Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 3, with Sambhubhatta's Prabhavali (subcomm.) Based on the ed. by N.S. Ananta Krishna Sastri Bombay 1921-1922 (Reprint: Delhi 1987) (Sri Garib Dass Oriental Series, 50-) Input by members of the Sansknet project (www.sansknet.org) [server down!] This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. An attempt to structure the text according to sutras had to be abandoned for want of an adequate printed edition. THE TEXT IS NOT PROOF-READ! #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ #<># (1 अधिकरणम् । ) ## #<शिष्टत्रैवर्णिकपरिगृहीतानां मन्वादिप्रणीतस्मृतीनां धर्माधर्मयोः प्रामाण्यं न वेति सन्देहे सन्मूलकत्वनिश्चायकाभावादप्रामाण्यम् /># अथ प्रथमाध्यायस्य तृतीयः पादः । (पूर्वतनपादद्वयेन स्मृतिपादस्य संगतिः नामधेयपादतः पूर्वं स्मृतिपादप्रवृत्तिबीजनिरूपणादिकञ्च) #<"अथातो धर्मजिज्ञासा" इति शास्त्रारम्भसूत्रेण धर्माधर्मस्वरूपजिज्ञासाप्रतिज्ञाया इव तद्विषयकप्रमाणमात्रजिज्ञासाप्रतिज्ञाया अपि कृतत्वात् प्रथमे ऽध्याये प्रमाणमात्रनिरूपणार्थे प्राधान्यात् प्रथमतः तत्प्रमाणभूतचोदनायाः प्रथमपादे प्रामाण्यं निरूप्य तदवय>#वत्वेनोपस्थितानां अर्थवादमन्त्राणामपि द्वितीये पादे प्रामाण्यं विध्येकवाक्यतया नामधेयापेक्षयान्तरङ्गत्वेन नामधेयानामर्थवादमन्त्रादिमूलकतयाच निरूप्यार्थवादमन्त्रप्रामाण्यसाधनानन्तरं स्मृत्यादिप्रामाण्यविचारस्यावसरसंगत्याऽयातत्वेन करिष्यमाणः ## नासङ्गतः । अत एव अधिकरणारम्भे #<"एवं तावत्कृत्स्नस्य वेदस्य prÃmÃïyamukta"mityuktaæ bhëyakÃreïa / चोदनैव प्रमाणमिति नियमस्य प्राधान्यपरतयाप्युपपत्तेः उपस्तरणाभिघारणयोराज्यनियमस्येव पुरोडाशे व्रीहिनियमस्येव च तुल्यजातीयस्वतन्त्रप्रमाणान्तरव्यावृत्त्यर्थत्वादर्थवादमन्त्रयोश्चेदृशोपयोगित्वेन प्रामाण्ये इव नैव># ## --- शिष्टेति ॥#< पौरुषेयत्वेनाप्रामाण्यस्यैव निश्चये सति तत्प्रामाण्यकोटिः किं संभावनयेति शङ्कानिरासाय># -- शिष्टेत्याद्युक्तम् ॥ #<(विद्यास्थानान्तर्गतपुराणविभागस्तन्नामनिर्देशश्च)># अत्रच स्मृतीनामिति पदं सदाचाराणां वेदातिरिक्तधर्मस्थानानां चोपलक्षणम् । तानि च #<"पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः ॥ वेदाः स्थानानि विद्यानां धर्मस्य च caturdaÓe"ti याज्ञवल्क्येनोक्तानि । तत्र सर्गप्रतिसर्गमन्वन्तरवंशानुचरितप्रतिपादकानि भगवताबादरायणेन कृतानि># पुराणानि ##॥ न्यायो ##॥ (मीमांसापदार्थविवेचनम्) ## "अथातो dharmajij¤ÃsÃ"ityÃdinà जैमिनिप्रणीता द्वादशाध्यायी संकर्षणकाण्डात्मिका चतुरध्यायी च कर्ममीमांसा, "अथातो ब्रह्मजिज्ञासा" इत्यादिना व्यासप्रणीता चतुरध्यायी शारीरकमीमांसा च ॥#< (धर्मशास्त्रपदार्थः, स्मृतिकर्तॄणां नामानि च)># धर्मशास्त्रन्तु वर्णाश्रमधर्मविशेषाणां विभागेन प्रतिपादकं तत्तत्स्मृतिप्रवर्तकप्रणीतम् । तेच मन्वत्रिविष्ण्वङ्गिरोहारीतयाज्ञवल्क्ययमापस्तम्बसंवर्तकात्यायनबृहस्पतिपराशरव्यासशङ्खलिखितदक्षगौतमशातातपवसिष्ठादयो धर्मशास्त्रप्रवर्तका इति याज्ञवल्क्योक्ताः, तथा #<"तेषामप्यङ्गिरोव्यासगौतमात्र्युशनोयमाः । वसिष्ठदक्षसंवर्तशातातपपराशरः । विष्ण्वापस्तम्बहारीताः शङ्खः कात्यायनो गुरुः । प्रचेता नारदो योगी बोधायनमनू तथा । सुमन्तुः काश्यपो बभ्रुः पैठिनो व्याघ्र एव च । सत्यव्रतो भरद्वाजो गार्ग्यः कार्ष्ण्याजिनिस्तथा /># ## सांख्यशास्त्रं #<षडध्यायं भगवता कपिलेन प्रणीतम् । तथा># पातञ्जलं ## पाशुपतं ##॥ ## स्मृतेर्मूलसामान्यव्याप्तत्वे ऽपि वेदव्याप्तत्वाभावेनानुमानानुपपत्तेः, मनोरप्यनुमेयत्वकल्पने अन्धपरम्परापत्तेश्च । अतश्च सन्मूलत्वासम्भवाद् भ्रान्त्यादिमूलत्वेनाप्रामाण्यमिति प्राप्ते --- #<(वेदाङ्गनिरूपणम्)># अङ्गानिच #<शिक्षाकल्पव्याकरणछन्दोनिरुक्तज्योतिरादयः ष / तत्र सर्ववेदसाधारणी># #<"अथ शिक्षां प्रवक्ष्यामीत्यादिपञ्चखण्डात्मिका पाणिनिप्रणीता, अन्यैश्च मुनिभिः प्रतिवेदशाखं भिन्नरूपतया प्रातिशाख्यसंज्ञया># प्रणीता च शिक्षा । कल्पाः #<शाखान्तरीयाङ्गोपसंहारेण वैदिकानुष्ठानक्रमविशेषज्ञानाय बोधायनापस्तम्बादिमुनिभिः प्रणीताः । बैजावाप्याश्वलायनग्राह्यायणादिमुनिप्रणीतानां सूत्राणामत्रैवान्तर्भावः /># तदुक्तम् --- वार्तिके --- #<"सिद्धरूपः प्रयोगो यैः कर्मणामनुगम्यते"># / इति ॥ #<"कल्पा लक्षणार्थानि सूत्राणीतिप्रचक्षते" इति ॥ व्याकरणमष्टाध्याय्यात्मकं महेश्वरप्रसादाद्भगवता पाणिनिना प्रणीतं माहेश्वरम् । कौमारादिव्याकरणानि न वेदाङ्गम् ; लौकिकपदमात्रसाधुत्वान्वाख्यानपरत्वात् //># निरुक्तं भगवता यास्केन ## ज्योतिषं च ##॥ (सर्वेषामपि विद्यास्थानानां स्मृत्यधिकरणविषयत्वोपपादनम्) तदेवं दशभिः सहिता ऋग्वेदयजुर्वेदसामाथर्वणाख्याश्चत्वारो वेदा इति चतुर्दश धर्मस्थानानि । एतान्येवायुर्वेदधनुर्वेदगान्धर्वार्थशास्त्रसंज्ञैरुपवेदैः सहितान्यष्टादश वा । यद्यपि वेदवदाचारात्मतुष्टीनामपि धर्मे प्रामाण्यं वक्ष्यते; तथापि तेषामशब्दरूपत्वात्शब्दरूपपुराणाद्यभिप्रायेयं संख्येति न विरोधः । तत्र वेदानां प्रामाण्यस्य पूर्वमेव साधितत्वात् तद्व्यतिरिक्तानि प्रत्यक्षमूलदृष्टार्थव्यतिरिक्तानि अदृष्टार्थतया यानि धर्मस्थानत्वेन परिगृहीतानि वेदमूलकतया साधयितव्यप्रमाणताकानि तानि सर्वाणीहोदाहरणमिति भावः ॥ #<(स्मृतीनां मूलापेक्षायां मूलस्यच प्रत्यक्षादेरसंभवादप्रामाण्यनिरूपणम्)># ## --- नह्यत्रेति ## ---- वेदस्यचेति ॥ #<(उत्सन्नश्रुतिमूलत्वशङ्कातन्निराकरणे)># नन्व## --- उपलम्भे ऽपिवेति ॥#< उत्सन्नश्रुतिमूलत्वं निरस्यति># --- इदानीमिति ॥#< मात्रामात्रात्यागिनामध्येतॄणां अनेकस्मृतिमूलभूतानेकश्रुतिवाक्यत्यागानुपपत्तेः । एकविंशत्यध्वयुक्तं ऋग्वेदं ऋषयो विदुः । सहस्त्राध्वा सामवेदो यजुरेकशताधिकम् ॥ नवाध्वाथर्वणाख्येति प्राहुः पञ्चदशाध्वकम् ॥ इति सद्गुरुशिष्येण तत्तद्वेदीयशाखानां परिगणनात् तासां च सर्वासामेकस्मिन् देशे ऽपाठे ऽपि देशान्तरे पाठसंभवादुत्सादकल्पना न युक्ता । देशान्तरपठ्यमानश्रुतिमूलत्वकल्पनापि तासामेव मन्वादिभिरध्यापनोपपत्तौ स्मृतिप्रणयनवैयर्थ्यापत्तेरेवायुक्तेत्यर्थः । अध्वा देवगतिः शाखाइति पर्यायवाचका इति >#॥ (नित्यानुमेयवेदमूलकत्वनिरासः) यदत्र गुरुणोच्यते --- "न केवलमस्माकमेव लिङ्गेनैवानुमेयाः श्रुतयः, किन्तु मन्वादीनामपि स्मृत्यन्तरेणानुमेयाः, एवं ततः परमपि; नतु केनापि दृष्टा इति नित्यानुमेयश्रुतिमूलत्वं इति, तदपि निरस्यति #<-- नापीति >#॥ पौरुषेयस्य स्मृत्यन्तरस्य सामान्यतो यत्किञ्चिन्मूलप्रमाणव्याप्तस्यापि श्रुत्यैकान्तिकत्वाभावेनानुगमानुपपत्तेः यत्किञ्चिन्मूलकत्वाङ्गीकारे अनवस्थानादन्धपरंपरापत्तिः । लिङ्गादीनान्तु अपौरुषेयत्वेन अन्यमूलकत्वायोगात् श्रुतिकल्पकत्वाविरोध इति वैषम्यमित्यर्थः ॥ #<># शिष्टानामद्ययावदविगीतपरम्परया jyoti«ÂomÃdi«vivëÂakÃkala¤jabhak«aïÃdi«vapi धर्मत्वेनाधर्मत्वेन च परिग्रह न्मन्वादीनां त्रैवर्णिकत्वेन वेददर्शनसंभवाच्च तन्मूलत्वमेव युक्तम्, न तु भ्रान्त्यादिमूलत्वम्; ## शाखान्तरोपसंहारेणार्थवादोपोद्धारेण न्यायसिद्धार्थकथनेन च स्मृतिप्रणयनसार्थक्यात् । अतो मूलश्रुत्युपस्थापकतयैव धर्माधर्मप्रमाप्रयोजकत्वं स्मृतीनामिति सिद्धम् ॥ 1 ॥ इति प्रथमं स्मृत्यधिकरणम् । #<># (भ्रान्त्यादिमूलत्वेनाप्रामाण्योपसंहारः) एतेनाक्षेपकाभावात् दृष्टार्थापत्तिरपि निरसनीया; भ्रान्तिप्रतारणादिमूलत्वस्यापि संभवात्, एवमाचारानुष्ठानस्यापि ज्ञानपूर्वकत्वात् पूर्वानुष्ठातॄणां ज्ञानकरणजिज्ञासायां प्रमाणमूलत्वासंभवात् भ्रान्त्यादिमूलकत्वमेवेत्यभिप्रेत्य अप्रामाण्यपूर्वपक्षमुपसंहरति #<--- अतश्चेति //># (सिद्धान्तसूत्रे ऽनुमानशब्देनार्थापत्तेरेव ग्रहणमिति निरूपणपूर्वकं स्मृतिप्रामाण्यप्रतिज्ञा) तन्मूलकत्वमेव युक्तमिति ॥ दृढसकलत्रैवर्णिकशिष्टपरिग्रहान्यथानुपपत्तिप्रसूतदृष्टार्थापत्त्या श्रुतिमूलत्वमेव तेषां कल्पयितुं युक्तमित्यर्थः । ## ## इति सूत्रगतानुमानशब्दस्वारस्यात् वैदिकशब्दानुमानपरिग्रहेण मन्वादिस्मृतिः धर्मे प्रमाणं वेदार्थानुष्ठातृभिः अनुष्ठीयमानार्थकत्वात् वेदवदित्यनुमानेन प्रामाण्यं स्मृत्याचारौ वेदमूलौ वैदिककर्तृकत्वात् धर्मत्वस्मृतित्वाद्वा अस्मदादिगताग्निहोत्रस्मृतिवदित्यनुमानेन च श्रुतिमूलत्वं केचित्साधयन्ति । अङ्गीकुर्वन्ति । च प्रकाशकारस्तथैव, तदर्थकामानुसारिस्मृत्याचारेषु व्यभिचारादयुक्तम् ##॥ अत एव दूषितं कौस्तुभे विस्तरेणोपपादितं तत्रैव द्रष्टव्यम् ॥ अतः sÆtrabhëyagatÃnumÃnoktirarthÃpattireva / अतः सैव श्रुतिमूलत्वसाधने प्रमाणमिति भावः ॥#< (अनुपलम्भनिमित्तोपपादनपूर्वकप्रत्यक्षपठितश्रुतिमूलत्वव्यवस्थापनम्)># #<श्रुतिमूलकत्वे सिद्धे सा श्रुतिः प्रत्यक्षपाठेनैवावधारिता मन्वादिभिः । अस्माकमनुपलम्भस्तु स्वाध्यायाध्ययनवाक्ये स्वाध्यायपदमहिम्ना एकशाखाध्ययनस्यैव शाखान्तराधिकरणे साधयिष्यमाणत्वेन शाखान्तराधीतानामध्ययनाभावादेव । अध्ययनं विनैवोपायान्तरेणावधारणे ऽपि तत्तद्देशीयपुरुषान्तराधीतशाखानां प्रमादालस्यादियुक्तैः पुरुषैः तत्तद्देशगमनेन श्रोतुमप्यशक्तेरुपलम्भायोग्यत्वादेव नानुपपन्नः । एकशाखाधीतानामपि च श्रुतीनां क्रतुप्रकरणगतानां तद्धर्मं बाधित्वा पुरुषधर्मस्य पुरुषधर्माधिकृतानां पुरुषधर्मत्वबाधेन क्रतुधर्मत्वस्य मन्त्रार्थवादादिकल्प्यविधीनां चेदानीन्तनैः पुरुषैर्निर्णेतुमशक्तेरुपलम्भायोग्यत्वम् । मन्वादीनान्तु सर्वज्ञत्वेन प्रत्यक्षपाठेनावधारणसंभवात् प्रत्यक्षपठितैव श्रुतिर्मूंलमित्यभिप्रेत्याह># --- श्रुतिश्चेति ॥ ##क्षपठिता एव तत्तत्स्मृतिमूलम् । यथा #<"यां जना इति मन्त्रो ऽष्टकास्मृतेः /># यथा तर्ह्यर्## इति अर्थवादः --- महोक्षं महाजं वेति स्मृतेः । एवमितरासामपि । एवं गुर्वनुगमनाद्याचाराणां #<"तस्माच्छ्रेयांसं पूर्वं पापीयान् paÓcÃdanvetÅ"ti चयनप्रकरणगतार्थवादो मूलम् । एवमन्यत्राप्यूह्यमित्यर्थः >#॥ (स्मृतिप्रणयनसार्थक्योपपादनम्) तेषां श्रुतिप्रत्यक्षे स्मृतिप्रणयनवैयर्थ्यमाशङ्क्य निराकरोति #<----नचेति ॥ अर्थवादोपोद्धारेणेति >#॥ अविधिस्वरूपार्थवादत्यागेन विधिमात्रोपसंहारस्येदानीन्तनैः कर्तुमशक्तेस्तेषां ज्ञानार्थं तत्प्रणयनसार्थक्यमिति भावः ॥ #<(स्मृतिप्रामाण्यव्यवहारस्य गौणत्ववर्णनपूर्वकोपसंहारः)># ननु ## -- अत इति ॥ ##॥ यत्तु --- ## ## इति ॥ ##॥ ----- #<># (2 अधिकरणम् । ) ## #<श्रुतिविरुद्धानामपि औदुम्बरी सर्वा वेष्टितव्येत्यादिस्मृतीनां श्रुतिमूलकत्वाविशेषात् प्रामाण्यम् । नचौदुम्बरीं स्पृष्ट्वोद्गायेदिति प्रत्यक्षश्रुतिविरोधात्तदनुपपत्तिः; परस्परविरुद्धार्थकानामपि ग्रहणाग्रहणादिश्रुतीनां बहुशो दर्शनेन विरोधे सत्यपि तत्कल्पने बाधकाभावात्, तद्वदेव विकल्पेन विरोधस्य परिहर्त्तुं शक्यत्वाच्च । न ह्यत्र प्रत्यक्षश्रुत्या स्मृतेर्मूलाकाङ्क्षा निवर्त्तते, येन कल्पनामूलोच्छेदाद्विरुद्धप्रत्यक्षश्रुत्या लिङ्गस्येव स्मृतेर्बाधः स्यात् । न वा शैत्यौष्ण्ययोरिवात्र विषययोरत्यन्तविरोधः, येन औष्ण्यप्रत्यक्षेणेव शैत्यानुमानस्य प्रकृते प्रमेयापहारलक्षणो बाधः स्यात् । न त्वेतदस्ति;># विकल्पेन द्वयोः संभवादिति प्राप्ते ---- bhëyakÃreïaivaæ सिद्धान्तितम् ---- सर्वत्रानुमाने ऽनुमेयजिज्ञासायाः कारणत्वात् प्रत्यक्षश्रुत्या च स्पर्शविधानेनावेष्टितत्वरूपेणउदुम्बर्याः परिच्छिन्नत्वाज्जिज्ञासाभावेन नौदुम्बरीवेष्टनविषयकश्रुत्यनुमानसम्भवः । ## #<(पूर्वाधिकरणेनापवादिकसंगत्युपपादनम्)># #<"विरोधे त्वनपेक्षं स्यात् असति ह्यनुमान">#मिति सिद्धान्तसूत्रगततुशब्दनिरसनीयत्वेन सूचिततत्सूत्रपूर्वपक्षेणाधिकरणविचारं दर्शयितुमुदाहरणमाह --- श्रुतिविरुद्धानामपीति ॥ ##॥ (आदिपदेन अष्टाचत्वारिंशदित्यादिस्मृतिद्वयसंग्रहनिरूपणम्) आदिपदेन यथौदुम्बरीं स्पृष्ट्वोद्गायेदिति प्रत्यक्षश्रुतिविरुद्धायाः सर्ववेष्टनस्मृतेरुदाहरणत्वं, तथा "जातपुत्रः कृष्णकेशो ऽग्नीनादधीत" इति श्रुत्या विरुद्धाया "अष्टाचत्वारिंशद्वर्षपर्यन्तं vedabrahmacaryami"ti स्मृतेः, तथा "न दीक्षितस्यान्नमश्नीयात्" इति निषेधापेक्षितावधिसमर्पिकयाग्नीषोमीये संस्थिते यजमानस्य गृहे ऽशितव्यमिति श्रुत्या विरुद्धायाः "क्रीतराजको भोज्यान्न" इति स्मृतेरप्युदाहरणत्वं संगृहीतम् ॥ सदोमण्डपे उदुम्बरवृक्षस्य këÂhamÆrdhvatayà यजमानसम्मितं निखन्य स्थाप्यते । तदौदुम्बरीशब्दस्यार्थः /#< विकल्पेनेति >#॥ (स्पर्शनवेष्टनयोः प्रयोगभेदेन विकल्पनिरूपणम्) वह्नौ शैत्यौष्ण्ययोर्विकल्पासंभवात् परस्परात्यन्ताभावसमानाधिकरणयोस्तयोः विरोधस्य प्रत्यक्षसिद्धत्वात् प्रत्यक्षबाधितत्वेन न शैत्यानुमतं संभवतीति युक्तः प्रमेयापहारलक्षणो बाधः, इह तु स्पर्शनवेष्टनयोः परस्परात्यन्ताभावसमानाधिकरणयोः प्रयोगभेदेन विकल्पेननिवेशस्य संभवात् युक्तं प्रामाण्यमित्यर्थः । ##॥ धूमादिदर्शनानन्तरं व्याप्तिस्मरणे सत्यपि जिज्ञासाभावे ऽनुमित्यनुदयात् परोक्षज्ञाने अथवानुमित्यर्थापत्त्योरेव तस्याः कारणत्वमित्यर्थः ॥ #<(वैसर्जनहोमीयमिति विषयान्तरगवेषणप्रयोजनम्)># ## ## इति पूर्वसूत्रानन्तरसूत्रम् । तत्र यदि प्रत्यक्षश्रुतिमूलकत्वासंभवः, तदा स्मृतेर्मूलाकाङ्क्षायां भ्रान्त्यादिमूलकत्वमेव युक्तं कल्पयितुम् । तत्र वेष्टनस्मृतेरुद्गात्रे दानेन वस्त्रलोभः, अष्टाचत्वारिंशत् ब्रह्मचर्यस्मृतेः नपुंसकत्वप्रच्छादनम्, राजक्रयावधिस्मृतेः ## ## --- तथेति ॥ वैसर्जनहोमीयमिति /./ #<(वैसर्जनहोमीयपदार्थः आदिपदेन यूपहस्तिवाक्यसंग्रहश्च)># ##॥ (bhëyak­tsaæmatasyoktÃdhikaraïadvayasya वार्तिककारमतरीत्या खण्डनम्) एवं bhëyamatenÃdhikaraïadvayaæ व्याख्यातम् । तद्वार्तिककारेण दूषितम् /#< तथाहि ---># प्रत्यक्षश्रुतिविरोधे स्मृतीनां मूलभूतश्रुत्यभावः किं साधकाभावात् बाधकसत्त्वाद्वा /#< नाद्यः;># महर्षिप्रणीतत्वादेः शिष्टत्रैवर्णिकपरिग्रहादेश्चेतरस्मृतिष्विवेहापि श्रुतिसाधकस्याविशेषात् /#< नान्त्यः;># विरुद्धश्रुतिदर्शनरूपस्य बाधकस्य व्रीहियवादिषु श्रुतिषु बहुशो दर्शनेन व्यभिचारात्, विप्रकीर्णशाखान्तरगतश्रुतीनामस्मदादिभिः अनुपलम्भे ऽपि मन्वादीनां महत्तरत्वेनानुपलम्भरूपबाधकस्यापि अभावाच्च । अतः परप्रत्यक्षस्याप्यात्मप्रत्यक्षसमत्वात् तद्दृष्टश्रुतीनां मूलत्वसंभवान्न bhëyakÃroktaæ सर्वथाप्रामाण्यं सिध्यति ॥ #<># वार्त्तिककारस्तु ---- न जिज्ञासाया अनुमित्यङ्गत्वम्; अग्न्याद्यजिज्ञासायामपि तदुदयात्, सत्यपि वा तस्याः कारणत्वे अनुमितिविषयश्रुतेर्जिज्ञासितत्वाच्च । प्रत्यक्षश्रुतिविरोधाभावे वा लोभादिमूलकत्वाङ्गीकारे अष्टकादिस्मृतेरपि तदापत्तेः । अतश्च प्रत्यक्षश्रुतिविरोधे ऽपि स्मृतेः शिष्टत्रैवर्णिकपरिगर्हाविशेषेण श्रुतिमूलत्वकल्पनोपपत्तेर्युक्तमेव प्रामाण्यम्, परन्तु यावच्छ्रुतिनिश्चयं वेष्टनं नानुष्ठेयम्, अर्थवादाद्युन्नीतविधिमूलकत्वस्यापि स्मृतिषु दर्शनेन प्रकृते ऽपि तन्मूलकत्वस्य संभावितत्वात्तस्य चोन्नयनस्य प्रत्यक्षश्रुतिविरोधे आभासत्वसंभवात् । अतश्च यावच्छ्रुतिनिश्चयं अननुष्ठानलक्षणमप्रामाण्यमित्यभिप्रायं सूत्रमिति ----- प्राह । #<># (वेष्टनस्मृतिमूलप्रत्यक्षश्रुतिनिरूपणम्) ## जैमिनिः स्वकृते छान्दोग्यानुपदे ग्रन्थे --- "वैष्टुतं वै वासः श्रीर्वासः श्रीः सामेति स्तोत्रीयापरिगणनार्थानामौदुम्बरीणां प्रादेशमात्राणां कुशानां स एकया स तिसृभिः स एकयेत्यादिविष्टुत्युपाख्यगतप्रकाराभिव्यञ्जकतया विष्टुतिशब्दवाच्यानां स्थापनार्थं परिवेष्टयतीति शाट्यायनशाखाब्राह्मणगतप्रत्यक्षश्रुतिमूलत्वमेव औदुम्बरीप्रकरणे शाट्यायनिनां तामूर्ध्वदेशेनोभयत्र वाससी दर्शयतीति ग्रन्थेन दर्शितवानिति प्रत्यक्षैव श्रुतिः एवमष्टाचत्वारिंशद्वर्षब्रह्मचर्यस्मृतेरपि "अष्टाचत्वारिंशद्वर्षं स वै वेदब्रह्मचर्यमिति राणकोदाहृताथर्ववेदपठिता प्रत्यक्षैव श्रुतिश्च मूलमित्युदाहरणान्यप्ययुक्तानि ॥ #<(अष्टाचत्वारिंशदिति स्मृतिमूलप्रत्यक्षश्रुतिनिर्देशः)># ##॥ (वार्तिककारमतावतरणपूर्वकतन्मतोपपादनम्) द्वितीयाधिकरणमप्यविरुद्धानामपि लोभमूलत्वकल्पने दानादिस्मृतेरपि तदापत्तेरयुक्तम् । नहि "अपिवा कारणाग्रहणे prayuktÃnÅ"ti अधिकरणेन दृष्टमूलासंभवमात्रेणाचारप्रामाण्यं साधयिष्यते । येन तद्व्यतिरेकेण दृष्टमूलत्वसंभवहेतुनेहाप्रामाण्यं साध्येत, किन्तु धर्मबुध्यानुष्ठीयमानत्वेनैव । अन्वाचयहेतुमात्रन्तु दृष्टमूलासंभव उपन्यस्त इति तमिममधिकरणद्वयभङ्गं आचार्यकृतमभिप्रेत्य मतान्तरतया दर्शयति #<---- वार्तिककारस्त्विति ॥ वेष्टनञ्चानुष्ठेयमिति >#॥ अत्रच वेष्टनादिस्मृतीनां प्रत्यक्षपठिततत्तच्छ्रुतिमूलत्वस्य प्रागेवोक्तत्वात् यावच्छ्रुतिनिश्चयं नानुष्ठेयमित्यनुपपत्तेः वेष्टनपदमजहत्स्वार्थलक्षणयादृष्टमूलस्मृतिविषयपरतया व्याख्येयम् /#< अतएवोक्तं># न्यायसुधायां ---- ## इति ॥ #<(यावच्छ्रुतिनिश्चयमननुष्ठानलक्षणमप्रामाण्यमित्यस्य sÆtrÃrƬhatvopapÃdanam)># ननु ---- अदृष्टमूलस्मृतीनां विप्रलम्भमूलकत्वाभावेनात्यन्तबाध्यत्वासंभवात् यथाश्रुतमूलानिश्चयेन अत्यन्तेतरस्मृतितुल्यत्वायोगे ऽपि कथञ्चित्प्रामाण्याङ्गीकारे #<"virodhetvanapek«a"mityaprÃmÃïyapratipÃdakasÆtrav इरोध इत्यत आह># ---अतश्चेति ॥ ## प्रमाण## असति ##'नुमान##॥ (विरोधेत्विति सूत्रे पाठभेदः योजनाभेदश्च) अत्र सूत्रे ऽनपेक्षमनपेक्ष्यमिति यकाररहिततत्सहिततया पाठभेदः । यदा यकारसहितस्तदा यस्य वान्यदपेक्ष्यं नास्तीत्यर्थः । तद्रहितस्तु व्याख्यात एव ॥ (अत्रादृतवार्तिकसिद्धान्तस्य वार्तिकश्लोकैः संवादः) तदुक्तमाचार्यैः --- #<"यावदेकं श्रुतौ कर्म स्मृतौ चान्यत्प्रतीयते । तावत्तयोर्विरुद्धत्वे श्रौतानुष्ठानमिष्यते । अतश्चैवं श्रुतिस्मृत्योर्विशेषो नोपदर्श्यते । नात्यन्तमेव बाध्यत्वं नचाप्यत्यन्ततुल्यता /># #<" इति ॥ यदा तु विरुद्धस्मृतिमूलभूता श्रुतिः स्वस्य प्रत्यक्षा, तदा द्वयोरपि विकल्पेन व्यवस्थया वा आदरः कार्य ityarthasiddhor'tha÷ >#// (वार्तिकमते हेतुदर्शनाच्चेति सूत्रयोजनाप्रकारः) यच्च हेतुदर्शनाच्चेति सूत्रं तत् प्रत्यक्षश्रुतिविरुद्धस्मृतिप्रसंगगताचारमूलेदानीन्तनस्मृत्योर्विरोधे यथास्पर्श्यादिस्पर्शदूषितजगन्नाथनिवेदितान्नभक्षणादौ तत्र संभवन्मूलान्तराया अनादरप्रदर्शनार्थत्वेन व्याख्येयमिति दिक् ॥ #<(वार्तिककारीयवर्णकान्तरविवरणम्)># ## #<[सर्वत्र च प्रयोगात् सन्निधानशास्त्राच् च । Jaim_1,3.14 /]># ## --- यद्वेति ॥#< (शाक्यादिस्मृत्यप्रामाण्यवर्णनस्याधिकरणान्तरैरगतार्थतानिरूपणम्)># ## ------ शाक्यादीनामिति #># यद्वा ----- शाक्यादीनामपि क्षत्रियत्वप्रसिद्धेर्वेददर्शनसंभवेन तत्प्रणीतस्मृतीनामपि वेदमूलत्वं, तन्मूलो वेदश्चेदानीं प्रलीन इति प्राप्ते --- शिष्टत्रैवर्णिकानां धर्मत्वेन परिग्रहस्य पूर्वाधिकरणमुख्यहेतोरभावात् प्रत्युत अप्रमाणत्वेनैव तेषां स्मरणाद्वेदाप्रामाण्यवादिभिरेव च तत्प्रामाण्यस्वीकाराद्वेदमूलत्वकल्पनानुपपत्तेरप्रामाण्य- मिति #<----- सूत्रार्थः ॥ 2 ॥ 6 ॥ इति द्वितीयं विरोधाधिकरणम् /># #<(शाक्यादिस्मृत्यप्रामाण्यवर्णनस्योपयोगः)># ## #<">#यदि ह्यनादरेणैषां न कथ्येताप्रमाणता ॥ अशक्यैवेति मत्वान्ये ##॥ (शाक्यपदस्य pÃÓupatapäcarÃtrÃdikartr­palak«aïatÃnirÆpaïam) अत्रच शाक्यादिपदं यानि त्रयीविद्भिः न परिगृहीतानि किञ्चित्तन्मिश्रधर्मकञ्चुकछायानि लोकोपसंग्रहलाभख्यातिपूजाप्रयोजनपराणि त्रयीविपरीतासंबद्धदृष्टशोभादिप्रत्यक्षानुमानोपमानार्थापत्तिप्राययुक्त् इ मूलोपनिबद्धानि sÃækhyayogapäcarÃtrapÃÓupatanirbandhyaparig­hÅtadharmÃdharmanibandhanÃni, यानि च बाह्यतराणि म्लेच्छाचारमिश्रकभोजनाचारनिबन्धनानि तत्प्रणेतॄणामुपलक्षणम् ॥ #<(मन्वादिस्मृतीनामिव शाक्यादिस्मृतीनामपि प्रामाण्यशङ्का)># #<श्रुतिस्मृतिसंवादिकतिपयाहिंसासत्यदमदानदयादिनिबन्धनदर्शनेन तन्मध्यपतितचैत्यवन्दनादीनामपि युक्तं धर्मत्वमित्यभिसंधाय पूर्वपक्षे हेतुं दर्शयति># --- क्षत्रियत्वप्रसिद्धेरिति ## --- तन्मूलेति ##॥ (शाक्यादिस्मृत्यप्रामाण्यव्यवस्थापनम्) ##॥ "या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः । सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृता" इत्यादिना मन्वादिभिः अप्रमाणत्वेनैवैषां ग्रन्थानां स्मरणात् इत्यर्थः ॥ #<(शाक्यादिस्मृत्यप्रामाण्यस्य sÆtrÃrƬhatvanirÆpaïam)># सूत्रार्थ इति ॥#< सूत्रयोरर्थ इत्यर्थः । वेदविद्वेषरूपे विरोधे त्रयीबाह्यमेवञ्जातीयकं अनपेक्ष्यमप्रमाणम् /># अथवा --- #<शाक्यस्य क्षत्रियत्वप्रसिद्धेस्तस्यच प्रवक्तृत्वप्रतिग्रहीतृत्वनिषेधात् शाक्यस्य तदनुष्ठातृत्वात् स्वधर्मविरोधे तदुक्तमनपेक्ष्यमित्याद्यसूत्रार्थः >#॥ (शाक्यमनुस्मृत्योः साम्यशङ्कानिराकरणेन वैषम्यनिरूपणम्) नचैवं मनोरपि क्षत्रियत्वेन प्रवक्तृत्वानुपपत्तिः; "यद्वै किञ्चमनुरवदत्तद्भेषजम्" इतिश्रुत्या तस्य तदभ्यनुज्ञानात् । शाक्यादिभिश्च स्वप्रतिपाद्यार्थेषु बहूनामसद्धेतूनामेवोपादानान् कस्यापि सद्धेतोरदर्शनाच्चानपेक्ष्यम् । मन्वादीनान्तु हेतूपन्यासाभावात् क्वचित्सत्त्वे ऽपि वा "वेद एव द्विजातीनां निःश्रेयसकरः पर"; इत्यादिना प्राधान्येन वेदमूलत्वस्यैव धर्मे ऽभिधानात् हेत्वधिकरणन्यायेनार्थवादमात्रत्वान्न दोषः । अत एव शाक्यादीनां हेतुकत्वात् "हैतुकान्बकवृत्तींश्च वाङ्मात्रेणापि nÃrcaye"dityÃdinÃsaæbhëyatvamuktamiti द्वितीयसूत्रार्थः । ## पदं हेतुदर्शनस्याप्युपलक्षणं द्रष्टव्यम् ॥ #<(päcarÃtrÃdyaprÃmÃïyavarïanam)># ## ##// (श्रुत्यविरुद्धांशे päcarÃtrÃdÅnÃmapi प्रामाण्यमितिश्रुतिमूलकतत्सिद्धान्तनिरूपणम्) पूज्यपादैस्तु यत्प्रत्यक्षश्रुतिमूलं दृश्यमानशिष्टत्रैवर्णिकपरिगृहीतं तदंशे प्रामाण्यमुक्तं कौस्तुभे । अत एव "सांख्यां योगः päcarÃtraæ वेदाः पाशुपतं तथा । आत्मप्रमाणान्येतानि न हन्तव्यानि हेतुभिः" इति महाभारतवचनेन प्रामाण्यमुक्तं, तथापि "यो यदंशेन मार्गाणां वेदेन न विरुध्यते । soæ'Óa÷ प्रमाणमित्युक्तं ke«Ã¤cidadhikÃriïÃmi"ti मुक्तिखण्डगतचतुर्थाध्यायवचनेनाधिकारिविशेषपरतया उपसंहृतमिति दर्शितं माधवेन । यथाचैवं सत्यविरुद्धानां शाक्यादिप्रमाणानां प्रामाण्यं तदग्रे निरसिष्यते ॥ #<(स्मृत्यधिकरणगतस्य प्रामाण्यवर्णनस्याधिकारिविशेषपरतया योजनम्)># ## #<"päcarÃtraæ भागवतं तन्त्रं वैखानसाभिधम् । वेदभ्रष्टान्त्समुद्दिश्य कमलापतिरुक्तवान्" / तथा># #<"अत्यन्तस्खलितानां हि द्विजानां वेदमार्गतः । päcarÃtrÃdayo मार्गाः कालेनैवोपकारकाः" / तथा># #<"शापाद्वा गौतमादीनां पापाद्वा महतो नराः । ये गता वेदबाह्यत्वं ये च संकीर्णयोनिजाः । ते ऽधिक्रियन्ते तन्त्रादौस्त्रीशूद्राश्च यथायथम्" इत्यादिपुराणवचनेभ्यः अधिकारिविशेषपरतयेष्टमेव तत्प्रामाण्यं, नतु वैदिकाधिकारिविषयम् /># अतएव --- ##॥ इति द्वितीयं विरोधाधिकरणम् ॥ - - - - - #<(3 अधिकरणम् । )># #<शिष्टाकोपे ऽविरुद्धम् इति चेत् । Jaim_1,3.5 /># न शास्त्रपरिमाणत्वात् ॥ स्मार्तानामाचमनादीनां श्रौतैः क्रमकालपरिमाणादिभिर्विरोधे श्रौतत्वात्क्रमादीनामेव प्राबल्यात् तद्विषयस्मृतीनामप्रामाण्यम् । न हि "क्षुते ÃcÃmedi"ti विहितस्य स्मार्तस्याचमनस्य वेदवेदिकरणमध्ये ऽनुष्ठाने "वेदङ्कृत्वा वेदिं karotÅ"ti श्रुतिबोधितः क्रमो ऽनुष्ठातुं शक्यते । #<># (विरोधाधिकरणेन द्वेधा संगतिनिरूपणम्) एवं पूर्वाधिकरणे bhëyakÃramate श्रुतिविरुद्धानां पुरुषार्थक्रत्वर्थस्मृतीनां स्वरूपेणैवाप्रामाण्ये साधिते वार्तिककारमते च अननुष्ठानलक्षणाप्रामाण्ये साधिते संप्रति प्रत्यक्षश्रुतिविरोध एव क्वास्ति क्व नास्तीत्येवं बलाबलाधिकरणोत्तरमहीनाधिकरणप्रभृतिष्विव विचारकरणेन कोष्ठशोधनिकारूपेणास्य संगतिं ## श्रुतिविरोधे सत्यपि स्मृतिप्रमेयस्य पदार्थत्वात् प्राबल्येन प्रामाण्यमित्यपवादकरणादापवादिकीं सङ्गतिं वा स्पष्टत्वात् तथा सूत्रदर्शितामपि सिद्धान्तोपक्रमतां प्रयोजनाभावाच्चोपेक्ष्य विषयं प्रदर्शयन् पूर्वपक्षमेवाह #<--- स्मार्तानामपि >#॥ "आचान्तेन यज्ञोपवीतिना कर्तव्यं" "दक्षिणाचारेण कर्तव्यं" इत्यादिस्मृतिविहितानामित्यर्थः । अन्तिमस्मृतौ दक्षिणेन हस्तेन आचरणेन कर्तव्यमित्यर्थात् "लोहितोष्णीषा" इत्यत्रेव अप्राप्तदक्षिणहस्तविधानं ज्ञेयम् ॥ #<(शाखान्तराधिकरणगतार्थताशङ्कानिरासः स्मृतिपदेनेतिनिरूपणम्)># शाखान्तराधिकरणसमाप्तौ #<"अपि वा क्रमसंयोगात् विधिपृथक्त्वमेकस्यां vyavati«Âhete"ti सूत्रेण क्रमकालपरिमाणविरोधात् शाखान्तरीयपदार्थानुपसंहारमाशङ्क्य># #<"विरोधिनां त्वसंयोगादैककर्म्ये तत्संयोगाद्विधीनां सर्वकर्मप्रत्ययः स्यात्" इति सूत्रेण पदार्थानां k>#रमादिबाधकत्वं वक्ष्येते इति न तेन गतार्थता, तत्रोभयोः श्रौतत्वेन अन्यतरसमवायाभावात् युक्तं पदार्थानां बाधकत्वम्, इह तु प्रामाण्यदौर्बल्यादस्तु बाध्यत्वमिति शङ्कोत्थानसूचनेन परिहर्तुं ---- स्मृतीनामित्युक्तम् /#< आचारप्रापितानामित्यस्योपलक्षणम् । तत्रत्यस्यैव प्रमेयबलस्य प्रमाणबलाबलबाधायोपन्यासात् नानेनापि तस्य गतार्थत्वमिति भावः >#॥ (आचमनादिभिः क्रमस्य विरोधसमर्थनम्) ##॥ यद्यपि भोजनादिनिमित्तकस्याचमनस्य पुरुषार्थत्वात् सर्वप्रयोगादौ क्रियमाणस्यापि तस्य मध्ये प्रसक्तेरविरोधः; तथापि द्वयोः पदार्थयोः मध्ये क्षुतादिनिमित्ताचमनस्य क्रत्वर्थस्य प्रसक्तेर्भवत्येव सः । अतएव विततैकपदार्थकरणमध्यप्रसक्तस्य क्षुतादिनिमित्तस्य प्राप्तौ यद्यपि नाचमनविधानं, किन्तु "क्षुते निष्ठीवने चैव परिधाने ऽश्रुपातने । न तु कर्मस्थ आचामेद्दक्षिणं श्रवणं स्पृशेत्" इतिस्मृतिविहितदक्षिणकर्णस्पर्शे ऽस्त्येव विरोध इति तस्यापयुदाहरणत्वम् । एवं यज्ञोपवीतस्यापि "सदोपवीतिना भाव्यम्" इति स्मृतौ सदाशब्दसंयोगात् पुरुषार्थत्वेनैव विधाने ऽपि "अनुपवीतश्च यत्करोति न तत्कृतम्" इत्युत्तरार्धेन कर्तव्यकर्ममात्राङ्गत्वेन विधानात्स्वरूपेण तस्य विरोधाभावे ऽपि स्त्रस्तस्य पुनस्समीकरणे नष्टस्य पुनर्धारणे वास्त्येव सः । एवं शिखाबन्धने ऽपि इत्युदाहरणत्वम् । एवं दक्षिणवाक्ये ऽपि भोजनादौ पुरुषार्थत्वेन विहितस्य दक्षिहस्ताचरणस्य विरोधाभावे ऽपि क्रत्वर्थस्य तस्यास्त्येव विरोधः । हस्तद्वयेनानुष्ठाने ऽविलम्बापरपर्यायप्रयोगप्राशुभावस्यैकेन हस्तेनानुष्ठाने बाधापत्तेः । अतो युक्तं सर्वेषां उदाहरणत्वं विरोधप्रसक्त्येति भावः ॥ #<># smÃrtapadÃrthÃnäca बहुत्वात् पूर्वाह्णादिः कालः प्रयोगविध्यवगतञ्च परिमाणं न शक्यते ऽनुग्रहीतुम् । नच श्रौतत्वे ऽपि क्रमादेः पदार्थधर्मत्वात् पदार्थभूतेभ्यः आचमनादिभ्यो दौर्बल्यम् । प्रमाणपूर्वकत्वात् प्रमेयावगमस्य प्रथमावगतप्रमाणबलाबलापेक्षया प्रमेयबलाबलस्य दौर्बल्यादिति प्राप्ते ----- #<># (वेदकरणवेदिकरणपदयोरर्थः) पूर्वपक्षसाधकं श्रुतिविरोधं दर्शयितुं श्रौतैः इत्युक्तम् । तमेव विरोधं दर्शयति #<-----नहीति ॥ वेदं कृत्वेति >#॥ वेदो नाम सम्मार्जनसाधनदर्भमुष्टिः । तस्य करणं नाम बन्धनाग्रपरिवासनादिसंस्कारः । वेदिर्नाम गार्हपत्याहवनीययोर्मध्ये चतुरङ्गुलखाता भूमिः । तत्करणं नाम वेदेन सम्मार्जनमुद्धननादिसंस्कारश्चेति वेदवेदिकरणशब्दयोरर्थः ॥ #<(आचमनादीनां प्रयोगविध्यसंग्रहेण गौणक्रमविरोधसमर्थनम्)># श्रुतिबोधित इति ##॥ (मध्ये आचमनानुष्ठाने पूर्वाह्णप्रयोगप्राशुभावादिबाधापत्तिनिरूपणम्) पूर्वाह्णादिरिति ॥ आदिपदेनाग्निहोक्राङ्गसायंप्रातः कालयोरपि संग्रहः । यथैव "पूर्वाह्णो वै devÃnÃmi"ti श्रुत्या पूर्वाह्णकालो विहितः, तथैव प्रयोगविधिना अङ्गप्रयोगविशिष्टभावनाविधानेन युगपदनुष्ठानाक्षेपादत्यन्तयौगपद्याशक्तेश्चाङ्ग- प्रधानानामङ्गानां च परस्परं प्रत्यासत्तिलक्षणः प्रयोगप्राशुभावलक्षणश्च कालो बोध्यते । तयोरपि मध्ये स्मार्तपदार्थानुष्ठाने बाधः स्यादेवेत्यर्थः ॥ #<(परिमाणस्यापि प्रयोगविध्यवगमनिरूपणम्)># प्रयोगविध्यवगतं चेति ## #<"यदेव श्रद्धया करोति तदेव वीर्यवत्तरं bhavatÅ"ti वचनावगतातिशयफलजनकफलावश्यंभावनिश्चयात्मकश्रद्धावि रहात् फलानुत्पत्तेर्दैवात् सकलवैदिकपदार्थानुष्ठाने कृते ऽपि संपूर्णफलप्राप्तये कृताकृतसन्देहस्यावश्यापनेयत्वात् तस्य चानुष्ठेयपदार्थसंख्यासंपत्तिपर्यालोचनं विनैव निराकर्तुमशक्यत्वात् प्रयोगवचनेन श्रुत्यादिविनियोज्यानां प्रचयसिद्धेयत्तावदवधारणस्यार्थादाक्षेपमभिप्रेत्यावगतं चेत्युक्तम् । ततश्च प्रथमावधृतस्य परिमाणस्य प्रथमापरिकल्पितपश्चादागतस्मार्तपदार्थानुष्ठानेन भ्रंशात् पुनःतत्कृताकृतानिरूपणादनिवृत्तवैगुण्याशङ्कस्य सम्यक्कृतत्वादिनिमित्तसंस्कारपाटवाभावात् अपूर्वदौर्बल्येन न्यूनफललाभप्रसंग इत्यर्थः /># तदुक्तं वार्तिके --- #<"तच्चातिशयवत्सर्वं सार्थवादाद्विधेर्गतम् । न्यूनत्वाक्षमयावश्यं विरुद्धां बाधते sm­timi"ti >#॥ (अङ्गगुणविरोधेचेतिन्यायविरोधस्य पूर्वपक्षे प्रसक्तस्य परिहरणम्) ## सिद्धान्ते "अङ्गगुणविरोधेच tÃdarthyÃdi"ti द्वादशिकन्यायेनाङ्गभूतानां इष्ट्यादीनां प्रधानभूतसोमकालानुरोधेन "य i«Âye"ti वाक्यबोधितपर्वकालबाधवदिहापि पदार्थत्वेन प्रधानभूताचमनाद्यनुरोधेन तदङ्गक्रमादेरेव विरोधे सत्यपि युक्तो बाधैत्युच्यते, तदनूद्य दूषयति --- नचेति ॥ प्रथमावगतेति ॥ तेन प्रथमावगतेन प्रमाणबलाबलेनाचमनादिभ्यः क्रमादीनां बलीयस्त्वे निर्णीते निराकाङ्क्षत्वान्न पश्चादवगतं प्रमेयबलाबलमादर्तव्यमित्यर्थः ॥ #<(आचमनादिभिः स्मार्तैः क्रमकालादेरविरोधेन सिद्धान्तः, तस्य sÆtrÃrƬhatva¤ca)># अत्रच #<"अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन्" इति सिद्धान्तसूत्रं वार्तिककृता विरोधे सत्यपि प्रमेयगतबलाबलेनाचमनादीनां प्रामाण्यपरतया यथापठितावधिनैकदावतार्यपुनरप्यविरोधप्रदर्शनं sÆtrÃrƬhaæ कर्तुं># #<"तेष्वदर्शनाद् virodhasye"tyaæÓasyÃnu«aÇgaæ कृत्वा विरोधप्रदर्शनपरतया अनुषक्तद्वितीयावधिनावतारितम् । तत्र विरोधे सत्यपि प्रमेयबलाबलस्य प्राबल्यहेतो>#स्तुष्यतु दुर्जन ## --- पदार्थेति ॥ ##॥ ## पदार्थत्वात् प्राबल्यमेव । प्रमाणानां हि न स्वरूपतो विरोधो ऽपि तु प्रमेयविरोधनिबन्धनः । तद्यदैव प्रमेयविरोध आलोच्यते तदैव तद्गतेन बलाबलेन निर्णीते शास्त्रार्थे न प्रमाणबलाबलस्य नियामकत्वमिति प्रमाणमेव तत्स्मृतिः । ## #<"स्वाध्यायो ऽध्येतव्यः",># #<">#वेदो ऽखिलोधर्ममूलं tadvidäca स्मृतिशीले" / #<"पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश" / इत्यादिवचनैर्नियतप्रमाणप्रतिपाद्यानामेव धर्मत्वप्रमितेरन्यतः प्रमितस्य फलसाधनत्वाभावात् तेषामप्रामाण्यमिति ॥ 3 ॥ इति तृतीयं शिष्टाकोपाधिकरणम् /># #<(स्मार्तानां केषाञ्चन पदार्थानामन्ते ऽनुष्ठानम्)># ## यत्र स्थलविशेषपुरस्कारेणैव स्मार्तपदार्थविधिः तत्र स्थलाम्नानादेव तस्य क्रमः, परन्तु श्रुतिविहितक्रमविरोधे तस्य बाधेनान्ते पदार्थानुष्ठानम् । यत्रतु स्मृतौ पदार्थमात्रस्यैव क्रत्वङ्गतया विधानं न स्थलविशेषस्य, तत्रागन्तूनामन्ते निवेशात्स्यादेवान्ते ऽनुष्ठानम् ## इहतु "आचान्तेन kartavyami"ti स्मृतिसहकृतस्थानादेव तेषां क्रम इति न बाधकम् । परिमाणस्य तु साक्षात् शास्त्रेण विध्यभावात् पूर्वोक्तरीत्या कथञ्चित्तदाक्षेपे ऽपि क्रमकालवत् प्रयोगवेलायामेवाकाङ्क्षणात् प्रयुज्यमानपदार्थाङ्गतयैव तत्प्रवृत्त्युत्तरकालमाकस्मिकभेदनहोमप्रायश्चित्तादि- समवायावधारणेनेव स्मार्ताचमनादिपदार्थावधारणेनापि कल्पनीयस्य सर्वपदार्थावच्छेदकतयैव प्रयोगवचनोपसंग्रहान्न विरोध इत्यर्थः ॥ (आचमनक्रमयोर्विरोधाङ्गीकारेणापि आचमनरूपप्रबलपदार्थाश्रितत्वात् आचमनस्मृतिप्रामाण्यनिरूपणम्) ## --- विरोधे ऽपिचेत् ॥ ## --- प्रमाणानांहीति ॥ .## तदुक्तम् वार्तिके --- #<"शौचयज्ञोपवीतादेर्न स्वतन्त्रपदार्थता । सर्वं ह्यङ्गप्रधानार्थं तेन न व्यवधायकम्"># --- इति ##--- इति प्रमाणमेवेति ॥ #<(वार्तिककृता bhëyakÃrÅyÃdhikaraïÃntaraparatvasyakhaï¬anaæ वार्तिकमतातिरिक्तन्यायसुधाकारमतसूचनञ्च)># अत्र वार्तिककृता पूर्वोक्तरीत्या विरोधस्य स्फुटत्वात् पूर्वपक्षायोगात् अत एव अभ्युपेत्य विरोधं प्रमाणबलपूर्वपक्षस्याप्ययोगात् यज्ञोपवीतस्य #<"उपव्ययते देवलक्ष्ममेव तत्कुरुते"># इति दर्शपूर्णमासप्रकरणगतवाक्येन प्रकृतावतिदेशतो विकृतावपि श्रुत्यैव विधानादस्य वासोविन्यासपरत्वे ऽपि #<"यज्ञोपवीत्येवाधीयीत"># ## इत्युक्तम्, ## यद्वेति ॥ ## ## (शाक्यादिनिबद्धदानादिप्रामाण्यम्) ##॥ विहारासनवैराग्यध्यानसत्यदमदानदयाहिंसादीनां आदिपदेन संग्रहः ॥ (निषेधादिवाक्यानामपि धर्मपर्यवसानोपपादनम्) वेदो ऽखिल इति ॥#< यद्यपि अखिलस्य वेदस्य न धर्ममूलत्वसंभवः;># #<श्येनादिवाक्यानां निषेधवाक्यानां च तन्मूलत्वायोगात्, तथापि धर्ममबोधयतामपि तद्वाक्यानां पारायणब्रह्मयज्ञादिनिर्वर्तनद्वारा धर्मं प्रति कारकत्वात् प्रायश्चित्तविध्यपेक्षितनिमित्तसमर्पकत्वेअन># विद्वद्वाक्यवत्परंपरया धर्मप्रमोपयोगसंभवाच्च न दोषः । स्मृतिशीले इति ॥ शीलं #<आचारः /># इत्यादिवचनैरिति ##॥ (शाक्यादिनिबद्धदानाद्यप्रामाण्यम्) अप्रामाण्यमिति ॥ अतश्चाहिंसाद्यर्थस्य शिष्टपरिग्रहे ऽपि तस्य वेदमूलकत्वेनाप्युपपत्तेः तद्विषयशाक्यादिवचनानां शिष्टैः प्रामाण्यानभ्यनुज्ञानात् शिष्टापरिग्रहात् न ततो ज्ञातं सदनुष्ठितं श्रेयस्साधनं भवतीति न तद्विषयतद्वचसां प्रामाण्यमित्यर्थः । ## तथाच प्रायश्चित्तादिदानकाले यो वाक्यमात्मीयं अन्यकविकृतं वा श्लोकं सूत्रं वोच्चार्य मन्वादिसंवादिप्रायश्चित्तं "दद्यान्न तत् कश्चिदपि धर्मार्थं प्रतिपद्यते । वेदेनैवाभ्यनुज्ञाता येषामेव प्रवक्तृता । नित्यानामभिधेयानां मन्वन्तरयुगादिषु । तेषां विपरिवर्तेषु कुर्वतां धर्मसंहिताः । वचनानि प्रमाणानि नान्येषामिति निश्चयः" / ## "स्मर्यन्ते च पुराणेषु धर्मविप्लुतिहेतुषु । कलौ शाक्यादयस्तेषां को वाक्यं श्रोतुमर्हति" / अतस्सन्मूलमप्यहिंसादिवचनं श्वदृतिप्रक्षिप्तक्षीरवदनुपभोग्यं अविस्त्रम्भणीयं चेति ॥ इति तृतीयं शिष्टाकोपाधिकरणम् ॥ #<(4 अधिकरणम् । )># अपि वा कारणाग्रहणेप्रयुक्तानिप्रतीयेरन् ॥ अनिबद्धानां वसन्तोत्सवाद्याचाराणां प्रामाण्यं न वेति सन्देहे एतेषां वेदमूलत्वे अष्टकादिवन्मन्वादिभिर्निबन्धनापत्तेः sÃmÃnyatastadvidäcasm­tiÓÅle इत्यादिना निबन्धने ऽपि च विशेषतो ऽनिबन्धनेन तेषां श्रुतिदर्शनाभावनिश्चयादप्रामाण्यमिति प्राप्ते --- धर्मबुद्ध्या वैदिकैरनुष्ठीयमानत्वात् स्मृतिवदेव वैदिकत्वम् । विशेषतो ऽनिबन्धनं तु गौरवभिया न दोषः । व्यतिक्रमसाहसदर्शनं तु धर्मबुद्ध्याननुष्ठीयमानत्वात् न वैदिकम् । नचैतावता सर्वस्याप्यवैदिकत्वम् । अत आचाराणामपि धर्माधर्मयोः प्रामाण्यम् ॥ 4 ॥ इति चतुर्थं आचारप्रामाण्याधिकरणम् । #<># (वर्णकान्तरावतरणम्) ## अत्रोत्सूत्रमथवा ## इतिपूर्वतनसिद्धान्तसूत्रस्येहपूर्वपक्षत्वमभि प्रेत्य सौत्रं पूर्वपक्षं विषयप्रदर्शनपूर्वकमाह #<--- अनिबद्धानामिति >#॥ (आचारात्मतुष्ट्योरप्रामाण्यपूर्वपक्षः) निबद्धाचारविषयवचनानां स्मृतित्वेनैव प्रामाण्यात् तस्य च वक्ष्यमाणाक्षेपहेतोरसंभवात् अनुदाहरणत्वं सूचयितुं अनिबद्धानामित्युक्तम् । वसन्तोत्सवादीत्यादिपदेन तत्तद्देशभिन्नाचारमात्रस्य तथा 'भोजनव्यतिरेकेण जलं न पास्ये' इत्यादि श्रुतिस्मृत्यविरुद्धसंकल्पविषयायाः शिष्टात्मतुष्टेश्च संग्रहः । ##॥ आदिपदेन "श्रुतिः स्मृतिः सदाचारः स्वस्ययत् प्रियमात्मनः । सम्यक् संकल्पजः कामो धर्ममूलमिदं स्मृतम्" / "यस्मिन् देशे य आचारः" "आचारश्चैव साधूनाम्" इत्यादीनां संग्रहः । ##॥ एतच्च क्रियारूपाणामाचाराणां अशब्दरूपत्वात् पुरुषहितबोधकत्वानुपपत्तेरप्युपलक्षणम् । एवं स्मृत्यधिकरणसाधितप्रामाण्याक्षेपमुपसंहरति #<--- अप्रामाण्यमिति >#॥ (धर्मबुद्ध्यानुष्ठाननिबन्धानाचारप्रामाण्यसिद्धान्तः) धर्मबुद्ध्येति ॥ एतद्व्यावृर्त्यं स्वयमेव स्फुटीकरिष्यते । धर्मबुद्ध्या शाक्यादिभिः अनुष्ठीयमानाचारप्रामाण्यव्यावृत्तये #<--- वैदिकै>#रित्युक्तम् । साक्षात् परंपरया वा वेदविहितकारित्वलक्षणशिष्टत्वगुणैरित्यर्थः /#< स्मृतिवदेवेति >#॥ (श्रुतिस्मृतिविरुद्धाचाराप्रामाण्यनिरूपणम्) शिष्टत्रैवर्णिकपरिग्रहो नासति वेदमूलत्वे ऽवकल्पते इति लोभादिकारणाभावे स्मृतिवदेव वेदमूलत्वमित्यर्थः । अत एव श्रुतिस्मृतिविरुद्धाचरणेषु सत्यपि धर्मत्वस्मरणे मातुलकन्यापरिणयादौ श्रुतिविरोधादेव विरोधाधिकरणन्यायेन श्रुतिमूलत्वाकल्पनम् । स्मृतिविरोधे तु वक्ष्यते । अतश्च श्रुतिस्मृत्यविरुद्धानां लोभादिदृष्टमूलतयासंभावितानां सदाचाराणां वेदमूलत्वम् । अत एव स्मृतौ "श्रुतिस्मृत्यविरुद्धो यस्स सदाचार उच्यते" ## इत्यर्थः ॥ #<(धर्मव्यतिक्रमादिनाऽचाराप्रामाण्यशङ्का)># ## अथवा ## #<"कस्यचिज्जायते तुष्टिरशुभे ऽपीह कर्मणि । शाक्यस्य वा कुहेतूक्तिर्वेदब्राह्मणदूषणे । पशुहिंसादिसंबद्धयज्ञे तुष्यन्ति हि द्विजाः । तेभ्य e>#व तु यज्ञेभ्यः शाक्याः क्रुध्यन्ति pŬitÃ÷ / शूद्रान्नभोजनेनापि तुष्यन्त्यन्ये द्विजातयः । स्वमातुलसुतां प्राप्य ## #<" इत्यादिवार्तिकोक्तरीत्यानवस्थितत्वात् वेदमूलकत्वासंभवात् प्रामाण्यानापत्तिरित्याशङ्कां निराकर्तुमाह># --- व्यतिक्रमेति ॥ #<(धर्मबुद्ध्यानुष्ठानाभावेन व्यतिक्रमाद्यप्रामाण्ये ऽपि इतरेषां सदाचाराणां प्रामाण्यमेवेति निरूपणम्)># इन्द्रवसिष्ठादीनां पूर्वोक्ताचरणस्य #<"श्रुतिसामान्यमात्राद्वा न दोषो ऽत्र भविष्यति । मनुष्यप्रतिषेधाद्वा तेजोबलवशेन च । यथावा नाविरुद्धत्वं तथा तद्गमयिष्यते" / इति वार्तिकोक्तप्रकारेण कौस्तुभाद्युपपादितेन विरोधपरिहारसंभवात् नैव विरुद्धत्वम् । धर्मबुद्ध्या अनुष्ठीयमानत्वाभावाच्च न सदाचारत्वमपि । अतस्तेषां लोभकामादिरूपदृष्टमूलत्वान्नैव प्रामाण्यम् । एवमात्मतुष्टेरपि यत्र तन्मूलत्वसंभवः, तद्विषये अप्रामाण्ये ऽपि श्रुतिस्मृत्यविरुद्धात्मतुष्टेः संभवत्येव तत् । अतएव आत्मतुष्टेर्धर्मजनकत्वसन्देहे निर्णायिकायाः># #<"यदेव किञ्चनानूचानोभ्यूहत्यार्षं tadbhavatÅ"ti वेदेनैव प्रामाण्याभ्यनुज्ञानात् धर्मत्वज्ञापकत्वस्य स्मृतावप्युक्तेः धर्मे ज्ञाते ज्ञापकतयापि प्रामाण्यमव्याहतमेवेत्यर्थः /># एतेन --- ## इति --- निरस्तम्; #<"yadeve"tiÓrutereva प्रत्यक्षपठिताया इच्छाविषयस्य धर्मत्वबोधिकायाः स्वस्यानुभवसंभवेन तन्मूलकत्वोपपत्तेः । अत्र मतान्तरनिरासः कौस्तुभे द्रष्टव्यः >#॥ इति चतुर्थं आचारप्रामाण्याधिकरणम् ॥ #<- - - - -># #<(5 अधिकरणम् । )># ## तेष्वदर्शनात् ॥ अत्र शब्दप्रयोगरूपस्याचारस्य यत्रार्यम्लेच्छयोः परस्परमर्थविप्रतिपत्तिः, यथा पीलुशब्दस्य वृक्षविशेषे आर्याणां हस्तिन्यन्येषां, तत्र तयोस्तुल्यबलत्वम्; व्यवहारे आर्याणामिव म्लेच्छानामप्यभियुक्तत्वाविशेषात्, अवध्यस्मरणस्योभयत्रापि समानत्वाच्चेति प्राप्ते ---- #<शक्यतावच्छेदकभेदेनानेकशक्तिकल्पनाप्रसङ्गात् एकत्रैव शक्तिर्नोभयत्र । नच विनिगमनाविरहः;># आर्यप्रसिद्धेरेव नियामकत्वात् । आर्या हि शब्दैकसमधिगम्यधर्माधर्मयोरविप्लुतिलिप्सया शब्दार्थतत्त्वं विविच्य परिपालयन्ति, न म्लेच्छाः; दृष्टार्थव्यवहारस्य यथाकथञ्चिदपि सिद्धेः । अतस्तत्प्रसिद्ध्या वृक्षविशेष एव शक्तिः । गजप्रतीतिस्तु लक्षणया शक्तिभ्रमाद्वा । यत्र तु नियामकाभावस्तत्रागत्याक्षादिशब्देषु उभयत्रापि शक्तिः; आर्याणामेवोभयत्र प्रयोगात् । तत्रापि क्वचिद्वाक्यशेषस्य नियामकता --- यथा "यत्रान्या ओषधयो म्लायन्ते अथैते मोदमाना ivotti«ÂhantÅ"tyanena यवशब्दस्य दीर्घशूक एव शक्तिः । प्रियङ्गुषु तुलक्षणादिरिति ॥ 5 ॥ इति पञ्चमाधिकरणे आर्यप्रसिद्धिनियामकतापरं प्रथमवर्णकम् । #<># (तेष्वदर्शनादितिसूत्रे bhëyak­dracitÃdhikaraïaÓarÅrasaægraha÷) अत्र bhëyakÃreïa व्याकरणाधिकरणे साधुशब्दप्रयोगनियमस्मृतेः वेदमूलत्वाभिधानादनादिवाचकाख्यसाधु- शब्दप्रयोगस्य धर्मबुद्ध्यानुष्ठीयमानत्वाविशेषात् साधुशब्दप्रयोगस्य साक्षाद्धर्मतया तदन्तर्वर्तिपदानां पदार्थप्रतिपत्तिमुखेन धर्माधर्मोपयोगितया धर्मप्रामाण्यसंभवेन धर्मप्रमाणजिज्ञासोपपत्तेः अध्यायसंगतिं, शिष्टाकोपाधिकरणे स्मृत्यधिकरणसिद्धस्मृत्याचारप्रामाण्यस्य विरोधाधिकरणेनापादितस्य प्रतिप्रसवकरणेनाचारप्रामाण्यस्यापि प्रस्तुतत्वादनन्तरसंगतिं चाभिप्रेत्य यत्र "यवमयश्चरुः" "वाराही उपानहौ" "वैतसे कटे प्राजापत्यान् संचिनोति" इत्यादौ प्रयुक्तानां यववराहवेतसशब्दानामर्थप्रयोगाचारविप्रतिपत्तिः, यथा --- बहुभिः यवादिशब्दाः प्रियङ्गु-वायस-जम्बुवृक्षेषु प्रयुज्यन्ते, कैश्चित्तु दीर्घशूक-सूकर-वञ्जुलेषु, तत्र प्रयोगप्रत्यययोरुभयत्राविशेषात् उभयत्र वाचकत्वकल्पनेनार्थद्वयस्यापि विकल्पेन ग्रहणं इति पूर्वपक्षं प्रापय्यानेकत्र शक्तिकल्पने गौरवादेकत्र शक्तिरपरत्र गौणी । तत्रापि यवपदस्य यवमयकरम्भपात्रविधिशेषतया "यत्रान्या ओषधयो म्लायन्ते अथैते मोदमाना इवोत्तिष्ठन्ती" त्याम्नानात् दीर्घशूक एव शक्तिः; फाल्गुने ऽन्यौषधिम्लानतायामपि प्रियङ्गूणां मोदाभावात्, वर्षासु तेषां मोदसत्त्वे ऽपि अन्यौषधीनां म्लानाभावात् दीर्घशूकानां फाल्गुने ऽन्यौषधिम्लानतायामेव मोदसंभवेन तदुपपत्तेः । अत्र च वाक्यशेषस्य सत्त्वेप्यन्यत्राश्ववालादौ शक्तिग्राहकत्वे यवादिशब्दस्थले तन्निश्चायकत्वमात्रमेव लाघवात् कल्प्यते । शक्तिग्रहस्तु प्रयोगादेव । अत एव फाल्गुनादौ गोधूमादेर्मोदमानत्वे ऽपि अप्रयोगादेव वाच्यत्वाप्रसक्तिः । एवं "वराहं गावो ऽनुधावन्ति" "दएअप्सुजो वेतसः" इत्यर्थवादाभ्यां वराहवेतसशब्दयोरपि सूकरवञ्जुलयोरेव शक्तिः । गवामद्यत्वबुद्ध्या खेचरवायसानुधावनासंभवेन जम्बूवृक्षस्य स्थलाधिकरणस्य अप्सुजन्यत्वस्यासंभवेन तदनुपपत्तेः । अतश्च वाक्यशेषानुगृहीतार्यप्रसिद्धिरेव बलीयसीति सिद्धान्तितम् ॥#< (वार्तिककारसंमताधिकरणशरीररचनापूर्वकं मूलकृता वार्तिकारीयाधिकरणशरीरपरिग्रहे निमित्तनिरूपणम्)># वार्तिककृता तु यववराहवेतसशब्दानां प्रियङ्गुवायसजम्बूरूपेष्वर्थेषु कस्मिन्नपि देशे शिष्टैरप्रयोगात् विप्रतिपत्त्यभावेन #<"सारस्वतं मेष" मित्यत्र># "वाग्वै sarasvatÅ"ti वाक्यशेषेण सरस्वतीशब्दप्रकृतिनिर्णयस्येवेहापि #<"सन्दिग्धेषु वाक्यशेषादि" त्यनेनगतार्थत्वाद्वाक्यशेषाभावेनाभियुक्तप्रसिद्धेस्तुल्यबलत्वापत्तेश्च नोदाहरणत्वसंभवः । नवैतत्सदृशं वाक्यशेषनिर्णेयाभिधेयं त्रिवृदादिशब्दरूपं संभवत्युदाहरणम्; तत्र त्रैगुण्य एव लोकप्रयोगेनार्थविप्रतिपत्त्यभावात् । अतो bhëyakÃrÅyÃmadhikaraïaracanÃmayuktÃæ मत्वा पिकनेमाधिकरणे वक्ष्यमाणम्लेच्छप्रयोगाचारप्रामाण्यालोचनेन प्रासङ्गिकीं संगतिं चाभिसंधायार्यम्लेच्छविप्रतिपत्तिविषयशब्दप्रयोगरूपाचारोदाहरणेनापि आर्यप्रसिद्धेर्बलीयस्त्वं सिद्धान्तितम् । तद्वदेव bhëyakÃra कृतं विचारं स्वयमप्युपेक्ष्य यथावार्तिकमेव विचारं दर्शयति># --- तत्रेति ॥ #<"पैलवौदुम्बरौ दण्डौ वैश्यस्ये" तिगौतमस्मृतावित्यर्थः /># अवध्यस्मरणस्येति ##॥ (आर्यप्रसिद्धेरर्थनिर्णायकत्वम् तयोर्विरोधे वाक्यशेषस्येति निरूपणम्) आर्याहीति ॥ आर्यपदं रसवीर्यविपाकवैचित्र्यज्ञानसिध्यर्थं यतमानानां वैद्यानामप्युपलक्षणम् । यथाकथञ्चिदपि सिद्धेरित्यस्याग्रे परिपालयन्तीत्यनुषङ्गः । लक्षणयेति ॥ पीलुवृक्षाधिकरणकबन्धनसंबन्धेन लक्षणया यत्र तु कथञ्चिदपि न शक्यसंबन्धलाभः, तत्र शक्तिभ्रमाद्वेत्यर्थः /#< नियामकेति >#॥ यत्रार्याणामेवोभयत्र प्रयोगस्तत्र "अभियुक्ततरा ये ये बहुशास्त्रार्थदर्शिनः । ते ते यत्र प्रयुञ्जीरन् स सोर्थस्तत्त्वतो भवेत्" इतिवार्तिकदर्शितरीत्या निर्णयः । ## असति वाक्यशेषे ऽपि नक्षतिः । यत्र त्वेतयोरेवोभयत्र प्रयोगस्तत्र वाक्यशेषस्य नियामकतेत्यर्थः /#< यवशब्दस्येति >#॥ (संभवद्विप्रतिपत्तिकानामप्युक्ताधिकरणविषयत्वम्) एतच्च पूर्वोक्तरीत्या वार्तिकमते यवशब्दस्यार्थप्रयोगविप्रतिपत्त्यविषयत्वात् bhëyakÃradarÓitasaæbhavadvipratipatti- विषयत्वेन कथञ्चिदुक्तमपि संभवद्विप्रतिपत्तिकोदाहरणान्तरोपलक्षणार्थत्वेन व्याख्येयमिति ध्येयम् ॥ #<(विप्रतिपत्त्यधिकरणप्रयोजननिरूपणम्)># ##॥ (वार्तिककारीयवर्णकान्तरद्वयनिरूपणम्) विषयव्यावृत्त्यर्थं वार्तिककृता कृतं वर्णकान्तरद्वयम्, तत्राद्यमाह । ##॥ आदिपदेन पैतृष्वस्त्रीयादिपरिणयस्यानुपनीतेन भार्यया च सहभोजनस्य पर्युषितभोजनादेश्च संग्रहः । #<(स्मृतिविरुद्धाचारस्य प्रथमवर्णकविषयत्वोपपादनम्)># ## #<"मातुलस्य sutÃmƬhvà मातृगोत्रां तथैवच । समानप्रवरां चैव त्यक्त्वा चान्द्रायणं चरेत्"># इति शातातपस्मृत्या तथा #<"पैतृष्वस्त्रीयभगिनीं स्वस्त्रीयां मातुरेव च । मातुश्च भ्रातुराप्तस्य गत्वा चान्द्रायणं चरेत्" इति मनुस्मृत्या च विरुद्धस्तत्र विचार इत्यर्थः >#॥ (आचारस्मृत्योः समबलत्वाचारप्राबल्ययोश्च निरूपणम्) धर्मत्वेन शिष्टत्रैवर्णिकपरिग्रहस्य श्रुतिकल्पकत्वस्योभयत्र तुल्यत्वात् विकल्पेन प्रामाण्यमिति पूर्वपक्षमाह #<--- तत्रोभयोरिति >#॥ एतच्च तुल्यबलत्वं "समा विप्रतिपत्तिः syÃdi"ti सूत्रानुरोधेनोक्तम् ॥