Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 2, Adhikarana 1, with Sambhubhatta's Prabhavali (subcomm.) Based on the ed. by N.S. Ananta Krishna Sastri Bombay 1921-1922 (Reprint: Delhi 1987) (Sri Garib Dass Oriental Series, 50-) Input by members of the Sansknet project (www.sansknet.org) [server down!] This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. An attempt to structure the text according to sutras had to be abandoned for want of an adequate printed edition. THE TEXT IS NOT PROOF-READ! #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ #<># श्रीः । ## - - - ॥ / - - - ## तत्र द्वितीयाध्यायस्य प्रथमः पादः । #<(1 अधिकरणम् । ) (a.2 पा.1 अधि.1)># ## एवं धर्माधर्मप्रमाणेषु निरूपितेषु अधुना तत्स्वरूपं निरूप्यते । यद्यपि च तदपि एतावत्प्रमाणप्रतिपाद्यत्वेन रूपेण बुद्धमेव; तथापि एकत्वानेकत्वादिरूपेणाबुद्धत्वादिह तेन रूपेण निरूप्यते । अत्र च शब्दान्तरादिषट्प्रमाणकभावनाभेद एवाध्यायार्थः । धात्वर्थभेदस्तु तत्सिद्ध्यर्थः क्वाचित्को निरूप्यते, अपूर्वभेदो ऽपि फलत्वेनेति न तावध्यायार्थौ । ## सर्वेषां करणत्वे अनेकादृष्टकल्पनाप्रसङ्गादेकस्यैव फलनिरूपिता करणता, अन्येषान्तु दृष्टविधयैव करणार्थत्वम् । तदत्र धात्वर्थस्यैव करणत्वे च धात्वर्थस्याश्रयविधयैव दृष्टार्थतेति नानेकादृष्टकल्पना ॥ ##॥ #<(मङ्गलाचरणम्)># ## ## ## ## #<श्रीखण्डदेवं प्रणिपत्य सद्गुरुं मीमांसकस्वान्तसरोजभास्करम् /># ## ## ## ## ## (प्रथमाध्याय एव धर्मस्वरूपविचारावश्यकतानिरूपणपूर्वकं पूर्वाध्यायेनावसरसङ्गतिनिरूपणपूर्वकं च द्वितीयाध्यायार्थप्रतिज्ञानम्) यद्यप्याद्यसूत्रे धर्मस्वरूपजिज्ञासैव प्रथमतः प्रतिज्ञाता, तद्विवरणपरे को धर्मः किंलक्षणकः इति bhëye ऽपि प्रमाणजिज्ञासातः प्राक् स्वरूपजिज्ञास्यैव प्रतिज्ञातेति तत्स्वरूपनिरूपणमेवादौ कर्तुमुचितम्, न प्रमाणनिरूपणम्; तथापि मेयसिद्धेः प्रमाणाधीनत्वात् चोदनासूत्रे प्रमाणान्तर्भावेनैव स्वरूपोक्तेः कर्तुं योग्यामपि स्वरूपचिन्तामुपेक्ष्य प्रमाणचिन्ता पूर्वाध्याये कार्त्स्न्येन कृता । यदर्थं च यदारब्धं तत्समाप्तौ तद्बुद्धिस्थं जायत इति न्यायेन प्रमाणचिन्तासमाप्तौ बुद्धिस्थस्य स्वरूपस्यावसरलाभात् तन्निरूपणं क्रियत इत्यभिप्रेत्यावसरसङ्गतिमथवा शब्दान्तरादिभिर्विधेः कर्मोत्पत्तिपरत्वादुत्पन्नस्य च पुनर्विधावानर्थक्यात् भेदसिद्धिरानर्थक्यनिरासाधीना प्रामाण्यसिद्धावेव शक्या वक्तुमिति हेतुहेतुमद्भावसङ्गतिं वाधुनापदेन प्रदर्शयन् समस्ताध्यायार्थं प्रतिजानीतेण0 #<------ एवमिति >#॥ (द्वितीयाध्याये शास्त्रसङ्गतिः) ## एतदध्यायार्थनिरूपणस्य को धर्म इत्यंशोपनिपातात् आद्यसूत्रप्रतिज्ञाविषयत्वेन शास्त्रसंगतत्वं #<------- सूचितम् >#॥ (शेषशेषिभावादितः पूर्वं प्रमाणनिरूपणानन्तरं च भेदनिरूपणोपपत्तिः) यद्यपि प्रमाणलक्षणोत्तरप्रवृत्तैकादशाध्याय्यपि प्रमाणलक्षणसापेक्षा; तथापि शेषशेषिभावनिरूपणे भेदाधीनसिद्धिकत्वस्य प्रत्यक्षतः "अथातः शेषलक्षण" मिति सूत्रकारेणैव दर्शितत्वात् तत्सिद्ध्यर्थं कर्तव्यस्य भेदनिरूपणस्यायमेवावसरः । एवञ्च को धर्मः किंलक्षणक इति bhëyagataæ पाठक्रममर्थक्रमेण बाधित्वा प्रमाणलक्षणानन्तरं भेदादिकथनेन स्वरूपनिरूपणं पश्चात् क्रियमाणं नासङ्गतमिति भावः ॥ #<(भावनाभेद एवाध्यायार्थः न तु तदेकत्वं धात्वर्थभेदादिकं वा, तन्निरूपणं त्वपवादेनोपजीव्यतया फलत्वेन वेत्यादिनिरूपणम्)># ननु ## ------- अत्रचेति ॥ #<शब्दान्तरादिप्रमाणैरध्यायार्थत्वेन भावनाभेदे निरूपिते क्वचित्तदपवादतया अभेदनिरूपणे ऽपि नाध्यायार्थत्वमित्यर्थः /># ननु ## --------- धात्वर्थभेदस्त्विति ॥ ##॥ (धात्वर्थाभेदे ऽपि गुणाद्भावनाभेदसिद्ध्या क्वाचित्क इत्युक्तमिति निरूपणम्) गुणफलाधिकारे वाक्यभेदापादकगुणात् धात्वर्थाभेदे ऽपि भावनाभेदस्य वक्ष्यमाणत्वात् धात्वर्थभेदस्य न सार्वत्रिकभावनाभेदसिध्यर्थत्वमित्यभिप्रेत्य क्वाचित्क इत्युक्तम् ॥ #<(सर्वाध्यायोपोद्घातभावार्थाधिकरणोपोद्घातत्वेन प्रतिपदाधिकरणप्रवृत्तिरिति निरूपणम्)># ## -------- फलीभूतेति ॥ ##॥ (व्रीहीन् प्रोक्षतीत्यादीनामुक्ताधिकरणविषयत्वेन सामादिवाक्यविषयत्वोपपादनम्) "व्रीहीनवहन्ति" "व्रीहीन् प्रोक्षती" त्यादौ द्वितीययैव व्रीह्यादेः कर्मत्वसिद्ध्या परिशेषेण धात्वर्थस्यैव करणत्वम् । तथा "दध्ना juhotÅ"tyÃdau होमस्य प्राप्तत्वेनाविधेयतया करणत्वाभावे कर्मत्वेनैवान्वयात् उपपदार्थस्यैव करणत्वमिति सन्देहाभावात् नात्रोदाहरणत्वमित्यभिप्रेत्य सोमादिवाक्यानामेवोदाहरणत्वं सूचयितुं सोमादेरपीत्युक्तम् । आदिपदेन सौर्यादिवाक्यगतचरुपदोपात्तसंग्रहः । अतएवैतदपवादभूते ## धात्वर्थस्यैव करणत्वमिति तेषामुदाहरणत्वमित्यर्थः ॥ #<(भावाधिकरणाप्रवृत्त्या मत्वर्थलक्षणानङ्गीकारपक्षेण वा सोमस्यापि भावनान्वयोपपादनम्)># ## ## अथवा --------- ##॥ (प्रधानान्वयाभ्यर्हितत्वात् विकल्पे ऽपि निरपेक्षसाधनत्वोपपत्तेश्च सर्वेषां फलकरणत्वेनान्वयनिरूपणम्) ## ॥ सति संभवे प्रधानान्वयस्याभ्यर्हितत्वादेकस्य फलान्वये इतरस्य फलगुणान्वये च वैरूप्यस्य मत्वर्थलक्षणायाश्चापत्तेः सर्वेषां भावनायामेवान्वयमङ्गीकृत्य फलकरणत्वं युक्तम् । यद्यपि विकल्पे निरपेक्षसाधनत्वे सति ऐकार्थ्यस्यैव प्रयोजकत्वस्य द्वादशे वक्ष्यमाणत्वादितरथा दृष्टार्थमात्रत्वस्यैव तत्प्रयोजकत्वोक्तौ एकार्थानां काम्यकर्मणां विकल्पानापत्तेः प्रकृते च समास इव सुप्तिङ्विभक्त्योरपि सामर्थ्यापेक्षित्वेन निरपेक्षकरणत्वप्रतीत्या विकल्प एव प्राप्नोति; तथापि अरुणैकहायन्योरिवान्योन्याकाङ्क्षयैकवाक्योपात्तत्वादेकस्यां भावनायां तृतीयादिबलेन करणानां नैरपेक्ष्यावगमे ऽपि परस्परसापेक्षत्वेन तृतीयावगतनैरपेक्ष्यस्य स्ववाक्योपात्तकरणातिरिक्तविषयत्वाभ्युप- गमाद्दर्शादिवच्चैकपदोपादानाभावे ऽपि एकवाक्योपात्ततया प्रतीतस्य साहित्यस्य उपादेयगतत्वेन विवक्षितत्वात् समुच्चितानां साधनत्वाभावे ऽपि साधनानां समुच्चय इत्यभिप्रेत्य सर्वेषामित्युक्तम् ॥ #<(तृतीयावगतनिरपेक्षकरणत्वोपपत्त्यर्थमनेकादृष्टकल्पनाप्रसङ्गेण मत्वर्थलक्षणया सर्वेषां साक्षाद्भावनान्वयं विना सिद्धान्तोपक्रमः)># ## --------- सर्वेषामिति ॥ नच ---------## --------वाच्यम्; ## अथवा ------------- ## ----------- एकस्यैवेति ॥ #<(पार्ष्ठिकबोधेनाश्रयसमर्पणेन दृष्टविधयोपयोग इति सिद्धान्तोपसंहारः)># आश्रयविधयैवेति ॥ ##॥ ॥ इति प्रथमं प्रतिपदाधिकरणम् ॥ #<---------------># #<(2 अधिकरणम्)(a.2 पा.1 अधि.2)># एवं स्थिते विशेषजिज्ञासायां सोमादेरेव फलकरणत्वम्; तस्य सिद्धत्वेन योग्यतारूपलिङ्गात्, तृतीयायाः करणत्वे शक्तत्वेन कारकश्रुतेरेकपदोपात्तत्वरूपपदश्रुत्यपेक्षया बलीयस्त्वाच्च, फलान्वये पदश्रुतेरप्यभावाच्च । अतएव यागादिधात्वर्थः सोमाद्यर्थ एव । नच तदर्थत्वे अदृष्टकल्पना; अग्निहोत्रहोमेन दधिनिष्ठकरणता सम्पादनवद्यागेनादृष्टमन्तरेणैव सोमनिष्ठकरणतासम्पादनेन यागस्य सोमाङ्गत्वोपपत्तेरिति प्राप्ते, ---------- ## तिङन्तपदस्य परिपूर्णत्वाभावेन तदुपस्थापितभावनायां सोमस्याप्यन्वयानुपपत्तेः । परिपूर्णं पदं पदान्तरेणान्वेतीति न्यायात् । न च प्रथमावगतस्यापि कल्प्यस्य औत्तरकालिकेन बाधः, उपजीव्यत्वादिति यागः फलसाधनं सोमो यागार्थ ##॥ ननु -------- इदं धात्वर्थातिरिक्तभावनासत्त्वे भवेत्, न तु तस्यां प्रमाणमस्ति; धातूनामेव विकॢत्त्यादिफल इव तत्प्रयोजकव्यापारमात्रे फूत्कारादौ यत्नादौ च शक्तत्वात्, अतो यत्नादिरूपभावनाया अपि धातुवाच्यत्वाद्धात्वर्थे एव क्रियारूपे सकलकारकान्वयो न तु यागस्य पदश्रुत्या फलकरणत्वमिति ---------चेत्, ## तज्जनकयत्नादिकन्तु आख्यातवाच्यमेव । तत्र शक्ततावच्छेदकन्तु करोतिविव्रीयमाणतिप्त्वादिकं, लाघवात् तिप्त्वादिकमेव वा, न तु स्थानिलत्वम्, तदुपस्थापकादेशविशेषाणां पदज्ञाननिष्ठकारणतावच्छेदककोटौ प्रवेशे गुरुभूतकारणतावच्छेदकघटितानन्तकार्य्यकारणभावकल्पनापत्तेः । अप्रवेशे यथाकथञ्चिदुपस्थितलकारादपि भावनोपस्थित्यापत्तेः ॥ शक्यतावच्छेदकन्तु फलोद्देश्यकधात्वर्थातिरिक्तव्यापारत्वम् । फलञ्च क्वचिद्धात्वर्थः क्वचिच्च स्वर्गादीति यथाविवक्षम् । ## इयं चाख्यातोपात्ता भावनैव मुख्यविशेष्या; तद्व्यतिरेकेणेतरपदार्थान्वयापर्यवसानात् । तस्यामेव चाख्यातोपात्तायां क्त्वाप्रत्ययाद्युपात्तायां वा योग्यताद्यनुसारेण निपातोपसर्गप्रातिपदिकातिरिक्तशब्दगम्यो यः subupÃttaliÇgasaÇkhyÃvyatiriktor'thastasya सर्वस्यापि प्रकारतया अन्वयः, निपातोपसर्गयोस्तु क्रियासमभिव्याहारादौ सति तयान्वयो ऽन्यसमभिव्याहारादावन्येनापि । प्रातिपदिकार्थो ऽपि सुबर्थे करणत्वादौ । तद्धितसमासादिसखण्डप्रातिपदिकावयवार्थानां तु यत्र कारकतासंबन्धेन तद्धितसमासादिवृत्तिर्यथा आग्नेय इत्यादौ, तत्राग्नेर्देवतात्वाद्भावनायामेवान्वयो न तु तद्धितोपात्ते द्रव्ये । स तु पार्ष्ठिक एव । यत्र तु कारकतातिरिक्तसंबन्धेन सा --------- तत्र परस्परान्वयो ऽपि, यथाश्वाभिधानीमित्यादौ । एवं सुबुपात्तलिङ्गसङ्ख्ययोः समानाभिधानश्रुत्या सुबर्थे करणत्वादावेवान्वयः, तद्व्यतिरिक्तपदार्थमात्रस्य तु सुबर्थकरणत्वादेर्धात्वर्थस्य च सर्वस्यैव लिङ्गानन्वयिभावनावाचिपदोपस्थाप्यायां भावनायामेवान्वयः । अतएव भावनादिपदोपस्थापितायां तस्यां नान्वयः । आख्यातेन क्त्वादिना वोपस्थितायान्तु भवत्येवान्वयः प्रकारतया । प्रकारताघटकाः संबन्धाश्च सर्वे यथायथं पार्ष्ठिकान्वयबोधवेलायामवगम्यमानाः कौस्तुभ एव द्रष्टव्याः । तस्मात् सिद्धमाख्यातवाच्या आर्थीभावना, तस्याश्च स्वर्गादि भाव्यम्, धात्वर्थश्च करणम्, सोमादिकं तु करणानुग्राहकत्वादितिकर्तव्यतेति ॥ 2 ॥ ## -------------- #<># (कारकश्रुतिबलीयस्त्वेन शब्दगतप्रत्यासत्तिबाधेनापि उपपदार्थस्यैव करणत्वमिति पूर्वपक्षोपपादनम्) एवमनिर्णये प्राप्ते भावार्थाधिकरणं प्रवर्तयति #<-------- एवमिति >#॥ साध्यस्य यागस्य साध्यान्तरेणाकाङ्क्षाभावे संबन्धानुपपत्तेराकाङ्क्षितं सिद्धमेवान्वेतुं योग्यमिति योग्यतारूपलिङ्गात् सोमादेरेव करणत्वं साधयति #<--------- सोमादेरेवेति ॥ नच ---------># शब्दगतप्रत्यासत्त्या कथञ्चिद्धात्वर्थस्यैव स्वकारकीभूतद्रव्यदेवतासंपादनेन सिद्धतामापाद्य करणत्वेनास्तु संबन्ध इत्यत आह #<-------- तृतीयाया इति //># .॥ प्राथमिकभावनासंबन्धस्तावत् बलीयस्या कारकश्रुत्या सोमादेरेवापद्यत इति दुर्बलपदश्रुत्यवगतत्वेन यागस्य नैव करणत्वेनान्वयः, पार्ष्टिकान्वयवेलायान्तु फलपदापेक्षया उभयोरपि पदान्तरोपात्तत्वाविशेषे ऽपि लिङ्गबाधे प्रमाणाभाव इत्यर्थः । अतश्च यथैव यागः स्वर्गकामाधिकरणन्यायेन भाव्यत्वात् प्रच्यावितस्तथैव करणत्वादपीति पदश्रुत्येतिकर्तव्यतांशे निपतन् भावनया संबध्यते । पार्ष्ठिकबोधे च सोमार्थत्वं यागस्येत्याह #<------- अतएवेति >#॥ (यागस्य सोमार्थत्वे ऽदृष्टकल्पनानिरासेन पूर्वपक्षोपसंहारः) ## यागेन सोमे दृष्टोपकारासंभवाददृष्टकल्पनापत्तिरित्याशङ्क्य परिहरति #<---------नचेति >#॥ नहि यागस्य सोमसंस्कारकत्वेन सोमार्थत्वम्, किन्तु सोमादेस्सर्वदा सत्त्वेन फलोत्पत्त्यापत्तेर्विधिवैयर्थ्यपरिहारायाऽश्रयविधया तदर्थत्वकल्पनात् गुणनिष्ठकरणतानिर्वाहकत्वेन दृष्टार्थत्वोपपत्तिरित्यर्थः ॥ #<(पदश्रुत्या कल्प्यस्याप्युपजीव्यत्वेनाबाधेन च भयमतो धात्वर्थस्यैव करणत्वमिति सोमादीनां तदङ्गतयैवोपयोगेन साक्षाद्भावनायामन्वय इति सोमापचारे प्रतिनिधिसंपादनरूपप्रयोजनसिद्धिरित्यादिनिरूपणम्)># ##----------- पदश्रुत्येति ---------- लाक्षणिकत्वे ऽपीति ॥ ## #<"सह ब्रूत" इत्यनुशासनवैयर्थ्यापत्तेः । अतः पदार्थविधया शक्त्या nirƬhalak«aïayà वा भानस्यावश्यकत्वाल्लाक्षणिकत्वे ऽपीत्यर्थः /># उपजीव्यत्वादिति ## ------------ प्रयोजनमिति ॥ ##॥ (लत्वशक्ततावच्छेदकत्वनिरासेन करोतिविव्रियमाणं केवलं वा तिप्त्वादिकमेव भावनाशक्ततावच्छेदकमिति निरूपणम्) ## विवरणे पच्यर्थस्य पाकत्वेन रूपेण प्रतीयमानत्वावेदेत्यर्थः । ## जानातीत्यादौ यत्नाप्रतीतेः पचतीत्यादौ च तत्प्रतीतेरन्वयव्यतिरेकाभ्यां करोतिविव्रियमाणतिप्त्वादिकं शक्ततावच्छेदकं । ##तिप्त्वादिकमेव तत्, जनातीत्यादौ तद्बाधे लक्षणाश्रयणमित्यर्थः । ## लत्वरूपमेवाख्यातत्वं स्वीकृत्य लत्वमेव शक्ततावच्छेदकमिति भाट्टालङ्कारकारादिभिरुक्तम्, तद्दूषयति #<----------- नत्विति,># विस्तरेण चैतदर्थवादाधिकरणे मयोपपादितम् तत्रैव द्रष्टव्यम् ॥ #<(अनुकूलव्यापारत्वं शक्यतावच्छेदकं न तु यत्नत्वमिति पार्थसारथिमतनिरूपणम्)># ## पचति ## ---------- शक्यतावच्छेदकन्त्विति ॥ #<(अननुगमेनेतिकर्तव्यताकाङ्क्षानुदयापत्त्या च सामान्येन विशेषेण वानुकूलव्यापारे शक्तिकल्पनायोगेन bhëyÃnusÃreïa यत्नत्वशक्यतावच्छकत्वपरन्यायसुधामताश्रयणम्)># ## अथवा ------------ ## अत एव ## #<"जुहुयादिति शब्दस्यैतत्सामर्थ्यम् यद्धोमविशिष्टं प्रयत्नमाहेति" /># अतएव ---------- ## ---------- वस्तुतस्त्विति । आश्रयत्वादाविति ॥ #<आदिपदेन घटो नश्यतीत्यादौ प्रतियोगित्वादौ लक्षणायाः संग्रहः >#॥ (भाट्टालङ्कारकृतां यत्नत्वशक्यतावच्छेदकत्वनिरासेन पार्थसारथिमतोज्जीवनम्) ## भाट्टालङ्कारकारादीनां पार्थसारथिमतसमर्थनाय यत्नवाचित्वखण्डनम् । ## व्यापारत्वस्याप्यखण्डोपाधित्वेन जातितुल्यत्वात् शक्यतावच्छेदकत्वे बाधकाभावः । नच तस्मिन् मानाभावः; श्रुत एव मधुररसः स्वाश्रये janÃbhilëagocaratÃæ नयतीति व्यवहारानुरोधेन तत्समवायतद्भोजनादेरवश्यवक्तव्यव्यापारत्वस्य तज्जन्यत्वाद्यात्मत्वासंभवेनाखण्डोपाधेरेवौचित्यापातत्वात् । अस्तुवा गुरुभूतस्यैव तस्य शक्यतावच्छेदकत्वम् । तथात्वे पचतीत्यस्मात् पाकयत्नस्येव 'पतति फलं v­k«Ãdi'tyÃdau गुरुत्वस्य 'स्त्रवतिजलं gireri'tyÃdau वेगस्य 'कम्पन्ते तरोः patrÃïÅ'tyÃdau वायुसंयोगस्यापि संशयनिवृत्त्यानिश्चयविषयत्वावश्यकत्वात् गुरुत्वादौ वर्तमानत्वाद्यन्वयस्य फलवृत्तिवादेः प्रत्ययस्यान्यतो दुरुपपादत्वाद्यत्नत्ववत् गुरुत्वादीनामपि जातिरूपत्वेन शक्यतावच्छेदकत्वसंभवेन तेष्वपि शक्त्यापत्तौ यत्ने एतन्निर्धारणासंभवात् । अतः परस्परानपेक्षानेकशक्यतावच्छेदकाभ्युपगमेनानेकवाच्यवाचकभावाभ्युपगमापेक्षया गुरुभूतैकशक्यतावच्छेदकाभ्युपगमेनैकस्यैव वाच्यवाचकभावः स्वीकर्तुं युक्तः । अनेकपदार्थघटितोपाध्यात्मनो हि व्यापारस्यावच्छेदकत्वे तदाश्रयत्वमनेकेषां कल्प्यमिति गौरवं वाच्यम् । आश्रय्यवच्छेदकत्वन्तु सर्वेषां पर्याप्तमेकमेव स्यात् । यत्नत्वाद्यनेकशक्यतावच्छेदकाभ्युपगमे ऽप्याश्रयत्वमप्यनेकत्र कल्प्यम् । संबन्धानेकत्वं चेत्यपि गौरवम् । व्यापारसामान्यस्य हि भावनात्वे सामान्यस्य विशेषापेक्षितत्वेन कथमित्याकाङ्क्षयेतिकर्तव्यतान्वयो युज्यते । यागविषयविशेषयत्नस्य भावनात्वे विशेषस्य विशेषान्तरानपेक्षणात् तदन्वयो ऽपि दुरुपपाद एव । एवं 'रथो गच्छती' त्यादौ रथो गमनं करोतीत्यादिप्रतीत्यभावेन गमनानुकूलत्वेन भावनाया अप्रतीतेः रथाश्रितगमनव्यापार एवाख्यातेन विनैव लक्षणया उच्यत इति न लाक्षणिकत्वमापद्यते । नच करोतेरपि यत्नार्थकत्वम् । चैत्रः पचतीत्यस्य पाकं करोतीति विवरणस्येव स्थाली बिभर्तीत्यस्यापि धारणं करोतीति विवरणस्य दर्शनेनोभयसाधारणतया व्यापारसामान्यार्थकस्यैव युक्तत्वात् । यातु कृताकृतव्यवस्था, सा त्वयत्नजाते ऽपि कृतव्यवहारस्य यत्नाभाववति च कर्तृव्यवहारस्याग्निना पाकः कृतो ऽप्यग्निः पाककर्तेति व्यवहारदर्शनादयुक्ता । ## यत्नसाध्यत्वासाध्यत्वाभ्यां क्वचित् कृताकृतव्यपदेशः, स यत्नसाध्ययोरेव द्वयोर्मध्ये अल्पयत्नसाध्ये ऽकृतव्यपदेशवत् व्यापारसाध्यत्वाविशेषे ऽपि क्वचित् यत्नन्यूनत्वेनैव स्वल्पव्यापारसाध्यत्वादकृतव्यवहारोपपत्तेर्नासंभवः । यथैव यत्नाश्रयत्वे तुल्ये ऽपि चैत्राश्वयोः स्वातन्त्र्यपारतन्त्र्याभ्यां कर्तृकरणव्यपदेशव्यवस्था भवति चैत्रो अश्वेन गच्छति, नतु कदाचिदश्वः चैत्रेण गच्छतीति, तथा करोतेर्व्यापाराभिधायित्वे ऽपि सर्वकारकाणां व्यापाराश्रयत्वे तुल्ये ऽपि ताभ्यामेव संभवति सा व्यवस्था । यथाच सत्यपि तदनुकूलयत्ने स्वातन्त्र्याभावेन कर्तृत्वनिषेधव्यवहारः । यथा परवचो वदति दूते नायमस्य वक्ता, पर एवास्य वक्तेति, तथा सत्यपि तदनुकूलव्यापाराश्रयत्वे तदभावविवक्षयैव संभवति कर्तृत्वनिषेधव्यवहारः । यथा वातादि स्पन्देन भग्ने केनेदंभग्नमनेनैव नान्येनेति । अतो न व्यापारस्याख्यातवाच्यत्वे किञ्चित् बाधकम्, प्रत्युत पाकानुकूलयत्नवत्वस्य चैत्रेश्वरयोस्तुल्यत्वात् चैत्रः पचतीतिवदीश्वरः पचतीत्यपि प्रयोगापत्तिः यत्नस्य वाच्यत्वे बाधकम् । अथेच्छाजन्यतावच्छेदको यत्नत्वव्याप्यो जातिविशेष एव आख्यातशक्यतावच्छेदकः ॥ ## धात्वर्थपाकादेराख्यातार्थफले चेष्टादिद्वारमेव जनकत्वम्, ## आख्यातार्थयत्नस्य प्रथमान्तपदार्थे चैत्रादाववच्छेदकत्वं संसर्ग इति स्वीकृत्येश्वरः पचतीति प्रयोगवारणम् । नहीश्वरो जन्यकृतिमान् । नापि तत्कृतेः चेष्टादिद्वारं जनकत्वं, नापि कृतिजन्मनि चैत्रस्येवेश्वरस्यावच्छेदकत्वमित्युच्येत, तथासति रिश्वरकर्तृकक्रियावाचिनां वेदपुराणेतिहासगतानामाख्यातपदानामनुपपत्तिः । तत्रागत्या व्युत्पत्तित्याग इति चेन्न, #<शास्त्रस्थावा तन्निमित्तत्वादित्यत्रोक्तेन># त्रिवृच्चर्वश्ववालादिन्यायेन तादृशपदानुसारिण्या एव व्युत्पत्तेरङ्गीकार्यत्वात् । ## यावन्तः फलजनका यत्नास्ते प्रत्येकमाख्यातवाच्याः, किंवा यावतो फलसमुदायस्य फलोपधाननियमस्तावत्समुदायो वाच्यः । आद्ये तादृशयत्नवन्तं कञ्चित्परञ्च तादृशसमुदायवन्तमुद्दिश्य नेदृशवचःप्रयोगः स्यात्, नायमपाक्षीत्, किन्तु पर एवेति । पाकजनकयत्नस्य द्वयोरपि सत्त्वाविशेषात् । ## यत्नत्वं न शक्यतावच्छेदकम्, तस्य प्रत्येकवृत्तित्वेन समुदायावृत्तित्वात्, अस्मन्मतेतु व्यापारत्वस्य शक्यतावच्छेदकत्वे ऽपि फलोपहितत्वसंबन्धेन भाव्यनिष्ठस्यैव तस्याख्यातेन प्रत्याय्यत्वात् फलोपहितत्वस्य च व्यापारनिचयवृत्तित्वात् व्यापारस्य चाद्यपरिस्पन्दप्रभृत्याफललाभाद्वितता भावनेति व्यवहारात् को ऽसौ व्यापार इत्यपेक्षायामन्वाधानादिब्राह्मणतर्पणान्तपदार्थनिचयस्यायमसौ व्यापार इत्यन्वयकथनाच्च समुदाये ऽपि व्यवहारोपपत्तेस्संभवति व्यापारनिचयवत्याख्यातप्रयोगः । ## विधेश्चेतनप्रवर्तकत्वनियमानुपपत्तिदूषणं, तत्तदनुष्ठेयधात्वर्थानुरक्तव्यापाराभिधानेन तन्नियमापत्तेरकिञ्चित्करम् । यदपि bhëyÃdau यजेतेत्यस्य यतेतेति विवरणप्रदर्शनं, तदपि आख्यातार्थेव्यापारे यत्नस्याप्यनुप्रवेशसत्त्वाद्व्यापारान्तरस्या नियतत्वाद्यत्नस्यैव नियतत्वात् तत्परमेवेति न विरुद्धम् #<----------- इति >#॥ (भाट्टालङ्कारकृदुक्तसकलदूषणोद्धारपूर्वकं व्यापारसामान्यवाचित्वपक्षोपपादितसर्वोपपत्तिनिरासपूर्वकं च यत्नत्वमेव शक्यतावच्छेदकमिति निरूपणम्) ## ## यत्तावद्व्यापारत्वस्य अखण्डोपाधित्वे श्रुत एवेत्यादिव्यवहारस्य मानत्वमुक्तं, तन्न; प्रायेणानुकूलयत्नासंभवेन व्यापारे लक्षणाङ्गीकारे ऽपि मधुररसविषयकानुभवस्यैव मधुररसविषयस्य व्यापारत्वाङ्गीकारात् तस्य च विषयजन्यत्वेनैव व्यापारव्यवहारोपपत्तौ अखण्डत्वस्वीकारे मानाभावात् । नह्यननुभूतो मधुररसः श्रुतो ऽपि स्वाश्रये abhilëagocaratÃpÃdaka÷ संभवति । अतो गुरुभूतताशक्यतावच्छेदके स्थितैव । यदपि गुरुत्वद्रवत्वादीनामपि जातिरूपत्वेन यत्नस्यैव शक्यतावच्छेदकत्वापादनम्, तदपि तेभ्यस्तेषामप्रतीत्यैवायुक्तम् । ## गुरुत्वद्रवत्वादेः द्रवति जलमित्यादिव्यवहारादसमवायिकारणत्वेनोपस्थितस्यापि पदान्तरेणैव समर्पणम्, नत्वाख्यातपदात् । नहि पाकं करोतीति विवरणमिव गुरुत्वादिनाख्यातविवरणं दृश्यते । अतस्तत्रापि मुख्यार्थबाधे आख्यातस्याश्रयत्वे लक्षणैवेति नाननुभूते शक्तिकल्पनापत्तिः । ## यत्नत्वादेरनेकस्य शक्यतावच्छेदकत्वाभ्युपगमेन आश्रयित्वानेकत्वसंबन्धकल्पनकृतगौरवापादनमपि #<------------ निरस्तम्;># यदपि भावनाकथंभावाकाङ्क्षयेतिकर्तव्यतान्वयानुपपत्त्यापादनं, तदपि न; भावनायाः स्वजन्यकरणेन फले जन्यमाने अनुग्राहकाकाङ्क्षाया एव कथंभावाकाङ्क्षारूपत्वेन फलवाचित्वपक्षे तदाकाङ्क्षया तदन्वये बाधकाभावात् । यदपि 'रथो गच्छती' त्यादौ अचेतनप्रयोगे भावनाभावे ऽपि रथाद्याश्रितगमनव्यापारमादाय विनैव लक्षणया बोधोपपादनम्, तदपि तादृशव्यापारस्य धातुनैव प्रतीतेस्तदतिरिक्तव्यापारस्याख्यातार्थत्वाभावे व्यापारसामान्यस्य आख्यातार्थत्वोक्त्यसंभवात् लक्षणाया एवाश्रयणापत्तेर्मूले न्यायप्रकाश एव एतादृशविषये धात्वर्थातिरिक्तभावनानिरूपणेन तद्विरोधाच्चायुक्तम् । यदपि स्थाली बिभर्तीत्यस्य धारणं करोतीति करोतिना विवरणानुरोधात् करोतेरपि व्यापारसामान्यार्थकत्वमुक्तम्, तदपिन; स्वयमेवाचेतनप्रयोगे रथो गमनं करोतीति विवरणे सर्वानुभवविषयत्वाभावस्य पूर्वमुपपादितत्वेनेहापि स्थली धारणं करोतीति व्यवहारस्योपपादनानुपपत्तेः, सत्त्वे वोभयत्रापि तस्य लाक्षणिकत्वोपपत्तेश्च । इतरथा गङ्गापदस्यापि गङ्गायां घोषः गङ्गायां मीनः इत्युभयसाधारणतया गङ्गासमीपदेश एव शक्त्यापत्तेः । ## अग्निना पाकः कृतो ऽग्निः पाककर्तेत्यादयः प्रयोगा अप्यसंभवदूषिताः कथञ्चिल्लक्षणया #<------------ व्याख्येयाः /># यदपि यत्नसाध्ययोर्मध्ये अल्पयत्नसाध्ये अकृतत्वव्यपदेशन्यायेन व्यापारसाध्यत्वाविशेषे ऽपि यत्नन्यूनत्वेनैव स्वल्पव्यापारसाध्यत्वादकृतत्वव्यवहारोपपादनं, तदल्पयत्नसाध्ये अकृतत्वव्यपदेशन्यायेन व्यापारसाध्यत्वाविशेषे ऽपि यत्नन्यूनत्वेनैव स्वल्पव्यापारसाध्यत्वादकृतत्वव्यवहारोपपादनं, तदल्पयत्नसाध्ये अकृतत्वव्यवहारस्य क्वाप्यदृष्टेः कृतिसामान्याभाव एवाङ्कुरो मया न कृत इति व्यवहारस्य दर्शनादल्पत्वादेस्तत्प्रयोजकत्वानुपपत्तेरयुक्तम् । यदपि वातादिना स्पन्दमाने स्पन्दानुकूलव्यापारवत्यपि कर्तृत्वनिषेधस्य स्वातन्त्र्याभावविवक्षयोपपादनम्, तदपि किं त्वया स्पन्दः क्रियत इति प्रश्नस्योत्तरत्वेन स्वप्रयत्नाभावविवक्षया प्रवृत्ते नाहं स्पन्दं करोमीति वाक्ये स्वप्रयत्नाभावविषयत्वावश्यंभावेन स्वातन्त्र्याभावविवक्षया तदनुपपादनान्न युक्तम् । परवचो वदति दूते यत्नसत्त्वे ऽपि नायमस्य वक्ता, किन्तु पर एवेति व्यवहारानुरोधेनवचनानुकूलप्रयोजकपरवृत्तियत्नाश्रयत्वाभावेनैव तत्कृतित्वनिषेधस्योपपत्तौ स्वातन्त्र्याभावविवक्षायां प्रयोजनाभावाच्च । यदपीश्वरः पचतीति प्रयोगापत्तिवारणायावच्छेदकत्वसंबन्धाङ्गीकारे रिश्वरकर्तृकक्रियावाचिपदानां वेदादिगतानां गौणत्वापादनम्, तदपि अशरीरिणर्ः इश्वरस्य तत्तत्क्रियाकर्तृकत्वमादाय पठति वक्तीति प्रयोगस्य क्वाप्यसंभवादयुक्तम् । यस्तु मीनादिशरीरधारणेन मीन उवाचेत्यादिप्रयोगस्तत्रतु मीनशरीरे वेदं पठतीत्यादिप्रतीतिबलात् तदीयकृतौ तत्तच्छरीरावच्छेदकत्वकल्पनयाप्युपपन्न एव । अस्तुवाशरीरेश्वरकर्तृत्वमादाय क्वापिप्रयोगस्तथापि तस्य गौणत्वे ऽपि न क्षतिः । इतरथा "यजमानः प्रस्तर" इति शास्त्रस्य प्रयोगाविरोधेनैव यजमानपदस्यापि गौणमुख्यसाधारणैकशक्तिकल्पनापत्तेः भवन्मते ऽपिर् इश्वरकर्तृकक्रियावाचकपदानां अनुकूलव्यापाराश्रयत्वेनोपपादने तादृशव्यापाराश्रयत्वस्य विभावात्मनि सदा सत्त्वेनेश्वरः पचतीति प्रयोगापत्तिरनिवार्यैव । अतः साधारणकर्तृतया तादृशप्रयोगे विवक्षासत्त्वे इष्टापत्तेस्तदभावे रिश्वरकृतेरेवानङ्गीकारादिति शब्दान्तराधिकरणगतकौस्तुभोक्तरीत्या तत्कृतेरभावादेव तदनायत्युक्तावपि न किञ्चिद्बाधकम् । यदपि किञ्चेत्याद्याख्यातप्रयोगैत्यन्तमुक्तं, तन्न; पाकानुकूलफलोद्देश्यकयत्नानां प्रत्येकमेव वाच्यत्वाभ्युपगमे बाधकाभावात् । अत एव बहूनां पाककर्तृत्वे सति कस्यचिद्यत्नस्य फलोपहितत्वाभावे ऽप्ययमपि चैत्रः पचतीति प्रयोग उपपद्यते । अत एव कृतिकूटान्तर्गतयत्किञ्चित्कृतिमादायापि वर्तमानत्वान्वयोपपादनम् तान्त्रिकाणाम् । द्वयोर्यत्नसत्त्वाविशेषे ऽपि नायमपाक्षीदिति प्रयोगः फलोपधानकत्वाभावाभिप्रायेणापि उपपद्यत एव । भवतामपि व्यापारसमुदायैकदेशवति पचतीति प्रयोगानापत्तेर्दुर्निवारत्वात् ॥ ## व्यापारत्वमखण्डो धर्मः यदि समुदायवृत्तीष्यते,तदा यथाशक्ति प्रयोगे एकाङ्गवैकल्ये समुदायाभावे तद्वृत्तिव्यापारत्वेन रूपेणाख्याताद्बोधाभावे कथं विध्यर्थानुष्ठानमुपपद्यते? अतः प्रत्येकवृत्त्येव व्यापारत्वमभ्युपेत्य तेन तेन रूपेण तावतामेव संभवतां व्यापाराणामाख्यातवाच्यत्वं च प्रकल्प्यैकतरव्यापारमादायैव पचति यजत इति प्रयोगोपपादने ऽपि सत्रे साम्युत्थानेनायमयष्टेत्यादिप्रयोगे एवमेव निर्वाहस्यावश्यकत्वम्, तद्वन्ममापीति प्रत्युत व्यापारत्वानामनेकेषां शक्यतावच्छेदकत्वात् गौरवमनेकशक्तिकल्पनमप्यधिकमिति न व्यापारसामान्ये शक्तिकल्पनं bhëyÃdigranthÃnÃmasÃma¤jasyÃpatteryuktam / अतो लाघवात् द्वारान्तरापेक्षया नियतत्वाद्यत्न एव शक्तिः, तद्बाधे लक्षणैवेत्येतत्सर्वं सर्वत्रेति पदेन पूज्यपादैस्सूचितम् । ## "कृताकृतविभागेन कर्तृरूपव्यवस्थया । यत्न एव कृतिः पूर्वापरस्मिन् सर्वभावना" इति ॥ #<(प्रत्ययैकरूप्येण सर्वत्र शक्तिकल्पनमेव युक्तमिति व्यापारसामान्यार्थत्वमिति प्रकाशकारमततत्खण्डने)># ## #<"आत्मकर्तृकमेवाह व्यापारं यो ऽपि भावनम् । कर्त्रन्तरे ऽप्यनाख्यातं धीसामान्योपचारता" इति मण्डनोक्त्याश्रयेण करी गच्छति रथो गच्छतीति प्रत्ययावैलक्षण्याद्यत्नस्य आख्यातार्थत्वे रथो गच्छतीत्यत्र न लक्षणासंभव इत्युक्तम्, तदपि># #<"यजमानः चैत्रः"># #<"यजमानः प्रस्तर" इति प्रत्ययावैलक्षण्यात् लक्षणानापत्तेः प्रत्ययावैलक्षण्यस्याप्रयोजकत्वादयुक्तमिति दिक् >#॥ (भावनायास्सकर्मकत्वैककर्मकत्वनियमोपपादनम्) भावनायां धात्वर्थकरणत्वस्य पूर्वमुक्तस्य भाव्यद्वारकत्वात् प्रथमं भाव्याकाङ्क्षोत्थापनेन भाव्यान्वयमुपपादयितुं निरूपिताया भावनायाः सकर्मकत्वमुपपादयति #<----------- यत्नस्यैवचेति /># विधेः प्रवर्तकत्वबोधकताशक्तिबाधापत्तेः चेतनविषयप्रवर्तकत्वस्यापुरुषार्थभाव्यकप्रवृत्त्यानुपपत्तेर्यागादेरपुरुषार्थत्वेन भाव्यत्वायोगादन्यस्यैव कस्यचित् भाव्यत्वेनापेक्षितत्वात् नित्यं सकर्मकत्वम् । एवं चकारं विना घटं पटं करोतीत्यप्रयोगात् करोतेरिव एककर्मत्वं चेत्यर्थः । अत एव सकर्मकाकर्मकव्यवहारो ऽपि धातुगत एव, नतु भावनागतः । अत एव धातोरकर्मकत्वे ऽपि 'स्वास्थ्यकामः शयीते' त्यादौ स्वास्थ्यादीनां भावनायामेव भाव्यत्वेनान्वय इति द्रष्टव्यम् ॥ #<(फलभावनानुकूलत्वेन तस्या आर्थभावनात्वनिरूपणम्)># आर्थभावनात्वमिति ---------- #<आसमन्तादीप्सितत्वेन अर्थ्यते प्रार्थ्यते इत्यार्थः स्वर्गादि, तद्भवनानुकूलव्यापारत्वादार्थभावनात्वम् /># अथवा ---------- अर्थ्यते ##॥ (धात्वर्थस्य फलभावनाकरणत्वसिद्ध्यर्थं प्रत्ययानां प्रकृत्यर्थान्विततैवेति व्युत्पत्त्यसङ्कोचार्थं चाख्यातोपात्तभावनामुख्यविशेष्यत्वोपपादनम्) वैयाकरणमतवत् धात्वर्थस्यैव विशेष्यत्वे फलभावनाकरणत्वं धात्वर्थस्योक्तं न सिध्यति इत्यतस्तस्य धात्वर्थं प्रति विशेष्यत्वं साधयितुं वाक्योपात्तानामर्थानां केषाञ्चित्तत्तत्प्रकारतयान्वयप्रदर्शनेन मुख्यविशेष्यत्वं दर्शयति #<----------- इयञ्चेति । अपर्यवसानादिति >#॥ këÂhai÷ स्थाल्यामोदनं पचतीति वाक्यस्य këÂhai÷ स्थाल्यां पाकेनोदनं पचतीति विवरणे करोत्यर्थेन सह अन्वयं विना इतरपदानां निराकाङ्क्षत्वाभावात् तत्तत्पदोपस्थापितानामर्थानामपर्यवसानम् । यद्यपि भावनाया अपि तत्तदर्थान्वयं विनापर्यवसानं तुल्यम्; तथापि प्रत्ययेन प्रकृत्यर्थान्विततयैव स्वार्थप्रतिपादनात् तत्र धात्वर्थं प्रति विशेष्यत्वेनोपस्थितायां तस्यामेव प्रकारतयान्वयकल्पनं युक्तमित्यर्थः । एवञ्च सर्वत्रैव मुख्यविशेष्यत्वेन तस्यां सर्वकारकान्वयं प्रसक्तमनुवदति #<---------- योग्यताद्यनुसारेणेति >#॥ तथाच "ओदनं स्थाल्यां पक्त्वा व्रजती" त्यादौ क्त्वाप्रत्ययोपात्तभावनाया आख्यातोपात्तभावनायां प्रकारत्वेनान्वयेन तस्या मुख्यविशेष्यत्वे ऽपि नास्यामोदनादिकारकाणामन्वयो ऽयोग्यत्वात्, किन्तु पूर्वभावनायामेव । ## भावनायाः पूर्वस्यास्तत्तत्कारकाणि प्रति विशेष्यत्वे ऽपि आख्यातोपात्तभावनैव मुख्यविशेष्येत्युक्तम् । अतश्च अन्यभावनायां कारकाणि प्रति विशेष्यत्वम् । नियतमाख्यातोपात्तायास्तु मुख्यविशेष्यत्वमिति भावः । तामेव योग्यतामन्यत्रापि व्यतिरेकेण दर्शयति #<------------ निपातेति //># (निपातोपसर्गप्रातिपदिकातिरिक्तशब्दगम्यसुबुपात्तेत्यादिनियमापेक्षयातिरिक्तव्युत्पत्तिकल्पनेन अग्नेय इत्यादावप्यग्न्यादिदेवतानां भावनान्वयव्यवस्थापनम्) अत्र पौर्णमास्यधिकरणे विद्वद्वाक्यविहितपौर्णमास्यमावास्यासंज्ञककर्मानुवादेन "यदाग्नेय" इति vÃkyenÃgnidevatÃviÓi«ÂëÂÃkapÃladravyavidhÃnena विद्वद्वाक्यविहितकर्मणो rÆpavattvamÃÓaÇkyëÂÃkapÃlena सहाग्निदेवतासंबन्धस्यान्यतो ऽप्राप्तत्वादिहैव विधेयत्वापत्तेर्यो ऽष्टाकपालः स आग्नेयः सच पौर्णमास्यामित्यनेकार्थविधानाद्वाक्यभेदापत्तेर्न रूपविधानं संभवतीति निराकरिष्यते । नहि अग्न्यादिदेवतात्वानां प्रकृत्यर्थवृत्तीनां तद्धितोपात्ते प्रत्ययार्थभूते द्रव्ये ऽन्वये सति वैशिष्ट्यस्य व्युत्पन्नत्वेन श्रुतविधिना विशिष्टविधानेन पश्चात् kalpitaviÓe«aïavidhinëÂÃkapÃloddeÓenÃgnyÃdidevatÃsaæbandhaviÓe«e सति श्रुतविधेरावृत्त्यसंभवे वाक्यभेद उपपद्यते । अतः श्रुतविधावेव वैशिष्ट्यमवश्यवक्तव्यं व्युत्पत्त्यन्तरकल्पनं विना न संभवतीत्यतो व्युत्पत्त्यन्तरमाह #<---------- तद्धितेति >#॥ ततश्च प्रकृत्यर्थस्याग्न्यादेः प्रत्ययार्थे देवतात्वे आधेयतासंबन्धेनान्वये देवतात्वस्य नैव द्रव्ये ऽन्वयः, किन्तु कारकत्वात् भावनायामन्वयादग्निवृत्तिदेवतात्वस्य द्रव्ये वैशिष्ट्यासंभवाद्युक्तो वाक्यभेद इत्यर्थः /#< अतस्तद्व्यतिरिक्तेति >#॥ (षष्ठ्यर्थसंबन्धस्योपपदार्थे ऽन्वय इति शास्त्रदीपिकानुसारिप्राचीनमतखण्डनेन तस्यापि भावनायामेवान्वय इति कौस्तुभसिद्धान्तोपपादनम्) अत्रच तद्व्यतिरिक्तस्य कारकस्येव कालादेश्च भावनायामन्वयः षष्ठ्यर्थसंबन्धस्यतु उपपदार्थे इति präca÷ / ## पौर्णमास्यधिकरणे भिन्नपदोपात्तान्यपि यानि सामानाधिकरण्येन षष्ठ्या वा क्रियान्वयान्वयात् प्रागेव मिथः संबन्धं शब्दतो वस्तुतश्च विधिमनादृत्यैव लभन्ते तत्र नैव वाक्यभेद इत्युक्तं शास्त्रदीपिकायाम् । ## साक्षात् परंपरया वाधिकरणत्वस्य षष्ठ्यर्थसंबन्धस्य भावनायामेवैककार्यकारणभावलाघवानुरोधेनान्वयो युक्त इति कौस्तुभोक्तमाश्रित्य पदार्थमात्रस्येत्युक्तम् ॥ #<(साक्षाद्भावनान्वययोग्यानामपि संप्रदानादीनां परंपरया भावनान्वय इति सर्वेषां भावनान्वयनियमाभङ्गोपपादनम्)># एतेन ------------ ## ------------- अपास्तम्;##॥ (सर्वेषां भावनान्वये ऽपि धात्वर्थसकर्मकत्वादिव्यवहारोपपत्त्यादिना धात्वर्थकरणत्वाद्युपसंहारः) ## ओदनादेः कर्मत्वादिना भावनायामन्वये धात्वर्थकर्मत्वानुपपत्त्या धातोस्सकर्मकत्वानापत्तिः, शयनादिभावनायामपि स्वास्थ्यादेः कर्मत्वेन भावनान्वयात् सकर्मकत्वापत्त्याकर्मकत्वानापत्तिरित्यत आह #<------------- प्रकारताघटका इति ॥ अयमर्थः -----------># ओदनकर्मत्वस्य स्वनिरूपकधात्वर्थकरणकत्वसंबन्धेन प्रथमतो भावनायामन्वयः । एवं करणत्वादीनामपि । एवं सत्यपि यद्धात्वर्थस्य कर्मणः पार्ष्ठिकान्वये आकाङ्क्षा, तद्धातोः सकर्मकत्वम् । यस्यतु न तदानीं सा तस्याकर्मत्वमिति व्यवस्था । नहि पाकः कस्येत्याकाङ्क्षेव शयनं कस्येत्यादिकर्माकाङ्क्षा भवति । ## धात्वर्थकर्माद्यादायैव द्वितीयालकारादिविधानमिति नानुपपत्तिः । यथा पार्ष्ठिकबोधस्य श्रुतशब्दजन्यत्वे ऽपि न व्युत्पत्त्यन्तरापादकत्वम्, तथा कौस्तुभे द्रष्टव्यम् विस्तरभयान्नोच्यते । एवञ्चभावनायाः नित्यसकर्मकत्वात् भाव्यापेक्षायां पुरुषार्थत्वेन स्वर्गादेस्तत्त्वेनान्वये करणाकाङ्क्षयान्वीयमानो धात्वर्थः फलद्वारा करणतया संबध्यत इति फलं प्रति धात्वर्थस्य करणत्वात् तन्निर्वाहकतया कल्प्यमानापूर्वं प्रत्यपि तस्यैकस्यैव साधनत्वात् तत्साध्यमपूर्वमेकमेवेत्येतत्फलसूचनायोपसंहरति #<------------ तस्मादिति >#॥ (सोमादीनामितिकर्तव्यतात्वेन व्यापाराविष्टतया प्रकरणग्राह्यत्वमिति स्वमतस्य श्रुत्यादिनाङ्गत्वमिति पार्थसारथिमतस्य च निरूपणम्) ## धात्वर्थस्य करणत्वेनान्वये कथं सोमादिद्रव्यदेवतानां प्रयाजादीनां चान्वय इत्यत आह #<----------- सोमादिकन्त्विति >#॥ द्रव्यदेवतयोः स्वजन्यकरणेन फले जन्यमाने अनुग्राहकाङ्क्षायाः करणसंपादनरूपव्यापारद्वारा भावनायामन्वयः । ## व्यापारानाविष्टस्य द्रव्यदेवतादेरितिकर्तव्यतात्वेनाग्रहणे ऽपि व्यापारसंबन्धोत्तरं प्रकरणेनेतिकर्तव्यतया ग्रहणं प्रकरणाधिकरणे वक्ष्यते ॥ प्रयाजादीनामपि तदाकाङ्क्षयैव ग्रहणमिति नानुपपत्तिः ॥ पार्थसारथिमतेतु व्यापारसामान्ये द्रव्यदेवतादेः विशेषत्वायोगान्नेतिकर्तव्यताकाङ्क्ष्या ग्रहणम्, किन्तु व्यापारविषयीकृतस्य अर्थाक्षिप्तोत्पत्तिसंपादनद्वाराङ्गत्वमेव श्रुत्यादिनेति न प्रकरणग्राह्यत्वम् । प्रयाजादीनां तु तथाग्रहणम्, नत्वनुग्राहकत्वेनेति प्रागेव सूचितमिति भावः ॥ #< इति द्वितीयं भावार्थाधिकरणम् //># -------------- #<># (3 अधिकरणम् । ) (a.2 पा.1 अधि.3) ## धात्वर्थादेवापूर्वमिति स्थिते ऽपूर्वमेवास्ति न वेति चिन्तायां कॢप्तयागध्वंसद्वारेणैव क्षणिकस्यापि यागस्य स्वर्गसाधनत्वोपपत्तौ नापूर्वकल्पनम्; गौरवापत्तेः । न च नित्यत्वाद्ध्वंसस्य "धर्मः क्षरति कीर्तनात्" "प्रायश्चित्तेन नश्यन्ति पापानि सुमहान्त्यपि" इति कीर्तनप्रायश्चित्तनाश्यत्वानुपपत्तिः; कीर्तनादेः फलोत्पत्तिप्रतिबन्धकत्वाङ्गीकारेण तदनाशकत्वात्, कीर्तनात्यन्ताभावविशिष्टज्योतिष्टोमव्यक्तित्वेन कारणत्वकल्पनाद्वा न कश्चिद्दोषः । अतो नापूर्वे किञ्चित् प्रमाणमस्ति इति प्राप्ते ------------- ## तत्र यत्रैकमेव प्रधानं, तत्र पूर्वोत्तराङ्गसहितात् तस्मादपूर्वोत्पत्तेः प्रधानाव्यवहितमेकमुत्पत्त्यपूर्वं तेन च सर्वाङ्गान्ते परमापूर्वमपरमिति द्वे अपूर्वे । एवं प्रधानभेदे ऽपि प्रतिप्रधानं उत्पत्त्यपूर्वभेदः परमापूर्वं त्वेकमिति ज्ञेयम् । दर्शपूर्णमासयोस्तु "पौर्णमास्यां पौर्णमास्या यजेत" "अमावास्यायाममावास्यया यजेते" ति वाक्यद्वयेन यागत्रयकरणतानां त्रिकान्तरनिरपेक्षाणां साहित्यावगतेः साहित्यस्य चैककार्यनिरूपितत्वं विनानुपपत्तेः प्रतिसमुदायं समुदायापूर्वमपरं तेन च परमापूर्वमिति नवापूर्वसिद्धिः । एवमन्यत्रापि चातुर्मास्यद्वादशाहादिषु अपूर्वकल्पना ज्ञेया । ## इति तृतीयमपूर्वाधिकरणम् ॥ #<--------------># #<(शक्तिरूपस्यापूर्वस्य यागनाशे ऽनाशेनात्मनिष्ठत्वकल्पने गौरवेणच कॢप्तध्वंसमात्रस्य स्वजनकत्वमात्रकल्पनमिति निरूपणम्)># #<आक्षेपिकीं सङ्गतिं दर्शयन्नधिकरणचिन्तां प्रतिजानीते>#----------- धात्वर्थादेवेति ## #<श्रुतार्थविरोधापत्तेर्न संभवति /># तथाहि ------------ ## नच ----------- ## ----------- वाच्यम्; #<शक्तिव्यापारयोः शक्तिव्यापारवन्निष्ठत्वनियमेन तन्नाशे ऽवस्थानानुपपत्तेः । नच फलबलकल्पनादपूर्वस्य यागनिष्ठत्वासंभवे ऽपि तदाश्रयात्मनिष्ठत्वकल्पनं युक्तम्; गुरुभूतापूर्वकल्पनमन्तरेणापि तत्साधनत्वानुपपत्तेः क्षीणत्वेन तादृशकल्पने प्रमाणाभावादित्यभिप्रेत्यार्थापत्तेः क्षीणत्वं दर्शयति># ----------- कॢप्तेति ##॥ (धर्मः क्षरति कीर्तनादित्यस्य ध्वंसव्यापारत्वे ऽपि तत्र फलजननप्रतिबन्धेनोपपत्तिवर्णनम्) ## धर्मस्य क्रियारूपस्य क्षणिकत्वेनाऽशुतरविनाश्यत्वात् ध्वंसस्यच नित्यत्वेन नाश्यतासंभवात् तत्तत्स्मृतिश्रूयमाणकीर्तनप्रायश्चित्तनाश्यत्वानुपपत्तेस्तद्योग्यापूर्वान्तरकल्पनमावश्यकमित्यभि- प्रेत्य शङ्कते #<----------नचेति >#॥ परिहरति #<-----------कीर्तनादेरिति >#॥ कॢप्तध्वंसस्यैव व्यापारत्वे ऽवधारिते कीर्तनादीनां स्वजन्यध्वंसद्वारा साक्षादेव फलोत्पत्तिप्रतिबन्धकत्वमात्रस्यैव तत्तत्स्मृतिभ्यो बोधयितुं शक्यत्वेन नाशकत्वकल्पने मानाभावादित्यर्थः ॥ #<(यागध्वंसव्यापारत्वपक्षे स्वर्गोत्पत्त्यनन्तरस्वर्गान्तरोत्पत्त्याशङ्कायाः स्वर्गध्वंसस्य प्रतिबन्धकत्वकल्पनेन निरासः । तद्यागकीर्तनध्वंसस्यैव प्रतिबन्धकत्वाद्दोषान्तरनिरासश्च)># अत एव ----------- ## नच ----------- ##॥ (गौरवनिरासार्थं कीर्तनात्यन्ताभावविशिष्टत्वेन रूपेण यागकारणतोपपादनम्) ##॥ (अत्यन्ताभावप्रतियोगिन एव प्रतिबन्धकत्वात् ध्वंसव्यापारत्वपक्षे यागप्रतिबन्धकत्वनिरासः, अभावकारणतासमर्थनं च) नच कारणीभूताभावप्रतियोगित्वाद्यागस्य प्रतिबन्धकत्वापत्तिः; अन्यत्र प्रतिबन्धकाभावस्य स्वातन्त्र्येण कारणत्वेन तत्प्रतियोगिनि प्रतिबन्धकत्वसंभवे ऽपीह ध्वंसस्य कारणावान्तरव्यापाररूपत्वेन स्वतः कारणत्वाभावेन अभावप्रतियोगित्वमात्रेण तदनापत्तेः । ## यत्र संसर्गाभावस्य कारणता, तत्रैव तत्प्रतियोगिनि प्रतिबन्धकत्वम्, प्रकृतेतु ध्वंसत्वेन कारणत्वान्न तदनापत्तिः । ## अभावरूपस्य कथं फलजनकत्वं ? इति #<------------ वाच्यम्;># सन्ध्यावन्दनाद्यकरणस्य प्रत्यवायजनकत्ववद्योग्यानुपलब्धेरभावरूपाया अभावप्रत्यक्षजनकत्ववदिहापि तस्य फलजनकत्वकल्पने बाधकाभावादिति न कश्चिद्दोष इत्यनेन सूचितम् । एवञ्चाङ्गेषु प्रधानेषु च ध्वंसव्यापारेणैव निर्वाहे नापूर्वकल्पनमिति तद्भेदाभेदसिध्यर्था व्यर्थापूर्वचिन्तेति पूर्वपक्षमुपसंहरति #<------------ अत इति //># (कीर्तनादेः फलोत्पत्तिप्रतिबन्धकत्वस्य प्रतिबध्यतावच्छेदकस्य तद्व्यक्तित्वस्याप्रसिद्ध्यायोगेन गौरवात् कीर्तनात्यन्ताभावविशिष्टत्वेन कारणताकल्पनस्याप्ययोगेन क्षरतिनश्यत्योर्लक्षणापत्त्याचापूर्वसिद्धिरिति निरूपणम्) कीर्तनादेः फलव्यक्तिप्रतिबन्धकत्वाङ्गीकारस्तावत् प्रतिबध्यतावच्छेदकस्य तद्व्यक्तित्वस्याप्रसिद्धत्वा- देवायुक्तः । विजातीयस्वर्गत्वादिना प्रतिबध्यताङ्गीकारे प्रयोगान्तरे ऽपि फलानुत्पत्तिप्रसङ्गः । कीर्तनात्यन्ताभावशिष्टत्वेन कारणताकल्पने कारणतावच्छेदके गौरवादनेककारणभावकल्पनापत्तिः । अतः यद्यपि कीर्तनत्वेन तद्व्यक्तिजन्यापूर्वत्वेन नाश्यनाशकभावकल्पने कार्यकारणभावानेकत्वे ऽपि कारणतावच्छेदके गौरवाभावात् "धर्मः क्षरती" त्यादिशास्त्रोन्नीतत्वात् प्रामाणिकत्वम्; तथापि क्षरतिनश्यतोः लक्षणायां प्रमाणाभावादगत्या नाशयोग्यापूर्वसिद्धिरित्यभिप्रेत्य सिद्धान्तमाह #<------------- क्षरतीति >#॥ (विकृतिषु पृथगङ्गानुष्ठानसिद्ध्यर्थं अङ्गप्रधानभावव्यवस्थासिद्ध्यर्थं चाङ्गापूर्वावश्यकतानिरूपणम्) अङ्गेष्वपि ध्वंसस्य व्यापारत्वाङ्गीकारे तस्य नित्यत्वात् विकृतिवेलायामपि सत्त्वात् विकृतीनां पशुपुरोडाशवत्प्रसङ्गित्वोपपत्तेः प्रयोगभेदे ऽपि तज्जन्योपकारलाभात् पृथगङ्गाननुष्ठानापत्तौ "प्रयाजे प्रयाजे कृष्णलं juhotÅ"ti दर्शनानुपपत्तिः । अतो ऽवश्यं तत्राप्यपूर्वकल्पनमावश्यकमित्याह #<------------ अङ्गेन चेति >#॥ प्रधानादावित्यादिपदेन प्रधानजन्यापूर्वसंग्रहः । प्रधानस्य प्रयाजाद्यजन्यत्वेन प्रधाने ऽङ्गानामुपयोगकल्पनानुपपत्ते- स्तदवान्तरव्यापाररूपध्वंसस्यापि चाङ्गैर्विनापि जायमानत्वात् तदनुपपत्तेः फले तत्कल्पनायां प्रधानत्वापत्तेरङ्गप्रधानव्यवस्थासिध्यर्थमप्यपूर्वकल्पनाया आवश्यकत्वेनास्मन्मते उपयोगः सुलभः ॥ (श्रुतार्थापत्तिकल्पितवैदिकवाक्यसिद्धस्यापूर्वस्य भोक्रात्मनिष्ठस्य कल्पनात्सर्वोपपत्ति निरूपणम्) नच तत्र प्रमाणाभावः; यागेनापूर्वं कृत्वा स्वर्गं कुर्यादिति श्रुतार्थापत्तिकल्पितवैदिकशब्दस्यैव प्रमाणत्वादित्यर्थः । नच अपूर्वस्य शक्तिरूपस्य व्यापाररूपस्य वा शक्तिमतो व्यापारिणश्च नाशेनावस्थानानुपपत्तिरित्याशङ्कां परिहरति #<------------ सचेति >#॥ अपूर्वस्य यागजन्यत्वे ऽपि अनुभवजन्यस्मृतिव्यापारस्य संस्कारस्यानुभवनिष्ठस्याकल्पनवदिहापि फलबलेन यागनिष्ठत्वाकल्पनेनात्मनिष्ठत्वकल्पनादवस्थानोपपत्तेः । अतएव गयाश्राद्धादौ पितृपुत्रयोरुभयोरपि फलभोक्तृत्वस्य शास्त्रान्तरप्रमितत्वादुभयवृत्त्यपूर्वद्वयकल्पनं तत्तत्कीर्तननाश्यमेव । एवं दम्पत्त्योरपि फलभोक्तृत्वादपूर्वद्वयं स्वस्वकीर्तननाश्यं च । अतएव देवताप्रसादस्यापि फलव्यधिकरणत्वान्नावान्तरव्यापारत्वकल्पनम् । एवञ्च यत्रान्यरोगनिवृत्त्यर्थमेव दर्शाद्यनुष्ठानम्, तत्रेतरस्य सत्यपि व्यासज्यवृत्तिकर्तृत्वे फलभोक्तृत्वाभावात् न तन्निष्ठापूर्वान्तरकल्पनम्, अपितु फलभोक्तृनिष्ठमेवेति नेतरस्मिन् फलिसंस्काराः । एवं जातेष्ठ्यादावपि पुत्रगतस्यैव फलस्य कल्पनात् तत्रैवापूर्वं, पितरि त्वकरण एव प्रत्यवायजनकमपूर्वमिति विशेषः । अतएव ------------ न पितरि ते; (फलिसंस्काराः) कर्तृनिष्ठफलाधानयोग्यताजनकत्वाच्च, नापि पुत्र इत्यात्मनिष्ठत्वकल्पने बाधकाभावादवस्थानोपपत्तिरित्यर्थः ॥ #<(यागान्यथासिद्धिपरिहारः)># ## ------------ अवान्तरेति ॥ #<(प्रधानैकत्वानेकत्वाभ्यां उत्पत्त्यपूर्वैकत्वानेकत्वयोरुत्पत्त्यपूर्वावश्यकतायाश्च निरूपणम्)># ## -------------तदत्रेति ॥ ##॥ (दर्शपूर्णमासयोः समुदायापूर्वद्वयसाधनम्) क्वचिदधिकापूर्वकल्पनेनापवादमाह #<------------ दर्शपूर्णमासयोस्त्विति >#॥ यद्यपि चोत्पत्तिवाक्ये प्रत्येकमेव करणत्वादत्रापि न त्रिषु व्यासज्यवृत्त्येकं करणत्वम्; तथाप्येकपदोपादानावगतकरणतात्रय- साहित्यस्योपादेयगतत्वेन विवक्षितस्यैककार्यनिरूपितत्वमावश्यकम्; अन्यथा चित्रासौर्यादिष्विव साहित्यव्यवहारानुपपत्तेः । अतस्समुच्चित्यैककार्यजनकत्वमेवात्र साहित्यं, तच्च न फलनिरूपितम्; करणषट्कसाहित्यस्यैव तदङ्गत्वात् । अतएव न परमापूर्वनिरूपितम्, नाप्युत्पत्त्यपूर्वनिरूपितम्; तस्यैकैककरणजन्यत्वादतस्तत्तद्वाक्ये करणत्रयसाहित्यस्य कार्यापेक्षायां समुदायापूर्वसिद्धिः । अतएव ------------ समुदायद्वये पुनःपुनरङ्गानुष्ठानमित्यर्थः । एवमेकैककार्यनिरूपितत्वस्य कारणत्वे आवश्यकत्वादुत्पत्तिवाक्यावगतैककरणत्वानुरोधेनेव दधिपयोयागयोस्संप्रतिपन्नदेवताकत्वेन सहानुष्ठाने ऽप्युत्पत्त्यपूर्वभेदः । अतएव एकप्रधानविस्मृतौ य एव दधियागः पयोयागो वा कृतस्तदितर एवाऽवृत्त्यते, नतु कृतो ऽपीत्यादि द्रष्टव्यम् ॥ #<(चातुर्मास्यादिष्वपि दर्शपूर्णमासन्यायातिदेशः । )># ## ----------- एवमन्यत्रापीति ॥ .## #<"वसन्ते वैश्वदेवेन यजेते" त्यादिषु तत्तत्पर्वणः करणत्वश्रवणात् समुदायापूर्वसिद्धिः >#॥ (द्वादशाहे समुदायापूर्वकल्पनानावश्यकताशङ्कापरिहारौ) यद्यपि द्वादशाहे प्रायणीयादितत्तदपूर्वमुत्पत्तिवाक्येषु निरपेक्षकरणत्वादुत्पत्त्यपूर्वभेदे सत्यपि "द्वादशाहेन प्रजाकामं याजयेदि" ति फलविधौ फलनिरूपितकरणत्वानुपपत्त्या परमापूर्वस्यैव कल्पनान्न समुदायापूर्वकल्पनस्य प्रयोजकम्; तथापि "dvÃdaÓÃhene"vae त्येकवचनान्तेन समुदायस्य करणतावगमात् तस्याश्च किञ्चित्कार्यनिरूपितत्वं विनानुपपत्तेः परमापूर्वस्य च समुदायिजन्यत्वेन निरूपकत्वासंभवे समुदायापूर्वसिद्धिर्द्रष्टव्या ॥ #<(सन्निपत्त्योपकारकाणां प्रधाने उत्पत्त्यपूर्वजननयोग्यतासंपादनेनेवारादुपकारकाणां प्रधानेनोत्पत्त्यपूर्वनिष्ठतदव्यवहितकार्यजननानुकूलयोग्यताजननेनोपयोगनिरूपणम् । समुदायापूर्वाभावे ऽपि विकृतावतिदेशोपपत्तिः प्रयोगबहिर्भूतस्य फलजनन एवोपयोग इत्यादिनिरूपणं च)># अङ्गेष्विति । प्रधान एवेति ॥ ## ननु #<आरादुपकारकाणामप्यङ्गानां प्रधानयागस्वरूपस्य तदजन्यत्वात् तत्र तज्जन्योत्पत्त्यपूर्वाणामपि प्रधानाव्यवधानेनैवोत्पत्तेः तत्राप्युपयोगासंभवात् क्वोपयोगः? इत्यत आह># ------------ आरादुपकारकाणां त्विति ॥ #<.॥ यद्यपि पूर्वाङ्गारादुपकारकाणां सन्निपत्त्योपकाराणामिव प्रधानगतोत्पत्त्यपूर्वयोग्यताजनन एव शक्यत उपयोगो वक्तुम्; तथापि आरादुपकारकत्वावच्छेदेनैकत्रैवोपयोगकल्पने लाघवादुत्पत्त्यपूर्वनिष्ठयोग्यतायामेवोपयोग इति सूचयितुं सामान्यत आरादुपकारकाणामित्युक्तम् /># ननु ##------------ तदव्यवहितेति ॥ ##॥ (बृहस्पतिसवकरणस्य परमापूर्वस्थापकत्वादीनां कौस्तुभोक्तत्वनिरूपणम्) अत्र च बृहस्पतिसवाद्यकरणस्य परमापूर्वनाशकत्वकल्पनया तत्करणस्य परमापूर्वस्थापकत्वकल्पनं मूलानुयायिनां तन्निरासः प्रतिपत्त्याद्यङ्गानामुपयोगश्च कौस्तुभे द्रष्टव्यः । चतुर्थे चोपपादयिष्यते ॥ #<(अङ्गानां प्रधानानां च परमापूर्वाङ्गीकारानावश्यकताशङ्कापरिहारेण परमापूर्वाङ्गीकारावश्यकतानिरूपणम्)># ## किञ्च ## ## ##॥ (परमापूर्वानङ्गीकारस्येष्टत्वनिरूपणम्) एवमुभयत्र परमापूर्वसत्त्वे प्रमाणसत्त्वे ऽपि साङ्गप्रधानोत्तरमुत्पन्नस्यैव व्यापारत्वकल्पने प्रमाणाभावात् कॢप्तोत्पत्त्यपूर्वाणामेव युक्तं व्यापारत्वमित्यालोच्यते यदि, तदा नैव तदङ्गीकारे किञ्चित्प्रयोजनमिति तथाशब्देन सूचयन् तदनङ्गीकारमिष्टापत्त्या दर्शयति #<----------- यदित्विति >#॥ (परमापूर्वानङ्गीकारे द्वितीयप्रकृतिप्रयोगे विकृतिषु च प्रसङ्गोपपादनपरप्रकाशमतस्य मतान्तरस्य च वार्तिकावष्टम्भेन खण्डनम्) ## परमापूर्वाभावे उत्तराङ्गाणां फलोत्पत्तिपर्यन्तमुत्पत्त्यपूर्वस्थित्यर्थत्वे वक्तव्ये सकृत्स्वर्गार्थं दर्शं कृतवतः प्रकृतिद्वितीयादिप्रयोगेषु विकृतिषु चैहिकफलासु पुनरुत्तराङ्गानुष्ठानानापत्तिः । पूर्वकृताङ्गोपकाराणामवस्थानेन प्रसङ्गसिद्धेरिति प्रकाशकारोक्तं #<-----------अपास्तम्;># फलोत्पत्त्यनुकूलयोग्यताधानार्थत्वस्यैवोत्तराङ्गाणां स्वीकारेणान्तिमयोग्यतया तन्नाशेन प्रसङ्गानापत्तौ तदुत्पत्त्यपूर्वस्थित्यर्थत्वे प्रमाणाभावात् । ## परमापूर्वाभावे एकैकोत्पत्त्यपूर्वस्य कीर्तनेन नाशापत्तौ फलोत्पादानापत्तिरतस्तत्कल्पनमावश्यकमिति केषाञ्चिदुक्तमपि #<----------- अपास्तम्;># प्रमाणाभावे फलानुत्पादे ऽपि बाधकाभावेन तत्कल्पनानुपपत्तेः । ## "अथ कस्मात् प्रात्यात्मिकान्येवाङ्गापूर्वाणि प्रधानोपकारकत्वं भिन्नानि च प्रधानापूर्वाणि फलबीजत्वं न प्रतिपद्यन्ते इत्याशङ्क्य सत्यम्, नहि कश्चिदत्र दोष इतीष्टापत्तिं प्रदर्श्य किन्तु 'अर्थापत्तेरिहापूर्वं पूर्वमेकं प्रतीयते ततस्तत्सिद्धये भूयः स्यादपूर्वान्तरप्रमा । ' प्रधानानां फलं प्रत्यङ्गानां च प्रधानानि प्रति युगपदुपादानादपेक्षावशेनैकापूर्वकल्पनया च तत्संबन्धोपपत्तेर्नापूर्वान्तरकल्पनाप्रमाणमस्तीत्येकमेव तावदवधार्यते ततः पुनः क्रमवर्तिभिर्बहुभिः कर्मभिः तदशक्यं युगपत् कर्तुमिति तत्सिध्यर्थं प्रात्यात्मिकापूर्वान्तरकल्पना भवती" त्यादिनोपजीव्यत्यागायोगमात्रेण परमापूर्वमङ्गीकृतम् ॥ #<(अङ्गानां न परमापूर्वकल्पकत्वमिति प्रकाशोक्तिनिरासपूर्वकोपसंहारः)># एतेन ---------- ## ----------- परास्तम्; ## ----------- सर्वथेति ॥ #< इति तृतीयमपूर्वाधिकरणम् //># ----------------- #<># (4 अधिकरणम् । ) (a.2 पा.1 अधि.4) ## दृष्टसम्भवे अदृष्टस्यान्याय्यत्वाद्वितुषीभाव एवावघातफलम् । न च तस्याक्षेपादेव प्राप्तत्वेन विधिवैयर्थ्यम्; ## अतश्चाक्षेपप्रतिबन्धाद्दलनादिव्यावृत्तिफलको नियमः फलम् । वैतुष्यस्य च दलनेनापि जायमानत्वाद्वैयर्थ्यशङ्का तु अवघातादेव व्रीहिनिष्ठाददृष्टस्याप्युत्पत्तिकल्पनान्निराकर्तव्या । तददृष्टस्य च जन्यत्वमात्रं लाघवात् कल्प्यते न prayojakatvamapi;d­«ÂarÆpe वैतुष्य एव तत्कल्पनात् । अतः कृष्णलचरौ वैतुष्याभावे तल्लोपः । आर्थिकविध्यन्तरकल्पनाच्च नानेकोद्देश्यता । ## इति चतुर्थमवघातदृष्टार्थत्वाधिकरणम् । #<-----------------># #<(भावार्थाधिकरणेनाक्षेपसङ्गतिनिरूपणपूर्वकं प्रयाजशेषन्यायेन व्रीहीणामवघातार्थत्वेन पूर्वपक्षोपपादनम्)># ## ------------- व्रीहीनवहन्तीत्यादाविति ॥ #<आदिपदेन तण्डुलान् पिनष्टीत्यादिसंग्रहः । अवघातादीनामदृष्टार्थत्वे ऽपि यदि तददृष्टं व्रीह्यादिनिष्ठं अङ्गीक्रियते, तथापि न व्रीहीणामवघातार्थत्वसिद्धिरित्येतदर्थमाह># ------------- तदपिचेति ॥#< प्रयाजादिजन्यादृष्टवदात्मन्येवोत्पत्तेरनपेक्षिताश्रये व्रीह्याद्याश्रयत्वकल्पनापेक्षयावघात एव द्रव्यापेक्षे व्रीह्यादिद्रव्यविधानस्योचितत्वात् । अतएव अपेक्षितविधिलाभाय प्रयाजशेषन्यायेन द्वितीयायास्तृतीयार्थलक्षणायामपि न दोष इत्यर्थः >#॥ (चतुर्विधकर्मत्वनिरूपणपूर्वकं अवघातस्य व्रीह्यर्थत्वेन सिद्धान्तोपक्रमः) न यस्य जन्यत्वं, तदेव भाव्यतयान्वययोग्यमिति नियम; कर्मत्वस्य चतुर्विधत्वात् । किञ्चिद्धि स्वत एवोत्पाद्यत्वेन कर्म भवति ------------ यथा संयवनेन पिण्डः, किञ्चित्प्राप्तिविशिष्टत्वेन ----------- यथा दोहनेन पयः, किञ्चिद्विकारविशिष्टत्वेन ----------- यथावघातेन व्रीहयः; वितुषीभावाख्यविकारजनकत्वात्, किञ्चिच्च संस्कारविशिष्टत्वेन ------------ यथा प्रोक्षणेन व्रीहयः; अदृष्टरूपसंस्कारजननात् । अतश्च प्रकृते व्रीहीणां स्वरूपेण भाव्यत्वायोगेन वितुषीभावविशिष्टत्वेन रूपेण भाव्यतामादाय दृष्टार्थत्वे संभवत्यदृष्टार्थत्वकल्पना न युक्तेत्यभिप्रेत्य सिद्धान्तमाह #<------------ दृष्टसंभव इति >#॥ (अवघाताश्रितनियमविधानमिति शास्त्रदीपिकासिद्धान्तानुसारेण निरूपणम्) अत्रचैकमेव दृष्टार्थावघातनियमाददृष्टं कल्पितमित्यधिकरणोपसंहारग्रन्थे शास्त्रदीपिकायामनेन विधिना विधिवैयर्थ्यपरिहारसूचनद्वारा विधेयनियमस्यादृष्टार्थत्वमुक्तम् । तन्मतेन वितुषीभावार्थपक्षप्राप्तावघाताश्रित- नियमविधानमाह #<---------- दलनेति >#॥ यतो वितुषीभावार्थावघाताश्रितस्य तस्यादृष्टार्थतया विधानम्, अत एवाश्रयाभावात् नादृष्टार्थम् । कृष्णलचरौ नियमप्राप्तावपि तु लोप एवेत्याह #<------------- अतएवेति >#॥ (शास्त्रदीपिकासिद्धान्ते ऽश्रुतनियमविधानेन तस्यायोगादवघातस्यैव श्रौतस्य विधानं कल्पितस्यादृष्टस्याप्रयोजकत्वादिकं च) अस्मिंश्च पक्षे श्रुतधात्वर्थविधित्यागेनाश्रुतनियमविध्यापत्तेरश्रुतस्यादृष्टजनकत्वानुपपत्तेर- परितुष्यन्पक्षान्तरमाह #<------ वस्तुतस्त्विति ॥ वैतुष्यस्य चेति //># नियमं विनेति पूर्वशेषः । व्रीह्यर्थावघातनियमजन्यत्वात् धर्मिग्राहकप्रमाणेन व्रीहिनिष्ठमेवेत्याह #<----------- व्रीहिनिष्ठेति >#॥ कल्पितस्याप्यदृष्टस्यानुषङ्गिकतया कल्पनान्न प्रयोजकत्वम् स्वातन्त्र्येणेत्याह #<---------- तददृष्टस्य चेति >#॥ अदृष्टस्याननुष्ठापकताच वैतुष्यासंभवे तस्याननुष्ठानमित्येवंरूपा, नतु वैतुष्यसंभवे ऽपि सा ; दलनादेरप्यनुष्ठानमित्येवंरूपा, नतु वैतुष्यसंभवे ऽपि सा; दलनादेरप्यनुष्ठानापत्तेः । अत एव तस्यावघातजन्यत्वे ऽपि दलनादिव्यावृत्तिफलकनियमवैयर्थ्यानुपपत्तिप्रसूतत्वान्नियमादृष्टत्वव्यवहार इत्यर्थः ॥ #<(व्रीह्यदृष्टोभयोद्देश्यकत्वनिबन्धनवाक्यभेदस्य श्रुतविधावुद्देश्यानेकत्वाभावात्, दृष्टादृष्टोभयविशिष्टत्वेनैकयैव द्वितीययोद्देश्यसमर्पणाच्च परिहारः)># ## --------- आर्थिकेति ॥ #<श्रुतविधिना वितुषीभावविशेष्टव्रीह्युद्देसेनावघातविधाने तद्वैयर्थ्यप्रतिसन्धानोत्तरमवघातेनादृष्टं कुर्यादित्यार्थिकविध्यन्तर- कल्पनान्न श्रुतविधावुद्देश्यानेकत्वम् /># अथवा ------------ ##// (व्रीहिपदे ऽपूर्वसाधनत्वलक्षणा नियमापूर्वाङ्गीकारश्चोभयमप्यावश्यकमिति निरूपणम्) यथाचात्र व्रीहिस्वरूप इव वितुषीभावे ऽप्यानर्थक्यापरिहारादपूर्वसाधनत्वलक्षणाया आवश्यकत्वे प्रधानोत्पत्त्यपूर्वार्थत्वेन विधानोपपत्तेर्न नियमादृष्टप्रयोजनं इत्याक्षेपस्तत्परिहारश्च कौस्तुभे द्रष्टव्यः । अतो व्रीहीणामवघातार्थत्वाभावात् न प्रयोजनीभूतादवघातात् प्रधानापूर्वापेक्षया प्रयोजकत्वेनादृष्टान्तरकल्पनम्, किन्तु व्रीह्यर्थावघातजन्यं नियमादृष्टमानुषङ्गिकमिति धात्वर्थभेदेपि नापूर्वभेद इति व्यतिरेकेण सूचयन् सिद्धान्तमुपसंहरति #<----------- अतश्चेति >#॥ (विकृतौ प्रइयङ्गवे चरौ विचारप्रयोजनस्य bhëyakÃroktasya परित्यागेन प्रकृतावेवावघातार्थव्रीह्यन्तरं पूर्वपक्षे सिद्धान्ते यागीया एव इति प्रयोजनान्तरोक्तौ निमित्तं प्रयोजनसिद्धिप्रकारश्च) अत्र विकृतौ प्रइयङ्गवे चरौ विचारप्रयोजनं bhëyakÃrÃdidarÓitam, तत्प्रकृत्यधीनपदार्थप्राप्तिमत्त्वेन विकृतौ स्वातन्त्र्येण निर्णयाभावादावश्यके प्रकृतावेव निर्णये तत्रैव तल्लाभे विकृतिपर्यन्तधावने प्रयोजनाभावादुपेक्ष्य प्रकृतावेव प्रयोजनमाह #<----------- प्रयोजनमिति >#॥ अवघातविधौ पुरोडाशकपालादिवत् परप्रयुक्ततया व्रीहीणां साधनत्वाश्रवणात् यागस्येवावघातस्यापि स्वातन्त्र्येण प्रयोजकत्वे सति तदर्थमपि पार्थक्येन तेषामुपादानम्, सिद्धान्तेतु तेषां संस्कार्यत्वात् व्रीहिस्वरूपार्थत्वे चानर्थक्यापत्तेरपूर्वसाधनत्वापेक्षायां व्रीहिपदस्य तल्लक्षकत्वे ऽधिकाराख्यप्रकरणस्य तात्पर्यग्राहकत्वात् प्रकृतग्रहणोपपत्तेः प्रकृतयागीयव्रीहीणामेवोपादानमित्यर्थः ॥ #<(पूर्वपक्षे व्रीहीणामेव त्रयाणामेवावघातस्सकृदेव, सिद्धान्ते चतुर्मुष्टिपरिमितानां यवानामपि तण्डुलनिष्पत्तिपर्यन्तमवघात इति स्वयं प्रयोजनान्तरोपपादनम्)># ##॥ इति चतुर्थमवघातदृष्टार्थत्वाधिकरणम् ॥ #<-----------------># #<( 5 अधिकरणम् । ) (a.2 पा.1 अधि.5)># धर्ममात्रेतु कर्मस्यादनिवृत्तेः प्रयाजवत् #<"व्रीहीन् प्रोक्षति" "स्त्रुचः संमार्ष्टी" त्यादौ दृष्टोपकारकत्वासम्भवात् द्वितीयायाश्च साध्यत्ववत्करणत्वे ऽपि># #<"सक्तून् जुहोति"># #<"बल्वजान् शिखण्डकान् कुर्वि" त्यादौ प्रयोगदर्शनात् पूर्वाधिकरणपूर्वपक्षवदर्थकर्मत्वमेव । बल्बजानां हि करोतेर्द्विकर्मकत्वापत्तर्न साध्यत्वम् । अतः करणत्वमपि द्वितीयार्थः । अतश्च व्रीहिकरणकं प्रोक्षणमेवादृष्टार्थत्वेन विधीयते इति प्राप्ते ------------># कर्मणि द्वितीयेत्यनुशासनाद् घटं करोतीत्यादिप्रयोगाच्च साध्यत्वमेव द्वितीयार्थो न करणत्वम्; अनेकशक्तिकल्पनप्रसङ्गात् । कर्मत्वञ्च "कर्तुरीप्सिततं कर्मे" तिसूत्रान्नेप्सिततमत्वरूपमेव । अपितु "तथायुक्तं cÃnÅpsitami"ti सूत्रादीप्सितानीप्सितसाधारणं साध्यत्वमेव । यथाचैवं सति न सूत्रद्वयवैयर्थ्यं तथा कौस्तुभ एव प्रदर्शितम् । अतश्च व्रीहीणां द्वितीयया साध्यत्वाभिधानात् यागाङ्गत्वावगमेन चेप्सितवत्वप्रतीतेस्तदुद्देशेन प्रोक्षणं विधीयते । ## ॥ इति पञ्चमं संमार्ग व्रीहिप्रोक्षणाधिकरणम् ॥ #<---------------># #<(पूर्वाधिकरणेन प्रत्युदाहरणसङ्गतिः, द्वितीयायाः करणत्वशक्तिश्च)># ## ------------ व्रीहीनिति ॥ #<आदिपदेन># #<"परिधिं संमार्ष्टि" "अग्निं संमार्ष्टि"># #<"पुरोडाशं पर्यग्निकरोती" त्यादीनां संग्रहः । स्त्रुगादेः सम्मार्गाद्यजन्यत्वेन भाव्यत्वायोगादवघातादिवच्च योग्यतारूपलिङ्गादपि दृष्टोपकारविशिष्टत्वेन तदयोगात् स्त्रुगादिविशिष्टसम्मार्गादीनामेवारादुपकारकतया प्रयाजादिवत् विधानं युक्तमित्याशयेनाह># --------- दृष्टोपकारकत्वेति ॥ ## ---------- द्वितीयायाश्चेति ॥ ##------------ करणत्वे ऽपीति ॥ #<"बल्बजैस्तृणैर्मयूरान् kurvi"tyarthe सक्तूनिति वैदिकप्रयोगः । आदिपदेन प्रयाजशेषेणेत्यत्र तदभावे ऽप्याज्यस्य प्राधान्यं व्यतिरेकेणसूचितम् । अतो बहुतरप्रयोगात्तस्याः करणत्वे ऽपि शक्तिरित्यर्थः >#॥ (बल्बजान् शिखण्डान् कुरु सक्तून् जुह्वतीत्यादावनेककर्मान्वयशङ्कातन्निरासौ) ## आरुण्यादीनां प्रथमतः क्रयभावनायामन्वितानामपि पार्ष्ठिकः परस्परान्वय इवेहापि द्वयोरपि कर्मत्वेनैव प्रथमत एव बल्बजवाक्ये ऽन्वयो ऽस्त्वित्याशङ्कामनेककरणान्वये ऽप्यनेककर्मान्वयासंभवेन परिहरति #<------------- बल्बजानां हीति >#॥ एवं सक्तूनामपि देवतोद्देश्यकप्रक्षेपद्रव्यत्यागसमुदायवाचिजुहोतिकर्मत्वानुपपत्तेः अनीप्सितत्वेनैकदेशकर्मत्वस्याप्यनुपपत्तेः करणत्वं तदर्थ इत्याह #<---------- अतः करणत्वमपीति >#॥ (द्वितीयायाः साध्यत्वे करणत्वे च करणत्व एव वा शक्तिरिति व्यवस्थापनम्) न सर्वत्र करणत्वमेव तदर्थः; घटं करोतीत्यादौ साध्यत्वे ऽपि प्रयोगात्, अतो यथाप्रयोगं क्वचित् साध्यत्वं क्वचित् करणत्वमपि, प्रकृते च करणतयाप्युपपत्तेर्न प्रधानकर्मतात्यागे किञ्चिद्बीजम् । ## साध्यत्वार्थकत्वमनङ्गीकृत्य करणार्थत्वाङ्गीकारमात्रेणैवात्र प्राचां पूर्वपक्षे प्रयासकरणं व्यर्थमित्यपिना सूचितम् । ## करणत्वे ऽपि प्रयोगान्न साध्यत्वमात्रम् तदर्थो ऽपितु करणत्वमप्यतः करणत्वे एव शक्तिरित्यर्थेनापिशब्दो योजनीयः । ## घटं करोतीति साध्यत्वेप्रयोगस्तत्रापि विषयतासंबन्धेन घटस्य ज्ञानं प्रतीव कृतावपि करणत्वोपपत्तेर्न विरुद्ध इत्यर्थः । तेन च कौस्तुभे उक्तेन केवलकरणत्वार्थेन न विरोधः ॥ #<(प्रयोगादनुशासनप्राबल्येन गुणकर्मत्वसिद्धान्तोपक्रमः)># #<आचारात् स्मृतिप्राबल्यस्य साधितत्वात् कतिपयप्रयोगरूपाचारसंवादाच्च स्मृतिबोधितार्थ एव तस्याश्शक्तिर्लाघवेनाश्रयितुं युक्ता;># ## ## --------- कर्मणि द्वितीयेति ॥ #<(साध्यत्वमेव द्वितीयार्थः, एवमपि अग्नेर्माणवकमित्यत्र माणवकपदात्पञ्चमीवारणार्थं सूत्रद्वयमावश्यकम्, अनीप्सितत्वादीनामन्यलभ्यत्वात्तत्र न शक्तिर्लक्षणा वा, साध्यत्वमात्रद्वितीयार्थत्वे ऽपि व्रीह्यादीनां प्राधान्यावगमप्रायश्च)># ननु ## -------- कर्मत्वञ्चेति ॥ साध्यत्वमेवेति ॥ ## अथवा ---------- ## ननु ## ------------- यथाचैवं सतीति ॥ #<"वारणार्थानामीप्सित" इति सूत्रेण वारणार्थानां धातूनां योगेर् इप्सितस्यापादानसंज्ञाविधानात् अग्नेर्माणवकं वारयतीत्यत्राग्निपदादिव माणवकस्यापि रिप्सितत्वेनापादानसंज्ञाप्राप्तावीप्सिततमत्वेन कर्मसंज्ञाविधानायाद्यसूत्रस्यावश्यकत्वे द्वेष्योदीनसंग्रहार्थं द्वितीयसूत्रस्याप्यावश्यकत्वमिति कौस्तुभे दर्शितमित्यर्थः /># एतेन ----------- ## ----------- अपास्तम्; ## ननु ---------- ## ----------- अतश्चेति ॥ ## नन्विति ##॥ (द्वितीयया प्राधान्यबोधसमर्थनम्) नच निष्प्रयोजनत्वसप्रयोजनत्वाभ्यामेव द्रव्यस्य क्रियां प्रति गुणत्वप्रधानत्वोपपत्तौ द्वितीयातृतीययोर्निष्प्रयोजनत्वापत्तिः; "ऐन्द्या गार्हपत्यमि" त्यादौ गार्हपत्यैन्द्र्योः क्रतुसंबन्धित्वेन प्रयोजनवत्वे समाने सति गार्हपत्य एव प्राधान्यबोधस्य द्वितीयाधीनत्वात् । एवं सूक्तवाकप्रस्तरप्रहरणयोः प्रयोजनवत्त्वाविशेषे ऽपि सूक्तवाके साधनताबोधस्य तृतीयाधीनत्वेन तद्वैयर्थ्यानापत्तिः । अतः सत्येव द्वितीयाश्रुतिप्रामाण्ये निष्प्रयोजनत्वात् सक्तुषु अपवाद इति कौस्तुभे द्रष्टव्यम् /#< नचेति >#॥ (सक्तून् जुहोतीत्यत्रानीत्सितकर्मत्वपरत्वशङ्का, तत्र तन्त्ररत्नाद्युक्तः जुहोतेरकर्मकत्वेन तदसंभव इति परिहारः । जुहोतेरपि सकर्मकत्वादन्यथा स्वकीयः परिहारश्च) अत्र तन्त्ररत्नन्यायसुधाकारादिभिः "मैत्रावरुणाय दण्डमि" त्यादौ ददातेस्सकर्मकत्वात् मैत्रावरुणादीनामनीप्सितकर्मत्वेनान्वयसंभवे ऽपीह जुहोतेरकर्मकत्वात् न सक्तूनामनीप्सितकर्मत्वेनान्वयः संभवतीत्यतः करणत्वलक्षणेत्युक्तम्, तद्धुतो हुतः पर्यावर्तत इति कर्मनिष्ठाप्रयोगात् "तृतीया च होश्छन्दसी" तिसूत्रेण होः कर्मणि तृतीयाविधानाच्च तस्यापि सकर्मकत्वावगतेरकिञ्चित्करमित्युपेक्ष्यान्यथा समाधत्ते #<---------- तथासतीति । प्रयोजनमिति >#॥ (पूर्वाधिकरणपूर्वपक्षसिद्धान्तप्रयोजनस्यात्रापि तत्वेन निरूपणम्) पूर्वपक्षे स्त्रुगादीनामुपादेयत्वेन विवक्षितसङ्ख्यात्वात् कपिञ्जलाधिकरणन्यायेन स्त्रुग्विवृद्धावपि त्रित्वसङ्ख्यावच्छिन्नैरेव सम्मार्गादिकम् । यवप्रयोगे ऽपिच प्रोक्षणार्थव्रीह्यादिसंपादनम्, सिद्धान्तेतु सर्वेषामेव, यवप्रयोगेच तेष्वेव प्रोक्षणाद्यनुष्ठानान्न व्रीहिसंपादनमितिपूर्ववदित्यर्थः । ## bhëyakÃrÃdyuktaæ प्रयोजनं, तद्दूषणं कौस्तुभ एव द्रष्टव्यम् ॥ #< इति पञ्चमं व्रीहिप्रोक्षणाधिकरणम् //># ------------------ #<># (6 अधिकरणम् ॥)॥ (a.2 पा.1 अधि.6) #<आज्यैः स्तुवते, प्रौगं शंसतीत्यादिस्तोत्रशस्त्राणां यागीयदेवतादिप्रकाशकतयान्यमन्त्रवदेव दृष्टार्थत्वादवघातादिवदेव सन्निपत्योपकारकत्वमिति प्राप्ते /># लोके गुणिनिष्ठगुणतात्पर्यकाभिधानस्यैव स्तुतिपदवाच्यत्वेन प्रसिद्धत्वात् प्रगीताप्रगीतमन्त्रसाध्यगुणिनिष्ठगुणतात्पर्यकाभिधानस्य च स्तोत्रशस्त्रपदवाच्यत्वात् तेषां गुणिप्रकाशनतात्पर्यकत्वासम्भवेन नैषां मन्त्राणां गुणिप्रकाशनार्थत्वम् अपि तु गुणप्रकाशनरूपाणां स्तोत्रशस्त्राणामात्मनिष्ठादृष्टार्थतया आरादुपकारत्वमेव । न च प्रयाजशेषाभिघारणन्यायेन दृष्टार्थत्वानुरोधेन लक्षणया गुणिप्रकाशनरूपत्वम्; लिङ्गादेव तादृक्त्वोपपत्तौ विधिवैयर्थ्यात् । एवञ्च माहेन्द्रयागसन्निधौ ऐन्द्रीस्तुतिरुपपन्ना भवति । इतरथा शब्दसमवायिनी देवता विधिगतशब्देनैव निगमेषु वक्तव्येति महेन्द्रो नेन्द्रशब्देन शक्यते प्रकाशयितुम् । अतो यत्रेन्द्र एव देवता तत्रोत्कर्षापत्तिः, सामान्यसंबन्धबोधकप्रमाणाभावेन वा मनोतास्थाग्निशब्दवल्लक्षणया इन्द्रपदेन महेन्द्रस्यैव प्रकाशनापत्तिः । तस्मात् प्रधानकर्मणी स्तोत्रशस्त्रे ॥ 6 ॥ इति षष्ठं स्तुतशस्त्राधिकरणम् । #<(पूर्वाधिकरणेनापवादसंगतिः देवतास्तुतेः मण्डूकादिप्रकाशकतया स्तोत्रशस्त्राणां दृष्टार्थतया गुणकर्मत्वपूर्वपक्षश्च)># ## ---------- आज्यैरिति ॥ ## #<"पृष्ठैः स्तुवते" निष्कैवल्यं शंसती"># ## ------------ यागीयेति ॥ ## #<"तुल्यश्रुतित्वाद्वेतरैः सधर्मः syÃdi"ti पूर्वतनसिद्धान्तसूत्रे श्रुतिग्रहणमुपलक्षणमिति भावः ॥ .॥ आग्निमारुतादौ># #<"अक्षसूक्तं शंसति"># #<"मण्डूकसूक्तं शंसती" त्येवमाद्याम्नातानामक्षमण्डूकादीनां देवतात्वाभावेन देवताप्रकाशकत्वानुपपत्ते राजसूयाग्निचयनयोर्विनियुक्ताक्ष- मण्डूकस्तुत्यमात्रप्रकाशकत्वस्य दृश्यतेचेति गुणसूत्रेणेह शङ्कितत्वात्># #<"स्तुतशस्त्रयोस्तु संस्कारो yÃjyÃvaddevatÃvidhÃnatvÃdi"ti पूर्वपक्षसूत्रगतं देवतापदं स्तुत्यमात्रोपलक्षणमिति सूचयितुं देवतादीत्यादिपदोपादानम् >#॥ (स्तोत्रशस्त्रयोर्गुणिप्रकाशनपरत्वे लक्षणाप्रसङ्गेनादृष्टार्थत्वोपपादनम्) श्रुतार्थस्यैव प्रयोजनापेक्षायां तदविरोधेनैव प्रयोजनस्य कल्पना युक्तेत्यभिप्रेत्य सिद्धान्तमाह #<------लोक इति >#॥ 'वक्रकेशान्तो देवदत्त' इत्यादौ यथागुणाभिधाने स्तुतिबुद्धिर्भवति, न तथा वक्रकेशान्तं तमानयेत्यादावित्यर्थः । ## "प्रयाजशेषेण हवींष्यभिघारयती" त्यत्र प्रयाजशेषप्रतिपत्त्यर्थतया दृष्टार्थतानुरोधेन विभक्तिद्वये लक्षणाश्रयणवत्, इहापि स्तौतिशंसत्योः प्रकाशने लक्षणास्त्वित्याशङ्क्य निरस्यति #<----------># नचेति ॥#< याज्यादिमन्त्रेष्विव प्रकाशनस्य लिङ्गकल्प्यमन्त्रविनियोजकश्रुत्यैव प्राप्तिसंभवेनेह गुणपरिसङ्ख्याद्यर्थत्वाभावेन विधिवैयर्थ्यापत्तेर्मन्त्राणां दृष्टार्थत्वस्य स्तुतिनिष्पादकतया सिद्धान्ते ऽप्यक्षतेः स्तुतिस्वरूपस्य दृष्टार्थत्वकल्पने स्तुतिस्वरूपस्यैव बाधापत्तेरगत्या शक्यार्थस्यैवादृष्टार्थतया विधिसार्थक्यमन्यथा वैयर्थ्यमित्यर्थः । एवं लिङ्गबाधकं श्रुतिविरोधमुपन्यस्य क्रमसंबन्धिबाधापत्तिमपि दर्शयति># ------------- एवञ्चेति ॥ #<(क्रमसन्निध्यबाधायापि स्तोत्रशस्त्रयोरारादुपकारकत्वोपपादनम्)># ## #<"अभित्वा शूरनोनुमः" "नत्वावमन्ये" इत्यनयोः अविद्यमानार्थऋङ्मन्त्रयोरिन्द्रलिङ्गत्वेन महेन्द्रप्रकाशनानुपपत्तेः इन्द्रस्य च यागानङ्ग्त्वेन प्रकाशनानुपयोगात् यत्रेन्द्रो देवता तत्प्रकरण एव पूषानुमन्त्रणमन्त्रवदुत्कर्षापत्तौ यजुर्वेदविहितग्रहयागाभ्यासक्रमेण सामवेदान्तर्गतोत्तराग्रन्थे पठितर्चां यथाक्रमं पाठेनावगताङ्गभावानां मध्ये ऽनयोर्मन्त्रयोस्तदङ्गीकारक्रमस्य तत्साध्यस्तोत्रस्यच बाधापत्तिः । उत्तरयोश्चककुप्भूतत्वसंपादनाय># #<"पादं पुनरारभते" इत्यादिना माहेन्द्रग्रहसन्निधावाम्नातस्य प्रग्रथनस्य तदङ्गत्वानङ्गीकारात् तत्सन्निधिबाधापत्तिश्च । अतो दुर्बलयोरपि क्रमसन्निध्योरबाधेनोपपत्तौ बाधायोगात् गुणप्रकाशनार्थत्वेचेन्द्रमाहेन्द्रयोर्गुणैक्येन महेन्द्रवृत्तिगुणप्रकाशकत्वोप- पत्त्या तयोरनुग्रहेण आरादुपकारकत्वमेव स्तोत्रशस्त्राणां युक्तमित्यर्थः >#॥ (महेन्द्रेन्द्रपदयोर्भिन्नदेवतात्वसमर्थनेनेन्द्रमन्त्राणां महेन्द्राप्रकाशकत्वोपपादनम्) ननु इन्द्रस्यैवं वृत्रवधोत्तरकालं महत्वयोगेन "यन्महानिन्द्रो ऽभवत्तन्महेन्द्रस्य mahendratvami"ti महेन्द्रशब्दवाच्यत्वस्मृतेः समुदायशक्तौ प्रमाणाभावेन महत्वगुणविशिष्टत्वेन महेन्द्रत्वादैन्द्रमन्त्राभ्यासे ऽपि तत्प्रकाशनोपपत्तेर्नोत्कर्षापत्तिरित्याशङ्कानिरासायाह #<----------- इतरथेति >#॥ "माहेन्द्रं ग्रहं गृह्णाती" त्यत्र महेन्द्रपदादुत्पन्नेन देवतातद्धितेन देवतात्वविशिष्टद्रव्याभिधानात् देवतात्वस्य च वृद्धव्यवहारेण tyajyamÃnadravyoddeÓyatvarÆpasyÃnuccÃryer'the ऽसंभवात् तद्धिताभिहितोद्देश्यत्वाख्यदेवतात्वान्वयार्थं वृत्रवधोत्तरं महत्त्वेन तदुपपादने वेदस्यानित्यत्वप्रसङ्गात् तद्धितवृद्धौ सामर्थ्यस्यापेक्षणेनाश्वकर्णादिशब्दवदवयवार्थानपेक्षणेन samudÃyav­ttyÃr'thÃntarapratipÃdakena महेन्द्रप्रातिपदिकेन तस्यैव तद्धितेन देवतात्वं विधीयत इति विधिगतशब्देनैव निगमेषु वक्तव्येति दाशमिकन्यायात् तत्पर्यायशक्रादिप्रयोगानुपपत्तौ सुतरां शुद्धेन्द्रपदप्रयोगायोगात् तेन प्रकाशनानुपपत्तेरुत्कर्षापत्त्यादिकमनिवार्यमित्यर्थः ॥ #<(त्वं ह्यग्ने इत्यत्राग्निशब्दस्य मनोतालक्षकत्वे ऽपि प्रकृते इन्द्रशब्दस्य महेन्द्रलक्षकत्वापत्तिरिति निरूपणम् । प्रयोजननिरूपणं च)># मनोतास्थेति ## #<"त्वं ह्यग्ने प्रथमो मनोते" तिमन्त्रे ऽग्निपदे स्वसहचरितसोमलक्षणावत् इहापीन्द्रपदे तल्लक्षणापत्तिः । नचेह सा युक्ता; तत्र श्रुतिविरोधाभावात्, प्रत्युत># #<"मनोतायै हविषो 'vadÅyamÃnasyÃnubrÆhÅ"ti प्रैषसामर्थ्याद्धविर्देवतास्मृत्यर्थत्वावगतितात्पर्यग्राहकवशात् तदाश्रयणे ऽपीह तदाश्रयणस्यायुक्तत्वादित्यर्थः । प्राकरणिकेन्द्रयागे सामान्यसंबन्धबोधकप्रमाणसत्त्वे ऽपि तदवान्तरप्रकरणपठितमन्त्रान्तरावरोधे ऽस्य विनिवेशायोगात् प्रकरणबहिर्भूतेन्द्रयागे निवेशेनोत्कर्षमभिप्रेत्य सामान्यसंबन्धबोधकप्रमाणाभावेन वेत्युक्तम् । विस्तरस्तु कौस्तुभे द्रष्टव्यः । सिद्धान्तमुपसंहरति># ------- तस्मादिति ॥ ## ##॥ इति षष्ठं स्तुतशस्त्राधिकरणम् ॥ #<----------------># #<(7 अधिकरणम् । ) (a.2 पा.1 अधि.7)># गुणकर्मप्रधानकर्मविधायकाख्यातद्वये निरूपिते प्रसङ्गादभिधायकं तृतीयमाख्यातं निरूप्यते । मन्त्रगतानां brÃhmaïagatÃnäca यच्छब्दादिसमभिव्याहृतानामाख्यातानामपि विधायकत्वम् । सत्यामपि च प्रमाणान्तरेण प्राप्तौ अभ्यासात् कर्मभेद इति प्राप्ते ------------ #<"देवांश्च याभिर्यजते" "यस्योभयं हविरार्तिमार्च्छेदि" त्यादौ यच्छब्दस्य प्राप्तिद्योतकत्वेन स्वविषये अज्ञातज्ञापनरूपविधिप्रतिबन्धकत्वं स्पष्टम् । एवं># #<"अग्नीदग्नीन्विहरे" त्यादौ># संबोधनविभक्तेरभिमुखश्रोतृमात्रविषयाया अभिमुखानभिमुखसाधारणविधिविरोधित्वम् । दामीत्यादेरुत्तमपुरुषस्य च परप्रवर्तनारूपविधिविरोधित्वम् अतो विधायकत्वासंभवान्मन्त्रगतानां स्मारकत्वं, ब्राह्मणगतानां निमित्तप्रतिपादकत्वं लक्षणयेति द्रष्टव्यम् ॥ 7 ॥ ## --------------- #<># (यच्छब्दादिसमभिव्याहृतमन्त्रब्राह्मणगताख्यातविषयत्वोपपादनम्) उत्तरविचारस्य सङ्गतिमाह #<-------- गुणकर्मेति ॥ अभिधायकमिति /># अनुवादकमित्यर्थः । सौत्रं मन्त्रपदं यच्छब्दादिसमभिव्याहृताख्यातमात्रोपलक्षणम्, नतु मन्त्रत्वमविधायकत्वे ब्राह्मणत्वं च विधायकत्वे तन्त्रमित्येतदर्थम्; "वसन्ताय कपिञ्जलानि" त्यादौ मन्त्रत्वे ऽपि विधायकत्वात्; "यस्योभयमि" त्यस्य ब्राह्मणत्वे ऽप्यभिधायकत्वात्, इत्यभिप्रेत्य मन्त्रगताख्यातस्येव ब्राह्मणगतानामपि तेषामुदाहरणत्वं दर्शयति #<--------- मन्त्रगतानामिति >#॥ यच्छब्दादीत्यादिपदेन संबोधनविभक्त्युत्तमपुरुषादिशब्दानां संग्रहः ॥ #<(देवांश्च याभिरिति मन्त्रार्थस्तद्विनियोगस्थलं च)># देवांश्चेति ॥ #<"न ता नशन्ति न दभाति तस्करो नासामामित्रो व्यथिरादधर्षति । देवांश्च याभिर्यजते ददाति च ज्योगित्ताभिः सचते गोपतिः sahe"tyetÃvato मन्त्रत्वे ऽपि प्रकृतोपयोगविवक्षया तृतीयपादमात्रोपादानम् । याभिर्गोभिर्यजते याश्च ददाति ता गावो न नश्>#यन्ति नच तस्करो दभ्नाति हरति । नचासाङ्गवाममित्रकृतो व्यथि## आदधर्षति ## ज्योक्च ## इत् ## सचते ##॥ (यद्यदिप्रभृतीनां विधिशक्तिप्रतिबन्धकत्वोपपादनम्) ## यच्छब्दस्य स्वार्थमात्रे सिद्धताद्योतकत्वात् गोस्वरूपानुवादे ऽपि तस्याः साधनत्वेन विध्युपपत्तिरिति #<----------- वाच्यम्;># यः पाकं करोति स भुङ्क्तैत्यादौ तच्छब्दावधिप्राप्तानुवादकत्वस्य लोके दर्शनेनेहापि या गा ददाति ता न नशन्तीति यच्छब्दसमभिव्याहारेण तच्छब्दावध्यनुवादकत्वप्रतीत्या यागदानयोः सिद्धानुवादप्रतीतेर्विधेयत्वायोगात् । अत एव यत्र कर्तृसमभिव्याहृतः तत्रापि कृत्याश्रयत्वरूपकर्तृत्वस्य सिद्धताप्रतीत्या कृतेरपि सिद्धताप्रतीत्या न विधेयत्वम् । एवं सत्यपि यदि कथञ्चिदप्यालोच्यमाने प्राप्तिर्न संभाव्येत, तदा "यदाग्नेयो ऽष्टाकपाल" इतिवत् स्वार्थमात्रप्रसिद्धिद्योतकतामङ्गीकृत्य विधेरगत्या विधायकत्वमप्याश्रीयेत, नत्वेतदस्ति; गोद्रव्यकयागदानादेरनेकविधिभिः प्राप्तत्वादित्यर्थः । एवं यदिशब्दस्यापि निमित्तत्वपरत्वात् स्वसमभिव्याहृतप्राप्तिद्योतकत्वं द्रष्टव्यम् । एवमग्नीदिति वक्त्रा श्रोत्राभिमुख्येन विधानं वेदे वक्तुरभावान्न संभवतीत्यध्वर्युवक्तृत्वानुवादकत्वमेवेत्यर्थः । अत एव अत्र लोडपि नालौकिकविध्यर्थकः, किन्तु "प्रैषातिसर्गप्राप्तकालेतु कृत्याश्चे" ति सूत्रात् प्रैषार्थक एवेति ध्येयम् । ## यत्रतूत्तमपुरुषेप्यहं दद्यामिति लिङ्प्रयोगस्तत्रतु स्वनिष्ठप्रवर्तनापरत्वं तत्र लक्षणया नेयमिति द्रष्टव्यम् ॥ #<(विधिशक्तिप्रतिबन्धकयदादिशब्दस्य धर्मोपयोगनिरूपणम्)># ## ---------- अत इति ॥ ## इति सप्तमं मन्त्राभिधायकत्वाधिकरणम् ॥ #<-----------------># #<(8 अधिकरणम् । ) (a.2 पा.1 अधि.8)># तच्चोदकेषु मन्त्राख्या मन्त्रप्रसङ्गात् "अहेबुध्निय मन्त्रं मे gopÃye"ti वेदप्रयुक्तमन्त्रशब्दार्थनिर्णयाय तल्लक्षणमुच्यते । यत्राभियुक्तानां मन्त्रपदवाच्यत्वप्रकारिकोपस्थितिर्विशेष्यतासंबन्धेन समन्त्रः । वाच्यतावच्छेदकं च मन्त्रत्वं जातिरखण्डोपाधिर्वेत्यन्यदेतत् ॥ 8 ॥ ॥ इति अष्टमं मन्त्रलक्षणाधिकरणम् ॥ ------------------ #<># (पूर्वाधिकरणेन प्रासङ्गिकसङ्गतिनिरूपणम्) पूर्वाधिकरणे उपलक्षणतयापि सूत्रे मन्त्रशब्दप्रयोगादुपस्थितस्य मन्त्रस्य लक्षणं क्रियत इति प्रासङ्गिकीं सङ्गतिं दर्शयति #<---------- मन्त्रप्रसङ्गादिति># ॥ (शास्त्रसङ्गतिनिरूपणपूर्वकमर्थप्रकाशकत्वस्यालक्षणत्वात् मन्त्रत्वप्रकारकप्रसिद्धिविषयत्वमेव मन्त्रत्वमिति निरूपणम्) शास्त्रे वाक्यार्थविचारवत् वेदपदार्थविचारस्यापि कर्तव्यत्वेन प्रतिज्ञानादिह तत्करणेन शास्त्रसंगतिं सूचयितुं वैदिकपदार्थत्वं दर्शयितुं ## "अहिर्बुध्न्यो रुद्र" इति प्रकाशकाराः । आवसथ्याग्निरित्यपरे । तच्छब्देन पूर्वाधिकरणोक्तमभिधानं परामृश्य तदभिधानं चोदकं प्रयोजकं येषामिति बहुव्रीहिसमासेन प्रयोगकाले अर्थप्रकाशकत्वं मन्त्रलक्षणं यद्यपि सूत्रे प्रतीयते; तथापि मन्त्रकाण्डपठितानां "वसन्ताय kapi¤jalÃnÃlabhete"tyÃdÅnÃæ मन्त्रत्वे ऽपि विधायकत्वेनार्थप्रकाशकत्वाभावेनाव्याप्तेः पञ्चमे मन्त्राभावे ब्राह्मणस्यापि स्मारकत्वाङ्गीकारादतिव्याप्तेर्यथाश्रुतमयुक्तं तदित्युपेक्ष्यान्यथा लक्षणमाह #<------- यत्रेति >#॥ (मन्त्रपदवाच्यतावच्छेदकनिरूपणेनोक्तमन्त्रलक्षणस्य sÆtrÃrƬhatvapratipÃdanenÃsyantatvÃdilak«aïakhaï¬anena चोपसंहारः) ## मन्त्रपदवाच्यतावच्छेदकानिश्चये वाच्यत्वप्रकारकनिश्चयायोगान्न लक्षणसिद्धिः ॥ न हि मन्त्रत्वन्नाम जातिः; तथात्वे विधित्वादिना साङ्कर्यापत्तेः, अनेकवर्णव्यक्तीनां यौगपद्यासंभवेन मन्त्रत्वस्याभिव्यक्त्यनापत्तेश्च । नाप्युपाधिः, अतः कथमेतल्लक्षणमित्यत आह #<--------- वाच्यतावच्छेदकञ्चेति >#॥ अखण्डोपाधिरूपस्यैव मन्त्रत्वस्य देवतात्ववत् स्वीकारेण तेन रूपेण वाच्यत्वे ऽवधारिते तत्प्रकारकनिश्चयविषयत्वस्य लक्षणत्वोपपत्तिः । अतश्च तच्छब्दस्य मन्त्रपरत्वमेवाङ्गीकृत्य मन्त्रचोदकेषु मन्त्राध्येतृषु या मन्त्राख्या मन्त्रपदवाच्यत्वप्रयोगेण सूत्रे उक्तमिति भावः । यानि अस्यन्तत्वादीनि लक्षणानि वृत्तिकारेण कृतानि, तानि कथञ्चित्स्वरूपकथनमात्रपरतया नेयानि, नतु लक्षणत्वेनर् "इड्यश्चासि वन्द्यश्च vÃjinni"ti मन्त्रे ऽसिमध्यत्वेन "तत्त्वा यामि ब्रह्मणे" ति मन्त्रे त्वामध्यत्वेनाव्याप्तेरित्यादि प्राचां ग्रन्थेष्वेव द्रष्टव्यम् । प्रयोजनम् --------- "आक्षेपेष्वपवादेषु प्राप्त्यां लक्षणकर्मणि । प्रयोजनं न वक्तव्यं यच्च कृत्वा प्रवर्तत" इत्याभियुक्त्या लक्ष्यज्ञानरूपस्यैव स्पष्टत्वात् -------- न पृथग्वाच्यमिति नोक्तम् ॥ #< इत्यष्टमं मन्त्रलक्षणाधिकरणम् //># ------------------ #<># (9 अधिकरणम् । ) (a.2 पा.1 अधि.9) #<"एतद्ब्राह्मणान्येव पञ्च havÅæ«Å"ti वेदप्रयुक्तब्राह्मणशब्दार्थपरिज्ञानार्थं तल्लक्षणमपि प्रसङ्गादेव । मन्त्रातिरिक्तवेदत्वमेव ब्राह्मणत्वम् ॥ 9 //># इति नवमं ब्राह्मणलक्षणाधिकरणम् ॥ #<------------------># #<(शास्त्रानन्तरसङ्गतिनिरूपणपूर्वकं मन्त्रातिरिक्तवेदवाक्यत्वं ब्राह्मणस्य लक्षणमिति अर्थवादोपनिषदामपि विधावेवान्तर्भावेनोपपादनम्)># ## ---------- एतद्ब्राह्मणानीति ॥ वस्तुतस्तु ------------ #<शेषे ब्राह्मणमित्येतावतैव सिद्धेः शब्दशब्दप्रयोगेणाभियुक्तप्रसिद्धिमूलकत्वमेव पूर्वोक्तलक्षणस्य प्रतीयत इति न विनिगमनाविरह># -------- इति ध्येयम् । मन्त्रातिरिक्तेति ॥ ##॥ इति नवमं ब्राह्मणलक्षणाधिकरणम् ॥ #<------------------># #<(10 अधिकरणम् । ) (a.2 पा.1 अधि.10)># ऊहप्रवरनामधेयानां सत्यपि प्रयोगकाले अर्थस्मरणार्थमुच्चार्यत्वे मन्त्रपदैकवाक्यत्वे च स्वरूपेण वेदे ऽपठितत्वादभियुक्तप्रसिद्ध्यविषयत्वेन नैषां भ्रेषे मन्त्रभ्रेषनिमित्तं प्रायश्चित्तम्, अपितु अङ्गभ्रेषनिमित्तकमेव ॥ 10 ॥ इति दशमं ऊहामन्त्रताधिकरणम् ॥ #<># (पूर्वाधिकरणेनापवादिकसङ्गतिः ऊहप्रवरनामस्वरूपनिरूपणपूर्वकतन्मन्त्रत्वपूर्वपक्षश्च) पूर्वं वेदस्य द्वैराश्ये उक्ते ऊहादेरप्यनुमानादिगम्यवेदत्वाभ्युपगमात् तत्रच विधिप्रयोजनत्वाभावेन ब्राह्मणत्वाभावात् परिशेषेणाथवा prayogakÃler'thaprakÃÓakatvarÆpapÆrvoktalak«aïabhrÃntyà वा मन्त्रत्वे प्राप्ते तदपवादः क्रियते । अर्थाच्च द्वैराश्यस्य एठ्यमानवेदविषयत्वं सिद्धं भवतीत्येवमापवादकीं सङ्गतिं स्पष्टत्वादनभिधाय विषयप्रदर्शनपूर्वकं पूर्वपक्षं संक्षेपेण सूचयति #<---------- ऊहेति >#॥ "प्राकृतस्थानपतितपदार्थान्तरकार्यतः । ऊहः प्रयोगो विकृतौ ऊह्यमानतयोदितः" इत्यग्न्यादिपदस्थाने विकृतौ सूर्यादिपदप्रयोगो यो मन्त्रेषु स ऊहः । "आर्षेयं वृणीत" इत्यादिविधिवशात्काश्यपवत्सारनैध्रुवेत्यादिशब्देन आर्षेयं कीर्त्यते, स प्रवरः । सुब्रह्मण्यानिगदे यत्र "देवदत्तशर्मणः पुत्रो यजत इत्यादिना यजमानपित्रादिवाचकशब्दो यजमानस्य नाम g­hïÃtÅ"ti विधितः प्रयुज्यते तन्नाम । ##॥ इतरथा अमन्त्रकैकवाक्यतापन्नानां मन्त्राणामपि श्लोकैकवाक्यतापन्नमन्त्राक्षरवदमन्त्रत्वापत्तिरित्यर्थः ॥ #<(मन्त्रैकवाक्यत्वस्यार्थप्रकाशकत्वस्य वा मन्त्रत्वाप्रयोजकत्वेनोहाद्यमन्त्रत्वसिद्धान्तः)># ## ------------ स्वरूपेणेति ॥ ## अत एव ## नैषामिति ## #<"उपावर्तध्व" मिति मन्त्रस्य स्थाने महाव्रते># #<"रथघोषेण माहेन्द्रस्य stotramupÃkarotÅ"ti वचनविहिते रथघोषे ऽपि सत्त्वेन व्यभिचारान्न तन्मात्रेणैषां मन्त्रत्वमित्यर्थः >#॥ (विधिवाक्याम्नातेरापदस्य, आयुराशास्ते यजमानो ऽसौ इत्यत्रासाविति पदस्थानीयविशेषपदानां च मन्त्रत्वनिरासः । पूर्वोत्तरपक्षप्रयोजननिरूपणं च) ## यत् इरापदस्यैरं कृत्वोद्गेयमिति विधिवाक्ये तद्धितान्तर्गतत्वेनाम्नातत्वादस्त्येव मन्त्रत्वमित्युक्तम्, तद्गानार्थं ब्राह्मणे समाम्नातस्यापि मन्त्रप्रसिद्ध्यविषयत्वेन मन्त्रत्वायोगात् कथञ्चित् मन्त्रकाण्डे तद्विधिपाठाभ्युपगमे ऽप्यैरपदस्यैव पाठेनेरापदेन तदसंभवादतिशयार्थम् । यदपि "आशास्ते ऽयं यजमानो ऽसावि" त्यादिसर्वनामसंयुक्ते मन्त्रे असावित्यस्य स्वाध्यायादिकाले मन्त्ररूपस्यापि कर्मकाले तत्पदस्थाने पठनीयस्य देवदत्तादिपदस्यापि विशेषाणामानन्त्यादयुगपत्कालत्वाच्चाम्नातुमशक्तेः स्वरूपस्य सर्वनामप्रकारेणास्त्येवाम्नानमित्यशून्यस्थानत्वात् मन्त्रस्य शक्यमेव निरूपणं कर्तुम् । यदत्र पदं निवेक्ष्यते तद्गानयं मन्त्र इत्यतो मन्त्रत्वमित्युक्तम्, तदपि तेषां विशेषपदानां स्वरूपेण पाठाभावात् तत्प्रसिद्धिविषयत्वानुपपत्तेः सर्वनामपाठस्यच स्वाध्यायकाले पारायणादौ चोपत्युक्तत्वेनानर्थक्यस्याप्यभावादितरथा सुब्रह्मण्यानिगदे आर्षेयवरणे ऽपि सामान्यात्मना आम्नानस्य विशेषपर्यवसानं विनानुपपत्तेः प्रवरादीनामपि विधिविहितत्वेन मन्त्रत्वापत्तेरनिवार्यत्वादतिशयार्थमेवेत्युक्तं कौस्तुभे । ## सर्वनामस्थाने प्रयुज्यमानपदानाममन्त्रत्वमाशङ्क्य तथानामेति केचिदित्यनेनेष्टापत्तिं कुर्वतां मतमप्युक्तम् । ## ऊहितपदघटितसमस्तमन्त्रभ्रेषे मन्त्रभ्रेषप्रायश्चित्तस्य पक्षद्वये साम्ये ऽपि ऊहितपदमात्रभ्रेषे मन्त्रपदभ्रेषनिमित्तं प्रायश्चित्तं पूर्वपक्षे । सिद्धान्तेतु तस्य मन्त्रान्तर्गतत्वे ऽपि मन्त्रपदत्वाभावान्न तत्, अपितु ज्ञाताज्ञाताङ्गभ्रेषनिमित्तं प्रायश्चित्तमित्यर्थः ॥ #< इति दशममूहामन्त्रताधिकरणम् //># ------------------ #<># (11 अधिकरणम् । ) (a.2 पा.1 अधि.11) ## #<"ऋचः सामानि yajÆæ«Å"ti वेदप्रयुक्तऋगादिपदार्थपरिज्ञानार्थं निरूप्यते । पादव्यवस्थावन्मन्त्रत्वं ऋक्त्वम् ॥ 11 ॥ इति एकादशं ऋग्लक्षणाधिकरणम् >#॥ #<(प्रायपाठार्थवृत्तवशादिकृतपादव्यवस्थावन्मन्त्रत्वं, ऋक्त्वमिति, ऋग्लक्षणनिरूपणम्) यद्यपि अर्थवशेनेति हेतूपादानसहितं लक्षणमुक्तम्, तथापि तत्प्रवेशमन्तरेणापि निर्देषतया लक्षणोपपत्तिमभिप्रेत्य ऋग्लक्षणमाह># ----------- पादव्यवस्थावदिति ॥