Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 2, with Sambhubhatta's Prabhavali (subcomm.) Based on the ed. by N.S. Ananta Krishna Sastri Bombay 1921-1922 (Reprint: Delhi 1987) (Sri Garib Dass Oriental Series, 50-) Input by members of the Sansknet project (www.sansknet.org) [server down!] This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. A segmentation according to sutras for better orientation has to be postponed for want of an adequate printed edition. THE TEXT IS NOT PROOF-READ! #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ आम्नायस्य ॥ "वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयती" त्याद्यर्थवादानां #<># (प्रथमपादेन त्रिपाद्याः द्वेधा प्रसंगेनाक्षेपेण च संगतिनिरूपणम्) जिज्ञासासूत्रे च धर्माधर्मस्वरूपं यथा प्रतिज्ञाविषयः, तथा यावत्तत्प्रमाणजातमपि प्रतिज्ञातम् । तदेवाग्रे निरूप्यते । तत्र विधिनिषेधार्थवादमन्त्रनामधेयात्मको वेदो मन्वादिस्मृतिशिष्टाचाराश्र्च धर्माधर्मयोः प्रमाणानि । तत्र पूर्वपादे समस्तस्यैव वेदस्य पौरुषेयत्वाशङ्कया तदवयवभूतानां चोदनानामपि पौरुषेयत्वद्वारा प्राप्तमप्रामाण्यं पूर्वोक्तयुक्तिभिःप्रसाधितापौरुषेयत्वेन निराकृत्य त्र्यंशभावनाविषयप्रवर्तनानिवर्तनाप्रतिपादकपदसमुदायरूपविधि निषेधापरपर्यायचोदनाया धर्माधर्मप्रमोत्पत्तेः प्राधान्येनैव चोदनासूत्रे तयोर्धर्माधर्मप्रामाण्यं साधितमिति तदवयवत्वेनोपस्थितानां चोदनातिरिक्तार्थवादादिवेदभागादीनां स्मृत्यादीनां चाप्रधानभूतानां अपौरुषेयतवादितुल्यत्वात् परिग्रहदार्ढ्याच्च संभावितत्वाज्जिज्ञासितं प्रथमसूत्रप्रतिज्ञातं चोदनाप्रसक्तं धर्माधर्मप्रमाण्यमस्ति न वेति प्रसङ्गेन निरूपितम् ॥ अथवा - चोदनार्थमप्युक्तेनापौरुषेयत्वेन समस्तस्यापि सिद्धप्रायं प्रामाण्यं चोदनांशे धर्माधर्मविषयप्रवृत्तिजनकेष्टानिष्टसाधनत्वानुमापकप्रवर्तनानिवर्तनारूपानधिगतार्थबोधकत्वा- न्निर्वाहे ऽपि तदतिरिक्तेषु स्पष्टं तदनुपलम्भात् कथमुक्तप्रामाण्यं युज्यते ? इत्याक्षेपनिरासेन स्थिरीकर्तु त्रिपादीमारब्धवान् महर्षिः #<आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानां तस्मादनित्यमुच्यते । Jaim_1,2.1 /># इत्यादिना ॥ #<(तत्र शास्त्रदीपिकादृतविचारप्रकारखण्डनपूर्वकं वायुर्वै इत्यादि भाट्टदीपिकावतरणम्' >#अत्र पूर्वोक्तप्रसंगाक्षेपसंगतिद्वयेनापि विध्यतिरिक्तानां सर्वेषामेवैकदा सामान्यतो ऽप्रामाण्यं धर्माधर्मविषयं प्रतिपाद्यते । अतदर्थानां अक्रियार्थानां अर्थिवादादीनां आनर्थक्यं पुरुषार्थपर्यवसाय्यभिधेयार्थराहित्यम् धर्माधर्मप्रमितिरूपप्रयोजनशून्यत्वम् । कुतः ? आम्नायस्य क्रियार्थित्वात् अंशत्रयान्वितभावनारूपक्रियाभिधायित्वेन तेनैव रूपेण धर्माधर्मप्रमाणत्वात् । अतः नित्ययोः विधिप्रतिषेधयोरुक्तं धर्माधर्मप्रामाण्यं तत्कारि न भवति ; नित्यक्रियावचनपदसमूहातिरिक्तमर्थवादादीत्यर्थकाद्यसूत्रे तथैव प्रतीतेः । अतः सामान्यतः सर्वेषामप्रामाण्यं पूर्वपक्षीकृत्य अध्ययनविधिना दृष्टार्थतवानुरोधेन सकलस्य वेदस्य पुरुषार्थपर्यवसाय्यर्थपरत्वबोधनात् तेषामप्यध्ययनविधिविषयत्वात् एकस्यैवाध्ययनविधेः विध्यंशे दृष्टार्थत्वं अर्थवादाद्यंशे अदृष्टार्थत्वमिति कल्पने वैरूप्यापत्तेः किञ्चित्पुरुषार्थपर्यवसाय्यर्थपरत्वेनास्त्येव तद्विषये तेषामपि प्रामाण्यमिति सामान्यतः सिद्धान्तयितव्यम् ॥ नच - अध्ययनविधिदृष्टार्थत्वव्युत्पादनं जिज्ञासासूत्रे कृतमिति नात्र साधयितव्यम् इति - वाच्यम् 'दृष्टो हि तस्यार्थः कर्माबोधनं नामे' ति न्यायेन विधिनिषेधभागमात्रस्यैव तत्सिद्धेः, तावन्मात्रेणापिच अथशब्दोक्तस्य धर्मजिज्ञासायां अध्ययनानन्तर्यस्योपपत्तें 'अतो ऽत्रैव विधिनिषेधातिरिक्तानां सर्वेषामपि सामान्यतः तादृशार्थपरत्वं साधनीयम् । नहि स्तुतिनिन्दाद्वारेण अर्थवादानां क्रियार्थत्वं नामधेयमन्त्राणां तत्र द्वारविशेषव्युत्पादनेन तदर्थत्वं विना युज्यते । अतस्तत्प्रसाध्य अध्ययनस्य दृष्टार्थत्वे ऽपि अर्थवादेभ्यः पुरुषार्थपर्यवसाय्यर्थप्रतीत्यभावे अध्ययनविधिबोधितं दृष्टार्थत्वमपि न संभवतीति पुनः साम्नायस्येति सूत्रावृत्त्या अर्थवादमात्रविषयमप्रामाण्यं पूर्वपक्षीकृत्य स्तुतिनिन्दारूपविशेषद्वारा तत्साध्यते । एवं स्मृतिपरिच्छेदरूपद्वारेण मन्त्रनामधेययोरपीति सामान्यतः सर्वेषां विध्यतिरिक्तानां प्रामाण्याप्रामाण्यचिन्ता पूर्वं कर्तव्र्..ति (?) मिश्राभिमतं शास्त्रदीपिकायां प्रतिभाति ॥ तथा सूत्रेणैवावृत्त्या भिन्नभिन्नोपपत्तिकविचारद्वयप्रतिपादने लोकवेदाधिकरणवदत्राप्यधिकरणद्वयव्यवहारापत्तेर् bhëyavÃrtikayo÷ विशेषविचारपूर्वपक्षशेषत्वेन सामान्यविचारपूर्वपक्षस्य तत्सिद्धान्तशेषत्वेन तत्सिद्धान्तस्य च संकीर्णतयैव वर्णनदर्शनावश्यकेन विशेषविचारेणैव सामान्यविचारस्यार्थादेव सिद्धेः, सूत्रस्य विशेषविचारे ऽप्यर्थसंगतेस्त्वयैवोप पादित्वात् निष्प्रयोजनं सामान्यविचारमुपेक्ष्य मन्त्राद्यपेक्षया पदैकवाक्यतया इतिकर्तव्यतारूपेण च चोदनाप्रत्यासत्तिमभिप्रेत्य ## इति सूत्रकृता अर्थवादविषयसिद्धान्तस्यैव अभिधानात् bhëyakÃreïÃpyarthavÃdamÃtrodÃharaïena धर्माधर्मप्रामाण्यविचारस्यैव कृतत्वात्तमेव विशेषविचारः 'विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरः । प्रयोजनं च पञ्चाङ्गं शास्त्रे ऽधिकरणं विदुः ॥ 'इत्यभियुक्तप्रसिद्धविषयसन्देहपूर्वपक्षसिद्धान्त प्रयोजनरूपं पञ्चावयवमधिकरणमारचयन् प्रतिजानीते - वायुर्वै क्षेपिष्ठेत्यादिना ॥ वायुः क्षेपिष्ठा शीघ्रगामिनी देवतेति लोके प्रसिद्धम्, अतः क्षिप्रगामिनीं वायुदेवतां वायूचितेन श्र्वेतपशुरूपेण भागेन यजमानस्तोषयति, सच तुष्टो वायुरेनं भागप्रदं यजमानमैश्र्वर्यं प्रापयत्येवेत्यवकारस्य अवहितान्वयेन अर्थवादार्थः ॥ #<(वायुर्वै क्षेपिष्ठेतिग्रहणस्य सो ऽरोदीदित्युपलक्षणत्वम्)># ## इति-सूचितम् ॥ विधिप्रतिषेधवदेव कर्तृस्मरणाभावादपौरुषेयत्वे पूर्वाधिकरणेन सिद्धे संप्रति तद्वदेव धर्माधर्मयोः प्रामाण्यमस्ति ## विधिप्रतिषेधविषययागादेरिष्टानिष्टसाधनत्वाक्षेपाद्युक्तं तयोरिष्टसाधनरूपधर्मा धर्मप्रमाजनकत्वम्, अर्थवादानां तु शक्त्या सदसद्रूपसिद्धार्थबोधकत्वान्न धर्माधर्मयोः प्रामाण्यसंभवः । नच शक्त्या तदसंभवे ऽपि लक्षणाध्याहारादिना तत्प्रतिपादनम्; यथा- श्रुतार्थप्रतिपादनेनैवोपपत्तौ अन्वयानुपपत्त्यभावेन तदसंभवात् । नच तात्पर्यानुपपत्त्या तत्कल्पनम्; तात्पर्यग्राहकाभावेन तस्या अप्यसंभवात् । नहि शब्दः प्रमाणमात्रं वा प्रयोजनवद्विषयमेवेत्येवं नियमे प्रमाणमस्ति, येन स एव तात्पर्यग्राहकः शङ्क्येत; निष्प्रयोजनानामपि बहुशो दर्शनेन व्यभिचारात् । नच -- स्वाध्यायो ऽध्येतव्य इति स्वाध्यायविधिरेवार्थज्ञानोद्देशेनाध्ययनं विदधन्निष्प्रयोजनार्थज्ञानस्य भाव्यत्वानुपपत्तेरर्थस्य प्रयोजनवत्त्वमा- क्षिपतीति -- वाच्यम्; अर्थज्ञानजनकत्वेनाध्ययनस्य लोकसिद्धत्वेनाविधेयत्वात् । #<># (कर्तृस्मरणाभावेन vidhitulyanyÃyatayÃr'thavÃdÃnÃæ प्रामाण्यनिरूपणम्) ## तथाच चोदनार्थमप्युक्तेन कर्तृस्मरणाभावादिहेतुकापौरुषेयत्वेन अर्थवादादीनामपि सामान्यतस्तुल्य- न्यायतया प्रामाण्यं पूर्वमेव सिद्धमित्यर्थः ॥ ## सामान्यतः प्रामाण्यानुक्तौ स्तुत्यादिरूपद्वारविशेषाकाङ्क्षा- नुदयात्तदावश्यकत्वम् - ## - पूर्वमुपपादितं प्रसंगाक्षेपरूपसंगतिद्वयम् - ## धर्माधर्मयोरिति विषयसप्तमी । ## विधिप्रतिषेधौ प्रवर्तनानिवर्तनापरपर्यायौ । ## अनन्यलभ्यस्य शब्दार्थत्वात् अनुमानेनैव इष्टसाधनत्वादेर्बोधसंभवे न नैयायिकमत इव तत्र शक्तिः कल्पनीया । तदनुमानप्रकारस्तु भाट्टरहस्ये पूज्यपादैः प्रदर्शितः ॥ (सदसद्रूपेत्यस्य विवरणम्) सदसद्रूपेति । अनेन च -- ## इति -- सूचितम् ॥#< (लक्षणाविपरिणामादिस्वरूपस्य सोदाहरणं निरूपणम्)># लक्षणाध्याहारादिनेति । विपरिणामगुणकल्पनाद्यादिशब्देन संगृहीतम् । तदुक्तम् - #<'अध्याहाराश्रुताक्षेपो व्यत्यासो व्यवधिः पदैः । मतो विपरिणामो 'सौ प्रकृतिप्रत्ययान्यथा । वाक्यान्थथात्वकरणं व्यवधारणकल्पना' इति ॥ यथा छिनत्ती>#त्यध्याहारः । व्यत्यासो ## विपरिणामो यथा ## व्यवधारणकल्पना यथा - ## (वाक्यलक्षणासमर्थनम्) सा किमेकस्मिन् पदे, किं वा प्रत्येकं सर्वेषु, उत मिलितेषु, नाद्यः, विनिगमकाभावात्, itaradÃnÃmÃnarthakyaprasaÇgäca / नापरः ; एकैकपदस्य प्राशस्त्याप्राशस्त्यसंबन्धाभावात्, अप्रतीतेश्र्च । नान्त्यः; मिलितानामेकार्थाभावात् शक्यसंबन्धस्यैव लक्षणात्वात् ततश्र्च वाक्ये साङ्गीकर्तव्या ; तत्रापि कारणाभावात् vÃkayasyekaÓakyÃrthÃbhÃväca सा न संभवति, इत्याह - यथाश्रुतार्थेति । तात्पर्याग्राहकाभावेनेति । धर्माधर्मतात्पर्यकत्वस्य प्रमाणान्तरेणासिद्धेरिति भावः । तस्याअपीति । तात्पर्यानुपपत्तेरित्यर्थः । प्रयोजनवद्विषयमिति । प्रवृत्तिनिवृत्तिरूप्रयोजनोपयोग्यर्थविषयमित्यर्थः । निष्प्रयोजनानां आख्यायिकारूपाणाम् । भाव्यत्वानुपपत्तेरिति । विधिना पुरुषार्थभूतस्यैव भाव्यतयापेक्षणात् अतादृशस्य भाव्यत्वानुपपत्तिरित्यर्थः । #<(गुणकर्मत्वप्रधानकर्मत्वकृतवैरूप्यवारणार्थे अध्ययनस्यार्थज्ञानार्थत्वपक्षोपपादनम्)># अर्थस्य प्रयोजनवत्त्वमिति । ## प्रधानकर्मत्वात् वैरूप्यापत्तेः । अतस्तदनुरोधेन सर्वांशे ऽपि दृष्टार्थत्वं बोधितं ## अविधेयत्वादिति ॥ #<(अर्थज्ञानोद्देशेन क्रत्वपूर्वोद्देशेन वाध्ययननियमविधिशङ्कापरिहारौ)># ## तन्नियमस्य चेति । ##॥ ## प्राप्ते ---- ## #<"स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति yor'tha" मित्यादि वचनाच्च ज्ञानस्याप्यावश्यकत्वेन यथाश्रुतार्थज्ञानस्यानुषङ्गिकतयापि># स्वार्गाद्यर्थमिति । विश्र्वजिन्नयायेन स्वर्गकल्पनापेक्षया रात्रिसत्रवदर्थवादाभावे ऽअनधीयाना व्रात्या bhavantÅ'ti स्मृतिमूलश्रुतिकल्पनालाघवानुरोधेन व्रात्यतापरिहारार्थमेव तद्विधानमस्त्विति द्योतनायादिशब्दः । नचाध्ययनविधेः पूर्वोपपादितवैरूप्यापत्तिः ; हुंफडाद्यंशे तदध्ययनस्यादृष्टार्थतायास्त्वयापि स्वीकरणीयत्वेन तदवेरूप्यायैतदर्थत्वकल्पनस्यैवोचितत्वात्, स्वशक्त्यैव विधीनां प्रयोजनवदर्थप्रमापकत्वेन धर्मप्रामाण्यजनकत्वे ऽपि तदध्ययनस्यादृष्टार्थत्वे ऽपि बाधकाभावात् ॥ #<(लोकतः पूर्वे शास्त्रप्रवृत्तेः पारायणादौ शूद्राधिकारव्यावृत्तिप्रयोजननिरूपणम्)># ##॥ (प्राशस्त्याप्राशस्त्ययोर्गुणदोषवत्वरूपत्वखण्डनम्) स हि न गुणदोषवत्वमात्रम् ; अतिप्रसङ्गात्, न तदतिशयौ ; अतिशयस्यापेक्षिकत्वेनानवस्थितत्वात्, arthavÃdamÃtrapratipÃdyayorguïado«ayoranirÆpaïäca, विशिष्टेष्टानिष्टफलकत्वस्य विशिष्टेतिकर्तव्यताकत्वस्य नित्यनिर्देषवेधविधिनिषेधविषयत्वस्य वा विधिनिषेधाभ्यामेवप्रतिपन्नत्वेनार्थवादानपेक्षत्वात् । नचेष्टानिष्टगते फलवत्त्वे गुणदोषौ ; तयोरपि विधिनिषेधाभ्यामेवावगमात्, इष्टानिष्टसाधनत्वेनेव तद्गतफलवत्त्वेनापि विनाबुद्धिपूर्वकारिणां प्रवृत्तिनिवृत्त्योरभावात्, श्येनाद्यर्थवादेषु तदनुपपत्तेश्र्च । तत्र श्येनादेरनर्थत्वेने तज्जन्यस्येष्टस्यानिष्टाद्बलवत्वाभावात् । नच तत्तदर्थवादप्रतिपाद्यस्य क्षेपिष्ठत्वादेरेव गुणदोषतया प्राशस्त्याप्राशस्त्यरूपत्वम् ; अननुगमाल्लाक्षणिकत्वानुपपत्तेश्र्च । तस्मात्तस्य दुर्वचत्वादपि तद्बोधकत्वेनापि नार्थवादानां धर्माधर्मप्रमापकत्वम् इति ॥ #<(अध्ययनविधेरक्षरावाप्तिफलकत्वपक्षोपपादनम्) >#एतेन व्रात्यताबोधकवचनेनैवाध्ययनविधिलाभेन ॥ स्यादेतत् - यद्यध्ययनविधेरादावर्थज्ञानं फलं स्यात्, तदातस्य वैयर्थ्यापत्त्या तत्प्रयोजनवत्त्वाक्षेपपर्यन्तमपि व्यापारः कल्प्येत् । नच तत्कल्पने किञ्चिदपि मानमस्ति ; प्राप्यकर्मार्थप्रत्ययेन फलतयोपनीतायाः स्तोभभागाध्ययने फलत्वेन कॢप्ताया अर्थज्ञानप्राग्भाविन्या अर्थज्ञानार्थत्वपक्षे ऽपि तन्निर्वाहकतया प्रथममपेक्षितायाः स्वाधीनोच्चारणरूपाक्षरावाप्तेर्दृष्टाया एव फलत्वसंभवेनाध्ययनविधिवैयर्थ्याभावात्, विचारसाध्यार्थज्ञाननिरूपिताध्ययनगतकारणत्वस्य अक्षरावाप्तिं विनानिर्वहणीयत्वात् । अस्तुवा अर्थज्ञानं फलम् । तदाप्यर्थज्ञानार्थत्वस्य अन्यतः प्राप्तत्वेन विधेर्वैयर्थ्यपरिहारार्थं अध्ययनगृहीतवेदार्थज्ञानवतामेवानुष्ठानमभ्युदयकारीत्येवमादि -रूपस्यैव नियमफलस्याङ्गीकारे अध्ययनसंध्यावन्दनाद्यनुष्ठानात् फलानुपपत्तिः ; तद्विधीनामध्ययनात्प्रागुपायान्तरेण ज्ञाने ऽध्ययननियमविध्यतिक्रमदोषापत्तेः, तदज्ञाने अध्ययनादिष्वप्रवृत्त्या तदकरणप्रयुक्तप्रत्यवायप्रसङ्गात् ॥ #<(अर्थज्ञानफलकाध्ययनविधेः शूद्राधिकारब्यावृत्तिप्रयोजनशङ्का तत्समाधानाति) ># ## मर्थज्ञानाक्षेपावश्यंभावात् शूद्रानधिकारे तस्य वेदतदर्थग्रहणायानुष्ठाननिषेध एव हेतुर्वाच्य इति नासावर्थज्ञानफलकस्याध्ययननियमविधेः फलमित्यक्षरावाप्तेरेव तत्फलत्वं युक्तमाश्रयितुम् ॥ सिद्धेः स्वाध्यायविधिवैयर्थ्यप्रसङ्गात् । एतेन -- अध्ययनभाव्यकत्वपक्षो ऽपि -- निरस्तः । अतो वैयर्थ्यपरिहारार्थं प्रयोजनवदर्थज्ञानोद्देशेन #<(विशिष्टार्थावबोधोद्देश्यकोञ्चारणस्यार्थपरत्वप्रयोजकत्वतन्निरासौ) ># ## (विशिष्टार्थप्रतीत्युद्देश्यकव्यापारत्वस्यार्थपरत्वप्रयोजकत्वनिरासौ) अथापि - विशिष्टार्थप्रतीत्युद्देश्यकव्यापारत्वमेव अर्थतात्पर्यनिर्णये प्रयोजकम्, मौनिश्र्लोके च लिखित्वा दानरूप एव व्यापारस्तत्प्रयोजकः, वेदे चापौरुषेये कर्तृव्यापाराभावातृ तदनुकूलव्यापारो ऽध्ययनरूपादुञ्चारणादन्यो न संभवतीति तस्यार्थवत्वनिर्वाहार्थमध्ययनविधेरर्थज्ञानफलकत्वमवश्यमास्थेयमित्युच्येत, यदि शब्दबोधत्वावच्छिन्नं प्रति तात्पर्यज्ञानस्य कारणत्वं स्यात्, तथात्वे निस्तात्पर्यकाच्छुकादिवाक्यात्तदनापत्तिः । अतो नैकार्थबोधकपदजन्यशाब्दबोधत्वावच्छिन्न एव तस्य कारणत्वम् । शाब्दबोधत्वावच्छिन्नं प्रत्यपि वा कारणत्वे शुकादिवाक्यस्थले शब्दगतमेव तात्पर्ये कल्पनीयम्, तथैव वेदे ऽपीति नाध्ययनविधिसिद्धव्यापारापेक्षा ; शब्दस्वभावेनैव तात्पर्यनुमायार्थपरत्वोपपत्तेः ॥ #<(विचारस्यार्थपरत्वप्रयोजकत्वनिरूपणपूर्वकाध्ययनाक्षरावाप्तिफलकत्वोपसंहरणम्) ># ##मार्थपरत्वे प्रयोजकत्वोपपत्तौ नाध्ययनस्य तत्प्रयोजकत्वनिर्वाहार्थं तव्यप्रत्ययस्वारस्यादिप्राप्तामक्षरावाप्तिमतिलङ्घ्यार्थज्ञानस्यापि तत्फलत्वं कल्पनीयमित्याशङ्कानिवृत्तिफलकं सिद्धान्त्यभिमतं वाक्यार्थे वर्णयति - अतो वैयर्थ्यपरिहारार्थमिति । (अध्ययनस्यार्थपरत्वप्रयोजकत्वम्) अयं भावः - सत्यं शुकादिवाक्यार्थप्रतीत्यर्थं शब्दगतमेव तात्पर्यमङ्गीकर्तव्यम् ; तथापि उपक्रमोपसंहारमध्यपरामर्शैरित्थमेव शब्दस्य तात्पर्यमित्ययं निर्णयस्तु वेदे अध्ययनादिनैवेति तद्विधिरेव तत्र निर्णायकः । स्वेच्छया हि वेदवाक्यानि पठताङ्गवाक्येष्वपि फलपदमुञ्चार्येत, यो ऽध्वर्युः स होता ये त्विजस्ते यजमानाश्र्चेत्याद्यप्यर्थप्रतीतिः स्यात् । नच अध्ययनानन्तरं क्रियमाणो विचार एव तन्निर्णायकः, अध्ययनस्यार्थज्ञानार्थत्वाभावे विचारकर्तव्यताक्षेपस्यैवाभावात् विचारस्यैवाप्राप्तेः ॥ #<(विचारस्य लिङ्गकल्प्यश्रुतिसिद्धत्वशङ्कासमाधाने) ># ##॥ (अध्ययनस्याक्षरावाप्तिफलकत्वनिरासपूर्वकार्थज्ञानार्थत्वव्यवस्थापनम्) किञ्च अक्षरावाप्तेः स्वत अपुरुषार्थायाः फलत्वानुपपत्त्या अर्थज्ञानसाधनत्ववेषेण तदुपपादने अर्थज्ञानस्यापि स्वतः पुरुषार्थत्वानुपपत्तेस्तुल्यत्वात् कर्मानुष्ठानौपयिकार्थज्ञानसाधनत्ववेषेणैव तस्य फलत्वं स्वीकार्यम् । नहि स्वाध्यायाक्षराणां अर्थज्ञानद्वारा कर्मानुष्ठानोपयोगित्वेन पुरुषार्थपर्यवसायित्वं लिङ्गमात्रेण शक्यं विज्ञातुम् ; huæpha¬ÃrthavÃdÃdyak«arebhyor'thaj¤ÃnÃnutpatte÷, kebhyaÓrcittadak«arebhyor'thaj¤ÃnotpattÃvapi व्यभिचारात् । तत्र च तस्य सामान्यसंबन्धकारिप्रमाणसापेक्षत्वात् । अतश्र्चान्ततो गत्वा कर्मानुष्ठानौपयिकार्थज्ञाने स्वाध्यायाक्षरग्रहणस्यावश्यकल्पनीये उपयोगे लाघवात् तस्यैव फलत्वं कल्प्यतां, नत्वनन्तरदृष्टत्वमात्रेणाक्षरावाप्तेः ; साक्षात्प्रणालीसाधारणपुरुषार्थमात्रस्यैव विहितफलत्वयोग्यतया ज्ञातस्यैवान्वयबोधोपयोगित्वात्, अर्थज्ञानस्य तु तेन विना कथमपि कर्मानुष्ठानासंभवाल्लिङ्गेनैवौपनिषदस्य देहादिभिन्नात्मज्ञानस्य सांपरायफलकर्माङ्गत्वज्ञानस्येव कर्माङ्गत्वज्ञानोपपत्तेः ज्ञातस्य तस्यैव फलत्वमुचितम् ; इतरथा वितुषीभावरूपद्वारस्यैव फलत्वापत्तौ अवघातादीनामप्यपूर्वार्थत्वानापत्तैः ॥#< (अर्थज्ञानरूपभाव्योपस्थितिप्रकारः)># ## (प्रथमापेक्षितस्यापि अपुरुषार्थस्य द्वारतायैवोपयोगनिरूपणम्) किञ्च अध्ययनस्य फलाकाङ्क्षायां विधिवशात् पुरुषार्थपर्यन्तालोचनावश्यंभावे साक्षात्तस्य तदनन्तरप्रत्यासन्नस्य च यागादेः प्रमाणाभावेन साधनताकाङ्क्षत्वेन च भाव्यत्वातिक्रमे ऽपि तदेकान्तरप्रत्यासन्नस्य कर्मज्ञानस्यैवातिक्रमहेत्वभावाद्भाव्यत्वं युक्तं, नतु तेनातिव्यवहितस्याक्षरग्रहणस्य ; तथासति तेन तदुत्तरैश्र्च पदावधारणादिभि; स्वतन्त्रैः पुरुषार्थस्यातिव्यवधानप्रसङ्गात्, ज्ञानभाव्यकत्वेतु तेषां द्वारमात्रत्वेनाव्यवधायकत्वात् । एतेन - प्रथमोक्षितत्वादक्षरावाप्तेः फलत्वं - निरस्तम्; द्वारभूतार्थगतप्राथम्यापेक्षायाः पुरुषार्थवसायिफलत्वसाधकत्वाभावात् । अन्यथासाधितस्य करणत्वानुपपत्तेर्भाव्यत्वस्यावश्यं प्रथमापेक्षितत्वेन योग्यत्वात्समानपदोपात्तप्रत्यासत्त्या यागस्यैव स्वर्गद्वारभूतस्यार्थभावनाभाव्यत्वापत्तेः । अतः प्रथमस्याप्यपुरुषार्थस्य विध्यवगतसमीहितसाधनतवानुरोधेन न भाव्यत्वं यागादेरिवाक्षरावाप्तेरपीति समानमेव । अतो यावत्संभवं पुरुषार्थपर्यवसाय्यर्थज्ञानमेव दृष्टं फलत्वेन कल्प्यते, नत्वक्षरावाप्तिः ॥ #<(अर्थज्ञानार्थाध्ययनस्य स्वविधिप्रयुक्तत्वं, न तु क्रतुविधिप्रयुक्तत्वं, शाखान्तरगतस्वप्रमोपजीव्यज्ञानाक्षेपकत्वञ्च)># ##॥ (अध्ययनस्य स्वर्गाक्षरावाप्त्यर्थत्वे दोषस्यार्थज्ञानार्थत्वेन तन्नियमवर्णनप्रयोजनस्य शूद्रानधिकारस्य च वर्णनपूर्वकं अर्थज्ञानार्थत्वपक्षोत्संहारः) तस्मादध्ययनस्य स्वर्गाद्यर्थत्वे सर्वौषधावघातवत्सकृदुञ्चारणेनापि शास्त्रार्थसिद्यापत्तेःस्वाध्यायगतकर्मत्वनिर्देशेन प्रतीतसंस्कारकर्मत्वबाधापत्तिः, तन्निर्वाहार्थमक्षरावाप्तेः फलत्वाङ्गीकारे क्रतुविधिष्वर्थज्ञानविचाराक्षेपगौरवापत्तेः svÃdhyÃyasvarÆpeÃnarthakyäcÃnÃrabhyÃdhÅtatvena क्रत्वपूर्वस्येव पारायणजन्यादृष्टस्यापि स्वाध्यायपदेन लक्षयितुमशक्तेरर्थज्ञानस्येवाक्षरावाप्तेः कर्माद्यविनाभावाभावेनाव्यभिचरितक्रतुसंबन्धस्याप्यभावात् क्रत्वनुपस्थितेर्न तत्फलत्वम्, अपितु अर्थज्ञानादेरेव । तञ्च पुस्तकपाठाभिज्ञोपद्रष्ट्वचनाद्युपायान्तरेण यावत्क्रतुभिराक्षेपणीयम्, ततः पूर्वमेवाध्ययनविधिप्रवृत्तेर्नियमस्य तन्निवृत्तिः फलं कल्प्यते । तत्प्रयोजनं च त्रैवर्णिकाधिकारनियमः । vinÃr'thaj¤Ãnaæ क्रत्वनुष्ठानासंभवात् क्रतुविधीनामर्थज्ञानापेक्षां जानतः साङ्गाध्ययननियमविशिष्टार्थज्ञानस्य प्रयोजनापेक्षां च पश्यतः पुरुषस्य च लिङ्गकल्प्यश्रुत्या 'यदेव विद्यया karotÅ'ti श्रुत्या वा तादृगर्थज्ञानं क्रत्वङ्गमिति बोधे जनिते तादृग्ज्ञानवत एव क्रतुष्वधिकार इति बोधावश्यंभावात् ॥ #<(भाट्टालङ्कारसंमतस्याध्ययननियमस्य क्रतौ प्रायश्र्चित्तापूर्वे च यथायथमुपयोगनिरूपणम्) ># अस्तुवाऽधानस्यानङ्गत्वे ऽपि तज्जन्यापूर्वविशिष्टाग्नीनां क्रत्वङ्गत्ववदध्ययनस्यानङ्गत्वे ऽपि ##॥ ## #<(नित्यविधीनामर्थज्ञानानाक्षेपकत्वनिराकरणम्) ># ##॥ (संध्यादिविधीनामाचार्योपदेशाद्याक्षेपकत्वनिरूपणम्) अतएव येषां तावत् गायत्र्युपदेशानन्तरमेवाध्ययनविधिप्रवृत्तेः पूर्वं प्रवृत्ताः संध्यावन्दनादिविधयः, तेषामर्थज्ञानस्याध्ययनविधिप्रयुक्तत्वसंभवात् नियमाविषयाणामस्त्येवार्थज्ञान- साधनीभूताचार्योपदेशाद्याक्षेपकत्वम् । यथा निषादस्थपतीष्ट्यादिविधीनामिति ॥ #<(अर्थज्ञानार्थत्वपक्षे ऽध्येतव्य इति तव्यप्रत्ययोपपत्तिः मिश्रभवदेवादिमतेन) ># ##॥ (हुंफडादिसाधारणसर्वाध्ययनस्य दृष्टार्थत्वम्) आदिपदेन च साम्नां गक्षराभिव्यञ्जकत्वेन तदध्ययनस्यार्थज्ञानार्थत्वे ऽपि यत्र हुंफडादिस्तोभभागांशे सर्वथा तदसंभवः, तत्रापि नियतकालपूरणं दृष्टं प्रयोजनमपि संगृह्यते, तेन नाध्ययनविधेर्वैरूप्यम् । नच वाक्यभेदः ; न केवनार्थविज्ञानसिद्धिरस्य प्रयोजनम् । 'दृष्टं यच्छक्यते कर्तुं तत्सर्वं फलमिष्यते' इति न्यायरत्नमालायां मिश्राद्युपपादितरीत्या दृष्टत्वमुपलक्षणीकृत्य यदेव किञ्चिद्विध्यन्तरोपयोगि स्वाध्यायाध्ययनेन भावयितुं शक्यं, तत्सर्वं भावयेदित्येकयैव वचोभङ्ग्या सर्वार्थत्वलाभेन वाक्यभेदाप्रसरात् । अतएव - पाठक्रमो ऽध्ययनविध्यवगत एवेति वक्ष्यते पञ्चमे । अतएव - राजन्यविशां ब्राह्मणादिकर्तृककर्मप्रतिपादके वेदभागे ऽप्यध्ययनजन्यार्थज्ञानात् स्वातिरिक्तकर्तृकत्वे बुद्धे तद्बोधितकर्मण्यप्रवृत्तिरेव दृष्टं प्रयोजनमिति न तत्रापि वैरूप्यापत्तिः । यत्तु - शास्त्रदीपिकाटिप्पणे भाट्टभास्करे चैतादृशे विषये जपपारायणाद्युपयोग्यक्षरग्रहणमेव दृष्टं प्रयोजनम् इति - कैश्र्चिदुक्तम् ; तत् क्वचिदवश्यकल्पनीये ऽक्षरग्रहणस्य फलत्वे सर्वत्राप्यैकरूप्येण तस्यैव phalatvÃpattyÃr'thaj¤ÃnaphalakatvÃnupapatterupek«aïÅyam // #<(अध्ययनस्य संस्कारकर्मत्वमिति जरन्मीमांसकमतस्यार्थज्ञानार्थत्वपक्षाविरोधेन समर्थनम्) ># वस्तुतस्तु - तव्यप्रत्ययेन कर्मतया अभिहितस्य स्वाध्यायस्य गुणत्वेनान्वये प्रतीतप्राधान्यबाधापत्तेः स्वाध्यायस्य चान्यरूपेण कर्मत्वासंभवे ऽपि प्राप्यकर्मत्वेन तदन्वयोपपत्तेः स्वाध्यायस्वरूपे आनर्थक्ये प्राप्ते अध्ययनस्य #<शब्दोच्चारणरूपत्वात् उच्चारणस्य अर्थज्ञानजनकत्वकॢप्तेर्विधेयसामर्थ्यानुरोधेन स्वाध्यायस्योद्देश्यस्यापि अर्थज्ञानजनकत्वयोग्यत्वादर्थज्ञानस्योपस्थितेः पुरुषार्थपर्यवसाय्यर्थज्ञाना- दिसाधनस्वाध्यायलक्षणां स्वाध्यायपदे स्वीकृत्य तदुद्देशेनैवाध्ययनविधानमुचितम् । ततश्र्च संस्कारकर्मत्वमेवेति जरन्मीमांसकमतमेव युक्तमिति द्योतयितुं द्वितीयपक्षमाह - प्रयोजनवदिति >#॥ (अध्ययनेन स्वाध्यायं भावयेदित्यापाततो ऽध्ययनविध्यर्थनिरासः) यत्तु -भाट्टलङ्कारादिभिरध्ययनेन स्वाध्यायं भावयेदित्यापाततो बोधयन्नध्ययनविधिः स्वाध्यायप्रयोजनाकाङ्क्षायां अधीतेन स्वाध्यायेन प्रयोजनवदर्थज्ञानं भावयेदिति विपरिणामेन बोधयति ; स्वाध्यायस्य उपयोगयोग्यतया सक्तुवैलक्षण्यात् - इत्युक्तं, तन्न ; तथात्वे अक्षरावाप्तेरपि फलत्वे pÆrvopapÃditarÅtyÃr'thaj¤ÃnajanakatvarÆpasvÃdhyÃyagatasÃmarthyakalpyaÓrutyaivÃrthaj¤ÃnasÃdhanatvopapattau प्रस्तुतविधेर्विपरिणामकल्पने ऽपि गौरवापत्तेः परमतोक्ताक्षरावाप्तेरेव फलत्वापत्तेः । अथ तत्रापि नियोगाकाङ्क्षया यावल्लिङ्गकल्प्या श्रुतिःकल्प्या, तावत् पारायणादिप्रत्यक्षविनियोगविधिनैव नैराकाङ्य्क्षमित्युच्यते, तदा प्रकृते ऽपि दीयतां दृष्टिः । तत्रापि तेन नैराकाङ्य्क्षे विनियोजकविपरीतवाक्यतदर्थकल्पनाप्रसरात् ॥ #<(स्वाध्यायोद्देश्यत्वे ऽपि अर्थज्ञानोद्देश्यत्वपर्यवसानम्) ># ##॥ (स्वाध्यायोद्देश्यत्वपक्षे ऽप्येकशाखाध्ययननियमोपपत्तिः) नचास्मिन् पक्षे स्वाध्यायस्य संस्कार्यत्वेनोद्देश्यत्वात्तद्विशेषणैकत्वादेरपि विवक्षापत्तेः शाखान्तराधिकरणव्युत्पादितैकशाखाध्ययनविरोधप्रसङ्गः ; एकत्वाविवक्षायामपि स्वाध्यायपदे स्वशब्देन स्वकीयवाचिना पित्रादिपरंपरया आगतायाः शाखायाः कर्मव्युत्पत्त्या वाच्यत्वावधारणादनेकशाखाध्ययने स्वशब्दवैयर्थ्यापत्तेरेकशाखाध्ययननियमस्य नक्षत्रवादावल्युक्तत्वात् प्रयोजनवदर्थज्ञानादिसाधनस्वाध्यायोद्देशेन प्रत्यक्षस्वाध्यायाध्ययनविधिना अध्ययने वाक्यार्थमर्यादया विहिते स्वाध्यायस्य यथाश्रुतार्थज्ञानजनकत्वसामर्थ्ये ऽपिविधेरर्थवत्तार्थं पुरुषार्थपर्यन्तस्याप्यर्थज्ञाने आक्षेपादार्थेनाध्ययनगृहीतेन स्वाध्यायेन पुरुषार्थ एव पर्यवसाय्यर्थज्ञानं संपादयेदिति विधिकल्पने स्वाध्यायस्योपादेयत्वस्यापि प्रतीतेश्र्च । उपादेयतवप्रतीतिश्र्च आर्थिकविधिकल्पनया । नह्येतावता एकदा स्वाध्यायसंस्कारार्थत्वं विधाय पुनः विपरिणामेन तस्यैवावृत्त्याधीतेन स्वाध्यायेनार्थज्ञानं भावयेदिति वाक्यार्थान्तरकल्पना केषाञ्चिदुक्ता युक्ताः ; आवृत्तिलक्षणवाक्यभेदापत्तेः । विपरिणामकल्पने प्रमाणाभावाच्चेत्यर्थज्ञानाय पूज्यपादैः प्रयोजनवदर्थज्ञानादिसाधनीभूतस्वाध्यायोद्देशेन वेति समस्तपदप्रयोगेणोद्देश्यसमर्पणं प्रदर्शितम् ॥ #<(ब्रीहिपदवदुद्देश्यसमर्पकस्यापि स्वाध्यायपदस्य स्वार्थाविवक्षाविवक्षाभ्यां वैषम्यम्) ># ##॥ (अध्ययनस्याध्यापनविधिप्रयुक्तत्वमतनिरूपणम्) अतो वैयर्थ्यपरिहारार्थमित्यनेन मूलकृता मतान्तरमपि निरस्तं वेदितव्यम् । तथाहि - 'अष्टवर्षं ब्राह्मणमुपनयीत' इत्यात्मनेपदं तावत् 'संमाननोत्सर्ंञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः' इति सूत्रादाचार्यकरणविहितमित्याचार्यहेतुत्वं उपनयने प्रतीयमानं केनद्वारेणेत्यपेक्षायां उपनेयप्रत्यासत्तिरूपदृष्टद्वारा अध्यापनापेक्षितेन तत्कर्तृकेणाध्ययनेनाध्ययनं निवर्तयितुं शक्यते इत्यध्ययनद्वारेणेत्येवमाचार्यकर्तृकमध्यापनं तत्र द्वारमिति कल्प्यते । तच्चाध्यापनं 'उपनीय तु यः शिष्यं वेदमध्यापयेद्विजः । सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते' इत्यादिस्मृत्या आचार्यकामः शिष्यमुपनीय वेदमध्यापयेदिति श्रुत्युन्नयनेनाचार्यत्वसिद्धिरूपफलार्थमिति प्रधानं उपनयनरूपाङ्गप्रयोजकं सदुपनेयव्यापारस्याध्ययनस्यापि प्रयोजकम् । अतश्र्च एतेनैवाध्ययने प्रयुक्ते श्रुताधिकारिस्वाध्यायाध्यनविधेर्न स्वातन्त्रेणार्थज्ञानजनकत्वेनाध्ययनप्रयोजकत्वं कल्पनीयम् ; गौरवात् । अतएव 'उपनीय tu'iti स्मृतौ क्त्..अवप्रत्ययेन (?) समानकर्तृकत्वाभिधानात् तस्य च प्रयोगैक्यं विनानुपपत्तेरुपनयनाध्यापनयोः अङ्गाङ्गिभावेनैव तन्निर्वाहो युज्यते । यद्यप्याचार्यत्वं आधाननिष्पाद्वाहवनीयत्वादिवदलौकिकातिशयरूपं न स्वतः पुरुषार्थः ; तथापि 'आचार्याय दक्षिणा देये' त्यादिस्मरणात् दक्षिणादानादिहेतुत्वेन भवत्येव पुरुषार्थ इति प्रधानम् । 'तमध्यापयीतेऽति तच्छब्दपरामृष्टोपनीतस्याध्यापनसंबन्धनात् 'तप्ते पयसि दध्यानयति सा वैश्र्वदेव्यामिक्षा' इत्यत्र सेति तच्छब्देन दध्यानयनसंस्कृतस्य पयसो वैश्र्वदेवयागाङ्गत्वस्यापि तच्छब्दश्रुतेरुपनयनस्य पूर्वोक्तरीत्याध्यापनाङ्गत्वस्यापि प्रतीतेश्र्च ॥ ननु - 'उपनयीतेऽति श्रुतेः 'दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेतेऽतिवत्कालसंबन्धेनाप्युपपन्नत्वेनाङ्गाङ्गिभावसंबन्धे प्रमाणाभावः , तच्छब्दबलेनापि समभिव्याहृतक्रियामात्राङ्गत्वप्रतीतावपि णिजन्तधातुना अध्ययननाध्यापनरूपप्रयोज्यप्रयोजकव्यापारद्वयोपस्थितौ उपनयनस्याध्यापनाङ्गत्व एव प्रमाणाभावेनाध्ययनाङ्गत्वस्याप्यापत्तिः । आत्मनेपदेन आचार्यकरणे विहितेनाङ्गाङ्गिभावबोधनस्याशक्यत्वाच्च ॥ नच - उपनयने अध्यापनफलाचार्यसंबन्धबोधनं तस्याध्यापनाङ्गत्वं कल्पयेत् इति - वाच्यम् ; आधानद्वारा अग्निहोत्रपूर्णमासादिसर्वकर्मोपकारकस्वविधिसिद्ध अनाङ्गपूर्णाहुतौ 'पूर्णाहुल्या सर्वान् कामानाप्नोति' इति तदुपकार्यसर्वकर्मफलव्यपदेशदर्शनेनेहापि अध्ययनद्वारेणोपनयनोपकार्यस्वाध्यायस्य फलमुपकारके व्यपदिश्यत इत्यस्याप्युपपत्तेःइति - चेत् न ; दर्शपूर्णमासयोः सोमयागस्य च स्वातन्त्रेण पृथक्फलसाधनतया वाक्यान्तरावगतत्वेन पृथक्प्रयोगसत्त्वेन पौर्वापर्यमात्रबोधकक्त्..अवप्रययस्य (?) प्रयोगैक्यं विनापि कर्तृकारकाधिष्ठानैक्यावलम्बनतया कथञ्चिदुपपन्नत्वे ऽपि प्रकृते बाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेतेत्यत्रेव प्रयोगैक्यनिर्वाहायाङ्गाङ्गिभावसंबन्धबोधन एव तत्तात्पर्यकल्पनौचित्यात्, तच्छ्रुतेरपि क्रियाद्वयस्य समभिव्याहारे ऽपि प्रधानक्रियाया अभ्यर्हितत्वेन तत्रैवान्वयस्योचितत्वेन अध्यापनाङ्गत्वबोधने प्रामाण्याच्च । अङ्गप्रमाणभावेन साक्षात्संबन्धिनो ऽध्यापनस्य फलं उपनयने निर्दिश्यते इति वक्तुं शक्ये परंपरासंबन्धकल्पनं तदुपपादनस्य निरर्थकत्वाच्च । अतो ऽध्यापनविधिप्रयुक्तमेवाध्ययनं नार्थज्ञानसाधनत्वेन स्वाध्यायाध्ययनविधिप्रयुक्तम् - इत्याहुः ॥#< (अध्ययनस्याध्यापनविधिप्रयुक्तत्वनिरासः तत्रोपनयनस्यैवाध्यापनविधिप्रयुक्तत्वाभावे सुतरां अध्ययनस्य># तत्प्रयुक्तत्वाभाव इति निरूपणम्) तन्न ; तथात्वे ऽअध्यापनविध्यन्यथानुपपत्त्यैव प्रयोज्यव्यापाररूपाध्ययनस्य प्राप्तत्वेन स्वतन्त्रस्वाध्यायाध्ययनविधेरानर्थक्यापित्तेः ॥ किञ्च 'वसन्ते ब्राह्मणमुपनयीत' इत्यादिविधिभिर्ब्राह्मणाद्यर्थत्वेन प्रतीयमानमुपनयनं तदीयकार्याध्ययनाङ्गत्वेनैव निर्वाह्यम्, नत्वन्यदीयकार्याध्यापनाङ्गत्वेन ; उपनयनजन्याचार्यप्रीतिरूपदृष्टसंस्कारस्य विनियोगाकाङ्क्षायां अध्ययनस्योपनेयगतत्वेनान्तरङ्गत्वात्, उपनेयस्य सर्वकर्माधिकारार्थं उपनयनजन्यादृष्टरूपसंस्कारस्यावश्यकल्पनीयोपनेयकार्यार्थत्ववत्तज्ज- न्यत्वाविशेषेणोपनयनजन्याचार्य प्रत्यासत्तिरूपस्यदृष्टस्याप्युपनेय- कार्यार्थत्वस्यैवोचितत्वात् । अपिच उपनयनस्य बीजगर्भसमुद्भवैनोनिबर्हणद्वारा माणवकसंस्कारार्थत्वं स्पष्टमेव 'गार्भैमैर्जातकर्मचौलमौञ्जीनिबन्धनैः । बैजिकं गार्भिकं चैनो द्विजानामपमृज्यते । एवमेनः प्रयात्याशुः बीजत्वग्गर्भसंभव' मित्यादिस्मृतिषु प्रतीयते । अतएव - कर्मानधिकृतयोरपि मूकोन्मत्तयोरेनोनिबर्हणार्थत्वेनोपनयनावश्यंभावमभिप्रेत्यैव मूकोन्मत्तौ संस्कार्याविति - केचित्प्रचक्षते । 'कर्मस्वनधिकराच्च पातित्यं चैतयोः' इति मनुना उपनयनाभावपक्षः केषाञ्चित्पक्षत्वेनोपन्यस्तः । अतः स्वतन्त्रफलार्थस्योपनयनस्याध्यापनाङ्गत्वे प्रमाणाभा- वादुपनयनस्यैबाध्यापनविधिप्रयुक्तत्वाभावे सुतरां तद्द्वारप्रविष्टस्याध्ययनस्य न तद्विधिप्रयुक्तत्वम् ॥ #<(उपनयनाश्रितवयोविशेषादीनामिवोपनयनस्याप्युपनेयार्थत्वम्) अतएव 'सप्तमे ब्रह्मवर्चसकामं' 'अष्टमे आयुष्काम'-मित्यादिगुणविधिभिरुपनयनाश्रितवयोविशेषलक्षणगुणानां उपनेयार्थत्वादुपनयनस्यापि तदाश्रयस्य तदर्थत्वेन युक्तम् ; प्रधानगुणफलयोरेकाश्रयत्वस्योत्सर्गसिद्धत्वस्य तथा kÃmor'thasaæyogÃdityadhikaraïe दर्शितत्वात् । अतएव 'यदि कामयेत वर्षुकः पर्जन्यः syÃdi'ti वाक्ये सदोमानकर्तुरध्वर्योः># ##॥ (उपनीय तु इत्यादीनां आशौचादिनिमित्तस्वमरणवदाचार्यस्वरूपपरत्वम्) 'उपनीयतु यः शिष्यम्' इति स्मृतेः, 'न विद्यया केवलया तपसा वापि पात्रता । यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रचक्षते' इति स्मृतेश्र्च । त्रिभिः पात्रत्वकथनमात्रार्थत्ववत् नाध्यापनमात्रेणाचार्यो भवति, किन्तु उपनययेनापि इत्येतावन्मात्रकथने तात्पर्यात् । तत्फलं च यथा दानादौ तादृशपात्रस्यैव संप्रदानत्वम्, एवं तादृशाचार्यस्येव स्वमरणनिमित्ताद्याशौचादेः शिष्येणाचार्ये नातिचरितव्यमित्यादिशास्त्रसिद्धतदनतिक्रमादेश्र्च प्रयोजकत्वमेव । अन्ये - 'निषेकादिककर्माणिः यः करोति यथाविधि । संभावयति चान्तेन स विप्रो गुरुरुच्यते । स गुरुर्यः क्रियाः कृत्वा वेदमस्मै प्रयच्छति' ॥ इत्यादिस्मृतिबलात् निषेकादिचौलान्तकर्मणां अध्यापनाङ्गत्वापत्तेः । यथाचैवंसत्यकर्तृगामिफलविवक्षया विशेषसूत्रेण विहितादात्मनेपदादेव माणवकादिसंस्कारद्वारा अध्ययनाङ्गत्वं तथोपपादितं - नक्षत्रवादावल्याम् ॥ (नित्यस्योपनयनस्य काम्याध्यापनाप्रयुक्तत्वम्) ## कर्तव्यतात्वेनान्वयः । यत्तु - ##॥ ##यनविधिप्रयुक्तमेवाध्ययनम् । तत्रैव यावत् वेदसमाप्त्याचार्याधीनत्वस्य #<"तपोविशेषैर्विविधैर्व्रतैश्च श्रुतिचोदितैः । वेदः कृत्स्नो ऽधिगन्तव्यः सरहस्यो द्विजन्मना" इति स्मृत्युक्तधर्माणां गुरुशुश्रूषादीनां अन्येषां च निर्विघ्नपरिसमाप्तिद्वारा इति कर्तव्यतात्वेनान्वयः । यत्तु -- एतादृशाङ्गविशेषाणां केवलार्थज्ञानरूपदृष्टार्थोपयोगासंभवात् यूपत्वादिवदलौकिकसंस्कारगर्भं स्वाध्यायत्वमङ्गीकृत्य तत्रैवोपयोग इति -कैश्चिदुक्तं, तच्छिष्टाकोपाधिकरणे कौस्तुभे पूज्यपादैर्दूषितं तत्रैव द्रष्टव्यप्रत्ययेन ># #<(1)># F.N. अत्राध्वरमीमांसाकुतूहलवृत्तिकाराः--- ## अतएवोक्तं vedabhëye --- #<"बोधान्तत्वे ऽध्ययनाकार्त्स्न्यम्"># ##न्न विशिष्य तदर्थोद्देशसंभवः, सामान्याकारेणोद्देशे तु सामान्यतः ज्ञानमवाध्ययनफलमिति न विचारसिद्धिसंभवः । वेदवाक्यानां स्वार्थे ## #<"ब्राह्मणेन निष्कारणो वेदो ऽध्येयो ज्ञेयश्चे" ति ज्ञानविधिरप्युपपद्यते ; अन्यथा तदानर्थक्यात् । नहि सर्वेणापि गृहीतपदतदर्थसङ्गतिकेन भाव्यमिति नियमः; अव्युत्पन्नानामपि बहुशो दर्शनेन व्यभिचारात् । अस्तुवा नियमः, एवमप्यतिगहनस्य वेदार्थस्य विचारमन्तरा न सिद्धिरिति विचारविधिरर्थवानेव । कृत्स्नवेदार्थज्ञानस्याध्ययनविधिप्रयुक्तत्वाभावादेव कल्पसूत्रादिप्रणयनमर्थवत् । ब्रह्ममीमांसायां तृतीयचतुर्थाद्यधिकरणे># #<"शेषत्वात् पुरुषार्थवादो यथान्येष्विति जैमिनिः" इति सूत्रेणात्मज्ञानं कर्मशेषभूतकर्तुद्वारा पर्णतादिवत्कर्माङ्गम् /># #<"तरति शोकमात्मवित्" इति फलश्रुतिस्तु अपापश्लोकश्रवणवदर्थवादः इति जैमिनिमतं पूर्वपक्षतयोद्भाव्य># #<"तद्वतो विधानादी">#ति सूत्रान्तरेण "ÃcÃryakulÃdvedamadhÅtye"ti श्रुत्या सकलवेदार्थज्ञानवतः कर्मविधानादपि लिङ्गात् कर्माङ्गमात्मविद्येति स्वयं युक्त्यन्तरमुद्भाव्य "अधिकोपदेशान्न बादरायणस्यैवं taddarÓanÃdi"ti सिद्धान्तमुपक्षिप्य "अध्ययनमात्रस्य श्रावणादध्ययनमात्रवतः कर्माधिकारो नत्वर्थज्ञानवत इत्युक्तत्वात् नार्थज्ञानप्रयुक्तमध्ययनमिति स्पष्टमेवावगम्यते । #<"अध्ययनमात्रवतःकर्माधिकार इत्यध्यवस्यामः" इति bhagavatpÃdabhëyÃdikamapyatra प्रमाणम् । वाचस्पतिमिश्रादिभिरप्ययमर्थः सम्यगुपपादित इति तत एव द्रष्टव्यम् । एवञ्चार्थवादविषये स्वाध्यायविधितः फलवदर्थपर्यवसानालाभात् तेषां विध्युद्देशाकाङ्क्षानुत्थानात् न परस्पराकाङ्क्षाया विध्यर्थवादयोरेकवाक्यत्वाम्, किन्तु रक्तः पटो भवतीत्यत्र केवलरक्तपदाकाङ्क्षयेव vidhyuddeÓamÃtrÃkÃÇk«ayÃr'thavÃdÃnÃæ तदेकवाक्यतेति bhëyÃnuyÃyÅ सुगमः पन्था इति --->#निरूपयन्ति ॥ ## अधीतेन स्वाध्यायेनैवार्थज्ञानं संपादयेत् इति नियमविधिरेवात्र विवक्षितः; नापूर्वविधिः, येन तत्राध्ययनविधिव्यापारवैफल्यमाशङ्क्येत । अध्ययनसंपादितराजसूयाद्यर्थज्ञानस्यापि ब्राह्मणानां याजनादावुपयोगो विद्यते । अन्येषां तु ब्राह्मणादिमात्राधिकारिककर्मावबोधादिकमदृष्टार्थं भविष्यतीति न कृत्स्नाध्ययनाभावप्रसङ्गः । vedabhëyodÃh­taæ तु वचनं पूर्वपक्षिणो न सिद्धान्तविघातायालं भवति । साधितंहि तत्रैवार्थज्ञानार्थत्वमध्ययनस्येति तद्दर्शिनां विशदमेव । पित्राद्युपदेशजन्यार्थज्ञानेनतु न क्रत्वधिकारसिद्धिः; नियमविध्याश्रयणात् । तत्तद्वाक्याध्ययनसमनन्तरसजातापातज्ञानेन विशिष्य तत्तदर्थज्ञानोद्देशो ऽपि संभवत्येव । एवञ्च प्रयोजनवदर्थज्ञानार्थमेवाध्ययनमत्र विधीयते । नह्यन्यथा वेदवाक्यानां सर्वेषां धर्मप्रामाण्यं निर्वहति । ब्राह्मणेन निष्कारण इत्यत्र तु न ज्ञानविधिः; ज्ञानस्य वस्तुतन्त्रस्याविधेयत्वात्, भवदुपपादितरीत्या पित्राद्युपदेशत एव संध्योपासनादाविवार्थज्ञानस्य क्रतुष्वपि प्राप्त्या षडङ्गाध्ययनस्यापि विहितत्वेन सर्वेषामपि गृहीतपदतदर्थसङ्गतिकत्वावश्यकत्वेन "स्थाणुरयं भारहारः किलाभूदि" ति निश्चयात्मकज्ञानस्यापि प्राप्तत्वेनच विचारविधेरप्ययोगात् । नियमविधिनातूपपत्तिः स्वाध्यायवाक्ये ऽपि संभवतीति तत्रैव विचारव्यापारो ऽपि । केवलाध्ययनस्यानधीयाना व्रात्या भवन्तीत्यनेनैव प्राप्तत्वात् । ज्ञेयश्चेति अध्ययनविध्यपेक्षितेतिकर्तव्यतासमर्पणार्थमेव नतु अध्ययनस्यार्थज्ञानप्रयुक्तत्वं वारयति । अथवानुवाद एवायमिति पश्यामः । "तेन किमित्यपेक्षिते यच्छक्यतेइत्युपबन्धात् अक्षरग्रहणमित्यापतति । तस्याप्यपुरुषार्थत्वात्तेन किमिति पदावधारणमित्युपतिष्ठते । तेनापि पदार्थज्ञानं तेन वाक्यार्थज्ञानन्तेनानुष्ठानमनुष्ठानन स्वर्गादिफलप्राप्तिरित्येतावति निराकाङ्क्षीभवति" इत्यादिभिर्वाक्यैर्वार्तिककारा हि कण्ठत एवार्थत्वज्ञानार्थमध्ययनस्य नत्वक्षरावाप्त्यर्थत्वमिति प्रतिपादयन्ति । अर्थज्ञानार्थत्वपक्षे ऽपि कल्पसूत्रादिसार्थक्यं कल्पसूत्राधिकरणादौ व्यक्तम् । शेषत्वात्पुरुषार्थवाद इति अर्थज्ञानार्थत्वपक्षमेव जैमिनिसंमतमनुवदन् बादरायणो ऽपि अत्र हस्तावलम्बयति । अध्ययनमात्रवत ityatropani«adaæÓamÃtrer'thaj¤ÃnÃnapek«Ã बोध्यते, नतु अर्थावबोध इति स्पष्टमेव तस्मिन्नेव सूत्रे bhëyabhÃmatyÃdi«varthaj¤ÃnÃrthatvapak«a एव सम्यगुपपादित इत्यहोस्वासिनैव स्वाङ्गुलिच्छेदः । एवञ्चार्थज्ञानार्थत्वपक्ष एव सकलप्रामाणिकमीमांसकसंमतो नाक्षरग्रहणार्थत्वपक्षः । anyathÃr'thaj¤ÃnÃnantaraæ स्नाने ऽधीत्य स्नाद्यादिति क्रमविरोधापत्तेः । nahyanyathÃr'thavÃdÃnÃæ प्राशस्त्यलक्षकत्वमुपपद्यते । रक्तपटन्यायस्तु bhëye निरर्थवादस्थल इव विधेरेव प्राशस्त्यलक्षकत्वशङ्कानिरासार्थ इत्यादि वार्तिकादौ स्पष्टमिति अर्थज्ञानार्थत्वमेवाध्ययनस्य स्वाध्यायविधिना बोध्यते इति न्यायसुधाभाट्टदीपिकादिकृतां हृदयम् -- ## अध्ययनविधेरक्षरगर्हणपर्यन्तत्वमेवेतिसेश्वरमीमांसादिसिद्धान्तो ऽपि -- ## वार्तिकादिविरोधात् । विचारानित्यत्वाद्यापत्तेश्चेति मन्तव्यम्. #<># स्वाध्याय1स्य कर्मत्वाभिधानात् । अतश्च जिज्ञानाधिगरणीनान्तरीकार्ये स्वाध्यायार्थस्य प्रयोजनवत्त्वसिद्धौ तात्पर्यग्रा2 हकवशेन लक्षणा अर्थवादेषु लक्षणीयश्चार्थः सन्निहितविधिनिषेधापेक्षितत्वात् स्तुतिनिन्दारूपः । ## #<(अध्ययनस्य स्वविधिप्रयुक्तत्वोपसंहारः) ># ##॥ (एकवाक्यत्वानुपपत्तेर्लक्षणाबीजत्वनिरासः) तात्पर्यग्राहकवशेनेति । एतेन -शक्यार्थान्वयेन विध्येकवाक्यत्वासंभवे तदनुरोधेन प्राशस्त्यादिलक्षणा, तया एकवाक्यत्वमित्यन्योन्याश्रयापत्तिः - परिहृता ; तात्पर्यग्राहकवशेन तदङ्गीकारे एकवाक्यत्वानुपपत्तेरत्र बीजत्वाभावादित्यर्थः ॥ (लिङर्थभावनाया लोके पुरुषाशयत्वसमर्थनम्) ## ##॥ (लोकवेदसाधारण्येनेष्टसाधनत्वमभिधा वा भावनेति मण्डनपार्थसारथिमतनिरूपणम्) अपौरुषेये वेदे ऽपि मत्प्रवृत्त्यनुकूलव्यापारवानयं विधिरिति व्यवहारात् तेषां च विध्यादीनां अचेतनत्वेन तादृशेच्छाया असंभवात् यागादिगतेष्टसाधनत्वस्य प्रवृत्त्यनुकूलत्वेन ज्ञातत्वात्तस्यैव प्रवर्तनात्वेन रूपेण बोध इति मण्डनमिश्राः । पार्थसारथिस्तु षष्ठाद्यधिकरणे वेदे शब्दकर्तृकस्य अर्थप्रतिपादनरूपस्य व्यापारस्य प्रवर्तनत्वमित्याह ॥ #<(विधिज्ञानमेव भावनेति केषाञ्चिन्मतम्) ># ## ##णत्वमिति विवेकः । एवं स्थिते नियमेन विधिना स्वज्ञानं जन्यते प्रवर्तनात्वेन अभिधीयते ऽपीति विधिज्ञानमेव शाब्दभावना - इति ॥ (भावनाया इष्टफलतवाभिधानम् अर्थभावनाभिधानानुकूलाशक्तिः, अलौकिकधम्रएव च शाब्दभावनेति भाट्टभास्करादिमतनिरूपणम्) ## तु - 'अंशत्रयविशिष्टभावनाप्रतिपादनं चास्य व्यापारः । तत्र यदि भाव्यांशे पुरुषार्थ उपनीयते ततस्तत्प्रतिपादनं प्रवृत्तिहेतुर्भवति nÃnyi.a (?) ; तेन शब्दकर्तृकस्यार्थप्रतिपादनरूपस्य व्यापारस्य प्रवर्तनारूपतवं संपादयितुं तद्विषयीभूतयाया भावनायाः पुरुषार्थभाव्यतवं निश्र्चीयते' इति तत्रत्यशास्त्रीदीपिकाग्रन्थात् इष्टफलकत्वाभिधानं यत् भावनायाः सर्वत्र वेदे शब्दभावना लोकेच या प्रतीयत इतिप्रवृत्तिरूपार्थभावनाया इष्टफलत्वाभिधानं विधिशब्दगतं सैव शब्दभावना प्रवर्तनात्वेन वेदे लिङाद्यर्थ इत्युक्तम् ॥ अंशत्रयविशिष्टभावनाप्रतिपादनं चास्य व्यापार इत्युक्तेरर्थभावनाभिधानानुकूला शक्तिरेव प्रवर्तनात्वेन वेदे तदर्थ इति तु पूज्यपादाः प्रकाशकाराश्र्च । तदुक्तमाचार्यैः 'अभिधाभावनामाहुरन्यामेव लिङादयः । अर्थात्सा भावनात्वन्या सर्वार्था तेषु गम्यते' इति ॥ सर्वमते ऽति परस्परं विनिगमनाविरहस्य स्फुटत्वाल्लोके ऽपि तथात्वापत्तेः कॢष्तेषु विनिगमनाविरहेण कल्प्यमन्यत् सिध्यतीति न्यायेन अतिरिक्तो विधिशब्दनिष्ठो ऽलौकिको धर्म एव प्रवर्तनात्वेन वेदे तदर्थ इति न्यायसुधाकृन्मतमेव युक्तमित्यभिप्रेत्याह - कश्र्चिदिति । अनेन अलौकिकत्वमुक्तम् । एवकारेण च मतान्तरनिरासः ॥ #<># #<(1)># ## ##. #<(2) शाब्दबोधत्वावच्छिन्नं प्रति तात्पर्यज्ञानस्य कारणत्वात् स्वाध्यायविधिरेव सकलस्य वेदस्य प्रयोजनवदर्थतात्पर्यग्राहक इति भवदेवः । तात्पर्यज्ञानस्य शुकादिवाक्ये व्यभिचाराच्छाब्दबोधत्वावच्छिन्नं प्रत्यकारणत्वेन लोकतः पूर्वं शास्त्रप्रवृत्त्या प्रयोजनवदर्>#थावगम इति कौस्तुभकाराः. ## तस्यान्यलभ्यत्वात् । तत्र नञो ऽभावे आख्यातार्थप्रवृत्तिप्रयोजकत्वं, #<># (अलौकिके शब्दधर्मे शक्तिग्रहोपपादनग्रन्थः) ननु य एव लौकिकश्शब्दास्त एव वैदिकाः य एव तेषामर्थस्स एवामीषामर्थ इति न्यायात् लोके विधिशब्दस्य यत्र शक्तिर्गृहीता, वेदे ऽपि तदर्थकेनैव भवितव्यम् । लोके च प्रेषणादिपुरुषधर्मवाचित्वं कॢप्तमिति वेदे तदभावेन शक्तिग्रहाभावे कथमलौकिकधर्मोपस्थितिरित्याशङ्कानिराकरणायाह - उभयसाधारणमिति । प्रवर्तना हि प्रवृत्त्यनुकूलो व्यापारः । तत्र लोके आवापादेद्वापाभ्यां व्यापारत्वेनैव सखण्डेनाखण्डेन वा शक्तिग्रहात् यद्धर्मावच्छिन्ने यस्य शब्दस्य शक्तिग्रहो जातः, तद्धर्मप्रकारके बोधे तेन शब्देन जनिते सति तद्धर्माश्रयव्यक्तीनां विशेष्यत्वानुपपत्तौ अप्रसिद्धव्यक्तिमाक्षिप्यैव बोधः पर्यवस्यतीति । अपूर्वात्मककार्यविध्यर्थवादिमते लोके प्रसिद्धस्य न्यारूस्य पार्थसारथिमतेचोक्तशब्दभावनायामप्यवश्यसंचारणीयस्य अलौकिकप्रेरणावादिमते योजनेन तदुपपत्तेरित्यर्थः ॥ आख्यातार्थप्रवृत्तीति. / एतञ्च दशलकारवृत्त्याख्यातत्वरूपं लत्वं शक्ततावच्छेकीकृत्य प्रवृत्तेरन्यलभ्यत्वोपपादनं परमताभिप्रायेणेति आख्यातार्थेत्यनेन सूचितम् ॥ #<(आख्यातत्वशक्ततावच्छेदकत्वखण्डनेन तिबादितत्वव्यवस्थापनम्) ># ##॥ (आख्यातत्वशक्ततावच्छेदकत्वे भाट्टालङ्कारमतनिरूपणम्) यत्तु - भाट्टलङ्कारकृता भावनाया धातुवाच्यत्वे अनेकवर्णसमुदायात्मकेषु धातुषु धातुत्वजातेरसंभवात् तत्तद्धातुत्वस्य शक्ततावच्छेदकत्वस्वीकारे गौरवापत्तेः यागदानादिशब्देभ्यो ऽपि तत्प्रतीत्यापत्तेः आख्यातान्तधातुवाच्यत्वस्वीकारे च लाघवादाख्यातवाचित्वेवाङ्गीकर्तुमुचितम् ; आख्यातत्वं न तान् सदा बोधयन्ति, नाप्यकारादिपदोपस्थापिताः, श्रौतलिप्यन्यपदजन्योपस्थितेरेव तेषु शब्देषु तत्तदर्थबोधान्वयफलोपधानावच्छेदकत्वात्, तथा 'लः karmaïÅ'tyÃdervedÃÇgÃnta÷ - पातित्वेन वैदिकपरिगृहीतपाणिनीयवचनत्वाच्च लत्वेन शक्तिग्रहे जाते ऽपि तिबाद्यादेशजन्योपस्थितेरेव फलोपधानावच्छेदकत्वात् न स्वरूपेणोच्चारितात् शतृशानज्भ्यां स्वारिताद्वा लकारात् भावनाप्रतीत्यभावो दोषाय ॥ नच - स्वयमशक्ताः शक्तशब्दान्तरस्वरणेन अर्थबोधनार्थं प्रयुक्ताः अशक्तिजत्वेन कैश्र्चिद्यवहृतास्तिबादयः कथं नाशक्तिजगाव्यादितुल्याः स्युरिति - शङ्क्यम्, स्वसमभिव्याहारे स्वोपस्थित्यनपेक्षगवादिस्मरणेनार्थबोधकत्वेन गाव्यादीनामशक्तिजत्वरूपापभ्रंशत्वेप्यत्र तदसंभवात् । नहि गाव्यादिशब्दोपस्थितिमनपेक्ष्य गवादीनामिव तिबाद्युपस्थितिमनपेक्ष्य लकारस्यार्थबोधकत्वमस्ति । येन तद्वदेवाशक्तिजत्वं तिबादिषु वक्तुं शक्येत । यद्यप्यौकारस्यास्ति स्वातन्त्रेण बोधकत्वम् ; तथापि तत्र स्वसमभिव्याहारे आदेशस्मारितस्यैव तस्य बोधकत्वात् । अतएव पूर्वोक्तापभ्रष्टत्वाभावे स्वसमभिव्याहारे स्वोपस्थित्यनपेक्षार्थंबोधकशब्दस्मरणं विनैवः यःशब्दो यमर्थं बोधयति स तत्र साधुरिति साधुत्वलक्षणसत्वात् गवादीनामिव तिबादीनां साधुत्वं निराबाधमिति लत्वमेव साधारणं भावनाशक्ततावच्छेदकम् । प्रवर्तनायास्तु असाधारणं लिङ्त्वं - ##॥ ## #<(आख्यातत्वशक्ततावच्छेदकत्वपरभाट्टालङ्कारसिद्धान्तखण्डनम्) ># ## ##॥ (भावनाद्यंशे लडादीनां पृथक्शक्तिकल्पनानिरूपणमन्यलभ्यत्वोक्तेस् - संसर्गाभिप्रायत्ववर्णनं च) नच - प्रवर्तनाभावयोर्भिन्नशक्ततावच्छेदकाभावे कथमन्यलभ्यत्वोक्तिः पूज्यपादानाम् ? इति - वाच्यम् ; भावनाद्यंशे लडाद्यादेशानां पृथक्शक्तेरावश्यकत्वात्, तथैव पृथक्शक्त्या लिङादेशैरपि बोधसंभवात्, विशिष्टशक्तिकल्पने गौरवात्, प्रयोजकत्वादिसंसर्गाभिप्रायेणैवान्यलभ्यत्वस्योपपादनीयत्वात् । अन्यथा तिबाद्यादेशोपस्थापितस्येव लिङादेर्लिङ्त्वांशे प्रवर्तनावाचित्वं, तेषामेवादेशविशेषाणां साक्षात् भावनावाचित्वमित्येव वैषम्येणान्यलभ्यत्वोपपादने प्रवर्तनावदैकरूप्येणैव सर्वत्रैवादोपस्थापितलत्वं शक्ततावच्छेदकीकृत्य भावनावाच्यत्वोपपत्तेर्गुरुभूतत्वेन लत्वस्य शक्ततावच्छेदकत्वदूषणेन आदेशविशेषाणामेव भाट्टरहस्यादौ अत्र च भावार्थाधिकरणे स्थापितस्य शक्ततावच्छेदकत्वस्य निर्युक्तिकत्वापत्तेः । अतो लडादिसाधारणशक्तयन्तरेणैव तल्लाभे न प्रवृत्तिप्रयोजकव्यापारत्वं गुरुभूतं शक्यतावच्छेदकमङ्गीकृत्य विशिष्टार्थे शक्तिकल्पनं युक्तमित्येवंविधया संसर्गांश एव अन्यलभ्यत्वोपपादनं युक्तम् ॥ #<(आख्यातार्थप्रवृत्तिप्रयोजकत्वं संसर्ग इति भाट्टदीपिकावाक्यस्य भावनामुख्यविशेष्यत्वेनाविरोधोपादनम्)># ##॥ (भावनामुख्यविशेष्यत्वव्यवस्थापनम्) "भावप्रधानमाख्यात" मिति स्मृत्या अनेकेष्वाख्यार्थेषु मध्ये कस्य प्रधान्यमित्यपेक्षायां परिसंख्यार्थे प्रवृत्तया भावनाविशेष्यत्वस्यैव लडादिसाधारणस्यैककार्यकारणभावलाघवसहकारेण प्रतीतेस्तद्विशेष्यत्वस्यैव युक्ततमत्वात्, करणफलनिरूपितप्रवृत्तिविशेष्यत्वे उपस्थित एव प्रवर्तनानिरूपितत्वमात्रकल्पने लाघवाच्च । यथाहुः - 'प्रत्ययार्थं सह ब्रूतः प्रकृतिप्रत्ययौ यदा । प्राधान्यात् भावना तेन प्रत्ययार्थो ऽवगम्यते । तथा क्रमवतोर्नित्यं प्रकृतिप्रत्ययांशयोः । प्रत्ययश्रुतिवेलायां भावनात्मावगम्यते' इति ॥ #<(प्रवर्तनामुख्यविशेष्यत्वमतोपपादनम्) ># ## पुष्पवन्तादिपदं प्रति सूर्याचन्द्रमसोरिव मिलितयोर्विधिभावनयोः शक्यतेति वक्तुं शक्यम् ; लडादिषु भावनाया अप्रतीतिप्रसक्तेः । ##॥ #<ष्टानिष्टसाधनताज्ञानजनकज्ञानविषयत्वम् । अभावकारणता च योगक्षेमसाधरणी । तत्त्वं च प्रवृत्तिसामग्रीविघटकत्वमित्यन्यत्र विस्तरः /># #<(प्रवर्तनामुख्यविशेष्यत्वखण्डनम्) ># तदयुक्तम्, ## ##वनायां स्वर्गादिभाव्यस्येव प्रवर्तनाभाव्यात्मनो ऽस्तु विशेषणत्वं प्रवर्तनां प्रतीति, अस्तु तदान्यलभ्यत्वम् । (निषद्धस्थले निवर्तनाप्रतीतिप्रकाराणां निरूपणम्) ननु प्रवृत्तेराख्यातवाच्यत्वेनान्यलभ्यत्वेपि निवृत्तेरन्यत्राप्रतीतेः तदंशे लिङादेः शक्तिकल्पनमावश्यकमिति कथमन्यलभ्यत्वमित्याशङ्कानिराकरणायाह - तत्त्वञ्चेति । अयमर्थः - 'न कलञ्जं भक्षयेत्' इत्यादौ तावत् श्रुतो लिङादिः न प्रवर्तनावत् निवर्तनामभिधत्ते, किन्तु नञो द्योतकत्वात् नञ्समभिव्याहृत एव । तथाच नञः तात्पर्यग्राहकस्य सत्व एव निवर्तनायां शक्तिः । अथवा - व्यापारत्वेन प्रवर्तनानिवर्तनोभयसाधारण्येन व्यापारमात्रे लिङ्शक्तिः । नञ्प्रवृत्त्यभावप्रयोजकत्वरूपतत्संसर्गविशेषतात्पर्यग्राहकः । अथवा - प्रवर्तनात्वेन प्रवर्तनायामेव शक्तिः । नञ्समभिव्याहारे निवर्तनायां लक्षणा द्रष्टव्या । तथाच कलञ्जभक्षणप्रवृत्तिं आख्यातार्थभावनारूपां रागतः प्राप्तामुद्दिश्य लिङा तन्निवृत्तिरूपव्यापारफलकव्यापाररूपनिवर्तना विधीयते । शुद्धप्रवृत्तेश्र्चोद्देश्यत्वासंभवात् हविरार्तिन्यायेन धात्वर्थकारकादीनां उद्देश्यानतर्गत्या कृतिविशेषणत्वस्य व्युत्पत्तिसिद्धत्वाद्वा विवक्षायामपि कर्तृकर्मादिकारकनिष्ठलिङ्गसंख्यादिविशेषणानामविवक्षोद्देश्यविशेषण- त्वादुपपन्ना ॥ #<(नञोनिवर्तनाबोधकत्वमततदेकदेशिनोः खण्डनम्) ># यत्तु - ##॥ ## #<(प्रेषणाध्येषणानुज्ञास्वरूपविवेचनम्) ># ## ##॥ (शाब्दीभावनांशत्रयापेक्षानिरूपणम्) वेदगतविधिनिषेधवाक्येषु अलौकिकधर्मरूपायास्तस्याः लिङादिशब्दनिष्ठत्वात् यद्यपि यजेतेत्यादिविधिषु निषेधेषु च उभयविधाया अपि शब्दभावनायाः तद्विषयकप्रवर्तनान्तराभावेन न कर्तव्यताप्रतीतिः, येनार्थभावनाया इव करणेतिकर्तव्यतयोः भाव्यस्य चापेक्षयान्वयः तेषामुच्येत; तथापि अधीतो वेदः पुरुषस्य यादृशमुपकारं कर्तुं शक्नुयात्तमुपकारं कुर्यादित्यध्ययनविधितो ऽवगमेन तद्वेदभागशक्त्यालोचनायां विधिनिषेधांशे तावदीदृश्यवगतिर्भवति - पुङ्कर्तृकाध्ययनविषयीकृतो यजेतेत्यादिलिङ्प्रत्ययःय स्वयमेवाख्यातांशे संबन्धस्मरणेन विज्ञानेन वा करणेनेष्टसाधनविशिष्टार्थभावनारूपवाक्यार्थज्ञानं कृत्वा पुंप्रवृत्तिं कुर्युरिति । यदपि वार्तिके एतदधिकरणे अध्ययनसंस्कृतलिङो विधिज्ञानेने i«ÂasÃdhanatayÃr'thaæ ज्ञापयेयुरित्यर्थप्रदर्शनं कृतम्, सा प्रवृत्तिपर्यन्तज्ञापनारूपायाः प्रवर्तनायाः भाव्ये साधने प्राशस्त्येचापेक्षाया अभावात्तस्यामेव तदुपयोगात्तत्पर्यन्तोक्तिः । तत्र केन कथं किमुद्दिश्य प्रवर्तना निवर्तनाच कर्तव्येत्येवमंशत्रवैशिष्ट्येन बोधितशब्दभावनाकर्तव्यतापेक्षांशत्रयसमर्पणाथ्रमुच्यमानांशत्रयमध्ये प्रकृते इतिकर्तव्यतात्वेन अपेक्षितं प्राशस्त्यं निरूपयितुं भाव्यकरणे अनुवदति - तस्याश्र्चेति । समानाभिधानश्रुत्यवगतभावनाया एव भाव्यत्वं युक्तमिति भावः ॥ #<(शाब्दभावनाकरणत्वंनार्थवत्तया ज्ञातशब्दस्य किन्तु प्रवर्तनाज्ञानस्येति निरूपणम्)># ## प्रत्यासननार्थज्ञानस्यैव करणत्वं युक्तमित्यर्थः । तादृशज्ञानस्य प्रवर्तनां प्रति स्वतः करणत्वासंभवे ऽपि ##॥ (प्राशस्त्यज्ञानादेर्वृत्त्यानुपस्थितस्यापि शाब्दबोधविषयत्वमतम्) अत्र च करणेतिकर्तव्यतयोः विधिनिषेधज्ञानप्राशस्त्याप्राशस्त्ययोरपि शाब्दबोधे अन्वय इत्येवं केचिद्वर्णयन्ति ॥ विधिशब्दस्तावत् श्रवणेनोपस्थापितः । तस्य पुरुषप्रवृत्तिवाचकशक्तिरपि स्मरणेनोपस्थापिता । तदुभयनिष्ठज्ञातता च मनसेति तन्निष्ठवाचकशक्तिमत्तया ज्ञातो विधिशब्द उपस्थापित एव । अनेन च यच्छक्नुयात् तद्भावयेदिति स्वाध्यायविधितात्पर्यात् शब्दातिरिक्तेनोपस्थापितमपि शाब्दबोधे भासत एव । यथा ज्योतिष्ठोमादिनामधेयम् । यथा वा लिङ्गविनियोज्यो मन्त्रः । तदुक्तमाचार्यैरुद्..भिदधिकरणे (?) - अनुपस्थितविशेषणा विशिष्टे बुद्धिर्न भवति, नत्वनभिहितविशेषणेति । एवमर्थवादानामुपस्थितिः श्रोत्रेण प्राशस्त्यस्य तु तैरेव लक्षणया तदुभयनिष्ठज्ञाततायास्तु मनसेत्यर्थवादैः प्रशस्तत्वेन ज्ञात्वेतीतिकर्तव्यतान्वयो ऽपि उपपन्न एवेति ॥ #<(करणस्यानन्वयः इतिकर्तव्यतायास्त्वन्वय इति स्वसिद्धान्तः)># ## स्तुतिनिन्दाज्ञानस्यहीति ॥ #<># कर्तव्यता च यथायोगं स्तुतिनिन्दे । स्तुतिनिन्दाज्ञानस्य हि प्रवृत्तिनिवृत्तिप्रयोजकसहकारित्वं ## (स्तुतिनिन्दयोर्ज्ञानद्वारा प्रवृत्त्युपयोगनिरूपणम्) #<"इयं गौः kretavye"tyata÷ समीहिसाधनतावगत्या प्ररोचिते ऽपि गोक्रये व्ययायासदर्शनात् प्रवृत्तिप्रतिषेधकामस्य पुंसस्ततो भवति स्थगितता । बहुक्षीरादिगुणकथनेन तु सा निवर्तते इत्यनुभूयमानस्थगिततानिवृत्तिजननद्वारा तज्ज्ञानस्योपयोगः । तदुक्तम् - 'नहि तत्करणं लोके वेदे वा किञ्चिदीदृशम् । इतिकर्तव्यतासाध्ये यस्य नानुग्रहार्थिता' इति ॥ एवञ्च विधिनिषेधाभ्यां प्रवृत्तिनिवृत्त्योर्जनने सहकारीदमुभयमिति न तयोर्वैयर्थ्यमिति भावः । यत् ज्ञानं रुच्यरुच्युत्पादनद्वारा प्रवृत्तिनिवृत्त्युपयोगि, तज्ज्ञानविषयं दुर्निरूपमित्युक्तम् । तत्परिहारार्थं परैर्निरुक्तं प्राशस्त्यमप्राशस्त्यं च न संभवतीति द्योतयन् स्वयं तत्स्वरूपनिर्वचनव्याजेनाह - बलवदनिष्टेत्यादिना । विधिनिषेधाभ्यां हि इष्टानिष्टसाधनत्वाक्षेपात् प्रवर्त्यनिवर्त्ययोः प्रवृत्तिनिवृत्तिहेतुभूतेष्टानिषोत्पत्तावपि तात्कालिकेष्टानिष्टसाधनत्वस्यापि प्रत्यक्षेणावगमात् द्वेषोत्साहसंभवेन प्रवृत्तिवृत्त्यभावप्रसंगात् तदपनायकापेक्षायाम् लोके तदपनयशक्तित्वेन बहुक्षीरा सदपत्या जीवद्वत्सा, अत इयं गौः क्रय्येति समभिव्याहारे ऽवगतस्य स्तुतिनिन्दाज्ञानस्यानुग्राहकत्वंपरिकल्प्रूते, स्तुतिनिन्दयोश्र्च रुचिद्वेषोत्पादकत्वं प्रत्यक्षसिद्धम् । तयोश्र्च प्रतिपादकापेक्षायां फलादिप्रतिपादकत्वेन च निवृत्तापेक्षाणां फलपदघटितपदादीनां तत्कल्पने गौरवापत्तेः तदपेक्षया यप्रयोजनापेक्षिणां अर्थवादानामेव तल्लक्षकत्वं कल्प्यते । स्तुतिनिन्दे एवच प्राशस्त्याप्राशस्त्यापरपर्याये >#॥ (गुणदोषयोः प्राशस्त्याप्राशस्त्यरूपत्वनिरूपणम्) तच्च गुणवत्त्वं दोषवत्त्वं च । यथाच ज्ञानजननस्वभावे शब्दे ज्ञानगतयाथार्थ्यात्मकातिशयप्रयोजकाप्तोच्चरितत्वादिधर्मः परैर्गुण इत्युच्यते, एवं फलगतक्षिप्रत्वाद्यतिशये प्रयोजकं विधेयगामि क्षिप्रदेवताकत्वादि गुणपदेन विवक्षितम् । तेनैव रूपेण तं तं गुणं विधेयगामिनं अर्थवादो बोधयति । शक्यते च वक्तुं उदुम्बरतवपर्णतादिविशिष्टं këÂhaæ पापश्र्लोकाश्रवणादिविशिष्टं क्रतुफलं जनयतीत्येवं केचिदाहुः ॥#< (पूर्वमतखण्डनम्).># तदयुक्तम् ; तथात्वे तादृशगुणानां शक्त्यैव प्रतिपादनात् लाक्षणिकत्वानुपपत्तेः, 'एतानि वै दश यज्ञायुधानि' #<"एकं वृणीते" इत्याद्यर्थवादेषु तादृशगुणासंभवाच्च >#॥ (प्रकारान्तरेण गुणदोषयोः प्राशस्त्याप्राशस्त्रूपत्वव्यवस्थापनम्) केचित्तु - गुणत्वं प्रवृत्तिप्रतिबन्धकद्वेषालस्यभङ्गहेतुज्ञानविषयत्वं, दोषत्वमपि निवृत्तिप्रतिबनधकरागभङ्गहेतुज्ञानविषयत्वम्, एतच्चानुगमकमात्रम् । ज्ञाने विषयता तत्तद्भङ्गहेतुताप्रयोजकत्वन्तु प्रत्यर्थवादं तेन तेनैव रूपेण । अतएव तेषामनुष्ठातृगतताप्यपेक्ष्यते; तादर्थ्येन ज्ञातानामतथात्वाभावात् । तथा यस्य यदा यज्ज्ञानार्थं प्रवृत्तिः निवृत्तिर्वा, तं प्रति पदा तस्य गुणत्वं दोषत्वं च व्यवस्थितं द्रष्टव्यम् । तेन श्येनादिषु विधिनिषेधयोरुभयोरपि शेषभूतानामर्थवादानां च प्रामाण्यम् । तस्मात्तत्तदर्थवादप्रतिपाद्यानां गुणदोषाणामेव प्राशस्त्याप्राशस्त्सयरूपत्वम् । यथार्थगुणदोषज्ञानस्यैव च यथार्थप्रवृत्तिनिवृत्तिहेतुत्वादर्थवादैः श्रुत्या प्रतिपादितानां चापापश्र्लोकश्रवणसंवत्सरपर्यन्तरोदनादीनां प्रमाणाभावेनावास्तवत्वात् वास्तवगुणदोषप्रतिपादनार्थं लक्षणोपासनम् । नच - एवं प्रकृतार्थवादे भूतिगमकत्वस्य यजमानगोचरत्वात् वास्तवत्वाच्च श्रौततज्ज्ञानादेव प्रवृत्तिसिद्धेः क्षिप्रत्वांशानुपयोगात् व्यर्थं तदुपासनम् इति - वाच्यम् ; वायुपेक्षिष्ठत्वोक्त्या क्षिप्रत्वविशिष्टे तत्र तात्पर्यात । अन्यथा श्रौते अर्थेऽनुपयोगात्तदानर्थक्यापत्तेःतत्प्रतीत्यर्थं लक्षणापेक्षणम् । इयांस्तु विशेषः- अत्र तस्येव अतिशयमात्रं लक्ष्यम्, अन्यत्र तु वास्तवं गुणान्तरमेव - इत्याहुः ॥ #<(यथार्थगुणदोषज्ञानस्य प्राशस्त्याप्राशस्त्यज्ञज्ञनरूपत्वाभवसमर्थनम्) ># ##॥ (1) F.N. स्वतःकर्मानुष्ठाने तन्निवृत्तौ चोत्पन्नरुचिके पुरुषे रुच्युत्पादकत्वस्य फलोपहितस्याभावाद्योग्यत्वदलम्. #<># (क्रियाजन्यदुःखसुखाधिकेष्टानिष्टसाधनत्वस्य प्राशस्त्याप्राशस्त्यरूपत्वम्) अत उक्तविधं प्राशस्त्यमप्राशस्त्यं च न संभवतीत्यभिप्रायेणैव केचिदेवमाहुः । क्रियाजन्यदुःखापेक्षयाधिकेष्टसाधनत्वं प्राशस्त्यम् । तज्जन्यमर्थो ऽन्यतस्सिद्धः; विधिनिषेधाभ्यां इष्टानिष्टसाधनत्वमात्रस्यैवाक्षेपात् । अतएव यत्र नार्थवादः पठितः, तत्र विधिना तदाक्षिप्यत एव । यद्यप्येतादृशप्राशस्त्याप्राशस्त्यज्ञानस्य नान्वयव्यतिरेकविधया प्रवृत्तिनिवृत्तिकारणत्वसंभवः; तथापि तज्ज्ञानस्य रुच्रूरुच्युत्पादनद्वारा प्रवृत्तिनिवृत्त्योरुपयोगमात्रत्वमस्त्येव - इति ॥ #<(पूर्वोक्तमतखण्डनम्) ># ##॥ (इष्टानिष्टयोर्बलवत्त्वयोत्कटरागद्वेषविषयत्वरूपत्वनिर्वचनेन पूर्वोक्तसर्वदोषनिराकरणम्) अत्रानिष्टे बलवत्त्वमुत्कटद्वेषविषयत्त्वम्, नत्वाधिक्यम्; स्वर्गन्यूने तात्कालिकदुःखे प्राचीनकर्मवशेनोत्कटद्वेषोदयात् । अतएव नैव तदा यागादौ प्रवर्तते; नरकन्यूनेपि च तात्कालिके सुखे प्राचीनकर्मवशेनोत्कटरागोदयात् । अतएव ह्यभिचारादौ प्रवर्तत एव । अत एव यागादौ कदाचिदेव प्राचीनशुभकर्मवशात् बलवदनिष्टाननुबन्धित्वम्, निषेधेषु तज्जनकत्वमिति बलवदनिष्टाननुबन्धित्वयोग्यत्वं प्राशस्त्यम्, तज्जनकत्वयोग्यत्वं अप्राशस्त्यं चैकरूपं सर्वत्र । तज्ज्ञानस्यच येन पुरुषेण सर्वदा यागादौ बलवदनिष्टाननुबन्धित्वं बुद्धं तं प्रतितद्वृत्तिज्ञानाप्रामाण्यसंपादकतया प्रवृत्तावुपयोगः ; अप्रामाण्यज्ञानानास्कन्दितबलवदन्श्टि..अननुबन्धित्वज्ञानस्य (?) प्रवृत्तिप्रतिबन्धकत्वात् । यत्र उभयत्रापि स्वत एव विधिनिषेधावगतिमात्रेणोभयविधज्ञानाभावः, तत्र प्रतिबन्धकस्यैवाभावात् तज्ज्ञानस्यानुपयोगे ऽपि पुरुषविशेषं प्रत्येव तदुपयोगमात्रेणार्थवादप्रामाण्यमुपपद्यत एव । अतएव प्रतिबन्धकसत्वे तदभावसंपादकतया प्रवृत्तिनिवृत्तिं प्रत्युपयोगमात्रम्, नत्वन्वयव्यतिरेकविधया नियमेन तयोस्तत्करणत्वमित्यभिप्रेत्यैव नियमेन बलवदनिष्टाननुबन्धित्वस्य यागादावभावात् न नियमतस्तत्र लिङ्गादीनां शक्तिरिति तार्किकमतं दूषितं भाट्टरहस्ये पूज्यपादैः । संभवति चैतादृशं प्राशस्त्यमभ्यनुज्ञाविध्यर्थवादे ; वपाहोमोत्तरदीक्षितान्नभोजनस्य निषेधप्रयुक्तानिष्टाननुबन्धित्वबोधनात्, विधिना द्वेषाभावजनकत्वेन तदाक्षेपेद्धपि द्वेषाभावजनकत्वयोग्यताबोधस्यार्थवादाधीनत्वात् । एवं षोडशिग्रहणनिषेधार्थवादे ऽपि अप्राशस्त्यम् ; ग्रहणजन्ये तात्कालिके स्वल्पेपि दुःखे सामानाधिकरण्येन उत्कटद्वेषविषयत्वाख्यस्य बलवत्वस्य बोधनात् । एवं श्येने ऽपि धर्मत्वोपपादनरीत्या बलवदनिष्टाननुबान्धित्वयोग्यत्वस्य सत्त्वात् तदर्थवादेनापि तद्बोधनं सुलभमेव ; इतरथा कदापि प्रवृत्त्यनुपपत्तेः । अतएव तामसधर्मत्वस्य स्थापनात् बलवदनिष्टाननुबन्धित्वयोग्यत्वरूपाप्राशस्त्यस्यापि संभवान्निषेधार्थवादेन बोधितमप्राशस्त्यमपि नैव विरुध्यते ॥ #<.॥ (विधेरेव प्राशस्त्याक्षेपकत्वमतम्) ># ##॥ (विधेः प्राशस्त्याक्षेपकत्वखण्डनम्) विधिभिः बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वाक्षेपस्येव अप्राशस्त्यस्यापि तैरेवाक्षेपसंभवेन भवन्मते ऽप्यर्थवादानपेक्षस्यैव निषेधैः करणादर्थवादानपेक्षत्वस्य दुष्परिहरतवाचच, निषेधेषु लोकसि..अनिष्टजनकत्वबोधने (?) वैयर्थ्येन तत्परिहारार्थं नरकजनकत्वमात्राक्षेपे ऽपि तद्गतबलवत्वाक्षेपपर्यन्तव्यापारकल्पने प्रमाणाभावाच्च, सर्वत्रापि सन्निहितविधिनिषेधार्थवादैरेव तल्लाभावात् तत्तद्विधिनिषेधानां तावत्पर्यन्तकल्पने गौरवाच्च, अर्थवादोन्नेयविधिनिषेधाभ्यां प्रागेव प्राशस्त्याप्राशस्त्यबोधस्य तदर्थवादैरवश्याभ्युपगन्तव्यत्वेन नियमेन विधिनिषेधैः तदाक्षेपस्य कर्तुमशक्यत्वाच्च । अतएव यत्र सन्निधौ अर्थवादाम्नानं, तत्र तेषां प्रयोजनाकाङ्क्षालब्धप्राशस्त्याप्राशस्त्यज्ञानसंभवेन विधिनिषेधाम्यां न तत्परत्वमपि कल्पनीयम् ; गौरवात् ॥ विधिनिषेधापेक्षितत्वात्तत्समभिव्याहृतार्थवादैर्लक्षणया प्रतिपाद्येते । तत्र "वायुर्वै क्षेपिष्ठे" त्यादौ ## #<(निरर्थवादविधेः तदाक्षेपकत्वाङ्गीकारः)># ##॥ (विध्यर्थवादयोः परस्पराकाङ्क्षानिरूपणम्) विधिनिषेधापेक्षितत्वादिति । एतच्चोपलक्षणम् - अर्थवादापेक्षाया अपि । यथैव विधिनिषेधयोः पूर्वोपपादितरीत्या प्रवृत्तिनिवृत्तिरूपफलजनने तत्प्रतिबन्धविगमद्वारा अर्थवादकृतं साहाय्यमपेक्षितम्, एवं अर्थवादानामपि शक्त्या गौण्या वा वृत्या भूतमर्थं वदतामपि स्वाध्यायविध्यापादितदृष्टप्रयोजनवत्त्वलाभार्थं विधिसाहाय्यमपेक्षितम् । ततश्र्च यद्विधिनापेक्षितं प्राशस्त्यज्ञानं तदर्थवादैः यच्चार्थवादैः तद्विधिनेति अर्थवादैः लक्षणया तज्ज्ञानं सुलभमेव । लक्षणाघटकश्र्च संबन्धः स्वार्थप्रतीतिजन्यप्रतीतिविषयत्वरूपो ज्ञानघटित एव । तत्तत्समभिव्याहृतेत्यनेन पूर्वोपपादितोभयाकाङ्क्षया प्रशस्तत्वात्कर्तव्यमित्येवंरूपा विध्यर्थवादयोरेकवाक्यता सूचिता । तथाच सिद्धान्तसूत्रम् - 'विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनांस्युः' इति । विधिना स्तुत्याकाङ्क्षेण प्रयोजनसाकाङ्क्षाणां अर्थवादानामेकवाक्यत्वात् विधीनां विधेयानां स्तुत्यर्थेन स्तुतिरूप्रयोजनेन स्तुतिरूपेण लाक्षणिकेन आनर्थक्याभावादर्थवादा धर्मे प्रमाणानि स्युरिति तदर्थः ॥ विधिनेत्यादिपदत्रयं निषेधादीनामप्युपलक्षणम् ॥ #<(वाक्यलक्षणासमर्थनम्) ># ##॥ (शक्तयासत्यार्थोपस्थापकानामपि येनकेनचिदालंबनेन सत्यार्थोपस्थापकतावश्यकता) अर्थवादाश्र्च केचन सत्यार्थस्यैव शक्त्योपस्थापकाः, केचनासत्यार्थस्य तयोपस्थापकाः । यत्र एष शक्यार्थः सत्यः, तत्र स्वार्थस्य यथार्थस्यैव संबन्धाल्लक्षणा । यत्रासत्यार्थः, तत्रासत्यार्थज्ञानादपि सत्यस्तुतिनिन्दाबुद्धेः उदयात्तात्पर्यविष्ज्ञयीभूतस्तुतिनिन्दारूपसत्यार्थप्रत् इपादकत्वेन प्रामाण्यमुपपद्यत एवेति नार्थसत्यत्वापेक्षणम्, किन्तु प्रमाणं विना अर्थस्य सत्यत्वासंभवात् सर्वधियां याथार्थ्यस्यौत्सर्गिकत्वात् स्तुतिनिन्दासिध्यर्थं अर्थवादस्यार्थसत्यत्वानपेक्षणे ऽपि अभिधानसिध्यर्थमेव कथञ्चिद्येन केनापि आलम्बनने अर्थसत्यत्वमुपपाद्य तदर्थसंबन्धाल्लक्षणेति विवेकं दर्शयितुमुदाहरणभेदं दर्शयति - तत्रेत्यादिना ॥ कारणस्य हि प्रायेण कार्ये स्वधर्मानुरूपधर्माधायकत्वं दृष्टमिति कार्यसाधनीभूतवायोः क्षिप्रकारित्वज्ञानात् तत्साध्यकर्मणि यत् क्षिप्रफलकारित्वरूपसत्यवाक्यार्थज्ञानं जायते तद्विषयीभूतवाक्यार्थेनैव प्राशस्त्यलक्षणा वायुर्वैक्षेपिष्ठेत्यादौ ॥ #<(सो ऽरोदी दिति वाक्ये आलम्बनार्थनिरूपणेन निन्दारूपार्थपर्यवसानम्) ># ##॥ (यजमानः प्रस्तर इत्यत्र तन्निरूपणम्) एवं 'यजमानः प्रस्तर' इत्यादावयोग्यतानिश्र्चयसत्त्वे न प्राथमिकवाक्यार्थपर्यवसानम्; यजमानाभेदस्य प्रस्तरे बाधितत्वात्तत्र यजमानपदं यजमानकार्यकारित्वसमानजातीयकार्यकारित्वरूपगुणयोगेन प्रस्तरे गौणमङ्गीकृत्य 'यजमानः प्रस्तर' इति वाक्यजन्यबोधोत्तरं स्वकार्यकर्तृत्वरूपवाक्यार्थसंबन्धात् तेन वाक्येन पश्र्चात् लक्षणेति वक्ष्यते - तत्सिध्यादिसूत्रे ॥ (आपो वै शान्ताः, यदभिधारयेत् गवीधुकयवाग्वावेत्याद्यर्थवादानां तन्निरूपणम्) ##॥ ## #<(केषाञ्चनार्थवादानां स्तुतिफलोभयार्थत्वनिरूपणम्) ># ##॥ (यन्न दुःखेनेत्यस्याः स्तावकत्वनिरूपणम्) एवञ्च यत्र सुखनरकादिरूपे फले निसर्गत एव रुच्यरुची, तत्र प्रयोजनाभावात्तत्प्रतिपादकानां 'यन्न दुःखेन संभिन्नं नच ग्रस्तमनन्तरम् । abhilëopanÅtaæ च तत्सुखं स्वःपदास्पदम्' / इत्यादीनां न प्राशस्त्याप्राशस्त्यलक्षकत्वम्, किन्तु विधिनिषेधापेक्षितस्वर्गनरकादिस्वरूपपरत्वमेव ॥ #<(उपनिषदामपि यथायथं कर्मण्युपयोगनिरूपणम्) ># ##? इत्यत आह - अतः सिद्धमिति ॥ तथाच या विशिष्टभावनारूपधर्मप्रमा विधिभिः क्रियते, तस्यामेव प्राशस्त्यरूपविशेषपणप्रतिपादनद्वारा द्रव्यदेवतादिपदवदर्थवादानामपि तत्प्रमां प्रति कारणत्वं युक्तम् । एवं निषेधार्थवादानामपीत्यर्थः ॥ (अर्थवादानां विधिना साकं पदैकवाक्यतानिरूपणम्) अत्रचाक्ताधिकरणवार्तिकोक्तरीत्या विध्यर्थवादानां स्वस्वार्थबोधे सामर्थ्याभावात् पदैकवाक्यतैव । अर्थापेक्षतया हि स्वार्थपर्यवसितस्य वाक्यार्थान्तरेण सहैकवाक्यतायामेव अङ्गप्रधानविध्योरिव वाक्यैकवाक्यतानियमात् । तदुक्तम् - अक्ताधिकरणवार्त्तिके ॥ 'स्वार्थे परिसमाप्तानां अङ्गाङ्गित्वाद्यपेक्षया । वाक्यानामेकवाक्यत्वं पुनः संहत्य जायते' / इति ॥ एतेन - अधिकरणमालादिष्वथ्रवादविध्योर्वाक्यैकवाक्यतोक्तिः - अपास्ता ॥ #<(शाब्दभावनाया इतिकर्तव्यताकाङ्क्षाभावः)># ##॥ (केषाञ्चिन्मतेन प्राशस्त्यस्य शाब्दभावनायामन्वयः) तत्रच प्राशस्त्यस्याज्ञातस्य प्रवृत्ति प्रति कारकत्वासंभवात् कारणापेक्षयैव प्रशस्तत्वादित्येवान्वयो युक्तः । परन्तु तेनापि रूपेण स्वविषयज्ञानजन्यप्रवृत्तिनिवृत्तिजनकज्ञानविषयत्वसंबन्धेन शब्दभावनायामेवान्वयः केषाञ्चिन्मते ॥ #<(स्वमतेन प्राशस्त्यादीनामपि परंपरासंबन्धेनार्थभावनायामन्वयः) ># स्वमते तु अन्यसुबन्तार्थवदेककार्यकारणभावलाघवानुरोधेन स्वविषयज्ञानजन्येष्टविषयकोत्कटरागजन्यत्वसंबन्धेन प्राशस्त्यस्य स्वविषयकज्ञानजन्यानिष्टविषयकोत्कटद्वेषजन्यत्वसंबन्धेनाप्राशस्त्यस्य- चार्थभावनायामेवान्वय इति ##॥ (अर्थवादानां प्राशस्त्यप्रतिपादकतया धर्मोपयोगोपसंहारः) तस्मात् svÃdhyÃyavidhinÃr'thavÃdasyÃpi पुरुषार्थपर्यवसानबोधनात् परंपरयापि दृष्टफललाभे स्वर्गादिकल्पनानुपपत्तेर्भूतार्थमात्रस्याप्रयोजनत्वात् प्राशस्त्याप्राशस्त्यपरत्वं लक्षणयाऽश्रित्य तयोर्यथायोगं विधिनिषेधवाक्योपात्तभावनायामन्वयेन विशिष्टभावनारूपधर्माधर्मप्रयोजनकत्वं सिद्धम् ॥ #<># माण्यमिति । प्रयोजनं पूर्वपक्षे अर्थवादानुपस्थितप्राशस्त्यज्ञानादपि प्रवृत्तौ फलसिद्धिः, सिद्धान्ते तु मन्त्रवदर्थवादानामेव प्ररोचकत्वनिय1मात्तदुपस्थितप्राशस्त्यज्ञानादेव प्रवृत्तौ सेति द्रष्टव्यम् ॥ 1 ॥ इति प्रथममर्थवादाधिकरणम् ॥ #<(2 अधिकरणम् /) >#विधिर्वा ॥ "औदुम्बरो यूपो भवत्यूर्ग वा उदुम्बर ऊर्क पशव ऊर्जइवास्मा ऊर्जं पशूनाप्नोत्यूर्जो ऽवरुध्यै" इत्याद्यर्थवादेषु न स्तुतिलक्षणा; शक्त्यैव पशुरूपफलसंबन्धविधायकत्वेन प्रामाण्योपपत्तेः । पशूनिति द्वितीयया ऊर्जो ऽवरुध्या इति चतुर्थ्या वा पशूनां साध्यत्वे ऽवगते साधनापेक्षत्वादौदुम्बरत्वं #<># (अर्थवादप्रामाण्यविचारस्य साधारणासाधरणप्रयोजनद्वयनिरूपणम्) अर्थवादप्रामाण्यव्युत्पादनप्रयोजनं च सन्दिग्धार्थनिर्णयफलादिसिद्धिरूपमसाधारणं तत्तदर्थवादेषु तत्तदधिक2रणेषु ज्ञास्यत एवेति तद्विहाय साधारणं प्रयोजनमाह ---- प्रयोजनमिति (आक्षेपिक्यादिसंगतिस्वरूपनिरूपणम्) अथ संगतिः शास्त्राध्यायपदाधिकरणैस्तावत् चतुर्धा । तत्रापि अधिकरणसंगती राशीकरणेन षोढा सप्तधा वा ॥ पूर्वमाक्षिप्यते यत्र तत्र साऽक्षेपिकी मता । पूर्वन्यायात्ययो यत्र प्रत्युदाहरणा तु सा ॥ प्रसंगात् चिन्त्यते यत्र तत्र प्रासङ्गिकी मता । बुद्धिस्था चिन्त्यते यत्र बुद्धिस्थानात्मिका तु सा । कृत्वा यत्राधिकां शङ्कां पूर्वमेवातिदिश्यते । तत्रातिदेशिकी प्रोक्ता संगतिर्न्यायवेदिभिः । चिन्तां प्रकृतिसिध्यर्थामुपोद्घातं प्रचक्षते । इति । यदा षोढा तदा प्रसंगसंगतावेवोपोद्घातस्यान्तर्भावो ज्ञेयः । तदेवंविधं संगत्यादिकं प्रत्यधिकरणं सुधीभिः शक्यमेवोहितुमिति विस्तरभिया पूज्यपादैर्न दर्शितमिति मयापि न विशिष्य प्रदर्श्यते ॥ ## (पूर्वाधिकरणेन संगतिनिरूपणम्) पूर्वाधिकरणे सर्वेष्वर्थवादेषु स्तुत्यर्थत्वेनानर्थक्याभावे साधिते संप्रति केषुचिदर्थवादेषु अन्यविधयापि तदभावोपपत्तेर्नव्यर्थप्रायस्तुतिपरत्वमाश्रयणीयम् इत्याक्षिप्य समाधीयत इत्येवमाक्षेपिकीं संगतिं पूर्वपक्षोपसंहारे सूचयिष्यते । तदर्थं "सोमापौष्णं त्रैतमालभेत पशुकाम" इति वैकृतयागप्रकरणगतमर्थवादविशेषोदाहरणं दर्शयति --- ##॥ (विषयवाक्यार्थनिरूपणम्) औदुम्बरो यूपो भवतीति विधिरयम् । ऊर्ग्वा उदुम्बर ityayamaæÓor'thavÃda÷ / वाशब्दो वैशब्दार्थः । उदुम्बरशब्देनान्नमुच्यते । उदुम्बरो हि पक्वफलद्वारान्नमयः, पशवो ह्यन्नमया इति लोके प्रसिद्धम् । अत औदुम्बररूपं यूपं यो भावयति यजमानाय पशून् धारयति सो ऽध्वर्युः इत्यर्थवादार्थः । ## आदिपदेन "न स पापं श्लोकं शृणोति" इत्यादीनां पर्णमयीत्वादिविध्यर्थवादानां संग्रहः । अत्रच प्रकृतोदाहरणे सिद्धान्ते ऊर्जो ऽवरुध्यै ityantor'thavÃda÷, यागफलमेव फलम् ॥ पूर्वपक्षेतु ऊर्जं पशूनाप्नोत्यूर्जो ऽवरुध्यै" इत्यस्य फलबोधकत्वेन न स्तावकत्वम् । "यस्तूर्ग्वा उदुम्बरः" इति वेदभागः, स साध्यसाधनभावौचित्यप्रदर्शनद्वारा प्रशंसार्थो भवत्येवेति विवेकः ॥ #<शक्त्यैवेति ॥.>#॥ ततश्च तात्पर्यग्राहकमानान्तरसापेक्षत्वेन लक्षणाया दौर्बल्यान्न प्राशस्त्यलक्षणाङ्गीकार्येत्यर्थः । ##॥ यद्यपि फलांशे रागत एव प्रवृत्तेर्नाप्रवृत्तप्रवर्तनरूपविधिः संभवति; तथाप्यज्ञातज्ञापकत्वांशेन विधायकत्वोक्तिः । ## कामपदाद्यभावे कथं पशूनां फलत्वप्रतीतिः येन तद्बोधकत्वेन प्रामाण्यमुच्यत इत्यत आह--- ##॥ पशूनिति द्वितीयया साध्यत्वांशमात्रावगमे ऽपि योग्यतयेप्सितत्वस्याप्यवगमात् भाव्यत्वसिद्धिरित्यर्थः । ##॥ (1) F.N. प्रयोजनवदर्थावगमस्य यदेव विद्यया करोतीति वाक्येन क्रतुसंबन्धः सिद्ध इति अर्थज्ञानप्रयुक्तमप्यध्ययनं क्रतावेव पर्यवस्यतीति नियमविधित्वोपपत्तिरित्युपायान्तरव्यावृत्तिफलको नियमविधिरिति कौस्तुभे । न्यायरत्नमालायान्तु पुरुषार्थेष्वपि द्रव्यार्जनादिषु नियमविध्युपलम्भात् न क्रत्वर्थेष्वेव नियमविधिरिति नियम इति नियमविधेरर्थवत्त्वमुपपादितम् । (2) रात्रिसत्रे प्रतिष्ठा स्यात् अज्ञाने घृतसंस्थितिः । तथा श्येनादिवाक्यानां नामता भेदकारणम् ॥ 1 ॥ वारुणेष्ट्यां तथा दानं वमनं वैदिकं तथा । सोमयागपरत्वं च ज्योतिष्टोमपदस्य यत् ॥ 2 ॥ निवेशनं च धाय्यानां मध्यमानऋगुत्तरम् । स्थानापत्तिरिरादीनां रुद्रे रोदनवाच्यपि ॥ 3 ॥ उत्तराणां त्रिधाधिक्यं ऋत्विक् च ब्राह्मणो भवेत् । सोमविद्याप्रजादीनां नित्यत्वं षष्ठसंस्थितम् ॥ 4 ॥ द्वयोः प्रणयनं मध्यपर्वणोः सप्तमोदितम् । अर्थवादगतैर्लिङ्गैः प्रकृतित्वं tathëÂame ॥ 5 // इति कौस्तुभे । #<># साधनम्; सन्निधानात्, ऊर्जेति तृतीयाश्रवणाच्च, भवतीत्याख्यातेन च लक्षणया शक्त्यैव वा भावनाभिधानाद् भूधातोश्च यूपोत्पादकच्छेदनाद्यनुवादकत्वादप्राप्तार्थत्वेन च लेट्त्वनिश्चयात् उभयविशिष्टभावनाविधायकत्वोप पत्तिरित्याक्षेपे प्राप्ते --- ## #<"सोमापौष्णं त्रैतमालभेत पशुकाम"># इति प्रकृतस्य यागस्याश्रयत्वे हि यूपग्रहणानुपपत्तिः । यूपस्य तु अप्रकृतत्वादेवाश्रयत्वानुपपत्तिः । अतिदेशेन तस्योपस्थितिस्तु जुह्वादिपात्रान्तरसाधारणीति तेषामप्याश्रयत्वे तथैव यूपग्रहणानर्थक्यम् । वाक्येनाश्रयदाने च वाक्यभेदः । त- #<># (औदुम्बर इति विकारप्रत्ययस्यान्यथासिद्धत्वाद्द्वितीयाचतुर्थीश्रुतिभ्यां पशुफलत्वनिरूपणम्) ## औदुम्बर इति विकारार्थतद्धितेन यूपतात्पर्यग्राहकबलात् यूपरूपविशेषोक्तेः यूपपदोपात्तप्रत्यासत्याच यूपार्थैव स्यात् इति -- ## तदपेक्षया बलीयस्या द्वितीयाचतुर्थीश्रुत्या पश्वर्थताया बोधने सति नान्तरीयकतया प्राप्तयूपरूपाश्रयजनकत्वेन तद्धितोपपत्तेः समानपदश्रुतेरन्यथासिद्धत्वादित्यर्थः ॥ #<(यजेत स्वर्गकाम इत्यादाविव सन्निधानात् उदुम्बरसाधनतानिरूपणम्)># सन्निधानादिति ॥ ## #<"यजेत स्वर्गकामः"># #<"सर्वेभ्यो ज्योतिष्टोम" इत्यादौ तृतीयाद्यभावे ऽपि स्वर्गादिगतसाध्यत्वप्रतीत्या सन्निधानमात्रेण यागस्यापेक्षितसाधनतावगतिः, तद्वदिहापीत्यर्थः । यद्यपीह ऊर्जेति># ## (सन्निधानावगतेष्टसाधनतयैव प्रवृत्तिसिद्धेर्विधिवैयर्थ्यपूर्वपक्षादिरूपप्राचीनैतदधिकरणशरीरम्) अत्र प्राचीनैः सन्निधानादेवौदुम्बरत्वस्य साधनतावगतौ तेनैवेष्टसाधनताज्ञानमात्रेण प्रवृत्तिसिद्धेः नार्थो विधिनेत्येतत्पर्यन्तमपि पूर्वपक्षं कृत्वा विध्यभावे औदुम्बरसाधनताक्षिप्ताया भावनायाः सैव भाव्या स्यात्, न फलम्; विप्रकृष्टत्वात्, विधौ च सति पुरुषप्रवर्तनात्मकत्वात्, अपुरुषार्थे च पुंसः प्रवर्तनायोगाद्यागतस्येवौदुम्बरताया भाव्यतां परित्यज्य फलस्यैव पुरुषार्थभूतस्य भाव्यत्वमुपपद्यते । अतो ऽवश्यमपेक्षितं विधित्वमर्थवादतो विधेयस्यैव स्तुत्यर्थत्वनियमात् तदनुपपत्त्या लेट्त्वकल्पनयोन्नेयम् । नच फलपरत्वे अर्थवादता संभवति । नहि स्तुतित्वेन विधिशक्तिमुपजनय्य पुनस्तेनैव फलकल्पना संभवति; वाक्यावृत्तिरूपवाक्यभेदापत्तेः । ator'thavÃdatvameveti सिद्धान्तितम् ॥ #<(प्राचीनमतखण्डनेन विधित्वाङ्गीकारेण पूर्वपक्षनिरासः)># तदयुक्तम्; ## #<"ऊर्ग्वा उदुम्बर ऊर्जइवास्मा ऊर्जं"># ##पूर्वपक्षे ऽपि स्तावकताङ्गीकारात् तेनापि तदुपपत्तेः विध्युत्खातपर्यन्तपक्षस्य तन्निराकरणसिद्धान्तस्य च करणे प्रयोजनाभावादित्यभिप्रेत्य विधित्वमङ्गीकृत्यैव पूर्वपक्षे वाक्यार्थमाह -- भवतीत्याख्यातेनेति ॥ #<(मतभेदेन भवतीत्याख्यातेन लक्षणया शक्त्यैव वा भावनाभिधानम्)># ## ## इत्यपेक्षायां आर्थवादिकं पशुरूपफलमन्वेति । अतः पशुकर्मकोदुम्बरकरणको व्यापारः प्रवर्तनासाध्यतयावगम्यते इति भावः ॥ उक्तस्यापि प्रयोजकव्यापारस्य प्रवर्तनासाध्यत्वानवगतौ इष्टभाव्यकत्वानिश्चयान्नेष्टसाधनताज्ञानमित्यर्थः ॥ (कामपदाद्यभावेन रात्रिसत्रन्यायाप्रवृत्त्या च पशूनाप्नोतीत्यस्य फलसमर्पकत्वनिरासः) ##॥ द्वितीयाया जन्यत्वमात्राभिधायकत्वेनेप्सितत्वसमानाधिकरणभाव्यत्वस्य कामशब्देनेवानुपस्थितेः । यद्यपिवा कथञ्चिदुपपद्येत; तथापि पशूनाप्नोतीति वर्तमाननिर्देशात् वर्तमानफलस्यानुपलब्ध्या बाधात् भविष्यत्काललक्षणापत्तिरित्यर्थः । ## अपूर्वसाधनतयेप्सितार्थतयेव नैराकाङ्क्ष्यात् न रात्रिसत्रन्यायो ऽपि ## (एतदधिकरणेन पर्णमय्यधिकरणपौनरुक्त्यपरिहारः) एवं चात्र फलमात्रपरतानिराकरणेन स्तुतिपरत्वे स्थिरीकृते तत्र रात्रिसत्रवदर्थवादस्यैव सतः फलपरत्वं अवश्यं निराकरिष्यते इत्यपौनरुक्त्य1मपि । चतुर्थ्याः फलपरत्वे ऽपि स्ववाक्योपात्तयूपार्थतयैव नैराकाङ्क्ष्यात् न तदुपात्तफलपरत्वम् । बलवतो ऽप्याकाङ्क्षाभावे ऽन्वयप्रयोजकत्वासंभवात् इत्याशयः ॥#< दूषणान्तरमाह --- किञ्चेति >#॥ स्पष्टार्थमेतत् ॥ ##॥ यत् प्रधानफलं पशुरूपं तदुपकारकतयोर्ग्वा उदुम्बर इत्यादिनोचितं उदुम्बरत्वं प्रशस्तमिति स्तुतिसंपादकतयार्थवादत्वमित्यर्थः ॥ ##॥ #<># स्माद् "ऊर्ग वा उदुम्बर" इत्यादिरर्थवाद एवौदुम्बरत्वस्येति सिद्धम् । प्रयोजनं यागफलात् फलान्तरकामनायामौदुम्बरो यूप इतरथा खादिरः पूर्वपक्षे, सिद्धान्ते तु औदुम्बर एवेति ॥ 2 ॥ ##॥ (3 अधिकरणम् /) हेतुर्वा ॥ चातुर्मास्येषु #<"शूर्पेण जुहोती" ति शूर्पकरणकं होमं विधाय श्रुतेन># #<"तेन ह्यन्नं क्रियते" इत्यर्थवादेन न स्तुतिलक्षणा, अपितु होमसाधनत्वे साध्ये अन्नकरणहेतुत्वं विधीयते । नह्यत्र पूर्वत्र भाव्यत्व इव किञ्चित् कल्पनीयमस्ति । हिशब्दश्रुत्यैव हेतुत्वाभिधानात् । हेतुश्च व्याप्तिमन्तरेणानुपपन्नो यद्यदन्नकरणं तेन तेन होतव्यमिति व्याप्तिवचनं># ## तदन्तर्गतवरुणप्रघासे इत्यर्थः ॥ ##॥ तैत्तिरीये "करम्भपात्राणि जुहोतीत्यनेनेति भावः । करम्भपात्राणि जुहोती" ति वचने bhëyÃlikhite ऽपि कौस्तुभे लिखितत्वात् प्रामाण्याश्वासः । तदत्र शूर्पकरणकमित्यर्थसिद्धम् । तेन फलतः शूर्पकरणत्वं विधायेत्यर्थः । एतच्चाप्राप्तार्थत्वेन विधित्वनिश्चयार्थमुक्तम् । ## "तेनह्यन्न" मित्यस्यार्थवादत्वाभावे विधित्वस्यानिश्चयात् निर्विषयो हेतुः इति #<--- निरस्तम् । अत एव --># तेनेति स्तावकत्वेनाभिमतस्यैव इहोदाहरणत्वम् । इदन्तु पूर्वपक्षे साध्यप्रदर्शनार्थं सिद्धान्ते स्तुत्यप्रदर्शनार्थम् ##॥ ##॥ (हिशब्दावगतहेतुत्वान्यथानुपपत्त्या व्याप्तिकल्पनानिरूपणम्) अज्ञातं ज्ञाप्यते नह्यत्रानूयाजा इत्यत्रेवेत्यर्थः ॥ ## लोके पूर्वं व्याप्त्यवगमेनैव हेतुत्वावगमस्य दृष्टत्वात् इह तदभावे कथं तदवगम इत्यत आह #<---- हेतुश्चेति //># यथैव धूमो वह्निज्ञानजनकः इत्याप्तोपदेशादेव व्याप्त्यनुमानमेवमिहापि वेदावगतहेतुत्वान्यथानुपपत्त्या "अर्थाद्वा कल्पनैकदेशत्वा" दिति न्यायेन श्रुतशब्दैकदेशभूतं शूर्पस्य होमसाधनत्वं अन्नकरणत्वात् हेतोरतो यदन्नकरणं शूर्पमन्यद्वा तेनापि होतव्यमिति श्रुतानुमिताभ्यां एकदेशावयवाभ्यां निष्पन्नं विधिवाक्यं कल्प्यत इत्यर्थः ॥ va0 व्याप्तिवचनमिति ॥ ##॥ ननु ## ---- ततश्चेति ॥ पिठरं ##॥ (आपेक्षिकस्य दर्वीपिठरादिसाधारणस्य साधकतमत्वस्य निरूपणम्) नच --- पाकस्यैव साधकतमत्वेनान्नकरणत्वं न दर्व्यादीनामिति --- युक्तम्; कृष्टलाङ्गलाद्यपेक्षया साधकतमत्वोपपत्तेः, इतरथा शूर्पे ऽपि तदभावेन तत्स्तुत्यालम्बनत्वेनोच्यमानस्यापि तस्यानुपपत्तेः ## सर्वेषां होमसाधनत्वे शूर्पस्यैवेह विधानं व्यर्थं तत्परिहाराय च तस्यैव मुख्यतयाश्रयताकल्पने प्रत्यक्षश्रुतेनैव नैराकाङ्क्ष्येण आनुमानिकतत्साधनत्वकल्पनानवसर इत्यत आह #<--- शूर्पपदमिति >#॥ अर्थवादप्रतीतान्नकरणमात्रवृत्तिहोम- साधनत्वानुरोधेन शूर्पपदं लाक्षणिकम् । जुहोतीतिपदं तु साध्यनिर्देशप्रदर्शनद्वारा होतव्यमिति विधिकल्पकत्वान्न व्यर्थम् । ## यद्यदन्नकरणं तेन तेन जुहोतीत्येवं विधयैकवाक्यतापन्नं सत् विधायकमेवेत्यर्थः ॥ ##॥ अनेकप्राप्तावेकं पृथक्कृत्य "एकं वृणीते" इत्यादिवदनुवाद इत्यर्थः । एतद्दोषद्वयापत्तेः प्रकारान्तरेण पूर्वपक्षमाह #<--- यद्वेति >#॥ (1) F.N. पर्णमय्यधिकरणन्यायेनास्याधिकरणस्य पौनरुक्त्याशङ्का हि वार्तिककारैरेवं बहुभिः प्रकारैः निरसिता (1) यथा अनेन गतार्थत्वात् तदेव पुनरुक्तमिति शङ्का स्यान्नतु पुनरिदं पुनरुक्तमिति, (2) इहार्थवादताबोधनम्, तत्र फलविधित्वनिराकरणमात्रम्, (3) इहाविशेषेणद्रव्यगुणक्रियादिविधिसरूपविषयत्वं तत्र फलविधिसरूपाणामिति, (4) सर्वविधिसरूपाणां केवलं विधित्वनिराकरणेनार्थवादत्वमत्र, तत्र तु अर्थवादस्यैव सतः फलविशेषसंबन्धो ऽपीत्यधिकाशङ्केति, (5) फलविधावेव यत्र भेदेन स्तुतिफलपदानि सन्ति तदत्र विषयः, यत्र पुनस्तावन्मात्रेणैव फलं स्तुतिर्वा वक्तव्या तेषां चतुर्थे विषयत्वम्, (6) विज्ञातपारार्थ्यानां तत्रात्रातादृशानां विषयत्वमिति वा । (7) साधनांशयोग्यविचारमनादृत्याभ्युपेत्य वा केवलसाध्यांशविचारस्तत्रात्र पुनः साध्यांशविचारमनादृत्याभ्युपेत्य वा केवलसाधनांशविचारः इति वा ---इति. ##शिष्यबुद्धिवैशद्यार्थमधिकरणान्तरारम्भ इति वदन्ति. ## "ऊर्ग्वा उदुम्बर" इत्यादीनां प्रतीयमानार्थविधायकत्वनिरासेन स्तावकत्वमत्रोपपाद्यते, तत्रतु अर्थवादस्येव सतः फलसमर्पकत्वमात्रं निषिध्यते इति न पौनरुक्त्यशङ्कापीति वर्णयन्ति । तदेतदर्थवादाधिकरणेनैव गतार्थत्वात्तदीयमधिकरणशरीरं न युक्तमिति तु बहवो मन्यन्ते । सर्वथा च न पुनरुक्तमिदमधिकरणमिति मन्तव्यम्. कथयति । ततश्च शूर्पादन्यस्यापि दर्वीपिठरादेर्हेमसाधनत्वप्रतीतेर्विधौ शूर्पपदमुपलक्षणमवयुत्यानुवादो वा । यद्वा तच्छब्देन शूर्पस्यैव परामर्शात्तद्गतमेवान्नकरणत्वं हेतुः । तेन1 विशिष्यैव व्याप्तिकल्पनादन्नकरणासमर्थशूर्पव्यावृत्ता वपि न विधिस्थं शूर्पपदं अन्यथा नेयमिति पूर्वः पक्षः । ## #<(अन्नकरणसमर्थशूर्पमात्रगतकरणत्वविवक्षयापि न्यायसुधामतखण्डनेन पूर्वपक्षनिरूपणम्)># ## इति ॥ #<(तेनहीत्यत्र स्तुतिप्रतीतौ स्वारस्यनिरूपणम्)># तदप्रतीतेरिति ॥ .##॥ (नह्यत्रानूयाजेत्यत्रतु हिशब्दस्य हेतुपरत्वम्) अत एव यत्र नैतादृशलक्षणादिदोषापत्तिस्तत्र "नह्यत्रानूयाजानी" त्यत्र भवत्येव हेतुपरत्वम् । प्रकृतौ हि प्रयाजानुयाजयोर्द्वे चतुर्गृहीते । उपभृतितु "अष्टावुपभृति गृह्णाती" त्यष्टत्वसंख्याम्नानात् प्राप्तमपि प्रयाजानुयाजसाधनार्थमष्टगृहीतद्वयमेकमेव vëÂag­hÅtaæ न कार्यम् । अपितु एकं प्रयाजार्थे चतुर्गृहीतमपरं अनूयाजार्थे इत्येवं चतुष्कद्वयलक्षणया चतुर्गृहीतद्वयमेव ॥ कुतः? आतिथ्यायां चतुर्गृहीतान्याज्यानि भवन्ति । नह्यत्रानूयाजानीत्याम्नानात् । अत्रच चतुर्गृहीतानीति बहुवचनश्रवणात् त्रीणि चतुर्गृहीतानि विधातुं अनुयाजाभावस्य हेतुत्वमुच्यते । तेनानुयाजसामान्याभावहेतुकचतुर्थचतुर्गृहीतनिर्वृत्तिफलकत्रित्वविधिस्तदोपपद्यते । यद्यष्टपदे चतुष्कद्वयविधानं प्रकृतौ भवेत्, अन्यथा चतुर्गृहीतद्वयस्यैवाप्राप्तेस्तदनुपपत्तेः । अत एतत्प्रयोजनसिध्यर्थं हेतुत्वबोधने ऽपि नात्र कथञ्चिदपि लक्षणादिप्रसक्तिः इति ॥ नानपेक्षितेति ॥ #<(तृतीयया निरपेक्षकारणत्वावगमादिविरोधेन पूर्वपक्षोपमर्दनेन सिद्धान्तोपसंहारः)># ##॥ इति तृतीयं हेतुमन्निगदाधिकरणम् ॥ #<(1) F.N.teneti तच्छव्दस्य शूर्पपरत्वे ऽपि तत्करणत्वस्य विशिष्टस्योद्देश्यत्वासंभवाद्धहैकत्वाधिकरणन्यायेन केवलहोमसंबन्ध एवोद्देश्य इति न दोषः.># #<(2) समर्थः पदविधिरित्यस्य सुबादिविधावपि प्रवृच्यावश्यकया शूर्पस्येवेतरेषामपि करणत्वे सापेक्षत्वलक्षणासामर्थ्येन सुबनुपपत्तिरिति शूर्पमात्रकरणत्वम्.># #<(4 अधिकरणम् /) ># तदर्थशास्त्रात् ॥ मन्त्राणां धर्माधर्मयोः प्रामाण्यमस्ति न वेति चिन्तायां न तावद्विधित्वेन प्रामाण्यम्; तस्य द्वितीये निराकरिष्यमाणत्वात् । नापि स्तावकत्वेनार्थवादवत्; तेषां हि सन्निहितेन विधिना पदैकवाक्यत्वाद्युक्तं स्वसमर्पितप्राशस्त्यान्वितभावनाविषयकशाब्दप्रमाजनकत्वम् । मन्त्राणां तु दूरस्थत्वेन पदैकवाक्यत्वानुपपत्तेर्न तद्विधया प्रामाण्यसंभवः । नापि प्राशस्त्यं स्वातन्त्र्येण वाक्यार्थः; 1पदार्थविधयोपस्थितत्वात् । नापि अर्थस्मारकत्वेन प्रामाण्यम्, अनधिगतार्थबोधकत्वाभावेन तदसंभवात्, साममन्त्राणामर्थाभावेन याथार्थ्यस्याप्यनुपपत्तेश्च । न च प्रामाण्याभावे ऽपि स्मारकत्वादिना प्रयोजनवच्वमात्राङ्गीकारः; ध्यानाद्युपायान्तरेणापि स्मृतिसिद्धेर्नियतमन्त्राम्नानवैयर्त्यात्, प्रयोगासमवेतार्थस्मारकेषु समृतिवैयर्थ्याच्च । अतो ऽधिकाराख्यप्रकरणादिनापगततत्तत्क्रत्वङ्गभावानां मन्त्राणामुच्चारणमात्रमद्दष्टार्थं विधीयते । स्वाध्यायविधिश्वोच्चारणोपयोगिप्रयागप्राशुभावफलकतयैवाध्ययनं विधत्ते इति न कश्विद्दोषः इति प्राप्ते--- #<># (मन्त्राणामिति मूलावतरणम्) वेदावयवभूतानां चोदनानामाद्यपादेन धर्मप्रामाण्यं प्रसाध्य तदवयवत्वेनोपस्थितानां मन्त्रार्थवादानां अर्थवादानां मन्त्रापेक्षयान्तरङ्गत्वेनेह पादाद्याधिकरणे तत्र प्रामाण्यमाक्षेपसमाधानाभ्यामुक्तवा तथैवोपस्थितानां मन्त्राणां तत्र प्रामाण्यं चिन्यते इत्यभिप्रेत्याह-----मन्त्राणामिति ॥ #<(नामधेयपादात् पूर्वं अर्थवादपादप्रवृच्युपपत्तिनिरूपणम्)># ## तथापि श्येनाग्निहोत्रादिपदेषु नामत्वस्य अर्थवादोपात्तोपमानाधीनत्वात् मन्त्रगततत्प्रख्यन्यायाधीनत्वाच्च तत्प्रामाण्योपजीवित्वावगतेः ततः पूर्वं एतत्प्रामाण्यसाधनं युक्तमेवेति भावः । वेदावयवभूतानां प्रकारद्वयेन तत्प्रामाण्यं साधितम्, तस्य चेहासंभवात् अन्यत्रोपलब्धप्रकारान्तरासंभवात् अप्रामाण्यं पूर्वपक्षयितुं उक्तप्रकारद्वयासंभवमुपपादयति---- न ता वदिति ॥ द्वितीय इति ॥ ##-तेषामिति ॥ अनेनच---##------सूचिता ॥#< प्रकरणान्तरत्वादनन्तरसंगत्यभावे ऽपि न देषः >#॥ द्वितीयं दूषयति----नापीति ॥ #<(पदार्थविधयोपस्थित्या vÃkyaikavÃkya'tÃbhÃvanirÆpaïam)># पदार्थविधयेति ॥ ## ----नापीति ॥ मन्त्राम्नानवैयर्य्यादिति ॥#< वाचकमन्त्रशब्दस्मरणस्यार्थस्मरणाधीनत्वाच्चेत्यथ्रः /># प्रयोगासमवेतेति ॥ प्रोत्साहनानुमन्त्रणादिमन्त्राणां कर्मसमवेतार्थाभिधायित्वे ऽपि प्रयोगे ऽनुष्ठेयार्थकत्वान्न तत्र स्मरणस्योपयोग इति न तत्प्रयोजकत्वमपि युक्तमिति भावः ॥ (उच्चारणद्वारा मन्त्राणां क्रतावुपयोगनिरूपणम्) ## ## ----- अत इति ॥#< स्वाध्यायाध्ययनविध्यवगतदृष्टार्थताभङ्गं परिहरति># ---- स्वाध्यायेति ॥ #<(क्रत्वनपेक्षितस्य मन्त्रानिष्ठस्योच्चारणस्य व्यापारत्वासंभवेनार्थप्रत्यायनस्यैव तत्त्वेनच सिद्धान्तोपक्रमः)># ## --- दृष्टे इति ॥ ## ---प्रयोगसमवेतेति ॥ संभवतामिति ॥ #<># #<(1) F.N.># ## ## #<(इतिकरणविनियुक्तानुमन्त्रणफलमन्त्राणां दृष्टविधया प्रयोगसमवायनिरूपणम्)># ## #<"इषेत्वेति शाखां छिनत्ती" त्यादौ तत्रापि अर्थाभिधानं विना दृष्टविधयान्यद्वारा कारणत्वासंभवात् अध्याहारादिनाप्यर्थाभिधानस्यैव व्यापारत्वम् । क्रियमाणानुवादिषु># #<"युवासु वासा" इत्यादिष्वर्थाभिधानं न कर्मविध्यपेक्षितम्; कर्मणः उपक्रान्तत्वेनैव स्मृतत्वेन तद्वैयर्थ्यात्; तथापि यूपपरिव्याणादिक्रियाया अनेकक्षणव्यासक्ततया कदाचिन्मध्ये ऽपि बुद्धिविच्छेदेसति स्मृतिदार्ढ्यार्थं तदपेक्षोपपत्तेर्दृष्टविधयैवोपयोग नासुलभः । यत्राप्यभ्रयादानादौ मन्त्राणां समुच्चयः, तत्राप्येकेनैव स्मृतिसिद्धेरितरवैयर्थ्यं द्वादशे जपमन्त्रादिरीत्या परिहरिष्यते । ये ऽप्यननुष्ठेयकर्मसमवेतार्थाभिधायकाः अगन्म सुवरित्यादयः प्रोत्सानमन्त्राः, तेषामपि श्रद्धाजननार्थमननुष्ठेयस्यापि कर्मसमवेतफलादेः स्मृतेः श्रद्धातिशयो जायते इति तदर्थत्वेन दृष्टार्थत्वं ज्ञेयम् । अनुमन्त्रणमन्त्राणां अकृतत्वशङ्कापरिहाराय sm­tidìharyÃrthaæ तदपेक्षोपपत्तेः युक्तमेव तदर्थत्वम् /># यत्तु ## तदयुक्तमिति तत्रैव वक्ष्यते । कौस्तुभे चात्र द्रष्टव्यम् ॥ (असंभवद्दृष्टार्थानामदृष्टार्थत्वाङ्गीकारः) धुङ्श्व पूङ्श्वेति जपमन्त्रेषु दृष्टप्रयोजनासंभवाददृष्टार्थत्वमित्याह---##॥ ""मन्त्रो हीनः खरतो वर्णतो वा मिथ्या प्रयुक्तो न तमर्थमाह'' इत्यादिलिङ्गदर्शनात् खरयुक्तजपादिमन्त्राणामपि करणमन्त्रवदर्थाभिधायकत्वावगतेः निरुक्तव्याकरणादिना तेषामर्थबोधकत्वोपपत्तेः प्रकाशनस्य कर्मानुष्ठानानौपयिकत्वाद्दृष्टस्मृतिरूपप्रयोजनार्थत्वासंभवे काममदृष्टार्थत्वमपीति पक्षान्तरमाह#<----शक्यते त्विति >#॥ एवं स्थिते यद्द्वादशे जपादिमन्त्राणां अजृष्टार्थत्वमुक्तं, तन्मन्त्रसाध्यार्थाभिधानस्यादृष्टार्थत्वाभिप्रायादिति भावः ॥#< (साम्नां दृष्टार्थत्वनिरूपणम्)># ##----साम्नान्त्विति ॥ #<(अनुक्साम्नां अदृष्टार्थत्वनिरूपणम्)># ##----अनुक्साम्नान्त्विति ॥#< (प्रयोगप्रत्यायनार्थत्वेनानृक्साम्नामुपयोगनिराकरणम्)># ##॥ (मन्त्राणां प्रयोगसमवेतस्मारकत्वपक्षे तां चतुर्भिः इमामगृभ्णन् उरुप्रथस्वेत्यादिवियोगवैयर्थ्यनिरूपणम्) ##आवश्यकादृष्टकल्पना प्राथम्यावश्यकत्वादिनोच्चारणादेव युक्तेति#<---वाच्यम्;># दृष्टेन निराकाङ्क्षस्य अदृष्टकल्पनानिमित्तभूताकाङ्क्षाभावे प्राथम्यादिमात्रस्याप्रयोजकत्वादिति भावः । ##॥ यथा ""तां चतुर्भिरादत्ते'' ""इत्यश्वाभिधानीमादत्ते'' ""उरुप्रथस्वेति पुरोडाशं प्रथयति'' इत्यादयो विनियोगविधयः तेषांवैयर्थ्यमित्यर्थः । #<आद्ये># तावत् चयनसाधनीभूतेष्टकासिध्यर्थमावश्यकतया प्राप्तस्य भृद्रहणस्य खननद्वाररूपाभ्र्यादाने ""देवस्य त्वा सवितुर्" इत्याद्याम्नातानां चतुर्णं मन्त्राणमर्थप्रकाशकत्वरूपलिङ्गकल्प्यश्रुत्यैव मन्त्रविनियोगप्राप्तौ तद्विधिवैयर्थ्यम् । ## तस्या मृदो ऽश्वगर्दभोपर्यानयनार्तं तयोर्बन्धनार्थरशानादाने अर्थप्राप्ते "इमामगृभ्ण' न्निति मन्त्रस्य लिङ्गकल्प्यश्रुत्या गर्दभरशनादान इवाश्वरशनादाने ऽपि प्राप्तेस्तद्विधिवैयर्थ्यम् । ## पुरोडाशे अष्टसु कपालेषु संस्कृतत्वार्थप्राप्ते प्रथने मन्त्रस्य लिङ्गकल्प्यश्रुत्यैव प्राप्तेस्तद्विधिवैयर्थ्यम् । मन्त्राणामदृष्टार्थत्वे तु यत्र कुत्राप्युच्चारणे प्राप्ते तत्र लिङ्गेनाविनियुक्तानां विनियोजकतयोच्चारणनियमार्थत्वेन सार्थक्यमित्याशङ्काग्रन्थार्थः ॥ #<># करणं व्यर्थमिति---वाच्यम्; गुणपरिसङ्ख्याद्यर्थत्वेन सार्थक्यात् । तथाहि---अर्थप्राप्ते अभ्र्यादाने विकल्पेन चतुर्णां मन्त्राणां लिङ्गेन प्राप्स्यमानानां प्रापकप्रमाणात् पूर्वमेव प्रवृत्तेन तां चतुर्भिरादत्ते इति वचनेन मन्त्रसङ्ख्योभयविशिष्टादानभावनायां विहितायां एतद्वचनप्रवृत्तिफलजिज्ञासायां समुच्चयफलकचतुःसङ्ख्यारूपगुणप्राप्तिरिति निश्वीयते । तथा लिङ्गादेवाग्निचयनाङ्गभूताश्वरशनाऽदाने प्राप्स्यमानस्य मन्त्रस्य ततः पूर्वप्रवृत्तेन इमामगृभ्णन्रशनामृतस्येत्यश्वाभिधानीमादत्ते इत्यनेन वचनेन मन्त्रविशिष्टादाने अश्वरशनाङ्गत्वेन विहिते पूर्ववत् फलजीज्ञासायां गर्दभरशनानिवृत्तिरूपशेषिपरिसङ्ख्या फलम् । ## तत्रैव तत् । यत्रापि च श्रौती (चतुःसङ्ख्याविशिष्टमन्त्रविशिष्टादानविधित्वावश्यकतान् इरूपणम्) अत्रैतदाशङ्कापरिहारार्थानि ""गुणार्था वा पुनः श्रुतिः'' ""परिसङ्खया'' ""अर्थवादो वे'' ति त्रीणि सूत्राणि । तदर्थमनुसन्धाय परिहरति#<---गुणेति >#॥ अत्र चार्थप्राप्ताभ्र्यादानोद्देशेन लिङ्गप्राप्तमन्त्रपरिच्छेदद्वारा चतुःसङ्ख्याविधाने आदानभावनाया मन्त्राणां च विधानाभावात् अरुणैकहायनीवदेक क्रियावशीकारासंभवेनैककर्म्यानुपपत्तेर्मन्त्राणामप् इ विधाने उभयविधानप्रयुक्तवाक्यभेदापत्तेः तदर्थं लिङ्गकल्प्यश्रुतेः पूर्ंव चतुःपदोपात्तचतुःसङ्ख्याविशिष्टमन्त्रविधाने ऽपि विशिष्टोद्देशे वाक्यभेदस्य सर्वथापरिहारात् मन्त्रविधानस्येवाक्षेपतः पूर्ंवप्रवृच्याऽदानस्यापि विधानोपपत्तिः विशिष्टविधिगौरवाश्रयणेनापि धात्वर्थविदानस्य युक्तत्वादित्यश्वाभिधानीमित्यत्रत्यवार्तिककारमत इवेहापि विशिष्टभावनाविधानमेव युक्तत्वादित्यस्वाभिधानीमित्यत्रत्यवार्तिककारमत इवेहापि विशिष्टभावनाविधानमेव युक्तमित्यभिप्रेत्याह---तथाहीति ॥ निश्वीयत इति ॥ यद्यप्येतच्चतुःसङ्ख्यामन्त्रोभयविधानमात्रस्यैव फलं, नादानविधेः; तथाप्ययमर्थः---चतुःपदं ह्यत्रारुणादि पदवद्गुणमात्रपरम्, विशेष्यन्तु प्रकरमप्राप्तमपि भावनान्वयार्थं मन्त्रैरित्यध्याहृतपदेनैव समर्प्यते । तयोश्व परस्परान्वयाभावेन परिच्छेद्यपरिच्छेदकभावानुपपत्तेः तदर्थमुभयोरपि भावनान्वयेन विशिष्टभावनाविधानमावश्यकम् । पार्ष्ठिक एव च तयोः परिच्छेद्यपरिच्छेदकभावबोधः । अतः समुच्चयफलकमन्त्रपरिच्छेदकचतुःसङ्ख्यारूपगुणप्रापणमादानविधेः फलं नायुक्तमिति । एवञ्च ""गुणार्थावे'' ति सूत्रे गुणार्थत्वं गुणविशिष्टभावनाविधाने फलतो गुणार्थत्वेन व्याख्येयमिति भावः ॥#< (अश्वाभिधान्यादानाङ्गत्वेन मन्त्रविधानमिति bhëyasa मन्त्रविशिष्टादानं अश्वरशनाङ्गत्वेन विधीयते इति भाट्टदीपिकायाश्वाविरोधसमर्थनम्)># मन्त्रविशिष्टादाने इति ॥ bhÃ0 5 ## एतेन--- ## ----अपास्तम् ॥ तत्रैवतदिति । . / #<(पञ्च पञ्चनखा भक्ष्या इत्यस्यार्थपरिसङ्ख्यात्वसमर्थनम्)># ## ##॥ (नञ्घटितवाक्यस्थल एव श्रौतपरिसङ्ख्यात्वनिरूपणम्) पूर्वोक्तपरिसङ्ख्याया लक्षणिकत्वेन तस्याः श्रौतीत्वमाह#<---यत्रापि श्रौतीति >#॥ तत्र नञैव निवृत्तिबोधनस्य शक्त्यैव संभवात् स्वार्थहानिपरार्थकल्पनयोरभावान्न दोषद्वयम्, प्राप्तबाधत्वं त्वस्त्येवेत्याह#<---न तदिति >#॥ एकसच्वे ऽपि द्वयोरभावेन त्रैदोष्याभावोपपत्तेर्न तदिति नासंगतम् । ## श्रौतपरिसङ्ख्योदाहरणम् ""अत्र ह्येवावपन्ती'' ति पार्थसारथ्यादिभिर्दर्शितं, तत् एवकारस्य अन्ययोगव्यावृच्यर्थत्वे न तौ पशौ करोतीत्यत्रेव विकल्पापत्तेरयुक्तम्, किन्त्वत्र फलतःपरिसङ्ख्यात्वमेवेति दशमेवक्ष्यते ॥ #<># परिसङ्ख्या यथा नानृतं वदेदित्यादौ, तत्रापि न तत् । अतएव शब्दतः फलतो वा यस्य शास्रस्यान्यनिवृर्त्तिर्विषयः स परिसङ्ख्याविधिः । अत्र चैतद्विध्यभावे प्रायश औत्सर्गिकी तत्र चान्यत्र च प्राप्तिर्न तु सापि लक्षणघटिकेति ध्येयम् । अतएवैकस्मिन् कार्ये ऽनृतस्य सत्येन सह पाक्षिकप्राप्तावपि नानृतं वदेदिति परिसङ्ख्यैवेयम्, न तु निमविधिः । अत- (एवकारघटितस्थले परिसङ्ख्यात्वनिरूपणपरवार्तिकस्य श्रौतनियमपरत्वोपपादनम्) यत्त्वस्मिन् सूत्रे "सर्वत्र हि परिसङ्ख्याशब्दादेवकाराद्वा श्रुत्या परिसङ्ख्या नियमो वोच्यते" इत्यादिना वार्तिक एवकारस्थले श्रौतपरिसङ्ख्यात्वमभिहितम्, तद्रागप्राप्तार्थसमभिव्याहृतैवकारपरतया नेयम् । यदप्येतद्वार्तिकस्वारस्यादेवकारस्थले श्रौतोनियम इति न्यायसुधायामुक्तम्, तत्सत्यमेवेत्येतादृशे विषये पाक्षिकप्राप्तिसत्त्वादयोगव्यावृत्त्यर्थकत्वाभिप्रायेण । यत्र तु नियता शास्त्रतः प्राप्तिः, तत्र तु फलतः परिसङ्ख्यैवेति कौस्तुभे व्यक्तम् ॥ #<(प्रथमतः परिसङ्ख्यालक्षणकथने निमित्तनिरूपणम्)># यद्यपि #<"विधिरत्यन्तमप्राप्ते" इत्यादिना वार्तिके ऽपूर्वविधिक्रमेण तल्लक्षणान्यभिहितानि; तथापि उभयविधपरिसङ्ख्यानिरूपणेन प्रथमत उपस्थितत्वात् अथवा नियमपरिसङ्ख्यातिरिक्तफलकविधित्वरूपस्यापूर्व विधिलक्षणस्य स्वयमभिधास्यमानत्वात् प्रतियोगिप्रसिद्ध्यर्थमवश्यं कर्तव्यतौचित्याद्वा तदुक्तक्रममुपेक्ष्यादौ परिसङ्ख्यालक्षणमाह># --- अतएवेति ॥ (तत्रचान्यत्रचेत्यस्य तच्चान्यच्च यत्रेत्येतदर्थोपलक्षणत्वलक्षणाघटकत्वयोरुपपादनम्) ##---अत्रेति ॥ (पाक्षिकप्राप्तावपि नञ्घटितवाक्येषु परिसङ्ख्याविधित्वनिरूपणेन दीक्षितो न ददातीतयादीनामपि लक्ष्यत्वनिरूपणम्) ##॥ अपिना कदाचिदत्र समुच्चयेन प्राप्तौ सत्यां परिसङ्ख्यात्वोपपत्तावपि पाक्षिकप्राप्तावपि अत्र निषेधप्रवृत्तेः परिसङ्ख्याविधित्वमन्यथा न सिध्यति । अनेनैव न्यायेन 'ऽपञ्च पञ्चनखा भक्ष्या'' इत्यत्र कदाचित्पाक्षिकप्राप्तावपि परिसङ्ख्याविधित्वं निर्दुष्टं भवतीति च सूचितम् ॥ अनेन चोदाहरणेन निषेधरूपेषु 'ऽदीक्षितो न जुहोति 'ऽन तौ पशौ करोती'' त्यादिषु निवृत्तिफलकत्वात् पाक्षिकनियमप्राप्त्यभावे ऽपि परिसङ्ख्याविधित्वे सूचिते यत्तेषामपूर्वनियमविधित्वे आपाद्य परिसङ्ख्यालक्षणातिव्याप्त्यापादनं विधिरसायनकाराणां तदपास्तमिति द्रष्टव्यम् ॥ नच परिसङ्ख्यात्वेन व्यवहाराभावः; पर्युदासप्रतिषेधत्वेन व्यवहारसिद्धौ तच्वेन व्यवहाराभावे ऽपि क्षत्यभावस्य न्यायसुधायामेव दर्शितत्वात् ॥ #<(अभावस्य निवृत्तिप्रतियोगिनिरूपणेनावघातविधेरपि फलतः परिसङ्ख्यात्वे न दोष इति निरूपणम्)># ##द्धर्मावच्छिन्नप्रतियोगिकाभावनिवृत्तित्वेन यत्र शास्रतात्पर्यविषयता तत्र नियमः, यत्र तु तत्प्रतियोगिकनिवृत्तित्वेन सा, तत्र परिसङ्ख्येत्येताववतैव तयोर्भेदः ॥ (निवृत्तिविधिः परिसङ्ख्येति विवक्षायां विधिरसायनोक्तदूषणपरिहारः) ## शब्दतः फलत इत्यस्यायमर्थः । यत्र वैयर्थ्यप्रतिसन्धानं विनैव निवृत्तिः प्रतीयते, सा शब्दतः, यत्र तत्प्रतिसंधानेन सा तात्पर्यविषयीभूता तत्र फलत इति । ##निवृत्तिफलो विधिः परिसङ्ख्येति लक्षणविवक्षायां अग्निहोत्रविधावतिव्याप्तिरकरणनिवृत्तिफलत्वादिति विधिरसायनोक्त्यतिव्याप्त्यापादनं#<---परास्तम्;># अकरणनिवृत्तेः शब्दतः फलतो वा तात्पर्यविषयत्वाभावात्, अग्निहोत्रानुष्ठानविधायकत्वेन वैयर्थ्याभावात् । ##एतादृशार्थविवक्षया पदद्वयमेतल्लक्षणघटकमेवेति---ध्येयम् । तथाचयद्विध्यभावे यस्य प्राप्रौ संभावितायां तस्य शब्दतः फलतो वा निवृत्तिः शब्दतात्पर्यविषयभूतेत्युपादानान्नियमविधौ विदलनादिनिवृत्तेः फलत्वे ऽपि नातिव्याप्तिः ॥#< (परिसङ्ख्यालक्षणघटकैतद्विध्यभावः तन्मात्रप्रतियोगिकः तदितराप्रवृत्तिसहिततद्विधिप्रतियोगिकश्व विवक्षणीय इति निरूपणम्)># ##॥ (अपबर्हिषः प्रयाजानित्यत्र परिसङ्ख्यालक्षणातिव्याप्तिनिरूपणपरविधिरसायनखण्डनम्) विध्यन्तरं चात्र प्रकृतविधेर्विवक्षितफला या विधेयता तत्प्रतिबन्धकरूपं विवक्षितं, नान्यत् । अस्तिच यवविधिस्तादृशो ऽग्नये स्विष्टकृते इत्ययं चेति नानुपपत्तिः । ## अष्टमश्लोकविवरणे आज्यभागपुनर्विधानेन गृहमेधीयवदपूर्वे ऽवभृते ''अपबर्हिषः प्रयाजान् यजति अपबर्हिषावनूयाजौ यजती'' ति वर्हिर्व्यतिरिक्तप्रयाजानूयाजप्राप्त्यर्थे ऽपूर्वविधौ विध्यन्तराप्रवृत्तिसहितैतद्विध्यभावे बर्हिःसंज्ञकप्रयाजानूयाजयोस्तद्यतिरिक्तप्रयाजानूयाजानां च नियतप्राप्तिसच्वेन तन्निवृत्तिफलकत्वात् परिसंख्यालक्षणस्यातिव्याप्तिर्विधिरसायने आपा दिता---परास्ता; आज्यभागविधेरनूयाजप्रयाजादिविधेयताप्रतिबन्धकत्वाभावेन विध्यन्तरपदेनाग्रहणात् । अतस्तादृशस्य विध्यनतरस्याभावात् नायं तस्य विषयः । एतद्विधिमात्राभावे तु आज्यभागविधिना परिसंख्यातत्वात् बर्हिःसंज्ञकप्रयाजानूयाजयोः तद्व्यतिरिक्तप्रयाजानां च नैव नियता प्राप्तिरिति नैव लक्षणानुप्रवेशः । अनेनैव न्यायेन 'ऽबृहत्पृष्ठं भवती'' ति वै कृतनियमविधौ एतद्विधेः प्राकृतबृहद्रथन्तरविकल्पविधेश्वाप्रवृत्तौ प्रकृतितो ''बृहत्पृष्ठं भवति रथन्तरं पृष्ठं भवती'' ति वा क्यद्वयबलात् बृहद्रथन्तरयोः समुच्चित्य प्राप्तिसच्वात्परिसङ्ख्यालक्षणस्यातिव्याप्तिरपि तदापादिता निरसनीया; अनयैव रीत्यैतत्सदृशोदाहरणेषु तदापादितातिव्याप्त्यादिदूषणानि निरसनीयानि । इतो ऽप्यधिकं कौस्तुभे द्रष्टव्यम् ॥#< (अश्वाभिधानीशब्देनापूर्वसाधनत्वलक्षणायामपि अश्वाभिधानीत्वविवक्षावश्यकतानिरपणेन धर्मसांकर्यापादनपरविधिरसायनखण्डनम्)># ननु---## इत्यत्राश्वाभिधान्युद्देशेन मन्त्रविशिष्टादानविधौ अश्वाभिधानीस्वरूपे आनर्थक्यपरिहारार्थं अपूर्वसाधनत्वलक्षणाया #<आवश्यकत्वात्तद्रूपस्यचैकापूर्वसाधनत्वेन गर्दभाभिधान्यामपि सच्वेन व्रीहिधर्माणां यवेष्विव धर्मसांकर्यस्यानिराकरणात् कथं गर्दभाभिधान्यां मन्त्रनिवृत्तिः फलं लभ्यते?># इत्युदाहरणाक्षेपे विधिरसायनोक्तदूषणान्न मुक्तिः इति---चेत्, ##॥ (अश्वाभिधानीमित्यत्राश्वसंबन्धाविवक्षापरविधिरसायनखण्डनम्) यदपि अश्वाभिधान्युद्देशेन मन्त्रस्य तद्विशिष्टादानस्य वा विधाने विशिष्टोद्देशे वाक्यभेदापच्याश्वविशेषणस्याविवक्षया गर्दभाभिधान्यां मन्त्रप्राप्तिरनिवार्येति विधिरसायने उक्तम्, तन्न; समासे परस्परान्वयव्युत्पच्या विशिष्टस्य व्युत्पन्नत्वेन विशिष्टोद्देश्यतास्वीकारे ऽपि तदप्रसक्तेः । नह्य 'ऽध्वर्युयजमानौ वाचं यच्छत'' इत्यत्र नानेकोद्देश्यता, नवा प्रयाजशेषस्य संस्कार्यत्वे ऽपि प्रयाजसंबन्धाविवक्षेति स्पष्टम् । विधिवैयर्थ्यापरिहारार्थमेव न ब्राह्नणं हन्यादित्यत्रेव विशिष्टानुवादस्याप्यगत्याह्गीकाराच्च, अपूर्वसाधनत्वलक्षणायां अपूर्वविशेषणस्येव विशिष्टलक्षणया तस्यापि विवक्षोपपत्तेश्व । ##अत्र 'ऽउरु प्रथस्वेति पुरोडाशं प्रथयती'' त्येत्रवार्थप्राप्तस्य प्रथनस्याध्वर्युकर्तृकत्वनियमप्राप्तिफलकतयाऽदानविधानेन वैयर्थ्यं सुपरिहरमिति तदुक्तं युक्तम् इति #<---वाच्यम्;># त्वदुक्तरीत्या तावतापि विशिष्टानुवादानुप पत्तेः । नहि विधिवैयर्थ्यापच्या त्वया विशिष्टानुवादः शक्यते परिहर्तुम् । अस्वरशनाग्रहण इव गर्दभरशनाग्रहणे ऽपि अध्वर्युकर्तृनियमाय विध्युपपत्तेः, मन्त्रादनयोः समानकर्तृकत्वलाभाय मन्त्रांशे विधिसंभवे ऽनुवादत्वकल्पनस्यायुक्तत्वाच्च । नहि स्वकर्तृकमन्त्रपाठेनैव स्वकर्तृककर्मस्मृतिरिति नियमे प्रमाणमस्ति; होतृकर्तृकमन्त्रपाठेनापि यजमानाध्वर्युकर्तृकयागप्रक्षेपस्मृतेर्जायमानत्वात् । अतएव मन्त्रकल्पसूत्रादितौल्येनोपद्रष्ट्रादिवचनस्य अनुष्ठेयार्थस्मरणोपायत्वेन पक्षप्राप्तिः सर्वत्रोक्ता । एवञ्च मन्त्रविधाने सति समानतत्परिसङ्ख्यारूपं फलं नैव वारयितुं शक्यम् । ##मन्त्रस्याऽध्वर्यवकाण्ड एव समाम्नानात् 'ऽप्रतूर्तं वाजिन्नाद्रवेत्यश्वमभिदधाति'' इति प्रत्यक्षविधानात् तत्रैव बन्धनविधानाच्च बन्धनस्याध्वर्युकर्तृकत्वनियमसिद्धौ तदर्थादाने ऽपि अध्वर्युकर्तृकत्वनियमसिद्धेः सर्वथा परिसङ्ख्याफलकत्वाभावे विधिवैयर्थ्यमेवेत्यावेदितमेव कौस्तुभे पूज्यपादैः ॥ यदित्वनेन न्यायेनाभ्र्यादानस्यापि द्वाभ्यां शनतीत्यत्र खनननियमविधेरावश्यकत्वेन तत्राद्वर्युकर्तृकत्वसिद्धावादाने ऽपि तत्कर्तृकत्वप्राप्तेः न प्रत्यक्षविधाने फलमित्युच्यते, तदोभयत्रापि विशिष्योद्देशे वाक्यभेदपरिहारार्थमेवादानपर्यन्तविध्याश्रवणम् इत्यवधेयम् । यथाचात्र याजुर्वैदिकप्रायश्वित्तप्राप्तिरप्यादानभ्रेषे फलं तथा कौस्तुभे द्रष्टव्यम् । प्रथनमन्त्रेतु वक्ष्यते इत्यलं विस्तरेण । प्रस्तुतमनुसरामः ॥ #<(उपसंहारविधिषु केषाञ्चिन्मतेन परिसङ्ख्यात्वसमर्पणम्)># ननु---##---चेत्, अत्र केचिदिष्टापच्यैव परिजहुः ॥ अतएव---अष्टमश्लोकावतरणिकायां मित्रविन्दादिप्रकरणगतानां वाक्यानां परिसङ्ख्यात्वमङ्गीकृतं दीक्षितैरिति ॥ (प्रकाशकारमतेनोपसंहारविधीनामपरिसङ्ख्यात्वोपपादनम्) ## इत्थं हि विधिरसायनखण्डने तैरुपपादितम् । यद्युपसंहारस्य परिसङ्ख्यात्वं, तदा 'ऽआग्नेयं चतुर्धा करोती'' त्यस्यापि परिसङ्ख्यात्वापत्तेरुपसंहारो दत्तजलान्जलिरेवाऽपद्येत । अतएव गृहमेधीयाधिकरणे bhëyakÃrÃdisarvasaæmatà अष्टौ पक्षा उपपद्यनते । अन्यथा पञ्चमस्य परिसंख्यात्वात् सप्तमस्यापि pa7स्योपसंहाररूपस्य परिसङ्ख्यात्वान्तर्गतेः pak«agatëÂatvÃnupapatti÷ // ## 'ऽभावादतिरात्रस्य गृह्यते'' इत्यधिकरणे ननूपसंहारः परिसङ्ख्या वा षोडश्युत्तरवाक्यमिति bhëyaæ द्वयोरभेदे ऽनुपपन्नं स्यात् । अत उपसंहारपरिसङ्ख्ययोर्भेद एव । कथमनयोर्भेद इति चेत्, शृणु; 'ऽसामान्यविधिरस्पष्टः संह्रियेत विशेषतः । स्पष्टस्यतु विधेर्नान्यैरूपसंहार इष्यते'' इति वार्तिके पूर्वार्धार्थविषय एवोपसंहार इति वदतार्थादुत्तरार्धार्थविषयैव परिसङ्ख्या नकदाचित् पूर्वार्धविषयेति सूचनात् स्पष्ट एव भेदः । तद्यथा अवयविनो ऽवयवेषु व्यासज्यवृत्तेः सामान्यरूपत्वाभावादवयविविधिः स्पष्टो ऽवयवविशेषविधिभिर्न्नोपसंह्रियते इति । यागहोमयोरैक्यं bhëyakÃrÃsaæmatamabhyupetyÃpi 'ऽचतुरवत्तं जुहोती'' त्यनेन आग्नेयविधेर्नोपसंहारः इत्युत्तरार्धविषयः । एवं हृदयस्याग्रे ऽवद्यतीत्येकादशावदानगणचोदकसामन्यविधिर्नोपसंह्रियते इति प्राप्तपरिसङ्ख्याया असौ विषयः । एवं तावत्प्राप्तपरिसङ्ख्यायां तावन्नान्तर्भावः, नाप्यप्राप्तपरिसङ्ख्यायाम्; सामान्यविधेः प्रत्यक्षत्वात् । एवं 'ऽयज्जुह्वां गृह्णाति प्रयाजेभ्यस्तत् यदुपभृति (गृह्णाति) प्रयाजानूयाजेभ्यस्तदिति सामान्यशास्त्रयोः 'ऽअतिहाये डो बर्हि'' rityaupabh­tÃjyasamÃnayanakÃlavidhitor'thalabhyopasaæhÃra एव नतु परिसङ्ख्या । अतएव#<---''>#समानयनं तुमुख्यं स्याल्लिङ्गदर्शना'' दिति चातुर्थिकाधैकरणे शास्त्रदीपिकायां 'प्रयाजानूयाजेभ्य' इत्यविशेषश्रवणं 'ऽअतिहाये डो बर्हि'' रिति कालविधिबलादुपरितनप्रयाजद्वयविषयमुपसंह्रियते इति ग्रन्थेन उपसंहारत्वमेवोक्तम् । एवं पत्नीसंयाजान्ता प्रायणीया सन्तिष्ठते इत्यादावप्यतिदेशसामान्यविधेरस्पष्टत्वात् समुपसृष्टतिष्ठतिवाच्यार्थोपरमाख्यसंस्थाविध्यर्थलभ्योपसंहार एव ॥ एतेनैतादृशेषु उदाहरणेषु परिसङ्ख्यात्वोपपादनं दीक्षितानामयुक्तमेव । अस्तुवैवम् । विधेः सर्वत्रार्थान्तरविध्यर्थलभ्यान्यव्यावृत्तिः, नतु सा प्राप्तपरिसङ्ख्येति व्यवह्रियते; श्रुतविधीनामेव अपूर्वनियमपरिसङ्ख्याव्यपदेशात् । नहि परम्परया वर्जनबुद्धिफलको परिसह्ख्याविधिः; नियमविधेरपि तथात्वापत्तेः । ततश्वावघातादिविधौ परम्परयोपायान्तरपरिशह्ख्याफलत्वे साक्षान्नियममात्रं फलमिति नियमविधित्वेनैव व्यपदेशः । एवं षान्तडान्तसङ्ख्याविध्यादिष्वपि sÃk«ÃdaprÃptapÃribhëikasaÇkhyÃdiprÃpakatvamevetyapÆvravidhitvenaiva व्यपदेशो युक्तः । नच एतद्विध्यन्यथानुपपच्या विध्यन्तरं कल्प्यते, यस्य प्राप्तपरिसङ्ख्यात्वव्यपदेशः स्यात्, किन्तु औपभृदाज्यविनियोजकविधिगतोद्देश्यसमर्पकप्रयाजपदेन विशेषलक्षणैव लभ्यते । अतो ऽपि न तेषु युक्तं परिसङ्ख्यात्वम् ##॥ (प्रतीयमाने फलत्रये यत्परत्वेन वाक्यसार्थक्यं तद्विधित्वव्यपदेशोपपादनादिना सामान्यविधिरित्यस्योपसंहारपरिसङ्ख्ययोर्वैलक्षण्यमात्रप्रदर्शकत्वोपपादनेनच प्रकाशकारमताद्वैलक्षण्यनिरूपणम्) ##अनेन स्पष्टरूपविषयभेदप्रदर्शनेन परिसङ्ख्यालक्षणे स्पष्टविधितत्प्राप्त्यपेक्षत्वं विवक्षितमिति गम्यते । उपसंहारेच तदभावान्नातिव्याप्तिरिति भवतो मतम् । तत्र भवन्मते अतिदेशविधेः स्पष्टत्वमस्पष्टत्वं वेति वक्तव्यम् । #<आद्ये--->#पत्नीसंयाजान्ता प्रायणीयेत्यादावप्युपसंहारानापत्तिः, गृहमेधीयगतसप्तमपक्षोपसंहारानापत्तिश्व । द्वितीये पञ्चमपक्षोपपादितप्राप्तपरिसङ्खयायामव्याप्तिः ॥ ## विधिगतं स्पष्टत्वमस्पष्टत्वमपि दुर्वचम्, कुतोवाऽग्नेयविधिः स्पष्टः अस्पष्टश्व 'ऽपुरोडाशं चतुर्धा करोतीत्ययमिति न प्रतीमः । यदप्यस्तुवैवंविधेत्यादिनान्यनिवृत्तेरर्थलभ्यत्वे ऽपि श्रुतविधेरप्राप्यप्रापकत्वेनापूर्वविधित्वेनैव व्यपदेशान्न परिसङ्ख्याविधित्वमिति, तदप्यसत्; तथात्वे अर्थप्राप्तेः पूर्वप्रवृच्या प्रवृत्ते ऽश्वाभिधान्यादान्विधावप्यप्राप्तप्रापकतयापूर्वविधित्वस्यैवापत्तौ 'ऽपरिसङ्ख्यावे'' ति सूत्रोक्तपरिसङ्ख्यात्वव्यपदेशानापत्तेः । अतो ऽत्रैवं परिहर्तव्यम् । यत्र द्वित्रिफलकत्वेन प्रतीयमानेषु येन स्ववैयर्थ्यं परिह्रियते, तेषु तत्फलकविधित्वेन व्यपदेशः । तादृग्व्यपदेशमादायेमानि लक्षणानि । तत्फलं सन्निकृष्टं विप्रकृष्टं वास्तु । अतएव फलत लक्षमसमन्वयं दर्शयति#<---अत्रेति >#॥ परिसङ्ख्याविधित्वं नाश्रयणीयमिति नियमस्यैवेत्येवकारेण कूचितम् । ##लघुभूते विधेयगतफलत्वे संभवति व्रीहिपदे ऽपूर्वसाधनत्वलक्षणायां व्रीहित्वस्यापि गूरभूतस्य प्रवेशेन यवपरिसङ्ख्यापरत्वेन सार्थक्यं तथाध्वर्युकर्तृकत्वनियमप्राप्त्या वा सार्थक्यं विधिरसायनोक्तं#<---परास्तम्;># अवरक्षो दिवः वध्यासमग्नये वो जुष्टं प्रोक्षामि इति मन्त्रयोरुत्तमपुरुषेण प्रतीयमानमन्त्रोच्चारयितृकर्तृकत्वप्रतीत्यैव तयोस्तन्नियमस्य प्राप्तत्वाच्च । ##नैवंविधं अध्वर्युकर्तृकत्वप्राप्तौ मन्त्रलिङ्गम् । यथा प्रथने । तत्र मन्त्रस्य आध्वर्यवत्वे ऽपि प्रथने तन्नियमप्रापकतया विधिरिष्ट एवेति भावः ॥ #<(पाक्षिकत्वाननुगमेन नियमविध्यननुगमाक्षेपः)># ननु ## तेः, उपात्तमनुपात्तञ्चानुगमय्य नियम्यस्य पाक्षिकत्वोक्तौ नियम्यप्रतिद्वन्द्विनामेव पाक्षिकत्ववति नियमविधावव्याप्तेः, नियम्यस्यान्यस्यवा यस्य कस्यचित् पाक्षिकत्वपरत्वोक्तौ ##---एवंविधभेदसत्वे ऽपीति ##॥ ## #<(दृष्टार्थत्वं नियमविधिलक्षणमिति विधिरसायनखण्डनम्)># ## यत्त्विति । ## #<"बृहत्पृष्ठं भवती">#ति नियमविधावप्यव्याप्तिःसूचिता ॥ किञ्च विधिविषयस्य दृष्टार्थत्वविवक्षायां ##॥ (अयोगव्यावृत्तिफलत्वलक्षणस्य प्रतीकविधौ समन्वयीकरणम्) यद्यपीदं "यदि सोमं न विन्दे" दिति प्रतीकनियमविधावव्याप्तम् ; सुसदृशन्यायेन अत्यन्तविसदृशानां प्रतीकानां सर्वदैवायोगसत्वेन पाक्षिकायोगाप्रसक्तेः ; तथापि सोमाभावे कर्मचोदनयानियतयत्किञ्चिद्द्रव्याक्षेपे प्राप्ते यावन्न्यायेन सुसदृशं नियन्तुमुपक्रम्यते ततः पूर्वमेव प्रतीकविधेः प्रवृत्त्यङ्गीकारेण तस्यां दशायां प्रतीकसाधारण्येन पक्षप्राप्तेरुपपत्तेर्न्न दोषः ॥#< (पत्नीसंयाजान्तान्यहानि संतिष्ठन्त इत्यत्रापि शङ्कानिराकरणपूर्वकसमन्वयीकरणम्)># ननु --- सर्वत्र कथञ्चित् लक्षणान्वये ऽपि #<"पत्नीसंयाजान्तान्यहानि सन्तिष्ठन्ते" इति नियमविधौ पत्नीसंयाजान्तत्वस्य पाक्षिकायोगाभावः ; अह्नां द्वादशानां सहत्वसिध्यर्थं हारियोजनपर्यन्तस्यैव सुत्यागतद्वादशत्वानुरोधादावर्तनीयस्य तत्रैव अवस्थानप्राप्तिः,># अथवा ## #<आपत्तिः--># इति चेत्, ## (हिरण्यगर्भः समवर्ततेति वाक्यस्य विधिरसायनोक्तनियमविधित्वखण्डनेनापूर्वविधित्वव्यवस्थापनम्) अतएव तत्र #<"हिरण्यगर्भः समवर्तताग्र ityÃghÃramÃghÃrayatÅ"tyÃdau हिरण्यगर्भप्रकाशकस्य मन्त्रस्य कथमप्यैन्द्राद्याघारे इन्द्रलिङ्गरहितत्वात्प्राप्त्यसंभवः तत्र सत्यपि कॢप्तनियमादृष्टजनकत्वेनोत्तराघारे मन्त्रविधावपूर्वविधित्वमेवेति कौस्तुभे द्रष्टव्यम् । एवञ्च तत्र नियमविधित्वव्यवहारः परं कॢप्तनियमादृष्टजनकत्वमात्रेण गौण एव । अनयैव रीत्या># #<"उत्करे वाजिनमासादयति"># #<"परिधौ पशुं नियुञ्जीत" इत्यादिविधिषु उत्करपरिध्यंशे पक्षप्राप्त्यभावेनापूर्वविधित्वमेवेष्टव्यमिति विधिरसायनोक्ताव्याप्तिपरिहारो द्रष्टव्यः । यत्तु विधिरसायनीयपञ्चदशश्लोकखण्डने हिरण्यगर्भमन्त्रस्य लिङ्गादङ्गत्वेन प्राप्त्यभावे ऽपि विदलनादिवत् लौकिकध्यानादिसाधारण्येन गौण्यादिना यादृच्छिकीं प्राप्तिमादायास्य नियमविधित्वमुपपादितम्, तत्># ## (अप्राप्तांशपरिपूरणफलत्वरूपनियमविधिलक्षणस्य विधिरसायनखण्डने स्वीकारनिरूपणम्) यदपि vidhirasÃyanagatëÂÃdaÓaÓloke ऽनिर्धारिताप्राप्तांशस्य पूरणं यत्, तत्फलको विधिः नियमविधिरिति नियमविधिलक्षणमाशङ्कितम्, तदेव तदुक्तातिव्याप्तिपरिहारेण निर्देषतया विधिरसायनखण्डने अङ्गीकृतम्, तत्राप्राप्तांशपूरणफलकत्वमात्रविवक्षायां सर्वकाम्यवाक्ये ऽतिव्याप्तिः; तत्रापि स्वर्गवाक्येन स्वर्गप्राप्तौ तदितराप्राप्तफलान्तररूपांशपूरणफलकत्वात्, अतोय0'निर्धारितपदोपादानम् । ##॥ ## #<(नियमविधौ विधिरसायनतत्खण्डनयोरुभयोरप्ययुक्तत्ववर्णनम्)># तदयुक्तम् ## #<"स ब्रह्मणे देय" इत्यत्र परिसङ्ख्यात्वञ्च दर्शयिष्यते //># (अपूर्वविधिलक्षणनिरूपणम्) एवं परिसङ्ख्यानियमविधिलक्षणं प्रदर्श्य तद्भेदघटितं अपूर्वविधिलक्षणमाह #<-- अतएवेति //># नियमातिरिक्तत्वविशेषणात् न पूतीकवाक्ये ऽतिव्याप्तिः न वा परिसङ्ख्यातिरिक्तत्वविशेषणाद्गृहमेधीयगताज्यभागविधावतिव्याप्तिः । लक्षणसमन्वयो ऽग्निहोत्रादिवाक्ये स्फुट एव ॥ #<(आज्यभागविधेरश्वरशनाब्राह्मणस्य न परिसङ्ख्यात्वमिति खण्डनमतनिरूपणम्)># यत्तु -- ## #<"तत्र cÃnyatrace"ti सप्तम्याः प्राप्त इति सप्तम्या सामानाधिकरण्यपक्षे, यथा गृहमेधीयाज्यभागविधौ वार्तिककृता पञ्चम एव पक्षे परिसङ्ख्यात्वमुक्तम्, nëÂamapak«a इति । bhëyakÃreïÃpi दशमे सप्तमपादे आज्यभागवद्वेति सूत्रे आज्यभागवद्वेति दृष्टान्तं व्याकुर्वता यथा गृहमेधीये पञ्चमे पक्षे इत्युक्तम् । न yathëÂame पक्षे इति /># किञ्च गृहमेधीयाज्यभागश्रवणस्य सिद्धान्ते परिसङ्ख्यात्वे गृहमेधीयाधिकरणादेकान्तरितोत्तराधिकरणे #<"स्विष्टकृतिप्रतिषेधः syÃ"dityatra गृहमेधीय एव प्राकृताङ्गपुनःश्रवणं कृत्वाचिन्त्यत इति bhëyÃdau कृत्वाचिन्तात्वोक्तिरयुक्ता स्यात् । सिद्धान्त एव चिन्तोपपत्तेः /># नच -- ## ## -- वाच्यम् ; ## अयञ्च तत्र प्राचां ग्रन्थः ---#<आज्यभागयोर्हि प्रकृतौ श्रुतयागरूपव्यतिरेकेण प्रकरणाम्नानकल्प्यं स्वापूर्वद्वारेण यागगतव्यापाररूपमस्ति, तद्रूपलक्षणार्थं चेदमाज्यभाग>#पुनराम्नानम् । अन्यथा आनर्थक्यादिति । अनेन चानर्थक्यबलात् ##॥ (आज्यभागादिविधेः परिसङ्ख्यात्वसमर्थनपूर्वकतत्खण्डनखण्डनम्) ## आनर्थक्यबलात् खलु भवतां लक्षणाश्रयणं, तच्चातिदेशतः प्राप्तेः पूर्वं प्रवृत्त्या आज्यभागविधानेन फलतो ऽङ्गान्तरनिवृत्तिरूपफलपरतया सार्थक्योपपत्तौ कथमिवेति न विद्मः । यापिचानर्थक्याल्लक्षणोक्तिः प्राचां सापि न विध्यानर्थक्यमूला, किन्तु आज्यभागक्रियामात्रविधानानर्थक्यमूलिकेत्येव तद्वन्थेषु प्रतीयते । ## bhëye तावन्नैवेयं लक्षणोपपादिता, तन्त्ररत्ने तु उपमितया प्रकृत्या लक्षणाद्वारा विध्यन्तरप्राप्ताज्यभागाभ्यां गृहमेधीय एकवाक्यतां गतः । तस्मादानुमानिकेन प्रकृतिशब्देन न संबध्यते गृहमेधीयस्तेन अपूर्व इत्यपूर्वतामुपपाद्य नन्वेवं प्रत्यक्षैरुपहोमादिभिर्नैराकाङ्क्ष्यात् नक्षत्रेष्ट्यादीनामपूर्वत्वं स्यादित्याशङ्कोत्तरत्वेन bhëyaæ विवरीतुं ग्रन्थः ॥ ## कथमिति प्रकाराख्यो यागगतव्यापारविशेषो ऽपेक्षितः, तेन यः प्रकारविशेषसमर्पकः शब्दः स एव तदाकाङ्क्षापूरणेनैकवाक्यतामुपगन्तुमलम् नान्यत् । नच क्रियान्तरं स्वरूपेणैव क्रियान्तर्गतव्यापारो भवति, प्रकारसंपादनन्तु तद्गतव्यापारः स्यात्, न हि क्रिययोः स्वरूपेण संभवति संबन्धः, किन्तु द्वारविशेषमाश्रित्य । नच उपहोमादिषु कॢप्तं द्वारमस्ति । येन यागगतव्यापारतामश्र्नुवीरन् । प्रकृतिवच्छब्दस्तु प्राकृतसाङ्गावान्तरकार्यसंपादनाख्यं प्रकारं प्रतिपादयन् एकवाक्यतां सुखेनयाति । पश्चात्तु सन्निहिताम्नानानर्थक्यात् द्वारकल्पनया तैरपि एकवाक्यता भवति । ## आज्यभागादिकं प्राकृतमङ्गं, तत्प्रकृतावेव लब्ध्वा अवान्तरोपकारं तत एव लब्धप्रधानसंबन्धं विकृतौ श्रूयमाणं लक्षणया स्वीयावान्तरकार्यसंपादनाख्यं प्राकृतप्रकारमुपस्थापयति । तल्लक्षणार्थं चेदमाज्यभागौ यजतीति वचनम् ; स्वरूपपरत्वे आनर्थक्यापत्तेः । तल्लक्षणया तु शक्नोति प्रधानकथंभावपूणेन तदेकवाक्यतां गन्तुम् । तेन च पूर्णे कथंभावे नैराकाङ्क्ष्याधीनात्मलाभश्चोदको लुप्यते इत्यपूर्वत्वमिति । अनेन चोपहोमवैलक्षण्यं दर्शयता कथंभावाकाङ्क्षापूरणसमर्थशब्देन प्रधानैकवाक्यतासंभवोपपादनार्थं आज्यभागपदेन केवलं न क्रियास्वरूपविधानं, अपितु लक्षणयास्वजन्यप्रकारसंपादनाख्यव्यापारविशेषस्य प्रकृताववगतस्य विधानम् । उपहोमे तु तादृशप्रकारसंपादनत्य पूर्वमनवगतस्य नैव लक्षणा संभवतीति न लक्षणयाप्युपहोमविधिरेकवाक्यतामुपगन्तुमलमित्युक्तं संभवतीति कुत्रेतराङ्गजन्यकरणोपकारलक्षणा, पूर्वलिखितशास्त्रदीपिकाग्रन्थे ऽपि आज्यभागगतमेव यत्स्वापूर्वद्वारेण यागगतव्यापाररूपमस्ति, तत्रैव लक्षणेति प्रतीयत इति मद्गतापीतीयं ग्रन्थव्याख्यानभ्रान्तिर्भवतीति न खेदयेच्चेत आज्यभागजन्यप्रकारविधाने । यत्तु विधिवैयर्थ्यं, तत्तु अपूर्वताप्रतिपादकपूर्वतनग्रन्थेन परिसङ्ख्याङ्गीकारेण प्रागेव तन्त्ररत्ने परिहृतम् ॥ ## एतादृशपरार्थलक्षणायां पञ्चमपक्ष इव स्वार्थहानिपरार्थकल्पने कथं नापद्येताम् ? ## इतराङ्गजन्योपकारार्थत्वे आज्यभागयोरप्राकृतकार्यार्थत्वापत्तेः तदङ्गीकारेण अपूर्वविधित्वापेक्षया स्वोपकारविशिष्टानामेव विधिमङ्गीकृत्य फलतः परिसङ्ख्यात्वमेव युक्तमाश्रयितुम् । अपिच इतराङ्गजन्योपकारार्थत्वेनाज्यभागविधाने ऽपि आकाङ्क्षाधीनात्मलाभचोदकलोपः आकाङ्क्षोच्छेदादेव वाच्यः; अन्यथा समुच्चयेनेतराङ्गानां अनुष्ठानापत्तेः अनिवार्यत्वात् । तादृशस्याकाङ्क्षोच्छेदस्य स्वोपकारविशिष्टाज्यभागमात्रविधिनैव सिद्धेर्निरर्थकमेव तावत्पर्यन्तलक्षणाश्रयणम् । अत एव ततो ऽपि यावदुक्तमित्युत्तराधिकरणे बहुषु प्राकृतेषु श्रुतेषु एकैकस्यैव कॢप्तोपकारकत्वेन प्रधानाकाङ्क्षापूरणे सामर्थ्यात् विकल्पं मन्यत इति तन्त्ररत्नादिग्रन्थेषु कॢप्तोपकारत्वमेव आकाङ्क्षापूरणसामर्थे हेतूकृतम् । यत्तु bhëyavÃrtikagranthavirodhodbhÃvanaæ, तत्र या स्विष्टकृदधिकरणे bhëyakÃrasya पञ्चमपक्षमाश्रित्य कृत्वाचिन्तोक्तिः तदाशयः तन्त्ररत्न एव दर्शितः । गृहमेधीये ह्याज्यभागाभ्यां सजातीययागान्तरोपस्थापनात्तन्निवृत्तिरेवेति विधेयाशेषकार्याणां अनिवृत्तौ सत्यां चिन्त्यते किं स्विष्टकृद्विधानं शेषकार्याणां परिसङ्ख्यार्थं नवेति तन्त्ररत्ने उक्तम् । नह्ययं विचारो ऽष्टमे पक्षे उपपद्यते । तदा हि चोदकलोपात्सर्वेषामेव निवृत्तेर्विचारायोगात् ॥ अतो ऽयं विचारः शेषकार्याणां अनिवृत्त्युपजीव्यः पञ्चमपक्षस्य कृत्वा चिन्तयैव घटते इति सिद्धान्त एव चिन्तोपपत्तेः इत्ययुक्तं वचः । यच्च वार्तिके पञ्चमपक्षोदाहरणप्रदर्शनं, तत् तत्र चान्यत्रचेति सप्तम्योः प्राप्ते इति सप्तम्या सामानाधिकरण्यपक्षे प्राप्तिपूर्वकान्यनिवृत्तिप्रदर्शनायोदाहरणे प्रदर्शनीये स्पष्टत्वादेव । हेतोः स्पष्टत्वं तर्कतः प्राप्त्यपेक्षया शास्त्रतः प्राप्तौ सुलभमेवेति न साधकम् । यदपि दशमसप्तमपादद्वितीयाधिकरणगताज्यभागवद्वेति d­«ÂÃntavivaraïaparabhëyavirodhodbhÃvanaæ, तदपि मन्दम् ; तत्राज्यभागवद्वानिर्देशात् परिसङ्ख्या स्यादिति सूत्रे निर्देशात् परिसङ्ख्यात्वमुच्यते, निर्देशश्च एकादश वै पशोरवदानानीत्युक्तो bhëye विवृतश्च । तत्र प्राप्तत्वादेवैषामेव विधिर्न संभवति । आनर्थक्यान्नानुवादो निर्गुणं च पुनःश्रवणमितरेषां अश्रुतानां परिसङ्ख्यापकं भवतीति । न ह्यत्र आकाङ्क्षानिवृत्तिमूला निवृत्तिरष्टमपक्षन्यायेन संभवति ; एकादशानामवदानविधानेन इतरावयवानामवदानाकाङ्क्षानुपरमात् । अतः आज्यभागवदिति दृष्टान्तोपादानं bhëyakÃreïa पञ्चमपक्षपरतया व्याख्यातम् । तस्मिन्नेव पक्षे एकादशव्यतिरिक्तानि नेत्यर्थलाभात् तदुत्तरसूत्रे तस्यां त्रैदोष्यमापाद्य निर्देशस्य अन्यथोपपत्तिरापादिता । अतस्तत्र अगत्या पञ्चमपक्षपरतया विवरणे कृते ऽपि नैतावता आज्यभागवाक्ये ऽष्टमपक्षे फलतः परिसङ्ख्यात्वं दुष्यतीत्यभिप्रेत्यैव गृहमेधीयाधिकरणे स्पष्टमेव परिसङ्ख्यात्वमष्टमे पक्षे अभिधास्यते पूज्यपादैः । दीक्षितैरप्युक्तम् । ## सिद्धान्तलेशग्रन्थे दीक्षितैः परिसङ्ख्योदाहरणं "आज्यभागौ यजतीति प्रदर्श्य गृहमेधीयाधिकरणपूर्वपक्षरीत्या इदमुदाहरणम् ## तद्द्वयोः शेषिणोरेकस्य शेषस्य वैकस्मिन् शेषिणि द्वयोः शेषयोर्वा नित्यप्राप्तौ शेष्यन्तरस्य शेषान्तरस्य वा निवृत्तिफलकस्तृतीय इति पूर्वोक्तपरिसङ्ख्यालक्षणे नित्यप्राप्तिविवक्षया प्राप्तपरिसङ्ख्याप्रदर्शनार्थं, नत्वेतावता प्राप्तपरिसङ्ख्यात्वाङ्गीकारेण विरुद्धमिति नापूर्वविधिलक्षणं तत्र । ## मीमांसावेदान्तग्रन्थेषु परिसङ्ख्यात्वेन व्यवहारो न दृष्ट इति, तत्रोत्तरं क्ववा कर्मसिद्धान्तवाक्ये भवदुपपादितोपसंहारव्यवहारो दृष्टः ? तथा ब्रह्मसंबन्धवाक्ये भवदुपपादितनियमविधिव्यवहारो वेति वक्तव्यम् । व्यवहारस्य येन केनचिद्रूपेण सामान्यतः करणे ऽपि न्यायतः प्राप्तं तत्तद्विधित्वं आपतन्नैवापह्नोतुं शक्यमिति चेदिहापि अपूर्वतादिशब्देनैव व्यवहारसिद्धावपि परिसङ्ख्यात्वं नापह्नोतुं शक्यमिति तुल्यम् । नह्यत्र अपूर्वताशब्देन अपूर्वविधित्वं विवक्षितम्, किन्तु प्रकृतिपूर्वत्वाभाव इति न किञ्चिदेतत् । प्रस्तुतमनुसरामः ॥ #<(अदृष्टार्थत्वं अपूर्वविधित्वमिति मतखण्डनम्)># यत्तु --- ## --- इति । तन्न ; ##॥ किञ्च ## / नाद्यः ; ## एतेषाञ्चोपाधीनां क्वचिदुदाहरणे साङ्कर्ये ऽपि न दोष इति न विधिरसायनोक्तलक्षणदूषणावकाशः । विस्तरेण चैतदस्मत्कृते मीमांसाकौस्तुभे द्रष्टव्यम् । तदेवं मन्त्राणामर्थस्मारकत्वे ऽपि न विनियोगवैयर्थ्यम् । #<(खण्डनकारीयापूर्वविधिलक्षणम् तद्घटकदलप्रयोजनानि च)># यत्तु --- ## यत्प्रकृतविध्यभावे ऽतिदेशान्यप्रकृतविधिसमानशाखीयविधितो ऽसंभवत्प्राप्तिकं विधेयं भावरूपं तद्विषयो विधिरपूर्वविधिरित्यपूर्वविधिलक्षणं, तत्रापूर्वीयत्वेन रूपेण व्रीहिष्वत्यन्ताप्राप्तमवघातं प्रापयत्यवघातविधावतिव्याप्तिवारणाया पूर्वीयत्वान्यदिति ## अतिदेशभिन्नेति##॥ समानशाखीयेति विशेषणात् शाखान्तरविधितः ## इति ॥ #<(खण्डनकारसंमतापूर्वविधिलक्षणनिरसनम्)># तदयुक्तम् ; ## किञ्च ## वस्तुतस्तु --- ##॥ (उदाहरणविशेषेषु यथासंभवं विधिद्वयाङ्गीकारे ऽपि न दोष इति निरूपणम्) एवमुपपादितेषु त्रिविधविधिलक्षणेषु यत्र द्वाभ्यां त्रिभिर्वा विधिफलैरप्यानर्थक्यं सुपरिहरम् । तत्र केन व्यपदेश ? इत्यपेक्षायामाह #<-- एतेषां चेति ॥ क्वचिदुदाहरणे इति //># तानि चोदाहरणानि विधिरसायनगतनवमश्लोकावतरणिकायां उक्तानि तत्रैव द्रष्टव्यानि ॥ यथावा वार्तिकोक्ते "व्रीहीन् प्रोक्षति" "व्रीहीनवहन्ती" त्युदाहरणद्वये । तत्र चाद्ये "आग्नये वो जुष्टं prok«ÃmÅ"tyetanmantrakalpyavidhita÷ पूर्वप्रवृत्तेरप्राप्तप्रोक्षणप्रापकत्वम् । तत्र तर्किततत्प्राप्त्यालोचनोत्तरन्त्वभ्युदयशिरस्कत्वं प्रायश्चित्तप्राप्तिरध्वर्युकर्तृकत्व नियमफलकत्वं च कल्प्यते । द्वितीये तर्किततन्मन्त्रकल्प्यावघातनियमप्राप्त्यालोचनयाभ्युदयकारित्वं प्रायश्चित्तप्रापकताध्वर्युकर्तृकत्वनियमपरता वेति । एवं फलत्रयसांकर्ये ऽप्युदाहर्तव्यम् । एतादृशफलादिसंभवे ऽपि यत्र न गौरवादिदोषस्तत्र सर्वत्र शास्त्रस्य तात्पर्यमस्त्येव । अन्यथा तदर्थानुष्ठाने वैगुण्यानापत्तेः । यथाऽज्यभागविधौ परिसंख्याङ्गीकारे । यत्र तु गौरवादिदोषः प्रोक्षणादिवाक्ये व्रीहित्वादेः प्रवेशे, तत्र नैव यवपरिसंख्याफलकत्वमित्युक्तम् । अत एव क्वचिदेव नियमविधित्वसंभवे न अपूर्वविधित्वमङ्गीक्रियते यत्र गौरवापत्तिः, यथा हीषादौ व्यवस्थार्थत्वसंभवे गुणफलसंबन्धस्यादृष्टान्तरकल्पनापादकस्य । यत्र तु न तदापत्तिः, यथा पुरोडाशं प्रथयतीत्यादौ, तत्र अध्वर्युकर्तृनियमफलकत्वे ऽपि याजुर्वैदिकप्रायश्चित्तफलकत्वेनापूर्वविधित्व- मिष्यत एव । एवञ्च सर्वेष्वेव वाक्येषु विषयभेदेन विषयैक्येन वा क्रमेण यौगपद्येन वा नैकफलतात्पर्यकत्वेनोपधेयसंकरे ऽपि अन्तरङ्गतया क्वचित् केनचित् व्यवहारस्यैच्छिकत्वेनोपाधीनां लक्षणानामसांकर्यान्न दोष इत्यर्थः । ननु एतादृशसांकर्याङ्गीकारे दैक्षादन्यो ऽपि दण्डः प्रैषकार्ये प्रसक्तः स्यात् पक्षे स्तोत्रसाम्नां क्रतुनिकरजुषामुत्तरास्वेव गानमिति विधिरसायनगतनवमश्लोकोत्तरार्धानिष्टापादनं च न संगच्छते इत्यत आह #<-- विस्तरेणचेति >#॥ तत हि क्रीते सोमे इत्यस्य दण्डीत्यस्य चोभयोरभावे दीक्षितदण्डस्य यजमानधारण एव विनियोगात् लौकिकस्यैव दण्डस्य दण्डीत्ययं नियमविधिः । दण्डीत्यस्यैवाभावे दीक्षितदण्डस्य मैत्रावरुणाय दत्तस्य प्रयोजनापेक्षायां आलम्बनतया कार्यमात्रे समुच्चित्य प्राप्तौ दण्डीत्ययं प्रैषातिरिक्तकार्यान्तरपरिसंख्याविधिः संपद्यते । अतश्च तत्सांकर्याङ्गीकारे लौकिकदण्डस्यापि ग्रहणापत्तिरिति दूषणमुक्तम् । नहि तत्तर्कितफलानेकत्वे ऽपि वस्तुतः क्रीतवाक्येन मैत्रावरुणार्थत्वेन विनियुक्तस्यैव प्रयोजनापेक्षायां दण्डीत्यनेन कार्यविधाने सति अन्यस्याप्रसक्तेर्युक्तमिति कौस्तुभे द्रष्टव्यमित्यर्थः । वस्तुतस्तु -- विध्यन्तराप्रवृत्तिसहितस्येत्येव लक्षणे निवेशेन अनेकविध्यप्रवृत्तेरनिवेशात् विध्यन्तरत्वस्य पूर्वोक्तरीत्या विवक्षणान्नात्र यत्किञ्चिद्विध्यप्रवृत्तिमादाय तत्तल्लक्षणसमावेशो ऽपीति न सांकर्यप्रसक्तिः ## (1)F.N.- अत्रेत्याश्च विषयाः सर्वे ऽपि विधिरसायनद्वितीयश्लोकव्याख्यादर्शनेन स्फुटमेव भवेयुरिति नास्माभिरत्रोपपाद्यन्ते ॥ वि.पु.10.भा 06 (2) एतत्पदार्थः विधिरसायनपुस्तके द्वादशे पुटे व्यक्तम्. #<># न चैवमपि प्रामाण्यायोगः ; याथार्थ्यलक्षणस्य तस्याविघातात् । सामादिसर्वमन्त्रसाधारण्येन तु पदार्थविधया । यथा हि शाब्दबोधं प्रति कारणीभूतज्ञानविषयत्वाच्छब्दः प्रमाणमिति सर्वदर्शनसम्मतं, तथा पदार्थज्ञानस्यापि कारणत्वात् पदार्थो ऽपि तथेति शक्यते वक्तुम् । अतश्च मन्त्रविनियोगविधौ मन्त्राणामपि पदार्थत्वाद्युक्तं प्रामाण्यमिति । अस्तु वा प्रामाण्याभावे ऽपि प्रयोजनवत्त्वमात्रम् ; तावतैवाध्ययनविधेरुपपत्तेः । प्रयोजनमर्थवादवदेव स्पष्टम् ॥ 4 ॥ इति चतुर्थं मन्त्रप्रामाण्याधिकरणम् । इति भाट्टदीपिकायां खण्डदेवकृतौ प्रथमाध्यायस्य द्वितीयः पादः । (विनियोगविधिवैयर्थ्यपरिहारोपसंहारः) तदेवमुपपादितं विनियोगविधिवैयर्थ्यपरिहारमुपसंहरति -- तदेवमिति ॥ यत्तु --- प्रथनमन्त्रविनियोगवैयर्थ्यापादनं तद्यज्ञपतिमेव प्रजया पशुभिश्च प्रथयतीत्यर्थवादोपात्तयज्ञपतिप्रथनफलकत्वरूपस्तुत्या- लम्बनोपपादनार्थं । मन्त्रे हि पुरोडाशं प्रत्यध्वर्युर्ब्रूते उरु ते यज्ञपतिः प्रथताम् इति । यश्चैवं ब्रूते स प्रथयत्येव । अतो ऽध्वर्योराशीर्दानकर्तृत्वं यज्ञपतिप्रथनोत्पादनकर्तृत्वेनोपचर्य पुरोडाशप्रथनस्तुतिरिति यज्ञपतिप्रथनफलकत्वेन पुरोडाशप्रथनं स्तोतुं मन्त्रोपादानमिति गुणपरिसंख्याद्यर्थत्वेनेत्यादिपदेनोपात्तम् । नच -- प्रथनस्यार्थप्राप्तत्वेनाविधेयत्वात् विधिशेषत्वाभावेन अर्थवादत्वस्यैवानुपपत्तिरिति #<---वाच्यम् ;># प्राप्तस्यापि अध्वर्युकर्तृकत्वप्राप्त्यर्थतया विधानोपपत्तेः । यथाचैवं सति न रात्रिसत्रवदर्थवादस्य पुरोडाशप्रथनफलत्वज्ञापनार्थत्वेन मन्त्रोपादानानुपपत्तिः तथा कौस्तुभे द्रष्टव्यम् ॥ #<(मन्त्राणां याथार्थ्यलक्षणप्रामाण्यम्)># ## नचैवमिति ॥ ## --- याथार्थ्यलक्षणस्येति ॥ ##-- सामादीति ॥ #<"प्रमाणं चाथशब्दे वा तद्भानं वा निरूप्यते ॥ पदार्थास्तन्मतिर्वा स्यात् वाक्यार्थाधिगमे ऽपि वे">#ति चोदनासूत्रगतकारिकावार्तिकोक्तं, तथा -- #<"अत्राभिधीयते यद्यप्यस्तिमूलान्तरं मनः । पदार्थानान्तु मूलत्वं दृष्टान्तोद्भावभावतः । साक्षाद्यद्यपि कुर्वन्ति पदार्थप्रतिपादनम् । वर्णास्तथापि नैतस्मिन् पर्यवस्यन्ति निष्फले । वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयकम् । पाके ज्वालेव këÂhÃnÃæ पदार्थप्रतिपादन">#मिति वाक्याधिकरणगतवार्तिकोक्तं च पदार्थज्ञानमवान्तरव्यापारः तद्द्वारा पदार्थानामेव #<शब्दप्रमाकरणत्वमिति मतान्तरमवलम्ब्याह># --- यथाहीति ॥ #<(पदार्थप्रामाण्यनिरूपणम्)># ## अतएव --- #<"तद्भूतानां क्रियार्थेन samÃmnÃyor'thasya तन्निमित्तत्वा" दिति सूत्रे अर्थस्येत्याद्यवयवव्याख्यानं कुर्वता bhëyakÃreïoktam --># #<"पदानि हि स्वंस्वमर्थमभिधाय निवृत्तव्यापाराणि, अथेदानीं पदार्था अवगताः सन्तो वाक्यार्थं गमयन्ति"># --- इति ॥ #<(प्रकाशकारमतरीत्या याथार्थ्यलक्षणप्रामाण्यासंभवशङ्कातन्निराकरणे)># यत्तु --- प्रकाशकाराः कल्पसूत्रप्रामाण्यसाधनाधिकरणे इत्थं प्रामाण्यप्रकारमाहुः । याथार्थ्यलक्षणप्रामाण्यस्वीकारे ## अतएवोक्तम् वार्तिके --- #<"तस्माद्यान्येव शास्त्राणि वेदमूलानतिक्रमात् ॥ अवस्थितानि तैरेव ज्ञातो धर्मः फलप्रदः । " तथा ---># #<"वेदेनैवाभ्यनुज्ञाता येषामेव प्रवक्तृता ॥ नित्यानामभिधेयानां मन्वन्तरयुगादिषु । तेषां विपरिवर्त्तेषु कुर्वतां धर्मसंहिताः । वचनानि प्रमाणानि नान्येषामिति निश्चयः । " इतीति, तत्तदधिकरणकौस्तुभ एव दूषितं द्रष्टव्यम् । अत्र मतान्तरनिरासः कौस्तुभे द्रष्टव्यः । तस्मिन् पूर्वोक्तमते अनाश्वासात् पक्षान्तरमाह -># अस्तुवेति ॥ ##॥ प्रयोजनमिति ॥ ## #<"अग्निहोत्रपदं नामा घारे यागकल्पनम् । मुख्यार्थे विनियोगो ऽयं आमिक्षा पय एवचे>#" ## इति श्रीमत्पूर्वोत्तरमीमांसापारावारधुरीणश्रीखण्डदेवान्तेवासिकविमण्डनबालकृष्णसुतशंभुभट्टविरचितायां भाट्टदीपिकाप्रभावल्यां प्रथमाध्यायस्य द्वितीयः पादः ॥