Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra,
Adhyaya 1, Adhikarana 2,
with Sambhubhatta's Prabhavali (subcomm.)
Based on the ed. by N.S. Ananta Krishna Sastri
Bombay 1921-1922 (Reprint: Delhi 1987)
(Sri Garib Dass Oriental Series, 50-)


Input by members of the Sansknet project
(www.sansknet.org) [server down!]


This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.


A segmentation according to sutras for better orientation
has to be postponed for want of an adequate printed edition.


THE TEXT IS NOT PROOF-READ!



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







āmnāyasya //
"vāyurvai kṣepiṣṭhā devatā vāyumeva svena bhāgadheyenopadhāvati sa evainaṃ bhūtiṃ gamayatī" tyādyarthavādānāṃ <B2> (prathamapādena tripādyāḥ dvedhā prasaṃgenākṣepeṇa ca saṃgatinirūpaṇam) jijñāsāsūtre ca dharmādharmasvarūpaṃ yathā pratijñāviṣayaḥ, tathā yāvattatpramāṇajātamapi pratijñātam /
tadevāgre nirūpyate /
tatra vidhiniṣedhārthavādamantranāmadheyātmako vedo manvādismṛtiśiṣṭācārāśrca dharmādharmayoḥ pramāṇāni /
tatra pūrvapāde samastasyaiva vedasya pauruṣeyatvāśaṅkayā tadavayavabhūtānāṃ codanānāmapi pauruṣeyatvadvārā prāptamaprāmāṇyaṃ pūrvoktayuktibhiḥprasādhitāpauruṣeyatvena nirākṛtya tryaṃśabhāvanāviṣayapravartanānivartanāpratipādakapadasamudāyarūpavidhi niṣedhāparaparyāyacodanāyā dharmādharmapramotpatteḥ prādhānyenaiva codanāsūtre tayordharmādharmaprāmāṇyaṃ sādhitamiti tadavayavatvenopasthitānāṃ codanātiriktārthavādādivedabhāgādīnāṃ smṛtyādīnāṃ cāpradhānabhūtānāṃ apauruṣeyatavāditulyatvāt parigrahadārḍhyācca saṃbhāvitatvājjijñāsitaṃ prathamasūtrapratijñātaṃ codanāprasaktaṃ dharmādharmapramāṇyamasti na veti prasaṅgena nirūpitam //
athavā - codanārthamapyuktenāpauruṣeyatvena samastasyāpi siddhaprāyaṃ prāmāṇyaṃ codanāṃśe dharmādharmaviṣayapravṛttijanakeṣṭāniṣṭasādhanatvānumāpakapravartanānivartanārūpānadhigatārthabodhakatvā- nnirvāhe 'pi tadatirikteṣu spaṣṭaṃ tadanupalambhāt kathamuktaprāmāṇyaṃ yujyate ? ityākṣepanirāsena sthirīkartu tripādīmārabdhavān maharṣiḥ


āmnāyasya kriyārthatvādānarthakyamatadarthānāṃ tasmādanityamucyate / Jaim_1,2.1 /


ityādinā //
(tatra śāstradīpikādṛtavicāraprakārakhaṇḍanapūrvakaṃ vāyurvai ityādi bhāṭṭadīpikāvataraṇam' atra pūrvoktaprasaṃgākṣepasaṃgatidvayenāpi vidhyatiriktānāṃ sarveṣāmevaikadā sāmānyato 'prāmāṇyaṃ dharmādharmaviṣayaṃ pratipādyate /
atadarthānāṃ akriyārthānāṃ arthivādādīnāṃ ānarthakyaṃ puruṣārthaparyavasāyyabhidheyārtharāhityam dharmādharmapramitirūpaprayojanaśūnyatvam /
kutaḥ ? āmnāyasya kriyārthitvāt aṃśatrayānvitabhāvanārūpakriyābhidhāyitvena tenaiva rūpeṇa dharmādharmapramāṇatvāt /
ataḥ nityayoḥ vidhipratiṣedhayoruktaṃ dharmādharmaprāmāṇyaṃ tatkāri na bhavati ; nityakriyāvacanapadasamūhātiriktamarthavādādītyarthakādyasūtre tathaiva pratīteḥ /
ataḥ sāmānyataḥ sarveṣāmaprāmāṇyaṃ pūrvapakṣīkṛtya adhyayanavidhinā dṛṣṭārthatavānurodhena sakalasya vedasya puruṣārthaparyavasāyyarthaparatvabodhanāt teṣāmapyadhyayanavidhiviṣayatvāt ekasyaivādhyayanavidheḥ vidhyaṃśe dṛṣṭārthatvaṃ arthavādādyaṃśe adṛṣṭārthatvamiti kalpane vairūpyāpatteḥ kiñcitpuruṣārthaparyavasāyyarthaparatvenāstyeva tadviṣaye teṣāmapi prāmāṇyamiti sāmānyataḥ siddhāntayitavyam //
naca - adhyayanavidhidṛṣṭārthatvavyutpādanaṃ jijñāsāsūtre kṛtamiti nātra sādhayitavyam iti - vācyam 'dṛṣṭo hi tasyārthaḥ karmābodhanaṃ nāme' ti nyāyena vidhiniṣedhabhāgamātrasyaiva tatsiddheḥ, tāvanmātreṇāpica athaśabdoktasya dharmajijñāsāyāṃ adhyayanānantaryasyopapatteṃ 'ato 'traiva vidhiniṣedhātiriktānāṃ sarveṣāmapi sāmānyataḥ tādṛśārthaparatvaṃ sādhanīyam /
nahi stutinindādvāreṇa arthavādānāṃ kriyārthatvaṃ nāmadheyamantrāṇāṃ tatra dvāraviśeṣavyutpādanena tadarthatvaṃ vinā yujyate /
atastatprasādhya adhyayanasya dṛṣṭārthatve 'pi arthavādebhyaḥ puruṣārthaparyavasāyyarthapratītyabhāve adhyayanavidhibodhitaṃ dṛṣṭārthatvamapi na saṃbhavatīti punaḥ sāmnāyasyeti sūtrāvṛttyā arthavādamātraviṣayamaprāmāṇyaṃ pūrvapakṣīkṛtya stutinindārūpaviśeṣadvārā tatsādhyate /
evaṃ smṛtiparicchedarūpadvāreṇa mantranāmadheyayorapīti sāmānyataḥ sarveṣāṃ vidhyatiriktānāṃ prāmāṇyāprāmāṇyacintā pūrvaṃ kartavr..ti (?) miśrābhimataṃ śāstradīpikāyāṃ pratibhāti //
tathā sūtreṇaivāvṛttyā bhinnabhinnopapattikavicāradvayapratipādane lokavedādhikaraṇavadatrāpyadhikaraṇadvayavyavahārāpatter bhāṣyavārtikayoḥ viśeṣavicārapūrvapakṣaśeṣatvena sāmānyavicārapūrvapakṣasya tatsiddhāntaśeṣatvena tatsiddhāntasya ca saṃkīrṇatayaiva varṇanadarśanāvaśyakena viśeṣavicāreṇaiva sāmānyavicārasyārthādeva siddheḥ, sūtrasya viśeṣavicāre 'pyarthasaṃgatestvayaivopa pāditvāt niṣprayojanaṃ sāmānyavicāramupekṣya mantrādyapekṣayā padaikavākyatayā itikartavyatārūpeṇa ca codanāpratyāsattimabhipretya


vidhinā tvekavākyatvāt stutyarthena vidhīnāṃ syuḥ / Jaim_1,2.7 /

iti sūtrakṛtā arthavādaviṣayasiddhāntasyaiva abhidhānāt bhāṣyakāreṇāpyarthavādamātrodāharaṇena dharmādharmaprāmāṇyavicārasyaiva kṛtatvāttameva viśeṣavicāraḥ 'viṣayo viśayaścaiva pūrvapakṣastathottaraḥ /
prayojanaṃ ca pañcāṅgaṃ śāstre 'dhikaraṇaṃ viduḥ //
'ityabhiyuktaprasiddhaviṣayasandehapūrvapakṣasiddhānta prayojanarūpaṃ pañcāvayavamadhikaraṇamāracayan pratijānīte - vāyurvai kṣepiṣṭhetyādinā //
vāyuḥ kṣepiṣṭhā śīghragāminī devateti loke prasiddham, ataḥ kṣipragāminīṃ vāyudevatāṃ vāyūcitena śrvetapaśurūpeṇa bhāgena yajamānastoṣayati, saca tuṣṭo vāyurenaṃ bhāgapradaṃ yajamānamaiśrvaryaṃ prāpayatyevetyavakārasya avahitānvayena arthavādārthaḥ //
(vāyurvai kṣepiṣṭhetigrahaṇasya so 'rodīdityupalakṣaṇatvam) ityādyarthavādānāmiti /
ādiśabdena na kevalaṃ vidhisannihatā etādṛśā evārthavādā grāhyāḥ, apitu 'so 'rodīdyadarodīttadrudrasya rudratvaṃ yadaśrvaśīyata tadrajatamabhavat purāsya saṃvatsarāt gṛhe rudanti' ityādayaḥ 'tasmādvarhiṣi rajataṃ na deyam' ityādiniṣedhasamabhivyāhṛtā apyarthavādā grāhyāḥ ; tadviṣayakādharmaprāmāṇyāpyagre vicārasattvāt /
atra sa iti tacchabdena 'tadagnirnyakāmayata' iti pūrvopakrānto 'gniḥ parāmṛśyate /
itarat spaṣṭārtham /
vidhipratiṣedhavadevetyuktayā jijñāsāsūtre arthavādādidharmapramāṇamātraṃ upakṣiptam
iti-sūcitam //
<B1> vidhipratiṣedhavadeva kartṛsmaraṇābhāvādapauruṣeyatve pūrvādhikaraṇena siddhe saṃprati tadvadeva dharmādharmayoḥ prāmāṇyamasti na veti vicāryate //
tatra vidhipratiṣedhavākyābhyāṃ śaktyā sādhyasādhanetikartavyatāviśiṣṭabhāvanāviṣayakavidhi pratiṣedhayoḥ pratipādanāt arthācca
vidhipratiṣedhaviṣayayāgāderiṣṭāniṣṭasādhanatvākṣepādyuktaṃ tayoriṣṭasādhanarūpadharmā dharmapramājanakatvam, arthavādānāṃ tu śaktyā sadasadrūpasiddhārthabodhakatvānna dharmādharmayoḥ prāmāṇyasaṃbhavaḥ /
naca śaktyā tadasaṃbhave 'pi lakṣaṇādhyāhārādinā tatpratipādanam; yathā- śrutārthapratipādanenaivopapattau anvayānupapattyabhāvena tadasaṃbhavāt /
naca tātparyānupapattyā tatkalpanam; tātparyagrāhakābhāvena tasyā apyasaṃbhavāt /
nahi śabdaḥ pramāṇamātraṃ vā prayojanavadviṣayamevetyevaṃ niyame pramāṇamasti, yena sa eva tātparyagrāhakaḥ śaṅkyeta; niṣprayojanānāmapi bahuśo darśanena vyabhicārāt /
naca -- svādhyāyo 'dhyetavya iti svādhyāyavidhirevārthajñānoddeśenādhyayanaṃ vidadhanniṣprayojanārthajñānasya bhāvyatvānupapatterarthasya prayojanavattvamā- kṣipatīti -- vācyam; arthajñānajanakatvenādhyayanasya lokasiddhatvenāvidheyatvāt /
<B2> (kartṛsmaraṇābhāvena vidhitulyanyāyatayār'thavādānāṃ prāmāṇyanirūpaṇam) siddhe iti /
tathāca codanārthamapyuktena kartṛsmaraṇābhāvādihetukāpauruṣeyatvena arthavādādīnāmapi sāmānyatastulya- nyāyatayā prāmāṇyaṃ pūrvameva siddhamityarthaḥ //
etena -- sāmānyataḥ prāmāṇyānuktau stutyādirūpadvāraviśeṣākāṅkṣā- nudayāttadāvaśyakatvam - apāstam ; anena - pūrvamupapāditaṃ prasaṃgākṣeparūpasaṃgatidvayam - darśitam /
dharmādharmayoriti viṣayasaptamī /
vidhipratiṣedhayoriti /
vidhipratiṣedhau pravartanānivartanāparaparyāyau /
arthāditi /
ananyalabhyasya śabdārthatvāt anumānenaiva iṣṭasādhanatvāderbodhasaṃbhave na naiyāyikamata iva tatra śaktiḥ kalpanīyā /
tadanumānaprakārastu bhāṭṭarahasye pūjyapādaiḥ pradarśitaḥ //
(sadasadrūpetyasya vivaraṇam) sadasadrūpeti /
anena ca -- vāyukṣepiṣṭhatvādīnāṃ mānāntaraprāptatvena anadhigatārthagantṛtvarūpaprāmāṇyasya 'grāvāṇaḥ plavante' ityādau yāthārthyalakṣaṇasyāpi asaṃbhave sutarāṃ siddhārthapratipādakatayā bhāvyadharmādharmaprāmāṇyaṃ na saṃbhavati iti -- sūcitam //
(lakṣaṇāvipariṇāmādisvarūpasya sodāharaṇaṃ nirūpaṇam)
lakṣaṇādhyāhārādineti /
vipariṇāmaguṇakalpanādyādiśabdena saṃgṛhītam /
taduktam - 'adhyāhārāśrutākṣepo vyatyāso vyavadhiḥ padaiḥ /
mato vipariṇāmo 'sau prakṛtipratyayānyathā /
vākyānthathātvakaraṇaṃ vyavadhāraṇakalpanā' iti //
yathā chinattī
tyadhyāhāraḥ /
vyatyāso vyavahitakalpanā, yathā -' yā teagne rajāśayetyatra vyavahitasya tanūrvarṣiṣṭhetyanenānvayakalpanā /
vipariṇāmo yathā pratitiṣṭhantītyatra pratiṣṭhākāmā rātrīrupeyarityādiḥ /
vyavadhāraṇakalpanā yathā - yāvato 'śrvān pratigṛhnīyādityatra pratigrāhayediti /
guṇakalpanā yathā - yajamānaḥ prastara ityatra /
lakṣaṇodāharaṇāni siddhāntināṅgīkriyamāṇāḥprāśastyāprāśastyalakṣaṇāḥ /

