Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra,
Adhyaya 1, Adhikarana 4,
with Sambhubhatta's Prabhavali (subcomm.)
Based on the ed. by N.S. Ananta Krishna Sastri
Bombay 1921-1922 (Reprint: Delhi 1987)
(Sri Garib Dass Oriental Series, 50-)


Input by members of the Sansknet project
(www.sansknet.org) [server down!]


This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.


An attempt to structure the text according to sutras had to be
abandoned for want of an adequate printed edition.


THE TEXT IS NOT PROOF-READ!




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm










<B1> caturthaḥ pādaḥ /
(1 adhikaraṇam)

uktaṃ samāmnāyaidamarthyaṃ tasmāt sarvaṃ tadarthaṃ syāt / Jaim_1,4.1 /

iha guṇavidhitvena nāmadheyatvena vā saṃmatānāṃ sarveṣāmeva phalapadātiriktasubantānāṃ udbhitsomādipadānāṃ prāmāṇyamaprāmāṇyaṃ veti saṃśaye prāmāṇyaprakārāsaṃbhavādaprāmāṇyam /
tathāhi --- "udbhidā yajeta paśukāmaḥ""somena yajete"tyādāvudbhidādipadebhyaḥ stutibuddheranutpatterna tāvadarthavādatvam /
mantratvaprasiddhyabhāvācca na tat; eteṣāṃ prayogakāloccāraṇe caitatpratipādyārthasya yāgāṅgatābodhakapramāṇabhāvenaiteṣāṃ prayogasamavetārthasmārakatvānupapatteśca /
naca vidhyantarbhāvaḥ; kāmaśabdādyabhāvena sādhyānabhidhāyakatvāt, ekapadagatena yajinaiva karaṇapratipādane eteṣāṃ tatpratipādakatvāyogāt, siddharūpāṇāṃ somādīnāṃ vyāpāramantareṇa bhāvanetikartavyatātvānupapatteśca /
nāmadheyatve tu abhinnatvādeva karaṇānugrāhakatvādirūpetikartavyatānupapattiḥ /
na ca ---kathamapi bhāvanānvayāsaṃbhave 'pi yāge karaṇatvenānvayo bhavatviti --- vācyam; kārakāṇāṃ parasparānvayāsambhavāt /
ataḥ kathamapi kriyānvayāsaṃbhavādanākhyātatvena ca vidhibhāvanayoranabhidhānāt anyasya ca
prakārasya nirvaktumaśakyatvādaprāmāṇyamiti prāpte --- adhyayanavidhyadhyāpitasya aprāmāṇyāsaṃbhavāt prakārāntarāsambhave 'pi vidhyantarbhāvasya spaṣṭatvena tatraiva guṇavidhitvena nāmadheyatvena vā vakṣyamāṇarītyā sarvānupapattiparihāreṇa prāmāṇyamiti siddham // 1 // 17 // iti udbhidādipadaprāmāṇyādhikaraṇam /
<B2> (sarvasyāpyadhyāyārthasya prathamasūtraśeṣatvanirūpaṇam) atra bhāṣyakāreṇa "udbhidā yajeta" ityudāhṛtya kiṃ udbhidādiśabdāḥ guṇavidhayaḥ? karmanāmadheyāni veti sandihya "uktaṃ samāmnāyaidamarthyaṃ tasmātsarvaṃ tadarthaṃ syādi" tyādyasūtreṇa pūrvapakṣaṃ kṛtvā

api vā nāmadheyaṃ syād yadutrattāvapūrvamavidhāyakatvāt / Jaim_1,4.2 /



ityuttarasūtreṇa nāmadheyatvaṃ siddhāntitam; tadetasya vicārasya dharmapramopayogābhave 'pi arthavādavadevādhyayanavidhivaśādeva guṇavidhitvena nāmadheyatvena vobhayathāpyupayogasiddhernānarthakyāpattervākyārthavyākhyānarūpeṇa etadvicārakaraṇe vākyaśeṣasāmarthyayoradyāpi prāmāṇyasyānuktatvāt dvitīye kariṣyamāṇasya vākyārthavicārasyāparisamāpyaiva pramāṇalakṣaṇaṃ karaṇe 'saṃgatyāpatterayuktam; ataḥ "athāto dharmajijñāsā" iti sūtreṇa jijñāsāpadena dvādaśānāmapi lakṣaṇānāmarthāḥ sāmānyataḥ pratijñāyante /
ata evaitadvivaraṇe bhāṣyakṛtā ko dharmaḥ? kathaṃlakṣaṇakaḥ? kānyasya sādhanāni? ityupakṣiptam /
tatra kathaṃlakṣaṇa ityatra dharmapadānuṣaṅgeṇa thamuñprakṛtyā kiṃpramāṇaka ityarthena dharmapramāṇanirūpaṇarūpaprathamādhyāyārthapratijñāṃ thamuñpratyayopāttaprakārasya prāmāṇyapratiṣṭhāsidhyarthamānuṣaṅgikatayā nirūpaṇaṃ kriyate /
natu sākṣādadhyāyārthatvam /
tatrāpi dvitīyasūtre codyate 'neneti vyutpattyā vidhyuddeśātmakapravartakavākyavācinā codanāpadena vidhyātmakavedāvayavaprāmāṇyaṃ pratijñāya tadevādyapādenā'ntamupapāditam /
tato dvitīyasūtrapratijñāter'the 'vasite punarādyasūtrapratijñātaṃ dharmapramāṇāntarabhūtayoḥ codanāvadvedāvayavaviśeṣayorarthavādamantrayoḥ prāmāṇyaṃ cintitam /
tata evaṃ trivibhāgasya vedasya prāmāṇye tathaiva traividhye cintite nāmadheyamūlakasmṛtyabhāvena trividhavedopajīvyasmṛtirūpadharmapramāṇāntarasyādyasūtrapratijñātaṃ tatprāmāṇyaṃ
nāmadheyacintātaḥ prāk madhya eva tṛtīyapādena cintitam /
tataḥ punarādyasūtrapratijñātasyaiva dharmapramāṇāntararūpasya nāmadheyasya nāmadheyatāyāḥ pūrvapratipāditastutyādiprakāratrayapratidvandvitvābhāvāt vidhyuddeśāntargatatvaṃ prasādhya tasyaiva prāmāṇyamiha pratipādyate /
tadevaṃ samasto 'pyadhyāyaḥ prathamasūtraśeṣa evetyavaśyaṃ prāmāṇyāprāmāṇyacintaiva prathame 'dhyāye yukteti vārtikakārābhiprāyamanusaṃdhāyādhikaraṇavicāramārabhate
--- iheti //
(nāmadheyaprāmāṇyaprakāraparatayā ekasya sūtrasya, koṣṭhaśodhanikayā nāmadheyatvanirṇayārthamaparasya sūtrasya pravṛttiritinayanena upapattiḥ) yadyapi arthavādādhikaraṇoktarītyā sāmānyopayoge siddhe koṣṭhaśodhanikātvena viśeṣavicāro nāsaṃgato bhavet; tathāpi etatsūtrasya nāmadheyatvavirodhiguṇavidhitvahetuparatvābhāvena pūrvapakṣaparatvāsaṃbhavāt siddhānte 'niṣṭāpādakatvāyogācca naikādhikaraṇyopapattirityetatsūtradvayapūrvapakṣadvayakaraṇena etatsūtradvayasiddhāntadvayapratipādanaparatayādhi karaṇabheda eva yukta iti bhāvaḥ /
prāmāṇyasvarūpaviṣayatve 'syāścintāyāḥ yājñikaprasiddhisiddhāyāḥ pakṣadvaye 'pyavicāritasiddhatvamaṅgīkṛtya kiṃnāmadheyatāyā dharmaprāmāṇyaprakāratā saṃbhavati, uta neti prathamādhikaraṇe vicāryate /
kathaṃlakṣaṇa ityatra prakāravācithamuñpratyayaprayogāt prakārasyāpi lakṣaṇārthatvāt tasya ca tripādyāṃ karaṇānnāsaṃgatiriti kalpayato nyāyasudhākārasya tu matadūṣaṇaṃ kaustubha eva draṣṭavyam
//
(etadadhikaraṇaviṣayavivecanaṃ tatra matāntarakhaṇḍanam) saṃbhāvyamānaguṇavidhināmadheyatvānyataraprakārasya phalavācakapade 'saṃbhavādvicārāviṣayatvaṃ sūcayituṃ phalapadātiriktetyuktam /
phalapadaṃ ca nimittasaṃskāryavācakānāmapyupalakṣaṇam //
udbhitsomādītyādipadena "same paurṇamāsyā"miti deśakālapadānāṃ guṇavidhitve 'pyasaṃbhavannāmatāśaṅkānāṃ nodāharaṇatvamityuktam; tadayuktam /
mantrārthavādavidhyatiriktatvenaiveha padānāmudāharaṇatvādguṇavidhitvanāmadheyatvānyataraprakāreṇa vidhyantarbhāvamaṅgīkṛtyaiveha prāmāṇyasādhanasya teṣvapi saṃbhavenottarādhikaraṇeṣu ca nāmadheyatve sādhite tattaddhetorabhāve pariśeṣeṇa vidhitvasyāpyarthātsādhanena tadviṣayatvopapatteriti sūcitam //
(udbhitsomādipadānāmapyadhyayanavidhyupāttānāmapi prāmāṇyaprakāranirṇayārthatvenādhikaraṇapravṛttinirūpaṇam) yadyapi asminnadhikaraṇe 'dhyayanavidhibalenārthavādavadeva prayojanavattvasiddherānarthakyena pūrvapakṣo nottiṣṭhati; navā arthavādamantrayorivānyathākṣepāsaṃbhave dvārāsaṃbhavenākṣepavadihākṣepaḥ saṃbhavati; udbhidādiśabdānāṃ guṇavidhitvenāpi prāmāṇyopapatteḥ /
tattadviśeṣādhikaraṇeṣveva caturṣu guṇavidhitvāśaṅkānirāsamukhena nāmadheyatārūpadvāraviśeṣasyopapādayiṣya- māṇatvāt, ato nehādyamadhikaraṇaṃ arthavādaviśeṣādhikaraṇavadracayituṃ śakyate; tathāpi tadvidhisiddhaprayojanānāmapi udbhidādipadānāṃ pūrvoktavidhyuddeśastutiprakāśanarūpaprakāraviśeṣāsaṃbhavenaprayojanavattvamākṣipya guṇavidhitvanāmadheyatvānyata- rūpadvāraviśeṣeṇa vidhyuddeśāntargatyā prāmāṇyaṃ sādhyate /

ataeva --- vidhyuddeśāntargatisādhanamātreṇaiva siddhānte uparataṃ vārtikakṛtetyabhipretyaiva pūrvapakṣamāha --- prakāreti //
(pādārthopādhiḥ prathamadvitīyādhikaraṇaviṣayavivekaśca) atra padaprāmāṇyanirūpaṇasya pādārthatvam pādāntaratvādanantarasaṃgatyabhāve 'pi na kṣatiriti draṣṭavyam //
evaṃ ceha vidhyuddeśāntargatyā ākṣepaṃ samādhāyottarādhikaraṇeṣu guṇavidhitvāśaṅkānirāsena nāmadheyatvena tadantargatiḥ sādhyata iti sarvamanavadyamiti bhāvaḥ
//
(udbhitsomādipadānāṃ stāvakatayānupayogaḥ) vidhyuddeśādyanantargatatve upapādanīye udbhedanakartṛtvaguṇayogena saṃbhāvitastutipratīternirāsāyārthavādatvaṃ tāvannirākaroti --- stutibuddheriti //
na vā vidhyekavākyatāmātreṇārthavādatvaṃ bhavati; bhūtikāmādipadānāmapi tadāpatteḥ, apitu vidhiśeṣatvena; nahyayaṃ vidhiśeṣaḥ, navā vidhyantargatenaikapadena guṇaguṇisaṃbandhakīrtanātmakastutidhiya utpattiḥ /
yadyapi votpadyeta; tathāpi "vāyurvai kṣepiṣṭhe"tivat prathamāyā evāpattau tṛtīyopāttakaraṇatvānupapattiriti nārthavādatvamityarthaḥ //
mantra ityevaṃvidhābhiyuktaprasiddhiviṣayatvarūpasya mukhyamantralakṣaṇasya vidhitaccheṣatvabhinnatvarūpasya vā vyāpakalakṣaṇasyābhāvena mukhyamantratvānupapatteḥ na mantrāntargatirityāha --- mantratvaprasiddhyabhāveti //
n.āpyūhapravaranāmadheyānāmiva mukhyamantratvābhāve 'pyanuṣṭheyārthasmārakatayā mukhyamantrakāryakaratvādgauṇamantratvamapi saṃbhavatītyāha --- eteṣāmiti //
(mantratvena vidhyuddeśatvena cānupayogasamarthanam)
na tāvadbrāhmaṇaikavākyatayā anuṣṭheyārthasmārakatvasaṃbhavaḥ; "yajeta paśukāma" ityādeḥ brāhmaṇavākyasya vidhāyakatvena karmakālāprayojyatvāt tadekavākyatāpannasyāsya tadanupapatteḥ, nāpi pṛthakbhūtatvena; etadabhidheyasya khanitrādeḥ karmaṇyavidhānādeva prakāśanānarhatvāt /
nacopāṃśuyāgavadeva sannidhānāvagatayāgāṅgatvanirvāhāya māntravarṇikadravyavidhikalpanayā smārakatvopapattiḥ; dravyasya bhāvanāyāṃ yāge vānvayāsaṃbhavena tadvidhikalpanānupapatteḥ /
yāgajanakatvenākāṅkṣāyā arthākṣiptadravyeṇaiva nirāsāt na tadbalena bhāvanāyā ākāṅkṣantarakalpanayāpyanvayo yukta iti bhāvaḥ /
vidhyuddeśarūpavedāvayavāntarbhāvaṃ nirasyati
--- naceti //
(pūrvapakṣe adhyayanavidhidṛṣṭārthatvopapattiḥ) spaṣṭākṣaramadhikaraṇapūrvapakṣāntam /
nacaivaṃ pūrvapakṣe sādhitādhyayanavidhidṛṣṭārthatvabhaṅgaḥ; tasya pārāyaṇe 'pyupayogiprayogaprāśubhāvarūpadṛṣṭārthatvabhaṅgaḥ; tasya pārāyaṇe 'pyupayogiprayogaprāśubhāvarūpadṛṣṭārthatayopapatterapramāṇa- mudbhidādiśabdā ityarthaḥ
//
(vidhyuddeśāntarbhāvena siddhāntaḥ) adhyayanagatadṛṣṭārthatānirvāhe 'pi prayojanavadarthajñānārthatvasya sādhitasyābhaṅgāya prāmāṇyamastīti siddhāntamāha --- adhyayaneti //
tatra prakārāsaṃbhave 'pītyasya prakārāntarāsaṃbhave 'pītyarthaḥ //
iti prathamaṃ udbhidādipadaprāmāṇyādhikaraṇam //
- - - - - <B1> (2 adhikaraṇam) api vā nāmadheyam //
ataḥ paraṃ kva guṇavidhitvaṃ kva vā nāmadheyatvamiti koṣṭhaśodhanikārthamārambhaḥ /
tadiha guṇe karmaṇi ca tulyavadvṛttikānāmudbhidādipadānāṃ vidheyaguṇasamarpakatvaṃ nāmadheyatvaṃ veti cintāyāṃ bhidir vidāraṇe iti smṛtyā vidāraṇasamarthakhanitrādivacanatvaprasiddhernāmadheyatve vaiyarthyaprasaṅgācca guṇavidhitvameva yuktam /
tatraca guṇaviśiṣṭaṃ karmaiva phaloddeśena vidhīyata ityekaḥ pakṣaḥ /

prakṛtasomayāgānuvādena guṇamātravidhānamityaparaḥ /
na ca vinigamanāvirahaḥ; itikartavyatāsannidhiviśeṣasyaiva karmavidhiniyāmakatvāt /
nacaivaṃ phalapadānarthakyam;
"sarvebhyo jyotiṣṭoma" iti vacanena tasya sarvaphalārthatvāvagateryajipadasya paśuphalopadhāyakayāgalakṣaṇāyāṃ tātparyagrāhakatvāt /
ata eva na viśiṣṭoddeśe vākyabhedaḥ /
na cotpattiśiṣṭasomaprābalyam; paśukāmaprayogaviśeṣapuraskāreṇa vihitasya khanitrādeḥ sāmānyavihitasomādibādhakatvāt
//
vastutastu --- prakṛtasomayāgāśritaḥ khanitrādiguṇa eva phaloddeśena vidhīyate iti tṛtīyaḥ pakṣaḥ /
kāmyatvādeva ca nityasomabādha iti prāpte brūmaḥ--- nāyaṃ guṇavidhiḥ; gauravāt /
tathāhi --- sarvatraiva tāvacchruddhadhātvarthakaraṇakabhāvanāvidhānādādyo vidhiprakāraḥ--- "yathāgnihotraṃ juhotī" ti /
anyoddeśena tadvidhiraparaḥ--- "yathāgnihotraṃ juhuyāt svargakāma" iti /
etasya coddeśyavācakapadāntarasāpekṣatvāddaurbalyam /
dhātvarthoddeśenānyakaraṇakabhāvanāvidhistṛtīyaḥ--- "yathā dadhnā juhotī"ti /
atra vidheyatāyā dhātvarthavṛttitvābhāvāt padāntarārthavṛttitvācca tato 'pi daurbalyam /
dhātoḥ sādhutvārthatvamaṅgīkṛtya anyoddeśenānyakaraṇakabhāvanāvidhiścaturthaḥ--- yathā "dadhnendriyakāmasya juhuyādi"ti /
atra dhātvarthasyoddeśyatvenāpyasaṃbandhāttato 'pi daurbalyam /
guṇaviśiṣṭadhātvarthakaraṇakabhāvanāvidhānāt pañcamaḥ--- yathā
"somena yajete"ti /
atra viśeṣaṇavidhikalpanāderādhikyāttato 'pi daurbalyam /
anyoddeśena pūrvoktaḥ ṣaṣṭhaḥ-- yathā "sauryaṃ caruṃ nirvaped brahmavarcasakāma" iti /
ayantu sarvadurbalaḥ /
tadevaṃ udbhidguṇaviśiṣṭasya yāgasya phaloddeśena vidhāne ṣaṣṭhavidhiprakārāśrayaṇādatigauravam; guṇasya yāge na anvayānmatvarthalakṣaṇā ca /
nahi bhāvanāyāṃ samānapadopāttadhātvarthakaraṇakatvāvaruddhāyāṃ guṇasya karaṇatvaṃ saṃbhavati /
atastasya yāgānvayāvaśyakatve yāgasya kārakatvāt kārakāṇāṃ ca parasparaṃ saṃbandhānupapatteḥ somena yajetetivadudbhidvatā yāgeneti matvarthalakṣaṇā'vaśyakīti --- prāñcaḥ //
vastutastu dṛṣṭānte 'pi somasya karaṇatvenaiva bhāvanāyāmevānvayastatra tatra vakṣyate, yuktaśca; ekakaraṇāvaruddhe 'pi karaṇāntarasya bhinnanirūpitasya prakāratayā bhāvanānvayopapatteḥ /
nahi yāgakaraṇatvaṃ bhāvanānirūpitam, api tu svarganirūpitam /
ataśca yathaivānyanirūpitam, tatkaraṇatvaṃ prakāratayā bhāvanāyāmanveti, tathaiva somakaraṇatvamapi yāganirūpitam /
ubhayatra tattannirūpakatvasya pārṣṭhikabodhalabhyatvācca na ko 'pi virodha iti nāsminnapi pakṣe yadyapi matvarthalakṣaṇā; tathāpi viśeṣaṇavidhikṛta,guṇayāgobhayaviśiṣṭabhāvanāvidhigauravamāpadyamānaṃ nopahnotuṃ śakyam /
yathāca prāthamikabhāvanāsaṃbandhāṅgīkāre 'pi dvitīyabodhavelāyāṃ matvarthakalpanā tathoktaṃ kaustubhe kalpanādi /

evaṃ dvitīya-tṛtīyayorapi jaghanyavidhiprakārāṅgīkaraṇaṃ doṣāya /
agatyā ca dadhisomādāveva tadaṅgīkṛtam; teṣāṃ tatrātyantarūḍhatvena nāmadheyatvāsaṃbhavāt, prakṛte tu yenaiva yogena khanitre pravṛttistenaiva yogenodbhidyate utpādyate phalamiti vyutpattyā karmaṇyapīti nāmatvasaṃbhavena dvitīyavidhiprakārāṅgīkaraṇāllāghavam /
naca bhido vidāraṇa eva smṛteḥ śaktiḥ, bhidir ityeva dhātupāṭhāt, vidāraṇa ityasya śakyārthamātropalakṣakatvasya vaiyākaraṇasiddhatvāt /
ato vidāraṇa ivotpādane 'pi prayogāt tulyavadvṛttikatā /
naca nāmadheyānarthakyam; saṃkalpādau sārthakatvāt /
kvicit phalopabandhaśca --- yathā
"darśapūrṇamāsābhyāṃ svargakāmo yajete"ti /
kva
cicca guṇopabandhaḥ--- yathā "saṃsthāpya paurṇamāsīṃ vaimṛdhamanunirvapatī"ti /
prakṛte ca saṃjñayā bhedasiddhireva prayojanam /
itarathā hi prakṛta eva karmaṇi guṇaphalasaṃbandhāpatterna karmāntaratvam /
naca yogasya phalodbhedanakāritvasyātiprasaktatvādapūrve karmaṇi rūḍhikalpane somādipadānāmapi tadāpattiḥ; sarvatra yogarūḍhisthale prācīnaprayogasyaiva kāraṇatāyāḥ kḷptatvena prakṛte tadakalpanāt /
prayojanaṃ spaṣṭam // 2 // 18
// iti dvitīyaṃ udbhinnāmatādhikaraṇam /
<B2> (udbhidvākyasyaiva vicāre nimittanirūpaṇam) anirdhāritadvāraviśeṣeṇoktamapi prāmāṇyaṃ nirdhāraṇaṃ vinā na dṛḍhaṃ bhavatītyetadarthaṃ adhikaraṇāntaraṃ sūcayati --- ataḥ paramiti //
tatra tatprakhyaśāstrāntararahitānāmudāharaṇatve 'pi citrādiśabdeṣu lokaprasiddhibādhena nāmadheyatāyā vākyabhedādisahakārisāpekṣatvena durupapādatvāt tānvihāya avayavārthayogasya pravṛttinimittatvānmatvarthalakṣaṇāprasaṃgamātrasahakṛtasāmānādhikaraṇyācca prathamato vicāre saukaryātteṣāmudāharaṇatvaṃ darśayati --- tadiheti //
vacanatvaprasiddheriti //
nanu --- vrīhyādipadavat samudāyarūpeṇa rūḍhatvābhāvātkathaṃ khanitravācitetyāśaṅkānirāsāya "bhidir vidāraṇa" ityādyuktam //
(udbhicchabdasya khanitravācitvameva, natu karmavācitvamiti nirūpaṇam) tathāca udupasargasyordhvatāyāṃ bhididhātorvidāraṇe kartrarthakakvipaḥ tatsamarthakartari śakteḥ kvibantenordhvavidāraṇasamarthakhanitraprasiddhiravayavaprasidhyā samudāyarūpeṇa grahaṇādyuktā /
karmaṇi tu ūrdhvavidāraṇakartṛtvābhāvāt kathañcitphalamudbhinatti prakāśayatītyevaṃ yogena phalodbhedanasamarthatvena tadupapādane prakāśane lakṣaṇāpattyā lokavyākaraṇāvagatāvayavaprasiddhibādhāpatteḥ tatparihārārthaṃ paṅkajādiśabdeṣviva rūḍhikalpanāpatteḥ tadapekṣayā kḷptāvayavaśaktyaivāvayavapratītārthagrahaṇaṃ yuktamityarthaḥ //
(karmasādhāraṇayogārthenāpi nāmadheyatvāṅgīkāranirāsaḥ) astuvā yajisāmānādhikaraṇyanirvāhāya kathañcidyāge 'vayavārthamātrasaṃbhavaḥ, evamapi tena nāmadheyatāṅgīkāre dūṣaṇamāha --- nāmadheyatve iti //
vidhibalādeva viśeṣāvadhāraṇasiddheḥ nāmno 'pi yāgatvajātestadavacchinnavyaktisāmānyarūpasya viśeṣāvadhāraṇāsaṃbhavātpunarapi vyaktiviśeṣāvadhāraṇārthatve vaiyarthyam /
guṇavidhipakṣe tu yāgabhāvanāpekṣitadravyasamarpakatvādarthavattvaṃ puruṣapravṛttiviśeṣakaratvaṃ ca labhyate ityarthaḥ
//
(siddhāntāpāditamarthalakṣaṇānirāsena guṇavidhitvasamarthanam) yastviha siddhānte sarvakārakāṇāṃ bhāvanānvayitve 'pi samānapadopāttayāgarūpakaraṇāvaruddhāyāṃ guṇasya karaṇatvena anvayāyogāt dhātvarthasya ca kārakatvena tatrāpi anvayāyogena pradhānabhūtapratyayena tadasaṃbhave guṇabhūte prātipadike matvarthalakṣaṇā pūrvapakṣe āpadyate, sā na yuktā; svarganirūpitatvena yāgasyeva guṇasyāpi vyāpārabhedena bhāvanāyāṃ karaṇatvenānvayopapatteḥ /
ataśca yāgasya phalaniṣpādanadvārā bhāvanākaraṇatve 'pi somādeḥ karaṇāntarasya samāderadhikaraṇāntarasyeva yāganiṣpādanadvārā bhāvanāsaṃbandhe bādhakābhāvāttathaiva prathamāvagata bhāvanāsaṃbandhanirvāhāya aruṇaikahāyanīvat yāgasya pārṣṭhiko yāgasaṃbandha eva kalpyate /
tena na matvarthalakṣaṇāpattirityabhipretya pūrvapakṣe ādyaṃ viśiṣṭavidhipakṣaṃ upapādayati --- tatra ceti //
(pārṣṭhikabodhe 'pyatra matvarthalakṣaṇānirāsaḥ) nacaivaṃ pārṣṭhikānvayavelāyāmevāśrutamatvarthavyavahārāpatti ḥ; tasyāmavasthāyāṃ śrutena karaṇatvenaiva yāgaṃ prati guṇasyānvayopapatteḥ /
nahi tadānīṃ yāgasya karaṇatvamasti, yenānākāṅkṣitatvādanvayo na bhavet, arthākṣiptasādhyatvamādāya karmatvāt /
ato na kathamapi matvarthalakṣaṇāprasaktirasminnapi pakṣa ityarthaḥ //
(tāṇḍyaśākhāyāṃ jyotiṣṭomaprakaraṇānusāreṇa guṇavidhitvapakṣaḥ) ataeva yadyapi viśiṣṭavidhau na matvarthalakṣaṇā; tathāpi eteṣāṃ vākyānāṃ tāṇḍyaśākhāyāṃ jyotiṣṭomānantarameva pāṭhāt prakṛtajyotiṣṭomayāgānuvādenaiva dadhnā juhotītivat guṇavidhānaṃ bhaviṣyatītyabhipretya pakṣāntaramāha --- athaveti //
(guṇavidhitvapakṣe 'pi vidhānevetyādivārtikānusāreṇa matvarthalakṣaṇāpattiśaṅkānirāsau) yadyapi prakṛtavidhau yāgasya karaṇatvāt yathāprāptasyaivānuvādenehāpi kāraṇatvāt guṇānvaye matvarthalakṣaṇāpattiḥ; tathāpi asādhitasya karaṇatvāyogādarthākṣepeṇa sādhyatvāvagamāttādrūpyamādāya yāge karaṇatvena guṇasyānvaye nānupapattiḥ /
yattu --- 'vidhāne vānuvāde vā yāgaḥ karaṇamiṣyate /
tatsamīpe tṛtīyāntastadvācitvaṃ na muñcati"
iti vārtikaṃ, taduttarārdhānurodhāt "same darśapūrṇamāsābhyāṃ yajete"tyādau yatra tṛtīyāntanāmadheyasāmānādhikaraṇyaṃ tatrotpattivākyāvagatakaraṇatvasyaivānuvādo natvarthākṣiptasādhyatvamityetatparam //
(jyotiṣṭomavākyasyotpattividhitvaśaṅkayā prāptaśaṅkāntaranirākaraṇārthaṃ somavākyasyotpattividhitvasamarthanam) naca --- prāpakavidhāvapi jyotiṣṭomādyupapadasattveneha tasyāpi guṇavidhitvapūrvapakṣodāharaṇatvāt tatra ca phalapadānurodhāt yāgasya karaṇatve guṇasyānvayānupapattyā matvarthalakṣaṇāpattiriti --- vācyam; yatropapadasya guṇe nirūḍhatvaṃ karmaṇi ca yogenāpyasaṃbhavadvṛttitā, tatra somena yajetetyatrāprasiddhaśaktyantarakalpanāpekṣayā matvarthalakṣaṇāyā laghutvenāṅgīkārāt tatraiva karmotpattividhitve bādhakābhāvāt /
atastadvihite karmaṇīha yukto guṇavidhirityarthaḥ //
(udbhidvākyasyotpattividhitvanirāsena guṇavidhitvasamarthanam) itikartavyateti //
karmavidhyabhāve guṇavidhyayogādavaśyaṃ kasmiṃścitkarmavidhāne 'bhyupagantavye jyotiṣṭomavākyasannidhau dīkṣaṇīyādibahvitikartavyatāmnānāt tasyāśca kartavyatāliṅgatvāt bhūyastvenobhayaśrutītyanena nyāyena tasyaiva karmavidhitvamityarthaḥ //
(bhāṣyavārtikādyanusāreṇa somasyāpi bhāvanākaraṇatvenaivānvayanirūpaṇam) tatra tatra vakṣyate iti //
saptamanavamādhyāyayoryajetetthamiti itikartavyatayā dhātvarthānvayanirāsenetthaṃ kuryāditi bhāvanānvayo bhāṣyakṛtā nirastaḥ /
"somena yajetetyatrāpi tadbhūtādhikaraṇoktena mārgeṇa dhātvarthakārakāṇāṃ aruṇaikahāyanyādivat paraspareṇāsaṃbandhya bhāvanāsaṃbaddhānāṃ uttarakālaṃ parasparopakāritvaṃ /
tathāca saptamanavamādyayorvakṣyatīti na somaviśiṣṭadhātvarthavidhāna"mityādinā vārtikakāreṇa, āghārāgnihotrādhikaraṇe tathā somatulyanyāyatvāt avaghātamantrasya bhāvanānvayino na pratiprahāramāvṛttirityetatpratipādanārtha ekādaśādhikaraṇe tantraratnakṛtā, tathā saptame "bhāvanānvayataḥ paścādaṃśayorārthikonvayaḥ /
tataḥ karmāntare 'ṅgānāṃ prāptirāśaṅkyate kuta"ityādinā śāstradīpikāyāṃ ca vakṣyate ityarthaḥ /
evaṃ prācāṃ matakhaṇḍanena pūrvapakṣe matvarthalakṣaṇānāpattiṃ pradarśyādhunā yatpārṣṭhikabodhavelāyāmapi na tadāpattirityuktam, tannirasitumāha ---yathāceti //
(pārṣṭhikānvayavelāyāṃ somena yajetetyatra matvarthalakṣaṇāvaśyakatānirūpaṇam) ayamarthaḥ --- yadyapi sarvakārakāṇāṃ prathamato bhāvanayaiva saṃbandhaḥ; tathāpi nirviṣayakṛtisaṃbandhāyogāt somādigatavyāpārāpekṣāyāṃ prāk phalakarmatvayāgakaraṇatvagatanirūpakāpekṣāyāḥ samānapadaśrutyā yāge phale caiva pratīteḥ pārṣṭhike phalayāgayoḥ saṃbandhe yāgasya karaṇatayaivāvagatasya karmatvena prātīteḥ khanitrādikārakāntarasya karaṇatvenaivānvaye vaktavye bhinnārthayoḥ sāmānādhikaraṇyānupapattyā saṃbandhasāmānyenānvayārthamaśrutamatvarthakalpanā'vaśyakī /
paścāccāsādhitasya yāgasya karaṇatvānupapatteḥ karmatvabodhe sati khanitrādikārakāntarasya bhāvanāsaṃbandhavelāyāṃ śrutena kāraṇatvādinaiva viśeṣaṇavidhikāle 'nvayo bhavati /
ataḥ pārṣṭhikānvayakāle somavatā yajetetyevaṃ matvārthalakṣaṇānivāryā /
(matvarthalakṣaṇāvirahapakṣe somasya śrautaviniyogopapattiḥ) nacaivamasmanmate somasya vākyīyaviniyogāpattiḥ; pūrvameva bhāvanāsaṃbandhavelāyāṃ tannirvāhārthaṃ matvarthalakṣaṇāṅgīkāre tadāpattāvapi prathamata eva vinaiva lakṣaṇāṃ kārakāṇāṃ anyonyasaṃbandhamanādṛtya bhāvanānvayasya śrautatvena paścācca phalayāgayoḥ pārṣṭhikānvayavelāyāṃ sarvakārakāṇāṃ matvarthalakṣaṇayā dhātvarthasaṃbandhāśrayaṇe tadanāpatteḥ //
(viśiṣṭavidhipakṣe matvarthalakṣaṇopapādanaprakāraḥ kaustubhagataḥ) naca --- bhāvanānvayakāle karaṇatvenāvagatasomādikaraṇatvādīnāṃ yāgānvaye anupasthitānāṃ kathaṃ yāgasaṃbandhapratītiḥ? iti --- vācyam; tasya matvarthasaṃbandhasāmanyarūpeṇopasthitatvenānupapattyabhāvāt /
athavā somakaraṇakena yāgeneti samastavākyakalpanayā vopasthityupapatteḥ /
evamaruṇaikavākyepi yā aruṇā saikahāyanītyevaṃ luptamatubantavākyakalpanāpi draṣṭavyeti viśiṣṭavidhipakṣe matvarthalakṣaṇāpattiranivāryeti kaustubhe uktamityarthaḥ //
(ajñātasandigdhasyodbhitpadasya yajisamānādhikaraṇyenārthanirṇaya iti nāmatvanirūpaṇam) iti vyutpattyeti //
udbhidyate utpādyate yasmādyāgena phalamiti hetorudbhinatti phalamiti vā vyutpattyetyarthaḥ /
anyathā kartari kvipo 'nuśāsanena karmavyutpattipradarśanasyāsaṅgatatvāpatteḥ /
ayamarthaḥ --- "padamajñātasandigdhaṃ prasiddhairapṛthakaśruti /
nirṇīyate nirūḍhantu na svārthādapanīyate" iti vārtikoktarītyā udbhidādipadānāṃ khanitrādau samudāyaśakterabhāvāt avayavayogenāpi pācakādiśabdavalloke prayogābhāvādajñātārthatvam /
yastu ---
"surāṇāṃ vai balastamasā prāvṛto smāpidhānamāsīttasmin gavyaṃ vastvantarāsīttaṃ devā nāśaknuvan bhettuṃ te bṛhaspatimabruvannimā utsṛjeti sa udbhideva balaṃ vyacyāvayat" ityarthavāde goyuktavivarāparaparyāyabalacyāvanadvārasya vidāraṇasya pravṛttinimittatvāvagamaḥ, tasya svārthaparatvābhāvena tādṛśārthe pramāṇābhāvānnopayuktaḥ /
tathā pikādiśabdavatprayogābhāve 'pyavayavārthayogamātre khanitra iva yāge 'pi pravṛttyupapatterakṣādipadavatsandigdhatvam /
ataḥ prasiddhayajipadasāmānādhikaraṇyānnirṇeyamiti //
utpādane 'pīti /
apūrve vastuni kenacidutpādite idamanenodbhinnamiti prayogādityarthaḥ
//
(nāmnaḥ saṃkalpadau sārthakyanirūpaṇam) saṃkalpādāviti /
anuṣṭhānakāle prayogavidhyapekṣitalaghvākhyānaupayikatvena sārthakyādityarthaḥ /
yatheti /
darśapūrṇamāsapadasya nāmatvābhāve yajinā prakṛtatvāviśeṣeṇa ṣaḍyāgasādhāraṇyena prayājādyaṅgānāmapyupādānāt sarveṣāṃ phalasaṃbandhāpattiḥ /
sati tu nāmadheye ṣaṇṇāmeva tatsiddhiriti phalasaṃbandharūpaṃ prayojanaṃ caturthe vakṣyate ityarthaḥ /
yatheti /
vaimṛdhavākye paurṇamāsīnāmadheyābhāve prakaraṇādamāvāsyāṅgatvasyāpyāpattirvaimṛdhasya, tatsattve tu vākyena prakaraṇabādhānna tadāpattiriti guṇopabandhaḥ prayojanamityarthaḥ /
bhedasiddhireveti /
evakāreṇa guṇaphalopabandharūpaprayojanāntarāsaṃbhave 'pi saṃkalpe ullekhavat bhedasiddhiriti dvitīyaṃ prayojanaṃ avyabhicāri labhyate ityarthaḥ sūcitaḥ /
tena na saṃkalpollekhanarūpaprayojanavyāvṛttiriti bhāvaḥ
//
(udbhedanakāritvarūpayogārthasyātiprasaṅgaśaṅkā, nyāyasudhābhāṣyaprakāśakāroktatatsamādhānāni) somādipadānāmapīti //
etena yadatra nyāyasudhākṛtānyaiśca paṅkajādipadavadudbhicchabdasya yogarūḍhiṃ parikalpya rūḍhyavacchedakapadmatvavadvidhisāmarbhyenāvagatavijātīyayāgatvameva rūḍhyavacchedakamityuktam, tatpadmatvasya pramāṇāntarasiddhatvena rūḍhyavacchedakatvakalpane 'pi vidhisāmarthyādasiddhe rūḍhyavacchedakatvānupapattyā rūḍhikalpanānupapattermatvarthalakṣaṇāpattibhiyā rūḍhikalpane somādipadeṣvapi tadāpatterupekṣyamiti sūcitam /
yadapi atiprasaṅgaparihārārthaṃ yajisāmānādhikaraṇyabalāt tadgatamevodbhedanakartṛtvaṃ pravṛttinimittamityākareṇa pakṣāntaramuktaṃ; tadapi yajipadena vijātīyayāgābhidhānāttāvanmātravṛttyudbhedanakartṛtvasya pravṛttinimittatve udbhicchabdavācyayāgāntare pravṛttinimittāntarakalpanāpatteḥ tadarthaṃ pṛthagavayavaśaktyantarakalpanāpatterayuktam /
etena --- yatprakāśakārairyogyatayā ekavākyatayā caitadyāgajanyapaśuphalaviśeṣodbhedakatvena pravṛttinimittena yaugikatvānnātiprasaṅgaḥ --- ityuktam; tadapyayuktam; yāgāntare bhinnapravṛttinimittakalpanāpatteḥ /
karmasāmānye ekarūpapravṛttinimittāsaṃbhavādato 'tiprasaṅgamanyathā pariharati --- sarvatra hīti //
(arthāntare prācīnaprayogābhāvenoktātiprasaṅgavāraṇasya svābhimatasya nirūpaṇam) ayamarthaḥ --- ghaṭapadasya ghaṭaviṣayaśaktiniścayānanubhavabalāttatra niyāmakāpekṣāyāṃ ghaṭapadaprayogarūpavyavahārasya sahakārikāraṇatvaṃ loke kḷptam /
prakṛte codbhicchabdasya karmaṇi śaktiniścayārthaṃ prācīnaprayogasya sahakārikāraṇatvāt yatra yatra tādṛśaprayogaḥ tatraiva śaktiniścaye satyanyasya jyotiṣṭomādestadabhāvādeva nopasthitiḥ /
evañca yogenaiva nirvāhe yogarūḍhirnāma nātiriktā kalpanīyetyarthaḥ //
(yogarūḍhyanaṅgīkāre 'pi paṅkajādiśabdasyānyābodhakatvopapattiḥ) evaṃ paṅkajādipadeṣvapi jñeyam /
athavā --- paṅkajanikartṛtvasyāvayavaśaktyā bodhe 'pi tādṛśaśābdabodhaṃ prati tādṛśapūrvataraprayogābhāvajñānasya athavā padmaviśeṣyakapūrvataraprayogatvaprakārakajñānasya pratibandhakatvakalpanānna padmānyaviśeṣyakabodhaprasaktiḥ /
avaśyaṃ hi padme śaktivādināpyuktagrahasya śaktikalpakatvamaṅgīkṛtya tadgrahasya niruktaśābdabodhaṃ prati pratibandhakatvaṃ vācyam /
tadvaramuktagrahasyaiva pratibandhakatvaṃ vācyamiti sarvatretyanena sūcitam
//
(prācīnaprayogasya śaktijñānaṃ prati sahakāritvakalpanā, tantraratnakārāṇāṃ yogarūḍhisādhanaprakārasyāsāṅgatyanirūpaṇam) evañca prācīnaprayogasya śaktijñānaṃ prati sahakāritvena yatra naiva sahakārikāraṇaṃ, tatra śaktigrahābhāvādevetarabodhābhāve sthite sati yat samānādhikaraṇe ṣaṣṭhe tantraratne "yastvaprayogādevāprayoga iti vadanneva padmādiṣu rūḍhiṃ necchati, sa vaktavyaḥ upapadyatāṃ nāma pūrvapūrveṣāmaprayogādevottarottareṣāmaprayogaḥ; pratītistvananyalabhyā śaktimeva kalpayati /
kathaṃ khalvaśaktātpaṅkajapadāt padmapratītiḥ? śabdapratipāditapaṅkajananakriyāyogavaśāditi yadi brūyāt, pratibrūyādenamanaikāntikatvāditi /
na khalu padmaikāntikaṃ paṅkajananam /
yatastanniścāyayet /
tasmācchabdaśaktireva kalpayitavyeti /
sacetbrūyāt "satyaṃ śabdādeva padmapratītiḥ /
sa tu prayogavaśādeva tatpratyāpayatī"ti na vācakaśaktiḥ kalpanīyeti, pratibrūyādenaṃ kathamaśaktaḥ prayogamātrādeva pratyāpayediti? prasaṅgo hi tathā syāditi sarve gavādiśabdāḥ śaktimantareṇaiva prayogamātrādeva svārthaṃ pratyāpayantīti śakyaṃ vaditum /
iti rūḍhiprasādhanāyoktaṃ /
tacchaktiṃ vināsmābhiḥ prayogavaśādeva pratyāyakatvānaṅgīkārānnāsmanmate prasajyate ityapi dhyeyam //
(paṅkajaśabde nirūḍhalakṣaṇāṅgīkāra iti pakṣāntaranirūpaṇam) yadi tu paṅkajaśabdāt paṅkajanikartṛtvaprakārakapadmaviśeṣyakapratītiranubhavasiddhetyucyeta, tathāpyasmin pakṣe nirūḍhalakṣaṇayaiva tatpratītyupapatterna tadanurodhena rūḍheravakāśa iti na doṣaḥ //
evañca yajyudbhitpadayoḥ pravṛttinimittabhedāt nīlotpalayoriva bhinnapravṛttinimittatve satyekārthavṛttitvalakṣaṇasyārthasāmānādhikaraṇyasyāpyupapattiḥ //
(udbhitpadaśakyatāvacchedakatvasya phalodbhedanakāritve 'ṅgīkāre nāmadheyānarthakyaśaṅkāsamādhāne) naca udbhitpadaśakyatāvacchedakasya phalotpādakatvasya paśukāmapadasamabhivyāhṛtākhyātapadādeva paśūtpādanahetunā yāgena paśūn bhāvayediti bodhasiddhernāmadheyānarthakyam; paśukāmapadāvagatasyāpi phalodbhedanahetutvasya nāmadheyenānuvādāt, tatphalaṃ cetaravyāvṛttisaṃkalpollekhādikaṃ prāgevoktam //
ataśca yathā vākyāntarasiddhāgnidevatākatvānuvādo 'gnihotrapadena saṃkalpādiphalako na virudhyate, tathaiva svavākyagatapaśukāmapadāvagataphalahetutvānuvādo 'pi nānupapannaḥ //
(saṃjñāsaṃjñisaṃbandhasyāvidheyatvanirūpaṇapūrvakaṃ nāmatvenānvaye lāghavavādinirūpaṇam) ataeva --- nāmatve saṃjñāsaṃjñisaṃbandhasyāpi vidhānāt vākyabhedāpattiḥ --- nirastā; nāmno 'nanuṣṭheyatvena sāmānādhikaraṇyāvayavaprasiddhibhyāmeva ca siddhestatsaṃbandhasyāvidheyatvena tadaprasakteḥ /
ataeva nāmadheyārthaviśiṣṭayāgavidhāne 'pi nāmadheyārthasya pramāṇāntarāvagatatvena tadaṃśe viśeṣaṇavidherakalpanādeva viśiṣṭavidhitve 'pi siddhānte lāghavam /
pūrvapakṣe tu guṇavattadgataliṅgasaṅkhyāṃśe viśeṣaṇavidhikalpanādgauravam /
siddhānte ca ākhyātopāttasaṅkhyādyanuvādakatayā vidheyatvena lāghavamiti viśeṣaḥ /

etena --- yadyaugikatvapakṣopapādanaṃ vārtikakārīyaṃ paśukāmo yajetetyetāvataiva siddhatvāt paśūdbhedahetunā paśūn bhāvayediti nāmadheyavidhyānarthakyāpatteḥ prauḍhavādamātramiti nyāyasudhākāroktam --- tat apāstam //
(nāmno 'vidheyatve 'pi dhātvarthaparicchedakatayā vidhyuddeśāntarbhāvanirūpaṇam) ato nāmadheyārthasyaiveha dhātvarthāvacchedakatayā āgneyādi sāhityasyeva svarūpataḥ pramāṇāntarāvagatānāṃ vrīhyāruṇyādīnāmiva vā viśiṣṭavidhinā vidhānādvidhyuddeśāntargaterapyupapatternakāpi kṣatiḥ /
yadyapi ajñātaviśeṣarūpajñāpana eva paricchedakatvavyavahārasyānyatra dṛṣṭatvāttasya ceha śabdāntarādipramāṇasahakṛtavidhinaiva siddherna nāmnaḥ paricchedakatvena prayojanam; tathāpi jñāte 'pi viśeṣe ko 'sāviti jijñāsānivartakatvenaiva tasya paricchedakatvavyavahāra iti draṣṭavyam
//
(nāmadheyārthasya pramāṇāntarasiddhatve 'pi bhedādijñāpakatvena dharmaprāmāṇyanirūpaṇam) naca --- evaṃ nāmadheyārthasya pramāṇāntarasiddhatvenānūdyamānatvādanadhigatārthagantṛtvābhāvena kathaṃ prāmāṇyasaṃbhavaḥ? iti --- vācyam; svārthānuvādakatve 'pi vidvadvākyayorivānadhigatabhedādijñāpakatvena tadupapatteḥ /
yatrāpi nāmadheyābhāve 'pyananyaparavidhipunaḥśravaṇarūpābhyāsādeva bhedasiddhiryathā "samidho yajati tanūnapātaṃ yajatī"tyādau tatra bhedajñāpakatvābhāve 'pi nirdhāritarūpaviśeṣapratipatternāmadheyādhīnatvādajñātāthrakatvopapattiḥ /
ato yuktaṃ nāmadheyatvena dharme prāmāṇyam //
(paśūdbhedanakāritvenodbhitpadasya karmaṇi na pravṛttiḥ kintu saṃjñātvena rūpeṇa saṃjñātvapratipattyarthayogāśrayaṇamiti somanāthīyāśayanirūpaṇam) yattu --- vārtikoktapakṣāntarāvalambanena somanāthena paśūdbhedanakāritvasya paśukāmapadavadākhyātādeva siddhernāmadheyānarthakyamāśaṅkya yadi paśūdbhedanasādhanatvena yāgamudbhitpadaṃ bodhayettadā vaiyarthyaṃ syāt, apitu saṃjñārūpatvenodbhinnāmakatvena yāgaṃ pratipādayati /
evañca vidhisamabhivyāhṛtadhātunaiva karmaviśeṣapratītisiddhāvapi kīdṛśo 'sau karmaviśeṣa ityapekṣāyāṃ asmin vākye dravyadevatayoraśravaṇena dravyadevatādyupalakṣaṇena yāgaviśeṣapratipādanāsaṃbhavādudbhinnāmako yāgo 'yamiti tadviśeṣapratipādanaparatvādudbhitpadasya na vaiyarthyam; udbhitpadaṃ tu udbhitpadenānabhihitamapi pratyakṣaśrutatvamātreṇa svavācyamanyasmādvyāvartayat viśeṣaṇabhāvamanubhavati /
śabdopasthitasyaivānvayabodhaviṣayatvamiti niyamastu saṃjñāśabdavyatiriktaviṣayaḥ /

yadvā--- saṃjñāśabdānāṃ svarūpapravṛttinimittakatvamiti śābdikoktarītyodbhicchabdasyaiva svarūpabodhakatvaṃ saṃbhavatīti na kāpyanupapattiḥ /
naca --- evaṃ paśūdbhedanakāritvasya vākyārthapratītiviṣayatvābhāvāt tadarthakayogāśrayaṇavaiyarthyamiti --- vācyam; yatrārthe yasya śabdasyāvayavayogādisaṃbhavastatraiva saṃjñātvaṃ nānyatra /
ataeva etādṛśaśabdasyaiva saṃjñātvamiṣyate /
ataeva
somādiśabdānāṃ somena yajetetyatra na nāmatvam /
tataśca saṃjñātvanirvāhārthamevodbhidādiśabdānāṃ karmaṇi yogāśrayaṇamiti, tadvaiyarthyānavakāśaḥ /

athavā udbhicchabdaḥ udbhicchabdābhidheyatvena rūpeṇa lakṣaṇayā karma pratipādayati /
sā ca lakṣaṇā yogena svābhidheyatve sati pravartate nānyatheti tadarthaṃ yogāśrayaṇam /
lakṣaṇāpi nirūḍhatvāt matvarthalakṣaṇāpekṣayā jyāyasīti na guṇavidhipakṣoktadoṣaprasaṅgaḥ /
astuvā avayavayogaṃ vināpi saṃjñātvam, tathāpi yogenodbhicchabdasya prasaktaguṇavidhitvanirāsamātrārthamiva karmaṇi yogasāmyapradarśanārthaṃ yogāśrayaṇamiti
--- uktam //
(yogārthapuraskāreṇa kasyāpi doṣasyāpravṛttirityādipūrvatanamatakhaṇḍanam) tatprathame pakṣe padajanyapadārthopasthitereva vākyārthabodhe kāraṇatvena kḷptasyeha tyāge pramāṇābhāvādanyathā svargakāmapadādhyāhārasya viśvajidvākye 'gnimantre sūryapadaprakṣepasyohasyāpyapalāpaprasaṅgāt, dvitīye pakṣe śābdikokter- yatrāvayavārthasaṃbhavastatra ḍitthāśvakarṇādiśabdaparatvādanyatrāpravṛtteryāgākhyānaṃ vināpi ḍitthādiśabdeṣu saṃjñātvadarśanāt yatrāvayavārthayogasaṃbhavaḥ tatraiva saṃjñātvamiti niyamasyāprayojakatvena prakṛte yogāśrayaṇasya niṣphalatvāpattestṛtīye udbhicchabdābhidheyatvena rūpeṇa lakṣaṇāśrayaṇe matvarthalakṣaṇāśrayaṇena guṇavidhitvasya yogārthasahakṛtasyāpyupapattervede "somena yajete" tyādau sarvasyā api lakṣaṇāyā nirūḍhalakṣaṇātvenaivāṅgīkāre matvarthalakṣaṇāpekṣayā udbhicchabdābhidheyatvalakṣaṇāyā nirūḍhatvena jyāyastvakathanasyāpyayuktatvādayuktamityupekṣitaṃ pūjyapādaiḥ //
(udbhitsaṃjñakena yāgenetyevātra śābdabodhaḥ, saṃjñābodhastu lakṣaṇeyati matanirūpaṇakhaṇḍane) etena --- saṃbhavatyadhikārthatve na nāmnaḥ paricchedārthavarṇanaṃ yuktam; kintu udbhitsaṃjñakena yāgeneti pratīteḥ saṃjñāviśiṣṭayāgabodha evodbhitpadādaṅgīkartuṃ yuktaḥ /
naca --- evaṃ tarhi teṣāmudbhicchabdasvarūpābhidheyatvaprasaṅga iti --- vācyam; jātiviśiṣṭapratītijanakānāṃ gavādipadānāṃ jātivācitvasādhakanyāyena saṃjñāviśiṣṭapratītijanakānāmapyeṣāṃ saṃjñāvācitvāṅgīkārasyeṣṭāpattigrastatvāt /
yadi śabdābhihitairgotvādibhistādātmyādinā saṃbaddhaviśeṣyalakṣaṇāsaṃbhavena viśeṣyānabhidhāne 'pi saṃjñāśabdānāṃ śabdamātrābhidhāne saṃbandhābhāvena saṃjñivilakṣaṇānupapatteḥ tadbodhārthaṃ saṃjñinyapi śaktikalpanāyāmatigauravamāśaṅkyeta, tadāstu saṃjñāṃśe lakṣaṇā /
naca --- evaṃ siddhānte 'pi lakṣaṇāyāstulyatve kimarthaṃ matvarthalakṣaṇāyāstyāga iti --- vācyam; tasyā viśiṣṭavidhigauravāpādakatvena heyatvāt /
ata udbhitsaṃjñakatvaprakārakabodhajanakatvenaivodbhicchabdasya paricchedakatvaṃ yuktamiti keṣāñciduktam --- apāstam; anavagate saṃjñātve tādṛśaprātītijananāsaṃbhavāttadavagamasya udbhidvākyāt prāk mānāntareṇāsiddherasyaiva vākyasyodbhidā yāgeneti nāmno yajisāmānādhikaraṇyenānvayabodhanena saṃjñātvākṣepakatve tenaiva prathamajātenānvayabodhena vākyaparyavasāne sati udbhitsaṃjñakeneti lākṣaṇikabodhāṅgīkārasya niryuktikatvāt /
etadvākyādhīna siddhikasya etatsaṃjñakatvasya asminneva vākye siddhavannirdeśānupapatteśca /
kiñca yadi śabdena sahārthasya saṃbandābhāvānna saṃjñini lakṣaṇāyāḥ saṃbhavastarhi saṃjñinārthenāpi sahaśabdasya saṃbandho durnirūpa eveti na tena śabdalakṣaṇāsaṃbhavaḥ /
ato jātinyāyavaiṣamyābhāvātsaṃjñāyāmeva śaktiḥ sañjñinyeva lakṣaṇā'padyeta /
ataeva saṃjñāśabdānāṃ vācakatvamityevaṃ pravādo 'pi saṃgacchate /
tathāca "somena yajete"tyatrāpi lākṣaṇikasāmānādhikaraṇyopapattyā kimiti viśiṣṭavidhigauravāṅgīkaraṇam? yaditu saṃjñinyapi viśiṣṭaśaktimaṅgīkṛtya mukhyameva sāmānādhikaraṇyaṃ, naivaṃ somavākye saṃbhavati; somādipadānāṃ rūḍhatvādityucyeta, tadā viśiṣṭaśaktikalpanāgauravāpādakanāmadheyatvāṅgīkārāpekṣayā yaugikatvenaiva nāmadheyatvaṃ yuktamāśrayitum, udbhitsaṃjñako 'yamiti vyavahārasya tāvatāpyupapatteratiprasaṅgaparihārasya pūrvoktavidhayaivopapatteḥ rūḍhyaṅgīkāre prayojanābhāvāt iti //
(rūḍhyaivodbhidā yajetetisāmānādhikaraṇyamiti bhāṭṭālaṅkāramatatatkhaṇḍane) yattu --- bhāṭṭālaṅkārakṛtā sādhutvanirvāhāya svīkriyamāṇasya yogasya vākyāntare svānurūpapratītijanakatve 'pīha rūḍhyaiva yāgīyaviśeṣarūpaṃ pratipādayatyudbhicchabdaḥ, etadvidheḥ prāk phalodbhedanakāritvasyānavagamena phalodbhedanakāritvaprakārakabodhasyāsaṃbhavāt /
naca --- vaidikaṃ karma tatphalasādhanamiti vyāptibalādavagataṃ sāmānyataḥ phalodbhedanakāritvaṃ nimittīkṛtyodbhitpadapravṛttiriti --- vācyam; vedavihitatvātmakavaidikatvasyetaḥ prāgasiddheḥ /
naca phalasāmānyasaṃbandho 'pyudbhidvākyajaprathamabodhāllabhya iti --- yuktam; udbhitpadapaśukāmapade anapekṣya yajetetyasyāpramāṇatvāt /
ato 'tra na yogenodbhitpadasya yajisāmānādhikaraṇyam; apitu rūḍhyaiva
--- ityuktam /
tadapi na; yoge svīkriyamāṇe kḷptāvayavaśaktyaiva tadupapattau rūḍhikalpane mānābhāvāt, itarathā prokṣaṇādiśabdānāmapi rūḍhikalpanāpatteḥ matvarthalakṣaṇābhiyātiriktarūḍhikalpane somādipadānāmapi rūḍhikalpanayā nāmadheyatvāpatteśca /
uktaṃ ca --- dvitīyādyādhikaraṇe gurumatakhaṇḍane śāstradīpikāyām--- varaṃ ca matvarthalakṣaṇāprasiddhārthakalpanāt, itarathā "somena yajete"tyatrāpi "somapadaṃ nāma syādi"ti /
ata eva na yatra yogārthasyāpi pratītiranubhavasiddhā, yathā godadhyādiśabdeṣu na gamanādeḥ kintu gotvādijātereva tatra yogasya sādhutvānvākhyānamātrārthatvasvīkāreṇa rūḍhisvīkāre 'pi yatra tasyā api saṃbhavastatra tadarthatyāgenātiriktarūḍhikalpanaṃ niṣpramāṇakameva //
(bhāvinaṃ phalodbhedanakāritvajñānamādāyodbhicchabdasya pravṛttinirūpaṇapūrvakaṃ phalodbhedakāritvaprakārakabodhajanakatvenaiva nāmnaḥ dhātvarthaparicchedakatvopasaṃhāraḥ) naca --- itaḥ prāk phalodbhedanakāritvabodhāsaṃbhavaḥ; agnihotraṃ juhotītyetasmātprākkarmasvarūpasyaivājñāne saṃpratipannāṅgabhāvasya mantravarṇasya prāptyabhāve 'gnidaivatyatvājñāne 'gnihotrapadādapi tadbodhāsaṃbhavasya tulyatvāt /
ataśca bhāvinaṃ pravṛttinimittamādāya yathāgnihotrapadasya nāmatvamevamihāpyupapadyata eva tat /

athavā --- karmasāmānyasyaiva loke phalajanakatvakḷpteḥ tatsāmānyagṛhītavyāptyāpi avagataphalodbhedanakāritvabodhajanakatvenaiva nāmadheyārthasya dhātvarthatāvacchedakatvamiti prāguktameva yuktamiti --- saṃkṣepaḥ //
adhikaraṇaprayojanaṃ nāmadheyaprayojanakathanenaiva sūcitam //
iti dvitīyaṃ udbhidādiyaugikaśabdayāganāmadheyatādhikaraṇam // <B1>

