Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 4, with Sambhubhatta's Prabhavali (subcomm.) Based on the ed. by N.S. Ananta Krishna Sastri Bombay 1921-1922 (Reprint: Delhi 1987) (Sri Garib Dass Oriental Series, 50-) Input by members of the Sansknet project (www.sansknet.org) [server down!] This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. An attempt to structure the text according to sutras had to be abandoned for want of an adequate printed edition. THE TEXT IS NOT PROOF-READ! #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ## (1 अधिकरणम्) ## इह गुणविधित्वेन नामधेयत्वेन वा संमतानां सर्वेषामेव फलपदातिरिक्तसुबन्तानां उद्भित्सोमादिपदानां प्रामाण्यमप्रामाण्यं वेति संशये प्रामाण्यप्रकारासंभवादप्रामाण्यम् । तथाहि --- #<"उद्भिदा यजेत पशुकामः""सोमेन yajete"tyÃdÃvudbhidÃdipadebhya÷ स्तुतिबुद्धेरनुत्पत्तेर्न तावदर्थवादत्वम् । मन्त्रत्वप्रसिद्ध्यभावाच्च न तत्; एतेषां प्रयोगकालोच्चारणे चैतत्प्रतिपाद्यार्थस्य यागाङ्गताबोधकप्रमाणभावेनैतेषां प्रयोगसमवेतार्थस्मारकत्वानुपपत्तेश्च । नच विध्यन्तर्भावः; कामशब्दाद्यभावेन साध्यानभिधायकत्वात्, एकपदगतेन यजिनैव करणप्रतिपादने एतेषां तत्प्रतिपादकत्वायोगात्, सिद्धरूपाणां सोमादीनां व्यापारमन्तरेण भावनेतिकर्तव्यतात्वानुपपत्तेश्च । नामधेयत्वे तु अभिन्नत्वादेव करणानुग्राहकत्वादिरूपेतिकर्तव्यतानुपपत्तिः । न च ---कथमपि भावनान्वयासंभवे ऽपि यागे करणत्वेनान्वयो भवत्विति --- वाच्यम्; कारकाणां परस्परान्वयासम्भवात् । अतः कथमपि क्रियान्वयासंभवादनाख्यातत्वेन च विधिभावनयोरनभिधानात् अन्यस्य च># प्रकारस्य निर्वक्तुमशक्यत्वादप्रामाण्यमिति प्राप्ते --- ## ## (सर्वस्याप्यध्यायार्थस्य प्रथमसूत्रशेषत्वनिरूपणम्) ## #<"उद्भिदा यजेत>#" ## कर्मनामधेयानि वेति सन्दिह्य #<"उक्तं समाम्नायैदमर्थ्यं तस्मात्सर्वं तदर्थं स्यादि"># त्याद्यसूत्रेण पूर्वपक्षं कृत्वा ## ## अतः #<"अथातो धर्मजिज्ञासा" इति सूत्रेण जिज्ञासापदेन द्वादशानामपि लक्षणानामर्थाः सामान्यतः प्रतिज्ञायन्ते । अत एवैतद्विवरणे bhëyak­tà को धर्मः? कथंलक्षणकः? कान्यस्य साधनानि? इत्युपक्षिप्तम् । तत्र कथंलक्षण इत्यत्र धर्मपदानुषङ्गेण थमुञ्प्रकृत्या किंप्रमाणक इत्यर्थेन धर्मप्रमाणनिरूपणरूपप्रथमाध्यायार्थप्रतिज्ञां थमुञ्प्रत्ययोपात्तप्रकारस्य प्रामाण्यप्रतिष्ठासिध्यर्थमानुषङ्गिकतया निरूपणं क्रियते । नतु साक्षादध्यायार्थत्वम् । तत्रापि द्वितीयसूत्रे चोद्यते ऽनेनेति व्युत्पत्त्या विध्युद्देशात्मकप्रवर्तकवाक्यवाचिना चोदनापदेन विध्यात्मकवेदावयवप्रामाण्यं प्रतिज्ञाय तदेवाद्यपादेनाऽन्तमुपपादितम् । ततो dvitÅyasÆtrapratij¤Ãter'the ऽवसिते पुनराद्यसूत्रप्रतिज्ञातं धर्मप्रमाणान्तरभूतयोः चोदनावद्वेदावयवविशेषयोरर्थवादमन्त्रयोः प्रामाण्यं चिन्तितम् । तत एवं त्रिविभागस्य वेदस्य प्रामाण्ये तथैव त्रैविध्ये चिन्तिते नामधेयमूलकस्मृत्यभावेन त्रिविधवेदोपजीव्यस्मृतिरूपधर्मप्रमाणान्तरस्याद्यसूत्रप्रतिज्ञातं तत्प्रामाण्यं># ##--- इहेति ॥ #<(नामधेयप्रामाण्यप्रकारपरतया एकस्य सूत्रस्य, कोष्ठशोधनिकया नामधेयत्वनिर्णयार्थमपरस्य सूत्रस्य प्रवृत्तिरितिनयनेन उपपत्तिः)># ##॥ (एतदधिकरणविषयविवेचनं तत्र मतान्तरखण्डनम्) संभाव्यमानगुणविधिनामधेयत्वान्यतरप्रकारस्य फलवाचकपदे ऽसंभवाद्विचाराविषयत्वं सूचयितुं ##त्युक्तम् । फलपदं च निमित्तसंस्कार्यवाचकानामप्युपलक्षणम् ॥ ##त्यादिपदेन "समे paurïamÃsyÃ"miti देशकालपदानां गुणविधित्वे ऽप्यसंभवन्नामताशङ्कानां नोदाहरणत्वमित्युक्तम्; तदयुक्तम् । मन्त्रार्थवादविध्यतिरिक्तत्वेनैवेह पदानामुदाहरणत्वाद्गुणविधित्वनामधेयत्वान्यतरप्रकारेण विध्यन्तर्भावमङ्गीकृत्यैवेह प्रामाण्यसाधनस्य तेष्वपि संभवेनोत्तराधिकरणेषु च नामधेयत्वे साधिते तत्तद्धेतोरभावे परिशेषेण विधित्वस्याप्यर्थात्साधनेन तद्विषयत्वोपपत्तेरिति सूचितम् ॥ #<(उद्भित्सोमादिपदानामप्यध्ययनविध्युपात्तानामपि प्रामाण्यप्रकारनिर्णयार्थत्वेनाधिकरणप्रवृत्तिनिरूपणम्)># ## अतएव --- ## --- प्रकारेति ॥ #<(पादार्थोपाधिः प्रथमद्वितीयाधिकरणविषयविवेकश्च)># ##॥ (उद्भित्सोमादिपदानां स्तावकतयानुपयोगः) विध्युद्देशाद्यनन्तर्गतत्वे उपपादनीये उद्भेदनकर्तृत्वगुणयोगेन संभावितस्तुतिप्रतीतेर्निरासायार्थवादत्वं तावन्निराकरोति #<--- स्तुतिबुद्धेरिति >#॥ न वा विध्येकवाक्यतामात्रेणार्थवादत्वं भवति; भूतिकामादिपदानामपि तदापत्तेः, अपितु विधिशेषत्वेन; नह्ययं विधिशेषः, नवा विध्यन्तर्गतेनैकपदेन गुणगुणिसंबन्धकीर्तनात्मकस्तुतिधिय उत्पत्तिः । यद्यपि वोत्पद्येत; तथापि "वायुर्वै k«epi«Âhe"tivat प्रथमाया एवापत्तौ तृतीयोपात्तकरणत्वानुपपत्तिरिति नार्थवादत्वमित्यर्थः ॥ मन्त्र इत्येवंविधाभियुक्तप्रसिद्धिविषयत्वरूपस्य मुख्यमन्त्रलक्षणस्य विधितच्छेषत्वभिन्नत्वरूपस्य वा व्यापकलक्षणस्याभावेन मुख्यमन्त्रत्वानुपपत्तेः न मन्त्रान्तर्गतिरित्याह #<--- मन्त्रत्वप्रसिद्ध्यभावेति >#॥ n.ÃpyÆhapravaranÃmadheyÃnÃmiva मुख्यमन्त्रत्वाभावे ऽप्यनुष्ठेयार्थस्मारकतया मुख्यमन्त्रकार्यकरत्वाद्गौणमन्त्रत्वमपि संभवतीत्याह #<--- एतेषामिति ॥ (मन्त्रत्वेन विध्युद्देशत्वेन चानुपयोगसमर्थनम्)># ## #<"यजेत पशुकाम" इत्यादेः ब्राह्मणवाक्यस्य विधायकत्वेन कर्मकालाप्रयोज्यत्वात् तदेकवाक्यतापन्नस्यास्य तदनुपपत्तेः, नापि पृथक्भूतत्वेन; एतदभिधेयस्य खनित्रादेः कर्मण्यविधानादेव प्रकाशनानर्हत्वात् । नचोपांशुयागवदेव सन्निधानावगतयागाङ्गत्वनिर्वाहाय मान्त्रवर्णिकद्रव्यविधिकल्पनया स्मारकत्वोपपत्तिः; द्रव्यस्य भावनायां यागे वान्वयासंभवेन तद्विधिकल्पनानुपपत्तेः । यागजनकत्वेनाकाङ्क्षाया अर्थाक्षिप्तद्रव्येणैव निरासात् न तद्बलेन भावनाया आकाङ्क्षन्तरकल्पनयाप्यन्वयो युक्त इति भावः । विध्युद्देशरूपवेदावयवान्तर्भावं निरस्यति># --- नचेति ॥ (पूर्वपक्षे अध्ययनविधिदृष्टार्थत्वोपपत्तिः) ##॥ (विध्युद्देशान्तर्भावेन सिद्धान्तः) अध्ययनगतदृष्टार्थतानिर्वाहे ऽपि प्रयोजनवदर्थज्ञानार्थत्वस्य साधितस्याभङ्गाय प्रामाण्यमस्तीति सिद्धान्तमाह --- अध्ययनेति ॥ तत्र प्रकारासंभवे ऽपीत्यस्य प्रकारान्तरासंभवे ऽपीत्यर्थः ॥ ##॥ - - - - - #<># (2 अधिकरणम्) ## प्रकृतसोमयागानुवादेन गुणमात्रविधानमित्यपरः । ## #<"सर्वेभ्यो ज्योतिष्टोम" इति वचनेन तस्य सर्वफलार्थत्वावगतेर्यजिपदस्य पशुफलोपधायकयागलक्षणायां तात्पर्यग्राहकत्वात् । अत एव न विशिष्टोद्देशे वाक्यभेदः । न चोत्पत्तिशिष्टसोमप्राबल्यम्; पशुकामप्रयोगविशेषपुरस्कारेण विहितस्य खनित्रादेः सामान्यविहितसोमादिबाधकत्वात् >#॥ वस्तुतस्तु --- प्रकृतसोमयागाश्रितः खनित्रादिगुण एव फलोद्देशेन विधीयते इति तृतीयः पक्षः । ## नायं गुणविधिः; गौरवात् । तथाहि --- सर्वत्रैव तावच्छ्रुद्धधात्वर्थकरणकभावनाविधानादाद्यो विधिप्रकारः--- "यथाग्निहोत्रं जुहोती" ति । अन्योद्देशेन तद्विधिरपरः--- "यथाग्निहोत्रं जुहुयात् स्वर्गकाम" इति । एतस्य चोद्देश्यवाचकपदान्तरसापेक्षत्वाद्दौर्बल्यम् । धात्वर्थोद्देशेनान्यकरणकभावनाविधिस्तृतीयः--- "यथा दध्ना juhotÅ"ti । अत्र विधेयताया धात्वर्थवृत्तित्वाभावात् पदान्तरार्थवृत्तित्वाच्च ततो ऽपि दौर्बल्यम् । धातोः साधुत्वार्थत्वमङ्गीकृत्य अन्योद्देशेनान्यकरणकभावनाविधिश्चतुर्थः--- यथा "दध्नेन्द्रियकामस्य juhuyÃdi"ti । अत्र ## #<"सोमेन यजेते">#ति । अत्र विशेषणविधिकल्पनादेराधिक्यात्ततो ऽपि दौर्बल्यम् । अन्योद्देशेन पूर्वोक्तः षष्ठः-- यथा "सौर्यं चरुं निर्वपेद् ब्रह्मवर्चसकाम" इति । अयन्तु सर्वदुर्बलः । तदेवं उद्भिद्गुणविशिष्टस्य यागस्य फलोद्देशेन विधाने षष्ठविधिप्रकाराश्रयणादतिगौरवम्; गुणस्य यागे न अन्वयान्मत्वर्थलक्षणा च । नहि भावनायां समानपदोपात्तधात्वर्थकरणकत्वावरुद्धायां गुणस्य करणत्वं संभवति । अतस्तस्य यागान्वयावश्यकत्वे यागस्य कारकत्वात् कारकाणां च परस्परं संबन्धानुपपत्तेः सोमेन यजेतेतिवदुद्भिद्वता यागेनेति मत्वर्थलक्षणाऽवश्यकीति --- präca÷ ॥ ## एवं द्वितीय-तृतीययोरपि जघन्यविधिप्रकाराङ्गीकरणं दोषाय । अगत्या च दधिसोमादावेव तदङ्गीकृतम्; ## #<"दर्शपूर्णमासाभ्यां स्वर्गकामो yajete"ti । क्व>#चिच्च गुणोपबन्धः--- यथा #<"संस्थाप्य पौर्णमासीं vaim­dhamanunirvapatÅ"ti / प्रकृते च संज्ञया भेदसिद्धिरेव प्रयोजनम् । इतरथा हि प्रकृत एव कर्मणि गुणफलसंबन्धापत्तेर्न कर्मान्तरत्वम् । नच योगस्य फलोद्भेदनकारित्वस्यातिप्रसक्तत्वादपूर्वे कर्मणि rƬhikalpane सोमादिपदानामपि तदापत्तिः; सर्वत्र yogarƬhisthale प्राचीनप्रयोगस्यैव कारणतायाः कॢप्तत्वेन प्रकृते तदकल्पनात् । प्रयोजनं स्पष्टम् ॥ 2 ॥ 18 >#॥ ## #<(उद्भिद्वाक्यस्यैव विचारे निमित्तनिरूपणम्)># ## --- अतः परमिति ॥ ## --- तदिहेति ॥ वचनत्वप्रसिद्धेरिति ॥ ननु --- ## "भिदिर् विदारण" ##॥ (उद्भिच्छब्दस्य खनित्रवाचित्वमेव, नतु कर्मवाचित्वमिति निरूपणम्) तथाच उदुपसर्गस्योर्ध्वतायां भिदिधातोर्विदारणे कर्त्रर्थकक्विपः तत्समर्थकर्तरि शक्तेः क्विबन्तेनोर्ध्वविदारणसमर्थखनित्रप्रसिद्धिरवयवप्रसिध्या समुदायरूपेण ग्रहणाद्युक्ता । कर्मणि तु ऊर्ध्वविदारणकर्तृत्वाभावात् कथञ्चित्फलमुद्भिनत्ति प्रकाशयतीत्येवं योगेन फलोद्भेदनसमर्थत्वेन तदुपपादने प्रकाशने लक्षणापत्त्या लोकव्याकरणावगतावयवप्रसिद्धिबाधापत्तेः तत्परिहारार्थं पङ्कजादिशब्देष्विव rƬhikalpanÃpatte÷ तदपेक्षया कॢप्तावयवशक्त्यैवावयवप्रतीतार्थग्रहणं युक्तमित्यर्थः ॥ #<(कर्मसाधारणयोगार्थेनापि नामधेयत्वाङ्गीकारनिरासः)># ## --- नामधेयत्वे इति ##॥ (सिद्धान्तापादितमर्थलक्षणानिरासेन गुणविधित्वसमर्थनम्) यस्त्विह सिद्धान्ते सर्वकारकाणां भावनान्वयित्वे ऽपि समानपदोपात्तयागरूपकरणावरुद्धायां गुणस्य करणत्वेन अन्वयायोगात् धात्वर्थस्य च कारकत्वेन तत्रापि अन्वयायोगेन प्रधानभूतप्रत्ययेन तदसंभवे गुणभूते प्रातिपदिके मत्वर्थलक्षणा पूर्वपक्षे आपद्यते, सा न युक्ता; स्वर्गनिरूपितत्वेन यागस्येव गुणस्यापि व्यापारभेदेन भावनायां करणत्वेनान्वयोपपत्तेः । अतश्च यागस्य फलनिष्पादनद्वारा भावनाकरणत्वे ऽपि सोमादेः करणान्तरस्य समादेरधिकरणान्तरस्येव यागनिष्पादनद्वारा भावनासंबन्धे बाधकाभावात्तथैव प्रथमावगत भावनासंबन्धनिर्वाहाय अरुणैकहायनीवत् यागस्य पार्ष्ठिको यागसंबन्ध एव कल्प्यते । तेन न मत्वर्थलक्षणापत्तिरित्यभिप्रेत्य पूर्वपक्षे आद्यं विशिष्टविधिपक्षं उपपादयति #<--- तत्र चेति >#॥ (पार्ष्ठिकबोधे ऽप्यत्र मत्वर्थलक्षणानिरासः) नचैवं पार्ष्ठिकान्वयवेलायामेवाश्रुतमत्वर्थव्यवहारापत्ति ÷; तस्यामवस्थायां श्रुतेन करणत्वेनैव यागं प्रति गुणस्यान्वयोपपत्तेः । नहि तदानीं यागस्य करणत्वमस्ति, येनानाकाङ्क्षितत्वादन्वयो न भवेत्, अर्थाक्षिप्तसाध्यत्वमादाय कर्मत्वात् । अतो न कथमपि मत्वर्थलक्षणाप्रसक्तिरस्मिन्नपि पक्ष इत्यर्थः ॥ #<(ताण्ड्यशाखायां ज्योतिष्टोमप्रकरणानुसारेण गुणविधित्वपक्षः)># ## --- अथवेति ॥ #<(गुणविधित्वपक्षे ऽपि विधानेवेत्यादिवार्तिकानुसारेण मत्वर्थलक्षणापत्तिशङ्कानिरासौ)># ## यत्तु --- #<'विधाने वानुवादे वा यागः करणमिष्यते । तत्समीपे तृतीयान्तस्तद्वाचित्वं न मुञ्चति"># इति वार्तिकं, तदुत्तरार्धानुरोधात् #<"समे दर्शपूर्णमासाभ्यां yajete"tyÃdau यत्र तृतीयान्तनामधेयसामानाधिकरण्यं तत्रोत्पत्तिवाक्यावगतकरणत्वस्यैवानुवादो नत्वर्थाक्षिप्तसाध्यत्वमित्येतत्परम् >#॥ (ज्योतिष्टोमवाक्यस्योत्पत्तिविधित्वशङ्कया प्राप्तशङ्कान्तरनिराकरणार्थं सोमवाक्यस्योत्पत्तिविधित्वसमर्थनम्) नच --- प्रापकविधावपि ज्योतिष्टोमाद्युपपदसत्त्वेनेह तस्यापि गुणविधित्वपूर्वपक्षोदाहरणत्वात् तत्र च फलपदानुरोधात् यागस्य करणत्वे गुणस्यान्वयानुपपत्त्या मत्वर्थलक्षणापत्तिरिति #<--- वाच्यम्;># यत्रोपपदस्य गुणे nirƬhatvaæ कर्मणि च योगेनाप्यसंभवद्वृत्तिता, तत्र सोमेन यजेतेत्यत्राप्रसिद्धशक्त्यन्तरकल्पनापेक्षया मत्वर्थलक्षणाया लघुत्वेनाङ्गीकारात् तत्रैव कर्मोत्पत्तिविधित्वे बाधकाभावात् । अतस्तद्विहिते कर्मणीह युक्तो गुणविधिरित्यर्थः ॥ #<(उद्भिद्वाक्यस्योत्पत्तिविधित्वनिरासेन गुणविधित्वसमर्थनम्)># इतिकर्तव्यतेति ॥ ##॥ (bhëyavÃrtikÃdyanusÃreïa सोमस्यापि भावनाकरणत्वेनैवान्वयनिरूपणम्) ##॥ सप्तमनवमाध्याययोर्यजेतेत्थमिति इतिकर्तव्यतया धात्वर्थान्वयनिरासेनेत्थं कुर्यादिति भावनान्वयो bhëyak­tà निरस्तः । "सोमेन यजेतेत्यत्रापि तद्भूताधिकरणोक्तेन मार्गेण धात्वर्थकारकाणां अरुणैकहायन्यादिवत् परस्परेणासंबन्ध्य भावनासंबद्धानां उत्तरकालं परस्परोपकारित्वं । तथाच सप्तमनवमाद्ययोर्वक्ष्यतीति न somaviÓi«ÂadhÃtvarthavidhÃna"mityÃdinà वार्तिककारेण, आघाराग्निहोत्राधिकरणे तथा सोमतुल्यन्यायत्वात् अवघातमन्त्रस्य भावनान्वयिनो न प्रतिप्रहारमावृत्तिरित्येतत्प्रतिपादनार्थ एकादशाधिकरणे तन्त्ररत्नकृता, तथा सप्तमे "भावनान्वयतः पश्चादंशयोरार्थिकोन्वयः । ततः कर्मान्तरे ऽङ्गानां प्राप्तिराशङ्क्यते kuta"ityÃdinà शास्त्रदीपिकायां च वक्ष्यते इत्यर्थः । एवं प्राचां मतखण्डनेन पूर्वपक्षे मत्वर्थलक्षणानापत्तिं प्रदर्श्याधुना यत्पार्ष्ठिकबोधवेलायामपि न तदापत्तिरित्युक्तम्, तन्निरसितुमाह #<---यथाचेति >#॥ (पार्ष्ठिकान्वयवेलायां सोमेन यजेतेत्यत्र मत्वर्थलक्षणावश्यकतानिरूपणम्) अयमर्थः --- यद्यपि सर्वकारकाणां प्रथमतो भावनयैव संबन्धः; तथापि निर्विषयकृतिसंबन्धायोगात् सोमादिगतव्यापारापेक्षायां प्राक् फलकर्मत्वयागकरणत्वगतनिरूपकापेक्षायाः समानपदश्रुत्या यागे फले चैव प्रतीतेः पार्ष्ठिके फलयागयोः संबन्धे यागस्य करणतयैवावगतस्य कर्मत्वेन प्रातीतेः खनित्रादिकारकान्तरस्य करणत्वेनैवान्वये वक्तव्ये भिन्नार्थयोः सामानाधिकरण्यानुपपत्त्या संबन्धसामान्येनान्वयार्थमश्रुतमत्वर्थकल्पनाऽवश्यकी । पश्चाच्चासाधितस्य यागस्य करणत्वानुपपत्तेः कर्मत्वबोधे सति खनित्रादिकारकान्तरस्य भावनासंबन्धवेलायां श्रुतेन कारणत्वादिनैव विशेषणविधिकाले ऽन्वयो भवति । अतः पार्ष्ठिकान्वयकाले सोमवता यजेतेत्येवं मत्वार्थलक्षणानिवार्या । #<(मत्वर्थलक्षणाविरहपक्षे सोमस्य श्रौतविनियोगोपपत्तिः)># ##काणां मत्वर्थलक्षणया धात्वर्थसंबन्धाश्रयणे तदनापत्तेः ॥ (विशिष्टविधिपक्षे मत्वर्थलक्षणोपपादनप्रकारः कौस्तुभगतः) ## भावनान्वयकाले करणत्वेनावगतसोमादिकरणत्वादीनां यागान्वये अनुपस्थितानां कथं यागसंबन्धप्रतीतिः? इति --- वाच्यम्; तस्य मत्वर्थसंबन्धसामन्यरूपेणोपस्थितत्वेनानुपपत्त्यभावात् । अथवा सोमकरणकेन यागेनेति समस्तवाक्यकल्पनया वोपस्थित्युपपत्तेः । एवमरुणैकवाक्येपि या अरुणा सैकहायनीत्येवं लुप्तमतुबन्तवाक्यकल्पनापि द्रष्टव्येति विशिष्टविधिपक्षे मत्वर्थलक्षणापत्तिरनिवार्येति कौस्तुभे उक्तमित्यर्थः ॥ #<(अज्ञातसन्दिग्धस्योद्भित्पदस्य यजिसमानाधिकरण्येनार्थनिर्णय इति नामत्वनिरूपणम्)># इति व्युत्पत्त्येति ॥ उद्भिद्यते उत्पाद्यते यस्माद्यागेन फलमिति हेतोरुद्भिनत्ति फलमिति वा व्युत्पत्त्येत्यर्थः । अन्यथा कर्तरि क्विपो ऽनुशासनेन कर्मव्युत्पत्तिप्रदर्शनस्यासङ्गतत्वापत्तेः । अयमर्थः --- #<"पदमज्ञातसन्दिग्धं प्रसिद्धैरपृथकश्रुति । निर्णीयते nirƬhantu न स्वार्थादपनीयते" इति वार्तिकोक्तरीत्या उद्भिदादिपदानां खनित्रादौ समुदायशक्तेरभावात् अवयवयोगेनापि पाचकादिशब्दवल्लोके प्रयोगाभावादज्ञातार्थत्वम् । यस्तु ---># #<"सुराणां वै बलस्तमसा प्रावृतो स्मापिधानमासीत्तस्मिन् गव्यं वस्त्वन्तरासीत्तं देवा नाशक्नुवन् भेत्तुं ते बृहस्पतिमब्रुवन्निमा उत्सृजेति स उद्भिदेव बलं व्यच्यावयत्" इत्यर्थवादे गोयुक्तविवरापरपर्यायबलच्यावनद्वारस्य विदारणस्य प्रवृत्तिनिमित्तत्वावगमः, तस्य स्वार्थपरत्वाभावेन तादृशार्थे प्रमाणाभावान्नोपयुक्तः । तथा पिकादिशब्दवत्प्रयोगाभावे ऽप्यवयवार्थयोगमात्रे खनित्र इव यागे ऽपि प्रवृत्त्युपपत्तेरक्षादिपदवत्सन्दिग्धत्वम् । अतः प्रसिद्धयजिपदसामानाधिकरण्यान्निर्णेयमिति ॥ उत्पादने ऽपीति । अपूर्वे वस्तुनि केनचिदुत्पादिते इदमनेनोद्भिन्नमिति प्रयोगादित्यर्थः >#॥ (नाम्नः संकल्पदौ सार्थक्यनिरूपणम्) संकल्पादाविति । अनुष्ठानकाले प्रयोगविध्यपेक्षितलघ्वाख्यानौपयिकत्वेन सार्थक्यादित्यर्थः । ## दर्शपूर्णमासपदस्य नामत्वाभावे यजिना प्रकृतत्वाविशेषेण षड्यागसाधारण्येन प्रयाजाद्यङ्गानामप्युपादानात् सर्वेषां फलसंबन्धापत्तिः । सति तु नामधेये षण्णामेव तत्सिद्धिरिति फलसंबन्धरूपं प्रयोजनं चतुर्थे वक्ष्यते इत्यर्थः । यथेति । वैमृधवाक्ये पौर्णमासीनामधेयाभावे प्रकरणादमावास्याङ्गत्वस्याप्यापत्तिर्वैमृधस्य, तत्सत्त्वे तु वाक्येन प्रकरणबाधान्न तदापत्तिरिति गुणोपबन्धः प्रयोजनमित्यर्थः । भेदसिद्धिरेवेति । ##॥ (उद्भेदनकारित्वरूपयोगार्थस्यातिप्रसङ्गशङ्का, nyÃyasudhÃbhëyaprakÃÓakÃroktatatsamÃdhÃnÃni) ##// एतेन यदत्र न्यायसुधाकृतान्यैश्च पङ्कजादिपदवदुद्भिच्छब्दस्य yogarƬhiæ परिकल्प्य rƬhyavacchedakapadmatvavadvidhisÃmarbhyenÃvagatavijÃtÅyayÃgatvameva rƬhyavacchedakamityuktam, तत्पद्मत्वस्य प्रमाणान्तरसिद्धत्वेन rƬhyavacchedakatvakalpane ऽपि विधिसामर्थ्यादसिद्धे rƬhyavacchedakatvÃnupapattyà rƬhikalpanÃnupapattermatvarthalak«aïÃpattibhiyà rƬhikalpane सोमादिपदेष्वपि तदापत्तेरुपेक्ष्यमिति सूचितम् । यदपि अतिप्रसङ्गपरिहारार्थं यजिसामानाधिकरण्यबलात् तद्गतमेवोद्भेदनकर्तृत्वं प्रवृत्तिनिमित्तमित्याकरेण पक्षान्तरमुक्तं; तदपि यजिपदेन विजातीययागाभिधानात्तावन्मात्रवृत्त्युद्भेदनकर्तृत्वस्य प्रवृत्तिनिमित्तत्वे उद्भिच्छब्दवाच्ययागान्तरे प्रवृत्तिनिमित्तान्तरकल्पनापत्तेः तदर्थं पृथगवयवशक्त्यन्तरकल्पनापत्तेरयुक्तम् । एतेन --- यत्प्रकाशकारैर्योग्यतया एकवाक्यतया चैतद्यागजन्यपशुफलविशेषोद्भेदकत्वेन प्रवृत्तिनिमित्तेन यौगिकत्वान्नातिप्रसङ्गः #<--- इत्युक्तम्; तदप्ययुक्तम्;># यागान्तरे भिन्नप्रवृत्तिनिमित्तकल्पनापत्तेः । कर्मसामान्ये एकरूपप्रवृत्तिनिमित्तासंभवादतो ऽतिप्रसङ्गमन्यथा परिहरति #<--- सर्वत्र हीति >#॥ (अर्थान्तरे प्राचीनप्रयोगाभावेनोक्तातिप्रसङ्गवारणस्य स्वाभिमतस्य निरूपणम्) ## घटपदस्य घटविषयशक्तिनिश्चयाननुभवबलात्तत्र नियामकापेक्षायां घटपदप्रयोगरूपव्यवहारस्य सहकारिकारणत्वं लोके कॢप्तम् । प्रकृते चोद्भिच्छब्दस्य कर्मणि शक्तिनिश्चयार्थं प्राचीनप्रयोगस्य सहकारिकारणत्वात् यत्र यत्र तादृशप्रयोगः तत्रैव शक्तिनिश्चये सत्यन्यस्य ज्योतिष्टोमादेस्तदभावादेव नोपस्थितिः । एवञ्च योगेनैव निर्वाहे yogarƬhirnÃma नातिरिक्ता कल्पनीयेत्यर्थः ॥ #<(yogarƬhyanaÇgÅkÃre ऽपि पङ्कजादिशब्दस्यान्याबोधकत्वोपपत्तिः)># ## अथवा --- ##॥ (प्राचीनप्रयोगस्य शक्तिज्ञानं प्रति सहकारित्वकल्पना, तन्त्ररत्नकाराणां yogarƬhisÃdhanaprakÃrasyÃsÃÇgatyanirÆpaïam) एवञ्च प्राचीनप्रयोगस्य शक्तिज्ञानं प्रति सहकारित्वेन यत्र नैव सहकारिकारणं, तत्र शक्तिग्रहाभावादेवेतरबोधाभावे स्थिते सति यत् समानाधिकरणे षष्ठे तन्त्ररत्ने "यस्त्वप्रयोगादेवाप्रयोग इति वदन्नेव पद्मादिषु rƬhiæ नेच्छति, स वक्तव्यः उपपद्यतां नाम पूर्वपूर्वेषामप्रयोगादेवोत्तरोत्तरेषामप्रयोगः; प्रतीतिस्त्वनन्यलभ्या शक्तिमेव कल्पयति । कथं खल्वशक्तात्पङ्कजपदात् पद्मप्रतीतिः? शब्दप्रतिपादितपङ्कजननक्रियायोगवशादिति यदि ब्रूयात्, प्रतिब्रूयादेनमनैकान्तिकत्वादिति । न खलु पद्मैकान्तिकं पङ्कजननम् । यतस्तन्निश्चाययेत् । तस्माच्छब्दशक्तिरेव कल्पयितव्येति । सचेत्ब्रूयात् "सत्यं शब्दादेव पद्मप्रतीतिः । स तु प्रयोगवशादेव tatpratyÃpayatÅ"ti न वाचकशक्तिः कल्पनीयेति, प्रतिब्रूयादेनं कथमशक्तः प्रयोगमात्रादेव प्रत्यापयेदिति? प्रसङ्गो हि तथा स्यादिति सर्वे गवादिशब्दाः शक्तिमन्तरेणैव प्रयोगमात्रादेव स्वार्थं प्रत्यापयन्तीति शक्यं वदितुम् । इति rƬhiprasÃdhanÃyoktaæ / तच्छक्तिं विनास्माभिः प्रयोगवशादेव प्रत्यायकत्वानङ्गीकारान्नास्मन्मते प्रसज्यते इत्यपि ध्येयम् ॥ #<(पङ्कजशब्दे nirƬhalak«aïÃÇgÅkÃra इति पक्षान्तरनिरूपणम्)># यदि तु पङ्कजशब्दात् पङ्कजनिकर्तृत्वप्रकारकपद्मविशेष्यकप्रतीतिरनुभवसिद्धेत्युच्येत, तथाप्यस्मिन् पक्षे nirƬhalak«aïayaiva तत्प्रतीत्युपपत्तेर्न तदनुरोधेन rƬheravakÃÓa इति न दोषः ॥ एवञ्च यज्युद्भित्पदयोः ##॥ (उद्भित्पदशक्यतावच्छेदकत्वस्य फलोद्भेदनकारित्वे ऽङ्गीकारे नामधेयानर्थक्यशङ्कासमाधाने) नच उद्भित्पदशक्यतावच्छेदकस्य फलोत्पादकत्वस्य पशुकामपदसमभिव्याहृताख्यातपदादेव पशूत्पादनहेतुना यागेन पशून् भावयेदिति बोधसिद्धेर्नामधेयानर्थक्यम्; पशुकामपदावगतस्यापि फलोद्भेदनहेतुत्वस्य नामधेयेनानुवादात्, तत्फलं चेतरव्यावृत्तिसंकल्पोल्लेखादिकं प्रागेवोक्तम् ॥ अतश्च यथा वाक्यान्तरसिद्धाग्निदेवताकत्वानुवादो ऽग्निहोत्रपदेन संकल्पादिफलको न विरुध्यते, तथैव स्ववाक्यगतपशुकामपदावगतफलहेतुत्वानुवादो ऽपि नानुपपन्नः ॥ #<(संज्ञासंज्ञिसंबन्धस्याविधेयत्वनिरूपणपूर्वकं नामत्वेनान्वये लाघववादिनिरूपणम्)># अतएव --- ## --- निरस्ता; ## एतेन --- ## --- तत् अपास्तम् ॥ #<(नाम्नो ऽविधेयत्वे ऽपि धात्वर्थपरिच्छेदकतया विध्युद्देशान्तर्भावनिरूपणम्)># ## ##॥ (नामधेयार्थस्य प्रमाणान्तरसिद्धत्वे ऽपि भेदादिज्ञापकत्वेन धर्मप्रामाण्यनिरूपणम्) नच --- एवं नामधेयार्थस्य प्रमाणान्तरसिद्धत्वेनानूद्यमानत्वादनधिगतार्थगन्तृत्वाभावेन कथं प्रामाण्यसंभवः? इति --- वाच्यम्; स्वार्थानुवादकत्वे ऽपि विद्वद्वाक्ययोरिवानधिगतभेदादिज्ञापकत्वेन तदुपपत्तेः । यत्रापि नामधेयाभावे ऽप्यनन्यपरविधिपुनःश्रवणरूपाभ्यासादेव भेदसिद्धिर्यथा "समिधो यजति तनूनपातं yajatÅ"tyÃdau तत्र भेदज्ञापकत्वाभावे ऽपि निर्धारितरूपविशेषप्रतिपत्तेर्नामधेयाधीनत्वादज्ञाताथ्रकत्वोपपत्तिः । अतो युक्तं नामधेयत्वेन धर्मे प्रामाण्यम् ॥ #<(पशूद्भेदनकारित्वेनोद्भित्पदस्य कर्मणि न प्रवृत्तिः किन्तु संज्ञात्वेन रूपेण संज्ञात्वप्रतिपत्त्यर्थयोगाश्रयणमिति सोमनाथीयाशयनिरूपणम्)># यत्तु --- ## यद्वा--- ## नच --- ## --- वाच्यम्; ## ## अथवा ## --- उक्तम् ॥ #<(योगार्थपुरस्कारेण कस्यापि दोषस्याप्रवृत्तिरित्यादिपूर्वतनमतखण्डनम्)># ##त्प्रथमे पक्षे पदजन्यपदार्थोपस्थितेरेव वाक्यार्थबोधे कारणत्वेन कॢप्तस्येह त्यागे प्रमाणाभावादन्यथा स्वर्गकामपदाध्याहारस्य विश्वजिद्वाक्ये ऽग्निमन्त्रे सूर्यपदप्रक्षेपस्योहस्याप्यपलापप्रसङ्गात्, द्वितीये पक्षे #<शाब्दिकोक्तेर्- यत्रावयवार्थसंभवस्तत्र डित्थाश्वकर्णादिशब्दपरत्वादन्यत्राप्रवृत्तेर्यागाख्यानं विनापि डित्थादिशब्देषु संज्ञात्वदर्शनात् यत्रावयवार्थयोगसंभवः तत्रैव संज्ञात्वमिति नियमस्याप्रयोजकत्वेन प्रकृते योगाश्रयणस्य निष्फलत्वापत्तेस्तृतीये उद्भिच्छब्दाभिधेयत्वेन रूपे>#ण लक्षणाश्रयणे मत्वर्थलक्षणाश्रयणेन गुणविधित्वस्य योगार्थसहकृतस्याप्युपपत्तेर्वेदे #<"सोमेन यजेते"># ##॥ (उद्भित्संज्ञकेन यागेनेत्येवात्र शाब्दबोधः, संज्ञाबोधस्तु लक्षणेयति मतनिरूपणखण्डने) एतेन --- संभवत्यधिकार्थत्वे न नाम्नः परिच्छेदार्थवर्णनं युक्तम्; किन्तु उद्भित्संज्ञकेन यागेनेति प्रतीतेः संज्ञाविशिष्टयागबोध एवोद्भित्पदादङ्गीकर्तुं युक्तः । ## एवं तर्हि तेषामुद्भिच्छब्दस्वरूपाभिधेयत्वप्रसङ्ग इति #<--- वाच्यम्;># जातिविशिष्टप्रतीतिजनकानां गवादिपदानां जातिवाचित्वसाधकन्यायेन संज्ञाविशिष्टप्रतीतिजनकानामप्येषां संज्ञावाचित्वाङ्गीकारस्येष्टापत्तिग्रस्तत्वात् । यदि शब्दाभिहितैर्गोत्वादिभिस्तादात्म्यादिना संबद्धविशेष्यलक्षणासंभवेन विशेष्यानभिधाने ऽपि संज्ञाशब्दानां शब्दमात्राभिधाने संबन्धाभावेन संज्ञिविलक्षणानुपपत्तेः तद्बोधार्थं संज्ञिन्यपि शक्तिकल्पनायामतिगौरवमाशङ्क्येत, तदास्तु संज्ञांशे लक्षणा । ## एवं सिद्धान्ते ऽपि लक्षणायास्तुल्यत्वे किमर्थं मत्वर्थलक्षणायास्त्याग इति #<--- वाच्यम्;># तस्या विशिष्टविधिगौरवापादकत्वेन हेयत्वात् । अत उद्भित्संज्ञकत्वप्रकारकबोधजनकत्वेनैवोद्भिच्छब्दस्य परिच्छेदकत्वं युक्तमिति केषाञ्चिदुक्तम् #<--- अपास्तम्;># अनवगते संज्ञात्वे तादृशप्रातीतिजननासंभवात्तदवगमस्य उद्भिद्वाक्यात् प्राक् मानान्तरेणासिद्धेरस्यैव वाक्यस्योद्भिदा यागेनेति नाम्नो यजिसामानाधिकरण्येनान्वयबोधनेन संज्ञात्वाक्षेपकत्वे तेनैव प्रथमजातेनान्वयबोधेन वाक्यपर्यवसाने सति उद्भित्संज्ञकेनेति लाक्षणिकबोधाङ्गीकारस्य निर्युक्तिकत्वात् । एतद्वाक्याधीन सिद्धिकस्य एतत्संज्ञकत्वस्य अस्मिन्नेव वाक्ये सिद्धवन्निर्देशानुपपत्तेश्च । किञ्च यदि शब्देन सहार्थस्य संबन्दाभावान्न संज्ञिनि लक्षणायाः संभवस्तर्हि संज्ञिनार्थेनापि सहशब्दस्य संबन्धो दुर्निरूप एवेति न तेन शब्दलक्षणासंभवः । अतो जातिन्यायवैषम्याभावात्संज्ञायामेव शक्तिः सञ्ज्ञिन्येव लक्षणाऽपद्येत । अतएव संज्ञाशब्दानां वाचकत्वमित्येवं प्रवादो ऽपि संगच्छते । तथाच "सोमेन yajete"tyatrÃpi लाक्षणिकसामानाधिकरण्योपपत्त्या किमिति विशिष्टविधिगौरवाङ्गीकरणम्? यदितु संज्ञिन्यपि विशिष्टशक्तिमङ्गीकृत्य मुख्यमेव सामानाधिकरण्यं, नैवं सोमवाक्ये संभवति; सोमादिपदानां rƬhatvÃdityucyeta, तदा विशिष्टशक्तिकल्पनागौरवापादकनामधेयत्वाङ्गीकारापेक्षया यौगिकत्वेनैव नामधेयत्वं युक्तमाश्रयितुम्, उद्भित्संज्ञको ऽयमिति व्यवहारस्य तावताप्युपपत्तेरतिप्रसङ्गपरिहारस्य पूर्वोक्तविधयैवोपपत्तेः rƬhyaÇgÅkÃre प्रयोजनाभावात् इति ॥ #<(rƬhyaivodbhidà यजेतेतिसामानाधिकरण्यमिति भाट्टालङ्कारमततत्खण्डने)># यत्तु --- भाट्टालङ्कारकृता साधुत्वनिर्वाहाय स्वीक्रियमाणस्य योगस्य वाक्यान्तरे स्वानुरूपप्रतीतिजनकत्वे ऽपीह rƬhyaiva यागीयविशेषरूपं प्रतिपादयत्युद्भिच्छब्दः, एतद्विधेः प्राक् ## नच --- ## --- वाच्यम्; ## नच ## --- युक्तम्; ## --- इत्युक्तम् । तदपि न; ##रियमाणे कॢप्तावयवशक्त्यैव तदुपपत्तौ rƬhikalpane मानाभावात्, इतरथा प्रोक्षणादिशब्दानामपि rƬhikalpanÃpatte÷ matvarthalak«aïÃbhiyÃtiriktarƬhikalpane सोमादिपदानामपि rƬhikalpanayà नामधेयत्वापत्तेश्च । उक्तं च --- द्वितीयाद्याधिकरणे गुरुमतखण्डने शास्त्रदीपिकायाम्--- वरं च मत्वर्थलक्षणाप्रसिद्धार्थकल्पनात्, इतरथा "सोमेन yajete"tyatrÃpi "सोमपदं नाम syÃdi"ti । अत एव न यत्र योगार्थस्यापि प्रतीतिरनुभवसिद्धा, यथा गोदध्यादिशब्देषु न गमनादेः किन्तु गोत्वादिजातेरेव तत्र योगस्य साधुत्वान्वाख्यानमात्रार्थत्वस्वीकारेण rƬhisvÅkÃre ऽपि यत्र तस्या अपि संभवस्तत्र tadarthatyÃgenÃtiriktarƬhikalpanaæ निष्प्रमाणकमेव ॥ #<(भाविनं फलोद्भेदनकारित्वज्ञानमादायोद्भिच्छब्दस्य प्रवृत्तिनिरूपणपूर्वकं फलोद्भेदकारित्वप्रकारकबोधजनकत्वेनैव नाम्नः धात्वर्थपरिच्छेदकत्वोपसंहारः)># ## अथवा --- ## --- संक्षेपः ॥ ##॥ इति द्वितीयं उद्भिदादियौगिकशब्दयागनामधेयताधिकरणम् ॥ #<(3 अधिकरणम् । )># ## अत्र गुण एव rƬhÃnÃæ "चित्रया यजेत पशुकामः" "पञ्चदशान्याज्यानि" "सप्तदशानि पृष्ठानि" "त्रिवृद्बहिष्पवमानः" इत्यादौ चित्राऽज्यपृष्ठबहिष्पवमानशब्दानां गुणविधित्वं कर्मनामत्वं वेति चिन्तायां, dadhyÃdivadrƬhe«u कर्मनामत्वासंभवाद् गुणविधित्वमेवैषाम् । तत्र चित्रापदे तावत्प्रातिपदिकेन चित्रत्वं स्त्रीप्रत्ययेन च स्त्रीत्वं विधीयते । विधेययोश्च परस्परसाहित्यावगतेर्विधेयसामर्थ्यानुरोधेन प्राणिद्रव्यकयागस्योद्देश्यत्वावगतेः प्रकृतानामपि "दधि मधु घृतं पयो धाना उदकं तण्डुलास्तत्संसृष्टं प्राजापत्य" मित्येतद्वाक्यविहितानां यागानामुद्देश्यत्वासंभवे ऽपि सर्वप्रकृतिभूताग्नीषोमीययागोद्देशेन सर्वपशुयागोद्देशेन वा विधीयते । नचानेकगुणविधाने वाक्यभेदः; धेनुर्दक्षिणेतिवदुभयविशिष्टैककारकविधानेनावाक्यभेदात् । एवमाज्यपदेन घृतं पृष्ठपदेन शरीरावयवः । स च सङ्ख्याविशिष्टः प्रकरणा "दाज्यैः स्तुवते" "पृष्ठैः स्तुवते" इत्येतद्वाक्यविहितस्तोत्राङ्गतया यथाक्रमं विधीयते । एवं त्रिवृच्छब्दवाच्यं त्रिभिण्डिद्रव्यं पवनक्रियाविशिष्टं तथैव तद्वाक्येन विधीयते । सर्वत्र द्रव्याणां स्तोत्रसमीपदेशे अदृष्टार्थं स्थापनेनैव स्तोत्रोपकारकता, उत्पतिवाक्येषु तु आज्यादिपदं गुणवाक्यप्राप्तत्वादनुवादः, स्तोत्रमात्रं तु विधीयते इति प्राप्ते --- #<># (अथ चित्रादिशब्दयागनामधेयताधिकरणम्) पूर्वाधिकरणविषयव्यावृत्तविषयमुदाहरति #<--- अत्रेति । गुणएवेति >#॥ (उद्भित्तत्प्रख्यतद्व्यपदेशविषयव्यावृत्तैतदधिकरणविषयविवेकः) गुणपदे जातिक्रियायोगयोरप्युपलक्षणे । तेन घृतजातिवचनाज्यपदस्य शरीरावयववाचकपृष्ठपदस्य पवनक्रियायोगनिमित्तबहिष्पवमानादिशब्दानामपि संग्रहः । एवकारेण कर्मण्यपि संभवद्वृत्तिकानां यौगिकानामनुदाहरणत्वसूचनेन पूर्वाधिकरणाप्रवृत्तिरुक्ता । यद्यपि पवमानशब्दः पवनक्रियाकर्तरि यौगिक इति पूर्वाधिकरणविषयत्वान्नेहोदाहर्तुं युक्तः; तथापि "सर्वत्र यौगिकैः शब्दैर्द्रव्यमेवाभिधीयते" इति न्यायेन पवनक्रियाकर्तरि द्रव्य एव योगेन rƬhatvÃt स्तोत्रे च पवनक्रियाकर्तृत्वासंभवात् उद्भिच्छब्दवदुभयत्र तुल्यवद्वृत्तित्वाभावेन नामत्वानुपपत्तेर्न पूर्वाधिकरणविषयत्वमित्युदाहरणत्वोपपत्तिः । यद्यपि तत्प्रख्यतद्व्यपदेशन्याययोरपि जात्यादिवचनानामेवोदाहरणत्वम्; तथापि यत्र तन्न्याययोरप्रवृत्तिस्तेषामिहोदाहरणत्वे कल्प्यमाने दधिसोमादिपदानामपि तन्न्यायाविषयाणां उदाहरणतापत्तिस्तद्वारणाय यस्मिन्वाक्ये जातिगुणवाचकशब्दानामुपादाने सति प्रसक्तवाक्यभेदपरिहारो नामत्वेन विना न संभवति तेषामिहोदाहरणत्वम् इत्यपि ज्ञेयम् । अत एव "दध्नेन्द्रियकामस्ये" ति वाक्ये वाक्यभेदसंभावनायामपि तस्य विनैव नामतया परिहर्तुं शक्यत्वान्नोदाहरणत्वम् । तथाच तत्प्रख्यतद्व्यपदेशन्यायाविषयाणां जात्यादावेव nirƬhÃnÃæ नामतामात्रकृतप्रसक्तवाक्यभेदपरिहारवद्वाक्यगतानां शब्दानामिहोदाहरणत्वम् इति भावः । तानेव शब्दान् वाक्यगतत्वेन दर्शयति #<--- चित्रयेति >#॥ (आज्यैः स्तुवते इत्याद्युत्पत्तिवाक्यगताज्यादिपदपरित्यागेन ## ## #<"आज्यैः स्तुवते" "षष्ठैः स्तुवते" इत्याद्युत्पत्तिवाक्यगतानामप्येषां शब्दानां विचारविषयत्वं संभवति । स्तोत्रादिसमानाधिकरणतृतीयान्तपदाभिधेयत्वेन नामताकोटेः तत्र संभवो ऽधिको ऽप्यस्ति;># तथापि तेषामनुदाहरणत्वं स्वयमेवाशङ्कानिरासव्याजेनादूर एव ## #<"यस्मिन् गुणोपदेश" इति सूत्रावयवानुरोधेन गुणवाक्यगतानामेवोदाहरणत्वं दर्शितम् >#॥ (उद्भिदधिकरणेन चित्राधिकरणस्य प्रत्युदाहरणसंगतिः) क्वचिदप्यप्रसिद्धतया सन्दिग्धार्थानां पदानां सामानाधिकरण्यान्नामतानिर्णय इत्येवंरूपपूर्वाधिकरणन्यायात्ययेन पूर्वपक्षिप्रत्यवस्थानात्प्रत्युदाहरणरूपामनन्तरसंगतिं स्पष्टत्वादनुक्त्वा पूर्वपक्षमाह #<--- दध्यादिवदिति >#॥ (चित्रादिपदार्थनिर्णयः) चित्राशब्दो रूपत्वव्याप्यावान्तरजातिरूपचित्रत्वगुणत्वावच्छिन्ने गुणे rƬha÷ / आज्यशब्दो घृतजातौ । पृष्ठशब्दः शरीरावयवजातौ । पवमानशब्दः पूर्वोक्तरीत्या द्रव्ये rƬha इत्यर्थः ॥ #<(चित्रत्वस्त्रीत्वोभयविधिसामर्थ्येन प्राणिद्रव्यकयागोद्देश्यत्वावगति निरूपणम्)># विधेयसामर्थ्यानुरोधेनेति ॥ यथैव #<"यस्योभावग्नी अभिनिम्रोचेतां पुनराधेयमस्य प्रायश्चित्ति" रिति वाक्ये हविरार्त्यधिकरणन्यायेन निमित्तविशेषणस्योभयत्वस्याविवक्षयान्यतराग्न्यनुगमने ऽपि प्रायश्चित्तप्राप्तावपि विधीयमानस्याधानास्याग्निद्वयोत्पादकत्वसामर्थ्यादेवोभयाग्न्यनुगमनस्यैव निमित्तत्वान्नान्यतराग्न्यनुगमने तत्प्राप्तिरिति षष्ठे सिद्धान्तयिष्यते, तेन न्यायेन विधेययोः चित्रत्वस्त्रीत्वयोरारुण्यादिवत् द्रव्यवृत्तित्वप्रतीत्या विधेयस्य चित्रत्वस्त्रीत्वावच्छिन्नकरणत्वस्याप्राणिनिमुख्यतया निवेशायोगाद्विधेयसामर्थ्यानुरोधेन प्राणिद्रव्यकस्यैवेहापि उद्देश्यत्वावगतेस्तदुद्देशेनैव चित्रत्वस्त्रीत्वविशिष्टकरणत्वविधानम् /># अतएव --- प्रकृते दध्यादियागे चित्रत्वविधाने आनर्थक्यतदङ्गन्यायेन ## --- निरस्तम्; ##॥ (दधिमध्वादिवाक्ये एकयागत्वपक्षनिरासः) यागानामिति ॥ bahuvacanenëÂamÃdyapÃdÃdhikaraïavÃrtikasvÃrasyena सङ्ख्याधिकरणे यो न्यायसुधाकृतैकयागपक्ष उक्तः, स निराकृतः । तस्योपपादनपूर्वकं निराकरणं च कौस्तुभे द्रष्टव्यम् । अतो द्वादशाधिकरणवार्तिकोक्तो ऽनेकयोगपक्ष एव श्रेयानिति सूचितम् । एवञ्च "प्रकरणं च बाध्येत प्राजापत्ययागस्ये" त्येतत्सिद्धान्तवार्तिकगतं "प्रकृतो यागः फलतया विधीयत" इति शास्त्रदीपिकागतं चैकवचनं यागत्वसामान्याभिप्रायेण व्याख्येयमिति भावः ॥ (अग्नीषोमीयपशौ पुंस्त्वकृष्णसारङ्गाद्यनवरोधनिरूपणपूर्वकं तत्र चित्रत्वस्त्रीत्वयोर्निवेशोपपादनं प्राचामनुरोधेन) यद्यपि प्राणिद्रव्यकयागस्योद्देश्यत्वम्, तथापि कथं न प्रकृतिविकृतिसाधारण्येन प्राणिद्रव्यकयागमात्रे विधानमित्याशङ्कानिरासाय सर्वप्रकृतिभूतेत्युक्तम् । सौत्यस्यैकादशिनीप्रकृतित्वे ऽपि एकादशिनीनां च पशुगणप्रकृतित्वे ऽप्यग्नीषोमीयस्य #<"दैक्षस्य चेतरेष्वि">#tyëÂamikanyÃyÃt सर्वप्राणियागप्रकृतित्वावगमेन तत्रैव #<"प्रकृतौ वाद्विरुक्तत्वा"># दिति तार्तीयन्यायेन निवेशो न विकृत्यन्तरेष्वित्यर्थः । नच --- ## --- वाच्यम्; उत्पत्तिवाक्यगतपशुपदे स्त्रियामपि पशुशब्दप्रयोगेण पुंस्त्वस्याविवक्षितत्वात् । #<"छागस्य vapÃyÃ"miti मन्त्रे श्रुतस्यापि पुंस्त्वस्यानारभ्याधीतेनापि प्रत्यक्षविधिविहितेन स्त्रीत्वेनावरोधेन विधिकल्पनानुपपत्तेः छान्दसतया परिहर्तुं शक्यत्वात् । कृष्णसारङ्गादिविधेरपि चित्रत्वाश्रयतया पक्षप्राप्तकृष्णसारङ्गादिरूपनियमार्थतयाप्युपपन्नत्वेनाविरोधेपपत्तेश्च । अतो युक्त अग्नीषोमीये तयोर्निवेशः >#॥ ## --- ##॥ (द्विरुक्तत्वाद्यभावनिरूपणपूर्वकं चित्रत्वस्त्रीत्वयोः सर्वपशुसंबन्धनिरूपणम्) अयं भावाः --- यथैवहि "ÃÓrÃvaye"tyÃdisaptadaÓÃk«arÃïÃæ प्रजापतिसंज्ञाना 'मेष वै सप्तदशः प्रजापतिर्यज्ञमन्वायत्त' मितिविधिना साक्षाद्यज्ञमात्रोद्देशेन विधाने ऽपि न प्रकृतावेव niveÓa÷;अतिदेशात् पूर्वमुपदेशप्रवृत्तावतिदेशकल्पनस्यैवाभावेन द्विरुक्तत्वाभावात् । अत एव पर्णतादौ जुहूद्देशेन विधाने सति तत्प्राप्त्यर्थमतिदेशापेक्षणात्ततः पूर्वं प्रवृत्त्यभावेन प्राप्तिकालवैषम्यात् द्विरुक्तत्वोपपत्तिरिति वैषम्यम् । तथैवेहापि साक्षाद्यागमात्रोद्देशेन चित्रत्वस्त्रीत्वयोर्विधाने द्विरुक्तत्वाभावात्प्रकृतिसाधारण्येन प्राणिद्रव्यकयागमात्रोद्देशेन नायुक्तं तद्विधानम् । अत एव सर्वपशुयागेषु पशोरुपदिष्टत्वान्नात्र पशुरूपद्वारसंबन्धार्थमप्यतिदेशापेक्षा ॥ #<(चित्रत्वस्त्रीत्वयोर्वायव्यपश्वतिरिक्तविषयत्वस्य कौस्तुभोक्तरीतिखण्डनपूर्वकं निरूपणम्)># ## #<"वायव्यंश्वेत" मित्यादौ पशोरप्यतिदेशस्तत्र द्विरुक्तत्वप्रसङ्गात्तत्साधारण्येनैतद्विधानासंभवे ऽपि यत्रा># #<"ग्नेयं सवनीयं paÓumupÃkarotÅ"tyÃdau द्रव्यदेवतासंबन्धव्यतिरेकेण यागस्यैवासिद्ध्या द्रव्योपदेशावश्यंभावः, तत्र प्राप्तिकालवैषम्यभावात्तादृशविकृतिसाधारण्येनैतद्विधानं नानुपपन्नमिति यत्पूज्यपादैः कौस्तुभे उक्तं, तद्वायव्यवाक्ये ऽपि द्रव्यदेवतासंबन्धव्यतिरेकेण यागासिद्धेस्तुल्यत्वेन तत्रापि श्वेतद्रव्यसामान्यसंबन्धेनैव यागस्य कल्पनानुरोधेन श्वेतस्यैव प्रथमतो द्रव्यत्वेनान्वयस्यावश्यवक्तव्यत्वादतिदेशप्रवृत्तेः पूर्वमेवोपदेशेन चित्रत्वस्त्रीत्वयोस्तत्परिच्छेदकत्वेनान्वयोपपत्तेः किं तच्चित्रस्त्रीरूपं श्वेतं द्रव्यमिति विशेषाकाङ्क्षयैव पश्वतिदेशकल्पनात्समानमिति कथमिव युक्तमिति चिन्त्यम् । अतो वायव्यवाक्ये श्वेतमित्युत्पत्तिशिष्टश्वेतगुणपुंस्त्वानुरोधादेव चित्रत्वस्त्रीत्वयोर्निवेशो न संभवतीत्येव समाधेयम् >#॥ (विरोध्यनाक्रान्तसर्वविकृतिपशुयागेषु चित्रत्वस्त्रीत्वयोर्निवेशोपसंहारः) एवं चैतादृशविरोध्यन्तरं यस्यां विकृतौ तत्र निवेशासंभवे ऽपि यस्यां न तत् तादृशसर्वपशुद्रव्यकयागमात्रोद्देशेन तद्विधानमिति द्वितीयपक्षनिष्कर्षः । ## kÊptopakÃrÃtideÓaprÃptapäcadaÓyÃvarodhenÃnÃrabhyÃdhÅtasÃptadaÓyasya सर्वविकृतिषु निवेशासंभववदिहापि कॢप्तोपकारकृष्णसारङ्गावरोधे कथं तयोर्निवेशः? इति #<--- वाच्यम्;># पूर्वोक्तरीत्या विरोधाभावात्, प्रकरणानधीतस्य शरादेः कॢप्तोपकारातिदेशिकबाधकत्ववदनारभ्याधीतस्यापि #<आनर्थक्यप्रतिहत>#न्यायेनातिदेशिक- बाधकत्वोपपत्तेश्च । अन्यथा य इष्ट्येतिवाक्यावगतस्य सद्यः कालत्वस्यापि प्राकृतत्र्यहकालत्वावरोधाद्विकृतिषु निवेशानापत्तेः ॥ अतो युक्तं विकृतावपि तद्विधानम् ॥ #<(मेषीयागे चित्रत्वस्त्रीत्वविधिशङ्का तत्र सोमनाथीयपरिहारतत्खण्डनादिकम्,># सर्वपशुयागेषु तद्विधाने ऽपि वाक्यभेदाभावनिरूपणम्) ननु --- यागानुवादेनोभयगुणविधाने विध्यावृत्तिलक्षणवाक्यभेदापत्तिः, अतो यत्र मेषीयागे स्त्रीत्वं प्राप्तं, तत्रैव चित्रत्वमात्रविधानेन तदप्रसक्तेस्तद्विकृतिमात्र एव निवेशापत्त्या नाग्नीषोमीये सर्वपशुयागे वा निवेशपूर्वपक्षो युक्तः । ## अत्र स्त्रीत्वप्राप्त्या मेषीयागरूपविकृतौ तद्विधानम्, ## "अदित्यै त्रयो रोहितैता" इति वाक्यविहितविकृतौ चित्रत्वप्राप्त्या स्त्रीत्वस्य विधानमिति विनिगमनाविरहापादनं सोमनाथदीक्षितस्य, ## अदितियागे उत्पत्तिशिष्टपुंस्त्वावरोधे तन्निवेशासंभवस्यैव नियामकत्वात् । अतः कथमग्नीषोमीये सर्वपशुयागे वा चित्रत्वस्त्रीत्वविशिष्टकरणत्वस्यैकस्यैवैकपदोपात्तस्य विधाने विध्यावृत्तेरप्रसक्तेरवाक्यभेदः? यद्यपि कारकस्याप्युत्पत्तिवाक्यादेव प्राप्तत्वात्तद्विशिष्टविध्यसंभवे तदनुवादेनोभयविधाने वाक्यभेदतादवस्थ्यम्; तथापि तत्र द्रव्याश्रितायास्तस्याः प्राप्तत्वे ऽपि चित्रत्वस्त्रीत्वनिष्ठकरणतयोरप्राप्तत्वेन विध्युपपत्तिः । द्रव्यगुणादीनां व्यापारभेदेन स्वरूपसंबन्धविशेषरूपाणां शक्तिरूपपदार्थान्तररूपाणां वा करणतानां भेदस्यावश्यकत्वात् । अत एव अनेकासामपि करणतानां एकया तृतीययोपादानेन युगपदुपस्थितेर्न वाक्यभेद इति भावः ॥ #<(प्रकृतौ स्त्रीत्वमात्रविधानमितिसोमानाथमतखण्डनपूर्वकं प्राचीनमतव्यवस्थापनम्)># यत्तु अत्र कृष्णसारङ्गत्वादिना प्रकृतौ चित्रत्वस्य प्राप्तत्वात् स्त्रीत्वमात्रविधानेनापि वाक्यभेदपरिहारसंभवोपपादनं सोमनाथस्य, तत् ##॥ (प्राचीनमतेनापि फलसंबन्धस्यापि बोधनेन वाक्यभेदशङ्कापरिहारपूर्वकचित्रापदगुणपरत्वोपसंहारः) ## एवं फलसंबन्धस्यापि यागे विधानाद्विरुद्धत्रिकद्वयापत्तिर्वाक्यभेदो वा दुष्परिहरः इति #<---वाच्यम्;># पशुकामपदस्य साधनभूतपश्वर्जनकामनानुवादकतयाविधेयत्वेन तदप्रसक्तेः । अत्र च मेषीयागे वा प्रकृते धानायागे वा चित्रत्वविधानमिति प्रकारान्तरेण पूर्वपक्षकरणं कौस्तुभे द्रष्टव्यम् ॥ एवं चित्रापदस्य गुणविधिपरत्वमुपपाद्याज्यादिपदानां तत्परत्वमुपपादयति #<--- एवमिति >#॥ (आज्यपृष्ठवाक्ययोः पूर्वपक्षानुगुणवाक्यार्थानुष्ठानयोर्निरूपणम्) ## आज्यपृष्ठवाक्ययोः "अस्तिर्भवन्तीपरः प्रथमपुरुषो ऽप्यप्रयुज्यमानो ऽप्यस्ती" त्यनुशासनेनाभ्यनुज्ञातस्यासिधातोः प्रथमपुरुषबहुवचनान्तस्याध्याहारात्तस्य चाप्राप्तत्वेन विधिकल्पनया पञ्चदशसङ्ख्याविशिष्टाज्यसत्ता प्रकरणात्स्तोत्राङ्गतयाविधीयते । यद्यपि स्वव्यापारे विधिना पुरुषो नियुज्यत इति न्यायाद्विधिः पुरुषव्यापाररूपां भावनामाक्षिपति, तस्याश्च निरवच्छिन्नाया व्यापारत्वायोगादवच्छेदकार्थापेक्षायां सत्तायाः प्रयोज्यनिष्ठत्वेन पुरुषव्यापारत्वाभावादवच्छेदकत्वानुपपत्तिः; तथापि अवान्तरप्रकरणावगतस्तोत्राङ्गत्वबलेन प्रधानदेशस्थत्वावगतेः तस्य च समीपस्थापनसंपाद्यत्वेन स्थापनाख्यधात्वर्थस्यैव तदवच्छेदकत्वं कल्प्यते । अतश्चास्मिन् "अग्निमुपधाय stuvÅte"tivat स्थापनसंपाद्यसत्ताद्वारेणाज्यादीनां स्तोत्रोपकारकता पृष्ठविधया न विरुध्यते; सांसिद्धिकद्रव्यत्वाच्चाज्यादीनां स्वरूपेण संख्यान्वयानुपपत्त्या तावत्सङ्ख्याकामत्रभेदस्याक्षेपात्पञ्चदशस्वमत्रेषु घृतानि स्तोत्रानुष्ठानकाले स्थापनीयानीत्यनुष्ठानम् । एवं पराङ्मुखसप्तदशप्राणिस्थापनेन पृष्ठस्तोत्रं संपाद्य स्तोतव्यमिति ॥ #<(पञ्चदशाज्यविधाने स्तोमे डविधिविरोधोपपादनम्)># नच "स्तोमे ड विधिः पञ्चदशाद्यर्थे" ## एवमिति ॥ #<(त्रिवृद्बहिष्पवमानशब्दयोः त्रैगुण्यवाय्वादिपरत्वखण्डनपूर्वकं पवनक्रियाविशिष्टद्रव्यवाचित्वव्यवस्थापनम्)># ## पूर्ववद्विधानमित्युक्तं तन्निरसितुं त्रिभिण्डिद्रव्यमित्युक्तम् । तस्यायमर्थः --- ## एतेन --- ## निरस्तम्; ## --- स्तोत्रमात्रन्त्विति ॥ #<(आज्यैः स्तुवते इत्यादौ आज्यादिपदसार्थक्यादिना पूर्वपक्षोपसंहारः)># #<आज्यपदं तु एकस्तोत्रसंबन्धित्वेनाज्यमन्त्रयोः परस्परसंबन्धावगमात् स्वसंबन्धितया लक्षितमन्त्रगतकरणस्यानुवादमात्रमिति भावः । यद्यपि संख्यायुक्तवाक्ये विशिष्टविधिकृतगौरवमधिकमस्ति; तथापि rƬhyanurodhena सोमादिवाक्ये लक्षणापादकविशिष्टविधेरप्यङ्गीकारे तदनापादकविशिष्टविधेरङ्गीकरणं नायुक्तमिति भावः >#॥ (अग्नीषोमीयादौ वाक्यभेदापत्त्या पुंस्त्वावरोधेन पुनः स्त्रीत्वविधानायोगाच्च चित्रत्वस्त्रीत्वविधानासंभवादिना सिद्धान्तोपपादनम्) यद्यपि तृतीयोपात्तं करणत्वमात्रं विधीयते इति शक्यते वक्तुम्; तथापि स्त्रीत्वस्य यद्व्यापारेण करणता तद्व्यापारेणैव पुंस्त्वस्य प्रकृतौ "अजो ऽग्नीषोमीय" इत्यादिवचनावगतपुंस्त्वविधिबलादेव तत्करणत्वस्य प्राप्तत्वात् चित्रयेत्यत्रैकयैव तृतीयया करणत्वमनूद्य प्रत्ययांशेन स्त्रीत्वविधिः, प्रातिपदिकांशयुक्तया च तया चित्रत्वविशिष्टकरणत्वविधिरिति विधेयानामेकाभिधानप्रतिपाद्यत्वाभावात् वाक्यभेदापत्तिरनिवार्यैवेत्यभिप्रायेण पूर्वपक्षे वाक्यभेदमापाद्य सिद्धान्तमाह #<--- प्राप्तेति >#॥ अस्तुवा कथञ्चित् करणभेदः; तथापि प्रकृतौ पुंस्त्वावरोधान्न स्त्रीत्वविधिसंभव इत्याह ---अग्नीषोमीय इतीति ॥ पूर्वपक्ष्युपपादितपुंस्त्वप्रापकप्रमाणाभावनिरासार्थं "अजो ऽग्नीषोमीय" इति शाखान्तरीयवाक्योपन्यासः कृतः । एतच्च पशुकामपदानुपपत्तिप्रकृतदध्यादियागप्रकरणबाधापत्त्योरप्युपलक्षणम् । ## मेषीयागधानायागयोरपि तद्विधानं #<--- निरस्तम् /># चित्रावाक्ये नामधेयत्वमुपसंहरति #<--- अत इति //># (चित्रापदे nirƬhalak«aïayà नामधेयपरत्वोपपादनम्) नामधेयत्वपक्षे svatantrarƬhikalpanÃpattiæ निरस्यति #<--- विचित्रद्रव्यकत्वेनेति >#॥ नास्माभिश्चित्राशब्दे rƬhiraÇgÅkriyate; किन्तु चित्रद्रव्यकत्वसंबन्धेन वैदिकप्रचुरप्रयोगात् दर्शनादिपदेष्विव nirƬhalak«aïeti / अत्र च न बहुद्रव्यतयैव चित्रद्रव्यकत्वं विवक्षितम्, किन्तु द्विद्रव्यतयापि । अत एव --- तैत्तिरीयशाखायां "चित्रया यजेत पशुकाम इयं वै चित्रे" त्युपक्रम्य आम्नातानां पुरोडाशचरुद्रव्यकाणां ÃgneyatvëÂrÃdisaptayÃgÃnÃæ चरुपुरोडाशद्रव्यतामात्रेणैव चित्रापदनामकत्वसिद्धिः । द्रव्यद्वयेनापि संप्रतिपन्नदेवताकत्वाभावेन पृथग्यागानामनुष्ठाने ऽपि चित्रद्रव्यकत्वोपपत्तेः इति भावः ॥ ##॥ एकवचनात्तस्यापि राजसूयपदस्येव समुदायाभिप्रायेणोपपत्तेरप्येतदुपलक्षणम् ॥ प्राप्तकर्मानुवादेन चित्रत्वस्त्रीत्वरूपानेकगुणविधाने वाक्यभेदात् करणत्वस्यापि पशुगतस्य ## #<"अजो ऽग्नीषोमीय" इति वचनेन विहितप्राकरणिकपुंस्त्वावरोधेन स्त्रीत्वस्य विध्ययोगाच्च न गुणविधिः । अतः प्रकृतानामेव यागानां विचित्रद्रव्यकत्वेन लक्षणया चित्रापदं नामधेयम् । इष्ट्यभिप्रायेण च स्त्रीप्रत्ययः । एवमाज्यादिपदेष्वपि असमस्तत्वेन विशिष्टस्याव्युत्पन्नत्वात्># प्राप्तस्तोत्रानुवादेन द्रव्यसङ्ख्याद्यनेकगुणविधौ वाक्यभेदः । न च- उत्पत्तिवाक्य एव द्रव्यविशिष्टस्तोत्रविधिरितरत्र तु सङ्ख्यामात्रविधिरस्त्विति - वाच्यम्; घृतादीनां स्तोत्रे करणत्वासंभवेन विशिष्टविध्ययोगात्, पञ्चदशानीत्यादिस्तुतिगतऋक्सङ्ख्यारूपस्तोमवाचि - डप्रत्ययस्य गुणविधित्वे ऽनुपपत्तेश्च । अत आज्यादिपदं वाक्यद्वये ऽपि शक्त्यैव स्तोत्रनामधेयम् । आज्यादिपदाभिधेयस्तोत्रानुवादेन च गुणवाक्ये सर्वत्र सङ्ख्यामात्रविधिः । आज्योत्पत्तिवाक्ये च तत्संज्ञकानि चत्वारि स्तोत्राणि; 'गमकसहकृतबहुवचनेन तावत्त्वावगमात् । एवं पृष्ठोत्पत्तिवाक्ये ऽपि ष अनुष्ठेयानि तु, नियतानि चत्वारि; आद्ययोर्द्वयोर्बृहद्रथन्तरयोरन्त्ययोश्च नौधसश्यैतयोर्वचनेन विकल्पविधानात् । यथाचात्र तत्तद्दूषणानां निरासो मतान्तरदूषणानि च, तानि कौस्तुभे द्रष्टव्यानि ॥ 3 ॥ 19 ॥ ## #<(पञ्चदशान्याज्यानीत्यत्र विशिष्टस्याव्युत्पन्नत्वेन वाक्यभेदापत्त्या, आज्यैः स्तुवते इत्यत्रापि आज्यानां स्तुत्यनन्वयित्वेन विशिष्टविध्यसंभवेन चाज्यपदनामधेयत्वव्यवस्थापनम्)># ## --- एवमिति ॥ ## --- नचेति ॥ घृतादीनामिति ॥ अयमर्थः --- शब्दैकसाध्यगुणिनिष्ठगुणाभिधानरूपस्तुतिं प्रति न घृतादीनां करणत्वं संभवति । अत एव #<"सोमेन yajete"ti वन्मत्वर्थलक्षणयापि नाज्यानां स्तोत्रसंबन्धः । नचाज्यानामपि सन्निधिस्थापनमात्रेण स्मारकत्वाद्रथ घोषादिवत्करण्त्वोपपत्तिः; आज्ञादानाख्योपाकरणे नेत्रकरादिव्यापारस्यापि लोके करणत्वदर्शनात् रथघोषस्य करणत्वसंभवे ऽपि स्तुतावन्यत्राकॢप्तस्य करणस्य कल्पने ऽदृष्टार्थत्वापत्तेः । नचाज्यपदेन लक्षितघृतसंबन्धिमन्त्राणां तत्करणत्वोपपत्तिः; मन्त्रेषु स्थापनाख्यघृतसंबन्धस्य प्रमाणान्तरेणाप्राप्तेः । प्रकाशकत्वेन च तत्संबन्धस्य प्राप्त्या तेषां विधाने प्राकरणिकमन्त्रबाधापत्तेरिति । घृतसंबन्धिमन्त्राणां करणत्वे दूषणान्तरमप्याह># ---पञ्चदशानीति ॥ ##गात् स्तोत्रीयऋग्गतसङ्ख्यावाचित्वेनैवावगतस्य स्तोमशब्दस्य स्तोत्रसाधनमात्रवृत्तिसङ्ख्यापरत्वकल्पनेप्रमाणाभाव इत्यर्थः ॥ (स्तोत्रभावनानुवादेनसङ्ख्याद्रव्यविशिष्टभावनाविधानशङ्कातत्परिहारपूर्वकाज्यवाक्यसिद्धान्तोपसंहारः) यद्यपि स्तोत्रभावनानुवादे ऽपि प्रयाजादिभावनान्तरस्येवेह सङ्ख्याद्रव्यविशिष्टभावनान्तरविधाने ऽपि शक्यते वाक्यभेदः परिहर्तुम्, पश्चाच्च द्रव्यसङ्ख्ययोररुणैकहायन्योरिव परस्परापेक्षया परिच्छेद्यपरिच्छेदकभावकल्पनान्न दोषः, तथापि भावनाया अवच्छेदकधात्वर्थं विना विधातुमशक्तेः सत्तायाश्च प्रयोज्यनिष्ठत्वेन प्रयोजकव्यापाररूपभावनावच्छेदकत्वासंभवात् पृथक्करणस्य सङ्ख्यासंपादकत्वेनाज्यविषयकव्यापारत्वायोगात् स्थापनस्य प्रकरणावगताङ्गभावोत्तरकल्प्यस्य व्यापारविशेषग्राहिकथंभावाकाङ्क्षालक्षणप्रकरणेन ग्रहणस्य निर्व्यापारे ऽसंभवेनाङ्गत्वस्यै- वानवगतेरन्योन्याश्रयग्रस्तत्वादयुक्तमवच्छेदकत्वकल्पनमिति वाक्यभेदापत्तेः सर्वथापरिहारं मत्वा सिद्धान्तमुपसंहरति #<--- अत इति >#॥ (शक्यसंबन्धाभावादाज्यपदे शक्तेः अन्यत्र पवमानादिपदे तत्संभवाल्लक्षणायाश्च bhëyavÃrtikÃvirodhanirÆpaïapÆrvakopapÃdanam) यतः पञ्चदशादिवाक्ये न विशिष्टविधिसंभवो ऽत आज्याद्यनुवादेन व्यक्तं सङ्ख्याविधिः । स च आज्यानां प्राप्तौ संभवति । सा च प्राप्तिरुत्पत्तिवाक्ये आज्यपदस्य वाक्यभेदभिया rƬhiparityÃgena नामधेयत्वे उपपद्यते । अतो वाक्यद्वये नामधेयमाज्यादिपदमित्यर्थः । #<शक्त्यैवेति >#॥ आज्यादिपदेषु शक्यसंबन्धाभावेन लक्षणाया असंभवात् स्तोत्रसामानाधिकरण्यानुपपत्त्या वाक्यभेदापत्तिभिया atiriktarƬhikalpanamapi न दोष इत्यर्थः । अत एव यत्र बहिष्पवमानशब्दे अन्येषां स्तोत्राणां सदोमण्डपमध्ये औदुम्बरीसंनिधावनुष्ठाने ऽपि बहिष्पवमाने सदसो बहिर्भावस्यास्तावरूपदेशविधानेनैव प्राप्तेः पवनक्रियाश्रयसोमप्रकाशकमन्त्रकत्वसंबन्धेन nirƬhalak«aïÃsaæbhavastatra naivÃtiriktarƬhikalpanam / यद्यपि bhëyavartikÃdau "प्रजापतिर्देवेभ्य आत्मानं यज्ञं कृत्वा प्रायच्छत्ते देवा अन्योन्यस्मा आग्रायणातिष्ठन्त तानब्रवीदाजिमस्मिन्नितेति ते आजिमायन्नि" त्युपक्रमकेन यदाजिमीयुस्तदाज्यानामाज्यत्वमित्युप- संहारपरेण चार्थवादेन यज्ञमुद्दिश्य भोगार्थं स्पर्धमानेषु देवेषु सत्सु यस्मादस्मिन् यज्ञे आजिं मर्यादामित गच्छतेति प्रजापतिनोक्ते ते देवा एतानि स्तोत्राणि këÂhÃæ मर्यादां कृत्वा आगतास्तस्मादेतानि आज्यर्हत्वादाज्यानीत्यर्थकत्वेन अवयवार्थप्रसिद्धिः प्रदर्शिता; तथापि उद्भित्पदान्वाख्यानार्थवादवदेवास्यापि स्वार्थपरत्वाभावेन तादृशयोगसत्त्वे प्रमाणाभावात् "गमेर्डे" रितिवत्साधुत्वान्वाख्यानमात्रार्था सती rƬhestyÃge आकस्मिकत्वनिरासायैव सेति द्रष्टव्यम् ॥ #<(आज्यैरिति बहुवचनेन गमकसहकृतेन चतुर्णां ग्रहणनिरूपणम्)># ## --- आज्योत्पत्तीति ## --- गमकेति ## #<"नास्यैतां रात्रिं कुमारा अपि लभन्ते" इत्यर्थवादरूपगमकबलात्त्रित्वाधिकसङ्ख्यापरत्वं वक्ष्यते, एवमिहापि># #<"अग्न आ याहि वीतये" "à नो मित्रावरुणा" "आयाहि सुषुमा हि तम्" "इन्द्राग्नी आगतं सुतं" इत्युत्तरग्रन्थे बहिष्पवमानसामत्रयादूर्ध्वं गायत्रसाम्ना गीयमानानां चतुर्णां तृचानामाम्नानरूपगमकसत्त्वात् त्रित्वाधिकचतुस्सङ्ख्यापरत्वाद्बहु- वचनस्य चतुष्ट्वपरत्वावगमात्तेषु चतुर्षु पञ्चदशत्वसङ्ख्याविधिरित्यर्थः । एवञ्च आज्यपदमुत्पत्तिवाक्यगतं चतुर्णां स्तोत्राणां नामधेयम् /># #<"पञ्चदशान्याज्यानि"># #<"पञ्चदशं होतुराज्यं सप्तदशं मैत्रावरुणस्यैकविंशं ब्राह्मणाच्छंसिनः pa¤cadaÓamacchÃvÃkasye"ti प्रकृतौ विकृतौ चतुर्ष्वपि प्रयोगाच्च >#॥ (चतुर्णां स्तोत्राणां पञ्चदशत्वसंपादनप्रकारः) अत्र "पञ्चभ्यो हिङ्करोति स तिसृभिः स एकया स एकया पञ्चभ्यो हिङ्करोति स एकया स तिसृभिः स एकया पञ्चभ्यो हिङ्करोति स एकया स एकया स तिसृभिः" इति विष्टुतिब्राह्मणे पञ्चदशसङ्ख्यासंपादकगानप्रकाराख्यविष्टुत्याम्नानान्नेयं सङ्ख्या बहिष्पवमाने त्रिवृत्सङ्ख्येव पृथक्त्वनिवेशिन्यपित्वभ्याससंपाद्यैवेति द्रष्टव्यम् ॥ #<(पवमाननामधेयत्वं तत्र त्रिवृत्सङ्ख्यायाः पृथक्निवेशश्च)># एवं बहिष्पवमानशब्दस्यापि पूर्वोक्तरीत्या स्तोत्रनामत्वात् तदुद्देशेन विधीयमानत्रिवृत्सङ्ख्या तु सामगानां उत्तरग्रन्थे #<"उपास्मै गायता नरः" "दविद्युतत्यारुचा" "पवमानस्य केतवे" इति तृचत्रयाम्नानात् पृथक्त्वनिवेशिन्येवेति बोध्यम् >#॥ (पृष्ठशब्दनामधेयत्वम् तत्षट्त्वं च तत्सप्तदशत्वसंपादनप्रकारश्च) एवमाज्यपदस्येव पृष्ठस्यापि गुणत्वे वाक्यभेदापत्त्योत्पत्तिवाक्ये rƬhyà नामधेयत्वात् "पृष्ठैः स्तुवते" इत्ययमुत्पत्तिविधिः; उत्पत्तिविधित्वेन वार्तिककृता लेखनात् तद्विधिविधेयानि गमकसहकृतबहुवचनबलात् ष पृष्ठानीत्याह --- एवमिति ॥ अत्र "अभि त्वा शूर नोनुमः" "त्वामिद्धि हवामहे" "कया न श्चित्र आ भुवत्" "तं वो दस्म मृतीषहम्" "अभिप्रवः सुराधसं" "तरोभिर्वोर्विदद्वसुः" इति षण्णां तृचानामुत्तराग्रन्थे आम्नानात्तेषु च क्रमेण रथन्तरबृहद्वामदेव्यनौधसश्यैतकालेयानां षण्णां समाख्यानात् षट्सुतेषु पृष्ठपदाभिधेयेषु सप्तदशानीति गुणवाक्ये सप्तदशसङ्ख्याविधिः । तत्रापि "पञ्चभ्यो हिङ्करोति स तिसृभिस्स एकया स एकया पञ्चभ्यो हिङ्करोति स एकया स तिसृभिः स एकया सप्तभ्यो हिङ्करोति स एकया स tis­bhi"riti विष्टुत्याम्नानात् अभ्याससंपाद्यत्वमेवेत्यर्थः ॥ #<(पृष्ठपदस्य स्तोत्रविशेषेषु rƬhÃvapyarthavÃdÃvirodha÷)># यद्यपि अत्रापि #<"आपो वै ऋत्वियमार्च्छन् तासां वायुः पृष्ठे व्यवर्तत ततो वामं वसु सन्यभवत्तन्मित्रावरुणौ paryapaÓyatÃ"mityÃdinà p­«ÂhaÓabdÃnvÃkhyÃnÃrthor'thavÃda÷ समस्ति; तथाप्यग्रे आर्तवयुक्तानामपां पृष्ठे वायोर्विपरिवर्तनात्मकमैथुनाभिधानपूर्वकं वामदेव्योत्पत्तिं तत्पदनिर्वचनं चोक्त्वा तत्पृष्ठेषु न्यदधुरित्यनेन वामदेव्यस्य पृष्ठस्तोत्रेषु निवेशमभिधायैतस्या योनेः पृष्ठानि इत्यादिना पृष्ठस्तोत्रसाधनानां रथन्तरबृहद्वैरूपवैराजशाक्वररैवताख्यानां षण्णां साम्नामुत्पत्तिं वामदेव्यादुक्त्वापि># #<"ता वै वामदेव्यं पुत्राः p­«ÂhÃnÅ"tyupasaæhÃrÃt रथन्तरादिसामसु पृष्ठशब्दान्वाख्यानार्थत्वे ऽपि स्तोत्रनामत्वान्वाख्यानार्थत्वाभावात् न rƬhikalpanÃyÃæ विरोधः । अत एव rƬhisiddhaæ चतुर्षु पृष्ठत्वं सिद्धवत्कृत्यैवार्थवादे पृष्ठेषु न्यदधुरित्यनेन पृष्ठपदानुवादः संगच्छते># / एतेन पृष्ठाख्यरथन्तरादिषट्सामप्रकृतित्वात् वामदेव्यादिषु पृष्ठशब्दप्रसिद्धिरिति वार्तिकोक्तिः प्रौढिवादमात्रमेव । तत्प्रकृतित्वेन कथञ्चिद्वामदेव्ये पृष्ठशब्दप्रसिद्धिसंभवे ऽप्यन्यत्र तत्प्रकृतित्वाभावे #<"पृष्ठेषु nyadadhuri"ti पृष्ठपदप्रयोगस्य दुरुपपादत्वात्; अब्वायुमैथुनस्पर्शजन्यत्वस्य साक्षाद्वामदेव्य एव संभवेन तत्रैव पृष्ठत्वस्य मुख्यतयाङ्गीकर्तुमुचितत्वेन तज्जन्यतया रथन्तरादिष्वेव तत्पदप्रयोगस्य गौणतोपपत्तेश्च । अतएव अस्य द्वितीयस्थाने निवेशमात्राभिधायित्वे ऽपि न वामदेव्ये पृष्ठशब्दप्रवृत्ति>#निमित्तान्वाख्यानार्थतैवास्य स्पष्टं प्रतीयमाना युक्ता । तेन चाब्वायुमैथुनाख्यस्पर्शोत्पन्नजन्यत्वस्य प्रवृत्तिनिमित्तताप्रदर्शनेन स्पृश्धातोरौणादिके थक्प्रत्यये कृते #<"तिथपृष्ठकुथगूथयूथप्रोथा" इतिसूत्रेण सकारलोपे निपातिते व्रश्चादिसूत्रेणच शकारस्य षकारादेशे कृते ष्टुत्वात् पृष्ठशब्दस्य व्युत्पत्तिरुक्ता भवति । यद्यपिच पृष्ठशब्दस्थाने शक्तिकल्पनाभिया रथन्तरादिषु पृष्ठस्तोत्रसाधनत्वसंबन्धेन लक्षणैव;># तथापि अन्वाख्यानवशात् nirƬhalak«aïÃsvÅkÃreïa न वैयर्थ्यमन्वाख्यानस्य । तत्फलं च "पृष्ठैरुपतिष्ठते" इत्यत्र #<"upÃnmantrakaraïe"iti सूत्रविहितात्मनेपदावगतमन्त्रकरणत्वानुरोधेनाभिधानार्थत्वावगतिः । अभिधानं च प्रति मुख्यपृष्ठस्तोत्रकरणत्वानुपपत्त्या लक्षणया ऋचां करणत्वावगतावपि अगीतानां करणत्वव्यावृत्त्या रथन्तरादिसामविधिरेव । अतएव रथन्तरादिसाममात्रविधाने ऽपि साम्नामक्षराभिव्यक्तिद्वारैव गुणाभिधाने ऽपि करणत्वाद्योग्यतयैव तदाधारर्ग्द्वारकत्वस्य प्राप्तिरपि न विरुद्धा; स्तोत्रीयसाम्न एव तृचानुकरणत्वानुरोधेन># #<"यद्योन्या"># मिति वचनेनोत्तरासु तद्विधाने ऽपि इह स्तोत्रीयत्वाभावात् नोत्तराणां प्राप्तिः । अतः #<"सप्तदशानि पृष्ठानि" "पृष्ठैः स्तुवते" "एकविंशं होतुः" "पृष्ठं त्रिणवं मैज्ञावरुणस्य" "सप्तदशं ब्राह्मणाच्छंसिनः" "pa¤cadaÓamacchÃvÃkasye"tyÃdiprayogasyÃjyavadeva प्रकृतौ दर्शनात् पृष्ठशब्दस्य माध्यन्दिनपवमानानन्तरभाविषु षट्सु स्तोत्रेषु वृथैव नामधेय>#त्वमिति सिद्धम् । यस्तु #<"बृहत्पृष्ठं भवति"># #<"कण्व रथन्तरं पृष्ठं" इत्यादौ होतुः पृष्ठे विशिष्य पृष्ठशब्दप्रयोगो न वामदेव्यादिषु स धने द्रव्यशब्दप्रयोगवत् अर्जुने पार्थशब्दप्रयोगवच्च nirƬhavaÓÃdeva ज्ञेय इति न बाधकम् >#॥ (पृष्ठैः स्तुवते इत्यत्र नियमेन चतुर्णामेव ग्रहणोपपादनम्) ## षट्पृष्ठानि चेत् कथं चतुर्णामेवानुष्ठानम् इति? अत आह #<--- अनुष्ठेयानीति ॥ बृहद्रथन्तरयोरिति >#॥ बृहद्रथन्तरसामपृष्ठयोर् "बृहद्वा रथन्तरं वा पृष्ठं भवती" तिवचनेन विकल्पविधाने सति बृहत्पक्षे श्यैतं पृष्ठं रथन्तरपृष्ठपक्षे नैधसं पृष्ठमित्यन्तिमपृष्ठद्वयस्य व्यवस्थया विकल्पविधानान्नियतान्यनुष्ठेयानि चत्वारीत्यर्थः । यथाचात्र बृहद्रथन्तरयोः भेदादपूर्वभेदे सत्यपि रथन्तरबृहद्धर्माणां नावमिकसांकर्यपूर्वपक्षोत्थानं तथोपपादयिष्यते तत्रैव पूज्यपादैः ॥ #<(दूषणान्तराणि तन्निरासप्रकारश्च)># ननु --- प्रकृतौ पृष्ठबहुत्वे कण्वरथन्तरादेः सर्वपृष्ठेषु कौत्सादिवन्निवेशापत्तिः । तथा #<"विश्वजित्सर्वपृष्ठ" इत्यत्र प्रकृतिप्राप्तपृष्ठबहुत्वेनैव सर्वपृष्ठपदानुवादोपपत्तिः । षाडहिकानां रथन्तरादिपृष्ठानां प्राप्तेः सप्तमे वक्ष्यमाणाया असिध्यापत्तिश्चेत्यत आह># --- यथाचात्रेति ॥ #<"कण्वरथन्तरं पृष्ठं bhavatÅ"tyÃdivaik­tavidhau># #<"रथन्तरं पृष्ठं भवति बृहत् पृष्ठं bhavatÅ"ti प्रकृतरथन्तरबृहत्सामपदगतपृष्ठपदसामानाधि करण्यतुल्यनिर्देशेनोक्तवैरूपसामेत्यादिवचनविहितानां वैरूपादिसाम्नां># ## अतएव --- ## #<"षडहाद्वा तत्र codane"ti सूत्रव्याख्याने bhëyakÃreïa सर्वपृष्ठपदस्य विधायकत्वलाभपुरस्कारेणैव दर्शितम् >#॥ (पार्थसारथिमततद्दूषणानि) ## प्रकृतौ पृष्ठबहुत्वं नास्तीति तत्रत्यव्यवहारस्य चोदकाप्राप्तं पृष्ठबहुत्वं नास्तीत्यर्थतयोपपत्तेर्न कश्चिद्विरोध इति । एवंस्थिते एतद्दोषभिया पार्थसारथिना नेमपिकवार्तिकस्वारस्येन "बृहत्पृष्ठं भवति रथन्तरं पृष्ठं भवति" इति वाक्यद्वये मुख्यमपि बृहद्रथन्तरपदं स्वार्थसाधनलक्षणार्थमङ्गीकृत्य तद्विशिष्टस्तोत्रद्वयस्यैव माहेन्द्रसंज्ञकस्य विधानात् तत्रैव पृष्ठशब्दो मुख्यः, "पृष्ठैः स्तुवते" इत्यस्य कण्वमाहेन्द्रादीनां चतुर्णां स्तोत्राणां गौण्या वृत्त्या पृष्ठपदेन समुदायानुवादः । तत्प्रयोजनं "सप्तदशानि पृष्ठानी" त्यत्र पृष्ठपदेन सर्वेषां ग्रहणात् चतुर्षु तत्सङ्ख्यानिवेशः । उत्पत्तिवाक्ये स्तोत्रसामानाधिकरण्याभावे ऽपि पृष्ठपदस्य स्तोत्रनामतासिद्धिश्च । अन्यथा उत्पत्तिवाक्ये सामसमभिव्याहृतस्यापि पृष्ठपदस्य गुणाभिधानार्थत्वसन्देहापत्तेरित्युक्तं, तदयुक्तम्; पृष्ठशब्दस्य सर्वत्र शक्त्त्या प्रयुज्यमानस्यान्यत्र गौणत्वकल्पने प्रमाणाभावात् । नच साप्तमिकवार्तिकाद्युक्तगौणत्वकल्पनेन विरोधः; तवापि "पृष्ठैः स्तुवते" इति वाक्यस्योत्पत्तिविधित्वप्रदर्शनपरतत्रत्यवार्तिकविरोधस्य तुल्यत्वात् । अतो ऽन्यतरवार्तिकोक्तेः प्रौढवादमात्रत्वे ऽवश्यकल्प्ये यत्रैव गौणतादिदोषप्रसङ्ग आपतति तस्यैव तत्कल्पनं युक्तम् । "बृहत्पृष्ठं भवति रथन्तरं पृष्ठं bhavatÅ"ti वाक्ययोः मुख्ये जघन्यताया मत्वर्थलक्षणाविशिष्टविधिगौरवापादिकाया अङ्गीकारे प्रयोजनाभावाच्च । अतो नेदं वाक्यं पृष्ठद्वयोत्पत्तिपरम्, अपितु माहेन्द्रस्तोत्रावान्तरप्रकरणान्माहेन्द्राख्यपृष्ठद्वयानुवादेन सामद्वयविधिपरम् । अतएव जघन्ये पृष्ठपद एव स्वार्थसाधनलक्षणयात्र सामानाधिकरण्यं ज्ञेयम् । तयोरेव माहेन्द्रसंज्ञकपृष्ठयोः बृहद्रथन्तरं वा पृष्ठं भवतीति वचनाद्विकल्प इत्येव युक्तम् ॥ #<(न्यायसुधाकारमतखण्डनम्).># एतेन --- #<"पृष्ठैः स्तुवत"># इत्येकस्यैव माहेन्द्राख्यपृष्ठस्तोत्रस्य विधायकं बृहत्पृष्ठं भवतीति वाक्यद्वयं पूर्ववदेवैकस्मिन् स्तोत्रे सामद्वयविधायकम् । तयोश्च सत्यप्येकपृष्ठार्थत्वे तत्तदृक्प्रकाश्यावान्तरकार्यभेदाद्विकल्पापत्तौ "बृहद्वा रथन्तरं वा पृष्ठं bhavatÅ"ti वचनादेव विकल्पः । एवञ्च सामविधिवाक्य एव पृष्ठशब्दस्य माहेन्द्रस्तोत्रपरत्वात् उत्पत्तिवाक्यगतबहुवचनान्तः पृष्ठशब्दः लिङ्गसमवायात् #<"पुरोडाशानलङ्कुर्वि" त्यादौ पुरोडाशशब्द इव पृष्ठसमुदाये गौणः । बहुवचनस्य च प्रचयशिष्टसङ्ख्यानुवादत्>#वादविधेयत्वेन सङ्ख्यायाः समिधो यजतीतिवन्न भेदकत्वम् । अतः प्रमाणान्तरसिद्धस्तोत्रत्रयसहकृतैतद्वाक्यविहितमाहेन्द्रस्तोत्राभिप्रायं पृष्ठैरिति बहुवचनम् । #<"सप्तदशानि p­«ÂhÃnÅ"tyatrÃpi गौणमुख्यसाधारण्येन पृष्ठमात्रे सङ्ख्याविधिरिति न्यायसुधाकृत्कल्पनमपि># --- अपास्तम्; ## किञ्च ##॥ (पृष्ठद्वये एव शक्तिरिति विधिरसायनमतखण्डनम्) ## सामविधिवाक्ये माहेन्द्रस्तोत्रे एव पृष्ठपदस्य शक्तिरिति निर्धारणे प्रमाणाभावः । तत्र क्रियाविशेषसामानाधिकरण्यभावेन स्तोत्रनामत्वस्यैवासिद्धौ माहेन्द्रवाचित्वस्य सुतरामनवगतेः । मम तु "पृष्ठैः स्तुवते" इति स्तोत्रसामानाधिकरण्येन सर्वस्तोत्रनामत्वे ऽवान्तरप्रकरणान्माहेन्द्रविशेषप्रतीतिमात्रे न दोषः । ## स्तोत्रत्रयस्य प्रापकप्रमाणाभावे तत्प्रचयविशिष्टसङ्ख्यानुवादायोगात् सङ्ख्याविधेयत्वावश्यकत्वात् पृष्ठभेदो दुर्निवारः । अतो ऽन्याक्षिप्तशक्तिकत्वात् "पृष्ठैः स्तुवते" इत्येवोत्पत्तिवाक्यं, तेन विधेयानि ष स्तोत्राणि पृष्ठनामधेयानि नतु विधिरसायनोक्तरीत्या पृष्ठद्वयं, नवापि न्यायसुधोक्तदिशैकमेव पृष्ठमिति । स्वमतप्रसक्तदूषणनिरासपूर्वकमतान्तरदूषणानि कौस्तुभे द्रष्टव्यानीत्यर्थः ॥ #<(वाक्यभेदापत्त्या चित्रादिनामधेयत्वोपसंहारः)># ##॥ इति तृतीयं चित्रादिपदनामधेयताधिकरणम् ॥ #<># (4 अधिकरणम् । ) ## ## #<"अग्निहोत्रं जुहोति"># #<"आघारमाघारयति" "समिधो यजति" इत्यादौ अग्निहोत्रादिपदानां गुणविधित्वं कर्मनामत्वं वेति चिन्तायां प्रसिद्धेर्गुणविधित्वमेव युक्तम् । नचात्र वाक्यभेदः; विधेयानेकत्वा>#भावात् । अतो ऽग्निहोत्रपदे अग्नये होत्रमस्मिन्निति व्युत्पत्त्या उपसर्जनार्थो ऽग्निर्देवता होमे विधीयते । न च #<"यदग्नये च प्रजापतये च सायं जुहोति" इत्यनेन तस्याः प्राप्तत्वादविधानम्; तत्रानेकगुणोपादानेन विशिष्टकर्मान्तरविधेरावश्यकतया एतद्वाक्यविहिते कर्मणि तत्प्राप्तेरभावात् । अतो यत्र दर्वीहोमादावाग्नेयो मन्त्रः पठितः, तादृशदर्वीहोमानुवादेन देवतामात्रमनेन विधीयते; वचनेन तत्प्राप्तिसंभवे मान्त्रवर्णिकविधेरकल्पनीयत्वात् ॥ विशिष्टकर्मान्तरं वा //># आघारवाक्ये ऽपि द्वितीयान्ताघारपदेन क्षरणसमर्थमाज्यादिद्रवद्रव्यमभिधीयते । धातुना च क्षरणाख्यः संस्कारस्तदुद्देशेन विधीयते । अविनियुक्तस्य च संस्कारायोगात् प्रकरणकल्पितवाक्येनोपांशुयाजाङ्गतया द्रवद्रव्यं विधीयते । "चतुर्गृहीतं वा एतदभूत् tasyÃghÃramÃghÃrye"tyanena वा प्रयाजाङ्गभूतचतुर्गृहीतरूपविशेषसमर्पणम् । सर्वथाऽघारपदं द्रव्यपरं, न नामधेयमिति प्राप्ते --- मन्त्रवर्णकल्प्यविधिनैव देवताप्राप्तिसम्भवे अस्य पूर्वप्रवृत्त्या विधिकल्पकत्वे वैफल्यापत्तेः अभ्युदयशिरस्कत्वस्य च सम्भवति प्रथमविध्यापादकधात्वर्थविधावन्याय्यत्वान्न तावद्दर्वीहोमानुवादेन देवताविधिः । नापि विशिष्टकर्मान्तरविधिः; #<"अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायं जुहोति सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातर्जुहोती">#ति वचनविनियुक्तमन्त्रवर्णेनैव देवताप्राप्तेः, #<"यदग्नये च प्रजापतये च सायं जुहोति यत् सूर्याय च प्रजापतये च prÃta"rityatra तु लाघवात् सायंप्रातःकालीनदेवतासमुच्चय>#विशिष्टप्रजापतिमात्र- विधानम् । अतएव यथैव केवलदेवत्यमन्त्रलिङ्गवशेन केवलयोर्देवतात्वं, तथा "अग्निर्ज्योतिरग्निः स्वाहेति prÃtari"ti मिश्रलिङ्गकमन्त्रवर्णान्मिश्रयोरपि तत् । अतश्च "यदग्नये ce"ti वाक्यस्थाग्निसूर्यपदं सायंप्रातःकालीनदेवतालक्षकम् । सायंप्रातःपदं च तात्पर्यग्राहकम् । चशब्दोपस्थितसमुच्चयस्य च प्रजापतावन्वयस्य निपातोपसर्गार्थत्वेन व्युत्पन्नत्वान्न विधेयानेकता । अतश्चाग्नेर्देवतात्वादिना अग्निहोत्रहोमे प्राप्तत्वादग्निहोत्रपदं अग्नेर्हेम इत्येवं व्युत्पत्त्या नामधेयम् । एवमाघारे ऽपि उपांशुयाजे #<"सर्वस्मै वा एतद्यज्ञाय गृह्यते yaddhruvÃyÃmÃjya"mityanenaiva द्रव्यस्य प्राप्तत्वात् प्रयाजाऽज्योद्देशेन संस्कारविधाने ऽपि द्वितीयविधिप्रकारापत्तेर्लाघवाद् भावव्युत्पन्नमाघारपदं नामधेयम् । विधेयश्च धातुलक्ष्यो होम एव । "इन्द्र ऊर्ध्वो अध्वर इत्याघारमाघारयती">#ति मात्रवर्णिकेन्द्रदेवतायाश्चतुर्गृहीतं वेत्यनेन च द्रव्यस्य लाभात् । एवं समिदादिष्वपि वक्ष्यते । सर्वत्र द्वितीया करणत्वलक्षणार्थेति न विरोधः ॥ 4 ॥ 20 ॥ ## #<(संगतिनिरूपणपूर्वकविषयविवेचनम्)># ## --- इहेति ॥ #<(यौगिकानां तत्प्रख्योदाहारणत्वपरवार्तिकोपपत्तिनिरूपणपूर्वकामावास्यादिपदविषयत्वनिरूपणम्)># ##॥ (उद्भिच्चित्रातद्व्यपदेशन्यायैस्तत्प्रख्यन्यायागतार्थतानि रूपणम्) ##नेन rƬhe«u चित्राधिकरणतद्व्यपदेशाधिकरणविषयत्वं सूचयता न्यायान्तरप्रतिपादनेन यौगिकेषु चोद्भिदधिकरणन्यायाविषयत्वेनापि पृथगधिकरणारम्भस्य वैयर्थ्यं परिहृतम् । ततश्चाधिकरणत्रयेणासंभवन्नामधेयत्वानां यौगिकानां rƬhÃnÃæ वा शब्दानांनामधेयत्वं तत्प्रख्यशास्त्ररूपन्यायान्तरेण गुणविधित्वनिरासपूर्वकमिह साध्यत इति युक्तः पृथगारम्भ इति भावः ॥ (तत्प्रख्यन्यायतृतीयत्वानुपपत्तिशङ्कातत्परिहारौ) ## अतएव --- ## --- निरस्तम्; ##÷ पूर्वाधिकरणद्वयेन यौगिके rƬhe च चिन्तिते तदैवोभयविधमुपस्थितमन्यतो ऽसंभवन्नामधेयताकमिह प्रथमं विचार्यत इति न काप्यनुपपत्तिः । प्रसिद्धेरिति ॥ #<(अग्निहोत्रपदस्य गुणे कर्मणि च तुल्यवद्वृत्त्यभावेन गुणविधित्वव्यवस्थापनम्)># प्रवृत्तिविशेषकरत्वस्याप्युपलक्षणमेतत् । नचेह यौगिकेषूद्भिन्न्यायेन नामत्वाशङ्का; वक्ष्यमाणरीत्या कर्मण्यग्निदेवताकत्वरूपावयवयोगस्याप्रसिद्धत्वेन गुणे कर्मणि च तुल्यवद्वृत्तिकत्वयोगाभावेन तद्वैषम्यात् ##॥ (चित्राधिकरणेनाग्निहोत्रपदनामताशङ्कातत्समाधानम्) मत्वर्थलक्षणाया वक्ष्यमाणबहुव्रीह्यन्तताश्रयणेन मत्वर्थस्य लाभात् कर्मणो ऽनुवाद्यत्वेन विशिष्टविध्यभावाच्च यौगिकेषु सुनिरस्यतया तामनाशङ्क्यानन्तराधिकरणोपन्यस्तगुणविधित्वनिरासहेतुं वाक्यभेदापत्तिमाशङ्क्य निरस्यति #<--- नचेति >#॥ (अग्निहोत्रपदे व्यधिकरणबहुव्रीहिसमर्थनम्) अत्र जुहोतेर् "हुपामाश्रुभसिवसिभ्यस्त्रन्नि" त्यौणादिके त्रन्प्रत्यये कृते सार्वधातुकार्धधातुकयोरिति गुणे कृते होत्रशब्दव्युत्पत्तेः होत्रशब्देन च हूयमानद्रव्यस्योक्तत्वादग्निर्हेत्रमस्मिन्निति न तावदग्निहोत्रपदे समानाधिकरणबहुव्रीहिसमाससंभवः । नापि "सप्तमीविशेषणे bahuvrÅhÃ"viti ज्ञापकबलेन कण्ठेकाल इति वदग्नौ होत्रमस्मिन्निति लक्षणानुगतस्य व्यधिकरणबहुव्रीहेरपि संभवः; तस्य "यदाहवनीये जुहोती" त्यनेनैवाग्न्यधिकरणत्वस्य प्राप्तेः पूर्वपक्षासाधकत्वात् । नाप्यग्नेर्हेत्रमिति षष्ठीतत्पुरुषः; जुहोतिसामानाधिकरण्यानुपपत्तेः । संबन्धविशेषापरिज्ञानाच्च । चतुर्थीसमासस्यापि प्रकृतिविकारभाव एवेष्टत्वेन इहाप्राप्तेः । शौण्डादिगणपाठाभावाच्च न सप्तमीतत्पुरुषस्यापि संभवः । अतः समासान्तरासंभवाज्जुहोतिसामानाधिकरण्यानुरोधेन बहुव्रीहेरेव वक्तव्यत्वे लक्षणाननुगतमपि तं सिद्धान्ते bhëyavÃrtikakÃrÃbhyÃmapyaÇgÅk­taæ कथञ्चिच्छान्दसतया पूर्वपक्षे ऽपि स्वीकृत्य गुणविधित्वमुपपादयति #<--- अत इति >#॥ (अग्निहोत्रपदे विशिष्टपरे ऽपि विशेषणमात्रसमर्पकत्वनिरूपणम्) ## यथैव "लोहितोष्णीषा ऋत्विजः pracarantÅ"tyanyapadÃrthabhÆtartvijÃæ प्राप्तौ उपसर्जनभूतं लोहितोष्णीषं विधीयते, तथैव होत्रस्य द्रव्यादेः प्राप्तत्वेन विशेषणीभूतार्थो ऽग्निदेवतात्वं विधीयत इत्यर्थः ॥ #<(फलवाक्यादिना कर्मप्राप्त्यभावेन विशिष्टविधिनैव पूर्वपक्षः कर्तव्य इति शङ्का)># ननु ## नच --- ## तथापि फलसंबन्धस्यापि तत्र करणे गौरवलक्षणवाक्यभेदापत्तेः । अत एव कालद्वयोपादानाद्यत्सायं च प्रातश्च जुहोतीत्यत्रापि न कर्मविधानम् । न वा गुणद्वयस्याप्याधिक्यात् #<"यदग्नये च प्रजापतय" इत्यत्रापि तद्विधानम् /># नच --- ## --- वाच्यम्; ##॥ (सूर्यवाक्यविहितकर्मानुवादेनाग्निविधानासंभवः । तत्र सोमनाथीयमतखण्डनञ्च) सूर्यवाक्यविहिते च कर्मण्युत्पत्तिशिष्टसूर्यप्रजापत्यवरोधादग्निदेवताया निवेशासंभवाच्च । ## सोमनाथेन सूर्यवाक्ये सूर्यसमुच्चितप्रजापतिविधानस्यैकेनैव चशब्देन लाभात् सूर्यपदोत्तरचकारवैयर्थ्यापत्त्या सूर्यस्याप्येतद्वाक्यविहिताग्नि- समुच्चयविधानादुत्पत्तिशिष्टसूर्यप्रजापत्यवरुद्धे ऽपि कर्मण्यग्नेर्निवेशः । अत एव "यदग्नये चे" ति वाक्यविहितकर्मण्यग्नेः प्राप्तत्वात् परस्परसमुच्चयार्थत्वमप्याश्रितमिति --- उक्तम् । तद्यत्समभिव्याहृतश्चशब्दः तत्समभिव्याहृतसमुच्चयस्यैवेतरत्र प्रतिपादकत्वं चशब्दस्य व्युत्पत्तिसिद्धमिति सूर्यसमुच्चयस्य प्रजापतौ संभवे ऽप्यग्निसमुच्चयस्य सूर्ये ऽसंभवादयुक्तम् । आरुण्यादिवदेकवाक्योपादानेन समुच्चयप्राप्तेर्द्वितीयचकारस्यैवमपि वैयर्थ्याच्च । अग्निवाक्ये ऽपि सूर्यसमुच्चयमादाय चकारोपपत्तेः, परस्परसमुच्चयार्थत्वे मानाभावाच्च । "यत्सायं च प्रातश्च juhotÅ"tyasya "yadagnayece"ti वाक्यविहितकर्मणि तत्तत्कालस्योत्पत्तिशिष्टतया सायंप्रातःकालयोः समुचच्यनिवेशानुपपत्तेर्निर्विषयत्वापत्तेश्च ॥ #<(यत्सायमितिवाक्यविहितकर्मानुवादेन गुणविधित्वशङ्कनिरासः)># न च #<"yatsÃya¤ce"ti वाक्यविहितकर्मानुवादेनैवात्राग्निरूपगुणविधिः; तस्य># #<"yadagnayece"ti वाक्यविहितकर्मोपस्थितौ प्रकरणान्तरन्यायेन कर्मान्तरविषयकत्वानुपपत्तेः । गुणात्तत्संभवे ऽपि वानुपादेयगुणद्वयस्यासंभवात् । समुच्चयस्यैकत्र निवेशायोगेनाग्नेयवाक्यैवादृष्टद्वयापादककर्मद्वयविध्यापत्तेरतिगौरवापत्तेरेव नियामकत्वात् । न च सायंप्रातर्वाक्यविहितसायंप्रातःकालविशिष्टकर्मानुवादेन># #<"yadagnayece"ti वाक्याभ्यामग्न्यादिदेवताविधिः; अनेकगुणोपादानेन विध्यावृत्तिलक्षणवाक्यभेदापत्तेः >#॥ (सायंविशिष्टहोमविध्यसंभव इति प्रकाशकारमतखण्डनम्) ## अत्र प्रकाशकारैः सायंप्रातःकालविशिष्टानुवादतायामपि वाक्यभेदापत्तिरि## सायंप्रातःपदयोरव्ययत्वेन तदर्थस्य स्वसमभिव्याहृतार्थे ऽन्वयस्य व्युत्पन्नत्वेन तदप्रसक्तेरुपेक्ष्यम् ॥ #<(गुणविशिष्टकर्मविधिपक्षशङ्कायाः सायंयदग्नयेचेत्यादिवाक्यानामग्निहोत्रवाक्यशेषतोपपादनपूर्वकोपसंहारः तत्र प्रकाशमतखण्डनं च)># अतो लाघवादग्निहोत्रवाक्य एव गुणविशिष्टकर्मविधिः । तत्रैव सायंप्रातर्वाक्येन सायंप्रातःकालविधिः, अव्ययार्थस्य चशब्दार्थेनाप्यन्वयस्य व्युत्पन्नत्वेन अग्निहोत्रवाक्यविहितकर्मानुवादेन सायंप्राप्तःकालसमुच्चयविधाने ऽपि न वाक्यभेदः । अस्यैव च गुणविधितयाप्यग्निहोत्रपदेनानुवादात् फलनिमित्तवाक्याभ्यां फलनिमित्तसंबन्धः, #<"yadagnayece"ti वाक्यविहितकर्मान्तरयोरेतद्वाक्यविहितकर्माङ्गत्वमेव अफलवत्वेन प्रकरणसत्त्वात् /># यत्तु ##मुक्तम्, ## (केवलगुणविधित्वपक्षः प्राचीनमतेनेतितन्मतरीत्या यदग्नयेवाक्येनाग्निप्राप्तिशङ्कावाक्यभेदापत्त्यादिना तदपरिहारादिकं च) तत्र प्राचां रीत्या तत्सिद्धान्त्यभिमतविधित्सितगुणप्रापकरूपतत्प्रख्यशास्त्रन्यायेन निराकरणपूर्वकं कर्मप्राप्तेरत्र सत्त्वात् केवलगुणविधित्वं समर्थयितुमाह #<---यदग्नयेचेति >#॥ अनेन वाक्येनाग्निहोत्रवाक्यविहितकर्मानुवादेन समुच्चितयोरप्यग्निप्रजापत्योर्द्वयोरपि विधाने वाक्यभेदः । नचात्र विशिष्टैककारकविधिना स परिहर्तुं शक्यः; विभक्तिभेदेन कारकभेदात् । अत एव कारकाणां क्रिययैवान्वयाच्चशब्दार्थे समुच्चये ऽन्वयाव्युत्पत्तेर्न कारकद्वयसमुच्चयविधानेनापि तत्परिहारः । एतेन --- "agnirjyotirjyotiragnissvÃhe"ti मन्त्रविनियोगान्यथानुपपत्तिकल्पितविधितो ऽग्नेः प्राप्तत्वात् समुच्चितप्रजापतिविधानान्न वाक्यभेद इत्यपि --- निरस्तम्; "अग्नये" इत्यस्यापि कारकत्वेन चशब्दार्थे अन्वयासंभवेनाग्निसमुच्चिततद्विधानानुपपत्तेः । नाप्यग्नये इति वाक्ये मन्त्रवर्णप्राप्ताग्निदेवतानुवादकमग्नय इति पदमङ्गीकृत्य केवलप्रजापतिविधानादवाक्यभेदः, तथात्वे ब्राह्मणवाक्यगतचतुर्थ्यन्तपदबोधितदेवतात्वविशिष्टप्रजापत्यवरुद्धे मान्त्रवर्णिकदेवताकल्पनानुपपत्तेर्मन्त्रस्यैन्द्रीन्यायेन प्रजापतिमात्रप्रकाशकत्वापत्त्याग्नय इत्यनुवादानुपपत्तेः । सूर्यवाक्ये ऽपि सूर्यपदानुवादापत्त्या प्रजापतिमात्रविधान एकेनैव वाक्येन होमे प्रजापतिप्राप्त्युपपत्तौ वाक्यद्वयवैयर्थ्याच्च । तत्तत्कालविशिष्टहोमोद्देशेन प्रजापतिविधाने पूर्वोक्तरीत्या विशिष्टोद्देशे वाक्यभेदानापत्तावपि प्रजापतये जुहोतीत्येतावतापि तद्विधिसिद्धेः सायंप्रातःपदयोरपि वैयर्थ्यापत्तेश्च । अतो ऽवश्यं "yadagnayece"ti वाक्यद्वये देवताद्वयकालद्वयविशिष्टकर्मान्तरद्वयस्यैव विधेयत्वान्नैतद्वाक्यविहिते कर्मणि तेन देवताप्राप्तिरिति न तत्प्रख्यशास्त्रत्वम् । एतद्विहितकर्मद्वयस्यैव सायं च प्रातश्च जुहोतीत्यनेन समुच्चयविधिः । समुच्चिताद्धोमद्वयादेकमेव फलम् । अस्मिन् पक्षे कर्मद्वयस्य विश्वजिन्न्यायेन स्वर्गार्थत्वम् । फलवाक्यस्याग्निहोत्रपदेनानुवादासंभवादस्मिन्नेव फलवति कर्मद्वये दध्यादिवाक्यैर्द्रव्यविधिः । फलवाक्ये चैतद्धोमाश्रिताग्नेः फलार्थतया विधानमिति ज्ञेयम् ॥ (तत्प्रख्यशास्त्राभावादग्निहोत्रपदानामत्वनिरूपणम्) अतएव --- #<"yadagnayece"ti वाक्यविहितकर्मणाग्नेः तत्प्रख्यशास्त्रसत्त्वादग्निहोत्रपदमस्यैव नामधेयमित्यपि --- अपास्तम्; नामधेयत्वपक्षे तस्याविधेयत्वात् कर्मण एव विधेयत्वे वक्तव्ये तस्यापि प्राप्तेर्विधानायोगात्, कर्मान्तरविधौ च तत्र द्रव्यदेवताख्यरूपाभावाद्विधानानुपपत्तेः । अतश्चान्यतो देवतायाश्च प्राप्तावग्नये होत्रमित्यनुवादानुपपत्त्या नामत्वासंभवाद्गुणविधित्वमेवेत्यर्थः >#॥ (अग्निहोत्रवाक्यस्य दर्वीहोमानुवादेन गुणविधित्वनिरूपणम्) कस्मिन् कर्मणि तर्हि गुणविधानमित्यत आह #<--- अतो यत्रेति //># दर्वीहोम इति च जुहोतिचोदनाचोदितानां केषुचिदाचारप्राप्तदर्वीसंबन्धाद्वैश्वदेवशब्दवच्च सर्वेषां लिङ्गसमवायेन दर्व्याम्नानात्तत्प्रख्यन्यायेन "यदेकया जुहुयाद्दर्वीहोमं kuryÃdi"tyarthavÃdÃvagatakarmasÃmÃnÃdhikaraïyasiddhanÃmadheyama«Âame साधयिष्यते । तादृशदूरस्थदर्वीहोमानुवादेनापि "यदाहवनीयेजुहोती" त्यनेन दूरस्थहोमानुवादेनाप्युपादेयाहवनीयविधिवदिहाप्युपादेयाग्निदेवताविधिरित्यर्थः । तेष्वपि येषु तद्धितेन चतुर्थ्या वाग्निरन्या वा देवताविहिता तत्रानेनाग्निविधिनानुपपत्तेर्वैयर्थ्यपरिहाराया## इत्युक्तम् । ततश्च मन्त्रवर्णकल्प्याग्निदेवताविधेः पूर्वप्रवृत्त्या देवताविधिः; प्रत्यक्षविधिना तल्लाभे मान्त्रवर्णिकतत्कल्पनायुक्तत्वस्या- न्यत्रापि दर्शनात् । अतो ऽविहितदेवताकदर्वीहोमानुवादेन अग्निहोत्रपदेनाग्निदेवताविधिरिति ॥ #<(अग्निहोत्रवाक्ये निमित्तफलाद्यसंबन्धापत्त्या सूर्यदेवतासमर्पकत्वेनच दर्वीहोमसूर्यवाक्यविहतकर्मणोरनुद्देश्यत्वनिरूपणपूर्वकसायंहोमानुवादपरप्रकाशकारमतनिरूपणम्, तत्खण्डनञ्च)># यत्तु --- ## #<"यत्सूर्याय ce"ti वाक्यविहितप्रातर्हेमकर्मणः; तस्याग्निदेवत्यत्वाभावे a>#ग्निहोत्रपदेनानुवादायोगात् अतो #<"यदग्नये ce"ti वाक्यविहितसायंहोमस्यैव । अत एव सायंहोमस्य फलवत्त्वेन प्रकरणात् प्रातर्हेमस्य सायंप्रातश्च जुहोतीतिवाक्येनाग्नेयन्यायेन विहितकर्मद्वयस्य च सायंहोमाङ्गत्वम् । सायंप्रातश्चेति वाक्यद्वयविहितकर्मणोरेव अग्निर्ज>#योतिरिति मन्त्रविधानात्तत्रैव मान्त्रवर्णिकी देवता, नतु #<"yadagnayece"ti वाक्यद्वयविहितकर्मद्वये; तत्र लिङ्गादेव मन्त्रप्राप्तौ पुनर्विध्यानर्थक्यापत्तेरिति वाक्यव्यवस्थापनं># प्रकाशकारैः कृतम् ॥ #<(गुणफलसंबन्धविधित्वेन उपस्थितदर्वीहोमाश्रयत्वसंभवात् पूर्वतनप्रकाशकारमतखण्डनम्)># तदयुक्तम्; ## #<"यदग्नयेचे">#ति वाक्यविहितस्य फलसंबन्धानुपपत्तेः, अग्निदेवताकत्वमात्रेणाग्निहोत्रपदस्य तत्र प्रवृत्तौ #<"yatsÃya¤ce"ti वाक्यविहितकेवलाग्निदेवत्यकर्मान्तरस्यापि तदापत्तेरङ्गत्वोक्तेरप्रयोजकत्वाच्च । परमसिद्धान्ते इव सायंप्रातर्वाक्यविहितकर्मद्वये मन्त्रवर्णप्राप्ताग्निसूर्यदेवत्ये ऽग्निसूर्ययोः प्राप्त्या तत्रैव># #<"यदग्नयेचे">#ति वाक्यद्वयविहितकर्मद्वयस्यैव स्वर्गार्थस्य #<"यत्सायं चेति वाक्येन समुच्चयविधानम् । फलनिमित्तवाक्याभ्यां दूरस्थस्यापि दर्वीहोमस्य गुणविधावनुवाद्यत्वेनोपस्थितस्याश्रयत्वोपपत्तेः तदाश्रितस्याग्निहोत्रपदसमर्पिताग्निदेवतारूपगुणस्य फले निमित्ते च विधिः,># अथवा --- #<"यदग्नये ce"ti वाक्यद्वयविहितहोमद्वयस्यापि प्रकरणादाश्रयत्वापत्तेस्तदाश्रितस्यैव वा गुणस्य विधानम् /># नच --- अग्निदेवत्ये प्रथमे सायंहोमे अग्नेः सत्त्वेनाविरोधादाश्रयत्वसंभवे ऽपि ## --- वाच्यम्; काम्यतया अग्निदेवत्यताबाधकत्वेन निवेशोपपत्तेरित्येवं वाक्यव्यवस्था पूर्वसूचितैव युक्ता । नच #<"yadagnayece"ti वाक्यद्वयविहितकर्मणोर्लिङ्गादेव मन्त्रप्राप्तौ मन्त्रविनियोगविधिवैयर्थ्यम्;>#मिश्रलिङ्गकविनियोगविध् इपर्युदस्तप्रतिप्रसवार्थत्वेन सार्थक्यात् । अतएव --- मिश्रलिङ्गकर्मविनियोगाम्नानबलात्तयोरप्येतदङ्गत्वाद्गौण्या वृत्त्यैवैन्द्रीन्यायेन केवलाग्निसूर्यप्रकाशकत्वमेवेति सर्वं सुस्थम् ॥ (विशिष्टविधित्वरूपपक्षान्तरानुसरणम् । तत्रोपपत्तयश्च) एवं तावद्धोमानुवादेन गुणविधित्वपूर्वपक्षस्योपपादितस्यापि दर्वीहोमेषु मन्त्रवर्णादग्निप्राप्तिसंभवे ततः पूर्वप्रवृत्त्याश्रवणे ऽपि फलान्तराभावात् वैयर्थ्यापत्तेरयुक्ततां मत्वा पूर्वं शङ्कितं विशिष्टकर्मान्तरविधिमेव पूर्वपक्षे पक्षान्तरेण दर्शयति#<--- विशिष्टेति >#॥ अस्मिंश्च पक्षे सर्ववाक्यव्यवस्था आशङ्काव्याजेनैव दर्शिता प्राक् । फलनिमित्तवाक्यगतमग्निहोत्रपदं बहुव्रीह्यन्तपदनिर्दिष्टाग्निदेवताककर्मपरिचयार्थं सत् "दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन yajete"ti वाक्यगतसोमपदवत् गुणानुवादकमेव, नतु नामधेयम् । अस्मिन्नेव कर्मान्तरे दध्यादिवाक्यैः प्रकरणाद्द्रव्यविधिः, अथवा --- आकाङ्क्षाविशेषात् "द्वेधा havÅæ«Å"tivaddhomapadasaÇkoce प्रमाणाभावादस्मिन् प्रधानभूते कर्मणि "yadagnayece"ti वाक्यद्वयविहिते अङ्गभूते कर्मद्वये ऽपि च कौस्तुभोक्तरीत्या तद्विधिरित्यर्थः ॥ #<(कर्मव्युत्पत्त्याऽघारपदस्य आज्यद्रव्यपरत्वोपपादनम्)># क्षरणसमर्थमिति ॥ ## #<"gh­k«araïadÅptyo"riti धातुपाठे पठितघृधातोराङ्पूर्वकात् स्वार्थणिजन्तात्># #<"अकर्तरि च कारके संज्ञायामि">#ति सूत्रादकर्तरीत्यनुवर्तमाने "eraji"tyacpratyaye कृते #<"ïeraniÂÅ"ti सूत्रेण णिलोपे कृते आघार्यते ऽसावाघारैति कर्मव्युत्पत्त्या क्षरणसमर्थद्रव्यपरमाघारपदम्, न तु भावव्युत्पत्त्या कर्मनामधेयम्; तथात्वे प्रवृत्तिनिमित्तभेदाभावेनोद्भिदादिवैषम्यात्तदनुपपत्तेरि त्यर्थः >#॥ (द्वितीयया संस्कारकर्मणो ऽपि आज्यस्य प्रकरणकल्पितवाक्येनोपांशुयागाङ्गत्वनिरूपणम्, ## #<आज्यादीत्यादिपदेन># #<"चतुर्गृहीतं वा" इति वाक्यादाज्यस्य प्राप्तेः तत्प्रख्यशास्त्रताया निरासः सूचितः /># एतेन(?) ## --- अविनियुक्तस्यचेति ॥ क्षरणाख्यसंस्कारस्य द्रव्यगतभूतभाव्युपयोगं विनानुपपत्तेः #<"अध्वर्युं वृणीत" इत्यादाविव विनियोगविधिः कल्प्यते । स च क्षरणस्य प्रकरणे आम्नानात् प्राकरणिकापूर्वसाधनीभूतद्रव्यसंस्कारत्वेन विधानसामर्थ्यात् कल्प्यमानः प्राकरणिकद्रव्यसंस्कारत्वेन विधानसामर्थ्यात् कल्प्यमानः प्राकरणिकद्रव्यापेक्षयागार्थतयैव कल्पयितुं युक्त इत्युपां># शुयागाङ्गत्वमेव संभवति । ततश्च सिद्धान्त्यभिमतनामताविरोधेनाघारवाक्ये गुणतया निर्णीतस्याघारपदार्थस्य कल्पितवाक्येन विधानेन गुणविधित्वं नानुपपन्नम् । प्रकरणकल्पितवाक्येनेत्यस्यायमर्थः । ##॥ (प्राकरणिकविनियोगे शास्त्रदीपिकासूचितमत्त्वर्थलक्षणाप्रसङ्गतन्निरासन् इरूपणम्) तेन द्रव्यस्येतिकर्तव्यतात्वाभावादितिकर्तव्यताकाङ्क्षालक्षणप्रकरणाग्राह्यत्वे ऽपि न क्षतिः । तस्य च क्षरमविधेरेव संस्कारविध्यानर्थक्य भिया प्रकरणसनाथस्योपांशुयाजोद्देशेन संस्कार्यद्रव्यविनियोगपर्यन्ततेति भावः । एवञ्चो "पांशुयाजमन्तरा yajatÅ"ti उत्पत्तिवाक्यमेव प्रकरणसनाथं संस्कृताघारद्रव्यविशिष्टयागविधायकमाश्रित्य मतुब्युक्तवाक्यस्यैव प्रकरणेन कल्पनेन मत्वर्थलक्षणापरिहारक्लेशो ऽपि शास्त्रदीपिकासूचितो नापतति; क्षरणसंस्कृतेन द्रव्येणोपांशुयाजं कुर्यादित्येवं वैयधिकरण्येनैव वाक्यस्य कल्पनात् ॥ #<(सक्तुवाक्यस्याघारवाक्यवैषम्यनिरूपणम्)># ##गित्वसंभवेन द्वितीयाबलाद्विनियोगकल्पनोपपत्तेर्वैषम्यात् । अत एव उपांशुयाजस्यानेनैव द्रव्येण नैराकाङ्क्ष्याद्ध्रौवाज्यमन्यत्रैवावतिष्ठते । अथवा --- ##॥ (विनियोगविधिकल्पनयोपांशुयागार्थत्वमिति प्राचीनमतास्वारस्यनिरूपणपूर्वकपक्षान्तरानुसरणम्) एवं तावद्विनियोगविधिकल्पनयोपांशुयाजार्थत्वं प्राचां रीत्योक्तम् । नत्वेतद्युक्तम्; विनियुक्तस्य संस्कारयोग्यता, संस्कारविधिबलाच्च विनियोगकल्पनेत्यन्योन्याश्रयापत्तेः, अध्वर्य्वादेस्तु तत्तत्कर्मणि समाख्याकल्पितविधित एव कर्तृत्वेन विनियोगदर्शनादध्वर्युकर्मकस्य वरणसंस्कारस्य विधानाद्वैषम्यम् । किञ्च प्राकरणिकप्रत्यक्षवचनेन सर्वपक्षार्थं विहितेन ध्रौवाज्येनैवोपांशुयाजेनैराकाङ्क्ष्यान्न तत्र विनियोगविधिकल्पनावसरः । ## ध्रुवाधिकरणत्वमात्रविधानमुक्तं, तदाज्यमात्रोद्देशेन तद्विधाने ऽलङ्करणार्थाज्ये ऽपि तदापत्तेः यजतिविशेषणत्वे विशिष्टोद्देशापत्तेरयुक्तम् । अतः तत्र ध्रुवाधिकरणकाज्यग्रहणभावनाविधानमेव यज्ञोद्देशेन युक्तम्, नोपांशुयाजार्थत्वं इत्यपरितुष्य पक्षान्तरमाह #<---चतुर्गृहीतं वेति >#॥ (पक्षान्तरस्य सिद्धान्तासिद्धिमात्रोपयोगितयोपसंहारः) ## "ÃghÃramÃghÃrayatÅ"tyanena क्षरणसमर्थद्रव्यैकदेशसंस्कारत्वेन क्षरणे विहिते किं तद्द्रव्यमिति विशेषजिज्ञासायां चतुर्गृहीतमिति विशेषसमर्पणमात्रमाग्नेयं चतुर्धाकरोतीतिवत् क्रियते । एवञ्च संस्कार्यस्य विनियोगापेक्षायां नाकॢप्तोपांशुयाजार्थता कल्प्या; अपितु "चतुर्जुह्वां गृह्णाति प्रयाजेभ्यस्तत्" इति वाक्यत एव प्रयाजार्थतेति लाघवम् । "इन्द्र ऊर्ध्वो अध्वरः स दिविस्पृश" इत्याघारमाघारयतीत्यनेन तु मन्त्रमात्रं क्षरणाङ्गतया रथघोषादिवत् स्मारकत्वेन विधीयते इति नदोषः ## (आघारवाक्ये नामधेयत्वे वैयर्थ्यं अग्निहोत्रवाक्ये द्वितीयानुपपत्तिश्चेति निरूपणम्) एवं चास्मिन् पक्षे गुणविधित्वासंभवे ऽपि सिद्धान्त्यभिमतनामतानिरोधेनैवाघारपदं गुणपरमात्रमित्येतावतापि सिद्धान्तासिद्धिं सर्वथापदेन सूचयन्नाघारवाक्ये पूर्वपक्षमुपसंहरति ---सर्वथेति ॥ कर्मनामधेयत्वे आघारे पृथक्संकल्पाभावेनोल्लेखविशेषप्रयोजनासंभवात् वैयर्थ्यम् । कथञ्चिदग्निहोत्रपदे तत्संभवे ऽपि उभयत्रोत्पत्तिवाक्ये कर्मणः करणत्वाद्द्वितीयानुपपत्तिरपि सर्वथापदेन सूचिता ॥ #<(सोमनाथमतखण्डनपूर्वकं सान्नाय्योद्देशेन संस्कारविधानमितिपक्षान्तरस्य निरूपणम्)># वस्तुतस्तु --- सान्नाय्ययागीयपयस एवाघारपदेनानुवादसंभवे तदुद्देशेनैवात्र संस्कारविधानमित्यपि शक्यते पूर्वपक्षे वक्तुम् । यत्तु --- ##-- सोमनाथेनोक्तम्, ##वोपपादनं कौस्तुभे द्रष्टव्यम् ॥ (अग्निहोत्रवाक्ये गुणगुणविशिष्टकर्मान्तरयोर्विधानासंभवनिरूपणम्) अग्निहोत्रपदे तावद्गुणविधित्वासंभवपूर्वकं नामधेयत्वसिद्धान्तमाह --- मन्त्रवर्णकल्प्येति । व्याख्यातपूर्वमेतत् । ## अत्रच न्यायसुधाकृता सो ऽन्यत एव प्राप्तो "yadagnayece"ti टुप्टीकायामुक्तत्वादिहापि देवताव्यवस्थापरे वाक्ये वाक्यान्तरप्राप्तः कालो ऽनूद्यत इत्याघाराग्निहोत्राधिकरणे vak«yamÃïatvÃdatrabhëye "यदग्नये cetya"syaivÃgniprÃpakatvenopanyastatvÃt "यदग्नयेचे" ति ब्राह्मणवाक्यादेवाग्निप्राप्तिरुक्ता, तन्निरासायाघाराग्निहोत्राधिकरणवार्तिकोक्तां मान्त्रवर्णिकीमग्निप्राप्तिमाह #<--- अग्निर्ज्योतिरिति >#॥ तदुपादानपूर्वकनिरास- प्रकारश्चैवकारेण सूचितः कौस्तुभे द्रष्टव्यः ॥ #<(यदग्नयेचेत्यस्य देवतासमर्पकत्वशङ्कातत्परिहारादिपूर्वकमान्त्रवर्णिकदेवताप्राप्तिनिरूपणम्)># ननु --- ## कल्पकत्वे ऽपि वा चतुर्थ्या बलवत्त्वेनाग्निदेवताबाध एव प्रसज्यते इत्याशङ्कानिरासायाह ##॥ यद्यप्यग्नय इति चतुर्थ्युपात्तकारकस्य न चार्थे ऽन्वयसंभवः; तथापि "अग्नय" इति पदस्य वक्ष्यमाणरीत्योपलक्षकत्वेनानुवादकत्वात्तत्समभिव्याहारस्य तात्पर्यग्राहकत्वकल्पनया अर्थात्तत्समुच्चयसिद्धेर्न चशब्दस्यार्थेनान्वय इति सायंप्रातः कालीनदेवतासमुच्चयविशिष्टेत्यनेन सूचितम् ॥ #<(प्रजापतिदेवतयाग्निबाधशङ्कापरिहारौ)># एतेन --- ## --- अपास्ता, ##र्भक्षणाङ्गत्ववत् इहापि अन्यतो ऽङ्गत्वेनावधृताग्निसमुच्चय- विशिष्टतद्विधानोपपत्तेस्तदप्रसक्तेः । अत एव परस्परसमुच्चितदेवताविधानान्न परस्परबाधकतापि ॥ (मिश्रमन्त्रविनियोगवैयर्थ्यशङ्कापरिहारौ) ## नचैवं केवललिङ्गकमन्त्रपाठादेवोपांशुयाजे विष्ण्वादीनामिवाग्नेः सूर्यस्य च प्राप्तेस्तद्विनियोगवैयर्थ्यम्, तत्तत्कालीनप्रयोगविषयव्यवस्थार्थत्वेन सार्थक्यात् । एवं मिश्रलिङ्गमन्त्रविध्योरपि उभयदेवताप्रकाशकतया कालद्वये ऽव्यवस्थाप्राप्तौ व्यवस्थार्थत्वेन सार्थक्यमनुसन्धेयम् ॥ #<(अग्नेः पूर्वाहुतिरित्यादिक्रमविध्युपपत्तिपूर्वकसमुच्चयवि शिष्टप्रजापतिविधानोपपत्तिः)># ननु ## --- चशब्दोपस्थितेति ॥ एतेन --- वाक्यभेदापत्तेर्यदग्नयेचेति वाक्यद्वये विशिष्टकर्मान्तरविधिरपि पूर्वपक्ष्युक्तः ---निरस्तः । ## #<"मग्नेः पूर्वाहुतिः प्रजापतेरुत्तरे">#ति क्रमविध्यन्यथानुपपत्त्यैव समुच्चयसिद्धेरेतत्समुच्चयविधानं व्यर्थम्, न, वैकल्पिकत्वे ऽपि प्रयोगभेदेन पूर्वोत्तरभावविधायकत्वोपपत्तेः । अत एकस्मिन् प्रयोगे समुच्चयविधानोपपत्तेः । तयोश्च #<"यदग्नयेचे" ति पाठक्रमादेव क्रमसिद्धेः क्रमवाक्यमनुवाद एव >#॥ (ज्योतिष्ट्वगुणविशिष्टाग्निदेवतात्वपरप्रकाशकारमतखण्डनम्) ## अत्र "ततश्च ब्राह्मणेनाग्निसूर्ययोः शुद्धयोर्देवतात्वविधानात् jyoti«ÂvaguïaviÓi«Âavidhiri"ti न्यायसुधाग्रन्थस्वारस्यभ्रमेण मान्त्रवर्णिकदेवताविधिपक्षे ज्योतिष्ट्वादिगुणविशिष्टयोरेवाग्निसूर्ययोर्देवतात्वमिति प्रकाशकारैरुक्तम् । ga0तत् न; उपांशुयाजे विष्णुरुपांशु यष्टव्यः प्रजापतिरुपांशु यष्टव्य इति वाक्यशेषे शुद्धानामेव विष्ण्वादीनां संकीर्तनात् मान्त्रवर्णिकविधिकल्पनायामपि गुणविशिष्टयोर्देवतात्वाकल्पनवदिहापि #<"धूम एवाग्नेः दिवा ददृशे" "अग्नेः pÆrvÃhutiryadagnayece"tivÃkyaÓe«e शुद्धयोरेव संकीर्तनाद्गुणविशिष्टयोर्देवतात्वाकल्पनया लाघवाच्छुद्धयोरेव तदुपपत्तेः >#॥ (अग्निहोत्रपदनामत्वोपसंहारः) अतो ऽग्निहोत्रवाक्ये शास्त्रान्तरप्राप्ताग्निदेवताकत्वयोगेनापि अग्निहोत्रपदप्रवृत्तेः संभवादसाधारणपरताज्ञापकाभावे च धात्वर्थविधानस्य संभवतस्त्यागायोगान्न होमानुवादेन गुणविधिः । शुद्धधात्वर्थविधानसंभवे विशिष्टविधेर्गुरुभूतस्याश्रयणं न युक्तमित्यभिप्रेत्य नाम धेयत्वमुपसंहरति #<--- अतश्चेति >#॥ (अग्निहोत्रपदे सप्तमीबहुव्रीहिचतुर्थीतत्पुरुषखण्डनेन षष्ठीतत्पुरुषव्यवस्थापनम्) अत्र bhëyak­tà यस्मिन्नग्नये होत्रं होमः तदग्निहोत्रमित्युक्तेर्व्यधिकरणचतुर्थीबहुव्रीहिराश्रितः, न्यायसुधाकृता अग्नेर्हेत्रं यस्मिन्निति षष्ठीबहुव्रीहिः, तत्रोभयत्रापि लक्षणा, न तु गतिः स्पष्टा । तैत्तिरीयैराम्नायमानान्तोदात्तस्वरानुपपत्तिरपि । अतः स्वरलक्षणानुगतः षष्ठीतत्पुरुष एव होत्रशब्दं भावे व्युत्पाद्य आश्रयितुं युक्त इति सूचयितुं विशेषतो ऽग्नेर्हेत्रं इति व्युत्पत्तिप्रदर्शनं कृतम् । तत्र यद्यपि कात्यायनमते प्रकृतिविकृतिभावाभावे ऽपि अश्वघासादिपदे इवेहापि चतुर्थीसमास एव युक्तः; तथापि mahÃbhëyakÃreïa तन्मत्तप्रत्याख्यानावसरे ऽश्वघासादिपदे ऽपि षष्ठीतत्पुरुषस्यैवाश्रयणात् इहापि तदाश्रयणे न को ऽपि दोषः । नच पूर्वपक्ष इव संबन्धविशेषाप्रसिद्धिः । सिद्धान्ते अन्यतः प्राप्ताग्निदेवताकत्वानुवादकत्वेनान्यतस्सिद्ध- देवतात्वरूपविशेषेण षष्ठ्युपपत्तेः, पूर्वपक्षे तु तस्याधुनैव विधेयत्वान्न पूर्वं संबन्धविशेषेः संभवतीति वैषम्यम् । यद्यपि प्रकाशकारैः चतुर्थीतत्पुरुषो ऽप्युक्तः; तथापि तस्य "कर्तृकरणे कृता bahulami"ti सूत्रगतबहुलग्रहणसिद्धस्यानन्यगतित्वेनाश्रयणापेक्षयास्यैव तत्पुरुषस्य युक्तत्वं मत्वा पूर्वपदे लक्षणापत्तिमपि लक्षणस्वराननुगतसमासापेक्षया ज्यायस्त्वेनाङ्गीकृत्य पूज्यपादैरयमेवादृतः । यस्तु न्यायप्रकाशे सप्तमीबहुव्रीहिरप्याश्रितः, तस्य स्वरानुगतस्यापि दूषणं कौस्तुभे द्रष्टव्यम् ॥ #<(होत्रपदस्य द्रव्यपरत्वनिरासेन होमपरत्वोपपादनम्)># ## अतएव --- ##॥ (सूर्यहोमे ऽपि प्रातःकालिके ऽग्निहोत्रपदप्रवृत्त्युपपादनम्) यद्यपि चाहवनीये होमो नापरयोरितिगार्हपत्यान्वाहार्यपचनयोर्हेमनिषेधादाहवनीय एवाहुतिद्वयविधानेन प्रातर्हेमे ऽग्रेरविधानान्नेदमग्निदेवताकहोमत्वं प्रवृत्तिनिमित्तं संभवति; तथापि "द्वे आहवनीये जुहोति चतस्त्रो गार्हपत्ये चतस्त्रो ऽन्वाहार्यपचने" इति दशाहुतिपक्षे, "द्वे आवनीये द्वे गार्हपत्ये द्वे अन्वाहार्यपचने" इति षडाहुतिपक्षे च प्रातर्हेमेपि गार्हपत्यान्वाहार्यपचनयोः "अग्नये गृहपतये स्वाहाग्नये संवेशपतये स्वाहा" इत्यादिमान्त्रवर्णिकाग्निदेवत्यहोमसद्भावादग्नि- होत्रशब्दप्रवृत्तिर्नानुपपन्ना ॥ #<(प्रकारान्तरेणाग्निहोत्रपदस्य प्रातर्हेमे प्रवृत्तिनिरूपणपूर्वकनामधेयत्वोपसंहारः)># वस्तुतस्तु --- एकस्यैवाग्निहोत्रहोमस्य "सायं च प्रातश्च juhotÅ"ti वाक्येन प्रयोगद्वयविधानात्तस्य ## इति ॥ #<(सिद्धान्तानुगुणं सूत्रयोजनम्)># अत्रच सूत्रे #<"यस्मिन् गुणोपदेश" इति सूत्राद्यस्मिन्निति,># #<"अपिवा नामधेय" मिति तत्पूर्वसूत्राच्च नामधेयमित्यनुषज्य तस्य विधित्सितस्य गुणस्य प्रख्यं प्रख्यापकमन्यच्छास्त्रं यस्मिन् तदग्निहोत्रादिपदं नामधेयमित्यर्थः >#॥ (चतुर्गृहीतवाक्याद्द्रव्यस्य मन्त्रवर्णाद्देवतायाश्च लाभात् आघारपदस्य क्षरणात्मकप्रवृत्तिनिमित्तेन होमनामधेयत्वोपपादनम्) आघारपदे ऽपि नामधेयत्वं साधयति #<--- एवमिति । चतुर्गृहीतं वेत्यनेन चेति ॥ अस्य वाक्यस्यायमर्थः ---># यदेतज्जौहवं चतुर्ग्रहणसंस्कृतमभूत्तस्य तत्संबन्ध्याघारसंज्ञकमाघारणं कृत्वा इतो ऽस्मात् प्राचीनं प्रथमं त्रींस्त्रीन् प्रयाजान्यजतीति(?) / अत्र च बलवत्प्रत्यभिज्ञानेनाघारवाक्यविहितस्य प्रकृतस्यैवाघारणाख्यकर्मणः प्रयाजार्थजौहवचतुर्गृहीतैकदेशसंबन्धो ऽनन्यार्थतया विधीयते ऽन्यत्सर्वं प्राप्तमेवानूद्यते । तेन नाघारणान्तरविधिः । अत एव चतुर्गृहीतसंबन्धपरत्वेन अन्यार्थत्वादाघारपदस्य नामत्वादनन्याक्षिप्तशक्तिकेनाघारमाघारयतीत्यनेनैव देवतोद्देशपूर्वकद्रव्यत्यागप्रक्षेपरूपहोमस्याभिधानम् । चतुर्गृहीतवाक्येनाज्यरूपस्य द्रव्यस्य मान्त्रवर्णिक्या देवतायाश्च लाभादाघारयतिना लक्षणया तदुपपत्तेः । तत्र चाघारपदं होमस्य प्रक्षेपांशेन क्षरणात्मकत्वात् क्षरणात्मकप्रवृत्तिनिमित्तेन नामधेयमिति प्रवृत्तिनिमित्तभेदात् न तदैक्यमादाय वैयर्थ्यमाशङ्कनीयम् ॥ #<(क्षर्यमाणद्रव्यकत्वमाघारपदप्रवृत्तिनिमित्तमिति सोमनाथमतखण्डनम्)># यत्तु --- #<"चतुर्गृहीतमित्यनेनैव आज्यप्राप्तेः क्षरणात्मकत्वं प्राप्तमिति तन्निमित्तनामधेयसंभवा">#दिति शास्त्रदीपिकास्वारस्यमनुरुध्याज्यस्य द्रवद्रव्यत्वेन स्वतःक्षरणात्मकत्वात् क्षर्यमाणद्रव्यकत्वं प्रवृत्तिनिमित्तमादायाघारपदं नामधेयमिति ## आज्यगतक्षरणात्मकताया धातुनैवेह विधेयत्वेनाज्यप्राप्तेः क्षरणात्मकत्वे हेतुत्वासंभवात् । नहीदमग्निहोत्रादिपदवदाज्यादिगुणयोगनिमित्तं नाम, अपितु धात्वर्थगतक्षरणात्मकत्वयोगेनेति तदेव प्रवृत्तिनिमित्तं युक्तम् ॥ #<(पूर्वपक्षोक्तसान्नाय्यपयःपरत्वद्रवद्रव्यसामान्यपरत्वादिनिरासः)># ## एतेनैव --- चतुर्गृहीतवाक्येन विशेषसमर्पणमित्यपि ---निरस्तम् । ##॥ (आघारयागस्य सन्निपत्त्यारादुपकारकत्वयोः स्विष्टकृत इव सोपपत्तिकमिरूपणम्) अयं च यागः स्विष्टकृदिव त्यागांशेनारादुपकारको ऽपि प्रक्षेपांशेनाद्यप्रयाजत्रयसाधनीभूताज्यसंस्कारकत्वात् सन्निपत्योपकारकोपि स्वीक्रियते, सन्निपत्योपकारकत्वसंभवे आरादुपकारकत्वकल्पनस्य तद्वदेवान्न्याय्यत्वात् । अतएव --- तस्याघारमिति संबन्धसामान्यपरापि षष्ठ्याज्यस्य यजन्नितिवन्न गुणत्वपरा; अन्यत्र प्रयाजत्रये विनियुक्तस्यान्यत्र विनियोगायोगात्, अपितु भाव्युपयोगित्वात्प्राधान्यपरैव । अतश्चाघारोत्तरमपि जौहवनाशे प्रयाजनार्थं तदुत्पादने पुनराघारकरणं विकृतिषु वाचनिकप्रयाजपर्युदासे उत्तराघारनिवृत्तिः ॥ #<(संस्कारकर्मणो ऽप्याघारनामत्वप्रयोजनम्)># ## #<"अंशुं g­hïÃtÅ"ti वत्संस्कारकर्मण्यपि नामार्थवत्वोपपत्तेरिति न्यायसुधाकरः >#॥ (अभिघारणस्यारादुपकारकत्वमात्रमिति स्वसिद्धान्तस्य पूर्वतनमतप्रयोजनादिनिरसनपूर्वकं सोपपत्तिकमुपपादनम्) वस्तुतस्तु --- संस्कारकर्मत्वे द्रव्यसंबन्धांशे ऽप्यपूर्वविधित्वापत्तेर्नियमवि धिलाघवानुरोधेन तस्येति षष्ठ्या गुणत्वमात्रमङ्गीकृत्यारादुपकारकत्वमेव प्रयाजादिवद्युक्तमाश्रयितुम् । अत एव देवतोद्देशप्रक्षेपद्रव्यत्यागसमुदायरूपहोमपदाथ्रस्यावयवभेदकल्पनया भाव्युपयोगाङ्गीकरणमपि न युक्तम्; स्विष्टकृदादौ तु दृष्टार्थत्वं द्वितीयाश्रुतिबलादतस्तदाश्रयणं, इह तु संस्कारकर्मत्वे ऽपि अदृष्टकल्पनाया आवश्यकत्वाद्द्रव्यभेदाङ्गीकरणं निष्प्रमाणकम् । अतस्तुषोपवापवत् परप्रयुक्तद्रव्योपजीवित्वेपि संस्कारकर्मत्वाभावात् नोक्तफलसिद्धिः । विकृतिषु वाचनिकपर्युदासे परं यत्किञ्चिदाज्येनाघारकरणे ऽपि न जौहवाज्यनाशे; कपालवत्परप्रयुक्तत्वात् । परप्रयुक्तत्वं च चतुर्गृहीतवाक्ये एतच्छब्देन प्रयाजत्रयसाधनत्वानुवादवैयर्थ्यभियावगतमिति न किञ्चिदनुपपन्नम् । ## bhëye प्रधानकर्मत्वमेव स्पष्टमुक्तमिति पार्थसारथिमतानुयायिनः प्रकाशकाराः । ## "दृष्टं च संस्काराणामपि नामधेयमंशुं गृह्णात्यन्तर्यामं g­hïÃtÅ"ti । नचास्य संस्कारत्वम्; "इन्द्र ऊर्ध्वो अध्वर" इत्याघारयतीति मान्त्रवर्णिकेन्द्रदेवतात्वाद्यागसिद्धेरिति ॥ #<(आघारकर्मणस्संस्कारकर्मत्वमिति सोमनाथमतस्य शास्त्रदीपिकामतविरुद्धत्ववर्णनम्)># ## नचास्य ##॥ (समिदादिपदानामपि नामत्वोपपादनम्) ## --- एवमिति । #<आदिपदेन पौर्णमास्यमावास्यादीनामपि नामधेयत्वसंग्रहः >#॥ (अग्निहोत्रमित्यादिद्वितीयातद्बहुवचनोपपत्तिः) पूर्वपक्ष्युक्तां द्वितीयानुपपत्तिं परिहरति #<---सर्वत्रेति >#॥ असाधितस्य करणत्वानुपपत्तेरर्थाक्षिप्तसाध्यत्वमादायानुवादिनी द्वितीयैकार्थसमवायसंबन्धेन करणत्वलाक्षिकेत्यर्थः । "समिधो यजती" त्यत्र बहुवचनं तु "समिधो बह्वीरिव yajatÅ"ti वाक्यशेषेसमिद्देवतानां बहुत्वावगमात् तदनुवादकमिति न दोषः ॥ #<(पूर्वोत्तरकल्पप्रयोजनम् प्रकाशकारीयतत्खण्डनं च)># ## यत्तु ##मुक्तम्, तत्पूर्वपक्षोपपादनवेलायामेव #<"यत्राग्नेयो मन्त्रः पठित" इत्यनेन पूज्यपादैर्निरस्तप्रायमित्युपेक्ष्यम् >#॥ इति चतुर्थं तत्प्रख्याधिकरणम् ॥ #<># (5 अधिकरणम् । ) ## #<"श्येनेनाभिचरन् यजेते">#त्यादौ पूर्वोक्तबाधकाभावात् प्रसिद्धेः श्येनादिपदानां गुणविधित्वमेव । प्रकृतसोमयागाश्रितो गुणः फलोद्देशेन विधीयते । विशिष्टकर्मान्तरं वा । नचैवं #<"यथा वै श्येनो निपत्यादत्ते एवमयं भ्रातृव्यं nipatyÃdatte"ityarthavÃde स्वस्यैव स्वोपमानुपपत्तिः; उपक्रमनिर्णीतविध्यनुरोधेनोपसंहारस्थार्थवादस्यान्यथा नेयत्वात् /># #<"ते तद्विलासा इव तद्विलासा" इत्यादिवदनन्वयालङ्कारस्याभेदे अनुगुणत्वाच्चेति प्राप्ते ---># नायमनन्वयालङ्कारः; तथात्वे सर्वेषामर्थवादपदानामुपमानान्तराभावलक्षकत्वापत्तेः, तद्वरं भूयो ऽनुग्रहस्य न्याय्यत्वात् उपक्रमस्थ एवैकस्मिन् पदे रूपकविधया लुप्तोपमाविधया वा गौणीं वृत्तिमङ्गीकृत्य नामधेयत्वं द्वितीयविधिप्रकारापादकं युक्तमाश्रयितुम् । अर्थवादस्तु रूपकाद्यपेक्षितसादृश्योपपादनार्थः सन्विनैव लक्षणां पूर्णोपमालङ्कारविधया विधेययागस्तुत्यर्थो न विरुध्यते । तत्सिद्धं चतुर्भिरेव प्रकारैः सर्वत्र नामत्वमिति ॥ 5 ॥ 21 ॥ इति पञ्चमं तद्व्यपदेशाधिकरणम् ॥ #<># (संगतिनिर्देशपूर्वकविषयवाक्योपन्यासः तत्रगवाभिचर्यमाण इतिपाठसाधुताविवेचनं च) तत्प्रख्यशास्त्रताख्यपूर्वन्यायात्ययेन प्रत्यवस्थानात् प्रत्युदाहरणसंगतिं स्पष्टत्वादप्रदर्श्यैव विषयोपन्यासपूर्वकं पूर्वपक्षमाह #<--- श्येनेनेति >#॥ आदिपदेन "अथैष सन्दंशेनाभिचरन् यजेत" अथैष गवाभिचर्यमाणो yajete"tyÃdivÃkyÃnÃæ संग्रहः । "अथैष" इत्यानुपूर्वी श्येनवाक्ये ऽपि प्रथमतो द्रष्टव्या । अत्र बहुषु bhëyÃdipustake«u "गवाभिचरन् yajete"ti वाक्यं लिखितं दृश्यते, तदनुरोधेन नवीनग्रन्थेष्वपि तथा, तथापि लेखकप्रमादादेव तल्लेखनं द्रष्टव्यम् । अन्यथा यथा गावो गोपायन्तीति वाक्यशेषान्वयानुपपत्तेः । यमुद्दिश्याभिचारः तस्य यागेन गोपनासंभवाद्यागकर्तुरप्रस्तुतगोपनोक्तेरसंभवात् । अतो ऽभिचर्यमाण इत्येव युक्तम् । तदाह्यन्यकृताभिचारकर्मीभूतस्य यागकर्तृत्वात्परकृतादभिचाराद्यागेन गोवद्रक्षणमस्य यजमानस्य भवतीत्युपपद्यते । अत एवाधिकरणमालायां श्रीविद्यारण्यगुरुभिस्तथा सोमनाथेन शास्त्रदीपिकाटिप्पणे अभिचर्यमाण इत्येव धृतं वाक्यम् ॥ #<(उद्भिच्चित्रातत्प्रख्यन्यायानां श्येनवाक्ये ऽप्रवृत्त्या पूर्वपक्षप्रवृत्तिनिरूपणम्)># ## --- पूर्वोक्तेति ॥ ## अतएव --- ## ---प्रसिद्धेरिति ॥ श्येनादीत्यादिपदेन सन्दंशगोपदयोः संग्रहः ॥ (ज्योतिष्टोमादिगुणविधिरिति शास्त्रदीपिकायाः गुणफलसंबन्धपरत्वम् केवलगुणविधित्वपरन्यायसुधानिरासः आदिपदेनाप्रकृतविश्वजित्संग्रहपरसोमनाथखण्डनं च) अत्र न्यायसुधाकृता प्रसिध्यादिभिः पूर्वपक्ष उद्भिदादीनामिवेति दृष्टान्तोपादानाज्ज्योतिष्टोमे गुणविधिरिति पूर्वपक्षतात्पर्यवर्णनं कृतं, तत्फलपदवैयर्थ्यापत्तेः विशिष्टानुवादे च वाक्यभेदापत्तेरयुक्तमिति ##णन्यायेन तद्विधित्वं समर्थयति #<--- प्रकृतेति । एतेन ---># "guïavidhirjyoti«ÂomÃdi«vi"ti शास्त्रदीपिकागतस्यादिशब्दस्य "विश्वजित्सर्वपृष्ठो ऽतिरात्र" इत्यत्रानेकगुणोपादानेन विशिष्टकर्मान्तरविधेरावश्यकत्वात्तस्य विश्वजित आदिपदेन संग्रह इति सोमनाथकृतं व्याख्यानं #<--- अपास्तम्;># प्रकृतकर्मण आश्रयत्वसंभवे ऽप्रकृतस्य तत्कल्पने प्रमाणाभावात्, उद्भिदधिकरणेत्वप्रकृतलौकिककर्मणि गुणविधित्वस्योपक्षिप्तस्य प्रतिबन्धोत्तरं दातुमप्रकृतवैदिकविश्वजिदुपन्यासः कृत इति स्पष्टमेव शास्त्रदीपिकायां प्रतीयते । अत एव तदग्रे ज्योतिष्टोमस्यैवाश्रयत्वाभिप्रायेण पूर्वपक्षोपसंहारः कृतः । अत एव प्रकाशकारैः "श्येनस्य सामवैदिकत्वात्तत्र च शाखाभेदेनान्यस्यापि प्रकृतत्वसंभवादादिशब्द" इत्यादिग्रन्थेन संभवाभिप्रायेणादिशब्दः शास्त्रदीपिकागतो व्याख्यातः । अतः प्रकृतज्योतिष्टोमाश्रितस्य श्येनपक्ष्यादिगुणस्य फलोद्देशेन युक्तं विधानम् । काम्यत्वाच्चोत्पत्तिशिष्टस्यापि सोमस्य नित्यस्य बाधनमपि नायुक्तमिति भावः ॥ #<(bhëyavÃrtikÃdisvÃrasyena विशिष्टकर्मान्तरविधानमिति पक्षान्तरानुसारणोपपादनम्)># यदितु "नचात्र कर्मणि प्रवृत्तिनिमित्तं किञ्चिदस्ति, वत्यर्थोपादानेन कर्मणि प्रवृत्तावत्यन्तविप्रकृष्टा गौणता स्यात्, तत्र वरं मत्वर्थलक्षणा । साधनं हि प्रतीतमत्यन्ताविनाभावात् स्वसाध्यां क्रियामक्लेशेनैव प्रतिपादयति ##--- विशिष्टेति ॥ #<(ज्योतिष्टोमोद्देशेन केवलगुणविधौ वार्तिकाभिप्रायनिरूपणपरन्यायसुधायाः प्रकाशकारैः खण्डनम्)># एतेन --- #<"साधनं ही" ति वार्तिकग्रन्थस्य ज्योतिष्टोमोद्देशेन विधीयमानस्य श्येनादेस्तत्साधनत्वप्रतीतेः svasÃdhyalak«akatvamuktami"ti न्यायसुधाकृतां तद्व्याख्यानं># --- अपास्तम्; ##यायस्त्वप्रतिपादनपरसकलवार्तिकग्रन्थस्यासामञ्जस्यापत्तेः । अतो ##॥ (गुणफलसंबन्धपक्षस्येव विशिष्टविधिपक्षस्यापि vÃrtikÃrƬhatvam) ## "विधेयं स्तूयते वस्तु भिन्नयोपमया सदा । न हि तेनैव तस्यैव स्तुतिस्तद्वदितीष्यते" / "गुणविधाने च श्येनद्रव्यं विधीयत" इति तदेव स्तोतव्यम् । नच "तस्यैवात्मनैवोपमानं yukta"miti सिद्धान्तवार्तिकग्रन्थात् श्येनाख्यगुणमात्रविधानस्यैव पूर्वपक्षो न तु विशिष्टविधानस्य; सिद्धान्त इव यागेनोपमानोपमेयभावोपपत्तेस्तद्दूषणानुपपत्तेः । ज्योतिष्टोमोद्देशेन गुणविधिपूर्वपक्षो नोपमानोपमेयभावानुपपत्त्या दूषितो ऽपितु गौरवप्रस्तुतत्वादेव । अत एव मत्वर्थलक्षणोपन्यासाद्विशिष्टविधिपक्षो ऽप्यस्तु तत्सम्मत इत्यभिप्रेत्यैव पूज्यपादैस्समानकक्षाद्वयमपि दर्शितम् । वार्तिके विशिष्टविधिपक्षनिरासस्तु स्फुटत्वान्नोक्त इति ##॥ (यथा वै श्येन इति वाक्यशेषविरोधः प्रथमपक्ष इति शङ्का) ##॥ आद्यपक्षे "यथा वै श्येन" इत्यर्थवादे अयमिति प्रथमान्तेन विधेयश्येनस्यैव परामर्शादेकस्मिन् भेदाभावे तद्घटितोपमानोपमेयभावासंभवादर्थकल्पनया गौणत्वेन नामत्वमेव युक्तमित्याशङ्कार्थः ॥ #<(वाक्यशेषान्यथानयनोपपत्त्या तद्बिरोधशङ्कापरिहारः)># अन्यथा नेयत्वादिति ॥ विशिष्टविधिपक्षे ऽयंशब्दस्य श्येनद्रव्यकयागरूपविशेष्यपरत्वमङ्गीकृत्योपमानोपमेय- भावोपपत्तावपीह #<"रामरावणयोर्युद्धं रामरावणयोरिवे" त्यादाविव काल्पनिकावस्थादिकृतभेदकल्पनयोपमानान्तरा- भावलक्षणया वान्यथा नेयत्वमित्यर्थः । ननु अयमेव दोष इत्याशङ्कानिरासा>#योपक्रमेत्युक्तम् । ## #<"सोमेन यजेते">#त्यादाविव गुणविधित्वस्यत्वयाप्यङ्गीकर्तव्यत्वादित्यर्थः ॥ (अनन्वयालङ्कारविधया वाक्यशेषाविरोधोपपादनम्) वस्तुतस्तु --- अयंशब्देन समानविभक्तिकत्वादुपमानभूतश्येनस्यैव परामर्शेनाभेद एवोपमानान्तराभावद्योतकस्योपमेयेनोपमानत्वकथनरूपानन्वयालङ्कारस्योपपत्तेर्न दोष इत्याह #<--- ते तद्विलासा इवेति >#॥ "न केवलं भीतिनितान्तकान्तिर्नितम्बिनी सैव नितम्बिनीव । यावद्विलासा इव लास्यवासा" इति चरणत्रयमस्य ज्ञेयम् ॥ #<(अनन्वयालङ्कारस्य धर्मभेदे ऽप्रवृत्तिरिति सोमनाथमतस्य भिन्नयोरप्यैक्याध्यासेनोपपत्त्या खण्डनम्)># यत्त्वत्र सोमनाथेनोक्तम् --- ## धर्मभेदे ऽप्यनन्वयाङ्गीकारे #<"धर्मार्थकाममोक्षेषु समं प्रपेदे यथा तथैवावरजेषु वृत्ति" मित्यादावपि अनन्वयापत्त्या धर्मभेदनिबन्धनियमोच्छेदापत्तिः । नच --- एवमिह धर्मभेदनिबन्धनोपमैवास्तु इति># --- वाच्यम्; ## --- इति, तन्न; भिन्नयोरपि धर्मिणोः ## #<"धर्मार्थकाममोक्षे"># ष्वित्यत्रोपमानोपमेययोरभेदाभावादेवानन्वयाप्रसक्तेः उपमानोपमेययोर्भिन्नशब्दनिर्देश एकधर्मिकत्वाप्रतीत्येत्यादिकल्पनायां "धर्मार्थकाममोक्षेष्वि" त्यादौ धर्मभेदनिबन्धनोपमोक्तेरनुचितत्वाच्च । अत एव वार्तिके अनन्वयालङ्कारो यथा #<"रामरावणयोर्युद्धं" इत्यादिना शङ्कितः । अतः श्येनमात्रस्यैव फलोद्देशे विधाने ऽनन्वयालङ्कारविधयाभेदे ऽप्युपमानोपमेयभावोपपत्तेर्विशिष्टविधिपक्षेच सुतरां सिद्धान्त इव तदुपपत्तेर्न rƬhityÃgena नामत्वं युक्तम् ॥ नच विशिष्टविधौ मत्वर्थलक्षणैव दोषः;># तस्याः लक्षितलक्षणापेक्षयेव गौण्यपेक्षया ज्यायस्त्वात् । गौण्या हि #<"अभिधयाविनाभूते प्रवृत्तिर्लक्षणेष्यते । लक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु लक्षणा" इति तत्सिद्धिसूत्रगतवार्तिकोक्तरीत्या गुणलक्षणाया आधिक्यात् गुरुभूतत्वं स्पष्टम् /># अपिच ##॥ (अभेदे उपमानोपमेयभावानुपपत्त्या काल्पनिकभेदेनापि तदनुपपत्त्यादिनाच श्येननामत्वसिद्धान्तोपक्रमः) नायं गुणफलसंबन्धविधिः; tathÃtver'thavÃdÃvagatopamÃnÃnupapatte÷, यद्यपिचेयं स्तुतिर्नात्यन्तस्वार्थसत्यत्वमपेक्षते; तथाप्यालम्बनापेक्षत्वान्नोपमानस्य भेदं विनोपपत्तिः । नचौपचारिकभेदकल्पना युक्ता; तथात्वे एकस्या एव व्यक्तेः कालभेदेनोपमानत्वकल्पनेतावद्यया श्येनव्यक्त्या पूर्वं निपत्य मांसादनं कृतं, तया वैरिणो व्यापादनं क्रियते इत्यर्थापत्तेर्निपत्यादत्त इति भूतकाललक्षणा, यथैवं शब्दाभ्यां समभिव्याहृतयोः श्येनपदसर्वनाम्नोः भिन्नार्थकत्वेन प्रतीयमानयोरेकार्थत्वकल्पनेत्यनेकदोषापत्तेः । एवमेकस्मिन्नपिकाले व्यक्तिभेदेनोपमानकल्पनायां श्येनपदसर्वनाम्नोः श्येनत्वावच्छिन्नोपस्थापकयोर्ग्राह्यतदितरव्यक्तिलक्षकत्वापत्तिः । पुनश्च विधेयतावच्छेदकश्येनत्वावच्छिन्नस्य स्तुत्यभाव इत्यनेकदोषापत्तिः । ## अनन्वये नौपचारिकभेदकल्पनयोपमानोपमेयभावकल्पनम्; रसविघातापत्तेः, किन्तूपमानाभावलक्षणयानन्यान्वितत्वख्यापनमेव । अतश्चात्राप्युपमानान्तराभावप्रतिपादने ऽनेकेषु पदेषु लक्षणापत्तिस्तदपेक्षया एकस्मिन्नुपक्रमस्थे ऽपि श्येनपद एव nirƬhalak«aïayà नामत्वाश्रयणं युक्तमित्यभिप्रेत्य सिद्धान्तमाह #<---नायमिति ॥ न्याय्यत्वादिति ॥.>#॥ (श्येनपदे रूपकविधया गौणीवृत्तिनिरूपणम्) जघन्यानामपि भूयसामनुग्रहः कर्तव्यः, मुख्यानुग्रहस्तु समसंख्यविषय इति द्वादशे वक्ष्यमाणत्वान्न्याय्यत्वमित्यर्थः । अत्र च भिन्नयोराहार्याभेदकल्पनात्मकरूपकविधया गौणीति केषाञ्चिन्मतमनुसृत्याह #<--- रूपकविधयेति >#॥ (वेदे रूपकविधया गौणवृत्त्यसंभवेन लुप्तोपमाविधया नामत्वव्यवस्थापनम्) ## वेदे कल्पकपुरुषाभावान्न क्वापि रूपकम् । ## "यद्यध्यासेन वक्तृणां गौणी वृत्तिः प्रकल्पते । वेदे सा न कथञ्चित्स्यादध्यारोपयितुर्विना" इति वार्तिके तत्सिद्धिसूत्रे समारोपिततद्भावो गौणीति मतं #<--- निरस्तम् /># अत अभेदारोपासंभवात्साधारणधर्मवाचिपदाभावाद्विधिगतश्येनपदे लुप्तोपमेत्यभिप्रेत्य पक्षान्तरमाह #<--- लुप्तोपमेति >#॥ गौणी वृत्तिरित्यनेन शक्त्यन्तरकल्पनापत्तिर्निरस्ता । यद्यपि गौणीतो मत्वर्थलक्षणा ज्यायसी; तथापि विधौ तदापत्तिः । मम त्वनुवादभूते नामधेय इति वैषम्यान्न दोषः ॥ (श्येननामत्वे द्वितीयविधिप्रकाराश्रयणप्रयुक्तलाघवोपपादनम्) द्वितीयविधीत्यनेन विशिष्टविधिपक्षो गौरवापत्तेर्निरस्तः । एवञ्च प्रसिद्धश्येनातिरिक्तं तत्सदृशं च यागरूपमभिचारफलजनकं श्येनपदप्रतिपाद्यमित्येतावदवगते ज्योतिष्टोमस्य संज्ञान्तरावरोधात्तत्रानुपपत्तेः संज्ञयैव कर्मान्तरत्वसिद्धिः । nirƬhyaÇgÅkÃraprayojanaæ तु #<"समानमितरत् Óyenene"tyÃdau प्रसिद्धश्येनयागोपस्थितिरेव न तु rƬhyà श्येनपक्षिणो ग्रहणम् । नच यागस्य भ्रातृव्यादानसाधनत्वेन श्येनसादृश्योपपत्तेः विधेयवेतसावकस्तुत्यर्थमपां स्तुतिरिव यागस्तुतिः; विधेयगताया एव स्तुतेरन्यत्र संचारदर्शनात् । नच यागविधावपि तद्विशेषणतया द्रव्यस्यापि विधेयतोपपत्तिः >#॥ (साकाङ्क्षस्योपक्रमस्योपसंहारानुसरणोपपादनम्) एतावता च गुणफलसंबन्धविधाने विप्रकृष्टविधानधातुपारार्थ्यापत्तौ विशिष्टविध्यङ्गीकारे च गौरवापत्तौ च द्वितीयविधिप्रकारापादकत्वोक्त्या सूचितायां यदि कश्चिदत्रोपसंहारप्राबल्यमापादयेत्तं प्रत्याह #<--- अर्थवादस्त्विति >#॥ अयमर्थः--- नात्रोपसंहारानुरोधेनोपक्रमान्यथाकरणम्, किन्तु पूर्वोक्तदोषापत्त्या लाघवेन श्येननामकयागविधाने निश्चिते श्येनशब्दस्य यागनामत्वाय ज्योतिष्टोमनाम्न इव प्रवृत्तिनिमित्तापेक्षानुरोधेनैव वाक्यशेषोपदर्शितसादृश्यावलम्बनेन गौणत्वाङ्गीकरणमित्युपक्रमाकाङ्क्षयैव वाक्यशेषानुसरणम् । ## यत्र चैवमुपक्रमस्याकाङ्क्षा, तत्र तद्विरुद्धोपसंहारार्थानुसरणं नैवाङ्गीक्रियते, यथा --- अवकाभिरग्निं विकर्षतीत्यत्रावकाशब्दस्य "आपो वै शान्ता" इत्यर्थवादानुसारेण नाप्सु लक्षणाभ्युपेयते, गुणवादसूत्रे जनकाप्स्तुतिद्वारावकानामेव स्तुतिरिति विधिस्तुत्योर्वैयधिकरण्यपरिहारात् । उपसंहारमात्रप्राबल्यवादिनस्तत्राप्यप्सु लक्षणापत्तिर्दुर्वारैव । अतस्तत्र निराकाङ्क्षस्य न वाक्यशेषानुसरणमिति नोपसंहारप्राबल्यापत्ति##॥ एतच्चापेक्षितेति पदेन पूज्यपादैर्ध्वनितम् ॥ #<(पक्षिपरत्व evÃrthavÃdäjasyepyupakrame श्येननामत्वनिर्णयात् तदनुसारेणोपसंहारनयनमिति उपक्रमपराक्रमवादगतविषयानुवादः)># यत्तु --- ## तथाहि --- ## #<"यथा श्येनः पक्षी निपत्य मत्स्यादिकमादत्ते इत्यर्थः । तत्र मत्स्यादिकमित्यस्यानुपादाने ऽपि प्रसिद्धस्यैव दृष्टान्तीकर्तव्यतया तल्लाभात् । उपमेयभागस्य त्वेवमयं यजमानस्य शत्रुं मारयतीत्यर्थः । पक्षिणि यागेचोभयत्रापि शत्रोर्मुख्यस्य निपत्यादानस्यासंभवात् पक्षिपक्षे फले यागे वा साधनत्वेन विनियुक्तस्य पक्षिणः शत्रोरादाने व्यापारासंभवात् । यागपक्षे क्रियायां निपतनादानक्रिययोः सर्वथैवासंभवाच्च । एवञ्च वाक्यशेषस्य पक्षिपरत्वे यथा श्येनपक्षी निपत्य मत्स्यादिकमादत्ते एवमयं फले यागे वा विनियुक्तः श्येनः पक्षी यजमानस्य शत्रुं मारयतीत्यर्थः । अत्र श्येनपक्षिनिष्ठयोः लोकप्रसिद्धमत्स्याद्यादानविध्युद्देशोपात्तद्विषन्मारणयोरेवोप- मानोपमेयभावः प्रतीयते, न तु श्येनस्यैव श्येनेनेति नात्र भेदेन सादृश्यानुपपत्तिः । यद्यपि तयोः साधारणधर्मो नोपात्तः; तथापि यथा जले स्वच्छन्दं विहरतो मत्स्यस्य श्येनकृतनिपत्यादानं झटित्यशङ्कितोपस्थितं भवति, तथा तत्कृतं द्विषतां मारणमपीति गम्यमानसाधारणधर्मो ऽस्त्येव । तथाच># #<"कप्यासं puï¬arÅkamevamak«iïÅ"tyÃdÃvivagamyamÃnasÃdhÃraïadharmeïopamÃnopameyabhÃvanirdeÓe न कदाचिदनुपपत्तिः । अवश्यं च तस्य साधारणधर्मस्य गम्यमानत्वं पक्षान्तरे ऽप्यभ्युपगन्तव्यम् । अन्यथा द्विषन्मारणमात्रस्य विध्युद्देशगतत्वेन वाक्यशेषात् दृष्टान्तबलेन तदवगतशैघ्र्यानवगमे ततः प्रवृत्तिविशेषकरस्तुतिविशेषालाभप्रसंगात् । तथाच प्रच्छन्नतया गृहं प्रविश्य प्रच्छन्नतयैव निर्गते चैत्रे तस्य प्रच्छन्नतया गृहप्रवेशमात्रं जानानमन्यं प्रति यथा देवदत्तो गृहं प्रविष्टः, तथैवायं निर्गत इति वाक्येन देवदत्तनिष्ठयोरेव प्रवेशनिर्गमनयोः प्रच्छन्नकृतत्वरूपगम्यसाधारणधर्मेणोपमानोपमेयभाव उच्यते, न तु देवदत्तस्येव देवदत्तेनेति मुख्य एवोपमानोपमेयभावः, तथात्रापीत्युपपद्यते । अयमित्यस्य च सन्निहितप्रथमान्तपदोक्तपक्षिपरत्वे आर्जवं लक्ष्यते । यागपरत्वे तु वाक्यशेषस्थ>#स्यायमित्यस्य व्यवहितयज्ञमात्रकरणपरामर्शित्वेनानार्जवप्रसंगात् पक्षियागयोश्चामुख्य उपमानोपमेयभावः स्यात्; ## नच --- ## इति --- वाच्यम्; ## भायोपक्रमाकाङ्क्षानुसारेणैव वाक्यशेषे ऽयमित्यस्य व्यवहितकरणपरामर्शित्वं ## --- इति, #<(अर्थवादस्य श्येनयागोभयदृष्टान्तदार्ष्टान्तिकभाव एवोपपत्त्योपक्रमपराक्रमखण्डनम्)># तदयुक्तम्; ## #<"यथा श्येनो निपत्यादत्ते एवं द्विषन्त" मित्येतावदेव स्यात्तदेकश्येननिष्ठक्रिययोः संभवेदपि सः । नचैतदस्ति, अत एव दृष्टान्ते ऽपि अयंपदसत्त्वे तन्निष्ठक्रिययोरुपमानोपमेयभावो दुरुपपाद एव । आकरे ऽपि संभवति तु भेदकल्पनेत्युक्त्त्वौपचारिकभेदकल्पनेत्यादिना प्रतीयमानभेदनिर्वाहाय पराक्रान्तम् । तवापि यथैवंशब्दयोरपि व्यवहितेनान्वयापत्त्या सामञ्जस्याभावस्य तुल्यत्वाच्च । अतः प्रतीयमानभेदनिर्वाहाय यागश्येनयोरेवोपमानोपमेयभावः समञ्जसः । एवञ्च प्रवृत्तिनिमित्तसमर्पकतया वत्यर्थकवाक्यशेषस्य स्वाध्यायविध्यवगतं दृष्टं प्रयोजनं लभ्यते । तव तु अन्यथापि स्तुतौ वत्यर्थेनैव प्ररोचितमभ्युदयकारीत्येवं नियमादृष्टकल्पनापत्ति>#रिति ॥ ##॥ (बिम्बप्रतिबिम्बभावमूलकपूर्णोपमालङ्कारविधया लक्षणां विनैव यागस्तुत्यर्थत्वमर्थवादस्येति निरूपणम्) विनैव लक्षणामिति ॥ उपमानान्तराभावलक्षणां विनेत्यर्थः ॥ ##॥ अत्रच पूर्वोक्तरीत्याशङ्कितोपस्थितत्वादिगुणयोगेन मत्स्याद्यादानद्विषन्मारणयोरेकधर्मत्वविवक्षया पूर्णोपमत्वमेष्टव्यम् । यागे हि प्रवृत्तिनिमित्तप्रतिबन्धकारुचिनिरासाय स्तुतिरपेक्षिता । द्रव्ये तु स्वतः प्रवृत्त्यभावात् न तत्स्तुतिरत्यन्तमपेक्ष्यत इति तत्स्तुत्या तत्साध्ययागस्तुतिकल्पनेति विप्रकर्षो विशेष इति यागस्तुत्यर्थ इत्यनेन सूचितम् ॥ #<(सन्दंशादिनामत्वव्यवस्थापनम्)># ## #<"यथा ह दुरादानं सन्दंशेनाददीतैवमेतेनादत्त" इत्यर्थवादे तप्तायः पिण्डग्रहणसाधनलोहमयसन्दंशेनोपमानदशर्नान्नामधेयत्वं ज्ञेयम् >#॥ (यौगिकत्वेन सह चातुर्विध्यं नामधेयत्वप्रकारस्येति निरूपणम्) अपिवा नामधेयमित्यत्र क्व गुणविधित्वं क्व नामधेयत्वमिति कोष्ठशोधनिकार्थमारम्भ इति प्रतिज्ञातं, तन्नामत्वे प्रकारचतुष्टयापेक्षतां सूचयितुमुपसंहरति #<--- तत्सिद्धमिति >#॥ अत्र उद्भिदधिकरणे यौगिकत्वमेव नामतासाधकं, मत्वर्थलक्षणा तु गुणविधित्वनिरासद्वारा तदुपोद्बलिका । तदापत्त्यभावे ऽपि फले यागे वा गुणविधिपूर्वपक्षस्य यौगिकत्वेनैव निरासेन नामताप्रसाधनेनायुक्तत्वात्, मत्वर्थलक्षणापत्तिमात्रेण सोमादौ नामतानङ्गीकाराच्च । अतो यौगिकत्वेन सह चातुर्विध्यं ज्ञेयम् । अतएव --- शास्त्रदीपिकायां यौगिकस्येवोक्तम् । कौस्तुभे मत्त्वर्थलक्षणोक्तिरपि यौगिकत्वोपलक्षणतयैव नेया ॥ #<(नामत्वे उत्पत्तिशिष्टबलीयस्त्वस्य पञ्चमप्रकारतामतनिरूपणं तत्खण्डनञ्च)># वैश्वदेवाधिकरणगतन्यायसुधावलम्बनेनोत्पत्तिशिष्टगुणबलीयस्त्वस्यापि नामधेयत्वे प्रकारत्वमिच्छन्ति केचित् । यथाहुर्वैश्वदेवाधिकरणे #<"गुणान्तरावरुद्धत्वान्नावकाश्यो गुणो ऽपरः । विकल्पो ऽपि न वैषम्यात्तस्मान्नामैव युज्यते"># इति ##॥ (वैश्वदेवज्योतिरादिपदानां यथासंभवं उद्भिदाद्यधिकरणविषयत्वोपपादनम् । पौनरुक्त्यपरिहारश्च) सर्वत्रेत्यनेनैतदुक्तं भवति । यद्यपि "अथैष ज्योतिरथैष sarvajyoti"rityatra ज्योतिरादिपदे प्रथमनिर्दिष्टे द्रव्यस्य क्रतुवाचकपदसमभिव्याहाराभावे तदङ्गत्वेन विनियोगायोगात् प्रकरणेन च सिद्धरूपस्याविनियोगात् "एतेन सहस्त्रदक्षिणेन यजेते" त्युत्तरवाक्यगतैतच्छब्देन पूर्ववाक्यगतप्रथमानिर्द्दिष्टानां परामर्शेन ज्योतिष्टोमयागानुवादेनैतच्छब्दोपनीततया गुणपरताशङ्का भवति; तथापि तदनुवादेन तेषां गुणानां सहस्त्रदक्षिणायाश्च विधाने वाक्यभेदापत्तेश्चित्रापदवदेव न गुणपरत्वम्, अपितु नामत्वमेव; वाक्यभेदापादकगुणादेश्च कर्मान्तरकल्पनस्योचितत्वात् । एतदभिप्रायेणास्मिन्नधिकरणे ते ऽपि चवाक्यान्तरेषु यदा तृतीयानिर्देशं प्रतिपद्यन्ते, तदा विचार्यन्त इति वार्तिके तद्व्यपदेशाधिकरणविचार्यत्वं ज्योतिरादिपदानामापाततः प्रतीयमानमपि तद्व्यपदेशरहितत्वेनायुक्तं मत्वा ज्योतिरादिशब्दानामुद्भिदाद्यधिकरणेषु यथासंभवं निवेशो भविष्यतीत्यभिप्रायेण न्यायसुधाकृता व्याख्यातम् । अतस्तत्रापि युक्तं नामधेयत्वम् । एवं दर्वीहोमवैश्वदेवादिपदानामपि नामधेयत्वं तत्प्रख्यन्यायेन द्रष्टव्यम् । वैश्वदेवाधिकरणे तु तदेव वैश्वदेवपदस्याक्षिप्य समाधीयते । अष्टमे त्विह सिद्धमेव नामधेयत्वम् अपूर्वतादिविचारार्थं प्रसङ्गादुक्तमिति न पौनरुक्त्यमिति । प्रयोजनमाद्यपूर्वपक्षे सोमबाधेन श्येनपक्षिणा ज्योतिष्टोमानुष्ठानम्, ## प्राणिद्रव्यकत्वादग्नीषोमीयविध्यन्तः, ## ## सोमद्रव्यकः सोमयागविकृतिरिति स्पष्टत्वान्नोक्तम् ॥ ##॥ #<(6 अधिकरणम् । )># ## पूर्वमुभयत्र विशिष्टविधिपूर्वपक्षे यानि दूषणानि मत्वर्थलक्षणादीनि दत्तानि तानीह आक्षिप्यन्ते । यदि हि यागस्य कारकत्वं स्यात्, ततः सोमादीनां कारकान्तराणां तदन्वयानुपपत्तेर्भवेन्मत्वर्थलक्षणा, उभयशिष्टभावनाविधानं वा । नत्वेतदस्ति; यागस्य क्रियारूपत्वाङ्गीकारात् । अतश्च तस्मिन् सर्वकारकाणां भावनावदेव विनैव मत्वर्थलक्षणां विनैव च वैरूप्यं संबन्धोपपत्तिः । यागस्य च क्रियात्वे ऽपि संबन्धसामान्येन भावनान्वयो न विरुध्यते । भावना वा वैयाकरणवदतिरिक्ता नैवाङ्गीक्रियते । अतश्चोद्भिदादिष्वपि सर्वत्र गुणविधित्वमेव, वाजपेयोदाहरणं तु मूले गुणसूत्रानुरोधेनेति प्राप्ते --- ##॥ इति षष्ठं विशिष्टविध्याक्षेपाधिकरणम् (वाजपेयाधिकरणम्) #<># (पूर्वतनाधिकरणचतुष्टयेनास्याक्षेपसङ्गतिनिरूपणम्) अधिकरणचतुष्टयेनास्याक्षेपिकां सङ्गतिं दर्शयति --- विशिष्टविधिपक्षे इति ॥ यागानुवादेन गुणविधिपक्षस्याप्युपलक्षणम्; अग्रे मत्वर्थलक्षणादीनीत्यादिशब्दबहुवचनयोरुपादानात् । ##॥ (तन्त्रसंबन्धेनाक्षेपो यत्र यत्र पूर्वन्यायविषयेषु भवति तस्य सर्वस्योदाहरणत्वोपपादनम्) आदिपदेन यागानुवादेन गुणविधानपूर्वपक्षे यत् फलपदानर्थक्यं, फलोद्देशेन तद्विधौ गुणपदानर्थक्यमिति दोषद्वयं तद्व्यपदेशन्यायश्चेति संगृह्यते । तन्त्रसंबन्धेनेह पूर्वपक्षे तयोरपि उद्धारात्, न तु न्यायसुधाकृदुक्तस्यापि पूर्वन्यायचतुष्टयस्य ग्रहणं, तन्त्रसंबन्धेन पूर्वन्यायाक्षेपासंभवात्, नहि यौगिकत्वन्यायेन सामानाधिकरण्येन चोक्तं नामत्वं तन्त्रसंबन्धेन निराकर्तुं शक्यते, न वा चित्राधिकरणोक्तवाक्यभेदः; गुणद्वयस्य यागद्वये तन्त्रत्वोपपत्तावपि विध्यन्वयतन्त्रत्वे प्रमाणाभावेन तदसंभवात्, नापि तत्प्रख्यतद्व्यपदेशावपि । अतो यत्र यत्र विशिष्टविधिपूर्वपक्षस्तत्रापाद्यमानमत्वर्थलक्षणाक्षेपो यत्र यागानुवादेन गुणविधिपूर्वपक्षस्तत्र फलपदानर्थक्यादिदोषाक्षेपश्चेह क्रियेते । तत्रापि नाग्निहोत्रवाक्ये विशिष्टविधिपूर्वपक्षे ऽपि बहुव्रीहिणैव मत्वर्थभानान्मत्वर्थलक्षणाया अप्रसक्तेर्नैतदाक्षेप इति सूचयितुं संभवाभिप्रायेण यत्र यत्रेति वीप्सोपादानं कृतम् । अत एव तत्प्रख्यान्यशास्त्रोदाहरणं समिदादिवाक्यं विशिष्टविधिपक्षे मत्वर्थलक्षणाप्रसक्तेः तदाक्षेपार्थं भवत्येवोदाहरणम् ॥ #<(विशिष्टविधिपूर्वपक्षे श्येनवाक्यस्यापि एतदधिकरणविषयत्वस्य कौस्तुभाविरोधेनोपपादनम्)># ## ##॥ एतेन --- ## --- निरस्तम् । यत्तु --- ##॥ (वाजपेयवाक्ये तत्प्रख्यन्यायविषये ऽपि एतन्न्यायप्रवृत्तिरिति प्रकाशकौस्तुभग्रन्थयोः प्रौढिवादत्वोपपादनम्) यत्तु प्रकाशकारैस्तदनुसारेण पूज्यपादैश्च कौस्तुभे ऽग्निहोत्रवाक्ये प्रसक्तमत्वर्थलक्षणाक्षेपासंभवे ऽपि वाजपेयोदाहरणे तत्प्रख्यन्यायविषये बहुव्रीह्यपेक्षया कर्मधारयं लघुत्वेनाश्रित्य तत्र प्रसक्ताया मत्वर्थलक्षणाया आक्षेपसंभवः । अत एव आक्षेपस्य साधारण्ये ऽपि तत्प्रख्यन्यायविषये ऽपि मत्वर्थलक्षणाप्रसक्तिद्योतनाय वाजपेयवाक्योपन्यास आकरे #<--- इत्युक्तम्,># तत् पेयविशेषणस्य कर्मधारयपक्षे पूर्वनिपातापत्तेः स्वरविसंवादापत्तेश्च प्रौढिवादमात्रम् ॥ #<(वाजपेयोदाहरणस्य पूर्वाधिकरणाविषयत्वपरन्यायसुधाखण्डनेनाक्षेपाथ्रत्वसमर्थनम्)># यदपि --- ## ## - इति, तदपि न; ##॥ (धात्वर्थस्य भावनायां संबन्धसामान्येन तत्र च गुणादीनां करणत्वादिना चान्वयनिरूपणपूर्वकं विशिष्टविध्यसंभवरूपपूर्वपक्षोपपादनम्) ## कारकाणां क्रिययैवान्वयात् कारकान्तरीभूतो धात्वर्थस्तच्छब्दार्थः । उद्भिदधिकरणे मत्वर्थलक्षणापरिहारेण गुणस्य भावनायामेव कारकत्वेनान्वयस्य स्वयं साधितत्वात् गुणयागोभयविशिष्टभावनाविधानाश्रयणेन यद्गौतवं तदप्याश्रयणीयं स्यादित्याह #<--- उभयेति /># ##॥ यजेतेत्यत्र यागगतकर्मत्वकरणत्वप्रतिपादकशब्दाभावादिति शेषः । यद्यपि भावार्थाधिकरणे ऽतिरिक्तभावना साधयिष्यते; तथापि तस्य यत्नरूपस्य कारकाजन्यत्वात् न तत्र कारकाणां अन्वयः संभवति; धात्वर्थद्वारकाश्रयणे तदपेक्षयातत्रैव तदन्वयस्य युक्तत्वात् । अतः सर्वाण्यपि कारकाणि धात्वर्थेनैवान्वीयन्ते । अत ए कारकान्वयित्वात् न तस्य कारकत्वम्, अपितु क्रियारूपत्वमेवेति यथैव सिद्धान्ते सकलकारकान्वितभावना क्रियारूपैव सती प्रत्ययेनोच्यते, तथैव धातुना ममापि क्रियारूप एवार्थ उच्यते । अत एव न भावनावदेव कर्मत्वकरणत्वादिकृतवैरूप्यमपि । एवं च सकलकारकविशिष्टस्य धात्वर्थस्य संबन्धसामान्येनैवान्वयः । "प्रकृतिप्रत्ययौ सहार्थं ब्रूत" इत्यनुशासनमपि संबन्धसामान्याभिप्रायम् । अत एव एतदनुशासनबलादेव nirƬhalak«aïayà संबन्धस्य पदार्थविधया भानम् । नच कारकातिरिक्तस्य नैव भावनायामन्वय इति नियमो ऽस्ति; "एतस्यैव revatÅ«vi"ti वाक्ये भावनायाश्चापि तदन्वयाङ्गीकारात् । अथवा --- प्रधानान्वयानुरोधेन भावनायामेव कारकाणामन्वयः; तथापि धात्वर्थस्य संबन्धसामान्येनैव तस्यामन्वयादेकस्मिन् यागे गुणनिरूपिते कर्मत्वे फलनिरूपिते च करणत्वे अङ्गीक्रियमाणे ऽपि शाब्दबोधे तेन तेन रूपेण प्रतीत्यभावात् न वैरूप्यापत्तिरिति करणत्वेनानवगमात् न तदन्वयार्थं मत्वर्थलक्षणाद्यापत्तिरित्यभिप्रेत्याह #<--- यागस्येति >#॥ भावार्थाधिकरणं असिद्धं मत्वैतद्विचारप्रवृत्तिरिति पक्षान्तरेणाह #<--- भावना वेति >#॥ (उदाहरणान्तरपरित्यागेन वाजपेयोदाहरणाशयः, तत्र न्यायसुधाप्रकाशकारयोर्मतखण्डनं च) यद्यपि वाजपेयपदे बहुव्रीह्याश्रयणे न मत्वर्थलक्षणाप्रसक्तिः, कर्मधारये पेयपदस्य पूर्वनिपातापत्तिः; तथापि बहुव्रीहेराश्रयणे ऽपि नान्यपदार्थो यागः पूर्वपक्षे ऽभिप्रेतः, येन वाजपेयसुबन्तेनोपात्तं द्रव्यं गुणत्वेन विधीयत इति पूर्वपक्षाशयेन मत्वर्थलक्षणाप्रसक्तिर्न संभवतीत्युच्यते, किन्तु वाजं अन्नं पेयम् यस्मिन्निति सुराद्रव्यवत् यत् कर्म तदेवान्यपदार्थत्वेन विवक्षितमित्यभिप्रायः । तथाच समासेनैवान्यपदार्थतया सुराद्रव्यविशिष्टकर्मविधानाशयेन प्राचीनैः प्रसज्यन्मत्वर्थलक्षणाकवाजपेयोदाहरणमेव किमर्थं दर्शितमिति शङ्कां परिहरति #<--- वाजपेयेति >#॥ (गुणसूत्रप्रवृत्तिप्रयोजनम्) ##॥ अत्रच ## इति गुणसूत्रं वाजपेयस्यान्नद्रव्यकत्वेन द्रव्यसादृश्यस्य बलवत्वादैष्टिकविध्यन्तरस्य पूर्वपक्षे प्राप्ते सोमधर्माणां दीक्षोपसदादीनामप्राप्तौ "सप्तदशदीक्षो वाजपेयः" "सप्तदशोपसत्कोवाजपेय" इति दीक्षोपसदनुवादलिङ्गदर्शनानुपपत्तिप्रदर्शनार्थम् । तद्धि वाजपेय एव संभवति नान्यत्रेति तदनुरोधेन वाजपेयोदाहरणं न तु न्यायसुधाकृत्प्रकाशकारोक्तरीत्येत्यर्थः ॥ #<(धात्वर्थस्य संबन्धसामान्येन भावनान्वयनिरासेन कर्मत्वकरणत्वादिनान्वयनिरूपणपूर्वकं सोमेन यजेतेत्यादौ सर्वत्र मत्वर्थलक्षणा समर्थनम्)># ## ##--- अतश्चेति ॥ #<(मत्वर्थलक्षणां विनोभयोर्गुमफलयोर्यागान्वये प्रसक्तविरुद्धत्रिकद्वयस्वरूपादिनिरूपणम्)># ##॥ (प्रकाशकारीयोपादेयत्वनिरुक्तिप्रकारनिरसनम्) ## उपादेयत्वविधेयत्वगुणत्वत्रिके उद्देश्यत्वानुवाद्यत्वप्राधान्यत्रिके च किमिदमुपादेयत्वं? किञ्चोद्देश्यत्वं नाम । नच कृतिव्याप्यत्वं उपादेयत्वं, तद्विपर्ययो ऽनुपादेयत्वापरनामधेयमुद्देश्यत्वमिति प्रकाशकारोक्तं साधु; समादिरूपदेशस्य दर्शपूर्णमासोत्तरत्वादिकालस्य रथन्तरसामत्वादेर्निमित्तस्य व्रीह्यादेः संस्कार्यस्य कृतिव्याप्यत्वसत्त्वेनोपादेयत्वापत्तेः, कर्तृतद्गतैकत्वादेः कृतिव्याप्यत्वाभावेनोपादेयत्वानापत्त्योद्देश्यत्वापत्तेश्च । प्रकृते ऽपि यागे कृतिव्याप्यत्वसत्त्वेनोद्देश्यत्वानापत्तेश्चेत्यत आह #<--- उपादेयत्वादीति >#॥ (शेषत्वादिस्वरूपस्यासंकीर्णस्य स्पष्टज्ञानतयोपादेयत्वमात्रनिरुक्तिप्रतिज्ञोपपादनम्) शेषत्वाख्यगुणत्वस्य कृत्युद्देश्यत्वापरपर्यायशेषित्वरूपप्रधानत्वस्य प्रवर्तकलिङ्गव्यापारात्मक- प्रवर्तनाविषयत्वाख्यविधेयत्वानुवाद्यत्वस्य च स्पष्टरूपतयासङ्कीर्णत्वेन ज्ञातुं शक्यत्वादुपादेयत्वस्य पारतन्त्र्यापाद्यत्वलक्षणस्य शेषत्वे ऽपि कालदेशादावभावादत एव प्राधान्यात्तदन्यथानुपपत्त्या कल्प्यमानोद्देश्यत्वस्य तत्र सर्वसंप्रतिपन्नस्यासंभवेन तत्रैव स्वरूपजिज्ञासोदयात्तत्स्वरूपज्ञानमेवोपयोगीत्यभिप्रायेण गुणत्वादीनि विहायो##॥ (निर्दुष्टतयोद्देश्यत्वोपादेयत्वयोर्निर्वचनम्) आदिपदेनोद्देश्यत्वसंग्रहः । प्रकृतविधिप्रयुक्त्यविषयत्वमुद्देश्यत्वं तदभावश्चोपादेयत्वं । अस्तिचेदमुद्देश्यत्वं स्वर्गादिफले कालदेशादौ च । समादिरूपदेशादेः कृतिव्याप्यत्वे ऽपि लोकसिद्धसमोपजीवनेनापि प्रकृतविध्युपपत्तेः पश्वादिवत्प्रकृतविधिप्रयुक्तोत्तरविहारदेशप्रापणाद् इरूपक्रियान्तरव्याप्यत्वाभावेन प्रकृतविधिप्रयुक्तविषयत्वाभावा- ल्लक्षणसमन्वयः । अत एव पश्वादिद्रव्यस्य तन्निष्ठगुणादेश्च वस्तुतो लोकसिद्धत्वे ऽपि विहारदेशप्रापणादिक्रियाविषयत्वेन प्रकृतविधिप्रयुक्तिविषयत्वान्नातिव्याप्तिः । एवमाहवनीयादेराधानविधिप्रयुक्ताधान- निष्पन्नत्वेन "यदाहवनीये juhotÅ"tyÃdiprak­tavidherutpattyaprayojakatve ऽपि प्रणयनप्रादुष्करणादिक्रियान्तरव्याप्यत्वेन रूपेण प्रयुक्तिविषयत्वसत्त्वान्नातिव्याप्तिः । एवं पुरोडाशकपालस्यापि विहारदेशे स्थितस्य हस्तग्रहणादिरूपक्रियाविषयत्वेन प्रकृतविधिप्रयुक्तत्वं ज्ञेयम् । संस्कार्यस्य व्रीह्यादे r"vrÅhibhiryajete"ti वाक्ये प्रयुक्तिविषयत्वे ऽपि संस्कारबोधकप्रकृतविधौ प्रयुक्तिविषयत्वाभावादुद्देश्यत्वाविघातः । आख्यातोपात्तकर्तुस्तदेकत्वादेश्च प्रकृतविध्यप्रयुक्तत्वे ऽपि कृतिनिरूपितसमवायघटितसंबन्धेनैव भावनान्वयान्नातिव्याप्तिः । यत्र तु पुरुषस्य संस्कार्यत्वं तत्र कर्मतासंबन्धेनैवान्वयान्नाव्याप्तिः । अतश्च शेषत्वव्याप्यत्वेन पारतन्त्र्यापाद्यत्वलक्षणस्योपादेयत्वस्य प्राधान्यव्याप्यत्वेन चोद्देश्यत्वस्याप्यनङ्गीकारात्कालदेशादिषु शेषत्वे ऽपि चोपादेयत्वतदभावरूपोद्देश्यत्वयोरनुपपत्तिः । प्रकृतेच प्रकृतविधिप्रयुक्त्यविषयत्वरूपोद्देश्यत्वस्य तदभावरूपोपादेयत्वस्य मिथो विरोधान्न तन्त्रसंबन्धसंभवः । ##॥ (मत्वर्थलक्षणाविरुद्धत्रिकद्वयापत्त्यादिनोद्भिदादिपदानां नामत्वोपसंहारः) एवं च युगपद्बोधे विरुद्धत्रिकद्वयापत्तेः क्रमिकत्वाङ्गीकारे च पूर्वोक्तवैरूप्यापत्तेः श्रूयमाणस्यैव क्रमेण युगपद्वोभयपरत्वाङ्गीकारायोगात् श्रूयमाणो विधिरन्यतरपरो ऽन्यच्चार्थिकमित्यवश्याभ्युपेये विध्यपेक्षितत्वात् योग्यत्वाच्च भावार्थाधिकरणन्यायेन करणत्वमेव शाब्दं प्राथमिकभावनान्वये इति पार्ष्ठिकबोधवेलायामपि तेनैव रूपेण फलान्वयो, न तु कर्मतया गुणेन, तस्य फलसंबन्धोत्तरकालीनत्वेनार्थिकत्वात् । अतश्च गुणस्यापि प्राथमिकभावनान्वये अस्मदुक्तरीत्या करणत्वेनैव संजाते द्वितीयबोधवेलायां यागसंबन्धस्यावश्यकत्वे यागस्य फलं प्रति करणत्वात् करणीभूतगुणान्वयार्थं आवश्यकी मत्वर्थलक्षणा । येषां तु प्राचां मते प्रथमतो ऽपि न गुणस्य करणत्वेन भावनान्वयस्तेषां तु प्रथमत एव सा आवश्यकी दुरुद्धरेत्यभिप्रेत्योपसंहरति #<--- अत इति >#॥ उद्भिदादीनामित्यादिपदेन यौगिकत्वसाम्यात् वाजपेयपदस्यापि संग्रहः ॥ #<(वाजपेयपदे यजिसामानाधिकरण्योपपत्त्यर्थं बहुव्रीह्याश्रयणेन गुणे कर्मणिच तुल्यवद्वृत्तिकत्वसंपादनम्)># ## ##॥ (तत्प्रख्यन्यायेन वाजपेयनामत्वोपपादनम्) अतो युक्तं तत्प्रख्यन्यायेन नामत्वम् । संभवति च सप्तदशानां प्राजापत्त्यसोमग्रहाणां विशेषत आम्नानवत् प्राजापत्यानां सप्तदश सुराग्रहान् गृह्णातीति विशेषत आम्नानात् सोमग्रहाणां आहवनीयाध्वर्युकर्तृकप्रचारवत् सुराग्रहाणां मार्जालीये प्रतिप्रस्थातृवाजसृत्कर्तृकप्रचारविधानात् सुराग्रहैरपि वाजपेययागाभ्यासात् तत्प्रख्यन्यायः । तत्र च मार्जालीये सुराग्रहणमनुकम्पनमात्रं कृत्वा वाजसृतां भक्षणं होमो ऽपि वेति पक्षद्वये ऽपि यागाभ्यासे न विवादः । एवं स्थिते यद्यपि च साक्षात्सुरासंबन्धित्वं यागे न प्रसिद्धम् । तथाच "सप्तदशसुराग्रहान् g­hïÃtÅ"tyanena ग्रहणसंस्कृतानां सुराणां विनियोगापक्षेया तेन मधुग्रहं निष्कीणाति, तं सब्रह्मणे सपात्रमिति शपथश्रुत्या सुराप्रतिग्रहकर्तृपूर्वदत्तस्य हिरण्यपात्रस्थमधुग्रहस्य सुराग्रहणनिष्क्रयार्थत्वेन विनियोगात् मधुग्रहस्यापि च सपात्रस्य ब्रह्मसंप्रदानके दाने विनियोगात्परंपरया यागे सुरासंबन्धित्वसिद्धिरिति पूज्यपादानां कौस्तुभे सुरासंबन्धित्वोपपादनप्रयासकरणं वृथैव । यद्यप्यग्नीषोमादिपदवद्वाजपेये बृहत्सामकस्य विष्णौ इत्यस्यामृचि वाजपेयस्तोत्रस्यान्ते आम्नानात्तेनैव क्रतुसमाप्तेः वाजपेयस्तोत्रकृतसमाप्तिमत्त्वेनैव वाजपेयपदप्रवृत्तिः शक्यते एव वक्तुं; तथापि "प्रजापतिरकामयत वाजमाप्नुयात् स्वर्गलोकमिति स एतं वाजपेयमपश्यद्वाजं पेयो वा एष वाजपेयः एतेन स्वर्गं लोकं ÃpnotÅ"ti ताण्डिब्राह्मणे अर्थवादे वाजरूपान्नपेयत्वयोगेनैव वाजपेयशब्दनिर्वचनात् वाजं पेयमस्मिन्निति योगार्थस्यैव अनुसरणं मीमांसकानामिति ध्येयम् । प्रयोजनं पूर्वपक्षे व्यक्तत्वे ऽपि द्रव्यसादृश्येन बलवतैष्टिकविध्यन्तः सिद्धान्ते स्पष्टत्वाच्च नोक्तम् ॥ इति षष्ठं विशिष्टविध्याक्षेपाधिकरणम् (वाजपेयाधिकरणम्) #<(7 अधिकरणम् । )># तद्गुणास्तु विधीयेरन् अविभागाद्विधानार्थे ॥ "आग्नेयो ऽष्टाकपालो ऽमावास्यायां पौर्णमास्यां चाच्युतो भवती" त्यादौ आग्नेयशब्दो गुणविधिः कर्मनामधेयमिति चिन्तायां अग्नेर्मन्त्रवर्णादेव प्राप्तत्वादाग्नेयपदं नामधेयम् इति प्राप्ते --- ##॥ प्रयोजनं "आग्नेयं पय" इत्यादौ नामातिदेशेनाग्नेयविध्यन्तः पूर्वपक्षे, सिद्धान्ते तु सान्नाय्यविध्यन्तः ॥ 7 ॥ 23 ॥ इति सप्तममाग्नेयाधिकरणम् । #<># (पूर्वाधिकरणेनापवादिकसंगतिनिरूपणम्) आक्षेपसमाधानार्थस्यापि पूर्वाधिकरणस्य नामतासाधकत्वादाक्षेपसमाधानाभ्यां साधितस्य नामत्वस्येह सिद्धान्ते ऽपवादकरणात् आपवादकीं सङ्गतिं स्पष्टत्वादनभिधाय विषयवाक्यप्रदर्शनपूर्विकां चिन्तां दर्शयति --- आग्नेयो ऽष्टाकपाल इति ॥ #<(प्राकृतवैकृतवाक्यान्तराणामप्येतदधिकरणविषयत्वम्)># आदिपदेन #<"अग्नीषोमीयमेकादशकपालं ऐन्द्रं दध्यमावास्याया">#मिति प्राकृतानां #<"आग्नेयं पय"># #<"ऐन्द्रः पुरोडाश" इति वैकृतानां च वाक्यानां संग्रहः >#॥ (आग्नेयनामतागुणविधित्वपरत्वनिरासेन सर्वविशिष्टविधिविषयत्वमेतदधिकरणस्येति न्यायसुधाकारमततत्खण्डने) अत्र न्यायसुधाकृता --- "ÃgneyapadasyëÂÃkapÃlÃdidravyasÃmÃnÃdhikaraïyÃt कर्मणश्चाश्रवणान्मन्त्रतस्तु विरोधे स्यादि" त्यधिकरणे पञ्चमे आग्नेयाग्नीषोमीययोः ब्राह्मणक्रमविपर्ययेण मन्त्रक्रमाम्नानस्य वक्ष्यमाणत्वेन क्रमविनियुक्तमन्त्राभावात् श्रुत्यविनियुक्तानां च मन्त्राणां स्वार्थसमवायकल्पकत्वाभावात् मान्त्रवर्णिकदेवताकल्पनानुपपत्तेः द्रव्यदेवतासंयोगेनापि यागस्य kalpayitumaÓakyatvÃdÃ"gneyaæ चतुर्धा करोती" त्यादिव्यवहारस्य च द्रव्यविषयत्वेन कर्मनामानपेक्षत्वान्निष्प्रयोजनत्वेनापि नामत्वाशङ्कानुपपत्तेः न नामत्वचिन्ता युक्ता; अतः पूर्वाधिकरणे तन्त्रसंबन्धानुपपत्त्या विशिष्टविधौ निरस्ते क्वचिदपि तर्ह्यनावृत्तेन प्रत्ययेन विशिष्टविधिर्न संभवतीत्याशङ्क्य विशिष्टविधिव्युत्पादनायैवैतदधिकरणम् । तद्व्युत्पादनस्य चोत्पत्तिशिष्टगुणबलीयस्त्वसिद्धिः प्रयोजनम् । तस्य नामता । सोमविशिष्टे ह्युत्पन्ने शुद्धानुवादासंभवान्न खनित्रादिस्तत्रेत्युद्भिदादेर्नामता सिध्यति । श्रुतेन तु प्रत्ययेन शुद्धं यागं विधायोपपदानर्थक्यपरिजिहीर्षया तदर्थविधिनायाश्रुतप्रत्ययान्तरकल्पने श्रुतस्यैवावृत्तिकल्पने शुद्धयागानुवादेनोद्भित्सोमयोर्विहितयोः तुल्यबलत्वेन विकल्पोपपत्तेर्न नामता सिध्यतीति नामधेयत्वं द्रढयितुं विशिष्टविधिरिह व्युत्पाद्यते सप्रयोजनः । एवञ्च सर्वेचात्र विशिष्टविधयः उदाहरणमिति bhëyavÃrtikayorguïavidhinÃmadheyacintà पूर्वापवादत्वेन सङ्गतिं वक्तुं कृता । अथवा -- गुणविध्यसंभवे स्थिते वैयर्थ्यपरिहाराय संभवमात्रेण नामत्वमुक्तम् । एतदधिकरणं तु विशिष्टविधिव्युत्पादनमात्रार्थत्वमेवेति #<--- उक्तम्, तदयुक्त># मिति सूचयितुं yathÃbhëyavÃrtikaæ गुणविधिः कर्मनामधेयमिति चिन्तायां निवेशितम् । ## न तावदत्र विशिष्टविधिव्युत्पादनं नामत्वविचारे सङ्गतम्; उत्पत्तिशिष्टगुणबलीयस्त्वसिध्या विशिष्टविधिविचारस्य सप्रयोजनत्वे ऽपि तद्बलीयस्त्वेन वाजिनयागवद्गुणविशिष्टकर्मान्तरस्यैवोद्भिदादिवाक्येष्वापत्त्या गुणविधित्वनिरासासंभवेन नामतायामसाधकत्वात्, यदि वाजिनवाक्ये rƬhibalÅyastvena वाजिनपदस्योत्पत्तिशिष्टगुणबलीयस्त्वेनापि न नामतेत्युच्येत, tadodbhidÃdipadÃnÃmarƬhatvena तुल्यवद्वृत्तिकतयैव नामतासिद्धेः किमुत्पत्तिशिष्टगुणबलीयस्त्वेन? ## विशिष्टविध्यभावे ऽपि न खनित्रस्य विकल्पः संभवति; उद्भिदादिवाक्येषु यागानुवादासिद्धेः, "सोमेन yajete"ti वाक्यस्य पूर्वप्रवृत्त्याश्रयणेन शुद्धयागविधाने ऽपि तदानीमेवोपस्थितोपपदानर्थक्यपरिहाराय कल्पितेनावृत्तेन तेनैव वा विधिप्रत्ययेन स्ववाक्योपस्थितयागानुवादेन सोमे विहिते तेनैव निराकाङ्क्षीकृते यागेनैव वाक्यान्तरोपात्तखनित्रादिविधानं संभवतीति तत्र कर्मान्तरविधानस्यैवापत्तिर्न तु विकल्पः । नह्युत्पत्तिशिष्टगुणबलीयस्त्वे निराकाङ्क्षतापादनातिरिक्तमन्यत् किञ्चित्करणमस्ति, तत्तु विशिष्टविध्यभावे ऽपि सुकरमिति । ## तत्र विशिष्टविधिं मत्वर्थलक्षणापत्त्या निरस्य यौगिकत्वादिनैव नामत्वमाकरे साधितमित्यसङ्गतं विशिष्टविधिव्युत्पादनम् ## सन्निकृष्टविधौ असंभवनिबन्धनत्वाद्विप्रकृष्टयोर्विशेषणविशेष्ययोर्युगपद्विधेयत्वस्य सन्निकृष्टविधानार्थं च तस्यसंभवः विप्रकृष्टविधानार्थं तस्यासंभवश्चाभ्युपगन्तव्यः स्यादिति युगपत् विरुद्धसंभवासंभवायोगान्न क्वचित् सकृच्छ्रुतेन प्रत्ययेन विशिष्टविधिः संभवतीति त्वदुक्तपूर्वपक्षस्य सोमेन यजेतेत्यत्रेवाग्नेयादिवाक्येष्वपि संभवादनेकगुणोपादाननिमित्तवाक्यभेदापत्तिहेतुकपूव्रपक्षाभिधानमाग्नेयादिवाक्ये bhëyakÃrasya शून्यहृदयतामेवापादयेत् । अतः सङ्गतत्वाद्गुणविधिनामधेयविचार एव युक्त इति ॥ (तत्प्रख्यन्यायेनाग्नेयपदनामत्वोपपादनम्) ## --- अग्नेरिति ॥ अयमर्थः --- ## अप्राप्तार्थत्वाद्विधिं प्रकल्प्य भूधातोश्च भावनां विनानुपपत्तेः भावनाक्षेपात्तयैव वा भावनाभिधानात् तस्यां च prathamÃntëÂÃkapÃlapadoktadravyasyÃnvayÃsaæbhave सक्तुवत्प्रथमायाः करणत्वलक्षणया अष्टाकपालकरणिकायां तस्यां भावनायां अग्नेरपि विशेषणत्वेनानेकविधिनिमित्तगौरवापत्तेः तत्प्रख्यन्यायेन नामधेयमाग्नेयपदम् । संभवतिचात्र मन्त्रवर्णस्याग्निदेवताप्रापकस्य सत्त्वात्तत्प्रख्यन्न्यायः ॥ (मन्त्रब्राह्मणपाठयोरनन्यादृशत्वेनान्यादृशत्वे ऽपि अनुष्ठानसादेश्यात् अग्निर्मूर्धेत्यादीनां आग्नेयादिविनियोगेन मान्त्रवर्णिकदेवताप्राप्तिसमर्थनम्) अग्निर्मूर्धेति पुरोनुवाक्याया "भुवो यज्ञस्ये" ति याज्यायाश्चाधिकाराख्यप्रकरणेन स्थानेन वा अष्टाकपालभावनाङ्गत्वावगतेरुपांशुयाजवत् श्रुत्यविनियोगे ऽपि देवताकल्पकत्वोपपत्तेः । अतएव --- द्रव्यसमानाधिकरणस्याप्याग्नेयपदस्य न्यायेन नामतासिद्धौ कर्मव्यधिकरणद्वितीयान्ताग्निहोत्राघारपदवन्नामत्वं करणत्वलक्षणयां नानुपपन्नम् । नचाधिकारस्योपांशुयाजादिष्वप्यविशेषात्क्रमस्य च ब्राह्मणपाठापेक्षया मन्त्राणां वैपरीत्यादसंभवत्त् कथं प्रथमस्य प्रथममित्येवं पाठक्रमात् मन्त्राणामङ्गत्वमिति दूषणम्; वाजसनेयिशाखायां प्रथममाग्नेयस्य पश्चादग्नीषोमीयस्यैव ब्राह्मणपाठाम्नानात् मन्त्राणां पाठक्रमोपपत्तेः; सर्वशाखाभिज्ञत्वेन विश्वस्ततन्त्रवार्तिककारैर्लेखनात् शाखान्तरे मन्त्रपाठक्रमानाम्नानस्यानुमातुमप्यशक्यत्वाच्च । "मन्त्रतस्तु विरोधे स्यादित्यत्र तु यत्रापि व्युत्क्रमाम्नानं, तत्रापीष्टसिद्धिरुपपादिता, नतु तावता सर्वत्रापि व्युत्क्रमाम्नानं, तदप्यग्नीषोमीयानन्तरे पठितस्याप्याग्नेयस्य "शिरो वा एतद्यज्ञस्य यदाग्नेयो हृदयमुपांशुयाजः पादावग्नीषोमीय" इत्यनेनाप्राप्तार्थत्वेन विधिकल्पनया स्वस्थानादपकृष्य अग्नीषोमीयपशुयागवदपकृष्यानुष्ठानावगतेरनुष्ठान- लक्षणस्थानक्रमात्पशुधर्माणां अग्नीषोमीयाङ्गत्वस्येव याज्यानुवाक्यायुगलस्याङ्गत्वावगतिरिति कौस्तुभदर्शितप्रकारेणाङ्गत्वस्य सुलभत्वाच्च ॥ #<(आग्नेय इति तद्धितस्य देवताप्रमापकत्वशङ्कातन्निरसने)># नच --- ## --- वाच्यम्; विरोधे तत्प्राबल्ये ऽपि अविरोधे ऽनेकविधिगौरवापादकत्वेन तद्धितस्य तत्कल्पकत्वायोगात् । #<"सर्वत्राग्निकलिभ्यां ढक् वक्तव्य"># इति प्राग्दीव्यतीयेषु #<"तस्येदं"># #<"तस्यापत्यं" "सास्य देवता" "तस्य समूहः" "तत्र भव" इत्यादिसामान्यविशेषेषु अनेकेषु संबन्धेषु ढक्प्रत्ययस्य स्मरणादाग्नेयपदस्य सन्दिग्धार्थत्वेन नियमेन देवताविधायित्वानुपपत्तेश्च । नामधेयत्वेतु प्रमाणान्तरबलादेव देवतातद्धितनिर्णयोपपत्तेः । अतो युक्तैव मन्त्रवर्णाद्देवताप्राप्तिरिति >#॥ (पूर्वमनिर्धारितस्य धात्वर्थविशेषणस्य पश्चादवधार्यमाणस्य भावनावच्छेदकत्वोपपादनम्) भावनायाश्चावच्छेदकधात्वर्थापेक्षायां तदवच्छेदकयोग्यधात्वर्थाश्रवणे ऽपि देवतासंबन्धकल्पितयागस्यैव पश्चादवगतस्याप्यवच्छेदकत्वोपपत्तिः । इष्यते चाभ्युदितेष्टिवाक्ये भावनान्तरविधिपक्षे गुणसंबन्धवाक्येषु पश्चादवगतस्यैव धात्वर्थस्यावच्छेदकत्वम् । अत एव "jyotirgaurÃyu"rityÃdau अप्राप्तिफलकल्पितविध्यन्यथानुपपत्तिसिद्धभावनाक्षिप्तानिर्धारितधात्वर्थविशेषस्यैव ज्योतिरादि नामेत्यवधारिते पश्चादव्यक्तत्वादिसादृश्येनातिदिष्टद्रव्यदेवतासंबन्धेन यागरूपविशेषनिर्धारणमिष्टम् । अतश्च सिद्धान्त इव पश्चादवगतस्यैव यागस्यभूधातुना लक्षणया भावनाविधानोपपत्तेर्युक्तमाग्नेयपदस्य नामत्वम् ॥ #<(प्रकाशकाराभिमतयागचतुरावृत्तिरूपपक्षप्रयोजननि रासेन पूर्वपक्षप्रयोजनान्तरसूचनम्)># ## यत्तु --- ## #<"राग्नेयं चतुर्धा करोती" त्यत्र आग्नेयकर्मणश्चतुर्धाकरणासंभवे ऽपि चतुरावृत्तिः प्रयोजनम्># --- इत्युक्तम्, तत् "पुरोडाशं चतुर्धा karotÅ"ti शाखान्तरवाक्योपसंहारेणाग्नेयपदस्याग्निदेवतोपलक्षितपुरोडाश- परत्वावगतेः पुरोडाशस्यैव चतुर्धाकरणरूपविभागविधिप्रतीतेरयुक्तमिति दूषितं कौस्तुभे । अतो न्यायसुधाकृदापादितसकलदूषणपरिहारेण सुदृढो नामधेयत्वपूर्वपक्ष इत्यभिप्रेत्योपसंहरति --- आग्नेयपदमिति ##॥ (अयोग्यत्वात् वाचनिकविनियोगाभावाच्चोपांशुयाजाघारादिष्विव मन्त्रसंबन्धासंभवात् ## ## --- पुरोडाशकर्मिकेति ## ननु ## #<"इन्द्र ऊर्ध्व" इति मन्त्रस्याकाङ्क्षायोग्यतयोरभावेनान्वयायोगात् कथं तदन्वयेन देवताप्राप्त्या यागकल्पनमित्याशङ्कां परिहरन् वैषम्यमाह># --- नचेति ॥ तत्र लिङ्गादन्वयायोगे ऽपि #<"ityÃghÃramÃghÃrayatÅ"tÅti करणेन श्रुत्यैव विनियोगान्यथानुपपत्त्या देवतायागयोर्द्वयोरपि कल्पनात् करणस्य च होमत्वकल्पनेन विरोधापादनान्नामतोपपत्तिरिति वैषम्यमित्यर्थः >#॥ (पूर्वपक्ष्यापादितसकलदोषपरिहारेण सिद्धान्तोपसंहारः) पूर्वोक्तरीत्या मन्त्रपाठक्रमोपपत्तावपि अयोग्यत्वादेव मन्त्रत्वस्यानुपपत्तिमभिसंधाय पूर्वपक्ष्यापादितानेकविधिनिमित्तकगौरवपरिहारेण सिद्धान्तमुपसंहरति #<--- अत इति ॥ द्रव्यदेवतेति ॥.>#॥ आग्नेय इति तद्धितेन देवतात्वविशिष्टद्रव्याभिधानादष्टाकपालपदस्य "एते पुरोडाशं कूर्मं भूतं सर्पन्तमपश्यन्" ityarthavÃdÃvagatëÂÃvacchinnakapÃlasaæsk­tapuro¬ÃÓadravyavÃcakatvÃdaprÃptÃrthatvÃdarthavÃdasamabhivyÃhÃrÃcca लटो लेडर्थकत्वनिश्चयेन विधिभावनयोः प्रतीतौ तस्यां भावनायां पुरुषव्यापाररूपायां अष्टाकपालस्य कर्तृत्वानुपपत्तेः प्रथमया करणत्वलक्षणया अष्टाकपालस्य करणत्वेनान्वये अग्निदेवतात्वस्यापि च कारकत्वेनान्वये सकलकारकविशिष्टाक्षिप्तयत्किञ्चिद्धात्वर्थकरणत्वेष्टसामान्यभाव्यकत्वे बुद्धे पश्चाद्धविःसमभिव्याहृतदेवतात्वस्य यागमन्तरेणासंभवात् भावनापेक्षितस्य धात्वर्थस्य यागत्वावधारणेऽपि शाब्दत्वसिद्ध्यर्थं भूधातुना यागलक्षणया यावद्वाक्योपात्तविशेषणविशिष्टैकयागभावनाविधानान्न श्रुतस्य प्रत्ययस्यावृत्तिप्रसङ्गः । विशेषणविधिकल्पनाकृतं च गौरवमन्यतो प्राप्तत्वादापद्यमानं न दुष्यति । न च तद्धितस्य देवताविधायकत्वे लिङ्गादेव मन्त्रप्राप्तेःमन्त्रक्रमाम्नानवैयर्थ्यम्; अग्निर्मूर्धेति मन्त्रविशेषप्राप्तये तत्सार्थक्यात् । अत एव यत्र "कपालेषु ÓrapayatÅ"tyÃdinà प्रमाणान्तरेण कपालानां तदधिकरणत्वस्य श्रपणाख्यसंस्कारविशेषस्य च प्राप्तिः, तत्रोत्पत्तिवाक्ये ऽपि तद्विशेषविधेरकल्पनान्नैव तत्कृतं गौरवम् । नचैवं अष्टत्वस्य प्रमाणान्तराप्राप्तेः समासभङ्गापत्त्या भावनाया यागेन वैशिष्ट्यासंभवात् kapÃlÃnuvÃdenëÂatvasya यागस्य च विधाने वाक्यभेदः; एकप्रसरताभङ्गापत्त्या प्राप्तानामपि कपालानां विशिष्टवेषेणाप्राप्तविशेषणविधिकल्पकविधानोपपत्तेः । अत एव तदंशे प्राप्तत्वान्न विशेषणविधिकल्पना । अतश्च विशिष्टयागभावनाविधानोपपत्तेर्मन्त्राणामपि तत्क्रमेणैवापकर्षसिद्धेर्न "शिरो वे" त्यस्यापकर्षविधित्वकल्पनमापद्यते इति गुणविधिरेवाग्नेयशब्द इति भावः । ##॥ बलवतो ऽपि द्रव्यसादृश्यस्य चोदनालिङ्गसादृश्यरूपत्वात्तदपेक्षयापि बलवता नामातिदेशेनेत्यर्थः ॥ ##॥ #<(8 अधिकरणम् । )># ## बर्हिराज्यपुरोडाशादिशब्दानां संस्कृतेषु कुशादिषु शास्त्रस्थैः प्रयुज्यमानत्वाद् यूपादिशब्दवत्संस्कारमात्रवाचित्वे संस्कारविशिष्टकुशादिवाचित्वे वा प्राप्ते --- ##आज्यं क्रय्यं' 'पुरोडाशेन मे माता प्रहेलकं dadÃtÅ'tyÃdau प्रयुज्यमानत्वादव्यभिचाराल्लाघवाच्च कुशत्वादिजातिवाचित्वमेव ॥ ## ## #<(पूर्वाधिकरणेन बर्हिरधिकरणस्य संगतिद्वयनिरूपणपूर्वकैतदधिकरविषयत्रयनिरूपणम्)># ## ## रगतबर्हिराज्यपदस्य उपलक्षणत्वं चाभिप्रेत्य विषयत्रयप्रदर्शनपूर्वकं पूर्वपक्षमाह ---- बर्हिराज्येति ॥ #<(याज्ञिकप्रसिद्धा बर्हिरादिशब्दानां संस्कृतपरत्वोपपादनम्)># #<शास्त्रस्थैरित्यनेन शास्त्रस्थानामसंस्कृते प्रयोगः पील्वधिककरणन्यायेन बाध्यते । क्वचिच्छास्त्रस्थानामप्यसंस्कृते प्रयोगश्चाश्वबालाधिकरणन्यायेन याज्ञिकप्रसिद्ध्या बाध्यत इति शास्त्रस्थपदस्य याज्ञिकप्रसिद्धपरतया सूचितम् । एवञ्चासंस्कृतप्रयोगस्य प्रादे>#शिकत्वेनाशिष्टस्थत्वेन तद्दौर्बल्यात् सादृश्यस्योपपत्तेर्न याज्ञिकप्रयोगस्याविगीतत्वापादनक्षमत्वमित्यर्थः (यूपादिशब्दानामिव संस्कृतवाचित्वस्य बर्हिरादिशब्द उपपत्तिः) ## "बर्हिर्लुनाति" "आज्यमुत्पुनाति" "पुरोडाशं प्रथयती" त्यादिसंस्कारविधिषु बर्हिराद्युद्देशेन संस्कारविधानादुद्देश्यानां लवनादिसंस्कृतानां कुशादीनां पूर्वावगमे संस्कारविधिवैयर्थ्यम्, अनवगमे तूद्देश्यत्वायोगात् सुतरां तद्विधानानुपपत्तिरिति जातिवाचित्वमेवोपपद्यते इत्यत आह #<--- यूपादिशब्दवदिति >#॥ यथा पलाशं तक्षतीति प्रकृत्य श्रुते तत्र यत्तक्षति तद्यूपमिति विपरीतवचनव्यक्त्याश्रयणेन छेदनसंस्कृतपलाशनामत्वं यूपशब्दस्यावसीयते, एवमिहापि "दर्भैः st­ïÅte"ti बर्हिस्स्तरणार्थे मन्त्रे कुशवाचिदर्भशब्ददर्शनात् बर्हिश्शब्दस्य यल्लुनाति तद्बर्हिरिति वचनव्यक्त्याश्रयणेन लवनादिसंस्कृतकुशनामत्वावधारणात् "पिष्टानि संयौति" "पिण्डं karotÅ"ti श्रवणाच्च पुरोडाशशब्दस्य प्रथनादिसंस्कृतपिष्टपिण्डनामत्वावधारणादुत्पवनादीनां च कथञ्चिद्वृत्तविषयत्वमुत्प्रेक्ष्याज्यशब्दस्योत्पवनाद् इसंस्कृत- घृतनामत्वावधारणाद्यूपादिवद्वचनव्यक्तिविपर्ययाश्रयणेन संस्कारविधिवैयर्थ्यमित्यर्थः । आदिपदेनाहवनीयपदसंग्रहः । तत्रापि यथा नागृहीतविशेषणन्यायेन यूपादिपदानां संस्कारेष्वेव शक्तिः । ## saæskÃrÃïÃmanekatvÃdanekaÓaktikalpanÃpattestadviÓi«ÂakëÂha एवेति मतभेदः तद्वदिहापीति मतभेदं सूचयितुं वाशब्दः ॥ #<(जातिं विहायाप्रयुज्यमानत्वेन जातिवाचित्वमेव बर्हिरादिशब्दानामिति सिद्धान्तः)># ## ## जातिं विहायेति ॥ कैरपीत्यनेन विरोधो दर्शितः । प्रयोजनन्त्विति ॥ #<(बहिरधिकरणपूर्वोत्तरपक्षप्रयोजननिरूपणम्)># संस्कारवाचकानां शब्दानां खलेवाल्यां यूपशब्दस्येव नामातिदेशेन संस्कारप्रापकत्वात् संस्कारकरणमित्यर्थः । एवं yÆpäjanÃrthÃjye / तथा ज्योतिष्टोमाङ्गप्रवर्ग्यहोमपूर्वोत्तरकालयोः #<"रोहिणाभ्यां वै देवाः स्वर्गं lokamÃyanni"tyÃdinÃhorÃtradevatÃke होमद्वये विहिते रोहिणनामकपुरोडाशद्वयस्य द्रव्यत्वेन विधानात्तत्राग्नीध्रकर्तृकगार्हपत्याधिश्रयणमात्रानुष्ठानेपीतरसंस्काराननुष्ठानं सिद्धान्ते । पूर्वपक्षे तदनुष्ठानमित्यपि ज्ञेयम् । अत्र चोत्तराधिकरणप्रयोजनवद्दर्भैः स्तृणीतेति मन्त्रे मौद्गेचरौ पुण्डरीकपदस्येवोहानूहप्रयोजनान्तरमपि द्रष्टव्यम् । एतत्सिद्धजातिवाचित्वमङ्गीकृत्यैव बर्हिर्धर्माणां अङ्गप्रधानसाधारणबर्हिर्धर्मार्थत्वाद्यूपावटस्तरणार्थ- बर्हिषि तद्धर्मप्राप्तिमाशङ्क्य निराकरिष्यते इत्यपौनरुक्त्यम् >#॥ इत्यष्टमं बर्हिरधिकरणम् ॥ (9 अधिकरणम् । ) ## ## कॢप्तावयवयोगेनोपपत्तौ rƬhikalpane प्रमाणाभावः । अतएवाश्वकर्णादिशब्दे योगबाधे एव तत्कल्पनम् । नचापामौदासीन्यावस्थायां प्रकृष्टोक्षणसाधनत्वरूपयोगाभावः; फलोपधानासंभवे ऽपि उक्षणस्वरूपयोग्यत्वस्य सम्भवात् । नचैवं रथकारपदे ऽपि रथकर्तृत्वरूपयोगसम्भवेन जातिविशेषे शक्तिकल्पनानुपपत्तिः; अनुशासनबलेन तत्कल्पनात्, कर्तृत्वस्वरूपयोग्यत्वस्याव्यावर्तकत्वेन "वर्षासु रथकारस्ये" त्यस्य वैयर्थ्यापत्तेश्च । प्रोक्षणीशब्दे तु rƬhikalpane प्रमाणाभावाद् यौगिकत्वमेव ॥ ## इति नवमं प्रोक्षण्यधिकरणम् ॥ #<># (सङ्गतिनिरूपणपूर्वकं संस्कारजातिवाचित्वपक्षद्वयेन पूर्वपक्षोपक्रमः तादृशपक्षद्वयोपपादनं च) पूर्ववदिति ॥ अनेनच प्रकरणसङ्गतिरापवादकी चानन्तरसङ्गतिः सूचिता । प्रोक्षणीरासादयेत्यादौ उत्पवनाभिमन्त्रणादिसंस्कारविशिष्टे प्रयोगादाद्यं तद्विनापि प्रयोगाज्जातिवाचित्वेन द्वितीयं च पूर्वपक्षमाह #<---- संस्कारेति >#॥ (kalpyarƬhyapek«ayà कॢप्तयोगप्राबल्येन प्रोक्षणशब्दस्य प्रकृष्टोक्षणसाधनत्वपरत्वेन सिद्धान्तोपक्रमः) अपामौदासीन्यावस्थायां प्रकृष्टोक्षणसाधनत्वाभावेनावयवार्थस्याकॢप्तत्वात्तैलादाववयवार्थसद्भावे ऽपि प्रोक्षणीशब्दाप्रयोगात्संस्कारवद्योग्यत्वस्याप्यन्वयतो व्यतिरेकतश्च व्यभिचारात् प्रवृत्तिनिमित्तत्वासंभवादश्वकर्णादिशब्दवज्जले ऽति रिक्तशक्तिकल्पनस्यावश्यकत्वात् कॢप्तसमुदायप्रसिध्या चावयवार्थप्रसिद्धिबाधस्य रथकाराधिकरणे वक्ष्यमाणत्वात् तद्वदेव समुदायप्रसिध्या अप्त्वजातिवाचित्वमित्यर्थः ॥ #<(समुदायप्रसिद्धेरकॢप्तत्वात् घृतादावपि प्रोक्षणपदप्रयोगदर्शनाच्च प्रकृष्टोक्षणसाधनत्वयोग्यत्वरूपयोगार्थस्यैव ग्रहणमिति सिद्धान्तोपक्रमः)># ##लादिषु सत्यपि प्रकृष्टोक्षणसाधनत्वेन प्रोक्षणपदवाचित्वे ## ----- कॢप्तेति ॥ (यौगिकार्थप्रतीत्यसंभवस्थले rƬhe÷ कॢप्तिस्थलेचोक्ताधिकरणाप्रवृत्तिनिरूपणम्) यत्र तु सर्वथा नावयवार्थप्रतीतिसंभवः तत्रेष्ट एव समुदायप्रसिध्या कॢप्तावयवप्रसिद्धिबाध इत्याह #<----- अतएवेति ॥ ननु># योग्यतया रथकरणवृत्तित्वस्य जातिविशेषे ऽपि संभवात् प्रत्युत "नेमिं नयन्ति ऋभवो yathe"ti मन्त्रलिङ्गात्तेषामपि रथकरणवृत्तित्वावगमात् रथकारशब्दस्यापि यौगिकत्वापत्तौ यौगिकत्वाविशेषात् त्रैवर्णिकस्यैव लाघवाद्रथकारपदेन ग्रहणापत्तिरित्याशङ्कामनूद्य परिहरति #<---- नचैवमिति ॥ अनुशासनेति >#॥ "ऋभूणान्त्वे" ति मन्त्रवर्णरूपानुशासनबलेन रथकारशब्दस्य जातिविशेषपरतावगतेः सामान्यप्रवृत्तयोग्यताबाध इत्यर्थः । सामान्यतो योग्यतामात्रेण योगाङ्गीकारे त्रैवर्णिकस्य सर्वदा रथकर्तृत्वसंभवेन निमित्तत्वानुपपत्तेर्वर्षाविधिगतरथकारपदवैयथ्य्रमप्यापादयति #<---- कर्तृत्वेति /># अतश्च वर्षाविधिवाक्ये फलोपहितरथकर्तृत्वेनैव योगो वाच्यस्तादृशस्य चौदासीन्यावस्थे सौधन्वनापरपर्याये जातिविशेषे ऽयोगेन vyabhicÃrÃdatiriktarƬhikalpanamÃvaÓyakamiti वैषम्यमित्यर्थः ॥ (प्रोक्षण्यधिकरणपूर्वोत्तरकल्पप्रयोजननिरूपणम्) विकृताविति ## अविकृत इति ॥ ## #<"घृतं prok«aïa"miti प्रयोगः, स नोत्पवनादिसंस्कारपरः; तथात्वे घृतपदसामानाधिकरण्याय प्रोक्षणपदे उत्पवनादिकार्यप्रोक्षणक्रियासाधनलक्षणापत्तेः । अतस्तत्र प्रोक्षणशब्दं भावल्युडन्तत्वेन प्रोक्षणक्रियामात्राभिधायकं यौगिकमङ्गीकृत्य तस्यां घृतस्य साधनत्वेन लक्षणया विधानम् । अर्थादौपदेशिकत्वात् अपां बाध इति न क्वापि प्रोक्षणप्रातिपदिकस्य संस्कारपरत्वमिति भावः /># घृतमासादयेतीति ॥ घृतस्य सूर्यादिवत् प्राकृतापूर्वकार्यापन्नत्वादवाचकप्रोक्षणीपदनिवृत्तेर्युक्तो घृतपदप्रक्षेपरूपोह इत्यर्थः । प्रोक्षणीरासादयेति ॥ ## इति नवमं प्रोक्षण्यधिकरणम् ॥ #<.># (10 अधिकरणम् । ) ## #<"निर्मन्थ्येनेष्टकाः pacantÅ'tyatra निर्मन्थ्यशब्दस्य पूर्ववत् संस्कारवाचित्वे निर्मन्थ्यमानय पक्ष्याम इति लौकिकप्रयोगेन निरस्ते मन्थनकर्मत्वस्य पाकसाधनीभूते ऽग्नावभावेन मन्थनप्रयोज्यत्वस्य च पाकनवनीतादावपि सत्त्वेनातिप्रसङ्गादरणिप्रयोज्याग्नित्वावान्तरव्याप्यजातिवाचित्वे प्राप्ते -----># मन्थनप्रयोज्यत्वयोगेनैवोपपत्तौ uktarƬhikalpane प्रमाणाभावादतिप्रसङ्गस्य च पाकादौ प्राचीनप्रयोगाभावेनैवाबोधकत्वोपपत्तेर्निराकर्तुं शक्यत्वान्नवनीते च वाच्यत्वस्यापि वक्तुं शक्यत्वाद् यौगिक एव निर्मन्थ्यशब्दः । एवञ्च "निर्मन्थ्येनेष्टका" इत्यत्राग्नेः पाकसामर्थ्यादेव प्राप्तत्वान्मन्थनमात्रविधिरिति तस्यापि प्रयोगमध्ये करणं सिद्धान्तप्रयोजनम् ॥ 10 ॥ 26 ॥ इति दशमं निर्मन्थ्याधिकरणम् ॥ #<># (पूर्वाधिकरणेन निर्मन्थ्याधिकरणसंगतिः तद्वदेव सोपपत्तिकपूर्वपक्षद्वयस्य च निरूपणम्) पूर्ववदेव प्रकरणसंगतिं सूत्रगततथाशब्दसूचितां तथैव तत्सूचितामातिदेशिकीं चानन्तरसङ्गतिं संशयञ्च स्पष्टत्वादनभिधायाग्निचयनप्रकरणगतं वाक्यमुदाहृत्य पूर्वाधिकरणवदेवाद्यपक्षद्वयं पूर्वपक्षद्वयं पूर्वपक्षत्वेनाभिधत्ते ---- निर्मन्थ्येति ॥ पशौ अधिमन्थनशकलविधानाद्यङ्गकमन्थनस्य "jÃtÃyÃnubrÆhÅ"ti प्रेषितेन "धनञ्जयंरणे" इति मन्त्रेण प्रकाशनादिसंस्काराणां च विहितत्वात्तत्संस्कृते वह्नौ शास्त्रस्थानां निर्मन्थ्यशब्दप्रयोगात् संस्कारवाचित्वमित्याद्यः पक्ष इत्यर्थः । ## संस्कारनिमित्तत्वात् निर्मन्थ्य एव विधीयते इति प्रकाशकारोक्तम्, ## पशावपि संस्कारविधानादाधानप्रकृतसंस्काराणामिव विनिगमनाविरहात् पाशुकसंस्काराणामपि वाच्यत्वमिति सोमनाथेनोक्तम् --- अपास्तम्; आधानकृतसंस्कारविशिष्टे क्वचिदपि याज्ञिकानां निर्मन्थ्यशब्दप्रयोगस्यादर्शनात् । अत एव चातुर्मास्यातिथ्यादिषु पशुवन्निर्मन्थ्यशब्दप्रयोगो दर्शितः । द्वितीयं पूर्वपक्षमुपपादयितुं आद्यं दूषयति #<--- निर्मन्थ्यमानयेति >#॥ (पूर्वाधिकरणगतार्थताशङ्कातत्परिहारौ) ननु पूर्वाधिकरणन्यायेन कर्मत्वयोगेनैव तच्छब्दप्रवृत्त्युपपत्तावतिरिक्तशक्तिकल्पने प्रमाणाभावात् कथं जातिवाचित्वपक्षोत्थानम्? तेनैव च गतार्थत्वादधिकरणान्तरारम्भवैयर्थ्यं चेत्याशङ्काद्वयं निरसितुमाह #<----मथनकर्मत्वस्येति >#॥ निर्मन्थ्यशब्दस्य "ऋहलोर्ण्यत्" इति सूत्रानुशिष्टकर्मत्वार्थकण्यत्प्रत्ययान्तत्वेन मथनकर्मत्वापरपर्यायमथनव्याप्यत्वरूपयोगस्य मथनानिष्पन्ने यागसाधनीभूते ऽग्नावभावेन संस्कारवदेव व्यभिचारित्वात्, प्रतिक्षणं चाग्न्यादिसंसर्गिद्रव्यस्योपचयापचयाभ्यां परिमाणप्रकाशभेदेनभेदात्, स एवायं वह्निरिति प्रत्यभिज्ञायाश्च सजातीयसन्तानजन्यत्वेनाप्युपपत्तेरैक्यासाधकत्वात्पाकसाधनीभूताग्नेर्भूतपूर्व- गत्यापि मथनव्याप्यत्वासंभवेन विनष्टे विनाशयोग्यतावन्मथिते मथनव्याप्यत्वाभावात् योगस्य व्यभिचारित्वम्, प्रोक्षणसाधनत्वस्योदासीनासु योग्यतायास्सत्त्वात् वैषम्यमिति विशेषशङ्क्ययाधिकरणान्तरारम्भः । अत एव जातिवाचित्वपूर्वपक्षसिद्धिरित्यर्थः ॥ #<(मथनप्रयोज्यत्वरूपयोगस्य नवनीते ऽतिप्रसङ्ग इति भवदेवमतानुवादः । तन्मतनिरासश्च)># अतिप्रसङ्गादिति ॥ एतच्चातिप्रसङ्गापादनं भवदेवोक्तिमाश्रित्य नेयम् । तेन चात्र नवनीते ऽपि मन्थनकर्मत्वाख्ययोगस्यातिप्रसङ्गेन यत्र प्रयोगाभावस्तत्रावयवार्थाभाव इत्यसंभवेन व्यतिरेकव्यभिचारान्न यौगिकत्वसंभव इति विशेषाशङ्कां प्रदर्श्य yogarƬhyà समाहितम् । वस्तुतस्तु ---- ## #<"मन्थ विलोडन" इति दण्डादिभ्रामणापरपर्यायविलोडनार्थकमथधातोर्निष्पन्नः;># तस्य द्रवद्रव्यविषयत्वेनाग्नावसंभवात्, अपितु #<"मन्थ मन्थन" इति त्रयादिगणपठितान्मन्थनसाधनदण्डादिभ्रमणव>#यावर्तना- परपर्यायमन्थनार्थान्निष्पन्नः । अत एव #<"मन्थ विलोडने"># #<"मन्थ मन्थने" ityupadeÓor'thabheda उपपद्यत इति नात्रत्यनिर्मन्थशब्दस्य नवनीतादावतिप्रसंगापादनं युक्तम् >#॥ (वैद्युताद्यग्नावप्रसङ्गेन योगार्थासंभव इति न्यायसुधामततद्दूषणे) या तु न्यायसुधाकृता वैद्युताद्यग्निव्यक्तेः मन्थनजन्यत्वशक्तेरप्यभावात् पूर्वन्यायातुल्यत्वेन विशेषाशङ्का दर्शिता, सा "वैद्युताश्माभिघातोत्थसूर्यकान्तादिजन्मनां । निवृत्तौ चरितार्थत्वान्निर्मन्थ्यो ऽभिनवः kathami"ti bhëyoktaprayojakatÃk«epavÃrtike वैद्युतादीनां निर्मन्थ्यशब्दानभिधेयत्वस्यैवोक्तेस्तत्र निर्मन्थ्यशब्दाप्रसक्तिमादायावयवार्थत्वखण्डनेन तदाशङ्काया वार्तिकविरोधेनायुक्तत्वात् दूषिता प्रकाशकारैरित्युपेक्षिता पूज्यपादैः ॥ #<(अरणिप्रयोज्याग्नित्वावान्तरजातिवाचित्वं अग्नित्वसामान्यत्वपरमिति प्रकाशकारमतस्य वार्तिकविरोधेन खण्डनञ्च)># ## -----अरणिप्रयोज्येति ॥ ## पाकार्थाग्नौ चाग्नित्वावान्तरजात्यनपायादुभयानुवर्तिन्यास्तस्या एव निर्मन्थ्यशब्दवाच्यत्वान्न क्वापि व्यभिचारः ॥ यत्तु---- ## -----इत्युक्तम्, तत् ## अपि प्रयोगापत्तेरयुक्तत्वादयुक्तमिति सूचयितुमरण्यवान्तरपदयोरुपादानम् । एवञ्च #<"निर्मन्थ्यमानय पक्ष्याम" इति प्रयोगो मथनमात्रजन्यत्व एव नत्वग्निसामान्यमात्रे ऽपीत्याशयः >#॥ (मथनप्रयोज्यत्वयोगेन नवनीतवाच्यत्वस्यापि संमतत्वस्य वस्तुतस्त्वित्यादिना तदसंमतत्वस्य च निरूपणपूर्वकं सिद्धान्तोपक्रमः) पूर्वोक्तदोषापत्तेर्नायं कर्मणि तव्यप्रत्ययः, अपितु "अर्हे k­tyat­caÓce"ti सूत्रादर्हार्थकं तमङ्गीकृत्य मन्थनार्हतायाः संबन्धविशेषापेक्षायां मथनप्रयोज्यत्वस्यैव तस्य मथनप्रयोज्यवह्निसन्ताने निर्मन्थ्यशब्दप्रवृत्तिनिमित्तत्वेनाश्रयणात् सर्वत्रैवावयवयोगेनैव वैद्युताद्यग्निव्यावृत्त्या प्रयोगोपपत्तौ नातिरिक्तशक्तिकल्पनं युक्तमित्यभिप्रेत्य सिद्धान्तमाह #<------मन्थनप्रयोज्यत्वेनेति ॥ वाच्यत्वस्यापीति >#॥ नचाप्रयोगान्नवनीतावाच्यत्वं युक्तम्; यो यद्वाचकश्शब्दः स तत्र सर्वैरपि प्रयोक्तव्य इति नियमे प्रमाणाभावेनासत्यपि प्राचीनप्रयोगे कृते श्रोतुरवयवार्थयोगेन झटित्येवार्थप्रत्ययेन तद्वाच्यत्वकल्पने बाधकाभावात् । ## नवनीते विलोडनार्थकमन्थधातुनिष्पन्नत्वेनापि क्वचित्प्रयोगोपपत्तेः नाग्निवाचकनिर्मन्थ्यपदवाच्यत्वं युक्तमिति प्रागेव सूचितम् । नहि क्वचिदप्याकरग्रन्थेषु अग्निवाचकनिर्मन्थ्यपदप्रयोगो नवनीते उक्तः, प्रत्युत भवदेवेन तन्निरासायैव yogarƬherupÃsanaæ कृतमिति ध्येयम् ॥ #<(निर्मन्थ्येनेतिवाक्ये निर्मन्थ्यशब्दसार्थक्यार्थं पाकसामर्थ्यप्राप्ताग्न्युद्देशेन मन्थनविधिः ततः अन्तः प्रयोगमप्यमन्थनकरणसिद्धिश्चेत्यादिनिरूपणम्)># ननु ## ------एवञ्चेति ॥ ##प्रधानयोर्मन्थनयागयोः एकदेशकालकर्तृत्वलाभात् प्रयोगमध्यवार्तित्वलाभाच्च अधिमन्थनशकलनिधानादिधर्मरहितं केवलमेव मन्थनं कृत्वा तन्निष्पन्नेनाग्निना योगः कार्य इति #<"यौगिके ऽचिरमथिते न" इति bhëyoktaæ प्रयोजनं लभ्यत इत्याह># ------ तस्यापीति ॥ ##॥ (साक्षान्मन्थनजन्यस्यैव निर्मन्थ्यपदयौगिकत्वेन मूलकाराभिमतप्रयोजने वार्तिकाविरोधादिसंपादनसंभव इति स्वमतनिरूपणम्) अत्रच साक्षान्मथनजन्याग्नितज्जन्याग्निसाधारण्येनैकस्यानुगतस्य संबन्धस्य निर्वक्तुमशक्तेः जन्यत्वस्यैव सम्बन्धत्वाङ्गीकारेण साक्षाज्जन्य एव निर्मन्थ्यपदस्य यौगिकत्वेन वाच्यत्वकल्पनं युक्तम्, तत्सन्ततेस्तु प्रयोज्यत्वेन संबन्धेन लक्षणया प्रयोगः । प्रकृते मुख्यार्थसंभवे लाक्षणिकग्रहणस्यान्न्याय्यत्वात् तदर्थस्यैव ग्रहणादन्तःप्रयोगं मन्थनकारणसिद्धिरिति सर्वत्राग्नौ योगिकत्वेन वाच्यत्वं नाश्रयणीयम् । ## यदि कौस्तुभोक्तरीत्या प्राप्तपाकविधानमङ्गीक्रियते, तदा निर्मन्थ्याग्निद्रव्यविशिष्टपाकविधानेन विशिष्टार्थे विधौ वैयर्थ्याभावात् निर्मन्थ्यपदस्य वैद्युतादिव्यावृत्त्या सार्थक्यात् किमिति विशेषणविधिकल्पनागौरवमाश्रित्य मथनांशे ऽपि विधानमाश्रयणीयम्? यदि तु पाकस्यान्यतः प्राप्तिमाश्रित्योद्देश्यत्वम्, तदा तस्य प्राप्तत्वात् विधेः विशेषणांशे पर्यवसाने । अपि पाकसामर्थ्याद्वह्नेर्विशेष्यस्यापि प्राप्तौ लोहितोष्णीषवदिह द्रव्यविशेषणीभूतक्रियामात्र एव पर्यवस्यतीति प्रयोगमध्ये तदनुष्ठानलाभः । "पाकेनाग्नेरुपात्तत्वाद्विशेषणपरा श्रुतेः । तच्च पाकाङ्गभूतत्वात्तद्देशादौ करिष्यते" ॥ इत्यचिरमथितत्वोपपादनपरवार्तिकमप्येवमेव नेयम् । तत्र पाकप्राप्तिः कथं? प्राप्तावपि वा कथं न विशिष्टोद्देशः? इत्याशङ्कावान्तरप्रकरणादिष्टानां लाभात् इष्टकात्वस्य पाकसमनियतत्वेनार्थात् पाकलाभात् निराकर्तव्येति मम प्रतिभाति ॥ ##॥ #<(11 अधिकरणम् । )># ## चातुर्मास्येषु वैश्वदेवे प्रथमे पर्वणि आग्नेयादीनष्टौ यागान् विधाय "वनैश्वदेवते यजेते" ति श्रुतम् । तत्र वैश्वदेवशब्दौ गुणविधिः कर्मनामधेयं वेति चिन्तायां नामत्वे समस्तवाक्यवेयर्थ्यप्रसङागादगत्या आग्नेयादिषु सप्तसु devatÃvidhi÷;आमिक्षायागे विश्वेदेवतायाः ##॥ देवताविशिष्टकर्मान्तरविधानं वा; गुणात् । एतस्मिन्नेव वा कर्मणि आमिक्षावाक्येन द्रव्यमात्रविधानम् । eva¤cëÂau हवींषि इति लिङ्गदर्शनस्याप्युपपत्तिरिति प्राप्ते ----- ## उत्पत्तिशिष्टदेवतावरोधात् । नापि कर्मान्तरविधि; भेदबोधकप्रमाणानां नामत्वेनोपपत्तौ विधिगौरवापादकभेदबोधकत्वानुपपत्तेः । अतएव नामिक्षावाक्ये ऽपि द्रव्यमात्रविधानम्; #<"आग्नेयमष्टाकपालं निर्वपे"># #<----- दित्याग्नेयादिवाक्येनिर्वपेदित्यस्य विशिष्टविधायकस्यामिक्षावाक्ये ऽनुषक्तस्य द्रव्यमात्रविधायित्वे वैरूप्यापत्तेश्च । अत आग्नेयादीनामष्टानामपि यागानां नामधेयं वैश्वदेवशब्दः; उत्पत्तिशिष्टदेवतावरोधसहकृततत्प्रख्यन्यायात् । प्रवृत्तिनिमित्तं च विश्वदेवदेवताजन्यामिक्षायागघटितसमुदायाश्रयत्वरूपम् । वाक्यञ्च समुदायसिद्ध्यर्थं समुदायिनामनुवादकम् । tatprayojana¤cëÂÃnÃmapi यागानां># #<"वसन्ते वैश्वदेवेन यजेते" ति वसन्तादिसम्बन्धद्वारा चातुर्मास्यसंज्ञकत्वलाभेन फलसम्बन्धसिद्धिः । इतरथा आमिक्षायागस्यैव विश्वदेवदेवताकत्वाद् वसन्तादिसंबन्धद्वारा चातुर्मास्यसंज्ञकत्वलाभेन फलसंबन्धापत्तेरितरेषामङ्गत्वापत्तिरिति कौस्तुभे स्पष्टम् ॥ 11 ॥ 27 //># इत्येकादशं वैश्वदेवाधिकरणम् ॥ #<># (पूर्वाधिकरणेन आग्नेयाधिकरणेन चापवादिकसङ्गतिः वैश्वदेवाधिकरणस्येतिनिरूपणम्) गुणविधिनामधेयविचारात् प्रकरणसङ्गतिं तथा आग्नेयाधिकरणे तत्प्रख्यन्यायासंभवेन गुणविधित्वे साधिते प्रसङ्गेन गुणविशेषविधिविचारे कृते ## इति न्यायेन आग्नेयाधिकरणोक्तगुणविधित्वे सत्यत्रापि तत्प्रख्यन्यायाक्षेपेण गुणविधित्वपूर्वपक्षकरणादापवा- दिकीमनन्तरसङ्गतिं ## पूर्वत्र निर्मन्थ्यशब्दे द्रव्यप्रधाने ऽपि विशेष्यस्यान्यतः प्राप्तेः विशेषणमात्रविधिफलकत्वे स्थिते वैश्वदेवशब्दस्यापि विशेषणभूतदेवतापरत्वमस्त्विति पूर्वाधिकरणप्रयोजनमुपजीव्य पूर्वपक्षिणः प्रत्यवस्थानादापवादिकीमनन्तरसङ्गतिं च स्पष्टत्वादनभिधाय विचारविषयं दर्शयति #<----- चातुर्मास्येष्विति >#॥ (वैश्वदेवेन यजेतेतिविषयवाक्यविशेषणतया चातुर्मास्येष्विति, अष्टौ यागान्विधायेतिचोपादानस्य सिद्धान्ते प्रत्येकप्रयोगापत्तिसमुदायानुवादप्रयोजनादिज्ञापनाथ्रत्वोपपादनम्) आग्नेयाद्यष्टयागानां यदि विश्वजिन्न्यायेन स्वर्गः फलं भवेत्, तदा य इष्ट्येतिवाक्यवत् "वसन्ते वैश्वदेवेन यजेते" त्यादिवाक्यविहितकालदेशाद्यन्वयस्य प्रत्येकमेवान्वयात् "वैश्वदेवेन यजेते" tyatrëÂÃnÃæ नामत्वावधारणे ऽपि सिद्धान्ते प्रत्येकं प्रयोगापत्तिरापद्यते इत्यतः चातुर्मास्यपदोपादानम् । ततश्च "चातुर्मास्यैः स्वर्गकामो yajete"tyanena एकफलसाधनत्वेनैकादशाद्यन्यायेन युगपत्कर्तव्येषु सर्वेषु यागेषु अष्टानां वैश्वदेवनामत्वेनैककालत्वावगमे सति तद्द्वारावान्तरप्रयोगैक्यं वैश्वदेवेन यक्ष्य इति संकल्पश्च लभ्यत इत्यर्थः । चातुर्मास्याख्यकर्मणस्त्रीणि वरुणप्रघाससाकमेधसुनासीरीयाख्यान्यन्यानि पर्वाणि तदपेक्षया प्रथम इत्युक्तम् । तदुपन्यासस्य च सिद्धान्ते चत्वारि पर्वाणीति व्यवहारस्य समुदायानुवादप्रयोजनताज्ञापनमेव प्रयोजनम् । यद्यत्र वैश्वदेव एव यागः प्रकृतः स्यात्तदा तत्र विश्वदेवदेवतायाः प्राप्तत्वात् गुणविधिपूर्वपक्षस्य समुदायिनां बहूनामभावात् समुदायानुवादप्रयोजनतासिद्धान्तस्य चासंभवापत्तिवारणाय आग्नेयादीत्युक्तम् । तांश्च "आग्नेयमष्टाकपालं निर्वपति सौम्यं चरुसावित्रं द्वादशकपालं सारस्वतं चरुं पौष्णं चरुं मारुतंसप्तकपालं वैश्वदेवीमामिक्षां द्यावापृथिव्यमेककपालं" इति वाक्ये विधायेत्यर्थः ॥ #<(समस्तवाक्यवैयर्थ्यापत्त्या वैश्वदेवशब्दस्य देवताविधिपरत्वोपपदनम्)># समस्तेति ## अप्राप्तेः तत्प्रख्यशास्त्राप्राप्तेर्न तत्संभवः । किञ्च ## #<"सास्य devate"tyanuÓÃsanavaiyarthyÃpatte÷ / तस्यैव शक्यार्थानुशासनत्वस्वीकारेणान्यस्य लाक्षणिकानुशासनत्वाङ्गीकारेण तदनिवारणात् । अतो विधेयान्तराभावे नाम्नश्चाविधेयत्वात् समस्तवाक्यानर्थक्यप्रसङ्गात् गुणविधिरेवायमित्यर्थः /># देवताविधिरिति ॥ #<(द्रव्यदेवतोभयपरस्यापि वैश्वदेवशब्दस्य देवतारूपविशेषणांशमात्रे विधिव्यापारेणावाक्यभेदः)># नच ----- ##हारे ऽपि वाक्यभेदापत्तिः सिद्धान्ते न सिध्येत् । अत एतादृशस्थले देवतात्वस्य कारकत्वेन भावनायामेवान्वयस्वीकारेण द्रव्ये ऽन्वयाभावेन तदापत्त्युपपादने प्रकृते ऽपि तदापत्तिस्स्यादेवेति ----- वाच्यम्; ##॥ (वैश्वदेवपदस्याग्नेयादिवाक्यविहितयागे गुणसमर्पकत्वे उत्पत्तिशिष्टन्यायविरोधस्य द्वेधा परिहारः) उत्पत्तिशिष्टगुणाग्न्यादिदेवतान्तरावरोधेनोत्पन्नशिष्टतद्देवतानिवेशो न संभवतीत्याशङ्कानिरासाय पूर्वोपपादितन्यायत्वासंभवाभिप्रायेणागत्येत्युक्तम् । एवञ्च गुणाधिकरणवक्ष्यमाणोत्पत्तिशिष्टगुणबलीयस्त्वस्यापीहा- क्षेपेण समाधानमिति सूचितम् । अथवा ----- sarvanÃmaÓrutyaivëÂÃkapÃlÃdidravye«u देवताविधिरगत्यैवैतद्देवताया उत्पन्नशिष्टाया अपि विधिर्नायुक्तः । यदिहि "वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनं ce"tyaÓro«yata, तदा कथञ्चित् तत्रोत्पत्तिशिष्टप्राबल्यमङ्गीक्रियेत । अत एव गुणाधिकरणपूर्वपक्षे वाजमामिक्षारूपमन्नं येषां विश्वेषां देवानां ते वाजिनो विश्वेदेवास्तेभ्यो वाजिनमित्यर्थाङ्गीकारेणैवोत्पत्तिशिष्टगुणप्राबल्यशङ्का निरस्ता । प्रकृतेतु वैश्वदेवशब्दस्य यौगिकत्वस्यासन्दिग्धत्वात् अष्टाकपालादिपरामर्शोपपत्तेः तत्रापि 'शिक्ये घटोस्ति तमानयेऽत्यादौ सर्वनाम्नः शुद्धद्रव्यपरामर्शित्वस्य दर्शनात् पूर्वदेवतासंबन्धपरित्यागेन देवतान्तरसंबन्धस्य प्रधानावृत्त्यापादकत्वेनायोगाच्च समुच्चयानुपपत्तेः विकल्पेनैव युक्तो निवेशः । ## यथा सवनीयहविष्षु "इन्द्राय हरिवते धाना निर्वपेदि" त्यादिविहितनिर्वापे हरिवदादीनां देवतात्वे ऽपि एतेषां हविषां "इन्द्रमेव यजन्ती" ति वचनान्तरविहितेन्द्रदेवताया यागे संबन्धाश्रयणेन न विकल्पस्तथेहाप्युपपत्तेः किमिति तदाश्रयणम्? इति #<------ वाच्यम्;># ##॥ ( वाजिनयागामिक्षायागयोरनुवादासंभवे सप्तयागोद्देश्यत्वोक्तिरिति निरूपणम्) वाजिनयागस्य प्रतिपत्तित्वेनामिक्षायागाङ्गत्वात् प्रकरणासंभवेन यजिनानुवादासंभवाभिप्रायेण #<------सप्तस्वि>#त्युक्तम् । आमिक्षायागस्य प्रकरणसंभवे ऽपि "अप्राप्ते ÓÃstramarthavadi"ti न्यायेन यजतौ वैरूप्याप्रसङ्गाय सप्तस्वित्युक्तम् । तदेव विशदयतिनए #<------># #<आभिक्षेति //># (वाजिनवाक्यवत् विशिष्टविध्यङ्गीकारेणोत्पत्तिशिष्टन्यायविरोधपरिहारः, तत्र त्रिंशदाहुतिसंपत्तिलिङ्गदर्शनोपपत्तिश्च) यद्यपि चोत्पत्तिशिष्टबलीयस्त्वम्; तथापि वाजिनयागवदेव विशिष्टकर्मान्तरविधित्वेनैव पक्षान्तरेण गुणविधिपक्षं द्रढयति ----- देवताविशिष्टेति ॥ तद्धितेन चावगते ऽनिर्धारिते द्रव्यविशेषे निर्धारणापेक्षायामनेकदेवताकत्वसादृश्येनातिदेशात् पुरोडाशादिद्रव्यविशेषावधारणसिद्धिरित्यर्थः । नच कर्मान्तरत्वे त्रिंशदाहुतिसंपत्तिप्रदर्शकलिङ्गदर्शनानुपपत्तिः, एकत्रिंशदाहुत्यापत्तेरिति प्रकाशकारोक्तदूषणापत्तिः; पुरोडाशामिक्षयोरेकदेवतात्वेन सान्नाय्यवत्सहयागावगतेः "त्रयोदशामावास्यायामि" ति वदुपपत्तेः ॥ #<(अष्टौ हवींषीत्यादिलिङ्गदर्शनाविरोधार्थं प्रकारान्तरेण पूर्वपक्षः विशिष्टविधिपूर्वपक्षे प्रकाशकारापादितानुपपत्त्यन्तरपरिहारश्च)># ## ---- एतस्मिन्नेववेति ॥ ## एतेन ----- ## ----- अपास्तम्; ## मूले ## (वार्तिककृदादृतगुणविधित्वं नामत्वमुभयं भवत्विति समुच्चयपूर्वपक्षस्य प्रौढिवादतोपपादनम्) ## निर्मन्थ्यशब्दस्य यौगिकस्य नामधेयत्वे सत्यपि गुणविधित्वस्यापि दर्शनाद्वैश्वदेवशब्दस्यापि यौगिकत्वात् सत्यपि नामधेयत्वे गुणविधित्वमप्यस्त्विति समुच्चयेन पूर्वपक्षः केवलनामधेयत्वेन सिद्धान्त इति पक्षान्तरेण ##र्वं स्वयमेव मत्वर्थलक्षणावाक्यभेदतत्प्रख्यतद्व्यपदेशानामभावेन नामतानुपपत्तेरुक्तत्वात् असिद्धनामधेयत्वसमुच्चयायोगात् सर्वत्र च गुणविध्यसंभवे नामत्वानुपपत्तेश्च सकृदुच्चरितस्य वैश्वदेवशब्दस्य विरुद्धोभयरूपतापत्तेर्गुणविधिप्रतियोगिकनामत्वस्याभावेन समुच्चयपूर्वपक्षायोगात् प्रौढिवादमात्रमित्यावेदितो न्यायसुधायामित्युपेक्षितं पूज्यपादैः ॥ #<(वैश्वदेवपदस्य संबन्धसामान्यतद्धितान्तस्य यागनामत्वे एव विधिलाघवात्तन्नामत्वसिद्धान्तः)># ## ------नाग्नेयादिष्विति । ## ----- इति, तन्न; ## #<"शिरोवा एतद्यज्ञस्य यदाग्नेयो हृदयमुपांशुयाज" इत्यादौ तदभावे ऽपि देवतातद्धितदर्शनात्, प्रचुरप्रयोगात् तद्धितस्य संबन्धसामान्ये ऽपि शक्त्यवगमाद्देवतात्वरूपसंबन्धविशेषस्य प्रमाणान्तरेण बोधोपपत्तेर्न लक्षणा>#पत्तिरितीहापि तदुपपत्तौ समुदायानुवादार्थत्वेन सार्थक्येनानर्थक्याभावात् इत्यर्थः । विधिगौरवेति । मत्वर्थलक्षणापत्तेरपि उपलक्षणमेतम् ॥ #<(आग्नेयादिवाक्ये विशिष्टविधिपरस्य निर्वपेदित्यस्य आमिक्षावाक्ये ऽनुषक्तस्यापि तथात्वावश्यकतया आमिक्षावाक्ये यजिकल्पनार्थं द्रव्यदेवतासंबन्धस्यापि विधानावश्यकतया च वैश्वदेवशब्दस्य गुणपरत्वखण्डनम्)># वैरूप्यापत्तेश्चेति । ## #<"सप्तदश मारुतीः त्रिवत्सानुपाकरोति तावतश्चोक्ष्ण" इत्यत्रोक्ष्णां पर्यग्निकृतानां उत्सर्गे कर्मभेदापादकस्यैकपशुनिष्पन्नैकादशावदानगणातिदेशस्याभावे ऽपि मारुतीवाक्यस्थस्य सप्तदशकर्मविधायकाख्यातस्येहानुषक्तस्येह वैरूप्यापत्तेः भिन्नान्येव कर्माणि विधीयन्ते, तथेहापि अनुषक्तनिर्वपतिपदस्य वैरूप्यापत्त्या कर्मविधायकत्वमेव युक्तम् /># किञ्चा## ## यत्तु ----- न्यायप्रकाशे ------ #<"वैश्वदेवेन यजेते" त्यस्य यागविधायित्वे आमिक्षावद्वाजिनस्याप्येतद्यागाङ्गत्वापत्त्या विकल्पापत्तिः># ------इति दूषणं ## तन्न; ##--- अत इति ॥ #<(उत्पत्तिशिष्टन्यायसहकारेण तत्प्रख्यन्यायस्य वैश्वदेवनामत्वे प्रमाणत्वम्)># ## -- उत्पत्तीति ॥ #<(प्रवृत्तिनिमित्तान्तरनिरासपूर्वकं विश्वदेवजन्ययागघटितसमुदायाश्रयत्वस्य प्रवृत्तिनिमित्तत्वोपपादनम्)># यत्तु ----- ## #<"यद्विश्वेदेवाः समयजन्ते" त्यर्थवादावगतस्य विश्वदेवकृतयागत्वस्य प्रवृत्तिनिमित्तत्वं ----- उक्तं, तदवास्तवस्य निमित्तत्वानुपपत्तेरयुक्तम् /># यदपि ----- ##----- कैश्चिद्दर्शितम्, ## ----- प्रवृत्तिनिमित्तं चेति ॥ ##॥ (वैश्वदेवपदस्य समुदायानुवादत्वप्रयोजनम् आमिक्षायागमात्रव्यावर्तनेन सर्वफलसंबन्ध इति निरूपणम्) ## सप्तसु देवताविधानपूर्वपक्षे तेषामपि वैश्वदेवपदेन ग्रहणं संभवत्येवेति शङ्कनिरासायामिक्षायागस्यैवेत्येवकारः प्रयुक्तः । तत्राग्न्यादीनामपि विकल्पेन पूर्वपक्षे देवतात्वाद्वसन्तादिविधौ नित्यानित्यसंयोगविरोधापत्तेर्नग्रहणमित्यर्थः । ## कर्मान्तरपूर्वपक्षे समानलिङ्गकत्वेन वसन्तादिवाक्ये वैश्वदेवपदमस्यैव नामेति नियन्तुमशक्तेः उपलक्षणमेवामिक्षायागस्यैवेतिपदम् । एवकारश्चाग्नेयादिसप्तकव्यावृत्त्यर्थक एवेति ध्येयम् ॥ #<(वैश्वदेवपदस्यामिक्षायागपरत्वे ऽपि आग्नेयादीनां वसन्तकालादिसंबन्धसिद्ध्या आग्नेयादीनां तत्संबन्धसिद्धिरिति प्राचीनमतनिरासपूर्वकं फलसंबन्धसिद्धिराग्नेयादीनां प्रयोजनमिति निरूपणम्)># ## तथाहि ------ ## #<"चतुर्थे चतुर्थे मास्येकेन पर्वणा yajete"ti वाक्यान्तरानुरोधेनोत्तरपर्वत्रये मासचतुष्टयोत्तरत्वस्य श्रौतस्य पूर्वावध्यपेक्षायामर्थादाद्यस्य पर्वणो मासचतुष्टयपूर्वभावावगतेर्मासचतुष्टयपूर्वोत्तरभावरूपप्रवृत्तिनिमित्तेन चतुर्णां पर्वणां नामधेयम् । पूर्वोत्तरभावस्यच विशेषापेक्षायां वसन्तादिवाक्येन कालविधानाद्येषामेव पूर्वोत्तरभावघटकवसन्तादिसंबन्धस्तेषा># मेव चातुर्मास्यनामावच्छिन्नेन यजिना फलसंबन्धावगतेरामिक्षायागस्यैव फलसंबन्धावगतौ वाजिनयागवदन्येषां तदङ्गत्वापत्तावङ्गप्रधानानां एकदेशकालकर्तृत्वसिध्या ##॥ (वैश्वदेवनामत्वे एव त्रिंशदाहुतिलिङ्गदर्शनस्याप्युपपत्त्या नामत्वोपसंहारः) कौस्तुभे स्पष्टमिति ॥ उपपादितमेतत् । एवं "नव प्रयाजाः" "नवानूयाजाः" "द्वावाघारौ" "द्वावाज्यभागौ" "अष्टौ हवींषि" "त्रिंशदाहुतयो हूयन्ते" इत्याहवनीयाहुतीनां वैश्वदेवे पर्वणि नित्यवच्छ्रवणं त्रिंशत्त्वलिङ्गदर्शनं उपपद्यते । अन्यथा सप्तसु देवताविधिपक्षे आग्नेयादीनां सप्तानां संप्रतिपन्नदेवताकत्वेन सान्नाय्यवत्सहानुष्ठानेनैकाहुत्यापत्तेः तद्विरोध इति सिद्धं नामधेयं वैश्वदेवपदमिति । प्रयोजनं पूर्वोत्तरपक्षोपन्यासेनैव सुज्ञेयत्वात्पूर्वपक्षे "वैश्वदेवे विकल्प" इति सूत्रेणैव च कण्ठोक्तरेनोक्तम् ॥ ##॥ #<(12 अधिकरणम् । )># ## पूर्ववन्तो ऽविधानार्थास्तत्सामर्थ्य समाम्नाये ॥ "वैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जाते" इत्यनेन यागं विधाय "यदष्टाकपालो भवति गायत्रियैवैनं ब्रह्मवर्चसेन पुनाति" ityÃdinëÂÃkapÃlanavakapÃladaÓakapÃlaikÃdaÓakapÃladvÃdaÓakapÃlÃnÃæ फलान्यनूद्यान्ते "यस्मिन् जाते एतामिष्टिं निर्वपति पूत एव स तेजस्व्यन्नाद इन्द्रियावी पशुमान् bhavatÅ"ti श्रुतम् । तत्र द्वादशत्वे अष्टत्वादेः प्राप्तत्वादष्टाकपालादिशब्दा वैश्वानरयागनामधेयमित्याद्यः पक्षः । स्वरूपेण प्राप्तावपि परिच्छेदकत्वेन प्राप्त्यभावाद् गुणविधय एव ते । अष्टत्वमष्टाकपालद्रव्यं वा पूर्वयागे विधीयते । उपक्रमोपसंहारैक्येन चैकवाक्यत्वप्रतीतेर्न द्वादशकपालस्योत्पत्तिशिष्टता । अथवा - अस्तु वाक्यनानात्वं, तथापि यद् द्वादशकपालो भवतीत्यनेनैव तद्विधिः । वैश्वानरवाक्ये तत्पदमनुवाद एवेति द्वितीयः । ब्रह्मवर्चसादिरूपफलोद्देशेन प्रकृतयागाश्रितगुणा evëÂÃkapÃlÃdayo विधीयन्ते इति तृतीयः । सिद्धान्तस्तु संभवत्येकवाक्यत्वे तद्भेदस्यान्याय्यत्वात् प्रकृतयागस्यैवेयं सर्वा स्तुतिः । यदङ्गभूतद्वादशकपालस्यावयवो ऽष्टाकपालादिरप्येकैकफलसाधनं, तत्र सर्वावयवोपेतद्वादशकपालस्य सर्वफलप्रयोजकत्वे कः सन्देह इति यागस्तुतिः । अष्टाकपालपदं cÃgneyëÂÃkapÃle शक्तं गौण्या वृत्त्या अष्टत्वाश्रयकपालश्रपितत्वसादृश्येन द्वादशकपालावयवे गौणम् । तेन चावयवद्वारावयवी द्वादशकपालो लक्ष्यते । तेन लक्षणया यागस्तुतिरिति । इदं चाधिकरणं औदुम्बराधिकरणन्यायेन गतार्थमपि शिष्यहितार्थमुक्तमिति ध्येयम् ॥ 12 ॥ 28 ॥ इति द्वादशं वैश्वानराधिकरणम् ॥ #<># (विषयवाक्यसंग्रहः पूर्वाधिकरणेन वैश्वानराधिकरणस्य प्रत्युदाहरणसङ्गतिश्च) ## आदिपदेन "यन्नवकपालस्त्रिवृतैवास्मिन् तेजो दधाति यद्दशकपालो विराजैवास्मिन्नन्नाद्यं दधाति यदेकादशकपालस्त्रिष्टुभैवास्मिन्निन्द्रियं दधाति यद्द्वादशकपालो जगत्यैवास्मिन् पशून् दधाति" इत्यन्तस्य संग्रहः । एकवाक्यतासूचनायान्तेइत्युक्तम् । "गुणविधिर्नामधेयं च निर्णीतम् । संदिग्धानामर्थानां vÃkyaÓe«ÃdarthÃccÃdhyavasÃnamuktami"ti dvitÅyÃdhyÃyopakramabhëyÃdaktÃdhikaraïaæ यावन्नामधेयविचारप्रतीतेः sÃk«ÃdevëÂÃkapÃlÃdiÓabdÃnÃæ गुणविधित्ववन्नामधेयत्वमिहाशङ्क्येहापवाद- करणादापवादकीं प्रकरणसंगतिं तथा पूर्वाधिकरणे आनर्थक्यात् गुणविधित्वे पूर्वपक्षिते समुदायानुवादत्वेनाप्यर्थवत्त्वोपपत्तेर्निरस्ते इह तथाविधार्थवत्त्वासंभवादुपक्रमस्थद्वादशकपालशब्दस्य विवक्षितत्वे ऽष्टाकपालादिपदानामानर्थक्यापत्तेश्च गुणविधित्वमिति पूर्वन्यायात्ययेन प्रत्यवस्थानात्प्रत्युदाहरणरूपां अनन्तरसङ्गतिं संशयं च स्पष्टत्वादनभिधाय पूर्वपक्षमाह #<------ तत्रेति /># पुत्रे जाते इत्यन्तस्याग्नेयाधिकरणोक्तन्यायेन निर्वपतेरतिदेशप्राप्तनिर्वापानुवादेन यागलक्ष्यत्वात् द्वितीयान्तवैश्वानरद्वादशकपालपदयोः द्वितीयायाः करणत्वलक्षणाङ्गीकारेण करणसमर्पकत्वमङ्गीकृत्य वैश्वानरेण द्वादशकपालेन यजेत पुत्रजनने निमित्ते इत्यर्थस्य निस्सन्दिग्धत्वेन विचारविषयत्वाभावात् विचारविषयस्य निष्कृष्टरूपत्वं सूचयितुं #<----- तत्रे>#त्युक्तम् ॥ #<(tatprakhyanyÃyenëÂÃkapÃlÃdipadanÃmadheyatvam एकस्यैव नामभेदाङ्गीकारप्रयोजनं च)># ## एकस्यैव प्रकृतस्य यागस्य पाचकलावकादिवद्भेदं विनाप्युपपत्तौ तदङ्गीकारे प्रमाणाभावात् । नच नामत्वे प्रयोजनाभावः; #<"gÃyatriyaivainami"tyarthavÃdikaphalasya रात्रिसत्रन्यायेनेह कल्पनेन नामधेयानां विकल्पेन सङ्कल्पे ऽसार्थक्ये ऽपि तत्तन्नामावच्छिन्नसङ्कल्पात्तत्तत्फलसिद्धेः प्रयोजनत्वलाभादित्यर्थः >#॥ (paricchedakatayëÂatvaprÃptyabhÃvena तत्प्रख्यशास्त्राप्रवृत्त्या गुणविधित्वपक्षान्तरानुसरणं, अतिदेशप्राप्तस्याप्यष्टाकपालस्य पुनर्विधिसार्थक्याद्युपपादनञ्च) अष्टाकपालादिपदात् "तत्रोद्धृतममत्रेभ्यः" इति सूत्रात्तत्रेत्यनुवृत्तौ "संस्कृतं भक्षा" ityanenëÂasu कपालेषु संस्कृतमित्यर्थे विहितस्य तद्धितरूपस्यानपत्यस्य "द्विगोर्लुगनपत्ये" इत्यनेन सङ्ख्यापूर्वसमासत्वेन द्विगुसंज्ञकादष्टाकपालादिप्रातिपदिकात्परत्वेन लोपविधानात्तद्धितान्तत्वावगमेन tadantargatëÂatvaprÃptau चतुरादिसङ्ख्यासापेक्षत्वेनासामर्थ्येन तद्धितोत्पत्त्यनापत्तेः dvÃdaÓaparicchedakatayëÂatvaprÃptyasaæbhavena तत्प्रख्यन्यायाभावान्न नामधेयत्वसंभव इत्याद्यं पक्षं दूषयन् द्वितीयं पक्षमाह pa0------ स्वरूपेणेति ॥ अतश्च ##॥ (द्वादशकपालस्यानुत्पत्तिशिष्टतया प्राजापत्यन्यायेन त्वेकद्रव्यकयागभेदनिरूपणम्) उत्पत्तिशिष्टतेति ॥ तथाच भवतीत्यस्यानुवादत्वं अङ्गीकृत्य प्रथमाया द्वितीयार्थलक्षणया निर्वपेदित्यनेनान्वयाङ्गीकारेण वैश्वानरं द्वादशकपालं अष्टाकपालमित्याद्यन्वयस्वीकारेण सर्वेषामेवोत्पत्तिशिष्टत्वम् । तत्र cëÂÃkapÃlÃdidravyÃïÃæ परस्परमनन्वितानामेव देवतासंबन्धात्प्राजापत्यन्यायेन द्रव्यदेवतासंबन्धभेदेन यागभेदान्नैकस्मिन् यागे एकवाक्योपात्तत्वादारुणत्वादिवत्समुच्चयापत्तिरित्यर्थः । यत्तु द्रव्यविधिपक्षे समुच्चये कौस्तुभे इष्टापत्त्यभिधानं, तदेतामित्युपसंहारगतैकवचनान्तेनेष्टिपदेनैकयागपरत्वप्रतीत्य- भिप्रायेण कथञ्चिन्नेयम्, नतु पारमार्थिकम्; दध्यादियागानामनेकत्वपक्षे ऽचित्रयेऽत्येकवचनस्येवेहापि पञ्चयागैरेकेष्ट्यभिप्रायेणैकवचनस्योपपत्तेः पूर्वोक्तरीत्या यागभेदरस्यापत्तौ यागैकत्वे मानाभावात् ॥ #<(पूर्वत्रापरितोषेण वाक्यनानात्वपक्षेण सर्वेषामुत्पन्नशिष्टत्वेन विकल्पेन गुणविधित्वरूपद्वितीयपक्षानुसरणम्)># ## -----अर्थवेति ॥ #<"अष्टाकपालो bhavatÅ"ti यद्द्वादशकपालो भवतीत्यन्तवाक्येषु भवतीत्यत्राप्राप्तार्थत्वेन विधिमङ्गीकृत्य द्रव्यमात्रविषयो विधिः । तदपेक्षिता च भावनापि यागकर्मिका वैश्वानरवाक्यप्राप्ता भवतिना लक्षणयानूद्यते । वैश्वानरवाक्येतु प्रमाणान्तरसिद्धद्>#रव्यानुवादकत्वात् द्वादशकपालपदं सर्वेषामुपलक्षणमङ्गीकृत्य केवलवैश्वानरदेवताविशिष्टयागस्यैव लाघवात् विधानम् । "gÃyatriyaivainami"tyÃdinÃtu vidheyëÂÃkapÃlÃdidravyastuti÷ / #<"etÃmi«Âimi"tyasya च प्रत्येकमनुषङ्गेणैतामष्टाकपालगुणकामिष्टिं यस्मिन् जाते निर्वपति स पूत एव भवति । एतां नवकपालगुणकामिष्टिं निर्वपति स तेजस्व्येव भवतीत्येवं प्रत्येकं संबन्धादार्थवादिकपूतत्वादिफलमिष्टेरेव कल्प्यते, नत्वष्टाकपालादिद्रव्यस्येति द्वादशकपालादीनां सर्वेषामेवोत्पन्नशिष्टत्वात् सर्वेषां प्रकृतयागनिवेशोपपत्तेर्निरपेक्षसाधनत्वात् व्रीहियववद्द्रव्याणां विकल्प इत्यर्थः >#॥ (dvÃdaÓakapÃlasyotpattiÓi«ÂatvÃÇgÅkÃreïëÂÃkapÃlÃdivÃkyasya गुणफलविधित्वाङ्गीकारेण तृतीयपक्षोपपादनम् । तत्र वार्तिकविरोधपरिहारश्च) विकल्पापत्तिदोषापत्तेर्वा स्वरसेन नानावाक्यतामङ्गीकृत्यापि तृतीयं पूर्वपक्षमाह #<----- ब्रह्मवर्चसेति >#॥ यदष्टाकपालो भवतीत्यादावप्राप्तत्वात् विधिं प्रकल्प्य विहितानां अष्टाकपालादीनां "गायत्रियैवैनं ब्रह्मवर्चसेन पुनाति" इत्यार्थवादिकब्रह्मवर्चसहेतुकपूतत्वफलकत्पनेन तत्रैवाश्रयापेक्षायां प्रकृतवैश्वानरयागस्याश्रयत्वोपपत्तेः काम्यत्वादेवोत्पत्तिशिष्टस्यापि नित्यस्य द्वादशकपालस्य बाधोपपत्तेर्द्वादशकपालस्य स्वशब्दोपादानेन "जगत्यैवास्मिन् पशूनि" त्यात्मीयस्तुत्यैव nairÃkÃÇk«yÃnnëÂÃkapÃlÃdiÓabdÃnÃæ गौणीपूर्वकलक्षणया द्वादशकपालस्तावकत्वमङ्गीकर्तुं युक्तमित्यर्थः । ## च --- "ब्रह्मवर्चसयोगादिफलत्वेन यदीष्यते । स्तुत्यभावाद्विधिः केन वर्तमानापदेशिनाम्" ॥ इति ब्रह्मवर्चसफलार्थत्वमाक्षिप्य "gÃyatriyaivainami"tyÃdinà स्तुतिरेव क्रियते, न फलसंबन्धः । तयातु अप्राप्त्यात्मकविध्युन्मीलनाद्यदष्टाकपाल इत्यादिभिः सार्थवादकैः प्रत्येकं विहितानां यथासंख्यं "पूत eve"tyÃdibhi÷ फलसंबन्धः क्रियते #<---- इत्युक्तम्,># तदर्थवादाद्विधित्वम्, तेन चार्थवादतेत्येवं अर्थवादतो विधिकल्पनस्यान्योन्याश्रयग्रस्तत्वात् "यस्मिन् जात" इत्यनेनेष्टेरेव पूतत्वादिफलैः संबन्धेन गुणानां तदन्वयानुपपत्तेः प्रौढिवादमात्रमिति सूचयितुं ब्रह्मवर्चसादीत्युक्तम् । अतश्चाप्राप्तार्थस्यैव सर्वव्यापकस्य लेट्त्वनिश्चायकतया विधिकल्पकत्वाद्रात्रिसत्रे इवार्थवादिकं ब्रह्मवर्चसहेतुकपूतत्वादिकं फलं युक्तम् । एवञ्च "यस्मिन् जाते" इत्यस्य सिद्धवन्निर्द्देशानुपपत्त्या विनियोगविधिकल्पनयाऽऽश्रयत्वाभिमतेष्टेः फलसंबन्धो ऽपि सिद्धो भवतीति पूतत्वादीष्टेरेव फलमिति भावः । मूले ब्रह्मवर्चसादिरूपफलेतिपदेन ब्रह्मवर्चसपदघटितार्थवादोपात्तं फलमित्यर्थो ज्ञेयः ॥ ## पूतत्वादीनां फलत्वमुक्तं, तद्वार्तिकोक्तिमाश्रित्याथवामूलोक्तिविरोधपरिहाराय ब्रह्मवर्चसहेतुकपूतत्वाभिप्रायेण कथञ्चिन्नेयमिति दिक् ॥ #<(आख्यातभेदेन निमित्तफलरूपोद्देश्यभेदेन प्रत्यवायध्वंसरूपफलान्तरोद्देशेन पूतत्वाद्यनेकफलसंबन्धेन च प्रसक्तवाक्यभेदपरिहारेणोपक्रमोपसंहारा-># वगतैकवाक्यतया dvÃdaÓakapÃlastutÃvevëÂÃkapÃlÃdivÃkyÃnÃæ तात्पर्योपपादनम्) वाक्यभेदाङ्गीकारेण दृढतयोपपादितयोर्द्वितीयपक्षतृतीयपक्षयोरेकहेतुनैव दूषणं सूचयन् सिद्धान्तमाह #<---- सिद्धान्तस्त्विति >#॥ "संभवत्येकवाक्यत्वे" इत्यनेनाथवास्त्वितिपक्षोनिरस्तः । फलार्थगुणविधिपक्षो ऽप्येवं निरसनीयः । यदि ह्याश्रयविधायकं परिपूर्णतयाश्रयं विधाय निराकाङ्क्षं भवेत्तदा तेन विहिताश्रयलाभेन फलार्थगुणविधानं भवेत् । नह्युपक्रमोपसंहारपर्यालोचनया प्रतीयमानमेकं वाक्यं "एतामिष्टिं nirvatÅ"tyanenÃnvayanirÃkÃÇÓram / इतरथैकवाक्यताया एव भङ्गापत्तेः । अतश्च वैश्वानरवाक्यस्यापर्यवसायित्वेन यागविध्यभावे vihitÃÓrayÃlÃbhÃttanmadhyapatitëÂÃkapÃlÃdivÃkyÃnÃæ स्वातन्त्र्येण vidhÃyakatver'thabhedÃdvÃkyabhedÃpatteÓca नात्र गुणविधिः । ## आख्यातभेदेन वाक्यभेदस्यादोषत्वमित्यपि ----- निरस्तम्; आख्यातभेदे ऽपि "yasyobhayami"tyÃdau यच्छब्दबलादेवैकवाक्यत्ववदिहापि "यस्मिन् जाते" इत्युपसंहारस्य यत्तच्छब्दोपबद्धत्वेनोपक्रमस्य जातेष्टिविषयत्वे अवगमेनैकवाक्यताप्रतीतेः कामपदाभावेन ब्रह्मवर्चसादेः फलत्वाप्रतीतेः सत्यामपिवा तत्प्रतीतावेतामिष्टिमित्यादिनेष्टिगतफलस्यैव प्रतीतेर्न गुणफलसंबन्धः । नच सिद्धान्ते ऽपि निमित्तफलयोरुद्देश्ययोरुपादानाद्वाक्यभेद आवश्यकः; निमित्तस्यावश्यानुष्ठापकत्वरूपोद्देश्यत्वे ऽपि रिप्सिततमत्वरूपोद्देश्यत्वाभावेन फलस्यैव तत्त्वेनान्वयात् विजातीययोरेकेनान्वये ऽपीतरविषयाकाङ्क्षानिवृत्त्यभावेन तस्याप्यन्वयोपपत्तेर्वाक्यभेदाप्रसक्तेः । ## निमित्तान्वयेनोद्देश्यानेकत्वाभावे ऽपि तदन्वयानुपपत्त्या कल्पितपापक्षयस्य भावनायां पूतत्वादेरिवोद्देश्यत्वेनैवान्वयात् वाक्यभेदतादवस्थ्यमिति #<------ वाच्यम्;># अन्यत्र पापक्षयस्य भाव्यत्वकल्पने ऽपीह प्रतियोग्युपस्थितिसापेक्षतया शीघ्रोपस्थितपूतत्वादीनामेव तत्कल्पनात् । अतएव ---- निमित्तबलादवगतप्रत्यवायध्वंसस्यैव फलत्वोपपत्तेर्नार्थवादिकफलकल्पनेत्यपि #<----- परास्तम् /># नच तथापि पूतत्वाद्यनेकफलानां कल्प्यत्वे ऽपि भावनायामन्वये वाक्यभेदः; अर्थवादोपात्तफलकामो निर्वपेदित्येवं पूतत्वादीनां व्यासज्यवृत्तिफलत्वकल्पनेन प्रत्येकमुद्देश्यत्वाकल्पनात् । अतएवचैकवाक्यतापत्त्या संवलिताधिकारसिद्धिरिति नाग्निहोत्रादिविधिवत् प्रयोगान्तराक्षेपकत्वम् । एवञ्च निमित्तत्वानुपपत्त्याकरणे प्रत्यवायमात्रकल्पने ऽपि तद्ध्घंसस्य फलत्वाकल्पनात् । पुत्रविपत्तौ विद्यमानमपि जनननिमित्तं नेष्टेः प्रयोजकम्; संवलिताधिकारत्वात्, अतः पुत्रजनने निमित्ते पुत्रगतपूतत्वाद्यर्थं जातेष्टिः कार्या, अन्यथा प्रत्यवैतीत्यर्थावगमात् न तदकरणे पितुः कश्चन प्रत्यवाय इत्यपि ज्ञेयम् । ## उपक्रमप्राबल्यपक्षे "पुत्रे जाते" इत्युपक्रमे संवलितनैमित्तिकाधिकारितया जातेष्टेर्वाक्यशेषरूपोपसंहारानुसारेण पुत्रगतपूतत्वादिफलसंवलिताधिकारानापत्तेर्वाक्यशेषस्यार्थवादतामात्रेणा- प्युपपत्तिरापद्यते इत्युपसंहारप्राबल्येन संवलिताधिकारम् #<----- आहुः,># तेषां निरासो ऽप्यत एव ज्ञेयः । नहि उपसंहारानुसारेणात्रोपक्रमे कस्याप्युपमर्दः कृतः; उपक्रमावगतपुत्रजनननिमित्तत्वापरित्यागेनैव विधेः प्रवर्तकत्वपर्यवसानात् रात्रिसत्रन्यायेन विध्याकाङ्क्षयैव पूतत्वादिफलकल्पनात् । अत एव यत्रान्याङ्गत्वेनैव विधेः प्रवर्तकत्वपर्यवसानेनानाकाङ्क्षा, तत्रापापश्लोकश्रवणादीनां नैव वाक्यशेषेण फलत्वकल्पना, किन्तु अर्थवादत्वेन स्तुतिपरत्वमेव युक्तमित्याह #<----- प्रकृतयागस्यैवेति >#॥ (जगत्यैवास्मिन्नितिवाक्येनैव द्वादशकपालस्तुतिनैराकाङ्क्ष्य शङ्कानिरासः) यदुक्तं द्वादशकपालस्य "जगत्यैवास्मिन्निति स्तुत्यैव nairÃkÃÇk«yÃnnëÂÃkapÃlatvena स्तुतेः प्रयोजनमिति, तन्निरासाय सर्वा इत्युक्तम् । अत एवोक्तम् वार्तिके ----- स्तुतेरपरिमाणत्वाद्यावती हि प्रतीयते । तां सर्वामैकरूप्येण विध्युद्देशः प्रतीच्छति । सर्वत्र हि अल्पैः बहुभिर्वाक्षरैः स्तुतयो दृश्यन्ते, श्रोतृप्रकारानेकत्वाच्च क्वचित्काश्चिदर्थवत्यो भवन्ति । यथैव केषाञ्चिद्विध्युद्देशमात्रेण प्रवृत्तौ सिध्यन्त्यन्यार्था स्तुतिराश्रियते, तथैवाल्पस्तुत्युपपन्ने ऽपि कार्ये mahÃstutyÃÓrayaïami"ti / अतश्च "यस्मिन् जाते एतामिष्टिं निर्वपति पूत एवे" त्यादिप्राशस्त्यप्रतिपादनोपपादकतया पूर्वासां स्तुतीनां युगपद्ग्रहणादेकया नैराकाङ्क्ष्याभावात् महत्या अपि स्तुतेरपेक्षणात् वैयर्थ्याभावेन सर्वापि स्तुतिरित्यर्थः ॥ #<(प्रथमपूर्वपक्षखण्डनम्)># यत्तु ----- ##॥ (अष्टाकपालपदस्य द्वादशकपालावयवपरत्वोपपादनपूर्वकं अष्टाकपालादिवाक्यैर्द्वादशकपालस्तुतिप्रकारः) ## अष्टाकपालादीनां अविहितानां विहितस्य द्वादशकपालस्य cëÂÃkapÃlÃdipadai÷ कथं स्तुतिरित्यतः स्तुतिप्रकारमाह ----- यदङ्गेति ॥ यद्यप्यष्टाकपालादीनामविधानम्; तथापि ब्रह्मवर्चसहेतुकपूतत्वादिहेतुभूता gÃyatryÃdyak«aratëÂatvÃdisaÇkhyÃsÃmyena kapÃlagatëÂatvÃde÷ ब्रह्मवर्चसादिजनकत्वेन प्रतीयमाना stutirgauïyoktëÂÃkapÃlavayave संचार्यते । अतः तस्याप्यविहितत्वादवयवावयविभावेन लक्षितविहितद्वादशकपालावयविस्तुतिस्तु यागस्तुतिरित्यर्थः ॥ ## a«ÂÃkapÃlapadasyëÂatvÃvacchinnakapÃla- संस्कृतपरत्वेन द्वादशकपालावयवस्य तेन नोपादानमित्यत आह #<------ अष्टाकपालपदञ्चेति ॥ गौण्येति >#॥ वैधस्यैव श्रपणस्य संस्कारपदवाच्यत्वात् इह तदभावे ऽप्यष्टाकपालजन्यश्रपणजातिगुणयोगात् गौण्येत्यर्थः । शिष्यहितार्थमिति ॥ विशेषाशङ्कानिराकरणव्याजेनेति शेषः । प्रयोजनं स्पष्टत्वान्नोक्तम् ##॥ #<(13 अधिकरणम् । )># ## "यजमानः प्रस्तर" इत्यादावपि सामानाधिकरण्यादेकमितरस्य नामधेयस्य, अतएव rƬhatvena तदसंभवाद्वा जघन्यप्रस्तरपदलक्षितप्रस्तरकार्यस्त्रुग्धारणोद्देशेन यजमानो ऽधिकरणत्वेन विधीयते इति प्राप्ते ------ ## #<"प्रस्तरमुत्तरं बर्हिषः सादयती" ति विध्यन्तरैकवाक्यत्वाच्च तदर्थवादत्वमौदुम्बराधिकरणन्यायेन सिद्धमेव । यजमानपदन्तु गौण्या वृत्त्या प्रस्तरस्तावकम् /># ननु ------ अध्यारोपितार्थवृत्तित्वे गौणत्वं लोके प्रसिद्धम्, सिंहत्वस्य, देवदत्ते आहार्य्यारोपात्, नच तत् वेदे सम्भवति आरोपकपुरुषाभावादिति ------ चेत् विनाप्यारोपं सिंहशब्दस्य सादृश्यमात्रविवक्षया देवदत्ते ## यद्यपि च रूपकादिस्थले "सौन्दर्यस्य तरङ्गिणीत्यादौ" आरोपेणापि गौणी वृत्तिर्दृष्टा; तथापि सादृश्यमात्रेणापि उपमालङ्कारस्थले सानुभूयमाना नापह्नोतुं शक्या । अतश्चोभयसाधारण्येन स्वशक्यसमवेतवत्ता गौणी वृत्तिः । समवेतवत्वञ्च क्वचिदारोपितत्वसंबन्धेन क्वचिच्च स्वसमानजातीयगुणवत्तासंबन्धेनेति भेदः । ## ##॥ ## #<"अग्निर्वै ब्राह्मण" इत्यत्र पूर्ववदेवाग्निशब्दो ब्राह्मणे गौणः;># द्वयोरप्यग्निब्राह्मणयोरेकमुखप्रभवत्वात्, अग्निजननसमानजातीयजननमेवात्र गुणः ॥ 13 ॥ 29 ॥ ## सारूप्यम् ॥ "आदित्यो यूप" इत्यादौ तु सारूप्यं गौणीनिमित्तम् । नच सर्वत्र तदेव निमित्तम् को ऽत्र विशेषः? चक्षुर्ग्राह्यं तेजस्वित्वाद्यत्र निमित्तमिति präca÷ / वस्तुतस्त्वन्यत्र शक्यनिष्ठगुणस्यैव स्वसमानजातीयगुणवत्तासंसर्गेण प्रकारत्वान्निमित्तता, नतु सारूप्यस्य, तस्य संसर्गत्वात्, इह तु शक्यनिष्ठगुणसजातीयगुणवत्त्वरूपस्य सारूप्यस्यैव समवायादिसंसर्गेण प्रकारत्वात्तदेव निमित्तमिति विशेषः ॥ 13 ॥ 29 ॥ ## #<"अपशवो वा अन्ये गोअश्वेभ्यः पशवो गोअश्वा" इत्यत्राजादीनां तत्र तत्र विहितत्वात्पशुकार्ये प्रतिषेधस्य पर्युदासस्य वानुपपत्तेरर्थवादत्वम् । अपशुशब्दो हि घटादौ मुख्यो गवाश्वगतप्राशस्त्याभावरूपगुणयोगादजादौ गौणः सन् लक्षणया गवाश्वस्तुत्यर्थः । प्राचां मते तु नञ्समासान्तर्गतपशुपदेन गवाश्वगतं प्राशस्त्यं लक्षयित्वा नञा तदभावरूपो गुण उपस्थाप्यत इति विशेषः । सर्वथा प्रशंसा गौणीनिमित्तघटिकेति सिद्धम् ॥ 13 ॥ 29 //># ## "सृष्टीरुपदधाती" त्यत्र विध्यन्तरैकवाक्यत्वाभावात् प्रत्यक्षविधिश्रवणाच्च विधित्वम् । तत्र चोपधानमेवेष्टकासंस्कारार्थत्वेन विधीयते । यद्यपि चेष्टकानां चयनाङ्गत्वान्यथानुपपत्त्यैवोपधानं प्राप्येत; ## वार्तिककारस्तु ------- नोपधानमात्रविधिः । तथासति "प्राणभृत उपदधाती" त्याद्यनेकोपधानविधिवैयर्थ्यापत्तेः, अतो मन्त्रमात्रमुपधानानुवादेन मन्त्रविशिष्टं ## #<"यां वै käcana ब्राह्मणवती मिष्टकामभिजानीयात्तां मध्यमायां चितावुपदध्यादि" ति वचनेन प्रत्यक्षब्राह्मणवतीनामिष्टकानां मध्यमचितिसंबन्धस्य विधानात्, अन्यथा तत्तच्चित्यवान्तरप्रकरणपाठरहितानां मन्त्राणां चयनमहाप्रकरणेन सर्वचितिषु अन्तिमायामेव वानिवेशापत्तेः । अतो मध्यमचितिसंबन्धार्थं मन्त्रविधिः । इष्टकानां प्रत्यक्षब्राह्मणवत्त्वं चेष्टकावाचिप्रत्यक्षब्राह्मणपठितपदविधेयमन्त्रकत्वम् । सृष्टिपदं हि सृष्टिप्रकाशकमन्त्रोपधेयेष्टकापरम् । तत्र च विशेषणांशस्य मन्त्रस्य विधेयत्वात्तदिष्टकानां प्रत्यक्षब्राह्मणवत्त्वसिद्धिः । इतिकरणविनियुक्तलोकं पृणमन्त्रस्यापि मध्यमचितिमात्रसंबन्धापत्तेरिष्टकावाचीति पदविशेषणम् । अतश्च मन्त्रविशिष्टोपाधानमत्र विधीयते । सृष्टिपदं परं गौण्या वृत्त्या सप्तदशसङ्ख्याकसृष्ट्यसृष्टिमन्त्रपरम्;># #<"यत् सप्तदशेष्टका उपदधाती" त्यर्थवादानुसारात् । तत्र चतुर्दश सृष्टिमन्त्रास्त्रयो ऽसृष्टिमन्त्रा इति सृष्टिबाहुल्यम् गुणो गौणीवृत्तिनिमित्तम् ॥ 17 ॥ 33 //># ##// ## "प्राणभृत उपदधाती" त्यादौ तु अल्पत्वं निमित्तम् । शेषं पूर्ववत् । एवं ष गौणीवृत्तिप्रकाराः ॥ 18 ॥ 34 ॥ इति त्रयोदशं तत्सिद्धिपेटिकाधिकरणम् । #<--------------># (14 अधिकरणम् । ) सन्धिग्धेषु वाक्यरोषात् ॥ #<"अक्ताः शर्करा upadadhÃtÅ"tyatra अक्ता इत्यनेनाविशेषाद् यत्किञ्चिदञ्जनसाधनद्रव्यस्य विधिना निर्णीतत्वादुपसंहारस्थेन># #<"तेजो वै घृत" मित्यर्थवादेन सङ्कोचानुपपत्तेः नार्थवादस्य सन्दिग्धार्थनिर्णये प्रामाण्यमिति प्राप्ते विधेरविशेषप्रवृत्तत्वेनैव घृतमात्रग्रहणेनाप्युपपत्तेरितराक्षेपकत्वे प्रमाणाभावादुपक्रमस्याविरोधेनोपपत्तौ च उपसंहारस्थस्यार्थवादस्योपलक्षणत्वे प्रमाणाभावाद्विध्यर्थवादयोरेकवाक्यत्वेनैकविषयकत्वस्यावश्यकत्वाच्च युक्तं वाक्यशेषस्य सन्दिग्धार्थनिर्णये ऽपि प्रामाण्यमिति gh­tenaiväjanam // 14 // 35 //># ##// (15 अधिकरणम् । ) ## #<"स्त्रुवेणावद्यति, स्वधितिनावद्यति, हस्तेना वद्यति" इत्यादौ विधेरवदेयद्रव्यविषये सन्दिग्धस्य सामर्थ्यान्निर्णयः । स्त्रुवेण द्रवद्रव्यमेवाज्यादि स्वधितिनामांसादि हस्तेन संहतं पुरोडाशादीति । अतश्च सामर्थ्यसहकृतावद्यति>#पदेनैव लक्षणया द्रवद्रव्याद्यवदानस्य उद्देश्यत्वात्तदनुवादेन स्त्रुवादिविधौ न किञ्चिद्बाधकम् । एवं #<"अञ्जलिना सक्तून् जुहोती" त्यादावपि न संपुटाकारो ऽञ्जलिः, अपि तु व्याकोशात्मक एव सामर्थ्यात् । तदेवं विध्यर्थवादमन्त्रस्मृत्याचारनामधेयवाक्यशेषसामर्थ्यरूपाण्यष्टौ प्रमाणानि धर्माधर्मयोर्निरूपितानि । अतः परं># भेदादिना तत्स्वरूपं निरूपयिष्यते ॥ 15 ॥ 36 ॥ इति पञ्चदशमर्थसामर्थ्याधिकरणम् ॥ ## इति प्रथमो ऽध्यायः । #<># (पूर्वाधिकरणादिना सङ्गतिनिरूपणपूर्वकपूर्वपक्षोपक्रमः) अत्र च "तत्सिद्धिजातिसारूप्यप्रशंसाभूमलिङ्गसमवाया इति गुणाश्रया" इत्येकपाठेन विद्यमानमपि सूत्रं मन्त्राधिकरणपूर्वपक्षसूत्रस्येव व्याख्यासौकर्याय खण्डशः कृत्वा पठितम् । गुणविधिनामधेयविचारात् प्रकरणसंगतिं अष्टाकपालादिपदानां द्वादशकपालावयवे गौण्या वृत्त्या प्रवृत्तिरिति पूर्वाधिकरणे उक्ताया गौण्या निमित्तासंभवादाक्षेपसमाधानेनाक्षेपिकीमनन्तरसङ्गतिं संशयं च स्पष्ठत्वादनभिधाय गुणवृत्त्याक्षेपसमाधानार्थत्वे ऽप्यस्य सूत्रस्य सार्वत्रिकगौणीवृत्तिसमाधानार्थत्वं सूचयितुं yadbhëyakÃreïa विशेषत उदाहृतं, तदुदाहरणप्रदर्शनेन पूर्वपक्षमाह #<----- यजमान इति //># (औदुम्बराधिकरणेन गतार्थत्वशङ्कानिरासः) ## औदुम्बराधिकरणसिद्धं stutiparatvamapyarthÃntaravÃcinëÂÃkapÃlapadeneva यजमानपदेनापि प्रस्तरस्तुत्यसंभवेनासंभवात् गौणीवृत्त्या तद्वदेव निर्वहणीयम् । नच सा संभवति; पराभिमततल्लक्षणासंभवात्, अतः प्रामाण्यनिर्वाहाय कर्तव्यपदाध्याहारेण गुणविधित्वमेव अङ्गीकरणीयमित्याक्षिप्य समाधानान्नार्थवादत्वसिद्धान्तकरणादौदुम्बराधिकरणेन गतार्थत्वमित्यपि ध्येयम् ॥ #<(प्रवृत्तिनिमित्तप्रयोजनयोरसंभवेन सामानाधिकरण्योपपत्त्यर्थं यजमानपदस्य प्रस्तरनामत्वेन पूर्वपक्षोपपादनम्)># आदिपदेन #<"यजमान एककपाल" इत्यादिसंग्रहः । bhëye विध्यर्थवादत्वाभ्यां कोटिद्वयोपन्यासे ऽपि वार्तिके संगतिसूचनात् नामतापूर्वपक्षमाह># --- सामानाधिकरण्यादिति ॥ ##यर्थः । नच --- ## --- वाच्यम्; #<"प्रजा वै बर्हिर्यजमानः प्रस्तर" इति सामानाधिकरण्यात् प्रजाशब्दस्य बर्हिर्नामत्वे यजमानशब्दस्य प्रस्तरनामत्वे च सति यजमाननामकप्रस्तरस्य प्रजानामकबर्हेरुपरिभावकरणेन प्रसिद्धयजमानस्यायजमानादुत्तरत्ववत् भवतीत्येवंरूपायाः># #<"प्रस्तरमुत्तरं बर्हिषः sÃdayatÅ"ti विधेयप्रस्तरोपरिभावस्तुतेस्तेन लाभादानर्थक्याभावात् । अर्थवादत्वेतु साक्षादेव स्तुत्यर्थत्वम् । नामधेयत्वेतु परंपरयेत्येतावानेव भेदः । नच नामधेयत्वे प्रवृत्तिनिमित्ताभावः; यजमानशब्दस्य यागकर्तृतावाचितया प्रस्तरैककपालयोरचेतनत्वेन यागकर्तृत्वासंभवे ऽपि तत्प्रयोगान्तर्गतस्वव्यापारं प्रति स्थाल्यादिवत् कर्तृत्वोपपत्तेस्तस्यैव प्रवृत्तिनिमित्तत्वोपपत्तेः । अत एव एतादृशयोगस्य यजमाने प्रस्तरपदस्यासंभवादेकमितस्य नामधेयमिति मूले संमुग्धाधिकारेणोक्तावपि यजमानपदमेव प्रस्तरनामधेयमित्यत्रैव तात्पर्यं द्रष्टव्यम् । प्रतिपादितं च तथैव कौस्तुभे /># (यजमानपदस्य yogarƬhatvÃt सोमादिवन्नामत्वासंभवात् प्रस्तरकार्ये यजमानरूपकर्तृगुणविधित्वरूपपूर्वपक्षप्रकारान्तरनिरूपणम्) अतएव यजमाननामकत्वात् ॥ यजमानशब्दो न यागकर्तृमात्रवाची, अपितु कर्तृनिष्ठक्रियाजन्यफलाश्रयाभिधायकात्मनेपदादेशशानजन्ततया क्रियाजन्यफलाश्रयवाचकत्वेन यजमाने yogarƬha एवेति तदर्थस्य प्रस्तरे ऽसंभवात् सोमादिपदवत्सामानाधिकरण्यमात्रेण नामत्वानुपपत्त्या गुणविधित्वपूर्वपक्षमाह #<----- rƬhatveneti // ननु -----># तथापि कुत्र को वा गुणो विधीयते इत्यपेक्षायामाह #<---- जघन्यप्रस्तरपदेति >#॥ "यो होता सो ऽध्वर्युरि" ति कौण्डपायिनामयने समाम्नाते सामानाधिकरण्यानुपपत्त्या होत्रादिपदानां मुख्यार्थत्वमङ्गीकृत्याध्वर्यवादिशब्दानां लक्षणार्थत्वं "विप्रतिषेधे करणं samavÃyaviÓe«Ãdi"tyadhikaraïe तृतीये उक्तम् । एवमिहापि प्रस्तरपदस्य कार्यलक्षणार्थत्वमङ्गीकृत्य यजमानरूपगुणस्य कर्तृत्वेन विधानमित्यर्थः । #<(यजमानोद्देशेन प्रस्तरस्य प्रस्तरोद्देशेन यजमानस्य वा विधानम् । )># ## #<"उद्देश्ययोगः प्राथम्य" मित्युक्तोद्देश्यतानियामकप्राथम्यसत्त्वाद्वा शङ्केत, तन्निरासाय># #<"मुख्यं वा pÆrvacodanÃllokavadi"ti द्वादशाधिकरणोक्तेनानुपसंजातविरोधित्वेन मुखे आदौ भवस्यैव स्वधर्मत्वानुग्रहो युक्तो, नतु जघन्यस्येति मुख्यानुग्रहन्यायेन विनिगमनां सूचयितुं जघन्येत्युक्तम् । ततश्च यजमानपदस्य मुख्यार्थवृत्तित्वरूपस्वधर्मत्वानुरोधेन तत्र कार्यलक्षणाया अयुक्तत्वान्न यजमानकार्ये प्रस्तरविधानाद्यापत्तिरित्यर्थः । प्रस्तरैककपालयोः कार्ये यजमानविधाने प्रस्तरैककपालयोरिव प्रहरणसर्वहोमयोरापत्त्या यजमाननाशेन सर्वतन्त्रलोपापत्तिशङ्कानिरासाय कार्यपदोपादानम् । स्त्रुग्धारणयागरूपयोः कार्ययोर्विनियुक्तप्रस्तरैककपालयोः प्रहरणहोमाख्यप्रतिपत्त्यापाद्यत्वात् तत्प्रतिपत्त्योस्तत्कार्यत्वाभावात् यजमानस्यान्यार्थस्यैककपालकर्तृकपुरोडाश- धारणादौ विनियोगे ऽपि तन्त्रानिष्पत्त्या कृतार्थत्वाभावेन प्रतिपत्त्यनर्हत्वाच्च प्रतिपत्त्यनापत्तेर्न सर्वतन्त्रलोपापत्तिः, नैव विकल्पाङ्गीकारात् प्रस्तरविधिवैयर्थ्यापत्तिश्चेत्यर्थः । प्रस्तरकार्>#ये यजमानस्य विधाने #<"दक्षिणतो ऽवस्थानं च कर्मणः क्रियमाणस्ये">#ति सामान्यविहितस्य यजमानकर्तृकदक्षिणतो ऽवस्थानस्यानुपपत्तिपरिहाराय कार्यविशेषज्ञापनाय स्त्रुक्धारण##॥ (अष्टाकपालपदवद्गौण्यनुपपत्त्या यजमानपदगुणविधित्वसमर्थनम्) नच ---- अत्रार्थवादत्वेनोपपत्तौ nëÂÃkapÃlÃdÅnÃmiva विध्यन्तरकल्पनया गुणविधित्वं युक्तमिति #<------ वाच्यम्;># तत्र gÃyatriyaivainamityÃdyupÃdÃnenÃvayavabhÆtëÂÃkapÃlÃdistut इप्रतीतेरवयवावयविभावेन द्वादशकपाल- स्तुत्युपपन्नत्वे ऽपीह वायुर्वैक्षेपिष्ठेत्यत्रोत्कर्षाधायकगुणस्येव तदभावे एकयजमानपदात्स्तुत्यप्रतीतेरवयवावयविभावेन द्वादशकपालस्तुत्युपपत्तावपीहावयवायोगेनावयवि त्वाभावात् लक्षणयापि प्रस्तरे स्तुत्यनुपपत्तेश्च पूर्ववैषम्येण अर्थवादत्वासंभवात् । नच गौण्या तदुपपत्तिः; गौण्या लक्षणस्वरूपाणां दुर्निरूपणीयत्वात् ॥ #<(प्रसिद्धार्थहानेनाप्रसिद्धार्थवाचित्वं समुदायवाचिन एकदेशवाचित्वं स्वोत्प्रेक्षाप्रभावारोपविषयार्थपरत्वं वा न गौणीवृत्तिरिति निरूपणम्)># तथाहि --- ## यत्तु ----- ##---- केषाञ्चित्कल्पनम्, तदपि ## यदपि --- ## तदपि ##॥ (प्रत्यक्षविध्यभावेन प्रहरणाद्यापत्त्योत्तरतन्त्रलोपापत्त्याच गुणविधित्वनिराकरणेनौदुम्बराधिकरणन्यायेन सिद्धान्तोपपादनम्) यद्यत्र प्रत्यक्षो विधिः स्यात्, तदा प्रत्यक्षविधिविहितैतदनुरोधेन दक्षिणदेशावस्थानसङ्कोचः प्रस्तरविधेः पाक्षिकत्वमेकवाक्यताभङ्गश्च कल्प्येत, नत्विह प्रत्यक्षो विधिरस्ति । अतः कल्प्येन विधिना तदङ्गीकारस्यायुक्तत्वान्न गुणविधिरित्यभिप्रेत्य सिद्धान्तमाह#<----- प्रत्यक्षेति ॥ अपिच># प्रस्तरस्थानापत्त्या यजमानस्य प्रहरणसर्वहोमयोरापत्तिः । यद्यपि तयोर्न प्रस्तरैककपालकार्यत्वम्; तथापि प्रतिपत्तिभूतप्रहरणहोमौ प्रति स्वकार्यस्त्रुग्धारणयागरूपसाधनत्वेन रूपेण प्रस्तरैककपालयोः संस्कार्यत्वेन प्रयोजकत्वात्ताद्रूप्यस्य यजमाने ऽपि सत्त्वेन स्थापनापत्त्युपपत्तेः । नचाकृतार्थत्वम्; प्रधानानुरोधेन क्रमं बाधित्वापि सर्वयाजमानकरणोत्तरं तदापत्तेरनिवार्यत्वात् । इष्टापत्तौ क्रमबद्धसोमयागाद्युत्तरतन्त्रलोपापत्तिरिति भावः । औदुम्बराधिकरणाक्षेपसमाधानेन तत्सिद्धमर्थवादत्वमेव युक्तमित्याह #<---- तदर्थवादत्वमिति >#॥ पूर्वोक्तस्तुत्यसंभवं परिहरति #<---- यजमानपदन्त्विति >#॥ (वेदाप्रामाण्यानापादकगौणीलक्षणस्वरूपनिरूपणं, तस्य खपुष्पं भवत्सिद्धान्त इत्येतत्साधारण्योपपादनं च) आद्यलक्षणद्वयस्यासिद्धत्वात् तदुपेक्ष्य पूर्वोक्तप्रसिद्धान्तिमगौणीवृत्तिलक्षणासंभवं शङ्कते #<---- नन्विति ॥ अत इति >#॥ अत इति ल्यब्लोपे पञ्चमि । तेन प्रयोगदर्शनादिदं पूर्वोक्तं लक्षणं विहाय स्वशक्येत्यादिवक्ष्यमाणं लक्षणमित्यर्थात् न प्रयोगदर्शनादैति पञ्चम्यन्तान्वयानुपपत्तिः । ननु यथा किं चिद्रूपमादाय तद्रूपे तद्रूपकल्पनलक्षणकारोपघटिततल्लक्षणस्य "खपुष्पं भवत्सिद्धान्त" इत्यादौ खपुष्पादीनामननुभूतत्वेनर् इदृशमिति निरूपणाशक्तेरारोपासंभवात् गौणत्वानापत्तेरव्याप्तिः, तथैव तत्र शक्यार्थस्यैवाप्रसिध्या तन्निष्ठगुणयोगाभावात् सिद्धान्ते खपुष्पशब्दस्य गौणत्वासंभवात् भवदुक्तलक्षणस्याप्यव्याप्तिः, इत्याशङ्कानिरासायाह ----- पुष्पादाविति ॥ आरोपितार्थवृत्तित्वरूपतल्लक्षणस्यास्मदुक्तरीत्याऽरोपितखपुष्पमादायावस्तुस्वरूपनिरूपणे- नारोपोपपादने ऽव्याप्त्यभावे ऽपिशपुष्पशब्द एव लतापुष्पे आरोपितार्थवृत्तित्वसत्त्वेन गौणत्वापत्त्यातिव्याप्त्यापत्तिः । नहि लोके खपुष्पशब्दस्य गौणत्वं केनचिदुच्यते, यत इष्टापत्तिरुच्यते । ## आरोप्यस्य सिंहत्वादेर्गौणत्वाप्रसिद्धेरारोपिताश्रये देवदत्तादावेव तत्प्रसिद्धेरारोपितार्थाश्रयत्वमेव गौणत्वम् इति #<---- पराहरम्;># खपुष्पस्य स्वयमेवाप्रसिद्धस्यारोपितत्वासंभवात् प्रसिद्धे खे लतादौ प्रसिद्धस्य पुष्पस्यैवारोपितस्याङ्गीकारेण प्रसिद्ध्युपपादने आरोपितार्थाश्रयत्वस्य खे सत्त्वात् खपुष्पे खपुष्पशब्दस्य गौणत्वानिवारणादतिव्याप्तेरमुक्तेः । अतस्त्वन्मते ऽतिव्याप्तिदोषः । ममतु शक्यशब्देन मुख्यार्थमात्रविवक्षणादारोपितस्य मुख्यार्थतानपायात् न कोपि दोषः । नहि मुख्यत्वमनारोपितत्वकृतं, किन्तु वृत्त्यन्तरमनपेक्ष्य शब्दप्रयोगकृतमिति भावः । ## तथापि "खपुष्पं भवत्सिद्धान्त" इति वदता बौद्धेनोपमेयभूतस्य सिद्धान्तस्यानभ्युपगमात् वस्तुतो ऽसत्ये तस्मिन् कथं गुणयोगाभावे गौणतोपपत्तिः? इति #<----- वाच्यम्;># सिद्धान्तपदाभिधेयस्य निश्चयस्य सद्रूपाभावेन भ्रमत्वे ऽपि स्वरूपेण विद्यमानतयोपमेयत्वोपपत्तेः । एवमेवपुष्पविकारात्मना खस्यासत्यत्वे ऽपि स्वात्मनो रूपेण सत्यत्वात् सादृश्यप्रतियोगित्वमाकाशस्यैवेति नोपमानानुपपत्तिः । एतच्च खेलतापुष्पस्यैवारोपेण पार्थसारथ्याद्यभिमतेनोक्तम् । यदा तु लतापुष्पे खाधिकरणतारोप इति पूज्यपादानामभिप्रेतम्, तदा लतापुष्पस्यैवोपमानत्वेन खाधिकरणताकत्वेनासत्यत्वे ऽपि लतापुष्पात्मना सत्यत्वेन सादृश्यप्रतियोगितयोपमानत्वोपपत्तिः सुलभैव । अत एवैतन्मते खपुष्पस्यैवोपमानत्वप्रतीतिर्नैव बाधिता भवतीत्यपि ज्ञेयम् । ## आरोपितपुष्पं विनैव खाधारपुष्पावच्छिन्नाभाववाचित्वम् खपुष्पशब्दस्य वर्णितम्, ## कौस्तुभ एवोपपाद्य निरस्तं द्रष्टव्यम् । अतः स्वोक्तलक्षणस्य वेदाप्रामाण्यानापादकत्वात् युक्तत्वाशयेनोपसंहरति #<----- अतश्चैतादृशेति >#॥ गुणनिमित्तकवृत्तिसंबन्धात् शब्दार्थवृत्तिगौणपदाभिलप्यत्वोपपादकं सादृश्यविवक्षया कृतमेतादृशशब्दार्थः ॥ यद्यपिच "पुरुषो वाव gautamÃgniri"tyÃdau वेदे ऽप्यारोपो दृष्टः; तथापि तत्रादृष्टफलार्थमुपासकस्योपासनारूपारोपविधिसंभवे '- पीह तदभावे वेदे वक्तुरभावे च तत्कृतारोपानुपपत्तेर्दृष्टव्यवहारस्यान्यथाप्युपपत्तेर्नारोपकल्पनं युक्तमिति स्वलक्षणस्य वेदे संभवोक्त्या सूचितम् ॥ #<(स्वशक्यसमवेतेत्यादि गौणलक्षणसमन्वयः)># देवदत्ते क्रूरत्वादिवत् सिंहत्वस्याप्यारोपेण गौणीदर्शनादुभयसाधारण्याय लक्षणे गुणपदं ## ------ स्वशक्येति ॥ क्वचिदारोपेणेति ॥ ## क्वचिदेवेति ##॥ (स्वशक्यसमवेतेत्यादिलक्षणस्य लक्ष्यमाणगुणैर्योगादिति वार्तिकाविरोधसमर्थनेन प्राचां मतेन गुणानां लक्षणया बोधोपपत्तिः) अत्रच "अभिधेयाविनाभूते प्रवृत्तिर्लक्षणेष्यते । लक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु गौणता" / इति लक्षणाभेदनिरूपणपरवार्तिके उक्तं लक्ष्यमाणगुणयोगनिमित्तत्वलक्षणं गौण्या न युक्तम्; तथात्वे जहत्स्वार्थतापत्तेः, तद्वारणाय स्वार्थमात्रपरत्वे गुणानामशाब्दत्वापत्तिः । अतः सिंहशब्देन शक्यार्थं पूर्वं शक्त्यनुसारेणाभिधाय गुणा अपि लक्षणयोच्यन्ते । "अतो लक्ष्यमाणगुणैरित्यन्तं समानाधिकरणसमासाङ्गीकारेण स्वार्थाभिधानपूर्विका गुणेषु लक्षणेति वार्तिके उक्ते" ति न्यायसुधायां व्याख्यानेन गुणलक्षणं प्राचामभिमतामभिप्रेत्य तन्मतमुपपादयति #<------ अत्रेति >#॥ (गौण्याङ्गुणानामुपस्थितौस्वमतस्य स्वशक्येत्यादिलक्षणलक्ष्यमाणगुणवार्तिकयोरविरोधो- ## ## ------ वस्तुतस्त्विति ॥ ## ------ एकसंबन्धीति ॥ ## अत एव वार्तिके ----- ## अतएव ------- #<"वह्नित्वलक्षितादर्थात् यत्पैङ्गल्यादि># गम्य## #<"संभवति चात्र सिंहत्वावगतव्यक्त्युपस्थापितप्रसह्यकारित्वाद्यनेक- धर्मप्रत्ययात् देवदत्तप्रत्यय इति पूर्वैव शक्तिर्निमित्तं इति वार्तिके पूर्वशक्तेरेव निमित्तत्वं गौण्यामुक्तम् । नतु गुणलक्षणाया"># ## ननु ## ----- नचेति ॥ #<"अभिधेयाविनाभूते" इति पूर्वलिखितवार्तिके न लक्षणाहेतुत्वेनाविनाभावोपपादनम्; तस्याः संबन्धमात्रेण शब्दतात्पर्यवशादुपपत्तेः । नवात्र लक्षणस्याभिधेयस्य लक्ष्येनाविनाभावो ऽग्निनेव धूमस्योक्तः; लक्ष्यस्यैव लक्षकाभिधेयाविनाभावकथनात्, किन्तु अभिधेयसंबन्धित्वरूपादरप्रदर्शनमात्रार्थं तदुपादानम् /># अत एव #<"यष्टीः प्रवेशये" त्यादौ># ##षणाहेतुसंबन्धसत्त्वे ऽपि अभिधेय संबन्धित्वरूपाभावात् क्रूरत्वादिधर्मसंसादृश्यादरान्न लक्षितलक्षणात्वप्रसिद्धिरिति वैषम्यमभिप्रेत्य समाधत्ते ---- स्वशक्येति ॥ ## ----- तेचेति ॥ #<"प्राप्नोति परमां siddhiæ"e># ## ----- तत्सिद्धिरिति ॥ प्रस्तरैककपालयोरपि यजमानवत्कर्तृत्वाविशेषेण ## ------ यजमानो यथेति ॥ ##॥ इति तत्सिद्धिपेटिकाधिकरणे तत्सिद्ध्युदाहरणविचारः ॥ #<------------># (bhëyak­dudÃh­tasyÃgneyo ब्राह्मण इत्यस्य परित्यागेन अग्निर्वै ब्राह्मण इत्यस्योदाहरणत्वेन निर्देशे कारणनिरूपणम्) अत्र bhëyakÃreïa "आग्नेयमष्टाकपालं निर्वपेत् ब्राह्मणो ब्रह्मवर्चसकाम;" इत्यस्य विधेः शेषे श्रुतं "आग्नेयो वै ब्राह्मण ऐन्द्रो राजन्यो वैश्यो वैश्वदेव" इत्युदाहृत्य आग्नेयादिपदानां "प्रजापतिरकामयत प्रजाः सृजेयेति स मुखतस्त्रिवृतं निरमिमीत तमग्निर्देवतान्ववसृज्यत गायत्री छन्दो रथन्तरं साम ब्राह्मणो मनुष्याणामजः पशूनां उरसो बाहुभ्यां पञ्चदशं निरमिमीत तमिन्द्रो देवतान्ववसृज्यत तन्त्रिष्टुप् छन्दो बृहत्सामराजन्यो मनुष्याणामविः पशूनां तस्मात्ते वीर्यावन्तो वीर्याद्ध्यसृज्यन्त ऊरुभ्यां मध्यतः सप्तदशं निरमिमीत तं विश्वे देवा अन्वसृज्यन्त जगतीछन्दो वैरूपं साम वैश्यो मनुष्याणां गावः पशूनां" इत्येतद्विध्यर्थवादसंकीर्तितप्रजापतिमुखा- द्येकप्रभवत्वसादृश्येन गौणतामुपपाद्यार्थवादत्वं सिद्धान्तितम् । तदाग्नेयशब्दस्य सूक्तहविस्समभिव्याहाराभावे देवतातद्धितान्तत्वानुपपत्तावपि "tasyedami"tyadhikÃre "नित्यमग्निकलिभ्यां ढक् वक्तव्य" इति स्मृत्या संबन्धसामान्यार्थकतद्धितान्तत्वोपपत्तेः भ्रातृव्यवदुक्तार्थवादसंकीर्तितप्रजापतिमुखैकप्रभवत्वरूपसंबन्धविशेषेण मुख्यतयैवोपपत्तेः देवतात्वरूपसंबन्धापेक्षणे ऽपि च ब्राह्मणस्य यष्टुर्हविष इवाग्नेर्देवतात्वेनापि संबन्धस्य "आग्नेयो वै ब्राह्मणो devataye"tyÃdau दृष्टस्येहाप्युपपत्तेः गौणत्वे प्रमाणाभावादिति वार्तिककृता प्रदूष्य यदन्यदुदाहृतं तदेव स्वयमुदाहरति #<------- अग्निर्वै इति >#॥ (अग्निर्वै इत्यत्राग्निशब्दस्य गुणविधित्वादिनिरासपूर्वकं एकमुखप्रभवत्वगुणेन गौणत्वनिरूपणम्) अत्रापि पूर्ववदेव नामत्वगुणविधित्वे आशङ्क्य विध्यन्तरैकवाक्यत्वेन ब्राह्मणकार्ये त्यागादावचेतनस्याग्नेर्विधानासंभवेन च निरस्यार्थवादत्वनिस्सन्दिग्धत्वे गौणत्वमप्यग्निशब्दस्य निश्चितमिति पूर्ववदित्युक्त्या सूचितम् । किमर्थं तर्हि सूत्रैकदेशकृतं अधिकरणान्तरमित्याशङ्कानिरासाय निमित्तान्तरप्रतिपादकत्वेन तत्सार्थक्यं सूचयन् निमित्तान्तरमाह ------द्वयोरपीति ॥ पूर्वसूत्रगततच्छब्दानुषङ्गेण जायते यस्मादिति व्युत्पत्त्या जन्मोपादानं जातिशब्देन विवक्षितमभिप्रेत्य तस्य मुख्यार्थस्याग्नेर्या जातिरुपादानं सैव यस्य ब्राह्मणस्य जातिरिति व्यधिकरणबहुव्रीहिणा जातिशब्देन सूत्रे एकजातीयता गौणीनिमित्तत्वेनोक्तेत्यभिप्रेत्याह #<----- एकेति >#॥ सामान्यवाचित्वाभावं जातिशब्दस्य सूचयितुं जननपदप्रयोगः । यद्यपि श्राद्धादौ पाणिहोमे ब्राह्मणस्याग्निकार्यकर्तृत्वादग्निनिष्ठकार्यकर्तृत्व- समानजातीयकार्यकर्तृत्वेन तत्सिद्धेरपि निमित्तत्वमुपपद्यते; तथापि तदविवक्षया यदैकमुखजन्यत्वविवक्षया प्रयोगस्तत्र निमित्तान्तरज्ञापनार्थतयैव तत्प्रवृत्तिः । यद्यपि चैकमुखभवत्वं प्रमाणाभावादर्थवादस्यान्यपरत्वेन चावास्तवम्; तथापि अवास्तवस्याप्यर्थवादान्तरोक्तत्वादिह तच्छब्दनिमित्ततां प्रतिपत्स्यते इति ॥ ##॥ ------------ #<(आदित्यो यूप इत्यत्र सारूप्यस्य गौणीवृत्तिनिमित्तत्वोपपादनम्)># #<"आदित्यो यूप"># ## ------ आदित्यो यूप इति ॥ आदिपदेन #<"यजमानो यूपः" इत्यादेः सङ्ग्रहः >#॥ (यजमानः प्रस्तर इत्यादीनां सारूप्योदाहरणत्वासंभवस्य प्राचां मतेनोपपादनम्) ##॥ अथ चक्षुर्ग्राह्यतेजस्त्वादिना धर्मेण यदि सादृश्यबोधः, तदा "यजमानः प्रस्तर" इत्यादावपि तत्कार्यकरत्वादिनापि तद्बोधः समान एवेति न चक्षुर्ग्राह्यतेजस्त्वादिना कश्चन विशेष इति यथाश्रुतं प्राचामुक्तं विशेषकरं न भवतीत्यभिप्रेत्य तदाशयं विवृणोति #<----- वस्तुतस्त्विति ॥ अयमर्थः -----># यद्यपि प्रस्तरादेः सारूप्यं तत्कार्यकरत्वादिधर्मसामान्यात् संभवति; तथापि शब्दस्य तत्कार्यकरत्वादिमात्रे तात्पर्यावसानेन तस्य शाब्दबुद्धिविषयत्वाभावात् अविषयस्य च प्रतिपादनात्मकशब्दवृत्तिनिमित्तत्वायोगान्न शब्दवृत्तिनिमित्तत्वम् । अतस्तत्र तत्कार्यकरत्वमेव शब्दात्प्रतीतं प्रकारीभवति, इह तु प्रत्यक्षत्वेन सारूप्यस्य प्रथमं प्रतीतस्य तत्रैव शब्दस्य तात्पर्यावधारणाच्छाब्दबुद्धिविषयत्वेन सादृश्ये झटिति प्रतीतत्वेन तात्पर्याख्यविवक्षावधारणाच्च बुद्धिविषयत्वरूपशब्दवृत्तिनिमित्तविशेषाभिधानार्थं तत्कार्यकरत्वादिहेतुकेभ्यः सद्भावमात्रेण गौणीनिमित्तेभ्यःपृथगसाधारण्येनेहोपादानमिति ॥ ## नात्र चक्षुर्ग्राह्यत्वमेव पृथगुपादानप्रयोजकम्, "छत्रिणो गच्छन्ती" त्यादौ बहुत्वादीनामपि चक्षुर्ग्राह्यत्वेन पृथगुपादानानुपपत्तेरिति चक्षुर्ग्राह्योर्ध्वत्वतेजस्त्वरूपसादृश्यप्रकारत्वमेव भिन्नं निमित्तमिति ज्ञापयितुमध्याहृतपञ्चम्यन्ततया bhëyÃdau सारूप्यादिति सूत्रावयव उपात्तः ॥ #<(चक्षुर्ग्राह्यत्वधर्मप्रकारकबोधजनकत्वाभावेन यजमानः प्रस्तर इत्यस्य सारूप्यानुदाहरणत्वमिति मूलकारमतनिरूपणम्)># ## अतएव ----- ## ध्येयम् ॥ ##॥ ------------ #<(विषयवाक्यसंग्रहः, अपशुशब्दनामत्वासंभवे ऽपि निषेध्यगुणसमर्पकतया पूर्वपक्षः) अग्निचयने पञ्चदशशीर्षोपधाने श्रुतं ----># #<"पुरस्तात् प्रतीचीनमश्वस्योपदधाति पश्चात् prÃcÅnam­«abhasye"ti गवाश्वशीर्षोपधानविधिवाक्यशेषमुदाहरति># ------- अपशव इति ॥ ## #<"अयज्ञो वा एष यो ऽसामा" "असत्रं वा एतद्यदच्छन्दोमं" इति विध्यन्तरशेषा>#णामप्युपलक्षणम् । तत्र गवाश्वव्यतिरिक्तानामजादीनां पशुपदवाच्यत्वादपशुसंज्ञात्वानुपपत्तेः तैत्तिरीये #<"अपशवो वा अन्ये गोअश्वेभ्यः पशव" इति पशुशब्दसामानाधिकरण्येन श्रुतस्यापशुशब्दस्य घटादिनामत्वस्याप्यनुपपत्तेः प्रमाणान्तरेणैव सिद्धत्वात्संज्ञाकरणवैयर्थयापत्तेश्च नामत्वाशङ्काया असंभवेन तामुपेक्ष्यान्यथानुपपत्तेः पशुपदे पशुकार्यलक्षणामङ्गीकृत्य गवाश्वव्यतिरिक्ताजादीनां पर्युदासः प्रतिषेधो वा संभावनया शङ्क्येत, तामपि># ## अजादीनामिति ॥ एतेन ----- ##॥ (अपशुशब्दस्यार्थवादत्वोपपादनम्) तत्र तत्रेति ॥ "अजो ऽग्नीषोमीयः" "सारस्वतीं me«Åmi"tyÃdau विहितत्वादेव निषेधानुपपत्तेरविहिते च प्राप्त्यभावादेव तदसंभवात् कल्प्यनिषेधानुरोधेन कॢप्तविधीनां पाक्षिकत्वकल्पनेन विकल्पस्यापि सत्यां गतावन्न्याय्यत्वात् अर्थवादत्वमेव गवाश्वप्रशंसार्थं युक्तमित्यर्थः ॥ गवाश्वव्यतिरिक्तानामपशुकार्ये पशुकार्ये तन्निषेधस्य वा संभवे का गतिरित्यपेक्षायामाह #<------ अपशुशब्दो हीति >#॥ (अपशुशब्दस्य गवाश्वादिगतप्राशस्त्याभावलक्षकतया प्रशंसायाः विध्येकवाक्यतयेव फलत्वेनाप्युपपादनं, प्रशंसाभावघटकतया गौणीनिमित्तत्वं प्रशंसाया इति निरूपणम्) नञ्समासान्तमपशुपदं घटादिवाचकं सद्गवाश्वविध्येकवाक्यतानुरोधात् अर्थवादे ऽपि च पशवो गोअश्वा इति सामानाधिकरण्यात् एकसंबन्धिज्ञानेनापरसंबन्धिस्मरणविधया गवाश्वगतप्राशस्त्याभावस्य शक्यार्थनिष्ठस्योपस्थापकम् । अतश्च गवाश्वगतप्राशस्त्याभावरूपगुणयोगेनाजादिषु गौण्या वृत्त्योपपन्न इति अर्थात् ##न्यायेन विधेयगताश्वगतप्राशस्त्यावगतिः सुलभा । यद्यपि अर्थवादस्य गवाश्वगतप्राशस्त्यलक्षणयाप्युपपत्तेर्न तद्गतप्राशस्त्याभावकथनस्योपयोगः; तथापि इतरनिन्दया विधेयोत्कर्षापादकत्वेन फलीभूतस्तुतेरतिशये उपयोगो नानुपपन्नः । अतएव पशुशब्दस्य निमित्तान्तरासंभवेन निमित्तत्वेनाश्रिताया अपि गवाश्वगतप्रशंसाया विध्येकवाक्यतयेव फलत्वेनाप्याश्रयणान्न वैयर्थ्यशङ्कापि । यजमानशब्देतु कार्यकरत्वस्यैव गुणस्य निमित्तत्वात् तस्याः फलत्वमेवेति विशेषः ॥ एवञ्च प्रशंसाभावरूपे गुणे व्यावर्त्यमानतया प्रशंसायाः प्रविष्टत्वमादायैव सूत्रे प्रशंसाया निमित्तान्तरत्वेनोपादानं द्रष्टव्यम् । यथाश्रुते गवाश्वगतप्रशंसायाः शक्यार्थघटादिगुणत्वस्याजादिगुणत्वस्य वासंभवात् प्रत्युत विधेयगवाश्वादिप्रशंसार्थमन्येषां अजादीनामप्राशस्त्यस्यैवापेक्षणाच्च गुणतानुपपत्तेः । अतश्चापशुशब्दो विशिष्ट एवात्र गौणः ॥ #<(पशुपदेन प्रशस्ततालक्षणेति न्यायसुधाकारमतं, तुशब्दसूचिततदस्वारस्यनिरूपणम्)># यत्तु ----- #<"गवाश्वादिगतां पूर्वमुपादाय प्रशस्ततां । तदभावो ऽन्यपश्वादौ नञ्समासेन कथ्यते"># इति वार्तिकस्वारस्येन न्यायसुधाकारादिभिः नञ्समासावयवभूतेन पशुशब्देन प्रशस्ततां लक्षयित्वा नञ्समासेनान्यपशुषु तदभावः कथ्यत इति ------ प्रतिपादितं, ## #<"पशवो गो अश्वा" इति पशुत्वकथनस्य पशुत्वे सत्येवानुपयोगात्प्रशस्तत्वलक्षणया प्रयुक्तपशुपदार्थव्यतिरेकप्रशस्तत्वाभावरूप एवापशुशब्दात् प्रतीयेत; तथापि गौणीवृत्त्युपपादनायैव एकसंबन्धिस्मरणन्यायेनैव तत्प्रतीतिः, नतु लक्षणया । तथाच प्रथमतो ऽपशुशब्देन नञ्समासान्तेन शक्त्यैव पशुभिन्नमर्थमभिधाय तन्निष्ठगुणयोगेन पश्चात् गौणत्वमुपपादनीयम् /># अतएव------ ## ------- प्राचां मते त्विति ॥ #<(अयज्ञासत्नाद्युदाहरणान्तरे प्रशंसाया गौणीनिमित्तत्वोपपादनपूर्वकोपसंहारः)># ## #<"अयज्ञो वा एष यो ऽसामे" त्यादौ दर्शपूर्णमासप्रकरणपठिते यद्यपि न सामवत्क्रतुसामानाधिकरण्यं, येन तद्गतप्राशस्त्यमुपस्थितं भवेत्, तथाप्यसामतापरिहाराय सामस्थानीयतया vihitÃgneÃyÃhiityÃdividhyarthavÃde सामन्वन्तं करोतीत्युक्त्योपस्थितसामवत्क्रतुगत-प्राशस्त्याभावरूपगुणस्य अयज्ञादिपदशक्यघटादिनिष्ठस्य योगात् स्वतो यज्ञरूपेष्वपि दर्शपूर्णमासादिषु गौणमयज्ञपदं># ## यत्तु ------ सामवत्क्रतुविध्येकवाक्यतया तदुपस्थितिरित्युक्तं ------ कौस्तुभे, तत् ## #<"असत्रं वा एतद्यदच्छन्दोम" मित्यस्यायमर्थः । चतुर्विंशोभवतीत्यनेन विहितः चतुर्विंशतिस्तोमको रथन्तरसामा उक्थ्य आद्यछन्दोमः । चतुश्चत्वारिंशो भवती" त्यनेन विहितश्चतुश्चत्वारिंशत्स्तोमको बृहद्रथन्तरसामा उक्थ्यो द्वितीयछन्दोमः /># #<"अष्टाचत्वारिंशो भवती" त्यनेन विहितो ऽष्टाचत्वारिंशत्स्तोमको बृहत्सामा उक्थ्यस्तृतीयछन्दोमः । ततः स्तोमगतसंख्यासाम्येन गायत्रीत्रिष्टुप्जगतीछन्दोभिर्मीयन्ते परिच्छिद्यन्ते स्तोमा यत्रेति व्युत्पत्त्या छन्दोमत्वं त्रयाणां यागानामिति ते त्रयश्छन्दोमा यत्र सन्ति तत् सत्रं पञ्चदशरात्रादि प्रशस्तम् । यत्रतु चतुर्दशरात्रे आद्ये प्रायणीयं अहर्मध्ये पृष्ठ्यः षडहीयान्यानुलोमविलोमतया द्वादशदिनान्येते उदयनीय इत्येवं अहः कॢप्तौ मध्ये छन्दोमानामभावात् सत्रभूतो ऽपि चतुर्दशरात्रः सत्रगतछन्दोमकृतप्राशस्त्याभावादसत्रं गौण्या वृत्त्या सत्रपदेनोच्यते । तेन छन्दोमरहितनिन्दया छन्दोमरूपावयवस्तुत्या># #<"य एवं विद्वांसः पञ्चदशरात्रमासते" इति विहितपञ्चदशरात्ररूपावयविस्तुतिरिति द्रष्टव्यम् । एवं स्वमते प्राचां मते वा गवाश्वगतप्राशस्त्यबोधनप्रकारभेदे ऽपि प्रतियोगिविधया प्रविष्टायाः प्रशंसाया गौणीनिमित्तत्वे नैव विवाद इत्यभिप्रेत्योपसंहरति># -------- सर्वथेति ॥ ##॥ ------------ #<(पूर्वोदाहरणेन संगतिनिरूपणपूर्वकं सृष्टिपदार्थनिरूपणपूर्वकं च सृष्टिविशिष्टोपधानविधानमिति bhëyakÃramatopapÃdanam)># ## ------- सृष्टीरिति ॥ यद्यपि ----- ## #<"तिसृभिरस्तुघत ब्रह्मासृज्यते"># त्यादिसृजिधातुयुक्तसृष्टिलिङ्गकमन्त्ररूप एव । यत्तु प्राचीनैः ------ #<"तद्वानासामुपधानो मन्त्र" इति># #<"इष्टकासु लुक् च मतो"># रिति स्मृतेर्मतुप्लोपेन सृष्ट्यभिधायिमन्त्रैरुपधेयानामिष्टकानां सृष्टिपदवाच्यत्वमुपपादितम्, तदयुक्तम्; ## #<"ऋतव्या उपदधाती" तिवन्मतुप्लोपेन सह प्राप्त्यापत्तेः /># नच ------ एए## ------ वाच्यम्; ## यत्तु ##मुक्तम्, तन्न; लिङ्गप्रकरणकल्प्यश्रुतेः पूर्वमेवैतद्विधिप्रवृत्त्या फलतः परिसङ्ख्यायां त्रैदोष्याप्रसक्तेर्ग्रहणादिशेषिपरिसङ्ख्यार्थत्वेनापि पुनर्विध्युपपत्तेश्चेतरमन्त्राणामैकान्तिकोपधानलिङ्गाभावेनेष्टकाग्रहणादिविषयत्वेन ## तथापि ------ ## -------- तत्र चेति ॥ (उपधानविधानप्रयोजननिरूपणम्) ## ------- इष्टकासंस्कारार्थत्वेनेति ॥ ननु ##----- आर्थिकत्वाच्चेति ॥ तदेवाह ------- सतित्विति ॥ ##प्रथनादिविधेरिवाध्वर्यवसमाख्याविषयतासिद्धिद्वाराध्वर्युकर्तृत्वसिद्धिरपि नैव प्रयोजनम् । चयनसमानकर्तृत्वादेव तल्लाभात्, अतश्चयनसमानकर्तृत्वसिद्धिरेव प्रयोजनमित्यर्थः ॥ (सृष्टिपदेन सृष्ट्यसृष्टिमन्त्रग्रहणप्रकारनिरूपणम्) सृष्टिपदं च यद्यपि विशेष्यांशेनोद्देश्यसमर्पकं सृष्टिमन्त्रांशेनानुवादकम्, ते च मन्त्राः "s­«ÂÅrupadadhÃtÅ"tyupakramyai "कयास्तुवत प्रजा अधीयन्ते" त्यादिना सप्तदश पठिताः । तत्र "तिसृभिरस्तुवत ब्रह्मासृज्यत" इत्यादिना सृजिधातुयोगेनाम्नातानां चतुर्दशमन्त्राणां सृष्टिलिङ्गत्वेन यथा सन्निधानसहकृतात् लिङ्गादवगताङ्गभावानां प्राप्तत्वात् अनुवादस्तथैव "सप्रजापतिरधिपतिरासीत्सप्तविंशत्यास्तुवत द्यावापृथिव्या ऐतां वसवो रुद्रा आदित्या अनुव्यायंस्तेषामाधिपत्यमासीत्त्रयस्त्रिंशतास्तुवत भूतान्यशाम्यन् प्रजापतिः परमेष्ठ्यधिपतिरासीत्" इति त्रयाणामाद्यसप्तदशमन्त्राणां "यत्सप्तदशेष्टका upadadhÃtÅ"ti उपसंहारात् सप्तदशमन्त्रान्तर्गतानां असृष्टिलिङ्गानामपि सन्निधानादिनाङ्गतया प्राप्तत्वानुवाद इत्याह ------- सृष्टिपदन्त्विति ॥ मात्रपदेन विशेष्यभूतेष्टकाव्यावृत्तिः । ## मन्त्रगतकार्त्स्न्यस्य वा ग्रहणम् । कथमसृष्टिलिङ्गे तत्पदप्रवृत्तिरितिअपेक्षया गौण्येत्युक्तम् । तत्प्रकारस्तु अधिकरणान्तरप्रतीकग्रहणे उपपादयिष्यते ॥ #<(सृष्टिपदेनासृष्टिमन्त्रग्रहणप्रयोजनम्)># ## यथासृष्टं ब्रह्मणा यानि सृष्टान्यनुवाके कीर्तितानि फलानि तान्यनतिक्रम्यातिक्रमनिमित्तं विघ्नं निरस्य सर्वाणि यजमानः प्राप्नोतीत्यर्थकस्य #<"यथासृष्टमेवावरुन्धे" इत्यर्थवादस्यालम्बनार्थः प्रथनमन्त्रे उरुप्रथेति मन्त्रप्रतीकवन्नानुपपन्नः >#॥ (bhëyakÃramate ऽस्वारस्यनिरूपणपूर्वकं मन्त्रमात्रविधानमिति वार्तिककारमतनिरूपणम्) एवं bhëyakÃramatamupapÃdyaitanmate सर्ववाक्येषूपधानमात्रविधानादभ्यासाद्भेदापत्तेः सकृद्विहितस्यापि चेष्टकाः प्रत्यङ्गत्वेन प्रतीष्टकमावृत्तिसिद्धौ असकृद्विधानस्य निष्प्रयोजनत्वापत्तेरपरितुष्य पूर्वोपपादितमन्त्रविधिपूर्वपक्षमेव न्याय्यमभिप्रेत्य वार्तिककारोक्तं पक्षान्तरमाह #<------- वार्तिककारस्त्विति >#॥ (केवलमन्त्रविधाने न्यायसुधाकृदभिमते वार्तिकातात्पर्येण मन्त्रविशिष्टोपाधानविधानतात्पर्यनिरूपणम्) ## अर्थाक्षिप्तोपधानानुवादेन मन्त्रमात्रविधावेव यथापूर्वपक्षं वार्तिकतात्पर्यमुपवर्णितम्, तदयुक्तम्; इष्टकानामेव द्वितीययोद्देश्यत्वावगमेनोपधानस्यैव करणतया विधेयत्वावगतेः तद्विधानफलस्यापि पूर्ववल्लाभेन तदतिक्रमे प्रमाणाभावात् । नहि मन्त्रस्याध्वर्यवत्वात्तत्करणकत्वेनार्थाक्षिप्तोपधानस्याध्वर्युकर्तृकत्वं सिध्यति; याज्यावद्भिन्नकर्तृकत्वे ऽप्युपपत्तेः । अतो मन्त्रविशिष्टोपधानविधावेव वार्तिकतात्पर्यं युक्तमित्यभिप्रेत्य पक्षान्तरमाह ------- मन्त्रविशिष्टेति ॥ (विध्यन्तरावैयर्थ्येनैकप्रसरताभङ्गाप्रसक्त्या च मन्त्रविशिष्टोपधानविधिपक्षोपपादनम्) ##॥ नियमपदेन शेषशेष्युभयपरिसङ्ख्या विवक्षिता, अनारभ्याधीतचित्रिणीवज्रिण्यादिविधौ दूरस्थचयनविध्याक्षिप्तोपधानानुवादेन मन्त्रमात्रविधानस्य संस्कार्येष्टकारूपगुणयोगात् कर्मान्तरत्वोपपत्तेः प्राकरणिकमन्त्रावरोधाच्चानुपपत्तेरगत्या मन्त्रविशिष्टोपधानविधेरावश्यकत्वात्तद्वदिहापि विशिष्टविधानमेव युक्तम् । नच -------- एवमप्येकोपधानविधिनैव तत्सिद्धेरितरविधिवैयर्थ्यं तदवस्थमिति #<--------- वाच्यम्;># केवलोपधानमात्रविधौ तदापत्तावपि मन्त्रविशिष्टतद्विधाने उपधानानां गुणाद्भेदसिद्धेस्तत्तन्मन्त्रविशेष्टोपधानान्तरविधानेन वैयर्थ्याप्रसक्तेः । नह्येकेन वाक्येन कतिपयमन्त्रोपधेयेष्टकानां उपधाने विहिते इतरमन्त्रोपधेयेष्टकानामुपधानविधिवैयर्थ्यं शङ्कितुं शक्यम्; उपधानान्तरे ऽध्वर्युकर्तृकत्वसिद्ध्यै तदावश्यकत्वात् । अतएवर् इदृगस्वरसपर्यालोचनया सर्वेष्टकानामेकैकवाक्यसंस्कार्यत्वावगतावपि विधेयतत्तन्मन्त्रविशिष्टोपधानसामर्थ्यात्तत्तद्वाक्ये विशेषावधारणमपि नानुपपन्नम् । bhëyakÃramate तु विधेयस्योपधानस्येष्टकाविशेषप्रत्यायकत्वानुपपत्तेः सर्वेष्टकाविषयत्वापत्तेः विध्यन्तरवैयर्थ्यं दुष्परिहरमतः तत्तन्मन्त्रविशिष्टोपधानविधानमेव युक्तम् । नचेष्टकोद्देशेन मन्त्रवदुपधानविधावेकप्रसरताभङ्गापत्तिः; इष्टकानामुपधाननिरूपितत्वेनोद्देश्यत्वे ऽपि मन्त्रनिरूपितोद्देश्यत्वाभावेन तदप्रसक्तेरिति भावः । एतच्चोपधानमात्रविधौ bhëyakÃramate विध्यन्तरवैयर्थ्यापादनं न्यायसुधाकारोक्तमाश्रित्योक्तम् ॥ #<(मन्त्रोपधेयेष्टकोद्देशेनोपधानसंस्कारविधानमिति प्रकाशकारमतस्य bhëyavÃrtikÃdyavirodhena विध्यन्तरावैयर्थ्येन चोदपादनम्)># वस्तुतः ------- ## नच ------- सृष्टिमन्त्रोपधेया एवेष्टकाः सर्वा एव कुतो न स्युः? इति #<--------- वाच्यम्;># "सृष्टीरुपदधाती" त्युपक्रम्य "यत्सप्तदशेष्टका upadadhÃtÅ"tyupasaæhÃrÃrthavÃdena ## इति न्यायेन सप्तदशमन्त्रोपधेयसप्तदशेष्टकाविषयत्वोपपत्तेः । अयं चार्थवादः पूर्वपक्षिणा मुख्यानामेव सृष्टिलिङ्गानां विध्यभ्युपगमादनादृतो ऽपि मन्त्रमात्रविधिवादिना सिद्धान्तिनावश्यमादर्तव्यः । अन्यथा गुणवृत्तेरतिप्रसङ्गेन सप्तदशानामेवोपादानानुपपत्तेः । तथा मन्त्रविशिष्टोपधानविधावपि सर्वेष्टकोपधानप्रसंगे सप्तदशैवैतरैर्मन्त्रैरुपधेया इति व्यवस्थासिध्यर्थमवश्यमयमर्थवाद उपास्यः । एवञ्च saptadaÓÃnÃmevëÂakÃnÃæ सृष्टिमन्त्रसंबन्धात्तद्वतीनां saptadaÓÃnÃmevëÂakÃnÃmuddeÓenaikena विधिना विहितस्याप्युपधानस्यान्यसंस्कारकतया पुनर्विध्याम्नानोपपत्तेर्न वैयर्थ्यप्रसक्तिरिति #<--------- प्रकाशकारोक्तमेव साधु //># (bhëyakÃramate विध्यन्तरवैयर्थ्यापादनपदस्य वार्तिककारमते मन्त्रविधानोपपादनस्य च भाट्टदीपिकादृतस्याशयनिरूपणम्) ## bhëyakÃramate एतदुपधानविधितः प्राक् सृष्टिमन्त्रोपधेयत्वस्येष्टकास्वसिद्धेस्तेन रूपेणोद्देश्यत्वायोगात् न सृष्टिपदमिष्टकावाचित्वेनोद्देश्यसमर्पकम् । कथमन्यथा सृष्टिपदस्योद्देश्यसमर्पकत्वे bhëyakÃra÷ सृष्टिपदस्यानुवादत्वमर्थवादप्रयोजनकं वदेत्, अपितु यस्यैवेष्टकाकरणकचयनविध्यर्थाक्षिप्तस्य उपधानस्य पूर्वप्रवृत्त्या विधेयत्वं, तस्यैवेष्टकासंबन्धित्वेनावगतस्योपस्थितेष्टकासंस्कारकतया विध्याश्रयणादुद्देश्यत्वम् । तच्च रूपं सर्वेष्टकास्वप्यनुवृत्तमिति सर्वासामुपधानसिद्धेरितरवैयर्थ्यम् । अतएवार्थवादो ऽपि तदा इष्टकासमुदायावयवीभूतसप्तदशेष्टकाप्रशंसार्थ एव संपद्यते, विधेः सन्दिग्धत्वाभावेन तत्राप्रवृत्तेः । अतएव सृष्टिपदमपि मन्त्रमात्रपरम् लोहितोष्णीषपदवत् । कियन्तः सृष्टिमन्त्रा इति सन्देहे एवोपसंहारो निर्णायको नत्वसंदिग्धेष्टकानिर्णायकः; विध्यर्थवादयोरेकवाक्यतया स्तुत्यनुरोधेन विधेयनिर्णायकत्वे ऽपि उद्देश्यनिर्णायकत्वस्य क्वाप्यदृष्टत्वात् । यद्यपि "द्वयोः प्रणयन्ती" त्याग्निप्रणयनविधौ द्वाभ्यामेवेति, "ऊरू एतद्यज्ञस्य yadvaruïapraghÃsassÃkamedhÃÓce"tyarthavÃde ऊरुत्वेन संस्तुतयोर्गमनसाधनत्वप्रतीतेः मध्यमपर्वणोर्द्वयोरुद्देश्ययोर्निर्णयो ऽप्यर्थवादे दृष्टः; तथापि चतुर्णां मध्ये कतरयोर्द्वयोरिति निर्धारणाभावाद्युक्तं निर्णायकत्वम् । प्रकृते सन्देहाभावादनिर्णायकत्वमेव । अत एव विधेयसमन्त्रकोपधानसामर्थ्यादिव सिद्धान्ते सप्तदशेष्टकाविषयत्वमस्मन्मते सिध्यतीति न तत्रार्थवादोपासनमावश्यकमित्यभिप्रेत्य bhëyakÃramate विध्यन्तरवैयर्थ्यापादनं मन्त्राणामुपधानभावनायामन्वयश्च वार्तिकसंमतत्वेन दर्शितः । तदिदमुक्तं कौस्तुभे --------- "bhëyak­nmatetu विधेयोपधानस्येष्टकाविशेषप्रत्यायकत्वाभावान्मन्त्राणां चेष्टकाविशेषकत्वानुपपत्तेर्य- त्सप्तदशेष्टका उपदधातीत्यर्थवादस्य च विधौ सर्वेष्टकाविषयत्वेन निश्चिते सन्देहाभावेनानिर्णायकत्वाद्वाक्यान्तरानर्थक्यम् इति विशेष" इति ॥ #<(मन्त्रविधानस्य मध्यमचितिसंबन्धरूपप्रयोजनान्तरनिरूपणम्)># ## #<"मध्यमायान्तु वचनात् ब्राह्मणवती" त्यधिकरणे># #<"यां käcana ब्राह्मणवतीमिष्टकामभिजानीयात्तां मध्यमायां citÃvupadadhyÃdi"ti वचनेनाभिपूर्वस्य जानातेः प्रत्यक्षज्ञानवाचित्वात् प्रत्यक्षब्राह्मणविहितानां इष्टकानां मध्यमचित्याश्रयत्वस्य वक्ष्यमाणत्वात्तदप्यत्र प्रयोजनान्तरं भवितुमर्हतीत्याह># --------- मध्यमेति ॥ #<आगन्तूनामन्ते निवेशस्यापि पञ्चमे वक्ष्यमाणत्वात् अन्तिमायामेवेत्युक्तं । इष्टकानां ब्राह्मणेन विधानाभावे कथं ब्राह्मणवत्त्वम्?># इति शङ्कां ब्राह्मणवत्त्वनिर्वचनेनोपपादयन्निरस्यति #<--------- प्रत्यक्षेति >#॥ तत्रचेति ग्रन्थः पूर्वमेव व्याख्यातः ॥ #<(मन्त्रविधानपक्षप्रयोजने मध्यमचितिसंबन्धे याज्ञिकसंप्रदायविरोधोपपादनम्)># ## #<"यां käcane" ति सामान्यवाक्यस्य बाध उच्येत, तदा सृष्टीनामप्येतत्समानमित्यपि ध्येयम् >#॥ (वार्तिकमतोपसंहारः) वार्तिकमतमुपसंहरति #<--------- अतश्चेति >#॥ यतो मन्त्रांशे उपधाने वा विधानफलस्य लाभः, अतस्तद्रूपो हेतुरतः शब्दार्थः ॥ #<(बहुत्वाश्रयसमुदाय एव gauïor'tha इति शास्त्रदीपिकानुसारिप्रकाशकारमतखण्डनेन सृष्टिबहुत्वसमानाधिकरणसमुदायाश्रितत्वगुणयोगेन समुदायिन एव gauïor'tha इति निरूपणम्)># अत्र च #<"कः पुनरत्र गुणः? भूमा, सृष्टिसमुदाये हि सृष्टिभूमास्ति । सृष्ट्यसृष्टिसमुदायेप्येकया- स्तुवतेत्यनुवाके सृष्टिभूमास्ति, इत्यनेन सादृश्येन सृष्टिशब्द" इति शास्त्रदीपिकाग्रन्थगतसमुदाय- शब्दस्वारस्यमनुरुध्य बाहुल्यस्य गुणत्वमाश्रित्य यथा बाहुल्यं सृष्टिष्वस्ति, तथा सृष्ट्यसृष्टिसमुदाये ऽपि कथञ्चित्सम्बद्धमस्तीत्येवं सृष्ट्यसृष्टिसमुदाय एवार्थे गौणीति प्रकाशकारैः समुदाय एव gauïor'tha इत्युक्तं, तदयुक्तम् । तदात्वे समुदायस्यार्थैक्याभावेन प्रकाशकत्वानुपपत्तेः कथञ्चित्समुदायिद्वारा तदुपपत्तावपि समुदायस्यैव शाब्दत्वेन करणतया विधाने सति सर्वमन्त्रपाठोत्तरमेव सकृदुपधानापत्तेः /># किञ्च ## आद्ये ## द्वितीये ##धिकरणसमुदायाश्रितत्वगुणयोगेन सृष्ट्यसृष्ठि- समुदायिनामेव ## नच --------- ## --------- वाच्यम्; ## #<"यत्सप्तदशेष्टका" इत्यर्थवादे एकपदोपादानैकानुवाकगतत्वेन तत्प्रतीतेः /># नच --------- ## --------- वाच्यम्; ## उक्तञ्च न्यायसुधायाम् --------- #<"अन्यत्र तत्कार्यकरत्वसारूप्यादिरिवेह सृष्टिशब्दात् सृष्टिबाहुल्यबुद्धेः तस्यैव प्रवृत्तिनिमित्तत्वम्"># इति ॥ #<"अतो मन्त्रगणं लक्षयेत् सृष्टिशब्दः" ityuttarÃdhikaraïagatabhëyakÃroktagaïaÓabdasya समूहमात्रपरतयाविरुद्धत्वाच्छास्त्र- दीपिकागतसमुदायपदं प्रत्येकं एकत्वेन बहुत्वान्वयायोग्यत्वात् तदन्वययोग्यमात्रप्रदर्शनमात्रपरतया- विरोधेनोपपत्तेः समुदायिसृष्ट्यसृष्टिमन्त्रेष्वेव युक्ता गौणीत्यभिप्रेत्याह># --------- सृष्टिपदं परमिति ॥ #<(अर्थवाद इव विधावपि गौणीवृत्तिनिरूपणम्)># ##॥ (तत्सिद्ध्यादौ जहत्स्वार्था गौणी, भूम्नितु अजहत्स्वार्थेति उपसंहारप्राबल्यनिरासेनोपपादनम्) तत्सिद्ध्यादौ तत्कार्यकरत्वादिबुद्धेर्मुख्यार्थत्यागे ऽप्यक्षतेर्गौण्या उपायमात्रतयावस्थितेर्मुख्ये न तात्पर्यं, इहतु वाच्यावाच्यसमुदायस्यैव गुणत्वात् तस्य च व्यासज्यवृत्तित्वेनैकसमुदायित्यागे आत्मलाभायोगात् समुदायघटकतया तदन्तर्भूतास्वसृष्टिष्विव सृष्टिष्वपि तात्पर्येण वैषम्यादजहत्स्वार्थं गौणीं दर्शयितुं सृष्ट्यसृष्टिमन्त्रपरमिति सृष्टिपदं प्रयुक्तम् । नचैतावतोपसंहारप्राबल्यवादिनः प्रत्यवस्थानम्; सृष्टिपदस्यैकस्य मुख्यार्थत्वे असृष्टिस्तावकपदानां वैयर्थ्यापत्ते## चेह लक्षणाङ्गीकारेणोपसंहारकृतोपमर्दाभावात् । गौणीवृत्तिनिमित्तमिति ॥ गौणीवृत्तिघटकमित्यर्थः । प्रयोजनं स्पष्टत्वान्नोक्तम् ॥ ##॥ -------------- #<(प्रस्तारत्रयगतवाक्योदाहरणत्वनिरूपणेन प्राणभृदादिपदेषु अल्पत्वेन निमित्तेनाप्राणभृदादिसाधारणग्रहणनिरूपणम्)># ## --------- प्राणभृत इति ॥ प्रथमद्वितीयतृतीयप्रस्तारगतवाक्यत्रयस्यापीह तन्त्रेणोपादानम् । ## "अयं पुरो भुवस्तस्य प्राणो भौवायनो" "वसन्तः प्राणायनः" "प्राणं गृह्णामि प्रजाभ्य" इत्यादीन् त्रीन् प्राणशब्दघटिताननुक्रम्याम्नातानां सप्तचत्वारिंशदप्राणभृतामन्येषां मन्त्राणां दशदिक्क्रमेणोपधाने "अयं पुरो भुव इति पुरस्तादुपदधाति प्राणमेवैताभिर्दाधारे" त्यादिविधिभिः पर्यायपञ्चकेन विनियोगादन्ते "दशदशोपदधाति" इत्युपसंहारात् पञ्चाशन्मन्त्रोपधेयेष्टकानां "प्राणभृत upadadhÃtÅ"tyayaæ उपधानविधिः । ## प्रस्तारयोर्मध्ये द्वितीये "प्राणं मे pÃhÅ"ti प्राणपदघटितस्तावदेकमन्त्रः, तेन सह प्राणभृतां चतुर्णामन्येषां आम्नातानां विनियोगा "च्चतुर्ष्वेव प्राणान् dadhÃtÅ"tyarthavÃde पञ्चर्तव इत्यर्थवादान्तरगतऋतुगतपञ्चसङ्ख्यासाम्येन श्रवणात्पञ्चमन्त्रोपधेयेष्टकानां "प्राणभृत upadadhÃtÅ"tyupadhÃnavidhi÷, तृतीये "प्राणं मे पाहि" इति प्राणपदघटितैकेन मन्त्रेण सह नवानामन्येषामप्राणभृन्मन्त्राणामाम्नातानां "दश प्राणभृतः purastÃdupadadhÃtÅ"ti वाक्ये च विनियोगाद्दशमन्त्रोपधेयदशेष्टकानां "प्राणभृत upadadhÃtÅ"tyupadhÃnavidhiriti विवेकः । आदिपदेन "ये चत्वारः पथय" इत्येतदज्यानिपदघटितैकमन्त्रसहितेतरचतुर्मन्त्रोपधेयेष्टकोपधानविधेरज्यानीरुपदधातीत्यस्य संग्रहः । ## यद्यपि प्राणभृच्छब्दस्य मन्त्रेष्वभावान्न सृष्टिशब्दवत् "tadvÃnÃsÃmi"ti सूत्रविहितमतुप्लोपेन मतुबन्ततया प्राणभृच्छब्दप्रयोगसंभवः; तथापि प्राणं प्राणशब्दं बिभ्रतीति योगेन मन्त्रेषु तदुपधेयेष्टकासु च मन्त्रद्वारा प्राणशब्दभरणात्तच्छब्दप्रवृत्तिर्द्रष्टव्या । भूमिव्यावृत्तं निमित्तान्तरं दर्शयति #<--------- अल्पत्वमिति >#॥ तथात्वे प्राणभृदल्पत्वसमानाधिकरणसमुदायाश्रयत्वगुणयोगेन प्राणभृदप्राणभृत्समुदायाश्रयीभूत- सकलमन्त्रेषु गौणी । तस्यां गुणान्तर्भूतत्वान्निमित्तमल्पत्वमित्यर्थः ॥ #<(अल्पत्ववत्साम्यस्यापि गुणत्वनिरूपणम्)># ##॥ (लिङ्गसमवायशब्दस्य चिह्नसंबन्धपरत्वं ननु अल्पत्वसंबन्धपरत्वमिति न्यायसुधानुसारिस्वसिद्धान्तनिरूपणम्) ## सौत्रलिङ्गपदस्य चिह्नितार्थकत्वात्तत्संबन्धमात्रस्यैव निमित्तत्वोक्तेर्नाल्पत्वस्य निमित्तत्वम् । अत एव पूर्वत्र भूम्न इव निमित्तत्वं नह्यत्राल्पत्वं सूत्रकारोक्तं नवातद्बुद्धिविषयम् । अतएव न्यायसुधायां --------- लिङ्गपदं चिह्नपरं व्याख्याय "प्राणभृच्छब्दात्तु प्राणभृल्लिङ्गसमवायमात्रबुद्धेस्तस्यैव प्रवृत्तिनिमित्तत्वाद्भेदेनोपादानं" इत्युक्त्वा भूयस्त्वमनपेक्ष्य प्रतीतिप्रदर्शनार्थो ऽल्पशब्द इति वार्तिकगतोल्पशब्दो व्याख्यातो नतु निमित्तपरतया । अतश्चिह्नसंबन्धस्यैव प्रतीतिविषयत्वात् प्राणशब्दवच्चिह्नसंबन्धवत्समुदायाश्रयत्वमेव गुण इत्येव युक्तमिति ॥ पूर्ववदिति ॥ सृष्टिवाक्ये उक्तस्य मतभेदस्य समुदायिनामजहत्स्वार्थगौणार्थोपपादनस्य च संचार इहापि ज्ञातव्य इत्यर्थः ॥ #<(लक्षणयैव सृष्ट्यसृष्टिमन्त्रग्रहणोपपत्तेर्गौणीवैयर्थ्यशङ्कातत्परिहारौ)># नच --------- ## --------- वाच्यम्; ##॥ (प्रच्छन्नत्वादीनां सारूप्यादावन्तर्भावेन गौणीनिमित्तषट्कत्वस्य, तत्सिद्ध्यादीनां तस्याप्युपलक्षणत्वस्य च निरूपणम्) "स्तेनं मन" इत्यादौ प्रच्छन्नत्वादिना गौणत्वस्याकरे ऽङ्गीकारात्तस्य प्रत्यक्षग्राह्यत्वेन कथञ्चित्सारूप्यान्तर्भावं अभिप्रेत्य गौणीवृत्तिप्रकारमुपसंहरति --------- एवमिति ॥ तत्सिद्धिपेटिकाया नामधेयगुणविध्यर्थवादात्मकत्वेनार्थवादत्वसिद्ध्यथ्रङ्गौणीवृत्तिप्रकारमात्रकथनपरत्वे ऽपि गौणीनिमित्तप्रकारावधा- रणार्थत्वाभावात् प्रच्छन्नत्वादेरत्रानन्तर्भावे ऽपि क्षत्यभावाभिप्रायेण षट्पदोत्तरमेवकाराप्रयोगः ॥ ##॥ इति तत्सिद्धिपेटिकाधिकरणम् ॥ #<---------------># (पादाध्यायसङ्गतिनिरूपणपूर्वकविषयवाक्यनिर्देशः) विध्यन्तर्गतानामप्युद्भिदादिपदानां विधानातिरेकेण धात्वर्थावच्छेदकृतनामधेयत्वरूपेण प्रामाण्ये प्रतिपादिते ऽवसरलाभादर्थवादान्तर्गतपदानां स्तावकतया प्रतिपादितप्रामाण्यानां विधिमन्तरेणापि प्रामाण्यसदसद्भावविचारात्पादाध्यायसङ्गती प्रकरणान्तरत्वादनन्तरसंगत्यभावे ऽप्यक्षतिं संशयं च स्पष्टत्वादनभिधाय काठकचयनप्रकरणगतं वाक्यमुदाहृत्य पूर्वपक्षमेवाह --------- अक्ता इति ॥ मृत्तिकामिश्राः k«udrapëÃïÃ÷ शर्कराशब्दार्थः ॥ #<(विधिनैव पर्यवसितबोधसिद्धेर्नार्थवादापेक्षेति निरूपणम्)># ## #<"अक्ता" इत्येतावन्मात्रेणैव विध्युद्देशस्य sÃmÃnyÃk«iptasarvavi«ayanirïayÃdvirodher'thavÃdÃnÃæ अन्यतराकाङ्क्षयैव वैकृताङ्गवदन्वये विध्यनुरोधेनैव तत्कल्पनं युक्तमित्यभिप्रेत्याह># --------- अक्ता इत्यनेनेति ॥ #<(अर्थवादं विना विध्यपर्यवसनं नार्थवादाधिकरणे बोध्यते, किन्त्वत्रैवेति gh­tÃdyanyatamenäjanamiti पूर्वपक्षनिरूपणम्)># ##॥ (निर्णीतस्यापि विधेरुपक्रमाधिकरणन्यायेनार्थवादापेक्षानिरासः) ## निर्णीतविधेरपि वेदोपक्रमाधिकरणन्यायेनार्थवादानुसारेणान्यथानयनं संभवतीत्याशङ्क्याह #<---------उपसंहारस्थेनेति >#॥ तत्रोपक्रमगतार्थवादानुरोधेनोपसंहारगतविधेरन्यथानयने ऽपीह वैपरीत्याद्वैषम्यमित्यर्थः । #<(मुख्यत्वादिना विधिप्राबल्यनिरूपणम्)># ##तार्थत्वात् प्राप्तार्थानुवादित्वं चेति दौर्बल्ये हेतुत्रयं दर्शितम् । #<"paÓumÃlabhete"ti विधेः पशुसामान्यविधायकस्य># #<"छागस्य वपाया मेदसो ऽनुब्रूहि" इति मन्त्रवर्णानुरोधेन संकोचे ऽपि नात्र तस्योदाहरणत्वम् । तत्र वाक्यैकवाक्यतया विधिमन्त्रयोरेकविषयत्वस्यषष्ठान्त्ये प्रतिपादनेन पौनरुक्त्यापत्तेरिति सूचनायार्थवादेनेत्युक्तम् । तथाचात्र पदैकवाक्यतापन्नार्थवादवशेनेष्यमाणस्य विधिसंकोचस्य अभ्युपगमो न युक्त इत्यर्थः >#॥ (कांस्यभोजिन्यायेनार्थवादप्राबल्यनिरासः) ननु कांस्यभोजिन्यायेन अङ्गभूतार्थवादानुरोधित्वमेव विधेरस्त्वित्याशङ्कापरिहाराय सङ्कोचपदं प्रयुक्तम् । यत्र गुणविधिना प्रधानस्य न किञ्चित् बाध्यते, तत्रैव कांस्यभोजिन्यायः, प्रकृतेतु प्रधानस्य सङ्कोचरूपबाधापत्तेर्न तन्न्यायप्रवृत्तिः ॥ (अग्निहोत्रादेः अग्निविद्यादिसाध्यत्वात्तदनुरोधेन त्रैवर्णिकविषयत्ववद्विधानस्यार्थवादसाध्यत्वात् तदनुसारेण विधानान्यथानयननिरासः) ## अग्निविद्यासाध्यस्याग्निहोत्रादेस्तदनुरोधेन त्रैवर्णिकविषयतया सङ्कोचवदिहापि विधानस्यार्थवादसाध्यत्वात्तदनुरोधेन विषयसङ्कोचो ऽपि #<--------- परास्तः;># येनाङ्गेन विना प्रधानं न सिध्यति स्वयं च यत्राक्षिप्यते तदनुरोधेन प्रधानस्यापि सङ्कोचाङ्गीकारे ऽपीह विनाप्यर्थवादेन विधेरेव प्ररोचनाशक्तिकल्पनेन विधायकत्वोपपत्तेस्तदपेक्षाभावात् ॥ #<(अङ्गभूतमन्त्रानुरोधेन सोमग्रहणस्येवार्थवादानुसारेण विधेरसङ्कोच इति निरूपणम्)># ## #<"इन्द्राय त्वा वसुमते g­hïÃmÅ"tyaindramantrasÃdhyasyÃpi सोमग्रहणस्य मन्त्राभावे ध्यानादिनापि स्मृतस्यानुष्ठानोपपत्तेर्नाङ्गभूतमन्त्रानुरोधेन प्रधानस्य सोमग्रहणस्यैन्द्रप्रधानमात्रविषयत्वेन सङ्कोच इति तृतीये लिङ्गविशेषनिर्देशादित्यधिकरणे वक्ष्यते, तद्वदङ्गभूतार्थवादानुरोधेन प्रधानभूतविधेः सङ्कोचो न युक्त इत्यर्थः >#॥ (सूत्रगतेन सन्दिग्धपदेनाव्यवस्थितार्थग्रहणमिति निरूपणम्) ##॥ यद्यपि पूर्वपक्षे सामान्यरूपतया निश्चयात् सिद्धान्ते चैकवाक्यतया धृतरूपत्वनिश्चयात्सन्देहासंभवे सन्दिग्धार्थत्वाभावेन न सिद्धान्त्यभिमतसन्दिग्धार्थाप्रामाण्यनिषेधोपसंहारो युक्तः; तथापि सन्दिग्धशब्देन सूत्रगतेनाव्यवस्थितार्थप्रतीतिमात्रस्य विवक्षणात् विध्युद्देशमात्रपरामर्शात् भवन्ती सा प्रतीतिः यथा वाक्यशेषावधारितया व्यवस्थया सिद्धान्तिना वार्यते, तद्द्वारा च प्रामाण्यमर्थवादस्य साध्यते तत्र, किन्त्वव्यवस्थितार्थप्रतीतिरेव युक्तेत्यर्थः ॥ #<(अर्थवादगतघृतपदस्य गौणत्वलाक्षणिकत्वोपलक्षणत्वादिनोपपत्तिः पूर्वपक्षे)># ## अथवा --------- ## अथवा --------- ##॥ (लिङ्गसमवायाद् घृतपदलक्षकत्वमिति न्यायसुधाकारादिमतखण्डनेन येनकेनचिदञ्जनमिति पूर्वपक्षोपसंहारः) यत्तु --------- अत्र न्यायसुधाकारादीनां लिङ्गसमवायात् गौणत्वप्रतिपादनं, तदञ्जनसाधनद्रव्याणामेक- समुदायस्य सत्त्वे प्रमाणाभावेनान्यतमस्य साधनत्वानुपपत्तेश्च घृतचिह्नसंबन्धासंभवादुपेक्षणीयम् । ## अल्पत्वस्याप्यत्र निमित्तत्वं --------- प्रत्युक्तम् ॥ एवञ्च सामान्यस्य विशेषव्यभिचारित्वेन तल्लक्षकत्वानुपपत्तेर्विशेषेण सामान्याव्यभिचारिणा सामान्यलक्षणोपपत्तेर्येन केनचिदञ्जनमिति सिद्धम् ॥ #<(आक्षेपतः पूर्वमेवार्थवादेन gh­tasyäjanasÃdhanatvenÃnvayÃt न येन केनचिदञ्जनमिति सिद्धान्तोपक्रमः)># ## --------- विधेरविशेषेति ॥ #<(उपक्रमाकाङ्क्षयैवार्थवादस्योपपत्तौ न घृतपदस्य तैलाद्युपलक्षकत्वमिति यदृचा स्तुवतैत्यादीनां ऋङ्निन्दया साम्नास्तुवीतेतिविधिविषयविषयत्ववदत्रापि समानविषयत्वमिति निरूपणम्)># ##--------- उपसंहारस्थस्येति ॥ एकविषयत्वस्येति ॥ ## #<"यदृचा स्तुवते तदसुरा अन्ववायन्यत्साम्ना स्तुवीत तदसुरा नान्ववायन्नि"># ## #<"य एवंविद्वान् साम्नास्तुवीते">#ति सामविषयेण विधिना विधित्सितसामप्रशंसार्थमृग् निन्द्यते इत्यवधार्यते तन्निन्दापरत्व एव तदेकवाक्यतोपपत्तेरिति नवमे अर्थैकत्वादित्यधिकरणे वक्ष्यते, एवमिहाप्येकविषयत्वानुरोधेन विधेरपि sandigdhÃrthavi«ayer'thavÃdena व्यवस्थापनमित्यर्थः । उक्तञ्च वार्तिके तत्रैव --------- ## इति ॥ (संदिग्धपदेनाव्यवस्थितं सदेहविषयश्चोभयमपि विवक्षितम् । अतएव आदित्यः प्रायणीय यदाग्नेय इत्यादौ च अदितिदेवतात्वैर्णयः इत्यादि निरूपणम्) अत्रच सूत्रे सन्दिग्धपदेन यः प्रसिद्धः सन्देहः यश्चाव्यवस्थितार्थप्रत्ययः तदुभयमपि सन्देहत्वेन विवक्षितम्; अनवधारणरूपत्वाविशेषात्, ## "सन्दिग्धेषु च सर्वेषु वाक्यशेषेण निर्णयम् । वक्ष्यत्येव न तेनात्र पृथक्कार्या विचारणा" इति । अतएव व्यवस्थितार्थप्रतीतेः प्रागेव यत्र प्रकृतिप्रत्ययसन्देहः, तत्राप्यर्थवादेन निर्णयः । यथा "आदित्यः प्रायणीय" इत्यत्र किमदितिशब्दः तद्धितप्रकृतिः उत आदित्य इति सन्देहे "दित्यदित्यादित्यपत्युत्तरपदाण्ण्य" इति विहितण्यप्रत्यये रूपाविशेषे "अदित्यैवादित्यान् खनति" "अमुमेवादित्यं स्वेन भागधेयेनोपधावति" इत्यादावुभयोरपि देवतात्वेन प्रसिद्ध्यविशेषे च समाने सत्यपि ते ऽदित्यां समाव्रियन्तेत्याद्यर्थवादाददितिशब्दस्यैव तत्त्वेनावधारणम् । यथावा "आग्नेयो ऽष्टाकपाल" इत्यत्राग्नये कृत्तिकाभ्य इत्यत्रैकवचनान्तत्वेन "त अस्मा अग्नयो द्रविणं दत्वे" त्यादौ बहुवचनान्तत्वेन देवतापराग्निशब्दनिर्देशादेकवचनबहुवचनान्तत्वयोः सन्देहे "अग्नये ध्रियस्वे" त्यर्थवादेनैकवचनान्तत्वेन स एव प्रकृतिरवधार्यते, एवमन्यत्राप्यूह्यम् । एवञ्च यत्र विधौ शब्दस्वरूपमेव प्रकृतितः प्रत्ययतो वा नावधार्यते, अनेकशक्यार्थनिर्णये ऽपि प्रकृते vivak«itor'tho नावधार्यते, तत्र सर्वत्रापि विशेषावधारणसमर्थेनार्थवादेन विशेषावधारणं एतदधिकरणव्युत्पाद्यम्, नतूपसंहारप्राबल्येन । अधिकाशङ्कानिरासाय तु पुनस्तत्र तन्त्रे विचारकरणमपि न विरुद्धम् । अतएव "वासः परिधत्ते इत्यत्राप्यव्यवस्थितार्थप्रतीतिमादाय सन्दिग्धे विधौ "एतद्वै सर्वदेवत्यं वासो यत्क्षौममि" त्यर्थवादेन विशेषावधारणमिह bhëyak­toktam । यदा तु "अजिनं vÃsove"tyÃdau कस्यापि वासः शब्दादव्यवस्थितार्थप्रतीतेरदर्शनादिहापि वासः शब्देनाव्यवस्थितार्थप्रतीत्या सन्दिग्धत्वमित्युच्येत तदापि सामान्यवाचकतयैवाव्यवस्थितार्थप्रतीतिसंभवात्सन्दिग्धत्वं संभवत्येवेति न दोषः ॥ #<(विधिस्तुत्योरेकविषयत्वमेवैतदधिकरणशरीरं, एवमपि वेदोपक्रमाधिकरणशरीरमावश्यकमित्यादिनिरूपणेनोपसंहारः)># ## ## ## #<"उच्चैः ऋचा क्रियते" इत्यत्रापि एकविषयत्वावश्यकत्वेनैव हेतुना वेदपरत्वादेतदधिकरणविषयत्वम्; तथापि तत्र ऋगादिपदानां निश्चितार्थकत्वात् सन्दिग्धत्वाभावेन विधिगतत्वेन चान्यथानयनमयुक्तमित्यधिकाशङ्कानिरास उपक्रमप्राबल्येन दर्शयिष्यत इति न पौनरुक्त्यम् । नचैकवाक्यतां विना पर्यवसितस्य विधेर्वाक्यशेषापेक्षित्वे ऽपि पर्यवसितस्य तु विधेर्नैव सङ्कोचो युक्त इत्यधिकाशङ्कानिरासाय प्रवृत्तं षष्ठाद्यधिकरणमपि व्यर्थमिति भावः । सिद्धान्तमुपसंहरति># --------- युक्तमिति ॥ ## --------- gh­tenaiväjanamiti // ## -------------- #<(अध्यायपादाधिकरणसङ्गतीनां स्पष्टत्वेन पूर्वपक्षस्य सुनिरस्तत्वेन च सिद्धान्तेनोपक्रमः)># ## --------- स्त्रुवेणेति ## जिनवासोधिकरणन्यायेन ## --------- विधेरिति ॥ (विधेरसंदिग्धत्वेनोक्तन्यायप्रवृत्तिरिति निरूपणम्) शेषशेषिभावव्यवस्थारूपसन्दिग्धार्थनिर्णये सामर्थ्यसहकृतविधेरेव प्रमाणत्वमुक्तम् । तेन यत्र दर्शपूर्णमासादिविधेरेकादशोक्तव्यायेन सर्वाङ्गविशिष्टकर्मविषयकतया निश्चितत्वेन सन्देहो नास्ति, तत्र सामर्थ्यानुसारेण प्रयाजादिषु शक्यमात्रविषयतया नैव सङ्कोचकल्पनमिति व्यतिरेकेण सूचितम् । ##॥ कठिनमित्यर्थः ॥ #<(द्रवादिपदाध्याहारपरप्राचीनमतखण्डनेन वाक्यार्थवर्णनम्)># ## --------- अतश्चेति ॥ #<(द्रवादिपदाध्याहारावश्यकतया स्वसिद्धान्तोपपादनम्)># वस्तुतस्तु --------- ##॥ (सामर्थ्यादुद्देश्यविशेषस्येव विधेयविशेषस्यापि निर्णय इत्येतदर्थमुदाहरणान्तरप्रदर्शनम्) यथैव "द्वयोः praïayantÅ"ti विधौ पूर्वाधिकरणोक्तन्यायादुद्देश्यविशेषे निर्णयस्तथा सामर्थ्यादुद्देश्यविशेषनिर्णयमभिधाय तद्वदेवेहापि विधेयस्यापि सामर्थ्यान्निर्णयं दर्शयितुं अन्यदप्युदाहरति #<--------- एवमिति >#॥ (अञ्जलिपदार्थनिर्णयः) अत्रापि देवताभयप्रार्थनादौ द्वयोः करयोरत्यन्ताङ्गुलिसंश्लेषणे ऽञ्जलिशब्दार्थत्वस्य दृष्टत्वादञ्जलिना पिबेदित्यादौ जलग्रहणसमर्थव्याकोशात्मकत्वेन तदर्थदर्शनाद्धोमवाक्ये सन्देहे saktuhomarÆpoddeÓyatÃkäjalividhisÃmarthyÃnnirïaya÷, अन्यथा सक्तुग्रहणानुपपत्तेरित्यर्थः । व्याकोशात्मक इति विशब्दस्य विकसितार्थत्वात् आङश्चेषदर्थकत्वादीषद्विकसितकोशपदवाच्यमुकुलाकार इत्यर्थः ॥ #<(अन्यथानुपपत्तिसहकृतस्यैव सामर्थ्यस्य निर्णायकत्वात् पुरोडाशावदानेन स्वधितिप्राप्तिरिति निरूपणम्)># ##॥ (वाशब्दघटितस्याप्यधिकरणान्तरतया योजनम्) यद्यपि चार्थाद्वेति सूत्रे वाशब्दोपादानबलादैकाधिकरण्यमेव पूर्वसूत्रैकवाक्यतया भाति; तथाप्येकवाक्योपात्तैकदेशशब्दस्यार्थद्वयपरत्वानुपपत्तेरनुषक्तस्य वाक्यान्तरार्थभेदे बाधकाभावमभिप्रेत्याधिकरणान्तरपरतया bhëyakÃrÃdivyÃkhyÃnaæ द्रष्टव्यम् । अस्मिंश्च वाक्ये प्रदातव्ये इत्यपि पदं कौस्तुभे धृतं तस्याहवनीयोल्मुकेन महावेद्यास्तृतबर्हिषोन्ते दाहादुत्थितो वैश्वानरोग्निरर्थो द्रष्टव्यः । अध्यायार्थमुपसंहरति --------- तदेवमिति ॥ नामधेयस्य विध्यर्थवादमन्त्रसामीप्ये ऽपि निरूपणक्रममादाय स्मृत्याचारयोस्तदपेक्षया प्राथम्येनोपादानम् । मानाधीनत्वेन मेयसिद्धेरावश्यकस्य प्रमाणनिरूपणस्योत्तरत्र निरूपणे हेतुत्वसूचनद्वारा वक्ष्यमाणाध्यायार्थान् शिष्योपरमनिरासार्थं प्रतिजानीते #<--------- अतःपरमिति >#॥ स्वरूपज्ञानस्योक्ताभ्यां प्रमाणलक्षणाभ्यामेव सिद्धेरुत्तरविचारवैयर्थ्य परिहर्तुं भेदादिनेत्युक्तम् । आदिपदेन विनियोगप्रयोगविधिविषयत्वादिरूपान्तरस्यापि ग्रहः ॥ ## तत्साधनं गुरुकृपा नतु मे बुद्धिवैभवम् ॥ इति ॥ ## इति श्रीमत्पूर्वोत्तरमीमांसापारावारीणधुरीणश्रीखण्डदेवान्तेवासिकविमण्डनशंभुभट्टविरचितायां भाट्टदीपिकाप्रभावल्यां प्रथमाध्यायस्य चतुर्थः पादः ॥ ## अध्यायः पादः अधिकरणसंख्या आदितो ऽधिकरणसंख्या #<1 4 15 37># ॥