(vākyalakṣaṇāsamarthanam) sā kimekasmin pade, kiṃ vā pratyekaṃ sarveṣu, uta militeṣu, nādyaḥ, vinigamakābhāvāt, itaradānāmānarthakyaprasaṅgāñca /
nāparaḥ ; ekaikapadasya prāśastyāprāśastyasaṃbandhābhāvāt, apratīteśrca /
nāntyaḥ; militānāmekārthābhāvāt śakyasaṃbandhasyaiva lakṣaṇātvāt tataśrca vākye sāṅgīkartavyā ; tatrāpi kāraṇābhāvāt vākayasyekaśakyārthābhāvāñca sā na saṃbhavati, ityāha - yathāśrutārtheti /
tātparyāgrāhakābhāveneti /
dharmādharmatātparyakatvasya pramāṇāntareṇāsiddheriti bhāvaḥ /
tasyāapīti /
tātparyānupapatterityarthaḥ /
prayojanavadviṣayamiti /
pravṛttinivṛttirūprayojanopayogyarthaviṣayamityarthaḥ /
niṣprayojanānāṃ ākhyāyikārūpāṇām /
bhāvyatvānupapatteriti /
vidhinā puruṣārthabhūtasyaiva bhāvyatayāpekṣaṇāt atādṛśasya bhāvyatvānupapattirityarthaḥ /
(guṇakarmatvapradhānakarmatvakṛtavairūpyavāraṇārthe adhyayanasyārthajñānārthatvapakṣopapādanam) arthasya prayojanavattvamiti /
tataśrca codanāṃśe tāvadadhyayanabhāvanāyā dṛṣṭamarthajñānameva prayojanam /
tathaiva sarvāṃśe 'pi tasyā dṛṣṭenaiva prayojanena bhāvyaṃ anyathā yadaṃśe dṛṣṭārthatvaṃ tamaṃśaṃ pratyadhyayanasya guṇakarmatvāt yadaṃśe cādṛṣṭārthatvaṃ tamaṃśaṃ prati tasya
pradhānakarmatvāt vairūpyāpatteḥ /
atastadanurodhena sarvāṃśe 'pi dṛṣṭārthatvaṃ bodhitaṃ pravṛttinivṛttyupayogiprāśastyāprāśastyalakṣaṇāṃ vinā na nirvahatīti siddhāntyāśaṅkārthaḥ /
svādhyāyādhyayanavidheḥ adhyayanavidhyarthatve sati tatphalaṃ dṛṣṭamadṛṣṭaṃ vā gaveṣaṇīyaṃ syāt, tadevānupapannamiti pūrvapakṣyāha -
avidheyatvāditi //
(arthajñānoddeśena kratvapūrvoddeśena vādhyayananiyamavidhiśaṅkāparihārau) naca - arthajñāne upāyāntarasyapi pakṣe prāptatvādadhyayananiyamāṃśe vidherarthavattāstu iti - vācyam ; adhyayane spaṣṭaṃ tadupayogasyābhāvāt /
'adhyayanakārye hi dṛṣṭamarthajñānaṃ tenānuṣṭhīyamānakarmajanyapūrvaṃ vā yat tatrobhayatrāpi upayogo nāstītyāha -
tanniyamasya ceti /
kratujanyāpūrvopasthitirhi prakaraṇādathavā parṇatādivadavyabhicaritakratusaṃbandhādvā bhavet /
tatrādhyayanavidheranārabhyādhītatvena prakaraṇābhāvaḥ spaṣṭa eva /
arthajñānasya kratuṃ vināpyadhyāpanādidvārā dravyārjane upayogasaṃbhavena avyabhicaritakratusaṃbandho 'pi nasaṃbhavatiṃ ato niyamasya na vidheyatvam ; niyamasya niṣiddhakarmaṇyupayogābhāvāñca
//
<B1> tanniyamasya cārthajñāne 'nupayogāt avyabhicaritakratusaṃbandhābhāvena kratuṃ yāvadupayogakalpanānupapatteśca na vidheyatvam /
ataḥ svādhyāyavidhinā svargādyarthamevādhyayanaṃ vidhīyate /
lokataḥ pūrvapravṛttyaṅgīkāreṇa yathāśrutārthajñānārthaṃ vā /
adhyayanameva vā bhāvanāyāṃ bhāvyamastu /
nacaivamiṣṭabhāvyakatvābhāvātpravṛttyanupapattiḥ; anadhīyānā vrātyā bhavantīti vacanenākaraṇe pratyavāyabodhanenāpi pravṛttisiddheḥ /
atastasya vedatvāvacchedena prayojanavadviṣayatvānākṣepakatvānnārthavādeṣu tadbalena lakṣaṇādisiddhisiddhirityapramāṇamarthavādā dharmādharmayoriti
prāpte ---- abhidhīyate -- na svādhyāyavidhiḥ svargādyarthamadhyayanaṃ vidhatte; dṛṣṭe saṃbhavatyadṛṣṭaphalakalpanāyā anyāyyatvāt /
nāpi yathāśrutārthajñānārtham; tathātve vrātyatābodhakavākyenādhyayanasyāvaśyakatvād gṛhītapadatadarthasaṅgatikasya
"sthāṇurayaṃ bhārahāraḥ kilābhūdadhītya vedaṃ na vijānāti yor'tha" mityādi vacanācca jñānasyāpyāvaśyakatvena yathāśrutārthajñānasyānuṣaṅgikatayāpi <B2> svārgādyarthamiti /
viśrvajinnayāyena svargakalpanāpekṣayā rātrisatravadarthavādābhāve 'anadhīyānā vrātyā bhavantī'ti smṛtimūlaśrutikalpanālāghavānurodhena vrātyatāparihārārthameva tadvidhānamastviti dyotanāyādiśabdaḥ /
nacādhyayanavidheḥ pūrvopapāditavairūpyāpattiḥ ; huṃphaḍādyaṃśe tadadhyayanasyādṛṣṭārthatāyāstvayāpi svīkaraṇīyatvena tadaverūpyāyaitadarthatvakalpanasyaivocitatvāt, svaśaktyaiva vidhīnāṃ prayojanavadarthapramāpakatvena dharmaprāmāṇyajanakatve 'pi tadadhyayanasyādṛṣṭārthatve 'pi bādhakābhāvāt //
(lokataḥ pūrve śāstrapravṛtteḥ pārāyaṇādau śūdrādhikāravyāvṛttiprayojananirūpaṇam) adhyayanavidherdṛṣṭārthatve 'pyāgrahaṃ pratyāhaṃ pratyāha - lokata iti /
lokataḥ pūrvapravṛtteḥ prayojanaṃ tu pārāyaṇe śūdrānadhikārasiddhiḥ /
anyathā adhyayanaṃ vināpi pārāyaṇasaṃbhavena tadvidhinā tadākṣepaṇe śūdrasyāpyadhikārāpatteḥ, satitvasmin vidhāne etadvidhisiddhādhyayanavata evādhikāriṇo lābhe tadākṣepābhāvānna tasyādhikāraḥ /
evaṃ caikaśākhāpārāyaṇamapyupapannam - iti //
adhyayanameva veti /
yathāśrutārthajñānāpekṣayā samānapadopāttatvapratyāsattyā tasya bhāvanāyāṃ sannihitatvāt tasyaiva bhāvyatvaṃ yuktamityarthaḥ //
lakṣaṇādisiddhiriti //
ādipadena ca yathā lakṣaṇāyā asiddhiḥ, tathā lakṣaṇīyārthasya prāśastyāprāśastyāderapi durnirūpatvādasiddhiḥ sūcyate
//
(prāśastyāprāśastyayorguṇadoṣavatvarūpatvakhaṇḍanam) sa hi na guṇadoṣavatvamātram ; atiprasaṅgāt, na tadatiśayau ; atiśayasyāpekṣikatvenānavasthitatvāt, arthavādamātrapratipādyayorguṇadoṣayoranirūpaṇāñca, viśiṣṭeṣṭāniṣṭaphalakatvasya viśiṣṭetikartavyatākatvasya nityanirdeṣavedhavidhiniṣedhaviṣayatvasya vā vidhiniṣedhābhyāmevapratipannatvenārthavādānapekṣatvāt /
naceṣṭāniṣṭagate phalavattve guṇadoṣau ; tayorapi vidhiniṣedhābhyāmevāvagamāt, iṣṭāniṣṭasādhanatveneva tadgataphalavattvenāpi vinābuddhipūrvakāriṇāṃ pravṛttinivṛttyorabhāvāt, śyenādyarthavādeṣu tadanupapatteśrca /
tatra śyenāderanarthatvene tajjanyasyeṣṭasyāniṣṭādbalavatvābhāvāt /
naca tattadarthavādapratipādyasya kṣepiṣṭhatvādereva guṇadoṣatayā prāśastyāprāśastyarūpatvam ; ananugamāllākṣaṇikatvānupapatteśrca /
tasmāttasya durvacatvādapi tadbodhakatvenāpi nārthavādānāṃ dharmādharmapramāpakatvam iti //
(adhyayanavidherakṣarāvāptiphalakatvapakṣopapādanam) etena vrātyatābodhakavacanenaivādhyayanavidhilābhena //
syādetat - yadyadhyayanavidherādāvarthajñānaṃ phalaṃ syāt, tadātasya vaiyarthyāpattyā tatprayojanavattvākṣepaparyantamapi vyāpāraḥ kalpyet /
naca tatkalpane kiñcidapi mānamasti ; prāpyakarmārthapratyayena phalatayopanītāyāḥ stobhabhāgādhyayane phalatvena kḷptāyā arthajñānaprāgbhāvinyā arthajñānārthatvapakṣe 'pi tannirvāhakatayā prathamamapekṣitāyāḥ svādhīnoccāraṇarūpākṣarāvāpterdṛṣṭāyā eva phalatvasaṃbhavenādhyayanavidhivaiyarthyābhāvāt, vicārasādhyārthajñānanirūpitādhyayanagatakāraṇatvasya akṣarāvāptiṃ vinānirvahaṇīyatvāt /
astuvā arthajñānaṃ phalam /
tadāpyarthajñānārthatvasya anyataḥ prāptatvena vidhervaiyarthyaparihārārthaṃ adhyayanagṛhītavedārthajñānavatāmevānuṣṭhānamabhyudayakārītyevamādi -rūpasyaiva niyamaphalasyāṅgīkāre adhyayanasaṃdhyāvandanādyanuṣṭhānāt phalānupapattiḥ ; tadvidhīnāmadhyayanātprāgupāyāntareṇa jñāne 'dhyayananiyamavidhyatikramadoṣāpatteḥ, tadajñāne adhyayanādiṣvapravṛttyā tadakaraṇaprayuktapratyavāyaprasaṅgāt //
(arthajñānaphalakādhyayanavidheḥ śūdrādhikārabyāvṛttiprayojanaśaṅkā tatsamādhānāti) naca - adhyayananiyamasyādhyayanagṛhītavedārthajñānavatāmevānuṣṭhānamabhyudayakārītyevaṃ na phalaṃ kalpyate, apitu śūdrānadhikārasiddhiḥ, karmavidhayo hyanuṣṭheyārthajñānavadadhikārisāpekṣā svādhyāyādhyayanavidherarthajñānaphalakatve tadvidhiprāpitānuṣṭheyārthajñāneṣu traivarṇikeṣvevādhikāreṣu labdhānuṣṭhānāṃ na śūdrāṇāṃ jñānamākṣipanti /
tasyārthajñānaphalakatvābhāve tu karmavidhaya eva tadanuṣṭhānamākṣipya tānapyadhikāritvena gṛhṇīyuḥ, ataḥ śūdrānadhikāraphalatvasiddhirevārthajñānārthatve phalamiti yuktam iti - vācyam ; adhyayananiyamasadbhāve 'pi śūdrādhikārāpatteranivāryatvāt, traivarṇikānāmapi 'svādhyāyo 'dhyetavya' iti pitṛpitāmahādiparaṃparāgatasvaśākhāmātra evādhyayanasya vihitatvena śākhāntarāgatāṅgamantropasaṃhāreṇa karmānuṣṭhānārthe kratuvidhibhiḥ śākhāntararāmnātamātragocaramityākṣepalāghavāt karmavidhayastraivarṇikānevādhikuryurna śūdram iti- vācyam ; evaṃ tarhi yasya karmaṇo yasyāṃ śākhāyāṃ bhūyasāmaṅgānāṃ ca vidhānaṃ 'bhūyastvenobhūyaśrutī' tinyāyena pradhānasyāpi tatra vidhānaṃ, śākhāntare tu svalpāṅgavidhānaṃ, tatra karmaṇi tacchākhādhyāyina evādhikārāpatteḥ /
atastrevarṇikānā
marthajñānākṣepāvaśyaṃbhāvāt śūdrānadhikāre tasya vedatadarthagrahaṇāyānuṣṭhānaniṣedha eva heturvācya iti nāsāvarthajñānaphalakasyādhyayananiyamavidheḥ phalamityakṣarāvāptereva tatphalatvaṃ yuktamāśrayitum //
<B1> siddheḥ svādhyāyavidhivaiyarthyaprasaṅgāt /
etena -- adhyayanabhāvyakatvapakṣo 'pi -- nirastaḥ /
ato vaiyarthyaparihārārthaṃ prayojanavadarthajñānoddeśena <B2> (viśiṣṭārthāvabodhoddeśyakoñcāraṇasyārthaparatvaprayojakatvatannirāsau) naca - śabdānāmarthaparatvasya viśiṣṭārthapratītyuddeśyakoccāraṇādhīnatvaṃ loke sarvatra kḷptamiti vede 'pyarthaparatvārthe arthāvabodhoddeśyakoccāraṇākṣepeṇa loka iva rāgaprayuktasya tasyāsaṃbhavāt adhyayanavidhyatiriktasya vidhyantarasyādarśanāt arthajñānamūlakasvādhyāyaviṣayagurūñcāraṇānūñcāraṇātmakādhyayanavidhibodhitamevoñcāraṇaṃ samarpaṇīya- mityavaśyamarthajñānameva phalaṃ kalpanīyamiti madabhihitameva yuktamiti - vācyam ; viśiṣṭārthāvabodhoddeśyakoñcāraṇasyārthaparatvaprayojakatve mauninā likhitvā datte pareṇāpyekenaiva likhitaṃ dṛṣṭvā manasānusaṃhite śrlokādau uñcāraṇābhāvenārthaparatvānāpatteḥ /
(viśiṣṭārthapratītyuddeśyakavyāpāratvasyārthaparatvaprayojakatvanirāsau) athāpi - viśiṣṭārthapratītyuddeśyakavyāpāratvameva arthatātparyanirṇaye prayojakam, mauniśrloke ca likhitvā dānarūpa eva vyāpārastatprayojakaḥ, vede cāpauruṣeye kartṛvyāpārābhāvātṛ tadanukūlavyāpāro 'dhyayanarūpāduñcāraṇādanyo na saṃbhavatīti tasyārthavatvanirvāhārthamadhyayanavidherarthajñānaphalakatvamavaśyamāstheyamityucyeta, yadi śabdabodhatvāvacchinnaṃ prati tātparyajñānasya kāraṇatvaṃ syāt, tathātve nistātparyakācchukādivākyāttadanāpattiḥ /
ato naikārthabodhakapadajanyaśābdabodhatvāvacchinna eva tasya kāraṇatvam /
śābdabodhatvāvacchinnaṃ pratyapi vā kāraṇatve śukādivākyasthale śabdagatameva tātparye kalpanīyam, tathaiva vede 'pīti nādhyayanavidhisiddhavyāpārāpekṣā ; śabdasvabhāvenaiva tātparyanumāyārthaparatvopapatteḥ //
(vicārasyārthaparatvaprayojakatvanirūpaṇapūrvakādhyayanākṣarāvāptiphalakatvopasaṃharaṇam) astuvārthapratītyuddeśyakavyāpāratvamarthanirṇaye prayojakam, tathāpi adhyayanādanyaḥ kṛtsnasvādhyāyārthapratītyuddeśenādhyayanānantaraṃ kartavyo vicāra eva tatprayojako 'stu /
nahi vicāraṃ vinā kasyāpi kratūpāsanopayukto vedārthanirṇaya saṃbhavati /
atastasyaiva vedānā
mārthaparatve prayojakatvopapattau nādhyayanasya tatprayojakatvanirvāhārthaṃ tavyapratyayasvārasyādiprāptāmakṣarāvāptimatilaṅghyārthajñānasyāpi tatphalatvaṃ kalpanīyamityāśaṅkānivṛttiphalakaṃ siddhāntyabhimataṃ vākyārthe varṇayati - ato vaiyarthyaparihārārthamiti /
(adhyayanasyārthaparatvaprayojakatvam) ayaṃ bhāvaḥ - satyaṃ śukādivākyārthapratītyarthaṃ śabdagatameva tātparyamaṅgīkartavyam ; tathāpi upakramopasaṃhāramadhyaparāmarśairitthameva śabdasya tātparyamityayaṃ nirṇayastu vede adhyayanādinaiveti tadvidhireva tatra nirṇāyakaḥ /
svecchayā hi vedavākyāni paṭhatāṅgavākyeṣvapi phalapadamuñcāryeta, yo 'dhvaryuḥ sa hotā ye tvijaste yajamānāśrcetyādyapyarthapratītiḥ syāt /
naca adhyayanānantaraṃ kriyamāṇo vicāra eva tannirṇāyakaḥ, adhyayanasyārthajñānārthatvābhāve vicārakartavyatākṣepasyaivābhāvāt vicārasyaivāprāpteḥ //
(vicārasya liṅgakalpyaśrutisiddhatvaśaṅkāsamādhāne) naca - adhyayanasaṃskṛtasvādhyāyasyopayogāpekṣāyāṃ svādhyāyasyārthajñānajanakatvarūpaliṅgakalpyaśrutyār'thajñāne viniyogakalpanāt tasya ca vicāramantareṇānupapatteḥ vicāraprāptiriti - vācyam ; adhyayanasaṃskṛtasya svādhyāyasyārthajñānārthatvaviniyogakalpanāyāḥ pūrvameva pārāyaṇādiviniyogavidhinā nairākāṅykṣeṇa liṅgakalpyaśruteraprasarāt /
liṅgasya ca yathāśrutārthajñānajanakatva eva darśanāt tatkalpyaśrutyā api tadarthasyaivāpattau tatra vicārasāpekṣatvābhāvāñca, huṃphaḍādyaṃśe svādhyāyasyārthajñānajanakatvābhāvena tajjanakatvasāmarthyasya vyabhicāragrastatvāñca
//
(adhyayanasyākṣarāvāptiphalakatvanirāsapūrvakārthajñānārthatvavyavasthāpanam) kiñca akṣarāvāpteḥ svata apuruṣārthāyāḥ phalatvānupapattyā arthajñānasādhanatvaveṣeṇa tadupapādane arthajñānasyāpi svataḥ puruṣārthatvānupapattestulyatvāt karmānuṣṭhānaupayikārthajñānasādhanatvaveṣeṇaiva tasya phalatvaṃ svīkāryam /
nahi svādhyāyākṣarāṇāṃ arthajñānadvārā karmānuṣṭhānopayogitvena puruṣārthaparyavasāyitvaṃ liṅgamātreṇa śakyaṃ vijñātum ; huṃphaḍārthavādādyakṣarebhyor'thajñānānutpatteḥ, kebhyaśrcittadakṣarebhyor'thajñānotpattāvapi vyabhicārāt /
tatra ca tasya sāmānyasaṃbandhakāripramāṇasāpekṣatvāt /
ataśrcāntato gatvā karmānuṣṭhānaupayikārthajñāne svādhyāyākṣaragrahaṇasyāvaśyakalpanīye upayoge lāghavāt tasyaiva phalatvaṃ kalpyatāṃ, natvanantaradṛṣṭatvamātreṇākṣarāvāpteḥ ; sākṣātpraṇālīsādhāraṇapuruṣārthamātrasyaiva vihitaphalatvayogyatayā jñātasyaivānvayabodhopayogitvāt, arthajñānasya tu tena vinā kathamapi karmānuṣṭhānāsaṃbhavālliṅgenaivaupaniṣadasya dehādibhinnātmajñānasya sāṃparāyaphalakarmāṅgatvajñānasyeva karmāṅgatvajñānopapatteḥ jñātasya tasyaiva phalatvamucitam ; itarathā vituṣībhāvarūpadvārasyaiva phalatvāpattau avaghātādīnāmapyapūrvārthatvānāpattaiḥ //
(arthajñānarūpabhāvyopasthitiprakāraḥ)
naca - arthajñānamanupasthitaṃ kathamadhyayanabhāvanāyāṃ bhāvyatvenānveti ? iti - vācyam ; vidhinā svaviṣayasya samīhitasādhanatā'kṣepāt loke ca śabdoñcāraṇagocarapravṛttau vyavahāraupayikārthajñānasyaivoddeśyatvena kḷptatvādadhyayanasya śabdoñcāraṇarūpatvasvabhāvādeva tadupasthitisaṃbhavāt, 'sthāṇurayaṃ bhārahāraḥ kilābhūdadhītya vedaṃ na vijānāti yor'tham' ityanena akṣarāvāptimātrārthādhyayanavataḥ sthāṇutvasaṃkīrtanena apuruṣārthaparyavasāyitvasya spaṣṭaṃ pratīteśrca /
(prathamāpekṣitasyāpi apuruṣārthasya dvāratāyaivopayoganirūpaṇam) kiñca adhyayanasya phalākāṅkṣāyāṃ vidhivaśāt puruṣārthaparyantālocanāvaśyaṃbhāve sākṣāttasya tadanantarapratyāsannasya ca yāgādeḥ pramāṇābhāvena sādhanatākāṅkṣatvena ca bhāvyatvātikrame 'pi tadekāntarapratyāsannasya karmajñānasyaivātikramahetvabhāvādbhāvyatvaṃ yuktaṃ, natu tenātivyavahitasyākṣaragrahaṇasya ; tathāsati tena taduttaraiśrca padāvadhāraṇādibhi; svatantraiḥ puruṣārthasyātivyavadhānaprasaṅgāt, jñānabhāvyakatvetu teṣāṃ dvāramātratvenāvyavadhāyakatvāt /
etena - prathamokṣitatvādakṣarāvāpteḥ phalatvaṃ - nirastam; dvārabhūtārthagataprāthamyāpekṣāyāḥ puruṣārthavasāyiphalatvasādhakatvābhāvāt /
anyathāsādhitasya karaṇatvānupapatterbhāvyatvasyāvaśyaṃ prathamāpekṣitatvena yogyatvātsamānapadopāttapratyāsattyā yāgasyaiva svargadvārabhūtasyārthabhāvanābhāvyatvāpatteḥ /
ataḥ prathamasyāpyapuruṣārthasya vidhyavagatasamīhitasādhanatavānurodhena na bhāvyatvaṃ yāgāderivākṣarāvāpterapīti samānameva /
ato yāvatsaṃbhavaṃ puruṣārthaparyavasāyyarthajñānameva dṛṣṭaṃ phalatvena kalpyate, natvakṣarāvāptiḥ //
(arthajñānārthādhyayanasya svavidhiprayuktatvaṃ, na tu kratuvidhiprayuktatvaṃ, śākhāntaragatasvapramopajīvyajñānākṣepakatvañca) evañca kratuvidhīnāmarthajñānākṣepakatvamapi nāpadyate iti śūdrasyāpyanadhikāraḥ teṣu sidhyati /
anyathā arthajñajñanaṃ vinā karmānuṣṭhānāśakteḥ tajjñānārthamupāyāntarākṣepāpatteḥ /
naca - śākhāntaragatāṅgavākyārthajñānārthe kratuvidhīnāmākṣepakatvaṃ kalpanīyameveti - vācyam ; tatrāpi svaparaṃparāgataśākhādhyayane 'pi adhyayanavidhiḥ svasya dṛṣṭārthatvanirvāhāya svaśākhāgatavākyārthapramāyāḥ śākhāntaragatavākyārthajñānādhīnatvena tāvanmātrādhyayanamapyākṣipatīti tatprayuktādhyayanasiddhārthajñānalābhe ṛtuvidhīnāṃ tadākṣepakatvakalpane mānābhāvāt /
ataeva yatrāpi 'bhūyastvenobhayaśrutī' tinyāyena bahvaṅgamnānabalena yasyāṃ śākhāyāṃ pradhānavidhiḥ svādhītaśākhāyāṃ svalpānāmevāṅgānāṃ vidhānam, tatrāṅgapramārūpatadvidhāyakavākyārthajñānasya pradhānavidhivākyārtha - jñānādhīnatvena adhyayanavidhinaiva svadṛṣṭārthatānirvāhāya tatpradhānavidhivākyādhyayanapūrvakamarthajñānaṃ ākṣipyata iti na kvāpi ṛtuvidhīnāmarthajñānākṣepakatvam
//
(adhyayanasya svargākṣarāvāptyarthatve doṣasyārthajñānārthatvena tanniyamavarṇanaprayojanasya śūdrānadhikārasya ca varṇanapūrvakaṃ arthajñānārthatvapakṣotsaṃhāraḥ) tasmādadhyayanasya svargādyarthatve sarvauṣadhāvaghātavatsakṛduñcāraṇenāpi śāstrārthasidyāpatteḥsvādhyāyagatakarmatvanirdeśena pratītasaṃskārakarmatvabādhāpattiḥ, tannirvāhārthamakṣarāvāpteḥ phalatvāṅgīkāre kratuvidhiṣvarthajñānavicārākṣepagauravāpatteḥ svādhyāyasvarūpeānarthakyāñcānārabhyādhītatvena kratvapūrvasyeva pārāyaṇajanyādṛṣṭasyāpi svādhyāyapadena lakṣayitumaśakterarthajñānasyevākṣarāvāpteḥ karmādyavinābhāvābhāvenāvyabhicaritakratusaṃbandhasyāpyabhāvāt kratvanupasthiterna tatphalatvam, apitu arthajñānādereva /
tañca pustakapāṭhābhijñopadraṣṭvacanādyupāyāntareṇa yāvatkratubhirākṣepaṇīyam, tataḥ pūrvamevādhyayanavidhipravṛtterniyamasya tannivṛttiḥ phalaṃ kalpyate /
tatprayojanaṃ ca traivarṇikādhikāraniyamaḥ /
vinār'thajñānaṃ kratvanuṣṭhānāsaṃbhavāt kratuvidhīnāmarthajñānāpekṣāṃ jānataḥ sāṅgādhyayananiyamaviśiṣṭārthajñānasya prayojanāpekṣāṃ ca paśyataḥ puruṣasya ca liṅgakalpyaśrutyā 'yadeva vidyayā karotī'ti śrutyā vā tādṛgarthajñānaṃ kratvaṅgamiti bodhe janite tādṛgjñānavata eva kratuṣvadhikāra iti bodhāvaśyaṃbhāvāt //
(bhāṭṭālaṅkārasaṃmatasyādhyayananiyamasya kratau prāyaśrcittāpūrve ca yathāyathamupayoganirūpaṇam) astuvā'dhānasyānaṅgatve 'pi tajjanyāpūrvaviśiṣṭāgnīnāṃ kratvaṅgatvavadadhyayanasyānaṅgatve 'pi tanniyamādṛṣṭaviśiṣṭārthajñānasya pūrvoktaliṅgakalpyaśrutyā karmāṅgatvena jñāpanādāhavanīyavanniyamādṛṣṭasyāpi paraṃparayā kratvapūrvopayoga iti bhāṭṭālaṅkārakāroktarītyā niyamasya kratāvevopayogaḥ, evañca kratvarthaniṣedheṣu adhyayananiyamasyārthavattvātpuruṣārthaniṣedheṣvapi adhyayanāvāptaniṣedhenaiva svānuṣṭhitakarmaṇo doṣajanakatvaṃ jñātvā tannivṛttyarthakṛtaprāyaśrcittāttannivṛttiḥ bhavatītyevaṃprakāreṇa prāyaśrcittāpūrve upayogaḥ kalpyata iti na bādhakam //
<B1> svādhyāyādhyayanaṃ vidhīyate prayojanavadarthajñānādisādhanībhūtasvādhyāyoddeśena vādhyayanamātram; ta- <B2> (nityavidhīnāmarthajñānānākṣepakatvanirākaraṇam) naca - adhyayanasya nityamanuṣṭhāne pramāṇābhāvena nityavidhīnāmarthajñānākṣepakatvāpattiriti - vācyam; nityānāmapi kratuvidhīnāṃ lāghavena paraprayuktāgnividyopajīvitve pramite svavidhisiddhāgnividyāvato 'dhikārasattvāttadakaraṇe pratyavāyānutpattāvapi tadrahitasyānadhikārādeva tadutpattau pramāṇābhāvena agnividyāpekṣapakatvānupapatteḥ /
yathācaivaṃsati kratuvidhīnāṃ nityatvāt ādhānādividhīnāmapi phalato nityatvamiti pārthasārathyuktiḥ, sā ṣaṣṭhe brāhmaṇasyetyādikādhikaraṇe pūjyapādaireva nirasiṣyate /
etena - nityādyanuṣṭhānasya adhyayanavidhisiddhārthajñānamantareṇāsaṃbhavāt - apāstā /
ādhānasya tu anāhitāgnitāprayuktaprāyaśrcittāmnādeva nityavamūhyam /
evañca nityeṣu adhyayanādhānasiddhāgnividyāvata evādhikārāt na nityakratuvidhīnāṃ tadākṣepakatvāpattiḥ
//
(saṃdhyādividhīnāmācāryopadeśādyākṣepakatvanirūpaṇam) ataeva yeṣāṃ tāvat gāyatryupadeśānantaramevādhyayanavidhipravṛtteḥ pūrvaṃ pravṛttāḥ saṃdhyāvandanādividhayaḥ, teṣāmarthajñānasyādhyayanavidhiprayuktatvasaṃbhavāt niyamāviṣayāṇāmastyevārthajñāna- sādhanībhūtācāryopadeśādyākṣepakatvam /
yathā niṣādasthapatīṣṭyādividhīnāmiti //
(arthajñānārthatvapakṣe 'dhyetavya iti tavyapratyayopapattiḥ miśrabhavadevādimatena) naca - arthajñānasya bhāvyatve kathaṃ svādhyāyagatakarmatvabodhakatavyapratyayopapattiḥ ? iti - vācyam ; ārthikasaṃskāryatvamādāya tadupapatteḥ /
tathāhi - 'svādhyāyo 'dhyetavya' ityatra 'praiṣātisargaprāptakāleṣu kṛtyāśrce'ti smṛtyā praiṣārthe tavyapratyayavidhānāt praiṣasya ca prāptaviṣayakatvapravartanātmakatvasamudāyarūpatvāt brāhmaṇe ca prāptaviṣayakatvapravartatanātmakatvasamudāyarūpatvāt brāhmaṇe ca prāptaviṣayakatvapravartanātmakatvasamudāyarūpatvāt brāhmaṇe ca prāptaviṣayatvāsaṃbhavāt samudāyāsaṃbhave 'pi tadekadeśalakṣaṇayā tavyapratyayena pravartanocyate /
yathoktam 'pravartanasmṛtiḥ prāpte praiṣa ityabhidhīyate /
aprāptapraiṣaṇe sarvaṃ vidhitvaṃ pratipadyate' iti /
tasyāśrca pravṛttyanukūlavyāpārarūpatvāt pravṛttirūpārthībhāvanāpi tenaivrākṣipyate /
tasyāśrca ṣaṣṭhādyanyāyena prayojanavadarthajñānameva yāvatsaṃbhavaṃ bhāvyatvena svīkriyate /
tataḥ karaṇāpekṣayāṃ bhāvārthadhikaraṇanyāyena sannikarṣādadhyayanaṃ karaṇam /
tatra adhyayanasyāśabdarūpārthajñānasādhanatvānupapatteḥ śaktyanusāreṇa svādhyāyāvāptidvāreṇa tadbhavati /
svādhyāyasya ca arthajñānasādhanatvaṃ vinā adhyayanasya tatsādhanatve tadavāpterdvāratvānupapatteḥ tasyāpi tatsādhanatvamarthātpratipāditaṃ bhavati /
sāmnāṃ stutisādhanatve vāmapi sādhanatvavat /
tataśrca śābdabodhe saktunyāyena viniyogabhaṅgaṃ prakalpya svādhyāyasya guṇatve 'pi tadavāpterdvāratvāt arthāt prāpyakarmatvāśrayatvamapyastīti na tavyapratyayoktakarmatvasya sarvathānupapattiḥ /
upapadyate ca svādhyāyasyopādeyatvena tadgataikatvavivakṣetyarthajñānārthamevādhyayanaṃ arthakarmaiveti nyāyaratnamālopapāditarītyā miśrabhavadevādimatābhiprāyeṇa prayojanavadarthajñānādyuddeśena svādhyāyādhyayanaṃ vidhīyate ityekaḥ pakṣa ukto mūlakṛtā /
taduktam - phalavadyavahārāṅgabhūtārthapratyayāṅgatā /
niṣphalatvena śabdasya yogyatvādavadhāryate' iti
//
(huṃphaḍādisādhāraṇasarvādhyayanasya dṛṣṭārthatvam) ādipadena ca sāmnāṃ gakṣarābhivyañjakatvena tadadhyayanasyārthajñānārthatve 'pi yatra huṃphaḍādistobhabhāgāṃśe sarvathā tadasaṃbhavaḥ, tatrāpi niyatakālapūraṇaṃ dṛṣṭaṃ prayojanamapi saṃgṛhyate, tena nādhyayanavidhervairūpyam /
naca vākyabhedaḥ ; na kevanārthavijñānasiddhirasya prayojanam /
'dṛṣṭaṃ yacchakyate kartuṃ tatsarvaṃ phalamiṣyate' iti nyāyaratnamālāyāṃ miśrādyupapāditarītyā dṛṣṭatvamupalakṣaṇīkṛtya yadeva kiñcidvidhyantaropayogi svādhyāyādhyayanena bhāvayituṃ śakyaṃ, tatsarvaṃ bhāvayedityekayaiva vacobhaṅgyā sarvārthatvalābhena vākyabhedāprasarāt /
ataeva - pāṭhakramo 'dhyayanavidhyavagata eveti vakṣyate pañcame /
ataeva - rājanyaviśāṃ brāhmaṇādikartṛkakarmapratipādake vedabhāge 'pyadhyayanajanyārthajñānāt svātiriktakartṛkatve buddhe tadbodhitakarmaṇyapravṛttireva dṛṣṭaṃ prayojanamiti na tatrāpi vairūpyāpattiḥ /
yattu - śāstradīpikāṭippaṇe bhāṭṭabhāskare caitādṛśe viṣaye japapārāyaṇādyupayogyakṣaragrahaṇameva dṛṣṭaṃ prayojanam iti - kaiśrciduktam ; tat kvacidavaśyakalpanīye 'kṣaragrahaṇasya phalatve sarvatrāpyaikarūpyeṇa tasyaiva phalatvāpattyār'thajñānaphalakatvānupapatterupekṣaṇīyam //
(adhyayanasya saṃskārakarmatvamiti jaranmīmāṃsakamatasyārthajñānārthatvapakṣāvirodhena samarthanam) vastutastu - tavyapratyayena karmatayā abhihitasya svādhyāyasya guṇatvenānvaye pratītaprādhānyabādhāpatteḥ svādhyāyasya cānyarūpeṇa karmatvāsaṃbhave 'pi prāpyakarmatvena tadanvayopapatteḥ svādhyāyasvarūpe ānarthakye prāpte adhyayanasya śabdoccāraṇarūpatvāt uccāraṇasya arthajñānajanakatvakḷptervidheyasāmarthyānurodhena svādhyāyasyoddeśyasyāpi arthajñānajanakatvayogyatvādarthajñānasyopasthiteḥ puruṣārthaparyavasāyyarthajñānā- disādhanasvādhyāyalakṣaṇāṃ svādhyāyapade svīkṛtya taduddeśenaivādhyayanavidhānamucitam /
tataśrca saṃskārakarmatvameveti jaranmīmāṃsakamatameva yuktamiti dyotayituṃ dvitīyapakṣamāha - prayojanavaditi
//
(adhyayanena svādhyāyaṃ bhāvayedityāpātato 'dhyayanavidhyarthanirāsaḥ) yattu -bhāṭṭalaṅkārādibhiradhyayanena svādhyāyaṃ bhāvayedityāpātato bodhayannadhyayanavidhiḥ svādhyāyaprayojanākāṅkṣāyāṃ adhītena svādhyāyena prayojanavadarthajñānaṃ bhāvayediti vipariṇāmena bodhayati ; svādhyāyasya upayogayogyatayā saktuvailakṣaṇyāt - ityuktaṃ, tanna ; tathātve akṣarāvāpterapi phalatve pūrvopapāditarītyār'thajñānajanakatvarūpasvādhyāyagatasāmarthyakalpyaśrutyaivārthajñānasādhanatvopapattau prastutavidhervipariṇāmakalpane 'pi gauravāpatteḥ paramatoktākṣarāvāptereva phalatvāpatteḥ /
atha tatrāpi niyogākāṅkṣayā yāvalliṅgakalpyā śrutiḥkalpyā, tāvat pārāyaṇādipratyakṣaviniyogavidhinaiva nairākāṅykṣamityucyate, tadā prakṛte 'pi dīyatāṃ dṛṣṭiḥ /
tatrāpi tena nairākāṅykṣe viniyojakaviparītavākyatadarthakalpanāprasarāt //
(svādhyāyoddeśyatve 'pi arthajñānoddeśyatvaparyavasānam) ataḥ pārāyaṇādividhitulyatāpattyā prādhānyanirvāhārthe brīhyādipade 'pūrvasādhanatvalakṣaṇāt svādhyāyapade tādṛśalakṣaṇayaiva taduddeśeneva pratyakṣavidhinā adhyayanaṃ vidhīyate /
ataśrca yathāvaghātāderapūrvasādhanībhūtabrīhivituṣībhāvarūpasaṃskārakasyāpūrvārthatva eva vidhestātparyaṃ, tathādhyayanasyāpi arthajñānādisādhanasvādhyāyākṣaragrahaṇarūpasaṃskārasādhanasya arthajñānādyarthatva eva vidhestātparyamityarthajñāne phalatvaparyāptiḥ , natu dvārabhūtākṣaragrahaṇe ityāveditameva prāk
//
(svādhyāyoddeśyatvapakṣe 'pyekaśākhādhyayananiyamopapattiḥ) nacāsmin pakṣe svādhyāyasya saṃskāryatvenoddeśyatvāttadviśeṣaṇaikatvāderapi vivakṣāpatteḥ śākhāntarādhikaraṇavyutpāditaikaśākhādhyayanavirodhaprasaṅgaḥ ; ekatvāvivakṣāyāmapi svādhyāyapade svaśabdena svakīyavācinā pitrādiparaṃparayā āgatāyāḥ śākhāyāḥ karmavyutpattyā vācyatvāvadhāraṇādanekaśākhādhyayane svaśabdavaiyarthyāpatterekaśākhādhyayananiyamasya nakṣatravādāvalyuktatvāt prayojanavadarthajñānādisādhanasvādhyāyoddeśena pratyakṣasvādhyāyādhyayanavidhinā adhyayane vākyārthamaryādayā vihite svādhyāyasya yathāśrutārthajñānajanakatvasāmarthye 'pividherarthavattārthaṃ puruṣārthaparyantasyāpyarthajñāne ākṣepādārthenādhyayanagṛhītena svādhyāyena puruṣārtha eva paryavasāyyarthajñānaṃ saṃpādayediti vidhikalpane svādhyāyasyopādeyatvasyāpi pratīteśrca /
upādeyatavapratītiśrca ārthikavidhikalpanayā /
nahyetāvatā ekadā svādhyāyasaṃskārārthatvaṃ vidhāya punaḥ vipariṇāmena tasyaivāvṛttyādhītena svādhyāyenārthajñānaṃ bhāvayediti vākyārthāntarakalpanā keṣāñciduktā yuktāḥ ; āvṛttilakṣaṇavākyabhedāpatteḥ /
vipariṇāmakalpane pramāṇābhāvāccetyarthajñānāya pūjyapādaiḥ prayojanavadarthajñānādisādhanībhūtasvādhyāyoddeśena veti samastapadaprayogeṇoddeśyasamarpaṇaṃ pradarśitam //
(brīhipadavaduddeśyasamarpakasyāpi svādhyāyapadasya svārthāvivakṣāvivakṣābhyāṃ vaiṣamyam) naca - brīhyādipadeṣviva lakṣaṇayā prayojanavadarthajñānādisādhanasvādhyāyasyoddeśyatve brīhyādivat svādhyāyasyāpyavivakṣāprasaktiriti - vācyam ; tadavivakṣāyāṃ puruṣārthaparyavasāyyarthajñānasyaivopasthāpakamānāntarābhāvenoddeśyatvānupapatteḥ, 'vedāṅgāni samastāni kṛṣṇapakṣeṣu saṃpaṭhet' ityādividhivaiyarthyāpatteśrca, pratiniyatoddeyānyena svādhyāyatvavikṣāyāṃ bādhakābhāvāt /
tasmādaṅgānāṃ vedārthajñānasādhanatvenāṅgatayā tadadhyayanasyeva tatsamabhivyāhṛtabedādhyayanasyāpi arthajñānasādhanatvamevāśrayituṃ yuktamiti dik
//
(adhyayanasyādhyāpanavidhiprayuktatvamatanirūpaṇam) ato vaiyarthyaparihārārthamityanena mūlakṛtā matāntaramapi nirastaṃ veditavyam /
tathāhi - 'aṣṭavarṣaṃ brāhmaṇamupanayīta' ityātmanepadaṃ tāvat 'saṃmānanotsarṃñjanācāryakaraṇajñānabhṛtivigaṇanavyayeṣu niyaḥ' iti sūtrādācāryakaraṇavihitamityācāryahetutvaṃ upanayane pratīyamānaṃ kenadvāreṇetyapekṣāyāṃ upaneyapratyāsattirūpadṛṣṭadvārā adhyāpanāpekṣitena tatkartṛkeṇādhyayanenādhyayanaṃ nivartayituṃ śakyate ityadhyayanadvāreṇetyevamācāryakartṛkamadhyāpanaṃ tatra dvāramiti kalpyate /
taccādhyāpanaṃ 'upanīya tu yaḥ śiṣyaṃ vedamadhyāpayedvijaḥ /
sakalpaṃ sarahasyaṃ ca tamācāryaṃ pracakṣate' ityādismṛtyā ācāryakāmaḥ śiṣyamupanīya vedamadhyāpayediti śrutyunnayanenācāryatvasiddhirūpaphalārthamiti pradhānaṃ upanayanarūpāṅgaprayojakaṃ sadupaneyavyāpārasyādhyayanasyāpi prayojakam /
ataśrca etenaivādhyayane prayukte śrutādhikārisvādhyāyādhyanavidherna svātantreṇārthajñānajanakatvenādhyayanaprayojakatvaṃ kalpanīyam ; gauravāt /
ataeva 'upanīya tu'iti smṛtau kt..avapratyayena (?) samānakartṛkatvābhidhānāt tasya ca prayogaikyaṃ vinānupapatterupanayanādhyāpanayoḥ aṅgāṅgibhāvenaiva tannirvāho yujyate /
yadyapyācāryatvaṃ ādhānaniṣpādvāhavanīyatvādivadalaukikātiśayarūpaṃ na svataḥ puruṣārthaḥ ; tathāpi 'ācāryāya dakṣiṇā deye' tyādismaraṇāt dakṣiṇādānādihetutvena bhavatyeva puruṣārtha iti pradhānam /
'tamadhyāpayīte'ti tacchabdaparāmṛṣṭopanītasyādhyāpanasaṃbandhanāt 'tapte payasi dadhyānayati sā vaiśrvadevyāmikṣā' ityatra seti tacchabdena dadhyānayanasaṃskṛtasya payaso vaiśrvadevayāgāṅgatvasyāpi tacchabdaśruterupanayanasya pūrvoktarītyādhyāpanāṅgatvasyāpi pratīteśrca //
nanu - 'upanayīte'ti śruteḥ 'darśapūrṇamāsābhyāmiṣṭvā somena yajete'tivatkālasaṃbandhenāpyupapannatvenāṅgāṅgibhāvasaṃbandhe pramāṇābhāvaḥ , tacchabdabalenāpi samabhivyāhṛtakriyāmātrāṅgatvapratītāvapi ṇijantadhātunā adhyayananādhyāpanarūpaprayojyaprayojakavyāpāradvayopasthitau upanayanasyādhyāpanāṅgatva eva pramāṇābhāvenādhyayanāṅgatvasyāpyāpattiḥ /
ātmanepadena ācāryakaraṇe vihitenāṅgāṅgibhāvabodhanasyāśakyatvācca //
naca - upanayane adhyāpanaphalācāryasaṃbandhabodhanaṃ tasyādhyāpanāṅgatvaṃ kalpayet iti - vācyam ; ādhānadvārā agnihotrapūrṇamāsādisarvakarmopakārakasvavidhisiddha anāṅgapūrṇāhutau 'pūrṇāhulyā sarvān kāmānāpnoti' iti tadupakāryasarvakarmaphalavyapadeśadarśanenehāpi adhyayanadvāreṇopanayanopakāryasvādhyāyasya phalamupakārake vyapadiśyata ityasyāpyupapatteḥiti - cet na ; darśapūrṇamāsayoḥ somayāgasya ca svātantreṇa pṛthakphalasādhanatayā vākyāntarāvagatatvena pṛthakprayogasattvena paurvāparyamātrabodhakakt..avaprayayasya (?) prayogaikyaṃ vināpi kartṛkārakādhiṣṭhānaikyāvalambanatayā kathañcidupapannatve 'pi prakṛte bājapeyeneṣṭvā bṛhaspatisavena yajetetyatreva prayogaikyanirvāhāyāṅgāṅgibhāvasaṃbandhabodhana eva tattātparyakalpanaucityāt, tacchruterapi kriyādvayasya samabhivyāhāre 'pi pradhānakriyāyā abhyarhitatvena tatraivānvayasyocitatvena adhyāpanāṅgatvabodhane prāmāṇyācca /
aṅgapramāṇabhāvena sākṣātsaṃbandhino 'dhyāpanasya phalaṃ upanayane nirdiśyate iti vaktuṃ śakye paraṃparāsaṃbandhakalpanaṃ tadupapādanasya nirarthakatvācca /
ato 'dhyāpanavidhiprayuktamevādhyayanaṃ nārthajñānasādhanatvena svādhyāyādhyayanavidhiprayuktam - ityāhuḥ //
(adhyayanasyādhyāpanavidhiprayuktatvanirāsaḥ tatropanayanasyaivādhyāpanavidhiprayuktatvābhāve sutarāṃ adhyayanasya
tatprayuktatvābhāva iti nirūpaṇam) tanna ; tathātve 'adhyāpanavidhyanyathānupapattyaiva prayojyavyāpārarūpādhyayanasya prāptatvena svatantrasvādhyāyādhyayanavidherānarthakyāpitteḥ //
kiñca 'vasante brāhmaṇamupanayīta' ityādividhibhirbrāhmaṇādyarthatvena pratīyamānamupanayanaṃ tadīyakāryādhyayanāṅgatvenaiva nirvāhyam, natvanyadīyakāryādhyāpanāṅgatvena ; upanayanajanyācāryaprītirūpadṛṣṭasaṃskārasya viniyogākāṅkṣāyāṃ adhyayanasyopaneyagatatvenāntaraṅgatvāt, upaneyasya sarvakarmādhikārārthaṃ upanayanajanyādṛṣṭarūpasaṃskārasyāvaśyakalpanīyopaneyakāryārthatvavattajja- nyatvāviśeṣeṇopanayanajanyācārya pratyāsattirūpasyadṛṣṭasyāpyupaneya- kāryārthatvasyaivocitatvāt /
apica upanayanasya bījagarbhasamudbhavainonibarhaṇadvārā māṇavakasaṃskārārthatvaṃ spaṣṭameva 'gārbhaimairjātakarmacaulamauñjīnibandhanaiḥ /
baijikaṃ gārbhikaṃ caino dvijānāmapamṛjyate /
evamenaḥ prayātyāśuḥ bījatvaggarbhasaṃbhava' mityādismṛtiṣu pratīyate /
ataeva - karmānadhikṛtayorapi mūkonmattayorenonibarhaṇārthatvenopanayanāvaśyaṃbhāvamabhipretyaiva mūkonmattau saṃskāryāviti - kecitpracakṣate /
'karmasvanadhikarācca pātityaṃ caitayoḥ' iti manunā upanayanābhāvapakṣaḥ keṣāñcitpakṣatvenopanyastaḥ /
ataḥ svatantraphalārthasyopanayanasyādhyāpanāṅgatve pramāṇābhā- vādupanayanasyaibādhyāpanavidhiprayuktatvābhāve sutarāṃ taddvārapraviṣṭasyādhyayanasya na tadvidhiprayuktatvam //
(upanayanāśritavayoviśeṣādīnāmivopanayanasyāpyupaneyārthatvam) ataeva 'saptame brahmavarcasakāmaṃ' 'aṣṭame āyuṣkāma'-mityādiguṇavidhibhirupanayanāśritavayoviśeṣalakṣaṇaguṇānāṃ upaneyārthatvādupanayanasyāpi tadāśrayasya tadarthatvena yuktam ; pradhānaguṇaphalayorekāśrayatvasyotsargasiddhatvasya tathā kāmor'thasaṃyogādityadhikaraṇe darśitatvāt /
ataeva 'yadi kāmayeta varṣukaḥ parjanyaḥ syādi'ti vākye sadomānakarturadhvaryoḥ
kāmanāṃ vihāya yajamānasyaiva kāmanā vivakṣitā saṃgacchate /
nahi gītikriyārūpasāmasaṃskāryatvena tatpradhānabhūtāmevarcaṃ dvārīkṛtya sāmno guṇiniṣṭhaguṇābhidhānarūpastutisādhanatvena stotrāṅgatvasyāpi 'sāmnā stuvīte'ti vacanena bodhanavadihādhyayanāṅgasyāpi upanayanasyādhyāpananivartanadvārādhyayanāṅgatvasya bodhane kiñcidvacanamasti, yenobhayāṅgatvaṃ syāt
//
(upanīya tu ityādīnāṃ āśaucādinimittasvamaraṇavadācāryasvarūpaparatvam) 'upanīyatu yaḥ śiṣyam' iti smṛteḥ, 'na vidyayā kevalayā tapasā vāpi pātratā /
yatra vṛttamime cobhe taddhi pātraṃ pracakṣate' iti smṛteśrca /
tribhiḥ pātratvakathanamātrārthatvavat nādhyāpanamātreṇācāryo bhavati, kintu upanayayenāpi ityetāvanmātrakathane tātparyāt /
tatphalaṃ ca yathā dānādau tādṛśapātrasyaiva saṃpradānatvam, evaṃ tādṛśācāryasyeva svamaraṇanimittādyāśaucādeḥ śiṣyeṇācārye nāticaritavyamityādiśāstrasiddhatadanatikramādeśrca prayojakatvameva /
anye - 'niṣekādikakarmāṇiḥ yaḥ karoti yathāvidhi /
saṃbhāvayati cāntena sa vipro gururucyate /
sa gururyaḥ kriyāḥ kṛtvā vedamasmai prayacchati' //
ityādismṛtibalāt niṣekādicaulāntakarmaṇāṃ adhyāpanāṅgatvāpatteḥ /
yathācaivaṃsatyakartṛgāmiphalavivakṣayā viśeṣasūtreṇa vihitādātmanepadādeva māṇavakādisaṃskāradvārā adhyayanāṅgatvaṃ tathopapāditaṃ - nakṣatravādāvalyām //
(nityasyopanayanasya kāmyādhyāpanāprayuktatvam) evaṃ saptāṣṭavarṣatvāderuddeśyaviśeṣaṇasya vivakṣā upapādayiṣyate pūjyapādairādhānādhikaraṇe /
atastamadhyāpayīteti tacchabdaparāmṛṣṭasyopanayanasya prayojyabhūtādhyayanavyāpāra evānvayāt ātmanepadasya cādhyayanasyādhyāpanopakārakatvamātreṇāpyupapādayituṃ śakyatvāt 'ata ūrdhvaṃ trayo 'pyete yathākālamasaṃskṛtāḥ /
sāvitrīpatitā vrātyā bhavantyarthavigarhitāḥ /
yo 'nadhītya dvijo vedānanyatra kurute śramam /
sa jīvanneva śūdratvamāśu gacchati sānvayaḥ' /
ityādismṛtibhirupanayanādhyayanayoḥ nityayoḥ kāmyādhyāpanavidhiprayuktatvāyogādarthajñānārthā1dhyayanavidhi- prayuktamevādhyayan /
tatraiva yāvat vedasamāptyācāryādhīnatvasya 'tapoviśeṣairvividhairvrataiśrca śruticoditaiḥ /
vedaḥ kṛtsno 'dhigantavyaḥ sarahasyo dvijanmanā' iti smṛtyuktadharmāṇāṃ guruśuśrūṣādīnāṃ anyeṣāṃ ca nirvighnaparisamāptidvārā iti
kartavyatātvenānvayaḥ /
yattu - etādṛśāṅgaviṣeṣaṇāṃ kevalārthajñānarūpadṛṣṭārthopayogāsaṃbhavāt yūpatvādivadalaukikasaṃskāragarbhaṃ svādhyāyatvamaṅgīkṛtya tatraivopayoga iti - kaiśrciduktaṃ, tacchiṣṭākopādhikaraṇe kaustubhe pūjyapādairdūṣitaṃ tatraiva draṣṭavyam /
nahi yāvadvedasamāptyācāryādhīnena smṛtyuktaṃśuśrūṣādiniyamaiḥ tadupāsanapareṇa svataḥ sarvavarṇādibhraṃśarāhityena kleśasādhyamadhyayanaṃ anyapuruṣānatyācāryakaraṇarūpaphalārthaṃ kathamapyanuṣṭhātuṃ śakyate /
tasmāddravyārjanopāyatvena pratigrahādivadadhyāpanamapi prāptam
//
<B1> nārthādhya1yanavidhiprayuktamevādhyayanam /
tatraiva yāvat vedasamāptyācāryādhīnatvasya "tapoviśeṣairvividhairvrataiśca śruticoditaiḥ /
vedaḥ kṛtsno 'dhigantavyaḥ sarahasyo dvijanmanā" iti smṛtyuktadharmāṇāṃ guruśuśrūṣādīnāṃ anyeṣāṃ ca nirvighnaparisamāptidvārā iti kartavyatātvenānvayaḥ /
yattu -- etādṛśāṅgaviśeṣāṇāṃ kevalārthajñānarūpadṛṣṭārthopayogāsaṃbhavāt yūpatvādivadalaukikasaṃskāragarbhaṃ svādhyāyatvamaṅgīkṛtya tatraivopayoga iti -kaiściduktaṃ, tacchiṣṭākopādhikaraṇe kaustubhe pūjyapādairdūṣitaṃ tatraiva draṣṭavyapratyayena <B3>
(1) F.N. atrādhvaramīmāṃsākutūhalavṛttikārāḥ--- svādhyāyavidhirakṣaragrahaṇārtha eva, arthāvabodhastu gṛhītapadatadarthasaṅgatikasya svata eva bhavati, natu tatrādhyayanavidhervyāpāraḥ; anyathā dharmāvabodhārthatve kṛtsnādhyayanābhāvaprasaṅgāt /
nahi rājasūyādyanadhikāriṇāṃ brāhmaṇādīnāṃ tadadhyayanārthajñānādikaṃ prayojanavat /