(3 adhikaraṇam / )


yasminguṇopadeśaḥ pradhānato 'bhisambandhaḥ / Jaim_1,4.3 /


atra guṇa eva rūḍhānāṃ "citrayā yajeta paśukāmaḥ" "pañcadaśānyājyāni" "saptadaśāni pṛṣṭhāni" "trivṛdbahiṣpavamānaḥ" ityādau citrā'jyapṛṣṭhabahiṣpavamānaśabdānāṃ guṇavidhitvaṃ karmanāmatvaṃ veti cintāyāṃ, dadhyādivadrūḍheṣu karmanāmatvāsaṃbhavād guṇavidhitvamevaiṣām /
tatra citrāpade tāvatprātipadikena citratvaṃ strīpratyayena ca strītvaṃ vidhīyate /
vidheyayośca parasparasāhityāvagatervidheyasāmarthyānurodhena prāṇidravyakayāgasyoddeśyatvāvagateḥ prakṛtānāmapi "dadhi madhu ghṛtaṃ payo dhānā udakaṃ taṇḍulāstatsaṃsṛṣṭaṃ prājāpatya" mityetadvākyavihitānāṃ yāgānāmuddeśyatvāsaṃbhave 'pi sarvaprakṛtibhūtāgnīṣomīyayāgoddeśena sarvapaśuyāgoddeśena vā vidhīyate /
nacānekaguṇavidhāne vākyabhedaḥ; dhenurdakṣiṇetivadubhayaviśiṣṭaikakārakavidhānenāvākyabhedāt /
evamājyapadena ghṛtaṃ pṛṣṭhapadena śarīrāvayavaḥ /
sa ca saṅkhyāviśiṣṭaḥ prakaraṇā "dājyaiḥ stuvate" "pṛṣṭhaiḥ stuvate" ityetadvākyavihitastotrāṅgatayā yathākramaṃ vidhīyate /
evaṃ trivṛcchabdavācyaṃ tribhiṇḍidravyaṃ pavanakriyāviśiṣṭaṃ tathaiva tadvākyena vidhīyate /
sarvatra dravyāṇāṃ stotrasamīpadeśe adṛṣṭārthaṃ sthāpanenaiva stotropakārakatā, utpativākyeṣu tu ājyādipadaṃ guṇavākyaprāptatvādanuvādaḥ, stotramātraṃ tu vidhīyate iti prāpte --- <B2> (atha citrādiśabdayāganāmadheyatādhikaraṇam) pūrvādhikaraṇaviṣayavyāvṛttaviṣayamudāharati --- atreti /
guṇaeveti
//
(udbhittatprakhyatadvyapadeśaviṣayavyāvṛttaitadadhikaraṇaviṣayavivekaḥ) guṇapade jātikriyāyogayorapyupalakṣaṇe /
tena ghṛtajātivacanājyapadasya śarīrāvayavavācakapṛṣṭhapadasya pavanakriyāyoganimittabahiṣpavamānādiśabdānāmapi saṃgrahaḥ /
evakāreṇa karmaṇyapi saṃbhavadvṛttikānāṃ yaugikānāmanudāharaṇatvasūcanena pūrvādhikaraṇāpravṛttiruktā /
yadyapi pavamānaśabdaḥ pavanakriyākartari yaugika iti pūrvādhikaraṇaviṣayatvānnehodāhartuṃ yuktaḥ; tathāpi "sarvatra yaugikaiḥ śabdairdravyamevābhidhīyate" iti nyāyena pavanakriyākartari dravya eva yogena rūḍhatvāt stotre ca pavanakriyākartṛtvāsaṃbhavāt udbhicchabdavadubhayatra tulyavadvṛttitvābhāvena nāmatvānupapatterna pūrvādhikaraṇaviṣayatvamityudāharaṇatvopapattiḥ /
yadyapi tatprakhyatadvyapadeśanyāyayorapi jātyādivacanānāmevodāharaṇatvam; tathāpi yatra tannyāyayorapravṛttisteṣāmihodāharaṇatve kalpyamāne dadhisomādipadānāmapi tannyāyāviṣayāṇāṃ udāharaṇatāpattistadvāraṇāya yasminvākye jātiguṇavācakaśabdānāmupādāne sati prasaktavākyabhedaparihāro nāmatvena vinā na saṃbhavati teṣāmihodāharaṇatvam ityapi jñeyam /
ata eva "dadhnendriyakāmasye" ti vākye vākyabhedasaṃbhāvanāyāmapi tasya vinaiva nāmatayā parihartuṃ śakyatvānnodāharaṇatvam /
tathāca tatprakhyatadvyapadeśanyāyāviṣayāṇāṃ jātyādāveva nirūḍhānāṃ nāmatāmātrakṛtaprasaktavākyabhedaparihāravadvākyagatānāṃ śabdānāmihodāharaṇatvam iti bhāvaḥ /
tāneva śabdān vākyagatatvena darśayati --- citrayeti //
(ājyaiḥ stuvate ityādyutpattivākyagatājyādipadaparityāgena guṇavākyagatasyodāharaṇatvena nirdeśe nimittanirūpaṇam) yadyapi "ājyaiḥ stuvate" "ṣaṣṭhaiḥ stuvate" ityādyutpattivākyagatānāmapyeṣāṃ śabdānāṃ vicāraviṣayatvaṃ saṃbhavati /
stotrādisamānādhikaraṇatṛtīyāntapadābhidheyatvena nāmatākoṭeḥ tatra saṃbhavo 'dhiko 'pyasti;
tathāpi teṣāmanudāharaṇatvaṃ svayamevāśaṅkānirāsavyājenādūra eva darśayiṣyate 'tastānyupekṣya "yasmin guṇopadeśa" iti sūtrāvayavānurodhena guṇavākyagatānāmevodāharaṇatvaṃ darśitam //
(udbhidadhikaraṇena citrādhikaraṇasya pratyudāharaṇasaṃgatiḥ) kvacidapyaprasiddhatayā sandigdhārthānāṃ padānāṃ sāmānādhikaraṇyānnāmatānirṇaya ityevaṃrūpapūrvādhikaraṇanyāyātyayena pūrvapakṣipratyavasthānātpratyudāharaṇarūpāmanantarasaṃgatiṃ spaṣṭatvādanuktvā pūrvapakṣamāha --- dadhyādivaditi //
(citrādipadārthanirṇayaḥ) citrāśabdo rūpatvavyāpyāvāntarajātirūpacitratvaguṇatvāvacchinne guṇe rūḍhaḥ /
ājyaśabdo ghṛtajātau /
pṛṣṭhaśabdaḥ śarīrāvayavajātau /
pavamānaśabdaḥ pūrvoktarītyā dravye rūḍha ityarthaḥ //
(citratvastrītvobhayavidhisāmarthyena prāṇidravyakayāgoddeśyatvāvagati nirūpaṇam) vidheyasāmarthyānurodheneti //
yathaiva "yasyobhāvagnī abhinimrocetāṃ punarādheyamasya prāyaścitti" riti vākye havirārtyadhikaraṇanyāyena nimittaviśeṣaṇasyobhayatvasyāvivakṣayānyatarāgnyanugamane 'pi prāyaścittaprāptāvapi vidhīyamānasyādhānāsyāgnidvayotpādakatvasāmarthyādevobhayāgnyanugamanasyaiva nimittatvānnānyatarāgnyanugamane tatprāptiriti ṣaṣṭhe siddhāntayiṣyate, tena nyāyena vidheyayoḥ citratvastrītvayorāruṇyādivat dravyavṛttitvapratītyā vidheyasya citratvastrītvāvacchinnakaraṇatvasyāprāṇinimukhyatayā niveśāyogādvidheyasāmarthyānurodhena prāṇidravyakasyaivehāpi uddeśyatvāvagatestaduddeśenaiva citratvastrītvaviśiṣṭakaraṇatvavidhānam /
ataeva --- prakṛte dadhyādiyāge citratvavidhāne ānarthakyatadaṅganyāyena dadhyādidravyeṣu avatārādvicitravarṇairdadhyādibhiryāga iti prakṛtayāge tadvidhānamityapi --- nirastam; paśukāmapadānvayānupapatteśca //
(dadhimadhvādivākye ekayāgatvapakṣanirāsaḥ) yāgānāmiti //
bahuvacanenāṣṭamādyapādādhikaraṇavārtikasvārasyena saṅkhyādhikaraṇe yo nyāyasudhākṛtaikayāgapakṣa uktaḥ, sa nirākṛtaḥ /
tasyopapādanapūrvakaṃ nirākaraṇaṃ ca kaustubhe draṣṭavyam /
ato dvādaśādhikaraṇavārtikokto 'nekayogapakṣa eva śreyāniti sūcitam /
evañca "prakaraṇaṃ ca bādhyeta prājāpatyayāgasye" tyetatsiddhāntavārtikagataṃ "prakṛto yāgaḥ phalatayā vidhīyata" iti śāstradīpikāgataṃ caikavacanaṃ yāgatvasāmānyābhiprāyeṇa vyākhyeyamiti bhāvaḥ //
(agnīṣomīyapaśau puṃstvakṛṣṇasāraṅgādyanavarodhanirūpaṇapūrvakaṃ tatra citratvastrītvayorniveśopapādanaṃ prācāmanurodhena) yadyapi prāṇidravyakayāgasyoddeśyatvam, tathāpi kathaṃ na prakṛtivikṛtisādhāraṇyena prāṇidravyakayāgamātre vidhānamityāśaṅkānirāsāya sarvaprakṛtibhūtetyuktam /
sautyasyaikādaśinīprakṛtitve 'pi ekādaśinīnāṃ ca paśugaṇaprakṛtitve 'pyagnīṣomīyasya "daikṣasya cetareṣvi"tyāṣṭamikanyāyāt sarvaprāṇiyāgaprakṛtitvāvagamena tatraiva "prakṛtau vādviruktatvā" diti tārtīyanyāyena niveśo na vikṛtyantareṣvityarthaḥ /
naca --- prākaraṇikapuṃstvakṛṣṇasāraṅgatvādiguṇāntarāvarodhānnānārabhyādhītayościtratvastrītvayoragnīṣomīye niveśasaṃbhava iti --- vācyam; utpattivākyagatapaśupade striyāmapi paśuśabdaprayogeṇa puṃstvasyāvivakṣitatvāt /
"chāgasya vapāyā"miti mantre śrutasyāpi puṃstvasyānārabhyādhītenāpi pratyakṣavidhivihitena strītvenāvarodhena vidhikalpanānupapatteḥ chāndasatayā parihartuṃ śakyatvāt /
kṛṣṇasāraṅgādividherapi citratvāśrayatayā pakṣaprāptakṛṣṇasāraṅgādirūpaniyamārthatayāpyupapannatvenāvirodhepapatteśca /
ato yukta agnīṣomīye tayorniveśaḥ
//
evaṃ tāvatprācāṃ rītyāgnīṣomīyapaśuyāgamātre niveśa iti pūrvapakṣamupapādyādhunā svātantryeṇa pakṣāntaramāha --- sarvapaśuyāgeti //
(dviruktatvādyabhāvanirūpaṇapūrvakaṃ citratvastrītvayoḥ sarvapaśusaṃbandhanirūpaṇam) ayaṃ bhāvāḥ --- yathaivahi "āśrāvaye"tyādisaptadaśākṣarāṇāṃ prajāpatisaṃjñānā 'meṣa vai saptadaśaḥ prajāpatiryajñamanvāyatta' mitividhinā sākṣādyajñamātroddeśena vidhāne 'pi na prakṛtāveva niveśaḥ;atideśāt pūrvamupadeśapravṛttāvatideśakalpanasyaivābhāvena dviruktatvābhāvāt /
ata eva parṇatādau juhūddeśena vidhāne sati tatprāptyarthamatideśāpekṣaṇāttataḥ pūrvaṃ pravṛttyabhāvena prāptikālavaiṣamyāt dviruktatvopapattiriti vaiṣamyam /
tathaivehāpi sākṣādyāgamātroddeśena citratvastrītvayorvidhāne dviruktatvābhāvātprakṛtisādhāraṇyena prāṇidravyakayāgamātroddeśena nāyuktaṃ tadvidhānam /
ata eva sarvapaśuyāgeṣu paśorupadiṣṭatvānnātra paśurūpadvārasaṃbandhārthamapyatideśāpekṣā //
(citratvastrītvayorvāyavyapaśvatiriktaviṣayatvasya kaustubhoktarītikhaṇḍanapūrvakaṃ nirūpaṇam) evaṃ sthite yatra "vāyavyaṃśveta" mityādau paśorapyatideśastatra dviruktatvaprasaṅgāttatsādhāraṇyenaitadvidhānāsaṃbhave 'pi yatrā "gneyaṃ savanīyaṃ paśumupākarotī"tyādau dravyadevatāsaṃbandhavyatirekeṇa yāgasyaivāsiddhyā dravyopadeśāvaśyaṃbhāvaḥ, tatra prāptikālavaiṣamyabhāvāttādṛśavikṛtisādhāraṇyenaitadvidhānaṃ nānupapannamiti yatpūjyapādaiḥ kaustubhe uktaṃ, tadvāyavyavākye 'pi dravyadevatāsaṃbandhavyatirekeṇa yāgāsiddhestulyatvena tatrāpi śvetadravyasāmānyasaṃbandhenaiva yāgasya kalpanānurodhena śvetasyaiva prathamato dravyatvenānvayasyāvaśyavaktavyatvādatideśapravṛtteḥ pūrvamevopadeśena citratvastrītvayostatparicchedakatvenānvayopapatteḥ kiṃ taccitrastrīrūpaṃ śvetaṃ dravyamiti viśeṣākāṅkṣayaiva paśvatideśakalpanātsamānamiti kathamiva yuktamiti cintyam /
ato vāyavyavākye śvetamityutpattiśiṣṭaśvetaguṇapuṃstvānurodhādeva citratvastrītvayorniveśo na saṃbhavatītyeva samādheyam
//
(virodhyanākrāntasarvavikṛtipaśuyāgeṣu citratvastrītvayorniveśopasaṃhāraḥ) evaṃ caitādṛśavirodhyantaraṃ yasyāṃ vikṛtau tatra niveśāsaṃbhave 'pi yasyāṃ na tat tādṛśasarvapaśudravyakayāgamātroddeśena tadvidhānamiti dvitīyapakṣaniṣkarṣaḥ /
naca --- kḷptopakārātideśaprāptapāñcadaśyāvarodhenānārabhyādhītasāptadaśyasya sarvavikṛtiṣu niveśāsaṃbhavavadihāpi kḷptopakārakṛṣṇasāraṅgāvarodhe kathaṃ tayorniveśaḥ? iti --- vācyam; pūrvoktarītyā virodhābhāvāt, prakaraṇānadhītasya śarādeḥ kḷptopakārātideśikabādhakatvavadanārabhyādhītasyāpi ānarthakyapratihatanyāyenātideśika- bādhakatvopapatteśca /
anyathā ya iṣṭyetivākyāvagatasya sadyaḥ kālatvasyāpi prākṛtatryahakālatvāvarodhādvikṛtiṣu niveśānāpatteḥ //
ato yuktaṃ vikṛtāvapi tadvidhānam //
(meṣīyāge citratvastrītvavidhiśaṅkā tatra somanāthīyaparihāratatkhaṇḍanādikam, sarvapaśuyāgeṣu tadvidhāne 'pi vākyabhedābhāvanirūpaṇam) nanu --- yāgānuvādenobhayaguṇavidhāne vidhyāvṛttilakṣaṇavākyabhedāpattiḥ, ato yatra meṣīyāge strītvaṃ prāptaṃ, tatraiva citratvamātravidhānena tadaprasaktestadvikṛtimātra eva niveśāpattyā nāgnīṣomīye sarvapaśuyāge vā niveśapūrvapakṣo yuktaḥ /
yattu atra strītvaprāptyā meṣīyāgarūpavikṛtau tadvidhānam, athavā "adityai trayo rohitaitā" iti vākyavihitavikṛtau citratvaprāptyā strītvasya vidhānamiti vinigamanāvirahāpādanaṃ somanāthadīkṣitasya, tadayuktam; aditiyāge utpattiśiṣṭapuṃstvāvarodhe tanniveśāsaṃbhavasyaiva niyāmakatvāt /
ataḥ kathamagnīṣomīye sarvapaśuyāge vā citratvastrītvaviśiṣṭakaraṇatvasyaikasyaivaikapadopāttasya vidhāne vidhyāvṛtteraprasakteravākyabhedaḥ? yadyapi kārakasyāpyutpattivākyādeva prāptatvāttadviśiṣṭavidhyasaṃbhave tadanuvādenobhayavidhāne vākyabhedatādavasthyam; tathāpi tatra dravyāśritāyāstasyāḥ prāptatve 'pi citratvastrītvaniṣṭhakaraṇatayoraprāptatvena vidhyupapattiḥ /
dravyaguṇādīnāṃ vyāpārabhedena svarūpasaṃbandhaviśeṣarūpāṇāṃ śaktirūpapadārthāntararūpāṇāṃ vā karaṇatānāṃ bhedasyāvaśyakatvāt /
ata eva anekāsāmapi karaṇatānāṃ ekayā tṛtīyayopādānena yugapadupasthiterna vākyabheda iti bhāvaḥ //
(prakṛtau strītvamātravidhānamitisomānāthamatakhaṇḍanapūrvakaṃ prācīnamatavyavasthāpanam) yattu atra kṛṣṇasāraṅgatvādinā prakṛtau citratvasya prāptatvāt strītvamātravidhānenāpi vākyabhedaparihārasaṃbhavopapādanaṃ somanāthasya, tat citratvavidhyabhāve kṛṣṇasāraṅgatvādividheranapekṣitāpūrvavidhitvāpattestadapekṣayoktaprakāreṇa vākyabhedaparihāreṇa citratvasyāpi vidhimaṅgīkṛtya kṛṣṇasāraṅgavidherapekṣitaniyamavidhitvasvīkārasyaiva yuktatvena tataścitratvaprāptyupapādanena vākyabhedaparihārasaṃbhavakathanasyāyuktatvādupekṣyam /
ato viśiṣṭakārakavidhyaṅgīkāreṇa prācāmabhimata eva tatparihāro yuktaḥ
//
(prācīnamatenāpi phalasaṃbandhasyāpi bodhanena vākyabhedaśaṅkāparihārapūrvakacitrāpadaguṇaparatvopasaṃhāraḥ) naca --- evaṃ phalasaṃbandhasyāpi yāge vidhānādviruddhatrikadvayāpattirvākyabhedo vā duṣpariharaḥ iti ---vācyam; paśukāmapadasya sādhanabhūtapaśvarjanakāmanānuvādakatayāvidheyatvena tadaprasakteḥ /
atra ca meṣīyāge vā prakṛte dhānāyāge vā citratvavidhānamiti prakārāntareṇa pūrvapakṣakaraṇaṃ kaustubhe draṣṭavyam //
evaṃ citrāpadasya guṇavidhiparatvamupapādyājyādipadānāṃ tatparatvamupapādayati --- evamiti //
(ājyapṛṣṭhavākyayoḥ pūrvapakṣānuguṇavākyārthānuṣṭhānayornirūpaṇam) ayamarthaḥ --- ājyapṛṣṭhavākyayoḥ "astirbhavantīparaḥ prathamapuruṣo 'pyaprayujyamāno 'pyastī" tyanuśāsanenābhyanujñātasyāsidhātoḥ prathamapuruṣabahuvacanāntasyādhyāhārāttasya cāprāptatvena vidhikalpanayā pañcadaśasaṅkhyāviśiṣṭājyasattā prakaraṇātstotrāṅgatayāvidhīyate /
yadyapi svavyāpāre vidhinā puruṣo niyujyata iti nyāyādvidhiḥ puruṣavyāpārarūpāṃ bhāvanāmākṣipati, tasyāśca niravacchinnāyā vyāpāratvāyogādavacchedakārthāpekṣāyāṃ sattāyāḥ prayojyaniṣṭhatvena puruṣavyāpāratvābhāvādavacchedakatvānupapattiḥ; tathāpi avāntaraprakaraṇāvagatastotrāṅgatvabalena pradhānadeśasthatvāvagateḥ tasya ca samīpasthāpanasaṃpādyatvena sthāpanākhyadhātvarthasyaiva tadavacchedakatvaṃ kalpyate /
ataścāsmin "agnimupadhāya stuvīte"tivat sthāpanasaṃpādyasattādvāreṇājyādīnāṃ stotropakārakatā pṛṣṭhavidhayā na virudhyate; sāṃsiddhikadravyatvāccājyādīnāṃ svarūpeṇa saṃkhyānvayānupapattyā tāvatsaṅkhyākāmatrabhedasyākṣepātpañcadaśasvamatreṣu ghṛtāni stotrānuṣṭhānakāle sthāpanīyānītyanuṣṭhānam /
evaṃ parāṅmukhasaptadaśaprāṇisthāpanena pṛṣṭhastotraṃ saṃpādya stotavyamiti //
(pañcadaśājyavidhāne stome ḍavidhivirodhopapādanam) naca "stome ḍa vidhiḥ pañcadaśādyarthe" ityanuśāsanaśiṣṭaḍapratyayāntapañcadaśādiśabdānāṃ stotrīyarka saṅkhyākṛtastutisaṅkhyāvācitvam; ṛco 'pi tatra praveśe prayojanābhāvenājyādigatatvenāpi saṅkhyāvidhānopapatteḥ /
yadi tu paśvekatvādhikaraṇapūrvapakṣanyāyena saṅkhyāviśiṣṭadravyavidhāne saṅkhyāyā avivakṣāpattirāśaṅkyeta, tadā kaustubhoktarītyā saṅkhyādravyobhayaviśiṣṭasthāpanabhāvanāyā eva stotroddeśena vidhānamastviti /

evamiti //
(trivṛdbahiṣpavamānaśabdayoḥ traiguṇyavāyvādiparatvakhaṇḍanapūrvakaṃ pavanakriyāviśiṣṭadravyavācitvavyavasthāpanam) atra prakāśakāraiḥ pavamānaśabdo yaugiko viśeṣyāpekṣaḥ san prakaraṇāt somenaiva viśeṣyeṇa saṃbadhyate, trivṛcchabdastu tṛcatrayānukramaṇāt stotrīyānavakavācitvena trivṛccarvaśvavālādhikaraṇe sthāpito 'pi pavamānaśabdasāmānādhikaraṇyādatra stotrīyānavakavācitvatyāgena trivṛdrajjurityādau traiguṇye 'pi prayogādavayavayogena traiguṇyārthakatvasyāpyavagateriha traiguṇyaparaḥ /
traiguṇyaṃ ca prakaraṇāddaśamuṣṭiparimāṇasomaparimāṇāpekṣayeti sadaso bahiḥ pavamānakriyāviśiṣṭatriguṇasaṅkhyāyuktasomadravyasyaiva
pūrvavadvidhānamityuktaṃ tannirasituṃ tribhiṇḍidravyamityuktam /
tasyāyamarthaḥ --- rūḍhyā tribhiṇḍyaparaparyāyalatāvacanatvasaṃbhave yaugikārthagrahaṇe pramāṇābhāvaḥ /
ata eva yatra rūḍhibādhastatraivāvayavārthagrahaṇam /
trivṛdrajjurityādau rajjusāmānādhikaraṇyasya yadyapi yogenaivopapatterna rūḍhikalpanam; tathāpīha sāpekṣārthagrahaṇāpekṣayā nirapekṣārthagrahaṇamevoktam /
pavamānaśabdasya viśeṣyāpekṣāyāṃ svavākyopāttaviśeṣyalābhe saṃbhavati prākaraṇikaviśeṣyakalpanamayuktaṃ ca /

etena --- trivṛcchabdapavamānaśabdayoḥ traiguṇyavāyuparatvamaṅgīkṛtya vyajanādinā sadaso bahirvāyuḥ kārya iti pūrvapakṣe 'nuṣṭhānamiti somanāthopanyastaṃ matāntaramapi nirastam; ato nyāyasudhākṛduktarītyā tribhiṇḍidravyameva pavanakriyāviśiṣṭaṃ vidhīyata ityeva yuktamiti //
pūrvapakṣe 'pi lāghavaṃ darśayati
--- stotramātrantviti //
(ājyaiḥ stuvate ityādau ājyādipadasārthakyādinā pūrvapakṣopasaṃhāraḥ) ājyapadaṃ tu ekastotrasaṃbandhitvenājyamantrayoḥ parasparasaṃbandhāvagamāt svasaṃbandhitayā lakṣitamantragatakaraṇasyānuvādamātramiti bhāvaḥ /
yadyapi saṃkhyāyuktavākye viśiṣṭavidhikṛtagauravamadhikamasti; tathāpi rūḍhyanurodhena somādivākye lakṣaṇāpādakaviśiṣṭavidherapyaṅgīkāre tadanāpādakaviśiṣṭavidheraṅgīkaraṇaṃ nāyuktamiti bhāvaḥ
//
(agnīṣomīyādau vākyabhedāpattyā puṃstvāvarodhena punaḥ strītvavidhānāyogācca citratvastrītvavidhānāsaṃbhavādinā siddhāntopapādanam) yadyapi tṛtīyopāttaṃ karaṇatvamātraṃ vidhīyate iti śakyate vaktum; tathāpi strītvasya yadvyāpāreṇa karaṇatā tadvyāpāreṇaiva puṃstvasya prakṛtau "ajo 'gnīṣomīya" ityādivacanāvagatapuṃstvavidhibalādeva tatkaraṇatvasya prāptatvāt citrayetyatraikayaiva tṛtīyayā karaṇatvamanūdya pratyayāṃśena strītvavidhiḥ, prātipadikāṃśayuktayā ca tayā citratvaviśiṣṭakaraṇatvavidhiriti vidheyānāmekābhidhānapratipādyatvābhāvāt vākyabhedāpattiranivāryaivetyabhiprāyeṇa pūrvapakṣe vākyabhedamāpādya siddhāntamāha --- prāpteti //
astuvā kathañcit karaṇabhedaḥ; tathāpi prakṛtau puṃstvāvarodhānna strītvavidhisaṃbhava ityāha ---agnīṣomīya itīti //
pūrvapakṣyupapāditapuṃstvaprāpakapramāṇābhāvanirāsārthaṃ "ajo 'gnīṣomīya" iti śākhāntarīyavākyopanyāsaḥ kṛtaḥ /
etacca paśukāmapadānupapattiprakṛtadadhyādiyāgaprakaraṇabādhāpattyorapyupalakṣaṇam /
ataeva --- meṣīyāgadhānāyāgayorapi tadvidhānaṃ --- nirastam /
citrāvākye nāmadheyatvamupasaṃharati --- ata iti //
(citrāpade nirūḍhalakṣaṇayā nāmadheyaparatvopapādanam) nāmadheyatvapakṣe svatantrarūḍhikalpanāpattiṃ nirasyati --- vicitradravyakatveneti //
nāsmābhiścitrāśabde rūḍhiraṅgīkriyate; kintu citradravyakatvasaṃbandhena vaidikapracuraprayogāt darśanādipadeṣviva nirūḍhalakṣaṇeti /
atra ca na bahudravyatayaiva citradravyakatvaṃ vivakṣitam, kintu dvidravyatayāpi /
ata eva --- taittirīyaśākhāyāṃ "citrayā yajeta paśukāma iyaṃ vai citre" tyupakramya āmnātānāṃ puroḍāśacarudravyakāṇāṃ āgneyatvāṣṭrādisaptayāgānāṃ carupuroḍāśadravyatāmātreṇaiva citrāpadanāmakatvasiddhiḥ /
dravyadvayenāpi saṃpratipannadevatākatvābhāvena pṛthagyāgānāmanuṣṭhāne 'pi citradravyakatvopapatteḥ iti bhāvaḥ //
strīpratyaya iti //
ekavacanāttasyāpi rājasūyapadasyeva samudāyābhiprāyeṇopapatterapyetadupalakṣaṇam //
<B1> prāptakarmānuvādena citratvastrītvarūpānekaguṇavidhāne vākyabhedāt karaṇatvasyāpi paśugatasya prāptatvenāvidheyatayobhayaviśiṣṭakārakavidhyayogāt "ajo 'gnīṣomīya" iti vacanena vihitaprākaraṇikapuṃstvāvarodhena strītvasya vidhyayogācca na guṇavidhiḥ /
ataḥ prakṛtānāmeva yāgānāṃ vicitradravyakatvena lakṣaṇayā citrāpadaṃ nāmadheyam /
iṣṭyabhiprāyeṇa ca strīpratyayaḥ /
evamājyādipadeṣvapi asamastatvena viśiṣṭasyāvyutpannatvāt
prāptastotrānuvādena dravyasaṅkhyādyanekaguṇavidhau vākyabhedaḥ /
na ca- utpattivākya eva dravyaviśiṣṭastotravidhiritaratra tu saṅkhyāmātravidhirastviti - vācyam; ghṛtādīnāṃ stotre karaṇatvāsaṃbhavena viśiṣṭavidhyayogāt, pañcadaśānītyādistutigataṛksaṅkhyārūpastomavāci - ḍapratyayasya guṇavidhitve 'nupapatteśca /
ata ājyādipadaṃ vākyadvaye 'pi śaktyaiva stotranāmadheyam /
ājyādipadābhidheyastotrānuvādena ca guṇavākye sarvatra saṅkhyāmātravidhiḥ /
ājyotpattivākye ca tatsaṃjñakāni catvāri stotrāṇi; 'gamakasahakṛtabahuvacanena tāvattvāvagamāt /
evaṃ pṛṣṭhotpattivākye 'pi ṣaṭ anuṣṭheyāni tu, niyatāni catvāri; ādyayordvayorbṛhadrathantarayorantyayośca naudhasaśyaitayorvacanena vikalpavidhānāt /
yathācātra tattaddūṣaṇānāṃ nirāso matāntaradūṣaṇāni ca, tāni kaustubhe draṣṭavyāni // 3 // 19 // iti tṛtīyaṃ citrānāmatādhikaraṇam /
<B2> (pañcadaśānyājyānītyatra viśiṣṭasyāvyutpannatvena vākyabhedāpattyā, ājyaiḥ stuvate ityatrāpi ājyānāṃ stutyananvayitvena viśiṣṭavidhyasaṃbhavena cājyapadanāmadheyatvavyavasthāpanam) sarveṣāṃ kārakāṇāṃ bhāvanāyāmevānvayaniyamasya samāse ekārthībhāvalakṣaṇasāmarthyāpekṣitatvaniyamānurodhena tyāgena parasparānvayasvīkāre 'pi tadabhāve parasparānvayasyāvyutpannatvena vaiśiṣṭyāyogādviśiṣṭavidhānānupapattervākyabhedāpattimājyādi- vākyeṣvapi darśayati --- evamiti //
avākyabhedamāśaṅkya nirākaroti --- naceti //
ghṛtādīnāmiti //
ayamarthaḥ --- śabdaikasādhyaguṇiniṣṭhaguṇābhidhānarūpastutiṃ prati na ghṛtādīnāṃ karaṇatvaṃ saṃbhavati /
ata eva "somena yajete"ti vanmatvarthalakṣaṇayāpi nājyānāṃ stotrasaṃbandhaḥ /
nacājyānāmapi sannidhisthāpanamātreṇa smārakatvādratha ghoṣādivatkaraṇtvopapattiḥ; ājñādānākhyopākaraṇe netrakarādivyāpārasyāpi loke karaṇatvadarśanāt rathaghoṣasya karaṇatvasaṃbhave 'pi stutāvanyatrākḷptasya karaṇasya kalpane 'dṛṣṭārthatvāpatteḥ /
nacājyapadena lakṣitaghṛtasaṃbandhimantrāṇāṃ tatkaraṇatvopapattiḥ; mantreṣu sthāpanākhyaghṛtasaṃbandhasya pramāṇāntareṇāprāpteḥ /
prakāśakatvena ca tatsaṃbandhasya prāptyā teṣāṃ vidhāne prākaraṇikamantrabādhāpatteriti /
ghṛtasaṃbandhimantrāṇāṃ karaṇatve dūṣaṇāntaramapyāha
---pañcadaśānīti //
yājñikānāṃ pracuraprayogāt stotrīyaṛggatasaṅkhyāvācitvenaivāvagatasya stomaśabdasya stotrasādhanamātravṛttisaṅkhyāparatvakalpanepramāṇābhāva ityarthaḥ //
(stotrabhāvanānuvādenasaṅkhyādravyaviśiṣṭabhāvanāvidhānaśaṅkātatparihārapūrvakājyavākyasiddhāntopasaṃhāraḥ) yadyapi stotrabhāvanānuvāde 'pi prayājādibhāvanāntarasyeveha saṅkhyādravyaviśiṣṭabhāvanāntaravidhāne 'pi śakyate vākyabhedaḥ parihartum, paścācca dravyasaṅkhyayoraruṇaikahāyanyoriva parasparāpekṣayā paricchedyaparicchedakabhāvakalpanānna doṣaḥ, tathāpi bhāvanāyā avacchedakadhātvarthaṃ vinā vidhātumaśakteḥ sattāyāśca prayojyaniṣṭhatvena prayojakavyāpārarūpabhāvanāvacchedakatvāsaṃbhavāt pṛthakkaraṇasya saṅkhyāsaṃpādakatvenājyaviṣayakavyāpāratvāyogāt sthāpanasya prakaraṇāvagatāṅgabhāvottarakalpyasya vyāpāraviśeṣagrāhikathaṃbhāvākāṅkṣālakṣaṇaprakaraṇena grahaṇasya nirvyāpāre 'saṃbhavenāṅgatvasyai- vānavagateranyonyāśrayagrastatvādayuktamavacchedakatvakalpanamiti vākyabhedāpatteḥ sarvathāparihāraṃ matvā siddhāntamupasaṃharati --- ata iti //
(śakyasaṃbandhābhāvādājyapade śakteḥ anyatra pavamānādipade tatsaṃbhavāllakṣaṇāyāśca bhāṣyavārtikāvirodhanirūpaṇapūrvakopapādanam) yataḥ pañcadaśādivākye na viśiṣṭavidhisaṃbhavo 'ta ājyādyanuvādena vyaktaṃ saṅkhyāvidhiḥ /
sa ca ājyānāṃ prāptau saṃbhavati /
sā ca prāptirutpattivākye ājyapadasya vākyabhedabhiyā rūḍhiparityāgena nāmadheyatve upapadyate /
ato vākyadvaye nāmadheyamājyādipadamityarthaḥ /
śaktyaiveti //
ājyādipadeṣu śakyasaṃbandhābhāvena lakṣaṇāyā asaṃbhavāt stotrasāmānādhikaraṇyānupapattyā vākyabhedāpattibhiyā atiriktarūḍhikalpanamapi na doṣa ityarthaḥ /
ata eva yatra bahiṣpavamānaśabde anyeṣāṃ stotrāṇāṃ sadomaṇḍapamadhye audumbarīsaṃnidhāvanuṣṭhāne 'pi bahiṣpavamāne sadaso bahirbhāvasyāstāvarūpadeśavidhānenaiva prāpteḥ pavanakriyāśrayasomaprakāśakamantrakatvasaṃbandhena nirūḍhalakṣaṇāsaṃbhavastatra naivātiriktarūḍhikalpanam /
yadyapi bhāṣyavartikādau "prajāpatirdevebhya ātmānaṃ yajñaṃ kṛtvā prāyacchatte devā anyonyasmā āgrāyaṇātiṣṭhanta tānabravīdājimasminniteti te ājimāyanni" tyupakramakena yadājimīyustadājyānāmājyatvamityupa- saṃhārapareṇa cārthavādena yajñamuddiśya bhogārthaṃ spardhamāneṣu deveṣu satsu yasmādasmin yajñe ājiṃ maryādāmita gacchateti prajāpatinokte te devā etāni stotrāṇi kāṣṭhāṃ maryādāṃ kṛtvā āgatāstasmādetāni ājyarhatvādājyānītyarthakatvena avayavārthaprasiddhiḥ pradarśitā; tathāpi udbhitpadānvākhyānārthavādavadevāsyāpi svārthaparatvābhāvena tādṛśayogasattve pramāṇābhāvāt "gamerḍe" ritivatsādhutvānvākhyānamātrārthā satī rūḍhestyāge ākasmikatvanirāsāyaiva seti draṣṭavyam //
(ājyairiti bahuvacanena gamakasahakṛtena caturṇāṃ grahaṇanirūpaṇam) utpattivākye ca bahuvacanaśravaṇātsaṅkhyayā karmabhedamaṅgīkṛtyāha --- ājyotpattīti //
kapiñjalādhikaraṇanyāyena trayāṇāṃ vidhānāpattiṃ taduttarottarādhikaraṇanyāyena pariharati
--- gamaketi //
yathaivottarā dohayatītyatra bahuvacanasya tritve paryavasāne prāpte
"nāsyaitāṃ rātriṃ kumārā api labhante" ityarthavādarūpagamakabalāttritvādhikasaṅkhyāparatvaṃ vakṣyate, evamihāpi "agna ā yāhi vītaye" "ā no mitrāvaruṇā" "āyāhi suṣumā hi tam" "indrāgnī āgataṃ sutaṃ" ityuttaragranthe bahiṣpavamānasāmatrayādūrdhvaṃ gāyatrasāmnā gīyamānānāṃ caturṇāṃ tṛcānāmāmnānarūpagamakasattvāt tritvādhikacatussaṅkhyāparatvādbahu- vacanasya catuṣṭvaparatvāvagamātteṣu caturṣu pañcadaśatvasaṅkhyāvidhirityarthaḥ /
evañca ājyapadamutpattivākyagataṃ caturṇāṃ stotrāṇāṃ nāmadheyam /

"pañcadaśānyājyāni" "pañcadaśaṃ hoturājyaṃ saptadaśaṃ maitrāvaruṇasyaikaviṃśaṃ brāhmaṇācchaṃsinaḥ pañcadaśamacchāvākasye"ti prakṛtau vikṛtau caturṣvapi prayogācca //
(caturṇāṃ stotrāṇāṃ pañcadaśatvasaṃpādanaprakāraḥ) atra "pañcabhyo hiṅkaroti sa tisṛbhiḥ sa ekayā sa ekayā pañcabhyo hiṅkaroti sa ekayā sa tisṛbhiḥ sa ekayā pañcabhyo hiṅkaroti sa ekayā sa ekayā sa tisṛbhiḥ" iti viṣṭutibrāhmaṇe pañcadaśasaṅkhyāsaṃpādakagānaprakārākhyaviṣṭutyāmnānānneyaṃ saṅkhyā bahiṣpavamāne trivṛtsaṅkhyeva pṛthaktvaniveśinyapitvabhyāsasaṃpādyaiveti draṣṭavyam //
(pavamānanāmadheyatvaṃ tatra trivṛtsaṅkhyāyāḥ pṛthakniveśaśca) evaṃ bahiṣpavamānaśabdasyāpi pūrvoktarītyā stotranāmatvāt taduddeśena vidhīyamānatrivṛtsaṅkhyā tu sāmagānāṃ uttaragranthe "upāsmai gāyatā naraḥ" "davidyutatyārucā" "pavamānasya ketave" iti tṛcatrayāmnānāt pṛthaktvaniveśinyeveti bodhyam //
(pṛṣṭhaśabdanāmadheyatvam tatṣaṭtvaṃ ca tatsaptadaśatvasaṃpādanaprakāraśca) evamājyapadasyeva pṛṣṭhasyāpi guṇatve vākyabhedāpattyotpattivākye rūḍhyā nāmadheyatvāt "pṛṣṭhaiḥ stuvate" ityayamutpattividhiḥ; utpattividhitvena vārtikakṛtā lekhanāt tadvidhividheyāni gamakasahakṛtabahuvacanabalāt ṣaṭ pṛṣṭhānītyāha --- evamiti //
atra "abhi tvā śūra nonumaḥ" "tvāmiddhi havāmahe" "kayā na ścitra ā bhuvat" "taṃ vo dasma mṛtīṣaham" "abhipravaḥ surādhasaṃ" "tarobhirvorvidadvasuḥ" iti ṣaṇṇāṃ tṛcānāmuttarāgranthe āmnānātteṣu ca krameṇa rathantarabṛhadvāmadevyanaudhasaśyaitakāleyānāṃ ṣaṇṇāṃ samākhyānāt ṣaṭsuteṣu pṛṣṭhapadābhidheyeṣu saptadaśānīti guṇavākye saptadaśasaṅkhyāvidhiḥ /
tatrāpi "pañcabhyo hiṅkaroti sa tisṛbhissa ekayā sa ekayā pañcabhyo hiṅkaroti sa ekayā sa tisṛbhiḥ sa ekayā saptabhyo hiṅkaroti sa ekayā sa tisṛbhi"riti viṣṭutyāmnānāt abhyāsasaṃpādyatvamevetyarthaḥ //
(pṛṣṭhapadasya stotraviśeṣeṣu rūḍhāvapyarthavādāvirodhaḥ) yadyapi atrāpi "āpo vai ṛtviyamārcchan tāsāṃ vāyuḥ pṛṣṭhe vyavartata tato vāmaṃ vasu sanyabhavattanmitrāvaruṇau paryapaśyatā"mityādinā pṛṣṭhaśabdānvākhyānārthor'thavādaḥ samasti; tathāpyagre ārtavayuktānāmapāṃ pṛṣṭhe vāyorviparivartanātmakamaithunābhidhānapūrvakaṃ vāmadevyotpattiṃ tatpadanirvacanaṃ coktvā tatpṛṣṭheṣu nyadadhurityanena vāmadevyasya pṛṣṭhastotreṣu niveśamabhidhāyaitasyā yoneḥ pṛṣṭhāni ityādinā pṛṣṭhastotrasādhanānāṃ rathantarabṛhadvairūpavairājaśākvararaivatākhyānāṃ ṣaṇṇāṃ sāmnāmutpattiṃ vāmadevyāduktvāpi "tā vai vāmadevyaṃ putrāḥ pṛṣṭhānī"tyupasaṃhārāt rathantarādisāmasu pṛṣṭhaśabdānvākhyānārthatve 'pi stotranāmatvānvākhyānārthatvābhāvāt na rūḍhikalpanāyāṃ virodhaḥ /
ata eva rūḍhisiddhaṃ caturṣu pṛṣṭhatvaṃ siddhavatkṛtyaivārthavāde pṛṣṭheṣu nyadadhurityanena pṛṣṭhapadānuvādaḥ saṃgacchate
/
etena pṛṣṭhākhyarathantarādiṣaṭsāmaprakṛtitvāt vāmadevyādiṣu pṛṣṭhaśabdaprasiddhiriti vārtikoktiḥ prauḍhivādamātrameva /
tatprakṛtitvena kathañcidvāmadevye pṛṣṭhaśabdaprasiddhisaṃbhave 'pyanyatra tatprakṛtitvābhāve "pṛṣṭheṣu nyadadhuri"ti pṛṣṭhapadaprayogasya durupapādatvāt; abvāyumaithunasparśajanyatvasya sākṣādvāmadevya eva saṃbhavena tatraiva pṛṣṭhatvasya mukhyatayāṅgīkartumucitatvena tajjanyatayā rathantarādiṣveva tatpadaprayogasya gauṇatopapatteśca /
ataeva asya dvitīyasthāne niveśamātrābhidhāyitve 'pi na vāmadevye pṛṣṭhaśabdapravṛtti
nimittānvākhyānārthataivāsya spaṣṭaṃ pratīyamānā yuktā /
tena cābvāyumaithunākhyasparśotpannajanyatvasya pravṛttinimittatāpradarśanena spṛśdhātorauṇādike thakpratyaye kṛte "tithapṛṣṭhakuthagūthayūthaprothā" itisūtreṇa sakāralope nipātite vraścādisūtreṇaca śakārasya ṣakārādeśe kṛte ṣṭutvāt pṛṣṭhaśabdasya vyutpattiruktā bhavati /
yadyapica pṛṣṭhaśabdasthāne śaktikalpanābhiyā rathantarādiṣu pṛṣṭhastotrasādhanatvasaṃbandhena lakṣaṇaiva;
tathāpi anvākhyānavaśāt nirūḍhalakṣaṇāsvīkāreṇa na vaiyarthyamanvākhyānasya /
tatphalaṃ ca "pṛṣṭhairupatiṣṭhate" ityatra "upānmantrakaraṇe"iti sūtravihitātmanepadāvagatamantrakaraṇatvānurodhenābhidhānārthatvāvagatiḥ /
abhidhānaṃ ca prati mukhyapṛṣṭhastotrakaraṇatvānupapattyā lakṣaṇayā ṛcāṃ karaṇatvāvagatāvapi agītānāṃ karaṇatvavyāvṛttyā rathantarādisāmavidhireva /
ataeva rathantarādisāmamātravidhāne 'pi sāmnāmakṣarābhivyaktidvāraiva guṇābhidhāne 'pi karaṇatvādyogyatayaiva tadādhārargdvārakatvasya prāptirapi na viruddhā; stotrīyasāmna eva tṛcānukaraṇatvānurodhena
"yadyonyā" miti vacanenottarāsu tadvidhāne 'pi iha stotrīyatvābhāvāt nottarāṇāṃ prāptiḥ /
ataḥ "saptadaśāni pṛṣṭhāni" "pṛṣṭhaiḥ stuvate" "ekaviṃśaṃ hotuḥ" "pṛṣṭhaṃ triṇavaṃ maijñāvaruṇasya" "saptadaśaṃ brāhmaṇācchaṃsinaḥ" "pañcadaśamacchāvākasye"tyādiprayogasyājyavadeva prakṛtau darśanāt pṛṣṭhaśabdasya mādhyandinapavamānānantarabhāviṣu ṣaṭsu stotreṣu vṛthaiva nāmadheyatvamiti siddham /
yastu "bṛhatpṛṣṭhaṃ bhavati" "kaṇva rathantaraṃ pṛṣṭhaṃ" ityādau hotuḥ pṛṣṭhe viśiṣya pṛṣṭhaśabdaprayogo na vāmadevyādiṣu sa dhane dravyaśabdaprayogavat arjune pārthaśabdaprayogavacca nirūḍhavaśādeva jñeya iti na bādhakam //
(pṛṣṭhaiḥ stuvate ityatra niyamena caturṇāmeva grahaṇopapādanam) nanu ṣaṭpṛṣṭhāni cet kathaṃ caturṇāmevānuṣṭhānam iti? ata āha --- anuṣṭheyānīti //
bṛhadrathantarayoriti
//
bṛhadrathantarasāmapṛṣṭhayor "bṛhadvā rathantaraṃ vā pṛṣṭhaṃ bhavatī" tivacanena vikalpavidhāne sati bṛhatpakṣe śyaitaṃ pṛṣṭhaṃ rathantarapṛṣṭhapakṣe naidhasaṃ pṛṣṭhamityantimapṛṣṭhadvayasya vyavasthayā vikalpavidhānānniyatānyanuṣṭheyāni catvārītyarthaḥ /
yathācātra bṛhadrathantarayoḥ bhedādapūrvabhede satyapi rathantarabṛhaddharmāṇāṃ nāvamikasāṃkaryapūrvapakṣotthānaṃ tathopapādayiṣyate tatraiva pūjyapādaiḥ //
(dūṣaṇāntarāṇi tannirāsaprakāraśca) nanu --- prakṛtau pṛṣṭhabahutve kaṇvarathantarādeḥ sarvapṛṣṭheṣu kautsādivanniveśāpattiḥ /
tathā "viśvajitsarvapṛṣṭha" ityatra prakṛtiprāptapṛṣṭhabahutvenaiva sarvapṛṣṭhapadānuvādopapattiḥ /
ṣāḍahikānāṃ rathantarādipṛṣṭhānāṃ prāpteḥ saptame vakṣyamāṇāyā asidhyāpattiścetyata āha
--- yathācātreti //
"kaṇvarathantaraṃ pṛṣṭhaṃ bhavatī"tyādivaikṛtavidhau "rathantaraṃ pṛṣṭhaṃ bhavati bṛhat pṛṣṭhaṃ bhavatī"ti prakṛtarathantarabṛhatsāmapadagatapṛṣṭhapadasāmānādhi karaṇyatulyanirdeśenoktavairūpasāmetyādivacanavihitānāṃ vairūpādisāmnāṃ dāśamikanyāyena mahendrastotraviṣayatvasyevehāpi tadviṣayatvopapatterna sarvapṛṣṭheṣu niveśāpattiḥ /
ataeva --- nirūḍhivaśāt prakṛtau kṛtasya pṛṣṭhapadaprayogasyedameva phalam /
evañca kautsādeḥ tādṛśatulyanirdeśābhāvāt na tatraiva niveśaḥ /
apitu sarvatraiveti nānupapattaḥ /
sirvapṛṣṭhapadenatu prākṛtagrahaṇe anuvādāpattyā vaiyarthyāpattervidheyaparatālābhāya ṣāḍahikānāṃ grahaṇamiti
"ṣaḍahādvā tatra codane"ti sūtravyākhyāne bhāṣyakāreṇa sarvapṛṣṭhapadasya vidhāyakatvalābhapuraskāreṇaiva darśitam //
(pārthasārathimatataddūṣaṇāni) ataeva --- prakṛtau pṛṣṭhabahutvaṃ nāstīti tatratyavyavahārasya codakāprāptaṃ pṛṣṭhabahutvaṃ nāstītyarthatayopapatterna kaścidvirodha iti /
evaṃsthite etaddoṣabhiyā pārthasārathinā nemapikavārtikasvārasyena "bṛhatpṛṣṭhaṃ bhavati rathantaraṃ pṛṣṭhaṃ bhavati" iti vākyadvaye mukhyamapi bṛhadrathantarapadaṃ svārthasādhanalakṣaṇārthamaṅgīkṛtya tadviśiṣṭastotradvayasyaiva māhendrasaṃjñakasya vidhānāt tatraiva pṛṣṭhaśabdo mukhyaḥ, "pṛṣṭhaiḥ stuvate" ityasya kaṇvamāhendrādīnāṃ caturṇāṃ stotrāṇāṃ gauṇyā vṛttyā pṛṣṭhapadena samudāyānuvādaḥ /
tatprayojanaṃ "saptadaśāni pṛṣṭhānī" tyatra pṛṣṭhapadena sarveṣāṃ grahaṇāt caturṣu tatsaṅkhyāniveśaḥ /
utpattivākye stotrasāmānādhikaraṇyābhāve 'pi pṛṣṭhapadasya stotranāmatāsiddhiśca /
anyathā utpattivākye sāmasamabhivyāhṛtasyāpi pṛṣṭhapadasya guṇābhidhānārthatvasandehāpatterityuktaṃ, tadayuktam; pṛṣṭhaśabdasya sarvatra śakttyā prayujyamānasyānyatra gauṇatvakalpane pramāṇābhāvāt /
naca sāptamikavārtikādyuktagauṇatvakalpanena virodhaḥ; tavāpi "pṛṣṭhaiḥ stuvate" iti vākyasyotpattividhitvapradarśanaparatatratyavārtikavirodhasya tulyatvāt /
ato 'nyataravārtikokteḥ prauḍhavādamātratve 'vaśyakalpye yatraiva gauṇatādidoṣaprasaṅga āpatati tasyaiva tatkalpanaṃ yuktam /
"bṛhatpṛṣṭhaṃ bhavati rathantaraṃ pṛṣṭhaṃ bhavatī"ti vākyayoḥ mukhye jaghanyatāyā matvarthalakṣaṇāviśiṣṭavidhigauravāpādikāyā aṅgīkāre prayojanābhāvācca /
ato nedaṃ vākyaṃ pṛṣṭhadvayotpattiparam, apitu māhendrastotrāvāntaraprakaraṇānmāhendrākhyapṛṣṭhadvayānuvādena sāmadvayavidhiparam /
ataeva jaghanye pṛṣṭhapada eva svārthasādhanalakṣaṇayātra sāmānādhikaraṇyaṃ jñeyam /
tayoreva māhendrasaṃjñakapṛṣṭhayoḥ bṛhadrathantaraṃ vā pṛṣṭhaṃ bhavatīti vacanādvikalpa ityeva yuktam //
(nyāyasudhākāramatakhaṇḍanam). etena --- "pṛṣṭhaiḥ stuvata" ityekasyaiva māhendrākhyapṛṣṭhastotrasya vidhāyakaṃ bṛhatpṛṣṭhaṃ bhavatīti vākyadvayaṃ pūrvavadevaikasmin stotre sāmadvayavidhāyakam /
tayośca satyapyekapṛṣṭhārthatve tattadṛkprakāśyāvāntarakāryabhedādvikalpāpattau "bṛhadvā rathantaraṃ vā pṛṣṭhaṃ bhavatī"ti vacanādeva vikalpaḥ /
evañca sāmavidhivākya eva pṛṣṭhaśabdasya māhendrastotraparatvāt utpattivākyagatabahuvacanāntaḥ pṛṣṭhaśabdaḥ liṅgasamavāyāt "puroḍāśānalaṅkurvi" tyādau puroḍāśaśabda iva pṛṣṭhasamudāye gauṇaḥ /
bahuvacanasya ca pracayaśiṣṭasaṅkhyānuvādat
vādavidheyatvena saṅkhyāyāḥ samidho yajatītivanna bhedakatvam /
ataḥ pramāṇāntarasiddhastotratrayasahakṛtaitadvākyavihitamāhendrastotrābhiprāyaṃ pṛṣṭhairiti bahuvacanam /
"saptadaśāni pṛṣṭhānī"tyatrāpi gauṇamukhyasādhāraṇyena pṛṣṭhamātre saṅkhyāvidhiriti nyāyasudhākṛtkalpanamapi --- apāstam; gauṇatve pramāṇābhāvāt /
kiñca sāmavidhivākye pṛṣṭhapadasya māhendrastotramātravācitve sati pṛṣṭhairiti bahuvacanasyaiva pāśādhikaraṇanyāyenaikatvalakṣaṇayāpyupapattau pṛṣṭhapade tatra tatra gauṇatve pramāṇābhāvāttasyaiva saptadaśasaṅkhyāsaṃbandhāpattiḥ //
(pṛṣṭhadvaye eva śaktiriti vidhirasāyanamatakhaṇḍanam) apica sāmavidhivākye māhendrastotre eva pṛṣṭhapadasya śaktiriti nirdhāraṇe pramāṇābhāvaḥ /
tatra kriyāviśeṣasāmānādhikaraṇyabhāvena stotranāmatvasyaivāsiddhau māhendravācitvasya sutarāmanavagateḥ /
mama tu "pṛṣṭhaiḥ stuvate" iti stotrasāmānādhikaraṇyena sarvastotranāmatve 'vāntaraprakaraṇānmāhendraviśeṣapratītimātre na doṣaḥ /
apica stotratrayasya prāpakapramāṇābhāve tatpracayaviśiṣṭasaṅkhyānuvādāyogāt saṅkhyāvidheyatvāvaśyakatvāt pṛṣṭhabhedo durnivāraḥ /
ato 'nyākṣiptaśaktikatvāt "pṛṣṭhaiḥ stuvate" ityevotpattivākyaṃ, tena vidheyāni ṣaṭ stotrāṇi pṛṣṭhanāmadheyāni natu vidhirasāyanoktarītyā pṛṣṭhadvayaṃ, navāpi nyāyasudhoktadiśaikameva pṛṣṭhamiti /
svamataprasaktadūṣaṇanirāsapūrvakamatāntaradūṣaṇāni kaustubhe draṣṭavyānītyarthaḥ //
(vākyabhedāpattyā citrādināmadheyatvopasaṃhāraḥ) ataḥ siddhaṃ guṇavākye vākyabhedāpattyotpattivākye bahiṣpavamānājyapṛṣṭhapadānāṃ nāmadheyatvam /
citrāpadantu phalavākye eva vākyabhedāpattyā prājāpattyayāgānāṃ nāmadheyamiti /
prayojanaṃ pūrvottarapakṣapratipādanena spaṣṭatvānnoktam
//
iti tṛtīyaṃ citrādipadanāmadheyatādhikaraṇam //
<B1>

