Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 2, Adhikarana 2, with Sambhubhatta's Prabhavali (subcomm.) Based on the ed. by N.S. Ananta Krishna Sastri Bombay 1921-1922 (Reprint: Delhi 1987) (Sri Garib Dass Oriental Series, 50-) Input by members of the Sansknet project (www.sansknet.org) [server down!] This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. An attempt to structure the text according to sutras had to be abandoned for want of an adequate printed edition. THE TEXT IS NOT PROOF-READ! #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ atha द्वितीयः पादः । #<(1 अधिकरणम् । ) (a.2 पा.2 अधि.1)># #<शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात् । Jaim_2,2.1 /># ## #<"सोमेन यजेत",># #<"हिरण्यमात्रेयाय ददाति" , "दाक्षिणानि juhotÅ"tyÃdÅnÃæ विभिन्नधात्वर्थानां भावनाभेदबोधकत्वमस्ति न वेति चिन्तायां># #<"ज्योतिष्टोमेन स्वर्गकामो yajete"tyanena स्वर्गकर्मकभावनामात्रे लाघवाद्विहिते तदनुवादेन सोमादिवाक्यैः सोमादिविशिष्टयागादिविधानात्सर्वेषां चोत्पन्नशिष्टत्वेन गुणन्यायाभावान्न भावनाभेदः । नचानेकधात्वर्थानामेकजातीययत्नजन्यत्वासंभवः; बाधकाभावात् । नच प्रकृत्यर्थान्वितस्वार्थाभिधायकत्वा- त्प्रत्ययानां फलवाक्यस्थेनाख्यातेन># धात्वर्थानवच्छिन्नशुद्धभावनाविधानानुपपत्तिः; आख्यातेन धात्वर्थावच्छिन्नभावनाभिधाने ऽपि तदंशे विधिव्यापाराभावात् । अतएव गुणफलसंबन्धस्थले धात्वर्थानुवादे ऽपि भावनामात्रविधानम् । अतएव च फलवाक्ये यजिः प्रकृतसर्वधात्वर्थोपलक्षणम् । ज्योतिष्टोमपदञ्च छत्रिन्यायेन सर्वनामधेयमिति प्राप्ते ---------- ## उपस्थितस्य यत्नस्यैव vaijÃtyaparikalpanayà विजातीययत्नत्वेनैव कारणत्वम् । अतश्च प्रतिधात्वर्थवैजात्यात् भावनावैजात्यसिद्धिः । विभिन्नधात्वर्थकत्वमेव च शब्दान्तरत्वम् । अतएव "तिस्त्र आहुतीर्जुहोती" त्यत्र saækhyayà होमभेदे सिद्धे शब्दान्तरादेवोक्तविधाद्भावनाभेदः नतु मूलोक्तादिति ध्येयम् । किञ्च प्राप्तभावनानुवादेन सोमयागाद्यनेकविधाने वाक्यभेदापत्तेस्तत्तद्गुणधात्वर्थोभयविशिष्टभावनाविधानमेव तत्तद्वाक्ये अङ्गीकर्तव्यम् । तत्रच चातुर्थिकन्यायेन ज्योतिष्टोमपदाभिधेयस्य सोमयागस्यैव स्वर्गवाक्येन फलसंबन्धो ऽन्येषान्तु तदङ्गत्वम् । नच -------- स्वर्गवाक्य एव यागभावनोत्पत्तिपूर्वकं फलसंबन्धः सोमवाक्येनच सोममात्रविधानमिति -------- वाच्यम्; स्वर्गवाक्ये राजसूयन्यायेनेष्टिपशुयागानामेव फलसंबन्धापत्तौ यागान्तरविधाने प्रमाणाभावात् । ततश्च पश्वाद्यवरुद्धे सोमविध्यनुपपत्तेःसोमवाक्ये कर्मान्तरविध्यवश्यंभावः । प्रयोजनं सोमयागमात्रप्राधान्यम् ॥ 1 ॥ ##॥ #<(अध्यायार्थभावनाभेदनिरूपणस्येह पादे ऽवसरसंगतिः, शब्दान्तरप्रमाणस्यैव प्रथमतो निरूपणे निमित्तम्, पादार्थनिष्कर्षः, एकप्रकरणगतशब्दान्तरस्यात्रोदाहरणत्वम्)># ## ------- भावनाभेदेति ॥ #<.॥ भावार्थाधिकरणरूपोपोद्घातः स्तुतशास्त्राधिकरणान्तः,># तत्प्रसक्तं ## तदनुप्रसक्तं ## तदनुप्रसक्तं ## अतएव ## ---------- ज्योतिष्टोमेति --------- #<आदिपदेन स्तौतिशंसत्यादीनां संग्रहः >#॥ (तिप्रत्ययाभ्यासात् भावनाभेदशङ्कातन्निरासौ । एकस्य यत्नस्यानेकधात्वर्थजन्यत्वोपपत्तिः) ##॥ यद्यपि भावनावाचकतिप्रत्ययाभ्यासात् भेदः संभाव्यते; तथापि तस्य धात्वर्थविधानार्थमनुवादकत्वाभ्युपगमेनानन्यपरत्वाभावादकिञ्चित्करत्वमित्यस्याप्युपलक्षणमेतत् । ##॥ समूहालम्बनज्ञाने एकस्मिन्ननेकविषयतावदेकयत्नत्वेनानेकावच्छेदकत्वेन जन्यत्वस्वीकारे बाधकाभावात् इत्यर्थः ॥ #<(तत्तत्फलवाक्यविहितभावनाविषयत्वं तत्तत्प्रकृत्यर्थस्यैवेति यागदानादिप्रकृत्यर्थभेदात् भावनाभेद इति सिद्धान्तोपक्रमः)># ## ## ---------- कार्यमात्रेति ॥ (## नच -------- ## ---------- वाच्यम्; ##॥ (अपर्यायधातुभेदस्य शब्दान्तरत्वनिरासेन विभिन्नधात्वर्थकत्वस्य तत्त्वसमर्थनम्) अत्रच प्राचीनैरपर्यायधातुपदभेदरूपाच्छब्दान्तराद्भावनाभेद उक्तः, तादृशस्य शब्दान्तरत्वे ऽनुपपत्तिं दर्शयन् शब्दान्तरलक्षणमाह #<--------- विभिन्नधात्वर्थत्वमेवेति //># .॥ तेन विभिन्नधात्वर्थत्वरूपशब्दान्तरेण कार्यतावच्छेदकभेदज्ञापनद्वाराभावनाभेद इत्यर्थः । तत्तु गुणन्यायसंकीर्णमेवेति वक्ष्यते । ##॥ एकेनैव juhotinà त्रयाणां होमानामुपादानात् धातुपदभेदाभावात् तदभावप्रसङ्ग इत्यर्थः /#< होमयागाद्यनेकेति ॥ (सोमादिवाक्ये गुणादपि भेदसिद्धेरभेदपूर्वपक्षानुपयुक्तत्वाद्दाक्षिणानीत्यस्यैवैतदुदाहरणत्वमिति निरूपणम्)># #<आदिपदेन हिरण्यवाक्ये हिरण्यात्रेयदानानेकगुणविधानसंग्रहः /># अनेन ## -------------सूचितम् ॥ ## #<"दाक्षिणानि juhotÅ"ti, तत्तु दाक्षिणपदस्य नामधेयत्वेन होमधात्वर्थमात्रस्यैव विधानात् भवत्येवोदाहरणमित्यपि># ------- द्रष्टव्यम् ॥ (## चातुर्थिकन्यायेनेति ॥#< चतुर्थे ह्यन्त्ये राजसूयपदवत् ज्योतिष्टोमपदस्याप्रसिद्धार्थत्वेन यजिपदसंकोचकत्वानुपपत्तेः सर्वेषामेवेष्टिपशुयागानां प्राकरणिकानां फलसंबन्धं पूर्वपक्षयित्वा># #<"एतानि वाव तानि ज्योतींषि य एतस्य स्तोमा" इति वाक्यशेषावगतज्योतीरूपस्तोमवत्त्वयोगेन सोमयागमात्र एव नाम्नः प्रसिद्धत्वात् दर्शपूर्णमासपदवद्यजिसंकोचकत्वोपपत्तेस्तस्यैव फलसंबन्धात् प्राधान्यमन्येषामङ्गत्वमिति सिद्धान्तितं, तेन न्यायेनेत्यर्थः । प्रासङ्गिकीमाशङ्कां निराकरोति># ---------- नचेति ॥ #<(ज्योतिष्टोमेन स्वर्गकाम इति फलवाक्यस्योत्पत्तिपरत्वनिरासः)># कर्मान्तरविध्यवश्यंभाव इति ॥ ## ------------- प्रयोजनमिति ॥ #<(गुणाद्भेद इति न्यायस्यात्र dvedhÃprav­ttyà शब्दान्तरप्रमाणनिरूपणावश्यकतोपपादनम्)># ##॥ किञ्च ##॥ (अविपरिवृत्तावेव शब्दान्तरस्य भेदकत्वमिति निरूपणम्) इदञ्च शब्दान्तरमविपरिवृत्तावेव भेदकम्, नतु विपरिवृत्तावपि । ##चतुरवत्तं जुहोतीत्यत्र सत्यपि शब्दान्तरे juhotyaæÓabhÆtayÃgabhÃvanÃyà विपरिवृत्तत्वान्न भेदः, अपितु prak«epabhÃvanÃyà एवेति द्रष्टव्यम् ॥ #< इति प्रथमं शब्दान्तराधिकरणम् >#॥ -------------------- #<># (2 अधिकरणम्)(a.2 पा.2 अधि.2) ## #<"समिधो यजति," "तनूनपातं यजति" "इडो यजति" "बर्हिर्यजति" "स्वाहाकारं यजति"># ## वस्तुतस्तु ---------- यदि याज्यामन्त्रवर्णात्समित्प्राप्तिः, tadà sà tanÆnapÃdÃdÅnÃmapyaviÓi«Âà / अत उपांशुयाजानुवादेन विद्वद्वाक्यविहितकर्मानुवादेन và पञ्चस्वपि देवताविधिः । नच संभवत्प्राप्तिकता; याज्यामन्त्रवर्णवदनुमन्त्रणमन्त्रेभ्यो ऽपि विकल्पेन वसन्तादिदेवताप्राप्तिसंभवेनैतेषां नियमविधित्वोपपत्तेः । अतश्चानन्यपरपुनःश्रवणाभावान्न कर्मभेद इति प्राप्ते -------- ##॥ #<(शब्दान्तराधिकरणानन्तरं भावनाभेदकत्वसाम्येन असाम्ये ऽपि प्रत्युदाहरणसङ्गतिलोभेनाभ्यासाधिकरणप्रवृत्तिरित्युपपादनम्)># ## वस्तुतस्तु --------- ## --------- दर्शपूर्णमासेति ॥ #<(तनूनपातं यजतीत्यादीनां dadhnà जुहोतीतिवत् समिधो यजतीति वाक्यविहितयागे गुणसमर्पकत्वेन पूर्वपक्षः)># ## ---------- नच विधीति ॥ ## #<"आख्यातप्रत्ययः पूर्वं विधत्ते कर्म शक्तितः /># ## ## -------- दध्नेति ॥ (## ननु ## ---------- नचेति ॥ ## ---------- अगत्येति ॥ ## --------- वस्तुतस्त्विति । अत उपांशुयाजेति ॥ ## -------- विद्वद्वाक्येति ## #<"समिधस्समिधो ऽग्र आज्यस्य वियन्तु तनूनपादग्न आज्यस्य वेत्वि" त्यादियाज्यामन्त्राणामुपांशुयाजादिकमे पाठाभावेनाङ्गत्वे प्रमाणाभावात्तत्कल्प्यदेवताविध्यसंभवादेत- त्प्रत्यक्षविधिप्राप्तसदिदादिदेवताप्रकाशकत्वेनैव तत्तद्यागाङ्गत्वावसायान्न संभवत्प्राप्तिकतेत्युत्तरे विद्यमाने ऽपि विभवादुत्तरान्तरेण परिहरति># --------- याज्यामन्त्रवर्णवदिति ॥ ## ----------- अतश्चेति ॥ (## संभवत्प्राप्तिकत्वादिति ॥ .##॥ (अभ्यासस्य संज्ञाधीनसिद्धिकत्वस्थले saæj¤Ãyà भेदकत्वे ऽपि प्रकृते ऽनेकनामधेयवैयर्थ्येन tanÆnapÃtÃdivÃkyÃnÃmanuvÃdakatvÃpattyà नसंज्ञाधीनसिद्धिकत्वमभ्यासस्येत्यादिनिरूपणम्) ##॥ यत्राख्यातसामानाधिकरण्याभावेन यागविशेषानवगमादधिकारार्थाथशब्दा- न्वयेनानिर्धारितक्रियाविशेषसंज्ञात्वनिश्चयेनैव विध्याख्यातकल्पनम् ------- यथाथैष ज्योतिरित्यादौ, तत्राभ्यासस्य संज्ञाधीनसिद्धिकत्वेन संज्ञयैव भेदः, यत्र vodbhidà यजेतेत्यादौ संज्ञाभावे प्रकृतस्यैव यागस्य फलसंबन्धो वाक्यादाश्रितः शक्यते punarvidhinà विधातुम्, तत्रानन्यपरत्वाभावेनाभ्यासस्य भेदकत्वासंभवात् saæj¤Ãyà एव भेदकत्वम् । यत्र तु अभ्यासस्वरूपस्य न संज्ञाधीनसिद्धिकत्वं, yathà प्रकृते संज्ञायास्तत्प्रख्यन्यायसिद्धत्वेन नाभ्यासगम्ययागविध्यधीनत्वम्, प्रत्युत संज्ञात्वाभावे गुणपरत्वेनान्यपरत्व- प्रसक्त्याभ्यासस्यैव तदधीनत्वात् संज्ञयैव शक्यते भेदः साधयितुम्; तथाप्येकस्य कर्मण एकनामधेयेनावच्छेदोपपत्तौ तनूनपातादिसंज्ञानां वैयर्थ्यात् तत्तद्देवतानुवादत्वस्यैवापत्तौ संज्ञानिश्चयेन भेदकत्वानुपपत्तेरभ्यासेन कर्मभेद एव तदुपयोगित्वेन संज्ञात्वनिश्चयादभ्यासस्यैव भेदकत्वमिति भावः । भेदो ऽपिच व्यक्तिभेदवत् विधेयभेदे विधेयतावच्छेदकभेदस्यावश्यकत्वात् समिद्यागत्वादिव्याप्यजातीनामपीति yÃgatvÃdivyÃpyasamidyÃgatvatanÆnapÃdyÃgatvÃdijÃtÅstattadvÃkyasthayajinà lak«ayitvà तदवच्छिन्नयागव्यक्तयस्तत्त- द्वाक्यैः विधीयन्ते इत्यादि कौस्तुभे द्रष्टव्यम् ॥ #<(उत्तराधिकरणप्रयोजनमेवैतदधिकरणप्रयोजनमिति निरूपणम्)># उत्तराधिकरणेति ॥ ## #<"विष्णुरुपांशु यष्टव्यः" इत्येवमादीनामनुवादत्वेनार्थवादत्वासंभवात्># #<"पौर्णमासीवदुपांशुयाजः syÃdi"ti># ##॥ (कौस्तुभोक्तप्रयोजनान्तरनिरूपणम्) ##॥ ज्योतिष्टोमे ग्रहणान्वयित्वेन श्रुतानां देवतानां प्रकरणेन grahaïadvÃrà यागान्वयात् प्रकरणस्य च युगपत् सर्वाङ्गग्राहित्वात् समुच्चयावगतेः प्रत्येकञ्च ग्रहणान्वयात् संहतानां यागान्वयायोगाद्यागाभ्यासेन समुच्चयावगतावपि अभ्यासे प्रमाणाभावेन देवताविधिपूर्वपक्षे तासां दृष्टार्थत्वेन विकल्पात्सकृदेवानुष्ठानम् । सिद्धान्ते तु पञ्चानां प्रयाजानां अदृष्टार्थत्वादनुष्ठानमिति प्रयोजनान्तरं कौस्तुभे द्रष्टव्यमित्यर्थः ॥ अन्यानितु पूर्वपक्षप्रकारभेदेन कथितान्यपीह तेषामनुक्तत्वान्नोपयुक्तानीति न mayà प्रतिपाद्यन्ते ॥ #< इति द्वितीयमभ्यासाधिकरणम् //># ------------------- #<># ( 3 अधिकरणम् । ) (a.2 पा.2 अधि.3) ## तत्रत्य एव "य एवं विद्वान्पौर्णमासीं यजते स यावदुक्थ्येनोपाप्नोति तावदुपाप्नोति य एवं विद्वानमावास्यां यजते स यावदतिरात्रेणे" त्यादिवाक्ये ऽपि अभ्यासात्कर्मभेदः । नचायं लट्, लेट्त्वे ऽपि và यच्छब्देन विधिप्रतिबन्धाद्विधिपुनः श्रुत्यभावः; समिधो यजतीतिवल्लेट्त्वावगतेर्यच्छब्दस्य यो दीक्षित इतिवद्वेदनक्रियामात्रविधिप्रतिबन्धकत्वात् । अतएव पौर्णमास्यमावास्यापदमपि नामधेयम्; पौर्णमास्यां पौर्णमास्येति वाक्यद्वयेनैतद्वाक्यविहितकर्मणोरेव कालविधानात् । नच रूपाभावः; "वार्त्रघ्नी पौर्णमास्यामनूच्येते वृधन्वती amÃvÃsyÃyÃmi"ti वचनेन आज्यभागक्रमाप्नातानामपि ऋचां क्रमं bÃdhitvà एतद्वाक्यविहितकर्माङ्गत्वेन विधानात् मान्त्रवर्णिकाग्निसोमदेवतायाः "सर्वस्मै và एतद्यज्ञाय गृह्यते यद्द्धुवायामाज्य" मितिवचनेन च द्रव्यस्य प्राप्तत्वात् । ## एवं च "दर्शपूर्णमासाभ्यां स्वर्गकामो yajete"ti फलवाक्येन प्रयाजादिसाधारण्येन सर्वेषामाग्नेयादीनां एतद्वाक्यविहितकर्मणोश्च प्रथमपक्षे फलसंबन्धो द्वितीये तु तत्साधारण्येन तयोरेव, दर्शपूर्णमासप्रातिपदिकस्य कालयोगिषु प्रसिद्धत्वे ऽपि द्विवचनस्याप्रसिद्धत्वात्, आज्यभागादिषु तस्य प्रसिद्धत्वे ऽपि प्रातिपदिकस्याप्रसिद्धेः, अतो राजसूयन्यायेन नाम्नः सङ्कोचकत्वानुपपत्तेः प्रकरणात्सर्वेषामेव यागानां फलसंबन्धः । पाशाधिकरणन्यायेन द्विवचनस्याप्रसिद्धत्वे ऽपि prÃtipadikamÃtraprasiddhyà कालयोगिनामेव và अनयोरेव và द्वित्वस्यापि कथञ्चिदुपपत्तेः फलसंबन्धः, नतु षण्णामेवाग्नेयादीनामिति प्राप्ते --------- ## तस्यानेकविषयत्वे बाधप्रसङ्गः । नच विशिष्टविधानादवाक्यभेदः; विशिष्टस्याव्युत्पन्नत्वात् । उक्तं ह्येतत् --------- कारकतासंबन्धेन यत्र तद्धितादिवृत्तिर्न तत्र परस्परान्वयो ऽपि तु यत्राश्वाभिधानीमित्यादौ तदतिरिक्तसंबन्धेन वृत्तिस्तत्रैव स इति । अतश्च प्रकृते देवतात्वस्य संप्रदानकारकत्वात्परस्परसंबन्धानुपपत्तेरुभयविशिष्टकर्मान्तरविधानमेवावश्यकम् । अतश्च रूपाभावस्तदवस्थ एव । अस्तु và कथञ्चिद्रूपलाभः, तथापि न विद्वद्वाक्ये कर्मविधिः; यच्छब्देन विधिशक्तिप्रतिबन्धेन विधिपुनःश्रवणस्यैवाभावात् । नच तस्य वेदनक्रियामात्रविधिप्रतिबन्धकत्वम्, यच्छब्दादेस्तच्छब्दावधिकप्रतिबन्धकत्वस्यैव व्युत्पत्तिसिद्धत्वात् । किञ्च अन्यपरत्वादपि नाभ्यासस्वरूपसिद्धिः । ## #<"यदाग्नेयो ऽष्टाकपाल" ityatrÃgneyadvayasiddhistathà कौस्तुभ एव प्रपञ्चितम् । अतः षण्णां phalasaæbandhasiddhirevoktavidhayà विद्वद्वाक्यप्रयोजनमित्यन्यपरत्वादपि न># #<"वैश्वदेवेन यजेते" तिवदभ्यासस्वरूपसिद्धिः । नचैवं># #<"पौर्णमास्यां पौर्णमास्येति" वाक्यद्वयवैयर्थ्यापत्तिः; तस्य समुदितयागत्रिकप्रयोगविधित्वेन सार्थक्यस्यैकादशे वक्ष्यमाणत्वात्, anyathà ह्युत्पत्तिवाक्येषु प्रत्येककालयोगात्प्रत्येकमेव pÆrvottarÃÇgasahitaikaikapradhÃnaprayogà भवेयुः । एवं चोत्पत्तिवाक्ये कालश्रवणमपि विद्वद्वाक्याधिकारवाक्यस्थयजिपदसङ्कोचार्थमेवेति समुदायसिद्ध्यर्थं समुदायिनामनुवादकावेवैतौ न कर्मान्तरविधिः ------- इति सिद्धम् ॥ 3 //># ॥ इति तृतीयं पौर्णमास्यधिकरणम् ॥ #<># (पूर्वाधिकरणेनापवादसङ्गतिनिरूपणम्) पूर्वाधिकरणसिद्धान्तहेतुकपूर्वपक्षप्रदर्शनव्याजेनैवापवादकीं सङ्गतिं सूचयन् उदाहरणप्रदर्शनपूर्वकं पूर्वपक्षमेवाह #<---------- तत्रत्यएवेति >#॥ (अभ्यासात्कर्मभेदः, रूपलाभः, य एवं विद्वानित्यस्य विधित्वम्, समिद्वाक्यवल्लेट्त्वनिश्चयश्चेत्येतेषां निरूपणम्) vidhipuna÷ÓravaïarÆpÃbhyÃsasvarÆpasiddhyupayogitayà तत्रेत्युक्तम् । ततश्चाग्नेयादिवाक्यगतयजिविध्य- पेक्षयास्य puna÷Óravaïatà sÆcità / एवकारेण रूपाभावरूपसिद्धान्तहेतुनिरासाय वक्ष्यमाणरूपोपपादनस्योपांशु- yÃjÃdisÃdhÃraïyasÆcanadvÃrà sulabhatà sÆcità / स यावदित्यस्य प्रकृतविचारानुपयोगे ऽपि विधित्वाभावे tÃd­ÓÃrthavÃdÃnupapattisÆcanadvÃrà विधित्वोद्बलनार्थमुपन्यासः । ## yathà तत्राप्राप्तार्थत्वेन लेट्त्वनिश्चयस्तद्वदिहापि । एवं "स याव" दित्याद्यर्थवादो ऽपि vidheyastutyarthatayà सार्थको भवतीत्यर्थः /#< अत एवेति >#॥ (पौर्णमास्यां पौर्णमास्येति वाक्यवैयर्थ्यानुपपत्त्यादिभिरपि य एवं विद्वानित्यत्र यागविधिरित्युपपादनम्) यागभावनाविधिप्रतिबन्धकत्वाभावेन विधेयसमर्पकयजिपदसामानाधिकरण्यादेवेत्यर्थः । ##॥ नच --------- कालविधौ सति नामधेयत्वम्, नामधेयत्वे च सति तदनुवादेन कालविधिरितीतरेतराश्रयापत्तिरिति -------- वाच्यम्; अग्निहोत्रन्यायेन पूर्वं सामानाधिकरण्येन नामधेयत्वे ऽवधारिते पश्चात्तदनुवादेन विहितकालयोगेन प्रवृत्तिनिमित्तावधारणोपपत्तेः । सिद्धान्ते त्वाग्नेयादीनामुत्पत्तिविहितकालकत्वेन प्रयाजादीनां प्रधानकालकत्वेनैव तत्तत्कालप्राप्तेरेतद्वाक्यद्वयवैयर्थ्यापत्तिः; तेषां यागानां बहुत्वात् । paurïamÃsÅmamÃvÃsyÃmityekavacanÃnupapattyà तत्र बहुत्वलक्षणापत्तिश्च प्रसज्येयाताम् । अत अनयोरेव कालविधानात् पौर्णमास्यमावास्यासंज्ञककर्मद्वयविधानम् । dvitÅyà चाग्निहोत्रं juhotÅtyatrevÃrthÃk«iptasÃdhyatvÃnuvÃdikà सती करणत्वलक्षणार्थेति युक्तं कर्मान्तरत्वमित्यर्थः ॥ ॥ #<(वार्त्रघ्नीवृधन्वतीमन्त्रद्वयविचारः)># वार्त्रघ्नीति ॥ ॥ #<आज्यभागयोर्हि क्रमे चतस्त्रो ऽनुवाकाः पठ्यन्ते । आग्नेयी सौमी आग्नेयी सौमी चेति । तत्र># #<"अग्निर्वृत्राणि जङ्घनत्"># #<"त्वं सोमासि सत्पतिस्त्वं राजोत वृत्रहा" इतिमन्त्रद्वयं वृत्रहननप्रकाशकपदघटितत्वात् वार्त्रघ्नीत्युच्यते /># #<"अग्निः प्रत्नेन manmanà । शुंभानस्तनुवं स्वाम् । कविर्विप्रेण वावृधे" /># #<"somagÅrbhi«Âvà वयम् वर्धयामो वचो विदः" इति मन्त्रद्वयं वृद्धिप्रकाशकपदघटितत्वात् वृधन्वतीत्युच्यते । एतेषां># ## #<"जयान् जुहुयादि" त्यत्रेव saptamyà एव प्राधान्ये लक्षणामङ्गीकृत्य तदुद्देशेनैव मन्त्रविधानादग्नीषोमदेवताप्रकाशकयोः वार्त्रघ्नीऋचोः पौर्णमासीकर्माङ्गत्वात् तादृश्योरेवच वृधन्वत्योरमावास्याकर्माङ्गत्वादेकैकस्मिन् कर्मणि मन्त्रद्वयस्य दृष्टार्थत्वेन विकल्पाद्देवताद्वयस्यापि समुच्चयाद्विद्वद्वाक्यविहितैकैककर्मणो ऽग्निहोत्रवदावृत्तिः । devatÃlak«aïà yÃjyÃnuvÃkyà इति स्मरणात् समुच्चितयाज्याद्वयमात्रं कल्प्यम् /># athavà ------- ##// (सर्वस्मैवेतिवाक्यस्य प्राप्ताज्यध्रौवतामात्रविधित्वस्य निरासः, अलङ्करणाज्यव्यवर्तनेन चारितार्थ्यं, तेन द्रव्यलाभश्च) ## अनेन च वचनेन यज्ञायेति tÃdarthyacaturthyà सर्वयज्ञोद्देशेन ध्रौवाज्यद्रव्यस्य विधानादुपांशुयाज इवेहापि द्रव्यप्राप्तिः । ## अनेन यत्राज्यप्राप्तिस्तत्र ध्रौवतामात्रविधानादप्राप्ताज्यकयागेषु द्रव्यविध्यसंभवः इति #<------ वाच्यम्;># यज्ञाङ्गभूताज्यानुवादे विशिष्टोद्देशापत्तेराज्यमात्रानुवादे अलङ्करणार्थाज्ये ऽपि तदापत्तेर्ध्रौवाज्यस्यैव यज्ञोद्देशेन विधानस्यावश्यकत्वात् । ## एवं चतुर्ध्रुवायां गृह्णातीत्यसंयुक्तोत्पत्तिकाज्यस्य प्रयोजनाकाङ्क्षयाअनिर्दिष्टद्रव्यकयागानां dravyÃkÃÇk«yà चोभयाकाङ्क्षयैव यागाङ्गत्वोपपत्तेरेतद्विधिवैयर्थ्यमिति #<------- वाच्यम्;># alaÇkaraïÃdyarthÃjyÃdivyÃv­ttyà तत्सार्थक्यात् । अत एव अलङ्करणादौ स्थाल्याज्यस्यैव ग्रहणम् । अतस्तेन वचनेन आज्यद्रव्यप्राप्तिरपीत्यर्थः ॥ ## ## ## -------- अथवेति ॥#< नच उद्देश्यद्वयप्रयुक्त आग्नेयवाक्ये वाक्यभेदः; अश्रुतयागकल्पने विशिष्टविधिगौरवपरिहारार्थमर्धमन्तर्वेदीतिवत् पदद्वये lak«aïayà prak­tapradhÃnayÃgatvenoddeÓyatayà तदप्रसक्तेरित्यर्थः >#॥ (juhïÃmaupabh­tamityasyopapattyà समिदादिवाक्यैः देवतासमर्पणमिति प्रकारान्तरोपपादनम्) ##विद्वद्वाक्यविहितकर्मानुवादेन समिदादिवाक्येषु पञ्चसु देवताविधिः, तासां च "अतिहायेडो बर्हिः प्रतिसमानीयत" इति ज्ञापकबलात् समुच्चयः । नह्यत्रोपांशुयाजे देवताविधिपक्षे "विष्णुरुपांशु यष्टव्यः" इत्याद्यनुवादानुपपत्तिबाधकवदिह किञ्चिद्बाधकमस्ति । ## अत्र बर्हिरादिपदानां विद्वद्वाक्यविहितकर्माङ्गदेवतापरत्वे तत्र ध्रौवस्य द्रव्यत्वात् जुह्वामौपभृथमित्यस्यानुपपत्तिरस्त्येवेति #<---------- वाच्यम्;># अस्मिन्नपि पक्षे "पञ्च prayÃjà इज्यन्ते यज्जुह्वां गृह्णाति प्रयाजेभ्यस्तत्" इत्यादिज्ञापकबलात् पञ्चप्रयाजसत्त्वेन प्रयाजादौ औपभृथस्य विद्वद्वाक्यविहितबर्हिर्देवत्यकर्माभ्यासकाले juhvÃmÃnayanabidhyupapattyà तदनुपपत्तेरप्रसरात् ॥ (## सौमिकधर्मातिदेशेन रूपलाभ इति प्रकारान्तरानुसरणेन पूर्वपक्षोपसंहारः) ## अव्यक्तत्वात् सौमिकधर्मातिदेशाद्रूपलाभः । नच तदतिदेशे pa¤cÃhatvaprÃptyà "पौर्णमास्यां paurïamÃsyà yajete"ti वाक्यद्वयविहितकालबाधप्रसङ्गः; तदनुरोधेन सुत्यान्यकालीनानां बाधे ऽपि सुत्याकालीनानतिदेशे बाधकाभावात् ॥ ## एकस्यां पौर्णमास्याममावास्यायां và विहितस्यापि साङ्गसोमयागस्याशक्यत्वात् अनुष्ठानासंभवेन दीक्षणीयाद्यङ्गेषु सोमयागकालबाधवदिहापि गुणभूतकालानुरोधेन प्रधानलोपस्यान्याय्यत्वात् पौर्णमास्यादिवाचनिककालबाधेनापि पञ्चाहमनुष्ठाने बाधकाभावात् सुत्यान्यकालीनामङ्गानामपि नैव लोप इति सौमिकधर्मातिदेशेन रूपलाभः संभवत्येवेति प्रकारान्तरेण रूपलाभः कौस्तुभे द्रष्टव्य इत्यर्थः । पूर्वपक्षमुपसंहरति #<---------- सर्वथेति >#॥ (प्रथमपक्षे द्वितीयपक्षे च पूर्वपक्षप्रयोजननिरूपणम्) पूर्वपक्षे प्रयोजनमाह #<------- एवञ्चेति । प्रथमपक्ष इति >#॥ vÃrtraghnÅv­dhanvatÅmantravarïakalpyà devatà ध्रौवं चाज्यद्रव्यमिति पक्षे आग्नेयादिवाक्यानामपि यागविधायकत्वात् तत्साधारण्येन फलसंबन्धः, आग्नेयादिवाक्यानां द्रव्यदेवताविधायकत्वमिति द्वितीये पक्षे तेषां यागानामभावात् प्रयाजाद्यङ्गमात्रसाधारण्येनानयोरपि फलसंबन्ध इत्यर्थः । तदेवोपपादयति #<---------दर्शपूर्णमासेति >#॥ प्रसिद्धार्थकं हि नाम यजिसंकोचकं भवति, yathà ज्योतिष्टोमेतिनाम, इदन्तु अप्रसिद्धार्थकं यत्राख्यातं तत्र तदनुरोधेन वर्तते इत्याख्यातस्य सर्वयागपरत्वात् सर्वेषां फलसंबन्ध इत्याह #<-------- अत इति ॥ राजसूयन्यायेन># चतुर्थचतुर्थपादाधिकरणन्यायेनेत्यर्थः । ## कालयोगिष्वष्ठसु प्रातिपदिकप्रसिद्धिसत्त्वे द्विवचनस्य पाशाधिकरणन्यायेन बहुत्वलक्षणयाप्युपपत्तेः न प्रयाजादिसाधारण्येन फलसंबन्धः, किन्तु अष्टानामेवेति पक्षान्तरमाह #<------ पाशेति ॥ athavà -------># द्विवचने ऽपि लक्षणायां प्रयोजनाभावादनयोरेव फलसंबन्धोपपत्तिरिति पक्षान्तरमाह #<------- अनयोरेवेति >#॥ (पौर्णमास्यमावास्यापदयोः दर्शपूर्णमासपदयोश्च पर्यायत्वसमर्थनेन दर्शपूर्णमासपदाभ्यां विद्वद्वाक्यविहितकर्मानुवादोपपत्तिः) यद्यपि फलवाक्ये दर्शपूर्णमासपदार्थवृत्तिद्वित्वपरं द्विवचनम् न पौर्णमास्यमावास्यासंज्ञककर्मवृत्तिद्वित्वपरं भवितुमर्हति; तथापि 'दर्शो và एतयोः पूर्वः पूर्णमास उत्तरो ऽथ यत् पूर्णमासं पूर्वमारभते तदयथापूर्वं क्रियते । तस्मात् पूर्वं पौर्णमासमारभमाणः सरस्वत्यै चरुं निर्वपेत् सरस्वते dvÃdaÓakapÃlamamÃvÃsyà वै सरस्वती पूर्णमासस्सरस्वान्" इत्यन्वारंभणीयावाक्यशेषे दर्शामावास्याशब्दयोः पर्यायत्वावगमात् पौर्णमास्यैकदेशेन पूर्णमासशब्देन ## न्यायेन पर्यायत्वोपपत्तेरेकार्थकत्वेन तद्वृत्तिद्वित्वपरद्विवचनोपपत्तिः कथञ्चिच्छब्देन sÆcità ॥#< (वार्तघ्नीवृधन्वतीवाक्ययोः अनियमेन प्राप्तमन्त्रचतुष्टयव्यवस्थापकत्वेन विद्वद्वाक्यविहितकर्मणि रूपालाभात् न तद्विधित्वमिति सिद्धान्तोपक्रमः)># ## -------- लिङ्गेति -------- अपेक्षितेति ##॥ (कालकृतव्यवस्थादरे प्रतिपदि विकृतौ च vÃrtraghnÅmantrÃnanu«ÂhÃnÃpattyà पौर्णमासीपदस्याज्यभागलक्षकत्वाद्यङ्गीकारेण कर्मकृतव्यवस्थैव युक्तेत्यादिनिरूपणम् । उक्तपूर्वपक्षनिरासे kÃlak­tavyavasthÃyà अप्युपयोगश्च) यतो नियमविधौ लाघवमत एवोभयथापि vyavasthà । मिथश्चानर्थसंबन्ध इति तृतीयाधिकरणसिद्धान्तमनुवदति #<---------- अत एवेति >#॥ यद्यपि पौर्णमास्यमावास्याशब्दाभ्यां Óaktyà कालरूपार्थाभिधानेन saptamyà निमित्तत्वस्याधिकरणत्वस्य वाभिधानेन paurïamÃsyamÃvÃsyÃkÃlayorÃjyabhÃgÃÇgatayà tadaÇgatayà प्राप्तयोर्वार्त्रघ्नीवृधन्वत्योः तत्कालकत्वात् कालकृतव्यवस्थापि संभवति; तथापि आज्यभागयोः प्रतिपदि क्रियमाणत्वेन तत्कालकत्वासंभवात् कदाचित् सखण्डपर्वणि तत्संभवे ऽपि संपूर्णपर्वणि तत्कालकत्वासंभवेन मन्त्रनिवृत्तिरूपशेषिपरिसङ्ख्याफलकत्वापत्तेः शेषनियमरूपलाघवानुरोधेन पौर्णमास्यमावास्यापदं तत्कालीनप्रधानाङ्गभूताज्यभागलक्षकमङ्गीकृत्य pradhÃnaprayogÃraæbhadvÃrà तत्कालीनत्वसंभवात् कर्मकृतैव सात्र yuktà । अत एव ------- प्रकृतौ पौर्णमास्यादिकालविधीनां सन्धिमभितो यजेतेति वचनान्तरानुरोधात् प्रयोगारंभद्वारकत्वमेव । सप्तमी च प्राधान्यपरैव । अतश्च तादृशाज्यभागयोर्मन्त्रविशेषविधानात् प्रकृतौ व्यवस्थासिद्धिवत् पौर्णमासीविकारस्यामावास्याविकारस्य và यस्मिन् कस्मिंश्चिद्दिने करणे ऽपि तयोर्व्यवस्थासिद्धिरित्येवं कर्मकृतव्यवस्थयापि रूपलाभनिराससंभवं प्रस्तुतमभिप्रेत्य anÃsthayà तदुक्तिः । यद्यपि पूर्वपक्ष इव प्रातिपदिकप्रत्यययोः लक्षणापत्तिस्तुल्या; तथापि लक्षणामङ्गीकृत्यापि नियमविधिसंभवे ऽपूर्वविधित्वाङ्गीकारो न युक्त इति भावः ॥ #<(भावनाप्राप्तौ अनेकविशिष्टैककारकविधानवत् अष्टाकपालशब्दस्य तात्पर्यग्राहकत्वेनाग्नेयपदेनैवाग्निद्रव्योभयविवक्षणेन विशिष्टव्युत्पन्नत्वेन आग्नेयवाक्यस्य रूपसमर्पकत्वशङ्का)># ## #<"सौर्यं चरुमि" त्यादौ, एवं भावनायामप्राप्तायां तदन्वयात् पूर्वमपि विशेषणानां परस्परवैशिष्ट्यं व्युत्पन्नम्, तत्रानेकविशेषणविशिष्टस्याप्येकस्यैव विशेष्यस्य विधेयत्वान्नाऽवृत्तिलक्षणो वाक्यभेदः । yathà paÓunà यजेतेत्यत्र पशुप्रातिपदिकोपात्तजातेः padaÓrutyà samÃnÃbhidhÃnaÓrutyà सङ्ख्यायास्तृतीयोपात्तकरणत्वे ऽन्वयाद्विशिष्टैक- कारकविधाने /># यत्तु शास्त्रदीपिकायां कौस्तुभे च --------- ## #<"ajayà क्रीणाती" त्येतदेव प्राप्तकर्मानुवादे विशिष्टविधिप्रदर्शनार्थमुदाहृतं दक्षिणे" त्यत्र ऋत्विग्भ्यो दक्षिणां ददातीति प्राप्तदक्षिणानुवादेन तस्येति तच्छब्दोपात्तगोसंबन्धविशिष्टद्वादशशतसङ्ख्याविधाने प्राचां मते षष्ठ्यर्थस्य सङ्ख्यायामन्वयस्य व्युत्पन्नत्वाच्च सः । अनेनैव न्यायेन षष्ठ्यन्तस्योद्देश्यविशेषणत्वे ऽपि न वाक्यभेदः । यथातिरात्रे ब्राह्मणस्य गृह्णीयादित्यादौ । एवमिहापि गुणाधिकरणवक्ष्यमाणन्यायेनाऽमिक्षापदवदष्ठाकपालपदस्य तात्पर्यग्राहकत्वेन भिन्नपदोपात्तत्वाभावेन taddhitÃntapadenaikenaivÃgnyÃdidevatÃviÓi«ÂëÂÃkapÃladravyÃbhidhÃnena># ## ---------- नचेति ॥ (## अश्वाभिधानीमित्यादाविति ॥ .## #<"लोहितोष्णीषा ऋत्विजः प्रचरन्ती" त्यत्र प्राप्तप्रचारानुवादेन ऋत्विग्गतलौहित्यविधिः संगृह्यते । अत एव अष्टमे bhëyakÃreïa शताग्निष्टोममित्यपि समासः उभयविशेषणविशिष्टं गणमाह ---------- स एवैकार्थो विधीयते yathà लोहितोष्णीष इत्युक्तम् >#॥ (व्यस्तस्थलेषु पञ्चदशान्याज्यानीत्यादौ तस्य द्वादशशतमित्यादौ च सर्वेषामपि क्रियान्वयस्य समूलं मतान्तरनिरासपूर्वकं चोपपादनम्) अत एव कारकातिरिक्तसंबन्धेन समासादिवृत्तौ वाक्यभेदाभावे ऽपि यत्र न समासः, yathà पञ्चदशान्याज्यानि इत्यत्र तत्र भवत्येव स इत्युक्तं चित्राधिकरणे शास्त्रदीपिकायाम्, प्रकृतेतु देवतात्वस्य संप्रदानकारकत्वादन्यान्वये कारकत्वव्याघातापत्तेः प्रथमतः क्रियान्वय एवाभ्युपेयः पश्चात्तु द्रव्यसंबन्धः पार्ष्टिक आरुण्यादिवत्, तदभिप्रायिकैव तद्धितादिवृत्तिरिति वैशिष्ट्यस्याव्युत्पन्नत्वात् दुरुद्धरो वाक्यभेदः । nacaitatkalpanÃyà निर्मूलत्वम्; "एकपदोपात्तस्याप्यनेककारकस्य परस्परान्वयाभावेनैकविशिष्टेतरविध्ययोगान्नग्नेय इत्यत्रैकत्वेन विधिस्संभवती" tyÃdinà tathà "अन्यतरविशिष्टान्यतरविधावपि द्रव्यदेवतयोर्भिन्नकारकत्वात् कारकयोश्चान्योन्यविशेषणत्वाभावेनैककारकविशिष्टकारकान्तरविध्ययोगादि" त्यादिनाच न्यायसुधायां वाक्यभेदप्रपञ्चावसरे सूचनेन समूलत्वात् । एवं स्थिते भिन्नपदोपात्तान्यपियानि सामानाधिकरण्येन «a«Âhyà và क्रियान्वयात् प्राक् मिथः संबन्धं शब्दतो वस्तुतश्च विधिमनादृत्यैव लभन्ते --------- यथाभ्युदितेष्टौ विष्णवे शिपिविष्टायेति पदद्वयेनापि "किमित्ते विष्णो परिचक्ष्यं भूत् प्रयद्ववक्षे शिपिविष्टो अस्मीति यः paÓorbhÆmà yà पुष्टिः तद्विष्णुः शिपिविष्टो ऽतिरिक्तः एवातिरिक्तं dadhÃtÅ"ti मन्त्रवर्णार्थवादेभ्यः ÓipiÓabdavÃcyaraÓmyÃvi«Âavi«ïurÆpaviÓi«ÂaikÃrthaprasiddhyà viÓi«ÂÃnvayavyutpattyà न वाक्यभेद इति पार्थसारथिनोक्तम्, तद्दूषणं कौस्तुभोक्तं षष्ठे तदधिकरणे व्यक्तीकरिष्यते । यदपि तस्य द्वादशशतमिति वाक्ये गोसङ्ख्योभयविधाने वाक्यभेदापत्तिनिरासाय षष्ठीस्थले ऽपि परस्परान्वयकल्पनं प्राचाम्, तदपि गोविशिष्टसङ्ख्याविधानेन कथञ्चिद्वाक्यभेदपरिहारे ऽपि समुच्चिताश्वादेरपि विधानात्तदापत्तेरनिवार्यत्वात् तत्रोभयविशिष्टदक्षिणादानविधानस्यैव आवश्यकत्वे तेनैव तत्परिहारे तदनुरोधेन vyutpattyantarakalpanayà षष्ठ्यर्थस्याप्यन्वयकल्पने प्रयोजनाभावात् व्यर्थमिति कौस्तुभे द्रष्टव्यम् ॥ (#<आग्नेयवाक्येन रूपलाभनिरासोपसंहारः)># ## --------- अतश्चेति ॥ (## --------- अस्तु वेति ##॥ (यच्छब्दस्य तच्छब्दावधिकार्थप्राप्तिमात्रद्योतकत्वेन प्रकृते गत्यन्तरसंभवेन च न कर्मविधिरित्युपपादनम्) ## यावदुक्थ्येनेत्यस्मात् पूर्वं स इति तच्छब्दाध्याहारस्यावश्यकत्वात् तदर्थावधिप्राप्तिद्योतनेन विधित्वप्रतिबन्धः । एवं सत्यपि यच्छब्दसत्त्वे तस्य प्राप्तिद्योतनमात्रकारित्वात् प्रमाणान्तरेण विशिष्टस्य प्राप्त्यभावे 'gatyà viÓe«aïamÃtraprÃptidyotakatvamaÇgÅk­tyÃgatyà विशिष्टविधिरपि "यो दीक्षित" इतिवत् स्वीक्रियते । नत्विह तथास्ति; वक्ष्यमाणरीत्यानर्थक्यासंभवेनागतेरभावादित्यर्थः ॥ #<(विद्वद्वाक्येन समुदायानुवादः, एवमपि षण्णामेव फलसंबन्ध इत्यादि निरूपणम्)># अनेकोपादानादिति ॥#< यथानेकेषां वृक्षाणां एकदेशस्थितानां वनमित्येकपदोपादानादेकप्रतीतिविषयत्वात् समुदायसिद्धिस्तद्वत् इहेत्यर्थः । अत्र समुदायस्यानुवदितारौ समुदायवचनाविति yathÃÓrutabhëyÃt पौर्णमास्यादिशब्दयोः समुदायवचनत्वप्रतीतेः समुदायद्वयस्यैव फलसंबन्धभ्रमं वारयति># --------- प्रातिपदिकस्येति ॥#< समुदायस्य कालयोगाभावेन तत्प्रख्यन्यायाविषयत्वेनैव तन्नामत्वासंभवात् समुदायस्य मानान्तराप्रमितत्वेन विद्वद्वाक्ययोरनुवादायोगात् yajinà तदनुवादे लक्षणापत्तेः प्रातिपदिकेन षड्यागसमुदायिनामेवाभिधानात्तेषामेव विध्यर्थमनुवादात् समुदायिनामेव फलसंबन्ध इत्यर्थः । फलवाक्ये समुदाय्यनुवादे द्विवचनानुपपत्तिं परिहरति># -------- द्विवचनस्येति ॥ ## यथाचेति ॥ (## ## ##॥ किञ्च ##॥ (उत्पत्तिवाक्यस्थस्य कर्मभेदापादकस्य पदार्थस्य saÇkhyÃyà इव कर्मभेदकत्वेन पौर्णमास्यमावास्याकालयोः सायंप्रातःकालवैषम्यात्, आग्नेय द्वित्वमेवमपि विद्वद्वाक्येन समुदायानुवादसार्थक्यार्थं दर्शपूर्णमासाभ्यामित्यत्र बहुत्वलक्षणेत्यादिनिरूपणम्) तथापि यस्य पदार्थस्य भेदमावृत्तिं và vinà न कर्मान्वययोग्यत्वम्, तस्योत्पत्तिवाक्यस्थस्य कर्मोत्पत्तिभेदकत्वमनुत्पन्नवाक्यगतस्य त्वावृत्तिबोधकत्वमित्यर्थस्य सङ्ख्यादौ कॢप्तत्वादिहापि तस्योत्पत्तिवाक्यगतत्वेन गुणस्यैव कर्मभेदकत्वोपपत्तिः । ## सायंप्रातः कालयोरनुत्पत्तिवाक्यगतत्वेन गुणस्यैव कर्मभेदकत्वोपपत्तिः । ## सायंप्रातःकालयोरनुत्पत्तिवाक्यगतत्वादभ्यासापादकत्वमेव । भेदो ऽपिचात्र सङ्ख्यावदनेकत्वबोधनद्वारैव, नतु किञ्चित्प्रतियोगिकः; प्रमाणान्तरवत् प्रतियोगिनः pÆrvamaprasidhyà तन्निरूपितभेदस्य बोधयितुमशक्यत्वात् । एवंसति प्रमाणबलेन सङ्ख्यावद्गुणस्यापि स्ववाक्यविहितकर्मप्रतियोगिकभेदबोधकत्वे ऽपि न क्षतिः । अत आग्नेयभेद इति कौस्तुभे व्यक्तमित्यर्थः । प्रपञ्चितपदोपादानात् प्रकाशकारोपपादितप्रकारान्तरात् भेदनिरासो ऽपि तत्र द्रष्टव्य इति सूचितम् । ## एवं तर्हि आग्नेयभेदे तत्रैव dvivacanopapattyà तयोरेव फलसंबन्धोपपत्तेः किमिति बहुत्वलक्षणाश्रयणमिति #<------- वाच्यम्;># विद्वद्वाक्यगतसमुदायानुवादवैयर्थ्यपरिहारार्थं prayojanajij¤Ãsayà tasyà आवश्यकत्वादिति भावः ॥ (## वैश्वदेवेन यजेतेतिवदिति ॥ ##॥ (vacanÃntaraprÃptadvyahakÃlÅnatvaprÃta÷kÃlÅnatvayorbÃdhÃpattyà त्रिकस्य त्रिकस्यैकप्रयोगसिद्ध्यर्थं समुदायद्वयानुवाद इति निरूपणम्) ## प्रत्येकप्रयोगकल्पने एकफलसाधनत्वानुपपत्तिः; प्रत्येकं प्रयुक्तानामपि आग्नेयादीनामनीकवत्यादिवदेवापूर्वरूपेणैकक्षणवर्तित्वेन फलसाहित्योपपत्तेः । अतएव "समे darÓapÆrïamÃsÃbhyÃmi"tivacanena दैशिकप्रयोगविधिवत् क्षणं दैशिकसाहित्यावगमे ऽप्येकस्मिन्नेव समे देशे तिसृषु पौर्णमासीषु अमावास्यासु चैकैकप्रधानस्याग्न्यन्वाधानादिब्राह्मणतर्पणान्ताङ्गविशिष्टस्य प्रयोगे ऽपि न क्षतिः । नह्येकस्यामेव पौर्णमास्याममावास्यायां và प्रधानयागप्रयोगत्रयं युज्यते । द्व्यहकालीनप्रातः कालीनत्वयोर्वचनान्तरप्राप्तयोर्बाधापत्तेः । अतः प्रत्येकं प्रयोगव्यावृत्तये त्रिकस्य त्रिकस्यैकप्रयोगतासिध्यर्थमेतद्वाक्यद्वयमिति न वैयर्थ्यम् ॥ #<(आग्नेयाद्युत्पत्तिवाक्य एव कालश्रवणे ऽपि य इष्ट्येति वाक्येवैलक्षण्यान्न पृथक्प्रयोग इति निरूपणम्)># ## #<"य i«Âhye"tivÃkyavat प्राप्तप्रयोगानुवादेनेह कालमात्रविधानेन न विकृतीष्टीनामिवेह पृथक्प्रयोगशङ्कावकाशः /># #<"य इष्ठ्ये" त्यत्रतु यच्छब्दसमभिव्याहारेण विकृतिप्रयोगानुवादेन कालमात्रविधानेन प्रत्येकप्रयोगकल्पनाभ्यनुज्ञानात् तत्तद्विलक्षणफलसाधनानां कामनैयत्यासंभवेनैकप्रयोगविधिविषयत्वानुपपत्तेश्चानुवाद्यगतत्वेनाविवक्षितसाहित्यानां भिन्नप्रयोगतैव । प्रकृतेतु प्राप्तानामपि प्रधानानां प्रयोगविषयत्वेन विधेयत्वात् तत्तत्कालविशिष्टप्रयोगविषयत्वेन विधेययागगतसाहित्यस्य तदङ्गसाहित्यस्य च विवक्षितत्वान्न युक्तः प्रयोगभेद इत्यर्थः >#॥ (उत्पत्तिवाक्ये कालश्रवणं अधिकारादिवाक्यगतयजिसङ्कोचार्थमिति निरूपणम्) किमर्थं तर्ह्युत्पत्तिवाक्ये कालश्रवणमित्याशङ्कां परिहरति #<----------- एवं चेति ॥ समुदायसिध्यर्थमिति ॥.>#॥ (विद्वद्वाक्यप्रामाण्योपपादनम्) अनेन च सर्वस्याप्यनुवादकत्वे अनधिगतार्थगन्तृत्वस्वरूपप्रामाण्यानापत्तिः शक्यार्थानुवादकत्वे ऽपि अनधिगतसमुदायबोधकत्वेन प्रामाण्योपपत्तेः parih­tà इति ॥ #<(पूर्वोत्तरकल्पयोः प्रयोजननिरूपणम्)># सिद्धमिति । ## #<"चतुर्दश पौर्णमास्यामाहुतयो हूयन्ते trayodaÓÃmÃvÃsyÃyÃmi"ti आहवनीयगतवषट्काराहुतिपरिगणनपरं लिङ्गदर्शनमप्युपपद्यते । anyathà प्रथमे पक्षे पौर्णमास्यां पञ्चदशत्वस्यामावास्यायां चतुर्दशत्वस्य चापत्तेः द्वितीयपक्षेचोभयत्र द्वादशत्वापत्तेस्तदनुपपत्तिः, ममतु पञ्च प्रयाजाः द्वावाज्यभागौ स्विष्टकृत् त्रयो ऽनूयाजाः पौर्णमास्यां प्रधानत्रयमिति चतुर्दशत्वममावास्यायां पञ्च सान्नाय्ययोः संप्रतिपन्नदेवत्यत्वेन सहानुष्ठानात् त्रयोदशत्वं चोपपन्नं भवतीति प्रयोजनं पूर्वोत्तरपक्षप्रतिपादनेनैव स्पष्टीकृतम् >#॥ इति तृतीयं पौर्णमास्यधिकरणम् ॥ #<------------------># #<(4 अधिकरणम् । ) (a.2 पा.2 अधि.4)># पौर्णमासीवदुपांशुयाजस्यात् ॥ ## #<"जामि và एतद्यज्ञस्य क्रियते यदन्वञ्चौ पुरोडाशौ upÃæÓuyÃjamantarà यजति विष्णुरुपांशु यष्टव्यो ऽजामित्वाय प्रजापतिरुपांशु यष्टव्यो ऽजामित्वायाग्नीषोमावुपांशु यष्टव्यावजामित्वाये" ति श्रुते अन्तरावाक्ये पूर्ववदेव न कर्मान्तर विधिः, अपितु तव्यप्रत्ययान्तवाक्यैर्विहितानां देवतोपांशुग्वविशिष्टयागानां समुदायसिद्ध्यर्थमनुवाद एव । तत्प्रयोजनं चान्तरालकालविधिः;># (त्रयाणामेतेषां) #<"तावब्रूतामग्नीषोमावाज्यस्यैव नावुपांशु पौर्णमास्यां yajanni"tikÃlasaæbandhÃttÃtparyagrahadvÃrà phalasaæbandhasiddhirvà /># anyathà ह्यग्नीषोमदेवत्यस्यैव कालसंबन्धात् फलसंबन्धः स्यादिति प्राप्ते ---------- ## #<"तावब्रूता" मित्यनेन कालसंबन्धात्फलसंबन्धः >#॥ नच -------- उत्पत्तिशिष्टकालसंबन्धानामेवाग्नेयादीनां झटित्युपस्थितत्वेन फलसंबन्धापत्तेरुत्पन्नशिष्टकालसंबन्धस्योपांशुयाजस्य फलसंबन्धानापत्तिः, anyathà पुरोडाशान्तरालसंबन्धान्यथानुपपत्त्यैव पौर्णमास्यादिकाललाभेनोपांशुयाजस्य फलसंबन्धापत्तौ तावब्रूतामित्यस्यापि तत्फलत्वानुपपत्तेरिति ---------- वाच्यम्; tÃvabrÆtÃmityetadanantaramevopÃæÓuyÃjamantarà यजतीति पठितमिति वार्तिकदर्शनादस्यापि कालस्योत्पत्तिवाक्येनैव vidheyatayà भिन्नवाक्यत्वाभावेन तुल्यबलत्वात्फलसंबन्धोपपत्तेः । अतो नायं समुदायानुवादः इति सिद्धम् । प्रयोजनं स्पष्टम् ॥ 