ataevoktaṃ vedabhāṣye --- "bodhāntatve 'dhyayanākārtsnyam" iti /
pitrādyupadeśajanyārthajñānena yathā saṃdhyopāsanādāvadhikāraḥ, evaṃ kratuṣvapīti siddhe tasmin na kāmanā saṃbhavati /
kiñcāgnihotrādivākyānāmanantatvā
nna viśiṣya tadarthoddeśasaṃbhavaḥ, sāmānyākāreṇoddeśe tu sāmānyataḥ jñānamavādhyayanaphalamiti na vicārasiddhisaṃbhavaḥ /
vedavākyānāṃ svārthe tātparyāvagamastūpakramādiliṅgairbhaviṣyatīti na kiñcidanupapannam /
evañcārthajñānārthādhyayanavidhau na svādhyāyavidhestātparyam /
ataeva
"brāhmaṇena niṣkāraṇo vedo 'dhyeyo jñeyaśce" ti jñānavidhirapyupapadyate ; anyathā tadānarthakyāt /
nahi sarveṇāpi gṛhītapadatadarthasaṅgatikena bhāvyamiti niyamaḥ; avyutpannānāmapi bahuśo darśanena vyabhicārāt /
astuvā niyamaḥ, evamapyatigahanasya vedārthasya vicāramantarā na siddhiriti vicāravidhirarthavāneva /
kṛtsnavedārthajñānasyādhyayanavidhiprayuktatvābhāvādeva kalpasūtrādipraṇayanamarthavat /
brahmamīmāṃsāyāṃ tṛtīyacaturthādyadhikaraṇe
"śeṣatvāt puruṣārthavādo yathānyeṣviti jaiminiḥ" iti sūtreṇātmajñānaṃ karmaśeṣabhūtakartudvārā parṇatādivatkarmāṅgam /
"tarati śokamātmavit" iti phalaśrutistu apāpaślokaśravaṇavadarthavādaḥ iti jaiminimataṃ pūrvapakṣatayodbhāvya "tadvato vidhānādī"ti sūtrāntareṇa "ācāryakulādvedamadhītye"ti śrutyā sakalavedārthajñānavataḥ karmavidhānādapi liṅgāt karmāṅgamātmavidyeti svayaṃ yuktyantaramudbhāvya "adhikopadeśānna bādarāyaṇasyaivaṃ taddarśanādi"ti siddhāntamupakṣipya "adhyayanamātrasya śrāvaṇādadhyayanamātravataḥ karmādhikāro natvarthajñānavata ityuktatvāt nārthajñānaprayuktamadhyayanamiti spaṣṭamevāvagamyate /
"adhyayanamātravataḥkarmādhikāra ityadhyavasyāmaḥ" iti bhagavatpādabhāṣyādikamapyatra pramāṇam /
vācaspatimiśrādibhirapyayamarthaḥ samyagupapādita iti tata eva draṣṭavyam /
evañcārthavādaviṣaye svādhyāyavidhitaḥ phalavadarthaparyavasānālābhāt teṣāṃ vidhyuddeśākāṅkṣānutthānāt na parasparākāṅkṣāyā vidhyarthavādayorekavākyatvām, kintu raktaḥ paṭo bhavatītyatra kevalaraktapadākāṅkṣayeva vidhyuddeśamātrākāṅkṣayār'thavādānāṃ tadekavākyateti bhāṣyānuyāyī sugamaḥ panthā iti ---
nirūpayanti //
paramārthatastu -- adhītena svādhyāyenaivārthajñānaṃ saṃpādayet iti niyamavidhirevātra vivakṣitaḥ; nāpūrvavidhiḥ, yena tatrādhyayanavidhivyāpāravaiphalyamāśaṅkyeta /
adhyayanasaṃpāditarājasūyādyarthajñānasyāpi brāhmaṇānāṃ yājanādāvupayogo vidyate /
anyeṣāṃ tu brāhmaṇādimātrādhikārikakarmāvabodhādikamadṛṣṭārthaṃ bhaviṣyatīti na kṛtsnādhyayanābhāvaprasaṅgaḥ /
vedabhāṣyodāhṛtaṃ tu vacanaṃ pūrvapakṣiṇo na siddhāntavighātāyālaṃ bhavati /
sādhitaṃhi tatraivārthajñānārthatvamadhyayanasyeti taddarśināṃ viśadameva /
pitrādyupadeśajanyārthajñānenatu na kratvadhikārasiddhiḥ; niyamavidhyāśrayaṇāt /
tattadvākyādhyayanasamanantarasajātāpātajñānena viśiṣya tattadarthajñānoddeśo 'pi saṃbhavatyeva /
evañca prayojanavadarthajñānārthamevādhyayanamatra vidhīyate /
nahyanyathā vedavākyānāṃ sarveṣāṃ dharmaprāmāṇyaṃ nirvahati /
brāhmaṇena niṣkāraṇa ityatra tu na jñānavidhiḥ; jñānasya vastutantrasyāvidheyatvāt, bhavadupapāditarītyā pitrādyupadeśata eva saṃdhyopāsanādāvivārthajñānasya kratuṣvapi prāptyā ṣaḍaṅgādhyayanasyāpi vihitatvena sarveṣāmapi gṛhītapadatadarthasaṅgatikatvāvaśyakatvena "sthāṇurayaṃ bhārahāraḥ kilābhūdi" ti niścayātmakajñānasyāpi prāptatvenaca vicāravidherapyayogāt /
niyamavidhinātūpapattiḥ svādhyāyavākye 'pi saṃbhavatīti tatraiva vicāravyāpāro 'pi /
kevalādhyayanasyānadhīyānā vrātyā bhavantītyanenaiva prāptatvāt /
jñeyaśceti adhyayanavidhyapekṣitetikartavyatāsamarpaṇārthameva natu adhyayanasyārthajñānaprayuktatvaṃ vārayati /
athavānuvāda evāyamiti paśyāmaḥ /
"tena kimityapekṣite yacchakyateityupabandhāt akṣaragrahaṇamityāpatati /
tasyāpyapuruṣārthatvāttena kimiti padāvadhāraṇamityupatiṣṭhate /
tenāpi padārthajñānaṃ tena vākyārthajñānantenānuṣṭhānamanuṣṭhānana svargādiphalaprāptirityetāvati nirākāṅkṣībhavati" ityādibhirvākyairvārtikakārā hi kaṇṭhata evārthatvajñānārthamadhyayanasya natvakṣarāvāptyarthatvamiti pratipādayanti /
arthajñānārthatvapakṣe 'pi kalpasūtrādisārthakyaṃ kalpasūtrādhikaraṇādau vyaktam /
śeṣatvātpuruṣārthavāda iti arthajñānārthatvapakṣameva jaiminisaṃmatamanuvadan bādarāyaṇo 'pi atra hastāvalambayati /
adhyayanamātravata ityatropaniṣadaṃśamātrer'thajñānānapekṣā bodhyate, natu arthāvabodha iti spaṣṭameva tasminneva sūtre bhāṣyabhāmatyādiṣvarthajñānārthatvapakṣa eva samyagupapādita ityahosvāsinaiva svāṅgulicchedaḥ /
evañcārthajñānārthatvapakṣa eva sakalaprāmāṇikamīmāṃsakasaṃmato nākṣaragrahaṇārthatvapakṣaḥ /
anyathār'thajñānānantaraṃ snāne 'dhītya snādyāditi kramavirodhāpatteḥ /
nahyanyathār'thavādānāṃ prāśastyalakṣakatvamupapadyate /
raktapaṭanyāyastu bhāṣye nirarthavādasthala iva vidhereva prāśastyalakṣakatvaśaṅkānirāsārtha ityādi vārtikādau spaṣṭamiti arthajñānārthatvamevādhyayanasya svādhyāyavidhinā bodhyate iti nyāyasudhābhāṭṭadīpikādikṛtāṃ hṛdayam -- iti //
etena---.
adhyayanavidherakṣaragarhaṇaparyantatvamevetiseśvaramīmāṃsādisiddhānto 'pi -- parāhataḥ; vārtikādivirodhāt /
vicārānityatvādyāpatteśceti mantavyam. <B1> svādhyāya1sya karmatvābhidhānāt /
ataśca jijñānādhigaraṇīnāntarīkārye svādhyāyārthasya prayojanavattvasiddhau tātparyagrā2 hakavaśena lakṣaṇā arthavādeṣu lakṣaṇīyaścārthaḥ sannihitavidhiniṣedhāpekṣitatvāt stutinindārūpaḥ /
tathāhi -- liṅādyartho loke puruṣāśayaḥ /
vede tadabhāvālliṅādiśabdaniṣṭha eva kaściddharmaḥ /
vācyatāvacchedakaṃ
<B2> (adhyayanasya svavidhiprayuktatvopasaṃhāraḥ) adhyāpanasyeva vidhyabhāve tatprayojakasvādhyāyādhyayanāsaṃbhavāt upanītasya prayojanavadarthajñānārthaṃ svādhyāyādhyayanavidhinā adhyayanaṃ prayujyata iti siddhe arthavādeṣu śakyārthamādāya tadasaṃbhave yāvatsaṃbhavaṃ prayojanavattvalābhārthaṃ lakṣaṇādhyāhārādi kṛtvā dharmādharmaprayojakatvaṃ nirvāhyam iti //
(ekavākyatvānupapatterlakṣaṇābījatvanirāsaḥ) tātparyagrāhakavaśeneti /
etena -śakyārthānvayena vidhyekavākyatvāsaṃbhave tadanurodhena prāśastyādilakṣaṇā, tayā ekavākyatvamityanyonyāśrayāpattiḥ - parihṛtā ; tātparyagrāhakavaśena tadaṅgīkāre ekavākyatvānupapatteratra bījatvābhāvādityarthaḥ //
(liṅarthabhāvanāyā loke puruṣāśayatvasamarthanam) sannihitāvidhiniṣedhāpekṣitaṃ arthaṃ lakṣayituṃ vidhiniṣedhārthakathanavyājena lakṣaṇīyārthāpekṣāṃ darśayati - tathāhītyādinā /
liṅloṭtavyāstāvadajñātabhāvanājñāpakāḥ tadanuṣṭhāpakāśrca /
bhāvanā ca bhāvyate 'nayeti vyutpattyā anyabhavānukūlo dhātvarthātirikto vyāpāraḥ ; yajetetyādiśravaṇottaraṃ yāgānukūlaṃ vyāpāraṃ kuryādityādirūpeṇa bhāvanāviṣayajñātajñāpanasya pravartanāparaparyāyānuṣṭhānsaya ca pratīteḥ /
ataeva bhāvanāvidhāyakatvena mukhyaṃ vidhitvaṃ liṅādīnāṃ, tadyutānāṃ svargakāmo yajetetyādivākyānāṃ ajñātabhāvanāṃśatrayajñāpakatvādviśiṣṭabhāvanānuṣṭhāpa- katvādvidhitvavyavahāraḥ, tatrāvāpodvāpābhyāṃ ācāryaprerito 'haṃ
gāmānayāmi matpravṛttyanukūlavyāpāravānayaṃ ityādivyavahārāt pravṛttyakūlavyāpāre śaktirliṅādīnām /
saca vyāpāro gurvicchayāhaṃ pravṛtto na tu svecchayeti vyavahāralloke icchaivetayabhiprāyeṇāha - lāke puruṣāśaya iti
//
(lokavedasādhāraṇyeneṣṭasādhanatvamabhidhā vā bhāvaneti maṇḍanapārthasārathimatanirūpaṇam) apauruṣeye vede 'pi matpravṛttyanukūlavyāpāravānayaṃ vidhiriti vyavahārāt teṣāṃ ca vidhyādīnāṃ acetanatvena tādṛśecchāyā asaṃbhavāt yāgādigateṣṭasādhanatvasya pravṛttyanukūlatvena jñātatvāttasyaiva pravartanātvena rūpeṇa bodha iti maṇḍanamiśrāḥ /
pārthasārathistu ṣaṣṭhādyadhikaraṇe vede śabdakartṛkasya arthapratipādanarūpasya vyāpārasya pravartanatvamityāha //
(vidhijñānameva bhāvaneti keṣāñcinmatam) asmin mate ko 'sau vyāpāraḥ /
ityapekṣāyāṃ kecidāhuḥ - pravartanādiḥ pravṛttiheturvyāpāraḥ vidhiśabdasya cākhyātatvena daśalakārasādhāraṇenopādhinā puruṣapravṛttirūpārthabhāvanāṃ prati vācakatvam /
tajjñānahetutvamiti yāvat /
sā ca jñātaivānuṣṭhānaśakyeti taddhīhetorapi śabdasya taddhetutvaṃ paramparayā bhavatyeva /
tatra ca vidhiśabdasya puruṣapravṛttirūpabhāvanājñānaheturvyāpāraḥ tadvācakaśaktimattayā vidhiśabdajñānaṃ sa eva ca tasya pravṛttiheturvyāpāra iti
pravartanābhidhānīyakaṃ labhate /
jñānadvāreṇaiva śabdasya pravṛttijanakatvāt jñānajanakavyāpārātiriktavyāpārakalpane mānābhāvāt /
jñānajanakaśrca vyāpāraḥ tasya svajñānaṃ śaktijñānaṃ śaktiviśiṣṭasvajñajñanaṃ ca /
tatrādyayoranyatarasya śabdabhāvanātvaṃ, tṛtīyasya tu tatra kara
ṇatvamiti vivekaḥ /
evaṃ sthite niyamena vidhinā svajñānaṃ janyate pravartanātvena abhidhīyate 'pīti vidhijñānameva śābdabhāvanā - iti //
(bhāvanāyā iṣṭaphalatavābhidhānam arthabhāvanābhidhānānukūlāśaktiḥ, alaukikadhamraeva ca śābdabhāvaneti bhāṭṭabhāskarādimatanirūpaṇam) bhāṭṭabhāskare tu - 'aṃśatrayaviśiṣṭabhāvanāpratipādanaṃ cāsya vyāpāraḥ /
tatra yadi bhāvyāṃśe puruṣārtha upanīyate tatastatpratipādanaṃ pravṛttiheturbhavati nānyi.a (?) ; tena śabdakartṛkasyārthapratipādanarūpasya vyāpārasya pravartanārūpatavaṃ saṃpādayituṃ tadviṣayībhūtayāyā bhāvanāyāḥ puruṣārthabhāvyatavaṃ niśrcīyate' iti tatratyaśāstrīdīpikāgranthāt iṣṭaphalakatvābhidhānaṃ yat bhāvanāyāḥ sarvatra vede śabdabhāvanā lokeca yā pratīyata itipravṛttirūpārthabhāvanāyā iṣṭaphalatvābhidhānaṃ vidhiśabdagataṃ saiva śabdabhāvanā pravartanātvena vede liṅādyartha ityuktam //
aṃśatrayaviśiṣṭabhāvanāpratipādanaṃ cāsya vyāpāra ityukterarthabhāvanābhidhānānukūlā śaktireva pravartanātvena vede tadartha iti tu pūjyapādāḥ prakāśakārāśrca /
taduktamācāryaiḥ 'abhidhābhāvanāmāhuranyāmeva liṅādayaḥ /
arthātsā bhāvanātvanyā sarvārthā teṣu gamyate' iti //
sarvamate 'ti parasparaṃ vinigamanāvirahasya sphuṭatvālloke 'pi tathātvāpatteḥ kḷṣteṣu vinigamanāviraheṇa kalpyamanyat sidhyatīti nyāyena atirikto vidhiśabdaniṣṭho 'laukiko dharma eva pravartanātvena vede tadartha iti nyāyasudhākṛnmatameva yuktamityabhipretyāha - kaśrciditi /
anena alaukikatvamuktam /
evakāreṇa ca matāntaranirāsaḥ //
<B3> (1) F.N. karmatvenaca svādhyāyasya saṃskāryatvāvagamāt saṃskṛtasyaca tasyārthajñānaviniyogasyārthasiddhatvādyuktaṃ svādhyāyapadenārthajñānasādhanasvādhyāyalakṣaṇam /
pūrvasmiṃśca pakṣe saktuvadvipariṇāmena matvarthalakṣaṇayāca svādhyāyaviśiṣṭādhyayanenārthajñānaṃ bhāvayediti vākyārtho 'vagantavyaḥ /
tavyapratyayastvaupacārikaṃ karmatvamavagamayati /
adhītena svādhyāyenārthajñānaṃ bhāvayediti tu paryavasitārthaḥ /
sāmnāstuvītetyatra ṛksaṃskārakatayā vacanāntareṇāviniyoge 'pi yathā tatsaṃskāratā svābhāvikī na hīyate, tathātrāpītyādinyāyaratnamālāyāṃ spaṣṭaṃ
. (2) śābdabodhatvāvacchinnaṃ prati tātparyajñānasya kāraṇatvāt svādhyāyavidhireva sakalasya vedasya prayojanavadarthatātparyagrāhaka iti bhavadevaḥ /
tātparyajñānasya śukādivākye vyabhicārācchābdabodhatvāvacchinnaṃ pratyakāraṇatvena lokataḥ pūrvaṃ śāstrapravṛttyā prayojanavadar
thāvagama iti kaustubhakārāḥ. <B1> cobhayasādhāraṇaṃ vyāpāratvaṃ, natu pravṛttinivṛttiprayojakatvamapi; tasyānyalabhyatvāt /
tatra naño 'bhāve ākhyātārthapravṛttiprayojakatvaṃ, <B2> (alaukike śabdadharme śaktigrahopapādanagranthaḥ) nanu ya eva laukikaśśabdāsta eva vaidikāḥ ya eva teṣāmarthassa evāmīṣāmartha iti nyāyāt loke vidhiśabdasya yatra śaktirgṛhītā, vede 'pi tadarthakenaiva bhavitavyam /
loke ca preṣaṇādipuruṣadharmavācitvaṃ kḷptamiti vede tadabhāvena śaktigrahābhāve kathamalaukikadharmopasthitirityāśaṅkānirākaraṇāyāha - ubhayasādhāraṇamiti /
pravartanā hi pravṛttyanukūlo vyāpāraḥ /
tatra loke āvāpādedvāpābhyāṃ vyāpāratvenaiva sakhaṇḍenākhaṇḍena vā śaktigrahāt yaddharmāvacchinne yasya śabdasya śaktigraho jātaḥ, taddharmaprakārake bodhe tena śabdena janite sati taddharmāśrayavyaktīnāṃ viśeṣyatvānupapattau aprasiddhavyaktimākṣipyaiva bodhaḥ paryavasyatīti /
apūrvātmakakāryavidhyarthavādimate loke prasiddhasya nyārūsya pārthasārathimatecoktaśabdabhāvanāyāmapyavaśyasaṃcāraṇīyasya alaukikapreraṇāvādimate yojanena tadupapatterityarthaḥ //
ākhyātārthapravṛttīti. /
etañca daśalakāravṛttyākhyātatvarūpaṃ latvaṃ śaktatāvacchekīkṛtya pravṛtteranyalabhyatvopapādanaṃ paramatābhiprāyeṇeti ākhyātārthetyanena sūcitam //
(ākhyātatvaśaktatāvacchedakatvakhaṇḍanena tibāditatvavyavasthāpanam) samutetu tadaṃśe śaktatāvacchedakabhedena nānyalabhyatvaṃ pratipādyate, kintu daśalakārasādhāraṇākhyātasāmānyārthakatibādipṛthak śaktimātreṇa /
ataeva ākhyātatvaṃ tibādyādeśeṣveva vartate ; tacchravaṇa evākhyātamiti pratīteḥ /
bhāvanāpravartanādīnāṃ tattadādeśebhya eva tibādibhya upasthitestattadādeśatvameva śaktatāvacchedakam, natu daśalakāravṛttilatvarūpamākhyātatvam ; ādeśaiḥ lakāropasthitimantarāpi tattadarthopasthiteranubhavasiddhatvāt, yathākathañcidupasthāpitalakārādapi tadvodhāpatteśrca /
nāpyādeśopasthāpitaṃ tat ; śatṛśānajādeśopasthitādapi tasmāttadbodhāpatteḥ //
naca anekaśaktatāvacchedakasvīkāre gauravam ; pratīyamānārthānurodhena gauravasyāpi prāmāṇikatvāt, anyathā ghaṭapaṭādigatadravyatvasyaiva laghubhūtasya ghaṭapaṭarūpārthaśaktatāvacchedakatvāpatteḥ, vāriṇītīkārādeśasya rāmāvityādau svātantreṇārthabodhakatayā kḷptaukārasmārakatayā bodhakatavavadiha lakārasya svātantreṇārthabodhakatvasyākḷpteśrca /
ataḥ śrūyamāṇatadādeśatvameva śaktatāvacchedakam /
ataeva pacatīti samabhivyāhāre ti ityetanmātrasyaiva bhāvanāvartamānakālaikatvādirūpanānārthakatvam, pacediti samabhivyāharo t ityetanmātrasyaiva pravartanābhāvanaikatvādirūpanānārthakatvam, evamanyatrāpi /
iṣṭasādhanatvakṛtisādhyatvabalavadaniṣṭānanubandhitvarūpavidhyarthatriyavādimate padārthatrayabodhavat puṣpavantapade pṛthakśaktikalpanena padārthadvayabodhavadihāpyanekārthasya bodhaḥ, natvetāvatā pravartanāśaktatāvacchedakaṃ liṅtvādikam ; pūrvanyāyena tadupasthitiṃ vināpi bodhasyānubhavasiddhatvāt
//
(ākhyātatvaśaktatāvacchedakatve bhāṭṭālaṅkāramatanirūpaṇam) yattu - bhāṭṭalaṅkārakṛtā bhāvanāyā dhātuvācyatve anekavarṇasamudāyātmakeṣu dhātuṣu dhātutvajāterasaṃbhavāt tattaddhātutvasya śaktatāvacchedakatvasvīkāre gauravāpatteḥ yāgadānādiśabdebhyo 'pi tatpratītyāpatteḥ ākhyātāntadhātuvācyatvasvīkāre ca lāghavādākhyātavācitvevāṅgīkartumucitam ; ākhyātatvaṃ na tān sadā bodhayanti, nāpyakārādipadopasthāpitāḥ, śrautalipyanyapadajanyopasthitereva teṣu śabdeṣu tattadarthabodhānvayaphalopadhānāvacchedakatvāt, tathā 'laḥ karmaṇī'tyādervedāṅgāntaḥ - pātitvena vaidikaparigṛhītapāṇinīyavacanatvācca latvena śaktigrahe jāte 'pi tibādyādeśajanyopasthitereva phalopadhānāvacchedakatvāt na svarūpeṇoccāritāt śatṛśānajbhyāṃ svāritādvā lakārāt bhāvanāpratītyabhāvo doṣāya //
naca - svayamaśaktāḥ śaktaśabdāntarasvaraṇena arthabodhanārthaṃ prayuktāḥ aśaktijatvena kaiśrcidyavahṛtāstibādayaḥ kathaṃ nāśaktijagāvyāditulyāḥ syuriti - śaṅkyam, svasamabhivyāhāre svopasthityanapekṣagavādismaraṇenārthabodhakatvena gāvyādīnāmaśaktijatvarūpāpabhraṃśatvepyatra tadasaṃbhavāt /
nahi gāvyādiśabdopasthitimanapekṣya gavādīnāmiva tibādyupasthitimanapekṣya lakārasyārthabodhakatvamasti /
yena tadvadevāśaktijatvaṃ tibādiṣu vaktuṃ śakyeta /
yadyapyaukārasyāsti svātantreṇa bodhakatvam ; tathāpi tatra svasamabhivyāhāre ādeśasmāritasyaiva tasya bodhakatvāt /
ataeva pūrvoktāpabhraṣṭatvābhāve svasamabhivyāhāre svopasthityanapekṣārthaṃbodhakaśabdasmaraṇaṃ vinaivaḥ yaḥśabdo yamarthaṃ bodhayati sa tatra sādhuriti sādhutvalakṣaṇasatvāt gavādīnāmiva tibādīnāṃ sādhutvaṃ nirābādhamiti latvameva sādhāraṇaṃ bhāvanāśaktatāvacchedakam /
pravartanāyāstu asādhāraṇaṃ liṅtvaṃ - ityuktam //
<B1> tatsarve tu tadarthapravṛttyabhāvaprayojakatvaṃ saṃsarga iti viśeṣaḥ /
prayojakatvaṃ cātra pravṛttitadabhāvakāraṇībhūte-
<B2> (ākhyātatvaśaktatāvacchedakatvaparabhāṭṭālaṅkārasiddhāntakhaṇḍanam) tanna; anekavarṇasamūhātmakadhātutvajātau pramāṇābhāvena dhātutvena rūpeṇa bhāvanāyā dhātvavācyatvavat latvasyāpyanekasya jātirūpatve mānābhāvāt tadvācyatvasyāpyanupapatteḥ, ākhyātāntadhātuvācyatvapakṣe 'pi lāghavādākhyātavācyatvāpādanavattibādivācyatvameva yuktamityāpādanasya bhavanmate 'pyāpatteśrca /
'laḥ karmaṇī' tyādisūtre daśānāmapi lakārāṇāṃ latvena saṃgrahāt latvaṃ nāmākhaṇḍopādhirūpamastīti cet, 'bhūvādayo dhātava' ityatra bhūvādīnāmapi
dhātutvena saṃgrahāt tasyāpyakhaṇḍopādhirūpasya dhātutvasya śaktatāvacchedakatvasvīkāre bādhakābhāvena tadvācyatve 'pi bādhakābhāvaḥ /
tibādyādeśānāṃ ādeśilakāropasthitiṃ prati kāraṇatvakalpanāyāḥ bhāvanopasthitiṃ prati ca tibādyādeśagatānantaśaktibhramāṇāṃ kāraṇatvakalpanāyāśrca gauravagrastatvena tadapekṣayā bhāvanādyupasthitimātraṃ pratyeva teṣāṃ kāraṇatvakalpane lāghavācca, kartṛkarmādirūpaśakyārthanirūpitatvena vyākaraṇāt pratīyamānasya latve śaktatāvacchedakatvasyāntato gatvā tavāpi heyatvācca, latvarūpākhyātatvasya bhāvanāśaktatāvacchedakatve 'laḥkarmaṇī'tyunaśāsanasya pramāṇatvenopanyasanasya sakalapūrvottaragranthaviruddhatvenopahāsāspadatvācca, bhavadupapāditapūrvottāpabhraṣṭatvasādhutvalakṣaṇayordvirephādipadeṣu avyāptyativyāptidūṣaṇagrastatvācca /
ato na latvaṃ śaktatāvacdedakam, apitu tattadādeśatvameva ; tairevapacati 'pākaṃ karotī'ti vivaraṇe dhātvarthavyatiriktatvena pratīyamānāyā bhāvanāyāḥ pratīteḥ /
sāca yatnārthakena vyāpārasāmānyārthakena vā karotinā vitriyamāṇatvācca yatnarūpā vyāpārasāmānyarūpā veti matabhedo bhāṭṭarahasyādau draṣṭavyaḥ
//
(bhāvanādyaṃśe laḍādīnāṃ pṛthakśaktikalpanānirūpaṇamanyalabhyatvoktes - saṃsargābhiprāyatvavarṇanaṃ ca) naca - pravartanābhāvayorbhinnaśaktatāvacchedakābhāve kathamanyalabhyatvoktiḥ pūjyapādānām ? iti - vācyam ; bhāvanādyaṃśe laḍādyādeśānāṃ pṛthakśakterāvaśyakatvāt, tathaiva pṛthakśaktyā liṅādeśairapi bodhasaṃbhavāt, viśiṣṭaśaktikalpane gauravāt, prayojakatvādisaṃsargābhiprāyeṇaivānyalabhyatvasyopapādanīyatvāt /
anyathā tibādyādeśopasthāpitasyeva liṅāderliṅtvāṃśe pravartanāvācitvaṃ, teṣāmevādeśaviśeṣāṇāṃ sākṣāt bhāvanāvācitvamityeva vaiṣamyeṇānyalabhyatvopapādane pravartanāvadaikarūpyeṇaiva sarvatraivādopasthāpitalatvaṃ śaktatāvacchedakīkṛtya bhāvanāvācyatvopapattergurubhūtatvena latvasya śaktatāvacchedakatvadūṣaṇena ādeśaviśeṣāṇāmeva bhāṭṭarahasyādau atra ca bhāvārthādhikaraṇe sthāpitasya śaktatāvacchedakatvasya niryuktikatvāpatteḥ /
ato laḍādisādhāraṇaśaktayantareṇaiva tallābhe na pravṛttiprayojakavyāpāratvaṃ gurubhūtaṃ śakyatāvacchedakamaṅgīkṛtya viśiṣṭārthe śaktikalpanaṃ yuktamityevaṃvidhayā saṃsargāṃśa eva anyalabhyatvopapādanaṃ yuktam //
(ākhyātārthapravṛttiprayojakatvaṃ saṃsarga iti bhāṭṭadīpikāvākyasya bhāvanāmukhyaviśeṣyatvenāvirodhopādanam) saṃsarga iti /
idañca saṃsargopapādanaṃ liṅarthasyecchādeḥ kālādeśrcaikakāryakāraṇabhāvānurodhena pravṛttāveva svaviṣayajñānajanyānumitijanyatvatādṛśajñānajanyānumiti prayojyābhāvapratiyogitvasaṃsargeṇa prakāratayānvayasya mūlakṛtā tatra tatropapāditatvāt samānasaṃvitsaṃvedyatvena yatpravartanādirūpārthe pravṛttinivṛttiprayojakatvamarthātsaṃsargavidhayāgataṃ tadādāya jñeyam, natvetāvatā pravṛttiṃ prati pravartanāyā viśeṣyatve tātparyaṃ pūjyapādānām
//
(bhāvanāmukhyaviśeṣyatvavyavasthāpanam) "bhāvapradhānamākhyāta" miti smṛtyā anekeṣvākhyārtheṣu madhye kasya pradhānyamityapekṣāyāṃ parisaṃkhyārthe pravṛttayā bhāvanāviśeṣyatvasyaiva laḍādisādhāraṇasyaikakāryakāraṇabhāvalāghavasahakāreṇa pratītestadviśeṣyatvasyaiva yuktatamatvāt, karaṇaphalanirūpitapravṛttiviśeṣyatve upasthita eva pravartanānirūpitatvamātrakalpane lāghavācca /
yathāhuḥ - 'pratyayārthaṃ saha brūtaḥ prakṛtipratyayau yadā /
prādhānyāt bhāvanā tena pratyayārtho 'vagamyate /
tathā kramavatornityaṃ prakṛtipratyayāṃśayoḥ /
pratyayaśrutivelāyāṃ bhāvanātmāvagamyate' iti //
(pravartanāmukhyaviśeṣyatvamatopapādanam) yattu - atra bhāṭṭālaṅkārakṛtā prakṛterliṅādyarthe prakāratvenānvayārthaṃ liṅtvāvacchinnaśaktiviṣayatavameva pravartanāvadāvaśyakam ; anyathā ākhyātatvāvacchinnaśaktiviṣayatve laḍādiṣviva tasyāḥ prādhānyāpattiriti matamupapādya ekapratyaye dvirbhāvanābhidhāne 'tigauravāt sarvākhyāteṣu dhātvarthanirūpitabhāvanāprādhānyakathanena smṛtyupapatteḥnirapekṣaśakyatāśālinyorvidhibhāvanāyoryugapadekaśabdo- pasthāpitayossaṃkhyākārakanyāyenaikaviśeṣyatve 'vaśyavācye mūlopanyastapratītimanusṛtyākhyātārthasya liṅarthaṃ prati prakāratvaucityācca /
nahi
puṣpavantādipadaṃ prati sūryācandramasoriva militayorvidhibhāvanayoḥ śakyateti vaktuṃ śakyam ; laḍādiṣu bhāvanāyā apratītiprasakteḥ /
nāpyanekārthākṣādipadamivobhayapratyayaṃ pratyayaḥ krameṇa janayati /
nāpyekaśeṣavalluptānekaśabdasahitaḥ, yena tattaddṛṣṭāntena anvitābhidhānaṃ tayoḥ prasajyeteti dūṣitam
//
<B1> ṣṭāniṣṭasādhanatājñānajanakajñānaviṣayatvam /
abhāvakāraṇatā ca yogakṣemasādharaṇī /
tattvaṃ ca pravṛttisāmagrīvighaṭakatvamityanyatra vistaraḥ /