(4 adhikaraṇam / )


tatprakhyañcānyaśāstram / Jaim_1,4.4 /


tatprakhyaṃ //
iha rūḍhānāṃ yaugikānāṃ ca saṃbhavatprāptikānām
"agnihotraṃ juhoti" "āghāramāghārayati" "samidho yajati" ityādau agnihotrādipadānāṃ guṇavidhitvaṃ karmanāmatvaṃ veti cintāyāṃ prasiddherguṇavidhitvameva yuktam /
nacātra vākyabhedaḥ; vidheyānekatvā
bhāvāt /
ato 'gnihotrapade agnaye hotramasminniti vyutpattyā upasarjanārtho 'gnirdevatā home vidhīyate /
na ca "yadagnaye ca prajāpataye ca sāyaṃ juhoti" ityanena tasyāḥ prāptatvādavidhānam; tatrānekaguṇopādānena viśiṣṭakarmāntaravidherāvaśyakatayā etadvākyavihite karmaṇi tatprāpterabhāvāt /
ato yatra darvīhomādāvāgneyo mantraḥ paṭhitaḥ, tādṛśadarvīhomānuvādena devatāmātramanena vidhīyate; vacanena tatprāptisaṃbhave māntravarṇikavidherakalpanīyatvāt //
viśiṣṭakarmāntaraṃ vā //

āghāravākye 'pi dvitīyāntāghārapadena kṣaraṇasamarthamājyādidravadravyamabhidhīyate /
dhātunā ca kṣaraṇākhyaḥ saṃskārastaduddeśena vidhīyate /
aviniyuktasya ca saṃskārāyogāt prakaraṇakalpitavākyenopāṃśuyājāṅgatayā dravadravyaṃ vidhīyate /
"caturgṛhītaṃ vā etadabhūt tasyāghāramāghārye"tyanena vā prayājāṅgabhūtacaturgṛhītarūpaviśeṣasamarpaṇam /
sarvathā'ghārapadaṃ dravyaparaṃ, na nāmadheyamiti prāpte --- mantravarṇakalpyavidhinaiva devatāprāptisambhave asya pūrvapravṛttyā vidhikalpakatve vaiphalyāpatteḥ abhyudayaśiraskatvasya ca sambhavati prathamavidhyāpādakadhātvarthavidhāvanyāyyatvānna tāvaddarvīhomānuvādena devatāvidhiḥ /
nāpi viśiṣṭakarmāntaravidhiḥ; "agnirjyotirjyotiragniḥ svāheti sāyaṃ juhoti sūryo jyotirjyotiḥ sūryaḥ svāheti prātarjuhotī"ti vacanaviniyuktamantravarṇenaiva devatāprāpteḥ, "yadagnaye ca prajāpataye ca sāyaṃ juhoti yat sūryāya ca prajāpataye ca prāta"rityatra tu lāghavāt sāyaṃprātaḥkālīnadevatāsamuccayaviśiṣṭaprajāpatimātra- vidhānam /
ataeva yathaiva kevaladevatyamantraliṅgavaśena kevalayordevatātvaṃ, tathā "agnirjyotiragniḥ svāheti prātari"ti miśraliṅgakamantravarṇānmiśrayorapi tat /
ataśca "yadagnaye ce"ti vākyasthāgnisūryapadaṃ sāyaṃprātaḥkālīnadevatālakṣakam /
sāyaṃprātaḥpadaṃ ca tātparyagrāhakam /
caśabdopasthitasamuccayasya ca prajāpatāvanvayasya nipātopasargārthatvena vyutpannatvānna vidheyānekatā /
ataścāgnerdevatātvādinā agnihotrahome prāptatvādagnihotrapadaṃ agnerhema ityevaṃ vyutpattyā nāmadheyam /
evamāghāre 'pi upāṃśuyāje "sarvasmai vā etadyajñāya gṛhyate yaddhruvāyāmājya"mityanenaiva dravyasya prāptatvāt prayājā'jyoddeśena saṃskāravidhāne 'pi dvitīyavidhiprakārāpatterlāghavād bhāvavyutpannamāghārapadaṃ nāmadheyam /
vidheyaśca dhātulakṣyo homa eva /
"indra ūrdhvo adhvara ityāghāramāghārayatī"
ti mātravarṇikendradevatāyāścaturgṛhītaṃ vetyanena ca dravyasya lābhāt /
evaṃ samidādiṣvapi vakṣyate /
sarvatra dvitīyā karaṇatvalakṣaṇārtheti na virodhaḥ // 4 // 20 // iti caturthaṃ tatprakhyādhikaraṇam /
<B2> (saṃgatinirūpaṇapūrvakaviṣayavivecanam) guṇavidhinirāsahetoḥ matvarthalakṣaṇāvākyabhedāpattirūpasya pūrvādhikaraṇadvayapratipāditasyātrābhāvāt pūrvapakṣotthānena pratyudāharaṇarūpāṃ anantarasaṃgatiṃ spaṣṭatvādanuktvā vicāraviṣayībhūtānāṃ śabdaviśeṣāṇāmudāharaṇatvaṃ darśayati --- iheti //
(yaugikānāṃ tatprakhyodāhāraṇatvaparavārtikopapattinirūpaṇapūrvakāmāvāsyādipadaviṣayatvanirūpaṇam) atra ca yaugikānāmeva matvarthalakṣaṇāparihāreṇātra cintā, uttarādhikaraṇe tu sāṃvijñāyikānām; vākyabhedāsaṃbhavādi"ti vārtikagranthādiha yaugikānāmevodāharaṇatvabhramaṃ vyāvartayituṃ rūḍhānāmityuktam /
ata eva vidvadvākyādigatapaurṇamāsyamāvāsyāsamidādiśabdānāmapyudāharaṇatvaṃ sūcitam /
na hi teṣāṃ matvarthalakṣaṇāparihāravākyabhedā- saṃbhavatadvyapadeśairnāmadheyatāsiddhirasti /
ata ihaiva tatprakhyanyāyena nāmatāprasādhanaṃ kartavyamityudāharaṇatvam /
vārtikagranthastu yathākathañcinmatvarthalakṣaṇāparihāramātratātparyakodbh innyāyavaiṣamyapradarśanamātrārthopayogitayā neyaḥ
//
(udbhiccitrātadvyapadeśanyāyaistatprakhyanyāyāgatārthatāni rūpaṇam) saṃbhavatprāptikānāmityanena rūḍheṣu citrādhikaraṇatadvyapadeśādhikaraṇaviṣayatvaṃ sūcayatā nyāyāntarapratipādanena yaugikeṣu codbhidadhikaraṇanyāyāviṣayatvenāpi pṛthagadhikaraṇārambhasya vaiyarthyaṃ parihṛtam /
tataścādhikaraṇatrayeṇāsaṃbhavannāmadheyatvānāṃ yaugikānāṃ rūḍhānāṃ vā śabdānāṃnāmadheyatvaṃ tatprakhyaśāstrarūpanyāyāntareṇa guṇavidhitvanirāsapūrvakamiha sādhyata iti yuktaḥ pṛthagārambha iti bhāvaḥ //
(tatprakhyanyāyatṛtīyatvānupapattiśaṅkātatparihārau) nacaivaṃ pratyudāharaṇatvāviśeṣāt tadvyapadeśādhikaraṇasya citrādhikaraṇānantaramārambhāpattiḥ; tatprakhyādhikaraṇapratyudāharaṇatvenāpi tasyānantarasaṃgatyupapatteḥ /
na hi yatra yasya saṃgatiḥ, tasya tatrābhidhānamiti niyamo 'sti /
apitu yadyatrābhidhīyate, tatra tasya kācitsaṃgatirvācyeti /
tena tatprakhyādhikaraṇasyābhidhīyamānasya saṅgatisadbhāvānna doṣaḥ /

ataeva --- yaugikatvasāmānyādasyodbhidadhikaraṇānantaramevārambhaprasaṃga iti ca --- nirastam; rūḍhānāmapyatrodāharaṇatvena tatsāmānyāccitrādhikaraṇānantaramārambhasyāpi vaktuṃ śakyatvāt /
ata
ḥ pūrvādhikaraṇadvayena yaugike rūḍhe ca cintite tadaivobhayavidhamupasthitamanyato 'saṃbhavannāmadheyatākamiha prathamaṃ vicāryata iti na kāpyanupapattiḥ /
prasiddheriti //
(agnihotrapadasya guṇe karmaṇi ca tulyavadvṛttyabhāvena guṇavidhitvavyavasthāpanam) pravṛttiviśeṣakaratvasyāpyupalakṣaṇametat /
naceha yaugikeṣūdbhinnyāyena nāmatvāśaṅkā; vakṣyamāṇarītyā karmaṇyagnidevatākatvarūpāvayavayogasyāprasiddhatvena guṇe karmaṇi ca tulyavadvṛttikatvayogābhāvena tadvaiṣamyāt bahuvrīhisamāsāntāgnihotrapadāntargatāgnipadasya svarūpeṇaiva vidheyaguṇasamarpakatayā guṇe 'pi yogābhāvaḥ /
ataḥ somādipadavadeva prasiddhyādibhirguṇavidhitvamityarthaḥ
//
(citrādhikaraṇenāgnihotrapadanāmatāśaṅkātatsamādhānam) matvarthalakṣaṇāyā vakṣyamāṇabahuvrīhyantatāśrayaṇena matvarthasya lābhāt karmaṇo 'nuvādyatvena viśiṣṭavidhyabhāvācca yaugikeṣu sunirasyatayā tāmanāśaṅkyānantarādhikaraṇopanyastaguṇavidhitvanirāsahetuṃ vākyabhedāpattimāśaṅkya nirasyati --- naceti //
(agnihotrapade vyadhikaraṇabahuvrīhisamarthanam) atra juhoter "hupāmāśrubhasivasibhyastranni" tyauṇādike tranpratyaye kṛte sārvadhātukārdhadhātukayoriti guṇe kṛte hotraśabdavyutpatteḥ hotraśabdena ca hūyamānadravyasyoktatvādagnirhetramasminniti na tāvadagnihotrapade samānādhikaraṇabahuvrīhisamāsasaṃbhavaḥ /
nāpi "saptamīviśeṣaṇe bahuvrīhā"viti jñāpakabalena kaṇṭhekāla iti vadagnau hotramasminniti lakṣaṇānugatasya vyadhikaraṇabahuvrīherapi saṃbhavaḥ; tasya "yadāhavanīye juhotī" tyanenaivāgnyadhikaraṇatvasya prāpteḥ pūrvapakṣāsādhakatvāt /
nāpyagnerhetramiti ṣaṣṭhītatpuruṣaḥ; juhotisāmānādhikaraṇyānupapatteḥ /
saṃbandhaviśeṣāparijñānācca /
caturthīsamāsasyāpi prakṛtivikārabhāva eveṣṭatvena ihāprāpteḥ /
śauṇḍādigaṇapāṭhābhāvācca na saptamītatpuruṣasyāpi saṃbhavaḥ /
ataḥ samāsāntarāsaṃbhavājjuhotisāmānādhikaraṇyānurodhena bahuvrīhereva vaktavyatve lakṣaṇānanugatamapi taṃ siddhānte bhāṣyavārtikakārābhyāmapyaṅgīkṛtaṃ kathañcicchāndasatayā pūrvapakṣe 'pi svīkṛtya guṇavidhitvamupapādayati --- ata iti //
(agnihotrapade viśiṣṭapare 'pi viśeṣaṇamātrasamarpakatvanirūpaṇam) upasarjanārtha iti //
yathaiva "lohitoṣṇīṣā ṛtvijaḥ pracarantī"tyanyapadārthabhūtartvijāṃ prāptau upasarjanabhūtaṃ lohitoṣṇīṣaṃ vidhīyate, tathaiva hotrasya dravyādeḥ prāptatvena viśeṣaṇībhūtārtho 'gnidevatātvaṃ vidhīyata ityarthaḥ //
(phalavākyādinā karmaprāptyabhāvena viśiṣṭavidhinaiva pūrvapakṣaḥ kartavya iti śaṅkā) nanu evamatrānyataḥ karmaprāptyabhāvānna tadanuvādena guṇavidhisaṃbhavaḥ, ato guṇavidhāviva viśiṣṭavidhāvapi bahuvrīhiṇaiva matvarthalābhāccitrādivākye iva viśiṣṭavidhau matvarthalakṣaṇāyā aprasakteḥ viśiṣṭavidhinaiva guṇavidhitvapūrvapakṣo yuktaḥ /
naca --- phalavākyena karmavidhānam; tathāpi phalasaṃbandhasyāpi tatra karaṇe gauravalakṣaṇavākyabhedāpatteḥ /
ata eva kāladvayopādānādyatsāyaṃ ca prātaśca juhotītyatrāpi na karmavidhānam /
na vā guṇadvayasyāpyādhikyāt "yadagnaye ca prajāpataya" ityatrāpi tadvidhānam /
naca --- etadvākye 'naikaguṇopādānādvākyabhedānāpatteḥ karmavidhānamāvaśyakamiti --- vācyam; etadvākyavihitakarmaṇo 'gneḥ prāptatvenāgnividhānānupapattyā tatprakhyaśāstratāyā eva prāpteḥ nāmatāyā evāpatteḥ //
(sūryavākyavihitakarmānuvādenāgnividhānāsaṃbhavaḥ /
tatra somanāthīyamatakhaṇḍanañca) sūryavākyavihite ca karmaṇyutpattiśiṣṭasūryaprajāpatyavarodhādagnidevatāyā niveśāsaṃbhavācca /
yattu --- somanāthena sūryavākye sūryasamuccitaprajāpatividhānasyaikenaiva caśabdena lābhāt sūryapadottaracakāravaiyarthyāpattyā sūryasyāpyetadvākyavihitāgni- samuccayavidhānādutpattiśiṣṭasūryaprajāpatyavaruddhe 'pi karmaṇyagnerniveśaḥ /
ata eva "yadagnaye ce" ti vākyavihitakarmaṇyagneḥ prāptatvāt parasparasamuccayārthatvamapyāśritamiti --- uktam /
tadyatsamabhivyāhṛtaścaśabdaḥ tatsamabhivyāhṛtasamuccayasyaivetaratra pratipādakatvaṃ caśabdasya vyutpattisiddhamiti sūryasamuccayasya prajāpatau saṃbhave 'pyagnisamuccayasya sūrye 'saṃbhavādayuktam /
āruṇyādivadekavākyopādānena samuccayaprāpterdvitīyacakārasyaivamapi vaiyarthyācca /
agnivākye 'pi sūryasamuccayamādāya cakāropapatteḥ, parasparasamuccayārthatve mānābhāvācca /
"yatsāyaṃ ca prātaśca juhotī"tyasya "yadagnayece"ti vākyavihitakarmaṇi tattatkālasyotpattiśiṣṭatayā sāyaṃprātaḥkālayoḥ samucacyaniveśānupapatternirviṣayatvāpatteśca //
(yatsāyamitivākyavihitakarmānuvādena guṇavidhitvaśaṅkanirāsaḥ) na ca "yatsāyañce"ti vākyavihitakarmānuvādenaivātrāgnirūpaguṇavidhiḥ; tasya "yadagnayece"ti vākyavihitakarmopasthitau prakaraṇāntaranyāyena karmāntaraviṣayakatvānupapatteḥ /
guṇāttatsaṃbhave 'pi vānupādeyaguṇadvayasyāsaṃbhavāt /
samuccayasyaikatra niveśāyogenāgneyavākyaivādṛṣṭadvayāpādakakarmadvayavidhyāpatteratigauravāpattereva niyāmakatvāt /
na ca sāyaṃprātarvākyavihitasāyaṃprātaḥkālaviśiṣṭakarmānuvādena
"yadagnayece"ti vākyābhyāmagnyādidevatāvidhiḥ; anekaguṇopādānena vidhyāvṛttilakṣaṇavākyabhedāpatteḥ //
(sāyaṃviśiṣṭahomavidhyasaṃbhava iti prakāśakāramatakhaṇḍanam) yattu --- atra prakāśakāraiḥ sāyaṃprātaḥkālaviśiṣṭānuvādatāyāmapi vākyabhedāpattirityuktam, tat sāyaṃprātaḥpadayoravyayatvena tadarthasya svasamabhivyāhṛtārthe 'nvayasya vyutpannatvena tadaprasakterupekṣyam //
(guṇaviśiṣṭakarmavidhipakṣaśaṅkāyāḥ sāyaṃyadagnayecetyādivākyānāmagnihotravākyaśeṣatopapādanapūrvakopasaṃhāraḥ tatra prakāśamatakhaṇḍanaṃ ca) ato lāghavādagnihotravākya eva guṇaviśiṣṭakarmavidhiḥ /
tatraiva sāyaṃprātarvākyena sāyaṃprātaḥkālavidhiḥ, avyayārthasya caśabdārthenāpyanvayasya vyutpannatvena agnihotravākyavihitakarmānuvādena sāyaṃprāptaḥkālasamuccayavidhāne 'pi na vākyabhedaḥ /
asyaiva ca guṇavidhitayāpyagnihotrapadenānuvādāt phalanimittavākyābhyāṃ phalanimittasaṃbandhaḥ, "yadagnayece"ti vākyavihitakarmāntarayoretadvākyavihitakarmāṅgatvameva aphalavatvena prakaraṇasattvāt /
yattu prakāśakāraiḥviśiṣṭavidhyaṅgīkāre 'pi tayorviśvajinnyāyena svargārthatvamuktam, tadaṅgatvasyaiva prakaraṇādāpatterayuktam /
ato viśiṣṭavidhitvenaiva pūrvapakṣo yukta ityāśaṅkāmiṣṭāpattyaiva parihariṣyate //

(kevalaguṇavidhitvapakṣaḥ prācīnamatenetitanmatarītyā yadagnayevākyenāgniprāptiśaṅkāvākyabhedāpattyādinā tadaparihārādikaṃ ca) tatra prācāṃ rītyā tatsiddhāntyabhimatavidhitsitaguṇaprāpakarūpatatprakhyaśāstranyāyena nirākaraṇapūrvakaṃ karmaprāpteratra sattvāt kevalaguṇavidhitvaṃ samarthayitumāha ---yadagnayeceti //
anena vākyenāgnihotravākyavihitakarmānuvādena samuccitayorapyagniprajāpatyordvayorapi vidhāne vākyabhedaḥ /
nacātra viśiṣṭaikakārakavidhinā sa parihartuṃ śakyaḥ; vibhaktibhedena kārakabhedāt /
ata eva kārakāṇāṃ kriyayaivānvayāccaśabdārthe samuccaye 'nvayāvyutpatterna kārakadvayasamuccayavidhānenāpi tatparihāraḥ /
etena --- "agnirjyotirjyotiragnissvāhe"ti mantraviniyogānyathānupapattikalpitavidhito 'gneḥ prāptatvāt samuccitaprajāpatividhānānna vākyabheda ityapi --- nirastam; "agnaye" ityasyāpi kārakatvena caśabdārthe anvayāsaṃbhavenāgnisamuccitatadvidhānānupapatteḥ /
nāpyagnaye iti vākye mantravarṇaprāptāgnidevatānuvādakamagnaya iti padamaṅgīkṛtya kevalaprajāpatividhānādavākyabhedaḥ, tathātve brāhmaṇavākyagatacaturthyantapadabodhitadevatātvaviśiṣṭaprajāpatyavaruddhe māntravarṇikadevatākalpanānupapattermantrasyaindrīnyāyena prajāpatimātraprakāśakatvāpattyāgnaya ityanuvādānupapatteḥ /
sūryavākye 'pi sūryapadānuvādāpattyā prajāpatimātravidhāna ekenaiva vākyena home prajāpatiprāptyupapattau vākyadvayavaiyarthyācca /
tattatkālaviśiṣṭahomoddeśena prajāpatividhāne pūrvoktarītyā viśiṣṭoddeśe vākyabhedānāpattāvapi prajāpataye juhotītyetāvatāpi tadvidhisiddheḥ sāyaṃprātaḥpadayorapi vaiyarthyāpatteśca /
ato 'vaśyaṃ "yadagnayece"ti vākyadvaye devatādvayakāladvayaviśiṣṭakarmāntaradvayasyaiva vidheyatvānnaitadvākyavihite karmaṇi tena devatāprāptiriti na tatprakhyaśāstratvam /
etadvihitakarmadvayasyaiva sāyaṃ ca prātaśca juhotītyanena samuccayavidhiḥ /
samuccitāddhomadvayādekameva phalam /
asmin pakṣe karmadvayasya viśvajinnyāyena svargārthatvam /
phalavākyasyāgnihotrapadenānuvādāsaṃbhavādasminneva phalavati karmadvaye dadhyādivākyairdravyavidhiḥ /
phalavākye caitaddhomāśritāgneḥ phalārthatayā vidhānamiti jñeyam //
(tatprakhyaśāstrābhāvādagnihotrapadānāmatvanirūpaṇam) ataeva --- "yadagnayece"ti vākyavihitakarmaṇāgneḥ tatprakhyaśāstrasattvādagnihotrapadamasyaiva nāmadheyamityapi --- apāstam; nāmadheyatvapakṣe tasyāvidheyatvāt karmaṇa eva vidheyatve vaktavye tasyāpi prāptervidhānāyogāt, karmāntaravidhau ca tatra dravyadevatākhyarūpābhāvādvidhānānupapatteḥ /
ataścānyato devatāyāśca prāptāvagnaye hotramityanuvādānupapattyā nāmatvāsaṃbhavādguṇavidhitvamevetyarthaḥ
//
(agnihotravākyasya darvīhomānuvādena guṇavidhitvanirūpaṇam) kasmin karmaṇi tarhi guṇavidhānamityata āha --- ato yatreti //
darvīhoma iti ca juhoticodanācoditānāṃ keṣucidācāraprāptadarvīsaṃbandhādvaiśvadevaśabdavacca sarveṣāṃ liṅgasamavāyena darvyāmnānāttatprakhyanyāyena "yadekayā juhuyāddarvīhomaṃ kuryādi"tyarthavādāvagatakarmasāmānādhikaraṇyasiddhanāmadheyamaṣṭame sādhayiṣyate /
tādṛśadūrasthadarvīhomānuvādenāpi "yadāhavanīyejuhotī" tyanena dūrasthahomānuvādenāpyupādeyāhavanīyavidhivadihāpyupādeyāgnidevatāvidhirityarthaḥ /
teṣvapi yeṣu taddhitena caturthyā vāgniranyā vā devatāvihitā tatrānenāgnividhinānupapattervaiyarthyaparihārāyāgneyo mantraḥ paṭhita ityuktam /
tataśca mantravarṇakalpyāgnidevatāvidheḥ pūrvapravṛttyā devatāvidhiḥ; pratyakṣavidhinā tallābhe māntravarṇikatatkalpanāyuktatvasyā- nyatrāpi darśanāt /
ato 'vihitadevatākadarvīhomānuvādena agnihotrapadenāgnidevatāvidhiriti //
(agnihotravākye nimittaphalādyasaṃbandhāpattyā sūryadevatāsamarpakatvenaca darvīhomasūryavākyavihatakarmaṇoranuddeśyatvanirūpaṇapūrvakasāyaṃhomānuvādaparaprakāśakāramatanirūpaṇam, tatkhaṇḍanañca) yattu --- asmin pakṣe phalanimittavākyābhyāṃ darvīhomānāṃ agnihotrapadanirdiṣṭatvenāgnihotrapadānuvādasaṃbhave 'pi dūrasthatayā viparivṛtterna phalanimittasaṃbandhaḥ kriyate /
nāpi
"yatsūryāya ce"ti vākyavihitaprātarhemakarmaṇaḥ; tasyāgnidevatyatvābhāve agnihotrapadenānuvādāyogāt ato "yadagnaye ce"ti vākyavihitasāyaṃhomasyaiva /
ata eva sāyaṃhomasya phalavattvena prakaraṇāt prātarhemasya sāyaṃprātaśca juhotītivākyenāgneyanyāyena vihitakarmadvayasya ca sāyaṃhomāṅgatvam /
sāyaṃprātaśceti vākyadvayavihitakarmaṇoreva agnirja
yotiriti mantravidhānāttatraiva māntravarṇikī devatā, natu "yadagnayece"ti vākyadvayavihitakarmadvaye; tatra liṅgādeva mantraprāptau punarvidhyānarthakyāpatteriti vākyavyavasthāpanaṃ prakāśakāraiḥ kṛtam //
(guṇaphalasaṃbandhavidhitvena upasthitadarvīhomāśrayatvasaṃbhavāt pūrvatanaprakāśakāramatakhaṇḍanam) tadayuktam; asmin pūrvapakṣe kvāpyagnihotrapadasya nāmatvāsiddheḥ guṇavidhitvenāgnihotrapadenānuvādāyogātsāyaṃhomasya "yadagnayece"ti vākyavihitasya phalasaṃbandhānupapatteḥ, agnidevatākatvamātreṇāgnihotrapadasya tatra pravṛttau "yatsāyañce"ti vākyavihitakevalāgnidevatyakarmāntarasyāpi tadāpatteraṅgatvokteraprayojakatvācca /
paramasiddhānte iva sāyaṃprātarvākyavihitakarmadvaye mantravarṇaprāptāgnisūryadevatye 'gnisūryayoḥ prāptyā tatraiva
"yadagnayece"ti vākyadvayavihitakarmadvayasyaiva svargārthasya "yatsāyaṃ ceti vākyena samuccayavidhānam /
phalanimittavākyābhyāṃ dūrasthasyāpi darvīhomasya guṇavidhāvanuvādyatvenopasthitasyāśrayatvopapatteḥ tadāśritasyāgnihotrapadasamarpitāgnidevatārūpaguṇasya phale nimitte ca vidhiḥ,
athavā --- "yadagnaye ce"ti vākyadvayavihitahomadvayasyāpi prakaraṇādāśrayatvāpattestadāśritasyaiva vā guṇasya vidhānam /
naca --- agnidevatye prathame sāyaṃhome agneḥ sattvenāvirodhādāśrayatvasaṃbhave 'pi sūryadevatye home kathamagnerniveśaḥ? iti --- vācyam; kāmyatayā agnidevatyatābādhakatvena niveśopapatterityevaṃ vākyavyavasthā pūrvasūcitaiva yuktā /
naca "yadagnayece"ti vākyadvayavihitakarmaṇorliṅgādeva mantraprāptau mantraviniyogavidhivaiyarthyam;miśraliṅgakaviniyogavidh iparyudastapratiprasavārthatvena sārthakyāt /
ataeva --- miśraliṅgakarmaviniyogāmnānabalāttayorapyetadaṅgatvādgauṇyā vṛttyaivaindrīnyāyena kevalāgnisūryaprakāśakatvameveti sarvaṃ sustham //
(viśiṣṭavidhitvarūpapakṣāntarānusaraṇam /
tatropapattayaśca) evaṃ tāvaddhomānuvādena guṇavidhitvapūrvapakṣasyopapāditasyāpi darvīhomeṣu mantravarṇādagniprāptisaṃbhave tataḥ pūrvapravṛttyāśravaṇe 'pi phalāntarābhāvāt vaiyarthyāpatterayuktatāṃ matvā pūrvaṃ śaṅkitaṃ viśiṣṭakarmāntaravidhimeva pūrvapakṣe pakṣāntareṇa darśayati--- viśiṣṭeti //
asmiṃśca pakṣe sarvavākyavyavasthā āśaṅkāvyājenaiva darśitā prāk /
phalanimittavākyagatamagnihotrapadaṃ bahuvrīhyantapadanirdiṣṭāgnidevatākakarmaparicayārthaṃ sat "darśapūrṇamāsābhyāmiṣṭvā somena yajete"ti vākyagatasomapadavat guṇānuvādakameva, natu nāmadheyam /
asminneva karmāntare dadhyādivākyaiḥ prakaraṇāddravyavidhiḥ, athavā --- ākāṅkṣāviśeṣāt "dvedhā havīṃṣī"tivaddhomapadasaṅkoce pramāṇābhāvādasmin pradhānabhūte karmaṇi "yadagnayece"ti vākyadvayavihite aṅgabhūte karmadvaye 'pi ca kaustubhoktarītyā tadvidhirityarthaḥ //
(karmavyutpattyā'ghārapadasya ājyadravyaparatvopapādanam) kṣaraṇasamarthamiti //
tathāca "ghṛkṣaraṇadīptyo"riti dhātupāṭhe paṭhitaghṛdhātorāṅpūrvakāt svārthaṇijantāt "akartari ca kārake saṃjñāyāmi"ti sūtrādakartarītyanuvartamāne "eraji"tyacpratyaye kṛte "ṇeraniṭī"ti sūtreṇa ṇilope kṛte āghāryate 'sāvāghāraiti karmavyutpattyā kṣaraṇasamarthadravyaparamāghārapadam, na tu bhāvavyutpattyā karmanāmadheyam; tathātve pravṛttinimittabhedābhāvenodbhidādivaiṣamyāttadanupapatteri tyarthaḥ //
(dvitīyayā saṃskārakarmaṇo 'pi ājyasya prakaraṇakalpitavākyenopāṃśuyāgāṅgatvanirūpaṇam, prakaraṇakalpitavākyapadārthanirūpaṇañca) ājyādītyādipadena "caturgṛhītaṃ vā" iti vākyādājyasya prāpteḥ tatprakhyaśāstratāyā nirāsaḥ sūcitaḥ /
etena(?) prāptamājyarūpaṃ yat dravadravyaṃ tatparamityarthaḥ /
nacaivamājyādyabhidhānepi tasya dvitīyayā prādhānyāt vidheyatvābhāvena guṇavidhitvāsaṃbhavaḥ, yadā tu bhūtabhāvyupayogābhāvena saktūnāmiva saṃskāryatvānupapattyā dvitīyāyāstṛtīyārthalakṣakatvena taducyate, tadā na saṃskārakarmatvasaṃbhava ityata āha
--- aviniyuktasyaceti //
kṣaraṇākhyasaṃskārasya dravyagatabhūtabhāvyupayogaṃ vinānupapatteḥ "adhvaryuṃ vṛṇīta" ityādāviva viniyogavidhiḥ kalpyate /
sa ca kṣaraṇasya prakaraṇe āmnānāt prākaraṇikāpūrvasādhanībhūtadravyasaṃskāratvena vidhānasāmarthyāt kalpyamānaḥ prākaraṇikadravyasaṃskāratvena vidhānasāmarthyāt kalpyamānaḥ prākaraṇikadravyāpekṣayāgārthatayaiva kalpayituṃ yukta ityupāṃ
śuyāgāṅgatvameva saṃbhavati /
tataśca siddhāntyabhimatanāmatāvirodhenāghāravākye guṇatayā nirṇītasyāghārapadārthasya kalpitavākyena vidhānena guṇavidhitvaṃ nānupapannam /
prakaraṇakalpitavākyenetyasyāyamarthaḥ /
kṣaraṇasya prakaraṇapāṭhakalpitaviniyogavākyeneti //
(prākaraṇikaviniyoge śāstradīpikāsūcitamattvarthalakṣaṇāprasaṅgatannirāsan irūpaṇam) tena dravyasyetikartavyatātvābhāvāditikartavyatākāṅkṣālakṣaṇaprakaraṇāgrāhyatve 'pi na kṣatiḥ /
tasya ca kṣaramavidhereva saṃskāravidhyānarthakya bhiyā prakaraṇasanāthasyopāṃśuyājoddeśena saṃskāryadravyaviniyogaparyantateti bhāvaḥ /
evañco "pāṃśuyājamantarā yajatī"ti utpattivākyameva prakaraṇasanāthaṃ saṃskṛtāghāradravyaviśiṣṭayāgavidhāyakamāśritya matubyuktavākyasyaiva prakaraṇena kalpanena matvarthalakṣaṇāparihārakleśo 'pi śāstradīpikāsūcito nāpatati; kṣaraṇasaṃskṛtena dravyeṇopāṃśuyājaṃ kuryādityevaṃ vaiyadhikaraṇyenaiva vākyasya kalpanāt //
(saktuvākyasyāghāravākyavaiṣamyanirūpaṇam) nacaivaṃ saktuṣvapi viniyogakalpanāpattiḥ; saktūnāṃ homena bhasmībhāvena bhāvyupayogitvāsaṃbhavādviniyogānāśrayaṇe 'pi iha kṣaraṇarūpasyāsādhāraṇasya loke pānīyajalādiviṣayasaṃskārakatvadarśanāttasyaiva kḷptasya pratyabhijñāyamānatvādabhiṣavayuktapūtīkānāmivāvaśiṣṭasya bhāvyupayogitvasaṃbhavena dvitīyābalādviniyogakalpanopapattervaiṣamyāt /
ata eva upāṃśuyājasyānenaiva dravyeṇa nairākāṅkṣyāddhrauvājyamanyatraivāvatiṣṭhate /
athavā --- anenājyapayaḥprabhṛtidravyamātre vihite "sarvasmā" iti vākyenājyānuvādena dhruvādhikaraṇatvavidhāne 'pi na kṣatiḥ //
(viniyogavidhikalpanayopāṃśuyāgārthatvamiti prācīnamatāsvārasyanirūpaṇapūrvakapakṣāntarānusaraṇam) evaṃ tāvadviniyogavidhikalpanayopāṃśuyājārthatvaṃ prācāṃ rītyoktam /
natvetadyuktam; viniyuktasya saṃskārayogyatā, saṃskāravidhibalācca viniyogakalpanetyanyonyāśrayāpatteḥ, adhvaryvādestu tattatkarmaṇi samākhyākalpitavidhita eva kartṛtvena viniyogadarśanādadhvaryukarmakasya varaṇasaṃskārasya vidhānādvaiṣamyam /
kiñca prākaraṇikapratyakṣavacanena sarvapakṣārthaṃ vihitena dhrauvājyenaivopāṃśuyājenairākāṅkṣyānna tatra viniyogavidhikalpanāvasaraḥ /
yattu --- dhruvādhikaraṇatvamātravidhānamuktaṃ, tadājyamātroddeśena tadvidhāne 'laṅkaraṇārthājye 'pi tadāpatteḥ yajativiśeṣaṇatve viśiṣṭoddeśāpatterayuktam /
ataḥ tatra dhruvādhikaraṇakājyagrahaṇabhāvanāvidhānameva yajñoddeśena yuktam, nopāṃśuyājārthatvaṃ ityaparituṣya pakṣāntaramāha ---caturgṛhītaṃ veti //
(pakṣāntarasya siddhāntāsiddhimātropayogitayopasaṃhāraḥ) ayamarthaḥ --- "āghāramāghārayatī"tyanena kṣaraṇasamarthadravyaikadeśasaṃskāratvena kṣaraṇe vihite kiṃ taddravyamiti viśeṣajijñāsāyāṃ caturgṛhītamiti viśeṣasamarpaṇamātramāgneyaṃ caturdhākarotītivat kriyate /
evañca saṃskāryasya viniyogāpekṣāyāṃ nākḷptopāṃśuyājārthatā kalpyā; apitu "caturjuhvāṃ gṛhṇāti prayājebhyastat" iti vākyata eva prayājārthateti lāghavam /
"indra ūrdhvo adhvaraḥ sa divispṛśa" ityāghāramāghārayatītyanena tu mantramātraṃ kṣaraṇāṅgatayā rathaghoṣādivat smārakatvena vidhīyate iti nadoṣaḥ iti //
(āghāravākye nāmadheyatve vaiyarthyaṃ agnihotravākye dvitīyānupapattiśceti nirūpaṇam) evaṃ cāsmin pakṣe guṇavidhitvāsaṃbhave 'pi siddhāntyabhimatanāmatānirodhenaivāghārapadaṃ guṇaparamātramityetāvatāpi siddhāntāsiddhiṃ sarvathāpadena sūcayannāghāravākye pūrvapakṣamupasaṃharati ---sarvatheti //
karmanāmadheyatve āghāre pṛthaksaṃkalpābhāvenollekhaviśeṣaprayojanāsaṃbhavāt vaiyarthyam /
kathañcidagnihotrapade tatsaṃbhave 'pi ubhayatrotpattivākye karmaṇaḥ karaṇatvāddvitīyānupapattirapi sarvathāpadena sūcitā //
(somanāthamatakhaṇḍanapūrvakaṃ sānnāyyoddeśena saṃskāravidhānamitipakṣāntarasya nirūpaṇam) vastutastu --- sānnāyyayāgīyapayasa evāghārapadenānuvādasaṃbhave taduddeśenaivātra saṃskāravidhānamityapi śakyate pūrvapakṣe vaktum /
yattu --- atra sānnāyyādidravyasyāghārapadena vidhānādāghārapadenānuvādāsaṃbhava iti nyāyasudhāsvārasyena --- somanāthenoktam, tadāghārapadasya pūrvapakṣe rūḍhatvāṅgīkārāyogenāprakṛtājyapayaḥparatveneva sānnāyyapayaḥparatvenāpi anuvādasaṃbhavādupekṣyam /
ataḥ sānnāyyaparatvenāpi guṇaparatvasaṃbhavena nāmatāniṣedhopapatterityapi suvacamiti /
evaṃ vidvadvākyagatayo rūḍhayorapi paurṇamāsyamāvāsyāpadayoḥ guṇaparata
vopapādanaṃ kaustubhe draṣṭavyam //
(agnihotravākye guṇaguṇaviśiṣṭakarmāntarayorvidhānāsaṃbhavanirūpaṇam) agnihotrapade tāvadguṇavidhitvāsaṃbhavapūrvakaṃ nāmadheyatvasiddhāntamāha --- mantravarṇakalpyeti /
vyākhyātapūrvametat /
nāpīti /
atraca nyāyasudhākṛtā so 'nyata eva prāpto "yadagnayece"ti ṭupṭīkāyāmuktatvādihāpi devatāvyavasthāpare vākye vākyāntaraprāptaḥ kālo 'nūdyata ityāghārāgnihotrādhikaraṇe vakṣyamāṇatvādatrabhāṣye "yadagnaye cetya"syaivāgniprāpakatvenopanyastatvāt "yadagnayece" ti brāhmaṇavākyādevāgniprāptiruktā, tannirāsāyāghārāgnihotrādhikaraṇavārtikoktāṃ māntravarṇikīmagniprāptimāha --- agnirjyotiriti //
tadupādānapūrvakanirāsa- prakāraścaivakāreṇa sūcitaḥ kaustubhe draṣṭavyaḥ //
(yadagnayecetyasya devatāsamarpakatvaśaṅkātatparihārādipūrvakamāntravarṇikadevatāprāptinirūpaṇam) nanu --- kathaṃ yadagnayeceti vākyābhyāṃ caturthyā prajāpaterdevatātvasya pratyakṣata eva vidhānena nairākāṅkṣye sati mantravarṇakalpyavidhināgnervidhānaṃ yujyate ? kalpakatve 'pi vā caturthyā balavattvenāgnidevatābādha eva prasajyate ityāśaṅkānirāsāyāha ta0---yadagnayeceti //
yadyapyagnaya iti caturthyupāttakārakasya na cārthe 'nvayasaṃbhavaḥ; tathāpi "agnaya" iti padasya vakṣyamāṇarītyopalakṣakatvenānuvādakatvāttatsamabhivyāhārasya tātparyagrāhakatvakalpanayā arthāttatsamuccayasiddherna caśabdasyārthenānvaya iti sāyaṃprātaḥ kālīnadevatāsamuccayaviśiṣṭetyanena sūcitam //
(prajāpatidevatayāgnibādhaśaṅkāparihārau) etena --- pūrvapravṛttāgnividhimapekṣya vidhīyamānaḥ prajāpatiḥ utpattiśiṣṭaguṇāvaruddhe utpannaśiṣṭa iva nātideśaṃ labhate agneḥ prajāpatiṃ prati śeṣatvāpattiśceti varadarājoktaśaṅkā --- apāstā, anyataḥ prāptahomābhiṣavasamānakartṛkatvavidhinā homābhiṣavayorbhakṣaṇāṅgatvavat ihāpi anyato 'ṅgatvenāvadhṛtāgnisamuccaya- viśiṣṭatadvidhānopapattestadaprasakteḥ /
ata eva parasparasamuccitadevatāvidhānānna parasparabādhakatāpi //
(miśramantraviniyogavaiyarthyaśaṅkāparihārau) miśrayorapi taditi /
nacaivaṃ kevalaliṅgakamantrapāṭhādevopāṃśuyāje viṣṇvādīnāmivāgneḥ sūryasya ca prāptestadviniyogavaiyarthyam, tattatkālīnaprayogaviṣayavyavasthārthatvena sārthakyāt /
evaṃ miśraliṅgamantravidhyorapi ubhayadevatāprakāśakatayā kāladvaye 'vyavasthāprāptau vyavasthārthatvena sārthakyamanusandheyam //
(agneḥ pūrvāhutirityādikramavidhyupapattipūrvakasamuccayavi śiṣṭaprajāpatividhānopapattiḥ) nanu caśabdārthasya prajāpateśca vidhāne vākyabheda ityata āha --- caśabdopasthiteti //
etena --- vākyabhedāpatteryadagnayeceti vākyadvaye viśiṣṭakarmāntaravidhirapi pūrvapakṣyuktaḥ ---nirastaḥ /
karmāntaravidhau tatra liṅgādevobhayadevatāliṅgakaśuddhamantrayoḥ prāptatvena tadviniyojakavidhidvayavaiyarthyāpatteśca /
nacaiva
"magneḥ pūrvāhutiḥ prajāpateruttare"ti kramavidhyanyathānupapattyaiva samuccayasiddheretatsamuccayavidhānaṃ vyartham, na, vaikalpikatve 'pi prayogabhedena pūrvottarabhāvavidhāyakatvopapatteḥ /
ata ekasmin prayoge samuccayavidhānopapatteḥ /
tayośca "yadagnayece" ti pāṭhakramādeva kramasiddheḥ kramavākyamanuvāda eva //
(jyotiṣṭvaguṇaviśiṣṭāgnidevatātvaparaprakāśakāramatakhaṇḍanam) yattu --- atra "tataśca brāhmaṇenāgnisūryayoḥ śuddhayordevatātvavidhānāt jyotiṣṭvaguṇaviśiṣṭavidhiri"ti nyāyasudhāgranthasvārasyabhrameṇa māntravarṇikadevatāvidhipakṣe jyotiṣṭvādiguṇaviśiṣṭayorevāgnisūryayordevatātvamiti prakāśakārairuktam /
ga0tat na; upāṃśuyāje viṣṇurupāṃśu yaṣṭavyaḥ prajāpatirupāṃśu yaṣṭavya iti vākyaśeṣe śuddhānāmeva viṣṇvādīnāṃ saṃkīrtanāt māntravarṇikavidhikalpanāyāmapi guṇaviśiṣṭayordevatātvākalpanavadihāpi "dhūma evāgneḥ divā dadṛśe" "agneḥ pūrvāhutiryadagnayece"tivākyaśeṣe śuddhayoreva saṃkīrtanādguṇaviśiṣṭayordevatātvākalpanayā lāghavācchuddhayoreva tadupapatteḥ //
(agnihotrapadanāmatvopasaṃhāraḥ) ato 'gnihotravākye śāstrāntaraprāptāgnidevatākatvayogenāpi agnihotrapadapravṛtteḥ saṃbhavādasādhāraṇaparatājñāpakābhāve ca dhātvarthavidhānasya saṃbhavatastyāgāyogānna homānuvādena guṇavidhiḥ /
śuddhadhātvarthavidhānasaṃbhave viśiṣṭavidhergurubhūtasyāśrayaṇaṃ na yuktamityabhipretya nāma dheyatvamupasaṃharati --- ataśceti //
(agnihotrapade saptamībahuvrīhicaturthītatpuruṣakhaṇḍanena ṣaṣṭhītatpuruṣavyavasthāpanam) atra bhāṣyakṛtā yasminnagnaye hotraṃ homaḥ tadagnihotramityuktervyadhikaraṇacaturthībahuvrīhirāśritaḥ, nyāyasudhākṛtā agnerhetraṃ yasminniti ṣaṣṭhībahuvrīhiḥ, tatrobhayatrāpi lakṣaṇā, na tu gatiḥ spaṣṭā /
taittirīyairāmnāyamānāntodāttasvarānupapattirapi /
ataḥ svaralakṣaṇānugataḥ ṣaṣṭhītatpuruṣa eva hotraśabdaṃ bhāve vyutpādya āśrayituṃ yukta iti sūcayituṃ viśeṣato 'gnerhetraṃ iti vyutpattipradarśanaṃ kṛtam /
tatra yadyapi kātyāyanamate prakṛtivikṛtibhāvābhāve 'pi aśvaghāsādipade ivehāpi caturthīsamāsa eva yuktaḥ; tathāpi mahābhāṣyakāreṇa tanmattapratyākhyānāvasare 'śvaghāsādipade 'pi ṣaṣṭhītatpuruṣasyaivāśrayaṇāt ihāpi tadāśrayaṇe na ko 'pi doṣaḥ /
naca pūrvapakṣa iva saṃbandhaviśeṣāprasiddhiḥ /
siddhānte anyataḥ prāptāgnidevatākatvānuvādakatvenānyatassiddha- devatātvarūpaviśeṣeṇa ṣaṣṭhyupapatteḥ, pūrvapakṣe tu tasyādhunaiva vidheyatvānna pūrvaṃ saṃbandhaviśeṣeḥ saṃbhavatīti vaiṣamyam /
yadyapi prakāśakāraiḥ caturthītatpuruṣo 'pyuktaḥ; tathāpi tasya "kartṛkaraṇe kṛtā bahulami"ti sūtragatabahulagrahaṇasiddhasyānanyagatitvenāśrayaṇāpekṣayāsyaiva tatpuruṣasya yuktatvaṃ matvā pūrvapade lakṣaṇāpattimapi lakṣaṇasvarānanugatasamāsāpekṣayā jyāyastvenāṅgīkṛtya pūjyapādairayamevādṛtaḥ /
yastu nyāyaprakāśe saptamībahuvrīhirapyāśritaḥ, tasya svarānugatasyāpi dūṣaṇaṃ kaustubhe draṣṭavyam //
(hotrapadasya dravyaparatvanirāsena homaparatvopapādanam) atra ca hotrapadasya dravyaparatve agnisaṃbandhidravyavatvaprakārakabodhajanakatve nāmadheyārthasya dhātvarthāvacchedakatvasaṃbhave 'pi hotrapadasya bhāvaparatve agnihotrākhyahomasya na dhātvarthāvacchedakatvaṃ saṃbhavati; rūpāntarābhāvena svasmin svasyaivāvacchedakatvānupapatteḥ /
na hi saṃbhavati agnisaṃbandhihomena homeneṣṭaṃ kuryāditi /

ataeva --- bhāṣyakāranyāyasudhākārādibhiḥ dravyaparatvamāśritam /
tathācātra hotraśabdasya dravyaparatayā lakṣaṇayā dadhyādidravyasaṃbandhyarthakatvena prakāśakāroktaḥ ṣaṣṭhītatpuruṣapakṣa eva yuktaḥ; tathāpi asmin pakṣe hotrapade lakṣaṇāpatteḥ, agnidevatākahomatvarūparūpāntaraprakārakahomaviśeṣyakapratītijanakatvena dhātvarthāvacchedakatvopapatteḥ bhāvavyutpanna evāśrito hotraśabdaḥ /
tatra ca juhotipadenaiva viśeṣyābhidhānāt viśeṣyaparamapyagnihotrapadaṃ viśeṣyāṃśe 'nuvādakamityadoṣaḥ
//
(sūryahome 'pi prātaḥkālike 'gnihotrapadapravṛttyupapādanam) yadyapi cāhavanīye homo nāparayoritigārhapatyānvāhāryapacanayorhemaniṣedhādāhavanīya evāhutidvayavidhānena prātarheme 'greravidhānānnedamagnidevatākahomatvaṃ pravṛttinimittaṃ saṃbhavati; tathāpi "dve āhavanīye juhoti catastro gārhapatye catastro 'nvāhāryapacane" iti daśāhutipakṣe, "dve āvanīye dve gārhapatye dve anvāhāryapacane" iti ṣaḍāhutipakṣe ca prātarhemepi gārhapatyānvāhāryapacanayoḥ "agnaye gṛhapataye svāhāgnaye saṃveśapataye svāhā" ityādimāntravarṇikāgnidevatyahomasadbhāvādagni- hotraśabdapravṛttirnānupapannā //
(prakārāntareṇāgnihotrapadasya prātarheme pravṛttinirūpaṇapūrvakanāmadheyatvopasaṃhāraḥ) vastutastu --- ekasyaivāgnihotrahomasya "sāyaṃ ca prātaśca juhotī"ti vākyena prayogadvayavidhānāttasya jyotiṣṭomavatkālabhede karmabhedābhāvādvijātīyahomatvāvacchinne 'gnidevatākatvasya sāmānādhikaraṇyena sattvādyuktaiva tatpadapravṛttiriti /
vakṣyate caikadeśapravṛttinimittenāpi tatprakhyanyāyena nāmadheyopapattirvaiśvadevādhikaraṇe /
atiprasaṅganirākaraṇamudbhitpadavadeva jñeyam /
atassiddhaṃ tatprakhyanyāyena agnihotrapadaṃ nāma dheyam, tasyaivāgnihotrasaṃjñakasya karmaṇaḥ phalanimittavākyayorupapādanāttatsaṃbandhaḥ
iti //
(siddhāntānuguṇaṃ sūtrayojanam) atraca sūtre "yasmin guṇopadeśa" iti sūtrādyasminniti, "apivā nāmadheya" miti tatpūrvasūtrācca nāmadheyamityanuṣajya tasya vidhitsitasya guṇasya prakhyaṃ prakhyāpakamanyacchāstraṃ yasmin tadagnihotrādipadaṃ nāmadheyamityarthaḥ //
(caturgṛhītavākyāddravyasya mantravarṇāddevatāyāśca lābhāt āghārapadasya kṣaraṇātmakapravṛttinimittena homanāmadheyatvopapādanam) āghārapade 'pi nāmadheyatvaṃ sādhayati --- evamiti /
caturgṛhītaṃ vetyanena ceti //
asya vākyasyāyamarthaḥ ---
yadetajjauhavaṃ caturgrahaṇasaṃskṛtamabhūttasya tatsaṃbandhyāghārasaṃjñakamāghāraṇaṃ kṛtvā ito 'smāt prācīnaṃ prathamaṃ trīṃstrīn prayājānyajatīti(?) /
atra ca balavatpratyabhijñānenāghāravākyavihitasya prakṛtasyaivāghāraṇākhyakarmaṇaḥ prayājārthajauhavacaturgṛhītaikadeśasaṃbandho 'nanyārthatayā vidhīyate 'nyatsarvaṃ prāptamevānūdyate /
tena nāghāraṇāntaravidhiḥ /
ata eva caturgṛhītasaṃbandhaparatvena anyārthatvādāghārapadasya nāmatvādananyākṣiptaśaktikenāghāramāghārayatītyanenaiva devatoddeśapūrvakadravyatyāgaprakṣeparūpahomasyābhidhānam /
caturgṛhītavākyenājyarūpasya dravyasya māntravarṇikyā devatāyāśca lābhādāghārayatinā lakṣaṇayā tadupapatteḥ /
tatra cāghārapadaṃ homasya prakṣepāṃśena kṣaraṇātmakatvāt kṣaraṇātmakapravṛttinimittena nāmadheyamiti pravṛttinimittabhedāt na tadaikyamādāya vaiyarthyamāśaṅkanīyam //
(kṣaryamāṇadravyakatvamāghārapadapravṛttinimittamiti somanāthamatakhaṇḍanam) yattu --- "caturgṛhītamityanenaiva ājyaprāpteḥ kṣaraṇātmakatvaṃ prāptamiti tannimittanāmadheyasaṃbhavā"diti śāstradīpikāsvārasyamanurudhyājyasya dravadravyatvena svataḥkṣaraṇātmakatvāt kṣaryamāṇadravyakatvaṃ pravṛttinimittamādāyāghārapadaṃ nāmadheyamiti sa0--- somanāthenoktam, tanna; ājyagatakṣaraṇātmakatāyā dhātunaiveha vidheyatvenājyaprāpteḥ kṣaraṇātmakatve hetutvāsaṃbhavāt /
nahīdamagnihotrādipadavadājyādiguṇayoganimittaṃ nāma, apitu dhātvarthagatakṣaraṇātmakatvayogeneti tadeva pravṛttinimittaṃ yuktam //
(pūrvapakṣoktasānnāyyapayaḥparatvadravadravyasāmānyaparatvādinirāsaḥ) ata eva dvitīyavidhiprakārāpattereva na sānnāyyīyapayaḥsaṃskāraparatvamāghārapadasya, nāpi pañcamavidhiprakārāpatterviniyogabhaṅgena dravyaviśiṣṭāghāravidhānamapi /
etenaiva --- caturgṛhītavākyena viśeṣasamarpaṇamityapi ---nirastam /
tasyāghāryetyetāvataivābhīṣṭasiddhau tatrāghāramityasya vaiyarthyāpatteśca /
ato yuktaṃ nāmadheyatvam
//
(āghārayāgasya sannipattyārādupakārakatvayoḥ sviṣṭakṛta iva sopapattikamirūpaṇam) ayaṃ ca yāgaḥ sviṣṭakṛdiva tyāgāṃśenārādupakārako 'pi prakṣepāṃśenādyaprayājatrayasādhanībhūtājyasaṃskārakatvāt sannipatyopakārakopi svīkriyate, sannipatyopakārakatvasaṃbhave ārādupakārakatvakalpanasya tadvadevānnyāyyatvāt /
ataeva --- tasyāghāramiti saṃbandhasāmānyaparāpi ṣaṣṭhyājyasya yajannitivanna guṇatvaparā; anyatra prayājatraye viniyuktasyānyatra viniyogāyogāt, apitu bhāvyupayogitvātprādhānyaparaiva /
ataścāghārottaramapi jauhavanāśe prayājanārthaṃ tadutpādane punarāghārakaraṇaṃ vikṛtiṣu vācanikaprayājaparyudāse uttarāghāranivṛttiḥ //
(saṃskārakarmaṇo 'pyāghāranāmatvaprayojanam) nacaivaṃ saṃskārakarmatve tasya saṃskāryanirūpyatvenaivāvacchedasiddhernāmadheyānarthakyam; satyapyavacchedakāntare nāmāmnānavaśenaitadavacchinnasyaivābhyudayaśiraskatvakalpanayā "aṃśuṃ gṛhṇātī"ti vatsaṃskārakarmaṇyapi nāmārthavatvopapatteriti nyāyasudhākaraḥ //
(abhighāraṇasyārādupakārakatvamātramiti svasiddhāntasya pūrvatanamataprayojanādinirasanapūrvakaṃ sopapattikamupapādanam) vastutastu --- saṃskārakarmatve dravyasaṃbandhāṃśe 'pyapūrvavidhitvāpatterniyamavi dhilāghavānurodhena tasyeti ṣaṣṭhyā guṇatvamātramaṅgīkṛtyārādupakārakatvameva prayājādivadyuktamāśrayitum /
ata eva devatoddeśaprakṣepadravyatyāgasamudāyarūpahomapadāthrasyāvayavabhedakalpanayā bhāvyupayogāṅgīkaraṇamapi na yuktam; sviṣṭakṛdādau tu dṛṣṭārthatvaṃ dvitīyāśrutibalādatastadāśrayaṇaṃ, iha tu saṃskārakarmatve 'pi adṛṣṭakalpanāyā āvaśyakatvāddravyabhedāṅgīkaraṇaṃ niṣpramāṇakam /
atastuṣopavāpavat paraprayuktadravyopajīvitvepi saṃskārakarmatvābhāvāt noktaphalasiddhiḥ /
vikṛtiṣu vācanikaparyudāse paraṃ yatkiñcidājyenāghārakaraṇe 'pi na jauhavājyanāśe; kapālavatparaprayuktatvāt /
paraprayuktatvaṃ ca caturgṛhītavākye etacchabdena prayājatrayasādhanatvānuvādavaiyarthyabhiyāvagatamiti na kiñcidanupapannam /
ataeva --- bhāṣye pradhānakarmatvameva spaṣṭamuktamiti pārthasārathimatānuyāyinaḥ prakāśakārāḥ /
taduktaṃ śāstradīpikāyām --- "dṛṣṭaṃ ca saṃskārāṇāmapi nāmadheyamaṃśuṃ gṛhṇātyantaryāmaṃ gṛhṇātī"ti /
nacāsya saṃskāratvam; "indra ūrdhvo adhvara" ityāghārayatīti māntravarṇikendradevatātvādyāgasiddheriti //
(āghārakarmaṇassaṃskārakarmatvamiti somanāthamatasya śāstradīpikāmataviruddhatvavarṇanam) atra ca yāgasyāśravaṇāt pūrvapakṣyuktaṃ āghārasya saṃskārarūpatvaṃ aṅgīkṛtyapi prathamato nāmadheyavaiyarthyaṃ parihṛtya spaṣṭameva nacāsya granthena tatpradūṣya yāgatvaprasādhanena nāmatānupapattiḥ parihṛteti gamyate /
evaṃ sthite saṃskārakarmatvāṅgīkāreṇaiva prastarapraharaṇavadubhayarūpatātparyeṇaitadgranthavyākhyānaṃ somanāthakṛtaṃ kathamiva yuktamiti na vidmaḥ /
atraca prakṣepāṃśenārādupakārakatve 'pi sānnāyyāṅgabhūtendradevatāsmārakatvena sannipatyopakārakatvamāśaṅkya nirastaṃ kaustubhe tatraiva draṣṭavyam
//
(samidādipadānāmapi nāmatvopapādanam) evaṃ samidādipadamapi abhyāsādhikaraṇavakṣyamāṇarītyā mantravarṇaprāptasamiddevatākatvena pravṛttinimittena nirūḍhalakṣaṇayā nāmadheyamityāha --- evamiti /
ādipadena paurṇamāsyamāvāsyādīnāmapi nāmadheyatvasaṃgrahaḥ //
(agnihotramityādidvitīyātadbahuvacanopapattiḥ) pūrvapakṣyuktāṃ dvitīyānupapattiṃ pariharati ---sarvatreti //
asādhitasya karaṇatvānupapatterarthākṣiptasādhyatvamādāyānuvādinī dvitīyaikārthasamavāyasaṃbandhena karaṇatvalākṣiketyarthaḥ /
"samidho yajatī" tyatra bahuvacanaṃ tu "samidho bahvīriva yajatī"ti vākyaśeṣesamiddevatānāṃ bahutvāvagamāt tadanuvādakamiti na doṣaḥ //
(pūrvottarakalpaprayojanam prakāśakārīyatatkhaṇḍanaṃ ca) prayojanaṃ pūrvottarapakṣopanyāsenaiva spaṣṭatvānnoktam /
yattu prakāśakāraiḥ pūrvapakṣe darvīhomānāmagnidevatākatvaṃ, siddhānte neti prayojanamuktam, tatpūrvapakṣopapādanavelāyāmeva "yatrāgneyo mantraḥ paṭhita" ityanena pūjyapādairnirastaprāyamityupekṣyam //
iti caturthaṃ tatprakhyādhikaraṇam //
<B1> (5 adhikaraṇam / )