4 ॥ ## #<(एतदाद्यधिकरणत्रयस्य पूर्वाधिकरणेनापवादसङ्गत्याद्युपपादनम्)># ## -------- जामिवेति ## जामि## यदन्वञ्चौ ## पुरोडाशा## antarà ## ##॥ (अन्तरावाक्ये पूर्वपक्षः) अन्तरावाक्ये लट्लेटोः सन्दिग्धत्वात् "स्वाध्यायो ऽध्येतव्य इत्यादौ तव्यप्रत्ययस्यासंशयं विधायकत्वदर्शनाद्यत्र द्रव्यदेवतादियागपरिचायकं रूपं तत्रैव ## न्यायेन यागविधित्वप्रतीतेरन्तरावाक्ये तदभावे न यागविधिः, अपितु तव्ययुक्तवाक्येष्वेवेत्यभिप्रेत्य पूर्वपक्षमुपपादयति #<---------- पूर्ववदेवेति ॥ नच ----------># जामितोपक्रमेण tadapanÃyakakarmastutyarthatvenopÃttajÃmitvopasaæhÃreïaikavi«ayatayaikavÃkyatÃyà जातेष्टिवाक्य इवेह प्रतीतेस्तव्ययुक्तवाक्यानां यागत्रयविधायत्वे vÃkyabhedÃpattyà तद्भङ्गापत्तिरिति #<-------- वाच्यम्;># अजामित्वस्य प्रत्येकमुपसंहारेण तदनुरोधादुपक्रमस्यापि प्रत्येकमनुषङ्गावगतेः भिन्नवाक्यत्वस्यैव युक्तत्वात्, anyathà जातेष्टिवत् सकृदेवान्ते तदापत्तौ प्रत्येकं तदनुपपत्तेः । अतो यद्यपि तव्यप्रत्ययेन विष्ण्वादीनां प्राधान्यं प्रतीयते; तथापि तेषां भूतभाव्युपयोगाभावेन तदनुपपत्तेः saktvakaraïatvÃdilak«aïayà गुणत्वोपपत्तेः तत्तद्देवतोपांशुत्वविशिष्टयागानां विधानं तेषु नानुपपन्नम् । अन्तरावाक्यस्थयजिपदन्तु तेषामेव यागानामनुवादकम्, उपांशुयाजपदमपि तेषामेवाव्युत्पन्नंसामानाधिकरण्येन नामधेयम्, नतु यौगिकम् । तथात्वे "चजोः कुघिण्यतोरित्यनेन जकारान्तस्य धातोर्घिण्यतोः प्रत्यययोः कुत्वविधानेनोपांशुयाग इति रूपापत्तेः । अत एव अन्तरावाक्ये उपांशुत्वगुणत्वे नैव विधानम्, अपित्वन्तराकालमात्रं यज्युपात्तयागत्रयोद्देशेन विधीयते । नच antarÃvidhinà जामितोपक्रमस्य व्यवधानान्नानुषङ्गो युक्तः; समुदायस्तुत्यर्थमत्रापि अन्वयेनाव्यवधानोपपत्तेः । ## तैत्तरीयशाखायामन्तरालवाक्येप्यजामित्वायेति पाठाज्जामितोपक्रमस्तन्मात्रविषय एव, विष्ण्वादिवाक्येषु अजामित्वायेत्येतावन्मात्रमेव अजामित्वसंपादकान्तरालकालविधानलब्धाजामित्वसंपादकतया- नुवादो यागस्तुत्यर्थ एव । एवञ्च शाखाभेदेन क्रमाम्नातानां वैष्णवप्राजापत्त्याग्नीषोमीययाज्यानुवाक्यायुगलानां लिङ्गदेव तद्यागाङ्गत्वोपपत्तेर्न देवताविधिकल्पकत्वमिति लाघवम् । नच अन्तरावाक्ये ऽपि यागान्तरविधिः शङ्क्यः; भेदकप्रमाणाभावात्, तत्तद्याज्यानां तत्तद्यागाङ्गत्वेनेह मान्त्रवर्णिकदेवताकल्पनानुपपत्त्यारूपत्वाच्च तदनापत्तेः । अतो युक्तं विष्ण्वादिवाक्ये यागत्रयविधानमुपांशुवाक्ये यजतीति समुदायानुवाद इति भावः ॥ (## ## --------- तत्प्रयोजनमिति ॥ .##------------ त्रयाणामिति ॥ ## #<"तावब्रूतामिति वाक्ये अग्नीषोमपदोपादानात् तदुपात्तयोरग्नीषोमयोरुपलक्षणत्वेन विशेषणत्वेन वान्वयादग्नीषोमदेवत्यविजातीययागस्यैव पौर्णमासीकालोद्देशेनोपादानाद्विद्वद्वाक्यफलवाक्ययोः तस्यैव ग्रहणात् फलसंबन्धोपपत्त्येतरयोरङ्गत्वस्यैवापत्तिः । सतित्वे तस्मिन् समुदायानुवादे त्रयाणामुपांशुयागसंज्ञकत्वावगतेरुपांशु पौर्णमास्यामित्यत्र नामैकदेशेन कालसंबन्धात् त्रयाणां तत्सिद्धिः । नहि तदाग्नीषोमीयपदमुपलक्षणं विशेषणं và भवितुमर्हति; samudÃyÃnuvÃdavaiyarthyÃpattyà वैश्वदेवपदवदेव विष्ण्वादिदेवतोपलक्षणत्वात् । अतस्त्रयाणां फलसंबन्धसिद्धिः प्रयोजनमित्यर्थः >#॥ (प्रत्येकमजामित्वोपसंहारस्य विष्ण्वादिदेवतासु प्रत्येकं तत्करणशक्तिप्रदर्शनार्थत्वेनोपपत्त्यैकवाक्यतयोपांशुवाक्य एव यागविधिः विष्णादिवाक्यं त्वर्थवाद इति सिद्धान्तोपक्रमः) प्रत्येकमजामित्वोपसंहारस्य विष्ण्वादिदेवतासु प्रत्येकमजामीकरणशक्तिप्रदर्शनमुखेन तज्जन्ययागस्तुतिपरतयैकवाक्यत्वे 'pyupapattervaiÓvÃnaravÃkyanyÃyenopakramopasaæhÃrasyaikavi«ayatayà प्रतीयमानैकवाक्यतात्यागेनानुषङ्गेण bhinnavÃkyatÃyà अयुक्तत्वात् तव्यप्रत्यये विधौ लक्षणापत्तेः "upÃæÓuyÃjamantarà yajatÅ"tyatraivÃprÃptÃrthatvena leÂtvakalpanayà यागविधानं युक्तम्, नतु तव्योपात्तवाक्येषु वाक्यभेदापत्तेरर्थवादत्वस्यैव न्याय्यत्वादित्यभिप्रेत्य सिद्धान्तमाह #<------- उपक्रमेति >#॥ एवञ्च puro¬ÃÓanairantaryÃpÃditÃyà jÃmitÃyà antarÃlakÃlasaæbandhinà विधेयेन निवृत्तिप्रतीतेत्यत्रान्तरालरूपगुणोपबन्धस्तत्रैव कर्मचोदनाप्रतीतेरन्तरावाक्य एव कर्मचोदनेत्यर्थः ॥ #<(mÃntravarïikavaikalpikavi«ïvÃdidevatÃprÃptyà विष्ण्वादिवाक्यार्थवादत्वेनाक्षेपः पूर्वशास्त्रप्रवृत्त्यान्तरालकालविधानेनोपांशयाजशब्दस्य यौगिकत्वेन चोपांशुविशिष्टस्यान्तराले विधानमित्यादिनिरूपणम्)># अत एव ## ---------- शाखाभेदेनेति ## #<"इदं विष्णुः प्रतद्विष्णुरि" त्युभयमाम्नातम् /># athavà --------- ## #<"प्रजापते न त्वत् । स वेदस" इति युगलमाम्नातम् । तथैवं ऐतरेयके एवं तन्मध्ये># #<"अन्यं दिवो अग्नीषोमौ यो aghavÃmi"ti युगलमिति शाखाभेदेनाम्नातमित्यर्थः># विकल्पेनापीति ॥#< दृष्टार्थत्वात् देवतात्रयस्य विकल्पः । एवञ्च मान्त्रवर्णिकदेवताभेदे nÃrthavÃdasamarpitadevatÃvaiÓi«Âyakalpanayà विशिष्टविध्यङ्गीकारो युक्तः । अर्थवादत्वेनापि तदुपपत्तेः । नच जामितादोषापनयनार्थत्वेनान्तरालकाले ऽनुष्ठानस्य फलबलादेव># ## #<"छन्दसि d­«ÂÃnuvidhiri"ti सूत्रात् कथञ्चित् कुत्वाभावं k­tvà प्रतीयमानावयवार्थत्यागेनातिरिक्तशक्तिकल्पने प्रमाणाभावात् प्रोक्षणीशब्दवद्यौगिकमिति न दोष इत्यर्थः >#॥ (तावब्रूतामित्यस्य द्रव्यदैवतयागानां प्राप्तत्वात्तद्विधानासंभवेन विधिसरूपस्यापि य इष्ट्येतिवत्कालसंबन्धमात्रपरत्वम्, तस्य फलसंबन्धः फलमित्यादिनिरूपणम्) ## अन्तरावाक्यविहितयागस्येत्यर्थः । इदञ्च वचनं पुराकल्पसरूपार्थवादरूपमपि siddhavadanuvÃdÃnyathÃnupapattyà विधिकल्पने ऽपि न तावद्यागस्य विधायकम्; अन्तरावाक्येनैव प्राप्तत्वात् । नापि bhëyoktarÅtyÃgnÅ«omadevatÃvidhÃyakam; उभयोः कल्प्यत्वाविशेषे याज्यामन्त्रवर्णादेव प्राप्तेः । अत एव प्राप्तत्वान्नाज्यस्यापि; अतो ऽप्राप्तपौर्णमासीकालविधायकम् । अतश्च यागैकत्वपक्षे यागानुवादेन कालविधानात्तद्विशेषणस्य अग्नीषोमदेवत्यत्वस्यानुवाद्यगतत्वेनाविवक्षितत्वात् त्रितयदैवत्यस्यापि फलसंबन्धसिद्धिः । नह्यत्र काले कर्मण उपादेयत्वेन प्राप्तस्यापि प्रयोगविषयत्वेन विधानात् तद्विशेषणविवक्षाप्रसक्तिरस्ति; उत्पत्तिवाक्य एवान्तरालकालश्रवणेनोत्पत्तिवत् प्रयोगस्यापि प्राप्तत्वेन तद्विषयत्वेन विधानानुपपत्तेः । अतो य i«ÂhyetivatkÃlasaæbandhamÃtrakaraïÃddarÓapÆrïamÃsanÃmakatvasidhyà तत्सिद्धिरित्यर्थः ॥ (## नचेति ॥ ## वार्तिकदर्शनादिति ॥ अपिच ## #<"आज्यस्यैव नावुपांशु पौर्णमास्यां yajanni"ti प्रकृत्याम्नानात् पौर्णमास्यामेव विदधातीति गम्यत इति दशमान्त्याधिकरणवार्तिकदर्शनात् अस्यच स्वतन्त्रविध्युन्नायकत्वकल्पने प्रयोजनाभावात् upÃæÓuyÃjamantaretividhyekavÃkyatayà पौर्णमासीकालोपांशुत्वान्तरालकालविशिष्टयागभावनाविधि- प्रतीतेरुत्पत्तिशिष्टकालकत्वेनाग्नेयादिवदेव फलसंबन्धोपपत्तिरमावास्यायां तन्निवृत्तिश्च सिध्यतीत्यर्थः /># उत्पत्तिवाक्येनैवविधेयत्वादित्युक्त्याच -------- ## ## #<"विष्णुरुपांशु यष्टव्यः" इत्यादिज्ञापकबलादेव तन्निरासेनानुवादत्वं, तथोपांशुपदेनैव उपांशुत्वविध्युपपत्तेर्नोपांशुपदस्य गुणविधित्वम्, अपितु अव्युत्पन्नं तत्प्रख्यन्यायेन và नामधेयमित्यपि ध्येयम् । एवञ्च># #<"शिरो và एतद्यज्ञस्य क्रियते यदाग्नेयो हृदयमुपांशुयाजः पादावग्नीषोमीय" इत्यर्थवादे उपांशुयाजत्वावच्छेदेन प्रधानप्रायपाठो ऽप्युपपन्नो भवतीत्यभिप्रेत्य समुदायानुवादत्वनिरासमुपसंहरति>#----------- अतो नायमिति ॥ .## स्पष्टमिति ॥ ##॥ ॥ इति चतुर्थमुपांशुयाजाधिकरणम् ॥ #<------------------># #<(5 अधिकरणम् । ) (a.2 पा.2 अधि.5)># तत्रैव "ÃghÃramÃghÃrayatÅ"ti श्रुते "अग्निहोत्रं जुहोती" त्यत्र च पूर्ववद्वाक्यभेदस्य दूषकत्वास्याभावात् "ऋजुमाघारयति" "सन्ततमाघारयति" "dadhnà जुहोति" "payasà जुहोती" त्यादिवाक्यविहितकर्मणां यथायोगं समुदायानुवादकत्वोपपत्तिः । दध्यादिवाक्यानां निर्व्यापारे गुणमात्रे विध्यन्वयासंभवेनावश्यं गुणविशिष्टकर्मविधायकत्वात् । अतश्च रूपाभावाद्भेदकप्रमाणाभावाच्चाग्निहोत्रवाक्ये आघारवाक्ये và न कर्मान्तरम्, अपितु तेषामेव समुदायसिद्ध्यर्थमनुवादः । तत्प्रयोजनञ्च सर्वेषामेवाग्निहोत्रसंज्ञकत्वेन फलसंबन्धसिद्धिः, itarathà अग्निदेवत्यहोमस्यैव तदापत्तिः । आघारवाक्ये समुदायानुवादप्रयोजनं तु कौस्तुभे द्रष्टव्यम् । नच दध्यादिहोमेषु देवताद्यभावः; समुदायानुवादबलेनैकप्रयोगविधिपरिग्रहावगतेः सकृदनुष्ठानेनाग्न्यादिहोमाङ्गभूतदेवतायाः प्रसङ्गेन दध्यादिहोमोपकारकत्वोपपत्तेरिति प्राप्ते ---------- ## ॥ इति पञ्चममाघाराग्निहोत्राधिकरणम् ॥ #<># (पूर्वाधिकरणेन प्रत्युदाहरणसङ्गतेः प्रकरणसङ्गतेश्चोपपादनम्) पूर्वाधिकरणे तव्यप्रत्ययस्य विधायकात्वाभावात् वाक्यभेदापत्तेःस्तुतेश्च प्रतीतेर्युक्तमर्थवादत्वम्, इहतु दध्यादिवाक्यानां dadhyÃdiguïÃprÃpteranuvÃdatvenÃrthavÃdatayaikavÃkyatvÃnupapatterbhinnavÃkyatayà सिद्धान्ते ऽपि विधित्वस्याङ्गीकारात् शुद्धगुणविधेश्च वक्ष्यमाणरीत्यासंभवेन विशिष्टकर्मविध्यवश्यंभावेन युक्तस्समुदायानुवादः इति पूर्वपक्षोत्थानात् प्रत्युदाहरणरूपामनन्तरसङ्गतिं कर्मभेदाभेदफलकत्वाच्च प्रकृतसङ्गतिं च सूचयन् उदाहरणपूर्वकं पूर्वपक्षमाह #<--------- तत्रैवेति >#॥ आघारवाक्यस्य समुदायानुवादत्वे । अपि तदनन्तरपठितोर्ध्वादिवाक्यविहितयागानामेव समुदायानुवादेन ततः pÆrvamagnisaæmÃrgavidhinà व्यवधानेन पाठः, तत्रैवाघारवाक्यविहिताघारस्यापीति सूचयितुं प्रकरणानुप्रवेशद्योतकं तत्रैवेत्युक्तम् । पूर्ववदित्यनेन पूर्वोक्तसङ्गतिः sÆcità ॥ #<(bhÃvanÃyà व्यापारविषयत्वेन दध्यादिवाक्ये ऽपि व्यापारविध्यवश्यंभावे># दध्यादीनामुत्पत्त्यन्वयिगुणत्वेन विहितविधानायोगात् कर्मभेदावश्यंभावे ऽग्निहोत्रवाक्ये समुदायानुवादत्वमेवेत्यादिनिरूपणम्) ##॥ विधेश्चेतनप्रवर्तनारूपत्वात् तस्याश्च प्रवृत्त्यनुकूलव्यापारत्वेन dhÃtvarthÃvacchinnabhÃvanÃvi«ayatvasyaikapadopÃttatvapratyÃsattyà कॢप्तस्य त्यागायोगात् व्यापारानात्मकगुणे विध्यसंभवाद्विशिष्टविध्यावश्यकत्वे विहितस्य पुनर्विध्यसंभवेनाभ्यासात् भेदः । नच विहितस्यापि फलनिमित्तादिसंबन्धवत् दध्यादिसंबन्धेन पुनर्विधानोपपत्तेरन्यपरत्वम्; स्वत उत्पन्नस्यापि फलादिसंबन्धे विनियोगस्य विध्युपपत्तावपि द्रव्यादिसंबन्धे उत्पत्त्यन्वयिगुणत्वेनोत्पत्तेरावश्यकत्वेन प्राप्तायाः पुनर्विधानानुपपत्तेर्भेदस्यावश्यकत्वात् । अतो दध्यादिवाक्येषु "यदग्नये च प्रजापतये च" "अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा" इत्यादिवाक्येषु च स्वरूपवत्सु सर्वत्र guïÃdabhyÃsÃdvà कर्मभेदः । नह्यग्निहोत्रादिवाक्येष्वनुपात्तरूपेषु कर्मविधिः; वाक्यान्तरेणापिरूपालाभाच्च । नच -------- एवं दध्यादिहोमेषु स्ववाक्यतो ऽग्न्यादिहोमेषु चाक्षेपेण द्रव्यस्य प्राप्तावपि स्ववाक्ये देवताभावात् वाक्यान्तरोपात्तदेवतामात्रविधेस्तवानिष्टत्वादाक्षेपेण devatÃyà अप्राप्तेः कथं रूपवत्त्वं ? इति -------- वाच्यम्; एकफलसाधनानामेषामेकप्रयोगविधिपरिग्रहेण सान्नाय्यवत्सकृदनुष्ठानोपपत्तेर्हेमान्तरेष्वप्यपेक्षितानां द्रव्यदेवतादीनां prasaÇgenopakÃrakatvopapattyà तत्संभवात् । अनिरुक्तो वै प्रजापतिरनिर्दिष्टद्रव्यके आज्यमितिसामान्यवचनाभ्यां यथापेक्षितद्रव्यदेवतोपपत्तेश्च । नहि रूपवत्ताज्ञानं विधेयताज्ञानं प्रति कारणम्; अयोग्यतानिश्चयाभावमात्रेणैव योग्यतायाः ज्ञानाभावे ऽपि श्रुतशब्दात् शाब्दबोधस्यानुभविकत्वात् तज्ज्ञानस्य कारणत्वानुपपत्तेः । अतो ऽरूपवत्तानिश्चयाभावमात्रेण विधेयत्वोपपत्तेरेकतररूपान्वयमात्रेणापि चेतरकर्मव्यतिरिक्तत्वसिद्धेरनुष्ठानकाले तदपेक्षायां pÆrvoktarÅtyà तदुपपत्तिः । अग्निहोत्रवाक्येतु यद्यपि अग्निप्रजापतिभ्यां तत्संभवति; तथापि समुदायानुवादत्वेनाप्युपपत्तावदृष्टभेदापादककर्मान्तराङ्गी- कारस्यायुक्तत्वमिति भावः ॥ (## ## ----------- तत्प्रयोजनमिति ॥ #<.॥ एवमूर्ध्वादिवाक्येष्वप्यूर्ध्वत्वादिगुणैरेव द्रव्यदेवतारूपैरुपांशुत्वेन उपांशुयाजस्येव कर्मपरिच्छेदसंभवात् तत्तद्गुणविशिष्टयागानां चतुर्गृहीताज्यद्रव्यकाणामाघारयतीत्ययं समुदायानुवादस्तत्प्रयोजनं यत्तावद्वार्तिके># #<"इन्द्र Ærddhvà अध्वर ityaghÃramÃghÃrayatÅ"ti मन्त्रविधावाघारैकत्वसिद्धिरित्युक्तम् । तदूर्ध्वमाघारयतीत्यत्रैव मन्त्रविधावपि मन्त्रविशिष्टाघाराणां मन्त्रवर्णकल्पितेन्द्रदेवताकाघारेण सह प्रयोगविध्यवगतयौगपद्यसिद्धिद्वारेन्द्रदेवताकत्वसिद्धिपूर्वकयागरूपतासिद्धिरिन्द्रदेवताकाघारेण यौगपद्यसिद्धिमात्रं và प्रयोजनं कौस्तुभे द्रष्टव्यमित्यर्थः >#॥ (अग्निहोत्रवाक्यसार्थक्यार्थं पञ्चमविधिप्रकारानेकादृष्टल्कपनादिगौरवपरिहारार्थं च dadhnà जुहोतीत्यादीनां प्राप्ताप्राप्तविवेकेन गुणमात्रविषयत्वेनाग्निहोत्रवाक्य एव होमविधिरिति सिद्धान्तोपपादनम्) अग्निहोत्रादिवाक्य एव कर्मविधिः, anyathà वैयर्थ्यापत्तेः, ## समुदायानुवादकत्वेनार्थवत्तेति #<--------- वाच्यम्;># दध्यादिवाक्येषु अनेकेषु विशिष्टविध्याश्रयणे पञ्चमविधिप्रकारापत्तेरनेकादृष्टकल्पनायाश्च कर्मविध्ययोगेन समुदायानुवादासंभवादित्यभिप्रेत्य सिद्धान्तमाह #<--------- सर्वत्रेति >#॥ यद्यपि गुणस्य साक्षात् paraæparayà và विध्यन्वयः; तथापि गुणस्य kÃrakatayà भावनायां प्रकारत्वेनान्वयात् प्रथमतस्तादृशगुणविशिष्टधात्वर्थावच्छिन्नभावनाविधायकस्यापि विधेः प्राप्ताप्राप्तविवेकेन फलतोगुणविषयत्वात् prÃptÃyà अपि धात्वर्थावच्छिन्नभावनायाः गुणविशिष्टत्वेन पुनर्विधाने ऽपि विशेष्यांशे ऽज्ञातज्ञापनफलाभावे ऽपि विशेषणांशे तत्करणेन विधिसार्थक्योपपत्तेः संभवत्येव तृतीयविधिप्रकारेण गुणांशे ऽपि विधिरित्यभिप्रेत्याह #<-----------># होमकर्मकेति ॥ ##॥ (षड्विधिप्रकाराश्रयणस्य सर्वत्र विशिष्टविधावपि न विरोधः वार्तिकाविरोधश्च) ## सर्वत्रैव विशिष्टभावनाविधानेन विधेरेकरूपत्वे सति षड्विधत्वमुद्भिदधिकरणे कथं प्रतिपादितमित्यत आह #<-------- अत एवेति । तेषां चेति >#॥ अनेकविशेषणविधिकल्पनाकृतगौरवतदभावकृतलाघवाभ्यां प्राबल्यं पूर्वपूर्वस्योत्तरोत्तरस्य च दौर्बल्यमुक्तम् । येतु प्रातिपदिकार्थधात्वर्थयोः परस्परान्वयेन bhÃvanÃnairapek«yeïaivëÂau विधिप्रकारानुपपादयन्ति, तेषां निरासश्च vÃritakak­tà कृतः, नत्वस्मदुपपादितरीत्योक्तषड्विधप्रकारस्येत्यर्थः ॥ #<(विद्वद्वाक्येन विहिते ऽपि कर्मणि आग्नेयवाक्येन विशिष्टविधिशङ्कातन्निरासौ प्रासङ्गिकौ)># ##॥ (दध्यादिवाक्येषु केवलगुणविधित्वे ऽपि यदग्नयेचेतिवाक्ययोरनेकगुणविधाने वाक्यभेदात् अग्नेयवाक्य इव चतुर्णां कर्मणां विधानास्यावश्यकत्वेनाग्निहोत्रवाक्यतदनुवादत्वशङ्कापरिहारौ) ## दध्यादिवाक्येषु तृतीयविधिप्रकाराश्रयणेन कर्मविधीनामभावात् समुदायानुवादत्वासंभवे ऽपि "यदग्नयेचेति वाक्ययोः प्राप्तकर्मानुवादेनानेकगुणविध्यसंभवे कर्मान्तरविधानस्यावश्यकत्वे उत्पत्तिवाक्यशिष्टदेवतासमुच्चयानुरोधेनाग्नेयवदेकस्मिन्वाक्ये कर्मद्वयविध्यवगतेश्चतुर्णां कर्मणां "अग्निहोत्रं juhotÅ"ti समुदायानुवादो भविष्यति #<-------- इति चेत् -------न;># तत्रापि मन्त्रवर्णत एवाग्न्यादिप्राप्तेस्तत्समुच्चितप्रजापतिमात्रविधानेन वाक्यभेदाप्रसक्तेस्तत्प्रख्याधिकरणे उक्तत्वेन karmÃntaravidhyaprasaktyà तृतीयविधिप्रकारोपपत्तेरित्यभिप्रेत्य समुदायानुवादत्वनिरासमुपसंहरन्नग्निहोत्रादिवाक्य एव कर्मविधिमुपपादयति #<-------- अतश्चेति >#॥ (अग्निहोत्राघारवाक्ययोः पूर्वोत्तरपक्षप्रयोजननिरूपणम्) ##॥ अग्निहोत्रवाक्ये समुदायानुवादपूर्वपक्षे दध्यादिदशद्रव्याणि सान्नाय्यवत्सहोपादाय संप्रतिपन्नदेवताकत्वात् सकृद्धोम इति दध्यादिसमुच्चयः । सिद्धान्त एकस्मिन्नेवाग्निहोत्रकर्मणि तेषां विकल्प इत्यर्थः । एतच्चाघारवाक्ये ऽपि पूर्वोत्तरपक्षप्रयोजनस्याप्युपलक्षणम् । तच्च पूर्वपक्षे ऊर्द्ध्वत्वादीनां मध्ये यस्यैव दैवादन्तरायस्तदोर्ध्वत्वैकाभिव्यङ्ग्यजात्यवच्छिन्नस्यानिष्पत्तेः पुनस्तत्कर्मणि आवृत्तिः । सिद्धान्तेतु कर्मभेदाभावात् गुणानुरोधेन प्रधानावृत्तेरन्याय्यत्वान्नावृत्तिः, किन्तु गुणलोपनिमित्तप्रायश्चित्तमात्रमिति ज्ञेययम् ॥ इति पञ्चममाघाराग्निहोत्राधिकरणम् ॥ #<------------------># #<(6 अधिकरणम् । ) (a.2 पा.2 अधि.6)># द्रव्यसंयोगात् ॥ #<"अग्नीषोमीयं पशुमालभेते" ति श्रुतम् । तथा># #<"सोमेन यजेते" ति च । तत्राऽद्यविधिप्रकारस्यासंभवान्न पूर्ववत्कर्मविधित्वम्, अपितु समुदायानुवादत्वमेव;># कर्मप्राप्तिस्तु पशौ #<"हृदयस्याग्रे ऽवद्यति अथ जिह्वाया" इत्यादिभिः उत्पत्तिशिष्टपशुसाध्ये यागे हृदयादीनां साधनत्वानुपपत्तेर्न तदुद्देशेनावदानाख्यसंस्कारविधिः । अतो विहितानां हृदयाद्यवदानानां पशुप्रभवद्रव्यवृत्त्यवदानत्वसादृश्यात्सान्नाय्यावदानप्रकृतिकत्वावगतेः सान्नाय्यवदेव># हृदयादीनां यागसाधनत्वस्य pÆtÅkavadanumÃnÃdyÃvaddh­dayÃdiyÃgà एव विधीयन्ते तांश्च lak«aïayà Ãlabhatinà अनूद्याग्नीषोमौ devatà विधीयते । पशुपदञ्च हृदयादीनां छागप्रकृतिकत्वस्य mantravarïaprÃptatvÃllak«aïayà हृदयादिपरम् । ## sarvathà पशुपदं समुदायानुवादः । ## #<"ऐन्द्रवायवं गृह्णाति" "मैत्रावरुणं गृह्णाती" त्यादिवाक्यैर्द्रव्यदेवतासंबन्धानुमितयागविधानम्; ग्रहणे देवतान्वयानुपपत्तेः । द्रव्यं># #<"cÃïvyà dhÃrayà g­hïÃtÅ"ti प्रकृतं धारासपर्य द्रवं तद्धितोपात्तम् । सोमवाक्ये तु तत्प्रकृतित्वेन somalatà - विधिर्व्रीहिविधिवत् >#॥ "सोममभिषुणोती" त्यादिसंस्कारविध्यन्यथानुपपत्त्यैव và "अध्वर्युं वृणीत" इतिवत्सोमप्राप्तेः सोमपदं नामधेयम् । sarvathà यजिः समुदायानुवादः । तत्प्रयोजनं चास्मिन्पक्षे सोमद्रव्यकयागमात्रानुवादादस्तुतशस्त्राणामपि फलसंबन्धः । ज्योतिष्टोमपदञ्च वैश्वदेववद्गौणम् । समुदायानुवादाभावे हि तद्वशात् सस्तुतशस्त्राणामेव यागानां फलसंबन्धापत्तिः तेषामेव ज्योतीरूपस्तोमसंबन्धात्पत्तिः । सिद्धान्ते तु यागस्यैकत्वात्फलवाक्यस्थयजिनाभ्यासलक्षणापत्तेर्विजातीययागत्वावच्छिन्नस्यैव फलसंबन्धः । ज्योतिष्टोमपदे बहुव्रीह्यर्थस्तु स्वसंबन्ध्यभ्यासघटितसमुदायाश्रयत्वरूपः । अतः समुदायानुवादावेव ताविति प्राप्ते ---------- ## सोमे ऽपि नैन्द्रवायवादिवाक्यैर्यागविधिः गौरवात्, किन्तु देवताविशिष्टग्रहणस्यैव तद्धितोपात्तद्रव्योद्देशेन विधिः । संभवति च देवतात्वस्य निरूपकतासंबन्धेन ग्रहणवैशिष्ट्यायोगे ऽपि ग्रहणकालीनोच्चारणकर्मीभूतवृत्तित्वसंबन्धेन ग्रहणे वैशिष्ट्यम् । अतश्च देवतायाः grahaïÃÇgabhÆtÃyà अपि यागापेक्षायां सोमवाक्यविहितयागस्यैव देवतापेक्षस्योपपादकत्वमात्रकल्पनाल्लाघवम्, सोमपदन्तु saæskÃravidhyanyathÃnupapattyà संभवत्प्राप्तिकत्वे ऽपि सक्तुव्यावृत्तिफलकसोमनियमार्थं न विरुध्यते । yathà चैवं सति ग्रहणानां समुच्चयो यागस्य च pratigrahaïamÃv­ttistathà सर्वं कौस्तुभ एव निरूपितम् । प्रयोजनं पशुविकारे हृदयादियागान्यतमप्रकृतिकत्वान्नैकादशावदानगणप्राप्तिः पूर्वपक्षे, सिद्धान्ते तु सेति द्रष्टव्यम् । सोमे चाव्यक्तत्वसिद्धिरेव ॥ 6 ॥ ##॥ #<(पूर्वाधिकरणेन प्रत्युदाहरणसङ्गतिनिरूपणम्)># ## ----------- अग्नीषोमीयमिति ॥ (## ## #<"लक्षणहेत्वोः क्रियायाः" इत्यत्र ध्यन्तस्य># ## ##॥ (अग्नीषोमीयवाक्ये प्रथमविधिप्रकारासंभवात् हृदयादीनामुत्पत्तिशिष्टगुणावरोधन्यायेन पशुयागे कथमप्युपयोगः) अग्निहोत्रवाक्ये शुद्धधात्वर्थविधानरूपाद्यप्रकारस्य संभवे ऽपीह द्रव्यदेवतोपादानेन विशिष्टविधेस्सिद्धान्तेप्याश्रयणात्तल्लाभेन कर्मविधित्वानुपपत्तेः समुदायानुवादत्वमेवेति पूर्वपक्षमाह --------- तत्रेति ॥ यद्यप्यग्नीषोमीयवाक्ये द्रव्यदेवतासंबन्धादाग्नेयवाक्य इव lak«aïayà यागविधानमुपपद्यते; तथापि तत्रोत्पत्तिशिष्टस्य पशोरवदानेन नाशापत्तेः श्रुतयागसाधनताबाधान्न हृदयादिवाक्यैस्तदीयद्रव्योद्देशेनावदान- संस्कारविधिसंभवः । द्वितीयानिर्दिष्टानां हृदयादीनामेव संस्कार्यत्वप्रतीतेश्च । navà हृदयादीनां भूतभाव्युपयोगरहितानां तद्विधिसंभवः । पश्ववरुद्धत्वेन सक्तूनामिवोपयोगकल्पनानुपपत्तेश्च । उपयोगकल्पने ऽपि वातिदेशादेव तत्प्राप्तेः पुनर्विधिवैयर्थ्याच्च । अतो हृदयाद्युद्देशेन विहितानामवदानानां संस्कारत्वाद्यागसाधनत्वानुमानेन तत्र कर्मप्रतीतिरित्यभिप्रेत्य पूर्वपक्षमुपपादयति #<----------- अत्र हीति पूतीकवदनुमानादिति //># (पूतीकवाक्ये सोमाभिषवस्येवात्र सान्नाय्यावदानप्रत्यभिज्ञानाद्यागकल्पनोपपत्तिः) yathà पूतीकानभिषुणुयादिति पूतीकसंस्काराभिषवविधेः यागसाधनत्वं विनानुपपद्यमानत्वेन पूतीकानां यागसाधनत्वानुमानं, तद्वदिहापीत्यर्थः । यद्यपि पूतीकेषु सोमाभिषवस्यैव प्रत्यभिज्ञायमानस्य पूतीकसंबन्धित्वेन विधानात्तस्य च यागीयद्रव्यसंस्कारकत्वदर्शनात् पूतीकानां यागीयत्वानुमाने ऽपीह सान्नाय्यावदानस्यैव यागीयद्रव्यसंस्कारकत्वेन कॢप्तस्यात्नाप्रत्यभिज्ञायमानत्वेन हृदयाद्युद्देशेन विधानायोगान्न तेषां यागीयत्वानुमानं सुकरम्; तथाप्यत्र प्रकरणान्तरन्यायेनावदानान्तरस्यैव विधानात्तस्यच प्राणिद्रव्यकावदानत्वसामान्यात् सान्नाय्यावदानप्रकृतित्वावगतेरतिदेशेन यागीयद्रव्यवृत्तित्वस्यापि प्राप्तेः प्रत्यवदानमवदेयद्रव्याणां yÃgasÃdhanatvakalpanayà यागभेदो ऽवगन्तव्य इत्येवमुपपादयितुं पशुप्रभवेत्याद्युक्तम् । अस्मिंश्च पक्षे samudÃyÃnuvÃdarÆpeïÃgnÅ«omavÃkyagatayajinà सर्वेषामनुवादाद्यागोद्देशेन देवताविधिरिति भावः ॥ (## ननु -------- ## -------- पशुपदं चेति ॥ ##॥ (अग्नीषोमीयवाक्यस्य पशुपदलक्षितहृदयादीनां devatÃsaæbandhabodhanadvÃrà कल्पिततावद्यागपरत्वमितिपक्षान्तरोपपादनेन पूर्वपक्षोपसंहारः) यागीयद्रव्यवृत्तित्वस्य सान्नाय्यावदानानङ्गत्वादतिदेशेन प्राप्त्यभावेन यागानुमानासंभवमभिप्रेत्य पक्षान्तरमाह #<-------- अथवेति >#॥ हृदयाद्युद्देशेनावदानान्येव विधीयन्ते, तेषां चोपयोगापेक्षायां पशुवाक्येन पशुपदलक्षितहृदयोद्देशेन देवताविधाने सति द्रव्यदेवतासंभवात् तत्रैवाग्नीषोमीयवाक्ये आघारयतीतिवत् यागकल्पनयोपयोगकल्पनेन yÃgà विधीयन्ते । आलभतिशक्यार्थस्त्वनुवाद इत्यर्थः । एवञ्च हृदयस्याग्रे ऽवद्यतीति क्रमदर्शनमेकादश वै पशोरवदानानीति समुच्चयदर्शनञ्चोपपद्यते । anyathà एकस्मिन् यागे हृदयादीनां विकल्पापत्तेस्तदनुपपत्तिरित्यभिप्रेत्य पशुपदस्य समुदायानुवादत्वमुपसंहरति #<---------- सर्वथेति >#॥ (पशुपदसमुदायानुवादत्वप्रयोजननिरूपणम्) अस्मिंश्च पक्षे अग्नीषोमवाक्य एव आघारयतीत्यत्रेव यागविधानादालभतिपदस्य समुदायानुवादत्वाभावात् पशुपदं समुदायानुवाद इत्युक्तम् । तत्प्रयोजनं प्रत्येकं हृदयादीनामुद्देशेन sÃhityÃvivak«ayà devatÃsaæbandhasiddhidvÃrà पश्चात् प्रत्येकं yÃgakalpanayà Ãlabhatinà lak«aïayà तेषां यागानां विधानसिद्धिरित्याशयः ॥ (## ## ##----------- तथेति ॥ ननु. ##---------- द्रव्यञ्चेति ॥ ## #<"सोमेन यजेते" त्यत्र यागविधौ तद्धितस्य द्रवद्रव्यवाचित्वात् तदुद्देशेन विधीयमानस्य गहणाख्यसंस्कारस्य लतोद्देशेन विधानानुपपत्तेर्द्रवद्रव्यस्य च भूतभाव्युपयोगासंभवेन विनियोगभङ्गस्यावश्यकत्वात् तेष्वेव विशिष्टयागविधानात् तत्तन्निर्दिश्यमानदेवतारूपगुणात् bhinnà एव yÃgà इत्यर्थः । किं तर्हि सोमेन यजेतेत्यनेन विधीयत इत्यपेक्षायामाह># ----------- सोमवाक्येत्विति ## ननु --------- ##॥ (सोमेन यजेतेत्यत्र सोमपदनामत्वेन पूर्वपक्षप्रकारान्तरम्) ## धाराशब्दस्य ससंबन्धिकत्वात् गृह्णातेश्च सकर्मकत्वात् pratisaæbandhyapek«ayà प्रकृतः पावनादिसंस्कारसंस्कृतः पूतभृदाहवनीयपात्रस्थः सोमरस एव तत्त्वेन संबध्यते । ततश्च somasaæskÃravidhyanyathÃnupapattyà "अध्वर्युं वृणीत" इतिवत् विनियोगेन सोमप्रकृतित्वस्यापि प्राप्तेरनुवाद एवात्र सोमशब्दो नामधेयमिति पक्षान्तरमाह #<----------- सोममिति >#॥ सोमवाक्ये विशिष्टकर्मान्तरविधिविधाने गौरवापत्तेस्तत्ताद्याज्यापुरोनुवाक्यानां च लिङ्गप्रकरणक्रमैरैन्द्रवायवादियागेष्वेव निवेशोपपत्तौ prakaraïamÃtreïÃÓrutavaikalpikadevatÃkalpitatvÃnupapattyà रूपालाभाच्चायुक्तत्वात् ऐन्द्रवायवादिवाक्यविहितानां यागानामेव तत्प्रख्यन्यायेन नामधेयं सोमपदम् । तत्र सत्यपि ज्योतिष्टोमनामान्तरे स एव यज्ञः पञ्चविध इत्यत्र पशुः सोम इति नामान्तरेणापि व्यवहारदर्शनात् न वैयर्थ्यमपीत्यर्थः ॥ एवं सोमपदस्य द्वय्यां गतौ पूर्वस्मिन् पक्षे सोमपदस्य विधेये ऽपि समर्पकत्वेन यजेस्समुदायानुवादत्वाभावात् उत्तरस्मिन् पक्षे समुदायानुवादत्वेन पक्षद्वयमपि निर्बाधमिति सर्वथापदेन सूचयन्नाह #<---------- सर्वथेति >#॥ (सोमपदनामत्वपक्षे संकल्पोल्लेखस्य स्पष्टत्वात् प्रयोजनान्तरनिरूपणम्) यजिपदस्य पक्षद्वये ऽपि अनुवादत्वे अनेकयागपरत्वात् तदभावे एकयागपरत्वात् प्रयोजनं स्पष्टत्वादुपेक्ष्य सोमपदस्य नामत्वे संकल्पोल्लेखादिप्रयोजने विद्यमाने ऽपि विभवात् प्रयोजनान्तरमप्याह #<---------- प्रयोजनञ्चेति ---------- वैश्वदेववदिति >#॥ प्राचीनप्रवणादिवाक्यगतवैश्वदेवपदवदित्यर्थः ॥ तद्वशादिति ॥ त्रिवृदादीनि ज्योतींषि stomà यस्येति व्युत्पत्तिसिद्धज्योतीरूपस्तोमवदर्थकज्योतिष्टोमनामवशादित्यर्थः ॥ सस्तुतशस्त्राणामिति ॥ तेच प्रातस्सवने ऐन्द्राग्नवैश्वदेवौ माध्यन्दिनसवने माहेन्द्रस्तृतीयो मरुत्वतीयश्च तृतीयसवने ÃgrayaïÃdityasÃvitravaiÓvadevà एकश्चमसाभ्यास इत्येवं द्रष्टव्याः । कथं तर्हि ज्योतिष्टोमनामसत्व अस्तुतशस्त्राभ्यासानां तत्सिद्धिरित्यत आह #<----------- सिद्धान्तेत्विति >#॥ एवं च यागानामदृष्टार्थत्वेन समुच्चयाद्विभिन्नदेवताकानां kramÃpek«aïÃdà "श्विनो दशमो गृह्यते तं तृतीयं जुहोति दशैतानध्वर्युः प्रातः सवने ग्रहान् गृह्णाती" ति क्रमसमुच्चयदर्शनमुपपद्यते । anyathà यागैकत्वादङ्गभूतग्रहणानुरोधेन आवृत्त्यनुपपत्तेरनेकेषामपि ग्रहणानां यागीयद्रव्यसंस्कारार्थत्वेनैकार्थ्याद्विकल्पेन देवतानामपि विकल्पापत्तेस्तदनुपपत्तिरित्यभिप्रेत्य पूर्वपक्षमुपसंहरति #<------------ अत इति >#॥ (ऐन्द्रवायवं गृह्णातीत्यादीनां यागपरत्वे ऽपि आश्विनो दशमो गृह्यते इति ग्रहणक्रमाद्युपपत्तिवर्णनम्) यद्यपि यागक्रमसमुच्चयोपपत्तावपि पूर्वपक्षे g­hïÃtinà lak«aïayà यागानामेव विधानेन ग्रहणविध्यभावेन तेषां भेदाभावात् ग्रहणक्रमसमुच्चयदर्शनानुपपत्तिस्तदवस्था; तथापि दशमुष्टिपरिमितसोमरसस्य तथाभिषवपावनपूतभृदाहवनीयादिपात्राधारत्वादिसंस्कारसंस्कृतस्य तत्तद्यागाङ्गत्वेन विनियुक्तस्याल्पं जुहोतीति वचनेन चतुरवत्तोद्देशेन होमविधिवत् अल्पमुद्दिश्य होमाख्यसंस्कारविधानात् होमानुवादेन च ग्रहैर्जुहोति चमसैर्जुहोतीत्यादिवचनैर्जुह्वादिवत् karaïatayà पात्रकरणकहोमसंस्कार्यत्वानुपपत्तेरावश्यकं प्रतियागं ग्रहणभेद इति न दोषः ॥ अत्रच ग्रहेषु दशत्वसङ्ख्यैवंप्रकारेण j¤eyà ताण्ड्यब्राह्मणे अष्टमखण्डे बहिष्पवमानस्तोत्रावान्तरप्रकरणे नवाध्वर्युः प्रातस्सवने ग्रहान् गृह्णाति तानेव तत्पावयन्तीत्याम्नायते । tadbhëye श्रीविद्यारण्यगुरुभिः -------- उपांशुरन्तर्यामश्च वायव्यश्चैन्द्रवायवः ॥ ततश्च मैत्रावरुणः शुक्रो मन्थी तपः परः । तत आग्रयणो नाम ध्रुवो नवम इष्यत इति पूर्वाचार्यकृतसंग्रहश्लोकेन नवत्वमुपपादितम् । तदपेक्षयैव prav­ttayà आश्विनो दशमो गृह्यत इति Órutyà आश्विनस्य daÓamatvamuktamityÃÓvinÃntà दशग्रहास्तेषां च दशमत्वं prÃtassavanÃnu«ÂhÅyamÃnatvarÆpakopÃdhinà ज्ञेयम् ॥ ## yatprakÃÓakÃrairaindravÃyavamaitrÃvaruïaÓukramanthyatigrÃhyatrayatapokthyÃÓvinÃntà daÓagrahà इति व्याख्याय एषां धाराग्रहत्वरूपैकधर्मयोगात् दशत्वमित्युक्तं, तदश्विनां तादृशग्रहक्रमप्रदर्शनस्य vedabhëyakÃroktyà विरुद्धत्वात् बहिष्पवमानस्तोत्रानन्तरमनुष्ठीयमाने ऽपि आश्विनग्रहे धारातो ग्रहणस्य क्वाप्यनाम्नानेनाधाराग्रहत्वादयुक्तमित्युपेक्ष्यम् । ## वायव्यमपहायोक्थ्यग्रहेणाश्विनान्तानां दशग्रहत्वं सोमनाथेनोक्तमपि #<-------------- अपास्तम्;># अत एव याज्ञिकानां उपांश्वन्तर्यामवायवैन्द्रवायवमैत्रावरुणशुक्रमन्थ्यातिग्राह्यतपोक्थ्यमरुत्वतीयध्रुवाणामेव धाराग्रहत्वप्रसिद्धिः? परं मीमांसकानामिति विशेष इत्यलं विस्तरेण ॥ #<(अग्नीषोमीयवाक्ये पशुपदस्य हृदयादिपरत्वे लक्षणापत्तेः पशोः प्रकृतित्वेन विधाने वाक्यभेदापत्तेश्च विशिष्टविधानम्, हृदयवाक्ये yÃgÃnupasthityà हृदयाद्युद्देशेन संस्कारमात्रविधानम्, पशोः प्रकृतित्वेन विधानमिति sarvopapattyà सिद्धान्तः)># ##---------- पशुपद इति ## ------------ हृदयादिवाक्यैरिति ॥ ## ------------ पशोश्चेति ॥ #<(पशुदेवतासंबन्धो ऽपि प्रकृतित्वेनेति निरूपणम्)># करणत्वस्येति ॥ ## अत एव --------- ##॥ (अतिदेशप्राप्तस्याप्यवदानस्य पुनर्विधानं प्रत्येकावदानसिद्ध्यर्थमित्युपपादनम्) यद्यपि हृदयादीनां प्रदेयत्वरूपयागसाधनत्वलक्षणहविष्ट्वेन तत्संस्कारार्थस्य मध्यपूर्वार्धापादनकावदानस्यातिदेशेनैव प्राप्तेरेतद्विधिवैयर्थ्यम्; तथाप्यतिदेशप्राप्तस्यैव हृदयादिसंस्कारार्थत्वेन पुनर्विधानं नानुपपन्नम् । तत्प्रयोजनं च तेषां प्रत्येकं हविष्ट्वसिद्धिः । anyathà paÓorviÓasanavidhÃnÃdavayavadvÃrà साधनत्वावगतावपि अवयवानां प्रत्येकं साधनत्वानवगतेः अवयविनो व्यासज्यसर्वावयवनिष्ठत्वेन tatsÃdhanatvÃnupapattyà अवयवानामपि समुदितानामेव साधनत्वप्राप्तेः समुदितसंस्कारार्थत्वेन कॢप्तस्यैवातिदेशतः सन्निधावपि तस्य प्रत्येकं हृदयादिसंस्कारार्थत्वेन विधानात् पूतीकानामिव हृदयादीनामपि प्रत्येकं हविष्ट्वावगमात् प्रत्येकं मध्यपूर्वार्धावदानसिद्धिः । एवञ्चैकादशावदानसंस्कृतद्रव्यमात्रवृत्तिहविष्ट्वतात्पर्यसहकृतेन पशुशब्देनापि तावन्मात्रप्रकृतित्वेन पशुविधानमिति तदितरावयवानां अवदानपरिसङ्ख्याफलकयागसाधनत्वरूपहविष्ट्वपरिसङ्ख्यादिफलं लभ्यत इति kaustubhoktayuktyà प्रकृतावदानविधिवैयर्थ्यं परिहरति #<------------ अत एवेति //># (एकादशावदानानीत्यनेनैतरावयवपरिसङ्ख्यासिद्धिरिति न्यायसुधानिरासः) इत्यादीत्यादिपदेन यदत्र nyÃyasudhÃk­tà "एकादश वै पशोरवदानानि तानि dvirdviravadyatÅ"ti वाक्ये "एकादश वै" इत्यस्य पृथग्वाक्यत्वमङ्गीकृत्य तस्यैवेतरावयवपरिसङ्ख्यापरत्वमुक्तम्, तत्पञ्चावदानसंपादकत्रित्वबाधेन तद्द्वित्वविधायकस्य तानीत्यस्य विशेषसमर्पकत्वेनैवैकादश वै इत्यस्य तदेकवाक्यतोपपत्तौ परिसङ्ख्याफलकत्वाङ्गीकारेण भिन्नवाक्यत्वे प्रमाणाभावात् तस्यैव परिसङ्ख्याफलकत्वाङ्गीकारे हृदयादिवाक्यानां वैयर्थ्यस्य दुष्परिहरत्वात् अयुक्तमिति कौस्तुभोक्तविशेषान्तरस्य संग्रहः सूचितः ॥ #<(हृदयादीनां क्रमसमुच्चयदर्शनोपपत्तेर्दशमे वक्ष्यमाणत्वात् पशुवाक्ये तस्य शेषो नास्तीति सोमवाक्यसिद्धान्तोपक्रमः)># ## ---------- सोमे ऽपीति ॥ ##॥ (अर्थप्राप्तग्रहणानुवादेनैन्द्रवायवादिदेवातामात्रविधानं, देवताविशिष्टग्रहणविधानमिति वार्तिककृदुक्तं प्रौढिवादमात्रमिति प्रकाशकारमतनिरूपणम्) ## उपांशु गृह्णात्यन्तर्यामं गृह्णातीत्यत्रोपांश्वन्तर्यामादिपदानां नामधेयत्वेन विधेयान्तराभावेन vaiyarthyÃnupapattyà ग्रहणविधेस्तावदावश्यकत्वम् । ऐन्द्रवायवादिवाक्ये ऽपि प्राप्तग्रहणानुवादेन देवतासंबन्धस्येव ग्रहणे देवताविशिष्टरसरूपसंस्कार्यसंबन्धस्यापि विधाने वाक्यभेदापत्तेर्ग्रहणमात्रस्योद्देश्यत्वे प्राकरणिकयत्किञ्चिद्द्रव्यग्रहणे ऽपि तदापत्तेः सोमरसीयत्वेन विशेषणे viÓi«ÂoddeÓÃpattyà तद्विधेरावश्यकत्वमेव । अतो ऽन्यतः संभवत्प्राप्तिकत्वे ऽपि ततः पूर्वप्रवृत्त्यङ्गीकारेण विशिष्टग्रहणविधानं तद्धितोपात्तद्रव्यसंस्कारार्थमेतैर्वाक्यैः क्रियते । ऐन्द्रवायवमित्यादौ प्रकृत्यर्थभेदात् प्रत्ययार्थद्रव्यभेदः तावच्छब्दान्तरन्यायादेव सिद्ध इति तत्तद्वाक्ये तत्तद्द्रव्योद्देशेन विशिष्टतद्विधानं नायुक्तम् । तत्प्रयोजनञ्च देवतांशे प्रत्ययार्थद्रव्यभेदस्य ग्रहणाङ्गत्वस्यच सिध्यैतस्याव्यक्तत्वसिद्धिः । एतद्विध्यभावेहि याज्यापुरोगादिमन्त्राम्नानाद्यागाङ्गभूतानामेव देवतानां निर्वाप इव ग्रहणे तत्तन्मन्त्रवर्णादुपकारकतामात्रं स्यात्, सतित्वस्मिन् प्रत्यक्षविधौ ग्रहणाङ्गत्वप्रतीतेः याग एवोपकारकतामात्रावसायाद्याज्यादिमन्त्राणामपि tadakalpakatayà यागस्याव्यक्तत्वसिध्योद्भिदादीनां तद्विकृतित्वं लभ्यते । ग्रहणांशेतु dravyasaæskÃrakatayà d­«ÂavidhayÃr'thata÷ प्राप्तस्यापि स्वतन्त्रादृष्टार्थत्वलाभः । ग्रहणविधीनां प्रयोजनापेक्षायां प्रयोजनान्तरासंभवे प्रयाजादिवत् आरादुपकारकत्वकल्पने ऽपि न दोषः । अत एव तत्तद्देवतावरुद्धग्रहणानां गुणात् भेदे सति विधेः पुनः श्रुतिबलाददृष्टस्यैव प्रयोजकतास्वीकारेण प्रयोजकीभूतादृष्टानुरोधेन तत्तद्देवत्यानां ग्रहणानां प्रयाजानुयाजवत् समुच्चयावगतेस्तदनुरोधेन ग्राह्यद्रव्याणामपि समुच्चयाद्विभिन्नदेवताकद्रव्यभेदबलेन यागावृत्तिसिद्धेः क्रमसमुच्चयदर्शनस्याप्युपपत्तिः ॥ ## अवयवशो ग्रहणेन ग्राह्यभेदात् ग्रहणाभ्यासोपपत्तिर्भेदेन गृहीतस्यैकीकरणे न यागाभ्याससिद्धिरिति तद्विषयक्रमसमुच्चयदर्शनानुपपत्तिः ##भेदेन (?) गृहीतस्यैकीकरणायोगात् भेदावस्थितस्यैव यागनिष्पादकत्वावगतेर्यागाभ्यासंच vinà भेदेन गृहीतस्य तत्साधनत्वासंभवेन यागाभ्यासस्यावश्यकत्वेन तदुपपत्तेः ॥ #<(देवताविशिष्टग्रहणस्य सोमरससंस्कारार्थत्वेन विधाने एकप्रसरताभङ्गनिरासः विशिष्टविध्युपपादनं च)># ## #<"सृष्टीरुपदधाती" त्यत्र मन्त्रविशिष्टोपधानविधेरिष्टकासंस्कारार्थत्वेन स्वयमेवाङ्गीकृतत्वात् तेन न्यायेनेहापि तस्यादोषत्वादयुक्तमिति व्यक्तं कौस्तुभे /># एतेन ---------- ## ---------परास्तम्; ##॥ (ग्रहणे देवतान्वयानुपपत्तिपरिहारः ऐन्द्रवायववाक्ये यागकल्पनानिरासश्च) ग्रहणे देवतान्वयानुपपत्तिं परिहरति #<--------- संभवति चेति । कर्मीभूतेति >#॥ तच्च देवतावाचकं पदं तद्वृत्तित्वसंबन्धेनेत्यर्थः । देवतापेक्षस्येति ॥ सोमयागस्य devatÃpek«Ãyà ग्रहणाङ्गभूतदेवताभिः प्रसङ्गेनैवोपकारलाभेन शान्तेस्तस्यैवोपपादकत्वमित्यर्थः । ## यागापेक्षायां आग्नेयवाक्य इव यत्रापेक्षा तत्रैव यागकल्पनं न्याय्यम्, नतु वाक्यान्तर इति ग्रहणवाक्येष्वेव यागविधानं युक्तमिति #<-------- निरस्तम्;># आग्नेयवाक्ये पुरुषव्यापाराश्रवणेनापर्यवसानात् तत्र यागकल्पनोपपत्तावपि इह ग्रहणरूपपुरुषव्यापारश्रवणेन पर्यवसाने सत्यभिहितद्रव्यदेवतासंबन्धनिर्वाहकमात्रापेक्षायां सोमवाक्य एव Órutyà विहितयागस्य तन्निर्वाहकत्वोपपत्तेरश्रुतयागविधानकल्पनस्यान्याय्यत्वात् /#< संस्कारविध्यन्यथेति >#॥ (प्रदेयत्वेन प्रकृतित्वेन và सोमस्य प्राप्तत्वात् सोमेन यजेतेत्यत्र सोमपदं नामधेयमित्याशङ्कानुवादः) ## नह्यत्र सोमस्य प्रदेयत्वेन विधिर्युक्तः; संस्कारविधिवैयर्थ्यापत्तेः । नापि प्रकृतित्वेन; तस्य संस्कारविध्यन्यथानुपपत्त्यापि सिद्धेः । ग्रहणवाक्ये तावत् तद्धितोपात्तद्रव्यस्य ग्रहणसंस्कृतस्य विनियोगापेक्षायां देवतासंबन्धान्यथानुपपत्त्यवगततत्तद्यागाभ्यासेषु प्रदेयत्वेन विनियोगकल्पनं नानुपपन्नम् । सर्वनामार्थकस्य तद्धितस्य द्रव्यविशेषतात्पर्यग्राहकापेक्षायां sannidhÃnadvÃrà वाक्यप्रमितद्रवद्रव्यविषयत्वसिद्धिः । तत्रहि तत्तद्वाक्यप्राप्तग्रहणविशेषानुवादेन धारामात्रविधानम् । अल्पपरिमाणेषु पात्रेषु sthÆlayà dhÃrayà ग्रहणे कृते पात्राद्बहिरपि पातापत्तेरणुत्वस्य प्राप्तत्वान्नाणुत्वस्यापि विधानम् । धारायाश्च प्रतिसंबन्ध्यपेक्षायां गृह्णातेश्च कर्माकाङ्क्षायामुत्तरार्धादिवत् स्वतन्त्रजलादिप्रतिसंबन्ध्याक्षेपकत्वानुपपत्तेः प्रकृतसोमं पावयतीत्यादिवाक्यप्रमितसोमप्रकृतिकद्रवद्रव्यविषयकत्वसि द्धिः । पावनवाक्ये सोमपदस्य लतापरत्वासंभवेन lak«aïayà लतासंबन्धिरसपरत्वात् । एवञ्च saæskÃravidhyanyathÃnupapattyà सोमप्रकृतित्वस्यापि prÃptirnÃnupapannà / ## सत्यपि सन्निधाने dhÃrÃyà द्रवद्रव्यमात्रसाधारणत्वात् सोमरसविषयत्वनियमे प्रमाणाभावे सति सोमस्याप्राप्तिरिति शास्त्रदीपिकोक्तं #<---------- अपास्तम्; ------------ इति //># (saæskÃravidhyanyathÃnupapattyà सक्तूनामपि prÃptyà तद्व्यावृत्तिफलनियमविधित्वोपपादनम्) ##॥ saæskÃravidhyanyathÃnupapattyà सोमवत् सक्तूनामपि viniyogakalpanayà विकल्पेन प्राप्त्यापत्तेः पक्षप्राप्तसक्तुव्यावृत्तिफलकनियमार्थं सोमविधानम् । ततश्चोत्पत्तिशिष्टसोमावरोधात् saæskÃravidhyanyathÃnupapattyà सक्तूनां तत्र विनियोगकल्पनासंभवान्न विकल्पप्रसक्तिरित्यर्थः । ##॥ सिद्धान्ते यागैकत्वे सतीत्यर्थः /#< कौस्तुभ एवेति >#॥ व्याख्यातपूर्वमेतत् ॥ #<(सोमवाक्यसिद्धान्तप्रयोजनम्)># सोमे चेति ॥#< ऐन्द्रवायववाक्यैश्च यागविधावैन्द्रवायवेन यजेतेतिवचनव्यक्त्यापत्तेर्ज्योतिष्टोमस्यापि स्वार्थविहितद्रव्यदेवताकत्वलक्षणव्यक्तचोदनत्वादेकाहाहीनसत्रेष्वव्यक्तचोदनात्वेन ज्योतिष्टोमसादृश्याभावान्न तदीयविध्यन्तप्रवृत्तिः । सोमवाक्येनतु यागविधौ द्रव्यश्रवणे ऽपि स्वार्थविहितदेवताराहित्येन ज्योतिष्टोमस्यापि अव्यक्तचोदनत्वेन तत्सादृश्यादेकाहादिषु ज्योतिष्टोमविध्यन्तप्रवृत्तिरित्यव्यक्तस्तु सोमस्येत्यष्टमाधिकरणे वक्ष्यमाणं प्रयोजनमित्यर्थः /># यत्तु वार्तिके ---------- ## ## अत एव कौस्तुभे ---------- ## इति षष्ठं पशुसोमाधिकरणम् ॥ #<-------------------># #<(7 अधिकरणम् ॥)॥ (a.2 पा.2 अधि.7)># पृथक्त्वनिवेशात् ॥ #<"आमनमस्यामनमस्य devà इति तिस्त्र आहुतीर्जुहोति"># #<"आज्यभागौ यजती" त्यादौ एकत्वातिरिक्तसङ्ख्यायाः स्वाश्रयप्रतियोगिक --- स्वाश्रयवृत्तिभेदव्याप्तत्वेन न तावत्साक्षाद्भावनाभेदबोधकत्वम्; tasyà उक्तसङ्ख्याश्रयत्वाप्रतीतेः । नापि धात्वर्थभेदबोधकत्वम्; तस्य पूर्वप्रमितैकत्वसङ्ख्यावरुद्धत्वेन># #<"एकादश प्रयाजान् यजति" "विराट्संपन्नमग्निहोत्रं जुहोती" tyÃdivatsaÇkhyÃntarasaæbandhÃnupapatteretatsaÇkhyÃyà अभ्यासविषयत्वप्रतीतेरकर्मान्तरत्वमिति प्राप्ते ---------># नात्र सङ्ख्यान्तरावरोधः । sà हि न tÃvattiÇupÃttà तस्याः कर्तृवृत्तित्वात् । नचानवच्छिन्नस्यान्वयानुपपत्तेः प्रथमातिक्रमे च कारणाभावाद्धात्वर्थे एकत्वसङ्ख्यानुमानमिति --------- वाच्यम्; श्रुतसङ्ख्यासत्त्वे कारणाभावस्यासिद्धत्वेनानुमानाप्रसरात् । अतएव प्रयाजैकादशत्वस्थले यत्र प्रकृतौ अनुमानप्रसरस्तत्राभ्यासविषयत्वम् । नचैवं विराट्संपत्तिवाक्यादावपि उत्पत्तिवाक्ये एकत्वानुमानानापत्तिः; तादृशस्थले स्वोपजीव्योत्पत्तिवाक्यजन्यशाब्दबोधनिर्वाहार्थं पूर्वप्रवृत्तस्यानुमानस्यउत्तरकालिकेन सङ्ख्याश्रवणेन बाधायोगात्तस्याभ्यासविषयत्वप्रतीतेः, प्रकृते तु शाब्दबोधात् pÆrvamevetarapadÃrthavatsaÇkhyÃyà अपि प्रतीतेर्युक्तः शाब्दबोधोत्तरकालीनानुमानप्रतिबन्ध इति कौस्तुभे विस्तरः । अतश्च सिद्धमुत्पत्तिवाक्यगतकर्मसमानाधिकरणविधेयसङ्ख्यायाः कर्मभेदकत्वम् । भावनाभेदस्तु शब्दान्तरादेव । प्रयोजनं वेदिप्रोक्षणमन्त्रवत्पूर्वपक्षे सकृन्मन्त्रः, सिद्धान्ते तु तदावृत्तिरिति । ## #<"सप्तदश प्राजापत्यान्पशूनालभेते" ति वाक्ये yÃgabhedÃbhedacintà k­tà / तत्र यद्यपि देवतात्वविशिष्टद्रव्यविशेषवाची तद्धितः, यद्यपि च प्राजापत्यपद एवैकशेषः; तथापि तदुत्तरविभक्त्युपात्तायाः सङ्ख्यायाः प्रकृत्यर्थे विशेष्य एवान्वयः नतु विशिष्टे । द्वौ त्रय इत्यादौ तथैव व्युत्पत्तेरिति तावदविवादम् । सो ऽपि च न द्रव्ये देवतात्वान्वयोत्तरम्; tathà सति देवतात्वप्रतिसंबन्धिनि द्रव्ये साहित्यानवगमेन प्रत्येकवृत्तिपशुत्वावच्छिन्न एव तत्संबन्धप्रतीतेरनेकत्वावगमात्संबन्धभेदेनानेकयागादिकल्पनागौरवापत्तेः । अतो लाघवाद्देवतात्वान्वयात्पूर्वमेव सङ्ख्यान्वयः । तदाहि बहुत्वावच्छिन्न एवैकदेवतासंबन्धादेकयागादिकल्पनाल्लाघवम् /># नच प्रकृतिप्राप्तैकपशुनिष्पन्नैकादशावदानगणैकत्वानुरोधेन saÇkhyÃyà देवतात्वान्वयोत्तरमन्वयः; पशुगतैकत्वस्य श्रुतसप्तदशत्वेन बाधात् अवदानगणैकत्वस्य च प्रकृतावार्थिकत्वेनेहानतिदेशात् । अतो देवतासंबन्धभेदे प्रमाणाभावान्न यागभेदः । अस्तु và samÃnÃbhidhÃnaÓrutyà बहुत्वान्वयात्प्राग्देवतात्वान्वयेन संबन्धभेदस्तथापि लाघवाद्यगैकत्वम् । यथैव हि सिद्धान्ते ऽनेके यागाः सकृदनुष्ठानेनोपपाद्यन्ते, tathà मन्मते ऽप्येकेन यागेनानेके devatÃsaæbandhà इति प्राप्ते ------------ ## संबन्धभेदे ऽपि यागैकत्वम्; संबन्धानां यागैकत्वानेकत्वाभ्यामुभयथाप्युपपत्तौ lÃghavÃpek«ayà पश्वेकताप्राप्तिचोदकस्य ÓÃstratayà बलवत्त्वेन नियामकत्वात् । अतस्तदनुरोधेनैव सर्वत्र यागभेदो भावनाभेदश्चेति सिद्धम् । प्रयोजनं यागैकत्वे ## ॥ इति सप्तमं संख्याकृतकर्मभेदाधिकरणम् ॥ #<># (अध्यायसङ्गतेः अभ्यासाधिकरणेन प्रत्युदाहरणसङ्गतेः अनन्तराधिकरणेन उपजीव्योपजीवकभावसङ्गतेश्च निरूपणम्) saÇkhyayà कर्मभेदचिन्तनादध्यायसङ्गतिः । tathà अभ्यासाधिकरणे ऽभ्यासात् साधितस्य कर्मभेदस्यापवादार्थं प्रवृत्ते पौर्णमास्यधिकरणन्याये पौर्णमासीवदुपांशुयाजः स्यादित्याद्यैस्त्रिभिरधिकरणैरपोदिते सति अभ्यासनिमित्तभेदापवादभूतायाः समुदायानुवादचिन्तायाः पौर्णमास्यधिकरणकृतायाः बुद्धिस्थीकरणात् taddvÃrà samudÃyÃnuvÃdÃpavÃdÃbhyÃsacintÃyà बुद्धिस्थत्वादभ्यासे 'sak­cchravaïÃdyuktà भेदकता, प्रकृतेतु सकृच्छ्रवणस्य न कर्मभेदकत्वमिति पूर्वपक्षोत्थानादभ्यासाधिकरणप्रकरणेन सह प्रत्युदाहरणसङ्गतिः, tathà सोमयागैक्ये ऽप्यभ्यासेनक्रमसमुच्चयोपपत्तिवत् tritvÃdisaÇkhyÃyà अप्यभ्यासेनोपपत्तेर्न भेदकतेत्यनन्तरोक्ताभ्यासोपजीवनेन पूर्वपक्षीकरणादनन्तरसङ्गतिं च स्पष्टत्वादुपेक्ष्य saÇkhyayà कर्मभेदोदाहरणपूर्वकं पूर्वपक्षमेवाह #<---------- आमनमसीति >#॥ (आमनमसीत्यस्य विवरणम्, आदिपदार्थस्य द्वादश द्वादशानि जुहोतीत्यस्य विवरणं च) "वैश्वदेवीं सांग्रहणीं निर्वपेत् ग्रामकाम" इति प्रकृत्येदमाम्नातम् । आदिपदेनाग्नौ वसोर्धारां विधाय श्रुतस्य "द्वादशद्वादशानि जुहोती" त्यादेः संग्रहः । अत्रच "वाजश्च मे प्रसवश्च मे" इत्याद्यैर्द्वादशमन्त्रैः प्रत्येकमाहुतिरेकं द्वादशं तादृशानिद्वादश जुहोतीत्यर्थः । विशेषतश्चेदं द्वादशे विचारयिष्यते । ततश्च yathà चतुश्चत्वारिंशदधिकशतमाहुतयः संपद्यन्ते tathà करोतीति भावः ॥ #<(सङ्ख्यायाः स्वानाश्रयभावनाभेदकत्वाभावः)># ## ---------- tasyà इति । पूर्वप्रमितैकत्वेति ॥ #<(धात्वर्थस्यानवच्छिन्नस्य bhÃnÃsaæbhavÃdavacchedakatayà प्राथमिकैकत्वसङ्ख्यावरोधाद्धात्वर्थभेदकत्वाभावः)># ## ## एकादशेति ॥ ##॥ (सङ्ख्यायाः तिस्त्र आहुतीरिति धात्वर्थसामानाधिकरण्यात् तद्वृत्तित्वप्रतीतेरेकत्वसङ्ख्यानवरोधात् कर्मभेद इति सिद्धान्तः) "तिस्त्र ÃhutÅri"ti सामानाधिकरण्यात् धात्वर्थवृत्तित्वप्रतीतेः कर्मभेदकत्वमेव युक्तम् । प्रयाजानान्तु प्रत्येकैकत्वेन प्रचयविशिष्टपञ्चत्वेनवोत्पत्तौ निर्ज्ञातसङ्ख्यत्वात् ÓrutaikÃdaÓatvasaÇkhyÃyà अन्यथानुपपन्नत्वेन गत्यभावान्नानुमितसङ्ख्याबाधकत्वम्, प्रकृतेतु यावद्धात्वर्थे सङ्ख्यानुमातुमारभ्यते तावत् pratyak«aÓrutayà saÇkhyayà निराकाङ्क्षीकरणान्नानुमानप्रसरः ॥ ## संख्याश्रवणाभावादेवैकत्वं कल्पनीयम् । नह्यत्र त्रित्वश्रवणे सति सो ऽस्तीति धात्वर्थावच्छेदकत्वं ÓrutasaÇkhyÃyà एव युक्तमिति अनुमानप्रतिबन्ध एवेत्यभिप्रेत्य सिद्धान्तमाह #<---------- नात्रेति >#॥ (उत्पत्तिवाक्ये सङ्ख्याश्रवणे सङ्ख्यान्तराननुमानं, तदश्रवणे तदनुमानम्, anumitÃyà अपि saÇkhyÃyà utpannaÓi«ÂasaÇkhyayà न बाधः, इत्यादि कौस्तुभविस्तरनिरूपणम्) ##॥ यत्रोत्पत्तिवाक्ये सङ्ख्याश्रवणं तत्रानुमानप्रवृत्तेः पूर्वमेव ÓrutasaÇkhyÃyà भावनान्वयात् तन्निर्वाहाय धात्वर्थसंबन्धावश्यंभावेन तयैव निराकाङ्क्षत्वोपपत्तेर्न पश्चात् सङ्ख्यान्तरानुमानप्रसरः । यत्र तूत्पत्तिवाक्ये sà न श्रुता, उत्पन्नवाक्यस्य तदनुवादेन सङ्ख्याविधायकत्वात् तदुत्तरप्रवृत्तिकत्वेन तदुपजीव्यकत्वं तत्रोत्पत्तिवाक्ये स्ववाक्यार्थावधारणकाले परिच्छेदकीभूतसङ्ख्यानुमाने नैव कश्चन दोषः । अत एव उपजीव्यत्वात् उत्तरकालप्रवृत्तेनोत्तरेण श्रुतेनापि न पूर्वप्रमितस्य दुर्बलस्यापि बाधः । nahyutpannaÓi«ÂÃyà अगतिकत्वमस्ति; अभ्यासद्वारकतयाप्युपपत्तेः, प्रकृते त्वश्रुतसङ्ख्यानुमानात् पूर्वमेवश्रुतायाः सङ्ख्यायाः bhÃvanÃnvayadvÃrà विध्यन्वयप्रतीतेरौत्तरकालिकत्वाभावेनानुमानप्रतिबन्धात् yuktà भेदकतेति वैषम्यम् । अत एव utpattivÃkyagatasaÇkhyÃyà अपि यत्र न विध्यन्वयो विशिष्टविधिगौरवापत्तेः तत्र मन्त्रवर्णप्राप्तदेवतानुवादकत्वेन स्वाश्रयदेवत्ययागवृत्तित्वसंबन्धेनैकत्वलक्षणार्थं सत् प्रातिपदिकलक्षिततद्देवत्ययाग एवान्वेतीति शक्यार्थस्य विध्यन्वयाभावान्न dhÃtvarthabhedakatà yathà "समिधो यजती" त्यादाविति कौस्तुभे विस्तर इत्यर्थः ॥ #<(विधेयसङ्ख्यायाः कर्मसामानाधिकरण्ये कर्मभेदकत्वं तदभावे तन्नेति निरूपणम्)># कर्मसमानाधिकरणेति ॥ ## #<"न त्रिर्वेदिं prok«atÅ"tyÃdau कर्मभेदकत्वम् । त्रिरित्यस्य क्रियाभ्यासवृत्तिगणनार्थकसुच्प्रत्ययान्तत्वेनाभ्यासवृत्तिसङ्ख्याप्रतिपाद- कत्वादित्यर्थः >#॥ (भावनाभेदस्तु शब्दान्तरादित्यत्र पूज्यपादोक्तशब्दान्तरमेव विवक्षितं, न तु मूलोक्तं, ऐन्द्रवायवादिवाक्येतु कौस्तुभोक्तमन्यदित्यादि निरूपणम्) saÇkhyÃyà धात्वर्थभेदकत्वे ऽपि कथं भावनाभेद इत्यत आह #<--------- भावनाभेदस्त्विति >#॥ यद्यपि समानपदोपात्तधात्वर्थावरोधे पदान्तरोपात्तधात्वर्थस्यावच्छेदकत्वायोग इत्येवं गुणन्यायसंकीर्णशब्दान्तरन्यायान्न भावनाभेदस्संभवति, नाप्यपर्यायधातुनिष्पन्नमाख्यातरूपं मूलोक्तं शब्दान्तरस्वरूपम् पर्यायधातोरेवाऽख्यातनिष्पत्तेः; तथापि कार्यतावच्छेदकतत्तद्धोमत्वभेदात् कारणतावच्छेदकयत्नत्वे ऽपि वैजात्यमित्येवंविधात् स्वोक्तशब्दान्तराद्युक्त एव तद्भेद इत्येवकारेण सूचितम् । भावनानां भेदे ऽपि चैकपदोपादानेन युगपत्प्रतीतेर्भिन्नप्रतीतिविषयानेकमुख्यविशेष्यराहित्यरूपैकवाक्यत्वलक्षणस्य संभवान्न वाक्यभेदः । ## एकप्रातिपदिकोपात्तानेकाग्नीषोमविशिष्टदेवतैकतावत् ekadhÃtÆpÃttÃnekahomaviÓi«ÂabhÃvanÃyà अप्यैक्यमेवास्तु, यत्र निरपेक्षोत्पन्नानां karaïatà फलवाक्ये Órutà तत्र करणतानामभेदे प्रमाणाभावे ऽपि यत्रोत्पद्यमानान्येव कर्माणि भिन्नानि तत्र करणताभेदस्य भावनाभेदमन्तरेणासंभवरूपशब्दान्तरन्यायस्याप्रवृत्तेरित्यपि #<------------- अपास्तम्;># अस्मदुक्तशब्दान्तरन्यायस्याविकलत्वात् इति भावः । यद्यपि पूज्यपादोक्तशब्दान्तरन्यायस्याप्यव्यापकत्वम् । ऐन्द्रवायवमित्यादौ प्रकृत्यर्थभेदेन प्रत्ययार्थद्रव्यभेदे तत्र तत्र वार्तिकादौ कौस्तुभेच शब्दान्तरन्यायेनोपपादिते ऽसंभवात् । अत एव एकप्रकृत्यर्थावरुद्धे प्रत्ययार्थे प्रकृत्यन्तरस्य निवेशायोगरूपगुणन्यायसंकीर्णशब्दान्तरस्यैवभेदकत्वं तत्साधारणं वक्तुं युक्तम्; तथापि uktarÅtyà संख्यास्थले तस्य भावनाभेदकत्वासंभवात् भावनाभेदप्रयोजनं शब्दान्तरं पूज्यपादोक्तमेव । देवतात्वादिभेदप्रयोजनं त्वस्तु नाम तादृशमन्यत् । यदित्वैकरूप्ये Ãgrahastadà विभिन्नप्रकृत्यर्थत्वमेव शब्दान्तरम् । तच्च क्वचित्कार्यतावच्छेदकभेदज्ञापनेन क्वचिच्च स्वावरोधकृतभेदज्ञापनेन प्रत्ययार्थभेदज्ञापकमित्याद्यूह्यमिति ॥ #<(guïÃtsaÇkhyÃyà वैलक्षण्यनिरूपणपूर्वकं सङ्ख्यायास्स्वतन्त्रमानत्वनिरूपणम्)># ## #<"तिस्त्र आहुतीरि" त्यत्र हि शब्दान्तरादिनैवोत्पत्तिपरत्वावधारणम्, नतु सङ्ख्यायास्तत्र व्यापारः, अपित्वनेकत्वबोधमात्रे । गुणस्य सत्यप्याग्नेयादावुत्पत्तिवाक्यगतस्य भेदकत्वे उत्पन्नवाक्यगतस्याप्यनिविशमानत्वेन svaviÓi«ÂakarmotpattidvÃrà भेदबोधकत्वमिति वैषम्यम् । अतो युक्तं saÇkhyÃyà मानान्तरत्वमिति >#॥ (पूर्वोत्तरपक्षप्रयोजनं, प्रकाशकारोक्तस्यापि प्रयोजनस्य स्वाविरोधः, तदीयविकल्पनिरासश्च) ## "त्रिर्वेदिं prok«atÅ"ti विहितस्य प्रोक्षणस्यैकस्यैव त्रिरभ्यासविधाने ऽपि कर्मण एकत्वात् कर्मादेः सकृत् पठितमन्त्रान्तकालकत्वाविरोधात् सकृदेव "वेदिरसि बर्हिषे tvà स्वाहा" इति मन्त्रः प्रयोक्तव्य इत्येकादशान्त्यपादे वक्ष्यते । तद्वदिहापि कर्मण एकत्वात् तस्य त्रिरभ्यासे ऽप्यामनमस्यामनस्येति मन्त्रस्य सकृत्प्रयोगः पूर्वपक्षे, सिद्धान्ते तु यथासङ्ख्यं मन्त्रत्रयस्य कर्मत्रयाङ्गत्वात् प्रतिकर्मैकैकमन्त्रपाठेनावृत्तिरित्यर्थः । यद्यपि ## इदं प्रयोजनं यत्रैवञ्जातीयके एकस्यैव मन्त्रस्य विनियोगस्तत्रैव ज्ञेयम् । यत्रत्वामनहोमेषु "आमनमस्यामनस्य devà इति तिस्त्र ÃhutÅrjuhotÅ"ti वाक्ये आमनमस्यामनस्येति प्रतीकेन "आमनमस्यामनस्य devà ये सजातास्समनसः । आमनमस्यामनस्य devà ये कुमारास्समनसः । आमनमस्यामनस्य याःस्त्रियः समनस" इति मन्त्रत्रयस्य विनियोगस्तत्र ## न्यायेन पूर्वपक्षे अभ्यासाङ्गत्वे प्रमाणाभावात् एककर्माङ्गत्वेन मन्त्रत्रयस्य विकल्पः, सिद्धान्तेतु त्रिषु कर्मसु त्रयो mantrà अङ्गमिति प्रयोजनमुक्तम्; तथापि विकल्पेनापि प्राप्तस्यैकस्यैव मन्त्रस्य सकृदेव प्रयोग इत्युक्तप्रयोजनस्य सिद्धिरविकलैव । यत्तु तेषां विकल्पाभिधानं, तत्तु कर्मण एकत्वे ऽपीतिकरणोपात्तमन्त्रत्रयस्य समुच्चयप्रतीतेर्युक्तमित्युपेक्षितं पूज्यपादैः ॥ #<(इतिकरणविनियोगे ऽपि सिद्धान्ते यथासङ्ख्यं मन्त्रत्रयस्यैकैककर्माङ्गत्वनिरूपणम्)># ## #<"मन्त्रान्तेन कर्मादिः सन्निपात्य" इति वचनादेकैकस्य एकैककर्माङ्गत्वे ऽपीतिकरणावगतसमुच्चयस्य कर्मत्रयसमुच्चयाभिप्रायेणाप्युपपत्तौ न कश्चन दोषः । अत एवैतादृशविषय एवावृत्तिसिध्यर्थत्वेन># #<"मन्त्रान्तेन कर्मादि" रित्येतद्वचनसार्थक्यमेकादशे पूज्यपादैर्वक्ष्यते । यद्यपि संहितायाम्># #<"आमनमस्यामनस्य devà ये सजाताः कुमारास्समनसो ये महान्तः"># ## #<"आमनमस्यामनस्य devà याः स्त्रियः समनसः" इत्यादिरपरश्चेति द्वावेव मन्त्रावाम्नातौ; तथापि सजाताः kumÃrà इति पदभेदमवलम्ब्य sajÃtà इत्यस्यानन्तरं समनस इत्यग्रिमानुषङ्गेण kumÃrà इत्यस्मात् पूर्वं आमनमस्यामनस्येति पूर्वानुषङ्गेण च मन्त्रत्रयं ज्ञेयम् । प्रयोजनान्तरं च कौस्तुभे द्रष्टव्यम् >#॥ (वृत्तिकारीयोदाहरणपरित्यागेन bhëyakÃreïodaharaïÃntare bhedÃbhedacintÃyà निमित्तनिरूपणम्) एतच्चोदाहरणं वृत्तिकारेण दर्शितमप्यत्र सङ्ख्यायाः कर्मसामानाधिकरण्येन क्रियागतभेदकत्वस्य स्फुटत्वेन पूर्वपक्षानुत्थानादयुक्तमिति तुशब्देन सूचयन् तदभिप्रायेण bhëyakÃreïodÃharaïÃntare भेदाभेदौ चिन्तितौ । तां चिन्तां दर्शयति #<----------- bhëyakÃreïa त्विति >#॥ (प्राजापत्यानित्यत्र प्रकृतिप्रत्ययतदर्थादिविवेकः) प्राजापत्यानिति पदे prak­tyà प्रजापतिः तद्धितेन देवताविशिष्टं द्रव्यं पश्वाख्यं dvitÅyayà च lak«aïayà करणत्वं बहुवचनेन बहुत्वमुच्यत इति वस्तुस्थितिः । पशुपदं च द्रव्यविशेषतात्पर्यग्राहकं । तत्र पदद्वये ऽपि बहुत्वस्य सामानाधिकरण्यसंबन्धेन करणत्वेनान्वितस्यापि पार्ष्ठिको द्रव्येणैवान्वयः । एवं स्थिते बहुवचनोपात्तबहुत्वान्वयायैकशेषस्यावश्यकत्वे सति किन्नु अयं तद्धितान्तानामेकशेषः कृतो भवेत्, kiævà कृतैकशेषाणां पश्चात्तद्धितसङ्गतिः । "प्रत्ययार्थबहुत्वं हि प्रत्यक्षमुपलभ्यते । तत्कृतं चैकशेषत्वमिति न प्रकृतौ bhavedi"ti वार्तिके तद्धितप्रत्ययोत्तरश्रूयमाणबहुत्वान्वयानुरोधेन प्रत्यये भासमानमप्येकशेषं nyÃyasudhÃk­tà केवलप्रत्ययप्रयोगासंभवात् तद्धितस्यापि देवताविशिष्टद्रव्यवाचित्वात् तन्मात्रैकशेषे ऽपि विशिष्टे तद्धितार्थ एव bahutvÃnvayÃpattyà द्रव्यदेवतान्वयभेदात् यागभेदापत्तेः पूर्वपक्षानुत्थानापत्तेः उपेक्ष्य तद्धितस्य सर्वनामार्थवृत्तित्वात् सर्वनाम्नश्च सन्निहितपशुपरामर्शित्वात् बहुवचनान्तपशुपदानुरोधेन अस्यचास्यचास्यचेत्येते तेषामित्येवं सर्वनाम्न एव ekaÓe«akalpanayà बहुत्वसङ्ख्यावच्छिन्नसर्वनामार्थ एव prajÃpatirdevatà एषामिति तद्धितोत्पादात् तदुत्तरबहुवचनस्यानुवादत्वात् बहूनां पशूनां एकदेवतासंबन्धेन कर्मैकत्वमिति पूर्वपक्षस्साधितः । तमश्रुतसर्वनामैकशेषकल्पने प्रमाणाभावात् तद्धितस्य विशिष्टवाचित्वे ऽपि बहुत्वस्य vak«yamÃïarÅtyà विशेष्य एवान्वयोपपत्तेः पूर्वपक्षोत्थानसंभवात् अयुक्तत्वेन सूचयन् तद्धितैकशेषमेव पार्थसारथिदर्शितमङ्गीकृत्य पूर्वपक्षमाह #<-----------तत्र यद्यपीति //># (तद्धितमात्रस्यैकशेषनिरूपणम्) केवलप्रत्ययप्रयोगासंभवेन प्रत्ययैकशेषासंभवं परिहर्तुं यद्यपि चेत्याद्युक्तम् । 