiddhiḥ /
evañcaikādaśāvadānasaṃskṛtadravyamātravṛttihaviṣṭvatātparyasahakṛtena paśuśabdenāpi tāvanmātraprakṛtitvena paśuvidhānamiti taditarāvayavānāṃ avadānaparisaṅkhyāphalakayāgasādhanatvarūpahaviṣṭvaparisaṅkhyādiphalaṃ labhyata iti kaustubhoktayuktyā prakṛtāvadānavidhivaiyarthyaṃ pariharati ------------ ata eveti //
(ekādaśāvadānānītyanenaitarāvayavaparisaṅkhyāsiddhiriti nyāyasudhānirāsaḥ) ityādītyādipadena yadatra nyāyasudhākṛtā "ekādaśa vai paśoravadānāni tāni dvirdviravadyatī"ti vākye "ekādaśa vai" ityasya pṛthagvākyatvamaṅgīkṛtya tasyaivetarāvayavaparisaṅkhyāparatvamuktam, tatpañcāvadānasaṃpādakatritvabādhena taddvitvavidhāyakasya tānītyasya viśeṣasamarpakatvenaivaikādaśa vai ityasya tadekavākyatopapattau parisaṅkhyāphalakatvāṅgīkāreṇa bhinnavākyatve pramāṇābhāvāt tasyaiva parisaṅkhyāphalakatvāṅgīkāre hṛdayādivākyānāṃ vaiyarthyasya duṣpariharatvāt ayuktamiti kaustubhoktaviśeṣāntarasya saṃgrahaḥ sūcitaḥ //
(hṛdayādīnāṃ kramasamuccayadarśanopapatterdaśame vakṣyamāṇatvāt paśuvākye tasya śeṣo nāstīti somavākyasiddhāntopakramaḥ) ato 'vadānavidhivaiyarthyābhāvāt paśuvākya eva yāgavidhāne 'pi hṛdayādīnāṃ cāvayavisādhanatvānyathānupapattyā samuccitānāmeva sādhanatvāvagateḥ kramasamuccayadarśanasyāpyupapattiṃ daśame vakṣyamāṇatvādupekṣya paśuvākye siddhānte na kiñcidavaśiṣyate ityanusaṃdhāya somavākye siddhāntamāha ---------- some 'pīti //
somayāgaviṣaye 'pītyarthaḥ /
gauravapadaṃ lakṣaṇāpatterapyupalakṣaṇam
//
(arthaprāptagrahaṇānuvādenaindravāyavādidevātāmātravidhānaṃ, devatāviśiṣṭagrahaṇavidhānamiti vārtikakṛduktaṃ prauḍhivādamātramiti prakāśakāramatanirūpaṇam) ayamarthaḥ --------- upāṃśu gṛhṇātyantaryāmaṃ gṛhṇātītyatropāṃśvantaryāmādipadānāṃ nāmadheyatvena vidheyāntarābhāvena vaiyarthyānupapattyā grahaṇavidhestāvadāvaśyakatvam /
aindravāyavādivākye 'pi prāptagrahaṇānuvādena devatāsaṃbandhasyeva grahaṇe devatāviśiṣṭarasarūpasaṃskāryasaṃbandhasyāpi vidhāne vākyabhedāpattergrahaṇamātrasyoddeśyatve prākaraṇikayatkiñciddravyagrahaṇe 'pi tadāpatteḥ somarasīyatvena viśeṣaṇe viśiṣṭoddeśāpattyā tadvidherāvaśyakatvameva /
ato 'nyataḥ saṃbhavatprāptikatve 'pi tataḥ pūrvapravṛttyaṅgīkāreṇa viśiṣṭagrahaṇavidhānaṃ taddhitopāttadravyasaṃskārārthametairvākyaiḥ kriyate /
aindravāyavamityādau prakṛtyarthabhedāt pratyayārthadravyabhedaḥ tāvacchabdāntaranyāyādeva siddha iti tattadvākye tattaddravyoddeśena viśiṣṭatadvidhānaṃ nāyuktam /
tatprayojanañca devatāṃśe pratyayārthadravyabhedasya grahaṇāṅgatvasyaca sidhyaitasyāvyaktatvasiddhiḥ /
etadvidhyabhāvehi yājyāpurogādimantrāmnānādyāgāṅgabhūtānāmeva devatānāṃ nirvāpa iva grahaṇe tattanmantravarṇādupakārakatāmātraṃ syāt, satitvasmin pratyakṣavidhau grahaṇāṅgatvapratīteḥ yāga evopakārakatāmātrāvasāyādyājyādimantrāṇāmapi tadakalpakatayā yāgasyāvyaktatvasidhyodbhidādīnāṃ tadvikṛtitvaṃ labhyate /
grahaṇāṃśetu dravyasaṃskārakatayā dṛṣṭavidhayār'thataḥ prāptasyāpi svatantrādṛṣṭārthatvalābhaḥ /
grahaṇavidhīnāṃ prayojanāpekṣāyāṃ prayojanāntarāsaṃbhave prayājādivat ārādupakārakatvakalpane 'pi na doṣaḥ /
ata eva tattaddevatāvaruddhagrahaṇānāṃ guṇāt bhede sati vidheḥ punaḥ śrutibalādadṛṣṭasyaiva prayojakatāsvīkāreṇa prayojakībhūtādṛṣṭānurodhena tattaddevatyānāṃ grahaṇānāṃ prayājānuyājavat samuccayāvagatestadanurodhena grāhyadravyāṇāmapi samuccayādvibhinnadevatākadravyabhedabalena yāgāvṛttisiddheḥ kramasamuccayadarśanasyāpyupapattiḥ //
naca ---------- avayavaśo grahaṇena grāhyabhedāt grahaṇābhyāsopapattirbhedena gṛhītasyaikīkaraṇe na yāgābhyāsasiddhiriti tadviṣayakramasamuccayadarśanānupapattiḥ iti --------- vācyam;#ebhedena (?) gṛhītasyaikīkaraṇāyogāt bhedāvasthitasyaiva yāganiṣpādakatvāvagateryāgābhyāsaṃca vinā bhedena gṛhītasya tatsādhanatvāsaṃbhavena yāgābhyāsasyāvaśyakatvena tadupapatteḥ //
(devatāviśiṣṭagrahaṇasya somarasasaṃskārārthatvena vidhāne ekaprasaratābhaṅganirāsaḥ viśiṣṭavidhyupapādanaṃ ca) yattu asmin pakṣe aindravāyavapade ekaprasaratābhaṅgāpādanaṃ, teṣāṃ taduddeśyadravyasya vidheyadevatānirūpitatvābhāvāt "sṛṣṭīrupadadhātī" tyatra mantraviśiṣṭopadhānavidheriṣṭakāsaṃskārārthatvena svayamevāṅgīkṛtatvāt tena nyāyenehāpi tasyādoṣatvādayuktamiti vyaktaṃ kaustubhe /
etena ---------- viśiṣṭavidhau gauravāpattergrahaṇamātrameva vidhīyate /
aindravāyavādipadantu mantravarṇaprāptadevatānuvādamityapi
---------parāstam; aindravāyavādipadavaiyarthyāpattyā grahaṇāṅgatvaprāptiphalakasya viśiṣṭavidherapyaṅgīkārāt /
ato yuktaṃ devatāviśiṣṭagrahaṇasyaiva vidhānamiti /
vistaraśca kaustubhe draṣṭavyaḥ
//
(grahaṇe devatānvayānupapattiparihāraḥ aindravāyavavākye yāgakalpanānirāsaśca) grahaṇe devatānvayānupapattiṃ pariharati --------- saṃbhavati ceti /
karmībhūteti
//
tacca devatāvācakaṃ padaṃ tadvṛttitvasaṃbandhenetyarthaḥ /
devatāpekṣasyeti //
somayāgasya devatāpekṣāyā grahaṇāṅgabhūtadevatābhiḥ prasaṅgenaivopakāralābhena śāntestasyaivopapādakatvamityarthaḥ /
etena -------- yāgāpekṣāyāṃ āgneyavākya iva yatrāpekṣā tatraiva yāgakalpanaṃ nyāyyam, natu vākyāntara iti grahaṇavākyeṣveva yāgavidhānaṃ yuktamiti -------- nirastam; āgneyavākye puruṣavyāpārāśravaṇenāparyavasānāt tatra yāgakalpanopapattāvapi iha grahaṇarūpapuruṣavyāpāraśravaṇena paryavasāne satyabhihitadravyadevatāsaṃbandhanirvāhakamātrāpekṣāyāṃ somavākya eva śrutyā vihitayāgasya tannirvāhakatvopapatteraśrutayāgavidhānakalpanasyānyāyyatvāt /
saṃskāravidhyanyatheti
//
(pradeyatvena prakṛtitvena vā somasya prāptatvāt somena yajetetyatra somapadaṃ nāmadheyamityāśaṅkānuvādaḥ) ayamarthaḥ ------- nahyatra somasya pradeyatvena vidhiryuktaḥ; saṃskāravidhivaiyarthyāpatteḥ /
nāpi prakṛtitvena; tasya saṃskāravidhyanyathānupapattyāpi siddheḥ /
grahaṇavākye tāvat taddhitopāttadravyasya grahaṇasaṃskṛtasya viniyogāpekṣāyāṃ devatāsaṃbandhānyathānupapattyavagatatattadyāgābhyāseṣu pradeyatvena viniyogakalpanaṃ nānupapannam /
sarvanāmārthakasya taddhitasya dravyaviśeṣatātparyagrāhakāpekṣāyāṃ sannidhānadvārā vākyapramitadravadravyaviṣayatvasiddhiḥ /
tatrahi tattadvākyaprāptagrahaṇaviśeṣānuvādena dhārāmātravidhānam /
alpaparimāṇeṣu pātreṣu sthūlayā dhārayā grahaṇe kṛte pātrādbahirapi pātāpatteraṇutvasya prāptatvānnāṇutvasyāpi vidhānam /
dhārāyāśca pratisaṃbandhyapekṣāyāṃ gṛhṇāteśca karmākāṅkṣāyāmuttarārdhādivat svatantrajalādipratisaṃbandhyākṣepakatvānupapatteḥ prakṛtasomaṃ pāvayatītyādivākyapramitasomaprakṛtikadravadravyaviṣayakatvasi ddhiḥ /
pāvanavākye somapadasya latāparatvāsaṃbhavena lakṣaṇayā latāsaṃbandhirasaparatvāt /
evañca saṃskāravidhyanyathānupapattyā somaprakṛtitvasyāpi prāptirnānupapannā /
etena --------- satyapi sannidhāne dhārāyā dravadravyamātrasādhāraṇatvāt somarasaviṣayatvaniyame pramāṇābhāve sati somasyāprāptiriti śāstradīpikoktaṃ ---------- apāstam; ------------ iti //
(saṃskāravidhyanyathānupapattyā saktūnāmapi prāptyā tadvyāvṛttiphalaniyamavidhitvopapādanam) saktuvyāvṛttīti //
saṃskāravidhyanyathānupapattyā somavat saktūnāmapi viniyogakalpanayā vikalpena prāptyāpatteḥ pakṣaprāptasaktuvyāvṛttiphalakaniyamārthaṃ somavidhānam /
tataścotpattiśiṣṭasomāvarodhāt saṃskāravidhyanyathānupapattyā saktūnāṃ tatra viniyogakalpanāsaṃbhavānna vikalpaprasaktirityarthaḥ /
yathācaivaṃ satīti //
siddhānte yāgaikatve satītyarthaḥ /
kaustubha eveti
//
vyākhyātapūrvametat //
(somavākyasiddhāntaprayojanam) some ceti //
aindravāyavavākyaiśca yāgavidhāvaindravāyavena yajetetivacanavyaktyāpatterjyotiṣṭomasyāpi svārthavihitadravyadevatākatvalakṣaṇavyaktacodanatvādekāhāhīnasatreṣvavyaktacodanātvena jyotiṣṭomasādṛśyābhāvānna tadīyavidhyantapravṛttiḥ /
somavākyenatu yāgavidhau dravyaśravaṇe 'pi svārthavihitadevatārāhityena jyotiṣṭomasyāpi avyaktacodanatvena tatsādṛśyādekāhādiṣu jyotiṣṭomavidhyantapravṛttirityavyaktastu somasyetyaṣṭamādhikaraṇe vakṣyamāṇaṃ prayojanamityarthaḥ /

yattu vārtike ---------- karmabhede sati ekakarmaṇi vikalpo 'vibhāgo hi codanaikatvādityaṣṭamādhikaraṇanyāyenaikasya aindravāyavādivākyavihitasya yāgasya vikṛtau vikalpena vidhyantātideśāt vikalpenaikasya dharmāḥ kāryāḥ sakṛcca yāgāḥ kāryāḥ karmaikye yathāprakṛtīti prayojanāntaramuktam /
tacca vākye 'śrūyamāṇadevatākatvarūpaviśeṣasādṛśyenopāṃśuyājātideśasya ekāhādiṣu prāptyaindravāyavādiyāgānāmanyatamātideśasyaiva prāptau pramāṇābhāvāt vikalpena dharmaprāptyanāpatteḥ na yuktamityevakāreṇa sūcitam /

ata eva kaustubhe ---------- upāṃśuyājīyavidhyanta eva pūrvapakṣe prayojanatvenoktaḥ //

iti ṣaṣṭhaṃ paśusomādhikaraṇam //
------------------- <B1> (7 adhikaraṇam //)//
(a.2 pā.2 adhi.7)
pṛthaktvaniveśāt //
"āmanamasyāmanamasya devā iti tistra āhutīrjuhoti" "ājyabhāgau yajatī" tyādau ekatvātiriktasaṅkhyāyāḥ svāśrayapratiyogika --- svāśrayavṛttibhedavyāptatvena na tāvatsākṣādbhāvanābhedabodhakatvam; tasyā uktasaṅkhyāśrayatvāpratīteḥ /
nāpi dhātvarthabhedabodhakatvam; tasya pūrvapramitaikatvasaṅkhyāvaruddhatvena
"ekādaśa prayājān yajati" "virāṭsaṃpannamagnihotraṃ juhotī" tyādivatsaṅkhyāntarasaṃbandhānupapatteretatsaṅkhyāyā abhyāsaviṣayatvapratīterakarmāntaratvamiti prāpte --------- nātra saṅkhyāntarāvarodhaḥ /
sā hi na tāvattiṅupāttā tasyāḥ kartṛvṛttitvāt /
nacānavacchinnasyānvayānupapatteḥ prathamātikrame ca kāraṇābhāvāddhātvarthe ekatvasaṅkhyānumānamiti --------- vācyam; śrutasaṅkhyāsattve kāraṇābhāvasyāsiddhatvenānumānāprasarāt /
ataeva prayājaikādaśatvasthale yatra prakṛtau anumānaprasarastatrābhyāsaviṣayatvam /
nacaivaṃ virāṭsaṃpattivākyādāvapi utpattivākye ekatvānumānānāpattiḥ; tādṛśasthale svopajīvyotpattivākyajanyaśābdabodhanirvāhārthaṃ pūrvapravṛttasyānumānasyauttarakālikena saṅkhyāśravaṇena bādhāyogāttasyābhyāsaviṣayatvapratīteḥ, prakṛte tu śābdabodhāt pūrvamevetarapadārthavatsaṅkhyāyā api pratīteryuktaḥ śābdabodhottarakālīnānumānapratibandha iti kaustubhe vistaraḥ /
ataśca siddhamutpattivākyagatakarmasamānādhikaraṇavidheyasaṅkhyāyāḥ karmabhedakatvam /
bhāvanābhedastu śabdāntarādeva /
prayojanaṃ vediprokṣaṇamantravatpūrvapakṣe sakṛnmantraḥ, siddhānte tu tadāvṛttiriti /
bhāṣyakāreṇa tu "saptadaśa prājāpatyānpaśūnālabhete" ti vākye yāgabhedābhedacintā kṛtā /
tatra yadyapi devatātvaviśiṣṭadravyaviśeṣavācī taddhitaḥ, yadyapi ca prājāpatyapada evaikaśeṣaḥ; tathāpi taduttaravibhaktyupāttāyāḥ saṅkhyāyāḥ prakṛtyarthe viśeṣya evānvayaḥ natu viśiṣṭe /
dvau traya ityādau tathaiva vyutpatteriti tāvadavivādam /
so 'pi ca na dravye devatātvānvayottaram; tathā sati devatātvapratisaṃbandhini dravye sāhityānavagamena pratyekavṛttipaśutvāvacchinna eva tatsaṃbandhapratīteranekatvāvagamātsaṃbandhabhedenānekayāgādikalpanāgauravāpatteḥ /
ato lāghavāddevatātvānvayātpūrvameva saṅkhyānvayaḥ /
tadāhi bahutvāvacchinna evaikadevatāsaṃbandhādekayāgādikalpanāllāghavam /

naca prakṛtiprāptaikapaśuniṣpannaikādaśāvadānagaṇaikatvānurodhena saṅkhyāyā devatātvānvayottaramanvayaḥ; paśugataikatvasya śrutasaptadaśatvena bādhāt avadānagaṇaikatvasya ca prakṛtāvārthikatvenehānatideśāt /
ato devatāsaṃbandhabhede pramāṇābhāvānna yāgabhedaḥ /
astu vā samānābhidhānaśrutyā bahutvānvayātprāgdevatātvānvayena saṃbandhabhedastathāpi lāghavādyagaikatvam /
yathaiva hi siddhānte 'neke yāgāḥ sakṛdanuṣṭhānenopapādyante, tathā manmate 'pyekena yāgenāneke devatāsaṃbandhā iti prāpte ------------ samānābhidhānaśrutyā devatātvasyāntaraṅgatvātsaṅkhyānvayātpūrvānvayitvam; paśūnāṃ pratyekaṃ svatvāśrayatvena svatvadhvaṃsānukūlavyāpārātmakayāgakaraṇatvarūpahaviṣṭvasya pratyekavṛttitayā sūktahaviṣorityādismṛtyanusāreṇa haviṣṭvāvacchedakapaśutvāvacchedenaiva devatāsaṃbandhaucityācca /
ataśca bahutvānavacchinnasyaiva pratisaṃbandhitvātpratisaṃbandhitāvacchedakasya pratyekavṛttitvena pratisaṃbandhibhedapratītestadbhedena saṃbandhabhedasiddhiḥ /
naca
saṃbandhabhede 'pi yāgaikatvam; saṃbandhānāṃ yāgaikatvānekatvābhyāmubhayathāpyupapattau lāghavāpekṣayā paśvekatāprāpticodakasya śāstratayā balavattvena niyāmakatvāt /
atastadanurodhenaiva sarvatra yāgabhedo bhāvanābhedaśceti siddham /
prayojanaṃ yāgaikatve ekapaśuvismaraṇe 'pi tasya jātatvānna punaryāgakaraṇaṃ, siddhānte tu taditi // 7 //