<B2> (pravartanāmukhyaviśeṣyatvakhaṇḍanam) tadayuktam, ekapratyanena śaktatāvacchedakabhedena dvirabhidhānasyeva śaktatāvacchedakaikye 'pi dvirabhidhāpane bādhakābhāvāt, pratyutaikaikādeśebhyaḥ samakālapratīyamānānekārthānāṃ tattatsthānigatalatvaikavacanatvādyanekopasthitisāpekṣatva kalpane tattatkāryakāraṇabhāvakalpanāgauravasya bhavanmata evāpatteḥ /
laṭtvasyāpi jātirūpatavāsaṃbhavenāntato gatvā laḍādidaśakānyatamatvasyaiva vaktavyatvādvartamānakāladibodhārthaṃ tibādyādeśairlaṭtvena rūpeṇa laḍupasthiterāvaśyakatvena tata eva bhāvanopasthiterapi anubhavasiddhāyā avarjanīyatvāt, tadatiriktalatvasya śaktatāvacchedakatvakalpana eva atigauravāpātācca, kevalaṃ prayuktebhyo divākaraniśākarādiśabdebhyaḥ parasparanirapekṣatayā tattadarthapratītyā pṛthagarthavācitve 'pi puṣpavacchabdānmilitayostayorarthayoḥ pratītyā militārthavācitvasya tacchabda iva laḍādiṣu kevalaṃ bhāvanāpratītāvapi liṅādiṣūbhayārthasyaiva pratītyā liṅādiṣvapi tādṛśārthavācitvasya kalpane bādhakābhāvācca, ekaśaktatāvacchedakāvacchinnenaiva liṅā balavadaniṣṭānubandhitveṣṭasādhanatvakṛtisādhyatvādi rūpārthānāṃ pratyekamabhidhānasya tārkikādibhiḥ svīkārācca, dhātvarthanirūpitaprādhānyamādāya bhāvapradhānamitismṛtyupapādane tādṛśārthasya subarthavat 'prakṛtipratyayau pratyayārthaṃ saha brūtaḥ tayostu pratyayaḥ prādhānyena'ti smṛtyaiva siddhatvena viśeṣata ākhyātapuraskāreṇa bhāvanāprādhānyakathane smṛtyanatarasya vaiyarthyāpatteśrca, matpravṛttyanukūlavyāpāravānayamitivadācāryaniṣṭhavyāpārajanyapravṛttimānahamiti pratīterapi pravartanāsādhakatayā mūlapratītyaviśeṣāt tadanurodhena pravartanāsādhakatayā mūlapratītyaviśeṣāt tadanurodhena pravṛttiviśeṣaṇakapravartanābodhamātreṇa pravartanāviśeṣyatvakalpanāyāṃ mānābhāvācca /
ataḥ svasamabhivyāhārasādhāraṇyena kḷptakāryakāraṇabhāvānurodhenānyatra kḷptaṃ bhāvanāviśeṣyatvameva yuktamiti pravartanaiva viśeṣaṇaṃ tasyām /
tataśrca pravartanāyāḥ svaviṣayakajñānajanyānumitijanyatvatādṛśānumitiprayojyābhāva- pratiyogitvasaṃbandhābhyāṃ nañassatve 'satvevā krameṇa pravṛttāvevānvayaḥ /
svapadañca liṅarthaparam /
taddhaṭakānumitiprakārastu bhāṭṭarahasyādau draṣṭavyo vistarabhayānnocyate /
prayojakatvaṃ cātretyādinā mūler'thasiddhaṃ pravartanāprayojakatvamādāyānyalabhyatvopapādanaṃ kṛtam,
natu tātparyaviṣayībhūtaśabdabodhopayogitvena tatkathanamiti dik //
yogakṣemeti. /
alabdhakābho yogaḥ /
labdhasya paripālanaṃ kṣemaḥ /
tathāca aniṣṭasādhanatvānumityā labdhapravṛttisāmagrīvighaṭanaṃ prāpayya tena siddhapravṛttyabhāvarakṣaṇaṃ kriyata ityevaṃ abhāvakāraṇatvamityarthaḥ /
yadātu bhāṭṭasomeśrvaramatena mayaitatkartavyamiti saṃkalpātmikā bhāvanāto bhinnaiva pravṛttiḥ, tadvāreṇaiva bhāvanāyā vidhibhāvyatvamiti svīkriyateś tadā tasyā ākhyātāntareṣvapratītiḥ, evamevoktaṃ bhāvanāviveke mahāmudgalabhaṭṭaiḥ /
yadi liṅaiva tatra pṛthakśaktikalpane 'pi ākhyātārthabhā
vanāyāṃ svargādibhāvyasyeva pravartanābhāvyātmano 'stu viśeṣaṇatvaṃ pravartanāṃ pratīti, astu tadānyalabhyatvam /
(niṣaddhasthale nivartanāpratītiprakārāṇāṃ nirūpaṇam) nanu pravṛtterākhyātavācyatvenānyalabhyatvepi nivṛtteranyatrāpratīteḥ tadaṃśe liṅādeḥ śaktikalpanamāvaśyakamiti kathamanyalabhyatvamityāśaṅkānirākaraṇāyāha - tattvañceti /
ayamarthaḥ - 'na kalañjaṃ bhakṣayet' ityādau tāvat śruto liṅādiḥ na pravartanāvat nivartanāmabhidhatte, kintu naño dyotakatvāt nañsamabhivyāhṛta eva /
tathāca nañaḥ tātparyagrāhakasya satva eva nivartanāyāṃ śaktiḥ /
athavā - vyāpāratvena pravartanānivartanobhayasādhāraṇyena vyāpāramātre liṅśaktiḥ /
nañpravṛttyabhāvaprayojakatvarūpatatsaṃsargaviśeṣatātparyagrāhakaḥ /
athavā - pravartanātvena pravartanāyāmeva śaktiḥ /
nañsamabhivyāhāre nivartanāyāṃ lakṣaṇā draṣṭavyā /
tathāca kalañjabhakṣaṇapravṛttiṃ ākhyātārthabhāvanārūpāṃ rāgataḥ prāptāmuddiśya liṅā tannivṛttirūpavyāpāraphalakavyāpārarūpanivartanā vidhīyate /
śuddhapravṛtteśrcoddeśyatvāsaṃbhavāt havirārtinyāyena dhātvarthakārakādīnāṃ uddeśyānatargatyā kṛtiviśeṣaṇatvasya vyutpattisiddhatvādvā vivakṣāyāmapi kartṛkarmādikārakaniṣṭhaliṅgasaṃkhyādiviśeṣaṇānāmavivakṣoddeśyaviśeṣaṇa- tvādupapannā //
(nañonivartanābodhakatvamatatadekadeśinoḥ khaṇḍanam) yattu - kaiśrcinnaño 'bhāvavācakasyāpi liṅādisamabhivyāhāre sati nivartanāvācitvam, natu liṅaḥ ; pravartanāvācitvena kḷptasya tatrāpi śaktikalpane gauravāt /
tathāca rāgādyarthaprāptāṃ kalañjabhakṣaṇapravartanāṃ liṅādinoddiśya nañā nivartanā vidhīyata iti vākyārthavarṇanaṃ - kṛtam, tat na ; rāgādiniṣṭhapravartanāvācitvasya loke vede vākḷptatvenānuvādāyogāt svaniṣṭhapravartanāyāśrcāprāptatvena liṅādinā ananuvādātṛ vidhāneca vākyabhedavikalpādyātteḥ /
etena - bhakṣaṇagateṣṭasādhanatāyā aniṣṭānubandhitvena gṛhītāyāḥ pravartanātvabhrame sati liṅā tāmanūdya tasyā niṣedho bodhyate, yadannabhojanādāvivakalañjabhakṣaṇe 'pi iṣṭahetutvaṃ pravartakatvena jñātaṃ tanna, kalañjabhakṣaṇaprāpyeṣṭasyāniṣṭānubandhitvāditi vākyārthavaṇa /
naṃ bhāṭṭālaṅkārakṛtoktam - apāstam ; mīmāṃsakamate bhakṣaṇagateṣṭasā- dhanatvarūpapravartanāyāḥ liṅādibhyaḥ śaktigrahābhāve kathamapyapratīteratiriktaśaktikalpane gauravāpatteḥ /
ataḥ pūrvokta eva vākyārtho yuktaḥ /
tena ca niṣedhena nivartanābodhe sati pravartanāviṣayatvena aniṣṭajanakatvasyāpi bhāṭṭarahasyopapāditarītyānumityā bhāne ca sati balavadaniṣṭānubandhitvajñānarūpapravṛttipratibandhakajñānasaṃpādanadvārā tādṛśapratibandhakābhāvarūpapravṛttisāmagrīvighaṭanena yatrāpi iṣṭasādhanatvabhāvānumitiḥ tatra pūrvagṛhīteṣṭasādhanatājñāne prāmāṇyaniśrcāyakatayā pravṛttisāmagrīvighaṭanena ca yaḥ pravṛttyabhāvaḥ, tatpratiyogitvaṃ pravṛttau budyate /
tathāca nivartanāyāḥ pravṛttāvanvaye svaviṣayakajñānajanyānumitiprayojyābhāvapratiyogitvasaṃsargasya saṃsargavidhayā bhāne yaḥ pravṛttyabhāvaḥ taddhaṭakasya eva nivṛttipadārtho, yenānyalabhyatvaṃ na syāditi
//
<B1> sa ca liṅādyartho vidhivākye pravartanāpreraṇāvidhyaparaparyāyaḥ, niṣedhavākye ca nivartanānivāraṇāniṣedhapratiṣedhāpara paryāyaḥ /
iyaṃ ca dvividhāpi śābdī bhāvanā /
tasyāśca bhāvyaṃ yathāyogaṃ pravṛttinivṛttī /
śābdabhāvanājñānaṃ karaṇam /
karaṇatvaṃ cātra bhāvanābhāvyaniṣpādakatvam /
iti-
<B2> (preṣaṇādhyeṣaṇānujñāsvarūpavivecanam) liṅādyarthapravartanā hi utkṛṣṭasya nikṛṣṭaṃ prati, sā ājñā preṣaṇā iti vocyate /
nikṛṣṭasyotkṛṣṭaṃ prati
sā adhyeṣaṇā, samasya samaṃ prati utkarṣāpakarṣaudāsīnyena sā anujñā anumitiritica vyavahriyate /
etādṛśaviśeṣasya prakṛtānupayogāt taṃviśeṣamapahāya upayuktaṃ bhedavyavahāraṃ darśayati - saceti /
śābdībhāvaneti
//
(śābdībhāvanāṃśatrayāpekṣānirūpaṇam) vedagatavidhiniṣedhavākyeṣu alaukikadharmarūpāyāstasyāḥ liṅādiśabdaniṣṭhatvāt yadyapi yajetetyādividhiṣu niṣedheṣu ca ubhayavidhāyā api śabdabhāvanāyāḥ tadviṣayakapravartanāntarābhāvena na kartavyatāpratītiḥ, yenārthabhāvanāyā iva karaṇetikartavyatayoḥ bhāvyasya cāpekṣayānvayaḥ teṣāmucyeta; tathāpi adhīto vedaḥ puruṣasya yādṛśamupakāraṃ kartuṃ śaknuyāttamupakāraṃ kuryādityadhyayanavidhito 'vagamena tadvedabhāgaśaktyālocanāyāṃ vidhiniṣedhāṃśe tāvadīdṛśyavagatirbhavati - puṅkartṛkādhyayanaviṣayīkṛto yajetetyādiliṅpratyayaḥya svayamevākhyātāṃśe saṃbandhasmaraṇena vijñānena vā karaṇeneṣṭasādhanaviśiṣṭārthabhāvanārūpavākyārthajñānaṃ kṛtvā puṃpravṛttiṃ kuryuriti /
yadapi vārtike etadadhikaraṇe adhyayanasaṃskṛtaliṅo vidhijñānene iṣṭasādhanatayār'thaṃ jñāpayeyurityarthapradarśanaṃ kṛtam, sā pravṛttiparyantajñāpanārūpāyāḥ pravartanāyāḥ bhāvye sādhane prāśastyecāpekṣāyā abhāvāttasyāmeva tadupayogāttatparyantoktiḥ /
tatra kena kathaṃ kimuddiśya pravartanā nivartanāca kartavyetyevamaṃśatravaiśiṣṭyena bodhitaśabdabhāvanākartavyatāpekṣāṃśatrayasamarpaṇāthramucyamānāṃśatrayamadhye prakṛte itikartavyatātvena apekṣitaṃ prāśastyaṃ nirūpayituṃ bhāvyakaraṇe anuvadati - tasyāśrceti /
samānābhidhānaśrutyavagatabhāvanāyā eva bhāvyatvaṃ yuktamiti bhāvaḥ //
(śābdabhāvanākaraṇatvaṃnārthavattayā jñātaśabdasya kintu pravartanājñānasyeti nirūpaṇam) atra puruṣapravṛttivācakaśaktimattayā jñātasya vidhiśabdasya karaṇatvam, sarvaliṅjanyajñānānāmādibhūtamupajīvyaṃ yadayaṃ liṅ pravartanābhidhāyīti saṃbandhajñānaṃ tadeva karaṇamiti matabhedanirāsāya śabdatadarthasaṃbandhānāṃ pravṛttiṃ prati kāraṇatvābhāvāt viprakṛṣṭaśabdādyapekṣayā pratyāsananārthajñānasyaiva karaṇatvaṃ yuktamityarthaḥ /
tādṛśajñānasya pravartanāṃ prati svataḥ karaṇatvāsaṃbhave 'pi yāgāderarthabhāvanāyāṃ svabhāvyasvargādisvarūpaniṣpādakatvena pāribhāṣitakaraṇatvasyevehāpi tathaiva grāhyatvam ityāha - karaṇatvañceti /
bhāvanā śābdībhāvanā, tasyā bhāvyaṃ puruṣapravṛttiḥ tanniṣpādakatvamityarthaḥ
//
(prāśastyajñānādervṛttyānupasthitasyāpi śābdabodhaviṣayatvamatam) atra ca karaṇetikartavyatayoḥ vidhiniṣedhajñānaprāśastyāprāśastyayorapi śābdabodhe anvaya ityevaṃ kecidvarṇayanti //
vidhiśabdastāvat śravaṇenopasthāpitaḥ /
tasya puruṣapravṛttivācakaśaktirapi smaraṇenopasthāpitā /
tadubhayaniṣṭhajñātatā ca manaseti tanniṣṭhavācakaśaktimattayā jñāto vidhiśabda upasthāpita eva /
anena ca yacchaknuyāt tadbhāvayediti svādhyāyavidhitātparyāt śabdātiriktenopasthāpitamapi śābdabodhe bhāsata eva /
yathā jyotiṣṭhomādināmadheyam /
yathā vā liṅgaviniyojyo mantraḥ /
taduktamācāryairud..bhidadhikaraṇe (?) - anupasthitaviśeṣaṇā viśiṣṭe buddhirna bhavati, natvanabhihitaviśeṣaṇeti /
evamarthavādānāmupasthitiḥ śrotreṇa prāśastyasya tu taireva lakṣaṇayā tadubhayaniṣṭhajñātatāyāstu manasetyarthavādaiḥ praśastatvena jñātvetītikartavyatānvayo 'pi upapanna eveti //
(karaṇasyānanvayaḥ itikartavyatāyāstvanvaya iti svasiddhāntaḥ) vastutastu - vṛttyopasthāpitārthasyeva parapadārthānvayabalādeva sarvatrohādiṣu padakalpanāyāḥ svīkārādaśābdasyānvayānupapatteḥ karaṇasya karaṇatvena vyavahāramātram, natvanyatra yaprakāratayā tasyānvayaḥ /
evaṃ prāśastyāprāśastyayorevārthavādādilakṣitayorvṛtyupasthāpitatvādanyatra jñānadvārānvayaḥ, tathāca prāśastyāprāśastye eva svarūpeṇetikartavyatetyabhiprāyeṇāha - stutinindeti /
nanu vidhita eva samīhitasādhanatājñānāt pravṛttisiddherniṣedhata eva aniṣṭasādhanatājñānānnivṛttisiddheḥ prāśastyāprāśastyoḥ kvopayogaḥ ? tathāca ābhyāmevaitadubhayasiddhestadubhayavaiyarthyamityaha āha -
stutinindājñānasyahīti //
<B1> kartavyatā ca yathāyogaṃ stutininde /
stutinindājñānasya hi pravṛttinivṛttiprayojakasahakāritvaṃ rucyarucyutpādanadvārā lokasiddham /
stutinindāpadavācye prāśastyāprāśastyāparaparyāye balavadaniṣṭānanubandhitvānubandhitvayogya1tvarūpe /
te ca yathāyogaṃ
<B2> (stutinindayorjñānadvārā pravṛttyupayoganirūpaṇam) "iyaṃ gauḥ kretavye"tyataḥ samīhisādhanatāvagatyā prarocite 'pi gokraye vyayāyāsadarśanāt pravṛttipratiṣedhakāmasya puṃsastato bhavati sthagitatā /
bahukṣīrādiguṇakathanena tu sā nivartate ityanubhūyamānasthagitatānivṛttijananadvārā tajjñānasyopayogaḥ /
taduktam - 'nahi tatkaraṇaṃ loke vede vā kiñcidīdṛśam /
itikartavyatāsādhye yasya nānugrahārthitā' iti //
evañca vidhiniṣedhābhyāṃ pravṛttinivṛttyorjanane sahakārīdamubhayamiti na tayorvaiyarthyamiti bhāvaḥ /
yat jñānaṃ rucyarucyutpādanadvārā pravṛttinivṛttyupayogi, tajjñānaviṣayaṃ durnirūpamityuktam /
tatparihārārthaṃ parairniruktaṃ prāśastyamaprāśastyaṃ ca na saṃbhavatīti dyotayan svayaṃ tatsvarūpanirvacanavyājenāha - balavadaniṣṭetyādinā /
vidhiniṣedhābhyāṃ hi iṣṭāniṣṭasādhanatvākṣepāt pravartyanivartyayoḥ pravṛttinivṛttihetubhūteṣṭāniṣotpattāvapi tātkālikeṣṭāniṣṭasādhanatvasyāpi pratyakṣeṇāvagamāt dveṣotsāhasaṃbhavena pravṛttivṛttyabhāvaprasaṃgāt tadapanāyakāpekṣāyām loke tadapanayaśaktitvena bahukṣīrā sadapatyā jīvadvatsā, ata iyaṃ gauḥ krayyeti samabhivyāhāre 'vagatasya stutinindājñānasyānugrāhakatvaṃparikalprūte, stutinindayośrca rucidveṣotpādakatvaṃ pratyakṣasiddham /
tayośrca pratipādakāpekṣāyāṃ phalādipratipādakatvena ca nivṛttāpekṣāṇāṃ phalapadaghaṭitapadādīnāṃ tatkalpane gauravāpatteḥ tadapekṣayā yaprayojanāpekṣiṇāṃ arthavādānāmeva tallakṣakatvaṃ kalpyate /
stutininde evaca prāśastyāprāśastyāparaparyāye
//
(guṇadoṣayoḥ prāśastyāprāśastyarūpatvanirūpaṇam) tacca guṇavattvaṃ doṣavattvaṃ ca /
yathāca jñānajananasvabhāve śabde jñānagatayāthārthyātmakātiśayaprayojakāptoccaritatvādidharmaḥ parairguṇa ityucyate, evaṃ phalagatakṣipratvādyatiśaye prayojakaṃ vidheyagāmi kṣipradevatākatvādi guṇapadena vivakṣitam /
tenaiva rūpeṇa taṃ taṃ guṇaṃ vidheyagāminaṃ arthavādo bodhayati /
śakyate ca vaktuṃ udumbaratavaparṇatādiviśiṣṭaṃ kāṣṭhaṃ pāpaśrlokāśravaṇādiviśiṣṭaṃ kratuphalaṃ janayatītyevaṃ kecidāhuḥ //
(pūrvamatakhaṇḍanam).
tadayuktam ; tathātve tādṛśaguṇānāṃ śaktyaiva pratipādanāt lākṣaṇikatvānupapatteḥ, 'etāni vai daśa yajñāyudhāni' "ekaṃ vṛṇīte" ityādyarthavādeṣu tādṛśaguṇāsaṃbhavācca //
(prakārāntareṇa guṇadoṣayoḥ prāśastyāprāśastrūpatvavyavasthāpanam) kecittu - guṇatvaṃ pravṛttipratibandhakadveṣālasyabhaṅgahetujñānaviṣayatvaṃ, doṣatvamapi nivṛttipratibanadhakarāgabhaṅgahetujñānaviṣayatvam, etaccānugamakamātram /
jñāne viṣayatā tattadbhaṅgahetutāprayojakatvantu pratyarthavādaṃ tena tenaiva rūpeṇa /
ataeva teṣāmanuṣṭhātṛgatatāpyapekṣyate; tādarthyena jñātānāmatathātvābhāvāt /
tathā yasya yadā yajjñānārthaṃ pravṛttiḥ nivṛttirvā, taṃ prati padā tasya guṇatvaṃ doṣatvaṃ ca vyavasthitaṃ draṣṭavyam /
tena śyenādiṣu vidhiniṣedhayorubhayorapi śeṣabhūtānāmarthavādānāṃ ca prāmāṇyam /
tasmāttattadarthavādapratipādyānāṃ guṇadoṣāṇāmeva prāśastyāprāśastsayarūpatvam /
yathārthaguṇadoṣajñānasyaiva ca yathārthapravṛttinivṛttihetutvādarthavādaiḥ śrutyā pratipāditānāṃ cāpāpaśrlokaśravaṇasaṃvatsaraparyantarodanādīnāṃ pramāṇābhāvenāvāstavatvāt vāstavaguṇadoṣapratipādanārthaṃ lakṣaṇopāsanam /
naca - evaṃ prakṛtārthavāde bhūtigamakatvasya yajamānagocaratvāt vāstavatvācca śrautatajjñānādeva pravṛttisiddheḥ kṣipratvāṃśānupayogāt vyarthaṃ tadupāsanam iti - vācyam ; vāyupekṣiṣṭhatvoktyā kṣipratvaviśiṣṭe tatra tātparyāta /
anyathā śraute arthe'nupayogāttadānarthakyāpatteḥtatpratītyarthaṃ lakṣaṇāpekṣaṇam /
iyāṃstu viśeṣaḥ- atra tasyeva atiśayamātraṃ lakṣyam, anyatra tu vāstavaṃ guṇāntarameva - ityāhuḥ //
(yathārthaguṇadoṣajñānasya prāśastyāprāśastyajñajñanarūpatvābhavasamarthanam) atredamavadheyam - yathārthaguṇadoṣajñānasyaiva yathārthapravṛttinivṛttihetutve vāyurvaikṣepiṣṭhetyādyarthavādalakṣyaphalagatakṣi- pratvarūpātiśayajñānasyāpi yathārthatvābhāvāt kathaṃ pravṛttyupayogitvam ? nahi juhvāṃ parṇatānuṣṭhāne pāpaśrlokāśravaṇādeḥ tatkālamanutpadyamānatvena tadviṣayakaśakyārthajñānasya ayathārthatvavadihāpi karmakaraṇāvyavadhānena kṣipraṃ bhūtiphalānutpattau arthavādalakṣyasyāpi tadatiśayajñānasya saṃbhavadyathārthatvaṃ nāstīti vaktuṃ śakyate; janmāntare tādṛśaphalotpatterubhayatra tulyatvāt /
kiñca bhramātmakabalavadaniṣṭānanubandhitvādijñānādapi yathārthapravṛtterānubhavikatvasya sarvasaṃpratipannatvena yathārthajñānasyaiva yathārthapravṛttiṃ prati kāraṇatvaṃ tu durupapādameva /
tathātve 'pi vā yataḥ kāraṇasya prāyeṇa svadharmānurūpadharmādhāyakatvaṃ dṛṣṭamiti karmasādhanībhūtasya vāyoḥ kṣiprakāritvāt tatsādhyasya karmaṇo 'pi kṣiprakāritvam ato 'yaṃ praśasto yāgaḥ kāryaḥ ityādipratītyanurodhena kṣipratvarūpakālagatātiśayāpekṣayā anyasyaiva prāśastyasya pravṛttihetutvaṃ apāpaśrlokaśravaṇātiriktasya prāśastyasyaiva pratīyate /
kiñca yajjñānātpravṛttipratibandhakā'lasyanivṛttiḥ, tajjñānaviṣayaguṇānāmanantānāṃ pratipuruṣamālasyabhedena bhinnatayaikarūpyābhāve niyamataḥ tadarthalakṣaṇāsaṃbhavenārthavādānāṃ padaikavākyatānupapattiḥ sphuṭaiva
//
<B3> (1) F.N. svataḥkarmānuṣṭhāne tannivṛttau cotpannarucike puruṣe rucyutpādakatvasya phalopahitasyābhāvādyogyatvadalam. <B2> (kriyājanyaduḥkhasukhādhikeṣṭāniṣṭasādhanatvasya prāśastyāprāśastyarūpatvam) ata uktavidhaṃ prāśastyamaprāśastyaṃ ca na saṃbhavatītyabhiprāyeṇaiva kecidevamāhuḥ /
kriyājanyaduḥkhāpekṣayādhikeṣṭasādhanatvaṃ prāśastyam /
tajjanyamartho 'nyatassiddhaḥ; vidhiniṣedhābhyāṃ iṣṭāniṣṭasādhanatvamātrasyaivākṣepāt /
ataeva yatra nārthavādaḥ paṭhitaḥ, tatra vidhinā tadākṣipyata eva /
yadyapyetādṛśaprāśastyāprāśastyajñānasya nānvayavyatirekavidhayā pravṛttinivṛttikāraṇatvasaṃbhavaḥ; tathāpi tajjñānasya rucrūrucyutpādanadvārā pravṛttinivṛttyorupayogamātratvamastyeva - iti //
(pūrvoktamatakhaṇḍanam) tadapi na ; 'hutāyāṃ vapāyāṃ dīkṣitasyānnamaśrīyāt' 'nātirātre ṣoḍaśinaṃ gṛhnāti' ityabhyanujñāvidhiniṣedhārthavādeṣu vidhiniṣedhāvagatasukhaduḥkhāpekṣayā tṛptiduḥkhayorādhikyasya vaktumaśakyatvenaikarūpyeṇa tasya nirvaktumaśakyatvāt /
nahi tātkālikaduḥkhāpekṣayā abhicāraphalādhikyaṃ bodhanīyam,tadā 'nahiṃsyādi'ti niṣedhenāniṣṭajanakatvasya tatra bodhane pravṛttipratibandhakasāmagrīsatvena pravṛtterasaṃbhavāt tajjñānasya kathaṃ tadupayogitvam ? navā śyenaprayojyanarakādiduḥkhāpekṣayā tadādhikyabodhanam ; tadapekṣayāpi 'nahiṃsyādi'ti niṣedhena narakādāvādhikyasya bodhitatvāt /
ato noktavidhamapi tadvayam, kintu balavadaniṣṭānanubandhitvaṃ prāśastyaṃ tajjanakatvamaprāśastyamityeva dīkṣitamadhusūdanasvāmisaṃmataṃ tallakṣaṇaṃ yuktam
//
(iṣṭāniṣṭayorbalavattvayotkaṭarāgadveṣaviṣayatvarūpatvanirvacanena pūrvoktasarvadoṣanirākaraṇam) atrāniṣṭe balavattvamutkaṭadveṣaviṣayattvam, natvādhikyam; svarganyūne tātkālikaduḥkhe prācīnakarmavaśenotkaṭadveṣodayāt /
ataeva naiva tadā yāgādau pravartate; narakanyūnepi ca tātkālike sukhe prācīnakarmavaśenotkaṭarāgodayāt /
ataeva hyabhicārādau pravartata eva /
ata eva yāgādau kadācideva prācīnaśubhakarmavaśāt balavadaniṣṭānanubandhitvam, niṣedheṣu tajjanakatvamiti balavadaniṣṭānanubandhitvayogyatvaṃ prāśastyam, tajjanakatvayogyatvaṃ aprāśastyaṃ caikarūpaṃ sarvatra /
tajjñānasyaca yena puruṣeṇa sarvadā yāgādau balavadaniṣṭānanubandhitvaṃ buddhaṃ taṃ pratitadvṛttijñānāprāmāṇyasaṃpādakatayā pravṛttāvupayogaḥ ; aprāmāṇyajñānānāskanditabalavadanśṭi..ananubandhitvajñānasya (?) pravṛttipratibandhakatvāt /
yatra ubhayatrāpi svata eva vidhiniṣedhāvagatimātreṇobhayavidhajñānābhāvaḥ, tatra pratibandhakasyaivābhāvāt tajjñānasyānupayoge 'pi puruṣaviśeṣaṃ pratyeva tadupayogamātreṇārthavādaprāmāṇyamupapadyata eva /
ataeva pratibandhakasatve tadabhāvasaṃpādakatayā pravṛttinivṛttiṃ pratyupayogamātram, natvanvayavyatirekavidhayā niyamena tayostatkaraṇatvamityabhipretyaiva niyamena balavadaniṣṭānanubandhitvasya yāgādāvabhāvāt na niyamatastatra liṅgādīnāṃ śaktiriti tārkikamataṃ dūṣitaṃ bhāṭṭarahasye pūjyapādaiḥ /
saṃbhavati caitādṛśaṃ prāśastyamabhyanujñāvidhyarthavāde ; vapāhomottaradīkṣitānnabhojanasya niṣedhaprayuktāniṣṭānanubandhitvabodhanāt, vidhinā dveṣābhāvajanakatvena tadākṣepeddhapi dveṣābhāvajanakatvayogyatābodhasyārthavādādhīnatvāt /
evaṃ ṣoḍaśigrahaṇaniṣedhārthavāde 'pi aprāśastyam ; grahaṇajanye tātkālike svalpepi duḥkhe sāmānādhikaraṇyena utkaṭadveṣaviṣayatvākhyasya balavatvasya bodhanāt /
evaṃ śyene 'pi dharmatvopapādanarītyā balavadaniṣṭānanubāndhitvayogyatvasya sattvāt tadarthavādenāpi tadbodhanaṃ sulabhameva ; itarathā kadāpi pravṛttyanupapatteḥ /
ataeva tāmasadharmatvasya sthāpanāt balavadaniṣṭānanubandhitvayogyatvarūpāprāśastyasyāpi saṃbhavānniṣedhārthavādena bodhitamaprāśastyamapi naiva virudhyate // .//
(vidhereva prāśastyākṣepakatvamatam)
etena - yatkaiśrcitpūrvoktaṃ prāśastyamaprāśastyaṃ ca khaṇḍitam - śyenādyanarthavidhiśeṣabhūtānāṃ arthavādānāṃ asaṅgatiprasaṅgāt, vidhibhireva viśiṣṭākṣepasaṃbhavācca, tādṛśasyaiva buddhipūrvakāripravṛttiviṣayatvāt niṣedheṣvapi aniṣṭajanakatvamātrasya kaṣṭaṅkarmetiṃ nyāyādeva siddheḥ balavadaniṣṭajanakatvākṣepasyeva niṣedhaiḥ karaṇāt arthvādisāpekṣatvānupapatterityādinā - tadapāstam //
(vidheḥ prāśastyākṣepakatvakhaṇḍanam) vidhibhiḥ balavadaniṣṭānanubandhitvaviśiṣṭeṣṭasādhanatvākṣepasyeva aprāśastyasyāpi tairevākṣepasaṃbhavena bhavanmate 'pyarthavādānapekṣasyaiva niṣedhaiḥ karaṇādarthavādānapekṣatvasya duṣpariharatavācaca, niṣedheṣu lokasi..aniṣṭajanakatvabodhane (?) vaiyarthyena tatparihārārthaṃ narakajanakatvamātrākṣepe 'pi tadgatabalavatvākṣepaparyantavyāpārakalpane pramāṇābhāvācca, sarvatrāpi sannihitavidhiniṣedhārthavādaireva tallābhāvāt tattadvidhiniṣedhānāṃ tāvatparyantakalpane gauravācca, arthavādonneyavidhiniṣedhābhyāṃ prāgeva prāśastyāprāśastyabodhasya tadarthavādairavaśyābhyupagantavyatvena niyamena vidhiniṣedhaiḥ tadākṣepasya kartumaśakyatvācca /
ataeva yatra sannidhau arthavādāmnānaṃ, tatra teṣāṃ prayojanākāṅkṣālabdhaprāśastyāprāśastyajñānasaṃbhavena vidhiniṣedhāmyāṃ na tatparatvamapi kalpanīyam ; gauravāt //
<B1> vidhiniṣedhāpekṣitatvāttatsamabhivyāhṛtārthavādairlakṣaṇayā pratipādyete /
tatra "vāyurvai kṣepiṣṭhe" tyādau svaśakyakṣepiṣṭatvādiguṇaireva lakṣaṇā /
yajamānaḥ prastaraḥ ityādau tu gauṇīgamyasvakāryakartṛ-
<B2> (nirarthavādavidheḥ tadākṣepakatvāṅgīkāraḥ) yatra tu 'vasantāya kapiñjalānālabheta' ityādayor'thavādaśūnyāḥ vidhayaḥ, tatra agatyā teṣāṃ tatparatvamapi /
yathāca tatrāpi vacanātideśanāmātideśābhyāmiva atideśeneva prāśastyasya prāpterna vidhivyāpārakalpanam, kintu yatropadeśātideśayoḥ abhāvo yathā darvihomādiṣu tatraiva vidhivyāpārakalpanam, tathopapāditaṃ kaustubhe pūjyapādaiḥ vistarabhayānnocyate /
tatsiddhaṃ balavadaniṣṭānanubandhitvayogyatvaṃ prāśastyaṃ tajjanakatvayogayatvamaprāśastyam iti
//
(vidhyarthavādayoḥ parasparākāṅkṣānirūpaṇam) vidhiniṣedhāpekṣitatvāditi /
etaccopalakṣaṇam - arthavādāpekṣāyā api /
yathaiva vidhiniṣedhayoḥ pūrvopapāditarītyā pravṛttinivṛttirūpaphalajanane tatpratibandhavigamadvārā arthavādakṛtaṃ sāhāyyamapekṣitam, evaṃ arthavādānāmapi śaktyā gauṇyā vā vṛtyā bhūtamarthaṃ vadatāmapi svādhyāyavidhyāpāditadṛṣṭaprayojanavattvalābhārthaṃ vidhisāhāyyamapekṣitam /
tataśrca yadvidhināpekṣitaṃ prāśastyajñānaṃ tadarthavādaiḥ yaccārthavādaiḥ tadvidhineti arthavādaiḥ lakṣaṇayā tajjñānaṃ sulabhameva /
lakṣaṇāghaṭakaśrca saṃbandhaḥ svārthapratītijanyapratītiviṣayatvarūpo jñānaghaṭita eva /
tattatsamabhivyāhṛtetyanena pūrvopapāditobhayākāṅkṣayā praśastatvātkartavyamityevaṃrūpā vidhyarthavādayorekavākyatā sūcitā /
tathāca siddhāntasūtram - 'vidhinā tvekavākyatvātstutyarthena vidhīnāṃsyuḥ' iti /
vidhinā stutyākāṅkṣeṇa prayojanasākāṅkṣāṇāṃ arthavādānāmekavākyatvāt vidhīnāṃ vidheyānāṃ stutyarthena stutirūprayojanena stutirūpeṇa lākṣaṇikena ānarthakyābhāvādarthavādā dharme pramāṇāni syuriti tadarthaḥ //
vidhinetyādipadatrayaṃ niṣedhādīnāmapyupalakṣaṇam //
(vākyalakṣaṇāsamarthanam) ata eva iyaṃ vākye lakṣaṇā, naikasmin pade ; itarapadānāṃ veyarthyāpatteḥ, teṣāṃ tātparyagrāhakatve ca vinigamanāvirahāt, kāraṇānurūpatvāt kāryasrū kṣipradevatāsādhyaṃ karma kṣiprameva phalaṃ dāsyatītyevaṃvidhayā sarveṣāmeva padānāṃ stutyupapādakatvapratīteśrca /
ataḥ padasamūhātmakavākya eva lakṣaṇā /
yadyapi tadbhūtādhikaraṇavārtikoktarītyā vākyasya na vākyārthe atiriktā śaktirasti, yena tacchakyārthasaṃbandhena iha vākye lakṣaṇā yujyeta ; tathāpi svārthasaṃbandhamātreṇaiveha lakṣaṇāsvarūpāṅgīkāreṇa vākye lakṣaṇopapādanaṃ nāyuktam ; anubhavasyaiva pramāṇatvāditidhyeyam
//
(śaktayāsatyārthopasthāpakānāmapi yenakenacidālaṃbanena satyārthopasthāpakatāvaśyakatā) arthavādāśrca kecana satyārthasyaiva śaktyopasthāpakāḥ, kecanāsatyārthasya tayopasthāpakāḥ /
yatra eṣa śakyārthaḥ satyaḥ, tatra svārthasya yathārthasyaiva saṃbandhāllakṣaṇā /
yatrāsatyārthaḥ, tatrāsatyārthajñānādapi satyastutinindābuddheḥ udayāttātparyaviṣjñayībhūtastutinindārūpasatyārthaprat ipādakatvena prāmāṇyamupapadyata eveti nārthasatyatvāpekṣaṇam, kintu pramāṇaṃ vinā arthasya satyatvāsaṃbhavāt sarvadhiyāṃ yāthārthyasyautsargikatvāt stutinindāsidhyarthaṃ arthavādasyārthasatyatvānapekṣaṇe 'pi abhidhānasidhyarthameva kathañcidyena kenāpi ālambanane arthasatyatvamupapādya tadarthasaṃbandhāllakṣaṇeti vivekaṃ darśayitumudāharaṇabhedaṃ darśayati - tatretyādinā //
kāraṇasya hi prāyeṇa kārye svadharmānurūpadharmādhāyakatvaṃ dṛṣṭamiti kāryasādhanībhūtavāyoḥ kṣiprakāritvajñānāt tatsādhyakarmaṇi yat kṣipraphalakāritvarūpasatyavākyārthajñānaṃ jāyate tadviṣayībhūtavākyārthenaiva prāśastyalakṣaṇā vāyurvaikṣepiṣṭhetyādau //
(so 'rodī diti vākye ālambanārthanirūpaṇena nindārūpārthaparyavasānam) eṣāṃ so 'rodīdityarthavādeṣu sa iti tacchabdena 'tadagninaryakāmayate'ti pūrvopakrānto 'gniḥ parāmṛśyate /
tadrajatamityatra tacchabdenāśru /
atra 'purāsya saṃvatsarāditi rajatadānanindā /
tadupapattiśrca (sorodīdityanena /
tatrāpi kāraṇānurūpatvāt kāryasya rodanaprabhavarajatadānādrodanaṃ bhavatīti nindārūpamaprāśastyaṃ rodanaprabhavāśrujanyaṃ, tajjanyarodanakāritvādidoṣarūpasvārthairlakṣyateṃ rudre rodanaṃ tatprabhavatvaṃ ca rajate pramāṇābhāvādanupapannaṃ kenacidālambanenopapādanīyam /
tatprakāraśrcānyatra draṣṭavyaḥ
//
(yajamānaḥ prastara ityatra tannirūpaṇam) evaṃ 'yajamānaḥ prastara' ityādāvayogyatāniśrcayasattve na prāthamikavākyārthaparyavasānam; yajamānābhedasya prastare bādhitatvāttatra yajamānapadaṃ yajamānakāryakāritvasamānajātīyakāryakāritvarūpaguṇayogena prastare gauṇamaṅgīkṛtya 'yajamānaḥ prastara' iti vākyajanyabodhottaraṃ svakāryakartṛtvarūpavākyārthasaṃbandhāt tena vākyena paśrcāt lakṣaṇeti vakṣyate - tatsidhyādisūtre //
(āpo vai śāntāḥ, yadabhidhārayet gavīdhukayavāgvāvetyādyarthavādānāṃ tannirūpaṇam) evaṃ vidheyasya yathā kvacit sākṣāt stutiḥ tathā kvacidviṣeyāparasaṃbandhistutyā vidheyaparasaṃbandhistutirlakṣyate /
yathā vetasaśākhayāvakābhiśrcāgniṃ vikarṣatīti vidhisannihitaiḥ 'āpo vai śāntāḥ śāntābhirevāsya śuca śamayati' ityarthavādaiḥ /
tatrāpāṃ stutyābjanyānāṃ vetasāvakānāṃ stutirlakṣitalakṣaṇayā /
kvacidasaṃbaddhasyāpi avidheyasya stutiḥ tannindāsahakṛtā vidheyasya praśastataratvaṃ lakṣayati, yathā gavīdhukastutiḥ payasaḥ /
evamabhidhāryā tryambakā nābhidhāryā iti mīmāṃsante yadabhighārayettat rudrāyāsye paśūnnidadhyāt yannābhighārayenna tadrudrāyāsye paśūnnidadhyādatho khalvāhuḥ abhighāryā eveti vidheyābhighāranindā tatpratiyogyanabhighāraṇastutinindāsahakṛtā abhighāraṇavidhyekavākyatayā tryambakapuroḍāśadevatābhūtarudrāsyanindānāpādakābhighāraṇastutiṃ lakṣayati //
kvacidanyavidheyaprāśastyaṃ lakṣayati yathoditanindā
//
<B1> tvādiguṇairiti vakṣyate /
ataḥ siddhaṃ bhāvanānvitastutinindāviṣayakapramājanakatvenārthavādānāṃ dharmādharmayoḥ prā-
<B2> (keṣāñcanārthavādānāṃ stutiphalobhayārthatvanirūpaṇam) pratiṣṭhārūpavatvādikaṃ ca prathamatastadbhāvabhāvitvamātreṇa pratītaṃ sādhyatvāpratītau vāstavaguṇatvābhāvāt 'asatyaṃ nāmaitat kimapyanyadavāpsyāmī'ti vārttikoktanyāyena prāśastyaṃ lakṣayitvā kiñcicchrutavidhyekavākyatayā kiñcidvidhyunnāyakatayāpyupayuktamapipunarākāṅkṣayā phalārthamapi bhavati /
aṣṭākapālādistutiḥ pūtatvādiguṇakathanasyopapādanena sālambanatvakaraṇāya /
evamarthavādeṣvanyeṣvapi vidhiniṣedhasamabhivyāhṛteṣu vicitragatitvaṃ mūle ādiśabdena saṃgṛhītaṃ draṣṭavyam
//
(yanna duḥkhenetyasyāḥ stāvakatvanirūpaṇam) evañca yatra sukhanarakādirūpe phale nisargata eva rucyarucī, tatra prayojanābhāvāttatpratipādakānāṃ 'yanna duḥkhena saṃbhinnaṃ naca grastamanantaram /
abhilāṣopanītaṃ ca tatsukhaṃ svaḥpadāspadam' /
ityādīnāṃ na prāśastyāprāśastyalakṣakatvam, kintu vidhiniṣedhāpekṣitasvarganarakādisvarūpaparatvameva //
(upaniṣadāmapi yathāyathaṃ karmaṇyupayoganirūpaṇam) evaṃ dūrasthānāmapi vināśidehavyatiriktanityakartṛbhoktṛrūpātmapratipādakānāmupaniṣadāṃ paralokaphalakakarmavidhyapekṣitoktarūpātmaparatvameva ; uktavidhajñānasyānārabhyādhītasyāpi miśramate sāmarthyātsāmānyasaṃbandhabodhakapramāṇābhāve 'pi viniyojakatvāt nyāyasudhākāramate 'yadevavidyayā karoti tadeva vīryavattaraṃ bhavatī'tivākyādvā kratvaṅgatvam /
asaṃsārisaguṇanirguṇātmapratipādakānāmupaniṣadāṃ ubhayavidhopāsanāvidhyapekṣitatvena svārthaparatvameveti jñeyam //
nanu evamarthavādānāṃ prāśastyāprāśastyajñāpakatve 'pi kathaṃ dharmādharmapratipādakatvam
? ityata āha - ataḥ siddhamiti //
tathāca yā viśiṣṭabhāvanārūpadharmapramā vidhibhiḥ kriyate, tasyāmeva prāśastyarūpaviśeṣapaṇapratipādanadvārā dravyadevatādipadavadarthavādānāmapi tatpramāṃ prati kāraṇatvaṃ yuktam /
evaṃ niṣedhārthavādānāmapītyarthaḥ //
(arthavādānāṃ vidhinā sākaṃ padaikavākyatānirūpaṇam) atracāktādhikaraṇavārtikoktarītyā vidhyarthavādānāṃ svasvārthabodhe sāmarthyābhāvāt padaikavākyataiva /
arthāpekṣatayā hi svārthaparyavasitasya vākyārthāntareṇa sahaikavākyatāyāmeva aṅgapradhānavidhyoriva vākyaikavākyatāniyamāt /
taduktam - aktādhikaraṇavārttike //
'svārthe parisamāptānāṃ aṅgāṅgitvādyapekṣayā /
vākyānāmekavākyatvaṃ punaḥ saṃhatya jāyate' /
iti //
etena - adhikaraṇamālādiṣvathravādavidhyorvākyaikavākyatoktiḥ - apāstā //
(śābdabhāvanāyā itikartavyatākāṅkṣābhāvaḥ) yadyapi prāśastyasya śābdabhāvanetikartavyatātvādarthabhāvanetikartavyatāvatkathamityākāṅkṣottaraṃ itthamitītikartavyatānvayaḥ saṃbhavati, nahyevaṃ śabdabhāvanāyāḥ pratividhi kartavyatābodhaḥ; tadviṣayakapravartanāntarāpratīteḥ, kintu arthabhāvanāyāmeva saḥ; adhyayanavidhāvevatvarthāt tasyāḥ kartavyatvabodhaḥ, pratividhitvānuṣṭhānāvasthā //
(keṣāñcinmatena prāśastyasya śābdabhāvanāyāmanvayaḥ) tatraca prāśastyasyājñātasya pravṛtti prati kārakatvāsaṃbhavāt kāraṇāpekṣayaiva praśastatvādityevānvayo yuktaḥ /
parantu tenāpi rūpeṇa svaviṣayajñānajanyapravṛttinivṛttijanakajñānaviṣayatvasaṃbandhena śabdabhāvanāyāmevānvayaḥ keṣāñcinmate //
(svamatena prāśastyādīnāmapi paraṃparāsaṃbandhenārthabhāvanāyāmanvayaḥ) svamate tu anyasubantārthavadekakāryakāraṇabhāvalāghavānurodhena svaviṣayajñānajanyeṣṭaviṣayakotkaṭarāgajanyatvasaṃbandhena prāśastyasya svaviṣayakajñānajanyāniṣṭaviṣayakotkaṭadveṣajanyatvasaṃbandhenāprāśastyasya- cārthabhāvanāyāmevānvaya iti matabhedajñāpanāya saṃmugadhākāreṇa - bhāvanānvitastutinindetyuktam /
tenaca svarūpasaṃbandhena tayordhātvarthe evānvaya iti keṣāñcinmataṃ tu atīva nirastaṃ veditavyam ; anvayamūlabhūtāyāḥ sahakāryapekṣāyāḥ kāraṇe kārye vānvayenaiva śamanāt
//
(arthavādānāṃ prāśastyapratipādakatayā dharmopayogopasaṃhāraḥ) tasmāt svādhyāyavidhinār'thavādasyāpi puruṣārthaparyavasānabodhanāt paraṃparayāpi dṛṣṭaphalalābhe svargādikalpanānupapatterbhūtārthamātrasyāprayojanatvāt prāśastyāprāśastyaparatvaṃ lakṣaṇayā'śritya tayoryathāyogaṃ vidhiniṣedhavākyopāttabhāvanāyāmanvayena viśiṣṭabhāvanārūpadharmādharmaprayojanakatvaṃ siddham //
<B1> māṇyamiti /
prayojanaṃ pūrvapakṣe arthavādānupasthitaprāśastyajñānādapi pravṛttau phalasiddhiḥ, siddhānte tu mantravadarthavādānāmeva prarocakatvaniya1māttadupasthitaprāśastyajñānādeva pravṛttau seti draṣṭavyam // 1 // iti prathamamarthavādādhikaraṇam //