#< वस्तुतस्तु ---># प्रत्यक्षश्रुत्या विरुद्धस्मृतेर्मूलश्रुत्यनुमितिप्रतिबन्धलक्षणबाधासंभवे ऽपि यथाश्रुतमूलनिश्चयादननुष्ठानरूपफलापहारलक्षणबाधस्येवेह स्मृतिविरोधे ऽनुष्ठानात्मकस्याचारस्य फलापहारलक्षणस्य बाधस्यासंभवात् स्मृतेर्वाक्यात्मकत्वेन प्रत्यक्षश्रुत्यविरुद्धार्थप्रतिपादकश्रुतिकल्पनेन यथाश्रुतार्थत्यागलक्षणबाधसंभवे ऽपि इहाचाराणां अवाक्यात्मकत्वेन अन्यथात्वस्यापि कल्पयितुमशक्यत्वात् तदसंभवेमिथ्यात्वलक्षणः परं बाधो वाच्यः । नचासौ संभवति; शिष्टत्रैवर्णिकपरिग्रहस्य दृष्टत्वात् । अतस्तेष्वाचारेषु स्मृत्यपेक्षया शीघ्रमेव मूलश्रुतिकल्पनया लब्धात्मकेषु बलवद्विरोधदर्शनात् बलीयस्त्वात् स्मृतेरेवाचारेण फलापहारलक्षणबाधसंभव इति न विकल्पोपीति ध्येयम् ॥ #<(स्मृतिविरोधे आचारस्य श्रुत्यादिकल्पकत्वायोगेनाप्रामाण्यनिरूपणम्)># ## --- एवमिति ॥ स्मृतीनामिति ॥ अयं भावः--- मन्वादीनां #<"साक्षात्कृतधर्माण ऋषय" इति स्मृतेः सकलतत्त्वज्ञानसंपन्नत्वात् तत्प्रणीतस्मृतेः वेदविरोधे ऽपि श्रुतिमूलत्वाविरोधे सुतरामाचारविरोधे तन्मूलत्वविरोधासंभवात् न तावन्मूलश्रुतिकल्पनप्रतिबन्धसंभवः, आचारस्य तु मन्वादिगतस्य अस्मदादिभिः अनुपलंभादर्वाचीनानां च सकलधर्मतत्त्वज्ञानाभावात् प्रमादादिसंभवेन चाविश्वसनीयत्वात् तदाचारस्य># #<श्रुतिमूलत्वकल्पने श्रुतिविरोधवत् स्मृतिविरोधे ऽपि भवत्येवानुष्ठानलक्षणफलापहाररूपबाधसंभवेन प्रतिबन्धः । शिष्टाचारो हि पूर्वपूर्वाचार्यगतस्सन्नुत्तरोत्तरान् प्रति स्वकर्तव्यतां प्रमापयन् स्वानुष्ठानफलकतया प्रामाण्यं लभते । संभवति च तस्योत्तरोत्तरानुष्ठानल>#क्षणफलापहाराद्बाधः ॥ (आचारस्य श्रुतिकल्पने स्मृत्यपेक्षया विप्रकर्षनिरूपणम्) ## आचारस्य नित्यानुमेयश्रुतिमूलकत्वनिरासात् प्रत्यक्षानुभूतश्रुतिमूलत्वं कल्पनीयम् । नच इदानीन्तनानामनुष्ठातॄणां इतस्ततो विप्रकीर्णशाखान्तरगतश्रुतिदर्शनं संभवति । ator'vÃcÅnÃcÃrÃn दृष्ट्वा न झटित्येव श्रुतिविषयानुभवकल्पनम् बाधितत्वात् इति मन्वादिभ्यः मन्वाद्युपदेशेनैवाद्ययावदर्वाचीनपर्यन्तमेतदाचारानुष्ठानकल्पनमिति श्रुत्यधिगमकल्पनं यावदनुष्ठानमिति मन्वादेरनुष्ठानदर्शनेन वा अद्यतदनुष्ठानदर्शनकल्पनं वा मन्वादिभिस्तु परं एतदाचारमूलश्रुतिर्दृष्टेति कल्प्यते; तेषां सकलवेदार्थतत्त्वदर्शनवत्त्वात्, अतो मन्वादिभिरेवैतदाचारमूलं श्रुतिमुपलक्ष्य स्मृत्वा तदानीन्तनेभ्य उपदिश्य तदानीन्तनैरेव वा मन्वाद्याचारं दृष्ट्वा अनुष्ठितं इत्येवं परम्परयाद्ययावदर्वाचीनाचारपर्यन्तं आचारानुष्ठानमित्येवं पूर्वपूर्वाचारकल्पनया स्मृतिं प्रकल्प्य पश्चात् श्रुतिकल्पनमिति द्व्यन्तरितप्रामाण्याद्विप्रकर्षः । मन्वादिनिबद्धस्मृतीनां तु मन्वादिष्वेव श्रुत्युपलंभपूर्वकं तदर्थस्मृतिकल्पनेन निबन्धनोपपत्तेरर्थकल्पनद्वारा झटित्येव श्रुतिकल्पनात् सन्निकर्ष इति लिङ्गवाक्यादिवदेवार्थविप्रकर्षादप्याचारस्य दौर्बल्यम् ॥ एवं वा ---यत्र मातुलकन्यापरिणयादौ स्मृत्याचारयोर्विरोधस्तत्रोभयोरपि श्रुतिकल्पकत्वात्तुल्यबलत्व- मिति प्राप्ते --- स्मृतीनां सप्रत्ययप्रणीतत्वात् स्मृतिषु कर्तव्यतावाचिविधिप्रत्ययश्रवणाच्च बलीयस्त्वम् । आचारेषु तु आचरितॄणां जनानां मन्वाद्यपेक्षयातथा प्रत्ययिततरत्वाभावादितस्ततोविप्रकीर्णपरप्रकरणादिगत- श्रुत्यवगमस्याशक्यत्वात् कर्तव्यतावाचिविधिप्रत्ययस्यावश्यकल्पनीयत्वाच्च दौर्बल्यम् । अतएवेदानीन्तनाचार- दर्शनेन श्रुतिद्रष्टुः स्मृतिं तदुपदेशं वा कल्पयित्वा श्रुतिकल्पनम्, स्मृतीनान्तु साक्षादेवेतिविशेषः । अतः स्मृतिविरोधे आचारस्य यावत्स्मृतिदर्शनं अननुष्ठानम् ॥ 6 ॥ इति पञ्चमाधिकरणे स्मृतिविरुद्धाचारा- प्रामाण्यपरं द्वितीयवर्णकम् । #<(परप्रकरणपठितेषु वाक्येष्विदानीन्तनानां यत्किञ्चिदाचारादिमूलत्वाध्यवसानाभावनिरूपणम्)># यद्यपि कतिपयाचारमूलभूतश्रुतीनामर्वाचीनानां दर्शनं भवति, यथा "नयनं दक्षिणं दीक्षितः पूर्वमङ्क्ते सव्यं हि मनुष्या äjate" इति श्रुतेर्मनुष्यकर्तृकप्राक्सव्याक्ष्यञ्जनाचारमूलभूतायाः, एवमन्या अपि श्रुतय उदाहर्तव्याः; तथापि परप्रकरणपठितत्वविध्यन्तशेषत्वादिनेदानीन्तनैस्तासामाचारमूलत्वानध्यवसानादाचार- परंपरया मन्वादिनिष्ठाध्यवसायकल्पनमावश्यकमेव ॥ ## आचारे कर्तव्यस्य स्वरूपमात्रं कॢप्तं, नतु कर्तव्यता; सा तु धर्मबुद्ध्यादिना अर्थसुखादिरूपहेत्वन्तरासंभवपरिशेषसहकृतया कल्प्या, स्मृतौ तु लिङादिशब्देनैव सावगम्यते इति वैषम्यात् प्रकृते श्रुतिविरोधरूपबलवद्बाधकबलादनुपलभ्यमानमपि कामादिहेत्वन्तरं स्फुटतरमेव कस्यचिन्मूलानुष्ठातुः पुंस इति परिशेषासंभवेन श्रुतिकल्पनायोगात् तत्र धर्मबुद्धिर्भ्रम एव । अन्येषामपि तदनुयायिनामधर्म एव धर्मबुद्धिरिति निष्प्रमाणकं तन्मूलश्रुतिकल्पनम् ॥ #<(विकल्पापत्त्यापि निषिद्धविषयकाचारादेः श्रुतिकल्पकत्वायोगः)># किञ्च --- ##॥ (आत्मतुष्टेः श्रुतिमूलत्वशङ्कानिराकरणपूर्वकं स्मृत्याचारमूलत्वव्यवस्थापनम्) एवमात्मतुष्टेरपि स्मृतिविरोधे दौर्बल्यादप्रामाण्यमवसेयम् /#< नच ---># आत्मतुष्टेः "यदेव किञ्चनानूचानो ऽभ्यूहत्यार्षं tadbhavatÅ"ti प्रत्यक्षश्रुतेरेव मूलतयोपलभ्यमानत्वेन परंपराकल्पनाभावात् दौर्बल्यस्याचारवदनुपपत्तिरिति #<--- वाच्यम्;># यदेवेत्यस्या श्रुतेः सामान्यविषयत्वेन विशेषविषयस्मृत्याचारैः शिष्टाकोपाधिकरणन्यायेनाविरुद्धविषये संकोचोपपत्तेः । अत आचारवत् शिष्टात्मतुष्टेरपि स्मृत्याचारयोर्विरोधे दौर्बल्यमिति ॥ #<(मातुलकन्यापरिणयादेः देशभेदेन बोधायनवचनानुसारेणाधर्मत्वव्यवस्थापनम्)># ## प्रत्ययो ## सप्रत्ययाः मन्वादयः तैः प्रणीतत्वादित्यर्थः ॥ यत्तु #<"येषां परंपराप्राप्ताः पूर्वजैरप्यनुष्ठिताः । त एव तैर्न दुष्यन्ति आचारैर्नेतरे जनाः" /># #<"इतर इतरस्मिन्न दुष्यति देशप्रामाण्यात्"># इत्यापस्तम्बादिवचनेभ्यो देशभेदेन प्रामाण्यव्यवस्थापनं तद्दुर्बलविगीताचारानुरोधेन बलवत्स्मृतिसंकोचस्यान्याय्यत्वात् बोधायनेनापस्तम्बमतमुपन्यस्य #<"मिथ्यैतदिति गौतमः" "शिष्टस्मृतिविरोधादि" त्युक्तेश्चापस्तम्बवचनस्य गर्हा>#मात्रनिराकरणार्थत्वमभिप्रेत्य सिद्धान्तमुपसंहरति --- अत इति ॥ #<(मातुलकन्यापरिणयादेः प्रत्यक्षश्रुतिमूलत्वपरस्मृतिचन्द्रिकादिखण्डनसूचनम्)># अत्रच #<"गर्भे नुनौजनिता दम्पतीदं पती कर्द्देवस्त्वष्टा सविता विश्वरूप" इत्यादिप्रत्यक्षश्रौतलिङ्गावष्टब्धत्वान्मातुलकन्यापैतृष्वस्त्रेयीपरिणयाचारस्य स्मृतितो ऽपि प्राबल्यादनुदाहरणत्वं न्यायसुधाकृता बलाबलाधिकरणे उक्तम् । तदनुसारेण स्मृतिचन्द्रिकाकारादयोप्येवमेवाङ्गीकुर्वन्ति । तेषामुपपादनपूर्वकं निराकरणं कौस्तुभे द्रष्टव्यम् >#॥ (त्रिवृच्चर्यश्ववालादिशब्दानामर्थविशेषे लोकवेदयोर्विप्रतिपन्नानामुक्तवर्णकविषयतानिरूपणम्) वार्तिककृता कृतं द्वितीयं वर्णकान्तरमाह #<--- एवंवेति >#॥ "त्रिवृत् बहिष्पवमान" मित्यत्र पठिते त्रिवृच्छब्दे लोकतस्त्रिभिर्वृत्यत इति व्युत्पत्त्या "त्रिवृद्रज्जुस्त्रिवृद्ग्रन्थि" रित्यत्र त्रैगुण्यमर्थः प्रतीयते । वेदे तु तदुपक्रम्य "उपास्मै गायता नर" इत्यादितृचत्रयानुक्रमणात् "navabhi÷stuvantÅ"ti श्रुत्यन्तराच्च स्तोत्रीयानवकम् । तथा चरुशब्दस्य लोके स्थालीवचनत्वं, वेदे तु "आदित्यः प्रायणीयः पयसि caruri"ti विधायाज्यस्यैनं चरुमभिपूर्य चतुराज्यभागान् यजति पथ्यां स्वस्तिमिष्ट्वा अग्नीषोमौ यजति अग्नीषोमाविष्ट्वा सवितारं यजत्यदितिमोदनेनेति क्रमपरवाक्ये सिद्धवदोदनानुवादादोदनपरत्वम् । तत्रापि याज्ञिकप्रसिध्यानवस्त्रावितान्तरूष्मपक्वौदनविशेषपरत्वम् । तथा अश्ववालशब्देः लोके ऽवयवयोगेनाश्वस्य keÓarÆpor'tha÷, वेदेतु "अश्ववालः प्रस्तरः" इत्यत्र वाक्यशेषे "यज्ञो ह वै देवेभ्यः अश्वोभूत्वो ऽपाक्रामत् सो ऽपः प्राविशत् स वालधौ गृहीतः स बालान्मुक्त्वा विवेश ह ते वालाः काशतां प्राप्ता" इति श्रवणात् काशरूपोर्थः, एवं विप्रतिपत्तिविषयमुदाहरति --- त्रिवृदिति ॥ आदिपदेनैक्षवी विधृतीत्यत्र लोकावगतयोगबलेनेक्ष्ववयवपर एक्षवीशब्दः, वार्तिकलेखनोन्नीतवाक्यशेषात्तु वेदे काशमूलपरः । तथा स्तोमशब्दो ब्राह्मणस्तोम इति लोके समुदायवचनः, वेदेतु स्तुतेर्मानं स्तोम इति याज्ञिकप्रसिध्यास्तोमे डविधिः पञ्चदशाद्यर्थ इति व्याकरणेन चानुगृहीतेन 'त्रिवृदेव स्तोमः' 'पञ्चदशस्तोम' इति सामानाधिकरण्यनिर्देशेन स्तोत्रीयासंख्याकृतस्तुतिसंख्यापर इत्यनयोरपि विप्रतिपत्तिविषययोः संग्रहः ॥ #<># एवं वा --- त्रिवृच्चर्वश्ववालादिशब्देषु यत्र लोकवाक्यशेषयोरर्थविप्रतिपत्तिस्तत्र पदपदार्थसम्बन्धे लोकात् वेदस्याधिक्ये प्रमाणाभावात्तुल्यबलत्वमिति प्राप्ते --- ## ॥ 7 ॥ इति तृतीयवर्णकम् । #<># (लौकिकवैदिकप्रसिद्ध्योरसमबलत्वेन विकल्पपूर्वपक्षः) ## लोकप्रसिद्धेर्धर्मं प्रत्यनङ्गत्वात् वेदप्रसिद्धिरेव बलवतीत्याशङ्कां "नैतदेवं पदार्थेषु न हि वेदो विशिष्यते । अदृष्टहेतुवाक्यार्थे लोकात्स ह्यतिरिच्यत" इति वार्तिकोक्तरीत्या परिहरति #<--- तत्रेति ॥ तुल्यबलत्वमिति ॥ नच ---># एकत्रशक्तिकल्पने परत्र तत्सादृश्येन प्रयोगोपपत्तेर्नानेकशक्तिकल्पनं युक्तमिति #<---वाच्यम्;># अर्थद्वयस्याप्यत्यन्तवैलक्षण्येन सादृश्याभावात्, विनिगमनाविरहाच्च । अतो ऽनन्यथासिद्धप्रमाणद्वयबलेनोभयोरपि वाच्यत्वावगमात् तुल्यबलत्वेन विकल्पः । तथाच "triv­dbahi«pavamÃnam"ityatraikà ऋक् त्रिगुणितेत्येकः तृचः कर्तव्यो लौकिकार्थग्रहणपक्षे, तृचान्तराम्नानन्तु पाक्षिकत्वेन ज्ञेयम् । एवं चरुशब्देनानदनीयस्यैव स्थालीद्रव्यस्य कृष्णलवद्विधानं, पयसस्त्वदृष्टद्वाराधिकरणत्वम्, अर्थवादस्तु पाक्षिकानुवाद इति । एवमन्यत्राप्यूह्यमिति भावः ॥ #<(लोकप्रसिद्धेः वैदिकप्रसिद्ध्यपेक्षया बलवत्त्वपक्षनिरूपणम्)># ## तथाहि --- विरोधे लोकप्रसिद्धेरन्यनैरपेक्ष्येणात्मलाभात् #<"कार्पासमुपवीतं स्यात् विप्रस्योर्ध्वं वृतं त्रिवृत् । त्रिवृता granthinaikene"ti मनुवचने रज्ज्वारंभकेषु नवतन्तुषु न>#वसङ्ख्यासद्भावे ऽपि उपवीतारंभिकायां रज्ज्वां त्रैगुण्यविध्यर्थत्वदर्शनात्, वेदे ऽपि #<"triv­draÓanÃbhavatÅ"ti त्रैगुण्यविषययाज्ञिकप्रसिद्धेरपि सत्वाच्च त्रिवृच्छब्दे मनुवैदिकप्रसिध्यनुगृहीतत्वाच्चानुपसंजातविरोधित्वेन वैदिकप्रसिद्धेर्लोकप्रसिद्धपदान्तरसामानाधिकरण्याधीनसिद्धिकत्वेन विलम्बितत्वात्तदपेक्षया दौर्बल्यमिति तदर्थस्यैव ग्रहणम् । अर्थवादानान्तु प्ररोचनामात्रत्वेन># #<"यजमानः प्रस्तर" इत्यादिवद्गौणत्वेनाप्युपपत्तेर्नावश्यं संज्ञासंज्ञिसंबन्धप्रतिपादनपरत्वमित्यानर्थक्याभावात् नानर्थक्यप्रतिहतत्वेनापि तदर्थस्य ग्रहणमिति नार्थद्वयग्रहणेन विकल्पो ऽपि । एवञ्च साम्यपक्षे विकल्पेनार्थवादस्य पाक्षिकानुवादत्वम्, प्राबल्यपक्षे लोकप्रसिद्धार्थस्यैव विधौ ग्रहणादर्थवादस्थौदनादिपदानां ओदनसंबन्धेन स्थाल्यादिलक्षकत्वं कल्प्यत इति सिद्धम् >#॥ (लौकिकवैदिकप्रसिद्ध्योः समबलत्वविषमबलत्वपक्षद्वयेपि सार्थवादविधिस्थले ऽविवादात् निरर्थवादघटकपदाभिप्रायत्वम् --- इति) ## पक्षद्वये ऽपि prak­todÃharaïer'thavÃdenaudanavi«aya एव विधेस्तात्पर्यग्रहात् सिद्धान्तवत् "गौणं लाक्षणिकं वापि वाक्यभेदेन वा स्वयम् । वेदो ऽयमाश्रयत्यर्थं को नु तं प्रतिकूलयेत्" इति वार्तिकोक्तरीत्या ओदनस्यैव ग्रहणापत्त्या नानुष्ठाने कश्चन विशेषः, तथापि यत्र "सौर्यं carumi"tyatra नार्थवादस्तत्रेदं प्रयोजनम् #<---># इत्याहुः । तन्न; ##॥ (त्रिवृच्छब्दार्थनिर्णयः) ## त्रिवृदादिशब्दानां तृचत्रयानुक्रमणवशात् स्तोत्रीयानवके शक्ताववधारितायां यत्र स्तोत्रसंबन्धस्तत्र स एवार्थो ग्राह्यः । अन्यथा बहिष्पवमाने तृचत्रयविधानादेव स्तोत्रीयानवकसिद्धौ "त्रिवृद्बहिष्पवमानमिति" त्रिवृच्छब्दोपादानवैयर्थ्यापत्तेः । अतः स्तोत्रीयानवके इव त्रैगुण्ये ऽपि त्रिवृष्पदवाच्यत्वेनैव तत्सार्थक्यात् यत्र नास्ति "त्रिवृदग्निष्टुदग्निष्टोमः" इत्यादौ तृचत्रयानुक्रमणं, तत्र तस्यैव rƬhyà कॢप्तया योगबाधेन विधानम् । यत्र तु न सा बाधिका, यथा --- "triv­tÃyÆpami"tyÃdau तत्र लोकप्रसिद्धत्रैगुण्यस्य ग्रहणे ऽपि न लौकिकार्थे त्रैगुण्ये शक्यसंबन्धाभावाल्लक्षणा । अतश्च स्तोत्रीयानवकमात्रे शक्तस्येह नवकमात्रे ग्रहणे ऽपि लक्षणापत्तेः कॢप्तावयवयोगेनैवार्थप्रतीत्युपपत्तौ लाक्षणिकार्थत्वे प्रमाणाभावात् शक्यार्थस्यैव ग्रहणमिति लोकसिद्धार्थे ऽपि शक्तिरेवेति नानार्थत्वमेव । ## बहिष्पवमान एव तृचत्रयानुक्रमणद्बहिष्पवमानगतस्तोत्रीयागतनवक एव rƬhi÷---## तथात्वे त्रिवृद्गहणवैयर्थ्यापत्तेस्तदवस्थत्वात् । न हि तदा अग्निष्टुति सर्वस्तोत्रेषु नवकं विधातुं शक्यते; "triv­tÃyÆpa"mityatreva लाक्षणिकत्वापत्तेः । त्रैगुण्यरूपशक्यार्थस्यैव ग्रहणापत्तेस्तत्रातिदेशेनैव स्तोत्रीयानवकप्राप्तेश्च विधिवैयर्थ्याच्च तत्र त्रिवृत्पदवैयर्थ्यापत्तेरनिवारणात् । अतः स्तोत्रीयानवके इव त्रैगुण्ये ऽपि शक्तिः । एवं मानववाक्ये ऽपि स्तोत्रीयानवकवत् लोकप्रसिद्धत्रैगुण्यपरत्वमेव ॥ #<(त्रिवृच्छब्दस्य स्तोत्रीयानवकवाचित्वे आकृत्यधिकरणविरोधपरिहारौ)># ##॥ (चरुशब्दार्थनिर्णयः) चरुशब्दस्यापि वाक्यशेषबलात् समानविषयत्वानुरोधेन ओदने rƬhisvÅkÃrÃt, ऐकान्तिकसंबन्धाल्लोकप्रसिद्धस्थाल्यां लक्षणैवेति नानेकार्थत्वम् । अतएवेह शक्ताववधारितायां यत्र न वाक्यशेषः--- "यथा सौर्यं caru"mityÃdau तत्रापि लाक्षणिकार्थग्रहणे मानाभावादोदनस्यैव ग्रहणम् । यद्यपि याज्ञिकैः कपाले कटाहे वा श्रपितस्य चरुत्वानभ्युपगमात् स्थालीस्थौदन एव च प्रयोगात् स्थालीस्थौदनपरत्वे आकृत्यधिकरणन्यायेन स्थालीमात्रवाचित्वमेव युक्तम् । अतएव ऐकान्तिकसंबन्धादोदन एव लक्षणेति प्राप्नोति; तथापि अर्थवादानुरोधेन गौणार्थस्यैवग्रहणे सिद्धे श्येनोपमानेनोपमितयागपरतया निर्णीतश्येनशब्देन यागस्य गौण्यापि वृत्त्या ग्रहणे सिद्धे तत्प्राबल्यात् "समानमितरच्छयेनेने" त्यादौ तद्ग्रहणस्येव सौर्यमित्यादावपि तस्यैव युक्तं ग्रहणम् । याज्ञिकानामपि चरुशब्दस्यौदने पाकविशेषमात्रनिमित्तत्वे । अपि तस्य स्थालीमन्तरेणानुपपत्तेरर्थाक्षेपेपि स्थालीस्थौदनवाचित्वानङ्गीकारेणाकृत्यधिकरणन्याया- विषयतया स्थालीवाच्यतायाः अप्रसक्तेश्च । यद्यपि चरुशब्दे याज्ञिकप्रसिद्ध्या लोकप्रसिद्धेर्बाधादेव निर्णयस्संभवतीति न वाक्यशेषमात्रनिर्णेयाभिप्रायत्वम्; तथापि क्वाचित्कयाज्ञिकप्रसिद्धेरेव लाक्षणिकत्वोपपत्त्या बहुतरतत्प्रसिद्धिबाधायोगात् वाक्यशेषस्यैव याज्ञिकप्रसिद्धिमूलत्वेनाङ्गीकार्यत्वे "taddhetoreve"ti न्यायेन निर्णायकत्वम् इति ध्येयम् ॥ #<(अश्ववालशब्दार्थनिर्णयः)># ## वस्तुतस्तु --- ## एतेन --- अर्थवाद एव काशपदं केशरूपवाललक्षणार्थमस्तु, कृतं शक्यान्तरकल्पनेन इति #<--- निरस्तम्;># 'ते वालाः काशतां प्राप्ता' इत्यनन्वयापत्तेः ॥ #<(स्तोमशब्दार्थनिर्णयः)># ## तेनैतदधिकरणप्रयोजनमात्रकथनार्थत्वान्नपौनरुक्त्यमि ति भावः । वाक्यशेषाश्चेति ग्रन्थो व्याख्यातचरः ॥ यत्तु #<"सन्दिग्धेषु vÃkyaÓe«Ãdi"tyanena गतार्थत्वम्, तत् न; तस्य># ##॥ इति चतुर्थं शास्त्रप्रसिद्धपदार्थप्रामाण्याधिकरणम् ॥ #<- - - - -># #<[चोदितं तु प्रतीयेताविरोधात् प्रमाणेन । Jaim_1,3.10 /]># ## इति पिकनेमाधिकरणम् । #<># (पिकनेमादिपदार्थनिर्णये सिद्धान्तेनोपक्रमे निमित्तनिरूपणम्) अत्र यद्यपि bhëye आर्यम्लेच्छप्रसिद्धेर्बलाबलचिन्ता भाति; तथापि सा म्लेच्छप्रसिद्धेः क्वचिदपि प्राक् प्रामाण्यस्यानिरूपणादयुक्तेति मत्वा प्रामाण्याप्रामाण्यचिन्तैवात्र क्रियते । बलाबलचिन्तातु शिष्टाकोपाधिकरणे व्युत्पादितप्रमाणबलाबलन्यायेनैव सिद्धा प्रसंगात् फलीभूतत्वेन दर्शितेति वार्तिकसूचितमभिप्रेत्य विरोधे म्लेच्छप्रसिद्धेः दौर्बल्ये ऽपि अविरोधे तस्या एव प्रमाणत्वेन ग्रहणात् निरुक्तादिद्वारकशास्त्रप्रसिद्धेस्सिद्धान्ते ग्रहणादापवादिकीं संगतिं स्पष्टत्वात्तथाशास्त्रस्थप्रसिद्धग्रहणपूर्वपक्षस्य निर्युक्तिकतया च तामप्रदर्श्यैव विषयप्रदर्शनपूर्वकं सिद्धान्तमाह #<--- यत्रेति /># आदिपदेन पश्ववयवविशेषवाचिनां क्लोमादिशब्दानां धौतकौशेयवाचिनः पत्रोर्णशब्दस्य कञ्चुकवाचिनो वारबाणशब्दस्य च संग्रहः ॥ (पिकाद्यर्थनिर्णये स्वरूपतो म्लेच्छप्रसिद्धिदौर्बल्यनिराकरणपूर्वकतत्प्रामाण्यव्यवस्थापनम्) ## #<"पिकमालभेत"># #<"सोमापौष्णं चरुं निर्वपेन्नेमपिष्टं पशुकाम" इत्यादिवैदिकचोदनासु पिकादिशब्दानां प्रयुक्तत्वेनाविभक्तिकम्लेच्छप्रयोगे ऽपि प्रातिपदिकमात्रस्याविप्लुतिनिश्चयान्नित्यवेदप्रयुक्तत्वेन च जात्यादिरूपनित्यार्थवाचित्वकल्पनावश्यंभावे सति मुख्यार्थान्तराप्रसिद्ध्या तत्सदृशे># कोकिलादौ गौणत्वायोगात् स्वसमानार्थककोकिलादिशब्दासादृश्याच्च ##॥ (वार्तिकमते अस्यैवाधिकरणस्य विषयविशेषे म्लेच्छप्रसिद्धिप्राबल्यसाधकतेति निरूपणम्) अतो वार्तिकमते म्लेच्छप्रसिद्धेः प्रामाण्याप्रामाण्यविचारस्येव तद्गतबलाबलविचारस्यापि इहैव कर्तव्यत्वादुपजीव्यतयेदमधिकरणं पील्वादिवर्णकात् प्राक् अर्थतो द्रष्टव्यम् । एवञ्चास्मिन् मते प्रमेयबलाबलज्यायस्त्वस्थापनस्यात्र पूर्वपक्षाकथनं प्रति हेत्वाकाङ्क्षा संभवति; तथापि विरोधे म्लेच्छप्रसिद्धेरप्रामाण्ये ukter'thÃdevÃvirodhe प्रामाण्यहेतोः पूर्वपक्षसाधकस्यासंभवात् सूत्रकृतापि स्वातन्त्र्येण तदकथनादेव चात्र तदकथनमिति ज्ञेयम् ॥ #< इति पञ्चमं म्लेच्छप्रसिद्धिप्रामाण्याधिकरणम् //># ## न श्रुत्यादिमूलकत्वे गौरवात्, नित्यब्रह्मयज्ञविधिविषयत्वानुपपत्तेश्च, षडङ्गानां तु #<"षडङ्गमेके" --- इति स्मृतेरपि वेदत्वम् । बुद्धबोधायनमशकादिभिस्तु समाख्या कठादिवत्प्रवचननिमित्तत्वेनाप्युपपन्नेति प्राप्ते ---># दृढकर्तृस्मरणात्कठादिवत्प्रवचननिमित्तत्वानुपपत्तेर्नैषां वेदत्वं वेदतुल्यत्वं वा । प्रतिमन्वन्तरञ्चैवंविधानां ग्रन्थानां सत्त्वान्नित्यब्रह्मयज्ञविधिविषयत्वोपपत्तिः । एकग्रहणात्तु "षडङ्गमेके" इति परमतोपन्यासः । तस्मादेषां स्मृत्यधिकरणन्यायेन वेदमूलकत्वमेव । शाक्यादिग्रन्थानां तु तदसम्भवात् आभासत्वमेव । #<># (kalpasÆtraprÃmÃïyaparabhëyakÃrÅyÃdhikaraïaÓarÅrasya स्मृत्यधिकरणेन पौनरुक्त्यपरिहारार्थं स्वतः प्रामाण्यपरतया वार्तिककारमतानुसारेण तद्योजनम्) अत्र bhëyak­tà सूत्रानुरोधेन कल्पसूत्राण्युदाहृत्य प्रामाण्याप्रामाण्यचिन्ता कृता । सा न युक्ता; स्मृत्यधिकरणे वेदातिरिक्तविद्यास्थानमात्रस्य वेदमूलकतया प्रामाण्यस्य साधितत्वेन तद्विरुद्धत्वात् । अतस्सिद्धान्ते सूत्रद्वयेन स्वरनियमवाक्यशेषाभिधानेन वेदवैलक्षण्यप्रतिपादनात् स्वतःप्रामाण्यनिराकरणप्रतीतेः पूर्वपक्षे स्वातन्त्र्येण प्रामाण्यमभ्युपेत्य स्मृत्यधिकरणसाधितवेदमूलकत्वहेतुकप्रामाण्याक्षेपेण पूर्वपक्षमुपवर्ण्य तस्यैवेह सिद्धान्ते निराकरणद्वारा स्मृत्यधिकरणसाधितस्य स्थिरीकरणेन bhëyagatapramÃïÃpramÃïaÓabdayo÷ स्वातन्त्र्यास्वातन्त्र्यव्याख्यायां आक्षेपहेतोस्सर्वत्राविशेषेण स्मृत्यादिष्वपि तदाक्षेपसमाधानयोस्संभवात् कल्पसूत्रपदं bhëyagataæ उपलक्षणमभिप्रेत्य म्लेच्छाचाराणां केषाञ्चिदनादित्वेन शिष्टाचारतुल्यतया स्वतन्त्र्यप्रामाण्ये ऽभिहिते इहापि वेदत्वेन वेदतुल्यतया वा स्वतः प्रामाण्योपपत्तेर्नैषां वेदमूलत्वं तद्विरोधेन वा नाप्रामाण्यं युक्तमित्यनन्तराधिकरणव्युत्पादितप्रामाण्योपजीवनेन स्मृतिविरोधाधिकरणद्वयाक्षेपादाक्षेपिकीं संगतिं स्पष्टत्वादप्रदर्श्यैवोदाहरणानि दर्शयति --- ##॥ (कल्पानां सूत्राणां च स्मृत्यधिकरणविषयत्वेन तदाक्षेपपराधिकरणविषयत्वयोगेन कल्पसूत्रयोः लक्षणादिनिरूपणम्) न केवलं स्मृत्यधिकरणे मन्वादिस्मृतिमात्रमुदाहरणं, येन तावन्मात्रविषय एवायमाक्षेपो भवेत्, अपितु वेदातिरिक्तानां सर्वेषामेवोदाहरणत्वात् कल्पसूत्रादिविषयस्यापि तस्याक्षेपं सूचयितुमाह #<--- कल्पसूत्राणां वेति >#॥ कल्पाश्च सूत्राणि चेति विग्रहः । कल्पा नाम प्रयोगं कल्पयन्तीति व्युत्पत्त्या सिद्धरूपप्रयोगप्रतिपादका ग्रन्था बोधायनवाराहमाशकादिप्रणीताः, सूत्राणि तु सूचयन्तीति व्युत्पत्त्या ऋचं पादग्रहणं एतत्तीर्थमित्याचक्षते ityÃdisvaparibhëÃsvasaæj¤ÃbhiryutÃni प्रयोगविशेषोन्नायकलक्षणप्रतिपादका आश्वलायनबैजावापकात्यायनादिकृता ग्रन्था इति भेदः । ## "सिद्धरूपः प्रयोगो यैः कर्मणामनुगम्यते । तत्कल्पा लक्षणार्थानि सूत्राणीति प्रचक्षते" ## "लघूनि सूचितार्थानि स्वल्पाक्षरपदानि च । सर्वतस्सारभूतानि सूत्राण्याहुर्मनीषिणः" इति ॥ #<(शाक्यादिग्रन्थानां कल्पसूत्राधिकरणविषयत्वोपपादनम्)># शाक्यादीति ॥ ## ##॥ (वेदत्वेन वेदतुल्यत्वेन वा लाघवात् कल्पसूत्राणां प्रामाण्यपूर्वपक्षः) अत एव वार्तिके "एवमेतानि चत्वार्यपि vidyÃsthÃnÃnÅ"tyuktam /#< गौरवादिति >#॥ यथैव स्मृत्यधिकरणे भ्रान्त्यादिमूलत्वकल्पनातो वेदमूलत्वकल्पनाया लघुभूतत्वात् वेदमूलत्वमेवाश्रितम्, तथैव दृढतरशिष्टत्रैवर्णिकपरिग्रहेण अवश्यवक्तव्ये प्रामाण्ये वेदमूलत्वकल्पनापेक्षयापि अपौरुषेयत्वकल्पनाया लघुभूतत्वात्तदेव युक्तमाश्रयितुम् इत्यपौरुषेयत्वसाम्यात् मन्वादिनिबन्धनानि, वेदाः, धर्ममूलत्वात्, विधिवदित्यनुमानेन वेदत्वम् । यदातु तानि अवेदाः, वेदमुद्रारहितत्वाद्वेदत्वेनाभियुक्तप्रसिद्ध्यभावाद्वा काव्यवदिति सत्प्रतिपक्षानुमानपराहतत्वमुपन्यस्येत; तदा वेदतुल्यत्वं वेत्यर्थः ॥ #<(प्रत्यक्षवेदार्थसंग्राहकत्वेन प्रणयनवैयर्थ्यापत्त्या वेदत्वेन प्रामाण्यनिरूपणम्)># किञ्च ##॥ (अनादिब्रह्मयज्ञविधिविषयत्वेन स्मृतीनां स्वतःप्रमाणधर्माधर्मप्रमितिजनकत्वेन शाक्यादिग्न्थानां च प्रामाण्यनिरूपणम्) ##॥ "अहरहः svÃdhyÃyamadhÅyÅte"tyupakramya "यदृचो ऽधीते यद्यजूंषि यद्ब्राह्मणानीतिहासान्पुराणानि kalpÃni"ti ##नादिसिद्धो ब्रह्मयज्ञविधिः । नहि कल्पादीनामाधुनिकत्वे स उपपद्यत इत्यर्थः ॥ यद्यपि न शाक्यादिग्रन्थानां नित्यब्रह्मयज्ञविधिविषयत्वम्; तथापि शाक्यादिग्रन्थेभ्यो धर्माधर्मावगतेः स्वसंवेद्यत्वात्तस्याश्च स्वतःप्रामाण्यस्य तर्कपादे स्थापितत्वादाप्तोक्तत्वलक्षणगुणाभावे ऽपि प्रामाण्याविघातः । नच --- मीमांसकैः प्रामाण्यानभ्युपगमे ऽपि शाक्यैः परतःप्रामाण्याभ्युपगमात् आप्तोक्तत्वलक्षणगुणाभावे कथं प्रामाण्योपपत्तिः? "उत्पादाद्वा तथागतानामनुत्पादाद्वा स्थितैवैषां dharmanityate"ti शाक्येन प्रवाहनित्यत्वेन कूटस्थनित्यत्वेन वा धर्मनित्यत्वस्योक्तत्वात्, तत्र नित्यत्वस्य च तत्प्रतिपादकागमनित्यत्वमन्तरेणानुपपत्तेः नित्यानां चागमानां अस्वतस्त्वे प्रामाण्यानिर्वाहात् स्वतस्त्वाभ्युपगमे ऽपि अपसिद्धान्तानापत्तेः । एवं सत्यपि यदि स्वकर्तृकत्वमभ्युपगम्येत, तदा कर्तृदोषेण प्रामाण्यावगतिर्बाध्येतापि, नतु तदभ्युपगमो युक्तः; गौरवात् । एवञ्च यद्यपि वेदमूलकत्वे निराकृते वेदत्वं वेदतुल्यत्वं वा दूरेणापास्तम्; तथापि "शाक्यादिश्चोरः स्वागमप्रामाण्यग्रामं प्रत्यक्षादिमूलत्वेनान्यद्वारेण प्रवेष्टुमुद्यतो ऽतीन्द्रियार्थदर्शनासामर्थ्यवेदमार्गबाह्यत्वलक्षणन्यायदण्डपाणिभिर्मीमांसकैः वारितो वरं न प्रविशेत्, संप्रति तु मीमांसकानुमतेनापौरुषेयत्वेन महापथेनैव प्रकटं प्रवेष्टुं icchatÅ"ti वार्तिकोक्तरीत्या संभवत्येवाप्रामाण्याक्षेपेण स्वातन्त्र्येण प्रामाण्यमिति भावः ॥ #<(षडङ्गवेदत्वनिरूपणप्रकारः)># ## --- अङ्गानान्त्विति ॥ #<"मन्त्रब्राह्मणयोर्वेदनामधेयं षडङ्गमेक" एति गौतमस्मृतेः स्पष्टमेव वेदत्वमित्यर्थः । अपौरुषेयत्वे बोधायनबौद्धमाशकादिसमाख्यानुपपत्तिं काठकादिसमाख्यावदुपपत्त्या परिहरति># --- बुद्धेति ॥ ##॥ (दृढकर्तृस्मरणेन स्मृत्यादिपौरुषेयत्वव्यवस्थापनम्) दृश्याभावसाधकस्य दृश्यादर्शनस्येवेह कर्त्रभावसाधकस्यस्मर्तव्यास्मरणस्याभावेन वेदवदकर्तृकत्वानुपपत्तेः पौरुषेयत्वे ऽपि प्रामाण्यस्य लाघवमात्रेण तत्साधने कालिदासादिवाक्येष्वपि तदापत्तेः तस्य प्रामाण्योपष्टम्भकत्वेन स्वतःप्रमाणत्वाभावाच्च नापौरुषेयत्वसिद्ध्या वेदत्वं वेदतुल्यत्वं वेत्यभिप्रेत्य सिद्धान्तमाह #<--- दृढेति >#॥ अतश्च स्मर्तव्यास्मरणहेतुना वेदापौरुषेयत्वे न्यायतः स्वरवाक्यशेषादिमुद्रादिभिश्च सिद्धे काठकादिसमाख्यायाः तदनुरोधेन प्रवचननिमित्तत्वाङ्गीकारे ऽपीह कर्त्रभावसाधकप्रमाणाभावेन प्रत्युत तत्साधकप्रमाणसत्त्वेन प्रवचननिमित्तत्वेन न तत्तत्समाख्या नेतुं युक्ता । एवं सत्यपि यदि त्रैवर्णिकानां धर्मत्वस्मरणं अपौरुषेयत्वं विना नोपपद्येत, ततः कल्प्येतापि तत्, तत्तु वेदमूलत्वेनाप्युपपन्नतरमित्यभिप्रेत्योपसंहरति --- तस्मादिति ॥ ## सिद्धान्ते तु प्रत्यक्षश्रुतिविरोधे सन्न्यायविरोधे च यावन्मूलश्रुतिदर्शनमननुष्ठानलक्षणमप्रामाण्यम् । श्रुतिदर्शनोत्तरन्तु विकल्पः । यत्र तु न्यायोपन्यासरहितं मीमांसान्यायविरुद्धञ्च स्मृतेर्वचनं तत्र श्रुतिमूलकत्वसम्भवेन वचनविरोधे न्यायस्यैवाभासत्वात्तदर्थ एवानुष्ठेय इति । अत्र सर्वत्रोदाहरणानि मूलोक्तोदाहरणदूषणानि चास्मत्कृते कौस्तुभे द्रष्टव्यानि ॥ 9 ॥ #<># (नित्यब्रह्मयज्ञविधिविषयत्वादिप्राप्तवेदतुल्यत्वादिनिराकरणम्) या तु नित्यब्रह्मयज्ञविधिविषयत्वानुपपत्तिः, तां परिहरति --- नित्येति ॥ यथैव व्रीहित्वजातिमादाय नित्यसंयोगविरोधपरिहारः, तथा सर्वग्रन्थेषु वाक्यत्ववत्कल्प्यत्वजात्यनङ्गीकारे ऽपि कॢपिधात्वर्थानुसारेण वेदार्थप्रकल्पकत्वोपाधिनैवञ्जातीयकानां ग्रन्थानां सर्वकालं केषाञ्चित्संभवेन प्रवाहनित्यतया नित्यसंयोगाविरोधोपपत्तेर्न दोष इत्यर्थः । ## अङ्गानां वेदत्वस्मरणं, तदेकग्रहणादेव पूर्वपक्षत्वप्रतीतेः "मन्त्रब्राह्मणयोः vedanÃmadheyami"tyatraikagrahaïÃbhÃvena सिद्धान्तत्वप्रतीतेः असन्मूलकमित्याह #<--- एकग्रहणात्त्विति >#॥ (कल्पसूत्रप्रणयनसार्थक्योपपादनम्) ## प्रणयनवैयर्थ्यापादनं, तन्नानाशाखागतानामेकादशकपालत्वादीनां समुच्चितानां च प्रयोजाद्यनुमन्त्रणमन्त्रादीनां शाखान्तरीयवाक्याधीनबाधोपसंहारपरिसंख्यापदार्थलक्षणापूर्वतादिज्ञानार्थत्वाद युक्तम् । उपसंहारस्य मीमांसाभिज्ञैः स्वशाखामात्राध्यायिभिःक्वचिदुदाहरणविशेषे ज्ञातुं शक्यत्वे ऽपि सर्वोदाहरणेषु ज्ञातुमशक्यत्वात् तत्तदर्थस्मृतिविक्षेपकार्थवादत्यागेन संप्रत्यनुष्ठानस्य कर्तुमशक्यत्वाच्च प्रणयनसार्थक्योपपत्तेः परिहरणीयम् । प्रकृते शाखान्तरवदध्येतृभेदाभावात्तुल्याध्येतृकत्वात्त्वन्मत एव विध्यन्तरानर्थक्यमित्यभ्यासात् कर्मान्तरत्वापत्तेरतीव गौरवम् । मम तु प्रत्यक्षविधिविहितार्थानुवादकत्वे ऽपि अनुष्ठानसौकर्यार्थं कल्पादिनोपस्थापनमर्थवदिति । ## एवं एकैकस्यां शाखायां पञ्चषट्संख्याककल्पसूत्राम्नानवैयर्थ्यम्, एकेनैव तदुपस्थापनसिद्धेः ## स्वाध्यायाध्ययनविधौ स्वपदोपादानात् पारंपर्यागतैकशाखाध्ययननियमस्येव "बह्वल्पं वास्वगृह्योक्तं यस्य यावत्प्रकीर्तितं । तस्य तावति शास्त्रार्थे कृते सर्वः कृतो bhavedi"ti शाखान्तराधिकरणगतसर्वाङ्गोपसंहारानुकल्पविधावपि स्वपदोपादानेन गृह्यपदोपलक्षित- कल्पसूत्रादीनामपि पारंपर्यागतैकगृह्यसूत्राध्ययननियमस्यापि प्रतीतेरनेककल्पसूत्राद्यध्ययनस्याप्रसक्त्यानेकैरुपस्थापनेन सार्थक्योपपत्तेः; नह्युत्तराधिकरणे कल्पसूत्रादीनां परिग्रहव्यवस्थापि निरसिष्यते ऽपितु तदर्थव्यवस्थैव । अतश्च यान्याश्वलायनकात्यायनसूत्रादीनि तानि तत्तच्चरणैरेव पठनीयानीत्येवंपरिग्रहव्यवस्थया नेतरवैयर्थ्यमिति भावः । यदपि धर्मप्रमाजनकत्वासंभवः इत्युक्तं, तत्र यत्रैषां मूलभूता श्रुतिर्न प्रत्यक्षा, तत्र लौकिकवाक्यवत् धर्मप्रमाजनकत्वाभावे ऽपि मूलभूतश्रुत्युपस्थापकत्वेन धर्मप्रमाप्रयोजकत्वोपपत्तेर्भाक्तमेव प्रामाण्यमिति स्मृत्यधिकरण एव प्रतिपादनान्निरसनीयम् । यत्र मूलभूता श्रुतिः प्रत्यक्षा, तत्रापि तत्तात्पर्यावधारणस्य कल्पसूत्राद्यधीनत्वात् तात्पर्यविषयीभूतार्थविषयप्रमाजनकत्वात् तदुपपत्तिरिति कौस्तुभे द्रष्टव्यम् ॥ #<(शाक्यादिग्रन्थाप्रामाण्यव्यवस्थापनम्)># ## --- शाक्यादिग्रन्थानां त्विति । तदसंभवादिति ॥ ## (कल्पसूत्राधिकरणपूर्वपक्षप्रयोजनानि) ## कल्पादीनां सिद्धान्ते वेदमूलकत्वेन प्रामाण्याङ्गीकारे किं विचारप्रयोजनमित्यपेक्षायामाह --- प्रयोजनमिति ॥ यत्र प्रत्यक्षेति ॥ यथा "औदुम्बरीं स्पृष्ट्वोद्गायेत्" इति श्रुत्यावेष्टनविषयकसूत्रस्य विरोधो bhëyakÃramate, यथावा "पुरोडाशं paryagnikarotÅ"ti कल्पसूत्रवचनानां विरोधस्तत्रेत्यर्थः । ## यथा "अन्यत्र tadarthavÃdavacanÃdi"ti पञ्चमाध्यायगताश्वलायनवचने "सुषिरो वा एतर्हि पशुर्यर्हिवपामुत्खिदति यद्व्रीहिमयः पुरोडाशो भवत्यपिधानाय" इत्यर्थ वादावगतछिद्रापिधानार्थत्वस्याग्नीषोमीयपशुपुरोडाशे ऽवगतेः तस्य च सवनीये ऽतिदेशप्राप्तस्याप्यकरणं "अनुसवनं सवनीयाः पुरोडाशा निरुप्यन्ते व्रीहित्वाच्छिद्रताया" इत्यर्थवादावगतछिद्रापिधानरूपफलकसवनीयैरेव तत्कार्यस्य सिद्धेर्न्यायाभासोपन्यासपूर्वकं प्रतिपादितं तद्वचनमित्यर्थः ॥#< (कल्पसूत्राधिकरणसिद्धान्तप्रयोजनानि)># सन्न्यायविरोधेचेति ॥#< द्वादशाध्याये># #<"छिद्रापिधानार्थत्वात् पुरोडाशो न स्यात् anye«ÃmevamarthatvÃ"dityadhikaraïe पूर्वोक्तरीत्या पशुपुरोडाशस्याकरणं># #<"पुरोडाशेन माध्यन्दिने सवने" इति लिङ्गात् विकल्पेन वा करणमिति पूर्वपक्षं प्रापय्यछिद्रापिधानप्र>#तिपादनस्यार्थवादमात्रत्वात् दशमे देवतासंस्कारार्थत्वस्य साधितत्वान्नित्यत्वेन कर्तव्य एवेति सिद्धान्तितम् । अत्र मीमांसा सन्न्यायः । तद्विरोध इत्यर्थः ॥ मीमांसान्यायविरुद्धञ्चेति ॥ ## #<"अग्न आगच्छ रोहिताश्व बृहद्भानो धूमकेतो जातवेदो विचर्षण" इत्यूहितपाठबोधकं छन्दोगसूत्रकारवचनम् । यथावा># #<"तथा यूपस्य वेदि" रितितार्तीयाधिकरणे># #<"अर्धमन्तर्वेदि minotÅ"ti वचनेन यूपार्धोद्देशेनान्तर्वेदिदेशाङ्गत्वेन विहितेर्'>#थाद्यूपार्धस्य बहिर्वेदिदेशे प्राप्ते बहिर्वेदीत्ययमनुवाद इति पूर्वपक्षं प्रापय्यासंस्कृतदेश एवान्तर्वेदिबर्हिर्वेदिपदाभ्यां लक्षयित्वा विधीयत इति सिद्धान्तितम् । तत्र पूर्वपक्षे यूपाङ्गत्वाद्यूपवृद्धौ पश्वेकादशिन्यामङ्गवृद्धेरावश्यकत्वात्प्रतियूपं वेदिवृद्धिरित्येतन्मूलं प्रस्तुतोत्कर्षं प्रकृत्यापस्तंबैराम्नातं #<"यावद्यूपं vedimuddhantÅ"ti कल्पसूत्रकारवचनं सिद्धान्तन्यायविरुद्धम् । यथावा द्वादशाधिकरणे दैक्षै श्रुते># #<"जाघन्या patnÅssaæyÃjayantÅ"ti वाक्ये पश्वनुनिष्पन्नजाघन्याः प्रतिपत्त्यपेक्षत्वात् तत्प्रतिपत्त्यर्थतया पत्नीसंयाजानां विधानम् । ततश्चातिदेशप्राप्ततया पश्वैकादशिन्यां सर्वासामपि जाघनीनां संस्कार्यत्वानुरोधेन सर्वाभिः पत्नीसंयाजाः कार्या इति जाघनीसमुच्चयपूर्वपक्षं प्रापय्य आज्येन सह विकल्पेन प्राप्ताया जाघन्या नियमार्थत्वेन विधानोपपत्तौ न पत्नीसंयाजादीनां अप्राकृतकार्यार्थत्वं कल्पनीयम् । ततश्च अर्थकर्मत्वे सति जाघन्या उपादेयत्वेन विवक्षितैकत्वाद्यया कयाचिदेकया तया पत्नीसंयाजा इति सिद्धान्तितम् । अतश्च मीमांसान्यायविरुद्धम्># #<">#जाघनीभिः पत्नीः saæyÃjayantÅ"ti बहुवचनान्तजाघनीपदघटितं ## यत्तु --- शास्त्रदीपिकायां एतादृशवचनानां न्यायोपन्यासरहितानामपि मीमांसान्यायविरोधे सर्वथाप्रामाण्यमुक्तम्, तन्न्यायविरोधाभावे श्रुतिमूलकत्वाभावानिश्चयातेषु बहुत्वादिस्मरणस्य #<श्रुतिमूलत्वोपपत्तेरुपेक्षणीयमितिव्यक्तङ्कौस्तुभे ॥ अत्रेति ग्रन्थो व्याख्यातचरः >#॥ इति षष्ठं कल्पसूत्राधिकरणम् ॥ (अवसरसंगत्या मूलभूतवेदगतविशेषविचारप्रतिज्ञा) एवं तावत्समृतीनामाचाराणां आत्मतुष्टेश्च वेदमूलकत्वेन प्रामाण्ये दृढीकृते अवसरप्राप्तत्वात् केषुचित्स्मृत्याचारेषु मूलभूतवेदगतो विशेषः तत्तदध्येत्राचरित्रधिकारानधिकारविचारफलीभूतश्चिन्त्यते । एवमवसरसङ्गतिमथशब्देन सूचयन् विषयं दर्शयति #<--- अथ यत्रेति //># (स्मृत्यादिपदोपलक्षणतानिरूपणम्) स्मृतिष्विति पदं पुराणमानवेतिहासव्यतिरिक्तधर्मशास्त्रगृह्योपलक्षणं । तथा गौतमीयछन्दोगपदे अप्युपलक्षणे । यथा गौतमीया स्मृतिश्छन्दोगैरेव पठ्यते तथा गोभिलीयमपि; तथा वासिष्ठं बह्वृचैरेव, शङ्खलिखितं वाजसनेयिभिरेव, आपस्तम्बबोधायनीये तैत्तिरीयैरेव, तेषामपि पाठव्यवस्थया विचारविषयत्वात् /#< होलाकादीति >#॥ (होलाकादीत्यादिपदार्थः) आदिपदद्वयेन यथा होलाकाचारः प्राच्यैरेव, एवं वसन्तोत्सवः, तथा स्वस्वकुलागतकरञ्जार्कादिस्थावरपूजाद्याचारो आह्नीनैबुकसंज्ञो दाक्षिणात्यैरेव, तथा "ज्येष्ठायां पौर्णमास्यां बलीवर्दानभ्यर्च्य धावयन्ती" त्युद्वृषभयज्ञ उदीच्यैरेव । तथा अयमेवोत्सवो भाद्रपदामावास्यायां दाक्षिणात्यैरेव । तथा मातृगणपूजाचारः प्रतीच्यैरेव इति व्यवस्थया तेषामपि विचारविषयत्वात् । एवं क्वचिद्देशविशेषे कैश्चिदेवं किञ्चित्क्रियते तेषामप्युपलक्षणम् ॥ (गृह्याप्रतिपाद्याचारविषयत्वनिरूपणपरन्यायसुधाखण्डनसूचनम्) यत्तु --- ##॥ (केषाञ्चिद्विचारस्वरूपखण्डनम्) ## yathÃÓrutabhëyÃnusÃrÃt होलाकाद्याचाराः स्मृतयश्च प्राच्यादिभिन्नान् प्रति प्रमाणं नवेति विचारस्वरूपं कैश्चित् --- उक्तम्; तत्प्रामाण्यस्यालोकवत्सर्वपुरुषासाधारण्यात् व्यवस्थाशङ्कानुपपत्तेरयुक्तमित्युपेक्ष्यम् । प्रमाणभूतमूलश्रुतिगतविशेषपूर्वपक्षमेव फलीभूतविचारसहितं दर्शयति #<--- तत्रेति //># ## यद्यपि अनुमापकं नियतविषयम्; तथापि नानुमेयश्रुतौ विशेषणं प्राच्यत्वादि दातुं शक्यम् । नहि प्राच्यत्वं नाम सर्वाचरित्रनुगतं जातिव्यक्तिगुणसंस्थानादिभिर्निर्वक्तुं शक्यम्; तत्तद्देशगतानामप्यनाचरणात्, चिरविनिर्गतपुत्रपौत्राणामप्याचरणाच्च । अतो विशेषणाभावात् सर्वविषयत्वम् । गौतमीयादिस्मृतिषु तु न छन्दोगाधिकारिकत्वस्मरणं, येन श्रुतावपि तत्सम्भाव्यते । पाठमात्रन्तु तेषां स्मृतिकर्तुः तच्छाखीयत्वादप्युपपन्नम् । कर्ता हि छन्दोगः स्वशिष्यान् छन्दोगान् स्वग्रन्थमध्यापयामास ते ऽप्यन्यान् इत्येवं पाठस्तन्मात्रेव्यवस्थित इति तत्रापि सर्वविषयत्वमेव ॥ 10 ॥ #<># (स्वाभिमतपूर्वपक्षनिरूपणम्) यथैव धूमस्य पर्वतवृत्तित्वदर्शनात् वह्नेरपि पर्वतवृत्तित्वेनैवानुमानं तथैव श्रुत्यनुमापकत्वस्य स्मृत्याचाररूपस्य लिङ्गस्य केषुचिदेव व्यवस्थितत्वादनुमीयमानायाः श्रुतेरपि व्यवस्थितविषयत्वमेव कल्पयितुं युक्तम् । यदितु अर्थापत्तिविधया तत्कल्पनं, तदा यद्यपि तद्विषयश्रुतिकल्पनमात्रेण तस्याः परिहारान्न नियतकर्तृकल्पना प्रामाणिकीत्युच्येत, तथापि सामान्यश्रुतिकल्पने तत्प्रवर्तितयोः स्मृत्याचारयोरपि सर्वविषयत्वापत्तेरनुपपत्त्यपरिहाराद्व्यवस्थितश्रुतिकल्पनमेव युक्तमित्यर्थः ॥ #<(कर्तृविशेषज्ञानोपायनिरूपणम्)># ##॥ (प्रकृते कथमपि कर्तृविशेषज्ञानाभावसमर्थनम्) प्रकृतेच न निषेधो न वा सामर्थ्यं नियामकमस्ति; अप्रत्यक्षत्वात् । सामर्थ्यस्यच सर्वत्राविशिष्टत्वात् । ## उपपदमश्रुतं कल्पनीयं, ## नैव श्रुतौ दातुं शक्यते इत्यभिप्रेत्य सिद्धान्तमाह #<--- यद्यपीति /># स्मृतिमूलभूतश्रुतिषु यद्यपि चरणविशेषवाचितैत्तिरीयाद्युपपदं संभवति; तथापि कल्पकस्मृतौ पदापाठान्नाश्रुतकल्पकं किञ्चिदस्ति प्रमाणम् । यस्तु पाठः स तु पाठं विनाप्यवगतमात्रस्य स्मृतिवाक्यस्य श्रुतिकल्पकत्वोपपत्तेरकिञ्चित्करः ॥ नच पाठव्यवस्थानुपपत्तिः तत्कल्पिका; तस्यान्यथाप्युपपन्नत्वेन व्यवस्थाकल्पकत्वासंभवादित्यभिप्रेत्याह #<--- गौतमीयादीति >#॥ इति सप्तमं होलाकाधिकरणम् ॥ #<- - - - -># (पील्वाद्यधिकरणैः व्याकरणाधिकरणापौनरूक्त्यपरिहारः) अत्राचारप्रामाण्यप्रसंगात्साधुभूतगोशब्दप्रयोगाचारस्य सास्नादिमतः पदार्थस्य कार्यभूतवाक्यार्थप्रमा- करणत्वात्प्रामाण्यस्येवासाधुगाव्यादिशब्दप्रयोगाचारस्य तादृशप्रमाकरणत्वमस्ति नवेति चिन्ता । साच यद्यपि पील्वादिवर्णके यववराहाधिकरणे bhëyamatenÃbhiyuktÃcÃrÃt शास्त्रस्थाचारस्य बलवत्वं साधितमितीहापि स्मृत्यधिकरणसाधितस्मृतिप्रामाण्येन साधितप्रामाण्यकव्याकरणानुगृहीताचारबलीयस्त्वात् नोदेतीत्येतदर्थं प्रथमतो मूलभूतव्याकरणप्रामाण्यं साधितमपि न संभवतीत्येतदवश्यं साधनीयमेव दर्शयति #<--- स्मृत्यधिकरणेति >#॥ (स्मृत्यधिकरणाक्षेपेनैतदधिकरणप्रवृत्तिनिरूपणम्) समूलत्वे तत्प्रामाण्यात्तदनुगता एव गवादयः शब्दा ज्योतिष्टोमादिकर्मणि प्रयोक्तव्याः, नतु तदननुगता गाव्यादयो ऽपि । निर्मूलत्वेतु तत्प्रामाम्याभावान्नियामकाभावेन प्रत्यायकत्वाविशेषात् सर्वेषां प्रयोगस्सिद्धो भवतीत्यतः तदाक्षिप्य समाधीयत इत्यर्थः /#< इत्येक इति># प्रयोगनियम इत्यर्थः । इत्यपर इति । साधुस्वरूपनियम इत्यर्थः ॥ #<(साधुशब्दप्रयोगनियमासंभवनिरूपणम्)># ## --- नचेति /#< न तावदत्र प्रत्यक्षादिकं मूलं संभवति; तेषां धर्माधर्मयोरप्रवृत्तेः । वेदवाक्यस्य मूलतया कल्पनायामपि प्रतिशब्दं 'गोशब्देनाभिदध्यात् न गावीशब्देनेऽत्येवं कल्पनस्य अनन्तश्रुतिपाठासंभवादसंभवः । नच पठितानामेव मूलत्वम्; नित्यानुमेयश्रुतिमूलत्वस्य निराकृतत्वात् । एकैकस्य च साधुशब्दस्य गावीगोण्याद्यनेकापशब्ददर्शनेन तद्विषयप्रतिषेधानां प्रतिपदकल्पने ऽत्यन्तमानन्त्यप्रसंगात् पाठानुपपत्तेश्च । 'sÃdhubhirbhëeta nÃsÃdhubhiri'tyevaæ साधुत्वासाधुत्वोपपदकल्पनेन तत्कल्पनायां तयोर्निर्वक्तुमशक्तेः न संभव इत्यभिप्रेत्याह># --- प्रतीति /#< पूर्ववदित्यनेन पूर्वाधिकरणोपपादितोपपदासंभवरूपहेतूपजीवनेन पूर्वपक्षोत्थानादनन्तरसंगतिः सूचिता । निर्वचनासंभवमुपपादयति># --- अनादीति । ## नच ## ननु अपशब्दानां गवादिषु गौणत्वमेव न वाचकत्वम्, इत्यत आह --- अपशब्दानामिति ॥ एतेन --- ## --- निरस्ता; ## #<"sÃdhÆneve"ti नियमो न संभवतीत्यभिप्रेत्य># ## --- अत इति । ##॥ प्रयोगोत्पत्यशास्त्रत्वाच्छब्देषुन व्यवस्थास्यात् ॥ स्मृत्यधिकरणन्यायेन सिद्धमपि व्याकरणप्रामाण्यमाक्षिप्यते । नियमद्वयार्थं हि तत् । #<"साधूनेव प्रयुञ्जीत नासाधून्" इत्येकः, "गवादय एव साधवो न गाव्यादय" इत्यपरः । न च नियमद्वयस्य मूलं sambhavati;ta>#e ## प्रयोगप्रत्यययोः साधुशब्दापभ्रंशजानां गाव्यादिशब्दानां तच्छब्दोपस्थापनद्वारोपपत्तेर्न वाचकत्वकल्पना; अनेकशक्तिकल्पनापत्तेः । इदानीन्तनानां च शक्तिभ्रमात्तौ । नच घटकलशादिपदवद्विनिगमनाविरहः; पाणिन्यादिप्रणीतव्याकरणस्यैव नियामकत्वात् । नच निर्मूलत्वम्; प्रयोगनियमे "साधूनेव प्रयुञ्जीते" त्येवंविधाया एकस्या एव श्रुतेर्मूलत्वात्, साधुत्वं चानादिवाचकत्वं, अनपभ्रष्टत्वं वा, व्याकरणाभ्यासजनितसंस्कारव्यङ्ग्या जातिर्वा, pramitav­ttyÃr'thapratipÃdakatvaæ वेति कौस्तुभ एव क्षुण्णम् । (न म्लेच्छितवैइत्यस्य विषयसमर्पणम्) एवञ्च गाव्यादिशब्दानामपशब्दानामपशब्दत्वाभावात् "नम्लेच्छितवै" "आहिताग्निरपशब्दं प्रयुज्ये" त्यादयो निषेधाः पारसीकशब्दविषया एव "न mlecchabhëÃæ शिक्षेते" त्यादिस्मृत्येकवाक्यतया नेयाः ॥ अथवा --- "मन्त्रो हीनः स्वरतः" इत्येकवाक्यतयानेयाः । मन्त्रविषयस्वरवर्णभ्रेषविषयतया वा नेया इति भावः ॥ #<(वाचकत्वं विनाप्यपशब्दप्रयोगप्रत्यययोरुपपत्तिवर्णनपूर्वकसाधुशब्दप्रयोगनियमसमर्थनम्)># ## --- प्रयोगेति ॥ तच्छब्दोपस्थापनेति ॥ मूलभूतगोशब्दोपस्थापनद्वारेत्यर्थः । अनेकेति ॥ ##प्रयोजनाभावमर्थादेव वा तत्सिद्धमभिप्रेत्य साधुप्रयोगमूलभूतश्रुतिकल्पनामेव दर्शयति --- प्रयोगेति ॥ #<(पार्थसारथ्युक्तसाधुत्वनिर्वचनं तत्र प्रकाशकाराणां व्याख्यानं दलप्रयोजनं च)># ## --- अनादीति ॥ ##--- हरिकारिकायाम् --- #<"अनपभ्रष्टतानादिर्यद्वाभ्युदययोग्यता । व्याक्रियाव्यञ्जनीया वा जातिः कापीह साधुता" / इति निर्वचनं त्रेधाकृतम् /># ## हरदत्तेन --- #<"अनिदंप्रथमाः शब्दाः साधवः परिकीर्तिताः । त एव शक्तिवैकल्यप्रमादालसतादिभिः । अन्यथोच्चरिताः पुंभिः अपशब्दा उदाहृताः /># #<" इति प्रथमपक्षस्यैव विस्तरेणोक्तेः स एवादृतः पार्थसारथिना । तत्र यद्यपि अनादित्वमात्रं साधुत्वनिर्वचनमत्र प्रतीयते; तथापि अनपभ्रष्टविशेषितं तत् द्रष्टव्यम् । तदेव 'मनादिरनपभ्रष्टता sÃdhutvami'ti तद्ग्रन्थे ऽन्त्ये उपसंहारात्, हरिकारिकायामपि विशेषणविशेष्यभावदर्शनाच्चेतरयो 'ranapabhra«ÂatÃnÃdiri'tyatra वाशब्दप्रयोगाच्च । तत्र यद्यनपभ्रष्टत्वमात्रमुच्येत तदा टिघुभादिसंज्ञास्वतिव्याप्तिः /># ## तदुक्तं हरदत्तेन --- #<">#यास्त्वेताः स्वेच्छया संज्ञाः क्रियन्ते टिघुभादयः । कथं नु तासां साधुत्वं नैव ताः साधवो मताः । ## #<"># इति ॥ अनादित्वमात्रोक्तौ अनर्थकैकवर्णसमुदाये ऽतिव्याप्तमित्यनप- भ्रष्टपदोपादानम् ॥ (अनपभ्रष्टत्वपरिष्कारः) ## अत्र यद्यनादिर्यः शब्दः स च प्रत्यायक इति साधुत्वलक्षणार्थे क्रियमाणे यद्यपि नामकरणसंकेतिते रुद्रादिशब्दे अनादिशब्दत्वादपत्यरूपार्थप्रत्यायकत्वाल्लक्षणसमावेशसंभवः; तथापि गोणीशब्दस्यावपनवाचिनो ऽनादित्वात् गोरूपार्थप्रत्यायकत्वाच्च गवि साधुत्वापत्तिः, अतस्तत्परिहारार्थं यदर्थविषयप्रत्यायकत्वमनादिः स तत्र साधुरित्युच्येत, तर्हि रुद्रादिशब्दस्य शिवाद्यर्थप्रत्यायकत्वस्यानादित्वाभावात् असाधुत्वापत्तिरिति #<---चेत्, उच्यते;># नामकरणविधिनानादिरेव पुत्रत्वोपाधिना संकेतितः कर्तव्यतया विहितः इति तेन सामान्योपाधिनानाद्येव पुत्रादिप्रत्यायकत्वं रुद्रादिशब्दानामिति न दोषः । अतो यदर्थप्रत्यायकत्वमनादि स तत्रार्थे साधुरिति युक्तम् लक्षणमिति ॥ #<(अनादिवाचकत्वमित्यत्र न विशेषणविशेष्यभावः किन्तु लक्षणद्वयमिति निरूपणम्)># अत्रेदमवधेयम् --- ##तेः । यत्तु टेरित्यादीनां शब्दानुकारत्वाङ्गीकारेण साधुत्वमङ्गीकृत्य Óabdaparatver'thaparatvÃbhÃvÃt शब्दस्यैव लोपादिकार्यान्वयापत्तिमाशङ्क्य शब्दपरस्यैव lak«aïayÃr'thaparatvaæ यदुक्तम्, तत्स्वयमेव पूर्वं साधुत्वानङ्गीकारात् पूर्वापरविरुद्धत्वात् शब्दपरत्वस्यापि अनादित्वाभावाद्वेदोक्त #<"हेलय" इत्यादिशब्दानां अनुकरणत्वाङ्गीकारेण साधुत्वेन स्वयमङ्गीकृतानां अनाद्यर्थप्रत्यायकत्वाभावाच्च लक्षणस्याव्याप्तेश्चायुक्तम् /># वस्तुतस्तु --- ##दिरिति भिन्नं लक्षणम्, अपरं च अनपभ्रष्टतेति लक्षणम्, न तु विशेषणविशेष्यभावः । अतएव शास्त्रदीपिकायां #<"सर्वकालवृत्तित्वमेव चानादित्वं साधुत्वम् । तच्चाविच्छिन्नपारंपर्यादभियुक्तस्मरणेन sulabhami"tyuktamiti मूलग्रन्थविरोधो ऽपीत्यभिप्रेत्य हरिकारिकागतानपभ्रष्टतापदस्य ययाश्रुतार्थपरत्वमेवाङ्गीकृत्य द्वितीयं लक्षणमाह># --- अनपभ्रष्टत्व वेति ॥ ##॥ (द्वितीयलक्षणास्वारस्येन तृतीयं तदस्वारस्येन तृतीयं च लक्षणं निर्वक्ति) इदमपि हुमाद्यनर्थकवर्णेष्वतिव्याप्तम्, अतो लक्षणान्तरमाह #<--- व्याकरणेति >#॥ अत्रापि न गवादिशब्देष्वेवानुगतागाव्यादिशब्देभ्यो व्यावृत्ता साधुत्वं नाम जातिः संभवति; लोके गवादिशब्दमात्रवृत्तिसाधुशब्दप्रयोगाभावेन तदङ्गीकारे मानाभावात् । किञ्च व्याकरणानुगतशब्दमात्रवृत्तित्वेन तत्स्वीकारे वचन्तीत्यस्यापि साधुत्वापत्तिः । यत्र प्रयुज्यमानत्वे सति व्याकरणानुगतत्वं तत्र साधुत्वजातिस्वीकारे गवादिपदस्यानेकक्रमिकवर्णसमुदायात्मकत्वेन यौगपद्यासंभवात् "अनारब्धे तु गोशब्दे गोशब्दत्वं कथं bhavedi"ti न्यायेन पदत्वादिजातेरिव साधुत्वादिजातेरप्यसंभव एवेत्ययुक्तं लक्षणं मत्वा न्यायसुधाकारोक्तं लक्षणान्तरमाह #<--- प्रमितवृत्त्येति >#॥ (वृत्तित्वादिनिर्वचनासंभवेन वृत्तीयलक्षणे प्रकाशकृतो दूषणपरिहारौ) ## अत्र प्रकाशकारैः न शक्त्याद्यनुगतं वृत्तित्वं नाम किञ्चित् शक्यते निर्वक्तुमिति दूषणं दत्तम्, ## शक्तिलक्षणागौणीषु वृत्तिपदस्य शास्त्रकारैः संकेतितस्यैव लघुनोपायेन लक्षणे प्रवेशान्निर्वचने प्रयोजनाभावादयुक्तम् । यदपि आधुनिकसंकेतितनामसु वृत्तित्वाभावाल्लक्षणस्याव्याप्तिरिति तेषां दूषणम्, तत् "द्वादशे ऽहनि पिता नाम kuryÃdi"ti सामान्यविधिना पुत्रत्वोपाधिना सर्वेषां देवदत्तशब्दादीनां संकेतकरणेन शक्तेः प्रमितत्वादयुक्तम् ॥ ## "पुन्त्रादिनामकरणे गृह्येषु नियमश्रुते । अनादिशक्तिता संज्ञास्वपि नैव विरुध्यते । " इति ॥ तेषामनादितासंज्ञास्वपीतिपाठः । तस्मात् तेषामप्यनादिताङ्गीकारादर्थप्रत्यायनरूपकार्यानुरोधेनावश्यक एव शक्तिस्वीकार इति न दोषः ॥ टिघुभादिसंज्ञास्वपि pÆrvoktarÅtyÃr'thaparÃïÃæ सादिशक्तिस्वीकारात् नाव्याप्तिः । अपशब्दानां तु तत्तच्छब्दोपस्थापनेन अर्थप्रत्यायनात् वृत्त्यनङ्गीकारान्नाप्यतिव्याप्तिरिति युक्तं लक्षणमित्यर्थः ॥ #<(वचन्तीत्यादीनां साधुत्वपरिहारोपायः)># ## #<"नहि वचिरन्तिपरः प्रयुज्यते" इति कात्यायनेन निषेधकरणेनाभावान्न साधुत्वमिति साधुत्वासाधुत्वोपलक्षणेनैकस्या एव शक्तिनिर्णायकत्वान्न घटकलशादिवद्विनिगमनाविरह इति भावः >#॥ (आशङ्कानिरासपूर्वकंसाधुभिरेव bhëeteti नियमस्वरूपतद्व्यावर्त्यांशादिनिरूपणम्) ## अत्र कीदृशो नियमो विवक्षितः, किं sÃdhubhirbhëetaivetyevaæ क्रियाविषयको वा ? उत yadbhëitavyaæ तत्साधुभिरेवेति साधनविषयो वा? / ## मौने दोषापत्तेः । ## bhëaïaæ हि नार्थप्रतिपादनमात्रम् । अक्षिनिकोचादावप्रयोगात्, किन्तु शब्दव्यापारसाध्यं अर्थप्रतिपादनम्, तत्र च वाचकस्य साधुशब्दस्यैव प्राप्तेरत्यन्तावाचकासाधुप्रयोगाप्रसक्तेः कथञ्चिदसाधुप्राप्त्या तन्नियमकरणे ऽक्षिनिकोचादेरपि कथञ्चित्प्राप्त्या निवृत्त्यापत्तिरिति #<--- चेत्,># परिहृतमेतदाचार्यैः । svÃbhiprÃyaprakÃÓanadvÃrÃr'thaprakÃÓanamÃtramatra bhëetetyanena लक्षणयोच्यते, यदि ÓabdavyÃpÃradvÃrÃr'thaj¤ÃpanarÆpaæ bhëaïamucyeta, तदा साधुव्यतिरिक्तोपायाप्रसक्त्या साधुनियमो ऽनर्थको भवेत्, इह तु svÃbhiprÃyaprakÃÓanadvÃrÃr'thaj¤ÃpanarÆpaæ bhëaïamuddiÓya साधुनियमविधौ च न मौने दोषः । तत्रोद्देश्याभावादेव विध्यप्रवृत्तेर्मौनव्यावर्तनात् यत्रापि भोजनादौ वैधं मौनं, तत्रापि एतद्विधिप्रवृत्त्याक्षिनिकोचादिव्यावर्तनात् हस्तसंज्ञादिना शाकादेर्ज्ञापनवारणादि न कार्यम् । अथवा --- सामान्यविशेषन्यायान्मौनविधिनैव sÃdhubhëaïavidherbÃdhÃttatphalÅ- भूताक्षिनिकोचादिव्यावृत्तेरपि बाधान्न शिष्टाचारविरोधो ऽपि । नह्येतादृशे bhëaïe ऽसादूनामप्रसक्तिरस्ति । अतस्तद्व्यावृत्त्या युक्तो नियम इति । प्रकारान्तरमपि वार्तिके उपपादितं तत्रैव द्रष्टव्यम् । अतो युक्तमेव साधुप्रयोगनियममूलभूतश्रुतिकल्पनम् ॥ तदभावश्चासाधुत्वम् । प्रत्यक्षैव च श्रुतिः "न म्लेच्छितवै म्लेच्छो ह वा एष यदपशब्द" इति मूलम् । अयं च निषेधः प्रकरणाज्ज्योतिष्टोमाङ्गम्; यज्ञमात्रे ऽपि च निषेधो "याज्ञे कर्मणि नियमो ऽन्यत्रानियम" इति mahÃbhëyÃdyanusÃrÃt / साधुप्रयोगनियमात् परं फलोदय इत्यपि; "एकः शब्दः सम्यग् ज्ञातः सुप्रयुक्तः स्वर्गे लोके kÃmadhugbhavatÅ"ti वचनात् । #<># (न म्लेच्छितवै इत्यत्र म्लेच्छशब्दस्यापशब्दपरत्वोपपादनपूर्वकं तस्याः प्रत्यक्षाया एव साधुशब्दप्रयोगनियममूलत्वोपपादनम्) ## नात्र श्रुत्यनुमानमपि; प्रत्यक्षाया एव तस्याः पाठस्योपलंभादित्याह #<--- प्रत्यक्षैववेति /># वाजसनेयिशाखायां हि "ते ऽसुरा हेलयो हेलय इति वदन्तः पराबभूवुः । तस्मात् ब्राह्मणेन न म्लेच्छितवै म्लेच्छो ह वा एष यदपशब्द" इति श्रुतौ पठ्यमानायां विध्यर्थे विहितेन तवैप्रत्ययेन म्लेच्छितव्यमित्यर्थावगमात् प्रत्यक्षत evÃpabhëaïani«edhÃcca sÃdhubhëaïaniyamavidhi÷ प्रतीयते । नच म्लेच्छशब्दः पारसिकीशब्दविषयः; उपक्रमोपसंहारस्थार्थवादपर्यालोचनयापशब्दमात्रविषयत्वप्रतीतेः । उपक्रमे च "हे अरय" इति प्रयोज्ये रेफस्थाने लकारप्रयोगेण "हैहे प्रयोगे हैहयोः" इत्येतत्सूत्रविहितप्लुताप्रयोगेण "प्लुतप्रगृह्या अचि नित्यम्" इति विहितप्रकृतिभावाभावाच्च "हेतलः" ityasurak­tanividapaÓabdabhëaïasya पराभवरूपानिष्टहेतुत्वावगतेरत एवापशब्दत्वेनैवोपसंहारप्रतीतेर्न mlecchabhëÃparatvamiti भावः ॥ #<(apaÓabdabhëaïani«edhasya क्रत्वर्थत्वोपपादनम् । ज्योतिष्टोमे प्रतिनिधितयापि अपशब्दनिषेधोपपादनं च)># ननु ## --- अयञ्चेति ॥ #<"नानृतं vadaidi"ti प्रकरणात् ज्योतिष्टोमाङ्गम् /># #<"स्त्रयुपायमांसभक्षादि पुरुषार्थमपि श्रितः । प्रतिषेधः क्रतोरङ्गमिष्टः प्रकरणाश्रयात्" इतिवार्तिकोक्तरीत्या यदर्था क्रिया तदर्थो निषेध इति नियमस्यौत्सर्गिकत्वात् न दोष इत्यर्थः । न केवलं ज्योतिष्टोम एव तन्निषेधो ऽपितु यज्ञमात्र इत्याह># --- यज्ञमात्रेपिचेति ॥ नच --- ## #<"वाग्योगविद्दुष्यति cÃpaÓabdairi"ti स्मृत्या वाचा मनसा च यज्ञो वर्तत इति लिङ्गदर्शनेन वाग्योगशब्दस्य यज्ञपरत्वावसायात्तद्विदो yaj¤amÃtrasyÃpaÓabdabhëaïe दोष इत्यर्थावगतेर्यज्ञमात्रविषयनिषेधपरस्य># #<"याज्ञे karmaïÅ"ti mahÃbhëyavacanasyÃpi यज्ञमात्रविषयतया प्रतीतेः ताभ्यामेवविधिनिषेधाभ्यां इतरयज्ञ इव ज्योतिष्टोमे ऽपि तदुभयप्राप्तेर्विशेषतो निषेधाम्नानं व्यर्थं इति># --- वाच्यम्; ## अथवा --- ##॥ वस्तुतस्तु --- वाग्योगविदित्ययं न स्वतन्त्रो निषेधः, किन्तु sÃdhuprayoganiyamenÃrthÃdasÃdhubhëaïaniv­tte÷ #<"nagire"tivadanuvÃdamÃtram># #<"यस्तु प्रयुङ्क्ते कुशलो विशेषे शब्दान् यथावद्व्यवहारकाले । सो ऽनन्तमाप्नोति फलं परत्र ce"ti चरणत्रयविहितस्य पुरुषार्थस्य साधुनियमस्यौचित्येन स्तुत्यर्थं># इति कौस्तुभे द्रष्टव्यम् । ## #<"आहिताग्निरपशब्दं प्रयुज्य सारस्वतीमिष्टिं nirvapedi"ti प्रायश्चित्तविध्यन्यथानुपपत्ति- कल्पितापशब्दनिषेधस्याप्युपलक्षणम् । तत्राप्याहिताग्निपदोपादानात् तत्साध्यक्रतुमात्रप्रसक्तापशब्दप्रयोगे प्रायश्चित्तविधानात् निषेधस्य यज्ञमात्रपरत्वमवसीयते >#॥ (puru«ÃrthatayÃpaÓabdabhëaïani«edha इति प्रकाशकारमतं तत्खण्डनं च) ## एतस्य यज्ञातिरिक्तव्यवहारे puru«ÃrthatayÃpaÓabdabhëaïani«edhaparatvaæ प्रकाशकारा वर्णयन्ति, तस्य दूषणं कौस्तुभे द्रष्टव्यम् । अतएव "अन्यत्रानियम" इति bhëyakÃrÅyaæ वचनं आहिताग्नीनामपि व्यवहारकाले harinÃmakÅrtanÃdapaÓabdabhëaïÃcÃro ऽनुगृहीतो भवतीत्यलं विस्तरेण ॥ #<(सत्यं वदेत्, नानृतं वदेदित्यनयोः प्रयोगनियममूलत्वमितिशास्त्रदीपिकातद्व्याख्यानयोः सिद्धान्तखण्डनम्)># यत्तु --- ## #<"सत्यं वदेत्"># #<"नानृतं वदेत्" इत्यनयोरेव श्रुतिस्मृतिषु श्रूयमाणयोर्विधिनिषेधयोः प्रयोगनियमांशे मूलत्वोपपत्तेरेकोपलक्षणासंभवेन मूलकल्पनानिरासे न युक्त इति वार्तिके पक्षान्तरमाह --- तदेव># शास्त्रदीपिकायामनुसृतम्, तद्वदेदित्यस्यार्थाभिधानार्थकत्ववच्छब्दोच्चारणपरत्वादनृतपदस्याप्यर्थविषये सत्यत्वपरत्वात् शब्दविषये वापभ्रष्टत्वपरत्वात् सकृच्छ्रुतस्य अनेकार्थपरत्वायोगेनोभयनिषेधकत्वायोगात् प्रत्युत #<"एष ह वै सत्यं वदन् सत्ये जुहोत्यस्तमिते जुहोति उदिते प्रातः प्रातरनृतं ते वदन्ति पुरोदयाज्जुह्वति ये 'gnihotrami"tyÃdiÓrutiparyÃlocanayÃr'thaparatvÃvasÃyÃcchabdaparatvÃnupapattergÃvyÃdi शब्दस्य च शिष्टैरगर्हितत्वात्प्रौढिवादमात्रमिति राणके एव व्यक्तम् /># यत्तु --- ## इत्युक्तम्; ##॥ (apaÓabdabhëaïani«edhasya क्रत्वर्थतोपसंहारः) एवञ्च "न mlecchabhëÃæ शिक्षेत" इत्यादिनिषेधैः mlecchabhëÃyÃ÷ पुरुषार्थतया सर्वत्र ni«edhepyapaÓabdarÆpÃnyabhëÃni«edhasya सर्वथा क्रत्वर्थतयैवावगतेः व्यवहारकाले तदुच्चारणान्नैव प्रत्यवाय इति सिद्धम् ॥ #<(यजमानसंस्कारद्वारा साक्षाद्वा क्रत्वपूर्वे साधुप्रयोगनियमापूर्वस्योपयोगः)># ## #<"याज्ञे कर्मणी">#ति mahÃbhëyakÃravacanÃt यज्ञमात्रापूर्वे ऽपि उपयोगान्न वैयर्थ्यम् । एतावांस्तु विशेषः--- ## इति ॥ #<(क्रत्वर्थत्ववत्संयोगपृथक्त्वन्यायेन पुरुषार्थत्वमपीति निरूपणम्)># ## --- साधुप्रयोगनियमादिति ॥ #<"एकः शब्दः सुप्रयुक्तः" इत्यनारभ्याधीतवाक्येन फलसंबन्धस्यापि बोधनात् तादृशफलस्यापूर्वं विनानिष्पत्तेः तत्र च ज्योतिष्टोमसाध्यफलोपभोगलक्षणकार्योपयोगित्वाद्वपनादिनेव फलाधानयोग्यतारूपसंस्कारस्य साधुनियमेन निष्पत्तेरुपयोगान्न वैयर्थ्यमित्यर्थः >#॥ (एकः शब्द इति वाक्यार्थस्य प्रकृतानुगुणस्य संपादनप्रकारः) अत्र च सुप्रयुक्त इत्यस्य अग्रे शास्त्रान्वय इत्यपि पठति । तेन शास्त्रशब्देन rƬhyà विद्यास्थानवाचिना व्याकरणस्यैवाभिधानात् vyÃkaraïaÓÃstrÃnugatasÃdhuÓabdabhëaïaniyamasya स्वर्गसाधनत्वावगतेः पुरुषार्थता अवसीयते । तथाच रागप्राप्तप्रयोगाश्रितः साधुनियमो भोजनाश्रितः प्राङ्मुखत्वनियम आयुष्यफल इव स्वर्गफले विधीयते । तस्य चाज्ञातस्य शब्दस्य प्रयोगाश्रितत्वासंभवादर्थप्राप्तव्याकरणोत्थज्ञानकर्मत्वस्यानुवादकमेव सम्यग्ज्ञात इति पदम् । एवञ्चात्र प्रयोगाश्रितादेव फलोक्तेः ज्ञानमात्रादेव धर्म इति पक्षो bhëyÃdyukto ऽपि अभ्युपेत्यवादेनैव नेयः ॥ #<(साधुशब्दानां प्रयोगाश्रितानामेव फलसाधनत्वं न ज्ञानमात्रादित्यस्य सोपपत्तिकमुपपादनम्)># ## #<"यो ऽश्वमेधेन यजते य उ चैनमेवं वेदे" तिवत्पर्णमयीन्यायेनार्थवादत्वमेव /># एतेन --- #<शास्त्रोत्थज्ञानपूर्वकप्रयोगस्यैव धर्महेतुत्वाभिधानं व्याकरणवार्तिककारीयं># --- निरस्तम्; प्रयोगस्य रागप्राप्तत्वेन अविधेयत्वेन फलसंबन्धासंभवात् । नच bhëaïasyÃpyarthaj¤ÃnÃrthatvena परार्थत्वादपापश्लोकश्रवणवत् #<"स्वर्गे लोके" इत्यस्यापि अर्थवादमात्रत्वं शङ्क्यम्; अनारभ्यविहितस्य bhëaïasya क्रत्वर्थत्वे प्रमाणाभावेन दृष्टार्थव्यवहारहेतुत्वेन शुद्धपुरुषार्थत्वावगतेः फलाकाङ्क्षायां># #<"फलमात्रेयो nirdeÓÃdi"ti न्यायेन फलप्रतिपादकत्वोपपत्तेः इति भावः >#॥ (रागप्राप्तस्य साधुप्रयोगस्याश्रयत्वेनान्वेतुं योग्यस्योपस्थापकप्रमाणनिरूपणम्) ## एवं दृष्टार्थस्य रागप्राप्तस्य भोजनस्याधिकाराख्यप्रकरणेन दिङ्यिमाश्रयत्वसंभवे ऽपि इह तदभावे उपस्थितिमात्रेणाश्रयत्वे क्रियान्तराणामप्याश्रयत्वापत्त्या सुप्रयुक्त इति नित्यवदनुवादानुपपत्तिरिति शङ्कां परिहरति #<--- रागप्राप्तस्यापीति ॥ तस्मादेषेति >#॥ प्रकृतिप्रत्ययाधानरूपेण व्याकरणेन संस्कृताया वाचो bhëaïarÆpadhÃtvarthÃÓrayasaæbandhavidhÃnÃt bhëaïasyÃÓrayatvaæ नासुलभमित्यर्थः ॥ #<># अत्र हि प्रयोगाश्रितः साधुनियमः फलोद्देशेन विधीयते । रागप्राप्तस्यापि च साधुप्रयोगस्य "तस्मादेषा व्याकृता वागुद्यत" इति वचनादाश्रयत्वसिद्धिरिति स्पष्टं कौस्तुभे । "गवादय एव साधवो न ## इत्यष्टमं व्याकरणप्रामाण्याधिकरणम् ॥ #<># (अत्र प्रासङ्गिकप्रकाशकारमतखण्डनम्) अत्र प्रकाशकारैरस्य puru«ÃrthabhÆtasÃdhubhëaïaniyamotpattividhiparatvamaÇgÅk­tya "एकः शब्द" इत्यस्य फलसंबन्धबोधकत्वमित्युक्तम् । तदेकः शब्द इत्यनेनैवोभयसंभवाद्वैयर्थ्यात् अनन्यलभ्याश्रयसंबन्धविधायकतयैव परिहरणीयत्वात् अयुक्तमिति सूचयितुं वचनादित्युक्तम् । नह्येकः शब्द इत्यनेन sÃdhubhëaïaniyamasya स्वर्गफलसाधनता बोध्यते, अपितु सुप्रयुक्तः कामधुगिति सामानाधिकरण्यात् प्रयोगाश्रितसाधुशब्दनियमस्यैवेति sÃdhubhëaïavidheranapek«aïÃdapek«itÃÓrayasaæbandhabodhakatvameva युक्तम् । अत एव शास्त्रदीपिकायां तदाश्रितः साधुनियम इत्येवोक्तम् इति भावः ॥ यत्तु न्यायसुधाकृतास्य क्रत्वर्थतया विधायकत्वमुक्तं, तत् कौस्तुभे निरस्तम् तत्रैव द्रष्टव्यम् ॥ #<(गवादय एव साधव इत्यत्रानादिप्रयोगपरंपराया एव मूलत्वनिरूपणम्)># अनादिप्रयोगपरंपरैवेति ॥ ## #<"प्रयाजानूयाजेषु विभक्तिः कुर्या" दिति ब्राह्मणे विभक्तिकरणमुपपद्यते । नचैवं स्मृत्यन्तरमूलकत्वे ऽन्धपरंपरापत्तिः;># ## #<"ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मण"># इति स्मृत्युक्ताभिव्यञ्जकज्ञानसहकृतचक्षुर्ग्राह्यत्वेन ब्राह्मणप्रत्यक्षस्येवेहापि पूर्वपूर्वव्याकरणावगतप्रकृतिप्रत्ययाद्यभिव्यञ्जकाभ्यासजनितसंस्कारसहकृतेनार्थज्ञानान्यथानुपपत्ति- सहकृतेन च श्रोत्रेणाद्ययावत्साधुशब्दप्रत्यक्षोपपत्तेस्तदप्रसक्तेः । अतो #<"गवादय एव साधव" इति स्वरूपनियमे ऽनादिप्रयोगपरंपरैव मूलमिति भावः । अतो वेदावगतसम्य>#क्साधुशब्दप्रयोगात्मकधर्माङ्गत्वेन व्याकरणप्रक्रियेति कर्तव्यतयोपयुज्यते इति सिद्धं व्याकरणप्रामाण्यमुपसंहरति --- अत इति ॥ एतदुपपादनपूर्वकं न्यायविरुद्धत्वेन दर्शितं कौस्तुभे द्रष्टव्यम् । श्रुतिविरुद्धं चेति ॥ (कलेर्ढक् vÃmadevì¬ya¬yau इत्यन्वाख्यानयोरर्थवादविरुद्धयोः सर्ववेष्टनवदननुष्ठानलक्षणाप्रामाण्यनिरूपणम्) "दृष्टं sÃme"tyadhikÃre "कलेर्ढक्" "vÃmadevÃd¬ya¬yÃ"- viti सूत्राभ्यां कलिना वामदेवेन वर्षिणा दृष्टं सोमेत्यर्थे कालेय - वामदेव्यशब्दयोः साधुत्वान्वाख्यानं क्रियमाणं श्रुतिविरुद्धम्; "यदकालयत्तत्कालेयस्य कालेयत्व" मित्यर्थवादे सुखस्वीकाररूपकालप्राप्तिनिमित्तत्वस्य कालेयशब्दे ऽभिधानात् । तथा "आपो वै ऋत्वियमार्च्छन्त्यासां वायुः पृष्ठे व्यवर्तत ततो वामं वसु सन्न्यभवत् तन्मित्रावरुणौ पर्यपश्यतां तावब्रूतां वामं मर्त्या इदं देवेभ्यो ऽजनि तस्माद्वामदेव्यं" इत्यर्थवादे वामदेव्य इति समभिव्याहृतपदद्वयोच्चारणक्रियानिमित्तत्वस्य वामदेव्यपदे ऽभिधानात् । अतः तत् यावत्मूलभूतश्रुतिदर्शनमननुष्ठानलक्षणाप्रामाण्यविषयं भवतु सर्ववेष्टनस्मृतिवन्नत्वेतावता सर्वस्याप्रामाण्यमित्यर्थः । प्रयोजनं पूर्वोत्तरपक्षोत्थं प्रागेव दर्शितम् ॥ #< इत्यष्टमं व्याकरणप्रामाण्याधिकरणम् >#॥ #<(9 अधिकरणम् । )># प्रयोगचोदना ॥ वाचकशब्दप्रसङ्गाद्वाच्यं किं घटत्वादिजातिः उत व्यक्तिरिति चिन्ता । तदर्थं च लोकवेदयोः शब्दानामन्यत्वमुत नेति चिन्तनीयम् । अन्यत्वे हि उपायाभावेन ## यत्रार्थभेदप्रतिपत्त्यनुकूलो धर्मभेदस्तत्रैव पदभेदः । यथा सरो रस इति क्रमात्, ब्रह्म ब्राह्मणेति न्यूनातिरिक्तत्वात्, स्थूलपृषतीत्यत्र कर्मधारयबहुव्रीह्योः स्वरात् अन्तोदात्तत्वाद्युदात्तत्वरूपात्, पचते दक्षिणां देहि भोजनार्थं पचते इत्यत्र व्यधिकरणपदसन्निधिरूपाद्वाक्यात्, यातः पुनरायाति यातो देवदत्तयज्ञदत्तौ इत्यत्र समानाधिकरणपदसन्निधिरूपश्रुत्या, अश्व इति अगम इत्यर्थे व्याकरणस्मृत्या; तदमिज्ञस्य पदभेदानुभवात् । यत्र तु नार्थभेदप्रतीतिस्तत्र सत्यपि धर्मभेदे दृढतरप्रत्यमिज्ञाबलेनैकत्वावधारणान्न पदान्यत्वं लोकवेदयोरिति युक्ता आद्या चिन्ता । #<># (आकृत्यधिकरणोपोद्धातस्य लोकवेदाधिकरणस्याकृत्यधिकरणोपक्रमेणोपक्रमे निमित्तनिरूपणम्) लोकवेदयोः शब्दानामन्यत्वं उत नेति विचारार्थं लोकवेदाधिकरणस्य पूर्वव्युत्पादितव्याकरणप्रामाण्याधिकरणेनासंगतिमभिप्रेत्य सङ्गतिलोभेनाकृत्यधिकरणमेवादावारम्भणीयं, तेन च प्रसङ्गसङ्गत्युपपत्तेर्नासङ्गतता । लोकवेदाधिकरणं तु तदुपोद्धातत्वेन मध्ये संगतमित्येवं सङ्गतिं सूचयितुमाकृत्यधिकरणचिन्तां प्रथमतो दर्शयति --- वाचकेति ॥ प्रसङ्गादित्यपवादसंगतेरपि उपलक्षणम् । पूर्वं व्याकरणप्रामाण्यस्य साधितस्येह कात्यायनेनोक्ते व्यक्तिवाचित्वांशे ऽपि प्रसक्तस्यापवादकरणेनापि तदुपपत्तेः । अत एव प्रतिपदाधिकरणादिरूपोपोद्घातस्य प्रकृतमनुपक्रम्यैव कृतस्येवेह न करणम्; असङ्गतिप्रसङ्गात् । तत्रत्वध्यायादित्वान्नानन्तरसंगत्यपेक्षेति विशेषः । ## तत्र "भावार्थाः कर्मशब्दा" इति भावार्थाधिकरणसूत्रं न कथञ्चिदपि प्रतिपदाधिकरणे ऽपि शक्यं योजयितुमिति सूचयितुं प्रकृतमनुपक्रम्यारम्भ इति विशेषः ॥ #<(द्रव्यगुणक्रियावाचकानां सर्वेषामप्युदाहरणत्वनिरूपणम्)># घटत्वादिजातिरिति ॥ ## अथवा --- ##॥ (लोकवेदशब्दयोरन्यत्वे ऽपि आकृत्यधिकरणनावश्यकताशङ्कासमाधानाभ्यां लोकवेदाधिकरणावश्यकतानिरूपणम्) आकृत्यधिकरणविचारोपोद्घातं दर्शयति --- तदर्थञ्चेति ॥ शब्दानामित्येतदर्थानामप्युपलक्षणम् ॥ वेदे ##॥ यदि अन्यः शब्दो भवेत्तदा लौकिकप्रयोगस्यार्थप्रत्यायनार्थत्वेन यथाकथञ्चित् तात्पर्यादेवान्यतरार्थावगतेः संभवेन नैव तद्विशेषवाच्यत्वविचारस्य प्रयोजनम् । वेदे यद्यपि प्रयोजनमीदृशं संभवति । पूर्वपक्षे "यदाहवनीये juhotÅ"tyatra जुहोतेरितरहोमव्यक्तौ पदवदाहवनीयस्यापि संबन्धः श्रुत्यैव प्राप्येतेति सामान्यशास्त्रस्य बाधाप्रसक्तेर्विकल्पः प्राप्येत, यदात्वेतदधिकरणसिद्धान्तयुक्त्त्या जुहोतेर्हेमत्वजातिवाचित्वेनाक्षेपाद्व्यक्तिभानं, तदा सामान्यशास्त्रेण साधारण्येनाक्षेपात् व्यक्तिभानेपि यावद्दूरस्था पदहोमव्यक्तेरेव "पदे जुहोती" त्यत्र जुहोतिना साहित्याक्षेपात्सामान्यशास्त्रबाधान्न विकल्पः इति; तथापि "यूपं chinattÅ"tyÃdau लोकप्रसिद्धच्छेदनादिपदसमभिव्याहारेण यूपपदशक्तिग्रहेप्यन्यत्र वेदे शक्तिग्रहोपायाभावात् नैतत्प्रयोजनं संभवतीत्येकत्वे शब्दानां साधिते एतच्चिन्ताफलमिति भावः ॥ (आहवनीयपदवाक्ययोः सावकाशनिरवकाशन्यायविषयत्वोपपादनेन व्यक्तिवाचित्वे ऽप्युपपत्तिनिरूपणेनोक्तचिन्ताप्रयोजनान्तरनिरूपणम्) ## "यत् किञ्चित्प्राचीनमग्नीषोमीयात्तेनोपांशु carantÅ"ti वाक्येन सर्वनामोपस्थापिततह्यक्तिविशेषे विहितस्याप्युपांशुत्वस्य #<"मन्द्रं prÃyaïÅyÃyÃmi"ti विहितमन्द्रस्वरेण निरवकाशतया बाधस्येवेहापि सावकाशनिरवकाशन्यायेन तद्बाधसिद्धेरयुक्तमिति कौस्तुभे द्रष्टव्यम् ॥ अतएव प्रयोजनान्तरं स्वयं वक्ष्यते >#॥ (एकत्वेतु इतितुशब्दप्रयोजनम्) ##कत्वे ऽपि फलोपाययोर्वेदलोकविषयतया भिन्नविषयत्वादेकाङ्गवैकल्यापरिहार इत्याशङ्का लोके तत्तत्पुरुषगतोच्चारणभेदवद्वेदे ऽपि उच्चारणमात्रस्य भेदे ऽपि शब्दस्वरूपभेदाभावादयुक्तेति तुशब्देन सूचितम् । पूर्वपक्षमाह #<--- तत्रेति >#॥ (वर्णाभेदे ऽपि स्वरादिभेदात् पदभेदनिरूपणम्) ## तर्कपादे "saækhyÃbhÃvÃdi"ti सूत्रे बलवत्प्रत्यभिज्ञानादेव गकारादिशब्दभेदः साधितः, तेनैव तद्घटितपदाभेदो ऽपि सिद्ध एवेत्याशङ्कां जरा राजेत्यादौ वर्णाभेदस्य विद्यमानत्वे ऽपि तदभेदाप्रयोजकत्वेन निरसितुमभ्युपेत्यवादेन वर्णाभेदेपीत्युक्तम् । ततश्च तत्र यथा धर्मभेद एव पदभेदप्रयोजकः, तथेहापीत्यर्थः । धर्मभेदमेव दर्शयति #<--- स्वर इति >#॥ वैदिकेषु नियतः स्वरः । "देवास" इत्यादौ छान्दसो वर्णागमः । "त्मनादेवे"«vityÃdau आत्मनेत्याकारलोपः । "उद्ग्राभं च निग्राभं ce"tyÃdau हकारस्य भकाररूपो विकारः । छान्दोग्यबह्वृचब्राह्मणयोः स्वराभावात् गवादिशब्देषु चागमाभावात् व्यापकं धर्मभेदमाह #<--- अनध्यायादीति >#॥ अनध्यायपदं स्वाध्यायस्याप्युपलक्षणम् । स्वाध्यायो नाम विहितकाले त्रैवर्णिकैः उपनीतैरध्ययनम् । अनध्ययनं च निषिद्धकाले शूद्रादिभिरनुपनीतैश्च अनध्ययनम् वैदिकेषु न लौकिकेष्विति धर्मभेद इत्यर्थः । यद्यपि पाणिनिना वेद इव लोके ऽपि स्वरानुशासनं कृतम्; तथापि शिष्टैर्लोके स्वरनियमस्यानादराद्वचन्तीवाप्रयोगादेव स्वरनियमो ऽनावश्यक इति ध्येयम् । आदिपदेन गुरुशुश्रूषोपासाभिवादनादेः संग्रहः । पदान्यत्वे संज्ञाधिकरणन्यायेनार्थभेदस्योत्सर्गतः प्राप्तिमभिप्रेत्यपदान्यत्वमात्रमुपसंहरति --- पदानामन्यत्वमिति ॥ #<(पदावधारणोपायानितिवार्तिकार्थानुसंधानेन सिद्धान्तोपक्रमनिरूपणम्)># ##ञानाप्रत्यभिज्ञानयोरेव भेदाभेदयोर्मुख्यहेतुत्वम् । तत्परिचायकतया प्रायिकत्वेन अर्थाभेदतद्भेदावुपयुज्येते, तत्प्रतिपत्तिस्तु धर्मभेदादित्यभिप्रेत्य पदभेदप्रयोजकं दर्शयितुं #<"पदावधारमोपायान् बहूनिच्छन्ति सूरयः । kramanyÆnÃtiriktatvasvaravÃkyaÓrutism­tÅr"iti वाक्याधिकरणगतकारिकार्थमाह># --- यत्रेति ॥ #<(क्रमेण तदुदाहरणनिर्देशः)># ## --- यथेति ॥ ## स्थूलपृषतीमित्यत्रेति ॥ ##॥ (स्थूलपृषतीत्यत्र स्वरभेदादर्थभेदस्ततः पदभेदस्य च निरूपणम्) ## "स्थूलपृषतीमनड्वाहीमालभेत" इत्यत्र कर्मधारयपक्षे अत इत्यनुवर्तमाने "samÃsasye"tyanena सूत्रेणउत्सर्गिकान्तोदात्तत्वे विहिते "अनुदात्तं padamekavarjami"ti सूत्रेण पूर्वेषां चतुर्णामनुदात्तः स्यात्, तदानीं च पृषतीशब्देन मत्वर्थलक्षणया तत्रैव बिन्दुमत्त्वान्वयवत् स्थूलत्वस्यापि तत्रैवान्वयात् स्थूला बिन्दुमती च गौः यागसाधनमित्यर्थः सिध्यति । बहुव्रीहौ तु "बहुव्रीहौ प्रकृत्या pÆrvapada"miti सूत्रान्तरेण विशेषसूत्रेण सामान्यविहितान्तोदात्तत्वबाधेन पूर्वपदस्य प्रकृतिस्वरविधानात् स्थूलशब्दगतलकारोत्तरयकारे उदात्तस्वरस्य प्राप्तेः स्थौल्यस्य पृषत्स्वेवान्वयात् स्थूलबिन्दुमती स्वतः स्थूला वा गौर्यागसाधनमिति अर्थस्सिध्यतीति सन्देहे लकारोत्तराकारोदात्तत्वपाठात् बहुव्रीह्यनुसारिस्वरेण अर्थभेदनिश्चयात्पदभेद इत्यर्थः ॥ #<(कर्मधारयपक्षे प्राकृतछागजातिबाधप्रयोजननिरूपणपरप्रकाशकारखण्डनम्)># यत्तु --- अत्र प्रकाशकारैः कर्मधारयपक्षे प्राकृतच्छागजातिबाधः, बहुव्रीहिपक्षे स्थलबिन्दुमत्तारूपगुणमात्रविधानान्न तद्बाध इति प्रयोजनभेदो ऽप्युक्तः । स स्थूलपृषतीमनड्वाहीमित्येवं ##॥ (वाक्यात् पदभेदोदाहरणम्) वाक्यादिति ॥ देहीतिपदसमभिव्याहारादाद्यवाक्येन चतुर्थ्यन्तनामपदत्वनिर्णयः । उत्तरत्र भोजनार्थमितिपदसमभिव्याहारात् तिङन्तपदनिर्णयस्तेन तत्र समभिव्याहाररूपधर्मभेदेन अर्थभेदात् पदभेद इत्यर्थः ॥ #<(श्रुतिपदार्थनिरूपणपूर्वकतदुदाहरणनिर्देशः)># ## --- समानाधिकरणेति ॥ ##॥ (स्मृत्या पदभेदोदाहरणम्) अश्व इति ॥ अश्वस्त्वं देवदत्तेत्यत्र टु ओ श्वि गतिवृद्ध्योरिति श्विधातोर्लुङि "च्लिलुङि" इति च्लि "जॄस्तम्भ्वि" त्यादिना च्लेरङादेशे "श्वयतेर" इत्यनेनेकारस्याकारादेशे ऽडागमे कृते मध्यमपुरुषैकवचननिश्चयस्य व्याकरणस्मृत्यावगतेः अश्वत्वजातिमद्वाचित्वेन लोकतो निर्णीताश्वरूपार्थापेक्षया भिन्नार्थप्रतीतेरश्ववाचकपदाद्भेदः स्मृत्येत्यर्थः । यद्यपि अश्वस्त्वं देवदत्तेत्यत्र समानाधिकरणपदसमभिव्याहाररूपश्रुत्याप्यश्वजातीयवाचकाश्वपदाद्भेदः सिध्यति; तथापि तस्य गौण्या वृत्त्याप्युपपत्तेः मध्यमपुरुषैकवचनान्तत्वेन पदभेदनिश्चयः स्मृत्यधीन एवेति भावः ॥ #<(लोकवदयोः पदभेदोपायाभावनिरूपणम्)># ## --- इति युक्तेति ॥ #<(नियोगेन विकल्पेनेत्यादिवार्तिकाद्युक्तानन्तपक्षपरित्यागेन शास्त्रदीपिकादृतपक्षत्रयपरित्यागेन च जातिव्यक्तिपक्षद्वयमात्रेणोपक्रमे निमित्तनिरूपणम्)># ## #<"नियोगेन विकल्पेन द्वे वा सह समुच्चिते । संबन्धः समुदायो वा विशिष्टा वैकयेतरा । गौरित्युच्चारिते सप्त वस्तूनि प्रतिभान्ति नः । जातिर्व्यक्तिश्च संबन्धः समूहो लिङ्गकारके । संख्या च सप्तमी तेषामष्टपक्षीद्वयोर्द्वयो" रित्यादिना वार्तिके ऽनेके पक्षा उक्ताः । तत्सकलमपि># #<"इह पक्षसहस्त्राणां मिलिता सप्तविंशतिः । शतानिषट्चतुष्षष्टिश्चापरावस्तुसप्तके" इत्यादिना न्यायसुधायां कृतं, तथापि आकृतिविशिष्टव्यक्तिवाचित्वपक्षनिरासेनैव तेषां सुनिरस्यत्वादुपादानाशक्तेश्च शास्त्रदीपिकायाम् आकृतिर्वा व्यक्तिर्वा आकृतिविशिष्टव्यक्तिर्वेति पक्षत्रयं प्राधान्येन दर्शितम् । तत्र व्यक्तिवाचित्वपक्ष एवाकृतिविशिष्टव्यक्तिवाचित्वसंभवस्य स्वयमुपपादनीयत्वात् तृतीयपक्षस्यापि व्यर्थतां मन्वानो yathÃbhëyaæ पक्षद्वयमेव प्रधानमभिप्रेत्य यदर्थमुपोद्घातस्तदर्थं दर्शयन् पूर्वोपन्यस्तत्वात् संशयमप्रदर्श्यैव पूर्वपक्षमारभते># --- तत्रेति ॥ #<># तत्रावघातादिक्रियाणां लिङ्गकारकसङ्ख्यादीनां च जातावयोग्यत्वात् गौः शुक्ल इत्यादिसमानाधिकरणनिर्देशाच्च व्यक्तिवाचित्वमेव । नचैवं जातिबोधानापत्तिः; लक्षणया तद्बोधोपपत्तेः । व्यक्तिशक्तिग्रहस्यैववा कार्यतावच्छेदकं जातिविशिष्टशाब्दबोधत्वम् । अतो न दोषः । न च विनिगमनाविरहः; लाघवस्यैव नियामकत्वात् । तथाहि --- न शक्तिग्रहस्य स्वातन्त्र्येण कारणत्वं, अपि तु लाघवाच्छक्यत्वादिसम्बधेन घटपदवत्ताज्ञानस्यैव । ततश्चास्मन्मते घटत्वं धर्मितावच्छेदकीकृत्य शक्यत्वसंबन्धेन घटपदवत्ताज्ञानस्य घटो घटपदवानित्याकारकस्य विशेष्यतासम्बन्धेन विशिष्टशाब्दबोधत्वावच्छिन्नं प्रति कारणत्वम्, भवन्मते तु घटत्वत्वं धर्मितावच्छेदकीकृत्य तद्वाच्यम् । ## #<(जातौ लिङ्गसंख्याकारकाद्यन्वयायोग्यत्वनिरूपणम्)># अयोग्यत्वादिति ॥ ## #<"न ब्राह्मणी हन्तव्या" इत्यादिनिषेधेष्वपि जातेर्नित्यत्वेन हननाप्रसक्तेरयोग्यत्वम् । एवं जातेरेकत्वेनैकत्वातिरिक्तद्वित्वादिसंख्यान्वया- योग्यत्वम् । जातेः स्त्रीत्वेन पुंस्त्वान्वयायोग्यत्वम् । अमूर्तत्वादेव च क्रियाजन्यफलाश्रयत्वादिरूपकर्मत्वादिकारकान्वया- योग्यत्वमित्यर्थः >#॥ वस्तुतस्तु --- #<"स्तनकेशवती स्त्री स्याल्लोमशः पुरुषः स्मृतः । इत्युक्तलक्षणस्य लिङ्गस्य जाताविव व्यक्तावपि असंभवस्तुल्य इतिलिङ्गान्वयायोग्यत्वमभ्युच्चयेन द्रष्टव्यम् >#॥ (गौः शुक्ला इति सामानाधिकरण्यस्य व्यक्तिवाचित्वे एवोपपत्तिः) ##॥ शुक्लादिपदानां गुणिपरत्वाज्जातौ च गुणाश्रयत्वासंभवेन गोशब्दस्यैकार्थप्रतिपादकत्वरूप- सामानाधिकरण्यानुपपत्तेः तदनुरोधेनापि व्यक्तिवाचित्वमित्यर्थः । नच --- गोशब्दस्य गोत्वविशिष्टवाचित्वात् शुक्लपदस्य शुक्लगुणविशिष्टपरत्वात् विशेषेणभेदे च विशिष्टभेदात् कथं एकार्थत्वम् इति --- वाच्यम् ; विशेषणभेदे ऽपि "गौर्न शुक्ले" ति प्रतीत्यभावेनोभयविशिष्टव्यक्तैक्यमादायैकार्थत्वोपपत्तेः इति ॥ #<(व्यक्तिशक्तावपि लक्षणया जातिभानोपपत्तिः युगद्वृत्तिद्वयविरोधेन पक्षान्तरानुसरणञ्च)># लक्षणयेति ॥ नच --- विनिगमनाविरहः; ## --- वाच्यम् ; ## --- व्यक्तिशक्तिग्रहस्यैवेति ॥ #<(व्यक्तिशक्तिवादिनां शाब्दबोधे कार्यकारणभावलाघवाद्युपपत्तिनिरूपणम्)># स्वातन्त्र्येण कारणत्वमिति ## ज्ञानस्यैवेति ## व्यक्तावेव शक्तिरिति ॥ #<(व्यक्तिशक्तिवादे व्यक्तिविशेषशक्तिग्रहात् व्यक्त्यन्तरबोधोपपत्तिः)># ननु --- ## --- चेत्, ##॥ (तुष्यतुर्दुजनन्यायेन पक्षान्तरधावनम्) यदात्वभिधेयस्यैव धर्मितावच्छेदकत्वमिति नियमः, तदा सन्देहकोटावनुपन्यस्तमपि वार्तिकोक्तत्वात्पक्षान्तरमाह #<--- जातिविशिष्टेति >#॥ (व्यक्तिशक्तिवादस्य शक्त्यानन्त्यादिदोषैः खण्डनम्) न व्यक्तिवाचित्वम्; अनन्तव्यक्तिशक्तिकल्पनापत्तेः । एकैकव्यक्तिगतजातिरूपोपलक्षणैक्ये ऽपि सैन्धवादिपदे लवणाश्वत्वादिना शक्तिभेदस्येवेहापि घटत्वस्य शक्यतावच्छेदकत्वाभावेन तत्तद्व्यक्तित्वस्यैव तदवच्छेदकत्वेन तद्भेदस्यानिवार्यत्वात् । अथैकव्यक्तिवाचित्वं, तदापि घटत्वस्यातिप्रसक्तत्वेन शक्यतावच्छेदकत्वानुपपत्तेः तद्व्यक्तित्वस्यैव शक्यतावच्छेदत्वेन तद्व्यक्तिविषयकस्मरणाभावे घटपदादन्यव्यक्तिबोधानापत्तिः । यदा तु पूर्वोक्तविधया तद्व्यक्तित्वं धर्मितावच्छेदकीकृत्य शक्यत्वसबन्धेन घटपठवत्तानिश्चयस्य कारणत्वं कल्प्यते, यद्यपि च शक्त्यानन्त्यम्; तथापि फलमुखत्वान्न दोषः, तदा तद्व्यक्तित्वस्य शक्यतावच्छेदकत्वेनैकव्यक्तिशक्तिग्रहे ऽपि शक्तेः संबन्धविधया भानाङ्गीकारात्तत्वेन रूपेणास्मरणे ऽपि क्षत्यभावः, तथा घटत्वस्यातिप्रसक्तस्यापि तद्व्यक्तिमात्रेण धर्मितावच्छेदकत्वाङ्गीकारो नानुपपन्न इत्युच्येत, तत्राह #<--- घटत्वम् इति >#॥ ##त्वत्वप्रवेशे गौरवस्य त्वयैवोक्तत्वात् । अतो न घटत्वत्वावच्छिन्नं घटत्वं शक्यत्वसंबन्धेन घटपदवदित्याकारकं ज्ञानं कारणं, अपि तु घटपदं शक्तत्वसम्बन्धेन घटत्ववदित्याकारकमेव; जातेः स्वरूपेणैव प्रकारत्वोपपत्तौ घटत्वत्वस्याप्रवेशात् । नच समवायेनैव जातेः स्वरूपेण प्रकारता न संबन्धान्तरेणेत्यत्र प्रमाणमस्ति; परैरपि तथानभ्युगमाच्च । अतश्च कार्यकारणभावे ऽपि लाघवात् घटत्व एव शक्तिः । शक्यानन्त्यादि च नास्मन्मते । अतः प्रथमोपस्थितत्वाज्जातावेव शक्तिः । ## प्रयोजनं पूर्वपक्षे रथन्तरादिशब्दानां ऋग्वाचित्वाद्रथन्तरमुत्तरयोर्गायति इत्यादौ उत्तरापदलक्षितोत्तराकार्ये योनिविधानं, सिद्धान्ते तु गीत्यतिदेश उत्तरास्विति वक्ष्यते ॥ 12 ॥ ## (गुणे गुणत्वेवेतिपक्षद्वयोपपत्तिः) ## यदा जगतीतलवर्त्त्यरुणगुणोप्येक एव, तदा गुण एव यदारुणगुणानां भेदः, तदानेकवृत्तिजातेः संभवात् गुणत्वे वा शक्तिरित्यर्थः ॥ #<(जातिव्यक्त्योरभेदेन व्यक्तिबोधोपपत्त्यादिकम्)># अभेदादिति ##॥ (जातिशक्तिज्ञानस्यैव जात्यादिविशिष्टशाब्दत्वङ्कार्यतावच्छेदकमितिकल्पान्तरम्) ये तु अभेदाङ्गीकारे ऽपि शक्तिज्ञानरूपकारणस्य जातिशाब्दबोधत्ववत् व्यक्तिशाब्दबोधत्वस्य पृथक्कार्यतावच्छेदकत्वस्वीकारे जातिव्यक्तिबोधस्य च क्रमिकत्वाननुभवात् क्रमिकत्वाङ्गीकारे च वैशिष्ट्यबोधाभावेन निर्विकल्पकरूपतापत्तेः पूर्वोक्तघटत्ववत्ताज्ञानस्य कारणस्य घटत्वविशिष्टशाब्दबोधत्वं कार्यतावच्छेदकमङ्गीकृत्यैवं एकयैव जातिशक्त्योरुभयोर्बोध इति वदन्ति, तन्मतेन पक्षान्तरमाह #<--- उक्तविधेति >#॥ (द्वितीयकल्पास्वरसनिरूपणपूर्वकस्वमतावतरणम्) अस्मिंश्च मते विशेष्यभूतव्यक्तेरेव करणत्वादिद्वारा क्रियान्वयापत्त्या विशेषणीभूतयोर्जातिगुणयोस्तदनापत्तिरिति सप्तदशशरावे चरौ निर्वापे जघन्यमुष्टिलोपेन चतुस्संख्यानुग्रहो न सिध्येत्; जघन्यस्यापि प्रधानत्वेन मुष्ट्यनुग्रहस्यैव न्याय्यत्वादित्यस्वरसात् पक्षान्तरं स्वमतत्वेनाह #<--- वस्तुतस्त्विति >#॥ (स्वमते व्यक्तिबोधोपपत्तिप्रकारः, एकवचान्तेषु बहुवचनाद्यन्तेषुच) ##॥ करणत्वोपपत्तेरित्यस्यानुषङ्गेण तद्योज्यम् । तथाच लिङ्गसंख्ययोरपि समानपदोपात्तत्वप्रत्यासत्त्या सामानाधिकरण्यसंबन्धेन करणत्व एवान्वयः । पार्ष्ठिको जातिगुणसंबन्ध इत्यर्थः । ## व्यक्तिपरिच्छेदकतया प्रतीयमानयोर्लिङ्गसंख्ययोरनुरोधेन प्रातिपदिके व्यक्तिलक्षणैवास्त्वित्याशङ्कानिराकरणाय पाशाधिकरणन्यायेनेत्युक्तम् । ##॥ यथा गुणभूतबहुत्वान्वयानुरोधेन मुख्यभूतपाशप्रातिपदिकोत्कर्षो विकृतौ पाशमन्त्रे नाङ्गीकृतः, तथानैव लक्षणा युक्ता #<--- इति /># यत्र तु पार्ष्ठिको ऽपि द्वित्वबहुत्वान्वयो जातौ बाधितः, तत्रागत्या लक्षितव्यक्त्यैव सो ऽङ्गीक्रियताम् । प्रकृते तु एकवचनान्ते युक्त एव जातिगुणाभ्यां स इति भावः ॥ #<(द्वितीयान्तादिस्थले लक्षणया व्यक्तिबोधोपपादनम्)># द्वितीयान्तादिस्थलेत्विति ॥ #<आदिपदेन संप्रदानत्वादिकारकान्तरसंग्रहः । नच युगपद्वृत्तिद्वयविरोधः; शक्यार्थस्य पदान्तरार्थान्वयप्रमितेः प्रागेव गङ्गापदस्य प्रवाहोपस्थित्यनन्तरं लक्षणावदिहापि तदङ्गीकारेण तस्याप्रसक्तेः /># अतएव --- ## इति ध्येयम् /#< नच क्रमिकबोधद्वयाङ्गीकरणे वैशिष्ट्यबोधाभावेन निर्विकल्पकरूपत्वापत्तिः;># इष्टापत्तेरिति भावः । सामानाधिकरण्यं चेति ॥ ##॥ (जातिविशिष्टव्यक्तिवाच्यत्वनिरासः) एवञ्च लक्षणयैव गौः शुक्ल इत्यादि सामानाधिकरण्यानुपपत्तिः परिहरणीयेति द्रष्टव्यम् । आकृतिविशिष्टव्यक्तिवाचित्वपक्षस्त्वावश्यके जातिवाच्यत्वे व्यक्तिवाचित्वस्यापि कल्पनायां गौरवापत्त्या निरसनीयः । ##॥ ऋग्वाचित्वपक्षे ऋचो ऋगन्तरे विधानानुपपत्त्योत्तरापदेन कार्यलक्षणया तत्स्थानापत्त्या विधानं पूर्वपक्षे । सिद्धान्ते तु गीतेः ऋगन्तरे ऽपि संभवान्न लक्षणा किन्तु तस्यातिदेश इति यत्सप्तमे विचारयिष्यते तदेतदधिकरणप्रयोजनमित्यर्थः ॥ #<(प्रकाशकारनिरूपितपूर्वपक्षसिद्धान्तप्रयोजननिरसनपूर्वकस्वाभिमतप्रयोजननिरूपणम्)># यत्तु --- प्रकाशकारैः #<"व्रीहीन् प्रोक्षति" "दध्ना जुहोती" त्यादौ पूर्वपक्षे सर्वव्रीहिहोमव्यक्तीनां अभिधानात् तत्र श्रुत्या प्रोक्षणदध्यादेर्विनियोगात् प्रकरणसन्निधिबाधेन लौकिकव्रीहिष्वपि प्रोक्षणं होमान्तरे च दधि स्यात् पूर्वपक्षे, सिद्धान्ते तु शब्दार्थभूताया व्रीहित्वहोमत्वजातेः प्राकृतव्रीहिहोमयोरपि पर्याप्तिसत्त्वात् प्रकरणसन्निध्यनुग्रहे ऽपि न kÃcicchrutipŬeti प्रकृतेष्वेवेति । तत् सिद्धान्ते ऽपि प्रकृतव्रीहिहोमातिरिक्तव्यक्तिष्वपि तज्जातिपर्याप्तिसत्त्वेनानिवारणात् सर्वैश्च व्यवहारासंभवेनानर्थक्यपरिहारार्थं प्रकरणाद्यालोचनावश्यकत्वेन तेन प्रकृतातिरिक्तानां निवारणवत् पूर्वपक्षे ऽपि तत्संभवेन विशेषाभावात् द्वितीयादिस्थले लक्षणया सर्वव्यक्तिभानस्योपपादनीयत्वेन दोषतादवस्थ्याच्चायुक्तमित्युपेक्षितं पूज्यपादैः >#॥ इति नवममाकृत्यधिकरणम् ॥ ##