// iti saptamaṃ saṃkhyākṛtakarmabhedādhikaraṇam //
<B2> (adhyāyasaṅgateḥ abhyāsādhikaraṇena pratyudāharaṇasaṅgateḥ anantarādhikaraṇena upajīvyopajīvakabhāvasaṅgateśca nirūpaṇam) saṅkhyayā karmabhedacintanādadhyāyasaṅgatiḥ /
tathā abhyāsādhikaraṇe 'bhyāsāt sādhitasya karmabhedasyāpavādārthaṃ pravṛtte paurṇamāsyadhikaraṇanyāye paurṇamāsīvadupāṃśuyājaḥ syādityādyaistribhiradhikaraṇairapodite sati abhyāsanimittabhedāpavādabhūtāyāḥ samudāyānuvādacintāyāḥ paurṇamāsyadhikaraṇakṛtāyāḥ buddhisthīkaraṇāt taddvārā samudāyānuvādāpavādābhyāsacintāyā buddhisthatvādabhyāse 'sakṛcchravaṇādyuktā bhedakatā, prakṛtetu sakṛcchravaṇasya na karmabhedakatvamiti pūrvapakṣotthānādabhyāsādhikaraṇaprakaraṇena saha pratyudāharaṇasaṅgatiḥ, tathā somayāgaikye 'pyabhyāsenakramasamuccayopapattivat tritvādisaṅkhyāyā apyabhyāsenopapatterna bhedakatetyanantaroktābhyāsopajīvanena pūrvapakṣīkaraṇādanantarasaṅgatiṃ ca spaṣṭatvādupekṣya saṅkhyayā karmabhedodāharaṇapūrvakaṃ pūrvapakṣamevāha ---------- āmanamasīti //
(āmanamasītyasya vivaraṇam, ādipadārthasya dvādaśa dvādaśāni juhotītyasya vivaraṇaṃ ca) "vaiśvadevīṃ sāṃgrahaṇīṃ nirvapet grāmakāma" iti prakṛtyedamāmnātam /
ādipadenāgnau vasordhārāṃ vidhāya śrutasya "dvādaśadvādaśāni juhotī" tyādeḥ saṃgrahaḥ /
atraca "vājaśca me prasavaśca me" ityādyairdvādaśamantraiḥ pratyekamāhutirekaṃ dvādaśaṃ tādṛśānidvādaśa juhotītyarthaḥ /
viśeṣataścedaṃ dvādaśe vicārayiṣyate /
tataśca yathā catuścatvāriṃśadadhikaśatamāhutayaḥ saṃpadyante tathā karotīti bhāvaḥ //
(saṅkhyāyāḥ svānāśrayabhāvanābhedakatvābhāvaḥ) tistra iti padopāttāyāḥ saṅkhyāyāḥ satyapi mukhyaviśeṣyabhūtabhāvanānvaye dhātvartharūpāhutipadasāmānādhikaraṇyadarśanāt svāśrayakaraṇakatvasaṃbandhena tadāśrayaṇāt tadanāśrayabhāvanābhedabodhakatvāsaṃbhavamabhipretyāha ---------- tasyā iti /
pūrvapramitaikatveti //
(dhātvarthasyānavacchinnasya bhānāsaṃbhavādavacchedakatayā prāthamikaikatvasaṅkhyāvarodhāddhātvarthabhedakatvābhāvaḥ) yadyapi juhotītyākhyātopāttaikatvaṃ kartṛgāmitvānna dhātvarthavṛttitvena pramitam; tathāpyanavacchinnasya dhātvarthasya bhāvanānvayitvānupapatteravacchedakībhūtasaṅkhyāpekṣāyāṃ prathamātikrame kāraṇābhāvādekatvasyaiva dhātvarthavṛttitvena pramā nānupapannetyarthaḥ /
ekādaśeti //
prayājeṣu pañcatvasaṅkhyāvarodhādagnihotre caikatvasaṅkhyāvarodhe sati śrūyamāṇaikādaśatvadaśasaṅkhyayoḥ prayogābhyāsaparatvam, natu karmabhedakatvam /
tadvadihāpītyarthaḥ
//
(saṅkhyāyāḥ tistra āhutīriti dhātvarthasāmānādhikaraṇyāt tadvṛttitvapratīterekatvasaṅkhyānavarodhāt karmabheda iti siddhāntaḥ) "tistra āhutīri"ti sāmānādhikaraṇyāt dhātvarthavṛttitvapratīteḥ karmabhedakatvameva yuktam /
prayājānāntu pratyekaikatvena pracayaviśiṣṭapañcatvenavotpattau nirjñātasaṅkhyatvāt śrutaikādaśatvasaṅkhyāyā anyathānupapannatvena gatyabhāvānnānumitasaṅkhyābādhakatvam, prakṛtetu yāvaddhātvarthe saṅkhyānumātumārabhyate tāvat pratyakṣaśrutayā saṅkhyayā nirākāṅkṣīkaraṇānnānumānaprasaraḥ //
kiñca. saṃkhyāśravaṇābhāvādevaikatvaṃ kalpanīyam /
nahyatra tritvaśravaṇe sati so 'stīti dhātvarthāvacchedakatvaṃ śrutasaṅkhyāyā eva yuktamiti anumānapratibandha evetyabhipretya siddhāntamāha ---------- nātreti //
(utpattivākye saṅkhyāśravaṇe saṅkhyāntarānanumānaṃ, tadaśravaṇe tadanumānam, anumitāyā api saṅkhyāyā utpannaśiṣṭasaṅkhyayā na bādhaḥ, ityādi kaustubhavistaranirūpaṇam) kaustubhe vistara iti //
yatrotpattivākye saṅkhyāśravaṇaṃ tatrānumānapravṛtteḥ pūrvameva śrutasaṅkhyāyā bhāvanānvayāt tannirvāhāya dhātvarthasaṃbandhāvaśyaṃbhāvena tayaiva nirākāṅkṣatvopapatterna paścāt saṅkhyāntarānumānaprasaraḥ /
yatra tūtpattivākye sā na śrutā, utpannavākyasya tadanuvādena saṅkhyāvidhāyakatvāt taduttarapravṛttikatvena tadupajīvyakatvaṃ tatrotpattivākye svavākyārthāvadhāraṇakāle paricchedakībhūtasaṅkhyānumāne naiva kaścana doṣaḥ /
ata eva upajīvyatvāt uttarakālapravṛttenottareṇa śrutenāpi na pūrvapramitasya durbalasyāpi bādhaḥ /
nahyutpannaśiṣṭāyā agatikatvamasti; abhyāsadvārakatayāpyupapatteḥ, prakṛte tvaśrutasaṅkhyānumānāt pūrvamevaśrutāyāḥ saṅkhyāyāḥ bhāvanānvayadvārā vidhyanvayapratīterauttarakālikatvābhāvenānumānapratibandhāt yuktā bhedakateti vaiṣamyam /
ata eva utpattivākyagatasaṅkhyāyā api yatra na vidhyanvayo viśiṣṭavidhigauravāpatteḥ tatra mantravarṇaprāptadevatānuvādakatvena svāśrayadevatyayāgavṛttitvasaṃbandhenaikatvalakṣaṇārthaṃ sat prātipadikalakṣitataddevatyayāga evānvetīti śakyārthasya vidhyanvayābhāvānna dhātvarthabhedakatā yathā "samidho yajatī" tyādāviti kaustubhe vistara ityarthaḥ //
(vidheyasaṅkhyāyāḥ karmasāmānādhikaraṇye karmabhedakatvaṃ tadabhāve tanneti nirūpaṇam) karmasamānādhikaraṇeti //
ata eva karmasāmānādhikaraṇyābhāvādeva "na trirvediṃ prokṣatī"tyādau karmabhedakatvam /
trirityasya kriyābhyāsavṛttigaṇanārthakasucpratyayāntatvenābhyāsavṛttisaṅkhyāpratipāda- katvādityarthaḥ
//
(bhāvanābhedastu śabdāntarādityatra pūjyapādoktaśabdāntarameva vivakṣitaṃ, na tu mūloktaṃ, aindravāyavādivākyetu kaustubhoktamanyadityādi nirūpaṇam) saṅkhyāyā dhātvarthabhedakatve 'pi kathaṃ bhāvanābheda ityata āha --------- bhāvanābhedastviti //
yadyapi samānapadopāttadhātvarthāvarodhe padāntaropāttadhātvarthasyāvacchedakatvāyoga ityevaṃ guṇanyāyasaṃkīrṇaśabdāntaranyāyānna bhāvanābhedassaṃbhavati, nāpyaparyāyadhātuniṣpannamākhyātarūpaṃ mūloktaṃ śabdāntarasvarūpam paryāyadhātorevā'khyātaniṣpatteḥ; tathāpi kāryatāvacchedakatattaddhomatvabhedāt kāraṇatāvacchedakayatnatve 'pi vaijātyamityevaṃvidhāt svoktaśabdāntarādyukta eva tadbheda ityevakāreṇa sūcitam /
bhāvanānāṃ bhede 'pi caikapadopādānena yugapatpratīterbhinnapratītiviṣayānekamukhyaviśeṣyarāhityarūpaikavākyatvalakṣaṇasya saṃbhavānna vākyabhedaḥ /
etena --------- ekaprātipadikopāttānekāgnīṣomaviśiṣṭadevataikatāvat ekadhātūpāttānekahomaviśiṣṭabhāvanāyā apyaikyamevāstu, yatra nirapekṣotpannānāṃ karaṇatā phalavākye śrutā tatra karaṇatānāmabhede pramāṇābhāve 'pi yatrotpadyamānānyeva karmāṇi bhinnāni tatra karaṇatābhedasya bhāvanābhedamantareṇāsaṃbhavarūpaśabdāntaranyāyasyāpravṛtterityapi ------------- apāstam; asmaduktaśabdāntaranyāyasyāvikalatvāt iti bhāvaḥ /
yadyapi pūjyapādoktaśabdāntaranyāyasyāpyavyāpakatvam /
aindravāyavamityādau prakṛtyarthabhedena pratyayārthadravyabhede tatra tatra vārtikādau kaustubheca śabdāntaranyāyenopapādite 'saṃbhavāt /
ata eva ekaprakṛtyarthāvaruddhe pratyayārthe prakṛtyantarasya niveśāyogarūpaguṇanyāyasaṃkīrṇaśabdāntarasyaivabhedakatvaṃ tatsādhāraṇaṃ vaktuṃ yuktam; tathāpi uktarītyā saṃkhyāsthale tasya bhāvanābhedakatvāsaṃbhavāt bhāvanābhedaprayojanaṃ śabdāntaraṃ pūjyapādoktameva /
devatātvādibhedaprayojanaṃ tvastu nāma tādṛśamanyat /
yaditvaikarūpye āgrahastadā vibhinnaprakṛtyarthatvameva śabdāntaram /
tacca kvacitkāryatāvacchedakabhedajñāpanena kvacicca svāvarodhakṛtabhedajñāpanena pratyayārthabhedajñāpakamityādyūhyamiti //
(guṇātsaṅkhyāyā vailakṣaṇyanirūpaṇapūrvakaṃ saṅkhyāyāssvatantramānatvanirūpaṇam) naca ------- na saṅkhyā svatantraṃ mānam, ekasmin karmaṇyaniśamānatvasāmyena guṇa evāntarbhāvāditi ------- vācyam; aniviśamānatvasāmye 'pyutpattigatasaṅkhyāyāḥ pramāṇāntarasiddhotpattikasyaiva karmaṇo bhedakatvamātrabodhakatvāt /
"tistra āhutīri" tyatra hi śabdāntarādinaivotpattiparatvāvadhāraṇam, natu saṅkhyāyāstatra vyāpāraḥ, apitvanekatvabodhamātre /
guṇasya satyapyāgneyādāvutpattivākyagatasya bhedakatve utpannavākyagatasyāpyaniviśamānatvena svaviśiṣṭakarmotpattidvārā bhedabodhakatvamiti vaiṣamyam /
ato yuktaṃ saṅkhyāyā mānāntaratvamiti
//
(pūrvottarapakṣaprayojanaṃ, prakāśakāroktasyāpi prayojanasya svāvirodhaḥ, tadīyavikalpanirāsaśca) vediprokṣaṇamantravaditi //
"trirvediṃ prokṣatī"ti vihitasya prokṣaṇasyaikasyaiva trirabhyāsavidhāne 'pi karmaṇa ekatvāt karmādeḥ sakṛt paṭhitamantrāntakālakatvāvirodhāt sakṛdeva "vedirasi barhiṣe tvā svāhā" iti mantraḥ prayoktavya ityekādaśāntyapāde vakṣyate /
tadvadihāpi karmaṇa ekatvāt tasya trirabhyāse 'pyāmanamasyāmanasyeti mantrasya sakṛtprayogaḥ pūrvapakṣe, siddhānte tu yathāsaṅkhyaṃ mantratrayasya karmatrayāṅgatvāt pratikarmaikaikamantrapāṭhenāvṛttirityarthaḥ /
yadyapi prakāśakāraiḥ ----------- idaṃ prayojanaṃ yatraivañjātīyake ekasyaiva mantrasya viniyogastatraiva jñeyam /
yatratvāmanahomeṣu "āmanamasyāmanasya devā iti tistra āhutīrjuhotī"ti vākye āmanamasyāmanasyeti pratīkena "āmanamasyāmanasya devā ye sajātāssamanasaḥ /
āmanamasyāmanasya devā ye kumārāssamanasaḥ /
āmanamasyāmanasya yāḥstriyaḥ samanasa" iti mantratrayasya viniyogastatra guṇānāṃ ca parārthatvāditi nyāyena pūrvapakṣe abhyāsāṅgatve pramāṇābhāvāt ekakarmāṅgatvena mantratrayasya vikalpaḥ, siddhāntetu triṣu karmasu trayo mantrā aṅgamiti prayojanamuktam; tathāpi vikalpenāpi prāptasyaikasyaiva mantrasya sakṛdeva prayoga ityuktaprayojanasya siddhiravikalaiva /
yattu teṣāṃ vikalpābhidhānaṃ, tattu karmaṇa ekatve 'pītikaraṇopāttamantratrayasya samuccayapratīteryuktamityupekṣitaṃ pūjyapādaiḥ //
(itikaraṇaviniyoge 'pi siddhānte yathāsaṅkhyaṃ mantratrayasyaikaikakarmāṅgatvanirūpaṇam) kathaṃ tarhi siddhānte na samastasyaikaikakarmasādhanatvamiti cet, ucyate, karmatrayapakṣe hi mantratrayasyāpi pratyekaṃ mantratvaprasiddheḥ samasaṅkhyanyāyasahakṛtāt "mantrāntena karmādiḥ sannipātya" iti vacanādekaikasya ekaikakarmāṅgatve 'pītikaraṇāvagatasamuccayasya karmatrayasamuccayābhiprāyeṇāpyupapattau na kaścana doṣaḥ /
ata evaitādṛśaviṣaya evāvṛttisidhyarthatvena
"mantrāntena karmādi" rityetadvacanasārthakyamekādaśe pūjyapādairvakṣyate /
yadyapi saṃhitāyām
"āmanamasyāmanasya devā ye sajātāḥ kumārāssamanaso ye mahāntaḥ" ityādireko mantrastathā "āmanamasyāmanasya devā yāḥ striyaḥ samanasaḥ" ityādiraparaśceti dvāveva mantrāvāmnātau; tathāpi sajātāḥ kumārā iti padabhedamavalambya sajātā ityasyānantaraṃ samanasa ityagrimānuṣaṅgeṇa kumārā ityasmāt pūrvaṃ āmanamasyāmanasyeti pūrvānuṣaṅgeṇa ca mantratrayaṃ jñeyam /
prayojanāntaraṃ ca kaustubhe draṣṭavyam
//
(vṛttikārīyodāharaṇaparityāgena bhāṣyakāreṇodaharaṇāntare bhedābhedacintāyā nimittanirūpaṇam) etaccodāharaṇaṃ vṛttikāreṇa darśitamapyatra saṅkhyāyāḥ karmasāmānādhikaraṇyena kriyāgatabhedakatvasya sphuṭatvena pūrvapakṣānutthānādayuktamiti tuśabdena sūcayan tadabhiprāyeṇa bhāṣyakāreṇodāharaṇāntare bhedābhedau cintitau /
tāṃ cintāṃ darśayati ----------- bhāṣyakāreṇa tviti //
(prājāpatyānityatra prakṛtipratyayatadarthādivivekaḥ) prājāpatyāniti pade prakṛtyā prajāpatiḥ taddhitena devatāviśiṣṭaṃ dravyaṃ paśvākhyaṃ dvitīyayā ca lakṣaṇayā karaṇatvaṃ bahuvacanena bahutvamucyata iti vastusthitiḥ /
paśupadaṃ ca dravyaviśeṣatātparyagrāhakaṃ /
tatra padadvaye 'pi bahutvasya sāmānādhikaraṇyasaṃbandhena karaṇatvenānvitasyāpi pārṣṭhiko dravyeṇaivānvayaḥ /
evaṃ sthite bahuvacanopāttabahutvānvayāyaikaśeṣasyāvaśyakatve sati kinnu ayaṃ taddhitāntānāmekaśeṣaḥ kṛto bhavet, kiṃvā kṛtaikaśeṣāṇāṃ paścāttaddhitasaṅgatiḥ /
"pratyayārthabahutvaṃ hi pratyakṣamupalabhyate /
tatkṛtaṃ caikaśeṣatvamiti na prakṛtau bhavedi"ti vārtike taddhitapratyayottaraśrūyamāṇabahutvānvayānurodhena pratyaye bhāsamānamapyekaśeṣaṃ nyāyasudhākṛtā kevalapratyayaprayogāsaṃbhavāt taddhitasyāpi devatāviśiṣṭadravyavācitvāt tanmātraikaśeṣe 'pi viśiṣṭe taddhitārtha eva bahutvānvayāpattyā dravyadevatānvayabhedāt yāgabhedāpatteḥ pūrvapakṣānutthānāpatteḥ upekṣya taddhitasya sarvanāmārthavṛttitvāt sarvanāmnaśca sannihitapaśuparāmarśitvāt bahuvacanāntapaśupadānurodhena asyacāsyacāsyacetyete teṣāmityevaṃ sarvanāmna eva ekaśeṣakalpanayā bahutvasaṅkhyāvacchinnasarvanāmārtha eva prajāpatirdevatā eṣāmiti taddhitotpādāt taduttarabahuvacanasyānuvādatvāt bahūnāṃ paśūnāṃ ekadevatāsaṃbandhena karmaikatvamiti pūrvapakṣassādhitaḥ /
tamaśrutasarvanāmaikaśeṣakalpane pramāṇābhāvāt taddhitasya viśiṣṭavācitve 'pi bahutvasya vakṣyamāṇarītyā viśeṣya evānvayopapatteḥ pūrvapakṣotthānasaṃbhavāt ayuktatvena sūcayan taddhitaikaśeṣameva pārthasārathidarśitamaṅgīkṛtya pūrvapakṣamāha -----------tatra yadyapīti //
(taddhitamātrasyaikaśeṣanirūpaṇam) kevalapratyayaprayogāsaṃbhavena pratyayaikaśeṣāsaṃbhavaṃ parihartuṃ yadyapi cetyādyuktam /
'gargasyāpatyānītyarthe gargādibhyo yañi' tyanena yañpratyayatrayaprāpteḥ tatra yathā garga u ya ya ya iti samudāyasya taddhitāntatvena prātipadikatvāttataḥ prathamāvibhaktau parabhūtāyāmekaśeṣo mahābhāṣye uktastathehāpi bahuvacanānurodhena prajāpati u ya ya ya ityevamekaśeṣastena prajāpatirdevataiṣāmityarthe paścāttaddhitaḥ, natu prājāpatyaśca prājāpatyaśceti saptadaśakṛtva uccārya kṛtataddhitaikaśeṣa ityarthaḥ //
(pratyayānāṃ prakṛtyarthānvitasvārthabodhakatvanyāyavirodhena devatānvayātpūrvaṃ dravyasaṅkhyānvayapratipādanam) evañcaikaśeṣitayapratyayārthe dravye bahutvānvayo devatānvayottaraṃ tataḥ pūrvamevavetyubhayathāpi saṃbhave niyāmakaṃ vaktuṃ prathamataḥ śuddhaviśeṣye tadanvayaṃ sādhayati ---------- tathāpīti /
tathaiva vyutpatteriti //
yadyapi pratyayānāṃ prakṛtyarthānvitasvārthābhidhāyitvena prajāpativṛttidevatātvaviśiṣṭe dravya eva prakṛtyarthe bahutvānvayāpatternyāyasudhākārāpāditayāgabhedāpattirdurvārā; tathāpi saṅkhyārūpapratyayārthasya prakṛtyarthaviśeṣyānvayitvameva; anyathā dvau traya ityādau dvitvādiviśiṣṭe saṅkhyānvaye caturṇāṃ navānāṃ vā pratītyāpatteḥ /
atastatra viśeṣyamātre 'nvayavadihāpi viśiṣṭasya taddhitāntārthatve 'pi viśeṣyamātra eva saṅkhyānvaya ityavivādamityarthaḥ /