(2 adhikaraṇam /) vidhirvā //
"audumbaro yūpo bhavatyūrga vā udumbara ūrka paśava ūrjaivāsmā ūrjaṃ paśūnāpnotyūrjo 'varudhyai" ityādyarthavādeṣu na stutilakṣaṇā; śaktyaiva paśurūpaphalasaṃbandhavidhāyakatvena prāmāṇyopapatteḥ /
paśūniti dvitīyayā ūrjo 'varudhyā iti caturthyā vā paśūnāṃ sādhyatve 'vagate sādhanāpekṣatvādaudumbaratvaṃ <B2> (arthavādaprāmāṇyavicārasya sādhāraṇāsādharaṇaprayojanadvayanirūpaṇam) arthavādaprāmāṇyavyutpādanaprayojanaṃ ca sandigdhārthanirṇayaphalādisiddhirūpamasādhāraṇaṃ tattadarthavādeṣu tattadadhika2raṇeṣu jñāsyata eveti tadvihāya sādhāraṇaṃ prayojanamāha ---- prayojanamiti (ākṣepikyādisaṃgatisvarūpanirūpaṇam) atha saṃgatiḥ śāstrādhyāyapadādhikaraṇaistāvat caturdhā /
tatrāpi adhikaraṇasaṃgatī rāśīkaraṇena ṣoḍhā saptadhā vā //
pūrvamākṣipyate yatra tatra sā'kṣepikī matā /
pūrvanyāyātyayo yatra pratyudāharaṇā tu sā //
prasaṃgāt cintyate yatra tatra prāsaṅgikī matā /
buddhisthā cintyate yatra buddhisthānātmikā tu sā /
kṛtvā yatrādhikāṃ śaṅkāṃ pūrvamevātidiśyate /
tatrātideśikī proktā saṃgatirnyāyavedibhiḥ /
cintāṃ prakṛtisidhyarthāmupodghātaṃ pracakṣate /
iti /
yadā ṣoḍhā tadā prasaṃgasaṃgatāvevopodghātasyāntarbhāvo jñeyaḥ /
tadevaṃvidhaṃ saṃgatyādikaṃ pratyadhikaraṇaṃ sudhībhiḥ śakyamevohitumiti vistarabhiyā pūjyapādairna darśitamiti mayāpi na viśiṣya pradarśyate //

iti prathamamarthavādādhikaraṇam //



(pūrvādhikaraṇena saṃgatinirūpaṇam) pūrvādhikaraṇe sarveṣvarthavādeṣu stutyarthatvenānarthakyābhāve sādhite saṃprati keṣucidarthavādeṣu anyavidhayāpi tadabhāvopapatternavyarthaprāyastutiparatvamāśrayaṇīyam ityākṣipya samādhīyata ityevamākṣepikīṃ saṃgatiṃ pūrvapakṣopasaṃhāre sūcayiṣyate /
tadarthaṃ "somāpauṣṇaṃ traitamālabheta paśukāma" iti vaikṛtayāgaprakaraṇagatamarthavādaviśeṣodāharaṇaṃ darśayati --- audumbara iti //
(viṣayavākyārthanirūpaṇam) audumbaro yūpo bhavatīti vidhirayam /
ūrgvā udumbara ityayamaṃśor'thavādaḥ /
vāśabdo vaiśabdārthaḥ /
udumbaraśabdenānnamucyate /
udumbaro hi pakvaphaladvārānnamayaḥ, paśavo hyannamayā iti loke prasiddham /
ata audumbararūpaṃ yūpaṃ yo bhāvayati yajamānāya paśūn dhārayati so 'dhvaryuḥ ityarthavādārthaḥ /
ityādīti //
ādipadena "na sa pāpaṃ ślokaṃ śṛṇoti" ityādīnāṃ parṇamayītvādividhyarthavādānāṃ saṃgrahaḥ /
atraca prakṛtodāharaṇe siddhānte ūrjo 'varudhyai ityantor'thavādaḥ, yāgaphalameva phalam //
pūrvapakṣetu ūrjaṃ paśūnāpnotyūrjo 'varudhyai" ityasya phalabodhakatvena na stāvakatvam /
"yastūrgvā udumbaraḥ" iti vedabhāgaḥ, sa sādhyasādhanabhāvaucityapradarśanadvārā praśaṃsārtho bhavatyeveti vivekaḥ //
śaktyaiveti //.//
tataśca tātparyagrāhakamānāntarasāpekṣatvena lakṣaṇāyā daurbalyānna prāśastyalakṣaṇāṅgīkāryetyarthaḥ /
vidhāyakatveneti //
yadyapi phalāṃśe rāgata eva pravṛtternāpravṛttapravartanarūpavidhiḥ saṃbhavati; tathāpyajñātajñāpakatvāṃśena vidhāyakatvoktiḥ /
nanu kāmapadādyabhāve kathaṃ paśūnāṃ phalatvapratītiḥ yena tadbodhakatvena prāmāṇyamucyata ityata āha--- paśūniti //
paśūniti dvitīyayā sādhyatvāṃśamātrāvagame 'pi yogyatayepsitatvasyāpyavagamāt bhāvyatvasiddhirityarthaḥ /
sādhyatve 'vagate iti //
<B3> (1) F.N. prayojanavadarthāvagamasya yadeva vidyayā karotīti vākyena kratusaṃbandhaḥ siddha iti arthajñānaprayuktamapyadhyayanaṃ kratāveva paryavasyatīti niyamavidhitvopapattirityupāyāntaravyāvṛttiphalako niyamavidhiriti kaustubhe /
nyāyaratnamālāyāntu puruṣārtheṣvapi dravyārjanādiṣu niyamavidhyupalambhāt na kratvartheṣveva niyamavidhiriti niyama iti niyamavidherarthavattvamupapāditam /
(2) rātrisatre pratiṣṭhā syāt ajñāne ghṛtasaṃsthitiḥ /
tathā śyenādivākyānāṃ nāmatā bhedakāraṇam // 1 //
vāruṇeṣṭyāṃ tathā dānaṃ vamanaṃ vaidikaṃ tathā /
somayāgaparatvaṃ ca jyotiṣṭomapadasya yat // 2 //
niveśanaṃ ca dhāyyānāṃ madhyamānaṛguttaram /
sthānāpattirirādīnāṃ rudre rodanavācyapi // 3 //
uttarāṇāṃ tridhādhikyaṃ ṛtvik ca brāhmaṇo bhavet /
somavidyāprajādīnāṃ nityatvaṃ ṣaṣṭhasaṃsthitam // 4 //
dvayoḥ praṇayanaṃ madhyaparvaṇoḥ saptamoditam /
arthavādagatairliṅgaiḥ prakṛtitvaṃ tathāṣṭame // 5 //
iti kaustubhe /
<B1> sādhanam; sannidhānāt, ūrjeti tṛtīyāśravaṇācca, bhavatītyākhyātena ca lakṣaṇayā śaktyaiva vā bhāvanābhidhānād bhūdhātośca yūpotpādakacchedanādyanuvādakatvādaprāptārthatvena ca leṭtvaniścayāt ubhayaviśiṣṭabhāvanāvidhāyakatvopa pattirityākṣepe prāpte --- yūpakartṛkabhāvanākṣiptāyāṃ bhāvanāyāṃ yūpasyaiva bhāvyatvaucityāt sannidhānācca yūpoddeśenaivaudumbaratvavidhiḥ, natu phaloddeśena; kāmaśabdādyabhāvena phalatvasya tathānupasthiteḥ /
kiñca bhavanmate guṇaphalasaṃbandho 'yam /
nacāsau saṃbhavati; āśrayālābhāt,
"somāpauṣṇaṃ traitamālabheta paśukāma" iti prakṛtasya yāgasyāśrayatve hi yūpagrahaṇānupapattiḥ /
yūpasya tu aprakṛtatvādevāśrayatvānupapattiḥ /
atideśena tasyopasthitistu juhvādipātrāntarasādhāraṇīti teṣāmapyāśrayatve tathaiva yūpagrahaṇānarthakyam /
vākyenāśrayadāne ca vākyabhedaḥ /
ta- <B2> (audumbara iti vikārapratyayasyānyathāsiddhatvāddvitīyācaturthīśrutibhyāṃ paśuphalatvanirūpaṇam) etena -- audumbara iti vikārārthataddhitena yūpatātparyagrāhakabalāt yūparūpaviśeṣokteḥ yūpapadopāttapratyāsatyāca yūpārthaiva syāt iti -- nirastam; tadapekṣayā balīyasyā dvitīyācaturthīśrutyā paśvarthatāyā bodhane sati nāntarīyakatayā prāptayūparūpāśrayajanakatvena taddhitopapatteḥ samānapadaśruteranyathāsiddhatvādityarthaḥ //
(yajeta svargakāma ityādāviva sannidhānāt udumbarasādhanatānirūpaṇam) sannidhānāditi //
yathaiva "yajeta svargakāmaḥ" "sarvebhyo jyotiṣṭoma" ityādau tṛtīyādyabhāve 'pi svargādigatasādhyatvapratītyā sannidhānamātreṇa yāgasyāpekṣitasādhanatāvagatiḥ, tadvadihāpītyarthaḥ /
yadyapīha ūrjeti
tṛtīyayāpi sādhanatāvagatiḥ sulabhā; tathāpi parṇatādau tadabhāvāt sannidhānamātrasyaiva taddhetutvenoktiḥ //
(sannidhānāvagateṣṭasādhanatayaiva pravṛttisiddhervidhivaiyarthyapūrvapakṣādirūpaprācīnaitadadhikaraṇaśarīram) atra prācīnaiḥ sannidhānādevaudumbaratvasya sādhanatāvagatau tenaiveṣṭasādhanatājñānamātreṇa pravṛttisiddheḥ nārtho vidhinetyetatparyantamapi pūrvapakṣaṃ kṛtvā vidhyabhāve audumbarasādhanatākṣiptāyā bhāvanāyāḥ saiva bhāvyā syāt, na phalam; viprakṛṣṭatvāt, vidhau ca sati puruṣapravartanātmakatvāt, apuruṣārthe ca puṃsaḥ pravartanāyogādyāgatasyevaudumbaratāyā bhāvyatāṃ parityajya phalasyaiva puruṣārthabhūtasya bhāvyatvamupapadyate /
ato 'vaśyamapekṣitaṃ vidhitvamarthavādato vidheyasyaiva stutyarthatvaniyamāt tadanupapattyā leṭtvakalpanayonneyam /
naca phalaparatve arthavādatā saṃbhavati /
nahi stutitvena vidhiśaktimupajanayya punastenaiva phalakalpanā saṃbhavati; vākyāvṛttirūpavākyabhedāpatteḥ /
ator'thavādatvameveti siddhāntitam //
(prācīnamatakhaṇḍanena vidhitvāṅgīkāreṇa pūrvapakṣanirāsaḥ) tadayuktam; vidhyekavākyatāṃ vinār'thavādatvāniścayena tasya vidhiniścayakatvāyogādvasantāya kapiñjalānityarthavādābhāve 'pyaprāptārthatayā leṭtvaniścayasyevehāpi tadupapatterarthavādata eva niścayagrahe 'pi "ūrgvā udumbara ūrjaivāsmā ūrjaṃ" ityantasyapūrvapakṣe 'pi stāvakatāṅgīkārāt tenāpi tadupapatteḥ vidhyutkhātaparyantapakṣasya tannirākaraṇasiddhāntasya ca karaṇe prayojanābhāvādityabhipretya vidhitvamaṅgīkṛtyaiva pūrvapakṣe vākyārthamāha -- bhavatītyākhyāteneti //
(matabhedena bhavatītyākhyātena lakṣaṇayā śaktyaiva vā bhāvanābhidhānam) sādhyasādhanasaṃbandhasya kriyāgarbhatvāddaṇḍena ghaṭo bhavatītivacca kriyāmātrasaṃbandhe puruṣapravartanāviṣayatvena vidhivaiyarthyāpatteravaśyaṃ puruṣaniṣṭho yaḥ kaścana pravartanāsādhyo vyāpāro vācyaḥ /
tasyaca prayojyavyāpārārthakadhātuṣu yadyapyākṣepeṇa bodhaḥ saṃbhavati;
tathāpitasya vidhyanvayāya śābdatve vaktavye yeṣāṃ mate karotivivriyamāṇaṃ tiptvādikaṃ śaktatāvacchedakaṃ teṣāṃ mate iha śaktyākhyātādapratīteḥ lakṣaṇayā bhānam /
yeṣāṃ tu mate kevalaṃ tiptvādikameva tat, teṣāṃ matetu śaktyaiva tadabhidhānamiti vivekaḥ //
tathāca udumbaratvena bhāvayet, kim
ityapekṣāyāṃ ārthavādikaṃ paśurūpaphalamanveti /
ataḥ paśukarmakodumbarakaraṇako vyāpāraḥ pravartanāsādhyatayāvagamyate iti bhāvaḥ //
uktasyāpi prayojakavyāpārasya pravartanāsādhyatvānavagatau iṣṭabhāvyakatvāniścayānneṣṭasādhanatājñānamityarthaḥ //
(kāmapadādyabhāvena rātrisatranyāyāpravṛttyā ca paśūnāpnotītyasya phalasamarpakatvanirāsaḥ) tathānupasthiteriti //
dvitīyāyā janyatvamātrābhidhāyakatvenepsitatvasamānādhikaraṇabhāvyatvasya kāmaśabdenevānupasthiteḥ /
yadyapivā kathañcidupapadyeta; tathāpi paśūnāpnotīti vartamānanirdeśāt vartamānaphalasyānupalabdhyā bādhāt bhaviṣyatkālalakṣaṇāpattirityarthaḥ /
ata eva -- apūrvasādhanatayepsitārthatayeva nairākāṅkṣyāt na rātrisatranyāyo 'pi iti --- parṇamayyadhikaraṇe vakṣyate //
(etadadhikaraṇena parṇamayyadhikaraṇapaunaruktyaparihāraḥ) evaṃ cātra phalamātraparatānirākaraṇena stutiparatve sthirīkṛte tatra rātrisatravadarthavādasyaiva sataḥ phalaparatvaṃ avaśyaṃ nirākariṣyate ityapaunaruktya1mapi /
caturthyāḥ phalaparatve 'pi svavākyopāttayūpārthatayaiva nairākāṅkṣyāt na tadupāttaphalaparatvam /
balavato 'pyākāṅkṣābhāve 'nvayaprayojakatvāsaṃbhavāt ityāśayaḥ //
dūṣaṇāntaramāha --- kiñceti
//
spaṣṭārthametat //
udumbaratvasyeti //
yat pradhānaphalaṃ paśurūpaṃ tadupakārakatayorgvā udumbara ityādinocitaṃ udumbaratvaṃ praśastamiti stutisaṃpādakatayārthavādatvamityarthaḥ //
iti dvitīyaṃ vidhivannigadādhikaraṇam //


<B1> smād "ūrga vā udumbara" ityādirarthavāda evaudumbaratvasyeti siddham /
prayojanaṃ yāgaphalāt phalāntarakāmanāyāmaudumbaro yūpa itarathā khādiraḥ pūrvapakṣe, siddhānte tu audumbara eveti // 2 //

iti dvitīyaṃ vidhivannigadādhikaraṇam //



(3 adhikaraṇam /) heturvā //
cāturmāsyeṣu "śūrpeṇa juhotī" ti śūrpakaraṇakaṃ homaṃ vidhāya śrutena "tena hyannaṃ kriyate" ityarthavādena na stutilakṣaṇā, apitu homasādhanatve sādhye annakaraṇahetutvaṃ vidhīyate /
nahyatra pūrvatra bhāvyatva iva kiñcit kalpanīyamasti /
hiśabdaśrutyaiva hetutvābhidhānāt /
hetuśca vyāptimantareṇānupapanno yadyadannakaraṇaṃ tena tena hotavyamiti vyāptivacanaṃ
<B2> heturvā //
cāturmāsye iti /

tadantargatavaruṇapraghāse ityarthaḥ //
homaṃ vidhāyeti //
taittirīye "karambhapātrāṇi juhotītyaneneti bhāvaḥ /
karambhapātrāṇi juhotī" ti vacane bhāṣyālikhite 'pi kaustubhe likhitatvāt prāmāṇyāśvāsaḥ /
tadatra śūrpakaraṇakamityarthasiddham /
tena phalataḥ śūrpakaraṇatvaṃ vidhāyetyarthaḥ /
etaccāprāptārthatvena vidhitvaniścayārthamuktam /
etena -- "tenahyanna" mityasyārthavādatvābhāve vidhitvasyāniścayāt nirviṣayo hetuḥ iti --- nirastam /
ata eva --
teneti stāvakatvenābhimatasyaiva ihodāharaṇatvam /
idantu pūrvapakṣe sādhyapradarśanārthaṃ siddhānte stutyapradarśanārtham ityapi dhyeyam //
vidhīyate iti //
(hiśabdāvagatahetutvānyathānupapattyā vyāptikalpanānirūpaṇam) ajñātaṃ jñāpyate nahyatrānūyājā ityatrevetyarthaḥ //
nanu loke pūrvaṃ vyāptyavagamenaiva hetutvāvagamasya dṛṣṭatvāt iha tadabhāve kathaṃ tadavagama ityata āha ---- hetuśceti //
yathaiva dhūmo vahnijñānajanakaḥ ityāptopadeśādeva vyāptyanumānamevamihāpi vedāvagatahetutvānyathānupapattyā "arthādvā kalpanaikadeśatvā" diti nyāyena śrutaśabdaikadeśabhūtaṃ śūrpasya homasādhanatvaṃ annakaraṇatvāt hetorato yadannakaraṇaṃ śūrpamanyadvā tenāpi hotavyamiti śrutānumitābhyāṃ ekadeśāvayavābhyāṃ niṣpannaṃ vidhivākyaṃ kalpyata ityarthaḥ //
va0 vyāptivacanamiti //
vyāptipūrvakavacanamityarthaḥ //
nanu hetvanapekṣavidhita eva śūrpahomasaṃbandhavidhānopapatterarthavādatve iva vaiyarthyaṃ hetutvabodhane 'pītyata āha ---- tataśceti //
piṭharaṃ mṛdbhāṇḍaṃ /
tataśca yadyadannakaraṇaṃ tena tena hotavyamiti kalpitavidhināsarveṣāṃ homasādhanatālābhastatprayojanamityarthaḥ
//
(āpekṣikasya darvīpiṭharādisādhāraṇasya sādhakatamatvasya nirūpaṇam) naca --- pākasyaiva sādhakatamatvenānnakaraṇatvaṃ na darvyādīnāmiti --- yuktam; kṛṣṭalāṅgalādyapekṣayā sādhakatamatvopapatteḥ, itarathā śūrpe 'pi tadabhāvena tatstutyālambanatvenocyamānasyāpi tasyānupapatteḥ iti //
nanu.
sarveṣāṃ homasādhanatve śūrpasyaiveha vidhānaṃ vyarthaṃ tatparihārāya ca tasyaiva mukhyatayāśrayatākalpane pratyakṣaśrutenaiva nairākāṅkṣyeṇa ānumānikatatsādhanatvakalpanānavasara ityata āha --- śūrpapadamiti //
arthavādapratītānnakaraṇamātravṛttihoma- sādhanatvānurodhena śūrpapadaṃ lākṣaṇikam /
juhotītipadaṃ tu sādhyanirdeśapradarśanadvārā hotavyamiti vidhikalpakatvānna vyartham /
athavā-- yadyadannakaraṇaṃ tena tena juhotītyevaṃ vidhayaikavākyatāpannaṃ sat vidhāyakamevetyarthaḥ //
avayutyānuvādo veti //
anekaprāptāvekaṃ pṛthakkṛtya "ekaṃ vṛṇīte" ityādivadanuvāda ityarthaḥ /
etaddoṣadvayāpatteḥ prakārāntareṇa pūrvapakṣamāha --- yadveti //
<B3> (1) F.N. parṇamayyadhikaraṇanyāyenāsyādhikaraṇasya paunaruktyāśaṅkā hi vārtikakārairevaṃ bahubhiḥ prakāraiḥ nirasitā (1) yathā anena gatārthatvāt tadeva punaruktamiti śaṅkā syānnatu punaridaṃ punaruktamiti, (2) ihārthavādatābodhanam, tatra phalavidhitvanirākaraṇamātram, (3) ihāviśeṣeṇadravyaguṇakriyādividhisarūpaviṣayatvaṃ tatra phalavidhisarūpāṇāmiti, (4) sarvavidhisarūpāṇāṃ kevalaṃ vidhitvanirākaraṇenārthavādatvamatra, tatra tu arthavādasyaiva sataḥ phalaviśeṣasaṃbandho 'pītyadhikāśaṅketi, (5) phalavidhāveva yatra bhedena stutiphalapadāni santi tadatra viṣayaḥ, yatra punastāvanmātreṇaiva phalaṃ stutirvā vaktavyā teṣāṃ caturthe viṣayatvam, (6) vijñātapārārthyānāṃ tatrātrātādṛśānāṃ viṣayatvamiti vā /
(7) sādhanāṃśayogyavicāramanādṛtyābhyupetya vā kevalasādhyāṃśavicārastatrātra punaḥ sādhyāṃśavicāramanādṛtyābhyupetya vā kevalasādhanāṃśavicāraḥ iti vā ---iti. kaustubhakārāstu ----śiṣyabuddhivaiśadyārthamadhikaraṇāntarārambha iti vadanti. seśvaramīmāṃsākṛtastu ---- "ūrgvā udumbara" ityādīnāṃ pratīyamānārthavidhāyakatvanirāsena stāvakatvamatropapādyate, tatratu arthavādasyeva sataḥ phalasamarpakatvamātraṃ niṣidhyate iti na paunaruktyaśaṅkāpīti varṇayanti /
tadetadarthavādādhikaraṇenaiva gatārthatvāttadīyamadhikaraṇaśarīraṃ na yuktamiti tu bahavo manyante /
sarvathā ca na punaruktamidamadhikaraṇamiti mantavyam. <B1> kathayati /
tataśca śūrpādanyasyāpi darvīpiṭharāderhemasādhanatvapratītervidhau śūrpapadamupalakṣaṇamavayutyānuvādo vā /
yadvā tacchabdena śūrpasyaiva parāmarśāttadgatamevānnakaraṇatvaṃ hetuḥ /
tena1 viśiṣyaiva vyāptikalpanādannakaraṇāsamarthaśūrpavyāvṛttā vapi na vidhisthaṃ śūrpapadaṃ anyathā neyamiti pūrvaḥ pakṣaḥ /
siddhāntastu kriyata iti laḍantanirdeśādvartamānānnakaraṇatvasya hetutvaṃ vācyam /
naca homakāle annakaraṇatvaṃ saṃbhavati /
ato laṭā bhūtabhaviṣyatkālāntaralakṣaṇā vidhau tāvadyavaśyakī /
yadyapi ceyaṃ prāśastyalakṣaṇopayogiguṇaghaṭakatayā mamāpyāvaśyakī; tathāpi anuvādasthatvāt prāśastyapoṣakatvācca sā na doṣaḥ, vartamānanirdeśaṃ vinā tadapratīteḥ /
kiñcāpekṣitaprāśastyaparatve saṃbhavati nānapekṣitahetuparatvāṅgīkāro yuktaḥ /
ataḥ siddhaṃ sarveṣāmarthavādānāṃ stāvakatvena prāmāṇyam // 3 //
iti tṛtīyaṃ hetuvannigadādhikaraṇam /