tadvyapadeśaṃ ca / Jaim_1,4.5 /


"śyenenābhicaran yajete"tyādau pūrvoktabādhakābhāvāt prasiddheḥ śyenādipadānāṃ guṇavidhitvameva /
prakṛtasomayāgāśrito guṇaḥ phaloddeśena vidhīyate /
viśiṣṭakarmāntaraṃ vā /
nacaivaṃ "yathā vai śyeno nipatyādatte evamayaṃ bhrātṛvyaṃ nipatyādatte"ityarthavāde svasyaiva svopamānupapattiḥ; upakramanirṇītavidhyanurodhenopasaṃhārasthārthavādasyānyathā neyatvāt /
"te tadvilāsā iva tadvilāsā" ityādivadananvayālaṅkārasyābhede anuguṇatvācceti prāpte --- nāyamananvayālaṅkāraḥ; tathātve sarveṣāmarthavādapadānāmupamānāntarābhāvalakṣakatvāpatteḥ, tadvaraṃ bhūyo 'nugrahasya nyāyyatvāt upakramastha evaikasmin pade rūpakavidhayā luptopamāvidhayā vā gauṇīṃ vṛttimaṅgīkṛtya nāmadheyatvaṃ dvitīyavidhiprakārāpādakaṃ yuktamāśrayitum /
arthavādastu rūpakādyapekṣitasādṛśyopapādanārthaḥ sanvinaiva lakṣaṇāṃ pūrṇopamālaṅkāravidhayā vidheyayāgastutyartho na virudhyate /
tatsiddhaṃ caturbhireva prakāraiḥ sarvatra nāmatvamiti // 5 // 21 // iti pañcamaṃ tadvyapadeśādhikaraṇam //
<B2> (saṃgatinirdeśapūrvakaviṣayavākyopanyāsaḥ tatragavābhicaryamāṇa itipāṭhasādhutāvivecanaṃ ca) tatprakhyaśāstratākhyapūrvanyāyātyayena pratyavasthānāt pratyudāharaṇasaṃgatiṃ spaṣṭatvādapradarśyaiva viṣayopanyāsapūrvakaṃ pūrvapakṣamāha --- śyeneneti //
ādipadena "athaiṣa sandaṃśenābhicaran yajeta" athaiṣa gavābhicaryamāṇo yajete"tyādivākyānāṃ saṃgrahaḥ /
"athaiṣa" ityānupūrvī śyenavākye 'pi prathamato draṣṭavyā /
atra bahuṣu bhāṣyādipustakeṣu "gavābhicaran yajete"ti vākyaṃ likhitaṃ dṛśyate, tadanurodhena navīnagrantheṣvapi tathā, tathāpi lekhakapramādādeva tallekhanaṃ draṣṭavyam /
anyathā yathā gāvo gopāyantīti vākyaśeṣānvayānupapatteḥ /
yamuddiśyābhicāraḥ tasya yāgena gopanāsaṃbhavādyāgakarturaprastutagopanokterasaṃbhavāt /
ato 'bhicaryamāṇa ityeva yuktam /
tadāhyanyakṛtābhicārakarmībhūtasya yāgakartṛtvātparakṛtādabhicārādyāgena govadrakṣaṇamasya yajamānasya bhavatītyupapadyate /
ata evādhikaraṇamālāyāṃ śrīvidyāraṇyagurubhistathā somanāthena śāstradīpikāṭippaṇe abhicaryamāṇa ityeva dhṛtaṃ vākyam //
(udbhiccitrātatprakhyanyāyānāṃ śyenavākye 'pravṛttyā pūrvapakṣapravṛttinirūpaṇam) udbhidādyadhikaraṇāviṣayatāṃ darśayati --- pūrvokteti //
na tāvadudbhidadhikaraṇaviṣayatā; tatra guṇe karmaṇi ca tulyavadvṛttikānāmeva guṇaparatve matvarthalakṣaṇāpatternāmatvaṃ sādhitaṃ, na tu dadhisomādipādānāṃ rūḍhānāmapīti tadvadevehāpi guṇavidhitvasaṃbhavāt /
nāpi vākyabhedarahitatvena citrānyāyaviṣayatā /
tatprakhyaśāstrāntarābhāvādeva na pūrvādhikaraṇaviṣayatetyarthaḥ /

ataeva --- dadhisomādipadavadevātyantanirūḍhatvena prasiddheḥ pūrvapakṣasiddhirityāha ---prasiddheriti //
śyenādītyādipadena sandaṃśagopadayoḥ saṃgrahaḥ //
(jyotiṣṭomādiguṇavidhiriti śāstradīpikāyāḥ guṇaphalasaṃbandhaparatvam kevalaguṇavidhitvaparanyāyasudhānirāsaḥ ādipadenāprakṛtaviśvajitsaṃgrahaparasomanāthakhaṇḍanaṃ ca) atra nyāyasudhākṛtā prasidhyādibhiḥ pūrvapakṣa udbhidādīnāmiveti dṛṣṭāntopādānājjyotiṣṭome guṇavidhiriti pūrvapakṣatātparyavarṇanaṃ kṛtaṃ, tatphalapadavaiyarthyāpatteḥ viśiṣṭānuvāde ca vākyabhedāpatterayuktamiti sūcayannindriyakāmādhikaraṇanyāyena tadvidhitvaṃ samarthayati --- prakṛteti /
etena ---
"guṇavidhirjyotiṣṭomādiṣvi"ti śāstradīpikāgatasyādiśabdasya "viśvajitsarvapṛṣṭho 'tirātra" ityatrānekaguṇopādānena viśiṣṭakarmāntaravidherāvaśyakatvāttasya viśvajita ādipadena saṃgraha iti somanāthakṛtaṃ vyākhyānaṃ --- apāstam; prakṛtakarmaṇa āśrayatvasaṃbhave 'prakṛtasya tatkalpane pramāṇābhāvāt, udbhidadhikaraṇetvaprakṛtalaukikakarmaṇi guṇavidhitvasyopakṣiptasya pratibandhottaraṃ dātumaprakṛtavaidikaviśvajidupanyāsaḥ kṛta iti spaṣṭameva śāstradīpikāyāṃ pratīyate /
ata eva tadagre jyotiṣṭomasyaivāśrayatvābhiprāyeṇa pūrvapakṣopasaṃhāraḥ kṛtaḥ /
ata eva prakāśakāraiḥ "śyenasya sāmavaidikatvāttatra ca śākhābhedenānyasyāpi prakṛtatvasaṃbhavādādiśabda" ityādigranthena saṃbhavābhiprāyeṇādiśabdaḥ śāstradīpikāgato vyākhyātaḥ /
ataḥ prakṛtajyotiṣṭomāśritasya śyenapakṣyādiguṇasya phaloddeśena yuktaṃ vidhānam /
kāmyatvāccotpattiśiṣṭasyāpi somasya nityasya bādhanamapi nāyuktamiti bhāvaḥ //
(bhāṣyavārtikādisvārasyena viśiṣṭakarmāntaravidhānamiti pakṣāntarānusāraṇopapādanam) yaditu "nacātra karmaṇi pravṛttinimittaṃ kiñcidasti, vatyarthopādānena karmaṇi pravṛttāvatyantaviprakṛṣṭā gauṇatā syāt, tatra varaṃ matvarthalakṣaṇā /
sādhanaṃ hi pratītamatyantāvinābhāvāt svasādhyāṃ kriyāmakleśenaiva pratipādayati vinaivamatublopene"ti vārtike gauṇyapekṣayā matvarthalakṣaṇāyā jyāyastvābhidhānātphaloddeśena guṇavidhau tadaprasaktervārtikakṛto nāyaṃ pakṣassammataḥ; viprakṛṣṭārthavidhānena /
dhātupārārthyāpatteśca, lakṣaṇā guṇavidhāviti siddhāntabhāṣyavirodhāpatteścetyālocyate, tadodbhidādīnāmiveti pūrvapakṣabhāṣyasya guṇavidhitvamātrasāmye 'pyavirodhāt udbhidadhikaraṇe viśiṣṭavidheḥ pūrvapakṣitatvadyāthāśrutepyavirodhamabhipretya vārtikānuguṇaṃ viśiṣṭakarmāntaravidhānamapi pakṣāntareṇāha
--- viśiṣṭeti //
(jyotiṣṭomoddeśena kevalaguṇavidhau vārtikābhiprāyanirūpaṇaparanyāyasudhāyāḥ prakāśakāraiḥ khaṇḍanam) etena --- "sādhanaṃ hī" ti vārtikagranthasya jyotiṣṭomoddeśena vidhīyamānasya śyenādestatsādhanatvapratīteḥ svasādhyalakṣakatvamuktami"ti nyāyasudhākṛtāṃ tadvyākhyānaṃ --- apāstam; anuvāde matvarthalakṣaṇābhāvasya śataśa upapāditatvena matvarthalakṣaṇājyāyastvapratipādanaparasakalavārtikagranthasyāsāmañjasyāpatteḥ /
ato viśiṣṭakarmāntaravidhāna- pūrvapakṣa eva vārtikatātparyamiti prakāśakārāḥ //
(guṇaphalasaṃbandhapakṣasyeva viśiṣṭavidhipakṣasyāpi vārtikārūḍhatvam) vastutastu --- "vidheyaṃ stūyate vastu bhinnayopamayā sadā /
na hi tenaiva tasyaiva stutistadvaditīṣyate" /
"guṇavidhāne ca śyenadravyaṃ vidhīyata" iti tadeva stotavyam /
naca "tasyaivātmanaivopamānaṃ yukta"miti siddhāntavārtikagranthāt śyenākhyaguṇamātravidhānasyaiva pūrvapakṣo na tu viśiṣṭavidhānasya; siddhānta iva yāgenopamānopameyabhāvopapattestaddūṣaṇānupapatteḥ /
jyotiṣṭomoddeśena guṇavidhipūrvapakṣo nopamānopameyabhāvānupapattyā dūṣito 'pitu gauravaprastutatvādeva /
ata eva matvarthalakṣaṇopanyāsādviśiṣṭavidhipakṣo 'pyastu tatsammata ityabhipretyaiva pūjyapādaissamānakakṣādvayamapi darśitam /
vārtike viśiṣṭavidhipakṣanirāsastu sphuṭatvānnokta iti dhyeyam //
(yathā vai śyena iti vākyaśeṣavirodhaḥ prathamapakṣa iti śaṅkā) nacaivamiti //
ādyapakṣe "yathā vai śyena" ityarthavāde ayamiti prathamāntena vidheyaśyenasyaiva parāmarśādekasmin bhedābhāve tadghaṭitopamānopameyabhāvāsaṃbhavādarthakalpanayā gauṇatvena nāmatvameva yuktamityāśaṅkārthaḥ //
(vākyaśeṣānyathānayanopapattyā tadbirodhaśaṅkāparihāraḥ) anyathā neyatvāditi //
viśiṣṭavidhipakṣe 'yaṃśabdasya śyenadravyakayāgarūpaviśeṣyaparatvamaṅgīkṛtyopamānopameya- bhāvopapattāvapīha "rāmarāvaṇayoryuddhaṃ rāmarāvaṇayorive" tyādāviva kālpanikāvasthādikṛtabhedakalpanayopamānāntarā- bhāvalakṣaṇayā vānyathā neyatvamityarthaḥ /
nanu ayameva doṣa ityāśaṅkānirāsā
yopakrametyuktam /
tathācopakrameṇopasaṃhārānyathānayanaṃ na doṣaḥ /
na hyatra vidhyuddeśaḥ sandigdho yena yena vākyaśeṣeṇa nirṇīyeta /
etadabhāve
"somena yajete"tyādāviva guṇavidhitvasyatvayāpyaṅgīkartavyatvādityarthaḥ //
(ananvayālaṅkāravidhayā vākyaśeṣāvirodhopapādanam) vastutastu --- ayaṃśabdena samānavibhaktikatvādupamānabhūtaśyenasyaiva parāmarśenābheda evopamānāntarābhāvadyotakasyopameyenopamānatvakathanarūpānanvayālaṅkārasyopapatterna doṣa ityāha --- te tadvilāsā iveti //
"na kevalaṃ bhītinitāntakāntirnitambinī saiva nitambinīva /
yāvadvilāsā iva lāsyavāsā" iti caraṇatrayamasya jñeyam //
(ananvayālaṅkārasya dharmabhede 'pravṛttiriti somanāthamatasya bhinnayorapyaikyādhyāsenopapattyā khaṇḍanam) yattvatra somanāthenoktam --- nacātrānanvayālaṅkāraḥ śaṅkārhaḥ; ananvaye hi dharmaikyamāvaśyakaṃ, iha tu matsyādyādānabhrātṛvyādānarūpadharmabhedenānanvayāprasakteḥ, dharmabhede 'pyananvayāṅgīkāre "dharmārthakāmamokṣeṣu samaṃ prapede yathā tathaivāvarajeṣu vṛtti" mityādāvapi ananvayāpattyā dharmabhedanibandhaniyamocchedāpattiḥ /
naca --- evamiha dharmabhedanibandhanopamaivāstu iti
--- vācyam; upamānopameyayorbhinnaśabdanirdeśe ekadharmikatvāpratītyā dharmabhedanibandhanaikadharmikopamāyāḥ prakṛte 'nunmeṣāt --- iti, tanna; bhinnayorapi dharmiṇoḥ sādṛśyenaikyavivakṣayaikadharmatvopapatteḥ /
itarathā siddhānte 'pi sādhāraṇadharmaikyābhāvenopamānopameyabhāvānupapatteḥ /

"dharmārthakāmamokṣe" ṣvityatropamānopameyayorabhedābhāvādevānanvayāprasakteḥ upamānopameyayorbhinnaśabdanirdeśa ekadharmikatvāpratītyetyādikalpanāyāṃ "dharmārthakāmamokṣeṣvi" tyādau dharmabhedanibandhanopamokteranucitatvācca /
ata eva vārtike ananvayālaṅkāro yathā "rāmarāvaṇayoryuddhaṃ" ityādinā śaṅkitaḥ /
ataḥ śyenamātrasyaiva phaloddeśe vidhāne 'nanvayālaṅkāravidhayābhede 'pyupamānopameyabhāvopapatterviśiṣṭavidhipakṣeca sutarāṃ siddhānta iva tadupapatterna rūḍhityāgena nāmatvaṃ yuktam //
naca viśiṣṭavidhau matvarthalakṣaṇaiva doṣaḥ;
tasyāḥ lakṣitalakṣaṇāpekṣayeva gauṇyapekṣayā jyāyastvāt /
gauṇyā hi "abhidhayāvinābhūte pravṛttirlakṣaṇeṣyate /
lakṣyamāṇaguṇairyogādvṛtteriṣṭā tu lakṣaṇā" iti tatsiddhisūtragatavārtikoktarītyā guṇalakṣaṇāyā ādhikyāt gurubhūtatvaṃ spaṣṭam /

apica matvarthalakṣaṇāyāṃ śrautārthasya śyenāderlohitoṣṇīṣādivadvākyārthe 'nvayāparityāgāditaratratu gauṇārthāvagame śrutyarthasyāvivakṣitasya vākyārthe 'nanvayācchrutipīḍeti saiva jyāyasīti bhāvaḥ //
(abhede upamānopameyabhāvānupapattyā kālpanikabhedenāpi tadanupapattyādināca śyenanāmatvasiddhāntopakramaḥ) nāyaṃ guṇaphalasaṃbandhavidhiḥ; tathātver'thavādāvagatopamānānupapatteḥ, yadyapiceyaṃ stutirnātyantasvārthasatyatvamapekṣate; tathāpyālambanāpekṣatvānnopamānasya bhedaṃ vinopapattiḥ /
nacaupacārikabhedakalpanā yuktā; tathātve ekasyā eva vyakteḥ kālabhedenopamānatvakalpanetāvadyayā śyenavyaktyā pūrvaṃ nipatya māṃsādanaṃ kṛtaṃ, tayā vairiṇo vyāpādanaṃ kriyate ityarthāpatternipatyādatta iti bhūtakālalakṣaṇā, yathaivaṃ śabdābhyāṃ samabhivyāhṛtayoḥ śyenapadasarvanāmnoḥ bhinnārthakatvena pratīyamānayorekārthatvakalpanetyanekadoṣāpatteḥ /
evamekasminnapikāle vyaktibhedenopamānakalpanāyāṃ śyenapadasarvanāmnoḥ śyenatvāvacchinnopasthāpakayorgrāhyataditaravyaktilakṣakatvāpattiḥ /
punaśca vidheyatāvacchedakaśyenatvāvacchinnasya stutyabhāva ityanekadoṣāpattiḥ /
vastutastu --- ananvaye naupacārikabhedakalpanayopamānopameyabhāvakalpanam; rasavighātāpatteḥ, kintūpamānābhāvalakṣaṇayānanyānvitatvakhyāpanameva /
ataścātrāpyupamānāntarābhāvapratipādane 'nekeṣu padeṣu lakṣaṇāpattistadapekṣayā ekasminnupakramasthe 'pi śyenapada eva nirūḍhalakṣaṇayā nāmatvāśrayaṇaṃ yuktamityabhipretya siddhāntamāha ---nāyamiti //
nyāyyatvāditi //.
//
(śyenapade rūpakavidhayā gauṇīvṛttinirūpaṇam) jaghanyānāmapi bhūyasāmanugrahaḥ kartavyaḥ, mukhyānugrahastu samasaṃkhyaviṣaya iti dvādaśe vakṣyamāṇatvānnyāyyatvamityarthaḥ /
atra ca bhinnayorāhāryābhedakalpanātmakarūpakavidhayā gauṇīti keṣāñcinmatamanusṛtyāha --- rūpakavidhayeti //
(vede rūpakavidhayā gauṇavṛttyasaṃbhavena luptopamāvidhayā nāmatvavyavasthāpanam) vastutastu --- vede kalpakapuruṣābhāvānna kvāpi rūpakam /
ata eva --- "yadyadhyāsena vaktṛṇāṃ gauṇī vṛttiḥ prakalpate /
vede sā na kathañcitsyādadhyāropayiturvinā" iti vārtike tatsiddhisūtre samāropitatadbhāvo gauṇīti mataṃ --- nirastam /
ata abhedāropāsaṃbhavātsādhāraṇadharmavācipadābhāvādvidhigataśyenapade luptopametyabhipretya pakṣāntaramāha --- luptopameti //
gauṇī vṛttirityanena śaktyantarakalpanāpattirnirastā /
yadyapi gauṇīto matvarthalakṣaṇā jyāyasī; tathāpi vidhau tadāpattiḥ /
mama tvanuvādabhūte nāmadheya iti vaiṣamyānna doṣaḥ //
(śyenanāmatve dvitīyavidhiprakārāśrayaṇaprayuktalāghavopapādanam) dvitīyavidhītyanena viśiṣṭavidhipakṣo gauravāpatternirastaḥ /
evañca prasiddhaśyenātiriktaṃ tatsadṛśaṃ ca yāgarūpamabhicāraphalajanakaṃ śyenapadapratipādyamityetāvadavagate jyotiṣṭomasya saṃjñāntarāvarodhāttatrānupapatteḥ saṃjñayaiva karmāntaratvasiddhiḥ /
nirūḍhyaṅgīkāraprayojanaṃ tu "samānamitarat śyenene"tyādau prasiddhaśyenayāgopasthitireva na tu rūḍhyā śyenapakṣiṇo grahaṇam /
naca yāgasya bhrātṛvyādānasādhanatvena śyenasādṛśyopapatteḥ vidheyavetasāvakastutyarthamapāṃ stutiriva yāgastutiḥ; vidheyagatāyā eva stuteranyatra saṃcāradarśanāt /
naca yāgavidhāvapi tadviśeṣaṇatayā dravyasyāpi vidheyatopapattiḥ
//
(sākāṅkṣasyopakramasyopasaṃhārānusaraṇopapādanam) etāvatā ca guṇaphalasaṃbandhavidhāne viprakṛṣṭavidhānadhātupārārthyāpattau viśiṣṭavidhyaṅgīkāre ca gauravāpattau ca dvitīyavidhiprakārāpādakatvoktyā sūcitāyāṃ yadi kaścidatropasaṃhāraprābalyamāpādayettaṃ pratyāha --- arthavādastviti //
ayamarthaḥ--- nātropasaṃhārānurodhenopakramānyathākaraṇam, kintu pūrvoktadoṣāpattyā lāghavena śyenanāmakayāgavidhāne niścite śyenaśabdasya yāganāmatvāya jyotiṣṭomanāmna iva pravṛttinimittāpekṣānurodhenaiva vākyaśeṣopadarśitasādṛśyāvalambanena gauṇatvāṅgīkaraṇamityupakramākāṅkṣayaiva vākyaśeṣānusaraṇam /
ata eva --- yatra caivamupakramasyākāṅkṣā, tatra tadviruddhopasaṃhārārthānusaraṇaṃ naivāṅgīkriyate, yathā --- avakābhiragniṃ vikarṣatītyatrāvakāśabdasya "āpo vai śāntā" ityarthavādānusāreṇa nāpsu lakṣaṇābhyupeyate, guṇavādasūtre janakāpstutidvārāvakānāmeva stutiriti vidhistutyorvaiyadhikaraṇyaparihārāt /
upasaṃhāramātraprābalyavādinastatrāpyapsu lakṣaṇāpattirdurvāraiva /
atastatra nirākāṅkṣasya na vākyaśeṣānusaraṇamiti nopasaṃhāraprābalyāpattiriti //
etaccāpekṣiteti padena pūjyapādairdhvanitam //
(pakṣiparatva evārthavādāñjasyepyupakrame śyenanāmatvanirṇayāt tadanusāreṇopasaṃhāranayanamiti upakramaparākramavādagataviṣayānuvādaḥ) yattu --- atropakramaparākramavāde pakṣiparatva evārthavādāñjasyaṃ yāgaparatve cānāñjasyamupapāditam, tathāhi --- pakṣadvaye 'pi tāvattatropamānabhāgasya "yathā śyenaḥ pakṣī nipatya matsyādikamādatte ityarthaḥ /
tatra matsyādikamityasyānupādāne 'pi prasiddhasyaiva dṛṣṭāntīkartavyatayā tallābhāt /
upameyabhāgasya tvevamayaṃ yajamānasya śatruṃ mārayatītyarthaḥ /
pakṣiṇi yāgecobhayatrāpi śatrormukhyasya nipatyādānasyāsaṃbhavāt pakṣipakṣe phale yāge vā sādhanatvena viniyuktasya pakṣiṇaḥ śatrorādāne vyāpārāsaṃbhavāt /
yāgapakṣe kriyāyāṃ nipatanādānakriyayoḥ sarvathaivāsaṃbhavācca /
evañca vākyaśeṣasya pakṣiparatve yathā śyenapakṣī nipatya matsyādikamādatte evamayaṃ phale yāge vā viniyuktaḥ śyenaḥ pakṣī yajamānasya śatruṃ mārayatītyarthaḥ /
atra śyenapakṣiniṣṭhayoḥ lokaprasiddhamatsyādyādānavidhyuddeśopāttadviṣanmāraṇayorevopa- mānopameyabhāvaḥ pratīyate, na tu śyenasyaiva śyeneneti nātra bhedena sādṛśyānupapattiḥ /
yadyapi tayoḥ sādhāraṇadharmo nopāttaḥ; tathāpi yathā jale svacchandaṃ viharato matsyasya śyenakṛtanipatyādānaṃ jhaṭityaśaṅkitopasthitaṃ bhavati, tathā tatkṛtaṃ dviṣatāṃ māraṇamapīti gamyamānasādhāraṇadharmo 'styeva /
tathāca
"kapyāsaṃ puṇḍarīkamevamakṣiṇī"tyādāvivagamyamānasādhāraṇadharmeṇopamānopameyabhāvanirdeśe na kadācidanupapattiḥ /
avaśyaṃ ca tasya sādhāraṇadharmasya gamyamānatvaṃ pakṣāntare 'pyabhyupagantavyam /
anyathā dviṣanmāraṇamātrasya vidhyuddeśagatatvena vākyaśeṣāt dṛṣṭāntabalena tadavagataśaighryānavagame tataḥ pravṛttiviśeṣakarastutiviśeṣālābhaprasaṃgāt /
tathāca pracchannatayā gṛhaṃ praviśya pracchannatayaiva nirgate caitre tasya pracchannatayā gṛhapraveśamātraṃ jānānamanyaṃ prati yathā devadatto gṛhaṃ praviṣṭaḥ, tathaivāyaṃ nirgata iti vākyena devadattaniṣṭhayoreva praveśanirgamanayoḥ pracchannakṛtatvarūpagamyasādhāraṇadharmeṇopamānopameyabhāva ucyate, na tu devadattasyeva devadatteneti mukhya evopamānopameyabhāvaḥ, tathātrāpītyupapadyate /
ayamityasya ca sannihitaprathamāntapadoktapakṣiparatve ārjavaṃ lakṣyate /
yāgaparatve tu vākyaśeṣastha
syāyamityasya vyavahitayajñamātrakaraṇaparāmarśitvenānārjavaprasaṃgāt pakṣiyāgayoścāmukhya upamānopameyabhāvaḥ syāt; anugatasādhāraṇadharmābhāvena mukhyasādṛśyasyāsaṃbhavāt /
pakṣiṇi matsyādikarmakaṃ mukhyaṃ nipatyādānam, yāge bhrātṛvyakarmakaṃ māraṇameva /
tadevāśaṅkitopasthitikatvaguṇayogena tathopacaritaṃ mukhyaṃ nipatyādānamiti tatprayojyaṃ pakṣiyāgayoramukhyameva sādṛśyam /

naca --- yāgaparatvapakṣe 'pi pakṣiyāgagatayormatsyādyādānabhrātṛvyamāraṇayorevopamānopameyatvamucitam iti --- vācyam; tāvatā yāge śyenaśabdapravṛttinimittasya śyenasādṛśyasyālābhādupasaṃhārānusāreṇa śyenaśabdagauṇatvoktyayogāt /
evamāñjasye vidyamāne 'pi upakrame lāghavānusāreṇa yāgamātravidhinirvāhāya śyenaśabdasya yāganāmadheyatvasiddhaye pravṛttinimittākāṅkṣāyāṃ rūḍhasya tatra mukhyapravṛttinimittāsaṃbhave gauṇapravṛttinimittalā
bhāyopakramākāṅkṣānusāreṇaiva vākyaśeṣe 'yamityasya vyavahitakaraṇaparāmarśitvaṃ vākyaśeṣasyāmukhyasādṛśyaparatvakalpitamityatropakramānusāreṇopasaṃhāro nīta --- iti, (arthavādasya śyenayāgobhayadṛṣṭāntadārṣṭāntikabhāva evopapattyopakramaparākramakhaṇḍanam) tadayuktam; ayamiti sarvanāmnā śyenādanyasyaivārthasya pratīyamānatvena śyenaparāmarśāyogādekaśyenaniṣṭhakriyayorupamānopameyabhāvānupapatteḥ, sādhanatvena viniyuktavyaktyantaramādāyāyaṃśabdena parāmarśe śyenatvāvacchinnapratiyogitākabhedasya pratīyamānasya bādhāpatteḥ /
yadyatra
"yathā śyeno nipatyādatte evaṃ dviṣanta" mityetāvadeva syāttadekaśyenaniṣṭhakriyayoḥ saṃbhavedapi saḥ /
nacaitadasti, ata eva dṛṣṭānte 'pi ayaṃpadasattve tanniṣṭhakriyayorupamānopameyabhāvo durupapāda eva /
ākare 'pi saṃbhavati tu bhedakalpanetyukttvaupacārikabhedakalpanetyādinā pratīyamānabhedanirvāhāya parākrāntam /
tavāpi yathaivaṃśabdayorapi vyavahitenānvayāpattyā sāmañjasyābhāvasya tulyatvācca /
ataḥ pratīyamānabhedanirvāhāya yāgaśyenayorevopamānopameyabhāvaḥ samañjasaḥ /
evañca pravṛttinimittasamarpakatayā vatyarthakavākyaśeṣasya svādhyāyavidhyavagataṃ dṛṣṭaṃ prayojanaṃ labhyate /
tava tu anyathāpi stutau vatyarthenaiva prarocitamabhyudayakārītyevaṃ niyamādṛṣṭakalpanāpatti
riti //
etacca yathaivaṃśabdābhyāṃ samabhivyāhṛtayoḥ śyonasarvanāmnorna bhinnārthatvena pratīyamānayorekārthatvakalpanetyādinā bhinnārthatvakathanena kaustubhepūjyapādaiḥ sūcitam //
(bimbapratibimbabhāvamūlakapūrṇopamālaṅkāravidhayā lakṣaṇāṃ vinaiva yāgastutyarthatvamarthavādasyeti nirūpaṇam) vinaiva lakṣaṇāmiti //
upamānāntarābhāvalakṣaṇāṃ vinetyarthaḥ //
pūrṇopamālaṅkāravidhayeti //
atraca pūrvoktarītyāśaṅkitopasthitatvādiguṇayogena matsyādyādānadviṣanmāraṇayorekadharmatvavivakṣayā pūrṇopamatvameṣṭavyam /
yāge hi pravṛttinimittapratibandhakārucinirāsāya stutirapekṣitā /
dravye tu svataḥ pravṛttyabhāvāt na tatstutiratyantamapekṣyata iti tatstutyā tatsādhyayāgastutikalpaneti viprakarṣo viśeṣa iti yāgastutyartha ityanena sūcitam //
(sandaṃśādināmatvavyavasthāpanam) evaṃ sandaṃśādipadānāmapi "yathā ha durādānaṃ sandaṃśenādadītaivametenādatta" ityarthavāde taptāyaḥ piṇḍagrahaṇasādhanalohamayasandaṃśenopamānadaśarnānnāmadheyatvaṃ jñeyam //
(yaugikatvena saha cāturvidhyaṃ nāmadheyatvaprakārasyeti nirūpaṇam) apivā nāmadheyamityatra kva guṇavidhitvaṃ kva nāmadheyatvamiti koṣṭhaśodhanikārthamārambha iti pratijñātaṃ, tannāmatve prakāracatuṣṭayāpekṣatāṃ sūcayitumupasaṃharati --- tatsiddhamiti //
atra udbhidadhikaraṇe yaugikatvameva nāmatāsādhakaṃ, matvarthalakṣaṇā tu guṇavidhitvanirāsadvārā tadupodbalikā /
tadāpattyabhāve 'pi phale yāge vā guṇavidhipūrvapakṣasya yaugikatvenaiva nirāsena nāmatāprasādhanenāyuktatvāt, matvarthalakṣaṇāpattimātreṇa somādau nāmatānaṅgīkārācca /
ato yaugikatvena saha cāturvidhyaṃ jñeyam /
ataeva --- śāstradīpikāyāṃ yaugikasyevoktam /
kaustubhe mattvarthalakṣaṇoktirapi yaugikatvopalakṣaṇatayaiva neyā //
(nāmatve utpattiśiṣṭabalīyastvasya pañcamaprakāratāmatanirūpaṇaṃ tatkhaṇḍanañca) vaiśvadevādhikaraṇagatanyāyasudhāvalambanenotpattiśiṣṭaguṇabalīyastvasyāpi nāmadheyatve prakāratvamicchanti kecit /
yathāhurvaiśvadevādhikaraṇe "guṇāntarāvaruddhatvānnāvakāśyo guṇo 'paraḥ /
vikalpo 'pi na vaiṣamyāttasmānnāmaiva yujyate"
iti //
tannirāsasūcanāyaivakāraḥ /
tannirāsastatraiva nirūpayiṣyate
//
(vaiśvadevajyotirādipadānāṃ yathāsaṃbhavaṃ udbhidādyadhikaraṇaviṣayatvopapādanam /
paunaruktyaparihāraśca) sarvatretyanenaitaduktaṃ bhavati /
yadyapi "athaiṣa jyotirathaiṣa sarvajyoti"rityatra jyotirādipade prathamanirdiṣṭe dravyasya kratuvācakapadasamabhivyāhārābhāve tadaṅgatvena viniyogāyogāt prakaraṇena ca siddharūpasyāviniyogāt "etena sahastradakṣiṇena yajete" tyuttaravākyagataitacchabdena pūrvavākyagataprathamānirddiṣṭānāṃ parāmarśena jyotiṣṭomayāgānuvādenaitacchabdopanītatayā guṇaparatāśaṅkā bhavati; tathāpi tadanuvādena teṣāṃ guṇānāṃ sahastradakṣiṇāyāśca vidhāne vākyabhedāpatteścitrāpadavadeva na guṇaparatvam, apitu nāmatvameva; vākyabhedāpādakaguṇādeśca karmāntarakalpanasyocitatvāt /
etadabhiprāyeṇāsminnadhikaraṇe te 'pi cavākyāntareṣu yadā tṛtīyānirdeśaṃ pratipadyante, tadā vicāryanta iti vārtike tadvyapadeśādhikaraṇavicāryatvaṃ jyotirādipadānāmāpātataḥ pratīyamānamapi tadvyapadeśarahitatvenāyuktaṃ matvā jyotirādiśabdānāmudbhidādyadhikaraṇeṣu yathāsaṃbhavaṃ niveśo bhaviṣyatītyabhiprāyeṇa nyāyasudhākṛtā vyākhyātam /
atastatrāpi yuktaṃ nāmadheyatvam /
evaṃ darvīhomavaiśvadevādipadānāmapi nāmadheyatvaṃ tatprakhyanyāyena draṣṭavyam /
vaiśvadevādhikaraṇe tu tadeva vaiśvadevapadasyākṣipya samādhīyate /
aṣṭame tviha siddhameva nāmadheyatvam apūrvatādivicārārthaṃ prasaṅgāduktamiti na paunaruktyamiti /
prayojanamādyapūrvapakṣe somabādhena śyenapakṣiṇā jyotiṣṭomānuṣṭhānam, dvitīyapakṣe prāṇidravyakatvādagnīṣomīyavidhyantaḥ, siddhānte tu somadravyakaḥ somayāgavikṛtiriti spaṣṭatvānnoktam //
iti pañcamaṃ tadvyapadeśādhikaraṇam //
<B1>

(6 adhikaraṇam / )


nāmadheye guṇaśruteḥ syādvidhānamiti cet / Jaim_1,4.6 /


pūrvamubhayatra viśiṣṭavidhipūrvapakṣe yāni dūṣaṇāni matvarthalakṣaṇādīni dattāni tānīha ākṣipyante /
yadi hi yāgasya kārakatvaṃ syāt, tataḥ somādīnāṃ kārakāntarāṇāṃ tadanvayānupapatterbhavenmatvarthalakṣaṇā, ubhayaśiṣṭabhāvanāvidhānaṃ vā /
natvetadasti; yāgasya kriyārūpatvāṅgīkārāt /
ataśca tasmin sarvakārakāṇāṃ bhāvanāvadeva vinaiva matvarthalakṣaṇāṃ vinaiva ca vairūpyaṃ saṃbandhopapattiḥ /
yāgasya ca kriyātve 'pi saṃbandhasāmānyena bhāvanānvayo na virudhyate /
bhāvanā vā vaiyākaraṇavadatiriktā naivāṅgīkriyate /
ataścodbhidādiṣvapi sarvatra guṇavidhitvameva, vājapeyodāharaṇaṃ tu mūle guṇasūtrānurodheneti prāpte --- pacatītyasya pākaṃ karoti pākena karotīti vivaraṇāddhātvarthasya karmatvakaraṇatvānyatarakārakatvenaiva bhāvanānvayaḥ /
bhāvanā ca yathātiriktā tathā vakṣyate /
ataścetarakārakāṇāṃ dhātvarthānvayānupapatteragatyobhayaviśiṣṭabhāvanāvidhānaṃ somādāvaṅgīkṛtam /
prācīnarītyā vā matvarthalakṣaṇā /
anyathā śrutyaiva phalaguṇayoryāgānvaye phalānvayārthaṃ yāgasyopādeyatvavidheyatvaguṇatvāni guṇānvaye coddeśyatvānuvādatvaprādhānyānīti viruddhatrikadvayāpatteḥ /
upādeyatvādiniruktyādikaṃ ca kaustubhe draṣṭavyam /
ato matvarthalakṣaṇādibhiyā viśiṣṭavidhyanupapatternāmadheyatvamevodbhidādīnām // 6 // 22
// iti ṣaṣṭhaṃ viśiṣṭavidhyākṣepādhikaraṇam (vājapeyādhikaraṇam) <B2>
(pūrvatanādhikaraṇacatuṣṭayenāsyākṣepasaṅgatinirūpaṇam) adhikaraṇacatuṣṭayenāsyākṣepikāṃ saṅgatiṃ darśayati --- viśiṣṭavidhipakṣe iti //
yāgānuvādena guṇavidhipakṣasyāpyupalakṣaṇam; agre matvarthalakṣaṇādīnītyādiśabdabahuvacanayorupādānāt /
matvarthalakṣaṇādīnīti //
(tantrasaṃbandhenākṣepo yatra yatra pūrvanyāyaviṣayeṣu bhavati tasya sarvasyodāharaṇatvopapādanam) ādipadena yāgānuvādena guṇavidhānapūrvapakṣe yat phalapadānarthakyaṃ, phaloddeśena tadvidhau guṇapadānarthakyamiti doṣadvayaṃ tadvyapadeśanyāyaśceti saṃgṛhyate /
tantrasaṃbandheneha pūrvapakṣe tayorapi uddhārāt, na tu nyāyasudhākṛduktasyāpi pūrvanyāyacatuṣṭayasya grahaṇaṃ, tantrasaṃbandhena pūrvanyāyākṣepāsaṃbhavāt, nahi yaugikatvanyāyena sāmānādhikaraṇyena coktaṃ nāmatvaṃ tantrasaṃbandhena nirākartuṃ śakyate, na vā citrādhikaraṇoktavākyabhedaḥ; guṇadvayasya yāgadvaye tantratvopapattāvapi vidhyanvayatantratve pramāṇābhāvena tadasaṃbhavāt, nāpi tatprakhyatadvyapadeśāvapi /
ato yatra yatra viśiṣṭavidhipūrvapakṣastatrāpādyamānamatvarthalakṣaṇākṣepo yatra yāgānuvādena guṇavidhipūrvapakṣastatra phalapadānarthakyādidoṣākṣepaśceha kriyete /
tatrāpi nāgnihotravākye viśiṣṭavidhipūrvapakṣe 'pi bahuvrīhiṇaiva matvarthabhānānmatvarthalakṣaṇāyā aprasakternaitadākṣepa iti sūcayituṃ saṃbhavābhiprāyeṇa yatra yatreti vīpsopādānaṃ kṛtam /
ata eva tatprakhyānyaśāstrodāharaṇaṃ samidādivākyaṃ viśiṣṭavidhipakṣe matvarthalakṣaṇāprasakteḥ tadākṣepārthaṃ bhavatyevodāharaṇam //
(viśiṣṭavidhipūrvapakṣe śyenavākyasyāpi etadadhikaraṇaviṣayatvasya kaustubhāvirodhenopapādanam) evaṃ śyenavākye viśiṣṭavidhipūrvapakṣe tantrasaṃbandhena matvarthalakṣaṇānirāse sati viśiṣṭayāgavidheḥ nirduṣṭatvāt śyenabhinnasya yāgasyopameyatopapatteḥ viśiṣṭhavidhigauravasya rūḍhyanurodhena somādivākya iva svīkāre bādhakābhāvāt pūrvādhikaraṇasyāpi ākṣepāttaduttaramapyārambho na virudhyate //
etena --- matvarthalakṣaṇākṣepe udbhidadhikaraṇānantarameva asyārambhāpatteḥ asāṅgatyopapādanaṃ nyāyasudhākṛto --- nirastam /
yattu --- kaustubhe pūjyapādaiḥ tadvyapadeśanyāyastu naivoddhartuṃ śakyata ityuktam, tatsākṣāttantrasaṃbandhasya tannirāsākṣamatābhiprāyeṇa neyam /
ata eva nyāyasudhāyāṃ viśiṣṭavidhimaṅgīkṛtyaiva tadvyapadeśanyāyākṣepo darśitaḥ
//
(vājapeyavākye tatprakhyanyāyaviṣaye 'pi etannyāyapravṛttiriti prakāśakaustubhagranthayoḥ prauḍhivādatvopapādanam) yattu prakāśakāraistadanusāreṇa pūjyapādaiśca kaustubhe 'gnihotravākye prasaktamatvarthalakṣaṇākṣepāsaṃbhave 'pi vājapeyodāharaṇe tatprakhyanyāyaviṣaye bahuvrīhyapekṣayā karmadhārayaṃ laghutvenāśritya tatra prasaktāyā matvarthalakṣaṇāyā ākṣepasaṃbhavaḥ /
ata eva ākṣepasya sādhāraṇye 'pi tatprakhyanyāyaviṣaye 'pi matvarthalakṣaṇāprasaktidyotanāya vājapeyavākyopanyāsa ākare --- ityuktam, tat peyaviśeṣaṇasya karmadhārayapakṣe pūrvanipātāpatteḥ svaravisaṃvādāpatteśca prauḍhivādamātram //
(vājapeyodāharaṇasya pūrvādhikaraṇāviṣayatvaparanyāyasudhākhaṇḍanenākṣepāthratvasamarthanam) yadapi --- nyāyasudhāyāmapūrvavājapeyodāharaṇānarthakyaṃ parihṛtam; vājaṃ peyamasminniti bahuvrīhiṇaiva matvarthalābhānmatvarthalakṣaṇānāpatteḥ, peyasya ca vājaśabdavācyānnaviśeṣaṇatvopapatteḥ pānārhatvaviśiṣṭaikārthavidhānopapatteravākyabhedāttatprakhyānyaśāstratadvyapadeśayoścābhāvāt pūrvanyāyacatuṣṭayena guṇavidhitvanirāsāsiddhervairūpyāpattyā tannirāsāya vājapeyodāharaṇam - iti, tadapi na; tathātve udbhinnyāyāviṣayatvāyāgnihotrapade iva bahuvrīherāśrayaṇe matvarthalakṣaṇāyā aprasaktau tantrasaṃbandhena taduddhārārthaitadadhikaraṇaviṣayatvasyāpyanāpatteḥ /
siddhāntetu surāgrahavidhānāttatprakhyatayaivākare 'bhihitayā guṇavidhinirāsasiddheḥ tannirāsasyānapekṣaṇācca /
ato yaugikatvavākyabhedatatprakhyanyāyānvinā yāni dūṣaṇāni matvarthalakṣaṇādīni tāni iha ākṣipya samādhīyanta iti bhāvaḥ
//
(dhātvarthasya bhāvanāyāṃ saṃbandhasāmānyena tatra ca guṇādīnāṃ karaṇatvādinā cānvayanirūpaṇapūrvakaṃ viśiṣṭavidhyasaṃbhavarūpapūrvapakṣopapādanam) tadanvayānupapatteriti /
kārakāṇāṃ kriyayaivānvayāt kārakāntarībhūto dhātvarthastacchabdārthaḥ /
udbhidadhikaraṇe matvarthalakṣaṇāparihāreṇa guṇasya bhāvanāyāmeva kārakatvenānvayasya svayaṃ sādhitatvāt guṇayāgobhayaviśiṣṭabhāvanāvidhānāśrayaṇena yadgautavaṃ tadapyāśrayaṇīyaṃ syādityāha --- ubhayeti /
natvetaditi //
yajetetyatra yāgagatakarmatvakaraṇatvapratipādakaśabdābhāvāditi śeṣaḥ /
yadyapi bhāvārthādhikaraṇe 'tiriktabhāvanā sādhayiṣyate; tathāpi tasya yatnarūpasya kārakājanyatvāt na tatra kārakāṇāṃ anvayaḥ saṃbhavati; dhātvarthadvārakāśrayaṇe tadapekṣayātatraiva tadanvayasya yuktatvāt /
ataḥ sarvāṇyapi kārakāṇi dhātvarthenaivānvīyante /
ata e kārakānvayitvāt na tasya kārakatvam, apitu kriyārūpatvameveti yathaiva siddhānte sakalakārakānvitabhāvanā kriyārūpaiva satī pratyayenocyate, tathaiva dhātunā mamāpi kriyārūpa evārtha ucyate /
ata eva na bhāvanāvadeva karmatvakaraṇatvādikṛtavairūpyamapi /
evaṃ ca sakalakārakaviśiṣṭasya dhātvarthasya saṃbandhasāmānyenaivānvayaḥ /
"prakṛtipratyayau sahārthaṃ brūta" ityanuśāsanamapi saṃbandhasāmānyābhiprāyam /
ata eva etadanuśāsanabalādeva nirūḍhalakṣaṇayā saṃbandhasya padārthavidhayā bhānam /
naca kārakātiriktasya naiva bhāvanāyāmanvaya iti niyamo 'sti; "etasyaiva revatīṣvi"ti vākye bhāvanāyāścāpi tadanvayāṅgīkārāt /
athavā --- pradhānānvayānurodhena bhāvanāyāmeva kārakāṇāmanvayaḥ; tathāpi dhātvarthasya saṃbandhasāmānyenaiva tasyāmanvayādekasmin yāge guṇanirūpite karmatve phalanirūpite ca karaṇatve aṅgīkriyamāṇe 'pi śābdabodhe tena tena rūpeṇa pratītyabhāvāt na vairūpyāpattiriti karaṇatvenānavagamāt na tadanvayārthaṃ matvarthalakṣaṇādyāpattirityabhipretyāha --- yāgasyeti //
bhāvārthādhikaraṇaṃ asiddhaṃ matvaitadvicārapravṛttiriti pakṣāntareṇāha --- bhāvanā veti //
(udāharaṇāntaraparityāgena vājapeyodāharaṇāśayaḥ, tatra nyāyasudhāprakāśakārayormatakhaṇḍanaṃ ca) yadyapi vājapeyapade bahuvrīhyāśrayaṇe na matvarthalakṣaṇāprasaktiḥ, karmadhāraye peyapadasya pūrvanipātāpattiḥ; tathāpi bahuvrīherāśrayaṇe 'pi nānyapadārtho yāgaḥ pūrvapakṣe 'bhipretaḥ, yena vājapeyasubantenopāttaṃ dravyaṃ guṇatvena vidhīyata iti pūrvapakṣāśayena matvarthalakṣaṇāprasaktirna saṃbhavatītyucyate, kintu vājaṃ annaṃ peyam yasminniti surādravyavat yat karma tadevānyapadārthatvena vivakṣitamityabhiprāyaḥ /
tathāca samāsenaivānyapadārthatayā surādravyaviśiṣṭakarmavidhānāśayena prācīnaiḥ prasajyanmatvarthalakṣaṇākavājapeyodāharaṇameva kimarthaṃ darśitamiti śaṅkāṃ pariharati --- vājapeyeti //
(guṇasūtrapravṛttiprayojanam) guṇasūtrānurodheneti //
atraca


tulyatvāt kriyayor na / Jaim_1,4.7 /


iti guṇasūtraṃ vājapeyasyānnadravyakatvena dravyasādṛśyasya balavatvādaiṣṭikavidhyantarasya pūrvapakṣe prāpte somadharmāṇāṃ dīkṣopasadādīnāmaprāptau "saptadaśadīkṣo vājapeyaḥ" "saptadaśopasatkovājapeya" iti dīkṣopasadanuvādaliṅgadarśanānupapattipradarśanārtham /
taddhi vājapeya eva saṃbhavati nānyatreti tadanurodhena vājapeyodāharaṇaṃ na tu nyāyasudhākṛtprakāśakāroktarītyetyarthaḥ //
(dhātvarthasya saṃbandhasāmānyena bhāvanānvayanirāsena karmatvakaraṇatvādinānvayanirūpaṇapūrvakaṃ somena yajetetyādau sarvatra matvarthalakṣaṇā samarthanam) yadi saṃbandhasāmānyena yāgabhāvanayoranvayastato guṇaphalayorekasyāpyayogyatvādyāgānvayānupapattiḥ /
yāgasaṃbandhibhāvanāyāḥ phalaguṇākāṅkṣābhāvāt /
ato yāgakaraṇakabhāvanāyā eva sādhanākāṅkṣitatvena tattadrūpeṇaivānvayo yuktaḥ /
yadā pūrvoktavivaraṇānurodhādbhāvanāyāḥ dhātvarthātirekeṇa dhātvarthasya ca karaṇatvakarmatvānyatarakārakatvapratītistadā sutarāṃ tenaiva rūpeṇānvayaḥ /
vidhisamabhivyāhārasattve dhātvarthasyāpuruṣārthasya karaṇatvenaiva bhāvanānvayaḥ /
tadabhāve puruṣārthatvāvagatau vā karmatvenaiveti na saṃbandhasāmānyenānvaya iti karaṇatvena bhāvanānvaye pārṣṭhikānvayavelāyāṃ yogyatvāt phalenaivānvayaḥ syānnatu guṇena vidhisamabhivyāhāre satyapi kathañcit karmatvābhyupagame guṇenaivānvayaḥ, syānna phalena /
ubhayarūpatvāvagatyaṅgīkaraṇaṃ tu yugapat bodhe viruddham /
śrūyamāṇasyaiva kramikabodhadvayajanakatvasvīkāre āvṛttilakṣaṇo vākyabheda ityabhipretyāha
--- ataśceti //
(matvarthalakṣaṇāṃ vinobhayorgumaphalayoryāgānvaye prasaktaviruddhatrikadvayasvarūpādinirūpaṇam) matvarthalakṣaṇāṃ vinaiva śrutyaivobhayoryāgānvaye viruddhatrikadvayāpattimāha --- anyatheti //
yugapat bodhe hi sādhyasya phalādeḥ, prayojanatvāt prādhānyaṃ, sādhanasya tu sādhyārthatvena pārārthyāt śeṣatvāparaparyāyaṃ guṇatvaṃ prasiddhameva /
prādhānyasya ca kṛtyuddeśyatvaṃ vinā anupapatteruddeśyatvāpādakatvaṃ, aprāptasya coddeṣṭumaśakyatvāt prāptānukīrtanarūpānuvādāpādakatvam /
evaṃ śeṣatvasya śeṣipāratantryāpādyatvalakṣaṇopādeyatvāpādakatvam, upādeyatvasya ca vidhyadhīnatvādvidheyatvāpādakatvamityevaṃ sādhanatve guṇatvopādeyatvavidheyatvaṃ trikaṃ, sādhyatve prādhānyoddeśyatvānuvādyatvaṃ ca trikamekasya yāgasya viruddham /
kramikabodhe 'pi ca vidhyapekṣitatvena karaṇatvāvagateḥ prāthamikatvasyāvaśyakatvādajñātapūrvasyaiva yāgasya phalasaṃbandhakaraṇena tatprati yāgasyājñātajñāpanaviṣayatvākhyaṃ vidheyatvam /
karaṇatvāvasthāyāṃ ca jñātasya yāgasya guṇasaṃbandhavelāyāṃ uttarakālamanuvādājjñātajñāpanaviṣayatvākhyamanuvādyatvaṃ guṇaṃ prati /
tadidaṃ yāgaguṇayorutpattividhikramāṅgīkāre pūrvaṃ yāgasyotpattiranantaraṃ guṇasyeti vairūpyam /
tathā phalaṃ prati yāgasya śeṣatvāparaparyāyaṃ guṇatvaṃ guṇaṃ prati ca śeṣitvāparaparyāyaṃ prādhānyamiti śrūyamāṇasyaiva kramikaviniyogavidhiparatvāṅgīkāre vairūpyam /
tathā phalaṃ prati yāgasyopādeyatvaṃ guṇaṃ prati coddeśyatvamiti prayogavidhikramāṅgīkāre ca vairūpyaṃ ceti doṣāpattirityarthaḥ
//
(prakāśakārīyopādeyatvaniruktiprakāranirasanam) nanu --- upādeyatvavidheyatvaguṇatvatrike uddeśyatvānuvādyatvaprādhānyatrike ca kimidamupādeyatvaṃ? kiñcoddeśyatvaṃ nāma /
naca kṛtivyāpyatvaṃ upādeyatvaṃ, tadviparyayo 'nupādeyatvāparanāmadheyamuddeśyatvamiti prakāśakāroktaṃ sādhu; samādirūpadeśasya darśapūrṇamāsottaratvādikālasya rathantarasāmatvādernimittasya vrīhyādeḥ saṃskāryasya kṛtivyāpyatvasattvenopādeyatvāpatteḥ, kartṛtadgataikatvādeḥ kṛtivyāpyatvābhāvenopādeyatvānāpattyoddeśyatvāpatteśca /
prakṛte 'pi yāge kṛtivyāpyatvasattvenoddeśyatvānāpatteścetyata āha --- upādeyatvādīti //
(śeṣatvādisvarūpasyāsaṃkīrṇasya spaṣṭajñānatayopādeyatvamātraniruktipratijñopapādanam) śeṣatvākhyaguṇatvasya kṛtyuddeśyatvāparaparyāyaśeṣitvarūpapradhānatvasya pravartakaliṅgavyāpārātmaka- pravartanāviṣayatvākhyavidheyatvānuvādyatvasya ca spaṣṭarūpatayāsaṅkīrṇatvena jñātuṃ śakyatvādupādeyatvasya pāratantryāpādyatvalakṣaṇasya śeṣatve 'pi kāladeśādāvabhāvādata eva prādhānyāttadanyathānupapattyā kalpyamānoddeśyatvasya tatra sarvasaṃpratipannasyāsaṃbhavena tatraiva svarūpajijñāsodayāttatsvarūpajñānamevopayogītyabhiprāyeṇa guṇatvādīni vihāyopādeyatvādītyuktam //
(nirduṣṭatayoddeśyatvopādeyatvayornirvacanam) ādipadenoddeśyatvasaṃgrahaḥ /
prakṛtavidhiprayuktyaviṣayatvamuddeśyatvaṃ tadabhāvaścopādeyatvaṃ /
asticedamuddeśyatvaṃ svargādiphale kāladeśādau ca /
samādirūpadeśādeḥ kṛtivyāpyatve 'pi lokasiddhasamopajīvanenāpi prakṛtavidhyupapatteḥ paśvādivatprakṛtavidhiprayuktottaravihāradeśaprāpaṇād irūpakriyāntaravyāpyatvābhāvena prakṛtavidhiprayuktaviṣayatvābhāvā- llakṣaṇasamanvayaḥ /
ata eva paśvādidravyasya tanniṣṭhaguṇādeśca vastuto lokasiddhatve 'pi vihāradeśaprāpaṇādikriyāviṣayatvena prakṛtavidhiprayuktiviṣayatvānnātivyāptiḥ /
evamāhavanīyāderādhānavidhiprayuktādhāna- niṣpannatvena "yadāhavanīye juhotī"tyādiprakṛtavidherutpattyaprayojakatve 'pi praṇayanaprāduṣkaraṇādikriyāntaravyāpyatvena rūpeṇa prayuktiviṣayatvasattvānnātivyāptiḥ /
evaṃ puroḍāśakapālasyāpi vihāradeśe sthitasya hastagrahaṇādirūpakriyāviṣayatvena prakṛtavidhiprayuktatvaṃ jñeyam /
saṃskāryasya vrīhyāde r"vrīhibhiryajete"ti vākye prayuktiviṣayatve 'pi saṃskārabodhakaprakṛtavidhau prayuktiviṣayatvābhāvāduddeśyatvāvighātaḥ /
ākhyātopāttakartustadekatvādeśca prakṛtavidhyaprayuktatve 'pi kṛtinirūpitasamavāyaghaṭitasaṃbandhenaiva bhāvanānvayānnātivyāptiḥ /
yatra tu puruṣasya saṃskāryatvaṃ tatra karmatāsaṃbandhenaivānvayānnāvyāptiḥ /
ataśca śeṣatvavyāpyatvena pāratantryāpādyatvalakṣaṇasyopādeyatvasya prādhānyavyāpyatvena coddeśyatvasyāpyanaṅgīkārātkāladeśādiṣu śeṣatve 'pi copādeyatvatadabhāvarūpoddeśyatvayoranupapattiḥ /
prakṛteca prakṛtavidhiprayuktyaviṣayatvarūpoddeśyatvasya tadabhāvarūpopādeyatvasya mitho virodhānna tantrasaṃbandhasaṃbhavaḥ /
iti kaustubhe draṣṭavyamiti //
(matvarthalakṣaṇāviruddhatrikadvayāpattyādinodbhidādipadānāṃ nāmatvopasaṃhāraḥ) evaṃ ca yugapadbodhe viruddhatrikadvayāpatteḥ kramikatvāṅgīkāre ca pūrvoktavairūpyāpatteḥ śrūyamāṇasyaiva krameṇa yugapadvobhayaparatvāṅgīkārāyogāt śrūyamāṇo vidhiranyataraparo 'nyaccārthikamityavaśyābhyupeye vidhyapekṣitatvāt yogyatvācca bhāvārthādhikaraṇanyāyena karaṇatvameva śābdaṃ prāthamikabhāvanānvaye iti pārṣṭhikabodhavelāyāmapi tenaiva rūpeṇa phalānvayo, na tu karmatayā guṇena, tasya phalasaṃbandhottarakālīnatvenārthikatvāt /
ataśca guṇasyāpi prāthamikabhāvanānvaye asmaduktarītyā karaṇatvenaiva saṃjāte dvitīyabodhavelāyāṃ yāgasaṃbandhasyāvaśyakatve yāgasya phalaṃ prati karaṇatvāt karaṇībhūtaguṇānvayārthaṃ āvaśyakī matvarthalakṣaṇā /
yeṣāṃ tu prācāṃ mate prathamato 'pi na guṇasya karaṇatvena bhāvanānvayasteṣāṃ tu prathamata eva sā āvaśyakī duruddharetyabhipretyopasaṃharati --- ata iti //
udbhidādīnāmityādipadena yaugikatvasāmyāt vājapeyapadasyāpi saṃgrahaḥ //
(vājapeyapade yajisāmānādhikaraṇyopapattyarthaṃ bahuvrīhyāśrayaṇena guṇe karmaṇica tulyavadvṛttikatvasaṃpādanam) yadyapi karmadhārayapakṣe guṇe eva yaugikasya vājapeyaśabdasyaikahāyanyādiśabdasyeva matvarthalakṣaṇayā guṇavidhiparatvamevāpadyate, na tu udbhidādipadasyeva guṇe karmaṇi ca tulyavadvṛttikatvam; tathāpi matvarthalakṣaṇāpattyā guṇaparatve niraste yajisāmānādhikaraṇyopapattyarthaṃ jaghanyasya bahuvrīherevāśrayaṇena tatprakhyanyāyena nāmadheyatvaṃ nāsulabham /
yadyapi bahuvrīhau anyapadārthalakṣaṇāpattyā nāmatvāśrayaṇamapi lakṣaṇāpādakam; tathāpi tasyā nirūḍhatvena padārthabodhavelāyāṃ jātatvāt śrutitulyatvena padāntarasāmānādhikaraṇyavattvena vākyārthalakṣaṇāto jyāyastvamiti na doṣaḥ /
yadā tu maduktarītyā pūrvapakṣe 'pi bahuvrīhireva, tadā tu tulyavadvṛttikatvānna ko 'pi doṣaḥ
//
(tatprakhyanyāyena vājapeyanāmatvopapādanam) ato yuktaṃ tatprakhyanyāyena nāmatvam /
saṃbhavati ca saptadaśānāṃ prājāpattyasomagrahāṇāṃ viśeṣata āmnānavat prājāpatyānāṃ saptadaśa surāgrahān gṛhṇātīti viśeṣata āmnānāt somagrahāṇāṃ āhavanīyādhvaryukartṛkapracāravat surāgrahāṇāṃ mārjālīye pratiprasthātṛvājasṛtkartṛkapracāravidhānāt surāgrahairapi vājapeyayāgābhyāsāt tatprakhyanyāyaḥ /
tatra ca mārjālīye surāgrahaṇamanukampanamātraṃ kṛtvā vājasṛtāṃ bhakṣaṇaṃ homo 'pi veti pakṣadvaye 'pi yāgābhyāse na vivādaḥ /
evaṃ sthite yadyapi ca sākṣātsurāsaṃbandhitvaṃ yāge na prasiddham /
tathāca "saptadaśasurāgrahān gṛhṇātī"tyanena grahaṇasaṃskṛtānāṃ surāṇāṃ viniyogāpakṣeyā tena madhugrahaṃ niṣkīṇāti, taṃ sabrahmaṇe sapātramiti śapathaśrutyā surāpratigrahakartṛpūrvadattasya hiraṇyapātrasthamadhugrahasya surāgrahaṇaniṣkrayārthatvena viniyogāt madhugrahasyāpi ca sapātrasya brahmasaṃpradānake dāne viniyogātparaṃparayā yāge surāsaṃbandhitvasiddhiriti pūjyapādānāṃ kaustubhe surāsaṃbandhitvopapādanaprayāsakaraṇaṃ vṛthaiva /
yadyapyagnīṣomādipadavadvājapeye bṛhatsāmakasya viṣṇau ityasyāmṛci vājapeyastotrasyānte āmnānāttenaiva kratusamāpteḥ vājapeyastotrakṛtasamāptimattvenaiva vājapeyapadapravṛttiḥ śakyate eva vaktuṃ; tathāpi "prajāpatirakāmayata vājamāpnuyāt svargalokamiti sa etaṃ vājapeyamapaśyadvājaṃ peyo vā eṣa vājapeyaḥ etena svargaṃ lokaṃ āpnotī"ti tāṇḍibrāhmaṇe arthavāde vājarūpānnapeyatvayogenaiva vājapeyaśabdanirvacanāt vājaṃ peyamasminniti yogārthasyaiva anusaraṇaṃ mīmāṃsakānāmiti dhyeyam /
prayojanaṃ pūrvapakṣe vyaktatve 'pi dravyasādṛśyena balavataiṣṭikavidhyantaḥ siddhānte spaṣṭatvācca noktam //
iti ṣaṣṭhaṃ viśiṣṭavidhyākṣepādhikaraṇam (vājapeyādhikaraṇam) <B1>