tatsaṃbandhapratīteriti //
(dravye saṅkhyānvayapakṣe 'pi śrutasaptadaśatvena prākṛtapaśvekatvabādhanirūpaṇam) nanu -------- lāghavasattve 'pi sandehe vākyaśeṣasthānīyātideśādevāstu nirṇayaḥ /
sahi prakṛtitaḥ ekapaśuniṣpannaikādaśāvadānagaṇamekaṃ prāpayati /
prakṛtau paśumālabhateti hṛdayādiprakṛtibhūtapaśugataikatvasyāpi vivakṣetyekasyaivāvadānagaṇasyāṅgatvāt yāgaikatve tasya savanīyātideśenaikasyaiva prāpteḥ saptadaśapaśuprakṛtitvānupapattiḥ /

yastu śāstradīpikāyāṃ ----------- pūrvapakṣe ekādaśinīvikāratvenaikādaśāvadānagaṇaikatāprāptāvapi codakavirodhaḥ siddhānte āpāditaḥ /
sa
"tatpravṛttirgaṇeṣu syādi" tyāṣṭamikanyāyasya bhinnayāgatāyāṃ gaṇatvena ekādaśinīvikāratvopapādakatve 'pi ekayāgapakṣe tadapravṛttyā sutyākālatvasāmānyenaikādaśinīvat savanīyavikāratvasyaiva vārtike uktatvādupekṣyaḥ /
yattu somanāthena sutyākālatvasāmyāpekṣayaikakālālambhanīyagaṇasaṃbandhitvasādṛśyasya ādhikyādekādaśinīvikāratvaṃ samarthitam, tattadapekṣayāpi śīghropasthitaikayāgatvarūpāntaraṅgasādṛśyasyādhikyāt savanīyavikāratvasyaiva prāpterekādaśinyāḥ svatantrakarmatvābhāvena gaṇasaṃbandhitvena tadvikāratvasya siddhānte 'pyanaṅgīkārāt tadantargataikatarayāgeca paryāptisaṃbandhena gaṇatvasattve 'pi paśugaṇasaṃbandhitvānupapatterayuktamityupekṣyam /
yadyapi caupadeśikyā paśusaṅkhyayā ātideśikyā bādhaḥ syāt; tathāpi hṛdayādyekatvasya bhinnaviṣayatvena bādhābhāvāt hṛdayādyekatvasya saptadaśaprakṛtitvānupapattistadavasthaiva, yāgabhede tu pratiyāgamatideśabhedāt tāvatāṃ gaṇānāṃ prāptestāvat paśuprakṛtitvopapattiḥ /
ato 'tideśenaiva vākyaśeṣasthānīyena nirṇayopapatterdevatātvānvayottaraṃ dravyamātre viśiṣṭa eva bahutvānvayādyāgabheda evetyabhipretya prācāṃ siddhāntayuktimāśaṅkya nirākaroti
----------- naceti /
paśugataikatvasyeti //
(vākyaśeṣasthānīyenātideśenāvirodhāttena nirṇaya iti devatātvānvayottarameva dravyānvayāsaṃbhavopapādanam) prakṛtau hi paśuśāstrasya viśasanādirūpatātparyagrāhakānurodhena sarvāvayavadvārā paśusādhanatābodhakatve prāpte 'pi hṛdayādiśāstrairitarāvayavaparisaṅkhyākaraṇādarthāt paśuśāstrairhṛdayādisādhanatābodhakatvāt tatraca paśugataikatvena hṛdayādyekatvasyārthasiddhatvānna tadgataikatvāṃśe 'pi vidhikalpanam /
yadyapi cāvadānavidhyanyathānupapattyā hṛdayādisādhanavidhikalpanam; tathāpi tadgataikatvasyārthasiddhatvānnaiva vidheyatvamāvaśyakam /
ataśca yathaiva hṛdayādigaṇasya
yāgasādhanasyāpi paśugataikatvānurodhāt ekatvaṃ prakṛtau, tathaiva tadgataupadeśikasaptadaśatvenaikatvabādhāt tadanurodhena hṛdayādigaṇe saptadaśatvamiti yāgaikatve 'pyārthikasyātideśābhāvāt śrutasaṅkhyayā bādhāccātideśāvirodhānna tasya nirṇāyakatvasaṃbhava ityarthaḥ //
(paśūnāṃ pratyekaṃ karaṇayogyatopapādanam) paśūnāmiti //
yatrahi pramāṇāntareṇa pratyekavṛtti karaṇatvaṃ tattadutpattivākyeṣvavagatam, tatra pratyekakaraṇatāśrayāṇāmeva pārṣṭhike bahutvānvaye sati karaṇānāmeva samuccayaḥ, natu samuditānāṃ karaṇatvamekaṃ /
yatratu pramāṇāntareṇa na tadbhedāvagamastatra lāghavenaikasyaiva karaṇatvasya kalpanādekakaraṇatāśraya eva pārṣṭhikastadanvaya iti samuditānāṃ tatra karaṇatvam /
ato yatra pramāṇāntareṇaivaikā karaṇatā pratīyate, tatraiva samuditānāṃ karaṇatve siddhe prakṛte paśūnāṃ yāgakaraṇatvayogyatāyāḥ pratyekameva pratīteḥ pratyekakaraṇatāśraye dravye bahutvasyānvayāt paśutvāvacchinnasyaiva devatātvapratisaṃbandhitvam /
nahi paśusamudāye ekaṃ svatvamasti; pramāṇābhāvāt, yatheṣṭaviniyogādirūpasya svatvakāryasya pratyekaṃ darśanācca, samudāyasya svātantryeṇa viniyogānarhatvācca /
ataḥ pratyekaṃ paśūnāṃ svatvāśrayatvāt taddhvaṃsānukūlavyāpārākhyayāgakaraṇatvamapi pratyekameveti tadarthavihitadevatātaddhitenāpi pratyekameva devatātvasaṃbandhāvagatiḥ /
ata eva karaṇatvaviśiṣṭapaśubodhakaśabdasyaiva tātparyagrāhakatvam, natu bahuvacanasyāpi; tadarthasya haviṣṭvānavacchedakatvādityarthaḥ /
ataśca yāgasādhanatve yogyatāvacchedakapaśutvāvacchinnasyaiva bahutvāvicchinnasya devatāsaṃbandhāttasya ca pratisaṃbandhitāparyāptyadhikaraṇatābhedena bhinnatvāt bhedasiddhirityāha --------- ataśceti //
(saptadaśatve taddhitopāttadevatātvasya saṅkhyānvayātpūrvaṃ dravyānvaya eva yāgabhedasādhaka iti nirūpaṇam)
atastadanurodhenaiveti //
yattu śāstradīpikāyāṃ dravyasya taddhitābhihitasya viśiṣṭasyaiva bahutvāvagamamātrādetādṛśe viṣaye yāgabhedasādhane "vasantāya kapiñjalānālabhate" ityādau taddhitābhāve bahutvāvacchinneṣveva devatāsaṃbandhādyāgabhedānāpatterna kevalaṃ bahutvānvayāt pūrvaṃ devatātvasya taddhitopāttasya dravye 'nvayo yogabhedasādhakaḥ kintu ekapaśuniṣpannaikādaśāvadānagaṇaikatāprāpakacodanānugraha evetyuktam, tannirasitumevakāraḥ /
tataśca vasantavākye pūrvoktarītyāvadānagaṇagataikatvasyā'rthikatvenānatideśe sati na tena yāgabhedaḥ, kintucaturthyupāttasya tyajyamānadravyoddeśyatvākhyasya devatātvasya tyajyamānadravyatvarūpahaviṣṭvaṃ vinānupapatteḥ kapiñjalānāṃ ca pratyekameva yāgasādhanatvākhyahaviṣṭvayogāt pratisaṃbandhitāvacchedakakapiñjalatvāvacchinne pratyekaṃ devatāsaṃbandhabhedādevetyarthaḥ /
anenaiva nyāyena
"saptadaśa mārutīstrivṛtsā upakaroti saptadaśa praśnīnukṣṇastān paryagnikṛtānitarā ālabhante pretarānutsṛjanti" ityatra ca paryagnikaraṇāntāṅgarītividhānādekādaśāvadānagaṇaprāptyabhāve yāgabhedopapādanaṃ jñeyam, natu prācīnoktarītyeti sūcayituṃ sarvatretyuktam /
yattu parasvadvākye yathāśrutanavamopāntyādhikaraṇagataśāstradīpikāgranthasvārasyāt prakāśakārāṇāṃ yāgaikyoktiḥ, taddūṣaṇaṃ kaustubha eva draṣṭavyam /
ataḥ parasvadvākye nyāyasudhākāropapādito yāgabheda eva yukta iti bhāvaḥ
//
(pūrvottarakalpaprayojananirūpaṇam) prayojanamiti //
ekapaśuvismaraṇena ṣoḍaśabhiḥ kṛte 'pi yāge yāgasya jātatvānna punaryāgakaraṇaṃ pūrvapakṣe /
siddhāntetu tatpaśudravyakayāgāntarānuṣṭhānamityarthaḥ /
prayojanāntarāṇi prācīnairdarśitāni kaustubhe draṣṭavyāni //

iti saptamaṃ saṅkhyākṛtakarmabhedādhikaraṇam //

------------------- <B1> (8 adhikaraṇam / ) (a.2 pā.2 adhi.8) saṃjñā co //
jyotiṣṭomaṃ prakṛtya
"athaiṣa jyotirathaiṣa viśvajyotirathaiṣa sarvajyotiretena sahastradakṣiṇena yajete"ti śruteṣu jyotirādipadānāṃ guṇaviśeṣe prasiddhyabhāvāt dyotanātmakatvena prasiddhyupapādane karmaṇyapi tadāpatteretacchabdena ca tadvidhāne vākyabhedādyāpattesteṣāṃ nāmatvaṃ tāvadavivādam /
tacca na prakṛtasya yāgasya; jyotiṣṭomasaṃjñāvarodhāt saṃjñākāryasya vyavahārasyaikenaiva siddheritaravaiyarthyācca /
naca vinigamakābhāvādvikalpaḥ; athaśabdasya pūrvakarmādhikāravicchedakasya niyāmakatvāt /
ataeva
"vasante vasante jyotiṣe" tivannākhyāvikāratvāśaṅkā; tasyāvicchinne 'dhikāre samāmnānena tathāṅgīkārāt /
nacaivamadhikāravicchedābhāve udbhidādisaṃjñāto bhedānāpattiḥ, jyotiṣṭomasaṃjñāyā utpattiśiṣṭatvābhāvena dvayorapi vikalpo vaiparītyaṃ vā kiṃ na syāditi ---------- vācyam; somayāge kḷptapravṛttinimittakajyotiṣṭomasaṃjñāvaruddhe udbhitsaṃjñāyāḥ kathamapi niveśānupapattestasyā bhedakatvāt /
ataeva yatra na kiñcinniyāmakamasti tatra saṃkalpādau saṃjñayorvikalpa eva /
prakṛte tu athaśabdena vicchedādbhedakatvameva saṃjñāyāḥ; sahastradakṣiṇena yajetetyetāvataiva prakṛtayāgānuvādena guṇavidhyupapattau etacchabdāntasya jyotirādivākyasya vaiyarthyaprasaṅgācca /
ato dyotanādiyogena jyotirādisaṃjñaṃ karmatrayaṃ somayāgaprakṛtikaṃ tattadvākyairutpannaṃ sahastradakṣiṇakaṃ
"ya etena ṛddhikāmo yajete" ti vākyena phale vidhīyate iti saṃjñayā karmabhedaḥ // 8 //

// ityaṣṭamaṃ saṃjñākṛtakarmabhedādhikaraṇam //
<B2> (guṇakṛtakarmabhedādhikaraṇātpūrvaṃ saṃjñākṛtakarmabhedādhikaraṇapravṛttibījasaṅgatyādinirūpaṇam) yadyapīha ṣaḍvidhaḥ karmabhedo vakṣyate /
śabdāntaramabhyāsaḥ saṅkhyā guṇaḥ prakriyā nāmadheyamityadhyāyopakramabhāṣye uddeśakramadarśanāt saṅkhyāguṇayoḥ karmāṅgatvasāmyācca saṅkhyānantaraṃ guṇacintā prāpnoti; tathāpi guṇādivicārasyānekādhikaraṇasādhyatvena bahvāyāsasādhyatvātsaṅkhyāvat saṃjñāyā bhedakatvavicārasyaikādhikaraṇavicāraparyavasāyitvenālpatvāt buddhivikṣepakatvābhāvenādau sūtrakṛtā nibaddhaṃ saṃjñāvicāraṃ vivakṣurbhedavicāreṇa pādādhyāyasaṃgatiṃ, tathā pṛthaktvaniveśākhyahetusāmyāt dṛṣṭāntasaṃgatiṃ, athavā ---------- saṅkhyāvat saṃjñāyāḥ svasamānādhikaraṇasvāśrayapratiyogikabhedavyāptatvarūpapṛthaktva- niveśitvāsvabhāvānna bhedakatvamityevaṃ pūrvapakṣotthānena pratyudāharaṇarūpāṃ vānantarasaṅgatiṃ pūrvapakṣañca spaṣṭatvādapradarśyaiva yathāsūtramudāharaṇapūrvakaṃ siddhāntamevāha ---------- jyotiṣṭomamiti //
"dakṣiṇena yajete" tyasyāgre "etenarddhikāmo yajete" tyapi śrutam /
athaiṣajyotirityathaiṣa gaurathaiṣa āyurityudāharaṇāntarasyāpyupalakṣaṇam //
(śabdāntarābhyāsaguṇaprakaraṇāntaraiḥ karmabhedasya prakṛte 'saṃbhavātsaṃjñayaiva tasyopapādanam) tatraiṣa jyotirityādīnyastītyadhyāhāre 'pi vibhajyamānasākāṅkṣatvābhāvāt trīṇi vākyāni /
etenetyapi
"tasmin sīdetivat caturthaṃ vākyam /
yadyapi bhāvanāmātrabhedakasya śabdāntarasyātra dhātvarthasya bhāvanānavacchedakatvena na saṃbhavaḥ, nāpi vidhipunaḥ śravaṇarūpābhyāsasya, vidheraśravaṇāt, sahastradakṣiṇādivākye tatsattve 'pi guṇaparatvenānyaparatvāt /
nāpi guṇasya, jyotirādipadānāṃ guṇe rūḍhatvenāprasiddheḥ /
nāpi prakaraṇāntarasya; anupādeyaguṇābhāvāt, ṛddhivākye tattve 'pi etacchabdena pūrvakarmaparāmarśena sannidhyabhāvācca, tathāpi saṃjñārūpapramāṇāntareṇa bhedaṃ sādhayituṃ nāmatvaṃ sādhayati
---------- jyotirāvipadānāmiti //
(jyotiśśabdasya dyutidhātukatvena dyotanātmakatvasya karmasādhāraṇyopapādanam) dyotanātmakatveneti //
dyutidhātordyuterisannādeścaja ityauṇādike isin pratyaye kṛte ādibhūtadakārasya jādeśeca kṛte jyotirādiśabdaniṣpatterdyetanātmakatvena prasiddhirityarthaḥ /

karmaṇyapīti //
svaphalasādhanatvena jyotiḥ śabdasya samastaphalasādhanatvena viśvajyotiḥsarvajyotiḥ padayośca karmaṇyapyudbhicchabdasyeva mukhyārthatayaiva tadāpatterityarthaḥ //
(vākyabhedotpannaśiṣṭajyotirādiguṇatatprakhyanyāyairjyotirādināmatvopapādanam) tadvidhāna iti //
etacchabdena pūrvanirdiṣṭaguṇavidhāne prakṛtijyotiṣṭomoddeśena jyotirādiguṇasya sahastradakṣiṇādiguṇasyaca vidhāne vākyabhedasyādipadopāttotpannaśiṣṭajyotirādiguṇaniveśasyacāpatterityathraḥ //
avivādamiti //
evaṃ gavādipadānāmapi dakṣiṇātvena sārvakāmyavākyaprāptaphalatvenaca prāptestatprakhyanyāyena ca nāmatvamavivādaṃ jñeyamityarthaḥ //
(nāmaikadeśe nāmagrahaṇanyāyena jyotirādināmnāmabhedakatvaśaṅkā) nanu nāmatve 'pi prakaraṇāt bhāmā satyabhāmetivat svārthavācakapadaghaṭitapadavattvasaṃbandhena vasantavākye jyotiḥ padasyevātratyajyotirādipadānāmapi jyotiṣṭomanāmatvopapattiḥ /
saṃbhavatica jyotīrūpastomasaṃbandhena jyotiṣṭomanāmna iva tādṛśastomasaṃbandhenaiteṣāmapi tannāmatvam /
ataḥ kathaṃ tenāpi bhedasiddhirityata āha
--------- tacceti //
(athaśabdasyānantaryapūrvaprakṛtāpekṣitvaparatvanirāsenādhikāravicchedakatvena nāmaikadeśanyāyāpravṛttinirūpaṇam)
athaśabdasyeti //
nahyatrāthaśabdasyānantaryārthatvaṃ śaṅkituṃ śakyam; ānantaryapratiyoginaḥ karmāntarasyāsattvena tadarthakatvānupapatteḥ, kāmyānāṃ karmaṇāmekaprayogavidhiparigrahābhāvena kramāsaṃbhavasya pañcame vakṣyamāṇatvācca, uttarakālatāmātrasyatu prāptatvenāthaśabdavaiyarthyāpatteśca, nāpi pūrvaprakṛtāpekṣitvaparatvam; saṃhatya phalasādhanatvābhāvādaṅgāṅgibhāvābhāvācca tadanapekṣaṇāt /
ataḥ pariśeṣādatha śabdānuśāsanamityādivadadhikāra- vicchedadyotanapūrvakamadhikārāntarapratipādanārthatvameveti tasya niyāmakasya sattvāt na pūrvaprakṛtayāgasañjñātvaṃ vikalpenāpītyarthaḥ //