<B2> (annakaraṇasamarthaśūrpamātragatakaraṇatvavivakṣayāpi nyāyasudhāmatakhaṇḍanena pūrvapakṣanirūpaṇam) yattu --- atra hiśabdopāttahetutvavidhau tṛtīyopāttakaraṇatvasyoddeśyatvāttasya ca pratipādakopāttena śūrpeṇa viśeṣṭumaśakyatvānnatadgatānnakaraṇatvasya hetutvamiti nyāyasudhāyāṃ viśiṣṭoddeśe vākyabhedāpādanasūcanaṃ, tattacchabdārthasya śūrpasya prakṛtyarthatvena tṛtīyopātte karaṇatve 'nvayavyutpatterviśiṣṭānvayaprayuktavākyabhedāprasakterayuktamiti yadyadannakaraṇaṃ śūrpaṃ tena tena hotavyamiti viśiṣyaiva vyāptikalpanāt yukto 'yaṃ pūrvapakṣaḥ iti //
(tenahītyatra stutipratītau svārasyanirūpaṇam) tadapratīteriti // .//
arthavādatvapakṣe 'vartamānāpyannakriyāvartamāneva lakṣaṇayā rucyarthamucyate /
nahi bhūte bhāvini vā tādṛśī prītiryādṛśī vartamāne, navā vartamāne śaktistādṛśī yādṛśī phalopahite ato vartamānasaktikaṃ stotuṃ kṛtaṃ kariṣyamāṇaṃ vā stotumasmatpakṣe kriyata iti nirdeśopapattiḥ /
hetuvidhipakṣetu pramāṇāntarasiddhārthānuvādakatvābhāvādyathā- śrutādetadanyathākalpanaṃ doṣa evetyarthaḥ
//
(nahyatrānūyājetyatratu hiśabdasya hetuparatvam) ata eva yatra naitādṛśalakṣaṇādidoṣāpattistatra "nahyatrānūyājānī" tyatra bhavatyeva hetuparatvam /
prakṛtau hi prayājānuyājayordve caturgṛhīte /
upabhṛtitu "aṣṭāvupabhṛti gṛhṇātī" tyaṣṭatvasaṃkhyāmnānāt prāptamapi prayājānuyājasādhanārthamaṣṭagṛhītadvayamekameva vāṣṭagṛhītaṃ na kāryam /
apitu ekaṃ prayājārthe caturgṛhītamaparaṃ anūyājārthe ityevaṃ catuṣkadvayalakṣaṇayā caturgṛhītadvayameva //
kutaḥ? ātithyāyāṃ caturgṛhītānyājyāni bhavanti /
nahyatrānūyājānītyāmnānāt /
atraca caturgṛhītānīti bahuvacanaśravaṇāt trīṇi caturgṛhītāni vidhātuṃ anuyājābhāvasya hetutvamucyate /
tenānuyājasāmānyābhāvahetukacaturthacaturgṛhītanirvṛttiphalakatritvavidhistadopapadyate /
yadyaṣṭapade catuṣkadvayavidhānaṃ prakṛtau bhavet, anyathā caturgṛhītadvayasyaivāprāptestadanupapatteḥ /
ata etatprayojanasidhyarthaṃ hetutvabodhane 'pi nātra kathañcidapi lakṣaṇādiprasaktiḥ iti //
nānapekṣiteti //
(tṛtīyayā nirapekṣakāraṇatvāvagamādivirodhena pūrvapakṣopamardanena siddhāntopasaṃhāraḥ) arthavādatve vidhinākāṅkṣitaḥ saṃbandho bhavati, hetuvidhektu khata eva nirapekṣatayā vidheḥ vidhāyakatvopapatteḥ nākāṅkṣā, pratyuta darvyādīnāṃ sādhanatve vikalpāpatteḥ samuccayapakṣe tṛtīyāvagatanirapekṣakāraṇatābādhāpatteḥ tatkhārasyabhaṅga eveti bhāvaḥ /
yathāca tṛtīyādibhiḥvirapekṣakāraṇatvādyabhidhānaṃ tathā kaustubhādau draṣṭavyam /
prayojanaṃ spaṣṭatvānnoktam
//
iti tṛtīyaṃ hetumannigadādhikaraṇam //


<B3> (1) F.N.teneti tacchavdasya śūrpaparatve 'pi tatkaraṇatvasya viśiṣṭasyoddeśyatvāsaṃbhavāddhahaikatvādhikaraṇanyāyena kevalahomasaṃbandha evoddeśya iti na doṣaḥ. (2) samarthaḥ padavidhirityasya subādividhāvapi pravṛcyāvaśyakayā śūrpasyevetareṣāmapi karaṇatve sāpekṣatvalakṣaṇāsāmarthyena subanupapattiriti śūrpamātrakaraṇatvam.


<B1> (4 adhikaraṇam /) tadarthaśāstrāt //
mantrāṇāṃ dharmādharmayoḥ prāmāṇyamasti na veti cintāyāṃ na tāvadvidhitvena prāmāṇyam; tasya dvitīye nirākariṣyamāṇatvāt /
nāpi stāvakatvenārthavādavat; teṣāṃ hi sannihitena vidhinā padaikavākyatvādyuktaṃ svasamarpitaprāśastyānvitabhāvanāviṣayakaśābdapramājanakatvam /
mantrāṇāṃ tu dūrasthatvena padaikavākyatvānupapatterna tadvidhayā prāmāṇyasaṃbhavaḥ /
nāpi prāśastyaṃ svātantryeṇa vākyārthaḥ; 1padārthavidhayopasthitatvāt /
nāpi arthasmārakatvena prāmāṇyam, anadhigatārthabodhakatvābhāvena tadasaṃbhavāt, sāmamantrāṇāmarthābhāvena yāthārthyasyāpyanupapatteśca /
na ca prāmāṇyābhāve 'pi smārakatvādinā prayojanavacvamātrāṅgīkāraḥ; dhyānādyupāyāntareṇāpi smṛtisiddherniyatamantrāmnānavaiyartyāt, prayogāsamavetārthasmārakeṣu samṛtivaiyarthyācca /
ato 'dhikārākhyaprakaraṇādināpagatatattatkratvaṅgabhāvānāṃ mantrāṇāmuccāraṇamātramaddaṣṭārthaṃ vidhīyate /
svādhyāyavidhiśvoccāraṇopayogiprayāgaprāśubhāvaphalakatayaivādhyayanaṃ vidhatte iti na kaśviddoṣaḥ iti prāpte--- <B2> (mantrāṇāmiti mūlāvataraṇam) vedāvayavabhūtānāṃ codanānāmādyapādena dharmaprāmāṇyaṃ prasādhya tadavayavatvenopasthitānāṃ mantrārthavādānāṃ arthavādānāṃ mantrāpekṣayāntaraṅgatveneha pādādyādhikaraṇe tatra prāmāṇyamākṣepasamādhānābhyāmuktavā tathaivopasthitānāṃ mantrāṇāṃ tatra prāmāṇyaṃ cinyate ityabhipretyāha-----mantrāṇāmiti //
(nāmadheyapādāt pūrvaṃ arthavādapādapravṛcyupapattinirūpaṇam) yadyapyarthavādato 'pyantaraṅgatā vidhau nāmadheyasya, kimu vaktavyaṃ mantrebhya iti tataḥ pūrvaṃ tatprāmāṇyacintā yuktā kartum; tathāpi śyenāgnihotrādipadeṣu nāmatvasya arthavādopāttopamānādhīnatvāt mantragatatatprakhyanyāyādhīnatvācca tatprāmāṇyopajīvitvāvagateḥ tataḥ pūrvaṃ etatprāmāṇyasādhanaṃ yuktameveti bhāvaḥ /
vedāvayavabhūtānāṃ prakāradvayena tatprāmāṇyaṃ sādhitam, tasya cehāsaṃbhavāt anyatropalabdhaprakārāntarāsaṃbhavāt aprāmāṇyaṃ pūrvapakṣayituṃ uktaprakāradvayāsaṃbhavamupapādayati---- na tā vaditi //
dvitīya iti //
yacchabdāmantraṇottamapuruṣaghaṭiteṣu teṣu yacchabdādibhiḥ vidhiśaktipratibandhānna vidhāyakatvamityevaṃ dvitīye bhāvārthapāde vidhimantrayoraikārthyamekaśabdādityadhikaraṇe nirākariṣyamāṇatvādityarthaḥ //
stāvakatvena prāmāṇyaṃ dvedhā, padaikavākyatayā vākyaikavākyatayā vā //
tatrādyaṃ dūṣayati--
-teṣāmiti //
anenaca---arthavādaprāmāṇyasādhakahetvasaṃbhaveta pūrvapakṣakaraṇāt pratyudāharaṇātmikā saṃgatiḥ------sūcitā //
prakaraṇāntaratvādanantarasaṃgatyabhāve 'pi na deṣaḥ
//
dvitīyaṃ dūṣayati----nāpīti //
(padārthavidhayopasthityā vākyaikavākya'tābhāvanirūpaṇam) padārthavidhayeti //
anekapadārthānvitaikaviśeṣyatāśālī hi vākyārtho bhavati /
tasmiṃśca svārthe samāptānāṃ vākyānāṃ itaravākyenānvaye vākyaikavākyatā bhavati /
yathā aṅgapradhānavākyānām, prakṛte tu prāśastyasya lakṣaṇayā bodhe 'pi itarānvitatvenābodhāt tasmiṃścārthe samāptatvābhāvāt na sā saṃbhavatītyarthaḥ /
siddhāntayuktimanūdya nirākaroti
----nāpīti //
mantrāmnānavaiyaryyāditi //
vācakamantraśabdasmaraṇasyārthasmaraṇādhīnatvāccetyathraḥ /

prayogāsamaveteti //
protsāhanānumantraṇādimantrāṇāṃ karmasamavetārthābhidhāyitve 'pi prayoge 'nuṣṭheyārthakatvānna tatra smaraṇasyopayoga iti na tatprayojakatvamapi yuktamiti bhāvaḥ //
(uccāraṇadvārā mantrāṇāṃ kratāvupayoganirūpaṇam) ataḥ smārakatvenopayogāsaṃbhavāt adhyayanasaṃskṛtānāmeṣāmupayogāpekṣāyāṃ prakaraṇapaṭhitānāmanārabhyādhītānāṃ ca yathāsaṃbhavaṃ śrutivākyādhikārākhyaprakaraṇakramasamākhyādibhiḥ pradhānāṅgatvenāvagatānāṃ pradhānavidhinā mantrasvarūpamevāṅgīkriyate, natu brāhmaṇavākyavadartho 'pi (...?) anupayogāt /
yadyapi mantrasya svarūpeṇa na pradhānopakāritvaṃ saṃbhavati; tathāpi pramāṇāvagatamantrasvarūpāṅgatvanirvāhāyoccāraṇakriyādvāreṇa kārakatvena ca so 'ṅgīkriyate /
nahyarthapratyāyanasya puruṣakṛtyasādhyasya vyāpāratvaṃ saṃbhavati /
ata uccāraṇameva vyāpāraḥ /
tasya ca dṛṣṭaprayojanāsaṃbhave paraṃ adṛṣṭārthatvaṃ mantraniyamasya siddhānte ivetyabhipretyapūrvapakṣe phalitamāha
----- ata iti //
svādhyāyādhyayanavidhyavagatadṛṣṭārthatābhaṅgaṃ pariharati
---- svādhyāyeti //
(kratvanapekṣitasya mantrāniṣṭhasyoccāraṇasya vyāpāratvāsaṃbhavenārthapratyāyanasyaiva tattvenaca siddhāntopakramaḥ) yadyapi uccāraṇaṃ prati viṣayatāsaṃbandhena mantrāṇāṃ kāraṇatvāt tajjanyatvena tasya vyāpāratvaṃ saṃbhavati; tathāpi tasya kratvanapekṣitatvena adṛṣṭārthatvakalpanāpekṣayā dṛṣṭameva padārthābhidhānasya karmānaupāyikatayā sāmarthyāt vākyārthābhidhānaṃ vyāpāratvena kalpayitumucitam; uccāraṇasya puṃvyāpāratvena mantraniṣṭhatvābhāvādityabhipretya siddhāntamāha --- dṛṣṭe iti //
anuṣṭheyārthapratipādakānāṃ mantrāṇāṃ tāvat anuṣṭhānahetubhūtasmṛtijanakatvādarthābhidhānadvārā pradhānopakāritvamityāha ---prayogasamaveteti //
saṃbhavatāmiti //
<B3> (1) F.N. ananvitatayā svarūpamātreṇa padaśaktyadhīnajñānaviṣayatvāt. <B1> abhidhīyate; dṛṣṭe sambhavatyadṛṣṭakalpanānupapatteḥ prayogasamavetārthasmṛtireva saṃbhavatāṃ mantrāṇāṃ prayojanam, asaṃbhavatāntu kāmaṃ bhavatvadṛṣṭaṃ prayojanam /
śakyate tu tatrāpi mantrā arthaprakāśanārthāḥ, prakāśanaṃ paramadṛṣṭārthamiti vaktum /
sāmnāntu akṣarābhivyaktireva dṛṣṭaṃ prayojanamarthābhāve 'pyavyāhatam /
anṛksāmnāntu adṛṣṭārthatvamevetyanyatra vistaraḥ, na tvetāvatā sarvatraivādṛṣṭārthatvam /
na ca mantrāṇāṃ niyamena pāṭhavaiyarthyam; tadbalena mantraireva smartavyamiti niyamakalpanāt /
tasya cādṛṣṭaphalakatve 'pi na doṣaḥ /
na ca---- evaṃ sāmarthyādeva tatra tatra mantrāṇāṃ viniyogasiddhau punasteṣāṃ kvacidviniyogakaraṇaṃ vyarthamiti ---- vācyam;
<B2> (itikaraṇaviniyuktānumantraṇaphalamantrāṇāṃ dṛṣṭavidhayā prayogasamavāyanirūpaṇam) karaṇamantrāṇāmityarthaḥ /
yatrāpi mantrāt svarasato nānuṣṭheyārthāvagatiḥ, itikaraṇādinā ca mantro viniyujyate
"iṣetveti śākhāṃ chinattī" tyādau tatrāpi arthābhidhānaṃ vinā dṛṣṭavidhayānyadvārā kāraṇatvāsaṃbhavāt adhyāhārādināpyarthābhidhānasyaiva vyāpāratvam /
kriyamāṇānuvādiṣu
"yuvāsu vāsā" ityādiṣvarthābhidhānaṃ na karmavidhyapekṣitam; karmaṇaḥ upakrāntatvenaiva smṛtatvena tadvaiyarthyāt; tathāpi yūpaparivyāṇādikriyāyā anekakṣaṇavyāsaktatayā kadācinmadhye 'pi buddhivicchedesati smṛtidārḍhyārthaṃ tadapekṣopapatterdṛṣṭavidhayaivopayoga nāsulabhaḥ /
yatrāpyabhrayādānādau mantrāṇāṃ samuccayaḥ, tatrāpyekenaiva smṛtisiddheritaravaiyarthyaṃ dvādaśe japamantrādirītyā parihariṣyate /
ye 'pyananuṣṭheyakarmasamavetārthābhidhāyakāḥ aganma suvarityādayaḥ protsānamantrāḥ, teṣāmapi śraddhājananārthamananuṣṭheyasyāpi karmasamavetaphalādeḥ smṛteḥ śraddhātiśayo jāyate iti tadarthatvena dṛṣṭārthatvaṃ jñeyam /
anumantraṇamantrāṇāṃ akṛtatvaśaṅkāparihārāya smṛtidāḍharyārthaṃ tadapekṣopapatteḥ yuktameva tadarthatvam /

yattu anumantraṇamantrāṇāmadṛṣṭārthatvena samuccayābhidhānaṃ tantraratne pañcame tadayuktamiti tatraiva vakṣyate /
kaustubhe cātra draṣṭavyam //
(asaṃbhavaddṛṣṭārthānāmadṛṣṭārthatvāṅgīkāraḥ) dhuṅśva pūṅśveti japamantreṣu dṛṣṭaprayojanāsaṃbhavādadṛṣṭārthatvamityāha---asaṃbhavatāmiti //
""mantro hīnaḥ kharato varṇato vā mithyā prayukto na tamarthamāha'' ityādiliṅgadarśanāt kharayuktajapādimantrāṇāmapi karaṇamantravadarthābhidhāyakatvāvagateḥ niruktavyākaraṇādinā teṣāmarthabodhakatvopapatteḥ prakāśanasya karmānuṣṭhānānaupayikatvāddṛṣṭasmṛtirūpaprayojanārthatvāsaṃbhave kāmamadṛṣṭārthatvamapīti pakṣāntaramāha----śakyate tviti //
evaṃ sthite yaddvādaśe japādimantrāṇāṃ ajṛṣṭārthatvamuktaṃ, tanmantrasādhyārthābhidhānasyādṛṣṭārthatvābhiprāyāditi bhāvaḥ //
(sāmnāṃ dṛṣṭārthatvanirūpaṇam)
sāmamantrāṇāṃ gītyātmakatvenārthābāvāt tadabhidhānadvārā upayogāsaṃbhave 'pi ṝgakṣarābhivyaktyarthatvaṃ navame yannirūpayiṣyate tadeva dṛṣṭaṃ prayojanamityāha----sāmnāntviti //
(anuksāmnāṃ adṛṣṭārthatvanirūpaṇam) yāni tu stobhākṣarādhirūḍhāni teṣāmṛgakṣarābhivyaktyarthatvābhāvādadṛṣṭārthatvameva //
ata eva rathantarādisāmnāṃ āśrayikarmatvamityapi draṣṭavyam //
yāni tvanṛksāmāni prajāpatihṛdayādīni, teṣāṃ stobhākṣarādhirūḍhatvāt stobhānāṃ cārthaśūnyatvasya navame vakṣyamāṇatvāt nārthābhidhānarūpastotrakaraṇatvaṃ ityagatyā sāmaviniyogānurodhenoccāraṇamātradvārādṛṣṭārthatvamevetyāha
----anuksāmnāntviti //
(prayogapratyāyanārthatvenānṛksāmnāmupayoganirākaraṇam)
yattu bhāṭṭālaṅkārakṛtā anṛksāmnāṃ yatra karmaṇi tāni viniyuktāni tadapūrveṇāpekṣitasya svaviśiṣṭatvena prayogavidhiprayogapratyāyanasya tairapi saṃpādanādarthapratyāyanārthatvamuktam, tadeva rūpamādāyānyatrāpi tasyaiva prayojanatvāpatterupekṣitaṃ pūjyapādaiḥ //
(mantrāṇāṃ prayogasamavetasmārakatvapakṣe tāṃ caturbhiḥ imāmagṛbhṇan uruprathasvetyādiviyogavaiyarthyanirūpaṇam) na doṣa iti //
naca---
āvaśyakādṛṣṭakalpanā prāthamyāvaśyakatvādinoccāraṇādeva yukteti---vācyam; dṛṣṭena nirākāṅkṣasya adṛṣṭakalpanānimittabhūtākāṅkṣābhāve prāthamyādimātrasyāprayojakatvāditi bhāvaḥ /
kvacidviniyogakaraṇamiti //
yathā ""tāṃ caturbhirādatte'' ""ityaśvābhidhānīmādatte'' ""uruprathasveti puroḍāśaṃ prathayati'' ityādayo viniyogavidhayaḥ teṣāṃvaiyarthyamityarthaḥ /
ādye tāvat cayanasādhanībhūteṣṭakāsidhyarthamāvaśyakatayā prāptasya bhṛdrahaṇasya khananadvārarūpābhryādāne ""devasya tvā savitur" ityādyāmnātānāṃ caturṇaṃ mantrāṇamarthaprakāśakatvarūpaliṅgakalpyaśrutyaiva mantraviniyogaprāptau tadvidhivaiyarthyam /
dvitīye tasyā mṛdo 'śvagardabhoparyānayanārtaṃ tayorbandhanārtharaśānādāne arthaprāpte "imāmagṛbhṇa' nniti mantrasya liṅgakalpyaśrutyā gardabharaśanādāna ivāśvaraśanādāne 'pi prāptestadvidhivaiyarthyam /
tṛtīye puroḍāśe aṣṭasu kapāleṣu saṃskṛtatvārthaprāpte prathane mantrasya liṅgakalpyaśrutyaiva prāptestadvidhivaiyarthyam /
mantrāṇāmadṛṣṭārthatve tu yatra kutrāpyuccāraṇe prāpte tatra liṅgenāviniyuktānāṃ viniyojakatayoccāraṇaniyamārthatvena sārthakyamityāśaṅkāgranthārthaḥ //
<B1> karaṇaṃ vyarthamiti---vācyam; guṇaparisaṅkhyādyarthatvena sārthakyāt /
tathāhi---arthaprāpte abhryādāne vikalpena caturṇāṃ mantrāṇāṃ liṅgena prāpsyamānānāṃ prāpakapramāṇāt pūrvameva pravṛttena tāṃ caturbhirādatte iti vacanena mantrasaṅkhyobhayaviśiṣṭādānabhāvanāyāṃ vihitāyāṃ etadvacanapravṛttiphalajijñāsāyāṃ samuccayaphalakacatuḥsaṅkhyārūpaguṇaprāptiriti niśvīyate /
tathā liṅgādevāgnicayanāṅgabhūtāśvaraśanā'dāne prāpsyamānasya mantrasya tataḥ pūrvapravṛttena imāmagṛbhṇanraśanāmṛtasyetyaśvābhidhānīmādatte ityanena vacanena mantraviśiṣṭādāne aśvaraśanāṅgatvena vihite pūrvavat phalajījñāsāyāṃ gardabharaśanānivṛttirūpaśeṣiparisaṅkhyā phalam /
na ca phalataḥ parisaṅkhyāyāṃ svārthahāniḥ svārthahāniḥ parārthakalpanā prāptabādha iti traidoṣyam; aśvābhidhānīsaṃbandharūpasvārthasyaiva vidheyatvāt, anyanivṛttirūpaparārthasyārthasiddhatvenākalpanīyatvāt, prāpakapramāṇasyāpravṛttatayā prāptabādhābhāvācca /
ataeva yatra prāpakapramāṇapravṛcyuttarameva parisaṅkhyāśāsrasya pravṛttiḥ, yathā pañca pañcanakhā bhakṣyā ityādau rāgaprāptapañcanakhabhakṣaṇe pañcātiriktaparisaṅkhyākaraṇe,
tatraiva tat /
yatrāpi ca śrautī <B2> (catuḥsaṅkhyāviśiṣṭamantraviśiṣṭādānavidhitvāvaśyakatān irūpaṇam) atraitadāśaṅkāparihārārthāni ""guṇārthā vā punaḥ śrutiḥ'' ""parisaṅkhayā'' ""arthavādo ve'' ti trīṇi sūtrāṇi /
tadarthamanusandhāya pariharati---guṇeti //
atra cārthaprāptābhryādānoddeśena liṅgaprāptamantraparicchedadvārā catuḥsaṅkhyāvidhāne ādānabhāvanāyā mantrāṇāṃ ca vidhānābhāvāt aruṇaikahāyanīvadeka kriyāvaśīkārāsaṃbhavenaikakarmyānupapattermantrāṇāmap i vidhāne ubhayavidhānaprayuktavākyabhedāpatteḥ tadarthaṃ liṅgakalpyaśruteḥ pūrṃva catuḥpadopāttacatuḥsaṅkhyāviśiṣṭamantravidhāne 'pi viśiṣṭoddeśe vākyabhedasya sarvathāparihārāt mantravidhānasyevākṣepataḥ pūrṃvapravṛcyā'dānasyāpi vidhānopapattiḥ viśiṣṭavidhigauravāśrayaṇenāpi dhātvarthavidānasya yuktatvādityaśvābhidhānīmityatratyavārtikakāramata ivehāpi viśiṣṭabhāvanāvidhānameva yuktatvādityasvābhidhānīmityatratyavārtikakāramata ivehāpi viśiṣṭabhāvanāvidhānameva yuktamityabhipretyāha---tathāhīti //
niśvīyata iti //
yadyapyetaccatuḥsaṅkhyāmantrobhayavidhānamātrasyaiva phalaṃ, nādānavidheḥ; tathāpyayamarthaḥ---catuḥpadaṃ hyatrāruṇādi padavadguṇamātraparam, viśeṣyantu prakaramaprāptamapi bhāvanānvayārthaṃ mantrairityadhyāhṛtapadenaiva samarpyate /
tayośva parasparānvayābhāvena paricchedyaparicchedakabhāvānupapatteḥ tadarthamubhayorapi bhāvanānvayena viśiṣṭabhāvanāvidhānamāvaśyakam /
pārṣṭhika eva ca tayoḥ paricchedyaparicchedakabhāvabodhaḥ /
ataḥ samuccayaphalakamantraparicchedakacatuḥsaṅkhyārūpaguṇaprāpaṇamādānavidheḥ phalaṃ nāyuktamiti /
evañca ""guṇārthāve'' ti sūtre guṇārthatvaṃ guṇaviśiṣṭabhāvanāvidhāne phalato guṇārthatvena vyākhyeyamiti bhāvaḥ //
(aśvābhidhānyādānāṅgatvena mantravidhānamiti bhāṣyasa mantraviśiṣṭādānaṃ aśvaraśanāṅgatvena vidhīyate iti bhāṭṭadīpikāyāśvāvirodhasamarthanam)
mantraviśiṣṭādāne iti //
bhā0 5 yadyapi bhāṣyakāreṇāśvābhidhānyādānāṅgatvena mantravidhānamevoktam; tathāpi pūrvavadvārtikakāramatābhiprāyeṇa viśiṣṭādānamuktaṃ jñeyam /
aśvaraśānāṅgatvenetyanena vārtikakāramate viśiṣṭādānavidhipakṣe aśvābhidhānīpadasyāpi viśiṣṭavidhyantargatatvopapādanenānuddeśyaparatvāt na tatpade 'pūrvīyatvalakṣaṇāvaśyakīti vidhirasāyanagatodāharaṇākṣepadvitīyaślokopapāditasyoddeśyaṃśe vidhyanantargatatvasya anuktisahatvānnirāso dvitīyāśrutyā liṅgabādhaśva sūcitaḥ /
yadyapiceti kāraṇasthale vākyarūpatayā liṅgākyayorvirodha iti keṣāṃ cinmatam; tathāpyasya brāhyaṇavākyatvena liṅgāpekṣayā yadyapyanyadevatya ityasyeva prābalyāt liṅgabādhyatvopapattiḥ /