'गर्गस्यापत्यानीत्यर्थे गर्गादिभ्यो यञि' त्यनेन यञ्प्रत्ययत्रयप्राप्तेः तत्र yathà गर्ग उ य य य इति समुदायस्य तद्धितान्तत्वेन प्रातिपदिकत्वात्ततः प्रथमाविभक्तौ परभूतायामेकशेषो mahÃbhëye उक्तस्तथेहापि बहुवचनानुरोधेन प्रजापति उ य य य इत्येवमेकशेषस्तेन प्रजापतिर्देवतैषामित्यर्थे पश्चात्तद्धितः, नतु प्राजापत्यश्च प्राजापत्यश्चेति सप्तदशकृत्व उच्चार्य कृततद्धितैकशेष इत्यर्थः ॥ #<(प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वन्यायविरोधेन देवतान्वयात्पूर्वं द्रव्यसङ्ख्यान्वयप्रतिपादनम्)># ## ---------- तथापीति । तथैव व्युत्पत्तेरिति ॥ ## तत्संबन्धप्रतीतेरिति ॥ #<(द्रव्ये सङ्ख्यान्वयपक्षे ऽपि श्रुतसप्तदशत्वेन प्राकृतपश्वेकत्वबाधनिरूपणम्)># ननु -------- ## यस्तु शास्त्रदीपिकायां ----------- ## #<"तत्प्रवृत्तिर्गणेषु स्यादि" tyëÂamikanyÃyasya भिन्नयागतायां गणत्वेन एकादशिनीविकारत्वोपपादकत्वे ऽपि एकयागपक्षे tadaprav­ttyà सुत्याकालत्वसामान्येनैकादशिनीवत् सवनीयविकारत्वस्यैव वार्तिके उक्तत्वादुपेक्ष्यः । यत्तु सोमनाथेन सुत्याकालत्वसाम्यापेक्षयैककालालम्भनीयगणसंबन्धित्वसादृश्यस्य आधिक्यादेकादशिनीविकारत्वं समर्थितम्, तत्तदपेक्षयापि शीघ्रोपस्थितैकयागत्वरूपान्तरङ्गसादृश्यस्याधिक्यात् सवनीयविकारत्वस्यैव प्राप्तेरेकादशिन्याः स्वतन्त्रकर्मत्वाभावेन गणसंबन्धित्वेन तद्विकारत्वस्य सिद्धान्ते ऽप्यनङ्गीकारात् तदन्तर्गतैकतरयागेच पर्याप्तिसंबन्धेन गणत्वसत्त्वे ऽपि पशुगणसंबन्धित्वानुपपत्तेरयुक्तमित्युपेक्ष्यम् । यद्यपि caupadeÓikyà paÓusaÇkhyayà ÃtideÓikyà बाधः स्यात्; तथापि हृदयाद्येकत्वस्य भिन्नविषयत्वेन बाधाभावात् हृदयाद्येकत्वस्य सप्तदशप्रकृतित्वानुपपत्तिस्तदवस्थैव, यागभेदे तु प्रतियागमतिदेशभेदात् तावतां गणानां प्राप्तेस्तावत् पशुप्रकृतित्वोपपत्तिः । अतो ऽतिदेशेनैव वाक्यशेषस्थानीयेन निर्णयोपपत्तेर्देवतात्वान्वयोत्तरं द्रव्यमात्रे विशिष्ट एव बहुत्वान्वयाद्यागभेद एवेत्यभिप्रेत्य प्राचां सिद्धान्तयुक्तिमाशङ्क्य निराकरोति># ----------- नचेति । पशुगतैकत्वस्येति ॥ (## ## ## ## (पशूनां प्रत्येकं करणयोग्यतोपपादनम्) ##॥ यत्रहि प्रमाणान्तरेण प्रत्येकवृत्ति करणत्वं तत्तदुत्पत्तिवाक्येष्ववगतम्, तत्र प्रत्येककरणताश्रयाणामेव पार्ष्ठिके बहुत्वान्वये सति करणानामेव समुच्चयः, नतु समुदितानां करणत्वमेकं । यत्रतु प्रमाणान्तरेण न तद्भेदावगमस्तत्र लाघवेनैकस्यैव करणत्वस्य कल्पनादेककरणताश्रय एव पार्ष्ठिकस्तदन्वय इति समुदितानां तत्र करणत्वम् । अतो यत्र pramÃïÃntareïaivaikà karaïatà प्रतीयते, तत्रैव समुदितानां करणत्वे सिद्धे प्रकृते पशूनां यागकरणत्वयोग्यतायाः प्रत्येकमेव प्रतीतेः प्रत्येककरणताश्रये द्रव्ये बहुत्वस्यान्वयात् पशुत्वावच्छिन्नस्यैव देवतात्वप्रतिसंबन्धित्वम् । नहि पशुसमुदाये एकं स्वत्वमस्ति; प्रमाणाभावात्, यथेष्टविनियोगादिरूपस्य स्वत्वकार्यस्य प्रत्येकं दर्शनाच्च, समुदायस्य स्वातन्त्र्येण विनियोगानर्हत्वाच्च । अतः प्रत्येकं पशूनां स्वत्वाश्रयत्वात् तद्ध्वंसानुकूलव्यापाराख्ययागकरणत्वमपि प्रत्येकमेवेति तदर्थविहितदेवतातद्धितेनापि प्रत्येकमेव देवतात्वसंबन्धावगतिः । अत एव करणत्वविशिष्टपशुबोधकशब्दस्यैव तात्पर्यग्राहकत्वम्, नतु बहुवचनस्यापि; तदर्थस्य हविष्ट्वानवच्छेदकत्वादित्यर्थः । अतश्च यागसाधनत्वे योग्यतावच्छेदकपशुत्वावच्छिन्नस्यैव बहुत्वाविच्छिन्नस्य देवतासंबन्धात्तस्य च प्रतिसंबन्धितापर्याप्त्यधिकरणताभेदेन भिन्नत्वात् भेदसिद्धिरित्याह #<--------- अतश्चेति ॥ (सप्तदशत्वे तद्धितोपात्तदेवतात्वस्य सङ्ख्यान्वयात्पूर्वं द्रव्यान्वय एव यागभेदसाधक इति निरूपणम्)># अतस्तदनुरोधेनैवेति ॥ ## #<"वसन्ताय कपिञ्जलानालभते" इत्यादौ तद्धिताभावे बहुत्वावच्छिन्नेष्वेव देवतासंबन्धाद्यागभेदानापत्तेर्न केवलं बहुत्वान्वयात् पूर्वं देवतात्वस्य तद्धितोपात्तस्य द्रव्ये ऽन्वयो योगभेदसाधकः किन्तु एकपशुनिष्पन्नैकादशावदानगणैकताप्रापकचोदनानुग्रह एवेत्युक्तम्, तन्निरसितुमेवकारः । ततश्च वसन्तवाक्ये पूर्वोक्तरीत्यावदानगणगतैकत्वस्याऽर्थिकत्वेनानतिदेशे सति न तेन यागभेदः, किन्तुचतुर्थ्युपात्तस्य त्यज्यमानद्रव्योद्देश्यत्वाख्यस्य देवतात्वस्य त्यज्यमानद्रव्यत्वरूपहविष्ट्वं विनानुपपत्तेः कपिञ्जलानां च प्रत्येकमेव यागसाधनत्वाख्यहविष्ट्वयोगात् प्रतिसंबन्धितावच्छेदककपिञ्जलत्वावच्छिन्ने प्रत्येकं देवतासंबन्धभेदादेवेत्यर्थः । अनेनैव न्यायेन># #<"सप्तदश mÃrutÅstriv­tsà उपकरोति सप्तदश प्रश्नीनुक्ष्णस्तान् paryagnik­tÃnitarà आलभन्ते प्रेतरानुत्सृजन्ति" इत्यत्र च पर्यग्निकरणान्ताङ्गरीतिविधानादेकादशावदानगणप्राप्त्यभावे यागभेदोपपादनं ज्ञेयम्, नतु प्राचीनोक्तरीत्येति सूचयितुं सर्वत्रेत्युक्तम् । यत्तु परस्वद्वाक्ये यथाश्रुतनवमोपान्त्याधिकरणगतशास्त्रदीपिकाग्रन्थस्वारस्यात् प्रकाशकाराणां यागैक्योक्तिः, तद्दूषणं कौस्तुभ एव द्रष्टव्यम् । अतः परस्वद्वाक्ये न्यायसुधाकारोपपादितो यागभेद एव युक्त इति भावः >#॥ (पूर्वोत्तरकल्पप्रयोजननिरूपणम्) ## एकपशुविस्मरणेन षोडशभिः कृते ऽपि यागे यागस्य जातत्वान्न पुनर्यागकरणं पूर्वपक्षे । सिद्धान्तेतु तत्पशुद्रव्यकयागान्तरानुष्ठानमित्यर्थः । प्रयोजनान्तराणि प्राचीनैर्दर्शितानि कौस्तुभे द्रष्टव्यानि ॥ #< इति सप्तमं सङ्ख्याकृतकर्मभेदाधिकरणम् //># ------------------- #<># (8 अधिकरणम् । ) (a.2 पा.2 अधि.8) ## #<"अथैष ज्योतिरथैष विश्वज्योतिरथैष सर्वज्योतिरेतेन># सहस्त्रदक्षिणेन yajete"ti श्रुतेषु ज्योतिरादिपदानां गुणविशेषे प्रसिद्ध्यभावात् द्योतनात्मकत्वेन प्रसिद्ध्युपपादने कर्मण्यपि तदापत्तेरेतच्छब्देन च तद्विधाने वाक्यभेदाद्यापत्तेस्तेषां नामत्वं तावदविवादम् । तच्च न प्रकृतस्य यागस्य; ज्योतिष्टोमसंज्ञावरोधात् संज्ञाकार्यस्य व्यवहारस्यैकेनैव सिद्धेरितरवैयर्थ्याच्च । नच विनिगमकाभावाद्विकल्पः; ## #<"वसन्ते वसन्ते ज्योतिषे" तिवन्नाख्याविकारत्वाशङ्का; तस्याविच्छिन्ने ऽधिकारे समाम्नानेन तथाङ्गीकारात् । नचैवमधिकारविच्छेदाभावे उद्भिदादिसंज्ञातो भेदानापत्तिः, jyoti«Âomasaæj¤Ãyà उत्पत्तिशिष्टत्वाभावेन द्वयोरपि विकल्पो वैपरीत्यं và किं न स्यादिति ---------- वाच्यम्; सोमयागे कॢप्तप्रवृत्तिनिमित्तकज्योतिष्टोमसंज्ञावरुद्धे उद्भित्संज्ञायाः कथमपि niveÓÃnupapattestasyà भेदकत्वात् । अतएव यत्र न किञ्चिन्नियामकमस्ति तत्र संकल्पादौ संज्ञयोर्विकल्प एव । प्रकृते तु अथशब्देन विच्छेदाद्भेदकत्वमेव संज्ञायाः; सहस्त्रदक्षिणेन यजेतेत्येतावतैव प्रकृतयागानुवादेन गुणविध्युपपत्तौ एतच्छब्दान्तस्य ज्योतिरादिवाक्यस्य वैयर्थ्यप्रसङ्गाच्च । अतो द्योतनादियोगेन ज्योतिरादिसंज्ञं कर्मत्रयं सोमयागप्रकृतिकं तत्तद्वाक्यैरुत्पन्नं सहस्त्रदक्षिणकं># #<"य एतेन ऋद्धिकामो यजेते" ति वाक्येन फले विधीयते इति saæj¤ayà कर्मभेदः ॥ 8 //># ॥ इत्यष्टमं संज्ञाकृतकर्मभेदाधिकरणम् ॥ #<># (गुणकृतकर्मभेदाधिकरणात्पूर्वं संज्ञाकृतकर्मभेदाधिकरणप्रवृत्तिबीजसङ्गत्यादिनिरूपणम्) यद्यपीह षड्विधः कर्मभेदो वक्ष्यते । शब्दान्तरमभ्यासः saÇkhyà गुणः prakriyà nÃmadheyamityadhyÃyopakramabhëye उद्देशक्रमदर्शनात् सङ्ख्यागुणयोः कर्माङ्गत्वसाम्याच्च सङ्ख्यानन्तरं guïacintà प्राप्नोति; तथापि गुणादिविचारस्यानेकाधिकरणसाध्यत्वेन बह्वायाससाध्यत्वात्सङ्ख्यावत् saæj¤Ãyà भेदकत्वविचारस्यैकाधिकरणविचारपर्यवसायित्वेनाल्पत्वात् बुद्धिविक्षेपकत्वाभावेनादौ sÆtrak­tà निबद्धं संज्ञाविचारं विवक्षुर्भेदविचारेण पादाध्यायसंगतिं, tathà पृथक्त्वनिवेशाख्यहेतुसाम्यात् दृष्टान्तसंगतिं, ## सङ्ख्यावत् संज्ञायाः स्वसमानाधिकरणस्वाश्रयप्रतियोगिकभेदव्याप्तत्वरूपपृथक्त्व- निवेशित्वास्वभावान्न भेदकत्वमित्येवं पूर्वपक्षोत्थानेन प्रत्युदाहरणरूपां वानन्तरसङ्गतिं पूर्वपक्षञ्च स्पष्टत्वादप्रदर्श्यैव यथासूत्रमुदाहरणपूर्वकं सिद्धान्तमेवाह #<---------- ज्योतिष्टोममिति >#॥ "दक्षिणेन यजेते" त्यस्याग्रे "एतेनर्द्धिकामो यजेते" त्यपि श्रुतम् । ##त्यथैष गौरथैष आयुरित्युदाहरणान्तरस्याप्युपलक्षणम् ॥ (#<शब्दान्तराभ्यासगुणप्रकरणान्तरैः कर्मभेदस्य प्रकृते ऽसंभवात्संज्ञयैव तस्योपपादनम्)># ## #<"तस्मिन् सीदेतिवत् चतुर्थं वाक्यम् । यद्यपि भावनामात्रभेदकस्य शब्दान्तरस्यात्र धात्वर्थस्य भावनानवच्छेदकत्वेन न संभवः, नापि विधिपुनः श्रवणरूपाभ्यासस्य, विधेरश्रवणात्, सहस्त्रदक्षिणादिवाक्ये तत्सत्त्वे ऽपि गुणपरत्वेनान्यपरत्वात् । नापि गुणस्य, ज्योतिरादिपदानां गुणे rƬhatvenÃprasiddhe÷ / नापि प्रकरणान्तरस्य; अनुपादेयगुणाभावात्, ऋद्धिवाक्ये तत्त्वे ऽपि एतच्छब्देन पूर्वकर्मपरामर्शेन सन्निध्यभावाच्च, तथापि संज्ञारूपप्रमाणान्तरेण भेदं साधयितुं नामत्वं साधयति># ---------- ज्योतिराविपदानामिति ॥ (## द्योतनात्मकत्वेनेति ॥#< द्युतिधातोर्द्युतेरिसन्नादेश्चज इत्यौणादिके इसिन् प्रत्यये कृते आदिभूतदकारस्य जादेशेच कृते ज्योतिरादिशब्दनिष्पत्तेर्द्येतनात्मकत्वेन प्रसिद्धिरित्यर्थः /># कर्मण्यपीति ॥ ##॥ (वाक्यभेदोत्पन्नशिष्टज्योतिरादिगुणतत्प्रख्यन्यायैर्ज्योतिरादिनामत्वोपपादनम्) ##॥ एतच्छब्देन पूर्वनिर्दिष्टगुणविधाने प्रकृतिज्योतिष्टोमोद्देशेन ज्योतिरादिगुणस्य सहस्त्रदक्षिणादिगुणस्यच विधाने वाक्यभेदस्यादिपदोपात्तोत्पन्नशिष्टज्योतिरादिगुणनिवेशस्यचापत्तेरित्यथ्रः ॥ ##॥ एवं गवादिपदानामपि दक्षिणात्वेन सार्वकाम्यवाक्यप्राप्तफलत्वेनच प्राप्तेस्तत्प्रख्यन्यायेन च नामत्वमविवादं ज्ञेयमित्यर्थः ॥ #<(नामैकदेशे नामग्रहणन्यायेन ज्योतिरादिनाम्नामभेदकत्वशङ्का)># ननु ## --------- तच्चेति ॥#< (अथशब्दस्यानन्तर्यपूर्वप्रकृतापेक्षित्वपरत्वनिरासेनाधिकारविच्छेदकत्वेन नामैकदेशन्यायाप्रवृत्तिनिरूपणम्)># अथशब्दस्येति ॥ ## (अथशब्दस्य प्रधानकर्मविच्छेदकत्वं नतु प्रयोगविच्छेदकत्वमिति निरूपणम्) ## अथशब्देन पूर्वसंज्ञावच्छिन्नप्रयोगस्यैवाधिकारविच्छेदात् तदनुरोधेन चैतच्छब्दस्य संज्ञान्तरयुक्तप्रयोगपरामर्शित्वावगतेस्तत्र सहस्त्रदक्षिणादिव्यवस्थार्थत्वेन संज्ञान्तरसार्थक्यमित्यपि #<-------- अपास्तम्;># कर्मण एव प्रधानत्वेन परस्फूर्त्तिमत्वेनाथशब्देनाधिकारविच्छेदप्रतीतेः । ##॥ सोमयागाधिकारमध्यवर्तिनीहि संज्ञा तद्विषयिणीति शीघ्रं निश्चीयते, न विच्छिन्नाधिकारिकेत्यर्थः ॥ ##॥ भामासत्यभामापदन्यायेनापीत्यर्थः ॥ #<(ज्योतिष्टोमपदस्य तद्विध्यन्तप्रापकत्वेन सार्थक्यसंभवाद्भेदकत्वमेवेति निरूपणम्)># अतएव यत्रेति ॥ ## #<"वैश्वानरो ज्योतिष्टोमः prÃyaïÅyamaharbhavatÅ"ti वाक्ये वैश्वानरप्रायणीयपदयोः कथमपि न सार्थक्यम्; वैश्वानरदेवस्य ग्रहाम्नानात् tadÅyavaiÓvÃnaradevatayà यागे ऽपि प्रसङ्गेनोपकारजननान्नामत्वं वैश्वानरपदस्य, प्रायणीयपदस्य प्राथम्यगुणयोगेन नामत्वम्, तत्र विनिगमनाविरहात् सङ्कल्पोल्लेखादौ विकल्प इष्ट एव, ज्योतिष्टोमपदं तु गणत्वसामान्येन प्राप्तद्वादशाहविध्यन्तापोदितज्योतिष्टोमविध्यन्तप्रापकं सन्न व्यर्थमिति न तस्य संकल्पोल्लाखादौ विकल्प इत्यर्थः । तेन यत्र पूर्वस्मिन् कर्मणि एकसंज्ञावरुद्धे ऽपि संज्ञान्तरस्य kÃryÃntarakalpanayà सार्थक्यम् यत्र và विनिगमनाविरहेण द्वयोरपि विकल्पस्तत्र संज्ञायां कर्मभेदकत्वाभावे ऽपि यत्र पूर्वकर्मणि संज्ञान्तरवैयर्थ्यं तत्र तेन स्वविषयसिध्यर्थं कर्मान्तरकल्पनमावश्यकमेवेत्याह># -------- प्रकृते त्विति ॥ ## (विश्वज्योतिरादिवाक्ये प्रयोगाधिकारविच्छेदोपपादनम्) विश्वज्योतिः सर्वज्योतिर्वाक्ययोरथशब्दस्तु न पूर्वयागाधिकारविच्छेदार्थः, तथात्वे तस्य फलान्तरकल्पनापत्तेः, अपितु प्रयोगान्तरोत्पत्त्यधिकारार्थ इति sarvathà सिद्धो भेद इति सिद्धान्तमुपसंहरति #<--------- अत इति >#॥ (संज्ञायाः गुणशब्दान्तराभ्यां वैषम्यम्, पूर्वोत्तरकल्पप्रयोजननिरूपणं च) नचैवं saæj¤Ãyà अपि गुण एवान्तर्भावः शङ्क्यः; गुणस्य निवेशासंभवेन भेदकत्वे ऽपि संज्ञायाः पूर्वस्य कर्मणो नियमेन तत्कार्यनैराकाङ्क्ष्यावगमेन svavaiyarthyabhiyà भेदकत्वेन च वैषम्यात् । एवं यद्यपि संज्ञा शब्दान्तरम्; तथापि शब्दान्तरे स्वानुरञ्जकधात्वर्थभेदाद्भावनाभेदः, प्रतियोगिभेदादिवाभावभेदः । संज्ञातु पदान्तरत्वान्निष्पन्नरूपाभिधानात् तदनुरक्तभावनानवगतेर्धात्वर्थभेदमात्र एव पर्यवस्यति तद्भेदात्तु शब्दान्तरन्यायेन भावनाभेद इति वैषम्यं द्रष्टव्यम् । तदुक्तं सन्निधौ त्वविभागादित्यधिकरणान्ते आचार्यैः ---------- "स्वरूपानभिधायित्वात् संज्ञा शब्दान्तरात् पृथक् । व्यासज्यसमवायाच्च saÇkhyà bhinnà गुणान्तरात्" इति । प्रयोजनं पूर्वपक्षे sahastradak«iïayà विकल्पः । सिद्धान्ते सहस्त्रदक्षिणाधर्मकं काम्यं यज्ञान्तरमिति स्पष्टत्वान्नोक्तम् ॥ #< इति अष्टमं संज्ञाकृतकर्मभेदाधिकरणम् //># ---------------- #<># (9 अधिकरणम् । ) (a.2 पा.2 अधि.9) ## वस्तुतस्यु -------- आमिक्षादौ द्रव्ये देवतात्वे च bhinnà शक्तिः । निरूपकत्वन्तु संसर्गः, देवतात्व एव và शक्तिर्द्रव्ये लक्षणा, द्रव्यविशेषे एव và शक्तिर्देवतात्वे लक्षणा, द्रव्यसामान्य एव và शक्तिरामिक्षापदेन तु विशेषनिर्णयः इत्येते पक्षाः कौस्तुभ एवोपपादिताः । sarvathà आमिक्षाद्रव्यस्य देवतासंबन्धः पदश्रुत्येति सिद्धम् । ## ॥ इति नवमं गुणकृतकर्मभेदाधिकरणम् ॥ #<-----------------># #<(संज्ञाधिकरणेन गुणाधिकरणस्यावसरसंगत्यादिनिरूपणम्)># ## -------- वैश्वदेव्यामिक्षेति ॥ (## ## #<"आग्नेयमष्टाकपालं निर्वपतीत्याद्यानूपूव्यावैश्वदेवीमामिक्षामिति पाठात्तत्रच पूर्वतननिर्वपतिपदानुषङ्गेण lak«aïayà यागविधानमिति न वैश्वदेव्यामिक्षेत्यनेन द्रव्यदेवताविशिष्टयागविधानम्; तथापि># #<"तप्ते पयसि दध्यानयति sà वैश्वदेव्यामिक्षे">#ति वाक्यस्यापि मीमांसकैर्लिखितत्वादिहापि bhëyakÃrÃdibhistathaivodÃh­tatvÃt तदभिप्रायेण यजेतेत्यध्याहारेण विभक्तिविपरिणामेन vaiÓvadevyÃmik«ayà यजेतेति kalpitavidhinà विशिष्टविधानं नानुपपन्नमिति ज्ञेयम् । वाजिनवाक्यमात्रस्य उदाहरणत्वे ऽपि ## (वाक्यभेदापादकगुणस्य सदृष्टान्तं कर्मभेदकत्वोपपादनम्) ## yathà पौर्णमास्यधिकरणे प्रसङ्गादुपपादितेन वाक्यभेदापादकगुणेन कर्मान्तरत्वस्यैवापत्तेर्न द्रव्यदेवतारूपगुणमात्रविधिरित्यर्थः । #<(विश्वदेवविशिष्टयोगोद्देश्यत्वे विशिष्टोद्देशनिबन्धनवाक्यभेदपरिहारः /># वाजिपदार्थो viÓvadevà एव नाग्न्यादिरितिच निरूपणम्) ## वाजिभ्यो वाजिनेन यजेतेति श्रुतानुमितैकदेशनिष्पन्ने वाक्ये यागस्योपादानात् तत्रच विश्वदेवदेवताकयागस्यैवोद्देश्यत्वे वाजिभ्य इतिपदं तात्पर्यग्राहकमिति विशिष्टोद्देशे वाक्यभेदानापत्तेस्तद्विशिष्टं यागं वेत्युक्तम् । येषामिति व्युत्पत्तिप्रदर्शनेन सर्वनाम्नां सन्निहितपरामर्शित्वसंभवे ''सन्निहितपरामर्शकत्वा- योगादेकस्याग्न्यादेबर्हुवचनबलात् मरुतां và न वाजिपदेन ग्रहणमिति सूचितम् ##॥ यदि तात्पर्यग्राहके वाजिपदे vÃjirÆpÃyà Ãmik«Ãyà विशेषणत्वम्, ततः समुच्चयः । यद्युपलक्षणत्वं तत एकार्थत्वाद्विकल्प इत्यर्थः ॥ #<(Ãmik«Ãyà उत्पत्तिशिष्टत्वात्, कर्मभेदेनापि वाजिनवाक्यसार्थक्याय कर्मभेदोपपादनम्)># ननु ------- #<आमिक्षावद्विश्वदेवदेवताकयागोद्देशेन वाजिनविधानस्य तस्मिन्नेव यागे वाजिनमिति विधिनैवाङ्गीकारेणोत्पत्तिशिष्टत्वेन prÃbalyamÃmik«Ãyà इत्याह># ------- किञ्चेति ॥ ##॥ (देवतात्वविशिष्टद्रव्यविशेष एव तद्धितार्थ इति प्राचीनमतनिरूपणम्) ##॥ तद्धितपदश्रवणे देवतात्वविशिष्टद्रव्यबोधावश्यंभावात् सास्य देवतेत्यनुशासनाच्च देवतात्वविशिष्टे द्रव्ये तद्धितस्य शक्तिः । अस्मिंश्चानुशासने सेतिपदेन विश्वदेवदेवतानुशिष्टापि न तद्धितार्थः; विश्वदेवप्रातिपदिकादेव तद्बोधोपपत्तेः । देवतात्वमात्रबोधकत्वेच आमिक्षापदसामानाधिकरण्यानुपपत्तेरस्येति सर्वनामार्थबुद्धिस्थद्रव्यबोधकत्वमप्यावश्यकम् । ## सास्य देवतेति सर्वनामार्थत्वानुशासनवैयर्थ्यापत्तेरेव नागृहीतविशेषणन्यायेन देवतात्व एव शक्तिर्द्रव्यस्य व्यक्तिन्यायेन बोध इत्यपि #<-------- अपास्तम्;># तथात्वे संप्रदाने चतुर्थीतिवत् देवतायां तद्धित इत्यनुशासनापत्तेः /#< अतएव --------># देवतात्वस्य प्रत्ययार्थद्रव्ये prak­tyarthasaæsargavidhayà भानमित्यपि #<------ अपास्तम्,># अतो देवतात्वविशिष्टे सर्वनामार्थे द्रव्ये शक्तिः । प्रकृत्यर्थस्य आधेयतासंबन्धेन देवतात्वे तस्यच निरूप्यत्वसंबन्धेन सर्वनामार्थे वैशिष्ट्यमिति देवतात्वस्य यद्यपि प्रथमबोधे वैशिष्ट्यं नमिक्षापदोपात्तार्थे; तथाप्यामिक्षापदस्य द्रव्यविशेषतात्पर्यग्राहकत्वात् सर्वनामार्थो द्रव्यमामिक्षाभिन्नमिति pÃri«ÂhakabodhasvÅkÃrÃdÃmik«Ãyà देवतात्वसंबन्धः padaÓrutyà । चतुर्थ्यर्थो यद्यपि lak«aïayà देवतात्वं भवेत्; तथापि तावन्मात्रमेव साभिधत्ते, नतु वाजिनसंबन्धित्वेन, तत्तु वाजिनमिति पदान्तरादेवेति समभिव्याहाररूपवाक्यात् पूर्वमेव देवतात्वप्रतिसंबन्धित्वेन ÓÅghropasthitikayà Ãmik«ayà निराकाङ्क्षत्वान्न वाजिनस्य निवेशः संभवतीत्यर्थः ॥ (## ## पार्ष्ठिकस्तु देवतात्वस्य द्रव्येण द्रव्यस्यच यागेन संबन्धो युक्त इत्यभिप्रेत्य निष्कृष्टानि पक्षान्तराण्याह --------- वस्तुतस्त्विति ॥ (#<आमिक्षानुनिष्पन्नवाजिनप्रतिपत्त्यर्थयागपरत्वं वाजिनवाक्यस्येत्युपपादनम्)># वाजिनप्रतिपत्त्यर्थमिति ॥ .##॥ (गुणस्य पूर्वत्रानिविशमानत्वेन vÃkyabhedÃpattyà च भेदकत्वमिति ÓÃstradÅpikÃyà एकप्रसरताभङ्गापत्त्युपलक्षणत्वम्) ## उत्पत्तिशिष्टगुणावरोधेन स्वनिवेशमलभमानत्वेन क्वचित् गुणस्य भेदकत्वम्, क्वचित्तु वाक्यभेदापत्त्येति द्वैविध्यं गुणस्य भेदकत्वे #<-------- उक्तं># तदुपलक्षणम्; तृतीयप्रकारस्यापि संभवादिति सूचयितुं प्रकारत्रयसाधारण्येन गुणस्य भेदकत्वे अनुगतरूपमाह #<--------- गुणस्यचेति --------- एकप्रसरताभङ्गेति >#॥ वषट्कर्तृवाक्य इति शेषः ॥ #<(vÃsasà क्रीणातीत्यादिषु न गुणात्क्रयभेद इति न्यायसुधाकारमतनिराससूचनम्)># यत्तु -------- ## #<"vÃsasà क्रीणातीत्यादिभिर्विहितानामुत्पन्नशिष्टानामपि वासः प्रभृतिद्रव्याणां विक्रेत्रानतिरूपकार्यभेदान्निवेशसंभवान्न वासः प्रभृतिवाक्येषु गुणात् क्रियान्तरविधानमित्युक्तम्, तद्दूषणं कौस्तुभे द्रष्टव्यम् । अरुणाधिकरणे चेहापि वक्ष्यते विस्तरभयान्नोच्यते >#॥ (पूर्वोत्तरकल्पप्रयोजनम्) प्रयोजनमामिक्षावाजिनाभ्यामथवैकतरेण वाऽमिक्षायागानुष्ठानं पूर्वपक्षे । सिद्धान्तेतु केवलयाऽमिक्षयैव वैश्वदेवयागः । वाजिनेन च यागान्तरानुष्ठानमिति स्पष्टत्वान्नोक्तम् ॥ #< इति नवमं गुणकृतकर्मभेदाधिकरणम् //># --------------- #<># (10 अधिकरणम् । ) (a.2 पा.2 अधि.10) ## इति दशमं गुणात्कर्मभेदापवादाधिकरणम् ॥ #<># ## इति दशमं गुणात्कर्मभेदापवादाधिकरणम् ॥ #<------------------># #<(11 अधिकरणम् । ) (a.2 पा.2 अधि.11)># फलश्रुतेः ॥ अग्निहोत्रं प्रकृत्य "दध्नेन्द्रियकामस्य जुहुयादिति श्रुते, स एव होमो दधिविशिष्टः फलोद्देशेन विधीयते । नच प्राप्तकर्मानुवादेन गुणसंबन्धः फलसंबन्धश्चेति वाक्यभेदः; प्राप्तानामपि कर्मणां राजकर्तृविशिष्टानां फलोद्देशेन राजसूयवाक्ये विधानवदिहापि तदुपपत्तेरिति प्रथमः पक्षः । ## सिद्धान्तस्तु यत्र द्वयोरपि धात्वर्थगुणयोरप्राप्तिः सम्भवत्प्राप्तिः प्राप्तिरेव và धात्वर्थस्यैव và अप्राप्तिः, yathà "सोमेन यजेत" "uruprathà उरुप्रथस्वेति पुरोडाशं प्रथयति" "ऐन्द्रवायवाग्रान् ग्रहान् गृह्णीयाद्यः कामयेत yathà पूर्वं प्रजाः कल्पेरन्" "अग्निहोत्रं जुहोती" त्यादौ, तत्र भावार्थाधिकरणन्यायः, यत्रतु गुणस्यैवाप्राप्तत्वाद्विधेयत्वं, तत्र तस्यैव फलसम्बन्धः । न ## केचित्तु --------- करणत्वविशिष्टं दधि, दधिकरणत्वं và तृतीयोपात्तं फलकरणत्वेन विधीयते, ## इत्येकादशं गुणकामाधिकरणम् ॥ #<------------------># #<(प्रपूर्वाधिकरणेनापवादिकसङ्गतिनिरूपणम्)># ## --------- अग्निहोत्रमिति ॥ #<(dadhnà जुहोतीति दध्नः प्राप्तावपीन्द्रियकामप्रयोगे नियमेन प्राप्त्यसंभवाद्गुणफलसंबन्धकथनम्)># ## ---------- स एव होम इति ॥ ## -------- नचेति ##---------- प्राप्तानामपीति ##॥ (राजसूयवाक्ये इव प्रकृते न विशिष्टगुणकर्मणः फलसंबन्ध इति पक्षान्तरेण पूर्वपक्षोपपादनम्) द्रव्यदेवतादीनामुत्पत्तिपरिचायकत्वादुत्पत्तावन्वयस्य फलादीनामङ्गितापरिचायकत्वादङ्गाङ्गिता- संबन्धबोधकरूपविनियोगविध्यन्वयस्य कर्तृदेशकालादीनां कर्तव्यतापरिचायकत्वात् कर्तव्यताबोधकप्रयोगविध्यन्वयित्वस्य चैकादशे वक्ष्यमाणत्वात् राजसूयवाक्ये उत्पन्नानामपि कर्मणां तत्तद्देशकालविधिषु दैशिककालिकप्रयोगाणां prÃptÃvapyaprÃptakart­saæbandhitayà प्रयोगविधौ फलविशिष्टविनियोगस्य कर्तुश्चान्वयोपपत्तिः, प्रकृते तु विनियोगविशिष्टप्रयोगान्वयिगुणाभावेन तद्विशिष्टकर्मप्रयोगविनियोगयोर- संभवात्तदनुरोधेन कर्मोत्पत्त्यन्तरस्याऽऽवश्यकत्वादन्यथोत्पत्त्यनुवादेन दध्नः इन्द्रियोद्देशेन होमविनियोगस्यच विधौ वाक्यभेदापत्तेरपरिहारात् कर्मान्तरत्वमेव युक्तमित्यभिप्रेत्य द्वितीयं पक्षमाह #<---------- द्वितीयस्त्विति >#॥ (दध्नः फलसंबन्ध इति सिद्धान्तस्य भावार्थाधिकरणन्यायविरोधेन निरासः) सिद्धान्ते होमाश्रितस्य दध्नः फलसंबन्धाङ्गीकारं दूषयति #<--------- न दधिमात्रमिति >#॥ भावार्थाधिकरणे उपपदार्थस्य फलभावनाकरणत्वनिराकरणेन धात्वर्थकरणत्वस्य स्थापनात्तेन विरोधापत्तेरित्यर्थः । रूपाभावात् कर्मान्तरविध्यनुपपत्तिं परिहरति #<------------ सत्यपीति >#॥ सत्यपि दर्विहोमत्वे आकाङ्क्षावशेन दधिद्रव्यकत्वसादृश्येनाग्निहोत्रधर्मातिदेशः । नहि दर्विहोमानामपूर्वत्वमिति राजाज्ञा । कृत्स्नविधानत्वात्प्रकृतिविशेषनिर्णयाभावाच्च तदिति ह्यष्टमे वक्ष्यते । नचात्र तद्द्वयमप्यस्ति; अतो रूपलाभाद्युक्तं कर्मान्तरत्वमित्यर्थः ॥ (## यत्रेति ॥ ## ## ## .॥ पाक्षिकानुवादत्वेति ॥ (## ##॥ (सिद्धस्य दध्नो होमाश्रितदधिकरणकभावनान्तरपरत्वमेवेन्द्रियकामवाक्यस्येत्याद्युपपादनम्) तत्रच dadhitvajÃtestallak«yavyaktervà फलार्थं विधाने ऽपि तस्य सिद्धरूपत्वेन यागादिवत् क्रियान्तरानपेक्षस्य फलजनकत्वं न तावत् संभवति । तथात्वे विधिं विनापि फलकामनायां सत्यां करणसत्त्वेन फलोत्पत्त्युपपत्तेः करणविधिवैयर्थ्यापत्तेः । नहि कार्यकारणभावो vidhinà जन्यते, अपितु बोध्यते । नच तद्बोधस्य यागादाविव किञ्चित् फलमस्ति; तमन्तरेणापि कारणस्य सत्त्वेन फलोपपत्तेः । अतएवेतिकर्तव्यताविधय एव परमुपयुज्यन्ताम्, नतु दधिरूपकारणविधिरपि । अतो विधिसार्थक्याय d­«Âavidhayà कृतिसाध्यधात्वर्थविशेषरूपाश्रयसंबन्धित्वापेक्षायां योग्यताबलात् स्वसाध्यभोजनहोमादिरूपानेकधात्वर्थप्रसक्तावपि प्रकरणेनाधिकाराख्येन vidhikalpanadvÃrà होमस्यैवोपनयात् न तेषामाश्रयत्वप्रसक्तिः । अतएव कल्पितेनापि vidhinà न दधिहोमयोरङ्गाङ्गिभावो बोध्यते; गौरवात्, कॢप्तप्रयोजनवत्त्वाच्च, अपितु लोकसिद्धकार्यकारणभावनियममात्रम् - dadhnà होमः कर्तव्य इति । नच ------- dadhijanyahomakartavyatÃyà अपि dadhnà जुहोतीत्यनेनैव सिद्धेरिन्द्रियकामवाक्यवैयर्थ्यमिति ------- वाच्यम्; तद्विध्यभावे dadhiviÓi«ÂahomÃnu«ÂhÃnasyendriyarÆpaphaloddeÓyatÃyà asiddherindriyakÃmanÃyà अधिकारिविशेषणत्वज्ञापकत्वेन तत्सार्थक्यात् । अतश्च Óuddhadadhividhinà तस्य क्रत्वङ्गत्वबोधने ऽपि अनेन तस्य phalÃrthatayà विधानात् होमाश्रितदधिकरणकं भावनान्तरमेव विधीयते । धातुस्तु प्रकरणप्राप्ताश्रयसंबन्धानुवादकः साधुत्वमात्रार्थ इत्यभिप्रेत्याह #<------------ करणीभूतेति >#॥ (ज्योतिष्टोमस्य पशुकाममुक्थ्यं गृह्णीयादित्यादीनामाश्रयत्वेनान्वयनिरूपणम्) अत्रच गुणस्य सिद्धरूपस्य k­tisÃdhyadhÃtvarthopak«iptatvenÃÓrayatayà होमान्वयोपपादनमुत्सर्गमात्रेण ज्ञेयम् । "पशुकाम उक्थ्यं गृह्णीयादित्यादौ समाप्तिरूपसंस्थादिगुणस्य साक्षादेव कृतिसाध्यत्वात् क्रतोराश्रयविषयापेक्षयाश्रयत्वानुपपत्तेः; अतस्तत्र समाप्तेः sasaæbandhikatvenaivÃpek«ayà ज्योतिष्टोमस्याश्रयत्वमिति ध्येयम् । एवञ्च भावनायाः करणाकाङ्क्ष्यान्वितस्यापि दध्नः करणत्वं यावदाश्रयान्वयं न निर्वहतीत्येवं करणाकाङ्क्षयैवाश्रयग्रहणम्, नत्वाश्रयाकाङ्क्षा चतुर्थीति भावः ॥ (फलस्य विजातीययत्नजन्यत्वसिद्ध्यर्थं तत्संबन्धस्याप्यावश्यकत्वेन वाक्यभेदेन भावनाभेदकथनम्) ##---------- प्राप्तभावनेति ॥ ##॥ (दधिकरणत्वस्य करणीभूतदध्नो và करणत्वेन भावनान्वय इति पार्थसारथिमतनिरूपणम्) एवं तावद्दधिवृत्तिकणतेन्द्रियनिरूपिता, तस्यच दध्यादिरूपस्य गुणस्य स्ववृत्तिकरणतासम्पादनाय yà कृतिसाध्यधात्वर्थविशेषापेक्षा,सैव आश्रयाकाङ्क्षा । तयाच होमस्यान्वय इति स्वमतमभिधाय पार्थसारथ्यादिभिः तृतीयोपात्तं करणत्वं करणतासम्बन्धेनेन्द्रियभावनान्वयीति दध्नो धर्मित्त्वेन प्राधान्यात् करणताशक्तिमतो दध्नः करणत्वम्, ## prak­tyarthÃpek«ayà प्रत्ययार्थप्राधान्यात् दधिकरणत्वस्यैव và करणत्वम् । द्वितीयकरणत्वस्यतु समभिव्याहारगम्यत्वात् saæsargamaryÃdayà भानमङ्गीकृत्य तृतीयोपात्तदधिकरणत्वस्य निरूपकापेक्षायां प्रतिसंबन्धिविधयैव प्राकरणिकाश्रयलाभ इत्युक्तम् । तदुपपादनपूर्वकं निरस्यति #<------- केचित्त्विति >#॥ (यागस्य yathà करणत्वं नतु यागकरणत्वस्य करणत्वं tathà प्रकृते ऽपीति पूर्वतनमतनिरासः) ##॥ "प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूत" इत्यनुशासनाद्यागगतकर्मत्वकरणत्वयोरपि padÃrthavidhayà भानस्य भावार्थाधिकरणे व्युत्पादितत्वात् तत्रापि यागकरणत्वस्यैव करणत्वापत्तेर्वैषम्ये प्रमाणाभावात् । तत्रच nirÆpakatÃsaæsargÃpek«ayà करणतासंसर्गस्य गुरुभूतत्वेन परिहार इहापि तत्परिहारोपपत्तेरयुक्तः । यद्यपि दधिकरणत्वनिरूपको होम एव शब्दादानीयते; tathÃpÅndriyapadavaiyarthyÃnupapattyà homadvÃrà पारंपरिकमिन्द्रियनिरूपितमिति स्वीकारे न कश्चिद्दोष इत्यर्थः ॥ #<(पार्थसारथीयाश्रयत्वनिर्वचननिरासपूर्वकं मन्थ्यग्रताजन्यग्रहणसाधारणमदृष्टाद्वारकसंबन्धेन गुणविशेषावच्छिन्नत्वमाश्रयत्वमिति निर्वचनम्) अत्रच यत्र विधीयमानो गुणः कारकतामापद्यते, स आश्रय इत्याद्यौदुम्बराधिकरणशास्त्रदीपिका- ग्रन्थस्वारस्येन विधीयमानगुणजन्यत्वमाश्रयलक्षणं कुर्वन्ति, तन्मन्थ्यग्रानभिचरन्नित्यादिगुणफलविधौ ग्रहणानां मन्थ्यग्रताजन्यत्वादर्शनादयुक्तम्, किन्तु अदृष्टाद्वारकसंबन्धेन गुणविशेषावच्छिन्नत्वमेवाश्रयत्वमिति कौस्तुभे द्रष्टव्यम् /># (प्राचीनाभिमतसिद्धान्तप्रयोजननिरासपूर्वकं पूर्वोत्तरकल्पप्रयोजननिरूपणम्) ##॥ आद्ये पक्षे आरम्भोत्तरं दध्यपचारे प्रक्रान्तसमापनानुरोधेन प्रतिनिध्युपादानम् । ततः प्राक् दध्यभावे अनारम्भ एव । द्वितीये यद्यपि "एतद्यज्ञस्य छिद्यते यदन्यस्य तन्त्रे प्रतते अन्यस्य तन्त्रं प्रतायते" इति निषेधादेकप्रयोगमध्ये ऽपरस्य काम्यस्य प्रयोगासंभवादग्निहोत्राद्बहिरनियतकालो दधिहोमः सकृदेव दर्विहोमत्वादपूर्वः कर्तव्य इति प्रयोजनमुक्तं प्राचीनैः; तथापि दर्विहोमत्वे ऽपि अग्निहोत्रधर्मातिदेशस्य पूर्वपक्षे स्थापितत्वादग्निहोत्रकाल एवानुष्ठानस्य तन्त्रेण प्राप्तौ तदीयप्रयोगाद्बहिरनुष्ठानाप्रसक्तेरयुक्तमिति संकल्पादौ तत्तत्फलार्थं कर्मद्वयमपि तन्त्रेण करिष्य इत्युल्लेखप्रयोजनं कौस्तुभोक्तं द्रष्टव्यमिति विशेषसिद्धान्तपदयोरुपादानाद्व्यतिरेकेण सूचितम् ॥ #<(गुणफलविधिस्थले आश्रयस्यादृष्टार्थत्वे 'pÆrvabhedopÅtarathà तदैक्यमिति निरूपणम्)># ##॥ (सादृश्याभावे ऽपि आश्रयधर्मातिदेशेन भावनान्तरेतिकर्तव्यताकाङ्क्षानिवृत्तिरिति निरूपणम्) भावनान्तरस्य चेतिकर्तव्यताकाङ्क्षायां यद्यपि न प्रकरणादाश्रयस्यैवेतिकर्तव्यतात्वेन ग्रहणं संभवति; स्वर्गादिसंयुक्तस्य होमस्य प्रकरणाविषयत्वात् । नच ---------- अङ्गत्वाभावे ऽप्याश्रयस्य सतः प्रसङ्गेनेतिकर्तव्यताकाङ्क्षानिवर्तकत्वोपपत्तेर्नातिरिक्तेतिकर्तव्यताकाङ्क्षेति -------- वाच्यम्; आश्रयस्य करणतानिर्वाहकत्वेन करणकोटावन्तर्भावात् tadanugrÃhaketikartavyatÃyà भेदेनैवापेक्षितत्वात् । तथाप्याश्रयतो धर्मातिदेशात्तन्निवृत्तिः । सादृश्याभावात् कथं कल्पितवचनातिदेशः? सादृश्यकार्यस्य प्रकृतिविशेषोपस्थापनस्य प्रकरणेनैव सिद्धेरिह तदनपेक्षणात् । अतो युक्तो धर्मातिदेशः । तत्र केषाञ्चिदेव धर्माणां सः केषाञ्चित्तु नेति विवेकः कौस्तुभे द्रष्टव्यः ॥ ## ---------------- #<># (12 अधिकरणम् । ) (a.2 पा.2 अधि.12) ##॥ #<"त्रिवृदग्निष्टुदग्निष्टोम" इत्यनेन विहितस्याग्निष्टुद्यागस्य फलसम्बन्धे># #<"तस्य vÃyavyÃsvekaviæÓamagni«ÂomasÃmak­tvà ब्रह्मवर्चकामो ह्येतेन यजेते" त्यनेन कृते पश्चादाम्नातम् /># #<"एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम k­tvà पशुकामो ह्येतेन yajete"ti /># तत्रापि पूर्ववदाद्यः पूर्वपक्षः राजसूयन्यायेन स्वकारकविशिष्टाग्निष्टोमस्तोत्रभावनाविशिष्टक्त्वा- प्रत्ययार्थभूतकालकर्त्रादिरूपप्रत्योगान्वयिगुणसत्त्वेन विनियोगविशिष्टप्रयोगविधिसम्भवात् । इष्यते चायमेव प्रकारो वायव्यवाक्ये सिद्धान्तिनापि । ## #<"वारवन्तीयमग्निष्टोमसाम कार्यमिति प्राकरणिकेन वाक्येन वारवन्तीयस्यापि प्राप्तत्वात् । नचान्त्यपक्षे तृतीयान्तेनैतच्छब्देन विलिङ्गसङ्ख्यत्वाद्रेवतीमात्रनिर्देशानुपपत्तिः; तेन रेवतीविशिष्टवारवन्तीयनिर्देशे ऽपि दाक्षायणयज्ञन्यायेनाप्राप्तरेवतीमात्रस्यैव फलसंबन्धोपपत्तेः । अतो दधिन्यायेन गुणफलसंबन्ध एव युक्तः /># सिद्धान्तस्तु नात्राश्रयलाभः शक्यते वक्तुम् । यागस्य तावत्प्रकृतत्वे ऽपि अग्निष्टोमसामेत्यनुवादानुपपत्तेर्न साक्षादाश्रयत्वम् । agni«ÂomastotradvÃrà तस्यैव và साक्षादाश्रयत्वं तु अग्निष्टोमस्तोत्रस्यातिदेशतः स्तोत्रान्तरसाधारण्येनोपस्थितत्वादनाशङ्क्यम् । नच वायव्यवाक्येन तस्यौपदेशिकी विशिष्योपस्थितिः; आतिदेशिकर्ग बाधसंभवे औपदेशिकतद्बाधस्यान्याय्यत्वेन विशिष्योपस्थितेराश्रयत्वासाधकत्वात् । नच साम्नो गायतिधातुवाच्यत्वेन क्रियारूपत्वादाश्रयालाभे ऽपि न क्षतिः; साम्नो ध्वन्यात्मकस्वरसमाहाररूपत्वेन वाक्यशेषादौ प्रसिद्धस्य siddharÆpatayà धातुवाच्यत्वस्याप्रयोजकत्वात्, anyathà सौभरस्यापि स्तोत्राश्रयत्वानुपपत्तेः, vÃravantÅyasÃmnà आश्रयानपेक्षणे अग्निष्टोमसामेत्याद्यनुवादानुपपत्तेश्च । अतः साम्न आश्रयसापेक्षत्वान्न तावत्प्रकरणेनाश्रयलाभः । नच ------ वारवन्तीयमग्निष्टोमसाम कार्यमिति प्राकरणिकेन वाक्येनैव gauravabhiyà अङ्गत्वाविधानादाश्रयसमर्पणमिति ------- वाच्यम्; साम्नो गुणत्वपक्षे तल्लाभोपपत्तावपि रेवतीमात्रस्य गुणत्वे तदयोगात् । साम्नो गुणत्वं तु विधेरप्राप्तरेवतीमात्रसङ्कमादेवासंभवि । फलपदाभावे हि विधिर्यद्विषये aprÃptatayà व्याप्रियते तस्यैव prayojanÃkÃÇk«ayà फलसंबन्धो yathà गोदोहनादेः । तदत्र पशुपदाभावे वारवन्तीयस्य प्राकरणिकवाक्येनैव प्राप्तत्वाद्विधिरप्राप्तरेवतीमात्रविषयः संपद्यत इति तस्यैव फलसंबन्धो वाच्यः । नचास्याश्रयः केनापि प्रकारेण लब्धुं शक्यः । नच प्रकारान्तरेणालाभे ऽपि अनेनैव वाक्येन ÃÓrayaviÓi«ÂaguïavidhÃnÃdÃÓrayaguïobhayaviÓi«ÂabhÃvanÃvidhÃnÃdvà तल्लाभोपपत्तिः, कॢप्तप्रयोजनत्वाल्लाघवेनाश्रयतासंबन्धेनैव वैशिष्ट्याङ्गीकाराच्च न गुणाङ्गतापत्तिरिति ----- वाच्यम्; आश्रयस्य गुणान्वयाव्युत्पत्तेः, कर्मत्वातिरिक्तस्याश्रयत्वस्य दुर्वचत्वेन भावनायाः फलाश्रयरूपोभयकर्मकत्वाङ्गीकारे एककर्मकत्वभङ्गापत्तेश्च । नच ------- कृत्वाशब्दोक्तायामाश्रयस्य अग्निष्टोमस्तोत्रस्य karmatvÃttaduttarakÃlatÃviÓi«ÂaguïabhÃvanÃyà आख्यातोपात्तायाः paÓukarmakatvÃnnaikasyà bhÃvanÃyà अवच्छेदकीभूतधात्वर्थापेक्षायां यागस्यावच्छेदकत्वाङ्गीकारे रेवतीनां yÃgakaraïatvÃpattyà स्तोत्रं प्रति करणत्वानापत्तेः, स्तोत्रस्यैवावच्छेदकत्वाङ्गीकारे तु धात्वर्थद्वयावच्छिन्नभावनाद्वयाभावात् त्त्काप्रत्ययानुपपत्तिः । नच ------ ## प्रकृतिविकारभावानुवादकः । तृतीयान्तैतच्छब्दः प्रस्तोष्यमाणकर्मवचनो न दुष्यति । उत्तरकाललक्षणो गुणश्च प्रयोगान्वयित्वादवेष्टिवद्यद्यपि तद्भेदमेवापादयेत्; तथापि कालस्यात्र संभवत्प्राप्तिकस्य वाक्यभेदपरिहारार्थं विधेयत्वे ऽपि tÃtparyagatyà यागे परम्परासंबन्धेन विधेयस्य रेवत्याख्यस्य गुणस्योत्पत्त्यन्वयित्वात्कर्मभेदबोधकत्वाविघातः ॥ 1.2 ॥ ## ----------------- #<># (वायव्यरेवतीवाक्ययोर्यथासिद्धान्तं निष्कृष्टार्थविवेकः । पूर्वाधिकरणेनापवादिकसंगतिश्च) अधिकरणविषयवाक्यमुदाहरति #<------- त्रिवृदिति >#॥ एतच्च भेदप्रतियोगिप्रदर्शनमात्रार्थमुदाहृतम् । रेवतीवाक्यमात्रस्यैव विचारविषयत्वात् । ताण्ड्यब्राह्मणे प्रथमतो "यो पूत इव syÃdagni«Âutà यजेताग्निनैवास्य पाप्मानमपहत्य triv­tà तेजो ब्रह्मवर्चसं दधाती" त्येकं त्रिवृदग्निष्टुतं विधाय तत्र त्रिवृत्त्वे दोषं संकीर्त्य चतुष्टोममग्निष्टुद्यागान्तरं विधाय "त्रिवृदग्निष्टुदग्निष्टोमस्तस्य vÃyavyÃsvi"ti paÂhitvà "एतस्यैव रेवतीष्वि" त्याम्नातम् । तत्र यद्यपि प्रथमान्तपदत्रयं यजेतेत्यनेनान्वयायोग्यम्; तथापि कर्तव्य इति पदाध्याहारेण त्रिवृदादिगुणद्वयविशिष्टाग्निष्टुत्संज्ञकयागविधानम् । तत्र एतेषां षण्णामग्निष्टुतां देवताधिकरणगतपरिमललेखनान्निकायित्वेन समाम्नानात् तेषां च pÆrvasyottare«vatideÓasyëÂame प्रसाधनात् पूर्वयागात् त्रिवृत्पञ्चदशसप्तदशैकवंशिरूपचतुष्टोमकत्वस्य प्राप्तस्य बाधेन सर्वस्तोत्रेष्वपि त्रिवृत्त्वविधानम् । अतएव तस्मादेवाग्निष्टोमसंस्थाविधायकमग्निष्टोमपदमिति न शक्यते वक्तुम्; तथापि राजन्यनिमित्तकाग्निष्टोमसंस्थाविकारभूतात्यग्निष्टोमताव्यावृत्तिफलकत्वेनाग्निष्टोमसंस्थाविधानपरं द्रष्टव्यम् । ## एतत्पूर्वभावियागस्य उक्थ्यसंस्थाकस्य निकायित्वेनैतद्यागप्रकृतित्वावसायात्तत ukthyasaæsthÃyà एव प्राप्यमाणत्वेनाग्निष्टोमसंस्थायाः pratiprasavÃrthatayà विधानपरमिति पक्षान्तरं पूज्यपादैरुक्तम्, तत्ताण्ड्ये पूर्वं चतुष्टोमाग्निष्टुद्यागस्य विधाने ऽपि तस्योक्थ्यसंस्थत्वेनानाम्नानात्किंमूलमिति चिन्त्यम् । अग्निष्टुत्पदं वाग्निदेवत्यमन्त्रसाध्यस्तोत्राम्नानात् तत्प्रख्यन्यायेन नामधेयम् । "तस्य vÃyavyÃsvi"ti वाक्येनो 'patvà जामयो गिर' इत्यादिवायव्यऋगधिकरणत्वैकविंशतिस्तोमकत्वविशिष्टाग्निष्टोमस्तोत्रभावनोत्तरकाल- विशिष्टयागप्रयोगस्य फलार्थं विधानम् । तत्राग्निष्टोमस्तोत्रे पूर्वातिदेशेन प्राप्तस्यैव विंशस्तोमस्य त्रिवृत्त्वेन बाधितस्य प्रतिप्रसवः । एवमतिदेशप्राप्तानां यज्ञा यज्ञावो इति मन्त्राणां बाधेन वायव्यामन्त्राणां विधानम् । रेवतीवाक्ये 'रेवतीर्नः सधमाद' इत्यादिरेवतीऋगधिकरणकवारवन्तीयसामकाग्निष्टोमस्तोत्र- भावनोत्तरकालविशिष्टयागभावनायाः फले विधानम् । तेन revatÅbhirvÃravantÅyÃdhÃrabhÆtÃyà 'अश्वं natvà वारवन्तं वन्दध्या' इति योनेस्तदुत्तरयोश्च बाधः । यद्यप्यग्निष्टोमस्तोत्रस्य सर्वान्त्यत्वेन tadbhÃvanÃyà यागप्रयोगपूर्वकालत्वं संभवति; तथापि सर्वाङ्गानुष्ठानसौकर्यार्थमादितो ऽवधारणादग्निष्टोमस्तोत्रस्यापि tatsiddhervÃcà करोति manasà करोतीत्यादावध्यवसाने ऽपि करोतेः प्रयोगादध्यवसानापरपर्यायप्रतिपत्तिपूर्वकालत्वेन ## मुखं व्यादाय स्वपितीत्यादाविव lak«aïayà समकालत्वेन क्त्वाप्रत्ययोपपत्तिर्द्रष्टव्येति विवेकः ॥ तत्र पूर्वाधिकरणोपपादितयोर्गुणफलसंबन्धधात्वर्थाभेदयोरेवापवादकरणादापवादिकीमनन्तरसङ्गतिं स्पष्टत्वादप्रदर्श्यैव पूर्वपक्षमाह #<----------- तत्रापीति >#॥ (रेवतीवाक्ये विनियोगप्रयोगयोरेव राजसूयन्यायेन विधानान्न कर्मभेद इति कथनम्) प्रकृतप्रत्यभिज्ञानात् एतच्छब्दश्रुतेः प्रमाणाभावाच्च न तावत्कर्मान्तरम् । सिद्धान्ते वक्ष्यमाणरीत्यैव चाश्रयालाभात् नापि गुणफलसंबन्धः । अतो वायव्यवाक्यवदेव रेवत्यधिकरणकाग्निष्टोमस्तोत्रभावनोत्तर- कालविशिष्टस्य तस्यैव कर्मणः प्रयोगस्य फले विधानमित्याद्यः पक्ष इत्यर्थः । नहि अत्र दध्यादिरूपगुणस्येवेत्पत्त्यन्वयित्वेनोत्पत्त्यन्तरापादकत्वसंभवः; कर्तृकालादिरूपस्य prayogÃnvayitayà प्रयोगविशेषणत्वस्य त्वयापि वक्तव्यत्वादिति सूचयितुमिष्यते चेत्युक्तम् ॥ #<(akÊptakÃryakalpanÃbhiyà सामाङ्गत्वेन न revatyà विधानं किन्तु स्तोत्राङ्गतयेत्युपपादनम्)># तदनुवादेनेति ॥#< अग्निष्टोमस्तोत्रानुवादेनेत्यर्थः । यद्यपि रेवतीनां सामाधारतैवाग्निष्टोमसामपद- समभिव्याहारात् प्रतीयते; तथापि अकॢप्तकार्यकल्पनापत्तेर्न सामाङ्गत्वेन रेवतीविधिः, किन्तु पार्ष्ठिकान्वयलभ्यं सामसंबन्धमनूद्य विशेषणप्रधानमग्निष्टोमशब्दं अङ्गीकृत्य स्तोत्राङ्गतयैव मन्त्रविध्युक्तिरिति भावः । रेवत्याख्यगुणमात्रस्य विधाने विलिङ्गैतच्छब्देन परामर्शयोगात् तद्विशिष्टवारवन्तीयगुणमाह># --------- रेवत्यधिकरणकेति ॥ अप्राप्तत्वादिति ॥ ## ----- वारवन्तीयमिति ॥ #<(रेवतीवारयन्तीययोः पार्ष्ठिकबोधेन वैशिष्ट्ये रेवतीविशिष्टवारवन्तीयस्य धात्वर्थस्यापि अक्रियारूपस्य यागाश्रयेण अग्निष्टोमस्तोत्राश्रयेण và फलसंबन्धः)># ## #<"मारुतस्तूरसि चरन्मन्द्रं जनयति स्वरम् । " ityÃdisaÇgÅtaÓÃstraparyÃlocanayà सिद्धरूपवारवन्तीयसंयोगविभागविभागजनितध्वन्यात्मकशब्दविशेषवाचित्वावगमेन वारवन्तीयादेः सिद्धत्वावगतेश्च । अतस्तस्याश्रयापेक्षायां युक्तमेव तस्याश्रयत्वम् । शक्यते हि sÃmnígak«arÃbhivyaktidvÃrà स्तोत्रमिव यागः साधयितुम् । अतश्च सौभरसाम्नः स्तोत्राश्रितत्वमिव वारवन्तीयस्यापि यागाश्रितत्वं तदीययाज्यादिमन्त्राधारतयोच्चैष्ट्वादिवत् न विरुध्यते । अतएव रेवतीनामपि याज्यादिकार्ये निवेशो ऽप्युन्नेयः । काम्येनच वारवन्तीयेन सामान्यविधिप्राप्तस्यैकश्रुत्यादेर्बाधे ऽपि न क्षतिः । यदित्वग्निष्टोमसामेत्यनुवादानुप- पत्तिराशङ्क्येत, तदाग्निष्टोमस्तोत्रस्यैव वायव्यावाक्ये विशिष्योपस्थितेस्तस्यैवाश्रयत्वम् । तस्य चाग्निष्टुद्यागसंबन्धित्वेन प्राप्तेर्यजिषष्ठ्यन्तैतच्छब्दकृत्वाप्रत्ययानामनुवादत्वमिति न कश्चिद्दोषः >#॥ (revatyà अग्निष्टोमसंबन्धस्य फलसंबन्धस्य च विधाने ऽपि भावनोपसर्जनभावनान्तराङ्गीकारादवाक्यभेदः) द्वितीये पक्षे यद्यपि रेवतीनामग्निष्टोमस्तोत्रमात्रवृत्तित्वं मान्यतो लभ्यते, येन तस्याश्रयत्वेन प्राप्त्याग्निष्टोमसोमेत्यनुवाद उच्येत; तथापि रेवतीनामग्निष्टोमस्तोत्ररूपाश्रयसंबन्धस्यानेनैव विधानेन न कापि क्षतिः । नच वाक्यभेदः; कृत्वाशब्दोक्तभावनायां रेवतीष्वग्निष्टोमस्तोत्रं प्रकृत्वेत्येवमन्वयेन tasyà उत्तरभावनायामन्वयाङ्गीकारेण तदप्रसक्तेः । अतश्च यथैव सिद्धान्ते रेवत्यादिविशिष्टस्तोत्रभावनाविशिष्टयाग- भावनाविशिष्टगुणभावनाविध्यङ्गीकारे ऽपि न क्षतिरिति भावः ॥ #<(प्रथमपूर्वपक्षस्य द्वितीयपक्षोपक्रम एव दूषितत्वाद्द्वितीयपक्षे stotradvÃrà यागस्य स्तोत्रस्य वाश्रयत्वासंभवोपपादनम्)># ## -------- सिद्धान्तस्त्त्विति ॥ आश्रयत्वमिति ॥ ##--------- अग्निष्टोमस्तोत्रस्येति ॥ (## आतिदेशिकेति ॥ ##॥ (साम्नः क्रियारूपत्वपरवार्तिकदूषणम्) यत्तु वार्तिके ------- Ãtmanà ह्यक्रियारूपैर्गुणैराश्रीयते kriyà । वारवन्तीयगीतेस्तु क्रियायाः किं प्रयोजनम् ॥ ityÃdinà साम्नः क्रियारूपत्वेनाश्रयाकाङ्क्षाभावान्न गुणफलसंबन्ध इत्युक्तम्, तत्प्रौढ्येति दूषयितुमनूद्य दूषयति #<--------- नचेति >#॥ व्याख्यातपूर्वमेतत् । #<(चतुष्टोमप्रकरणगतस्य वारवन्तीयमग्निष्टोमसाम कार्यमिति वचनस्याग्निष्टुत्प्रकरणगतत्वोपपादनम्)># प्राकरणिकेनेति ॥ ## #<"अथ पुनर्विशिष्टे यागे उपादीयमाने तद्रेवतीषु वारवन्तीयं साम कथं भवतीत्युच्यते" इत्याशङ्कोत्तरपरं वचनादिति bhëyamÃtideÓikavacanaæ द्रष्टव्यमिति वार्तिके व्याख्यातम् >#॥ (रेवतीगुणत्वपक्षेण वारवन्तीयवाक्यस्य प्राकरणिकस्याश्रयसमर्पकत्वनिरासः) ## .॥ paroddeÓaprav­ttak­tikÃrakatvarÆpÃÇgatvÃpek«ayà कर्मत्वरूपाश्रयत्वस्य लघुभूतत्वमित्यर्थः ॥ नचास्मिन् पक्षे आतिदेशिकऋग्बाधापेक्षयौपदेशिकर्ग्बाधापत्तिर्दूषणम्; स्तोत्रान्तराणामाश्रयित्वे तदीयानामृचां साम्नश्च बाधापत्तेरुभयबाधापेक्षयौपदेशिकवायव्याबाधस्योचितत्वेनाग्निष्टोमस्तोत्रस्याश्रयत्वौचित्यादिति भावः ॥ .॥ एवमाश्रयलाभसंभवेन रेवत्याधारवारवन्तीयगुणस्य फले विधानमिति प्रथमपक्षस्याश्रयलाभादसंभवं प्राचीनोक्तं शिथिलमनुसंधाय वारवन्तीयगुणस्यात्र prÃptatayà विधेयत्वाभावेन तदसंभवमुपपादयति #<------- साम्न इति ॥ वस्तुतस्तु -------># प्राकरणिकस्याप्यस्य वाक्यस्यातिदेशप्राप्तस्यापि चतुष्टोमवारवन्तीयसाम्नो ऽग्निष्टोम- स्तोत्राङ्गत्वबोधकत्वम् इहचाश्रयसंबन्धबोधकत्वमिति वैरूप्यापत्तिः । anyathà वायव्याधिकरणत्वेनाप्येतदग्नि- ष्टोमस्तोत्रे वारवन्तीयस्याङ्गत्वेन प्राप्त्यनापत्तेर्नाश्रयसंबन्धबोधकत्वं तस्य संभवतीति तल्लाभोपपत्तावपि इत्यपिशब्देनोक्तम् ॥ #<(अग्निष्टोमस्तोत्ररूपाश्रयविशिष्टगुणविधानस्याश्रयत्वस्य karmatvarÆpatvÃdvaiÓi«ÂyÃsaæbhavÃdinà निरासः)># कॢप्तप्रयोजनत्वादिति ॥#< agni«ÂomastotrarÆpÃÓrayasyÃtideÓenaitadyÃgÃÇgatayà कॢप्तप्रयोजनत्वा- दित्यर्थः ॥ अग्निष्टोमस्तोत्राश्रयविशिष्टरेवतीनां फले विधाने ऽप्युभयोरपि कारकत्वाद्वैशिष्ट्यासंभव इत्याह># -------- आश्रयस्येति ॥ ननु ## -------- कर्मत्वातिरिक्तेति ॥#< गुणभावनायामन्वयो न तावत्करणत्वेन; तथात्वे bhÃvÃrthÃdhikaraïanyÃyaprav­ttyà तस्यैव फलसंबन्धापत्तेः, करणत्वेनोपस्थितस्य गुणसंबन्धायोगाच्च । नापीतिकर्तव्यतात्वेन; कॢप्तप्रयोजनत्वात्, गुणाङ्गत्वापत्तेश्च, अतः परिशेषात् कर्मत्वेन, तदाश्रयणे यदीप्सितकर्मत्वेन, तदोद्देश्यानेकत्वात् वाक्यभेदापत्तिः, गुणस्याश्रयाङ्गतापत्तिश्च, यदित्वनीप्सितकर्मत्वेन, तदापि फलस्यापि कर्मत्वेनान्वयात् bhÃvanÃyà द्विकर्मकत्वाद्वाक्यभेदापत्तिरित्यर्थः /># स्तोत्रस्यैवेति ##॥ (भवनाभेदशङ्का) ##॥ समानकर्तृकयोः क्रिययोः पूर्वकालीनक्रियावाचकधातोः परतो विहितस्य क्त्वाप्रत्ययस्य क्रियाभेदाभावे ऽनुपपत्तिरित्यर्थः ॥ #<(रेवतीकरणयागाश्रयभावनाबोधोपपत्तिः)># नचेति । ## ## -------- तथाहीति । #<(वारवन्तीयपदानुवादत्वसमर्थनम्)># अग्निष्टुद्यागविकारत्वादिति ॥ ## #<"विशिष्टविधिसन्दष्टं प्राप्तं यच्च विधीयते" इति विशिष्टविधिसन्दष्टन्यायेनातिदेशप्रवृत्तेः पूर्वप्रवृत्त्यङ्गीकारेण và वायव्यावाक्य इव विधाने ऽपि प्राप्तत्वादनूद्यत इत्युक्तम् >#॥ (एतस्यैवेति षष्ठ्यन्तस्य प्रकृतिविकृतिभावबोधकत्वम्) ## षष्ठ्यन्तैतच्छब्दबलात् कर्मान्तरस्याप्यस्य पूर्वकर्माङ्गत्वप्रतीतेः कथं फलोद्देशेन विधानमित्यत आह #<-------- षष्ठ्यन्तैतदिति >#॥ एतत्पदस्याप्युद्देश्यसमर्पकत्वे उद्देश्यानेकत्वप्रयुक्तवाक्यभेदापत्तिः, पूर्वयागप्रकृतिकत्वरूपसंबन्धानुवादकत्वे तु तदनापत्तिः ॥ #<(सर्वनाम्नां प्रस्तोष्यमाणपरामर्शित्वेन तेनेत्यस्योपपत्तिः)># तृतीयान्तेति ॥ ##॥ (अवेष्टौ प्रयोगान्वयिकर्तृविधान एव tÃtparyÃdyathà प्रयोगभेदमात्रं tathà प्रकृते तादृशकालविधानात्तदेवेति शङ्का) ##॥ राजसूये राजकर्तृके अवेष्टिसंज्ञकाः, पृथक् प्रयोगाः पञ्चेष्टीराम्नाय "यदि ब्राह्मणो यजेते" त्यादिश्रुतैर्वाक्यैः ब्राह्मणकर्तृत्वस्य विधानात् कर्तुश्च प्रयोगान्वयित्वेन राजकर्तृकपूर्वप्रयोगे निवेशासंभवादवेष्टेः प्रयोगान्तरमेवविधीयते इत्युत्तरत्र वक्ष्यते, तथेहापि उत्तरकाललक्षणगुणस्य प्रयोगान्वयित्वात् पूर्वयागीयवायव्यावाक्यविहितप्रयोगात् प्रयोगान्तरमेवापद्यते न कर्मान्तरत्वमित्यर्थः । ##॥ yadyagni«ÂomastotrabhÃvanà प्राप्तत्वान्न विधीयेत, तदाविधेयक्रियाविशेषणत्वेन रेवतीनां विधानायोगात् श्रुतेन यजेतेत्यनेन vidhinà विधेयत्वेच पूर्वोक्तो वाक्यभेदः । अतस्तस्याः prÃptÃyà अपि विधाने सति tasyà उत्तरकालत्वसंबन्धेनोत्तरभावनान्वयेन यदुत्तरकालत्वं तस्य वायव्यावाक्येनाप्राप्तस्य रेवतीगुणफलसंबन्धोभयविधानकृतवाक्यभेदपरिहारार्थं कृत्वाशब्दोक्तभावान्वयाङ्गीकारेण विधेयत्वे ऽपीत्यर्थः ॥#< (रेवतीगुणस्य tÃtparyagatyà विधीयमानस्य कर्मभेदापादकत्वम्, स्तोत्रमात्रभेदकत्वशङ्कानिरासश्च)># अविघात इति ॥ ## नन्वेवं ##॥ (पूर्वोत्तरकल्पप्रयोजनम्) प्रयोजनं पूर्वपक्षे पूर्वाग्निष्टुत्येव काम्यगुणानुष्ठानात् सिद्धान्तेच निकायिनां च पूर्वस्योत्तरेषु प्रवृत्तिः स्यादिति ëÂamikanyÃyÃdatidi«ÂapÆrvÃgni«ÂuddharmakayÃgÃntarÃnu«ÂhÃnÃt स्पष्टमिति नोक्तम् ॥ #< इति द्वादशं रेवत्यधिकरणम् //># ----------------- #<># (13 अधिकरणम् । ) (a.2 पा.2 अधि.13) ## #<"इत्येतैर्वाक्यैरुक्तस्तोत्राश्रितं सौभरं साम फलत्रयोद्देशेन विधीयते, उद्देश्यानेकत्वेन स्तुवीतेत्यस्यानुषङ्गेण वाक्यभेदप्रतीतेः । सौभरे च शाखाभेदेन nidhanÃkhyÃntimasÃmÃvayavÃdhÃratayà हीष् ऊ ऊर्क् इत्यादीन्यक्षराण्याम्नातानि /># तदेवं सौभरं प्रकृत्य "हीषिति वृष्टिकामाय निधनं कुर्यात्, ऊ इति स्वर्गकामाय ÆrgityannÃdyakÃmÃye"ti श्रुतम् । तत्र वृष्टिकामादिशब्दानां फलपरत्वात्तदुद्देशेनैव हीषादयो guïà विधीयन्ते । सौभरञ्च प्रकृतत्वाद्यूपादिवदाश्रयः । nidhanÃdhÃratayà हीषादिपाठस्यैव नियामकत्वाद्भागान्तरे स्तोभाद्यक्षरान्तरबाधापत्तेश्च न निधनातिरिक्तभागस्याश्रयत्वापत्तिः । नच लाघवाद्वृष्टिसाधनसौभरीयनिधने '- नियमेन प्राप्तानां हीषादीनां नियममात्रकरणाद्व्यवस्थार्थत्वं शङ्क्यम्; तथात्वे वृष्टिकामादिपदैः तत्तत्साधनीभूतसौभरलक्षणापत्तेः, तस्य च निधनविशेषणत्वे विशिष्टोद्देशापत्तेश्च । अतः सौभरफलात् फलान्तरार्थानि हीषादीनीति प्राप्ते ---------- ## इति त्रयोदशं सौभराधिकरणम् ॥ ##॥ #<(नित्यविधिसन्निधिपठितकामार्थविनियोजकवाक्यमेवैतदधिकरणविषय इति निरूपणम्)># ## #<"षोडशिसंस्थावान्तरप्रकरणे सौभरमुक्थ्यानां ब्रह्मसाम भवती" त्यनेन षोडश्यपूर्वसाधनीभूतब्रह्मसामस्तोत्रोद्देशेन समाम्नायावगतं सौभरं nityatayà विहितम् । तथैवातिरात्रसंस्थावान्तरप्रकरणे># #<"यदि बृहत्सामातिरात्रः स्यात्, सौभरमुक्थ्यानांसाम कार्यम् । tathà यदि रथन्तरं साम सौभरमुक्थ्येषु kuryÃdi"ti वचनाभ्यां क्रमेण उक्थ्यत्रयोद्देशेन नैमित्तिकतयापि विहितम् । एवं समाम्नाने ऽपि नित्यविधिसन्निधौ पठितम् यत् तस्यैव कामार्थत्वेन विनियोजकवाक्यमात्रं प्रस्तुताधिकरणविचारोपयुक्तमित्युदाहरति>#-------- ब्रह्मसामाख्यमिति ॥ (## ## एतेन --------- ## ## --------- अपास्तम्; ## --------- उद्देश्यानेकत्वेनेति । ##॥ निधनाख्येति ॥ ##॥ (भावनाभेदस्य प्रासंगिकत्वात् अपवादाच्च संगतिद्वयनिरूपणं संशयाकारनिर्देशश्च) तत्र सङ्ख्यावत् गुणस्यापि साक्षात् भावनाभेदकत्वायोगादिह गुणप्रकरणे धात्वर्थभेदाभेदयोः विचार्यत्वादत्रचोभयथापि धात्वर्थभेदात् प्रकरणासङ्गतावपीन्द्रियकामाधिकरणात्प्रभृति प्रासङ्गिकभावनाभेदस्यापि विचार्यत्वात् तत्सङ्गतिं तथेन्द्रियकामाधिकरणरेवत्यधिकरणयोः द्वयोरप्यपवादादापवादिकीमनन्तरसङ्गतिं tathà किं हीषादिस्तोभाक्षराणि प्रकृतसौभराश्रितानि वृष्ट्याद्यर्थत्वेन विधीयन्ते, उत वृष्ट्याद्यर्थं सौभर एवानियमेन प्राप्तानि नियम्यन्त इति संशयञ्च स्पष्टत्वादप्रदर्श्य पूर्वपक्षमेवाह #<-------- तत्रेति >#॥ (स्वत एव साध्यसौभराश्रयहीषादिविधिरिति पूर्वपक्षः) ##॥ स्वर्गकामाधिकरणन्यायेन lak«aïayà फलपरत्वादित्यर्थः । ##॥ tÃdarthyacaturthyà हीषादीनां शेषत्वापरपर्यायतादर्थ्यस्य वृष्ट्यादीनां शेषित्वापरपर्यायोद्देश्यत्वस्यच प्रतीतिस्तदुद्देशेन विधाने हेतुत्वेनैवकारेण sÆcità । नए##॥ हीषाद्यक्षराणि तावत्सिद्धरूपाणि सामभागपरिपूरकत्वेन योग्यत्वात् प्रकृतं सौभराख्यं सामैवाश्रयत्वेन गृह्णन्ति । युक्तंहि तस्य svÃvayavadvÃrà स्तोभाधारत्वात् d­«Âavidhayà हीषादिसंबन्धित्वमिति भावः । साम्नः svÃvayavadvÃrà स्तोभाक्षरसाध्यत्वादाश्रयत्वमित्यर्थः । साम्नः सिद्धरूपत्वेन साध्यत्वाभावादाश्रयत्वानुपपत्तिं परिहर्तुं यूपादिवदित्युक्तम् । ततश्चोत्पादनक्रियाविष्टत्वेन यूपे खदिराश्रयत्वस्येवोच्चारणक्रियाविष्टत्वेन कृतिसाध्यत्वात् ध्वन्यात्मकशब्दस्य नित्यतानङ्गीकाराच्च तस्याप्याश्रयत्वस्योपपत्तिरिति भावः ॥ #<(निधनपदानुवादत्वेन हीषादेर्निधनस्थानकत्वस्यापि विधानशङ्कानिरासः)># ## ------ निधनाधारतयेति ॥ ##॥ (सिद्धान्ताभिमतनियमविधित्वासंभवेनापूर्वविधित्वमेव युक्तमिति निरूपणेन परिहारः) यत्तु सिद्धान्ते ------- पूर्वपक्षे ऽपूर्वविधित्वापत्तेर्नियमविधित्वलाभाय न गुणफलसंबन्ध इत्युच्यते, तदनुवदति #<-------- नचेति >#॥ किंनिधनपदमुद्देश्यसमर्पकं उत वृष्टिकामपदं và । ## तस्य पाठत एव प्राप्तिसंभवेन वैयर्थ्यात्, वृष्टिकामपदेन विशेषणे विशिष्टोद्देशापत्तिः । वृष्टिकामपदे सौभरलक्षणापत्तिश्च । ## वृष्ट्यादिसाधनसौभरवृत्तिनिधनोद्देशेनापि हीषादेः पाठतः प्राप्तत्वेन विधानासंभवाच्च । यदितु वृष्ट्यादिसाधने सौभर इव तदसाधनसौभरनिधने ऽपि कदाचिद्धीषादेः प्राप्तिसंभवात् तद्व्यावृत्तिफलको नियमविधिरित्युच्यते, tadà नित्यनैमित्तिकसौभरप्रयोगनिधनाधारस्तोभाक्षराभावेन सापेक्षत्वापत्तिः । अतो लघुभूतस्यापि नियमविधेरसंभव इत्यभिप्रेत्य दूषयति #<--------- तथात्व इति >#॥ अतः सौभरस्य हीषादिनिधनस्यच फलभूते द्वे वृष्टी तदुभयमेलनान्महती वृष्टिरिति पूर्वपक्षे प्रयोजनं दर्शयन् तमुपसंहरति #<-------- अत इति >#॥ (आश्रयलाभेन गुणविधित्वे ऽपि नियमविधिलाघवानुसारेण व्यवस्थापकत्वमेव युक्तमित्युपपादनम्) प्राचीनैराश्रयालाभात् गुणफलसंबन्धविधानस्य दूषितस्यापि pÆrvoktarÅtyà आश्रयलाभसंभवेनायुक्ततां तद्दूषणस्य matvà नियमविधिलाघवमात्रेणैव सिद्धान्तमाह #<-------- नियमविधीति >#॥ (नियमविधिलाघवेनान्यत्रेव लक्षणाश्रयणमपि न दोषायेत्यादिविवेचनम्) फलत्रयार्थमपि सौभरं योगसिद्ध्यधिकरणन्यायेनैकस्मिन् प्रयोगे सकृदुच्चरितमेकमेव फलं साधयति, नेतरत्; सौभराङ्गत्वेनैकार्थत्वात् त्रीण्यपि तानि विकल्पेन प्राप्येरन् । ततश्च वृष्टिफलार्थे सौभरप्रयोगे yathà हीषः प्राप्तिः, तथान्यान्यपि विकल्पेन प्राप्येरन्निति हीषः पक्षे प्राप्तस्य युक्तो नियमः । सो ऽपिच विधेयहीषादिगतफलसंभवे उद्देश्यगतत्वेन तत्फलाङ्गीकारस्यान्याय्यत्वात् शेषनियम एव ॥ प्रत्यक्षस्यापि पाठस्य vidhikalpanayà सामान्यमुखेनच v­«ÂikÃmaprayogamupÃrƬhasya mantharaprav­ttikatayà ततः पूर्वप्रवृत्त्यङ्गीकारेणात्र हीष एव विधेयत्वात् । अतश्च तद्गतस्यैव नियमस्य फलत्वात् शेषिनियमाभावेन नित्यनैमित्तिकसौभरीयप्रयोगे हीषादिप्राप्त्यविघात इति हीषादिनियमविधिरेवेत्येवकारेण सूचितम् । नियमविधिलाघवानुरोधेन वार्त्रघ्नीपौर्णमासीपदे पौर्णमासीप्रधानसंबन्ध्याज्यभागलक्षणायाः प्रयाजशेषवाक्ये विभक्त्योर्लक्षणायाश्चाङ्गीकारात् इहापि tasyà adu«Âatvamapinà सूचितम् ॥ पाठादिति ॥ यदि तु पाठस्य निधनाख्यद्वारसंबन्धेन कृतार्थत्वान्न नित्यनैमित्तिकप्रयोगे श्रुतिकल्पकत्वमिति तत्प्रयोगे हीषाद्यप्राप्तिस्तदवस्थेत्युच्येत, tadà वृष्टिसाधनसौभरमात्रलक्षणायामपि लघुभूतनियमफलकत्वलाभायैव निधनस्थानकत्वलाभः । एतद्विध्यभावेहि पाठेन निधन एवानियमेन हीषादि प्राप्येत ॥ ततश्च विधिफलसामर्थ्यादेव निधनस्थानकत्वलाभः, न तु पाठात् । अतएव नियमापेक्षितपाक्षिकत्वसिद्ध्यर्थं कल्पितापि श्रुतिः सामान्यतो यत्किञ्चित्प्रयोगवृत्तिसौभरीयनिधनसंबन्धितयैव कल्प्यत इति युक्तम् । tayà हीषादेर्नित्यनैमित्तिकप्रयोगविषयत्वं वृष्ट्यर्थसौभरेच निधनस्थानकत्वमिति कौस्तुभे द्रष्टव्यम् ॥ (## ## --------- वस्तुतस्त्विति ॥ सौभरविशेष एवेति ॥ ## अतश्चेति ॥ ##॥ (कांस्यभोजिन्यायस्वरूपं, तेन प्रकृतार्थनिर्णयः, पूर्वोत्तरकल्पप्रयोजनं च) अतश्च यथैव शिष्याचार्ययोः सह भोजनप्राप्तौ शिष्यस्य कांस्यभोजित्वनियममनियतपात्रभोज्या- चार्यो ऽनुरुन्धानो लोके दृश्यत इति द्वादशाधिकरणे कांस्यभोजिन्याये वक्ष्यते, तेन न्यायेन वृष्ट्यर्थसौभरविधिरनियतसौभरग्राह्योपि द्वितीयनियममनुरुन्धानो हीषादिनिधनघटितसौभरविशेषमेव गृह्णातीति सिद्धं नियमान्तरमित्यर्थः । क्व तर्हि शाखान्तरस्थसौभरस्य निवेश इत्यपेक्षायामाह #<---------- अतश्चेति >#॥ सिद्धान्ते सौभरफलात् वृष्ट्यादेर्नातिरिक्तं वृष्ट्यादिफलं हीषादिभ्य इति प्रयोजनं व्यतिरेकत एव ज्ञातुं शक्यमिति नोक्तम् ॥ ##॥ इति कविमण्डन - खण्डदेवशिष्य - शंभुभट्टविरचितायां भाट्टदीपिकाव्याख्यायां प्रभावल्यां द्वितीयाध्यायस्य द्वितीयः पादः ॥. ॥