(athaśabdasya pradhānakarmavicchedakatvaṃ natu prayogavicchedakatvamiti nirūpaṇam) etena --------- athaśabdena pūrvasaṃjñāvacchinnaprayogasyaivādhikāravicchedāt tadanurodhena caitacchabdasya saṃjñāntarayuktaprayogaparāmarśitvāvagatestatra sahastradakṣiṇādivyavasthārthatvena saṃjñāntarasārthakyamityapi -------- apāstam; karmaṇa eva pradhānatvena parasphūrttimatvenāthaśabdenādhikāravicchedapratīteḥ /
ataeveti //
somayāgādhikāramadhyavartinīhi saṃjñā tadviṣayiṇīti śīghraṃ niścīyate, na vicchinnādhikāriketyarthaḥ //
kathamapīti //
bhāmāsatyabhāmāpadanyāyenāpītyarthaḥ //
(jyotiṣṭomapadasya tadvidhyantaprāpakatvena sārthakyasaṃbhavādbhedakatvameveti nirūpaṇam) ataeva yatreti //
yathā "vaiśvānaro jyotiṣṭomaḥ prāyaṇīyamaharbhavatī"ti vākye vaiśvānaraprāyaṇīyapadayoḥ kathamapi na sārthakyam; vaiśvānaradevasya grahāmnānāt tadīyavaiśvānaradevatayā yāge 'pi prasaṅgenopakārajananānnāmatvaṃ vaiśvānarapadasya, prāyaṇīyapadasya prāthamyaguṇayogena nāmatvam, tatra vinigamanāvirahāt saṅkalpollekhādau vikalpa iṣṭa eva, jyotiṣṭomapadaṃ tu gaṇatvasāmānyena prāptadvādaśāhavidhyantāpoditajyotiṣṭomavidhyantaprāpakaṃ sanna vyarthamiti na tasya saṃkalpollākhādau vikalpa ityarthaḥ /
tena yatra pūrvasmin karmaṇi ekasaṃjñāvaruddhe 'pi saṃjñāntarasya kāryāntarakalpanayā sārthakyam yatra vā vinigamanāviraheṇa dvayorapi vikalpastatra saṃjñāyāṃ karmabhedakatvābhāve 'pi yatra pūrvakarmaṇi saṃjñāntaravaiyarthyaṃ tatra tena svaviṣayasidhyarthaṃ karmāntarakalpanamāvaśyakamevetyāha
-------- prakṛte tviti //
ato 'thaiṣa jyotirityādiṣu triṣu vākyeṣu trīṇi karmāṇi tattatsaṃjñāyuktāni vidhīyante /
teṣāṃ ca yāgarūpatvaṃ sādṛśyapramāṇakātideśottaraṃ guṇavākye yajatinānuvādādvā nirṇīyate /
teṣāṃ cottaravākyadvaya etacchabdenānuvādena guṇaphalavidhānam /
etenetyekavacanaṃ samudāyābhiprāyeṇopāttaṃ rājasūyapada iva bahutvalakṣaṇārtham //

(viśvajyotirādivākye prayogādhikāravicchedopapādanam) viśvajyotiḥ sarvajyotirvākyayorathaśabdastu na pūrvayāgādhikāravicchedārthaḥ, tathātve tasya phalāntarakalpanāpatteḥ, apitu prayogāntarotpattyadhikārārtha iti sarvathā siddho bheda iti siddhāntamupasaṃharati --------- ata iti //
(saṃjñāyāḥ guṇaśabdāntarābhyāṃ vaiṣamyam, pūrvottarakalpaprayojananirūpaṇaṃ ca) nacaivaṃ saṃjñāyā api guṇa evāntarbhāvaḥ śaṅkyaḥ; guṇasya niveśāsaṃbhavena bhedakatve 'pi saṃjñāyāḥ pūrvasya karmaṇo niyamena tatkāryanairākāṅkṣyāvagamena svavaiyarthyabhiyā bhedakatvena ca vaiṣamyāt /
evaṃ yadyapi saṃjñā śabdāntaram; tathāpi śabdāntare svānurañjakadhātvarthabhedādbhāvanābhedaḥ, pratiyogibhedādivābhāvabhedaḥ /
saṃjñātu padāntaratvānniṣpannarūpābhidhānāt tadanuraktabhāvanānavagaterdhātvarthabhedamātra eva paryavasyati tadbhedāttu śabdāntaranyāyena bhāvanābheda iti vaiṣamyaṃ draṣṭavyam /
taduktaṃ sannidhau tvavibhāgādityadhikaraṇānte ācāryaiḥ ---------- "svarūpānabhidhāyitvāt saṃjñā śabdāntarāt pṛthak /
vyāsajyasamavāyācca saṅkhyā bhinnā guṇāntarāt" iti /
prayojanaṃ pūrvapakṣe sahastradakṣiṇayā vikalpaḥ /
siddhānte sahastradakṣiṇādharmakaṃ kāmyaṃ yajñāntaramiti spaṣṭatvānnoktam //

iti aṣṭamaṃ saṃjñākṛtakarmabhedādhikaraṇam //

---------------- <B1> (9 adhikaraṇam / ) (a.2 pā.2 adhi.9) guṇaścā //
pūrvasaṃyogādvākyayoḥ samatvāt vaiśvadevyāmikṣetyatra dravyadevatāviśiṣṭe yāge vihite tadanuvādena vājibhyo vājinamityatra na guṇamātra vidhiḥ; prāptakarmānuvādenānekaguṇavidhāne vākyabhedāpatteḥ /
naca ------- vājamannamāmikṣārūpaṃ vidyate yeṣāmiti vyutpattyā viśvadevān tadviśiṣṭayāgaṃ voddiśya vājinamātrasya vikalpena samuccayena vā vidhirastviti --------- vācyam; vājiśabdasya rūḍhatvena viśvadevānuvādānupapatteḥ, utpattiśiṣṭadravyāvarodhe dravyāntarasya niveśānupapatteśca /
etena āmikṣānuniṣpannavājinasaṃbandhaprāptyā vājinapadaṃ āmikṣāyāganāmadheyamaṅgīkṛtya taduddeśena vājidevatāvidhirityapi ---------- apāstam; utpattiśiṣṭadevatāvarodhe devatāntarasya niveśānupapatteḥ /
kiñcāmikṣāyāḥ pārṣṭhiko devatāsaṃbandhaḥ padaśrutyā, vājinasya tu vākyeneti daurbalyam /
taddhitasya hi devatātvaviśiṣṭe dravyaviśeṣe śaktiḥ, āmikṣāpadañca tātparyagrāhakamiti prāñcaḥ /

vastutasyu -------- āmikṣādau dravye devatātve ca bhinnā śaktiḥ /
nirūpakatvantu saṃsargaḥ, devatātva eva vā śaktirdravye lakṣaṇā, dravyaviśeṣe eva vā śaktirdevatātve lakṣaṇā, dravyasāmānya eva vā śaktirāmikṣāpadena tu viśeṣanirṇayaḥ ityete pakṣāḥ kaustubha evopapāditāḥ /
sarvathā āmikṣādravyasya devatāsaṃbandhaḥ padaśrutyeti siddham /
kiñca viśveṣāṃ devānāṃ taddhitena devatātvaṃ śaktyoktam; anuśāsanasattvāt, vājināntu saṃpradānatvavācinyā caturthyā sāṃpratikalakṣaṇayā; tyajyamānadravyoddeśyatvaviśiṣṭapratigrahītṛtvarūpasaṃpradānatvaika- deśatvāddevatātvasya, tasyāḥ pratigrahītṛtvābhāvāt /
niruktadharmasamaniyatasaṃpradānatvavyāpakadevatātvarūpā- khaṇḍopādhisvīkāre tu sutarāṃ lakṣaṇā /
ato 'pi durbalatvam /
tasmādvājinavākye 'pi guṇāddravyadevatāviśiṣṭaṃ karmāntarameva vājinapratipattyarthamāmikṣāyāgāṅgatvena vidhīyate /
guṇasya ca pūrvatrāniviśamānatvenabhedakatā /
sā ca kvacidvākyabhedāpattyā kvacitprabalaguṇāvarodhāt kvacidekaprasaratābhaṅgādityanekaprakāriketi dhyeyam // 9 //


// iti navamaṃ guṇakṛtakarmabhedādhikaraṇam //

----------------- <B2> (saṃjñādhikaraṇena guṇādhikaraṇasyāvasarasaṃgatyādinirūpaṇam) pūrvatrāniviśamānatvasāmyena sannihitapratiyogikabhedakatvenaca prakaraṇāntarāpekṣayā saṃjñāvicārānantaraṃ śīghropasthitikatayā guṇakṛtabhedacintāmārabhamāṇo 'vasarākhyāmanantarasaṅgatiṃ tathā pūrvapakṣaṃ cāśaṅkānirāsavyājena sunirasyatayā spaṣṭatvādapradarśyodāharaṇapradarśanapūrvakaṃ siddhāntameva pratijānīte -------- vaiśvadevyāmikṣeti //
(vaiśvadevīmāmikṣāmitivākyasyeva vaiśvadevyāmikṣetivākyasyāpi yāgavidhāyakatvam) yadyapi taittirīye "āgneyamaṣṭākapālaṃ nirvapatītyādyānūpūvyāvaiśvadevīmāmikṣāmiti pāṭhāttatraca pūrvatananirvapatipadānuṣaṅgeṇa lakṣaṇayā yāgavidhānamiti na vaiśvadevyāmikṣetyanena dravyadevatāviśiṣṭayāgavidhānam; tathāpi "tapte payasi dadhyānayati sā vaiśvadevyāmikṣe"ti vākyasyāpi mīmāṃsakairlikhitatvādihāpi bhāṣyakārādibhistathaivodāhṛtatvāt tadabhiprāyeṇa yajetetyadhyāhāreṇa vibhaktivipariṇāmena vaiśvadevyāmikṣayā yajeteti kalpitavidhinā viśiṣṭavidhānaṃ nānupapannamiti jñeyam /
vājinavākyamātrasya udāharaṇatve 'pi etatpratiyogikamiha karmaṇo bhedaṃ jñāpayitumetadupādānam //
(vākyabhedāpādakaguṇasya sadṛṣṭāntaṃ karmabhedakatvopapādanam) vākyabhedāpatteriti //
yathā paurṇamāsyadhikaraṇe prasaṅgādupapāditena vākyabhedāpādakaguṇena karmāntaratvasyaivāpatterna dravyadevatārūpaguṇamātravidhirityarthaḥ /
(viśvadevaviśiṣṭayogoddeśyatve viśiṣṭoddeśanibandhanavākyabhedaparihāraḥ /
vājipadārtho viśvadevā eva nāgnyādiritica nirūpaṇam) yāgaṃ veti //
vājibhyo vājinena yajeteti śrutānumitaikadeśaniṣpanne vākye yāgasyopādānāt tatraca viśvadevadevatākayāgasyaivoddeśyatve vājibhya itipadaṃ tātparyagrāhakamiti viśiṣṭoddeśe vākyabhedānāpattestadviśiṣṭaṃ yāgaṃ vetyuktam /
yeṣāmiti vyutpattipradarśanena sarvanāmnāṃ sannihitaparāmarśitvasaṃbhave ''sannihitaparāmarśakatvā- yogādekasyāgnyādebarhuvacanabalāt marutāṃ vā na vājipadena grahaṇamiti sūcitam //
samuccayena veti
//
yadi tātparyagrāhake vājipade vājirūpāyā āmikṣāyā viśeṣaṇatvam, tataḥ samuccayaḥ /
yadyupalakṣaṇatvaṃ tata ekārthatvādvikalpa ityarthaḥ //
(āmikṣāyā utpattiśiṣṭatvāt, karmabhedenāpi vājinavākyasārthakyāya karmabhedopapādanam) nanu ------- āmikṣāvadviśvadevadevatākayāgoddeśena vājinavidhānasya tasminneva yāge vājinamiti vidhinaivāṅgīkāreṇotpattiśiṣṭatvena prābalyamāmikṣāyā ityāha ------- kiñceti //
yāgakalpakasya dravyadevatāsaṃbandhasya āmikṣāyāmekapadopādānātpratīterbhinnapadopāttadevatāsaṃbandhāt vājinādāmikṣāyāḥ prābalyena tenaiva nirākāṅkṣīkṛte yāge na vājinasya niveśassaṃbhavati /
nahyatra tasminneva yāge vājinamityatra āmikṣāyāgānuvādābhāve vaiyarthyamāpadyate; karmāntaravidhānenāpi cāritārthyāditi bhāvaḥ
//
(devatātvaviśiṣṭadravyaviśeṣa eva taddhitārtha iti prācīnamatanirūpaṇam) taddhitasyahīti //
taddhitapadaśravaṇe devatātvaviśiṣṭadravyabodhāvaśyaṃbhāvāt sāsya devatetyanuśāsanācca devatātvaviśiṣṭe dravye taddhitasya śaktiḥ /
asmiṃścānuśāsane setipadena viśvadevadevatānuśiṣṭāpi na taddhitārthaḥ; viśvadevaprātipadikādeva tadbodhopapatteḥ /
devatātvamātrabodhakatveca āmikṣāpadasāmānādhikaraṇyānupapatterasyeti sarvanāmārthabuddhisthadravyabodhakatvamapyāvaśyakam /
ataeva -------- sāsya devateti sarvanāmārthatvānuśāsanavaiyarthyāpattereva nāgṛhītaviśeṣaṇanyāyena devatātva eva śaktirdravyasya vyaktinyāyena bodha ityapi -------- apāstam; tathātve saṃpradāne caturthītivat devatāyāṃ taddhita ityanuśāsanāpatteḥ /
ataeva --------
devatātvasya pratyayārthadravye prakṛtyarthasaṃsargavidhayā bhānamityapi ------ apāstam, ato devatātvaviśiṣṭe sarvanāmārthe dravye śaktiḥ /
prakṛtyarthasya ādheyatāsaṃbandhena devatātve tasyaca nirūpyatvasaṃbandhena sarvanāmārthe vaiśiṣṭyamiti devatātvasya yadyapi prathamabodhe vaiśiṣṭyaṃ namikṣāpadopāttārthe; tathāpyāmikṣāpadasya dravyaviśeṣatātparyagrāhakatvāt sarvanāmārtho dravyamāmikṣābhinnamiti pāriṣṭhakabodhasvīkārādāmikṣāyā devatātvasaṃbandhaḥ padaśrutyā /
caturthyartho yadyapi lakṣaṇayā devatātvaṃ bhavet; tathāpi tāvanmātrameva sābhidhatte, natu vājinasaṃbandhitvena, tattu vājinamiti padāntarādeveti samabhivyāhārarūpavākyāt pūrvameva devatātvapratisaṃbandhitvena śīghropasthitikayā āmikṣayā nirākāṅkṣatvānna vājinasya niveśaḥ saṃbhavatītyarthaḥ //
(paurṇamāsyadhikaraṇasiddhāntānupapattyoktaprācīnamatanirāsaḥ) asmiṃśca prācīnamate devatātvasya dravye vaiśiṣṭyavyutpatteḥ paurṇamāsyadhikaraṇe vidvadvākyavihitakarmānuvādenāgneyavākye rūpavidhānasya vākyabhedādinā dūṣitasyāsaṅgatatvāpatteḥ pṛthageva devatātve dravyeca tasya śaktiḥ /
tayośca kārakatvāt sākṣādeva bhāvanānvayaḥ,
pārṣṭhikastu devatātvasya dravyeṇa dravyasyaca yāgena saṃbandho yukta ityabhipretya niṣkṛṣṭāni pakṣāntarāṇyāha --------- vastutastviti //
(āmikṣānuniṣpannavājinapratipattyarthayāgaparatvaṃ vājinavākyasyetyupapādanam) vājinapratipattyarthamiti // .//
āmikṣānuniṣpannajalarūpasya vājinasya pratipattyākāṅkṣayā'kāṅkṣita- vidhitvalābhāt pratipattyarthaṃ yāgāntaraṃ vidhīyata ityarthaḥ
//
(guṇasya pūrvatrāniviśamānatvena vākyabhedāpattyā ca bhedakatvamiti śāstradīpikāyā ekaprasaratābhaṅgāpattyupalakṣaṇatvam) yattu śāstradīpikāyāṃ ------- utpattiśiṣṭaguṇāvarodhena svaniveśamalabhamānatvena kvacit guṇasya bhedakatvam, kvacittu vākyabhedāpattyeti dvaividhyaṃ guṇasya bhedakatve -------- uktaṃ tadupalakṣaṇam; tṛtīyaprakārasyāpi saṃbhavāditi sūcayituṃ prakāratrayasādhāraṇyena guṇasya bhedakatve anugatarūpamāha --------- guṇasyaceti --------- ekaprasaratābhaṅgeti //
vaṣaṭkartṛvākya iti śeṣaḥ //
(vāsasā krīṇātītyādiṣu na guṇātkrayabheda iti nyāyasudhākāramatanirāsasūcanam) yattu -------- atra nyāyasudhākṛtāruṇāvākye 'nekaguṇopādānena viśiṣṭakrayavidhyavaśyaṃbhāvena tena vihite kraye utpattiśiṣṭaikahāyanyādiguṇāvarodhe 'pi "vāsasā krīṇātītyādibhirvihitānāmutpannaśiṣṭānāmapi vāsaḥ prabhṛtidravyāṇāṃ vikretrānatirūpakāryabhedānniveśasaṃbhavānna vāsaḥ prabhṛtivākyeṣu guṇāt kriyāntaravidhānamityuktam, taddūṣaṇaṃ kaustubhe draṣṭavyam /
aruṇādhikaraṇe cehāpi vakṣyate vistarabhayānnocyate
//
(pūrvottarakalpaprayojanam) prayojanamāmikṣāvājinābhyāmathavaikatareṇa vā'mikṣāyāgānuṣṭhānaṃ pūrvapakṣe /
siddhāntetu kevalayā'mikṣayaiva vaiśvadevayāgaḥ /
vājinena ca yāgāntarānuṣṭhānamiti spaṣṭatvānnoktam //