(7 adhikaraṇam / )


tadguṇāstu vidhīyeran avibhāgādvidhānārthe //


"āgneyo 'ṣṭākapālo 'māvāsyāyāṃ paurṇamāsyāṃ cācyuto bhavatī" tyādau āgneyaśabdo guṇavidhiḥ karmanāmadheyamiti cintāyāṃ agnermantravarṇādeva prāptatvādāgneyapadaṃ nāmadheyam iti prāpte --- puroḍāśakarmikāyā bhāvanāyā mantrāpekṣābhāvānmantrasya ca tatrāyogyatvānnopāṃśuyāja iva mantrasya devatākalpakatvam /
nacāghāravadvācaniko viniyogo mantrasya, yena tatkalpakatvaṃ saṃbhāvyeta /
na ca mantrasyāṣṭākapālakarmakabhāvanāṅgatve pramāṇamasti, prakaraṇasya upāṃśuyājādiṣvapyaviśiṣṭatvāt /
nāpi kramaḥ, brāhmaṇapāṭhakramāpekṣayā mantrapāṭhakramavaiparītyasya pañcame vakṣyamāṇatvāt /
atastatprakhyanyāyābhāvānnāmatvānupapatterdravyadevatobhayaviśiṣṭabhāvanāvidhipratītestasya ca yāgamantareṇānupapatterbhūdhātunā tallakṣaṇāt sakalaviśeṣaṇaviśiṣṭayāgabhāvanāvidhānena arthādviśeṣaṇānāmapi vidhikalpanāt guṇavidhirevāgneyaśabdaḥ
//
prayojanaṃ "āgneyaṃ paya" ityādau nāmātideśenāgneyavidhyantaḥ pūrvapakṣe, siddhānte tu sānnāyyavidhyantaḥ // 7 // 23 // iti saptamamāgneyādhikaraṇam /
<B2> (pūrvādhikaraṇenāpavādikasaṃgatinirūpaṇam) ākṣepasamādhānārthasyāpi pūrvādhikaraṇasya nāmatāsādhakatvādākṣepasamādhānābhyāṃ sādhitasya nāmatvasyeha siddhānte 'pavādakaraṇāt āpavādakīṃ saṅgatiṃ spaṣṭatvādanabhidhāya viṣayavākyapradarśanapūrvikāṃ cintāṃ darśayati --- āgneyo 'ṣṭākapāla iti //
(prākṛtavaikṛtavākyāntarāṇāmapyetadadhikaraṇaviṣayatvam) ādipadena "agnīṣomīyamekādaśakapālaṃ aindraṃ dadhyamāvāsyāyā"miti prākṛtānāṃ "āgneyaṃ paya" "aindraḥ puroḍāśa" iti vaikṛtānāṃ ca vākyānāṃ saṃgrahaḥ //
(āgneyanāmatāguṇavidhitvaparatvanirāsena sarvaviśiṣṭavidhiviṣayatvametadadhikaraṇasyeti nyāyasudhākāramatatatkhaṇḍane) atra nyāyasudhākṛtā --- "āgneyapadasyāṣṭākapālādidravyasāmānādhikaraṇyāt karmaṇaścāśravaṇānmantratastu virodhe syādi" tyadhikaraṇe pañcame āgneyāgnīṣomīyayoḥ brāhmaṇakramaviparyayeṇa mantrakramāmnānasya vakṣyamāṇatvena kramaviniyuktamantrābhāvāt śrutyaviniyuktānāṃ ca mantrāṇāṃ svārthasamavāyakalpakatvābhāvāt māntravarṇikadevatākalpanānupapatteḥ dravyadevatāsaṃyogenāpi yāgasya kalpayitumaśakyatvādā"gneyaṃ caturdhā karotī" tyādivyavahārasya ca dravyaviṣayatvena karmanāmānapekṣatvānniṣprayojanatvenāpi nāmatvāśaṅkānupapatteḥ na nāmatvacintā yuktā; ataḥ pūrvādhikaraṇe tantrasaṃbandhānupapattyā viśiṣṭavidhau niraste kvacidapi tarhyanāvṛttena pratyayena viśiṣṭavidhirna saṃbhavatītyāśaṅkya viśiṣṭavidhivyutpādanāyaivaitadadhikaraṇam /
tadvyutpādanasya cotpattiśiṣṭaguṇabalīyastvasiddhiḥ prayojanam /
tasya nāmatā /
somaviśiṣṭe hyutpanne śuddhānuvādāsaṃbhavānna khanitrādistatretyudbhidādernāmatā sidhyati /
śrutena tu pratyayena śuddhaṃ yāgaṃ vidhāyopapadānarthakyaparijihīrṣayā tadarthavidhināyāśrutapratyayāntarakalpane śrutasyaivāvṛttikalpane śuddhayāgānuvādenodbhitsomayorvihitayoḥ tulyabalatvena vikalpopapatterna nāmatā sidhyatīti nāmadheyatvaṃ draḍhayituṃ viśiṣṭavidhiriha vyutpādyate saprayojanaḥ /
evañca sarvecātra viśiṣṭavidhayaḥ udāharaṇamiti bhāṣyavārtikayorguṇavidhināmadheyacintā pūrvāpavādatvena saṅgatiṃ vaktuṃ kṛtā /
athavā -- guṇavidhyasaṃbhave sthite vaiyarthyaparihārāya saṃbhavamātreṇa nāmatvamuktam /
etadadhikaraṇaṃ tu viśiṣṭavidhivyutpādanamātrārthatvameveti --- uktam, tadayukta miti sūcayituṃ yathābhāṣyavārtikaṃ guṇavidhiḥ karmanāmadheyamiti cintāyāṃ niveśitam /
ayamāśayaḥ --- na tāvadatra viśiṣṭavidhivyutpādanaṃ nāmatvavicāre saṅgatam; utpattiśiṣṭaguṇabalīyastvasidhyā viśiṣṭavidhivicārasya saprayojanatve 'pi tadbalīyastvena vājinayāgavadguṇaviśiṣṭakarmāntarasyaivodbhidādivākyeṣvāpattyā guṇavidhitvanirāsāsaṃbhavena nāmatāyāmasādhakatvāt, yadi vājinavākye rūḍhibalīyastvena vājinapadasyotpattiśiṣṭaguṇabalīyastvenāpi na nāmatetyucyeta, tadodbhidādipadānāmarūḍhatvena tulyavadvṛttikatayaiva nāmatāsiddheḥ kimutpattiśiṣṭaguṇabalīyastvena? kiñca viśiṣṭavidhyabhāve 'pi na khanitrasya vikalpaḥ saṃbhavati; udbhidādivākyeṣu yāgānuvādāsiddheḥ, "somena yajete"ti vākyasya pūrvapravṛttyāśrayaṇena śuddhayāgavidhāne 'pi tadānīmevopasthitopapadānarthakyaparihārāya kalpitenāvṛttena tenaiva vā vidhipratyayena svavākyopasthitayāgānuvādena some vihite tenaiva nirākāṅkṣīkṛte yāgenaiva vākyāntaropāttakhanitrādividhānaṃ saṃbhavatīti tatra karmāntaravidhānasyaivāpattirna tu vikalpaḥ /
nahyutpattiśiṣṭaguṇabalīyastve nirākāṅkṣatāpādanātiriktamanyat kiñcitkaraṇamasti, tattu viśiṣṭavidhyabhāve 'pi sukaramiti /
ataeva --- tatra viśiṣṭavidhiṃ matvarthalakṣaṇāpattyā nirasya yaugikatvādinaiva nāmatvamākare sādhitamityasaṅgataṃ viśiṣṭavidhivyutpādanam apica sannikṛṣṭavidhau asaṃbhavanibandhanatvādviprakṛṣṭayorviśeṣaṇaviśeṣyayoryugapadvidheyatvasya sannikṛṣṭavidhānārthaṃ ca tasyasaṃbhavaḥ viprakṛṣṭavidhānārthaṃ tasyāsaṃbhavaścābhyupagantavyaḥ syāditi yugapat viruddhasaṃbhavāsaṃbhavāyogānna kvacit sakṛcchrutena pratyayena viśiṣṭavidhiḥ saṃbhavatīti tvaduktapūrvapakṣasya somena yajetetyatrevāgneyādivākyeṣvapi saṃbhavādanekaguṇopādānanimittavākyabhedāpattihetukapūvrapakṣābhidhānamāgneyādivākye bhāṣyakārasya śūnyahṛdayatāmevāpādayet /
ataḥ saṅgatatvādguṇavidhināmadheyavicāra eva yukta iti //
(tatprakhyanyāyenāgneyapadanāmatvopapādanam) kathaṃ tarhi nyāyasudhoktadūṣaṇasamūhe vidyamāne nāmatāpūrvapakṣasiddhirityata āha --- agneriti //
ayamarthaḥ --- yadyapyāgneyavākye bhavatinā sattāmātropādānādvidherbhāvanāyāḥ tadavacchedakayogyadhātvarthasya vā nopādānaṃ; tathāpi aprāptārthatvādvidhiṃ prakalpya bhūdhātośca bhāvanāṃ vinānupapatteḥ bhāvanākṣepāttayaiva vā bhāvanābhidhānāt tasyāṃ ca prathamāntāṣṭākapālapadoktadravyasyānvayāsaṃbhave saktuvatprathamāyāḥ karaṇatvalakṣaṇayā aṣṭākapālakaraṇikāyāṃ tasyāṃ bhāvanāyāṃ agnerapi viśeṣaṇatvenānekavidhinimittagauravāpatteḥ tatprakhyanyāyena nāmadheyamāgneyapadam /
saṃbhavaticātra mantravarṇasyāgnidevatāprāpakasya sattvāttatprakhyannyāyaḥ //
(mantrabrāhmaṇapāṭhayorananyādṛśatvenānyādṛśatve 'pi anuṣṭhānasādeśyāt agnirmūrdhetyādīnāṃ āgneyādiviniyogena māntravarṇikadevatāprāptisamarthanam) agnirmūrdheti puronuvākyāyā "bhuvo yajñasye" ti yājyāyāścādhikārākhyaprakaraṇena sthānena vā aṣṭākapālabhāvanāṅgatvāvagaterupāṃśuyājavat śrutyaviniyoge 'pi devatākalpakatvopapatteḥ /
ataeva --- dravyasamānādhikaraṇasyāpyāgneyapadasya nyāyena nāmatāsiddhau karmavyadhikaraṇadvitīyāntāgnihotrāghārapadavannāmatvaṃ karaṇatvalakṣaṇayāṃ nānupapannam /
nacādhikārasyopāṃśuyājādiṣvapyaviśeṣātkramasya ca brāhmaṇapāṭhāpekṣayā mantrāṇāṃ vaiparītyādasaṃbhavatt kathaṃ prathamasya prathamamityevaṃ pāṭhakramāt mantrāṇāmaṅgatvamiti dūṣaṇam; vājasaneyiśākhāyāṃ prathamamāgneyasya paścādagnīṣomīyasyaiva brāhmaṇapāṭhāmnānāt mantrāṇāṃ pāṭhakramopapatteḥ; sarvaśākhābhijñatvena viśvastatantravārtikakārairlekhanāt śākhāntare mantrapāṭhakramānāmnānasyānumātumapyaśakyatvācca /
"mantratastu virodhe syādityatra tu yatrāpi vyutkramāmnānaṃ, tatrāpīṣṭasiddhirupapāditā, natu tāvatā sarvatrāpi vyutkramāmnānaṃ, tadapyagnīṣomīyānantare paṭhitasyāpyāgneyasya "śiro vā etadyajñasya yadāgneyo hṛdayamupāṃśuyājaḥ pādāvagnīṣomīya" ityanenāprāptārthatvena vidhikalpanayā svasthānādapakṛṣya agnīṣomīyapaśuyāgavadapakṛṣyānuṣṭhānāvagateranuṣṭhāna- lakṣaṇasthānakramātpaśudharmāṇāṃ agnīṣomīyāṅgatvasyeva yājyānuvākyāyugalasyāṅgatvāvagatiriti kaustubhadarśitaprakāreṇāṅgatvasya sulabhatvācca //
(āgneya iti taddhitasya devatāpramāpakatvaśaṅkātannirasane) naca --- taddhitasya sarvadaivataprāpakapramāṇāpekṣayā balavatvāttenaiva devatāvidhānena durbalamāntravarṇikadevatākalpanaṃ na yuktamiti --- vācyam; virodhe tatprābalye 'pi avirodhe 'nekavidhigauravāpādakatvena taddhitasya tatkalpakatvāyogāt /
"sarvatrāgnikalibhyāṃ ḍhak vaktavya" iti prāgdīvyatīyeṣu "tasyedaṃ" "tasyāpatyaṃ" "sāsya devatā" "tasya samūhaḥ" "tatra bhava" ityādisāmānyaviśeṣeṣu anekeṣu saṃbandheṣu ḍhakpratyayasya smaraṇādāgneyapadasya sandigdhārthatvena niyamena devatāvidhāyitvānupapatteśca /
nāmadheyatvetu pramāṇāntarabalādeva devatātaddhitanirṇayopapatteḥ /
ato yuktaiva mantravarṇāddevatāprāptiriti
//
(pūrvamanirdhāritasya dhātvarthaviśeṣaṇasya paścādavadhāryamāṇasya bhāvanāvacchedakatvopapādanam) bhāvanāyāścāvacchedakadhātvarthāpekṣāyāṃ tadavacchedakayogyadhātvarthāśravaṇe 'pi devatāsaṃbandhakalpitayāgasyaiva paścādavagatasyāpyavacchedakatvopapattiḥ /
iṣyate cābhyuditeṣṭivākye bhāvanāntaravidhipakṣe guṇasaṃbandhavākyeṣu paścādavagatasyaiva dhātvarthasyāvacchedakatvam /
ata eva "jyotirgaurāyu"rityādau aprāptiphalakalpitavidhyanyathānupapattisiddhabhāvanākṣiptānirdhāritadhātvarthaviśeṣasyaiva jyotirādi nāmetyavadhārite paścādavyaktatvādisādṛśyenātidiṣṭadravyadevatāsaṃbandhena yāgarūpaviśeṣanirdhāraṇamiṣṭam /
ataśca siddhānta iva paścādavagatasyaiva yāgasyabhūdhātunā lakṣaṇayā bhāvanāvidhānopapatteryuktamāgneyapadasya nāmatvam //
(prakāśakārābhimatayāgacaturāvṛttirūpapakṣaprayojanani rāsena pūrvapakṣaprayojanāntarasūcanam) yathācātra nāmadheyasya nāniṣprayojanatvaṃ tathā adhikaraṇaprayojanakathanavyājena darśayiṣyate /
yattu --- prakāśakārai "rāgneyaṃ caturdhā karotī" tyatra āgneyakarmaṇaścaturdhākaraṇāsaṃbhave 'pi caturāvṛttiḥ prayojanam --- ityuktam, tat "puroḍāśaṃ caturdhā karotī"ti śākhāntaravākyopasaṃhāreṇāgneyapadasyāgnidevatopalakṣitapuroḍāśa- paratvāvagateḥ puroḍāśasyaiva caturdhākaraṇarūpavibhāgavidhipratīterayuktamiti dūṣitaṃ kaustubhe /
ato nyāyasudhākṛdāpāditasakaladūṣaṇaparihāreṇa sudṛḍho nāmadheyatvapūrvapakṣa ityabhipretyopasaṃharati --- āgneyapadamiti //
āgneyapadamagnīṣomīyapadānāmapyupalakṣaṇam
//
(ayogyatvāt vācanikaviniyogābhāvāccopāṃśuyājāghārādiṣviva mantrasaṃbandhāsaṃbhavāt māntravarṇikadevatāprāptyasaṃbhavādāgneyapadanāmatvāsaṃbhavopapādanam) nedaṃ nāmadheyam; tatprakhyaśāstrābhāvāt, yadi hyaṣṭākapālakaraṇikātra bhāvanā vidhīyeta, tatastasyāṃ tvaduktavidhayā māntravarṇikadevatāprāpteḥ sattvāt syānnāmadheyam /
natvetadasti; aṣṭākapālakartṛkabhavanenākṣiptāyāṃ bhāvanāyāṃ aṣṭākapālasya karmatvenaivānvayāt aṣṭākapālotpattijanakavyāpārarūpeṇaivāṣṭākapālabhāvanā vidheyā, natu siddhāṣṭākapālakaraṇikānirdhāritadhātvarthaviśeṣāvacchinnā yāgādibhāvaneti tasyāmagnyādidevatāprakāśakayājyānu- vākyāyugalasya kathamapyanvayānupapatteryājyānuvākyāsamākhyāsahakṛtaliṅgenānyatraiva viniyogāt anuṣṭhānalakṣaṇasthānabādhāccāṣṭākapālabhāvanāṅgatve pramāṇabhāvānmāntravarṇikadevatāprāpterasaṃbhava ityabhipretya siddhāntamāha
--- puroḍāśakarmiketi //
upāṃśuyāje tu pratyakṣayajiśravaṇāttatra yogyatayā sthānena mantrānvayopapatteryuktaṃ māntravarṇikadevatākalpanamityabhipretya vaiṣamyaṃ darśayituṃ nopāṃśuyāja iveti vyatirekadṛṣṭāntopādānam /

nanu kṣaraṇātmakāghārakarmaṇāmapi "indra ūrdhva" iti mantrasyākāṅkṣāyogyatayorabhāvenānvayāyogāt kathaṃ tadanvayena devatāprāptyā yāgakalpanamityāśaṅkāṃ pariharan vaiṣamyamāha --- naceti //
tatra liṅgādanvayāyoge 'pi "ityāghāramāghārayatī"tīti karaṇena śrutyaiva viniyogānyathānupapattyā devatāyāgayordvayorapi kalpanāt karaṇasya ca homatvakalpanena virodhāpādanānnāmatopapattiriti vaiṣamyamityarthaḥ //
(pūrvapakṣyāpāditasakaladoṣaparihāreṇa siddhāntopasaṃhāraḥ) pūrvoktarītyā mantrapāṭhakramopapattāvapi ayogyatvādeva mantratvasyānupapattimabhisaṃdhāya pūrvapakṣyāpāditānekavidhinimittakagauravaparihāreṇa siddhāntamupasaṃharati --- ata iti //
dravyadevateti //.
//
āgneya iti taddhitena devatātvaviśiṣṭadravyābhidhānādaṣṭākapālapadasya "ete puroḍāśaṃ kūrmaṃ bhūtaṃ sarpantamapaśyan" ityarthavādāvagatāṣṭāvacchinnakapālasaṃskṛtapuroḍāśadravyavācakatvādaprāptārthatvādarthavādasamabhivyāhārācca laṭo leḍarthakatvaniścayena vidhibhāvanayoḥ pratītau tasyāṃ bhāvanāyāṃ puruṣavyāpārarūpāyāṃ aṣṭākapālasya kartṛtvānupapatteḥ prathamayā karaṇatvalakṣaṇayā aṣṭākapālasya karaṇatvenānvaye agnidevatātvasyāpi ca kārakatvenānvaye sakalakārakaviśiṣṭākṣiptayatkiñciddhātvarthakaraṇatveṣṭasāmānyabhāvyakatve buddhe paścāddhaviḥsamabhivyāhṛtadevatātvasya yāgamantareṇāsaṃbhavāt bhāvanāpekṣitasya dhātvarthasya yāgatvāvadhāraṇe'pi śābdatvasiddhyarthaṃ bhūdhātunā yāgalakṣaṇayā yāvadvākyopāttaviśeṣaṇaviśiṣṭaikayāgabhāvanāvidhānānna śrutasya pratyayasyāvṛttiprasaṅgaḥ /
viśeṣaṇavidhikalpanākṛtaṃ ca gauravamanyato prāptatvādāpadyamānaṃ na duṣyati /
na ca taddhitasya devatāvidhāyakatve liṅgādeva mantraprāpteḥmantrakramāmnānavaiyarthyam; agnirmūrdheti mantraviśeṣaprāptaye tatsārthakyāt /
ata eva yatra "kapāleṣu śrapayatī"tyādinā pramāṇāntareṇa kapālānāṃ tadadhikaraṇatvasya śrapaṇākhyasaṃskāraviśeṣasya ca prāptiḥ, tatrotpattivākye 'pi tadviśeṣavidherakalpanānnaiva tatkṛtaṃ gauravam /
nacaivaṃ aṣṭatvasya pramāṇāntarāprāpteḥ samāsabhaṅgāpattyā bhāvanāyā yāgena vaiśiṣṭyāsaṃbhavāt kapālānuvādenāṣṭatvasya yāgasya ca vidhāne vākyabhedaḥ; ekaprasaratābhaṅgāpattyā prāptānāmapi kapālānāṃ viśiṣṭaveṣeṇāprāptaviśeṣaṇavidhikalpakavidhānopapatteḥ /
ata eva tadaṃśe prāptatvānna viśeṣaṇavidhikalpanā /
ataśca viśiṣṭayāgabhāvanāvidhānopapattermantrāṇāmapi tatkrameṇaivāpakarṣasiddherna "śiro ve" tyasyāpakarṣavidhitvakalpanamāpadyate iti guṇavidhirevāgneyaśabda iti bhāvaḥ /
nāmātideśeneti //
balavato 'pi dravyasādṛśyasya codanāliṅgasādṛśyarūpatvāttadapekṣayāpi balavatā nāmātideśenetyarthaḥ //
iti saptamaṃ āgneyaguṇatādhikaraṇam //
<B1> (8 adhikaraṇam / )


barhirājyayor asaṃskāre śabdalābhād atacchabdaḥ / Jaim_1,4.10


barhirājyapuroḍāśādiśabdānāṃ saṃskṛteṣu kuśādiṣu śāstrasthaiḥ prayujyamānatvād yūpādiśabdavatsaṃskāramātravācitve saṃskāraviśiṣṭakuśādivācitve vā prāpte --- jātiṃ vihāya kairapyaprayujyamānatvāt saṃskāraṃ vināpi ca loke 'barhirādāya gāvo gatāḥ' 'ājyaṃ krayyaṃ' 'puroḍāśena me mātā prahelakaṃ dadātī'tyādau prayujyamānatvādavyabhicārāllāghavācca kuśatvādijātivācitvameva //
prayojanaṃ tu yūpāvaṭastaraṇārthabarhirādau pūrvapakṣe saṃskārakaraṇaṃ, siddhānte neti // 8 // 24 //
ityaṣṭamaṃ barhiradhikaraṇam /
<B2>

(pūrvādhikaraṇena barhiradhikaraṇasya saṃgatidvayanirūpaṇapūrvakaitadadhikaraviṣayatrayanirūpaṇam) pūrvādhikaraṇeṣu sāpavāde karmanāmatve sādhite prasaṅgāddravyaviṣayanāmnāmabhidheyavicāreṇa guṇaviśeṣavidhivicāra iti prāsaṅgikīṃ prakaraṇasaṅgatiṃ tathā āgneyādiśabdānāṃ devatoddeśyakadravyatyāgātmakayāgasya kriyāgarbhasaṃbandhanimittadevatāviśiṣṭadravyavācitvāttaddvāreṇa kriyānimittatve 'bhihite barhirādiśabdānāṃ saṃskārātmakakriyānimittatāstyuta neti vicārāt buddhisthānātmikāmanantarasaṅgatiṃ ca spaṣṭatvādanabhidhāya saṃskṛtabalīyastvādirūpapūrvapakṣahetoḥ saṃskāranimittatve gauravāpattirūpasiddhāntahetośca tulyatvātsūt ragatabarhirājyapadasya upalakṣaṇatvaṃ cābhipretya viṣayatrayapradarśanapūrvakaṃ pūrvapakṣamāha ---- barhirājyeti //
(yājñikaprasiddhā barhirādiśabdānāṃ saṃskṛtaparatvopapādanam) śāstrasthairityanena śāstrasthānāmasaṃskṛte prayogaḥ pīlvadhikakaraṇanyāyena bādhyate /
kvacicchāstrasthānāmapyasaṃskṛte prayogaścāśvabālādhikaraṇanyāyena yājñikaprasiddhyā bādhyata iti śāstrasthapadasya yājñikaprasiddhaparatayā sūcitam /
evañcāsaṃskṛtaprayogasya prāde
śikatvenāśiṣṭasthatvena taddaurbalyāt sādṛśyasyopapatterna yājñikaprayogasyāvigītatvāpādanakṣamatvamityarthaḥ (yūpādiśabdānāmiva saṃskṛtavācitvasya barhirādiśabda upapattiḥ) nanu "barhirlunāti" "ājyamutpunāti" "puroḍāśaṃ prathayatī" tyādisaṃskāravidhiṣu barhirādyuddeśena saṃskāravidhānāduddeśyānāṃ lavanādisaṃskṛtānāṃ kuśādīnāṃ pūrvāvagame saṃskāravidhivaiyarthyam, anavagame tūddeśyatvāyogāt sutarāṃ tadvidhānānupapattiriti jātivācitvamevopapadyate ityata āha --- yūpādiśabdavaditi //
yathā palāśaṃ takṣatīti prakṛtya śrute tatra yattakṣati tadyūpamiti viparītavacanavyaktyāśrayaṇena chedanasaṃskṛtapalāśanāmatvaṃ yūpaśabdasyāvasīyate, evamihāpi "darbhaiḥ stṛṇīte"ti barhisstaraṇārthe mantre kuśavācidarbhaśabdadarśanāt barhiśśabdasya yallunāti tadbarhiriti vacanavyaktyāśrayaṇena lavanādisaṃskṛtakuśanāmatvāvadhāraṇāt "piṣṭāni saṃyauti" "piṇḍaṃ karotī"ti śravaṇācca puroḍāśaśabdasya prathanādisaṃskṛtapiṣṭapiṇḍanāmatvāvadhāraṇādutpavanādīnāṃ ca kathañcidvṛttaviṣayatvamutprekṣyājyaśabdasyotpavanād isaṃskṛta- ghṛtanāmatvāvadhāraṇādyūpādivadvacanavyaktiviparyayāśrayaṇena saṃskāravidhivaiyarthyamityarthaḥ /
ādipadenāhavanīyapadasaṃgrahaḥ /
tatrāpi yathā nāgṛhītaviśeṣaṇanyāyena yūpādipadānāṃ saṃskāreṣveva śaktiḥ /
athavā ---- saṃskārāṇāmanekatvādanekaśaktikalpanāpattestadviśiṣṭakāṣṭha eveti matabhedaḥ tadvadihāpīti matabhedaṃ sūcayituṃ vāśabdaḥ //
(jātiṃ vihāyāprayujyamānatvena jātivācitvameva barhirādiśabdānāmiti siddhāntaḥ) na barhirādiśabdānāṃ saṃskāraviśiṣṭajātimaddravye śaktiḥ; gauravāpatteḥ, ata eva na saṃskāreṣvapi /
atajjātimati
saṃskṛte 'pi prayogābhāvācca /
evaṃ satyapi yadi saṃskārarahite prayogo na syāttato gauravamapyaṅgīkṛtya tadvācitāṅgīkriyeta, asti ca tatrāpi prayogaḥ /
ata eva etādṛśaprayogasya yūpādiṣvabhāvāt svīkriyata eva saṃskāravācitvam /
jātimapahāya prayujyamānatvena śāstrasthaiḥ saha virodhābhāvānna śāstrasthaprasiddhyāpi bādha iti tadanurodhena ca na vacanavyaktivaiparītyāśrayaṇaṃ yuktamityabhipretya siddhāntamāha ---
jātiṃ vihāyeti //
kairapītyanena virodho darśitaḥ /
prayojanantviti //
(bahiradhikaraṇapūrvottarapakṣaprayojananirūpaṇam) saṃskāravācakānāṃ śabdānāṃ khalevālyāṃ yūpaśabdasyeva nāmātideśena saṃskāraprāpakatvāt saṃskārakaraṇamityarthaḥ /
evaṃ yūpāñjanārthājye /
tathā jyotiṣṭomāṅgapravargyahomapūrvottarakālayoḥ "rohiṇābhyāṃ vai devāḥ svargaṃ lokamāyanni"tyādināhorātradevatāke homadvaye vihite rohiṇanāmakapuroḍāśadvayasya dravyatvena vidhānāttatrāgnīdhrakartṛkagārhapatyādhiśrayaṇamātrānuṣṭhānepītarasaṃskārānanuṣṭhānaṃ siddhānte /
pūrvapakṣe tadanuṣṭhānamityapi jñeyam /
atra cottarādhikaraṇaprayojanavaddarbhaiḥ stṛṇīteti mantre maudgecarau puṇḍarīkapadasyevohānūhaprayojanāntaramapi draṣṭavyam /
etatsiddhajātivācitvamaṅgīkṛtyaiva barhirdharmāṇāṃ aṅgapradhānasādhāraṇabarhirdharmārthatvādyūpāvaṭastaraṇārtha- barhiṣi taddharmaprāptimāśaṅkya nirākariṣyate ityapaunaruktyam
//
ityaṣṭamaṃ barhiradhikaraṇam //
<B1> (9 adhikaraṇam / )


prokṣaṇīṣv arthasaṃyogāt / Jaim_1,4.11 /


prokṣaṇīśabdasyāpi pūrvavatsaṃskāravācitve 'prokṣaṇībhirudvejitāḥ sma' iti loke saṃskāraṃ vihāyāpi jātimātre prayogadarśanāt rūḍhyā jalatvajātivācitve vā prāpte --- kḷptāvayavayogenopapattau rūḍhikalpane pramāṇābhāvaḥ /
ataevāśvakarṇādiśabde yogabādhe eva tatkalpanam /
nacāpāmaudāsīnyāvasthāyāṃ prakṛṣṭokṣaṇasādhanatvarūpayogābhāvaḥ; phalopadhānāsaṃbhave 'pi ukṣaṇasvarūpayogyatvasya sambhavāt /
nacaivaṃ rathakārapade 'pi rathakartṛtvarūpayogasambhavena jātiviśeṣe śaktikalpanānupapattiḥ; anuśāsanabalena tatkalpanāt, kartṛtvasvarūpayogyatvasyāvyāvartakatvena "varṣāsu rathakārasye" tyasya vaiyarthyāpatteśca /
prokṣaṇīśabde tu rūḍhikalpane pramāṇābhāvād yaugikatvameva //
prayojanaṃ vikṛtau ghṛtaṃ prokṣaṇamityādau prokṣaṇīrāsādayetyavikṛtaḥ prayogaḥ saṃskāravācitvapakṣe, ghṛtamāsādayeti jātivācitve, prokṣaṇamāsādayeti yaugikatve draṣṭavyam // 9 // 25 // iti navamaṃ prokṣaṇyadhikaraṇam //
<B2> (saṅgatinirūpaṇapūrvakaṃ saṃskārajātivācitvapakṣadvayena pūrvapakṣopakramaḥ tādṛśapakṣadvayopapādanaṃ ca) pūrvavaditi //
anenaca prakaraṇasaṅgatirāpavādakī cānantarasaṅgatiḥ sūcitā /
prokṣaṇīrāsādayetyādau utpavanābhimantraṇādisaṃskāraviśiṣṭe prayogādādyaṃ tadvināpi prayogājjātivācitvena dvitīyaṃ ca pūrvapakṣamāha ---- saṃskāreti //
(kalpyarūḍhyapekṣayā kḷptayogaprābalyena prokṣaṇaśabdasya prakṛṣṭokṣaṇasādhanatvaparatvena siddhāntopakramaḥ) apāmaudāsīnyāvasthāyāṃ prakṛṣṭokṣaṇasādhanatvābhāvenāvayavārthasyākḷptatvāttailādāvavayavārthasadbhāve 'pi prokṣaṇīśabdāprayogātsaṃskāravadyogyatvasyāpyanvayato vyatirekataśca vyabhicārāt pravṛttinimittatvāsaṃbhavādaśvakarṇādiśabdavajjale 'ti riktaśaktikalpanasyāvaśyakatvāt kḷptasamudāyaprasidhyā cāvayavārthaprasiddhibādhasya rathakārādhikaraṇe vakṣyamāṇatvāt tadvadeva samudāyaprasidhyā aptvajātivācitvamityarthaḥ //
(samudāyaprasiddherakḷptatvāt ghṛtādāvapi prokṣaṇapadaprayogadarśanācca prakṛṣṭokṣaṇasādhanatvayogyatvarūpayogārthasyaiva grahaṇamiti siddhāntopakramaḥ) satyaṃ samudāyaprasiddheḥ prābalyaṃ, yadi tasyāḥ kḷptatvaṃ bhavet, apāmaudāsīnyāvasthāyāmapi prakṛṣṭokṣaṇasādhanatvayogyatāmātreṇāvayavaśaktyaiva viśiṣṭārthabodhopapattāvatiriktasamudāyaśaktikalpane mānābhāvāt /
anyathā yaugikapadamātrocchedāpatternāptvajātivācitvam /
tai
lādiṣu satyapi prakṛṣṭokṣaṇasādhanatvena prokṣaṇapadavācitve strīpratyayabahuvacanayorananvayādeva prokṣaṇīśabdāprayogopapatteḥ tadrahitaprātipadikaprayogamātrasya ghṛtaṃ prokṣaṇaṃ bhavatītyādau dṛṣṭatvācca prokṣaṇaprayogasyetyabhipretya siddhāntamāha ----- kḷpteti //
(yaugikārthapratītyasaṃbhavasthale rūḍheḥ kḷptisthalecoktādhikaraṇāpravṛttinirūpaṇam) yatra tu sarvathā nāvayavārthapratītisaṃbhavaḥ tatreṣṭa eva samudāyaprasidhyā kḷptāvayavaprasiddhibādha ityāha ----- ataeveti //
nanu
yogyatayā rathakaraṇavṛttitvasya jātiviśeṣe 'pi saṃbhavāt pratyuta "nemiṃ nayanti ṛbhavo yathe"ti mantraliṅgātteṣāmapi rathakaraṇavṛttitvāvagamāt rathakāraśabdasyāpi yaugikatvāpattau yaugikatvāviśeṣāt traivarṇikasyaiva lāghavādrathakārapadena grahaṇāpattirityāśaṅkāmanūdya pariharati ---- nacaivamiti //
anuśāsaneti
//
"ṛbhūṇāntve" ti mantravarṇarūpānuśāsanabalena rathakāraśabdasya jātiviśeṣaparatāvagateḥ sāmānyapravṛttayogyatābādha ityarthaḥ /
sāmānyato yogyatāmātreṇa yogāṅgīkāre traivarṇikasya sarvadā rathakartṛtvasaṃbhavena nimittatvānupapattervarṣāvidhigatarathakārapadavaiyathyramapyāpādayati ---- kartṛtveti /
ataśca varṣāvidhivākye phalopahitarathakartṛtvenaiva yogo vācyastādṛśasya caudāsīnyāvasthe saudhanvanāparaparyāye jātiviśeṣe 'yogena vyabhicārādatiriktarūḍhikalpanamāvaśyakamiti vaiṣamyamityarthaḥ //
(prokṣaṇyadhikaraṇapūrvottarakalpaprayojananirūpaṇam) vikṛtāviti //
somāraudracarudravyakavikṛtāvityarthaḥ /

avikṛta iti //
sarvatra prāgīkaraṇātprokṣaṇaprātipadikamātrasya kvacidapi saṃskāre 'pyaprayogāt prokṣaṇīśabdasyaiva saṃskṛtavācitābhyupagamādīkārabahuvacanopādānepi ghṛtādinivṛtteḥ prokṣaṇamāsādayetyūhāsaṃbhavādavikṛta ityarthaḥ /
yastu
"ghṛtaṃ prokṣaṇa"miti prayogaḥ, sa notpavanādisaṃskāraparaḥ; tathātve ghṛtapadasāmānādhikaraṇyāya prokṣaṇapade utpavanādikāryaprokṣaṇakriyāsādhanalakṣaṇāpatteḥ /
atastatra prokṣaṇaśabdaṃ bhāvalyuḍantatvena prokṣaṇakriyāmātrābhidhāyakaṃ yaugikamaṅgīkṛtya tasyāṃ ghṛtasya sādhanatvena lakṣaṇayā vidhānam /
arthādaupadeśikatvāt apāṃ bādha iti na kvāpi prokṣaṇaprātipadikasya saṃskāraparatvamiti bhāvaḥ /

ghṛtamāsādayetīti //
ghṛtasya sūryādivat prākṛtāpūrvakāryāpannatvādavācakaprokṣaṇīpadanivṛtteryukto ghṛtapadaprakṣeparūpoha ityarthaḥ /
prokṣaṇīrāsādayeti //
yaugikatve prokṣaṇaprātipadikādapsāmānādhikaraṇyena prayuktayorbahuvacanekārayorghṛter'thalopena nivṛtteścodakaprāptaprokṣaṇaprāti- padikasyālopāt tadevāpradhānaliṅgavaśānnapuṃsakaikavacanāntatayohyam /
naca vidhigataśabdaniyamo nigade dravyaviṣaye 'sti, yena ghṛtaśabdasyaiva vidhigatasya prayogaḥ śakyeta; daśame devatāviṣaya eva tanniyamasya vakṣyamāṇatvādityarthaḥ /

iti navamaṃ prokṣaṇyadhikaraṇam //
<B1>. (10 adhikaraṇam / )


tathānirmanthye / Jaim_1,4.12 /

"nirmanthyeneṣṭakāḥ pacantī'tyatra nirmanthyaśabdasya pūrvavat saṃskāravācitve nirmanthyamānaya pakṣyāma iti laukikaprayogena niraste manthanakarmatvasya pākasādhanībhūte 'gnāvabhāvena manthanaprayojyatvasya ca pākanavanītādāvapi sattvenātiprasaṅgādaraṇiprayojyāgnitvāvāntaravyāpyajātivācitve prāpte ----- manthanaprayojyatvayogenaivopapattau uktarūḍhikalpane pramāṇābhāvādatiprasaṅgasya ca pākādau prācīnaprayogābhāvenaivābodhakatvopapatternirākartuṃ śakyatvānnavanīte ca vācyatvasyāpi vaktuṃ śakyatvād yaugika eva nirmanthyaśabdaḥ /
evañca "nirmanthyeneṣṭakā" ityatrāgneḥ pākasāmarthyādeva prāptatvānmanthanamātravidhiriti tasyāpi prayogamadhye karaṇaṃ siddhāntaprayojanam // 10 // 26 //
iti daśamaṃ nirmanthyādhikaraṇam //
<B2> (pūrvādhikaraṇena nirmanthyādhikaraṇasaṃgatiḥ tadvadeva sopapattikapūrvapakṣadvayasya ca nirūpaṇam) pūrvavadeva prakaraṇasaṃgatiṃ sūtragatatathāśabdasūcitāṃ tathaiva tatsūcitāmātideśikīṃ cānantarasaṅgatiṃ saṃśayañca spaṣṭatvādanabhidhāyāgnicayanaprakaraṇagataṃ vākyamudāhṛtya pūrvādhikaraṇavadevādyapakṣadvayaṃ pūrvapakṣadvayaṃ pūrvapakṣatvenābhidhatte ---- nirmanthyeti //
paśau adhimanthanaśakalavidhānādyaṅgakamanthanasya "jātāyānubrūhī"ti preṣitena "dhanañjayaṃraṇe" iti mantreṇa prakāśanādisaṃskārāṇāṃ ca vihitatvāttatsaṃskṛte vahnau śāstrasthānāṃ nirmanthyaśabdaprayogāt saṃskāravācitvamityādyaḥ pakṣa ityarthaḥ /
etena --- saṃskāranimittatvāt nirmanthya eva vidhīyate iti prakāśakāroktam, athavā --- paśāvapi saṃskāravidhānādādhānaprakṛtasaṃskārāṇāmiva vinigamanāvirahāt pāśukasaṃskārāṇāmapi vācyatvamiti somanāthenoktam --- apāstam; ādhānakṛtasaṃskāraviśiṣṭe kvacidapi yājñikānāṃ nirmanthyaśabdaprayogasyādarśanāt /
ata eva cāturmāsyātithyādiṣu paśuvannirmanthyaśabdaprayogo darśitaḥ /
dvitīyaṃ pūrvapakṣamupapādayituṃ ādyaṃ dūṣayati --- nirmanthyamānayeti //
(pūrvādhikaraṇagatārthatāśaṅkātatparihārau) nanu pūrvādhikaraṇanyāyena karmatvayogenaiva tacchabdapravṛttyupapattāvatiriktaśaktikalpane pramāṇābhāvāt kathaṃ jātivācitvapakṣotthānam? tenaiva ca gatārthatvādadhikaraṇāntarārambhavaiyarthyaṃ cetyāśaṅkādvayaṃ nirasitumāha ----mathanakarmatvasyeti //
nirmanthyaśabdasya "ṛhalorṇyat" iti sūtrānuśiṣṭakarmatvārthakaṇyatpratyayāntatvena mathanakarmatvāparaparyāyamathanavyāpyatvarūpayogasya mathanāniṣpanne yāgasādhanībhūte 'gnāvabhāvena saṃskāravadeva vyabhicāritvāt, pratikṣaṇaṃ cāgnyādisaṃsargidravyasyopacayāpacayābhyāṃ parimāṇaprakāśabhedenabhedāt, sa evāyaṃ vahniriti pratyabhijñāyāśca sajātīyasantānajanyatvenāpyupapatteraikyāsādhakatvātpākasādhanībhūtāgnerbhūtapūrva- gatyāpi mathanavyāpyatvāsaṃbhavena vinaṣṭe vināśayogyatāvanmathite mathanavyāpyatvābhāvāt yogasya vyabhicāritvam, prokṣaṇasādhanatvasyodāsīnāsu yogyatāyāssattvāt vaiṣamyamiti viśeṣaśaṅkyayādhikaraṇāntarārambhaḥ /
ata eva jātivācitvapūrvapakṣasiddhirityarthaḥ //
(mathanaprayojyatvarūpayogasya navanīte 'tiprasaṅga iti bhavadevamatānuvādaḥ /
tanmatanirāsaśca)
atiprasaṅgāditi //
etaccātiprasaṅgāpādanaṃ bhavadevoktimāśritya neyam /
tena cātra navanīte 'pi manthanakarmatvākhyayogasyātiprasaṅgena yatra prayogābhāvastatrāvayavārthābhāva ityasaṃbhavena vyatirekavyabhicārānna yaugikatvasaṃbhava iti viśeṣāśaṅkāṃ pradarśya yogarūḍhyā samāhitam /
vastutastu ---- nirmanthyeneti prakṛtavākye nirmanthyaśabdo na "mantha viloḍana" iti daṇḍādibhrāmaṇāparaparyāyaviloḍanārthakamathadhātorniṣpannaḥ; tasya dravadravyaviṣayatvenāgnāvasaṃbhavāt, apitu "mantha manthana" iti trayādigaṇapaṭhitānmanthanasādhanadaṇḍādibhramaṇavayāvartanā- paraparyāyamanthanārthānniṣpannaḥ /
ata eva "mantha viloḍane" "mantha manthane" ityupadeśor'thabheda upapadyata iti nātratyanirmanthaśabdasya navanītādāvatiprasaṃgāpādanaṃ yuktam //
(vaidyutādyagnāvaprasaṅgena yogārthāsaṃbhava iti nyāyasudhāmatataddūṣaṇe) yā tu nyāyasudhākṛtā vaidyutādyagnivyakteḥ manthanajanyatvaśakterapyabhāvāt pūrvanyāyātulyatvena viśeṣāśaṅkā darśitā, sā "vaidyutāśmābhighātotthasūryakāntādijanmanāṃ /
nivṛttau caritārthatvānnirmanthyo 'bhinavaḥ kathami"ti bhāṣyoktaprayojakatākṣepavārtike vaidyutādīnāṃ nirmanthyaśabdānabhidheyatvasyaivoktestatra nirmanthyaśabdāprasaktimādāyāvayavārthatvakhaṇḍanena tadāśaṅkāyā vārtikavirodhenāyuktatvāt dūṣitā prakāśakārairityupekṣitā pūjyapādaiḥ //
(araṇiprayojyāgnitvāvāntarajātivācitvaṃ agnitvasāmānyatvaparamiti prakāśakāramatasya vārtikavirodhena khaṇḍanañca) dvitīyaṃ pūrvapakṣamupasaṃharati -----araṇiprayojyeti //
vihitamanthanajanye saṃskṛte 'gnau tathāvihitamanthanajanye pākārthāgnau cāgnitvāvāntarajātyanapāyādubhayānuvartinyāstasyā eva nirmanthyaśabdavācyatvānna kvāpi vyabhicāraḥ //
yattu---- prakāśakāraiḥ agnitvajātyanuvṛttervaidyutādīnāṃ abhidheyatāsiddheḥ tadviṣayo 'pi 'nirmanthyamānaye'ti prayogo vinaiva gauṇyā mukhyayaiva vṛttyābhyupagamyamāno na duṣyati -----ityuktam, tat svayameva nyāyasudhākṛddarśitaviśeṣāśaṅkānirāsārthaṃ pūrvaṃ vārtikavirodhasya pradarśitatvāttatra nirmanthyaśabdāprayogādeva tatsādhāraṇāgnitvasāmānyajātimādāya jātivācitvapakṣopapādanasya tatra api prayogāpatterayuktatvādayuktamiti sūcayitumaraṇyavāntarapadayorupādānam /
evañca "nirmanthyamānaya pakṣyāma" iti prayogo mathanamātrajanyatva eva natvagnisāmānyamātre 'pītyāśayaḥ //
(mathanaprayojyatvayogena navanītavācyatvasyāpi saṃmatatvasya vastutastvityādinā tadasaṃmatatvasya ca nirūpaṇapūrvakaṃ siddhāntopakramaḥ) pūrvoktadoṣāpatternāyaṃ karmaṇi tavyapratyayaḥ, apitu "arhe kṛtyatṛcaśce"ti sūtrādarhārthakaṃ tamaṅgīkṛtya manthanārhatāyāḥ saṃbandhaviśeṣāpekṣāyāṃ mathanaprayojyatvasyaiva tasya mathanaprayojyavahnisantāne nirmanthyaśabdapravṛttinimittatvenāśrayaṇāt sarvatraivāvayavayogenaiva vaidyutādyagnivyāvṛttyā prayogopapattau nātiriktaśaktikalpanaṃ yuktamityabhipretya siddhāntamāha ------manthanaprayojyatveneti //
vācyatvasyāpīti
//
nacāprayogānnavanītāvācyatvaṃ yuktam; yo yadvācakaśśabdaḥ sa tatra sarvairapi prayoktavya iti niyame pramāṇābhāvenāsatyapi prācīnaprayoge kṛte śroturavayavārthayogena jhaṭityevārthapratyayena tadvācyatvakalpane bādhakābhāvāt /
vastutastu ----- navanīte viloḍanārthakamanthadhātuniṣpannatvenāpi kvacitprayogopapatteḥ nāgnivācakanirmanthyapadavācyatvaṃ yuktamiti prāgeva sūcitam /
nahi kvacidapyākaragrantheṣu agnivācakanirmanthyapadaprayogo navanīte uktaḥ, pratyuta bhavadevena tannirāsāyaiva yogarūḍherupāsanaṃ kṛtamiti dhyeyam //
(nirmanthyenetivākye nirmanthyaśabdasārthakyārthaṃ pākasāmarthyaprāptāgnyuddeśena manthanavidhiḥ tataḥ antaḥ prayogamapyamanthanakaraṇasiddhiścetyādinirūpaṇam) nanu nirmanthyaśabdasya navanītādāvapi vācyatvakalpane agnimātravācitve vā kathamagniviṣayakasya manthanasya kartavyatāsiddhiḥ? naca nirmanthyapadavaiyarthyāpattereva mathanakartavyatāsiddhiḥ; tasya vaidyutādivyāvṛttyarthakatvena sārthakyādityāśaṅkāparihārāyāha ------evañceti //
iṣṭakoddeśena nirmanthyadravyakaraṇapākasyeha vidheyatvāt vidheyapākasāmarthyādeva vahnirūpadravyaviśeṣaprāpteḥ lohitoṣṇīṣavadaprāptamathanamātrāṃśe viśeṣaṇavidhikalpanāt tenaiva ca vaidyutādivyāvṛttisiddhernoktadoṣa ityarthaḥ /
ata evāsmin pakṣe aṅga
pradhānayormanthanayāgayoḥ ekadeśakālakartṛtvalābhāt prayogamadhyavārtitvalābhācca adhimanthanaśakalanidhānādidharmarahitaṃ kevalameva manthanaṃ kṛtvā tanniṣpannenāgninā yogaḥ kārya iti "yaugike 'ciramathite na" iti bhāṣyoktaṃ prayojanaṃ labhyata ityāha ------ tasyāpīti //
siddhāntapadopādānāt saṃskāravācitvapūrvapakṣe paśuprakaraṇavihitayāvatsaṃskārasahitamanthanasya prayogānantaḥpātaḥ, jātivācitvapakṣe tu prayogabahirbhūtena yena kenacidagninā pāka iti vyatirekeṇa prayojanabhedaḥ sūcitaḥ /
ato nirmanthyaśabdasya prokṣaṇīśabdavadyaugikatvameveti siddham
//
(sākṣānmanthanajanyasyaiva nirmanthyapadayaugikatvena mūlakārābhimataprayojane vārtikāvirodhādisaṃpādanasaṃbhava iti svamatanirūpaṇam) atraca sākṣānmathanajanyāgnitajjanyāgnisādhāraṇyenaikasyānugatasya saṃbandhasya nirvaktumaśakteḥ janyatvasyaiva sambandhatvāṅgīkāreṇa sākṣājjanya eva nirmanthyapadasya yaugikatvena vācyatvakalpanaṃ yuktam, tatsantatestu prayojyatvena saṃbandhena lakṣaṇayā prayogaḥ /
prakṛte mukhyārthasaṃbhave lākṣaṇikagrahaṇasyānnyāyyatvāt tadarthasyaiva grahaṇādantaḥprayogaṃ manthanakāraṇasiddhiriti sarvatrāgnau yogikatvena vācyatvaṃ nāśrayaṇīyam /
kiñca yadi kaustubhoktarītyā prāptapākavidhānamaṅgīkriyate, tadā nirmanthyāgnidravyaviśiṣṭapākavidhānena viśiṣṭārthe vidhau vaiyarthyābhāvāt nirmanthyapadasya vaidyutādivyāvṛttyā sārthakyāt kimiti viśeṣaṇavidhikalpanāgauravamāśritya mathanāṃśe 'pi vidhānamāśrayaṇīyam? yadi tu pākasyānyataḥ prāptimāśrityoddeśyatvam, tadā tasya prāptatvāt vidheḥ viśeṣaṇāṃśe paryavasāne /
api pākasāmarthyādvahnerviśeṣyasyāpi prāptau lohitoṣṇīṣavadiha dravyaviśeṣaṇībhūtakriyāmātra eva paryavasyatīti prayogamadhye tadanuṣṭhānalābhaḥ /
"pākenāgnerupāttatvādviśeṣaṇaparā śruteḥ /
tacca pākāṅgabhūtatvāttaddeśādau kariṣyate" //
ityaciramathitatvopapādanaparavārtikamapyevameva neyam /
tatra pākaprāptiḥ kathaṃ? prāptāvapi vā kathaṃ na viśiṣṭoddeśaḥ? ityāśaṅkāvāntaraprakaraṇādiṣṭānāṃ lābhāt iṣṭakātvasya pākasamaniyatatvenārthāt pākalābhāt nirākartavyeti mama pratibhāti //
iti daśamaṃ nirmanthyādhikaraṇam //
<B1> (11 adhikaraṇam / )