etena--- vākyīyaviniyogapakṣe vākyasyaiva liṅgena bādhāpattidūṣaṇaṃ nyāyaprākāśoktaṃ ----apāstam //
tatraivataditi /
. /
(pañca pañcanakhā bhakṣyā ityasyārthaparisaṅkhyātvasamarthanam) atra brahnakṣatreṇa rāghava /
śalyakaḥ śvāvidho godhā śaśaḥ kūrmaśva pañcama ityuttaraṃ pādatrayaṃ rāmāyaṇe vālivākyagataṃ jñeyam /
atraca na bhakṣaṇaṃ vidheyam; rāgataḥ prāptatvāt /
nāpi rāgaprāpteḥ pūrvapravṛcyā vidheyatvam; phalakalpanāpatterabhakṣyaprakramavirodhāpatteśva /
nāpi pañcapañcanakhabhakṣaṇasya samuccayena; prāpteḥ pākṣikatvābhāvāt,
kadācitpākṣikaprāptāvapi abhakṣyaprakramavirodhāpatteśva, ataḥ parisaṅkhyaiveyam /
tathāva pañcātiriktapañcanakhabhakṣaṇanivṛttereva lakṣaṇayā vidhānamiti svārtahānyādidoṣatrayamityarthaḥ /
atra doṣadvayaṃ śabdaniṣṭham, antimastvarthaniṣṭha iti vivekaḥ
//
(nañghaṭitavākyasthala eva śrautaparisaṅkhyātvanirūpaṇam) pūrvoktaparisaṅkhyāyā lakṣaṇikatvena tasyāḥ śrautītvamāha---yatrāpi śrautīti //
tatra nañaiva nivṛttibodhanasya śaktyaiva saṃbhavāt svārthahāniparārthakalpanayorabhāvānna doṣadvayam, prāptabādhatvaṃ tvastyevetyāha---na taditi //
ekasacve 'pi dvayorabhāvena traidoṣyābhāvopapatterna taditi nāsaṃgatam /
yattu--- śrautaparisaṅkhyodāharaṇam ""atra hyevāvapantī'' ti pārthasārathyādibhirdarśitaṃ, tat evakārasya anyayogavyāvṛcyarthatve na tau paśau karotītyatreva vikalpāpatterayuktam, kintvatra phalataḥparisaṅkhyātvameveti daśamevakṣyate //
<B1> parisaṅkhyā yathā nānṛtaṃ vadedityādau, tatrāpi na tat /
ataeva śabdataḥ phalato vā yasya śāsrasyānyanivṛrttirviṣayaḥ sa parisaṅkhyāvidhiḥ /
atra caitadvidhyabhāve prāyaśa autsargikī tatra cānyatra ca prāptirna tu sāpi lakṣaṇaghaṭiketi dhyeyam /
ataevaikasmin kārye 'nṛtasya satyena saha pākṣikaprāptāvapi nānṛtaṃ vadediti parisaṅkhyaiveyam, na tu nimavidhiḥ /
ata- <B2> (evakāraghaṭitasthale parisaṅkhyātvanirūpaṇaparavārtikasya śrautaniyamaparatvopapādanam) yattvasmin sūtre "sarvatra hi parisaṅkhyāśabdādevakārādvā śrutyā parisaṅkhyā niyamo vocyate" ityādinā vārtika evakārasthale śrautaparisaṅkhyātvamabhihitam, tadrāgaprāptārthasamabhivyāhṛtaivakāraparatayā neyam /
yadapyetadvārtikasvārasyādevakārasthale śrautoniyama iti nyāyasudhāyāmuktam, tatsatyamevetyetādṛśe viṣaye pākṣikaprāptisattvādayogavyāvṛttyarthakatvābhiprāyeṇa /
yatra tu niyatā śāstrataḥ prāptiḥ, tatra tu phalataḥ parisaṅkhyaiveti kaustubhe vyaktam //
(prathamataḥ parisaṅkhyālakṣaṇakathane nimittanirūpaṇam) yadyapi "vidhiratyantamaprāpte" ityādinā vārtike 'pūrvavidhikrameṇa tallakṣaṇānyabhihitāni; tathāpi ubhayavidhaparisaṅkhyānirūpaṇena prathamata upasthitatvāt athavā niyamaparisaṅkhyātiriktaphalakavidhitvarūpasyāpūrva vidhilakṣaṇasya svayamabhidhāsyamānatvāt pratiyogiprasiddhyarthamavaśyaṃ kartavyataucityādvā taduktakramamupekṣyādau parisaṅkhyālakṣaṇamāha --- ataeveti //
(tatracānyatracetyasya taccānyacca yatretyetadarthopalakṣaṇatvalakṣaṇāghaṭakatvayorupapādanam) atra ''tatra cānyatra ca prāptau parisaṅkhyeti gīyate'' iti vārtikaṃ śeṣiparisaṅkhyābhiprāyeṇa lakṣye niveśitamapi śeṣāntaraparisaṅkhyāsaṃgrahāya taccānyacca prāptaṃ yatretyarthasyāpi upalakṣaṇam /
tenājyabhāgau yajatīti parisaṅkhyāyāṃ śeṣadvayaprāptau nāvyāptiḥ /
tathāpyetanna lakṣṇaghaṭatvena vivakṣitam; ''nānṛtaṃ vadet'' iti śrautaparisaṅkhyāyāmavyāpteḥ, kintvautsargikatvena kharūpakathanamātrārthatvamityāha
---atreti //
(pākṣikaprāptāvapi nañghaṭitavākyeṣu parisaṅkhyāvidhitvanirūpaṇena dīkṣito na dadātītayādīnāmapi lakṣyatvanirūpaṇam) prāptāvapīti //
apinā kadācidatra samuccayena prāptau satyāṃ parisaṅkhyātvopapattāvapi pākṣikaprāptāvapi atra niṣedhapravṛtteḥ parisaṅkhyāvidhitvamanyathā na sidhyati /
anenaiva nyāyena ''pañca pañcanakhā bhakṣyā'' ityatra kadācitpākṣikaprāptāvapi parisaṅkhyāvidhitvaṃ nirduṣṭaṃ bhavatīti ca sūcitam //
anena codāharaṇena niṣedharūpeṣu ''dīkṣito na juhoti ''na tau paśau karotī'' tyādiṣu nivṛttiphalakatvāt pākṣikaniyamaprāptyabhāve 'pi parisaṅkhyāvidhitve sūcite yatteṣāmapūrvaniyamavidhitve āpādya parisaṅkhyālakṣaṇātivyāptyāpādanaṃ vidhirasāyanakārāṇāṃ tadapāstamiti draṣṭavyam //
naca parisaṅkhyātvena vyavahārābhāvaḥ; paryudāsapratiṣedhatvena vyavahārasiddhau tacvena vyavahārābhāve 'pi kṣatyabhāvasya nyāyasudhāyāmeva darśitatvāt //
(abhāvasya nivṛttipratiyoginirūpaṇenāvaghātavidherapi phalataḥ parisaṅkhyātve na doṣa iti nirūpaṇam) atraca nivṛttipratiyogī na kevalaṃ bhāvarūpa eva vivakṣitaḥ, kintvabhāvarūpo 'pi /
ataeva ''patnīsaṃyājāntā prāyaṇīyā saṃtiṣṭhate'' ''nānūyājān yajatī'' tyatra prāyaṇīyātithyayoḥ patnīsaṃyājaprayogavidhinā sarveṣāmuttarāṅgānāṃ nivṛttisiddhau punarnna patnīrnānūyājāniti niṣedhadvayaṃ vyarthaṃ saditarāṅgābhāvaparisaṅkhyārthamiti daśame pūrvapakṣe upapāditaṃ saṅgacchate /
evañca avaghātābhāvanivṛttiphalake niyamodāharaṇe 'vaghātābhāvapratiyoginivṛttiphalakatvena parisaṅkhyālakṣaṇasacve 'pi sāṅkarye bādhakā bhāvānna kṣatirityavadheyam /
ataeva ya
ddharmāvacchinnapratiyogikābhāvanivṛttitvena yatra śāsratātparyaviṣayatā tatra niyamaḥ, yatra tu tatpratiyogikanivṛttitvena sā, tatra parisaṅkhyetyetāvavataiva tayorbhedaḥ //
(nivṛttividhiḥ parisaṅkhyeti vivakṣāyāṃ vidhirasāyanoktadūṣaṇaparihāraḥ) atraca śabdataḥ phalata ityasyāyamarthaḥ /
yatra vaiyarthyapratisandhānaṃ vinaiva nivṛttiḥ pratīyate, sā śabdataḥ, yatra tatpratisaṃdhānena sā tātparyaviṣayībhūtā tatra phalata iti /
evañca---nivṛttiphalo vidhiḥ parisaṅkhyeti lakṣaṇavivakṣāyāṃ agnihotravidhāvativyāptirakaraṇanivṛttiphalatvāditi vidhirasāyanoktyativyāptyāpādanaṃ---parāstam; akaraṇanivṛtteḥ śabdataḥ phalato vā tātparyaviṣayatvābhāvāt, agnihotrānuṣṭhānavidhāyakatvena vaiyarthyābhāvāt /
ataeva---etādṛśārthavivakṣayā padadvayametallakṣaṇaghaṭakameveti---dhyeyam /
tathācayadvidhyabhāve yasya prāprau saṃbhāvitāyāṃ tasya śabdataḥ phalato vā nivṛttiḥ śabdatātparyaviṣayabhūtetyupādānānniyamavidhau vidalanādinivṛtteḥ phalatve 'pi nātivyāptiḥ //
(parisaṅkhyālakṣaṇaghaṭakaitadvidhyabhāvaḥ tanmātrapratiyogikaḥ taditarāpravṛttisahitatadvidhipratiyogikaśva vivakṣaṇīya iti nirūpaṇam)
atraca etadvidhyabhāva etanmātrapratiyogiko vidhyantarāpravṛttisahitaitadvidhipratiyogikovā vakṣyamāṇaniyamavidhighaṭakapākṣikāyogavadavaseyaḥ /
itarathā gṛhamedhīyagate ''ājyabhāgau yajatī'' ti vidhau parisaṅkhyātvalakṣye ājyabhāgavidhimātrābhāve ''agnaye sviṣṭakṛte samavadyati'' ''iḍāmupahvayasve''- tyādiprākṛtāṅgapunarvidhānenetarāṅgaparisaṅkhyālābhenājyabhāgasādhāraṇyenetaraṅgaprāptyabhāve tannivṛttiphalakatvāsaṅgenāvyāptyāpattestatra vidhyantarāpravṛttisahitājyabhāgavidhyabhāvamādāyaiva ājyabhāgayostaditarāṅgānāṃ ca prāptyā lakṣaṇaṃ neyam /
evamanyatrāpyūhyam
//
(apabarhiṣaḥ prayājānityatra parisaṅkhyālakṣaṇātivyāptinirūpaṇaparavidhirasāyanakhaṇḍanam) vidhyantaraṃ cātra prakṛtavidhervivakṣitaphalā yā vidheyatā tatpratibandhakarūpaṃ vivakṣitaṃ, nānyat /
astica yavavidhistādṛśo 'gnaye sviṣṭakṛte ityayaṃ ceti nānupapattiḥ /
etena--- aṣṭamaślokavivaraṇe ājyabhāgapunarvidhānena gṛhamedhīyavadapūrve 'vabhṛte ''apabarhiṣaḥ prayājān yajati apabarhiṣāvanūyājau yajatī'' ti varhirvyatiriktaprayājānūyājaprāptyarthe 'pūrvavidhau vidhyantarāpravṛttisahitaitadvidhyabhāve barhiḥsaṃjñakaprayājānūyājayostadyatiriktaprayājānūyājānāṃ ca niyataprāptisacvena tannivṛttiphalakatvāt parisaṃkhyālakṣaṇasyātivyāptirvidhirasāyane āpā ditā---parāstā; ājyabhāgavidheranūyājaprayājādividheyatāpratibandhakatvābhāvena vidhyantarapadenāgrahaṇāt /
atastādṛśasya vidhyanatarasyābhāvāt nāyaṃ tasya viṣayaḥ /
etadvidhimātrābhāve tu ājyabhāgavidhinā parisaṃkhyātatvāt barhiḥsaṃjñakaprayājānūyājayoḥ tadvyatiriktaprayājānāṃ ca naiva niyatā prāptiriti naiva lakṣaṇānupraveśaḥ /
anenaiva nyāyena ''bṛhatpṛṣṭhaṃ bhavatī'' ti vai kṛtaniyamavidhau etadvidheḥ prākṛtabṛhadrathantaravikalpavidheśvāpravṛttau prakṛtito ''bṛhatpṛṣṭhaṃ bhavati rathantaraṃ pṛṣṭhaṃ bhavatī'' ti vā kyadvayabalāt bṛhadrathantarayoḥ samuccitya prāptisacvātparisaṅkhyālakṣaṇasyātivyāptirapi tadāpāditā nirasanīyā; anayaiva rītyaitatsadṛśodāharaṇeṣu tadāpāditātivyāptyādidūṣaṇāni nirasanīyāni /
ito 'pyadhikaṃ kaustubhe draṣṭavyam //
(aśvābhidhānīśabdenāpūrvasādhanatvalakṣaṇāyāmapi aśvābhidhānītvavivakṣāvaśyakatānirapaṇena dharmasāṃkaryāpādanaparavidhirasāyanakhaṇḍanam)
nanu---astvevamubhayasādhāraṇyena parisaṅkhyālakṣaṇaṃ, tathāpi ''aśvābhidhānīmādatte'' ityatrāśvābhidhānyuddeśena mantraviśiṣṭādānavidhau aśvābhidhānīsvarūpe ānarthakyaparihārārthaṃ apūrvasādhanatvalakṣaṇāyā āvaśyakatvāttadrūpasyacaikāpūrvasādhanatvena gardabhābhidhānyāmapi sacvena vrīhidharmāṇāṃ yaveṣviva dharmasāṃkaryasyānirākaraṇāt kathaṃ gardabhābhidhānyāṃ mantranivṛttiḥ phalaṃ labhyate? ityudāharaṇākṣepe vidhirasāyanoktadūṣaṇānna muktiḥ iti---cet, dharmasāṃkaryasya liṅgakalpyaśrutyaiva prāptatvenāpūrvasādhanatvamātrabhaṇāyāṃ vidhivaiyarthyāparihāreṇa tadvaiyarthyānupapacyā gurubhūtasyāpyaśvābhidhānītvasya uddeśyatāvacchedakakoṭipraviṣṭatvāṅgīkāreṇa tadanāpatteḥ //
ataeva ''pratūrtaṃ vā jinnādravetyaśvamabhidadhāti'' ''yuñjāthāṃ rāsabhaṃ yuvamiti gardabhaṃ pratiṣṭhāpayati'' iti tattadvargavidhau pratiniyatanirdeśo 'pyupapadyate
//
(aśvābhidhānīmityatrāśvasaṃbandhāvivakṣāparavidhirasāyanakhaṇḍanam) yadapi aśvābhidhānyuddeśena mantrasya tadviśiṣṭādānasya vā vidhāne viśiṣṭoddeśe vākyabhedāpacyāśvaviśeṣaṇasyāvivakṣayā gardabhābhidhānyāṃ mantraprāptiranivāryeti vidhirasāyane uktam, tanna; samāse parasparānvayavyutpacyā viśiṣṭasya vyutpannatvena viśiṣṭoddeśyatāsvīkāre 'pi tadaprasakteḥ /
nahya ''dhvaryuyajamānau vācaṃ yacchata'' ityatra nānekoddeśyatā, navā prayājaśeṣasya saṃskāryatve 'pi prayājasaṃbandhāvivakṣeti spaṣṭam /
vidhivaiyarthyāparihārārthameva na brāhnaṇaṃ hanyādityatreva viśiṣṭānuvādasyāpyagatyāhgīkārācca, apūrvasādhanatvalakṣaṇāyāṃ apūrvaviśeṣaṇasyeva viśiṣṭalakṣaṇayā tasyāpi vivakṣopapatteśva /
naca---atra ''uru prathasveti puroḍāśaṃ prathayatī'' tyetravārthaprāptasya prathanasyādhvaryukartṛkatvaniyamaprāptiphalakatayā'dānavidhānena vaiyarthyaṃ supariharamiti taduktaṃ yuktam iti ---vācyam; tvaduktarītyā tāvatāpi viśiṣṭānuvādānupa patteḥ /
nahi vidhivaiyarthyāpacyā tvayā viśiṣṭānuvādaḥ śakyate parihartum /
asvaraśanāgrahaṇa iva gardabharaśanāgrahaṇe 'pi adhvaryukartṛniyamāya vidhyupapatteḥ, mantrādanayoḥ samānakartṛkatvalābhāya mantrāṃśe vidhisaṃbhave 'nuvādatvakalpanasyāyuktatvācca /
nahi svakartṛkamantrapāṭhenaiva svakartṛkakarmasmṛtiriti niyame pramāṇamasti; hotṛkartṛkamantrapāṭhenāpi yajamānādhvaryukartṛkayāgaprakṣepasmṛterjāyamānatvāt /
ataeva mantrakalpasūtrāditaulyenopadraṣṭrādivacanasya anuṣṭheyārthasmaraṇopāyatvena pakṣaprāptiḥ sarvatroktā /
evañca mantravidhāne sati samānatatparisaṅkhyārūpaṃ phalaṃ naiva vārayituṃ śakyam /
vastutastu---mantrasyā'dhvaryavakāṇḍa eva samāmnānāt ''pratūrtaṃ vājinnādravetyaśvamabhidadhāti'' iti pratyakṣavidhānāt tatraiva bandhanavidhānācca bandhanasyādhvaryukartṛkatvaniyamasiddhau tadarthādāne 'pi adhvaryukartṛkatvaniyamasiddheḥ sarvathā parisaṅkhyāphalakatvābhāve vidhivaiyarthyamevetyāveditameva kaustubhe pūjyapādaiḥ //
yaditvanena nyāyenābhryādānasyāpi dvābhyāṃ śanatītyatra khanananiyamavidherāvaśyakatvena tatrādvaryukartṛkatvasiddhāvādāne 'pi tatkartṛkatvaprāpteḥ na pratyakṣavidhāne phalamityucyate, tadobhayatrāpi viśiṣyoddeśe vākyabhedaparihārārthamevādānaparyantavidhyāśravaṇam ityavadheyam /
yathācātra yājurvaidikaprāyaśvittaprāptirapyādānabhreṣe phalaṃ tathā kaustubhe draṣṭavyam /
prathanamantretu vakṣyate ityalaṃ vistareṇa /
prastutamanusarāmaḥ //
(upasaṃhāravidhiṣu keṣāñcinmatena parisaṅkhyātvasamarpaṇam) nanu---evamidaṃ parisaṅkhyālakṣaṇamanārabhyādhītasya anyasya vā yena sahopasaṃhāraḥ tatrānyanivṛtteḥ phalataḥ śāsratātparyaviṣayatvādativyāptam iti---cet, atra kecidiṣṭāpacyaiva parijahuḥ //
ataeva---aṣṭamaślokāvataraṇikāyāṃ mitravindādiprakaraṇagatānāṃ vākyānāṃ parisaṅkhyātvamaṅgīkṛtaṃ dīkṣitairiti //
(prakāśakāramatenopasaṃhāravidhīnāmaparisaṅkhyātvopapādanam) tadetat prakāśakārā na kṣamante /
itthaṃ hi vidhirasāyanakhaṇḍane tairupapāditam /
yadyupasaṃhārasya parisaṅkhyātvaṃ, tadā ''āgneyaṃ caturdhā karotī'' tyasyāpi parisaṅkhyātvāpatterupasaṃhāro dattajalānjalirevā'padyeta /
ataeva gṛhamedhīyādhikaraṇe bhāṣyakārādisarvasaṃmatā aṣṭau pakṣā upapadyanate /
anyathā pañcamasya parisaṃkhyātvāt saptamasyāpi pa7syopasaṃhārarūpasya parisaṅkhyātvāntargateḥ pakṣagatāṣṭatvānupapattiḥ //
kiñca ''bhāvādatirātrasya gṛhyate'' ityadhikaraṇe nanūpasaṃhāraḥ parisaṅkhyā vā ṣoḍaśyuttaravākyamiti bhāṣyaṃ dvayorabhede 'nupapannaṃ syāt /
ata upasaṃhāraparisaṅkhyayorbheda eva /
kathamanayorbheda iti cet, śṛṇu; ''sāmānyavidhiraspaṣṭaḥ saṃhriyeta viśeṣataḥ /
spaṣṭasyatu vidhernānyairūpasaṃhāra iṣyate'' iti vārtike pūrvārdhārthaviṣaya evopasaṃhāra iti vadatārthāduttarārdhārthaviṣayaiva parisaṅkhyā nakadācit pūrvārdhaviṣayeti sūcanāt spaṣṭa eva bhedaḥ /
tadyathā avayavino 'vayaveṣu vyāsajyavṛtteḥ sāmānyarūpatvābhāvādavayavividhiḥ spaṣṭo 'vayavaviśeṣavidhibhirnnopasaṃhriyate iti /
yāgahomayoraikyaṃ bhāṣyakārāsaṃmatamabhyupetyāpi ''caturavattaṃ juhotī'' tyanena āgneyavidhernopasaṃhāraḥ ityuttarārdhaviṣayaḥ /
evaṃ hṛdayasyāgre 'vadyatītyekādaśāvadānagaṇacodakasāmanyavidhirnopasaṃhriyate iti prāptaparisaṅkhyāyā asau viṣayaḥ /
evaṃ tāvatprāptaparisaṅkhyāyāṃ tāvannāntarbhāvaḥ, nāpyaprāptaparisaṅkhyāyām; sāmānyavidheḥ pratyakṣatvāt /
evaṃ ''yajjuhvāṃ gṛhṇāti prayājebhyastat yadupabhṛti (gṛhṇāti) prayājānūyājebhyastaditi sāmānyaśāstrayoḥ ''atihāye ḍo barhi'' rityaupabhṛtājyasamānayanakālavidhitor'thalabhyopasaṃhāra eva natu parisaṅkhyā /
ataeva---''samānayanaṃ tumukhyaṃ syālliṅgadarśanā'' diti cāturthikādhaikaraṇe śāstradīpikāyāṃ 'prayājānūyājebhya' ityaviśeṣaśravaṇaṃ ''atihāye ḍo barhi'' riti kālavidhibalāduparitanaprayājadvayaviṣayamupasaṃhriyate iti granthena upasaṃhāratvamevoktam /
evaṃ patnīsaṃyājāntā prāyaṇīyā santiṣṭhate ityādāvapyatideśasāmānyavidheraspaṣṭatvāt samupasṛṣṭatiṣṭhativācyārthoparamākhyasaṃsthāvidhyarthalabhyopasaṃhāra eva //
etenaitādṛśeṣu udāharaṇeṣu parisaṅkhyātvopapādanaṃ dīkṣitānāmayuktameva /
astuvaivam /
vidheḥ sarvatrārthāntaravidhyarthalabhyānyavyāvṛttiḥ, natu sā prāptaparisaṅkhyeti vyavahriyate; śrutavidhīnāmeva apūrvaniyamaparisaṅkhyāvyapadeśāt /
nahi paramparayā varjanabuddhiphalako parisahkhyāvidhiḥ; niyamavidherapi tathātvāpatteḥ /
tataśvāvaghātādividhau paramparayopāyāntarapariśahkhyāphalatve sākṣānniyamamātraṃ phalamiti niyamavidhitvenaiva vyapadeśaḥ /
evaṃ ṣāntaḍāntasaṅkhyāvidhyādiṣvapi sākṣādaprāptapāribhāṣikasaṅkhyādiprāpakatvamevetyapūvravidhitvenaiva vyapadeśo yuktaḥ /
naca etadvidhyanyathānupapacyā vidhyantaraṃ kalpyate, yasya prāptaparisaṅkhyātvavyapadeśaḥ syāt, kintu aupabhṛdājyaviniyojakavidhigatoddeśyasamarpakaprayājapadena viśeṣalakṣaṇaiva labhyate /
ato 'pi na teṣu yuktaṃ parisaṅkhyātvam iti //
(pratīyamāne phalatraye yatparatvena vākyasārthakyaṃ tadvidhitvavyapadeśopapādanādinā sāmānyavidhirityasyopasaṃhāraparisaṅkhyayorvailakṣaṇyamātrapradarśakatvopapādanenaca prakāśakāramatādvailakṣaṇyanirūpaṇam) atredamavadheyam---anena spaṣṭarūpaviṣayabhedapradarśanena parisaṅkhyālakṣaṇe spaṣṭavidhitatprāptyapekṣatvaṃ vivakṣitamiti gamyate /
upasaṃhāreca tadabhāvānnātivyāptiriti bhavato matam /
tatra bhavanmate atideśavidheḥ spaṣṭatvamaspaṣṭatvaṃ veti vaktavyam /
ādye---patnīsaṃyājāntā prāyaṇīyetyādāvapyupasaṃhārānāpattiḥ, gṛhamedhīyagatasaptamapakṣopasaṃhārānāpattiśva /
dvitīye pañcamapakṣopapāditaprāptaparisaṅkhayāyāmavyāptiḥ //
kiñca. vidhigataṃ spaṣṭatvamaspaṣṭatvamapi durvacam, kutovā'gneyavidhiḥ spaṣṭaḥ aspaṣṭaśva ''puroḍāśaṃ caturdhā karotītyayamiti na pratīmaḥ /
yadapyastuvaivaṃvidhetyādinānyanivṛtterarthalabhyatve 'pi śrutavidheraprāpyaprāpakatvenāpūrvavidhitvenaiva vyapadeśānna parisaṅkhyāvidhitvamiti, tadapyasat; tathātve arthaprāpteḥ pūrvapravṛcyā pravṛtte 'śvābhidhānyādānvidhāvapyaprāptaprāpakatayāpūrvavidhitvasyaivāpattau ''parisaṅkhyāve'' ti sūtroktaparisaṅkhyātvavyapadeśānāpatteḥ /
ato 'traivaṃ parihartavyam /
yatra dvitriphalakatvena pratīyamāneṣu yena svavaiyarthyaṃ parihriyate, teṣu tatphalakavidhitvena vyapadeśaḥ /
tādṛgvyapadeśamādāyemāni lakṣaṇāni /
tatphalaṃ sannikṛṣṭaṃ viprakṛṣṭaṃ vāstu /
ataeva phalata lakṣamasamanvayaṃ darśayati---atreti //
parisaṅkhyāvidhitvaṃ nāśrayaṇīyamiti niyamasyaivetyevakāreṇa kūcitam /
niyamaphalakatvācceti //
etena---
laghubhūte vidheyagataphalatve saṃbhavati vrīhipade 'pūrvasādhanatvalakṣaṇāyāṃ vrīhitvasyāpi gūrabhūtasya praveśena yavaparisaṅkhyāparatvena sārthakyaṃ tathādhvaryukartṛkatvaniyamaprāptyā vā sārthakyaṃ vidhirasāyanoktaṃ---parāstam; avarakṣo divaḥ vadhyāsamagnaye vo juṣṭaṃ prokṣāmi iti mantrayoruttamapuruṣeṇa pratīyamānamantroccārayitṛkartṛkatvapratītyaiva tayostanniyamasya prāptatvācca /
ataeva---naivaṃvidhaṃ adhvaryukartṛkatvaprāptau mantraliṅgam /
yathā prathane /
tatra mantrasya ādhvaryavatve 'pi prathane tanniyamaprāpakatayā vidhiriṣṭa eveti bhāvaḥ //
(pākṣikatvānanugamena niyamavidhyananugamākṣepaḥ) nanu pākṣikatvabhedena tadayogasyāpi bhedāllakṣaṇānanugamaḥ; kāryopāyadvayapākṣikatvaparatve ekaikaniyame 'vyāpteḥ, kāryasyaivopāyasyaivavā parākṣikatvaparatve 'nyataraniyamāvyāpteḥ, kāryopāyadvayamanugamayya vidhyupāttasya pākṣikatvaparatve vidhyanupāttaniyamāvyāp teḥ, upāttamanupāttañcānugamayya niyamyasya pākṣikatvoktau niyamyapratidvandvināmeva pākṣikatvavati niyamavidhāvavyāpteḥ, niyamyasyānyasyavā yasya kasyacit pākṣikatvaparatvoktau pākṣikatvamātrarahiteṣu niyamavidhiṣvavyāpteḥ /
evanta hetuḥ kutrāpi kāryamiti śloke vidhirasāyanadarśitatadudāharaṇāvyāptibhyaḥ kathaṃ muktirityata āha
---evaṃvidhabhedasatve 'pīti //
etanniṣkarṣaśva kostubhe draṣṭavyaḥ
//
<B1> bhāve vrīhīṇāmākṣepeṇa pakṣaprāptatvāt /
evaṃvidhabhedasacve 'pi cāyogavyāvṛttimātrasyaiva lakṣaṇe praveśānna ko 'pi doṣaḥ /

<B2> (dṛṣṭārthatvaṃ niyamavidhilakṣaṇamiti vidhirasāyanakhaṇḍanam) evamācāryakṛte niyamavidhilakṣaṇe svayaṃ vidhirasāyanakṛtānānāvidhāvyāptyativyāptīḥ pradarśya tallakṣaṇāyuktatāṃ matvā dṛṣṭārthatvaṃ niyamavidhilakṣaṇaṃ siddhāntitam /
tadyadyapi dṛṣṭaphalabodhakeṣu kārīryādividhiṣu ativyāptam ; tathāpyadṛṣṭādvārakatve satīti viśeṣaṇānnātivyāptamityupapāditam, tadanūdya dūṣayati --
yattviti /
spaṣṭor'thaḥ /
ityādāvityādipadena vaikṛte
"bṛhatpṛṣṭhaṃ bhavatī"ti niyamavidhāvapyavyāptiḥsūcitā //
kiñca vidhiviṣayasya dṛṣṭārthatvavivakṣāyāṃ mantraparisaṅkhyāvidhāvativyāptiḥ /
vidhitātparyaviṣayībhūtaphalasya tadvivakṣāyāṃ asaṃbhavo niyamasyādṛṣṭārthatvādityapi dūṣaṇaṃ ūhyam
//
(ayogavyāvṛttiphalatvalakṣaṇasya pratīkavidhau samanvayīkaraṇam) yadyapīdaṃ "yadi somaṃ na vinde" diti pratīkaniyamavidhāvavyāptam ; susadṛśanyāyena atyantavisadṛśānāṃ pratīkānāṃ sarvadaivāyogasatvena pākṣikāyogāprasakteḥ ; tathāpi somābhāve karmacodanayāniyatayatkiñciddravyākṣepe prāpte yāvannyāyena susadṛśaṃ niyantumupakramyate tataḥ pūrvameva pratīkavidheḥ pravṛttyaṅgīkāreṇa tasyāṃ daśāyāṃ pratīkasādhāraṇyena pakṣaprāpterupapatternna doṣaḥ //
(patnīsaṃyājāntānyahāni saṃtiṣṭhanta ityatrāpi śaṅkānirākaraṇapūrvakasamanvayīkaraṇam)
nanu --- sarvatra kathañcit lakṣaṇānvaye 'pi "patnīsaṃyājāntānyahāni santiṣṭhante" iti niyamavidhau patnīsaṃyājāntatvasya pākṣikāyogābhāvaḥ ; ahnāṃ dvādaśānāṃ sahatvasidhyarthaṃ hāriyojanaparyantasyaiva sutyāgatadvādaśatvānurodhādāvartanīyasya tatraiva avasthānaprāptiḥ, athavā sutyākālīnānāmaiṣṭikapaśukarmaṇāṃ sāṅgānāṃ tatra tatrāhani bhedenānuṣṭhānasya ekādaśe vakṣyamāṇatvāt kārtsnyenaiṣṭikapāśukaprayogasamāptyanantarameva tatprāpteḥ taduttarabhāvipatnīsaṃyājādīnāṃ kathamapi pakṣe prāptyabhāvaḥ, ataḥ patnīsaṃyājānto 'gnīṣomīyaḥ santiṣṭhate itivadapūrvavidhitvasyaiva āpattiḥ-- iti cet, parihṛtametadvidhirasāyanakhaṇḍane prakāśakāraiḥ //
na hi sutyākālīnatvena sarveṣāmāvṛttiḥ tadadhikaraṇaviṣayaḥ, kintu sutyāntargatānāmeveti tena hāriyojanāntasyaiva pārthakyaniyame taduttareṣāṃ saumikānāṃ aiṣṭikānāṃ ca āvṛttyaniyame kimuttarasya sarvasyaiva sahatvasidhyarthaṃ tantratvamutāvṛttyānuṣṭhāne prasakte kiṃ tantratvaṃ daśānāṃ pañcadaśānāṃ viṃśatīnāṃ vetyādyaniyamaprasaktau patnīsaṃyājāntatā niyamyata iti //

(hiraṇyagarbhaḥ samavartateti vākyasya vidhirasāyanoktaniyamavidhitvakhaṇḍanenāpūrvavidhitvavyavasthāpanam) ataeva tatra "hiraṇyagarbhaḥ samavartatāgra ityāghāramāghārayatī"tyādau hiraṇyagarbhaprakāśakasya mantrasya kathamapyaindrādyāghāre indraliṅgarahitatvātprāptyasaṃbhavaḥ tatra satyapi kḷptaniyamādṛṣṭajanakatvenottarāghāre mantravidhāvapūrvavidhitvameveti kaustubhe draṣṭavyam /
evañca tatra niyamavidhitvavyavahāraḥ paraṃ kḷptaniyamādṛṣṭajanakatvamātreṇa gauṇa eva /
anayaiva rītyā
"utkare vājinamāsādayati" "paridhau paśuṃ niyuñjīta" ityādividhiṣu utkaraparidhyaṃśe pakṣaprāptyabhāvenāpūrvavidhitvameveṣṭavyamiti vidhirasāyanoktāvyāptiparihāro draṣṭavyaḥ /
yattu vidhirasāyanīyapañcadaśaślokakhaṇḍane hiraṇyagarbhamantrasya liṅgādaṅgatvena prāptyabhāve 'pi vidalanādivat laukikadhyānādisādhāraṇyena gauṇyādinā yādṛcchikīṃ prāptimādāyāsya niyamavidhitvamupapāditam, tat
vidalanādiṣu vituṣībhāvajanakatāsāmarthyasya lokato 'vagatimādāya yādṛcchikaprāpteḥ kathañcitsaṃbhave 'pi iha prajāpatimantrasya aindraliṅgarahitasya tadīyasmaraṇārthatayākḷptasāmarthyasya bādhaniścaye sati kathamapi yādṛcchikaprāpterasaṃbhavāt gauṇyāśrayaṇottarameva kalpyatvādayuktamityapekṣitaṃ pūjyapādaiḥ //
(aprāptāṃśaparipūraṇaphalatvarūpaniyamavidhilakṣaṇasya vidhirasāyanakhaṇḍane svīkāranirūpaṇam) yadapi vidhirasāyanagatāṣṭādaśaśloke 'nirdhāritāprāptāṃśasya pūraṇaṃ yat, tatphalako vidhiḥ niyamavidhiriti niyamavidhilakṣaṇamāśaṅkitam, tadeva taduktātivyāptiparihāreṇa nirdeṣatayā vidhirasāyanakhaṇḍane aṅgīkṛtam, tatrāprāptāṃśapūraṇaphalakatvamātravivakṣāyāṃ sarvakāmyavākye 'tivyāptiḥ; tatrāpi svargavākyena svargaprāptau taditarāprāptaphalāntararūpāṃśapūraṇaphalakatvāt, atoya0'nirdhāritapadopādānam /
tatra ca sarvakāmyavidhau svargāṃśaḥ prāptaḥ taditarāṃśastu aprāpta iti nirdhāraṇasadbhāvānnānirdhāritatvam /
vrīhyādiṣu avahananādyaprāptāṃśasya idantayā nirdhāraṇābhāvāt nāsaṃbhava iti
//
<B1> yattu dṛṣṭārthatvaṃ niyamavidhilakṣaṇaṃ kaiściduktam, taduttare 'handvirātrasya gṛhyat ityādāvavyāptattvādupekṣitam ; ṣoḍaśigrahayāgābhyāsasyādṛṣṭārthatvāt /
ataeva niyamaparisaṅkhyātiriktaphalakavidhitvamapūrvavidhitvamiti tallakṣaṇamapi sustham /

<B2> (niyamavidhau vidhirasāyanatatkhaṇḍanayorubhayorapyayuktatvavarṇanam) tadayuktam //
upahavye 'śvaḥ śyāvo dakṣiṇeti dakṣiṇāṃ vidhāya śrute sa brahmaṇe deyaḥ iti vidhau audumbaraścamaso dakṣiṇeti dakṣiṇāṃ vidhāya ṛtapeye śrāvite 'sa priyāya sagotrāya brahmaṇe deya' iti vidhau āyuṣkāmeṣṭiprakaraṇaśrute sarvaṃ brahmaṇe pariharatīti vidhau ca parisaṅkhyārūpe 'tivyāpteḥ /
sarvartviksādhāraṇeṣvaśvacamasasomahaviḥśeṣeṣu ayaṃ brahmaṇe ayamanyeṣāmiti nirdhāraṇāsaṃbhavāt anirdhāritāprāptāṃśapūraṇaphalakatvāditi /
yadapi vidhirasāyane eteṣāmapūrvavidhitvamuktaṃ, yacca tatkhaṇḍane niyamavidhitvamevetyuktam, tadubhayamapyasat ; ācāryoktayathāśrutalakṣaṇānusāreṇa brahmasaṃbandhasya taditarartviksaṃbandhasya vidheyatāvacchinne prākṛtadīkṣaṇīyasthānāpanne nityaprāptatvena parisaṅkhyātvasyaivāpattau tallakṣaṇāsaṃbhavāt, sarve dravyavidhayo niyamavidhaya iti pravādamātreṇedṛśānāṃ niyamavidhitvāṅgīkāre guṇakāmavidhīnāmapi niyamavidhitvāpatteḥ /
svakṛtalakṣaṇapraveśamātreṇa tattadvidhitvābhyupagame sarvakāmyavidhāvapi tatsvīkāre bādhakābhāvādanirdhāritapadapraveśavaiyarthyāpatteśca /
ato nedaṃ lakṣaṇaṃ yuktaṃ ityabhipretyaivāyogavyāvṛttighaṭitaṃ niyamavidhilakṣaṇamuktaṃ pūjyapādaiḥ /