#< सूत्रगततच्छब्दपरामृष्टमन्त्रत्वोक्त्या श्लोकादावतिव्याप्तिनिरासः सूचितः । साच पादव्यवस्था># #<"अग्निमीले purohitami"tyatra ऋगर्थापर्यवसाने ऽप्यवान्तरवाक्यार्थमादायार्थवशाद्भवति । एवमपरयोरपि पादयोरीले इत्याख्यातपदानुषङ्गेणार्थवत्त्वमिति सूत्रे उपात्तमप्यर्थवशेनेति पदं हेत्वन्तराणां वृत्तादीनामप्युपलक्षणम् /># तदुक्तं प्रातिशाख्ये -------- #<"prÃyor'tho वृत्तमित्येते पादज्ञानस्य हेतवः" इति । asyÃrthastadbhëye># प्रायः ## वृत्तं तु #<"वर्षिष्ठाणिष्ठयोरेषां लघूपोत्तममक्षरम् । गुरुस्त्वितरयो ऋक्षु तद्वृत्तं छन्दसां विदुः" इति प्रातिशाख्ये उक्तम् /># एषां ## var«i«ÂhÃïi«ÂhayordvÃdaÓëÂÃk«arapÃdayorupottamamak«araæ ## #<"प्रदेवमच्छा मधुमन्त इन्दवः" इति द्वादशाक्षरे पादे दकार उपोत्तमो लघुर्भवति तदन्त्याक्षरान्तः पादो ज्ञातव्यः । यथा># #<"अग्निमील" इत्यत्र># हि## इतरयोः ## #<"श्रुधी हवं विपिपानस्याद्रे" रिति दशाक्षरे पादे स्या इति गुरुर्भवति । यथावा># #<"पिबा सोममभियमुग्रतर्द" इत्येकादशाक्षरे पादेर् द इति संयुक्ताक्षरे विद्यमाने पूर्वस्य गुरुत्वात् तकारो गुरुर्भवति । तदन्त्याक्षरान्तौ तौ पादौ ज्ञेयावित्यर्थः । प्रायपाठोदाहरणं तु># #<"gornaparvaviradÃtiraÓce"ti त्रैष्टुभे पादे एकादशाक्षरत्वमपेक्षितम् । वर्ततेतु दशाक्षरत्वं तत्र त्रैष्टुभे अस्मिन् सूक्ते पूर्वोत्तरपदानां एकादशाक्षरत्वमस्ति । तत्प्रायपाठ एव हेतुः । अर्थोदाहरणं तु उक्तमेव । अन्यदपि घृणानो ऽद्भिर्देवतानित्यन्तः pÃdor'thavaÓÃt /># #<"तमुस्त्रामिन्द्रं न रेजमानमि">#ति त्रैष्टुभे पादे एकेनाक्षरेण न्यूने ऽप्यल्पवैषम्येण तत्रैव नमित्यत्र पादान्तत्वम् । #<"एवादेवांइन्द्रो विव्ये नॄन्प्रश्च्यौत्नेन मघवा सत्यराधाः । विश्वेत्ताते हरिवः शचीवोभितुरासः स्वयशो गृणन्ती" त्यस्यामृचि उत्तरार्धर्चे दशाक्षरौ द्वौ पादौ । पूर्वार्धर्चे तु अर्थवशेन नॄनित्यन्तं पादान्तो भवति । वृत्तवशादन्ते नॄनित्यस्योपोत्तमस्य गुरुत्वात् तत्र v­ttÃpek«ayÃr'thasya बलवत्त्वात् नॄनित्यन्ते पादे प्राप्ते nÌuttarÃrdharcagatadaÓÃk«arapÃdadvayaprÃyapÃÂhenÃrthÃpek«ayÃpi बलीयसा प्रेत्यन्तपादोवसीयते /># तदुक्तं प्रातिशाख्ये ------ #<'तद्विशेषसन्निपातेतु पूर्वं पूर्वं परं परम्, इति prÃyor'thav­ttÃnÃæ समवाये पूर्वं पूर्वं प्रबलं उत्तरमुत्तरं दुर्बलमित्यर्थः /># एतेन ----- #<"अग्निः पूर्वेभिरृषिभिरि" त्यत्र क्रियापदानुपादानादपर्यवसितार्थे वृत्तवशेन व्यवस्थेत्युक्तं यद्वार्तिके तदपि># --------- व्याख्यातम्; यत्तु ------- न्यायसुधाकारादीनां लघुगुर्वक्षरसाम्याद्वृत्तवशेनेति वार्तिकगतवृत्तपदव्याख्यानम्, ## वार्तिकगतवृत्तपदस्य पूर्वदर्शितप्रातिशाख्योक्तवृत्तार्थत्वेनाप्युपपत्तेः । लघुगुर्वक्षरसमाख्यवृत्तपरतया व्याख्यानस्य निष्प्रमाणत्वात् । अत एव वृत्तापेक्षया बलवतार्थवशेनेड्य इत्यन्तस्य पादान्तत्वे प्राप्ते अग्निमील इत्याद्यष्टाक्षरप्रायपाठेनार्थापेक्षया बलीयसैव पादव्यवस्था युक्ता । वार्तिके वृत्तोपन्यासो नर् इड्य इत्यन्तस्य पादान्तव्यावृत्त्यर्थो ऽपि तु ऋषिभिरित्यन्तस्य पादान्तत्वं नार्थवशेन भवति केन तर्हीत्यपेक्षायां तदुपपादनमात्रार्थ एव । एवं स्थिते अग्निमील इत्यादौ वृत्तार्थाक्षरसङ्ख्यानियमछन्दोलक्षणानां पादव्यवस्थाहेतूनां समुच्चये ऽपि न क्षतिरिति ज्ञेयम् । इदञ्च मूलानपेक्षितमपि कौस्तुभदर्शितोदाहरणशोधनिकार्थं प्रसङ्गादत्रोपपादितम् ॥ ॥ ##॥ ----------------- #<># (12 अधिकरणम् । ) (a.2 पा.1 अधि.12) ## ## इति द्वादशं सामलक्षणाधिकरणम् ॥ #<># (सामलक्षणम् सामशब्दस्य गीतिपरत्वम्, साप्तमिकाधिकरणस्यैतदाकृत्यधिकरणाभ्यामपौनरुक्त्यमित्यादीनां निरूपणम्) अत्रापि सूत्रे तेषामिति पदानुवृत्त्या मन्त्रगतत्वस्य लाभेनाभियुक्तप्रसिद्धिमूलोपपत्तिकं सामलक्षणमाह #<------ मन्त्रत्वेति >#॥ तेन न लौकिकगीतावतिव्याप्तिः । यद्यपि गीतिविशिष्टायामृचि अभियुक्तानां प्रयोगः; तथापि "एकखण्डेन शब्देन विशिष्टो यत्र गम्यते । विशेषणस्य वाच्यत्वं तत्र सर्वत्र जायत" इति वार्तिकोक्तेन नागृहीतविशेषणन्यायेन ऋचां व्यक्तेरिव लक्षणादिनापि भानोपपत्तेर्विशेषणीभूतगीतिवाचित्वस्यैव लाघवेन सप्तमे साधनीयस्यानागतावेक्षणन्यायेन सूत्रकृतेहोपादानं कृतम् । अतएव न तेन पौनरुक्त्यम् । नह्यत्रगीतिमात्रवाचित्वसाधनस्य प्रयोजनमस्ति; गीतिविशिष्टऋग्वाचित्वेनापि ऋगादिभ्यो भेदसिद्धेः, सप्तमे तु "कवतीषु रथन्तरं gÃyatÅ"tyanena "कयानश्चित्रे" त्यस्यामृचि विहिते रथन्तरे रथन्तरशब्दस्य ऋक्पर्यन्तवाचित्वे ऋचो ऋगधिकरणत्वासंभवात् कवतीशब्दे कार्यलक्षणापत्तिभिया गीतिमात्रवाचित्वसाधनमभीवत्यामुत्पन्नरथन्तरगीतेरतिदेशसिध्यथ्रमुपयुक्तमिति तत्रत्यस्यैव सिद्धवत्कारेणेहोक्तत्वात् साप्तमिकाधिकरणस्याप्याकृत्याधिकरणप्रयोजनकथनार्थत्वात् नाकृत्यधिकरणेन पौनरुक्त्यमपीति ##॥ यद्यपि रथन्तरादिशब्दानां गीतवाचित्वं साधितम् न सामशब्दस्य; तथापि विशेषवाचकपदानां गीतिवाचित्वे साधिते तेषां रथन्तरं सामेत्यादौ सामान्यवाचिसामपदसामानाधिकरण्यं सामशब्दस्य गीतिसामान्यवाचित्वेनैव संभवतीत्यभिप्रेत्य सप्तमसिद्धत्वोक्त्यविरोधः ॥ #< इति द्वादशं सामलक्षणाधिकरणम् //># ---------------- #<># (13 अधिकरणम् । ) (a.2 पा.1 अधि.13) ## इति त्रयोदशं यजुर्मन्त्रलक्षणाधिकरणम् ॥ #<># (यजुर्मन्त्रलक्षणम्) मन्त्रत्वपदोपादानेन ब्राह्मणं व्यावर्तयन् यजुर्लक्षणमाह #<--------- ऋक्सामेति >#॥ प्राचामुक्ते लक्षणे स्तोभाक्षरेष्वतिव्याप्तिं प्रसक्तामिष्टापत्त्या परिहरति #<---------- स्तोभेति >#॥ प्रश्लिष्टपठितत्वस्य मूलग्रन्थेषु निवेशितस्यापि व्यवर्त्याभावेन पादबन्धाभाववत्वादक्षरघटितत्वरूपस्वरूपकीर्तनमात्रार्थत्वाभि प्रायेणानुपन्यासः ॥ #< इति त्रयोदशं यजुर्मन्त्रलक्षणाधिकरणम् //># ------------------ #<># (14 अधिकरणम् । ) (a.2 पा.1 अधि.14) ## "ऋचः सामानि yajÆæ«Å"ti वेदे त्रयाणामेव मन्त्रभेदानां संकीर्तनात् "मन्त्र एव खल्वयं निगदभूतो भवति tasmÃdyajuri"ti च लिङ्गान्निगदानां यजुष्ट्वमेव, संज्ञा तु ब्राह्मणपरिव्राजकन्यायेनाभेदे ऽप्युपपन्ना । निगदत्वं च यजुष्ट्वावान्तरधर्मो नतु नितरां उपांशुस्वरातिरिक्तस्वरेण गद्यमानत्वम्; "नमः प्रवक्त्रे" इत्यादिनिगदेषु ## #<"वायोर्यजुर्वेद" इत्युपक्रमस्य यजुः पद एव लक्षणातात्पर्यग्राहकत्वात्, अन्यथा वायोर्निगदवेद इत्यपि किं नावक्ष्यत् । अतश्चोच्चैर्निगदेनेति स्वतन्त्र एव निरर्थवादको ऽयमुच्चैष्ट्वनियमविधिर्विशेषविहितातिरिक्तनिगदोद्देशेन । तेषु हि परप्रत्यायनरूपकार्यवशेनोपांशुत्वनिवृत्तावपि मन्द्राद्यनेकस्वरप्राप्तौ उच्चैष्ट्वनियमो नानुपपन्नः । अतो निगदभ्रेषे यजुर्भ्रेषप्रायश्चित्तम्, आश्विनादौ पारिप्लवशंसनं वा ॥ 13 //># इति चतुर्दशं निगदयजुष्ट्वाधिकरणम् ॥ #<># (पूर्वाधिकरणेनाक्षेपसङ्गतिः संज्ञाबेदान्निगदानां यजुर्भेदपूर्वपक्षश्च) #<शेषे यजुः शब्दाः । Jaim_2,1.37 /># इति पूर्वसूत्रेण ऋक्सामभिन्नतया यजुर्भेदकथनेन यन्मन्त्रत्रैविध्यमुक्तं तदाक्षेपेणेह पूर्वपक्षकरणादाक्षेपसङ्गतिं स्पष्टत्वादनभिधाय पूर्वपक्षमेवाह #<-------- निगदसंज्ञकानामिति >#॥ ते च प्रायः परसंबोधनार्था "अग्नीदग्नीन्विहरे" त्यादयः, ## इति पूर्वपक्षसूत्रे धर्मविशेषादिति पदेन उच्चैष्ट्वादिधर्मान्यत्वस्य पूर्वपक्ष हेतुतया प्राथम्योक्तेः ## इति द्वितीयसूत्रेण संज्ञाभेदस्य तद्धेतुताया उत्तरत्र सूचने ऽपि "वेदो वा prÃyadarÓanÃdi"ti तार्तीयवाक्याधिकरणे उपांशुत्वादीनां तत्तन्मन्त्रधर्मत्वनिरासेन तत्तद्वेदविहितकर्मधर्मत्वस्य वक्ष्यमाणत्वेन तद्विरुद्धस्य मन्त्रधर्मान्यत्वहेतोस्तदधिकरणपूर्वपक्षस्थतयोक्तस्याभ्युच्चयहेतुत्वप्रतीतेर्मुख्यत्वमुत्तरहेतोरेवेति सूचयितुं सौत्रक्रमं विहाय द्वितीयमेव हेतुमादितो मुख्यत्वाद्दर्शयति #<------------- संज्ञाभेदादिति //># इमे निगदा इमानि यजूंषीत्येवं भिन्नसंज्ञाभिर्व्यवहारात् ज्योतिरादिवत् भेद इत्यर्थः /#< विप्रतिषिद्धेति >#॥ (उच्चैर्निगदेनेत्यस्य सामान्यशास्त्रबाधकत्वेन परप्रत्यायनरूपकार्यार्थतयाप्राप्तोच्चैस्त्वानुवादत्वेन वोपपत्तिनिरासेन पूर्वपक्षसमर्थनम् ॥)॥ निगदानां यजुष्ट्वे उपांशुत्वप्राप्त्योश्चैष्ट्वविधानानुपपत्तेर्विशेषविहितेन बाधसंभवे ऽपि स्वविषयवृत्तिभेदकल्पनया बाधेनोपपत्तौ सामान्यवाक्यस्य संकोचलक्षणबाधाभ्युपगमस्यायुक्तत्वात् स्वरूपत एव भेदकल्पना युक्ता । ## परप्रत्यायनरूपकार्यानुरोधेनैवोपांशुत्वविधेः संकोचादुच्चैर्निगदेनेत्यस्यानुवादतोपपत्तेर्न तद्भेदबाधकतेति #<--------- वाच्यम्;># मन्त्रप्रमाणकपरप्रत्यायनरूपकार्यानुरोधेन वाक्यस्यापि ब्राह्मणगतस्य संकोचायोगात्, "नमः प्रवक्त्रे" "देवेद्धो मन्विद्ध" इत्यादीनां परप्रत्यायनार्थस्याप्यभावाच्च । अत उच्चैरित्यस्य विधित्वावश्यकत्वात् भेदबोधनादपि तद्विध्युपपत्तेर्नोपांशुत्ववाक्यस्य संकोचो युक्त इत्यर्थः ॥ #<(ब्राह्मणपरिव्राजकन्यायेन संज्ञाभेदस्य भेदासाधकत्वेन निगदयजुष्ट्वसिद्धान्तनम्)># मन्त्र एवेति ॥ #<"तदाहुः ------- ऋक्सुब्रह्मण्या यजूंषि सामवेति प्रश्नोत्तरभूते मन्त्र एव खल्वयं निगदभूतो भवति । tasmÃdyajuri"ti वेदे निगदशब्दसामान्येन हेतुना सुब्रह्मण्यानिगदे ऋक्सामभिन्नमन्त्रत्वरूपयजुष्ट्वसाधनात् तद्व्यतिरिक्तानिगदेष्वपि यजुष्ट्वापरित्यागेन मन्त्रत्वस्य प्रतीतेर्यजुष्ट्वमेवेत्यर्थः । यस्तु संज्ञाभेद उक्तः, स ब्राह्मण्ये सत्यपि परिव्राजकव्यपदेशान्तरवत् यजुष्ट्वे सत्यपि नितरां गद्यमानत्वरूपगुणयोगेनाप्युपपन्न इति नैकान्ततो भेदसाधक इत्याह># --------- संज्ञात्विति ॥ #<(निगदशब्दे प्राचीनोपपादितयौगिकत्वनिरासेन rƬhisamarthanam)># ## -------- निगदत्वं चेति ॥ ##॥ (उपांशु यजुषेति विधिसङ्कोचभिया यजुषो निगदभेदशङ्कानिरासः) येन ह्युपांशुत्वविधेः संकोचरूपबाधापत्त्या यजुरपेक्षया भेद उच्यते, तस्यापि मते उपांशुत्वादीनां केवलयजुर्धर्मत्वनिरासेन यजुर्वेदविहितकर्माङ्गमन्त्रमात्रधर्मत्वस्यैव पूर्वोक्तरीत्या स्वीकार्यत्वात् निगदानामपि तत्कर्माङ्गमन्त्रत्वेन प्राप्तोपांशुत्वबाधकत्वमुच्चैर्निगदेनेत्येतद्विधेर्भेदे ऽपि स्वीकार्यमेवेति न तद्भिया भेदकल्पनं युक्तम्, अपितु सामान्यविशेषभावेन बाध्यबाधकतैवेत्याह #<---------- उपांशु यजुषेति >#॥ (निगदोपांशुत्वस्य वाक्यसिद्धस्यापि लैङ्गिकेनोच्चैष्ट्वेन बाधनिरूपणम्) ## परप्रत्यायनरूपकार्यवशाल्लिङ्गेनैव उपांशुत्वस्य बाधात् नोच्चैष्ट्वविधेः तद्बाधकताप्रसक्तिः, यद्यपि लिङ्गावगतपरप्रत्यायनार्थत्वस्य ब्राह्मणवाक्यावगतोपांशुत्वेन बाधो ऽपि शङ्क्येत; तथापि लैङ्गिकस्यापि परप्रत्यायनार्थस्य प्रधानत्वेनाङ्गभूतोपांशुत्वेन बाधस्य प्रमाणबलाबलापेक्षया प्रमेयबलाबलस्य ज्यायस्त्वन्यायेनासंभवान्न दोषः ॥ ## एतादृशविषये उपांशुत्वविधेर्नैव प्रवृत्तिः । यत्रानियतः स्वरः प्राप्तस्तद्विषये उपांशुत्वनियमकरणे ऽपि निगदे कार्यवशेनोच्चैष्ट्वस्यैव नियतप्राप्ततयानियतप्राप्तिविषयत्वाभावादित्यादि कौस्तुभे द्रष्टव्यम् ॥ #<(उच्चैर्निगदेनेत्यस्य कार्यप्राप्तोच्चैष्ट्वानुवादेनोपांशुयजुषेत्येतदर्थवादत्वमिति प्राचीनमतनिरासेन विधित्वाङ्गीकारतत्प्रयोजनपूर्वोत्तरकल्पप्रयोजनानां निरूपणम्)># यत्तु -------- ##-------- अतश्चेति ॥ #<"नमः प्रवक्त्रे" इत्यादेः नियमविध्यविषयत्वं सूचयितुं># ---- विशेषविहितातिरिक्ते## मन्द्राद्यनेकेति ## आश्विनादाविति ॥ #<"सर्वा ऋचः सर्वाणि यजूंषि सर्वाणि सामानि वाचस्तोमे पारिप्लवं ÓaæsatÅ"ti विधिना आश्विनादिशस्त्रे वाचस्तोमयागे यजुरन्तर्गत्या पारिप्लवशंसनं सिद्धान्ते भवति, पूर्वपक्षे तदनन्तर्गतेस्तदभाव इति प्रयोजनमित्यर्थः >#॥ इति चतुर्दशं निगदयजुष्ट्वाधिकरणम् ॥ #<----------------># #<(15 अधिकरणम् । ) (a.2 पा.1 अधि.15)># यजुष्ट्वं यावत्सु पदेषु वाक्यत्वं पर्याप्तं तावत्सु पर्याप्तं नतु वाक्यसमूहे; तस्य विनियोगानर्हत्वात् । वाक्यत्वं च यावत्स्वर्थैकत्वं विभज्यमानसाकाङ्क्षत्वं च तावत्सु । अर्थैकत्वं च भिन्नप्रतीतिविषयानेकमुख्यविशेष्यराहित्यम्; अन्यस्य दुर्वचत्वात् । अस्ति च गामानयेत्यादौ मुख्यविशेष्यभूताया भावनाया एकत्वात्तत् । दशपूर्णमासामनहोमादिवाक्येषु च भावनानामनेकासामपि भिन्नप्रतीतिविषयत्वाभावात् व्रीहियववाक्ययोः "भगो वां विभजत्वि" त्यादौ च सत्यपि भिन्नप्रतीतिविषयत्वे मुख्यविशेष्याया भावनाया एकत्वादर्थैकत्वम् । अतस्तत्रैकवाक्यत्वव्यावृत्त्यर्थं द्वितीयं अन्वीयमानयोः पदार्थयोरनन्वये अनिवृत्ताकाङ्क्षत्वरूपं विशेषणम् । "स्योनं ते सदनं कृणोमि तस्मिन् सीदे" त्यत्रानन्वये साकाङ्क्षत्वे ऽपि भिन्नवाक्यत्वादाद्यं विशेषणम् ॥ 1.5 ॥ ## #<(ऋक्सामयोः परस्परभेदस्याध्यापकपरंपरया सुज्ञातत्वेन तमुपेक्ष्य प्रश्लिष्टपठितयजुर्मन्त्रपरिमाणनिरूपणार्थमेतदधिकरणमित्याशङ्कानिरासपूर्वकमुपपादनम्)># ## #<"ऋचः सामानि यजूंषि" इत्येवं श्रुतौ बहुत्वेनोक्तानां भेदप्रतीतेस्तत्प्रसङ्गान्निरूपणीये परस्परभेदे ऋक्सामयोरत्रैतावती ऋक् अत्रैतावत्सामेत्येवमुपदेशकाध्येतृवाक्याद्भेदस्य सुज्ञानत्वात्तद्भेदनिरूपणमुपेक्ष्य यजुषां प्रश्लिष्टपठितत्वेन तस्य दुर्ज्ञेयतया भेदज्ञापकमवश्यवक्तव्यमत्रोच्यते । यद्यपि># #<"इषेत्वेति शाखामाच्छिनत्त्यूर्जेत्वेत्युन्मार्ष्टि" इत्येवं भिन्नभिन्नप्रतीकविनियोगात् 'उत्तरादिः pÆrvÃntalak«aïami'ti वचनाच्च यजुर्भेदोपि सुज्ञातः, तथापि ब्राह्मण एवंरूपेण सर्वेषां विनियोगानाम्नानात् सौत्रविनियोगस्य भेदप्रतीतिमूलतया तन्नैरपेक्ष्येण लक्षणत्वायोगात् तथोत्तरादिरित्यस्य च वेदत्वाभावेन स्वातन्त्र्येण प्रामाण्यासंभवात् सूत्रकृद्वचनस्य चैकार्थ्यनिबन्धनपदसमूहस्यैकवाक्येतिति न्यायमूलत्वादावश्यकं न्यायस्वरूपकथनमित्यभिप्रेत्याह># ------- यजुष्ट्वमिति ॥ #<(यावत्सु पदेषु वाक्यत्वं तावत्सु यजुष्ट्वमिति सिद्धान्तोपयोगितयैकवाक्यत्वनिर्वचनम्)># तस्येति ॥#< वाक्यसमूहस्य । एकार्थप्रकाशकत्वाभावेनेति विनियोगानर्हत्वात् इत्यस्मात् पूर्वं शेषः । तथाच यजेरुसिप्रत्यये कृते यजुश्शब्दव्युत्पत्तेः तस्य चउणादिकत्वेन बाहुलकत्वात् प्रयोगानुसारेण करणवाचिना यजुश्शब्देन योगेन rƬhyà वा यागसाधनमन्त्रविशेषप्रतीतेस्तस्य चैकस्मिन् वाक्य एव विनियोगार्हत्वेन संभवाद्यजुर्भेदसिध्यर्थं सूत्रे वाक्यत्वपर्याप्तिकथनमित्यभिप्रेत्याह>#---------- वाक्यत्वञ्चेति ---------- तावत्स्विति ##॥ #<(अर्थैकत्वस्यान्यथा दुर्वचत्वम्, भिन्नप्रतीत्यादिनिर्वचनसाधुत्वं च)># ननु ## #<"सौर्यं चरुमि" त्यादौ द्रव्यदेवते प्रति यागस्तं प्रतिच फलमित्यनेकत्वादर्थैकत्वानापत्तिः /># #<"सर्वेभ्य" इत्यादावप्यनेकत्वात्तदापत्तिः । नापि मुख्यविशेष्यरूपप्रयोजनैकत्वं तत्;># #<"दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते" त्यादावनेकाग्नेयादिभावनानां मुख्यविशेष्याणां भिन्नत्वात्तदापत्तेः । नापि मुख्यविशेष्यप्रतिपादकशब्दैकत्वम्; व्रीहियववाक्ययोः># #<"भगो वां विभजत्वि" त्यादौ च तत्प्रतिपादकशब्दभेदादेवार्थैकत्वानापत्तेर्विभज्यमानसाकाङ्क्षत्ववि शेषणोपादानस्य वैयर्थ्यापत्तेः, अतः अर्थैकत्वस्य दुर्वचत्वात् कथमेतल्लक्षणमित्यत आह># ------------ अर्थैकत्वं चेति ॥ भिन्नप्रतीतिविषयत्वाभावादिति ॥#< विशेषणाभावप्रयुक्तविशेष्याभावात् लक्षणसमन्वय इत्यर्थः >#॥ (विभज्यमानपदसाकाङ्क्षत्वविशेषणसार्थक्यम्) ##॥ "आयुर्यज्ञेन कल्पतां प्राणो यज्ञेन kalpatÃmi"tyÃdau "कॢप्तीर्यजमानं vÃcayatÅ"tyupÃttakÊptigatabahutvasya कॢप्तिभेदे ज्ञापकस्येवेह विभागभेदे तस्याभावाद्विभागभावनाया एकत्वादित्यर्थः ॥ #<(स्योनं त इत्यादावर्थैकत्ववारणार्थं भिन्नप्रतीतिविषयानेकमुख्यविशेष्यराहित्यमिति संसमन्वयं निरूपणम्)># विशेषणमिति ॥ ## #<"भगो वां vibhajatvi"tyatra अर्यमा वामित्यस्यान्वये साकाङ्क्षत्वमस्ति; स्ववाक्योपात्तविभजत्यन्वयेनैव नैराकाङ्क्ष्यात् । अतस्तद्वारणमित्यर्थः । अनन्वय इति ॥ तस्मिन्निति तच्छब्दस्य पूर्वनिर्दिष्टार्थसापेक्षतया पूर्वार्धस्यानन्वये># ## ## एतेन ---------- ## ------- परास्ता; ##॥ इति पञ्चदशमर्थैकत्वाधिकरणम् ॥ #<-------------------># #<(16 अधिकरणम् । ) (a.2 पा.1 अधि.16)># ## यत्र तु नोक्तविधं विभज्यमानसाकाङ्क्षत्वम् -------- यथा "इमे त्वा" "ऊर्जे त्वे" त्यनयोः, यथा वा "आयुर्यज्ञेन कल्पतां प्राणो यज्ञेन कल्पता -------" मित्यादौ, तत्र सत्यप्यर्थैकत्वे भगो वामित्यादिवन्मन्त्रभेदः । किमुत यदा विनियोगानुसारेणार्थभेद एव प्रमाणवान् तदा मन्त्रैकत्वे प्रमाणभाव एव । अत्र हि "इषे त्वेति शाखां छिनत्ति" "ऊर्जे tvetyunmÃr«ÂÅ"ti विनियोगभेदादिषे त्वा छिनद्मीति क्रियापदाध्याहारेण भिन्नमेव मुख्यविशेष्यम् । एवमूर्जे त्वोन्मार्ज्मीति । एवं "kÊptÅrvÃcayati"ti बहुवचनात् कॢप्तिभेदावगमेनार्थभेदः । अतश्चात्र यजुर्भेद इति पूर्वोक्तप्रत्युदाहरणमात्रम् ॥ 16 ॥ ## #<(पूर्वाधिकरणेन प्रत्युदाहरणसङ्गतिः, विषयवाक्यसंग्रहश्च)># ##--------- यत्रत्विति ॥#< इत्यादावित्यादिपदेन.># #<"अपानो यज्ञेन कल्पतां मनो यज्ञेन कल्पतां वाग्यज्ञेन कल्पतामात्मा यज्ञेन कल्पतां यज्ञो यज्ञेन कल्पतां" इत्यन्तस्य संग्रहः >#॥ (इषेत्वोर्जेत्वा, आयुर्यज्ञेन कल्पतां प्रणो यज्ञेन कल्पतामित्यादेश्चैकादृष्टार्थत्वेन करणमन्त्रत्वाभावेनैर्थकत्वादिना प्राचां पूर्वपक्षप्रकारस्तस्य निरासश्च) अत्र प्राचीनैरिषेत्वोर्जेत्वेति पदचतुष्टयस्य तथा "आयुर्यज्ञेन कल्पतामि" त्यादिवाक्यसमूहस्य च रथघोषवदनुष्ठेयार्थाप्रकाशकत्वे ऽपि करणत्वोपपत्तेरदृष्टार्थत्वमङ्गीकृत्य लाघवेनैकादृष्टकल्पनया तस्मिन्नदृष्टैक्यरूपप्रयोजने सर्वेषामाकाङ्क्षयान्वयोपपत्तेरर्थैकत्वविभज्यमानसाकाङ्क्षत्वेनैकवाक्यता । ## यत्र "वायवः स्थेत्यत्र वायुवच्छीघ्रगामिनो भवतेत्यर्थेन वत्सापाकरणार्थत्वप्रतीतिस्तत्रेषेत्वेत्येकवचनान्ता- नामन्वयासंभवात् "vÃyava÷sthe"tyetatprÃktanabhÃgasyaiva यजुष्ट्वम् । "वायवः स्थे" त्यत्र भिन्नयजुष्ट्वमिति पूर्वः पक्षः कृतः, तथापीषेत्वेत्यादिपदानां क्रियासाकाङ्क्षत्वा## विनियोगदर्शनाच्च छिनद्मीत्यध्याहारस्यावश्यकत्वात् तत्र चेतिकरणेन मन्त्रस्य करणत्वावगतेः तस्य चाभिधानं विनानुपपत्तेः छेदनप्रकाशकत्वावगमेनादृष्टार्थत्वस्याऽद्यपदचतुष्टये ऽसंभवात् तथायुरादिमन्त्राणामपि प्रोत्साहनार्थत्वेन दृष्टार्थतयादृष्टार्थत्वासंभवाच्चातिफल्गुत्वात्तस्यानुपन्यासः । अतएव प्रत्युदाहरणमात्रमित्यधिकरणान्तग्रन्थे मात्रपदात्सूचयिष्यते /#< सत्यप्यर्थैकत्वे इति //># (अर्थैकत्वसिद्धवत्कारेण विभज्यमानसाकाङ्क्षत्वाभावादिषे त्वा ऊर्जे त्वा अनयोरेकवाक्यत्वनिरासः) अत्र क्रियाकाङ्क्षत्वे ऽपि पदचतुष्टयान्ते एकस्यैव छिनद्मीत्यस्याध्याहारेण पूर्वोक्तार्थैकत्वसंभवं कथञ्चिदभिसंधाय विभज्यमानसाकाङ्क्षत्वमात्रस्यैव प्रत्युदाहरणमुक्तम् । एवमर्थैकत्वमङ्गीकृत्याप्युत्तरदला- भावमात्रेणैकवाक्यत्वाभावं साधितं । अधुना तदपि प्रस्तुते नास्तीत्याह #<----------- किमुतेति >#॥ (आयुर्यज्ञेन कल्पतामित्यादावपि मन्त्रभेदनिरूपणं पूर्वोत्तरपक्षप्रयोजननिरूपणं च) कॢप्तीरित्यत्र कॢप्तिपदं न कल्पतामिति पदपरम्, नवा तद्घटितमन्त्रपरम्; लक्षणापत्तेः, अपितु कॢप्तिक्रियारूपार्थपरम् । तत्रच बहुवचनश्रवणात् कॢप्त्यर्थभेदसिद्धेः सामान्यमात्रस्याविवक्षितत्वात् आयुरादिविशेषणविशिष्टाः विशिष्टरूपेण भिन्नाः कॢप्तिक्रियाः शब्दैर्वक्तुं प्रवृत्तम् । यजमानमध्वर्युर्वाचयतीत्यर्थेनाध्वर्युव्यापारे vihiter'thÃdyajamÃnakart­kakÊptyarthabahuvacanasya विधानसिद्धेस्तासां स्वरूपेणाङ्गत्वाभावे ऽप्युद्देश्यत्वमात्रेणैवोच्यमानतया देवताया इव कर्माङ्गत्वोपपत्तेस्तत्प्रकाशकत्वेन "आयुर्यज्ञेन कल्पतामि" त्यादेरायुरादिविशिष्टकॢप्तिप्रकाशकत्वकल्पनेन दृष्टार्थतालाभात् प्रकाश्यमानायुरादि विशिष्टविशेषरूपार्थभेदेन तत्रापि मन्त्रभेद एवेत्यभिप्रेत्याह #<------------- एवमिति >#॥ प्रयोजनमाद्योदाहरणे पूर्वपक्षे पदचतुष्टयस्य सकृत् प्रयोगः ॥ सिद्धान्ते तु पदद्वयस्यैवेति । कॢप्तिमन्त्रेत्वेकमन्त्रभ्रेषे सिद्धान्ते तावन्मात्रावृत्तिः, पूर्वपक्षे समस्तोच्चारणमिति स्पष्टत्वान्नोक्तम् ॥ #< इति षोडशं वाक्यभेदाधिकरणम् //># --------------------- #<># (17 अधिकरणम् । ) (a.2 पा.1 अधि.17) ## #<"या ते अग्ने ayÃÓaye"tyasyÃnantaraæ># #<"तनूर्वर्षिष्ठे"># ## #<"या ते अग्ने रजाशया, या ते अग्ने harÃÓaye"ti । तत्रोत्तरयोः शेषापेक्षिणोरयमेव शेषो ऽनुषज्यते, नतु लौकिको ऽध्याह्रियते; अकॢप्तत्वात्, नचासावेकत्र निबद्धो ऽन्यत्र नेतुं न शक्यः; सर्वार्थत्वेनाम्नानात् । नचाद्यस्यानन्तरमपेक्षितदेशे पठितत्वात्तदर्थमाम्नानं शङ्क्यम्; आकाङ्क्षायोग्यतयोरविशिष्टत्वात्, आसत्तेरपि असंबन्धिपदाव्यवधानरूपायाः सर्वत्राविशिष्टत्वाच्च । नहि आनन्तर्यमेव संबन्धकारणम्; तदभावे ऽपि शाब्दबोधस्यासंबन्धिपदव्यवधानाभावे आनुभाविकत्वात् । सर्वाव्यवधानस्य सकृत्पाठे ऽशक्यतया आकाङ्क्षादित्रयेणैव च सर्वार्थत्वज्ञानोपपत्तेरावृत्तपाठस्य सर्वान्तपाठस्य चापादयितुमशक्यत्वादपेक्षितदेशपाठस्य च लिङ्गेनैव ज्ञातुं शक्यत्वादाम्नानस्य सर्वार्थत्वावगतेरनुषङ्ग एव /># नचैवं अव्यवधानस्याकारणत्वे पदश्रुत्या यागस्यैव करणत्वानुपपत्तिः; तस्याकारणत्वे ऽपि संदेहे नियामकत्वमात्राङ्गीकारात्, प्रकृते तु आकाङ्क्षादिवशेन सर्वार्थत्वस्यैव प्रतीतेर्नियामकाकाङ्क्षाभावेनानुषङ्ग एव युक्तः । अतश्च तद्भ्रेषे ऽपि यजुर्भ्रेषप्रायश्चित्तम् ॥ ## #<"चित्पतिस्त्वा पुनातु वाक्पतिस्त्वा पुनातु देवस्त्वा सविता पुनात्वि" त्येतेषामन्ते,># #<"अच्छिद्रेण pavitreïe"ti । तत्रापि संनिधियोग्यत्वयोरविशेषात्सर्वत्रानुषङ्गः । नचोत्थाप्याकाङ्क्षाया एकसंबन्धेनैव चरितार्थत्वादानन्तर्यस्य नियामकत्वोपपत्तिः; शेषाकाङ्क्षया आकाङ्क्षोत्थापने ऽपि प्रधानत्वाच्छेषिणां विनिगमनाविरहेण सर्वेषामेव शेषग्राहकत्वावगतेरानन्तर्यस्यानियामकत्वात् । अतएव अनेकहविष्कविकृतिसंनिधिपठितोपहोमानां सर्वार्थत्वमेव । अतश्च मुखनाभिगुल्फप्रदेशपावनार्थेषु एतेषु मन्त्रेषु शेषो ऽनुषज्यते प्रतिप्रधानावृत्तिन्यायात्># ॥ 17 ॥ इति सप्तदशमनुषङ्गाधिकरणम् ॥ #<># (सङ्गतिः विषयवाक्यस्य प्रकरणनिर्देशादिकं च) अत्रच सिद्धान्ते ऽनुषङ्गपक्षे आम्नानस्य सर्वार्थत्वेनैव साधयिष्यमाणत्वात् अनुषक्तस्याम्नातत्वेन मन्त्रवद्यजुष्ट्वस्याप्युपपत्तेः पूर्ववद्यजुःपरिणामचिन्तात्मकत्वेन प्रकृतसङ्गतिं स्पष्टत्वादुपेक्ष्य विषयमाह #<--------- यत्रेति >#॥ ज्योतिष्टोमे द्वितीयतृतीयचतुर्थेष्वहस्सु 'अग्निमनीकं सोमं शल्यं विष्णुं tejana'miti वाक्ये उपसत्र्तयं यागरूपं विहितम् । तच्चैकस्मिन्नहनि पूर्वाह्णापराह्णभेदेन यागत्रयमभ्यस्यमानमेकैकोपसद्भवति । तत्क्रमे तदङ्गोपहोमत्रयाङ्गत्वेनेदं मन्त्रत्रयं क्रमेण पठितम् । तत्र विचार्यते इत्यर्थः । ##॥ "गह्वरेष्ठोग्रं वचो अपावधीन्त्वेषं वचो अपावधीं स्वाहे" त्यस्यादिपदेन संग्रहः । हे अग्ने, ## अयःस्थिता ## वृद्धतमा ## तीक्ष्णे द्रव्ये तिष्ठति, या ते तनूः उग्रं वचः । क्षुत्पिपासे । तथा ## उपपातकं वीरहत्यादिमहापातकञ्च ## हतवानस्मीति प्रथममन्त्रार्थः । एवं ## रजतस्थिता तथा ## हिरण्यस्थितेत्यर्थः । ## "अशनायापिपासे हवा उग्रं वचः । एनश्च बीरहत्य त्वेषं वच" इति । ततश्चाद्यो मन्त्रः शेषानाकाङ्क्षः, उत्तरौ शेषाकाङ्क्षौ, तत्र पाठात् पठितमात्रस्य यजुष्ट्वमुतानुषङ्गेण निराकाङ्क्षीकृतयोरिति यजुःपरिमाणचिन्तार्थं विचार इत्यर्थः ॥ . ## ## ----------- तत्रोत्तरयोरिति ॥ #<(आकाङ्क्षादित्रयानुसारेणोत्तरयोरनुषङ्ग एवेति सिद्धान्तः । प्रयोजनं च)># आनुभाविकत्वादिति ॥ ## -------- सर्वेति ## ## संदेह इति ॥ ## ## ------------ प्रकृतेत्विति ॥#< प्रयोजनमाह># -------- अतश्चेति ॥ #<(शेष्याकाङ्क्षस्य शेषस्यैकशेषान्वयेन नैराकाङ्क्ष्यादच्छिद्रेणेत्यादेः चित्पतिस्त्वा पुनात्वादौ न संबन्ध इति नानुषङ्ग इति पूर्वपक्षः)># ## -------- एवमिति ॥ ## --------- यत्रेति । पवित्रेणेति ## #<"वसोः सूर्यस्य raÓmibhiri"tyantasya संग्रहः । तत्र पूर्वपक्षस्य विशेषाशङ्कायामेव सूचितस्याशङ्कानिरासव्याजेनैव सुनिरस्यतां मत्वा सिद्धान्तमेवाह># --------- तत्रापीति ॥ #<(चित्पतिस्त्वेत्यादावप्यच्छिद्रेणेत्यस्यानुषङ्गः, उक्तमन्त्रत्रयविकल्पपक्षः वार्तिककृदभिमतः, तन्निरासश्च)># आकाङ्क्षोत्थाने ऽपीति ॥ ## #<"यजमानं pÃvayatÅ"ti विधिविहितपावनक्रियायाः शब्दार्थयोः प्रत्यभिज्ञानेन चित्पत्यादीनां भगादिवत् स्तुत्यर्थमुपात्तानां भेदे ऽपि विभागवत् भेदासिद्धेरेकत्वात्तस्यास्त्रिभिरपि करणमन्त्रैः प्रकाशनादच्छिद्रादेश्चापूर्वसाधनीभूतप्रकाश्यमानैकपावनक्रियाकरणप्रकाशनार्थत्वात् पूर्वमन्त्रयोरपि अन्तिममन्त्रवत् प्रयोगः । अत एव तत्तद्ग्रहजन्याभ्यासापूर्ववत् इहापूर्वभेदाभावान्नान्तिमपावनक्रियाभ्यासात् पूर्वार्थत्वमपि । तत्रैकपावनक्रियाप्रकाशनार्थत्वेन मन्त्राणां विकल्पोपीत्युक्तम् । तत् त्रिभिर्यजमानं पावयतीति पार्थसारथिकृतसङ्ख्यायुक्तवचनेन># #<"तां चतुर्भिरि" त्यनेनेव मन्त्राणां समुच्चयोपपत्तेर्विकल्पायोगात् क्रियैक्ये ऽपि बोधायनादिकल्पपर्यालोचनया पावनस्यापि मुखनाभिगुल्फप्रदेशेषु त्रिरभ्यासावगमात् एकैकमन्त्रस्यैकैकाभ्यासकरणत्वप्रतीत्याऽनन्तर्यविशेषणेनाच्छिद्रादेः गुल्फप्रदेशे संस्कारार्थपावनक्रियाभ्यासप्रकाशकपदैकवाक्यतया विजातीयापूर्वसाधनीभूतपावनक्रियाभ्यासाङ्गत्वस्यैव युक्तत्वात् । पयसा मैत्रावरुणं श्रीणातीति विहितपयः श्रपणस्याभ्यासान्तरेष्विवेहाप्यभ्यासान्तरे प्राप्तेरसंभवेन व्यवस्थाया एव प्राप्तेः । अत एव ---------- वचनाभावे विकल्पानापत्तेश्चातिशयार्थमित्यभिप्रेत्य विनिगमनाविरहेणैव सर्वत्र शेषान्वयं साधयति>#--------- प्रधानत्वादिति ॥ आनन्तर्यस्येति ॥.॥ ## --------- अतश्चेति ## इति सप्तदशमनुषङ्गाधिकरणम् ॥ #<------------------># #<(18 अधिकरणम् । ) (a.2 पा.1 अधि.18)># व्यवायात् ॥ यत्र तु असंबन्धिपदव्यवधानं, यथा "संते वायुर्वातेन गच्छतां सं यजत्रैरङ्गानि सं yaj¤apatirÃÓi«e"ti, अत्र गच्छतामित्यस्याशिषेत्यत्र नानुषङ्गः । अङ्गानीत्यत्र एकवचनान्तस्यानन्वयेन बहुवचनान्तस्यैव गच्छन्तामित्यस्याध्याहारावश्यंभावात् । वस्तुतस्तु बहुवचनस्यैवाध्याहारेण गमिधातोरनुषङ्ग एवेति एकवचनस्यैवानुषङ्गप्रत्युदाहरणमिदम् ॥ 18 ॥ इत्यष्टादशमध्याहाराधिकरणम् ॥ ## #<(आसत्त्यभावेनानुषङ्गाभावनिरूपणम्)># ## ------ यथेति ॥ ## यज्ञपतिः ## आशिषा ## ----------- गच्छतामित्यस्येति ॥ अध्याहारावश्यंभावादिति ॥ #<(संयज्ञपतिराशिषेत्यत्र गच्छतामितिपदाध्याहार इति प्राचीनमतम्)># ## #<"संयजत्रैरङ्गानी" त्यत्र गच्छन्तामित्यध्याहारावश्यकत्वे तेन व्यवधानात् संयज्ञपतिराशिषेत्यत्रापि शाब्दत्वसिध्यर्थं गच्छतामिति पदाध्याहार एव ॥ कल्प्यस्यापि पदस्याभिधानकरणत्वात् कर्तृव्यापारं विनाभिधानकरणत्वायोगादितरमन्त्रेष्विवोच्चारणातिरिक्तशब्दविषयकर्तृव्यापाराभावादुच्चारणस्यैव तत्त्वेन कल्पनादुच्चार्यत्वसिद्धिरित्यर्थः >#॥ (विभक्तिमात्राध्याहार इति स्वसिद्धान्तः) एवं गच्छतामिति पदाध्याहारं प्राचीनोक्तमुपपद्य तत्र विशेषमाह #<--------- वस्तुतस्त्विति ---------># ## ##// गमिप्रकृतेः सं यजत्रैरित्यत्रापि अनुषङ्गोपपत्तौ बहुवचनमात्रस्यैवाध्याहारे ऽपि संयज्ञपतिरित्यत्रापि तत्प्रकृतेरव्यवायेनानुषङ्गसंभवात् मध्ये बहुवचनेन व्यवायादाद्यमन्त्रगतैकवचनस्य नानुषङ्गः, किन्तु अध्याहार एवेत्येवमेकवचनप्रत्युदाहरणमात्रत्वमेव युक्तमित्यर्थः ॥ #<(पदाध्याहार एवेति प्रकाशकारमततन्निरासौ, प्रयोजनं च)># यत्तु -------- ##॥ इत्यष्टादशमध्याहाराधिकरणम् ॥ -------------------