vaiśvadeve vikalpa iti cet / Jaim_1,4.13 /


cāturmāsyeṣu vaiśvadeve prathame parvaṇi āgneyādīnaṣṭau yāgān vidhāya "vanaiśvadevate yajete" ti śrutam /
tatra vaiśvadevaśabdau guṇavidhiḥ karmanāmadheyaṃ veti cintāyāṃ nāmatve samastavākyaveyarthyaprasaṅāgādagatyā āgneyādiṣu saptasu devatāvidhiḥ;āmikṣāyāge viśvedevatāyāḥ prāptatvāt //
devatāviśiṣṭakarmāntaravidhānaṃ vā; guṇāt /
etasminneva vā karmaṇi āmikṣāvākyena dravyamātravidhānam /
evañcāṣṭau havīṃṣi iti liṅgadarśanasyāpyupapattiriti prāpte ----- nāgneyādiṣu guṇavidhiḥ; utpattiśiṣṭadevatāvarodhāt /
nāpi karmāntaravidhi; bhedabodhakapramāṇānāṃ nāmatvenopapattau vidhigauravāpādakabhedabodhakatvānupapatteḥ /
ataeva nāmikṣāvākye 'pi dravyamātravidhānam; "āgneyamaṣṭākapālaṃ nirvape" ----- dityāgneyādivākyenirvapedityasya viśiṣṭavidhāyakasyāmikṣāvākye 'nuṣaktasya dravyamātravidhāyitve vairūpyāpatteśca /
ata āgneyādīnāmaṣṭānāmapi yāgānāṃ nāmadheyaṃ vaiśvadevaśabdaḥ; utpattiśiṣṭadevatāvarodhasahakṛtatatprakhyanyāyāt /
pravṛttinimittaṃ ca viśvadevadevatājanyāmikṣāyāgaghaṭitasamudāyāśrayatvarūpam /
vākyañca samudāyasiddhyarthaṃ samudāyināmanuvādakam /
tatprayojanañcāṣṭānāmapi yāgānāṃ
"vasante vaiśvadevena yajete" ti vasantādisambandhadvārā cāturmāsyasaṃjñakatvalābhena phalasambandhasiddhiḥ /
itarathā āmikṣāyāgasyaiva viśvadevadevatākatvād vasantādisaṃbandhadvārā cāturmāsyasaṃjñakatvalābhena phalasaṃbandhāpatteritareṣāmaṅgatvāpattiriti kaustubhe spaṣṭam // 11 // 27 //
ityekādaśaṃ vaiśvadevādhikaraṇam //
<B2> (pūrvādhikaraṇena āgneyādhikaraṇena cāpavādikasaṅgatiḥ vaiśvadevādhikaraṇasyetinirūpaṇam) guṇavidhināmadheyavicārāt prakaraṇasaṅgatiṃ tathā āgneyādhikaraṇe tatprakhyanyāyāsaṃbhavena guṇavidhitve sādhite prasaṅgena guṇaviśeṣavidhivicāre kṛte yatprasaṅgena yadāgataṃ tatsamāptau tadeva punarupasthāpyata iti nyāyena āgneyādhikaraṇoktaguṇavidhitve satyatrāpi tatprakhyanyāyākṣepeṇa guṇavidhitvapūrvapakṣakaraṇādāpavā- dikīmanantarasaṅgatiṃ athavā ----- pūrvatra nirmanthyaśabde dravyapradhāne 'pi viśeṣyasyānyataḥ prāpteḥ viśeṣaṇamātravidhiphalakatve sthite vaiśvadevaśabdasyāpi viśeṣaṇabhūtadevatāparatvamastviti pūrvādhikaraṇaprayojanamupajīvya pūrvapakṣiṇaḥ pratyavasthānādāpavādikīmanantarasaṅgatiṃ ca spaṣṭatvādanabhidhāya vicāraviṣayaṃ darśayati ----- cāturmāsyeṣviti //
(vaiśvadevena yajetetiviṣayavākyaviśeṣaṇatayā cāturmāsyeṣviti, aṣṭau yāgānvidhāyeticopādānasya siddhānte pratyekaprayogāpattisamudāyānuvādaprayojanādijñāpanāthratvopapādanam) āgneyādyaṣṭayāgānāṃ yadi viśvajinnyāyena svargaḥ phalaṃ bhavet, tadā ya iṣṭyetivākyavat "vasante vaiśvadevena yajete" tyādivākyavihitakāladeśādyanvayasya pratyekamevānvayāt "vaiśvadevena yajete" tyatrāṣṭānāṃ nāmatvāvadhāraṇe 'pi siddhānte pratyekaṃ prayogāpattirāpadyate ityataḥ cāturmāsyapadopādānam /
tataśca "cāturmāsyaiḥ svargakāmo yajete"tyanena ekaphalasādhanatvenaikādaśādyanyāyena yugapatkartavyeṣu sarveṣu yāgeṣu aṣṭānāṃ vaiśvadevanāmatvenaikakālatvāvagame sati taddvārāvāntaraprayogaikyaṃ vaiśvadevena yakṣya iti saṃkalpaśca labhyata ityarthaḥ /
cāturmāsyākhyakarmaṇastrīṇi varuṇapraghāsasākamedhasunāsīrīyākhyānyanyāni parvāṇi tadapekṣayā prathama ityuktam /
tadupanyāsasya ca siddhānte catvāri parvāṇīti vyavahārasya samudāyānuvādaprayojanatājñāpanameva prayojanam /
yadyatra vaiśvadeva eva yāgaḥ prakṛtaḥ syāttadā tatra viśvadevadevatāyāḥ prāptatvāt guṇavidhipūrvapakṣasya samudāyināṃ bahūnāmabhāvāt samudāyānuvādaprayojanatāsiddhāntasya cāsaṃbhavāpattivāraṇāya āgneyādītyuktam /
tāṃśca "āgneyamaṣṭākapālaṃ nirvapati saumyaṃ carusāvitraṃ dvādaśakapālaṃ sārasvataṃ caruṃ pauṣṇaṃ caruṃ mārutaṃsaptakapālaṃ vaiśvadevīmāmikṣāṃ dyāvāpṛthivyamekakapālaṃ" iti vākye vidhāyetyarthaḥ //
(samastavākyavaiyarthyāpattyā vaiśvadevaśabdasya devatāvidhiparatvopapadanam) samasteti //
yadyāmikṣāyāgamātrasya tatprakhyanyāyena nāmadheyaṃ siddhānte abhimataṃ, tadā tadabhāve 'pi vaiśvadevadevatākatvenaiva vasantādikālavidhāyakavākye grahaṇopapattervaiyarthyam /
yaditu saptāpi, tadā tu tatra taddevatāyā
aprāpteḥ tatprakhyaśāstrāprāpterna tatsaṃbhavaḥ /
kiñca sūktahaviṣoreva devatātaddhitaniyamena yāgaparatvānupapatteḥ taddevatākahaviṣkayāgalakṣaṇāpatterapi na yuktaṃ nāmadheyatvam /
ata evaikadeśapravṛttinimittāṅgīkaraṇenāpyagnihotrapadasya sāyaṃprātarabhyāsadvayanāmatve 'pi lakṣaṇādyanāpatternāsya tattulyatvam /
naca taddhitasya saṃbandhasāmānyārthatvena lakṣaṇāprādanaṃ yuktam; devatātaddhite 'pi saṃbandhasāmānyamādāyaiva devatātvarūpaviśeṣasambandhaparyavasānena paryavasānopapattau
"sāsya devate"tyanuśāsanavaiyarthyāpatteḥ /
tasyaiva śakyārthānuśāsanatvasvīkāreṇānyasya lākṣaṇikānuśāsanatvāṅgīkāreṇa tadanivāraṇāt /
ato vidheyāntarābhāve nāmnaścāvidheyatvāt samastavākyānarthakyaprasaṅgāt guṇavidhirevāyamityarthaḥ /

devatāvidhiriti //
(dravyadevatobhayaparasyāpi vaiśvadevaśabdasya devatārūpaviśeṣaṇāṃśamātre vidhivyāpāreṇāvākyabhedaḥ) naca ----- yāgānuvādena devatāyā dravyasya ca vidhau vākyabhedāpattiḥ, yaditu prakṛtyarthasya devatātvena tasya ca dravye 'nvayasya vyutpannatvāt tadanāpattiḥ śaṅkyate, tadā vidvadvākyavihitakarmānuvādenāgneyādivākye āgneyapadena dravyadevatāvidhānenārūpatāparihāre 'pi vākyabhedāpattiḥ siddhānte na sidhyet /
ata etādṛśasthale devatātvasya kārakatvena bhāvanāyāmevānvayasvīkāreṇa dravye 'nvayābhāvena tadāpattyupapādane prakṛte 'pi tadāpattissyādeveti ----- vācyam; asyeti sarvanāmnaḥ prakṛtaparāmarśitvena svavākyopāttadravyaviśeṣālābhe 'ṣṭākapālādiprakṛtadravyaparatvopapatteḥ /
teṣāṃ cotpattivākyata eva prāptau viśeṣaṇībhūtadevatāvidhyupapattirityarthaḥ
//
(vaiśvadevapadasyāgneyādivākyavihitayāge guṇasamarpakatve utpattiśiṣṭanyāyavirodhasya dvedhā parihāraḥ) utpattiśiṣṭaguṇāgnyādidevatāntarāvarodhenotpannaśiṣṭataddevatāniveśo na saṃbhavatītyāśaṅkānirāsāya pūrvopapāditanyāyatvāsaṃbhavābhiprāyeṇāgatyetyuktam /
evañca guṇādhikaraṇavakṣyamāṇotpattiśiṣṭaguṇabalīyastvasyāpīhā- kṣepeṇa samādhānamiti sūcitam /
athavā ----- sarvanāmaśrutyaivāṣṭākapālādidravyeṣu devatāvidhiragatyaivaitaddevatāyā utpannaśiṣṭāyā api vidhirnāyuktaḥ /
yadihi "vaiśvadevyāmikṣā vājibhyo vājinaṃ ce"tyaśroṣyata, tadā kathañcit tatrotpattiśiṣṭaprābalyamaṅgīkriyeta /
ata eva guṇādhikaraṇapūrvapakṣe vājamāmikṣārūpamannaṃ yeṣāṃ viśveṣāṃ devānāṃ te vājino viśvedevāstebhyo vājinamityarthāṅgīkāreṇaivotpattiśiṣṭaguṇaprābalyaśaṅkā nirastā /
prakṛtetu vaiśvadevaśabdasya yaugikatvasyāsandigdhatvāt aṣṭākapālādiparāmarśopapatteḥ tatrāpi 'śikye ghaṭosti tamānaye'tyādau sarvanāmnaḥ śuddhadravyaparāmarśitvasya darśanāt pūrvadevatāsaṃbandhaparityāgena devatāntarasaṃbandhasya pradhānāvṛttyāpādakatvenāyogācca samuccayānupapatteḥ vikalpenaiva yukto niveśaḥ /
naca ----- yathā savanīyahaviṣṣu "indrāya harivate dhānā nirvapedi" tyādivihitanirvāpe harivadādīnāṃ devatātve 'pi eteṣāṃ haviṣāṃ "indrameva yajantī" ti vacanāntaravihitendradevatāyā yāge saṃbandhāśrayaṇena na vikalpastathehāpyupapatteḥ kimiti tadāśrayaṇam? iti ------ vācyam; tatra nirvāpe devatānvayasaṃbhave 'pi iha tathā svīkāre 'ṣṭākapālādipadānāmananvayāpatteragatyā lakṣaṇayā yāgavidheravaśyaṃ svīkāryatayā vaiṣamyāt, tatra tu dhānādīnāṃ nirvāpasaṃbhavena tadanvayopapatteryukto nirvāpānvayaḥ /
aṣṭākapālādīnāṃ tu tadanvayāyogyatvādviśeṣaḥ /
yadyapiprastutadravyaparāmarśe bahutvāt bahuvacanāpattiḥ; tathāpi prakṛtahaviṣṭvarūpadharmaikyavivakṣayāpyekavacanopapattirityarthaḥ
//
( vājinayāgāmikṣāyāgayoranuvādāsaṃbhave saptayāgoddeśyatvoktiriti nirūpaṇam) vājinayāgasya pratipattitvenāmikṣāyāgāṅgatvāt prakaraṇāsaṃbhavena yajinānuvādāsaṃbhavābhiprāyeṇa ------saptasvityuktam /
āmikṣāyāgasya prakaraṇasaṃbhave 'pi "aprāpte śāstramarthavadi"ti nyāyena yajatau vairūpyāprasaṅgāya saptasvityuktam /
tadeva viśadayatinae ------ ābhikṣeti //
(vājinavākyavat viśiṣṭavidhyaṅgīkāreṇotpattiśiṣṭanyāyavirodhaparihāraḥ, tatra triṃśadāhutisaṃpattiliṅgadarśanopapattiśca) yadyapi cotpattiśiṣṭabalīyastvam; tathāpi vājinayāgavadeva viśiṣṭakarmāntaravidhitvenaiva pakṣāntareṇa guṇavidhipakṣaṃ draḍhayati ----- devatāviśiṣṭeti //
taddhitena cāvagate 'nirdhārite dravyaviśeṣe nirdhāraṇāpekṣāyāmanekadevatākatvasādṛśyenātideśāt puroḍāśādidravyaviśeṣāvadhāraṇasiddhirityarthaḥ /
naca karmāntaratve triṃśadāhutisaṃpattipradarśakaliṅgadarśanānupapattiḥ, ekatriṃśadāhutyāpatteriti prakāśakāroktadūṣaṇāpattiḥ; puroḍāśāmikṣayorekadevatātvena sānnāyyavatsahayāgāvagateḥ "trayodaśāmāvāsyāyāmi" ti vadupapatteḥ //
(aṣṭau havīṃṣītyādiliṅgadarśanāvirodhārthaṃ prakārāntareṇa pūrvapakṣaḥ viśiṣṭavidhipūrvapakṣe prakāśakārāpāditānupapattyantaraparihāraśca) pakṣāntareṇa dravyaviśeṣaprāptipradarśanāpattidvārāṣṭau havīṃṣīti liṅgadarśanānupapattiṃ pariharati ---- etasminnevaveti //
apinā prakāśakārāpāditaliṅgānupapattiparihāro maduktaḥ sūcitaḥ /
etena ----- vaiśvadevapadasya dravyaparatve 'pi prakṛtānāṃ bahutvādvaiśvadeveneti copādeyaviśeṣaṇasyaikatvasya vivakṣitatvena kiṃ tat dravyamityanadhyavasāyāt paryāyeṇa cānyasarvagrahaṇe paryāyavṛttereva doṣatvāt vikalpāpatteśca na viśiṣṭavidhyāśrayaṇena karmāntaratvapūrvapakṣo yukta iti prakāśakāroktaṃ ----- apāstam; sarvanāmnāṃ prakṛtaparāmarśitvaniyamābhāvena tadguṇāstvitisūtre tacchabdasyeva buddhisthaparāmarśitayā ihopapattau pūrvoktarītyā viśeṣāvadhāraṇasiddheścāṣṭākapālādisarvaparāmarśasyāsaṃmatatvāt taddūṇāprasaṅgāt /
astuvā tanniyamaḥ, evamapi prakṛtaparāmarśitvasyevāvyavahitaparāmarśitvasyāpi tyāge pramāṇābhāvenaikakapālasyaiva parāmarśena viśeṣāvadhāraṇādyupapatteśca /

mūle anuktapūrvopapāditāpattyantarasūcanāya vāśabdaḥ prayuktaḥ //
(vārtikakṛdādṛtaguṇavidhitvaṃ nāmatvamubhayaṃ bhavatviti samuccayapūrvapakṣasya prauḍhivādatopapādanam) yattu vārtike ---- nirmanthyaśabdasya yaugikasya nāmadheyatve satyapi guṇavidhitvasyāpi darśanādvaiśvadevaśabdasyāpi yaugikatvāt satyapi nāmadheyatve guṇavidhitvamapyastviti samuccayena pūrvapakṣaḥ kevalanāmadheyatvena siddhānta iti pakṣāntareṇa darśitam, tatpūpaervaṃ svayameva matvarthalakṣaṇāvākyabhedatatprakhyatadvyapadeśānāmabhāvena nāmatānupapatteruktatvāt asiddhanāmadheyatvasamuccayāyogāt sarvatra ca guṇavidhyasaṃbhave nāmatvānupapatteśca sakṛduccaritasya vaiśvadevaśabdasya viruddhobhayarūpatāpatterguṇavidhipratiyogikanāmatvasyābhāvena samuccayapūrvapakṣāyogāt prauḍhivādamātramityāvedito nyāyasudhāyāmityupekṣitaṃ pūjyapādaiḥ //
(vaiśvadevapadasya saṃbandhasāmānyataddhitāntasya yāganāmatve eva vidhilāghavāttannāmatvasiddhāntaḥ) siddhāntamāha ------nāgneyādiṣviti /
yaduktaṃ sarvanāmnā prakṛtadravyaparāmarśāt tatraiva guṇādhikaraṇapūrvapakṣarītyā devatāvidhānam ----- iti, tanna; sarvanāmnaḥ svavākyānupāttadravyaparatvāsaṃbhave 'pi svavākyopāttayāgaparatvopapatteḥ /
na hi sūktahavissamabhivyāhāra eva devatātaddhita iti niyamo 'sti /

"śirovā etadyajñasya yadāgneyo hṛdayamupāṃśuyāja" ityādau tadabhāve 'pi devatātaddhitadarśanāt, pracuraprayogāt taddhitasya saṃbandhasāmānye 'pi śaktyavagamāddevatātvarūpasaṃbandhaviśeṣasya pramāṇāntareṇa bodhopapatterna lakṣaṇāpattiritīhāpi tadupapattau samudāyānuvādārthatvena sārthakyenānarthakyābhāvāt ityarthaḥ /
vidhigauraveti /
matvarthalakṣaṇāpatterapi upalakṣaṇametam //
(āgneyādivākye viśiṣṭavidhiparasya nirvapedityasya āmikṣāvākye 'nuṣaktasyāpi tathātvāvaśyakatayā āmikṣāvākye yajikalpanārthaṃ dravyadevatāsaṃbandhasyāpi vidhānāvaśyakatayā ca vaiśvadevaśabdasya guṇaparatvakhaṇḍanam) vairūpyāpatteśceti /
yathaiva hi "saptadaśa mārutīḥ trivatsānupākaroti tāvataścokṣṇa" ityatrokṣṇāṃ paryagnikṛtānāṃ utsarge karmabhedāpādakasyaikapaśuniṣpannaikādaśāvadānagaṇātideśasyābhāve 'pi mārutīvākyasthasya saptadaśakarmavidhāyakākhyātasyehānuṣaktasyeha vairūpyāpatteḥ bhinnānyeva karmāṇi vidhīyante, tathehāpi anuṣaktanirvapatipadasya vairūpyāpattyā karmavidhāyakatvameva yuktam /
kiñcāmikṣāvākye yajyakalpane āmikṣā kimanuvādena vidhīyate, na tāvadviśvadevānuvādena; tathātve dravyasya devatāṅgatvāpattyā yāgāṅgatvānāpatteḥ, vaiśvadevīpadena taddhitena āmikṣāpadasya tātparyagrāhakatayā'mikṣāyā evopādānāt vaiśvadevīśabdenaiva dravyavidhāne ekaprasaratābhaṅgāpatteḥ /
ato yāgānuvādena dravyavidhānārthaṃ yajikalpanāvaśyakatve tatraiva dravyadevatāsaṃbandhasya kalpakasya vidhānamāvaśyakamiti tadviśiṣṭakarmāntarānvayanirākāṅkṣā'mikṣāyā naitadvākyavihitakarmaṇi
prāptirityarthaḥ /
yattu ----- nyāyaprakāśe ------ "vaiśvadevena yajete" tyasya yāgavidhāyitve āmikṣāvadvājinasyāpyetadyāgāṅgatvāpattyā vikalpāpattiḥ ------iti dūṣaṇaṃ dattam, tanna; vājinavākye viśvadevadevatākayāgapratyabhijñābhāve etadyāgasya dravyaviśeṣākāṅkṣāyāṃ jhaṭityupasthāpakavaiśvadevapadopāttaitadyāgānuvādena vihitāmikṣāyā vidhānena nairākāṅkṣyādvājinaniveśānupapatteḥ /
ataḥ pūrvoktameva dūṣaṇaṃ sādhu /
ataśca prakṛteṣu yāgeṣu guṇavidhyasaṃbhavāt sāmānādhikaraṇyena yajinānūditasarvayāgānāṃnāmadheyaṃ vaiśvadevaśabda ityupasaṃharati
--- ata iti //
(utpattiśiṣṭanyāyasahakāreṇa tatprakhyanyāyasya vaiśvadevanāmatve pramāṇatvam) atra ca na kevalaṃ tatprakhyanyāyena nāmatvam; tasya guṇavidhyasaṃpādanadvārā pravṛttinimittāpādakatvenehā- mikṣāyāge guṇavidhinirāsasaṃpādakatve 'pyāgneyādiyāgeṣu tadasaṃbhavasya kartumaśakyatvāt ata utpattiviśiṣṭaguṇa- balīyastvasyāpi sahakāritvamabhipretyāha -- utpattīti //
(pravṛttinimittāntaranirāsapūrvakaṃ viśvadevajanyayāgaghaṭitasamudāyāśrayatvasya pravṛttinimittatvopapādanam) yattu ----- prācīnaiḥ "yadviśvedevāḥ samayajante" tyarthavādāvagatasya viśvadevakṛtayāgatvasya pravṛttinimittatvaṃ ----- uktaṃ, tadavāstavasya nimittatvānupapatterayuktam /
yadapi ----- viśvaśabdasya sarvavācakatvamabhipretya sarvāgnyādidevatākatvaṃ----- kaiściddarśitam, tadapi rūḍhityāgādayuktamityabhipretya tajjijñāsāyāṃ yadyapica tatprakhyanyāyenāmikṣāyāga eva pravṛttinimittaṃ saṃpādyate; tathāpi yajetetyanena prakṛtatvāviśeṣādvakṣyamāṇārthavattvāya sarveṣāmeva yāgānāṃ samudāyīkaraṇārthamanuvādāt samudāye ca viśvadevadevatākatvasya svajanyaghaṭitatvasaṃbandhena sattvāt taddvārā samudāyiṣvaṣṭasu pravṛttinimittasaṃpādanopapattimabhipretyāha ----- pravṛttinimittaṃ ceti //
evañca taddhitena samudāyināṃ coktāvapi teṣāṃ saṃbandhasāmānye padaśrutyāvagate saṃbandhaviśeṣāpekṣāyāṃ yogyatayā viśvadevadevatājanyāmikṣāyāgaghaṭitasamudāyāśrayatvarūpasaṃbandhaviśeṣāvagatervaiśvadevapadenaikenopādānāt prājāpatyānāmivotpattivākye ekapadopādānābhāve 'pi nānāvākyotpannānāmapi ekasamudāyasiddherna vaiśvadevaśabde chatrinyāyena vaiśvadevāvaiśvadevasamudāyeprācīnopapāditalakṣaṇāśrayaṇakleśo 'pīti bhāvaḥ //
(vaiśvadevapadasya samudāyānuvādatvaprayojanam āmikṣāyāgamātravyāvartanena sarvaphalasaṃbandha iti nirūpaṇam) tatprayojanaṃ ceti ----- itaratheti /
saptasu devatāvidhānapūrvapakṣe teṣāmapi vaiśvadevapadena grahaṇaṃ saṃbhavatyeveti śaṅkanirāsāyāmikṣāyāgasyaivetyevakāraḥ prayuktaḥ /
tatrāgnyādīnāmapi vikalpena pūrvapakṣe devatātvādvasantādividhau nityānityasaṃyogavirodhāpatternagrahaṇamityarthaḥ /
vastutastu ------ karmāntarapūrvapakṣe samānaliṅgakatvena vasantādivākye vaiśvadevapadamasyaiva nāmeti niyantumaśakteḥ upalakṣaṇamevāmikṣāyāgasyaivetipadam /
evakāraścāgneyādisaptakavyāvṛttyarthaka eveti dhyeyam //
(vaiśvadevapadasyāmikṣāyāgaparatve 'pi āgneyādīnāṃ vasantakālādisaṃbandhasiddhyā āgneyādīnāṃ tatsaṃbandhasiddhiriti prācīnamatanirāsapūrvakaṃ phalasaṃbandhasiddhirāgneyādīnāṃ prayojanamiti nirūpaṇam) atraca prācāṃ grantheṣu vasantakālaprācīnapravaṇadeśasaṃbandhasiddhirāgneyādīnāmiti samudāyānuvādaprayojanamuktam, natvetadeva prayojanam, tasyānyathāpi siddheḥ, tathāhi ------ etadabhāve hi vasantādivākye āmikṣāyāgasyaiva sākṣāt kālānvaye 'pi cāturmāsyaiḥ svargakāmo yajetetyatrāmikṣāyāgasyaiva varuṇapraghāsādiparvāntarasahacaritasya phalasaṃbandhāpatterāgneyādināṃ vaiśvadevāvāntaraprakaraṇāt tadaṅgatvāpattiḥ /
cāturmāsyaśabdo hi
"caturthe caturthe māsyekena parvaṇā yajete"ti vākyāntarānurodhenottaraparvatraye māsacatuṣṭayottaratvasya śrautasya pūrvāvadhyapekṣāyāmarthādādyasya parvaṇo māsacatuṣṭayapūrvabhāvāvagatermāsacatuṣṭayapūrvottarabhāvarūpapravṛttinimittena caturṇāṃ parvaṇāṃ nāmadheyam /
pūrvottarabhāvasyaca viśeṣāpekṣāyāṃ vasantādivākyena kālavidhānādyeṣāmeva pūrvottarabhāvaghaṭakavasantādisaṃbandhasteṣā
meva cāturmāsyanāmāvacchinnena yajinā phalasaṃbandhāvagaterāmikṣāyāgasyaiva phalasaṃbandhāvagatau vājinayāgavadanyeṣāṃ tadaṅgatvāpattāvaṅgapradhānānāṃ ekadeśakālakartṛtvasidhyā vasantaprācīnapravaṇadeśasiddhirlabhyata eveti na tāvanmātrasya prayojanatvamiti sūcayituṃ phalasaṃbandhasiddhiparyantānudhāvanam //
(vaiśvadevanāmatve eva triṃśadāhutiliṅgadarśanasyāpyupapattyā nāmatvopasaṃhāraḥ) kaustubhe spaṣṭamiti //
upapāditametat /
evaṃ "nava prayājāḥ" "navānūyājāḥ" "dvāvāghārau" "dvāvājyabhāgau" "aṣṭau havīṃṣi" "triṃśadāhutayo hūyante" ityāhavanīyāhutīnāṃ vaiśvadeve parvaṇi nityavacchravaṇaṃ triṃśattvaliṅgadarśanaṃ upapadyate /
anyathā saptasu devatāvidhipakṣe āgneyādīnāṃ saptānāṃ saṃpratipannadevatākatvena sānnāyyavatsahānuṣṭhānenaikāhutyāpatteḥ tadvirodha iti siddhaṃ nāmadheyaṃ vaiśvadevapadamiti /
prayojanaṃ pūrvottarapakṣopanyāsenaiva sujñeyatvātpūrvapakṣe "vaiśvadeve vikalpa" iti sūtreṇaiva ca kaṇṭhoktarenoktam //
iti ekādaśaṃ vaiśvadevādhikaraṇam //
<B1> (12 adhikaraṇam / )


pūrvavanto 'vidhānārthās tatsāmarthyaṃ samāmnāye / Jaim_1,4.17 /


pūrvavanto 'vidhānārthāstatsāmarthya samāmnāye //
"vaiśvānaraṃ dvādaśakapālaṃ nirvapet putre jāte" ityanena yāgaṃ vidhāya "yadaṣṭākapālo bhavati gāyatriyaivainaṃ brahmavarcasena punāti" ityādināṣṭākapālanavakapāladaśakapālaikādaśakapāladvādaśakapālānāṃ phalānyanūdyānte "yasmin jāte etāmiṣṭiṃ nirvapati pūta eva sa tejasvyannāda indriyāvī paśumān bhavatī"ti śrutam /
tatra dvādaśatve aṣṭatvādeḥ prāptatvādaṣṭākapālādiśabdā vaiśvānarayāganāmadheyamityādyaḥ pakṣaḥ /
svarūpeṇa prāptāvapi paricchedakatvena prāptyabhāvād guṇavidhaya eva te /
aṣṭatvamaṣṭākapāladravyaṃ vā pūrvayāge vidhīyate /
upakramopasaṃhāraikyena caikavākyatvapratīterna dvādaśakapālasyotpattiśiṣṭatā /
athavā - astu vākyanānātvaṃ, tathāpi yad dvādaśakapālo bhavatītyanenaiva tadvidhiḥ /
vaiśvānaravākye tatpadamanuvāda eveti dvitīyaḥ /
brahmavarcasādirūpaphaloddeśena prakṛtayāgāśritaguṇā evāṣṭākapālādayo vidhīyante iti tṛtīyaḥ /
siddhāntastu saṃbhavatyekavākyatve tadbhedasyānyāyyatvāt prakṛtayāgasyaiveyaṃ sarvā stutiḥ /
yadaṅgabhūtadvādaśakapālasyāvayavo 'ṣṭākapālādirapyekaikaphalasādhanaṃ, tatra sarvāvayavopetadvādaśakapālasya sarvaphalaprayojakatve kaḥ sandeha iti yāgastutiḥ /
aṣṭākapālapadaṃ cāgneyāṣṭākapāle śaktaṃ gauṇyā vṛttyā aṣṭatvāśrayakapālaśrapitatvasādṛśyena dvādaśakapālāvayave gauṇam /
tena cāvayavadvārāvayavī dvādaśakapālo lakṣyate /
tena lakṣaṇayā yāgastutiriti /
idaṃ cādhikaraṇaṃ audumbarādhikaraṇanyāyena gatārthamapi śiṣyahitārthamuktamiti dhyeyam // 12 // 28 // iti dvādaśaṃ vaiśvānarādhikaraṇam //
<B2>

(viṣayavākyasaṃgrahaḥ pūrvādhikaraṇena vaiśvānarādhikaraṇasya pratyudāharaṇasaṅgatiśca) ityādineti ----- ādipadena "yannavakapālastrivṛtaivāsmin tejo dadhāti yaddaśakapālo virājaivāsminnannādyaṃ dadhāti yadekādaśakapālastriṣṭubhaivāsminnindriyaṃ dadhāti yaddvādaśakapālo jagatyaivāsmin paśūn dadhāti" ityantasya saṃgrahaḥ /
ekavākyatāsūcanāyānteityuktam /
"guṇavidhirnāmadheyaṃ ca nirṇītam /
saṃdigdhānāmarthānāṃ vākyaśeṣādarthāccādhyavasānamuktami"ti dvitīyādhyāyopakramabhāṣyādaktādhikaraṇaṃ yāvannāmadheyavicārapratīteḥ sākṣādevāṣṭākapālādiśabdānāṃ guṇavidhitvavannāmadheyatvamihāśaṅkyehāpavāda- karaṇādāpavādakīṃ prakaraṇasaṃgatiṃ tathā pūrvādhikaraṇe ānarthakyāt guṇavidhitve pūrvapakṣite samudāyānuvādatvenāpyarthavattvopapatterniraste iha tathāvidhārthavattvāsaṃbhavādupakramasthadvādaśakapālaśabdasya vivakṣitatve 'ṣṭākapālādipadānāmānarthakyāpatteśca guṇavidhitvamiti pūrvanyāyātyayena pratyavasthānātpratyudāharaṇarūpāṃ anantarasaṅgatiṃ saṃśayaṃ ca spaṣṭatvādanabhidhāya pūrvapakṣamāha ------ tatreti /
putre jāte ityantasyāgneyādhikaraṇoktanyāyena nirvapateratideśaprāptanirvāpānuvādena yāgalakṣyatvāt dvitīyāntavaiśvānaradvādaśakapālapadayoḥ dvitīyāyāḥ karaṇatvalakṣaṇāṅgīkāreṇa karaṇasamarpakatvamaṅgīkṛtya vaiśvānareṇa dvādaśakapālena yajeta putrajanane nimitte ityarthasya nissandigdhatvena vicāraviṣayatvābhāvāt vicāraviṣayasya niṣkṛṣṭarūpatvaṃ sūcayituṃ ----- tatretyuktam //
(tatprakhyanyāyenāṣṭākapālādipadanāmadheyatvam ekasyaiva nāmabhedāṅgīkāraprayojanaṃ ca) yadyapi aṣṭākapālādipade 'ṣṭatvādisaṅkhyā kapālāni tadadhikaraṇakaḥ saṃskāro dravyaṃ cetyetāvadavagamyate, natu yāgaḥ; tathāpi sarveṣāmamīṣāṃ dvādaśakapālapadenaiva prāptatvāt tatprakhyanyāyena lakṣaṇayā samidādipadavannāmadheyānyaṣṭākapālādiśabdāḥ, yathā śataṃ brāhmaṇāḥ somaṃ bhakṣayantītyukte dvādaśaikaikamiti vibhāgavākye śate dvādaśānāṃ antarbhūtatvādvibhāgavidhiḥ, tathā dvādaśeṣvaṣṭatvaprāptirityarthaḥ /
naca prathamāntānāṃ nirvapedityanenānvayādyāgasāmānādhikaraṇyābhāvaḥ; tadabhāve 'pyaṣṭākapālapadairyāgasya prakṛtasya vidhānopapattyā aṣṭākapālo yāgo bhavatītyevaṃ nāmatopapatteḥ /
naca saṃjñayā karmabhedāpattiḥ;
ekasyaiva prakṛtasya yāgasya pācakalāvakādivadbhedaṃ vināpyupapattau tadaṅgīkāre pramāṇābhāvāt /
naca nāmatve prayojanābhāvaḥ; "gāyatriyaivainami"tyarthavādikaphalasya rātrisatranyāyeneha kalpanena nāmadheyānāṃ vikalpena saṅkalpe 'sārthakye 'pi tattannāmāvacchinnasaṅkalpāttattatphalasiddheḥ prayojanatvalābhādityarthaḥ //
(paricchedakatayāṣṭatvaprāptyabhāvena tatprakhyaśāstrāpravṛttyā guṇavidhitvapakṣāntarānusaraṇaṃ, atideśaprāptasyāpyaṣṭākapālasya punarvidhisārthakyādyupapādanañca) aṣṭākapālādipadāt "tatroddhṛtamamatrebhyaḥ" iti sūtrāttatretyanuvṛttau "saṃskṛtaṃ bhakṣā" ityanenāṣṭasu kapāleṣu saṃskṛtamityarthe vihitasya taddhitarūpasyānapatyasya "dvigorluganapatye" ityanena saṅkhyāpūrvasamāsatvena dvigusaṃjñakādaṣṭākapālādiprātipadikātparatvena lopavidhānāttaddhitāntatvāvagamena tadantargatāṣṭatvaprāptau caturādisaṅkhyāsāpekṣatvenāsāmarthyena taddhitotpattyanāpatteḥ dvādaśaparicchedakatayāṣṭatvaprāptyasaṃbhavena tatprakhyanyāyābhāvānna nāmadheyatvasaṃbhava ityādyaṃ pakṣaṃ dūṣayan dvitīyaṃ pakṣamāha pa0------ svarūpeṇeti //
ataśca dvādaśakapāle prāptāṣṭatvādiguṇavidhiḥ; anyathāvihitasya stutyasaṃbhavāt /
yadyapyāgneyavidhyantenāṣṭatvaṃ prāptam; tathāpi dvādaśatvādinaupadeśikena bādho mābhūdityetadarthaṃ punarvidhiḥ sārthakaḥ /
yadi tu dvādaśakapāle padaśrutyānvitadvādaśatvāvarodhena nāṣṭatvasya niveśaḥ, tathā kapālānuvādenāṣṭatvavidhau ekaprasaratābhaṅgāpattirapi syādityucyeta, tadā guṇatrayavadeva puroḍāśe vaijātyakalpanayā pūrvayāga evāṣṭākapālādidravyāntaravidhimabhipretyāṣṭākapālādidravyamityuktam
//
(dvādaśakapālasyānutpattiśiṣṭatayā prājāpatyanyāyena tvekadravyakayāgabhedanirūpaṇam) utpattiśiṣṭateti //
tathāca bhavatītyasyānuvādatvaṃ aṅgīkṛtya prathamāyā dvitīyārthalakṣaṇayā nirvapedityanenānvayāṅgīkāreṇa vaiśvānaraṃ dvādaśakapālaṃ aṣṭākapālamityādyanvayasvīkāreṇa sarveṣāmevotpattiśiṣṭatvam /
tatra cāṣṭākapālādidravyāṇāṃ parasparamananvitānāmeva devatāsaṃbandhātprājāpatyanyāyena dravyadevatāsaṃbandhabhedena yāgabhedānnaikasmin yāge ekavākyopāttatvādāruṇatvādivatsamuccayāpattirityarthaḥ /
yattu dravyavidhipakṣe samuccaye kaustubhe iṣṭāpattyabhidhānaṃ, tadetāmityupasaṃhāragataikavacanānteneṣṭipadenaikayāgaparatvapratītya- bhiprāyeṇa kathañcinneyam, natu pāramārthikam; dadhyādiyāgānāmanekatvapakṣe 'citraye'tyekavacanasyevehāpi pañcayāgairekeṣṭyabhiprāyeṇaikavacanasyopapatteḥ pūrvoktarītyā yāgabhedarasyāpattau yāgaikatve mānābhāvāt //
(pūrvatrāparitoṣeṇa vākyanānātvapakṣeṇa sarveṣāmutpannaśiṣṭatvena vikalpena guṇavidhitvarūpadvitīyapakṣānusaraṇam) bhavatītyādau bahūnāmanuvādatvānupapatteḥ prathamāyā dvitīyārthalakṣaṇāyāṃ bhavatītyanenānanvayāpatteḥ āvṛttyaṅgīkāre āvṛttereva doṣatvādaparituṣya vākyanānātvamaṅgīkṛtyaikasminnapi yāge sarveṣāmutpannaśiṣṭatvasādhanena pakṣāntareṇa dravyavidhipakṣaṃ samarthayati -----arthaveti //
"aṣṭākapālo bhavatī"ti yaddvādaśakapālo bhavatītyantavākyeṣu bhavatītyatrāprāptārthatvena vidhimaṅgīkṛtya dravyamātraviṣayo vidhiḥ /
tadapekṣitā ca bhāvanāpi yāgakarmikā vaiśvānaravākyaprāptā bhavatinā lakṣaṇayānūdyate /
vaiśvānaravākyetu pramāṇāntarasiddhad
ravyānuvādakatvāt dvādaśakapālapadaṃ sarveṣāmupalakṣaṇamaṅgīkṛtya kevalavaiśvānaradevatāviśiṣṭayāgasyaiva lāghavāt vidhānam /
"gāyatriyaivainami"tyādinātu vidheyāṣṭākapālādidravyastutiḥ /
"etāmiṣṭimi"tyasya ca pratyekamanuṣaṅgeṇaitāmaṣṭākapālaguṇakāmiṣṭiṃ yasmin jāte nirvapati sa pūta eva bhavati /
etāṃ navakapālaguṇakāmiṣṭiṃ nirvapati sa tejasvyeva bhavatītyevaṃ pratyekaṃ saṃbandhādārthavādikapūtatvādiphalamiṣṭereva kalpyate, natvaṣṭākapālādidravyasyeti dvādaśakapālādīnāṃ sarveṣāmevotpannaśiṣṭatvāt sarveṣāṃ prakṛtayāganiveśopapatternirapekṣasādhanatvāt vrīhiyavavaddravyāṇāṃ vikalpa ityarthaḥ
//
(dvādaśakapālasyotpattiśiṣṭatvāṅgīkāreṇāṣṭākapālādivākyasya guṇaphalavidhitvāṅgīkāreṇa tṛtīyapakṣopapādanam /
tatra vārtikavirodhaparihāraśca) vikalpāpattidoṣāpattervā svarasena nānāvākyatāmaṅgīkṛtyāpi tṛtīyaṃ pūrvapakṣamāha ----- brahmavarcaseti //
yadaṣṭākapālo bhavatītyādāvaprāptatvāt vidhiṃ prakalpya vihitānāṃ aṣṭākapālādīnāṃ "gāyatriyaivainaṃ brahmavarcasena punāti" ityārthavādikabrahmavarcasahetukapūtatvaphalakatpanena tatraivāśrayāpekṣāyāṃ prakṛtavaiśvānarayāgasyāśrayatvopapatteḥ kāmyatvādevotpattiśiṣṭasyāpi nityasya dvādaśakapālasya bādhopapatterdvādaśakapālasya svaśabdopādānena "jagatyaivāsmin paśūni" tyātmīyastutyaiva nairākāṅkṣyānnāṣṭākapālādiśabdānāṃ gauṇīpūrvakalakṣaṇayā dvādaśakapālastāvakatvamaṅgīkartuṃ yuktamityarthaḥ /
yattu vārtike ---- nanu ca --- "brahmavarcasayogādiphalatvena yadīṣyate /
stutyabhāvādvidhiḥ kena vartamānāpadeśinām" //
iti brahmavarcasaphalārthatvamākṣipya "gāyatriyaivainami"tyādinā stutireva kriyate, na phalasaṃbandhaḥ /
tayātu aprāptyātmakavidhyunmīlanādyadaṣṭākapāla ityādibhiḥ sārthavādakaiḥ pratyekaṃ vihitānāṃ yathāsaṃkhyaṃ "pūta eve"tyādibhiḥ phalasaṃbandhaḥ kriyate ---- ityuktam, tadarthavādādvidhitvam, tena cārthavādatetyevaṃ arthavādato vidhikalpanasyānyonyāśrayagrastatvāt "yasmin jāta" ityaneneṣṭereva pūtatvādiphalaiḥ saṃbandhena guṇānāṃ tadanvayānupapatteḥ prauḍhivādamātramiti sūcayituṃ brahmavarcasādītyuktam /
ataścāprāptārthasyaiva sarvavyāpakasya leṭtvaniścāyakatayā vidhikalpakatvādrātrisatre ivārthavādikaṃ brahmavarcasahetukapūtatvādikaṃ phalaṃ yuktam /
evañca "yasmin jāte" ityasya siddhavannirddeśānupapattyā viniyogavidhikalpanayā''śrayatvābhimateṣṭeḥ phalasaṃbandho 'pi siddho bhavatīti pūtatvādīṣṭereva phalamiti bhāvaḥ /
mūle brahmavarcasādirūpaphaletipadena brahmavarcasapadaghaṭitārthavādopāttaṃ phalamityartho jñeyaḥ //
yattu kaustubhe ------ pūtatvādīnāṃ phalatvamuktaṃ, tadvārtikoktimāśrityāthavāmūloktivirodhaparihārāya brahmavarcasahetukapūtatvābhiprāyeṇa kathañcinneyamiti dik //
(ākhyātabhedena nimittaphalarūpoddeśyabhedena pratyavāyadhvaṃsarūpaphalāntaroddeśena pūtatvādyanekaphalasaṃbandhena ca prasaktavākyabhedaparihāreṇopakramopasaṃhārā- vagataikavākyatayā dvādaśakapālastutāvevāṣṭākapālādivākyānāṃ tātparyopapādanam) vākyabhedāṅgīkāreṇa dṛḍhatayopapāditayordvitīyapakṣatṛtīyapakṣayorekahetunaiva dūṣaṇaṃ sūcayan siddhāntamāha ---- siddhāntastviti //
"saṃbhavatyekavākyatve" ityanenāthavāstvitipakṣonirastaḥ /
phalārthaguṇavidhipakṣo 'pyevaṃ nirasanīyaḥ /
yadi hyāśrayavidhāyakaṃ paripūrṇatayāśrayaṃ vidhāya nirākāṅkṣaṃ bhavettadā tena vihitāśrayalābhena phalārthaguṇavidhānaṃ bhavet /
nahyupakramopasaṃhāraparyālocanayā pratīyamānamekaṃ vākyaṃ "etāmiṣṭiṃ nirvatī"tyanenānvayanirākāṅśram /
itarathaikavākyatāyā eva bhaṅgāpatteḥ /
ataśca vaiśvānaravākyasyāparyavasāyitvena yāgavidhyabhāve vihitāśrayālābhāttanmadhyapatitāṣṭākapālādivākyānāṃ svātantryeṇa vidhāyakatver'thabhedādvākyabhedāpatteśca nātra guṇavidhiḥ /
etena ----- ākhyātabhedena vākyabhedasyādoṣatvamityapi ----- nirastam; ākhyātabhede 'pi "yasyobhayami"tyādau yacchabdabalādevaikavākyatvavadihāpi "yasmin jāte" ityupasaṃhārasya yattacchabdopabaddhatvenopakramasya jāteṣṭiviṣayatve avagamenaikavākyatāpratīteḥ kāmapadābhāvena brahmavarcasādeḥ phalatvāpratīteḥ satyāmapivā tatpratītāvetāmiṣṭimityādineṣṭigataphalasyaiva pratīterna guṇaphalasaṃbandhaḥ /
naca siddhānte 'pi nimittaphalayoruddeśyayorupādānādvākyabheda āvaśyakaḥ; nimittasyāvaśyānuṣṭhāpakatvarūpoddeśyatve 'pi ripsitatamatvarūpoddeśyatvābhāvena phalasyaiva tattvenānvayāt vijātīyayorekenānvaye 'pītaraviṣayākāṅkṣānivṛttyabhāvena tasyāpyanvayopapattervākyabhedāprasakteḥ /
naca ----- nimittānvayenoddeśyānekatvābhāve 'pi tadanvayānupapattyā kalpitapāpakṣayasya bhāvanāyāṃ pūtatvāderivoddeśyatvenaivānvayāt vākyabhedatādavasthyamiti ------ vācyam; anyatra pāpakṣayasya bhāvyatvakalpane 'pīha pratiyogyupasthitisāpekṣatayā śīghropasthitapūtatvādīnāmeva tatkalpanāt /
ataeva ---- nimittabalādavagatapratyavāyadhvaṃsasyaiva phalatvopapatternārthavādikaphalakalpanetyapi ----- parāstam /
naca tathāpi pūtatvādyanekaphalānāṃ kalpyatve 'pi bhāvanāyāmanvaye vākyabhedaḥ; arthavādopāttaphalakāmo nirvapedityevaṃ pūtatvādīnāṃ vyāsajyavṛttiphalatvakalpanena pratyekamuddeśyatvākalpanāt /
ataevacaikavākyatāpattyā saṃvalitādhikārasiddhiriti nāgnihotrādividhivat prayogāntarākṣepakatvam /
evañca nimittatvānupapattyākaraṇe pratyavāyamātrakalpane 'pi taddhghaṃsasya phalatvākalpanāt /
putravipattau vidyamānamapi janananimittaṃ neṣṭeḥ prayojakam; saṃvalitādhikāratvāt, ataḥ putrajanane nimitte putragatapūtatvādyarthaṃ jāteṣṭiḥ kāryā, anyathā pratyavaitītyarthāvagamāt na tadakaraṇe pituḥ kaścana pratyavāya ityapi jñeyam /
yetu ----- upakramaprābalyapakṣe "putre jāte" ityupakrame saṃvalitanaimittikādhikāritayā jāteṣṭervākyaśeṣarūpopasaṃhārānusāreṇa putragatapūtatvādiphalasaṃvalitādhikārānāpattervākyaśeṣasyārthavādatāmātreṇā- pyupapattirāpadyate ityupasaṃhāraprābalyena saṃvalitādhikāram ----- āhuḥ, teṣāṃ nirāso 'pyata eva jñeyaḥ /
nahi upasaṃhārānusāreṇātropakrame kasyāpyupamardaḥ kṛtaḥ; upakramāvagataputrajanananimittatvāparityāgenaiva vidheḥ pravartakatvaparyavasānāt rātrisatranyāyena vidhyākāṅkṣayaiva pūtatvādiphalakalpanāt /
ata eva yatrānyāṅgatvenaiva vidheḥ pravartakatvaparyavasānenānākāṅkṣā, tatrāpāpaślokaśravaṇādīnāṃ naiva vākyaśeṣeṇa phalatvakalpanā, kintu arthavādatvena stutiparatvameva yuktamityāha ----- prakṛtayāgasyaiveti //
(jagatyaivāsminnitivākyenaiva dvādaśakapālastutinairākāṅkṣya śaṅkānirāsaḥ) yaduktaṃ dvādaśakapālasya "jagatyaivāsminniti stutyaiva nairākāṅkṣyānnāṣṭākapālatvena stuteḥ prayojanamiti, tannirāsāya sarvā ityuktam /
ata evoktam vārtike ----- stuteraparimāṇatvādyāvatī hi pratīyate /
tāṃ sarvāmaikarūpyeṇa vidhyuddeśaḥ pratīcchati /
sarvatra hi alpaiḥ bahubhirvākṣaraiḥ stutayo dṛśyante, śrotṛprakārānekatvācca kvacitkāścidarthavatyo bhavanti /
yathaiva keṣāñcidvidhyuddeśamātreṇa pravṛttau sidhyantyanyārthā stutirāśriyate, tathaivālpastutyupapanne 'pi kārye mahāstutyāśrayaṇami"ti /
ataśca "yasmin jāte etāmiṣṭiṃ nirvapati pūta eve" tyādiprāśastyapratipādanopapādakatayā pūrvāsāṃ stutīnāṃ yugapadgrahaṇādekayā nairākāṅkṣyābhāvāt mahatyā api stuterapekṣaṇāt vaiyarthyābhāvena sarvāpi stutirityarthaḥ //
(prathamapūrvapakṣakhaṇḍanam) yattu ----- ekavākyatāmaṅgīkṛtya aṣṭatvasyāṣṭākapāladravyasya vā vidhānaṃ pūrvapakṣitaṃ, tattvekaprasaratābhaṅgāpatteruktatvānmadhye bhinnabhinnānekārthavidhāne ekavākyatābhaṅgāpatterayuktamiti prāgeva sūcitam //
(aṣṭākapālapadasya dvādaśakapālāvayavaparatvopapādanapūrvakaṃ aṣṭākapālādivākyairdvādaśakapālastutiprakāraḥ) nanu aṣṭākapālādīnāṃ avihitānāṃ vihitasya dvādaśakapālasya cāṣṭākapālādipadaiḥ kathaṃ stutirityataḥ stutiprakāramāha ----- yadaṅgeti //
yadyapyaṣṭākapālādīnāmavidhānam; tathāpi brahmavarcasahetukapūtatvādihetubhūtā gāyatryādyakṣaratāṣṭatvādisaṅkhyāsāmyena kapālagatāṣṭatvādeḥ brahmavarcasādijanakatvena pratīyamānā stutirgauṇyoktāṣṭākapālavayave saṃcāryate /
ataḥ tasyāpyavihitatvādavayavāvayavibhāvena lakṣitavihitadvādaśakapālāvayavistutistu yāgastutirityarthaḥ //
nanu ----- aṣṭākapālapadasyāṣṭatvāvacchinnakapāla- saṃskṛtaparatvena dvādaśakapālāvayavasya tena nopādānamityata āha ------ aṣṭākapālapadañceti //
gauṇyeti
//
vaidhasyaiva śrapaṇasya saṃskārapadavācyatvāt iha tadabhāve 'pyaṣṭākapālajanyaśrapaṇajātiguṇayogāt gauṇyetyarthaḥ /
śiṣyahitārthamiti //
viśeṣāśaṅkānirākaraṇavyājeneti śeṣaḥ /
prayojanaṃ spaṣṭatvānnoktam //
iti dvādaśaṃ vaiśvānarādhikaraṇam
//
<B1> (13 adhikaraṇam / )

tatsiddhiḥ / Jaim_1,4.23 /

"yajamānaḥ prastara" ityādāvapi sāmānādhikaraṇyādekamitarasya nāmadheyasya, ataeva rūḍhatvena tadasaṃbhavādvā jaghanyaprastarapadalakṣitaprastarakāryastrugdhāraṇoddeśena yajamāno 'dhikaraṇatvena vidhīyate iti prāpte ------ pratyakṣavidhyaśravaṇāt "prastaramuttaraṃ barhiṣaḥ sādayatī" ti vidhyantaraikavākyatvācca tadarthavādatvamaudumbarādhikaraṇanyāyena siddhameva /
yajamānapadantu gauṇyā vṛttyā prastarastāvakam /

nanu ------ adhyāropitārthavṛttitve gauṇatvaṃ loke prasiddham, siṃhatvasya, devadatte āhāryyāropāt, naca tat vede sambhavati āropakapuruṣābhāvāditi ------ cet vināpyāropaṃ siṃhaśabdasya sādṛśyamātravivakṣayā devadatte kāvyalokayoḥ prayogadarśanāt svaśakyaguṇasamānajātīyaguṇayoganimittatvaṃ gauṇatvam /
siṃhaniṣṭhakrūratvasamānajātīyakrūratvayogācca siṃhapadasya devadatte pravṛtteḥ siṃho devadatta ityatra lakṣaṇasamanvayaḥ /
puṣpādau svasambandhitvādhyāropeṇa cāropitaṃ khapuṣpaśabdārthamaṅgīkṛtyatadvṛttiguṇānāmasattvādīnāṃ siddhānte sattvācca na khapuṣpaṃ bhavatsiddhānta ityādāvavyāptiḥ /
ataścaitādṛśagauṇatvasya vede 'pyastyeva saṃbhavaḥ /