"sa brahmaṇe deya" ityatra parisaṅkhyātvañca darśayiṣyate //
(apūrvavidhilakṣaṇanirūpaṇam) evaṃ parisaṅkhyāniyamavidhilakṣaṇaṃ pradarśya tadbhedaghaṭitaṃ apūrvavidhilakṣaṇamāha -- ataeveti //
niyamātiriktatvaviśeṣaṇāt na pūtīkavākye 'tivyāptiḥ na vā parisaṅkhyātiriktatvaviśeṣaṇādgṛhamedhīyagatājyabhāgavidhāvativyāptiḥ /
lakṣaṇasamanvayo 'gnihotrādivākye sphuṭa eva //
(ājyabhāgavidheraśvaraśanābrāhmaṇasya na parisaṅkhyātvamiti khaṇḍanamatanirūpaṇam) yattu -- atra khaṇḍanakāraiḥ ājyabhāgavidheḥ siddhānte na parisaṅkhyātvam ; kasminnapi mīmāṃsāgranthe 'sya parisaṅkhyātvena vyavahārādarśanāt, vedāntagrantheṣvapi tadadarśanācca, kintu apūrvatā codakalopa iti vyavahāradarśanāt apūrvavidhitvameva /
imāmagṛbhṇannityatra tu anyaprāptyabhāvena yor'thastadviṣayatvasāmyātparisaṅkhyātvabhramo dīkṣitānām /
ataeva ca
"tatra cānyatrace"ti saptamyāḥ prāpta iti saptamyā sāmānādhikaraṇyapakṣe, yathā gṛhamedhīyājyabhāgavidhau vārtikakṛtā pañcama eva pakṣe parisaṅkhyātvamuktam, nāṣṭamapakṣa iti /
bhāṣyakāreṇāpi daśame saptamapāde ājyabhāgavadveti sūtre ājyabhāgavadveti dṛṣṭāntaṃ vyākurvatā yathā gṛhamedhīye pañcame pakṣe ityuktam /
na yathāṣṭame pakṣe iti /

kiñca gṛhamedhīyājyabhāgaśravaṇasya siddhānte parisaṅkhyātve gṛhamedhīyādhikaraṇādekāntaritottarādhikaraṇe "sviṣṭakṛtipratiṣedhaḥ syā"dityatra gṛhamedhīya eva prākṛtāṅgapunaḥśravaṇaṃ kṛtvācintyata iti bhāṣyādau kṛtvācintātvoktirayuktā syāt /
siddhānta eva cintopapatteḥ /

naca -- parisaṅkhyālakṣaṇasattve kuto na parisaṅkhyātvam ? iti -- vācyam ; tatrānyatraca prāpterabhāvāt /
ayañca tatra prācāṃ granthaḥ ---ājyabhāgayorhi prakṛtau śrutayāgarūpavyatirekeṇa prakaraṇāmnānakalpyaṃ svāpūrvadvāreṇa yāgagatavyāpārarūpamasti, tadrūpalakṣaṇārthaṃ cedamājyabhāgapunarāmnānam /
anyathā ānarthakyāditi /
anena cānarthakyabalāt prākṛta eva karaṇopakāraḥ /
tatrānekāṅgajanyo 'pi iha śakyasaṃbandhāt ājyabhāgamātraviśiṣṭatayā jahatsvārthalakṣaṇayā lakṣitamupadiśyate iti tenaiva gṛhamedhīyaḥ karaṇopakārāpekṣo jāta ityapūrvateti siddhānta upapāditaḥ /
ataḥ prākṛtasyaivopakārasya ājyabhāgaviśiṣṭasya vidhānāt tatra cānyatraceti vidheyabādhyayoḥ bhedagarbhaṃ parisaṅkhyālakṣaṇaṃ nāstītyapūrvavidhitvamevetyuktam
//
(ājyabhāgādividheḥ parisaṅkhyātvasamarthanapūrvakatatkhaṇḍanakhaṇḍanam) atredamavadheyam -- ānarthakyabalāt khalu bhavatāṃ lakṣaṇāśrayaṇaṃ, taccātideśataḥ prāpteḥ pūrvaṃ pravṛttyā ājyabhāgavidhānena phalato 'ṅgāntaranivṛttirūpaphalaparatayā sārthakyopapattau kathamiveti na vidmaḥ /
yāpicānarthakyāllakṣaṇoktiḥ prācāṃ sāpi na vidhyānarthakyamūlā, kintu ājyabhāgakriyāmātravidhānānarthakyamūliketyeva tadvantheṣu pratīyate /
tathāhi -- bhāṣye tāvannaiveyaṃ lakṣaṇopapāditā, tantraratne tu upamitayā prakṛtyā lakṣaṇādvārā vidhyantaraprāptājyabhāgābhyāṃ gṛhamedhīya ekavākyatāṃ gataḥ /
tasmādānumānikena prakṛtiśabdena na saṃbadhyate gṛhamedhīyastena apūrva ityapūrvatāmupapādya nanvevaṃ pratyakṣairupahomādibhirnairākāṅkṣyāt nakṣatreṣṭyādīnāmapūrvatvaṃ syādityāśaṅkottaratvena bhāṣyaṃ vivarītuṃ granthaḥ //
idamākūtaṃ -- kathamiti prakārākhyo yāgagatavyāpāraviśeṣo 'pekṣitaḥ, tena yaḥ prakāraviśeṣasamarpakaḥ śabdaḥ sa eva tadākāṅkṣāpūraṇenaikavākyatāmupagantumalam nānyat /
naca kriyāntaraṃ svarūpeṇaiva kriyāntargatavyāpāro bhavati, prakārasaṃpādanantu tadgatavyāpāraḥ syāt, na hi kriyayoḥ svarūpeṇa saṃbhavati saṃbandhaḥ, kintu dvāraviśeṣamāśritya /
naca upahomādiṣu kḷptaṃ dvāramasti /
yena yāgagatavyāpāratāmaśrnuvīran /
prakṛtivacchabdastu prākṛtasāṅgāvāntarakāryasaṃpādanākhyaṃ prakāraṃ pratipādayan ekavākyatāṃ sukhenayāti /
paścāttu sannihitāmnānānarthakyāt dvārakalpanayā tairapi ekavākyatā bhavati /
yattu -- ājyabhāgādikaṃ prākṛtamaṅgaṃ, tatprakṛtāveva labdhvā avāntaropakāraṃ tata eva labdhapradhānasaṃbandhaṃ vikṛtau śrūyamāṇaṃ lakṣaṇayā svīyāvāntarakāryasaṃpādanākhyaṃ prākṛtaprakāramupasthāpayati /
tallakṣaṇārthaṃ cedamājyabhāgau yajatīti vacanam ; svarūpaparatve ānarthakyāpatteḥ /
tallakṣaṇayā tu śaknoti pradhānakathaṃbhāvapūṇena tadekavākyatāṃ gantum /
tena ca pūrṇe kathaṃbhāve nairākāṅkṣyādhīnātmalābhaścodako lupyate ityapūrvatvamiti /
anena copahomavailakṣaṇyaṃ darśayatā kathaṃbhāvākāṅkṣāpūraṇasamarthaśabdena pradhānaikavākyatāsaṃbhavopapādanārthaṃ ājyabhāgapadena kevalaṃ na kriyāsvarūpavidhānaṃ, apitu lakṣaṇayāsvajanyaprakārasaṃpādanākhyavyāpāraviśeṣasya prakṛtāvavagatasya vidhānam /
upahome tu tādṛśaprakārasaṃpādanatya pūrvamanavagatasya naiva lakṣaṇā saṃbhavatīti na lakṣaṇayāpyupahomavidhirekavākyatāmupagantumalamityuktaṃ saṃbhavatīti kutretarāṅgajanyakaraṇopakāralakṣaṇā, pūrvalikhitaśāstradīpikāgranthe 'pi ājyabhāgagatameva yatsvāpūrvadvāreṇa yāgagatavyāpārarūpamasti, tatraiva lakṣaṇeti pratīyata iti madgatāpītīyaṃ granthavyākhyānabhrāntirbhavatīti na khedayecceta ājyabhāgajanyaprakāravidhāne /
yattu vidhivaiyarthyaṃ, tattu apūrvatāpratipādakapūrvatanagranthena parisaṅkhyāṅgīkāreṇa prāgeva tantraratne parihṛtam //
kiñca. etādṛśaparārthalakṣaṇāyāṃ pañcamapakṣa iva svārthahāniparārthakalpane kathaṃ nāpadyetām ? apica itarāṅgajanyopakārārthatve ājyabhāgayoraprākṛtakāryārthatvāpatteḥ tadaṅgīkāreṇa apūrvavidhitvāpekṣayā svopakāraviśiṣṭānāmeva vidhimaṅgīkṛtya phalataḥ parisaṅkhyātvameva yuktamāśrayitum /
apica itarāṅgajanyopakārārthatvenājyabhāgavidhāne 'pi ākāṅkṣādhīnātmalābhacodakalopaḥ ākāṅkṣocchedādeva vācyaḥ; anyathā samuccayenetarāṅgānāṃ anuṣṭhānāpatteḥ anivāryatvāt /
tādṛśasyākāṅkṣocchedasya svopakāraviśiṣṭājyabhāgamātravidhinaiva siddhernirarthakameva tāvatparyantalakṣaṇāśrayaṇam /
ata eva tato 'pi yāvaduktamityuttarādhikaraṇe bahuṣu prākṛteṣu śruteṣu ekaikasyaiva kḷptopakārakatvena pradhānākāṅkṣāpūraṇe sāmarthyāt vikalpaṃ manyata iti tantraratnādigrantheṣu kḷptopakāratvameva ākāṅkṣāpūraṇasāmarthe hetūkṛtam /
yattu bhāṣyavārtikagranthavirodhodbhāvanaṃ, tatra yā sviṣṭakṛdadhikaraṇe bhāṣyakārasya pañcamapakṣamāśritya kṛtvācintoktiḥ tadāśayaḥ tantraratna eva darśitaḥ /
gṛhamedhīye hyājyabhāgābhyāṃ sajātīyayāgāntaropasthāpanāttannivṛttireveti vidheyāśeṣakāryāṇāṃ anivṛttau satyāṃ cintyate kiṃ sviṣṭakṛdvidhānaṃ śeṣakāryāṇāṃ parisaṅkhyārthaṃ naveti tantraratne uktam /
nahyayaṃ vicāro 'ṣṭame pakṣe upapadyate /
tadā hi codakalopātsarveṣāmeva nivṛttervicārāyogāt //
ato 'yaṃ vicāraḥ śeṣakāryāṇāṃ anivṛttyupajīvyaḥ pañcamapakṣasya kṛtvā cintayaiva ghaṭate iti siddhānta eva cintopapatteḥ ityayuktaṃ vacaḥ /
yacca vārtike pañcamapakṣodāharaṇapradarśanaṃ, tat tatra cānyatraceti saptamyoḥ prāpte iti saptamyā sāmānādhikaraṇyapakṣe prāptipūrvakānyanivṛttipradarśanāyodāharaṇe pradarśanīye spaṣṭatvādeva /
hetoḥ spaṣṭatvaṃ tarkataḥ prāptyapekṣayā śāstrataḥ prāptau sulabhameveti na sādhakam /
yadapi daśamasaptamapādadvitīyādhikaraṇagatājyabhāgavadveti dṛṣṭāntavivaraṇaparabhāṣyavirodhodbhāvanaṃ, tadapi mandam ; tatrājyabhāgavadvānirdeśāt parisaṅkhyā syāditi sūtre nirdeśāt parisaṅkhyātvamucyate, nirdeśaśca ekādaśa vai paśoravadānānītyukto bhāṣye vivṛtaśca /
tatra prāptatvādevaiṣāmeva vidhirna saṃbhavati /
ānarthakyānnānuvādo nirguṇaṃ ca punaḥśravaṇamitareṣāṃ aśrutānāṃ parisaṅkhyāpakaṃ bhavatīti /
na hyatra ākāṅkṣānivṛttimūlā nivṛttiraṣṭamapakṣanyāyena saṃbhavati ; ekādaśānāmavadānavidhānena itarāvayavānāmavadānākāṅkṣānuparamāt /
ataḥ ājyabhāgavaditi dṛṣṭāntopādānaṃ bhāṣyakāreṇa pañcamapakṣaparatayā vyākhyātam /
tasminneva pakṣe ekādaśavyatiriktāni netyarthalābhāt taduttarasūtre tasyāṃ traidoṣyamāpādya nirdeśasya anyathopapattirāpāditā /
atastatra agatyā pañcamapakṣaparatayā vivaraṇe kṛte 'pi naitāvatā ājyabhāgavākye 'ṣṭamapakṣe phalataḥ parisaṅkhyātvaṃ duṣyatītyabhipretyaiva gṛhamedhīyādhikaraṇe spaṣṭameva parisaṅkhyātvamaṣṭame pakṣe abhidhāsyate pūjyapādaiḥ /
dīkṣitairapyuktam /
yattu -- siddhāntaleśagranthe dīkṣitaiḥ parisaṅkhyodāharaṇaṃ "ājyabhāgau yajatīti pradarśya gṛhamedhīyādhikaraṇapūrvapakṣarītyā idamudāharaṇam ityuktam ; taddvayoḥ śeṣiṇorekasya śeṣasya vaikasmin śeṣiṇi dvayoḥ śeṣayorvā nityaprāptau śeṣyantarasya śeṣāntarasya vā nivṛttiphalakastṛtīya iti pūrvoktaparisaṅkhyālakṣaṇe nityaprāptivivakṣayā prāptaparisaṅkhyāpradarśanārthaṃ, natvetāvatā prāptaparisaṅkhyātvāṅgīkāreṇa viruddhamiti nāpūrvavidhilakṣaṇaṃ tatra /
yattu -- mīmāṃsāvedāntagrantheṣu parisaṅkhyātvena vyavahāro na dṛṣṭa iti, tatrottaraṃ kvavā karmasiddhāntavākye bhavadupapāditopasaṃhāravyavahāro dṛṣṭaḥ ? tathā brahmasaṃbandhavākye bhavadupapāditaniyamavidhivyavahāro veti vaktavyam /
vyavahārasya yena kenacidrūpeṇa sāmānyataḥ karaṇe 'pi nyāyataḥ prāptaṃ tattadvidhitvaṃ āpatannaivāpahnotuṃ śakyamiti cedihāpi apūrvatādiśabdenaiva vyavahārasiddhāvapi parisaṅkhyātvaṃ nāpahnotuṃ śakyamiti tulyam /
nahyatra apūrvatāśabdena apūrvavidhitvaṃ vivakṣitam, kintu prakṛtipūrvatvābhāva iti na kiñcidetat /
prastutamanusarāmaḥ //
(adṛṣṭārthatvaṃ apūrvavidhitvamiti matakhaṇḍanam) yattu --- dṛṣṭārtho vidhiḥ niyamavidhiriti dīkṣitaiḥ kṛtaṃ niyamavidhilakṣaṇamityarthādadṛṣṭārthavidhirapūrvavidhi riti lakṣaṇaṃ apūrvavidherabhipretamiti varṇayanti --- iti /
tanna ; uttare 'han dvirātrasya gṛhyate ityatrātivyāpteḥ //
kiñca adṛṣṭārthatvaṃ kimadṛṣṭarūpamuddeśyaṃ phalamādāya, utādṛṣṭadvāramādāya /
nādyaḥ ; dṛṣṭaphalārthe kārīryādividhau avyāpteḥ /
nāntyaḥ; stutyarthatvaprāpake sāmnā stuvītetividhāvavyāpteḥ /
tatra ṛgakṣarābhivyaktirūpadvārasya adṛṣṭatvābhāvādato nedaṃ lakṣaṇaṃ yuktam //

<B1> eteṣāñcopādhīnāṃ kvacidudāharaṇe sāṅkarye 'pi na doṣa iti na vidhirasāyanoktalakṣaṇadūṣaṇāvakāśaḥ /
vistareṇa caitadasmatkṛte mīmāṃsākaustubhe draṣṭavyam /
tadevaṃ mantrāṇāmarthasmārakatve 'pi na viniyogavaiyarthyam /
<B2> (khaṇḍanakārīyāpūrvavidhilakṣaṇam tadghaṭakadalaprayojanāni ca) yattu --- khaṇḍanakārāṇāṃ prakṛtavidheḥ yadyaduddeśyatāvacchedakaṃ apūrvīyatvānyat tena rūpeṇoddeśye yatprakṛtavidhyabhāve 'tideśānyaprakṛtavidhisamānaśākhīyavidhito 'saṃbhavatprāptikaṃ vidheyaṃ bhāvarūpaṃ tadviṣayo vidhirapūrvavidhirityapūrvavidhilakṣaṇaṃ, tatrāpūrvīyatvena rūpeṇa vrīhiṣvatyantāprāptamavaghātaṃ prāpayatyavaghātavidhāvativyāptivāraṇāyā pūrvīyatvānyaditi viśeṣaṇam /
tadanyaduddeśyatāvacchedakaṃ avaghātādividhau vrīhitvaṃ, tena rūpeṇa ca tādṛśapuroḍāśavidhito 'vaghātasya saṃbhavatprāptikatvānnātivyāptiḥ /
tādṛśoddeśyatāvacchedakarūpeṇeti vivakṣaṇāt gavāmayanādyāhargatayorvāyavāgratāvidhyoḥ dārśikasvargakāmavidhau ca nāvyāptiḥ ; tatra tryanīkāvidhitaḥ prathamabhāgatvena rūpeṇa aindravāyavāgratāyāḥ prāptisatve 'pi svoddeśyatāvacchedakāhastvarūpeṇa prāptyabhāvāt sārvakāmyavidhikāmyamānatvena rūpeṇoddeśye svarge prāptisaṃbhave 'pi svargatvena rūpeṇa tadabhāvānnāvyāptiḥ /

atideśabhinnetivivakṣaṇāt vaikṛteṣu pratigrāhyavidhiṣu dvādaśāhantryanīkāntargatāgratāvidhyośca atideśataḥ prāptisaṃbhavena nāvyāptiḥ //
samānaśākhīyeti viśeṣaṇāt śākhāntaravidhitaḥ saṃbhavatprāptikaśākhāntaragatāgnihotrādividhiṣu nāvyāptiḥ /
yatra yadupakārajanakatayā yadvidhisthitaṃ tanna tadupakārajanakatayā tasya yādṛcchikyā apyanuṣṭhānayogyatāpattyaparaparyāyāḥ prāpterabhāvasya vivakṣitatvānna hiraṇyagarbhamantrapūtīkaniyamavidhyorativyāptiḥ /
bhāvapadopādānādaprāptanivṛttiprāpake parisaṃkhyāvidhau nātivyāptiḥ /
evameva vidhirasāyanāpāditāvyāptyativyāptiparihāreṇa sudhībhiridaṃ lakṣaṇaṃ sarvatra yojanīyaṃ
iti //
(khaṇḍanakārasaṃmatāpūrvavidhilakṣaṇanirasanam) tadayuktam ; vidhito 'saṃbhavatprāptikayoḥ gauṇyā yādṛcchikaprāptimādāya bhavadupapāditayorhiraṇyagarbhapūtīkaniyamavidhyoḥ tathābhūtavidhito 'saṃbhavatprāptikatvenātivyāpteḥ /
yaditu yādṛcchikaprāptyabhāvo 'pi lakṣaṇe pṛthagvivakṣitaḥ, tadāsvargakāmavidhāvavyāptiḥ /
yogasiddhinyāyena svargakāmavidhimanapekṣyaiva sārvakāmyavidhibalādavaśyaṃ svargatvena rūpeṇa svargamuddiśya puruṣaḥ pravartate /
tataśca bhavaduktaprakārāyāstādṛśānuṣṭhānayogyatāpatteḥ prakṛtavidhimantareṇa pūtīkavatsaṃbhavāt /

kiñca pṛṣṭhadvayavādimate vaikṛte rathantaraṃ pṛṣṭhaṃ bhavatītyādiniyamavidhāvatideśataḥ prāptisaṃbhave 'pi tadanyasamānaśākhīyavidhito 'saṃbhavatprāptikatvādativyāptiḥ /
vastutastu --- aṣṭākapālādividhiḥ prakṛtidravyavaituṣyaṃ vinānupapadyamāno laukikavrīhiparijihīrṣayā uddeśyatvāvacchedakagauravasya yaveṣvākṣepāntaragauravasyaca parijihīrṣayā puroḍāśaprakṛtidravyatvāvacchedenaiva prāpayatīti prasiddhodāharaṇa eva ativyāptamidaṃ lakṣaṇamityayuktamiti taireva bhāṭṭālaṅkāre dūṣitamityupekṣitaṃ pūjyapādairiti //
(udāharaṇaviśeṣeṣu yathāsaṃbhavaṃ vidhidvayāṅgīkāre 'pi na doṣa iti nirūpaṇam) evamupapāditeṣu trividhavidhilakṣaṇeṣu yatra dvābhyāṃ tribhirvā vidhiphalairapyānarthakyaṃ supariharam /
tatra kena vyapadeśa ? ityapekṣāyāmāha -- eteṣāṃ ceti //
kvacidudāharaṇe iti //

tāni codāharaṇāni vidhirasāyanagatanavamaślokāvataraṇikāyāṃ uktāni tatraiva draṣṭavyāni //
yathāvā vārtikokte "vrīhīn prokṣati" "vrīhīnavahantī" tyudāharaṇadvaye /
tatra cādye "āgnaye vo juṣṭaṃ prokṣāmī"tyetanmantrakalpyavidhitaḥ pūrvapravṛtteraprāptaprokṣaṇaprāpakatvam /
tatra tarkitatatprāptyālocanottarantvabhyudayaśiraskatvaṃ prāyaścittaprāptiradhvaryukartṛkatva niyamaphalakatvaṃ ca kalpyate /
dvitīye tarkitatanmantrakalpyāvaghātaniyamaprāptyālocanayābhyudayakāritvaṃ prāyaścittaprāpakatādhvaryukartṛkatvaniyamaparatā veti /
evaṃ phalatrayasāṃkarye 'pyudāhartavyam /
etādṛśaphalādisaṃbhave 'pi yatra na gauravādidoṣastatra sarvatra śāstrasya tātparyamastyeva /
anyathā tadarthānuṣṭhāne vaiguṇyānāpatteḥ /
yathā'jyabhāgavidhau parisaṃkhyāṅgīkāre /
yatra tu gauravādidoṣaḥ prokṣaṇādivākye vrīhitvādeḥ praveśe, tatra naiva yavaparisaṃkhyāphalakatvamityuktam /
ata eva kvacideva niyamavidhitvasaṃbhave na apūrvavidhitvamaṅgīkriyate yatra gauravāpattiḥ, yathā hīṣādau vyavasthārthatvasaṃbhave guṇaphalasaṃbandhasyādṛṣṭāntarakalpanāpādakasya /
yatra tu na tadāpattiḥ, yathā puroḍāśaṃ prathayatītyādau, tatra adhvaryukartṛniyamaphalakatve 'pi yājurvaidikaprāyaścittaphalakatvenāpūrvavidhitva- miṣyata eva /
evañca sarveṣveva vākyeṣu viṣayabhedena viṣayaikyena vā krameṇa yaugapadyena vā naikaphalatātparyakatvenopadheyasaṃkare 'pi antaraṅgatayā kvacit kenacit vyavahārasyaicchikatvenopādhīnāṃ lakṣaṇānāmasāṃkaryānna doṣa ityarthaḥ /
nanu etādṛśasāṃkaryāṅgīkāre daikṣādanyo 'pi daṇḍaḥ praiṣakārye prasaktaḥ syāt pakṣe stotrasāmnāṃ kratunikarajuṣāmuttarāsveva gānamiti vidhirasāyanagatanavamaślokottarārdhāniṣṭāpādanaṃ ca na saṃgacchate ityata āha -- vistareṇaceti //
tata hi krīte some ityasya daṇḍītyasya cobhayorabhāve dīkṣitadaṇḍasya yajamānadhāraṇa eva viniyogāt laukikasyaiva daṇḍasya daṇḍītyayaṃ niyamavidhiḥ /
daṇḍītyasyaivābhāve dīkṣitadaṇḍasya maitrāvaruṇāya dattasya prayojanāpekṣāyāṃ ālambanatayā kāryamātre samuccitya prāptau daṇḍītyayaṃ praiṣātiriktakāryāntaraparisaṃkhyāvidhiḥ saṃpadyate /
ataśca tatsāṃkaryāṅgīkāre laukikadaṇḍasyāpi grahaṇāpattiriti dūṣaṇamuktam /
nahi tattarkitaphalānekatve 'pi vastutaḥ krītavākyena maitrāvaruṇārthatvena viniyuktasyaiva prayojanāpekṣāyāṃ daṇḍītyanena kāryavidhāne sati anyasyāprasakteryuktamiti kaustubhe draṣṭavyamityarthaḥ /
vastutastu -- vidhyantarāpravṛttisahitasyetyeva lakṣaṇe niveśena anekavidhyapravṛtteraniveśāt vidhyantaratvasya pūrvoktarītyā vivakṣaṇānnātra yatkiñcidvidhyapravṛttimādāya tattallakṣaṇasamāveśo 'pīti na sāṃkaryaprasaktiḥ iti --- dhyeyam //
<B3> (1)F.N.- atretyāśca viṣayāḥ sarve 'pi vidhirasāyanadvitīyaślokavyākhyādarśanena sphuṭameva bhaveyuriti nāsmābhiratropapādyante //
vi.pu.10.bhā 06 (2) etatpadārthaḥ vidhirasāyanapustake dvādaśe puṭe vyaktam. <B1> na caivamapi prāmāṇyāyogaḥ ; yāthārthyalakṣaṇasya tasyāvighātāt /
sāmādisarvamantrasādhāraṇyena tu padārthavidhayā /
yathā hi śābdabodhaṃ prati kāraṇībhūtajñānaviṣayatvācchabdaḥ pramāṇamiti sarvadarśanasammataṃ, tathā padārthajñānasyāpi kāraṇatvāt padārtho 'pi tatheti śakyate vaktum /
ataśca mantraviniyogavidhau mantrāṇāmapi padārthatvādyuktaṃ prāmāṇyamiti /
astu vā prāmāṇyābhāve 'pi prayojanavattvamātram ; tāvataivādhyayanavidherupapatteḥ /
prayojanamarthavādavadeva spaṣṭam // 4 //

iti caturthaṃ mantraprāmāṇyādhikaraṇam /
iti bhāṭṭadīpikāyāṃ khaṇḍadevakṛtau prathamādhyāyasya dvitīyaḥ pādaḥ /
<B2> (viniyogavidhivaiyarthyaparihāropasaṃhāraḥ) tadevamupapāditaṃ viniyogavidhivaiyarthyaparihāramupasaṃharati -- tadevamiti //
yattu --- prathanamantraviniyogavaiyarthyāpādanaṃ tadyajñapatimeva prajayā paśubhiśca prathayatītyarthavādopāttayajñapatiprathanaphalakatvarūpastutyā- lambanopapādanārthaṃ /
mantre hi puroḍāśaṃ pratyadhvaryurbrūte uru te yajñapatiḥ prathatām iti /
yaścaivaṃ brūte sa prathayatyeva /
ato 'dhvaryorāśīrdānakartṛtvaṃ yajñapatiprathanotpādanakartṛtvenopacarya puroḍāśaprathanastutiriti yajñapatiprathanaphalakatvena puroḍāśaprathanaṃ stotuṃ mantropādānamiti guṇaparisaṃkhyādyarthatvenetyādipadenopāttam /
naca -- prathanasyārthaprāptatvenāvidheyatvāt vidhiśeṣatvābhāvena arthavādatvasyaivānupapattiriti ---vācyam ; prāptasyāpi adhvaryukartṛkatvaprāptyarthatayā vidhānopapatteḥ /
yathācaivaṃ sati na rātrisatravadarthavādasya puroḍāśaprathanaphalatvajñāpanārthatvena mantropādānānupapattiḥ tathā kaustubhe draṣṭavyam //
(mantrāṇāṃ yāthārthyalakṣaṇaprāmāṇyam) evamapi anadhigatārthagantṛtvarūpaprāmāṇyāsaṃbhavamuktamanuvadati --- nacaivamiti //
vihitārthānuvādakatve 'pi mantrāṇāṃ tātparyaviṣayībhūte lavanādisvarūpe yāthārthyarūpameva prāmāṇyaṃ smṛtivat /
tātparyañca viniyojakaśrutyādinā jñeyam /
gārhapatya ivaindryāḥ /
sāmnāntvarthaparargakṣarābhivyaktidvārār'thaparatā paramparayā, natu sākṣāt prāmāṇyam, gītyātmakatvenābodhakatvāditi keṣāñcidupapāditena pariharati
--- yāthārthyalakṣaṇasyeti //
anṛksāmasu paraṃparayā yāthārthyalakṣaṇasyāpyasaṃbhavāt pakṣāntaramāha-- sāmādīti //
"pramāṇaṃ cāthaśabde vā tadbhānaṃ vā nirūpyate //
padārthāstanmatirvā syāt vākyārthādhigame 'pi ve"
ti codanāsūtragatakārikāvārtikoktaṃ, tathā -- "atrābhidhīyate yadyapyastimūlāntaraṃ manaḥ /
padārthānāntu mūlatvaṃ dṛṣṭāntodbhāvabhāvataḥ /
sākṣādyadyapi kurvanti padārthapratipādanam /
varṇāstathāpi naitasmin paryavasyanti niṣphale /
vākyārthamitaye teṣāṃ pravṛttau nāntarīyakam /
pāke jvāleva kāṣṭhānāṃ padārthapratipādana"
miti vākyādhikaraṇagatavārtikoktaṃ ca padārthajñānamavāntaravyāpāraḥ taddvārā padārthānāmeva śabdapramākaraṇatvamiti matāntaramavalambyāha --- yathāhīti //
(padārthaprāmāṇyanirūpaṇam) bhūtabhāvipadārthānāṃ svarūpeṇāvidyamānānāmapi jñānaviṣayatvena sattvāt jñātatāyāmiva śābdhabodhaṃ pratyapi kāraṇatvopapatterna doṣaḥ /
nacaivaṃ vrīhyādīnāmapi padārthavidhayā prāmāṇyāpattiḥ; iṣṭatvāt /
naca codanaiva pramāṇamiti niyamavyākopaḥ; tasya prādhānyaparatayāpyupapatteritaraprāmāṇyābādhakatvād ityarthaḥ /

ataeva --- "tadbhūtānāṃ kriyārthena samāmnāyor'thasya tannimittatvā" diti sūtre arthasyetyādyavayavavyākhyānaṃ kurvatā bhāṣyakāreṇoktam -- "padāni hi svaṃsvamarthamabhidhāya nivṛttavyāpārāṇi, athedānīṃ padārthā avagatāḥ santo vākyārthaṃ gamayanti" --- iti //
(prakāśakāramatarītyā yāthārthyalakṣaṇaprāmāṇyāsaṃbhavaśaṅkātannirākaraṇe) yattu --- prakāśakārāḥ kalpasūtraprāmāṇyasādhanādhikaraṇe itthaṃ prāmāṇyaprakāramāhuḥ /
yāthārthyalakṣaṇaprāmāṇyasvīkāre jyotiṣṭomaḥ svargasādhanamiti laukikavākye 'hiṃsādipratipādakaśākyādivacane 'pi tadāpatterna tadvidhayā prāmāṇyam /
apitu yato 'vagatasya karmaṇo dharmākhyaśreyassādhanatā, tadeva dharme pramāṇam /
tadavagatireva dharmaprametyucyate /
asticedṛśaṃ dharmaprāmāṇyaṃ smṛtyādīnām /
manvādeḥ tatpraṇeturdharmapravartakatvābhyanujñānāt, mantrāṇāmapi smārakatvena niyamanāt /
tajjanyāyā eva smṛteḥ śreyassādhanatopayogitvāt /
mantrābhāve dhyānādyupāyāntarāṇāmupayogitve 'pi vihitatvaghaṭitāṅgatvākhyāśreyassādhanatā- bhāvānnātivyāptiprasaṃgaḥ /

ataevoktam vārtike --- "tasmādyānyeva śāstrāṇi vedamūlānatikramāt //
avasthitāni taireva jñāto dharmaḥ phalapradaḥ /
" tathā ---
"vedenaivābhyanujñātā yeṣāmeva pravaktṛtā //
nityānāmabhidheyānāṃ manvantarayugādiṣu /
teṣāṃ viparivartteṣu kurvatāṃ dharmasaṃhitāḥ /
vacanāni pramāṇāni nānyeṣāmiti niścayaḥ /
" itīti, tattadadhikaraṇakaustubha eva dūṣitaṃ draṣṭavyam /
atra matāntaranirāsaḥ kaustubhe draṣṭavyaḥ /
tasmin pūrvoktamate anāśvāsāt pakṣāntaramāha -
astuveti //
nacaivaṃ prāmāṇyābhāve 'dhyāyāsaṃgatiḥ; arthavādopayogaprasaṃgādadhyāyāsaṅgatasyāpyarthasya nirūpaṇe bādhakābhāvāt sāṃgavedopayogasyaiva vā jijñāsitatvena adhyāyārthatvāṅgīkārādvā mantrādhikaraṇasyopayogamātravicāraviṣayatvopapatterityarthaḥ //
prayojanamiti //
yathā --- arthavādāvagatameva prāśastyaṃ dharmapravṛttyupayogitayābhyudakāri, tathehāpi mantrajanyasmṛtirevābhyudayakāriṇīti prayojanamityarthaḥ /
tathā ---
"agnihotrapadaṃ nāmā ghāre yāgakalpanam /
mukhyārthe viniyogo 'yaṃ āmikṣā paya evace
" tyādinoktāni prayojanāntarāṇi kaustubhe draṣṭavyānīti //
iti śrīmatpūrvottaramīmāṃsāpārāvāradhurīṇaśrīkhaṇḍadevāntevāsikavimaṇḍanabālakṛṣṇasutaśaṃbhubhaṭṭaviracitāyāṃ bhāṭṭadīpikāprabhāvalyāṃ prathamādhyāyasya dvitīyaḥ pādaḥ //