iti navamaṃ guṇakṛtakarmabhedādhikaraṇam //

--------------- <B1> (10 adhikaraṇam / ) (a.2 pā.2 adhi.10) aguṇe tu //
yatra tu notpattau guṇaśravaṇaṃ, yathāgnihotraṃ juhotīti, tatra tadanuvādena dadhnā juhoti, payasā juhotītyādibhiḥ sarvaireva guṇavidhānaṃ vikalpena; tatra khale kapotanyāyena sarveṣāmeva yugapatpravṛtterekāvaruddhatvābhāvāditi pratyudāharaṇamātram // 10 // 27 //
iti daśamaṃ guṇātkarmabhedāpavādādhikaraṇam //
<B2> spaṣṭārthametat //

iti daśamaṃ guṇātkarmabhedāpavādādhikaraṇam //
------------------ <B1> (11 adhikaraṇam / ) (a.2 pā.2 adhi.11) phalaśruteḥ //
agnihotraṃ prakṛtya "dadhnendriyakāmasya juhuyāditi śrute, sa eva homo dadhiviśiṣṭaḥ phaloddeśena vidhīyate /
naca prāptakarmānuvādena guṇasaṃbandhaḥ phalasaṃbandhaśceti vākyabhedaḥ; prāptānāmapi karmaṇāṃ rājakartṛviśiṣṭānāṃ phaloddeśena rājasūyavākye vidhānavadihāpi tadupapatteriti prathamaḥ pakṣaḥ /
dvitīyastu nātra rājasūyanyāyaḥ /
karturhi prayogānvayitvāt phalasya ca viniyogānvayitvādutpannasyāpi karmaṇaḥ prayogavidhau phalaviśiṣṭaviniyogasya kartuśca vaiśiṣṭyopapattiḥ, prakṛte tu dadhna utpattyanvayitvena prāptotpattyanuvādena guṇavidhiḥ phalaviśiṣṭaviniyogavidhiśceti vaiśiṣṭyābhāvādvākyabhedaḥ /
ato guṇāt karmabhedaḥ /
dadhiviśiṣṭañca tat phaloddeśena vidhīyate, na dadhimātram; bhāvārthādhikaraṇavirodhāpatteḥ /
satyapi darvihomatve dadhidravyakahomatvasādṛśyācca agnihotrahomātideśena rūpalābhaḥ /

siddhāntastu yatra dvayorapi dhātvarthaguṇayoraprāptiḥ sambhavatprāptiḥ prāptireva vā dhātvarthasyaiva vā aprāptiḥ, yathā "somena yajeta" "uruprathā uruprathasveti puroḍāśaṃ prathayati" "aindravāyavāgrān grahān gṛhṇīyādyaḥ kāmayeta yathā pūrvaṃ prajāḥ kalperan" "agnihotraṃ juhotī" tyādau, tatra bhāvārthādhikaraṇanyāyaḥ, yatratu guṇasyaivāprāptatvādvidheyatvaṃ, tatra tasyaiva phalasambandhaḥ /
na ca dadhno 'pi niyatā prāptiḥ, api tu vikalpena /
ataḥ pākṣikānuvādatvaparihārāya tasyaiva vidheyatvāt phalasambandhaḥ /
karaṇībhūtaguṇasattvena vacanaṃ vināpi phalotpattisambhavādvacanavaiyarthyaprasaṅgena svakṛtisādhyadhātvarthasya dṛṣṭavidhayā guṇasambandhina āśrayasyāpekṣāyāṃ prakaraṇāddhomasyāśrayatvalābhājjuhotiḥ sādhutvārthamanuvādaḥ /
dadhikaraṇakaṃ bhāvanāntarameva tu phaloddeśena vidhīyate; prāptabhāvanānuvādenobhayakaraṇe vākyabhedāt /

kecittu --------- karaṇatvaviśiṣṭaṃ dadhi, dadhikaraṇatvaṃ vā tṛtīyopāttaṃ phalakaraṇatvena vidhīyate, tṛtīyārthakaraṇatvasya nirūpakāpekṣaiva cāśrayāpekṣeti --------- āhuḥ tanna, yāgavaiṣamye pramāṇābhāvāt /
sarvathā siddho guṇaphalasambandhaḥ /
prayojanaṃ dadhno na pratinidhirullekhaviśeṣo vā siddhānte draṣṭavyam // 1.1 //
ityekādaśaṃ guṇakāmādhikaraṇam //
------------------ <B2> (prapūrvādhikaraṇenāpavādikasaṅgatinirūpaṇam) prapūrvādhikaraṇe vākyabhedāpādakasya guṇasya bhedakatvokterihāpavādakaraṇādāpavādakīmanantarasaṅgatiṃ spaṣṭatvādapradarśyodāharaṇapūrvakaṃ pakṣadvayena pūrvapakṣamāha --------- agnihotramiti //
(dadhnā juhotīti dadhnaḥ prāptāvapīndriyakāmaprayoge niyamena prāptyasaṃbhavādguṇaphalasaṃbandhakathanam) prācīnairanuktamapīmaṃ pakṣaṃ yuktivibhavādupapādayati ---------- sa eva homa iti //
dvitīyaṃ pakṣamāśaṅkya nirākaroti -------- naceti //
yadyapi guṇasya dadhnā juhotītyanenaiva prāptatvāt tadvācakapadasyānuvādatvena nāmadheyatvena vopapatteḥ kevalaphalasaṃbandhamātrakaraṇādvākyabhedaḥ supariharaḥ; tathāpyagnihotraprayoge dravyāntarāṇāmapi vihitatvena prāpterindriyakāmaprayoge niyamena prāptyabhāvāt pākṣikānuvādatvanāmatvayorasaṃbhavena tadvidhānasyāvaśyakatvāt vākyabhedaṃ duṣpariharaṃ matvā prakārāntareṇa pariharati
---------- prāptānāmapīti //
anumatyādīṣṭīnāmahnādipaśūnāṃ rājasūyavākyena phalasaṃbandhasya rājakartṛsaṃbandhasya ca vidhāne prāpto 'pi vākyabhedaḥ yathāca kartuḥ prayogāṅgatvādvākyāntareṇa rājasūyaprayogāvidhānāt prayogasya cotpattivat kriyāviṣayatvāt kartṛviśiṣṭarājasūyaprayogabhāvanāyāḥ phaloddeśena vidhānamaveṣṭyadhikaraṇadarśitanyāya- sudhoktarītyāṅgīkṛtya parihriyate, evamihāpi tatparihāraḥ sulabha ityarthaḥ
//
(rājasūyavākye iva prakṛte na viśiṣṭaguṇakarmaṇaḥ phalasaṃbandha iti pakṣāntareṇa pūrvapakṣopapādanam) dravyadevatādīnāmutpattiparicāyakatvādutpattāvanvayasya phalādīnāmaṅgitāparicāyakatvādaṅgāṅgitā- saṃbandhabodhakarūpaviniyogavidhyanvayasya kartṛdeśakālādīnāṃ kartavyatāparicāyakatvāt kartavyatābodhakaprayogavidhyanvayitvasya caikādaśe vakṣyamāṇatvāt rājasūyavākye utpannānāmapi karmaṇāṃ tattaddeśakālavidhiṣu daiśikakālikaprayogāṇāṃ prāptāvapyaprāptakartṛsaṃbandhitayā prayogavidhau phalaviśiṣṭaviniyogasya kartuścānvayopapattiḥ, prakṛte tu viniyogaviśiṣṭaprayogānvayiguṇābhāvena tadviśiṣṭakarmaprayogaviniyogayora- saṃbhavāttadanurodhena karmotpattyantarasyā''vaśyakatvādanyathotpattyanuvādena dadhnaḥ indriyoddeśena homaviniyogasyaca vidhau vākyabhedāpatteraparihārāt karmāntaratvameva yuktamityabhipretya dvitīyaṃ pakṣamāha ---------- dvitīyastviti //
(dadhnaḥ phalasaṃbandha iti siddhāntasya bhāvārthādhikaraṇanyāyavirodhena nirāsaḥ) siddhānte homāśritasya dadhnaḥ phalasaṃbandhāṅgīkāraṃ dūṣayati --------- na dadhimātramiti //
bhāvārthādhikaraṇe upapadārthasya phalabhāvanākaraṇatvanirākaraṇena dhātvarthakaraṇatvasya sthāpanāttena virodhāpatterityarthaḥ /
rūpābhāvāt karmāntaravidhyanupapattiṃ pariharati ------------ satyapīti //
satyapi darvihomatve ākāṅkṣāvaśena dadhidravyakatvasādṛśyenāgnihotradharmātideśaḥ /
nahi darvihomānāmapūrvatvamiti rājājñā /
kṛtsnavidhānatvātprakṛtiviśeṣanirṇayābhāvācca taditi hyaṣṭame vakṣyate /
nacātra taddvayamapyasti; ato rūpalābhādyuktaṃ karmāntaratvamityarthaḥ //
(bhāvārthādhikaraṇaviṣayavivecanapūrvakaṃ dadhnendriyakāmasyetivākye tadapravṛttyā dadhirūpaguṇavidhānopapādanam) yatreti //
somena yajetetyatrobhayorapyaprāptiḥ, uruprathetivākye prathanasya puroḍāśatvānyathānupapattyā mantrasyaca liṅgādarthaprāpta eva tasmin prāptirityubhayoḥ saṃbhavatprāptiḥ /
aindravāyavavākye dvayorniyatā prāptiḥ /
agnihotravākye dhātvarthasyaivāprāptiḥ /
tatra bhāvārthādhikaraṇanyāyena dhātvarthasyaiva vidhānam /
yatratu dhātvarthaprāptau dhātvarthasyāpi vidhāne gauravāpatterguṇasyaivāprāptatvāt vidhānam, tatra tasyaiva vidheyatvāt tṛtīyāntatvena nirdeśācca phalabhāvanāṃ prati svanirūpakaphaloddeśyakatvarūpaṃ karaṇatvam /
naca dadhipayasostatprakhyanyāyena nāmatvam; yenopapadārthavidhānaṃ na
saṃbhāvyeta, phale guṇavidhitvenāpyupapattau nirarthaprāyanāmatvakalpanasyāyuktatvādityarthaḥ // .//
pākṣikānuvādatveti //
(aindravāyavāgrānityatra pākṣikānuvādatve 'pi dadhivākye na tatsaṃbhava ityupapādanam) nacaindravāyavāgrānitipadasya śukrāgratayā vikalpāt pākṣikānuvādatvavat ihāpi tadaṅgīkāre na doṣaḥ; pākṣikānuvādatvasāmye 'pi aindravāyavāgratāyāḥ phalasaṃbandhe tasyāḥ kāmyatvena bṛhatsāmatvapakṣe 'pi prāptyāpatteryadi rathantarasāmetyetadvākyagatayadirathantarasāmapadābhyāmaindravāyavāgratāpadasya pākṣikānuvādatvasvīkāre 'pīha dadhipade tatsvīkāre pramāṇābhāvena viśiṣṭavidhigauravaparijihīrṣayā ca guṇamātravidhānasyaiva yuktatvena vaiṣamyādityarthaḥ //
(siddhasya dadhno homāśritadadhikaraṇakabhāvanāntaraparatvamevendriyakāmavākyasyetyādyupapādanam) tatraca dadhitvajātestallakṣyavyaktervā phalārthaṃ vidhāne 'pi tasya siddharūpatvena yāgādivat kriyāntarānapekṣasya phalajanakatvaṃ na tāvat saṃbhavati /
tathātve vidhiṃ vināpi phalakāmanāyāṃ satyāṃ karaṇasattvena phalotpattyupapatteḥ karaṇavidhivaiyarthyāpatteḥ /
nahi kāryakāraṇabhāvo vidhinā janyate, apitu bodhyate /
naca tadbodhasya yāgādāviva kiñcit phalamasti; tamantareṇāpi kāraṇasya sattvena phalopapatteḥ /
ataevetikartavyatāvidhaya eva paramupayujyantām, natu dadhirūpakāraṇavidhirapi /
ato vidhisārthakyāya dṛṣṭavidhayā kṛtisādhyadhātvarthaviśeṣarūpāśrayasaṃbandhitvāpekṣāyāṃ yogyatābalāt svasādhyabhojanahomādirūpānekadhātvarthaprasaktāvapi prakaraṇenādhikārākhyena vidhikalpanadvārā homasyaivopanayāt na teṣāmāśrayatvaprasaktiḥ /
ataeva kalpitenāpi vidhinā na dadhihomayoraṅgāṅgibhāvo bodhyate; gauravāt, kḷptaprayojanavattvācca, apitu lokasiddhakāryakāraṇabhāvaniyamamātram - dadhnā homaḥ kartavya iti /
naca ------- dadhijanyahomakartavyatāyā api dadhnā juhotītyanenaiva siddherindriyakāmavākyavaiyarthyamiti ------- vācyam; tadvidhyabhāve dadhiviśiṣṭahomānuṣṭhānasyendriyarūpaphaloddeśyatāyā asiddherindriyakāmanāyā adhikāriviśeṣaṇatvajñāpakatvena tatsārthakyāt /
ataśca śuddhadadhividhinā tasya kratvaṅgatvabodhane 'pi anena tasya phalārthatayā vidhānāt homāśritadadhikaraṇakaṃ bhāvanāntarameva vidhīyate /
dhātustu prakaraṇaprāptāśrayasaṃbandhānuvādakaḥ sādhutvamātrārtha ityabhipretyāha ------------ karaṇībhūteti //
(jyotiṣṭomasya paśukāmamukthyaṃ gṛhṇīyādityādīnāmāśrayatvenānvayanirūpaṇam) atraca guṇasya siddharūpasya kṛtisādhyadhātvarthopakṣiptatvenāśrayatayā homānvayopapādanamutsargamātreṇa jñeyam /
"paśukāma ukthyaṃ gṛhṇīyādityādau samāptirūpasaṃsthādiguṇasya sākṣādeva kṛtisādhyatvāt kratorāśrayaviṣayāpekṣayāśrayatvānupapatteḥ; atastatra samāpteḥ sasaṃbandhikatvenaivāpekṣayā jyotiṣṭomasyāśrayatvamiti dhyeyam /
evañca bhāvanāyāḥ karaṇākāṅkṣyānvitasyāpi dadhnaḥ karaṇatvaṃ yāvadāśrayānvayaṃ na nirvahatītyevaṃ karaṇākāṅkṣayaivāśrayagrahaṇam, natvāśrayākāṅkṣā caturthīti bhāvaḥ //
(phalasya vijātīyayatnajanyatvasiddhyarthaṃ tatsaṃbandhasyāpyāvaśyakatvena vākyabhedena bhāvanābhedakathanam) yattu atra bhavadevena dhātvarthavat bhāvanāyā api pratyabhijñānasya tulyatvāt na bhāvanābhede pramāṇam /
naca prāptabhāvanānuvādena guṇasaṃbandhasya phalasaṃbandhasyaca vidhāne vākyabhedāpatterguṇādeva bhedo bhāvanāyāḥ, phalasaṃbandhasya rāgataḥ prāptatvenāvidheyatvādityuktaṃ, tannirasyata
---------- prāptabhāvaneti //
indriyākhyaphalasya janyatvena vyāpāramātrajanyatvāvagame 'pi lokādvijātīyayatnajanyatvānavagamāt viśeṣataścāgnihotrahomānukūle yatne svargajanakatayāvagate vākyenaiva vidheyatvāvaśyaṃbhāve vākyabhedāpādakaguṇādbhedasyāvaśyakatvam /
ata eva bhāvanāntarasyāpyavacchedakībhūtadhātvarthaviśeṣāpekṣāyāṃ sannidhiprāpte homa evāvacchedakatvena saṃbadhyamāne 'pi na tadaṃśe 'pi vidheyatvam; anyataḥ prāptatvāt, kintu homāṃvacchinnaṃ pratyayopāttaṃ bhāvanāntarameva dadhikaraṇakaṃ vidhīyata ityarthaḥ
//
(dadhikaraṇatvasya karaṇībhūtadadhno vā karaṇatvena bhāvanānvaya iti pārthasārathimatanirūpaṇam) evaṃ tāvaddadhivṛttikaṇatendriyanirūpitā, tasyaca dadhyādirūpasya guṇasya svavṛttikaraṇatāsampādanāya yā kṛtisādhyadhātvarthaviśeṣāpekṣā,saiva āśrayākāṅkṣā /
tayāca homasyānvaya iti svamatamabhidhāya pārthasārathyādibhiḥ tṛtīyopāttaṃ karaṇatvaṃ karaṇatāsambandhenendriyabhāvanānvayīti dadhno dharmittvena prādhānyāt karaṇatāśaktimato dadhnaḥ karaṇatvam, athavā ------- prakṛtyarthāpekṣayā pratyayārthaprādhānyāt dadhikaraṇatvasyaiva vā karaṇatvam /
dvitīyakaraṇatvasyatu samabhivyāhāragamyatvāt saṃsargamaryādayā bhānamaṅgīkṛtya tṛtīyopāttadadhikaraṇatvasya nirūpakāpekṣāyāṃ pratisaṃbandhividhayaiva prākaraṇikāśrayalābha ityuktam /
tadupapādanapūrvakaṃ nirasyati ------- kecittviti //