yadyapi ca rūpakādisthale "saundaryasya taraṅgiṇītyādau" āropeṇāpi gauṇī vṛttirdṛṣṭā; tathāpi sādṛśyamātreṇāpi upamālaṅkārasthale sānubhūyamānā nāpahnotuṃ śakyā /
ataścobhayasādhāraṇyena svaśakyasamavetavattā gauṇī vṛttiḥ /
samavetavatvañca kvacidāropitatvasaṃbandhena kvacicca svasamānajātīyaguṇavattāsaṃbandheneti bhedaḥ /
atra ca siṃhapadena śaktyā siṃhopasthityanantaraṃ lakṣaṇayā krūratvopasthitiriti prāñcaḥ /
vastutastu ----- ekasaṃbandhidarśanenāparasaṃbandhismaraṇamiti smārakavidhayaiva tadupasthitiḥ /
gauṇījñānakāryatāvacchedakaṃ vā niruktobhayavidhasaṃbandhānyatarasaṃbandhena svaśakyasamavetadharmaprakārakadevadattaviśeṣyakaśābdatvamiti na krūratvādīnāmaśābdatvaprasaṅgaḥ /
naca gauṇyālakṣaṇāto na bhedaḥ; svaśakyavṛttiguṇānāmeva yatra saṃbandhitvena rūpeṇa bodhastatra lakṣaṇā, krūratvatvādinā bodhe tu gauṇīti tayorbhedāt /
te ca guṇāḥ ṣaṅvidhāḥ /
kvacittatsiddhiḥ tatkāryakāritvaṃ yathā yajamānapade /
yajamāno ------- yathā svakāryakartā, tathā prastaro 'pīti /
evaṃ gauṇīgarbhalakṣaṇayā prastarastutiḥ /
evamanye 'pi pañca guṇā agrimasūtrairdraṣṭavyāḥ // 13 // 29 //
iti tatsiddhipeṭikāyāṃ tatsiddhyudāharaṇavicāraḥ //


jātiḥ / Jaim_1,4.24 /


"agnirvai brāhmaṇa" ityatra pūrvavadevāgniśabdo brāhmaṇe gauṇaḥ; dvayorapyagnibrāhmaṇayorekamukhaprabhavatvāt, agnijananasamānajātīyajananamevātra guṇaḥ // 13 // 29 //


sārūpyāt / Jaim_1,4.25 /


sārūpyam //
"ādityo yūpa" ityādau tu sārūpyaṃ gauṇīnimittam /
naca sarvatra tadeva nimittam ko 'tra viśeṣaḥ? cakṣurgrāhyaṃ tejasvitvādyatra nimittamiti prāñcaḥ /
vastutastvanyatra śakyaniṣṭhaguṇasyaiva svasamānajātīyaguṇavattāsaṃsargeṇa prakāratvānnimittatā, natu sārūpyasya, tasya saṃsargatvāt, iha tu śakyaniṣṭhaguṇasajātīyaguṇavattvarūpasya sārūpyasyaiva samavāyādisaṃsargeṇa prakāratvāttadeva nimittamiti viśeṣaḥ // 13 // 29 //


praśaṃsā / Jaim_1,4.26 /


"apaśavo vā anye goaśvebhyaḥ paśavo goaśvā" ityatrājādīnāṃ tatra tatra vihitatvātpaśukārye pratiṣedhasya paryudāsasya vānupapatterarthavādatvam /
apaśuśabdo hi ghaṭādau mukhyo gavāśvagataprāśastyābhāvarūpaguṇayogādajādau gauṇaḥ san lakṣaṇayā gavāśvastutyarthaḥ /
prācāṃ mate tu nañsamāsāntargatapaśupadena gavāśvagataṃ prāśastyaṃ lakṣayitvā nañā tadabhāvarūpo guṇa upasthāpyata iti viśeṣaḥ /
sarvathā praśaṃsā gauṇīnimittaghaṭiketi siddham // 13 // 29 //




bhūmā / Jaim_1,4.27 /


"sṛṣṭīrupadadhātī" tyatra vidhyantaraikavākyatvābhāvāt pratyakṣavidhiśravaṇācca vidhitvam /
tatra copadhānameveṣṭakāsaṃskārārthatvena vidhīyate /
yadyapi ceṣṭakānāṃ cayanāṅgatvānyathānupapattyaivopadhānaṃ prāpyeta; tathāpi tataḥ pūrvameva pratyakṣavidhinā vidhīyate /
tatphalañca pratyekopadhānasiddhiścayanasamānakartṛkatvasiddhiśca /
anyathā samuditopadhānamapi kadācit prāpnuyāt /
ārthikatvācca cayanabhinnakartṛkatvamapi /
sati tvasminniṣṭakāsaṃskāradvārā cayanāṅgatābodhakavidhau pratipradhānāvṛttinyāyādaṅgapradhānayorekakartṛkatvācca phaladvayasiddhiḥ /
sṛṣṭipadantu liṅgaprakaraṇaprāptasṛṣṭyasṛṣṭimantramātrasya gauṇyānuvāda iti ----- bhāṣyakāraḥ /

vārtikakārastu ------- nopadhānamātravidhiḥ /
tathāsati "prāṇabhṛta upadadhātī" tyādyanekopadhānavidhivaiyarthyāpatteḥ, ato mantramātramupadhānānuvādena mantraviśiṣṭaṃ vopadhānamiṣṭakāsaṃskārārthatvena vidhīyate /
tatropadhānavidhiphalantu pūrvavat /
mantravidhiphalantu upadhāne tanniyamaḥ /
mantrā hi iṣṭakāmātraprakāśakāstadgrahaṇādiṣvapi prāptisaṃbhavānnopadhāne niyamena prāpnuvanti /
atastanniyamo grahaṇādiparisaṅkhyaiva vā phalam, madhyamacitisaṃbandhaśca;
"yāṃ vai kāñcana brāhmaṇavatī miṣṭakāmabhijānīyāttāṃ madhyamāyāṃ citāvupadadhyādi" ti vacanena pratyakṣabrāhmaṇavatīnāmiṣṭakānāṃ madhyamacitisaṃbandhasya vidhānāt, anyathā tattaccityavāntaraprakaraṇapāṭharahitānāṃ mantrāṇāṃ cayanamahāprakaraṇena sarvacitiṣu antimāyāmeva vāniveśāpatteḥ /
ato madhyamacitisaṃbandhārthaṃ mantravidhiḥ /
iṣṭakānāṃ pratyakṣabrāhmaṇavattvaṃ ceṣṭakāvācipratyakṣabrāhmaṇapaṭhitapadavidheyamantrakatvam /
sṛṣṭipadaṃ hi sṛṣṭiprakāśakamantropadheyeṣṭakāparam /
tatra ca viśeṣaṇāṃśasya mantrasya vidheyatvāttadiṣṭakānāṃ pratyakṣabrāhmaṇavattvasiddhiḥ /
itikaraṇaviniyuktalokaṃ pṛṇamantrasyāpi madhyamacitimātrasaṃbandhāpatteriṣṭakāvācīti padaviśeṣaṇam /
ataśca mantraviśiṣṭopādhānamatra vidhīyate /
sṛṣṭipadaṃ paraṃ gauṇyā vṛttyā saptadaśasaṅkhyākasṛṣṭyasṛṣṭimantraparam;
"yat saptadaśeṣṭakā upadadhātī" tyarthavādānusārāt /
tatra caturdaśa sṛṣṭimantrāstrayo 'sṛṣṭimantrā iti sṛṣṭibāhulyam guṇo gauṇīvṛttinimittam // 17 // 33 //
iti tatsiddhipeṭikāyāṃ bhūmodāharaṇavicāraḥ //


liṅgasamavāyāt / Jaim_1,4.28 /


"prāṇabhṛta upadadhātī" tyādau tu alpatvaṃ nimittam /
śeṣaṃ pūrvavat /
evaṃ ṣaṭ gauṇīvṛttiprakārāḥ // 18 // 34 // iti trayodaśaṃ tatsiddhipeṭikādhikaraṇam /
-------------- (14 adhikaraṇam / ) sandhigdheṣu vākyaroṣāt //
"aktāḥ śarkarā upadadhātī"tyatra aktā ityanenāviśeṣād yatkiñcidañjanasādhanadravyasya vidhinā nirṇītatvādupasaṃhārasthena "tejo vai ghṛta" mityarthavādena saṅkocānupapatteḥ nārthavādasya sandigdhārthanirṇaye prāmāṇyamiti prāpte vidheraviśeṣapravṛttatvenaiva ghṛtamātragrahaṇenāpyupapatteritarākṣepakatve pramāṇābhāvādupakramasyāvirodhenopapattau ca upasaṃhārasthasyārthavādasyopalakṣaṇatve pramāṇābhāvādvidhyarthavādayorekavākyatvenaikaviṣayakatvasyāvaśyakatvācca yuktaṃ vākyaśeṣasya sandigdhārthanirṇaye 'pi prāmāṇyamiti ghṛtenaivāñjanam // 14 // 35 // iti caturdaśaṃ akradhikaraṇam //
(15 adhikaraṇam / ) arthādvā kalpanaikadeśatvāt //
"struveṇāvadyati, svadhitināvadyati, hastenā vadyati" ityādau vidheravadeyadravyaviṣaye sandigdhasya sāmarthyānnirṇayaḥ /
struveṇa dravadravyamevājyādi svadhitināmāṃsādi hastena saṃhataṃ puroḍāśādīti /
ataśca sāmarthyasahakṛtāvadyati
padenaiva lakṣaṇayā dravadravyādyavadānasya uddeśyatvāttadanuvādena struvādividhau na kiñcidbādhakam /
evaṃ "añjalinā saktūn juhotī" tyādāvapi na saṃpuṭākāro 'ñjaliḥ, api tu vyākośātmaka eva sāmarthyāt /
tadevaṃ vidhyarthavādamantrasmṛtyācāranāmadheyavākyaśeṣasāmarthyarūpāṇyaṣṭau pramāṇāni dharmādharmayornirūpitāni /
ataḥ paraṃ
bhedādinā tatsvarūpaṃ nirūpayiṣyate // 15 // 36 // iti pañcadaśamarthasāmarthyādhikaraṇam //
iti śrīkhaṇḍadevaviracitāyāṃ bhāṭṭadīpikāyāṃ prathamādhyāyasya caturthaḥ pādaḥ // 0 // iti prathamo 'dhyāyaḥ /
<B2> (pūrvādhikaraṇādinā saṅgatinirūpaṇapūrvakapūrvapakṣopakramaḥ) atra ca "tatsiddhijātisārūpyapraśaṃsābhūmaliṅgasamavāyā iti guṇāśrayā" ityekapāṭhena vidyamānamapi sūtraṃ mantrādhikaraṇapūrvapakṣasūtrasyeva vyākhyāsaukaryāya khaṇḍaśaḥ kṛtvā paṭhitam /
guṇavidhināmadheyavicārāt prakaraṇasaṃgatiṃ aṣṭākapālādipadānāṃ dvādaśakapālāvayave gauṇyā vṛttyā pravṛttiriti pūrvādhikaraṇe uktāyā gauṇyā nimittāsaṃbhavādākṣepasamādhānenākṣepikīmanantarasaṅgatiṃ saṃśayaṃ ca spaṣṭhatvādanabhidhāya guṇavṛttyākṣepasamādhānārthatve 'pyasya sūtrasya sārvatrikagauṇīvṛttisamādhānārthatvaṃ sūcayituṃ yadbhāṣyakāreṇa viśeṣata udāhṛtaṃ, tadudāharaṇapradarśanena pūrvapakṣamāha ----- yajamāna iti //
(audumbarādhikaraṇena gatārthatvaśaṅkānirāsaḥ) ataeva ---- audumbarādhikaraṇasiddhaṃ stutiparatvamapyarthāntaravācināṣṭākapālapadeneva yajamānapadenāpi prastarastutyasaṃbhavenāsaṃbhavāt gauṇīvṛttyā tadvadeva nirvahaṇīyam /
naca sā saṃbhavati; parābhimatatallakṣaṇāsaṃbhavāt, ataḥ prāmāṇyanirvāhāya kartavyapadādhyāhāreṇa guṇavidhitvameva aṅgīkaraṇīyamityākṣipya samādhānānnārthavādatvasiddhāntakaraṇādaudumbarādhikaraṇena gatārthatvamityapi dhyeyam //
(pravṛttinimittaprayojanayorasaṃbhavena sāmānādhikaraṇyopapattyarthaṃ yajamānapadasya prastaranāmatvena pūrvapakṣopapādanam) ādipadena "yajamāna ekakapāla" ityādisaṃgrahaḥ /
bhāṣye vidhyarthavādatvābhyāṃ koṭidvayopanyāse 'pi vārtike saṃgatisūcanāt nāmatāpūrvapakṣamāha
--- sāmānādhikaraṇyāditi //
nahi ekārthapratipādakatvarūpaṃ padānāṃ sāmānādhikaraṇyaṃ ekārthatvaṃ binopapadyate /
ato nāmadheyamit
yarthaḥ /
naca --- nāmno vidheyatvābhāvāt tadavacchedyavidheyāntarasyāpyabhāve vākyānarthakyam, ridṛṅnāmavattvātpraśasto 'yamiti stutiparatve tenārthavādatvapakṣādaviśeṣa iti --- vācyam; "prajā vai barhiryajamānaḥ prastara" iti sāmānādhikaraṇyāt prajāśabdasya barhirnāmatve yajamānaśabdasya prastaranāmatve ca sati yajamānanāmakaprastarasya prajānāmakabarheruparibhāvakaraṇena prasiddhayajamānasyāyajamānāduttaratvavat bhavatītyevaṃrūpāyāḥ "prastaramuttaraṃ barhiṣaḥ sādayatī"ti vidheyaprastaroparibhāvastutestena lābhādānarthakyābhāvāt /
arthavādatvetu sākṣādeva stutyarthatvam /
nāmadheyatvetu paraṃparayetyetāvāneva bhedaḥ /
naca nāmadheyatve pravṛttinimittābhāvaḥ; yajamānaśabdasya yāgakartṛtāvācitayā prastaraikakapālayoracetanatvena yāgakartṛtvāsaṃbhave 'pi tatprayogāntargatasvavyāpāraṃ prati sthālyādivat kartṛtvopapattestasyaiva pravṛttinimittatvopapatteḥ /
ata eva etādṛśayogasya yajamāne prastarapadasyāsaṃbhavādekamitasya nāmadheyamiti mūle saṃmugdhādhikāreṇoktāvapi yajamānapadameva prastaranāmadheyamityatraiva tātparyaṃ draṣṭavyam /
pratipāditaṃ ca tathaiva kaustubhe /

(yajamānapadasya yogarūḍhatvāt somādivannāmatvāsaṃbhavāt prastarakārye yajamānarūpakartṛguṇavidhitvarūpapūrvapakṣaprakārāntaranirūpaṇam) ataeva yajamānanāmakatvāt //
yajamānaśabdo na yāgakartṛmātravācī, apitu kartṛniṣṭhakriyājanyaphalāśrayābhidhāyakātmanepadādeśaśānajantatayā kriyājanyaphalāśrayavācakatvena yajamāne yogarūḍha eveti tadarthasya prastare 'saṃbhavāt somādipadavatsāmānādhikaraṇyamātreṇa nāmatvānupapattyā guṇavidhitvapūrvapakṣamāha ----- rūḍhatveneti //
nanu -----
tathāpi kutra ko vā guṇo vidhīyate ityapekṣāyāmāha ---- jaghanyaprastarapadeti //
"yo hotā so 'dhvaryuri" ti kauṇḍapāyināmayane samāmnāte sāmānādhikaraṇyānupapattyā hotrādipadānāṃ mukhyārthatvamaṅgīkṛtyādhvaryavādiśabdānāṃ lakṣaṇārthatvaṃ "vipratiṣedhe karaṇaṃ samavāyaviśeṣādi"tyadhikaraṇe tṛtīye uktam /
evamihāpi prastarapadasya kāryalakṣaṇārthatvamaṅgīkṛtya yajamānarūpaguṇasya kartṛtvena vidhānamityarthaḥ /
(yajamānoddeśena prastarasya prastaroddeśena yajamānasya vā vidhānam / ) tatra yadi kaścit acetanasyāpi prastarasya yajamānakārye kvacidyogyatayā vidhānaṃ vinigamakābhāvāt "uddeśyayogaḥ prāthamya" mityuktoddeśyatāniyāmakaprāthamyasattvādvā śaṅketa, tannirāsāya "mukhyaṃ vā pūrvacodanāllokavadi"ti dvādaśādhikaraṇoktenānupasaṃjātavirodhitvena mukhe ādau bhavasyaiva svadharmatvānugraho yukto, natu jaghanyasyeti mukhyānugrahanyāyena vinigamanāṃ sūcayituṃ jaghanyetyuktam /
tataśca yajamānapadasya mukhyārthavṛttitvarūpasvadharmatvānurodhena tatra kāryalakṣaṇāyā ayuktatvānna yajamānakārye prastaravidhānādyāpattirityarthaḥ /
prastaraikakapālayoḥ kārye yajamānavidhāne prastaraikakapālayoriva praharaṇasarvahomayorāpattyā yajamānanāśena sarvatantralopāpattiśaṅkānirāsāya kāryapadopādānam /
strugdhāraṇayāgarūpayoḥ kāryayorviniyuktaprastaraikakapālayoḥ praharaṇahomākhyapratipattyāpādyatvāt tatpratipattyostatkāryatvābhāvāt yajamānasyānyārthasyaikakapālakartṛkapuroḍāśa- dhāraṇādau viniyoge 'pi tantrāniṣpattyā kṛtārthatvābhāvena pratipattyanarhatvācca pratipattyanāpatterna sarvatantralopāpattiḥ, naiva vikalpāṅgīkārāt prastaravidhivaiyarthyāpattiścetyarthaḥ /
prastarakār
ye yajamānasya vidhāne "dakṣiṇato 'vasthānaṃ ca karmaṇaḥ kriyamāṇasye"ti sāmānyavihitasya yajamānakartṛkadakṣiṇato 'vasthānasyānupapattiparihārāya kāryaviśeṣajñāpanāya strukdhāraṇapadopādānam /
tataśca tasya strugdhāraṇapūrvottarakālayorupapannatvānna virodha ityarthaḥ
//
(aṣṭākapālapadavadgauṇyanupapattyā yajamānapadaguṇavidhitvasamarthanam) naca ---- atrārthavādatvenopapattau nāṣṭākapālādīnāmiva vidhyantarakalpanayā guṇavidhitvaṃ yuktamiti ------ vācyam; tatra gāyatriyaivainamityādyupādānenāvayavabhūtāṣṭākapālādistut ipratīteravayavāvayavibhāvena dvādaśakapāla- stutyupapannatve 'pīha vāyurvaikṣepiṣṭhetyatrotkarṣādhāyakaguṇasyeva tadabhāve ekayajamānapadātstutyapratīteravayavāvayavibhāvena dvādaśakapālastutyupapattāvapīhāvayavāyogenāvayavi tvābhāvāt lakṣaṇayāpi prastare stutyanupapatteśca pūrvavaiṣamyeṇa arthavādatvāsaṃbhavāt /
naca gauṇyā tadupapattiḥ; gauṇyā lakṣaṇasvarūpāṇāṃ durnirūpaṇīyatvāt //
(prasiddhārthahānenāprasiddhārthavācitvaṃ samudāyavācina ekadeśavācitvaṃ svotprekṣāprabhāvāropaviṣayārthaparatvaṃ vā na gauṇīvṛttiriti nirūpaṇam) tathāhi --- yadi tāvat prasiddhārthatyāgena aprasiddhaguṇavācitvaṃ tallakṣaṇam /
prasiddhamarthaṃ parityajya devadattapadasāmānādhikaraṇyāt devadattaniṣṭhaprasahyakāritvādiguṇeṣu śaktyantarakalpanayā tatsamanvayānmatvarthalakṣaṇayā sāmānādhikaraṇyopapattirityucyeta, tadedṛśasya lakṣaṇasya loke vakrābhiprāyānurodhena saṃbhave 'pi vede tadabhāvāt prasiddhārthatyāge 'prāmāṇyāpatternedṛśena gauṇatvena stutyupapattiḥ /

yattu ----- samudāyavācino lakṣaṇayaikadeśe vṛttirgauṇīti lakṣaṇam, sarve hi siṃhādiśabdā na jātimātravācakāḥ, tathātve guṇādivacanaiḥ śuklādiśabdaiḥ sāmānādhikaraṇyānupapatteḥ, apitu jātidravyaguṇakriyādisamudāyavacanā iti tādṛśasamudāyasya devadatte 'saṃbhavāddevadattādipadasāmānādhi- karaṇyānupapattyā samudāyaikadeśe pratyekakāritve lakṣaṇayā siṃhaśabdavṛtteḥ matvarthalakṣaṇayā sāmānādhikaraṇyopapattestatsamanvaya iti---- keṣāñcitkalpanam, tadapi samudāyasyānityatvenānityārthasaṃyogāt vede 'prāmāṇyāpatteḥ jātiṃ vinā vyaktiguṇakriyāṇāṃ paricchedāsaṃbhavādāvaśyakajātivācitvenaiva vyaktiguṇakriyāṇāṃ paricchedāsaṃbhavādāvaśyakajātivācitvenaiva vyaktipratītyupapatteratiriktagauṇīsvīkāre mānābhāvāccāyuktam /
yadapi --- svotprekṣāprabhāvāropaviṣayībhūtārthavṛttitvaṃ gauṇīlakṣaṇam /
asti ca siṃhaśabdasya devadatte vaktrā prayujyamānatvānyathānupapattyā siṃhatvāropeṇa sa prayukta iti śrotrā kalpanāt tatsamanvaya iti,
tadapi vede āropakapuruṣasyābhāvādayuktamiti nedṛśenāpi gauṇīlakṣaṇeneha gauṇyopapattyā stutyupapattiriti sarvathā nārthavādatvam stutyāpādakamāśrayituṃ śakyate ityagatyā bhaṅttkāpyekavākyatāṃ guṇavidhirevāyamiti bhāvaḥ //
(pratyakṣavidhyabhāvena praharaṇādyāpattyottaratantralopāpattyāca guṇavidhitvanirākaraṇenaudumbarādhikaraṇanyāyena siddhāntopapādanam) yadyatra pratyakṣo vidhiḥ syāt, tadā pratyakṣavidhivihitaitadanurodhena dakṣiṇadeśāvasthānasaṅkocaḥ prastaravidheḥ pākṣikatvamekavākyatābhaṅgaśca kalpyeta, natviha pratyakṣo vidhirasti /
ataḥ kalpyena vidhinā tadaṅgīkārasyāyuktatvānna guṇavidhirityabhipretya siddhāntamāha----- pratyakṣeti //
apica
prastarasthānāpattyā yajamānasya praharaṇasarvahomayorāpattiḥ /
yadyapi tayorna prastaraikakapālakāryatvam; tathāpi pratipattibhūtapraharaṇahomau prati svakāryastrugdhāraṇayāgarūpasādhanatvena rūpeṇa prastaraikakapālayoḥ saṃskāryatvena prayojakatvāttādrūpyasya yajamāne 'pi sattvena sthāpanāpattyupapatteḥ /
nacākṛtārthatvam; pradhānānurodhena kramaṃ bādhitvāpi sarvayājamānakaraṇottaraṃ tadāpatteranivāryatvāt /
iṣṭāpattau kramabaddhasomayāgādyuttaratantralopāpattiriti bhāvaḥ /
audumbarādhikaraṇākṣepasamādhānena tatsiddhamarthavādatvameva yuktamityāha ---- tadarthavādatvamiti //
pūrvoktastutyasaṃbhavaṃ pariharati ---- yajamānapadantviti //
(vedāprāmāṇyānāpādakagauṇīlakṣaṇasvarūpanirūpaṇaṃ, tasya khapuṣpaṃ bhavatsiddhānta ityetatsādhāraṇyopapādanaṃ ca) ādyalakṣaṇadvayasyāsiddhatvāt tadupekṣya pūrvoktaprasiddhāntimagauṇīvṛttilakṣaṇāsaṃbhavaṃ śaṅkate ---- nanviti //
ata iti
//
ata iti lyablope pañcami /
tena prayogadarśanādidaṃ pūrvoktaṃ lakṣaṇaṃ vihāya svaśakyetyādivakṣyamāṇaṃ lakṣaṇamityarthāt na prayogadarśanādaiti pañcamyantānvayānupapattiḥ /
nanu yathā kiṃ cidrūpamādāya tadrūpe tadrūpakalpanalakṣaṇakāropaghaṭitatallakṣaṇasya "khapuṣpaṃ bhavatsiddhānta" ityādau khapuṣpādīnāmananubhūtatvenar idṛśamiti nirūpaṇāśakterāropāsaṃbhavāt gauṇatvānāpatteravyāptiḥ, tathaiva tatra śakyārthasyaivāprasidhyā tanniṣṭhaguṇayogābhāvāt siddhānte khapuṣpaśabdasya gauṇatvāsaṃbhavāt bhavaduktalakṣaṇasyāpyavyāptiḥ, ityāśaṅkānirāsāyāha ----- puṣpādāviti //
āropitārthavṛttitvarūpatallakṣaṇasyāsmaduktarītyā'ropitakhapuṣpamādāyāvastusvarūpanirūpaṇe- nāropopapādane 'vyāptyabhāve 'piśapuṣpaśabda eva latāpuṣpe āropitārthavṛttitvasattvena gauṇatvāpattyātivyāptyāpattiḥ /
nahi loke khapuṣpaśabdasya gauṇatvaṃ kenaciducyate, yata iṣṭāpattirucyate /
etena āropyasya siṃhatvādergauṇatvāprasiddherāropitāśraye devadattādāveva tatprasiddherāropitārthāśrayatvameva gauṇatvam iti ---- parāharam; khapuṣpasya svayamevāprasiddhasyāropitatvāsaṃbhavāt prasiddhe khe latādau prasiddhasya puṣpasyaivāropitasyāṅgīkāreṇa prasiddhyupapādane āropitārthāśrayatvasya khe sattvāt khapuṣpe khapuṣpaśabdasya gauṇatvānivāraṇādativyāpteramukteḥ /
atastvanmate 'tivyāptidoṣaḥ /
mamatu śakyaśabdena mukhyārthamātravivakṣaṇādāropitasya mukhyārthatānapāyāt na kopi doṣaḥ /
nahi mukhyatvamanāropitatvakṛtaṃ, kintu vṛttyantaramanapekṣya śabdaprayogakṛtamiti bhāvaḥ /
naca ---- tathāpi "khapuṣpaṃ bhavatsiddhānta" iti vadatā bauddhenopameyabhūtasya siddhāntasyānabhyupagamāt vastuto 'satye tasmin kathaṃ guṇayogābhāve gauṇatopapattiḥ? iti ----- vācyam; siddhāntapadābhidheyasya niścayasya sadrūpābhāvena bhramatve 'pi svarūpeṇa vidyamānatayopameyatvopapatteḥ /
evamevapuṣpavikārātmanā khasyāsatyatve 'pi svātmano rūpeṇa satyatvāt sādṛśyapratiyogitvamākāśasyaiveti nopamānānupapattiḥ /
etacca khelatāpuṣpasyaivāropeṇa pārthasārathyādyabhimatenoktam /
yadā tu latāpuṣpe khādhikaraṇatāropa iti pūjyapādānāmabhipretam, tadā latāpuṣpasyaivopamānatvena khādhikaraṇatākatvenāsatyatve 'pi latāpuṣpātmanā satyatvena sādṛśyapratiyogitayopamānatvopapattiḥ sulabhaiva /
ata evaitanmate khapuṣpasyaivopamānatvapratītirnaiva bādhitā bhavatītyapi jñeyam /
yattu vārtike ----- āropitapuṣpaṃ vinaiva khādhārapuṣpāvacchinnābhāvavācitvam khapuṣpaśabdasya varṇitam, tat kaustubha evopapādya nirastaṃ draṣṭavyam /
ataḥ svoktalakṣaṇasya vedāprāmāṇyānāpādakatvāt yuktatvāśayenopasaṃharati ----- ataścaitādṛśeti //
guṇanimittakavṛttisaṃbandhāt śabdārthavṛttigauṇapadābhilapyatvopapādakaṃ sādṛśyavivakṣayā kṛtametādṛśaśabdārthaḥ //
yadyapica "puruṣo vāva gautamāgniri"tyādau vede 'pyāropo dṛṣṭaḥ; tathāpi tatrādṛṣṭaphalārthamupāsakasyopāsanārūpāropavidhisaṃbhave '- pīha tadabhāve vede vakturabhāve ca tatkṛtāropānupapatterdṛṣṭavyavahārasyānyathāpyupapatternāropakalpanaṃ yuktamiti svalakṣaṇasya vede saṃbhavoktyā sūcitam //
(svaśakyasamavetetyādi gauṇalakṣaṇasamanvayaḥ) devadatte krūratvādivat siṃhatvasyāpyāropeṇa gauṇīdarśanādubhayasādhāraṇyāya lakṣaṇe guṇapadaṃ samavetaparamityupetya lakṣaṇamāha ------ svaśakyeti //
kvacidāropeṇeti //
yatra rūpakādau satyapi bhedadarśane sādṛśyamātreṇa siṃhatvakrūratvādi devadatte vaktāropya siṃhaśabdaḥ prayujyate, śrotrā ca tathaiva pratipadyate, tatrānubhavasiddhāropāpahnave pramāṇābhāvāt siṃhatvādīnāmāropeṇa sākṣādeva devadatte svaśaktyā siṃhasamavetasiṃhatvādisadbhāvāllakṣaṇasamanvaya ityarthaḥ /
kvacideveti //
svaśakye siṃhe vidyamānaiḥ prasahyakāritvādiguṇaiḥ samānajātīyaguṇānāṃ devadatte sattvena sādṛśyamātravivakṣayāpi devadatte siṃhaśabdaprayoge lakṣaṇasamanvaya ityarthaḥ
//
(svaśakyasamavetetyādilakṣaṇasya lakṣyamāṇaguṇairyogāditi vārtikāvirodhasamarthanena prācāṃ matena guṇānāṃ lakṣaṇayā bodhopapattiḥ) atraca "abhidheyāvinābhūte pravṛttirlakṣaṇeṣyate /
lakṣyamāṇaguṇairyogādvṛtteriṣṭā tu gauṇatā" /
iti lakṣaṇābhedanirūpaṇaparavārtike uktaṃ lakṣyamāṇaguṇayoganimittatvalakṣaṇaṃ gauṇyā na yuktam; tathātve jahatsvārthatāpatteḥ, tadvāraṇāya svārthamātraparatve guṇānāmaśābdatvāpattiḥ /
ataḥ siṃhaśabdena śakyārthaṃ pūrvaṃ śaktyanusāreṇābhidhāya guṇā api lakṣaṇayocyante /
"ato lakṣyamāṇaguṇairityantaṃ samānādhikaraṇasamāsāṅgīkāreṇa svārthābhidhānapūrvikā guṇeṣu lakṣaṇeti vārtike ukte" ti nyāyasudhāyāṃ vyākhyānena guṇalakṣaṇaṃ prācāmabhimatāmabhipretya tanmatamupapādayati ------ atreti //
(gauṇyāṅguṇānāmupasthitausvamatasya svaśakyetyādilakṣaṇalakṣyamāṇaguṇavārtikayoravirodho- papādanapūrvakaṃ tatra nyāyasudhādikhaṇḍanapūrvakaṃ copapādanam) yugapadvṛttidvayavirodhāpatteḥ mukhyārthaguṇavadupasthityarthamāśritayā gauṇyaivāvacchedakībhūtaguṇaśābdabodhopapattera- śābdatvāprasaṅgānniṣprayojanaṃ guṇeṣu lakṣaṇāṅgīkaraṇamityasvarasādāha ------ vastutastviti //
lakṣaṇāyā apyupasthitārthasyaiva śābdatvasidhyarthamaṅgīkārāt gauṇyāmapyāvaśyakīṃ guṇopasthitiṃ sādhayati ------ ekasaṃbandhīti //
evañca lakṣyamāṇaguṇairiti vārtike na karmadhārayasaṃbandhaḥ; kintu siṃhatvāgnitvajātivācakapadena yā lakṣyamāṇā vyaktiḥ, tanniṣṭhaguṇairiti ṣaṣṭhītatpuruṣa eva /
ata eva vārtike ----- yathā pūrvārdhe lakṣaṇayā abhidheyāvinābhūtasaṃbandhādaraḥ pradarśyate evamuttarārdhe mukhyārthasādṛśyarūpādaramātraṃ, natu lakṣaṇā guṇeṣu /
ataeva ------- "vahnitvalakṣitādarthāt yatpaiṅgalyādi gamyate /
tena māṇavake buddhiḥ sādṛśyādupajāyate" //
ityuttaravākye gamyate ityevamuktam /
tathā
"saṃbhavati cātra siṃhatvāvagatavyaktyupasthāpitaprasahyakāritvādyaneka- dharmapratyayāt devadattapratyaya iti pūrvaiva śaktirnimittaṃ iti vārtike pūrvaśaktereva nimittatvaṃ gauṇyāmuktam /
natu guṇalakṣaṇāyā"
iti nyāyasudhākṛto guṇalakṣaṇāparatayā vyākhyānamanyāyyameveti bhāvaḥ /
nanu siṃhādipadānāṃ siṃhasaṃbandhilakṣaṇayaiva devadattapadasāmānādhikaraṇyopapatteḥ kimityatiriktagauṇīvṛttisamaṅgīkāra ityāśaṅkāmabhedāśaṅkānirāsadvārā bhedāpādanena nirasyati ----- naceti //
"abhidheyāvinābhūte" iti pūrvalikhitavārtike na lakṣaṇāhetutvenāvinābhāvopapādanam; tasyāḥ saṃbandhamātreṇa śabdatātparyavaśādupapatteḥ /
navātra lakṣaṇasyābhidheyasya lakṣyenāvinābhāvo 'gnineva dhūmasyoktaḥ; lakṣyasyaiva lakṣakābhidheyāvinābhāvakathanāt, kintu abhidheyasaṃbandhitvarūpādarapradarśanamātrārthaṃ tadupādānam /

ata eva "yaṣṭīḥ praveśaye" tyādau yaṣṭyādeḥ puruṣāvinābhāve 'pi yaṣṭyādiśabdānāṃ abhidheyayaṣṭyādisaṃbandhānādareṇa puruṣasvarūpe vṛttyabhāvenābhidheyāvinābhāva- pravṛttitvābhidhānāt saṃbandhamātrasya ca lakṣaṇāhetorbhāvādyuktaiva lakṣaṇayā pravṛttirityabhidheyasaṃbandhitvādareṇa lakṣaṇoktā /
gauṇyāntu lak
ṣaṇāhetusaṃbandhasattve 'pi abhidheya saṃbandhitvarūpābhāvāt krūratvādidharmasaṃsādṛśyādarānna lakṣitalakṣaṇātvaprasiddhiriti vaiṣamyamabhipretya samādhatte ---- svaśakyeti //
ata eva lakṣaṇāgauṇyorbhedādeva "sahacaraṇasthānatādarthyavṛttamānadhāraṇasāmīpyayogasādhanādhipatyebhyobrāhmaṇamañcakaṭarājasaktucandanagaṅgāśāṭakānna- puruṣeṣvatadbhāve 'pi tadvadupacāra" iti sūtreṇākṣapādaprabhṛtibhirlakṣaṇānimittānāmuktatvājjaimininā gauṇīvṛttinimittaguṇāḥ pārthakyena tatsiddhītyādinoktā ityāha ----- teceti //
"prāpnoti paramāṃ siddhiṃ"e ityādau siddhipadena kāryābhidhānāt tasya mukhyasya siddhiḥ kāryamasminniti vyadhikaraṇabahuvrīhiṇa tatsiddhiśabdena sūtragatena mukhyārthakāryakaratvamucyate ityabhipretyāha ----- tatsiddhiriti //
prastaraikakapālayorapi yajamānavatkartṛtvāviśeṣeṇa yāgākhyakāryanirūpitatvaikadharmayogena prastarayajamānaniṣṭhakaraṇatvayoḥ sājātyādyajamānaniṣṭhakāryakartṛtvasamāna- jātīyakāryakartṛtvākhyaguṇayogena gauṇīlakṣaṇayā prastaraikakapālapadasāmānādhikaraṇyopapattyāvāntaravākyārthasaṃbhavāt paścāt stutilakṣaṇetyāha ------ yajamāno yatheti //
prayojanaṃ spaṣṭatvānnoktam //

iti tatsiddhipeṭikādhikaraṇe tatsiddhyudāharaṇavicāraḥ //
------------ (bhāṣyakṛdudāhṛtasyāgneyo brāhmaṇa ityasya parityāgena agnirvai brāhmaṇa ityasyodāharaṇatvena nirdeśe kāraṇanirūpaṇam) atra bhāṣyakāreṇa "āgneyamaṣṭākapālaṃ nirvapet brāhmaṇo brahmavarcasakāma;" ityasya vidheḥ śeṣe śrutaṃ "āgneyo vai brāhmaṇa aindro rājanyo vaiśyo vaiśvadeva" ityudāhṛtya āgneyādipadānāṃ "prajāpatirakāmayata prajāḥ sṛjeyeti sa mukhatastrivṛtaṃ niramimīta tamagnirdevatānvavasṛjyata gāyatrī chando rathantaraṃ sāma brāhmaṇo manuṣyāṇāmajaḥ paśūnāṃ uraso bāhubhyāṃ pañcadaśaṃ niramimīta tamindro devatānvavasṛjyata tantriṣṭup chando bṛhatsāmarājanyo manuṣyāṇāmaviḥ paśūnāṃ tasmātte vīryāvanto vīryāddhyasṛjyanta ūrubhyāṃ madhyataḥ saptadaśaṃ niramimīta taṃ viśve devā anvasṛjyanta jagatīchando vairūpaṃ sāma vaiśyo manuṣyāṇāṃ gāvaḥ paśūnāṃ" ityetadvidhyarthavādasaṃkīrtitaprajāpatimukhā- dyekaprabhavatvasādṛśyena gauṇatāmupapādyārthavādatvaṃ siddhāntitam /
tadāgneyaśabdasya sūktahavissamabhivyāhārābhāve devatātaddhitāntatvānupapattāvapi "tasyedami"tyadhikāre "nityamagnikalibhyāṃ ḍhak vaktavya" iti smṛtyā saṃbandhasāmānyārthakataddhitāntatvopapatteḥ bhrātṛvyavaduktārthavādasaṃkīrtitaprajāpatimukhaikaprabhavatvarūpasaṃbandhaviśeṣeṇa mukhyatayaivopapatteḥ devatātvarūpasaṃbandhāpekṣaṇe 'pi ca brāhmaṇasya yaṣṭurhaviṣa ivāgnerdevatātvenāpi saṃbandhasya "āgneyo vai brāhmaṇo devataye"tyādau dṛṣṭasyehāpyupapatteḥ gauṇatve pramāṇābhāvāditi vārtikakṛtā pradūṣya yadanyadudāhṛtaṃ tadeva svayamudāharati ------- agnirvai iti //
(agnirvai ityatrāgniśabdasya guṇavidhitvādinirāsapūrvakaṃ ekamukhaprabhavatvaguṇena gauṇatvanirūpaṇam) atrāpi pūrvavadeva nāmatvaguṇavidhitve āśaṅkya vidhyantaraikavākyatvena brāhmaṇakārye tyāgādāvacetanasyāgnervidhānāsaṃbhavena ca nirasyārthavādatvanissandigdhatve gauṇatvamapyagniśabdasya niścitamiti pūrvavadityuktyā sūcitam /
kimarthaṃ tarhi sūtraikadeśakṛtaṃ adhikaraṇāntaramityāśaṅkānirāsāya nimittāntarapratipādakatvena tatsārthakyaṃ sūcayan nimittāntaramāha ------dvayorapīti //
pūrvasūtragatatacchabdānuṣaṅgeṇa jāyate yasmāditi vyutpattyā janmopādānaṃ jātiśabdena vivakṣitamabhipretya tasya mukhyārthasyāgneryā jātirupādānaṃ saiva yasya brāhmaṇasya jātiriti vyadhikaraṇabahuvrīhiṇā jātiśabdena sūtre ekajātīyatā gauṇīnimittatvenoktetyabhipretyāha ----- eketi //
sāmānyavācitvābhāvaṃ jātiśabdasya sūcayituṃ jananapadaprayogaḥ /
yadyapi śrāddhādau pāṇihome brāhmaṇasyāgnikāryakartṛtvādagniniṣṭhakāryakartṛtva- samānajātīyakāryakartṛtvena tatsiddherapi nimittatvamupapadyate; tathāpi tadavivakṣayā yadaikamukhajanyatvavivakṣayā prayogastatra nimittāntarajñāpanārthatayaiva tatpravṛttiḥ /
yadyapi caikamukhabhavatvaṃ pramāṇābhāvādarthavādasyānyaparatvena cāvāstavam; tathāpi avāstavasyāpyarthavādāntaroktatvādiha tacchabdanimittatāṃ pratipatsyate iti //

iti tatsiddhipeṭikāyāṃ jātyudāharaṇavicāraḥ //
------------ (ādityo yūpa ityatra sārūpyasya gauṇīvṛttinimittatvopapādanam) "ādityo yūpa" ityādāvapi nāmatvaguṇavidhitvāśaṅkāyā nirāsaḥ pūrvavadeva spaṣṭatvāt jñātuṃ śakyata evetyupekṣya arthavādatvopapādakaṃ gauṇīvṛttinimittāntaramātramiha kathyata ityabhipretyāha ------ ādityo yūpa iti //
ādipadena "yajamāno yūpaḥ" ityādeḥ saṅgrahaḥ //
(yajamānaḥ prastara ityādīnāṃ sārūpyodāharaṇatvāsaṃbhavasya prācāṃ matenopapādanam) iti prāñca iti //
atha cakṣurgrāhyatejastvādinā dharmeṇa yadi sādṛśyabodhaḥ, tadā "yajamānaḥ prastara" ityādāvapi tatkāryakaratvādināpi tadbodhaḥ samāna eveti na cakṣurgrāhyatejastvādinā kaścana viśeṣa iti yathāśrutaṃ prācāmuktaṃ viśeṣakaraṃ na bhavatītyabhipretya tadāśayaṃ vivṛṇoti ----- vastutastviti //
ayamarthaḥ -----
yadyapi prastarādeḥ sārūpyaṃ tatkāryakaratvādidharmasāmānyāt saṃbhavati; tathāpi śabdasya tatkāryakaratvādimātre tātparyāvasānena tasya śābdabuddhiviṣayatvābhāvāt aviṣayasya ca pratipādanātmakaśabdavṛttinimittatvāyogānna śabdavṛttinimittatvam /
atastatra tatkāryakaratvameva śabdātpratītaṃ prakārībhavati, iha tu pratyakṣatvena sārūpyasya prathamaṃ pratītasya tatraiva śabdasya tātparyāvadhāraṇācchābdabuddhiviṣayatvena sādṛśye jhaṭiti pratītatvena tātparyākhyavivakṣāvadhāraṇācca buddhiviṣayatvarūpaśabdavṛttinimittaviśeṣābhidhānārthaṃ tatkāryakaratvādihetukebhyaḥ sadbhāvamātreṇa gauṇīnimittebhyaḥpṛthagasādhāraṇyenehopādānamiti //
ata eva ----- nātra cakṣurgrāhyatvameva pṛthagupādānaprayojakam, "chatriṇo gacchantī" tyādau bahutvādīnāmapi cakṣurgrāhyatvena pṛthagupādānānupapatteriti cakṣurgrāhyordhvatvatejastvarūpasādṛśyaprakāratvameva bhinnaṃ nimittamiti jñāpayitumadhyāhṛtapañcamyantatayā bhāṣyādau sārūpyāditi sūtrāvayava upāttaḥ //
(cakṣurgrāhyatvadharmaprakārakabodhajanakatvābhāvena yajamānaḥ prastara ityasya sārūpyānudāharaṇatvamiti mūlakāramatanirūpaṇam) pūjyapādaistu liṅgasamavāyā iti dvandvasamāsānte prathamābahuvacanadarśanāt tatsiddhiśca jātiśca sārūpyaṃ cetyevaṃ vigrahābhiprāyeṇa prathamāntatayā sārūpyapadaṃ dhṛtam /
ataeva ----- sūtre sārūpyapadena na samānadharmavattvamātraṃ vivakṣitam, apitu yathāvasthitacakṣurgrāhyarūpaśabdārthavivakṣayā cakṣurgrāhyatvalābhena tādṛśadharmamātrameveti dhyeyam //

iti tatsiddhipeṭikāyāṃ sārūpyodāharaṇavicāraḥ //
------------ (viṣayavākyasaṃgrahaḥ, apaśuśabdanāmatvāsaṃbhave 'pi niṣedhyaguṇasamarpakatayā pūrvapakṣaḥ) agnicayane pañcadaśaśīrṣopadhāne śrutaṃ ---- "purastāt pratīcīnamaśvasyopadadhāti paścāt prācīnamṛṣabhasye"ti gavāśvaśīrṣopadhānavidhivākyaśeṣamudāharati ------- apaśava iti //
etacca. "ayajño vā eṣa yo 'sāmā" "asatraṃ vā etadyadacchandomaṃ" iti vidhyantaraśeṣāṇāmapyupalakṣaṇam /
tatra gavāśvavyatiriktānāmajādīnāṃ paśupadavācyatvādapaśusaṃjñātvānupapatteḥ taittirīye "apaśavo vā anye goaśvebhyaḥ paśava" iti paśuśabdasāmānādhikaraṇyena śrutasyāpaśuśabdasya ghaṭādināmatvasyāpyanupapatteḥ pramāṇāntareṇaiva siddhatvātsaṃjñākaraṇavaiyarthayāpatteśca nāmatvāśaṅkāyā asaṃbhavena tāmupekṣyānyathānupapatteḥ paśupade paśukāryalakṣaṇāmaṅgīkṛtya gavāśvavyatiriktājādīnāṃ paryudāsaḥ pratiṣedho vā saṃbhāvanayā śaṅkyeta, tāmapi nirasyannarthavādatvaṃ smārayati ajādīnāmiti //
etena ----- nāmatvāsaṃbhave 'pi guṇavidhitvasaṃbhavāsaṃbhavavicāreṇa saṃgatiḥ sūcitā /
nahi vidheya eva guṇo vicāraviṣaya iti rājājñā; vidhiśabdasya niṣedhopalakṣaṇatayā niṣedhyaguṇasamarpakatayāpi tadupapatteriti bhāvaḥ
//
(apaśuśabdasyārthavādatvopapādanam) tatra tatreti //
"ajo 'gnīṣomīyaḥ" "sārasvatīṃ meṣīmi"tyādau vihitatvādeva niṣedhānupapatteravihite ca prāptyabhāvādeva tadasaṃbhavāt kalpyaniṣedhānurodhena kḷptavidhīnāṃ pākṣikatvakalpanena vikalpasyāpi satyāṃ gatāvannyāyyatvāt arthavādatvameva gavāśvapraśaṃsārthaṃ yuktamityarthaḥ //
gavāśvavyatiriktānāmapaśukārye paśukārye tanniṣedhasya vā saṃbhave kā gatirityapekṣāyāmāha ------ apaśuśabdo hīti //
(apaśuśabdasya gavāśvādigataprāśastyābhāvalakṣakatayā praśaṃsāyāḥ vidhyekavākyatayeva phalatvenāpyupapādanaṃ, praśaṃsābhāvaghaṭakatayā gauṇīnimittatvaṃ praśaṃsāyā iti nirūpaṇam) nañsamāsāntamapaśupadaṃ ghaṭādivācakaṃ sadgavāśvavidhyekavākyatānurodhāt arthavāde 'pi ca paśavo goaśvā iti sāmānādhikaraṇyāt ekasaṃbandhijñānenāparasaṃbandhismaraṇavidhayā gavāśvagataprāśastyābhāvasya śakyārthaniṣṭhasyopasthāpakam /
ataśca gavāśvagataprāśastyābhāvarūpaguṇayogenājādiṣu gauṇyā vṛttyopapanna iti arthāt nahinindānyāyena vidheyagatāśvagataprāśastyāvagatiḥ sulabhā /
yadyapi arthavādasya gavāśvagataprāśastyalakṣaṇayāpyupapatterna tadgataprāśastyābhāvakathanasyopayogaḥ; tathāpi itaranindayā vidheyotkarṣāpādakatvena phalībhūtastuteratiśaye upayogo nānupapannaḥ /
ataeva paśuśabdasya nimittāntarāsaṃbhavena nimittatvenāśritāyā api gavāśvagatapraśaṃsāyā vidhyekavākyatayeva phalatvenāpyāśrayaṇānna vaiyarthyaśaṅkāpi /
yajamānaśabdetu kāryakaratvasyaiva guṇasya nimittatvāt tasyāḥ phalatvameveti viśeṣaḥ //
evañca praśaṃsābhāvarūpe guṇe vyāvartyamānatayā praśaṃsāyāḥ praviṣṭatvamādāyaiva sūtre praśaṃsāyā nimittāntaratvenopādānaṃ draṣṭavyam /
yathāśrute gavāśvagatapraśaṃsāyāḥ śakyārthaghaṭādiguṇatvasyājādiguṇatvasya vāsaṃbhavāt pratyuta vidheyagavāśvādipraśaṃsārthamanyeṣāṃ ajādīnāmaprāśastyasyaivāpekṣaṇācca guṇatānupapatteḥ /
ataścāpaśuśabdo viśiṣṭa evātra gauṇaḥ //
(paśupadena praśastatālakṣaṇeti nyāyasudhākāramataṃ, tuśabdasūcitatadasvārasyanirūpaṇam) yattu ----- "gavāśvādigatāṃ pūrvamupādāya praśastatāṃ /
tadabhāvo 'nyapaśvādau nañsamāsena kathyate"
iti vārtikasvārasyena nyāyasudhākārādibhiḥ nañsamāsāvayavabhūtena paśuśabdena praśastatāṃ lakṣayitvā nañsamāsenānyapaśuṣu tadabhāvaḥ kathyata iti ------ pratipāditaṃ, tallakṣaṇayaiva tarhi apaśuśabdasya ghaṭādiṣvivājādiṣu pravṛttyupapatteḥ gauṇīvṛttyupapādanānupapatterayuktamiti darśitaṃ kaustubhe /
yadyapi
"paśavo go aśvā" iti paśutvakathanasya paśutve satyevānupayogātpraśastatvalakṣaṇayā prayuktapaśupadārthavyatirekapraśastatvābhāvarūpa evāpaśuśabdāt pratīyeta; tathāpi gauṇīvṛttyupapādanāyaiva ekasaṃbandhismaraṇanyāyenaiva tatpratītiḥ, natu lakṣaṇayā /
tathāca prathamato 'paśuśabdena nañsamāsāntena śaktyaiva paśubhinnamarthamabhidhāya tanniṣṭhaguṇayogena paścāt gauṇatvamupapādanīyam /

ataeva------ apaśuśabdasya ghaṭādivācitvaṃ śāstradīpikoktaṃ saṃgacchate /
imamevāsvarasaṃ tuśabdena sūcayannyāyasudhākārādidarśitamarthaṃ prācāṃ matatvena darśayati
------- prācāṃ mate tviti //
(ayajñāsatnādyudāharaṇāntare praśaṃsāyā gauṇīnimittatvopapādanapūrvakopasaṃhāraḥ) evaṃ "ayajño vā eṣa yo 'sāme" tyādau darśapūrṇamāsaprakaraṇapaṭhite yadyapi na sāmavatkratusāmānādhikaraṇyaṃ, yena tadgataprāśastyamupasthitaṃ bhavet, tathāpyasāmatāparihārāya sāmasthānīyatayā vihitāgneāyāhiityādividhyarthavāde sāmanvantaṃ karotītyuktyopasthitasāmavatkratugata-prāśastyābhāvarūpaguṇasya ayajñādipadaśakyaghaṭādiniṣṭhasya yogāt svato yajñarūpeṣvapi darśapūrṇamāsādiṣu gauṇamayajñapadaṃ jñeyam /
yattu ------ sāmavatkratuvidhyekavākyatayā tadupasthitirityuktaṃ ------ kaustubhe, tat darśapūrṇamāsaprakaraṇe paṭhitasyāsya kratvantaraikavākyatvābhāvāt udāharaṇāntaraviṣayaṃ jñeyam /
"asatraṃ vā etadyadacchandoma" mityasyāyamarthaḥ /
caturviṃśobhavatītyanena vihitaḥ caturviṃśatistomako rathantarasāmā ukthya ādyachandomaḥ /
catuścatvāriṃśo bhavatī" tyanena vihitaścatuścatvāriṃśatstomako bṛhadrathantarasāmā ukthyo dvitīyachandomaḥ /