(yāgasya yathā karaṇatvaṃ natu yāgakaraṇatvasya karaṇatvaṃ tathā prakṛte 'pīti pūrvatanamatanirāsaḥ)
yāgavaiṣamya iti //
"prakṛtipratyayau pratyayārthaṃ saha brūta" ityanuśāsanādyāgagatakarmatvakaraṇatvayorapi padārthavidhayā bhānasya bhāvārthādhikaraṇe vyutpāditatvāt tatrāpi yāgakaraṇatvasyaiva karaṇatvāpattervaiṣamye pramāṇābhāvāt /
tatraca nirūpakatāsaṃsargāpekṣayā karaṇatāsaṃsargasya gurubhūtatvena parihāra ihāpi tatparihāropapatterayuktaḥ /
yadyapi dadhikaraṇatvanirūpako homa eva śabdādānīyate; tathāpīndriyapadavaiyarthyānupapattyā homadvārā pāraṃparikamindriyanirūpitamiti svīkāre na kaściddoṣa ityarthaḥ //
(pārthasārathīyāśrayatvanirvacananirāsapūrvakaṃ manthyagratājanyagrahaṇasādhāraṇamadṛṣṭādvārakasaṃbandhena guṇaviśeṣāvacchinnatvamāśrayatvamiti nirvacanam) atraca yatra vidhīyamāno guṇaḥ kārakatāmāpadyate, sa āśraya ityādyaudumbarādhikaraṇaśāstradīpikā- granthasvārasyena vidhīyamānaguṇajanyatvamāśrayalakṣaṇaṃ kurvanti, tanmanthyagrānabhicarannityādiguṇaphalavidhau grahaṇānāṃ manthyagratājanyatvādarśanādayuktam, kintu adṛṣṭādvārakasaṃbandhena guṇaviśeṣāvacchinnatvamevāśrayatvamiti kaustubhe draṣṭavyam /
(prācīnābhimatasiddhāntaprayojananirāsapūrvakaṃ pūrvottarakalpaprayojananirūpaṇam) prayojanamiti //
ādye pakṣe ārambhottaraṃ dadhyapacāre prakrāntasamāpanānurodhena pratinidhyupādānam /
tataḥ prāk dadhyabhāve anārambha eva /
dvitīye yadyapi "etadyajñasya chidyate yadanyasya tantre pratate anyasya tantraṃ pratāyate" iti niṣedhādekaprayogamadhye 'parasya kāmyasya prayogāsaṃbhavādagnihotrādbahiraniyatakālo dadhihomaḥ sakṛdeva darvihomatvādapūrvaḥ kartavya iti prayojanamuktaṃ prācīnaiḥ; tathāpi darvihomatve 'pi agnihotradharmātideśasya pūrvapakṣe sthāpitatvādagnihotrakāla evānuṣṭhānasya tantreṇa prāptau tadīyaprayogādbahiranuṣṭhānāprasakterayuktamiti saṃkalpādau tattatphalārthaṃ karmadvayamapi tantreṇa kariṣya ityullekhaprayojanaṃ kaustubhoktaṃ draṣṭavyamiti viśeṣasiddhāntapadayorupādānādvyatirekeṇa sūcitam //
(guṇaphalavidhisthale āśrayasyādṛṣṭārthatve 'pūrvabhedopītarathā tadaikyamiti nirūpaṇam)
atraca dadhikaraṇakendriyakarmakabhāvanābhedāt guṇajanyamapūrvamekam /
svargaprayuktasyaiva homasyāśrayatvāt homajanyasvargānukūlamaparamityapūrvasyāpi bhedaḥ /
yatratu praṇayanāderdṛṣṭavidhayaivottaradeśaprāptirūpasvakārye upayogastatra guṇajanyamevāpūrvamiti //
ata eva homasyāpi dadhiniṣṭhakaraṇatāsaṃpādakatvenāpūrvājanya- tvānnaivendriyānukūlaṃ homajanyamaparamapyapūrvamiti draṣṭavyam
//
(sādṛśyābhāve 'pi āśrayadharmātideśena bhāvanāntaretikartavyatākāṅkṣānivṛttiriti nirūpaṇam) bhāvanāntarasya cetikartavyatākāṅkṣāyāṃ yadyapi na prakaraṇādāśrayasyaivetikartavyatātvena grahaṇaṃ saṃbhavati; svargādisaṃyuktasya homasya prakaraṇāviṣayatvāt /
naca ---------- aṅgatvābhāve 'pyāśrayasya sataḥ prasaṅgenetikartavyatākāṅkṣānivartakatvopapatternātiriktetikartavyatākāṅkṣeti -------- vācyam; āśrayasya karaṇatānirvāhakatvena karaṇakoṭāvantarbhāvāt tadanugrāhaketikartavyatāyā bhedenaivāpekṣitatvāt /
tathāpyāśrayato dharmātideśāttannivṛttiḥ /
sādṛśyābhāvāt kathaṃ kalpitavacanātideśaḥ? sādṛśyakāryasya prakṛtiviśeṣopasthāpanasya prakaraṇenaiva siddheriha tadanapekṣaṇāt /
ato yukto dharmātideśaḥ /
tatra keṣāñcideva dharmāṇāṃ saḥ keṣāñcittu neti vivekaḥ kaustubhe draṣṭavyaḥ //
// ityekādaśaṃ guṇakāmādhikaraṇam //
---------------- <B1> (12 adhikaraṇam / ) (a.2 pā.2 adhi.12) sameṣu //
"trivṛdagniṣṭudagniṣṭoma" ityanena vihitasyāgniṣṭudyāgasya phalasambandhe "tasya vāyavyāsvekaviṃśamagniṣṭomasāmakṛtvā brahmavarcakāmo hyetena yajete" tyanena kṛte paścādāmnātam /
"etasyaiva revatīṣu vāravantīyamagniṣṭomasāma kṛtvā paśukāmo hyetena yajete"ti /
tatrāpi pūrvavadādyaḥ pūrvapakṣaḥ rājasūyanyāyena svakārakaviśiṣṭāgniṣṭomastotrabhāvanāviśiṣṭaktvā- pratyayārthabhūtakālakartrādirūpapratyogānvayiguṇasattvena viniyogaviśiṣṭaprayogavidhisambhavāt /
iṣyate cāyameva prakāro vāyavyavākye siddhāntināpi /
dvitīyastu nātra rājasūyanyāyaḥ; prayogasya agniṣṭomastotrottarakālatvasya ca vāyavyavākyenaiva prāptatayā tadanuvādena revatīvidhiḥ phaloddeśena agniṣṭudviniyogavidhiśceti vākyabhedāt /
vāyavyavākye hi atideśena sambhavatprāptikamagniṣṭomastotrottarakālatādi tataḥ pūrvapravṛttyaṅgīkāreṇa prayogaviśeṣaṇatayā vihatam /
na tvatra; vāyavyavākyasyāpi kḷptatvenāsya pūrvapravṛttyaṅgīkārānupapatteḥ /
naca vinigamanāvirahaḥ; prāthamyasyaiva niyāmakatvāt /
ato lāghavād guṇa eva revatyadhikaraṇakavāravantīyākhyo revatyākhya eva vāprāptatvāt phaloddeśena vidhīyate /

"vāravantīyamagniṣṭomasāma kāryamiti prākaraṇikena vākyena vāravantīyasyāpi prāptatvāt /
nacāntyapakṣe tṛtīyāntenaitacchabdena viliṅgasaṅkhyatvādrevatīmātranirdeśānupapattiḥ; tena revatīviśiṣṭavāravantīyanirdeśe 'pi dākṣāyaṇayajñanyāyenāprāptarevatīmātrasyaiva phalasaṃbandhopapatteḥ /
ato dadhinyāyena guṇaphalasaṃbandha eva yuktaḥ /

siddhāntastu nātrāśrayalābhaḥ śakyate vaktum /
yāgasya tāvatprakṛtatve 'pi agniṣṭomasāmetyanuvādānupapatterna sākṣādāśrayatvam /
agniṣṭomastotradvārā tasyaiva vā sākṣādāśrayatvaṃ tu agniṣṭomastotrasyātideśataḥ stotrāntarasādhāraṇyenopasthitatvādanāśaṅkyam /
naca vāyavyavākyena tasyaupadeśikī viśiṣyopasthitiḥ; ātideśikarga bādhasaṃbhave aupadeśikatadbādhasyānyāyyatvena viśiṣyopasthiterāśrayatvāsādhakatvāt /
naca sāmno gāyatidhātuvācyatvena kriyārūpatvādāśrayālābhe 'pi na kṣatiḥ; sāmno dhvanyātmakasvarasamāhārarūpatvena vākyaśeṣādau prasiddhasya siddharūpatayā dhātuvācyatvasyāprayojakatvāt, anyathā saubharasyāpi stotrāśrayatvānupapatteḥ, vāravantīyasāmnā āśrayānapekṣaṇe agniṣṭomasāmetyādyanuvādānupapatteśca /
ataḥ sāmna āśrayasāpekṣatvānna tāvatprakaraṇenāśrayalābhaḥ /
naca ------ vāravantīyamagniṣṭomasāma kāryamiti prākaraṇikena vākyenaiva gauravabhiyā aṅgatvāvidhānādāśrayasamarpaṇamiti ------- vācyam; sāmno guṇatvapakṣe tallābhopapattāvapi revatīmātrasya guṇatve tadayogāt /
sāmno guṇatvaṃ tu vidheraprāptarevatīmātrasaṅkamādevāsaṃbhavi /
phalapadābhāve hi vidhiryadviṣaye aprāptatayā vyāpriyate tasyaiva prayojanākāṅkṣayā phalasaṃbandho yathā godohanādeḥ /
tadatra paśupadābhāve vāravantīyasya prākaraṇikavākyenaiva prāptatvādvidhiraprāptarevatīmātraviṣayaḥ saṃpadyata iti tasyaiva phalasaṃbandho vācyaḥ /
nacāsyāśrayaḥ kenāpi prakāreṇa labdhuṃ śakyaḥ /
naca prakārāntareṇālābhe 'pi anenaiva vākyena āśrayaviśiṣṭaguṇavidhānādāśrayaguṇobhayaviśiṣṭabhāvanāvidhānādvā tallābhopapattiḥ, kḷptaprayojanatvāllāghavenāśrayatāsaṃbandhenaiva vaiśiṣṭyāṅgīkārācca na guṇāṅgatāpattiriti ----- vācyam; āśrayasya guṇānvayāvyutpatteḥ, karmatvātiriktasyāśrayatvasya durvacatvena bhāvanāyāḥ phalāśrayarūpobhayakarmakatvāṅgīkāre ekakarmakatvabhaṅgāpatteśca /
naca ------- kṛtvāśabdoktāyāmāśrayasya agniṣṭomastotrasya karmatvāttaduttarakālatāviśiṣṭaguṇabhāvanāyā ākhyātopāttāyāḥ paśukarmakatvānnaikasyā bhāvanāyā avacchedakībhūtadhātvarthāpekṣāyāṃ yāgasyāvacchedakatvāṅgīkāre revatīnāṃ yāgakaraṇatvāpattyā stotraṃ prati karaṇatvānāpatteḥ, stotrasyaivāvacchedakatvāṅgīkāre tu dhātvarthadvayāvacchinnabhāvanādvayābhāvāt ttkāpratyayānupapattiḥ /
naca ------ revatīviśiṣṭāgniṣṭomastotrabhāvanottarakālaviśiṣṭarevatīkaraṇakayāgā- śrayakabhāvanaiva phaloddeśena vidhīyatāmiti ----- vācyam; ākhyātopāttabhāvanāyā dvikarmakatvāpattestadavasthatvāt /
naca prakaraṇādyāgasyāśrayatvopapatterna dvikarmakatvam, tathātve 'pi tṛtīyāntaitacchabdasya dhātupārārthyabhayena yāgaparāmarśitvasyaivāpattau revatyādiparāmarśakatva eva pramāṇābhāvāt, atastadepekṣayā laghubhūtakarmāntaravidhānameva jyāyaḥ /
tathāhi ----- nikāyitvenaitasyāgniṣṭudyāgavikāratvādvāvantīyaṃ prāptamevānūdyate /
kevalaṃ revatīviśiṣṭastotrabhāvanottarakālatāviśiṣṭayāgāntarabhāvanaiva phaloddeśena vidhīyate /
ṣaṣṭhyantaitacchabdaḥ
prakṛtivikārabhāvānuvādakaḥ /
tṛtīyāntaitacchabdaḥ prastoṣyamāṇakarmavacano na duṣyati /
uttarakālalakṣaṇo guṇaśca prayogānvayitvādaveṣṭivadyadyapi tadbhedamevāpādayet; tathāpi kālasyātra saṃbhavatprāptikasya vākyabhedaparihārārthaṃ vidheyatve 'pi tātparyagatyā yāge paramparāsaṃbandhena vidheyasya revatyākhyasya guṇasyotpattyanvayitvātkarmabhedabodhakatvāvighātaḥ // 1.2 // iti dvādaśaṃ revatyadhikaraṇam //
----------------- <B2> (vāyavyarevatīvākyayoryathāsiddhāntaṃ niṣkṛṣṭārthavivekaḥ /
pūrvādhikaraṇenāpavādikasaṃgatiśca) adhikaraṇaviṣayavākyamudāharati ------- trivṛditi //
etacca bhedapratiyogipradarśanamātrārthamudāhṛtam /
revatīvākyamātrasyaiva vicāraviṣayatvāt /
tāṇḍyabrāhmaṇe prathamato "yo pūta iva syādagniṣṭutā yajetāgninaivāsya pāpmānamapahatya trivṛtā tejo brahmavarcasaṃ dadhātī" tyekaṃ trivṛdagniṣṭutaṃ vidhāya tatra trivṛttve doṣaṃ saṃkīrtya catuṣṭomamagniṣṭudyāgāntaraṃ vidhāya "trivṛdagniṣṭudagniṣṭomastasya vāyavyāsvi"ti paṭhitvā "etasyaiva revatīṣvi" tyāmnātam /
tatra yadyapi prathamāntapadatrayaṃ yajetetyanenānvayāyogyam; tathāpi kartavya iti padādhyāhāreṇa trivṛdādiguṇadvayaviśiṣṭāgniṣṭutsaṃjñakayāgavidhānam /
tatra eteṣāṃ ṣaṇṇāmagniṣṭutāṃ devatādhikaraṇagataparimalalekhanānnikāyitvena samāmnānāt teṣāṃ ca pūrvasyottareṣvatideśasyāṣṭame prasādhanāt pūrvayāgāt trivṛtpañcadaśasaptadaśaikavaṃśirūpacatuṣṭomakatvasya prāptasya bādhena sarvastotreṣvapi trivṛttvavidhānam /
ataeva tasmādevāgniṣṭomasaṃsthāvidhāyakamagniṣṭomapadamiti na śakyate vaktum; tathāpi rājanyanimittakāgniṣṭomasaṃsthāvikārabhūtātyagniṣṭomatāvyāvṛttiphalakatvenāgniṣṭomasaṃsthāvidhānaparaṃ draṣṭavyam /
yattu kaustubhe ---------- etatpūrvabhāviyāgasya ukthyasaṃsthākasya nikāyitvenaitadyāgaprakṛtitvāvasāyāttata ukthyasaṃsthāyā eva prāpyamāṇatvenāgniṣṭomasaṃsthāyāḥ pratiprasavārthatayā vidhānaparamiti pakṣāntaraṃ pūjyapādairuktam, tattāṇḍye pūrvaṃ catuṣṭomāgniṣṭudyāgasya vidhāne 'pi tasyokthyasaṃsthatvenānāmnānātkiṃmūlamiti cintyam /
agniṣṭutpadaṃ vāgnidevatyamantrasādhyastotrāmnānāt tatprakhyanyāyena nāmadheyam /
"tasya vāyavyāsvi"ti vākyeno 'patvā jāmayo gira' ityādivāyavyaṛgadhikaraṇatvaikaviṃśatistomakatvaviśiṣṭāgniṣṭomastotrabhāvanottarakāla- viśiṣṭayāgaprayogasya phalārthaṃ vidhānam /
tatrāgniṣṭomastotre pūrvātideśena prāptasyaiva viṃśastomasya trivṛttvena bādhitasya pratiprasavaḥ /
evamatideśaprāptānāṃ yajñā yajñāvo iti mantrāṇāṃ bādhena vāyavyāmantrāṇāṃ vidhānam /
revatīvākye 'revatīrnaḥ sadhamāda' ityādirevatīṛgadhikaraṇakavāravantīyasāmakāgniṣṭomastotra- bhāvanottarakālaviśiṣṭayāgabhāvanāyāḥ phale vidhānam /
tena revatībhirvāravantīyādhārabhūtāyā 'aśvaṃ natvā vāravantaṃ vandadhyā' iti yonestaduttarayośca bādhaḥ /
yadyapyagniṣṭomastotrasya sarvāntyatvena tadbhāvanāyā yāgaprayogapūrvakālatvaṃ saṃbhavati; tathāpi sarvāṅgānuṣṭhānasaukaryārthamādito 'vadhāraṇādagniṣṭomastotrasyāpi tatsiddhervācā karoti manasā karotītyādāvadhyavasāne 'pi karoteḥ prayogādadhyavasānāparaparyāyapratipattipūrvakālatvena athavā -------- mukhaṃ vyādāya svapitītyādāviva lakṣaṇayā samakālatvena ktvāpratyayopapattirdraṣṭavyeti vivekaḥ //
tatra pūrvādhikaraṇopapāditayorguṇaphalasaṃbandhadhātvarthābhedayorevāpavādakaraṇādāpavādikīmanantarasaṅgatiṃ spaṣṭatvādapradarśyaiva pūrvapakṣamāha ----------- tatrāpīti //
(revatīvākye viniyogaprayogayoreva rājasūyanyāyena vidhānānna karmabheda iti kathanam) prakṛtapratyabhijñānāt etacchabdaśruteḥ pramāṇābhāvācca na tāvatkarmāntaram /
siddhānte vakṣyamāṇarītyaiva cāśrayālābhāt nāpi guṇaphalasaṃbandhaḥ /
ato vāyavyavākyavadeva revatyadhikaraṇakāgniṣṭomastotrabhāvanottara- kālaviśiṣṭasya tasyaiva karmaṇaḥ prayogasya phale vidhānamityādyaḥ pakṣa ityarthaḥ /
nahi atra dadhyādirūpaguṇasyevetpattyanvayitvenotpattyantarāpādakatvasaṃbhavaḥ; kartṛkālādirūpasya prayogānvayitayā prayogaviśeṣaṇatvasya tvayāpi vaktavyatvāditi sūcayitumiṣyate cetyuktam //
(akḷptakāryakalpanābhiyā sāmāṅgatvena na revatyā vidhānaṃ kintu stotrāṅgatayetyupapādanam) tadanuvādeneti //
agniṣṭomastotrānuvādenetyarthaḥ /
yadyapi revatīnāṃ sāmādhārataivāgniṣṭomasāmapada- samabhivyāhārāt pratīyate; tathāpi akḷptakāryakalpanāpatterna sāmāṅgatvena revatīvidhiḥ, kintu pārṣṭhikānvayalabhyaṃ sāmasaṃbandhamanūdya viśeṣaṇapradhānamagniṣṭomaśabdaṃ aṅgīkṛtya stotrāṅgatayaiva mantravidhyuktiriti bhāvaḥ /
revatyākhyaguṇamātrasya vidhāne viliṅgaitacchabdena parāmarśayogāt tadviśiṣṭavāravantīyaguṇamāha
--------- revatyadhikaraṇaketi //
aprāptatvāditi //
etadevopapādayati ----- vāravantīyamiti //
(revatīvārayantīyayoḥ pārṣṭhikabodhena vaiśiṣṭye revatīviśiṣṭavāravantīyasya dhātvarthasyāpi akriyārūpasya yāgāśrayeṇa agniṣṭomastotrāśrayeṇa vā phalasaṃbandhaḥ) atra cādye pakṣe etacchabdopapattāvapi nāgniṣṭomastotrasya revatyaṅgakasya phalasaṃbandhaḥ; agniṣṭomasāmapadasya viśeṣaṇapradhānatve lakṣaṇāpatteḥ, apitu revatyadhikaraṇakavāravantīyasāmna eva //
yadyapi revatīvāravantīyayoḥ kārakatvāt parasparavaiśiṣṭyāsaṃbhavaḥ; tathāpi kṛtvāśabdoktabhāvanāyāṃ prathamato dvayoranvayāṅgīkāreṇa pārṣṭhikabodhe revatīnāṃ vāravantīyavaiśiṣṭye bādhakābhāvādrevatīṣu kṛtvā vāravantīyaṃ tena phalaṃ bhāvayedityarthe nānupapattiḥ /
tasyaca svarasamāhārātmakasya dhvanyādiśabdarūpatayā saubharādivat siddharūpatvenā'śrayāpekṣāyāṃ prakṛtāgniṣṭudyāgasyaivā'śrayatvopapatteryajetyanuvādaḥ /
naca gāyatidhātuvācyatvāt sāmnaḥ kriyārūpatvam; 'gaḍi vadanaikadeśe' ityādau gaṇḍādīnāṃ dhātuvācyatve 'pi siddharūpatvenākriyātmakatvāt sāmaśabdasya sāmārthopāyaḥ kaścidgauṇaḥ svara iti śruteḥ ṣaḍjādisvarasamāhāravācitvāt svaraśabdasya
"mārutastūrasi caranmandraṃ janayati svaram /
" ityādisaṅgītaśāstraparyālocanayā siddharūpavāravantīyasaṃyogavibhāgavibhāgajanitadhvanyātmakaśabdaviśeṣavācitvāvagamena vāravantīyādeḥ siddhatvāvagateśca /
atastasyāśrayāpekṣāyāṃ yuktameva tasyāśrayatvam /
śakyate hi sāmnāṛgakṣarābhivyaktidvārā stotramiva yāgaḥ sādhayitum /
ataśca saubharasāmnaḥ stotrāśritatvamiva vāravantīyasyāpi yāgāśritatvaṃ tadīyayājyādimantrādhāratayoccaiṣṭvādivat na virudhyate /
ataeva revatīnāmapi yājyādikārye niveśo 'pyunneyaḥ /
kāmyenaca vāravantīyena sāmānyavidhiprāptasyaikaśrutyāderbādhe 'pi na kṣatiḥ /
yaditvagniṣṭomasāmetyanuvādānupa- pattirāśaṅkyeta, tadāgniṣṭomastotrasyaiva vāyavyāvākye viśiṣyopasthitestasyaivāśrayatvam /
tasya cāgniṣṭudyāgasaṃbandhitvena prāpteryajiṣaṣṭhyantaitacchabdakṛtvāpratyayānāmanuvādatvamiti na kaściddoṣaḥ
//
(revatyā agniṣṭomasaṃbandhasya phalasaṃbandhasya ca vidhāne 'pi bhāvanopasarjanabhāvanāntarāṅgīkārādavākyabhedaḥ) dvitīye pakṣe yadyapi revatīnāmagniṣṭomastotramātravṛttitvaṃ mānyato labhyate, yena tasyāśrayatvena prāptyāgniṣṭomasometyanuvāda ucyeta; tathāpi revatīnāmagniṣṭomastotrarūpāśrayasaṃbandhasyānenaiva vidhānena na kāpi kṣatiḥ /
naca vākyabhedaḥ; kṛtvāśabdoktabhāvanāyāṃ revatīṣvagniṣṭomastotraṃ prakṛtvetyevamanvayena tasyā uttarabhāvanāyāmanvayāṅgīkāreṇa tadaprasakteḥ /
ataśca yathaiva siddhānte revatyādiviśiṣṭastotrabhāvanāviśiṣṭayāga- bhāvanāviśiṣṭaguṇabhāvanāvidhyaṅgīkāre 'pi na kṣatiriti bhāvaḥ //
(prathamapūrvapakṣasya dvitīyapakṣopakrama eva dūṣitatvāddvitīyapakṣe stotradvārā yāgasya stotrasya vāśrayatvāsaṃbhavopapādanam) prathamapūrvapakṣasya dvitīyapakṣa eva dūṣitatvāt taddūṣaṇamupekṣya dvitīyaṃ pakṣaṃ prakaraṇādāśrayalābhopapādane kiṃ yāgasya sākṣādāśrayatvam? utāgniṣṭomastotradvārā veti vikalpāśayena dūṣayan siddhāntamāha -------- siddhāntasttviti //
āśrayatvamiti //
agniṣṭomastotrasyādṛṣṭavidhayā yāgāṅgatvāt taddvārā yāgasyāśrayatvopapattirasaṃbhavaduktiketi tuśabdena sūcitam /
dṛṣṭavidhayā hi kṛtisādhyadhātvarthasaṃbandhitvaṃ guṇasyāpekṣitam /
adṛṣṭavidhayā hi tadāśrayaṇe guṇasyāśrayaṃ vināpi phalakaraṇatvasyādṛṣṭadvāropapatterā- śrayasyākāṅkṣāyā evābhāvaprasaṅgāt /
ataeva āśrayalakṣaṇe adṛṣṭādvārakasaṃbandhena guṇaviśeṣāvacchinnatvaṃ niveśitaṃ pūrvādhikaraṇe /
ato na taddvārāśrayatvamityarthaḥ /
dūṣaṇāntaramapyāha
--------- agniṣṭomastotrasyeti //
(revatīnāmātideśikarga bādhakatvameva yuktamiti sarvastotrāśrayatvāpattyupapādanam) ātideśiketi //
aupadeśikī hyagniṣṭomastotrasyopasthitirvāyavyaṛgadhikaraṇatveneti revatībhiraupadeśikavāyavyābādhaprasaṅgāpekṣyātideśaprāptasarvastotrāśrayatvāṅgīkāreṇa tadīyātideśaprāpitaṛ- gbādhasya nyāyyatvena sarvastotrāṇāmevāśrayatvāpattirityarthaḥ //
naca ------- kāmyena nityabādho nyāyasiddha eveti -------- vācyam; revatyadhikaraṇavāravantīyasāmno guṇatvapakṣe sāmnaḥ kāmyatve 'pi revatīnāṃ tadabhāvāt, revatīnāṃ guṇatvapakṣe 'pi yāvattābhirātideśikaṛgbādhaḥ saṃbhavati, na tāvadaupadeśikavāyavyābādha ucita iti bhāvaḥ
//
(sāmnaḥ kriyārūpatvaparavārtikadūṣaṇam) yattu vārtike ------- ātmanā hyakriyārūpairguṇairāśrīyate kriyā /
vāravantīyagītestu kriyāyāḥ kiṃ prayojanam //
ityādinā sāmnaḥ kriyārūpatvenāśrayākāṅkṣābhāvānna guṇaphalasaṃbandha ityuktam, tatprauḍhyeti dūṣayitumanūdya dūṣayati --------- naceti //
vyākhyātapūrvametat /
(catuṣṭomaprakaraṇagatasya vāravantīyamagniṣṭomasāma kāryamiti vacanasyāgniṣṭutprakaraṇagatatvopapādanam) prākaraṇikeneti //
yadyapīdaṃ vacanaṃ etadagniṣṭudyāgāt pūrvaṃ catuṣṭomāgniṣṭutprakaraṇe tāṇḍyabrāhmaṇe āmnātam, naitadagniṣṭutprakaraṇe; tathāpi catuṣṭomasya nikāyitvenottaraitadagniṣṭutprakṛtitvādatideśaprāpta- vacanātideśatvena prākaraṇikavākyenetyuktam /
ataeva
"atha punarviśiṣṭe yāge upādīyamāne tadrevatīṣu vāravantīyaṃ sāma kathaṃ bhavatītyucyate" ityāśaṅkottaraparaṃ vacanāditi bhāṣyamātideśikavacanaṃ draṣṭavyamiti vārtike vyākhyātam //
(revatīguṇatvapakṣeṇa vāravantīyavākyasya prākaraṇikasyāśrayasamarpakatvanirāsaḥ) gauravabhiyeti // .//
paroddeśapravṛttakṛtikārakatvarūpāṅgatvāpekṣayā karmatvarūpāśrayatvasya laghubhūtatvamityarthaḥ //
nacāsmin pakṣe ātideśikaṛgbādhāpekṣayaupadeśikargbādhāpattirdūṣaṇam; stotrāntarāṇāmāśrayitve tadīyānāmṛcāṃ sāmnaśca bādhāpatterubhayabādhāpekṣayaupadeśikavāyavyābādhasyocitatvenāgniṣṭomastotrasyāśrayatvaucityāditi bhāvaḥ // .//
evamāśrayalābhasaṃbhavena revatyādhāravāravantīyaguṇasya phale vidhānamiti prathamapakṣasyāśrayalābhādasaṃbhavaṃ prācīnoktaṃ śithilamanusaṃdhāya vāravantīyaguṇasyātra prāptatayā vidheyatvābhāvena tadasaṃbhavamupapādayati ------- sāmna iti //
vastutastu -------
prākaraṇikasyāpyasya vākyasyātideśaprāptasyāpi catuṣṭomavāravantīyasāmno 'gniṣṭoma- stotrāṅgatvabodhakatvam ihacāśrayasaṃbandhabodhakatvamiti vairūpyāpattiḥ /
anyathā vāyavyādhikaraṇatvenāpyetadagni- ṣṭomastotre vāravantīyasyāṅgatvena prāptyanāpatternāśrayasaṃbandhabodhakatvaṃ tasya saṃbhavatīti tallābhopapattāvapi ityapiśabdenoktam //
(agniṣṭomastotrarūpāśrayaviśiṣṭaguṇavidhānasyāśrayatvasya karmatvarūpatvādvaiśiṣṭyāsaṃbhavādinā nirāsaḥ) kḷptaprayojanatvāditi //
agniṣṭomastotrarūpāśrayasyātideśenaitadyāgāṅgatayā kḷptaprayojanatvā- dityarthaḥ //
agniṣṭomastotrāśrayaviśiṣṭarevatīnāṃ phale vidhāne 'pyubhayorapi kārakatvādvaiśiṣṭyāsaṃbhava ityāha
-------- āśrayasyeti //
nanu somādivadeva prathamata ubhayorapi guṇabhāvanāyāmanvayāṅgīkāreṇa pārṣṭhikaṃ tayorvaiśiṣṭyaṃ saṃbhavatyevetyata āha -------- karmatvātirikteti //
guṇabhāvanāyāmanvayo na tāvatkaraṇatvena; tathātve bhāvārthādhikaraṇanyāyapravṛttyā tasyaiva phalasaṃbandhāpatteḥ, karaṇatvenopasthitasya guṇasaṃbandhāyogācca /
nāpītikartavyatātvena; kḷptaprayojanatvāt, guṇāṅgatvāpatteśca, ataḥ pariśeṣāt karmatvena, tadāśrayaṇe yadīpsitakarmatvena, tadoddeśyānekatvāt vākyabhedāpattiḥ, guṇasyāśrayāṅgatāpattiśca, yaditvanīpsitakarmatvena, tadāpi phalasyāpi karmatvenānvayāt bhāvanāyā dvikarmakatvādvākyabhedāpattirityarthaḥ /

stotrasyaiveti //
stotrasyāvacchedakāṅgīkāre yajetetyanuvādānupapattirapi tuśabdena sūcitā
//
(bhavanābhedaśaṅkā) ktvāpratyayeti //
samānakartṛkayoḥ kriyayoḥ pūrvakālīnakriyāvācakadhātoḥ parato vihitasya ktvāpratyayasya kriyābhedābhāve 'nupapattirityarthaḥ //
(revatīkaraṇayāgāśrayabhāvanābodhopapattiḥ) naceti /
yadyapi revatīṣviti padamagniṣṭomastotrabhāvanānvayīti na revatīkaraṇakayāgāśrayakabhāvanābodhaḥ saṃbhavati; tathāpyetenetyetacchabdasya vāravantīyavācino 'pi dākṣāyaṇapadavat revatīguṇaparāmarśakatvopapatteḥ revatīkaraṇakayāgāśrayakabhāvanābodhopapattirityāśayaḥ /
laghubhūtatvamevopapādayati
-------- tathāhīti /
(vāravantīyapadānuvādatvasamarthanam) agniṣṭudyāgavikāratvāditi //
trivṛdagniṣṭudagniṣṭomaḥ iti vākyavihitapūrvāgniṣṭutastatpūrvatana- catuṣṭomāgniṣṭudvikāratvāt tadatideśaparaṃparayā prāptatvādvāravantīyapadamanuvādaḥ /
yadyapi cāgniṣṭomastotrasya vāravantīyasya cātideśāt prāptau taduddeśena vidhāne vaiśiṣṭyāsaṃbhavāt vākyabhedaḥ prāpnoti; tathāpi vaiśiṣṭyasaṃpattaye
"viśiṣṭavidhisandaṣṭaṃ prāptaṃ yacca vidhīyate" iti viśiṣṭavidhisandaṣṭanyāyenātideśapravṛtteḥ pūrvapravṛttyaṅgīkāreṇa vā vāyavyāvākya iva vidhāne 'pi prāptatvādanūdyata ityuktam //
(etasyaiveti ṣaṣṭhyantasya prakṛtivikṛtibhāvabodhakatvam) nanu -------- ṣaṣṭhyantaitacchabdabalāt karmāntarasyāpyasya pūrvakarmāṅgatvapratīteḥ kathaṃ phaloddeśena vidhānamityata āha -------- ṣaṣṭhyantaitaditi //
etatpadasyāpyuddeśyasamarpakatve uddeśyānekatvaprayuktavākyabhedāpattiḥ, pūrvayāgaprakṛtikatvarūpasaṃbandhānuvādakatve tu tadanāpattiḥ //
(sarvanāmnāṃ prastoṣyamāṇaparāmarśitvena tenetyasyopapattiḥ) tṛtīyānteti //
yadyapi pūrvaparāmarśitvaṃ sarvanāmnām; tathāpi athaiṣa jyotirityādivākyagataitacchabdasya prastoṣyamāṇakarmavacanatvasyāpi dṛṣṭatvāt sarvanāmnāṃ pūrvaparāmarśitvatyāgena prastutaprastoṣyamāṇasādhāraṇyena sannihitamātravācitāṅgīkārādihāpitasya na virodha ityarthaḥ //
(aveṣṭau prayogānvayikartṛvidhāna eva tātparyādyathā prayogabhedamātraṃ tathā prakṛte tādṛśakālavidhānāttadeveti śaṅkā) aveṣṭivaditi //
rājasūye rājakartṛke aveṣṭisaṃjñakāḥ, pṛthak prayogāḥ pañceṣṭīrāmnāya "yadi brāhmaṇo yajete" tyādiśrutairvākyaiḥ brāhmaṇakartṛtvasya vidhānāt kartuśca prayogānvayitvena rājakartṛkapūrvaprayoge niveśāsaṃbhavādaveṣṭeḥ prayogāntaramevavidhīyate ityuttaratra vakṣyate, tathehāpi uttarakālalakṣaṇaguṇasya prayogānvayitvāt pūrvayāgīyavāyavyāvākyavihitaprayogāt prayogāntaramevāpadyate na karmāntaratvamityarthaḥ /
saṃbhavatprāptikasyeti //
yadyagniṣṭomastotrabhāvanā prāptatvānna vidhīyeta, tadāvidheyakriyāviśeṣaṇatvena revatīnāṃ vidhānāyogāt śrutena yajetetyanena vidhinā vidheyatveca pūrvokto vākyabhedaḥ /
atastasyāḥ prāptāyā api vidhāne sati tasyā uttarakālatvasaṃbandhenottarabhāvanānvayena yaduttarakālatvaṃ tasya vāyavyāvākyenāprāptasya revatīguṇaphalasaṃbandhobhayavidhānakṛtavākyabhedaparihārārthaṃ kṛtvāśabdoktabhāvānvayāṅgīkāreṇa vidheyatve 'pītyarthaḥ //
(revatīguṇasya tātparyagatyā vidhīyamānasya karmabhedāpādakatvam, stotramātrabhedakatvaśaṅkānirāsaśca)
avighāta iti //
sarvatrahi saṅkhyāvadguṇasyāpi vidheyasyaiva bhedakatvādihaca pūrvoktarītyā revatīnāṃ phalavidhānānupapatteḥ pūrvayāgeca vāyavyāvarodhe niveśāsaṃbhavādrevatīviśiṣṭayāgabhāvanāyā vidhau revatīvaiśiṣṭyasyāgniṣṭomastotradvārakatayā yāge āśrayitavye vāravantīyamagniṣṭoma sāma kṛtvetyanuvādasya tātparyagrāhakatvamātrāṅgīkārāt tātparyagatyā vidhīyamāno revatīguṇaḥ utpattyanvayitvena karmotpattyantarākṣepakatvāt karmāntaratvāpādaka ityarthaḥ /
nanvevaṃ tarhi revatīguṇasya agniṣṭomastotrānvayitvāttadbhedakatvameva syānna yāgabhedakatvamiti śaṅkānirāso 'vighātapadena sūcitaḥ /
tathātve phaloddeśena yāgaviniyogavat prayogāntarasyāpi avaśyavidheyatvāpatterlāghavena karmamātrabhedakatvasyaiva yuktatvādityarthaḥ
//
(pūrvottarakalpaprayojanam) prayojanaṃ pūrvapakṣe pūrvāgniṣṭutyeva kāmyaguṇānuṣṭhānāt siddhānteca nikāyināṃ ca pūrvasyottareṣu pravṛttiḥ syāditi āṣṭamikanyāyādatidiṣṭapūrvāgniṣṭuddharmakayāgāntarānuṣṭhānāt spaṣṭamiti noktam //