"aṣṭācatvāriṃśo bhavatī" tyanena vihito 'ṣṭācatvāriṃśatstomako bṛhatsāmā ukthyastṛtīyachandomaḥ /
tataḥ stomagatasaṃkhyāsāmyena gāyatrītriṣṭupjagatīchandobhirmīyante paricchidyante stomā yatreti vyutpattyā chandomatvaṃ trayāṇāṃ yāgānāmiti te trayaśchandomā yatra santi tat satraṃ pañcadaśarātrādi praśastam /
yatratu caturdaśarātre ādye prāyaṇīyaṃ aharmadhye pṛṣṭhyaḥ ṣaḍahīyānyānulomavilomatayā dvādaśadinānyete udayanīya ityevaṃ ahaḥ kḷptau madhye chandomānāmabhāvāt satrabhūto 'pi caturdaśarātraḥ satragatachandomakṛtaprāśastyābhāvādasatraṃ gauṇyā vṛttyā satrapadenocyate /
tena chandomarahitanindayā chandomarūpāvayavastutyā
"ya evaṃ vidvāṃsaḥ pañcadaśarātramāsate" iti vihitapañcadaśarātrarūpāvayavistutiriti draṣṭavyam /
evaṃ svamate prācāṃ mate vā gavāśvagataprāśastyabodhanaprakārabhede 'pi pratiyogividhayā praviṣṭāyāḥ praśaṃsāyā gauṇīnimittatve naiva vivāda ityabhipretyopasaṃharati
-------- sarvatheti //

iti tatsiddhipeṭikāyāṃ praśaṃsodāharaṇavicāraḥ //
------------ (pūrvodāharaṇena saṃgatinirūpaṇapūrvakaṃ sṛṣṭipadārthanirūpaṇapūrvakaṃ ca sṛṣṭiviśiṣṭopadhānavidhānamiti bhāṣyakāramatopapādanam) pūrvatra vidhyantaraikavākyatvādinār'thavādatve siddhe yatra na tattatra vidhitvasyaivānarthakyaparihārāya svīkāra iti pratyudāharaṇadarśanena saṃgatiṃ pratyudāharaṇarūpāṃ sūcayan vidhāvapi gauṇīvṛttinimittāntarakathanārthatvamadhikaraṇāntarasyeti darśayitumudāharati ------- sṛṣṭīriti //
yadyapi ----- atrārthavādatvāsaṃbhavena vidhāyakatve āvaśyake satyanupadhīyamānābhiriṣṭakābhiścayanasya kartumaśakyatveneṣṭakābhiragniṃ cinuta iti vidhyanyathānupapattyaiva svarūpeṇeṣṭakāsaṃbandhitvena copadhānasya prāptau guṇasaṃkrāntavidhiśaktikatayopadhānānuvādena sṛṣṭipadārtha eva vidhātuṃ yuktaḥ, so 'pi ca neṣṭakārūpaḥ; iṣṭakānāṃ sṛṣṭirūpatvānavagamāt, apitu sṛṣṭitanmātropadheyeṣṭakāsu sṛṣṭipadasya sṛṣṭimantraparasya lakṣaṇāmaṅgīkṛtyeṣṭakānāṃ sṛṣṭipadābhidheyatve 'pi kāsāmiṣṭakānāṃ sṛṣṭimantrairupadhānamiti viśeṣānavagamāt iṣṭakāsāmānyasya ceṣṭakāvidhinaivopadhānasaṃbandhe prāpte tadviśeṣasya sutarāmupadhānasaṃbandhaprāpteḥ vidhānāyogāt pāriśeṣyāt "tisṛbhirastughata brahmāsṛjyate" tyādisṛjidhātuyuktasṛṣṭiliṅgakamantrarūpa eva /
yattu prācīnaiḥ ------ "tadvānāsāmupadhāno mantra" iti "iṣṭakāsu luk ca mato" riti smṛtermatuplopena sṛṣṭyabhidhāyimantrairupadheyānāmiṣṭakānāṃ sṛṣṭipadavācyatvamupapāditam, tadayuktam; tathātve sanniyogaśiṣṭasya pratyayasya "ṛtavyā upadadhātī" tivanmatuplopena saha prāptyāpatteḥ /
naca ------ eeevaṃ bhavanmate 'pi mantratvavivakṣāyāṃ matup durnivāra iti ------ vācyam; matupprakaraṇena tasya lopāśrayaṇe yatpratyayalopasyāpi chāndasatvenaivopapādanīyatve lāghavāt matupvidhereva dṛṣṭānuvidhiśchandasīti sṛjivacanenānityatākalpanaucityādato lakṣaṇayaiva strīliṅgānurodhāt sṛṣṭimantropadheyeṣṭakāparaḥ sṛṣṭiśabda ityevoktaṃ kaustubhe /
yattu atra liṅgaprakaraṇābhyāmevānyamantravadeṣo 'pi prāpta iti prāptānyaparisaṅkhyāyāṃ traidoṣyāpattiritaramantrāmnānavaiyarthyāpattiśceti śāstradīpikāyāmuktam, tanna; liṅgaprakaraṇakalpyaśruteḥ pūrvamevaitadvidhipravṛttyā phalataḥ parisaṅkhyāyāṃ traidoṣyāprasaktergrahaṇādiśeṣiparisaṅkhyārthatvenāpi punarvidhyupapatteścetaramantrāṇāmaikāntikopadhānaliṅgābhāveneṣṭakāgrahaṇādiviṣayatvena sārthakyasaṃbhavācca /
ataḥ sṛṣṭimantravidhāyakatvena vidhyupapatterna vidhau gauṇīlakṣaṇāpādakamasṛṣṭimantraparatvamāśrayaṇīyam;
tathāpi ------ ubhayoḥ dhātvarthopapadārthayoḥ saṃbhavatprāptikatve bhāvārthādhikaraṇanyāyenākṣepataḥ pūrvaṃ prayojanāntarārthaṃ yuktaṃ dhātvarthasyaiva vidhānaṃ ityabhipretya bhāṣyakārīyaṃ siddhāntamevāha -------- tatra ceti //
(upadhānavidhānaprayojananirūpaṇam) pūrvoktamantravidhipūrvapakṣanirāsasūcaka evakāraḥ /
arthaprāptasyāpyupadhānasyeṣṭakāsādhyatvena tatsaṃskāratvāsaṃbhavāttadarthaṃ punarvidhānamityāha
------- iṣṭakāsaṃskārārthatveneti //
nanu pradhānabhede 'pi prayogavidhyavagatasāhityanirvāhārthaṃ yathāśakti pātrābhimarśanavatsamuditopadhānameva yuktamityāśaṅkya tannirāsāyāniṣṭāpādanena prayojanāntaramāha----- ārthikatvācceti //
tadevāha ------- satitviti //
vyūhaviśeṣeṇopasthānarūpopadhānasyārthikatve vihitatvarūpāṅgatvasya kṛṣyādivadabhāvāccayane adhvaryukartṛtvena samānakartṛkatvasya cānyakṛtenāpi sandhukṣaṇādinā devadatte pākakartṛtvasyevehāpyavāntaravyāpārarūpopadhānasyānya- kṛtatve 'pi cayane adhvaryukartṛkatvopapatterniyamenādhvaryukartṛtvāprāpteraṅgatvena vidhānamāvaśyakam /
tataścāṅga- pradhānayorekakartṛtvāttatsiddhiḥ /
ataeva
prathanādividherivādhvaryavasamākhyāviṣayatāsiddhidvārādhvaryukartṛtvasiddhirapi naiva prayojanam /
cayanasamānakartṛtvādeva tallābhāt, ataścayanasamānakartṛtvasiddhireva prayojanamityarthaḥ //
(sṛṣṭipadena sṛṣṭyasṛṣṭimantragrahaṇaprakāranirūpaṇam) sṛṣṭipadaṃ ca yadyapi viśeṣyāṃśenoddeśyasamarpakaṃ sṛṣṭimantrāṃśenānuvādakam, te ca mantrāḥ "sṛṣṭīrupadadhātī"tyupakramyai "kayāstuvata prajā adhīyante" tyādinā saptadaśa paṭhitāḥ /
tatra "tisṛbhirastuvata brahmāsṛjyata" ityādinā sṛjidhātuyogenāmnātānāṃ caturdaśamantrāṇāṃ sṛṣṭiliṅgatvena yathā sannidhānasahakṛtāt liṅgādavagatāṅgabhāvānāṃ prāptatvāt anuvādastathaiva "saprajāpatiradhipatirāsītsaptaviṃśatyāstuvata dyāvāpṛthivyā aitāṃ vasavo rudrā ādityā anuvyāyaṃsteṣāmādhipatyamāsīttrayastriṃśatāstuvata bhūtānyaśāmyan prajāpatiḥ parameṣṭhyadhipatirāsīt" iti trayāṇāmādyasaptadaśamantrāṇāṃ "yatsaptadaśeṣṭakā upadadhātī"ti upasaṃhārāt saptadaśamantrāntargatānāṃ asṛṣṭiliṅgānāmapi sannidhānādināṅgatayā prāptatvānuvāda ityāha ------- sṛṣṭipadantviti //
mātrapadena viśeṣyabhūteṣṭakāvyāvṛttiḥ /
athavā ------- mantragatakārtsnyasya vā grahaṇam /
kathamasṛṣṭiliṅge tatpadapravṛttiritiapekṣayā gauṇyetyuktam /
tatprakārastu adhikaraṇāntarapratīkagrahaṇe upapādayiṣyate //
(sṛṣṭipadenāsṛṣṭimantragrahaṇaprayojanam) ayaṃ cānuvādaḥ, itthamidamupadhānaṃ praśastaṃ yatsṛṣṭivanmantraiḥ kriyate ityevaṃ stutyartho yathāsṛṣṭaṃ brahmaṇā yāni sṛṣṭānyanuvāke kīrtitāni phalāni tānyanatikramyātikramanimittaṃ vighnaṃ nirasya sarvāṇi yajamānaḥ prāpnotītyarthakasya "yathāsṛṣṭamevāvarundhe" ityarthavādasyālambanārthaḥ prathanamantre urupratheti mantrapratīkavannānupapannaḥ //
(bhāṣyakāramate 'svārasyanirūpaṇapūrvakaṃ mantramātravidhānamiti vārtikakāramatanirūpaṇam) evaṃ bhāṣyakāramatamupapādyaitanmate sarvavākyeṣūpadhānamātravidhānādabhyāsādbhedāpatteḥ sakṛdvihitasyāpi ceṣṭakāḥ pratyaṅgatvena pratīṣṭakamāvṛttisiddhau asakṛdvidhānasya niṣprayojanatvāpatteraparituṣya pūrvopapāditamantravidhipūrvapakṣameva nyāyyamabhipretya vārtikakāroktaṃ pakṣāntaramāha ------- vārtikakārastviti //
(kevalamantravidhāne nyāyasudhākṛdabhimate vārtikātātparyeṇa mantraviśiṣṭopādhānavidhānatātparyanirūpaṇam) atra nyāyasudhākṛtā -------- arthākṣiptopadhānānuvādena mantramātravidhāveva yathāpūrvapakṣaṃ vārtikatātparyamupavarṇitam, tadayuktam; iṣṭakānāmeva dvitīyayoddeśyatvāvagamenopadhānasyaiva karaṇatayā vidheyatvāvagateḥ tadvidhānaphalasyāpi pūrvavallābhena tadatikrame pramāṇābhāvāt /
nahi mantrasyādhvaryavatvāttatkaraṇakatvenārthākṣiptopadhānasyādhvaryukartṛkatvaṃ sidhyati; yājyāvadbhinnakartṛkatve 'pyupapatteḥ /
ato mantraviśiṣṭopadhānavidhāveva vārtikatātparyaṃ yuktamityabhipretya pakṣāntaramāha ------- mantraviśiṣṭeti //
(vidhyantarāvaiyarthyenaikaprasaratābhaṅgāprasaktyā ca mantraviśiṣṭopadhānavidhipakṣopapādanam) atastanniyama iti //
niyamapadena śeṣaśeṣyubhayaparisaṅkhyā vivakṣitā, anārabhyādhītacitriṇīvajriṇyādividhau dūrasthacayanavidhyākṣiptopadhānānuvādena mantramātravidhānasya saṃskāryeṣṭakārūpaguṇayogāt karmāntaratvopapatteḥ prākaraṇikamantrāvarodhāccānupapatteragatyā mantraviśiṣṭopadhānavidherāvaśyakatvāttadvadihāpi viśiṣṭavidhānameva yuktam /
naca -------- evamapyekopadhānavidhinaiva tatsiddheritaravidhivaiyarthyaṃ tadavasthamiti --------- vācyam; kevalopadhānamātravidhau tadāpattāvapi mantraviśiṣṭatadvidhāne upadhānānāṃ guṇādbhedasiddhestattanmantraviśeṣṭopadhānāntaravidhānena vaiyarthyāprasakteḥ /
nahyekena vākyena katipayamantropadheyeṣṭakānāṃ upadhāne vihite itaramantropadheyeṣṭakānāmupadhānavidhivaiyarthyaṃ śaṅkituṃ śakyam; upadhānāntare 'dhvaryukartṛkatvasiddhyai tadāvaśyakatvāt /
ataevar idṛgasvarasaparyālocanayā sarveṣṭakānāmekaikavākyasaṃskāryatvāvagatāvapi vidheyatattanmantraviśiṣṭopadhānasāmarthyāttattadvākye viśeṣāvadhāraṇamapi nānupapannam /
bhāṣyakāramate tu vidheyasyopadhānasyeṣṭakāviśeṣapratyāyakatvānupapatteḥ sarveṣṭakāviṣayatvāpatteḥ vidhyantaravaiyarthyaṃ duṣpariharamataḥ tattanmantraviśiṣṭopadhānavidhānameva yuktam /
naceṣṭakoddeśena mantravadupadhānavidhāvekaprasaratābhaṅgāpattiḥ; iṣṭakānāmupadhānanirūpitatvenoddeśyatve 'pi mantranirūpitoddeśyatvābhāvena tadaprasakteriti bhāvaḥ /
etaccopadhānamātravidhau bhāṣyakāramate vidhyantaravaiyarthyāpādanaṃ nyāyasudhākāroktamāśrityoktam //
(mantropadheyeṣṭakoddeśenopadhānasaṃskāravidhānamiti prakāśakāramatasya bhāṣyavārtikādyavirodhena vidhyantarāvaiyarthyena codapādanam) vastutaḥ ------- iṣṭakānāmuddeśyatvasya sṛṣṭipadopādānenaiva vaktavyatve iṣṭakāviśeṣaṇatvenaikapada- śrutyānvitānāṃ mantrāṇāṃ upadhānabhāvanāyāmanvayo durupapāda eva /
ataścaikapadopādānenoddeśyabhūteṣṭakā- viśeṣaṇatve 'pi mantrāṇāṃ vākyabhedāprasakteḥ sṛṣṭimantropadheyeṣṭakāsaṃskārārthatvenopadhānamātrav idhāne 'pyanyamantropa- dheyāṣṭakāvyavṛttisiddhestatsaṃskārakatvenetaravidhisāthrakyaṃ saṃbhavatyeva /
ataeva iṣṭakoddeśena mantravidhānapūrvapakṣa eveṣṭakāviśeṣāpratīteḥ sarvāsvatiprasaṃgāpādanaṃ bhāṣyavārtikakārādīnāṃ dṛṣṭam, natūpadhānavidhāvapi /

naca ------- sṛṣṭimantropadheyā eveṣṭakāḥ sarvā eva kuto na syuḥ? iti --------- vācyam; "sṛṣṭīrupadadhātī" tyupakramya "yatsaptadaśeṣṭakā upadadhātī"tyupasaṃhārārthavādena


sandigdheṣu vākyaśeṣāt / Jaim_1,4.29 /


iti nyāyena saptadaśamantropadheyasaptadaśeṣṭakāviṣayatvopapatteḥ /
ayaṃ cārthavādaḥ pūrvapakṣiṇā mukhyānāmeva sṛṣṭiliṅgānāṃ vidhyabhyupagamādanādṛto 'pi mantramātravidhivādinā siddhāntināvaśyamādartavyaḥ /
anyathā guṇavṛtteratiprasaṅgena saptadaśānāmevopādānānupapatteḥ /
tathā mantraviśiṣṭopadhānavidhāvapi sarveṣṭakopadhānaprasaṃge saptadaśaivaitarairmantrairupadheyā iti vyavasthāsidhyarthamavaśyamayamarthavāda upāsyaḥ /
evañca saptadaśānāmevāṣṭakānāṃ sṛṣṭimantrasaṃbandhāttadvatīnāṃ saptadaśānāmevāṣṭakānāmuddeśenaikena vidhinā vihitasyāpyupadhānasyānyasaṃskārakatayā punarvidhyāmnānopapatterna vaiyarthyaprasaktiriti --------- prakāśakāroktameva sādhu //
(bhāṣyakāramate vidhyantaravaiyarthyāpādanapadasya vārtikakāramate mantravidhānopapādanasya ca bhāṭṭadīpikādṛtasyāśayanirūpaṇam) pūjyapādaistu --------- bhāṣyakāramate etadupadhānavidhitaḥ prāk sṛṣṭimantropadheyatvasyeṣṭakāsvasiddhestena rūpeṇoddeśyatvāyogāt na sṛṣṭipadamiṣṭakāvācitvenoddeśyasamarpakam /
kathamanyathā sṛṣṭipadasyoddeśyasamarpakatve bhāṣyakāraḥ sṛṣṭipadasyānuvādatvamarthavādaprayojanakaṃ vadet, apitu yasyaiveṣṭakākaraṇakacayanavidhyarthākṣiptasya upadhānasya pūrvapravṛttyā vidheyatvaṃ, tasyaiveṣṭakāsaṃbandhitvenāvagatasyopasthiteṣṭakāsaṃskārakatayā vidhyāśrayaṇāduddeśyatvam /
tacca rūpaṃ sarveṣṭakāsvapyanuvṛttamiti sarvāsāmupadhānasiddheritaravaiyarthyam /
ataevārthavādo 'pi tadā iṣṭakāsamudāyāvayavībhūtasaptadaśeṣṭakāpraśaṃsārtha eva saṃpadyate, vidheḥ sandigdhatvābhāvena tatrāpravṛtteḥ /
ataeva sṛṣṭipadamapi mantramātraparam lohitoṣṇīṣapadavat /
kiyantaḥ sṛṣṭimantrā iti sandehe evopasaṃhāro nirṇāyako natvasaṃdigdheṣṭakānirṇāyakaḥ; vidhyarthavādayorekavākyatayā stutyanurodhena vidheyanirṇāyakatve 'pi uddeśyanirṇāyakatvasya kvāpyadṛṣṭatvāt /
yadyapi "dvayoḥ praṇayantī" tyāgnipraṇayanavidhau dvābhyāmeveti, "ūrū etadyajñasya yadvaruṇapraghāsassākamedhāśce"tyarthavāde ūrutvena saṃstutayorgamanasādhanatvapratīteḥ madhyamaparvaṇordvayoruddeśyayornirṇayo 'pyarthavāde dṛṣṭaḥ; tathāpi caturṇāṃ madhye katarayordvayoriti nirdhāraṇābhāvādyuktaṃ nirṇāyakatvam /
prakṛte sandehābhāvādanirṇāyakatvameva /
ata eva vidheyasamantrakopadhānasāmarthyādiva siddhānte saptadaśeṣṭakāviṣayatvamasmanmate sidhyatīti na tatrārthavādopāsanamāvaśyakamityabhipretya bhāṣyakāramate vidhyantaravaiyarthyāpādanaṃ mantrāṇāmupadhānabhāvanāyāmanvayaśca vārtikasaṃmatatvena darśitaḥ /
tadidamuktaṃ kaustubhe --------- "bhāṣyakṛnmatetu vidheyopadhānasyeṣṭakāviśeṣapratyāyakatvābhāvānmantrāṇāṃ ceṣṭakāviśeṣakatvānupapatterya- tsaptadaśeṣṭakā upadadhātītyarthavādasya ca vidhau sarveṣṭakāviṣayatvena niścite sandehābhāvenānirṇāyakatvādvākyāntarānarthakyam iti viśeṣa" iti //
(mantravidhānasya madhyamacitisaṃbandharūpaprayojanāntaranirūpaṇam) pañcame "madhyamāyāntu vacanāt brāhmaṇavatī" tyadhikaraṇe "yāṃ kāñcana brāhmaṇavatīmiṣṭakāmabhijānīyāttāṃ madhyamāyāṃ citāvupadadhyādi"ti vacanenābhipūrvasya jānāteḥ pratyakṣajñānavācitvāt pratyakṣabrāhmaṇavihitānāṃ iṣṭakānāṃ madhyamacityāśrayatvasya vakṣyamāṇatvāttadapyatra prayojanāntaraṃ bhavitumarhatītyāha --------- madhyameti //
āgantūnāmante niveśasyāpi pañcame vakṣyamāṇatvāt antimāyāmevetyuktaṃ /
iṣṭakānāṃ brāhmaṇena vidhānābhāve kathaṃ brāhmaṇavattvam?
iti śaṅkāṃ brāhmaṇavattvanirvacanenopapādayannirasyati --------- pratyakṣeti //
tatraceti granthaḥ pūrvameva vyākhyātaḥ //
(mantravidhānapakṣaprayojane madhyamacitisaṃbandhe yājñikasaṃpradāyavirodhopapādanam) parantu vārtikakāramate caturthacitau yājñikaiḥ sṛṣṭīnāmanuṣṭhānena kriyamāṇena virodho duṣparihara eva /
sarvāsāmapi prāṇabhṛtāmanena madhyamacitisaṃbandhasyaivāpattau prathamādicityanuṣṭhānavirodho 'pi //
yadi tatrāvāntaraprakaraṇena
"yāṃ kāñcane" ti sāmānyavākyasya bādha ucyeta, tadā sṛṣṭīnāmapyetatsamānamityapi dhyeyam //
(vārtikamatopasaṃhāraḥ) vārtikamatamupasaṃharati --------- ataśceti //
yato mantrāṃśe upadhāne vā vidhānaphalasya lābhaḥ, atastadrūpo heturataḥ śabdārthaḥ //
(bahutvāśrayasamudāya eva gauṇor'tha iti śāstradīpikānusāriprakāśakāramatakhaṇḍanena sṛṣṭibahutvasamānādhikaraṇasamudāyāśritatvaguṇayogena samudāyina eva gauṇor'tha iti nirūpaṇam) atra ca "kaḥ punaratra guṇaḥ? bhūmā, sṛṣṭisamudāye hi sṛṣṭibhūmāsti /
sṛṣṭyasṛṣṭisamudāyepyekayā- stuvatetyanuvāke sṛṣṭibhūmāsti, ityanena sādṛśyena sṛṣṭiśabda" iti śāstradīpikāgranthagatasamudāya- śabdasvārasyamanurudhya bāhulyasya guṇatvamāśritya yathā bāhulyaṃ sṛṣṭiṣvasti, tathā sṛṣṭyasṛṣṭisamudāye 'pi kathañcitsambaddhamastītyevaṃ sṛṣṭyasṛṣṭisamudāya evārthe gauṇīti prakāśakāraiḥ samudāya eva gauṇor'tha ityuktaṃ, tadayuktam /
tadātve samudāyasyārthaikyābhāvena prakāśakatvānupapatteḥ kathañcitsamudāyidvārā tadupapattāvapi samudāyasyaiva śābdatvena karaṇatayā vidhāne sati sarvamantrapāṭhottarameva sakṛdupadhānāpatteḥ /

kiñca sṛṣṭisamudāyagatabāhulyasya guṇatvamuta sṛṣṭisamudāyāśrayagatabāhulyasya tat /
ādye samudāye bāhulyāsaṃbhavaḥ, dvitīye samudāyagatabāhulyasya samudāyiṣveva sattvena sṛṣṭyasṛṣṭisamudāye 'bhāvānna samudāyārthasya gauṇatāsiddhiḥ /
atha sṛṣṭigatabāhulyameva tatra kathañcitsaṃbandha ityucyate, tadā sṛṣṭisamudāye hyasti bhūmeti samudāyagatabhūmatvapratipādanaparamūlagranthavirodhaḥ, ataḥ samudāyigatatatkaraṇatānirvāhārthaṃ sṛṣṭiniṣṭhabāhulyasamānā
dhikaraṇasamudāyāśritatvaguṇayogena sṛṣṭyasṛṣṭhi- samudāyināmeva gauṇyār'thatvaṃ nyāyasudhākṛduktaṃ yuktamāśrayitum /
naca --------- sṛṣṭivatbāhulyavadasṛṣṭimantratraye 'pi bāhulyasya sattvāt tasyaivāstu guṇatvaṃ, kimataḥ punaḥ samudāyasya praveśena? iti --------- vācyam; yatra bahūnāṃ madhye dvayorekasya vā'mnānaṃ, tatra tadasaṃbhavena bhūmno guṇatvanirvāhāya tatpraveśasyāvaśyakatvāt /
naca ekaḥ samudāyo niṣpramāṇakaḥ;
"yatsaptadaśeṣṭakā" ityarthavāde ekapadopādānaikānuvākagatatvena tatpratīteḥ /
naca --------- sṛṣṭighaṭitasamudāyāśrayatvameva guṇo 'stu /
kiṃ bāhulyapraveśena? iti
--------- vācyam; sṛṣṭiśabdātpratīyamānabāhulyasyaiva guṇatveṇa tasyāvaśyakatvāt /
uktañca nyāyasudhāyām --------- "anyatra tatkāryakaratvasārūpyādiriveha sṛṣṭiśabdāt sṛṣṭibāhulyabuddheḥ tasyaiva pravṛttinimittatvam" iti //
"ato mantragaṇaṃ lakṣayet sṛṣṭiśabdaḥ" ityuttarādhikaraṇagatabhāṣyakāroktagaṇaśabdasya samūhamātraparatayāviruddhatvācchāstra- dīpikāgatasamudāyapadaṃ pratyekaṃ ekatvena bahutvānvayāyogyatvāt tadanvayayogyamātrapradarśanamātraparatayā- virodhenopapatteḥ samudāyisṛṣṭyasṛṣṭimantreṣveva yuktā gauṇītyabhipretyāha --------- sṛṣṭipadaṃ paramiti //
(arthavāda iva vidhāvapi gauṇīvṛttinirūpaṇam) pūrvatrārthavādānāmevodāharaṇatvāttatraiva gauṇīvṛttinimittakathanasya prastutatvāt vidheyārthakasṛṣṭiśabde tatkathanamasaṃgatimityāśaṅkānirāsārthaṃ paraśabdopādanam /
ihārthavādatvānapekṣeṇaiva sūtrasya gauṇīvṛttinimittamātrakathane tātparyāttasya ceha vidheye 'pi saṃbhavenātyāgānnāsaṃgatirityarthaḥ
//
(tatsiddhyādau jahatsvārthā gauṇī, bhūmnitu ajahatsvārtheti upasaṃhāraprābalyanirāsenopapādanam) tatsiddhyādau tatkāryakaratvādibuddhermukhyārthatyāge 'pyakṣatergauṇyā upāyamātratayāvasthitermukhye na tātparyaṃ, ihatu vācyāvācyasamudāyasyaiva guṇatvāt tasya ca vyāsajyavṛttitvenaikasamudāyityāge ātmalābhāyogāt samudāyaghaṭakatayā tadantarbhūtāsvasṛṣṭiṣviva sṛṣṭiṣvapi tātparyeṇa vaiṣamyādajahatsvārthaṃ gauṇīṃ darśayituṃ sṛṣṭyasṛṣṭimantraparamiti sṛṣṭipadaṃ prayuktam /
nacaitāvatopasaṃhāraprābalyavādinaḥ pratyavasthānam; sṛṣṭipadasyaikasya mukhyārthatve asṛṣṭistāvakapadānāṃ vaiyarthyāpatterānarthakyapratihatanyāyena ceha lakṣaṇāṅgīkāreṇopasaṃhārakṛtopamardābhāvāt /
gauṇīvṛttinimittamiti //
gauṇīvṛttighaṭakamityarthaḥ /
prayojanaṃ spaṣṭatvānnoktam //

iti tatsiddhipeṭikāyāṃ bhūmodāharaṇavicāraḥ //
-------------- (prastāratrayagatavākyodāharaṇatvanirūpaṇena prāṇabhṛdādipadeṣu alpatvena nimittenāprāṇabhṛdādisādhāraṇagrahaṇanirūpaṇam) gauṇīvṛttinimittāntaraparatayā adhikaraṇabhedaṃ tuśabdena sūcayan viṣayavākyaṃ darśayati --------- prāṇabhṛta iti //
prathamadvitīyatṛtīyaprastāragatavākyatrayasyāpīha tantreṇopādānam /
tatra prathame prastāre /
"ayaṃ puro bhuvastasya prāṇo bhauvāyano" "vasantaḥ prāṇāyanaḥ" "prāṇaṃ gṛhṇāmi prajābhya" ityādīn trīn prāṇaśabdaghaṭitānanukramyāmnātānāṃ saptacatvāriṃśadaprāṇabhṛtāmanyeṣāṃ mantrāṇāṃ daśadikkrameṇopadhāne "ayaṃ puro bhuva iti purastādupadadhāti prāṇamevaitābhirdādhāre" tyādividhibhiḥ paryāyapañcakena viniyogādante "daśadaśopadadhāti" ityupasaṃhārāt pañcāśanmantropadheyeṣṭakānāṃ "prāṇabhṛta upadadhātī"tyayaṃ upadhānavidhiḥ /
dvitīyatṛtīyayoḥ prastārayormadhye dvitīye "prāṇaṃ me pāhī"ti prāṇapadaghaṭitastāvadekamantraḥ, tena saha prāṇabhṛtāṃ caturṇāmanyeṣāṃ āmnātānāṃ viniyogā "ccaturṣveva prāṇān dadhātī"tyarthavāde pañcartava ityarthavādāntaragataṛtugatapañcasaṅkhyāsāmyena śravaṇātpañcamantropadheyeṣṭakānāṃ "prāṇabhṛta upadadhātī"tyupadhānavidhiḥ, tṛtīye "prāṇaṃ me pāhi" iti prāṇapadaghaṭitaikena mantreṇa saha navānāmanyeṣāmaprāṇabhṛnmantrāṇāmāmnātānāṃ "daśa prāṇabhṛtaḥ purastādupadadhātī"ti vākye ca viniyogāddaśamantropadheyadaśeṣṭakānāṃ "prāṇabhṛta upadadhātī"tyupadhānavidhiriti vivekaḥ /
ādipadena "ye catvāraḥ pathaya" ityetadajyānipadaghaṭitaikamantrasahitetaracaturmantropadheyeṣṭakopadhānavidherajyānīrupadadhātītyasya saṃgrahaḥ /
ataeva --------- yadyapi prāṇabhṛcchabdasya mantreṣvabhāvānna sṛṣṭiśabdavat "tadvānāsāmi"ti sūtravihitamatuplopena matubantatayā prāṇabhṛcchabdaprayogasaṃbhavaḥ; tathāpi prāṇaṃ prāṇaśabdaṃ bibhratīti yogena mantreṣu tadupadheyeṣṭakāsu ca mantradvārā prāṇaśabdabharaṇāttacchabdapravṛttirdraṣṭavyā /
bhūmivyāvṛttaṃ nimittāntaraṃ darśayati --------- alpatvamiti //
tathātve prāṇabhṛdalpatvasamānādhikaraṇasamudāyāśrayatvaguṇayogena prāṇabhṛdaprāṇabhṛtsamudāyāśrayībhūta- sakalamantreṣu gauṇī /
tasyāṃ guṇāntarbhūtatvānnimittamalpatvamityarthaḥ //
(alpatvavatsāmyasyāpi guṇatvanirūpaṇam) etacca liṅgasamudāyapadasya gauṇārthāpekṣayā vācyālpatvaparatvamaṅgīkṛtamapi yatra dvayorapi sāmyaṃ, eka eva chatrī, tatra gauṇārthopalakṣaṇālpatvābhāvena liṅgasamavāyopapādanāya sāmyasyāpi bhūmavyāvṛttasyopalakṣaṇatayā vyākhyeyam //
(liṅgasamavāyaśabdasya cihnasaṃbandhaparatvaṃ nanu alpatvasaṃbandhaparatvamiti nyāyasudhānusārisvasiddhāntanirūpaṇam) vastutastu --------- sautraliṅgapadasya cihnitārthakatvāttatsaṃbandhamātrasyaiva nimittatvokternālpatvasya nimittatvam /
ata eva pūrvatra bhūmna iva nimittatvaṃ nahyatrālpatvaṃ sūtrakāroktaṃ navātadbuddhiviṣayam /
ataeva nyāyasudhāyāṃ --------- liṅgapadaṃ cihnaparaṃ vyākhyāya "prāṇabhṛcchabdāttu prāṇabhṛlliṅgasamavāyamātrabuddhestasyaiva pravṛttinimittatvādbhedenopādānaṃ" ityuktvā bhūyastvamanapekṣya pratītipradarśanārtho 'lpaśabda iti vārtikagatolpaśabdo vyākhyāto natu nimittaparatayā /
ataścihnasaṃbandhasyaiva pratītiviṣayatvāt prāṇaśabdavaccihnasaṃbandhavatsamudāyāśrayatvameva guṇa ityeva yuktamiti //
pūrvavaditi //
sṛṣṭivākye uktasya matabhedasya samudāyināmajahatsvārthagauṇārthopapādanasya ca saṃcāra ihāpi jñātavya ityarthaḥ //
(lakṣaṇayaiva sṛṣṭyasṛṣṭimantragrahaṇopapattergauṇīvaiyarthyaśaṅkātatparihārau) naca --------- sṛṣṭiprāṇabhṛdvākyeṣu chatriṇo yāntīti laukikavākye iva svaghaṭitasamudāyāśrayatvasaṃbandhena lakṣaṇāyā evopapatteḥ kimiti gauṇī? iti --------- vācyam; abhidheyasaṃbandhitvānādareṇa guṇayogasādṛśyanimittaṃ tattadguṇaprakārakatāpratītyarthaṃ tadāvaśyakatvasya prāgeva darśitatvāt //
(pracchannatvādīnāṃ sārūpyādāvantarbhāvena gauṇīnimittaṣaṭkatvasya, tatsiddhyādīnāṃ tasyāpyupalakṣaṇatvasya ca nirūpaṇam) "stenaṃ mana" ityādau pracchannatvādinā gauṇatvasyākare 'ṅgīkārāttasya pratyakṣagrāhyatvena kathañcitsārūpyāntarbhāvaṃ abhipretya gauṇīvṛttiprakāramupasaṃharati --------- evamiti //
tatsiddhipeṭikāyā nāmadheyaguṇavidhyarthavādātmakatvenārthavādatvasiddhyathraṅgauṇīvṛttiprakāramātrakathanaparatve 'pi gauṇīnimittaprakārāvadhā- raṇārthatvābhāvāt pracchannatvāderatrānantarbhāve 'pi kṣatyabhāvābhiprāyeṇa ṣaṭpadottaramevakārāprayogaḥ //

iti tatsiddhipeṭikāyāṃ liṅgasamavāyodāharaṇam //
iti tatsiddhipeṭikādhikaraṇam //
--------------- (pādādhyāyasaṅgatinirūpaṇapūrvakaviṣayavākyanirdeśaḥ) vidhyantargatānāmapyudbhidādipadānāṃ vidhānātirekeṇa dhātvarthāvacchedakṛtanāmadheyatvarūpeṇa prāmāṇye pratipādite 'vasaralābhādarthavādāntargatapadānāṃ stāvakatayā pratipāditaprāmāṇyānāṃ vidhimantareṇāpi prāmāṇyasadasadbhāvavicārātpādādhyāyasaṅgatī prakaraṇāntaratvādanantarasaṃgatyabhāve 'pyakṣatiṃ saṃśayaṃ ca spaṣṭatvādanabhidhāya kāṭhakacayanaprakaraṇagataṃ vākyamudāhṛtya pūrvapakṣamevāha --------- aktā iti //
mṛttikāmiśrāḥ kṣudrapāṣāṇāḥ śarkarāśabdārthaḥ //
(vidhinaiva paryavasitabodhasiddhernārthavādāpekṣeti nirūpaṇam) sandigdhārthanirṇayaprāmāṇyaviṣayatvenārthavādamātrasyaivopanyāse yukte 'pi tadviṣayatvajñāpanāya vidherapyupanyāsaḥ kṛtaḥ /
"aktā" ityetāvanmātreṇaiva vidhyuddeśasya sāmānyākṣiptasarvaviṣayanirṇayādvirodher'thavādānāṃ anyatarākāṅkṣayaiva vaikṛtāṅgavadanvaye vidhyanurodhenaiva tatkalpanaṃ yuktamityabhipretyāha --------- aktā ityaneneti //
(arthavādaṃ vinā vidhyaparyavasanaṃ nārthavādādhikaraṇe bodhyate, kintvatraiveti ghṛtādyanyatamenāñjanamiti pūrvapakṣanirūpaṇam) yadyapyarthavādādhikaraṇe pūrvapakṣiṇopanyastārthavādaṃ vinā vidhiparyavasānasya nirastatvānnātra vidhiparyavasānena pūrvapakṣa udeti, tathāpi vidhiṃ vinā tatrārthavādaparyavasānamātrasya nirāsenānyatarākāṅkṣayānvaye 'pi tatratyasiddhāntasiddherna vidhiparyavasānanirāse prayojanamitīhaiva tatparyavasānamūlakapūrvapakṣanirāsena tadaparyavasānasiddhāntasādhanānna doṣaḥ //
atra śarkaroddeśenopadhānavidhimātrapratīterañjanasādhanadravyavidhyabhāvaśaṅkāṃ nirasitumaktā ityanenetyuktasāmānyasyānanuṣṭheyatvena viśeṣā pekṣiṇo vidheravaśyāpekṣitaprarocanāsamarpakārthavādāpekṣaṇena vinā paryavasānābhāve tadanvayasyāvaśyakatvāttenaiva viśeṣasamarpaṇopapatterna sāmānyasya viśeṣākṣepakatvasaṃbhava iti na ghṛtādyanyatamenāñjanapūrvapakṣaḥsidhyatīti śaṅkanirāsāya nirṇītatvādityuktam /
vidhereva prarocanākṣepakatvena sāmānyenaiva viśeṣākṣepopapatterarthavādānapekṣaṇena paryavasānopapattyā nirṇītatvamityarthaḥ
//
(nirṇītasyāpi vidherupakramādhikaraṇanyāyenārthavādāpekṣānirāsaḥ) nanu --------- nirṇītavidherapi vedopakramādhikaraṇanyāyenārthavādānusāreṇānyathānayanaṃ saṃbhavatītyāśaṅkyāha ---------upasaṃhārastheneti //
tatropakramagatārthavādānurodhenopasaṃhāragatavidheranyathānayane 'pīha vaiparītyādvaiṣamyamityarthaḥ /
(mukhyatvādinā vidhiprābalyanirūpaṇam) arthavādasyopasaṃhārasthatvokterupalakṣaṇatayā vyatirekeṇa vidheḥ prābalye svārthavṛttitayā mukhyatvaṃ prathamaśrutatvādasaṃjātavirodhitvaṃ anadhigatārthabodhakatvādaprāptārthakatvaṃ ceti hetutrayaṃ sūcayitvār'thavādasya stāvakatvādamukhyatvaṃ caramaśrutatvādupasaṃjātavirodhitvaṃ jātārthatvāt prāptārthānuvāditvaṃ ceti daurbalye hetutrayaṃ darśitam /
"paśumālabhete"ti vidheḥ paśusāmānyavidhāyakasya "chāgasya vapāyā medaso 'nubrūhi" iti mantravarṇānurodhena saṃkoce 'pi nātra tasyodāharaṇatvam /
tatra vākyaikavākyatayā vidhimantrayorekaviṣayatvasyaṣaṣṭhāntye pratipādanena paunaruktyāpatteriti sūcanāyārthavādenetyuktam /
tathācātra padaikavākyatāpannārthavādavaśeneṣyamāṇasya vidhisaṃkocasya abhyupagamo na yukta ityarthaḥ
//
(kāṃsyabhojinyāyenārthavādaprābalyanirāsaḥ) nanu kāṃsyabhojinyāyena aṅgabhūtārthavādānurodhitvameva vidherastvityāśaṅkāparihārāya saṅkocapadaṃ prayuktam /
yatra guṇavidhinā pradhānasya na kiñcit bādhyate, tatraiva kāṃsyabhojinyāyaḥ, prakṛtetu pradhānasya saṅkocarūpabādhāpatterna tannyāyapravṛttiḥ //
(agnihotrādeḥ agnividyādisādhyatvāttadanurodhena traivarṇikaviṣayatvavadvidhānasyārthavādasādhyatvāt tadanusāreṇa vidhānānyathānayananirāsaḥ) etena --------- agnividyāsādhyasyāgnihotrādestadanurodhena traivarṇikaviṣayatayā saṅkocavadihāpi vidhānasyārthavādasādhyatvāttadanurodhena viṣayasaṅkoco 'pi --------- parāstaḥ; yenāṅgena vinā pradhānaṃ na sidhyati svayaṃ ca yatrākṣipyate tadanurodhena pradhānasyāpi saṅkocāṅgīkāre 'pīha vināpyarthavādena vidhereva prarocanāśaktikalpanena vidhāyakatvopapattestadapekṣābhāvāt //
(aṅgabhūtamantrānurodhena somagrahaṇasyevārthavādānusāreṇa vidherasaṅkoca iti nirūpaṇam) ataśca yathā "indrāya tvā vasumate gṛhṇāmī"tyaindramantrasādhyasyāpi somagrahaṇasya mantrābhāve dhyānādināpi smṛtasyānuṣṭhānopapatternāṅgabhūtamantrānurodhena pradhānasya somagrahaṇasyaindrapradhānamātraviṣayatvena saṅkoca iti tṛtīye liṅgaviśeṣanirdeśādityadhikaraṇe vakṣyate, tadvadaṅgabhūtārthavādānurodhena pradhānabhūtavidheḥ saṅkoco na yukta ityarthaḥ //
(sūtragatena sandigdhapadenāvyavasthitārthagrahaṇamiti nirūpaṇam) sandigdhārthanirṇaya iti //
yadyapi pūrvapakṣe sāmānyarūpatayā niścayāt siddhānte caikavākyatayā dhṛtarūpatvaniścayātsandehāsaṃbhave sandigdhārthatvābhāvena na siddhāntyabhimatasandigdhārthāprāmāṇyaniṣedhopasaṃhāro yuktaḥ; tathāpi sandigdhaśabdena sūtragatenāvyavasthitārthapratītimātrasya vivakṣaṇāt vidhyuddeśamātraparāmarśāt bhavantī sā pratītiḥ yathā vākyaśeṣāvadhāritayā vyavasthayā siddhāntinā vāryate, taddvārā ca prāmāṇyamarthavādasya sādhyate tatra, kintvavyavasthitārthapratītireva yuktetyarthaḥ //
(arthavādagataghṛtapadasya gauṇatvalākṣaṇikatvopalakṣaṇatvādinopapattiḥ pūrvapakṣe) ghṛtapadantu vidhyavagatasāmānyadravye 'ñjanasādhanatvarūpaguṇayogāt gauṇam /
athavā --------- añjanasādhanatvasaṃbandhena lākṣaṇikameva vā /
athavā --------- sāmānyena ghṛtasyāpi prāptatvādavayutyānuvādena ghṛtamātraparameva /
sāmānyāṃśe vidheḥ stāvakatvakalpane 'pi ghṛtāṃśe tadakalpanayā stāvakameva
//
(liṅgasamavāyād ghṛtapadalakṣakatvamiti nyāyasudhākārādimatakhaṇḍanena yenakenacidañjanamiti pūrvapakṣopasaṃhāraḥ) yattu --------- atra nyāyasudhākārādīnāṃ liṅgasamavāyāt gauṇatvapratipādanaṃ, tadañjanasādhanadravyāṇāmeka- samudāyasya sattve pramāṇābhāvenānyatamasya sādhanatvānupapatteśca ghṛtacihnasaṃbandhāsaṃbhavādupekṣaṇīyam /
etena --------- alpatvasyāpyatra nimittatvaṃ --------- pratyuktam //
evañca sāmānyasya viśeṣavyabhicāritvena tallakṣakatvānupapatterviśeṣeṇa sāmānyāvyabhicāriṇā sāmānyalakṣaṇopapatteryena kenacidañjanamiti siddham //
(ākṣepataḥ pūrvamevārthavādena ghṛtasyāñjanasādhanatvenānvayāt na yena kenacidañjanamiti siddhāntopakramaḥ) sāmānyena vyavahārāsaṃbhavādvidheranuṣṭhāpakatvanirvāhāya yāvadviśeṣākṣepakatvaṃ kalpanīyam tāvat prarocanāsamarpakatayāvaśyāpekṣitenaikavākyatāpannārthavādenaiva tadapekṣāśānteḥ tatsamarpitaviśeṣaparatayā vidherna yuktaṃ vyavasthāpanam; saṅkocasya vyavahārānumatatvena svārthatayaivāpekṣaṇāt /
ata evātra nopakrameṇopasaṃhāragatārthavādasyopamardalakṣaṇabādhaḥ, navopasaṃhāreṇopakramasya saṅkocalakṣaṇo bādhaḥ /
evañca vidheḥ prarocanāśaktirapi na kalpitā bhavati; ghṛtaprarocanayā samāpte vākye kālpanikyā tailādiprarocanayā vākyāntarārthatāpattyā vākyabhedāpattiśca naprasajyate ityabhipretya siddhāntamāha
--------- vidheraviśeṣeti //
(upakramākāṅkṣayaivārthavādasyopapattau na ghṛtapadasya tailādyupalakṣakatvamiti yadṛcā stuvataityādīnāṃ ṛṅnindayā sāmnāstuvītetividhiviṣayaviṣayatvavadatrāpi samānaviṣayatvamiti nirūpaṇam) ata eva yatra somena yajeteti vidhernairākāṅkṣyaṃ, tatra naiva guṇabhūtamantrānurodhenendrapradānamātraviṣayatvena saṅkocaḥ /
evañcopakramākāṅkṣayaivārthavādasyānvayopapattau tatra ghṛtapadasya lakṣaṇāṅgīkaraṇaṃ niṣprayojanaṃ niṣpramāṇakaṃ cetyāha
--------- upasaṃhārasthasyeti //
ekaviṣayatvasyeti //
yathā "yadṛcā stuvate tadasurā anvavāyanyatsāmnā stuvīta tadasurā nānvavāyanni" tyarthavāde kimasurāgamanahetutvenātra nindyate, uta vaśīkartuṃ aśakyānāmasurāṇāmapi vaśīkaraṇahetutayā stutiriti sandigdhe tadanantaraśrutena "ya evaṃvidvān sāmnāstuvīte"ti sāmaviṣayeṇa vidhinā vidhitsitasāmapraśaṃsārthamṛg nindyate ityavadhāryate tannindāparatva eva tadekavākyatopapatteriti navame arthaikatvādityadhikaraṇe vakṣyate, evamihāpyekaviṣayatvānurodhena vidherapi sandigdhārthaviṣayer'thavādena vyavasthāpanamityarthaḥ /
uktañca vārtike tatraiva --------- vidhistutyoḥ sadā vṛttiḥ samānaviṣayeṣyate /
tasmādekatra sandigdhamitareṇāvadhāryate /

iti //
(saṃdigdhapadenāvyavasthitaṃ sadehaviṣayaścobhayamapi vivakṣitam /
ataeva ādityaḥ prāyaṇīya yadāgneya ityādau ca aditidevatātvairṇayaḥ ityādi nirūpaṇam) atraca sūtre sandigdhapadena yaḥ prasiddhaḥ sandehaḥ yaścāvyavasthitārthapratyayaḥ tadubhayamapi sandehatvena vivakṣitam; anavadhāraṇarūpatvāviśeṣāt, ata evoktam vyavarāhādhikaraṇavārtike --------- "sandigdheṣu ca sarveṣu vākyaśeṣeṇa nirṇayam /
vakṣyatyeva na tenātra pṛthakkāryā vicāraṇā" iti /
ataeva vyavasthitārthapratīteḥ prāgeva yatra prakṛtipratyayasandehaḥ, tatrāpyarthavādena nirṇayaḥ /
yathā "ādityaḥ prāyaṇīya" ityatra kimaditiśabdaḥ taddhitaprakṛtiḥ uta āditya iti sandehe "dityadityādityapatyuttarapadāṇṇya" iti vihitaṇyapratyaye rūpāviśeṣe "adityaivādityān khanati" "amumevādityaṃ svena bhāgadheyenopadhāvati" ityādāvubhayorapi devatātvena prasiddhyaviśeṣe ca samāne satyapi te 'dityāṃ samāvriyantetyādyarthavādādaditiśabdasyaiva tattvenāvadhāraṇam /
yathāvā "āgneyo 'ṣṭākapāla" ityatrāgnaye kṛttikābhya ityatraikavacanāntatvena "ta asmā agnayo draviṇaṃ datve" tyādau bahuvacanāntatvena devatāparāgniśabdanirdeśādekavacanabahuvacanāntatvayoḥ sandehe "agnaye dhriyasve" tyarthavādenaikavacanāntatvena sa eva prakṛtiravadhāryate, evamanyatrāpyūhyam /
evañca yatra vidhau śabdasvarūpameva prakṛtitaḥ pratyayato vā nāvadhāryate, anekaśakyārthanirṇaye 'pi prakṛte vivakṣitor'tho nāvadhāryate, tatra sarvatrāpi viśeṣāvadhāraṇasamarthenārthavādena viśeṣāvadhāraṇaṃ etadadhikaraṇavyutpādyam, natūpasaṃhāraprābalyena /
adhikāśaṅkānirāsāya tu punastatra tantre vicārakaraṇamapi na viruddham /
ataeva "vāsaḥ paridhatte ityatrāpyavyavasthitārthapratītimādāya sandigdhe vidhau "etadvai sarvadevatyaṃ vāso yatkṣaumami" tyarthavādena viśeṣāvadhāraṇamiha bhāṣyakṛtoktam /
yadā tu "ajinaṃ vāsove"tyādau kasyāpi vāsaḥ śabdādavyavasthitārthapratīteradarśanādihāpi vāsaḥ śabdenāvyavasthitārthapratītyā sandigdhatvamityucyeta tadāpi sāmānyavācakatayaivāvyavasthitārthapratītisaṃbhavātsandigdhatvaṃ saṃbhavatyeveti na doṣaḥ //
(vidhistutyorekaviṣayatvamevaitadadhikaraṇaśarīraṃ, evamapi vedopakramādhikaraṇaśarīramāvaśyakamityādinirūpaṇenopasaṃhāraḥ) ataeva atra viśeṣapravṛttavidheḥ nānuṣṭhāpakatvanirvāhāya viśeṣāpekṣitvena viśeṣāpekṣā, vastradānādividhau tadapekṣāyā loke 'darśanāt, tatrāpi vidhistutyorekaviṣayatvasiddhaye vidherapyutthāpyākāṅkṣayā viśeṣāvadhāraṇaṃ nānupapannam /
ata eva



arthād vā kalpanaikadeśatvāt / Jaim_1,4.30 /



ityuttarasūtragatakalpanaikadeśapadayorihānuṣaṅgeṇa vākyaśeṣāt, kalpanāvadhāraṇā, kutaḥ? ekadeśatvāt, ekor'tho diśyate pratipādyate yābhyāṃ vidhyarthavādābhyāṃ tāvekadeśau, tayorbhāvaḥ tattvaṃ ekaviṣayatvaṃ, tasmādityarthena sūtrakṛtā ekaviṣayatvameva mukhyatvena hetutayopāttamityabhipretya sarvavyāpakatayā pūjyapādairekaviṣayatvasyāvaśyakatvāccetyuktam /
yadyapi
"uccaiḥ ṛcā kriyate" ityatrāpi ekaviṣayatvāvaśyakatvenaiva hetunā vedaparatvādetadadhikaraṇaviṣayatvam; tathāpi tatra ṛgādipadānāṃ niścitārthakatvāt sandigdhatvābhāvena vidhigatatvena cānyathānayanamayuktamityadhikāśaṅkānirāsa upakramaprābalyena darśayiṣyata iti na paunaruktyam /
nacaikavākyatāṃ vinā paryavasitasya vidhervākyaśeṣāpekṣitve 'pi paryavasitasya tu vidhernaiva saṅkoco yukta ityadhikāśaṅkānirāsāya pravṛttaṃ ṣaṣṭhādyadhikaraṇamapi vyarthamiti bhāvaḥ /
siddhāntamupasaṃharati
--------- yuktamiti //
apinā pūrvoktasaṅgatiḥ sūcitā /
ator'thavādopasthāpitaghṛtavācakapadakalpanayā tasyaivāñjanasādhanatvamabhipretyāha
--------- ghṛtenaivāñjanamiti //

iti caturdaśaṃ akradhikaraṇam //
-------------- (adhyāyapādādhikaraṇasaṅgatīnāṃ spaṣṭatvena pūrvapakṣasya sunirastatvena ca siddhāntenopakramaḥ) viṣayavākyamudāharati --------- struveṇeti //
pūrvatrārthavādasyeveha vidhāyakatayā pratipāditaprāmāṇyasya vidheḥ sāmarthyānugṛhītasya sandigdhārthanirṇaye 'pi vidhānāntareṇa prāmāṇyapratipādanādadhyāyasaṅgatiṃ, tathā sāmarthyakalpitadravādipadasyodbhidādipadasyevaprāmāṇyāprāmāṇyavicārātpādasaṅgatiṃ, tathā pūrvādhikaraṇoktanirṇayakāraṇasya vākyaśeṣasyābhāvena pūrvapakṣotthānāt pratyudāharaṇasaṅgatiṃ, athavā sandigdhaviṣayatayopasthitatvātprasaṅgarūpāmanantarasaṅgatiṃ ca spaṣṭatvādanabhidhāya tathā ghṛtavadvākyaśeṣe 'vadeyadravadravyaviśeṣasyāśravaṇāt pramāṇāntaragamyavastusāmarthyāpekṣaṇe ca vedasya sāpekṣatayāprāmāṇyāpatteḥ tīkṣṇapuṣkaradhārasya ca struvasya kaṭhinadravyāvadāne 'pi sāmarthyasaṃbhavādāyasāvaṣṭaṃbhena struvahastayormāṃsāvadāne 'pi śaktyupapatteḥ koṭaravataśca svadhiterdravadravyāvadāne 'pi śaktisaṃbhavānugrāhakāpekṣāyāmapi ca nirapekṣasādhanatvāvighātādavyavasthāpūrvapakṣasya ca --------- vidheraśakyārthānuṣṭhānāyogāt pravartakatvavyāghātāt sarvavidhīnāmapi sāmarthyam /
apekṣaṇīyasāmarthyasya ca padapadārthāvadhāraṇavat pramāṇāntaragamyatve 'pi viṣayasyānyato 'navagatatvena vedasya prāmāṇyopapatteḥ tīkṣṇapuṣkaradhāreṇāpi struveṇa māṃsāvadānasyāśakyatvāt kevalenāpi struveṇa dravāvadānopapattāvāyasānugrāhakatvakalpane mānābhāvāttatkalpane ca nirapekṣasādhanatvavirodhasya duṣpariharatvāt svadhityādīnāṃ cā
jinavāsodhikaraṇanyāyena lokasiddhasyaiva grahaṇopapatteḥ koṭarakaraṇānupapattervyavasthaiva yuktetyevaṃ sunirasyatāṃ ca matvā siddhāntamevāha --------- vidheriti //
(vidherasaṃdigdhatvenoktanyāyapravṛttiriti nirūpaṇam) śeṣaśeṣibhāvavyavasthārūpasandigdhārthanirṇaye sāmarthyasahakṛtavidhereva pramāṇatvamuktam /
tena yatra darśapūrṇamāsādividherekādaśoktavyāyena sarvāṅgaviśiṣṭakarmaviṣayakatayā niścitatvena sandeho nāsti, tatra sāmarthyānusāreṇa prayājādiṣu śakyamātraviṣayatayā naiva saṅkocakalpanamiti vyatirekeṇa sūcitam /
saṃhatamiti //
kaṭhinamityarthaḥ //
(dravādipadādhyāhāraparaprācīnamatakhaṇḍanena vākyārthavarṇanam) atraca sāmarthyasahakṛto vidhireva struvādīnāmavadānādisādhanatvaṃ bodhayaṃstadanyathānupapattyā dravādiviśeṣarūpārthakalpanāyāmapi tasyāśabdatvena śābdetarārthenānvayānupapatterdravādipadādhyāhāreṇa vedaikadeśatvarūpavākyaśeṣatvena sūtragataikadeśapadaṃ vyākhyāya dravādipadādhyāhāraḥ prācīnairuktaḥ, tasya sāmarthyānugṛhītāvadyatipadenaiva dravādikarmakāvadānoddeśyatvopapatteḥ prayojanābhāvamabhipretyādhyāhāraṃ vinaiva vākyārthaṃ darśayati --------- ataśceti //
(dravādipadādhyāhārāvaśyakatayā svasiddhāntopapādanam) vastutastu --------- vibhajyamānasākāṅkṣasaṃhatārthaviśiṣṭaikārthapratipādakapadasamudāyasya vākyatvāt tasyaca vākyārthapratipattyupāyabhūtakalpyapadārthavācipadābhāve sākāṅkṣatvenāparipūrṇasya viśiṣṭārthapratipādakatvāyogāt avadyateḥ karmatvākāṅkṣasya karmavācakapadaṃ vināparipūrṇatvāt dravādivācakapadādhyāhāra āvaśyaka eveti dhyeyam //
(sāmarthyāduddeśyaviśeṣasyeva vidheyaviśeṣasyāpi nirṇaya ityetadarthamudāharaṇāntarapradarśanam) yathaiva "dvayoḥ praṇayantī"ti vidhau pūrvādhikaraṇoktanyāyāduddeśyaviśeṣe nirṇayastathā sāmarthyāduddeśyaviśeṣanirṇayamabhidhāya tadvadevehāpi vidheyasyāpi sāmarthyānnirṇayaṃ darśayituṃ anyadapyudāharati --------- evamiti //
(añjalipadārthanirṇayaḥ) atrāpi devatābhayaprārthanādau dvayoḥ karayoratyantāṅgulisaṃśleṣaṇe 'ñjaliśabdārthatvasya dṛṣṭatvādañjalinā pibedityādau jalagrahaṇasamarthavyākośātmakatvena tadarthadarśanāddhomavākye sandehe saktuhomarūpoddeśyatākāñjalividhisāmarthyānnirṇayaḥ, anyathā saktugrahaṇānupapatterityarthaḥ /
vyākośātmaka iti viśabdasya vikasitārthatvāt āṅaśceṣadarthakatvādīṣadvikasitakośapadavācyamukulākāra ityarthaḥ //
(anyathānupapattisahakṛtasyaiva sāmarthyasya nirṇāyakatvāt puroḍāśāvadānena svadhitiprāptiriti nirūpaṇam) atraca na kevalaṃ sāmarthyamātrādeva vyavasthā, tathātve svadhiterapi puroḍāśāvadāne sāmarthyasattvena māṃsāvadānavyavasthāyā asiddheḥ, kintvanyathānupapattisahitāt tasmāt /
ataśca puroḍāśāvadānasya hastenāpi saṃbhavāt kṣīṇārthāpatterna svadhitiprayojakatvaṃ kalpanīyamityapi jñeyam
//
(vāśabdaghaṭitasyāpyadhikaraṇāntaratayā yojanam) yadyapi cārthādveti sūtre vāśabdopādānabalādaikādhikaraṇyameva pūrvasūtraikavākyatayā bhāti; tathāpyekavākyopāttaikadeśaśabdasyārthadvayaparatvānupapatteranuṣaktasya vākyāntarārthabhede bādhakābhāvamabhipretyādhikaraṇāntaraparatayā bhāṣyakārādivyākhyānaṃ draṣṭavyam /
asmiṃśca vākye pradātavye ityapi padaṃ kaustubhe dhṛtaṃ tasyāhavanīyolmukena mahāvedyāstṛtabarhiṣonte dāhādutthito vaiśvānarognirartho draṣṭavyaḥ /
adhyāyārthamupasaṃharati --------- tadevamiti //
nāmadheyasya vidhyarthavādamantrasāmīpye 'pi nirūpaṇakramamādāya smṛtyācārayostadapekṣayā prāthamyenopādānam /
mānādhīnatvena meyasiddherāvaśyakasya pramāṇanirūpaṇasyottaratra nirūpaṇe hetutvasūcanadvārā vakṣyamāṇādhyāyārthān śiṣyoparamanirāsārthaṃ pratijānīte --------- ataḥparamiti //
svarūpajñānasyoktābhyāṃ pramāṇalakṣaṇābhyāmeva siddheruttaravicāravaiyarthya parihartuṃ bhedādinetyuktam /
ādipadena viniyogaprayogavidhiviṣayatvādirūpāntarasyāpi grahaḥ //
gambhīrārthapadādhyāye yadakārṣaṃ nu ṭippaṇam /
tatsādhanaṃ gurukṛpā natu me buddhivaibhavam //
iti //

iti pañcadaśaṃ arthasāmarthyādhikaraṇam //
iti śrīmatpūrvottaramīmāṃsāpārāvārīṇadhurīṇaśrīkhaṇḍadevāntevāsikavimaṇḍanaśaṃbhubhaṭṭaviracitāyāṃ bhāṭṭadīpikāprabhāvalyāṃ prathamādhyāyasya caturthaḥ pādaḥ //
atha prathamādhyāyassamāptaḥ //
adhyāyaḥ pādaḥ adhikaraṇasaṃkhyā ādito 'dhikaraṇasaṃkhyā 1 4 15 37 //