iti dvādaśaṃ revatyadhikaraṇam //

----------------- <B1> (13 adhikaraṇam / ) (a.2 pā.2 adhi.13) saubhare //
brahmasāmākhyaṃ stotraṃ prakṛtya samāmnātaiḥ ----- yo vṛṣṭikāmo yo 'nnādyakāmo yaḥ svargakāmaḥ sa saubhareṇa stuvīta
"ityetairvākyairuktastotrāśritaṃ saubharaṃ sāma phalatrayoddeśena vidhīyate, uddeśyānekatvena stuvītetyasyānuṣaṅgeṇa vākyabhedapratīteḥ /
saubhare ca śākhābhedena nidhanākhyāntimasāmāvayavādhāratayā hīṣ ū ūrk ityādīnyakṣarāṇyāmnātāni /

tadevaṃ saubharaṃ prakṛtya "hīṣiti vṛṣṭikāmāya nidhanaṃ kuryāt, ū iti svargakāmāya ūrgityannādyakāmāye"ti śrutam /
tatra vṛṣṭikāmādiśabdānāṃ phalaparatvāttaduddeśenaiva hīṣādayo guṇā vidhīyante /
saubharañca prakṛtatvādyūpādivadāśrayaḥ /
nidhanādhāratayā hīṣādipāṭhasyaiva niyāmakatvādbhāgāntare stobhādyakṣarāntarabādhāpatteśca na nidhanātiriktabhāgasyāśrayatvāpattiḥ /
naca lāghavādvṛṣṭisādhanasaubharīyanidhane '- niyamena prāptānāṃ hīṣādīnāṃ niyamamātrakaraṇādvyavasthārthatvaṃ śaṅkyam; tathātve vṛṣṭikāmādipadaiḥ tattatsādhanībhūtasaubharalakṣaṇāpatteḥ, tasya ca nidhanaviśeṣaṇatve viśiṣṭoddeśāpatteśca /
ataḥ saubharaphalāt phalāntarārthāni hīṣādīnīti prāpte ---------- niyamavidhilāghavānurodhādvṛṣṭikāmādipadairvṛṣṭisādhanasaubharalakṣaṇāmaṅgīkṛtyāpi hīṣādiniyamavidhi- revāśrīyate /
pakṣaprāptiśca pāṭhānnidhanasthāna eveti niyamasyāpi tatsthānakatvalābhaḥ /
vastutastu ------- niyamavidhilāghavānurodhena hīṣādervṛṣṭyādyarthataiva svasādhanasaubharādhāratvasaṃbandhenāśrīyata iti na lakṣaṇāpi /
saṃbandhaghaṭakībhūtañca saubharaṃ na saubharatvāvacchinnam, apitu saubharaviśeṣa eva /
śākhābhedena hi kvacidvijātīyāni saubharāṇi nidhanāntarayuktāni samāmnātāni /
tatraca hīṣaḥ pakṣe 'pyaprāptatvānna tasya saubharasya saṃbandhaghaṭakatvam, apitu yajjātīyasaubharehīṣādīnyaniyamena samāmnātāni tajjātīyasyaiva tat /
ataśca vṛṣṭyarthaṃ niruktasaṃbandhena hīṣeveti niyamakaraṇātsaṃbandhaghaṭakībhūtasaubhare nidhanāntaravyāvṛttivadvijātīyasaubharāntarasyāpi vṛṣṭyādyarthatvavyāvṛttisiddhiḥ /
ataśca tannityaprayogaviṣayameva saṃpadyata iti vivekaḥ // 1.3 //
iti trayodaśaṃ saubharādhikaraṇam //
iti śrīkhaṇḍadevaviracitāyāṃ bhāṭṭadīpikāyāṃ dvitīyādhyāyasya dvitīyaḥ pādaḥ //
<B2> (nityavidhisannidhipaṭhitakāmārthaviniyojakavākyamevaitadadhikaraṇaviṣaya iti nirūpaṇam) tāṇḍyabrāhmaṇe "ṣoḍaśisaṃsthāvāntaraprakaraṇe saubharamukthyānāṃ brahmasāma bhavatī" tyanena ṣoḍaśyapūrvasādhanībhūtabrahmasāmastotroddeśena samāmnāyāvagataṃ saubharaṃ nityatayā vihitam /
tathaivātirātrasaṃsthāvāntaraprakaraṇe
"yadi bṛhatsāmātirātraḥ syāt, saubharamukthyānāṃsāma kāryam /
tathā yadi rathantaraṃ sāma saubharamukthyeṣu kuryādi"ti vacanābhyāṃ krameṇa ukthyatrayoddeśena naimittikatayāpi vihitam /
evaṃ samāmnāne 'pi nityavidhisannidhau paṭhitam yat tasyaiva kāmārthatvena viniyojakavākyamātraṃ prastutādhikaraṇavicāropayuktamityudāharati
-------- brahmasāmākhyamiti //
(phalatrayoddeśena stotrāśritasaubharavidhānopapādanam) saubharasāmnaśca ṣaḍjādisvarasamūhātmakadhvanyādiśabdātmakatvena siddharūpatvasya pūrvādhikaraṇe sādhitatvāttasya phalasaṃbandhe āśrayāpekṣāyāṃ prakaraṇāt brahmasāmastotrasya āśrayatvamiti bodhayitumāśritamityuktam /
tataśca saubharasyāpi kratvarthatayā prāptatvādubhayordhātvarthopapadārthayoḥ prāptāvaindravāyavāgrānitivat dhātvarthasyaiva vidhānaṃ yadyapi prāpnoti; tathāpi stotrasyaiva phalasaṃbandhe tasya bahiḥkratuprayogāpattestatra saubharasyāprāptasyāpi vidhāne viśiṣṭavidhigauravāpattyā na tadāśrayaṇamiti bhāvaḥ /

etena --------- saubharasya gītirūpakriyāvācitvādvāravantīyavadāśrayānapekṣaṇāt stuvītetyanuvādānupapattimāśaṅkya stuvītetyanenaikavākyatvāt tadanuvādānyathānupapattyaiva tṛtīyāntasaubharapadena saubharaviśiṣṭakaraṇatvasyaiva karaṇatāsaṃbandhena vidhānāttasya nirūpakāpekṣāyāmāśrayatvena stotrasyānvayāt tadanuvādopapattiḥ, vāravantīyasyatu dvitīyāntatvena karaṇatvābhāvāt kṛtvāśabdārthaṃ prati karmatvānnāśrayāpekṣeti yat śāstradīpikāyāṃ prayāsakaraṇaṃ tat --------- apāstam; vāravantīyasyāpyeteneti tṛtīyāntena parāmarśāt karaṇatvopapattervaiṣamye pramāṇābhāvācca /
ityetairvākyairiti yaduktaṃ tasyopapattimāha
--------- uddeśyānekatveneti /
yo vṛṣṭikāma ityevaṃ yacchabdatrayasya tacchabdatrayasāpekṣatvāt sa saubhareṇa stuvītetyevamanuṣaṅgeṇa pratyekānvayāt bhinnavākyataiveṣṭetyarthaḥ //
nidhanākhyeti //
sāmno hi prastāvodgīthapratīhāropadravanidhanākhyāḥ pañca bhaktayaḥ /
teṣu yannidhanākhyo 'ntimaḥ sāmāvayavastadādhāratayetyarthaḥ
//
(bhāvanābhedasya prāsaṃgikatvāt apavādācca saṃgatidvayanirūpaṇaṃ saṃśayākāranirdeśaśca) tatra saṅkhyāvat guṇasyāpi sākṣāt bhāvanābhedakatvāyogādiha guṇaprakaraṇe dhātvarthabhedābhedayoḥ vicāryatvādatracobhayathāpi dhātvarthabhedāt prakaraṇāsaṅgatāvapīndriyakāmādhikaraṇātprabhṛti prāsaṅgikabhāvanābhedasyāpi vicāryatvāt tatsaṅgatiṃ tathendriyakāmādhikaraṇarevatyadhikaraṇayoḥ dvayorapyapavādādāpavādikīmanantarasaṅgatiṃ tathā kiṃ hīṣādistobhākṣarāṇi prakṛtasaubharāśritāni vṛṣṭyādyarthatvena vidhīyante, uta vṛṣṭyādyarthaṃ saubhara evāniyamena prāptāni niyamyanta iti saṃśayañca spaṣṭatvādapradarśya pūrvapakṣamevāha -------- tatreti //
(svata eva sādhyasaubharāśrayahīṣādividhiriti pūrvapakṣaḥ) phalaparatvāditi //
svargakāmādhikaraṇanyāyena lakṣaṇayā phalaparatvādityarthaḥ /
taduddeśenaiveti //
tādarthyacaturthyā hīṣādīnāṃ śeṣatvāparaparyāyatādarthyasya vṛṣṭyādīnāṃ śeṣitvāparaparyāyoddeśyatvasyaca pratītistaduddeśena vidhāne hetutvenaivakāreṇa sūcitā /
naesaubharaṃ ceti //
hīṣādyakṣarāṇi tāvatsiddharūpāṇi sāmabhāgaparipūrakatvena yogyatvāt prakṛtaṃ saubharākhyaṃ sāmaivāśrayatvena gṛhṇanti /
yuktaṃhi tasya svāvayavadvārā stobhādhāratvāt dṛṣṭavidhayā hīṣādisaṃbandhitvamiti bhāvaḥ /
sāmnaḥ svāvayavadvārā stobhākṣarasādhyatvādāśrayatvamityarthaḥ /
sāmnaḥ siddharūpatvena sādhyatvābhāvādāśrayatvānupapattiṃ parihartuṃ yūpādivadityuktam /
tataścotpādanakriyāviṣṭatvena yūpe khadirāśrayatvasyevoccāraṇakriyāviṣṭatvena kṛtisādhyatvāt dhvanyātmakaśabdasya nityatānaṅgīkārācca tasyāpyāśrayatvasyopapattiriti bhāvaḥ //
(nidhanapadānuvādatvena hīṣādernidhanasthānakatvasyāpi vidhānaśaṅkānirāsaḥ) nanu hīṣādernidhanasthānakatvasya phalasaṃbandhasya ca vidhāne vākyabhedāpattirityata āha ------ nidhanādhāratayeti //
ataśca nidhanapadasyānuvādatvena vidheyasamarpakatvābhāvāt na tadāpattirityarthaḥ //
(siddhāntābhimataniyamavidhitvāsaṃbhavenāpūrvavidhitvameva yuktamiti nirūpaṇena parihāraḥ) yattu siddhānte ------- pūrvapakṣe 'pūrvavidhitvāpatterniyamavidhitvalābhāya na guṇaphalasaṃbandha ityucyate, tadanuvadati -------- naceti //
kiṃnidhanapadamuddeśyasamarpakaṃ uta vṛṣṭikāmapadaṃ vā /
nādyaḥ; tasya pāṭhata eva prāptisaṃbhavena vaiyarthyāt, vṛṣṭikāmapadena viśeṣaṇe viśiṣṭoddeśāpattiḥ /
vṛṣṭikāmapade saubharalakṣaṇāpattiśca /
ataeva na dvitīyaḥ; vṛṣṭyādisādhanasaubharavṛttinidhanoddeśenāpi hīṣādeḥ pāṭhataḥ prāptatvena vidhānāsaṃbhavācca /
yaditu vṛṣṭyādisādhane saubhara iva tadasādhanasaubharanidhane 'pi kadāciddhīṣādeḥ prāptisaṃbhavāt tadvyāvṛttiphalako niyamavidhirityucyate, tadā nityanaimittikasaubharaprayoganidhanādhārastobhākṣarābhāvena sāpekṣatvāpattiḥ /
ato laghubhūtasyāpi niyamavidherasaṃbhava ityabhipretya dūṣayati --------- tathātva iti //
ataḥ saubharasya hīṣādinidhanasyaca phalabhūte dve vṛṣṭī tadubhayamelanānmahatī vṛṣṭiriti pūrvapakṣe prayojanaṃ darśayan tamupasaṃharati -------- ata iti //
(āśrayalābhena guṇavidhitve 'pi niyamavidhilāghavānusāreṇa vyavasthāpakatvameva yuktamityupapādanam) prācīnairāśrayālābhāt guṇaphalasaṃbandhavidhānasya dūṣitasyāpi pūrvoktarītyā āśrayalābhasaṃbhavenāyuktatāṃ taddūṣaṇasya matvā niyamavidhilāghavamātreṇaiva siddhāntamāha -------- niyamavidhīti //
(niyamavidhilāghavenānyatreva lakṣaṇāśrayaṇamapi na doṣāyetyādivivecanam) phalatrayārthamapi saubharaṃ yogasiddhyadhikaraṇanyāyenaikasmin prayoge sakṛduccaritamekameva phalaṃ sādhayati, netarat; saubharāṅgatvenaikārthatvāt trīṇyapi tāni vikalpena prāpyeran /
tataśca vṛṣṭiphalārthe saubharaprayoge yathā hīṣaḥ prāptiḥ, tathānyānyapi vikalpena prāpyeranniti hīṣaḥ pakṣe prāptasya yukto niyamaḥ /
so 'pica vidheyahīṣādigataphalasaṃbhave uddeśyagatatvena tatphalāṅgīkārasyānyāyyatvāt śeṣaniyama eva //
pratyakṣasyāpi pāṭhasya vidhikalpanayā sāmānyamukhenaca vṛṣṭikāmaprayogamupārūḍhasya mantharapravṛttikatayā tataḥ pūrvapravṛttyaṅgīkāreṇātra hīṣa eva vidheyatvāt /
ataśca tadgatasyaiva niyamasya phalatvāt śeṣiniyamābhāvena nityanaimittikasaubharīyaprayoge hīṣādiprāptyavighāta iti hīṣādiniyamavidhirevetyevakāreṇa sūcitam /
niyamavidhilāghavānurodhena vārtraghnīpaurṇamāsīpade paurṇamāsīpradhānasaṃbandhyājyabhāgalakṣaṇāyāḥ prayājaśeṣavākye vibhaktyorlakṣaṇāyāścāṅgīkārāt ihāpi tasyā aduṣṭatvamapinā sūcitam //
pāṭhāditi //
yadi tu pāṭhasya nidhanākhyadvārasaṃbandhena kṛtārthatvānna nityanaimittikaprayoge śrutikalpakatvamiti tatprayoge hīṣādyaprāptistadavasthetyucyeta, tadā vṛṣṭisādhanasaubharamātralakṣaṇāyāmapi laghubhūtaniyamaphalakatvalābhāyaiva nidhanasthānakatvalābhaḥ /
etadvidhyabhāvehi pāṭhena nidhana evāniyamena hīṣādi prāpyeta //
tataśca vidhiphalasāmarthyādeva nidhanasthānakatvalābhaḥ, na tu pāṭhāt /
ataeva niyamāpekṣitapākṣikatvasiddhyarthaṃ kalpitāpi śrutiḥ sāmānyato yatkiñcitprayogavṛttisaubharīyanidhanasaṃbandhitayaiva kalpyata iti yuktam /
tayā hīṣādernityanaimittikaprayogaviṣayatvaṃ vṛṣṭyarthasaubhareca nidhanasthānakatvamiti kaustubhe draṣṭavyam //
(lakṣaṇāṃ vinaiva pūrvoktārthasādhanam) yathaiva vāsiṣṭhānāṃ nārāśaṃso dvitīyaḥ prayāja ityatra vāsiṣṭhābhilaṣitaphalajanakadarśapūrṇamāsāṅgadvitīya- prayājadvārā vāsiṣṭhārthatvena nārāśaṃsamantravidhānamaṅgīkṛtam, tadvadihāpi paraṃparāsaṃbandhena vṛṣṭyarthahīṣādiniyamavidhyupapatterna lakṣaṇāpīti pakṣāntaramāha --------- vastutastviti //
saubharaviśeṣa eveti //
hīṣādinidhanaghaṭitasaubharaviśeṣa evetyarthaḥ /
ataśceti //
vṛṣṭau hīṣeva vijātīyasaubharadvārā kuryāditi niyamavidhyarthe phalite vṛṣṭyarthasaubharavidhāvapi vṛṣṭyarthaṃ vijātīyānāṃ saubharāṇāṃ vikalpena prāptānāṃ hīṣnidhanakasyaiva saubharaviśeṣasya vṛṣṭisādhanatā nānyeṣāmityapi niyamāntaraṃ phalitaṃ bhavati /
nahi bhinnanidhanakasaubharasya vṛṣṭyādyarthatvena tādṛśaniyamāntarābhāve vṛṣṭau hīṣeveti niyamaḥ kathamapi saṃpādayituṃ śakyate /
nidhanāntarayuktasyāpi saubharasya tadarthaṃ kriyamāṇatvāt
//
(kāṃsyabhojinyāyasvarūpaṃ, tena prakṛtārthanirṇayaḥ, pūrvottarakalpaprayojanaṃ ca) ataśca yathaiva śiṣyācāryayoḥ saha bhojanaprāptau śiṣyasya kāṃsyabhojitvaniyamamaniyatapātrabhojyā- cāryo 'nurundhāno loke dṛśyata iti dvādaśādhikaraṇe kāṃsyabhojinyāye vakṣyate, tena nyāyena vṛṣṭyarthasaubharavidhiraniyatasaubharagrāhyopi dvitīyaniyamamanurundhāno hīṣādinidhanaghaṭitasaubharaviśeṣameva gṛhṇātīti siddhaṃ niyamāntaramityarthaḥ /
kva tarhi śākhāntarasthasaubharasya niveśa ityapekṣāyāmāha ---------- ataśceti //
siddhānte saubharaphalāt vṛṣṭyādernātiriktaṃ vṛṣṭyādiphalaṃ hīṣādibhya iti prayojanaṃ vyatirekata eva jñātuṃ śakyamiti noktam //
// iti trayodaśaṃ saubharādhikaraṇam //
iti kavimaṇḍana - khaṇḍadevaśiṣya - śaṃbhubhaṭṭaviracitāyāṃ bhāṭṭadīpikāvyākhyāyāṃ prabhāvalyāṃ dvitīyādhyāyasya dvitīyaḥ pādaḥ //. //