Khandadeva: Bhattadipika, a commentary on Jaimini's Mimamsasutra, Adhyaya 1, Adhikarana 1, with Sambhubhatta's Prabhavali (subcomm.) Based on the ed. by N.S. Ananta Krishna Sastri Bombay 1921-1922 (Reprint: Delhi 1987) (Sri Garib Dass Oriental Series, 50-) Input by members of the Sansknet project (www.sansknet.org) [server down!] This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. A segmentation according to sutras for better orientation has to be postponed for want of an adequate printed edition. THE TEXT IS NOT PROOF-READ! #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अध्याय 1, अधिकरण 1: #<># श्रीः । श्रीमत्खण्डदेवविरचिता भाट्टदीपिका । --- ॥ / --- श्रीखण्डदेवान्तेवासिकविमण्डनशंभुभट्टविरचित## तत्र प्रथमाध्यायस्य द्वितीयः पादः । #<(1 अधिकरणम् /)># विश्वेश्वरं नमस्कृत्य खण्डदेवः सतां मुदे । ## ## (मङ्गलाचरणम्) अज्ञानतिमिरध्वंसि सत्यज्ञानप्रकाशकम् । सर्वाभीष्टप्रदं नौमि श्रीरूपं सुन्दरं महः ॥ 1 ॥ यो वेदशास्त्रार्णवपारदृश्र्वा यज्ञादिकर्माचरणे ऽतिदक्षः । सदाशिवाराधनशुद्धचित्तस्तं पितरं नमामि ॥ 2 ॥ श्रीखण्डदेवं प्रणिपत्य सद्गुरुं मीमांसकस्वान्तसरोजभास्करम् । अत्यन्तसंक्षिप्तपदार्थतत्कृतौ प्रभावलीटिप्पणमातनोम्यहम् ॥ 3 ॥ यद्यप्यत्र गुरोः कृतावपि मयाप्युद्भाव्यते काचना - संभूतिस्तदपि प्रचारचतुरो नैषा पुरोभागिता । किन्तु क्ष्मातिलकाः कुशाग्रधिषणाः सिद्धान्तबद्धादरा मद्वाक्यं परिहृत्य तत्कृतिमलङ्कुर्वन्त्वियं मे मतिः ॥ 4 ॥ #<(टिप्पणारम्भ्ज्ञप्रतिज्ञा)># ## ##नाय लोकोपकाराय च कौस्तुभदर्शितमार्गेणैव आदितः टिप्पणमारभ्यते । (उपोद्धातविचारप्रतिज्ञा) तत्र व्याख्यास्यमानार्थवादाधिकरणे यदुपोद्धातत्वेनावशपेक्षितं तत् किञ्चिदादौ निरूप्यते । तत्र तावत् पूर्वचरणे ## इति शास्त्रारम्भसूत्रेण प्रमाणस्वरूपसाधनफलैः साभासैर्विचरयिष्यमाणः सकलो धर्माधर्मप्रमेयरूपः शास्त्रार्थः प्रतिज्ञातो महर्षिणा जैमिनिना । #<(विवारे वैधत्वोपपादनम्)># शास्त्रारम्भमूलं च "स्वाध्यायो ऽध्येतव्यः" (tai.Ã.16) इत्यध्ययनविधिः ; तत्राध्ययनरूपकरणविधानाद्विचारमन्तरेण अर्थज्ञानानुत्पत्तेः विचाररूपेतिकर्तव्यतानुष्ठानाक्षेपेण ## तदुक्तम् - "धर्मे प्रमीयमाणे हि वेदेन करणात्मना । इतिकर्तव्यताभागो मीमांसा ##॥ (1) F.N. - अत्रावतरणग्रन्थे "अथातो धर्मजिज्ञासे" त्यादिसूत्रार्थनिरूपणपूर्वकं स्वतन्त्रमेव प्रथमपादार्थं संगृह्णन्तः आदितः टिप्पणमारभ्यत इति प्रतिज्ञायापि अर्थवादपादमारभ्यैव टिप्पणमारचयन्तश्च शंभुभट्टाः प्रथमपादव्याख्येयं भाट्टदीपिकाग्रन्थं खण्डदेवाचार्यकृतं अविद्यमानमभिप्रयन्ति । तदत्र मैसूरनगरमुद्रापितभाट्टदीपिकापुस्तके प्रथमपादभाट्टदीपिकापि प्रकाशिता यद्दरीदृश्यते, यच्च तदनुसारीदानीन्तनानां मान्यमान्यानां महामहोपाध्यायानां श्रीमतां रामसुब्रह्मण्यशास्त्रिणां भाट्टकल्पतरुनामकं एकं प्रथमपादभाट्टदीपिकाव्याख्यानमप्युपलभ्यते, तत्र स्वतन्त्रं केनचनान्येन कल्पिता भाट्टदीपिकैव सा न खण्डदेवाचार्यकृता सेति बहवो मन्यन्ते । कल्कत्तानगरमुद्रापितभाट्टदीपिकापुस्तके द्वितीयपादत एवारम्भो ऽपि तेषां मतमुपोद्बलयति । मन्त्राधिकरणं नियमपरिसंख्यादिविधिलक्षणादिग्रन्थोःयः कल्कत्तानगरमुद्रापितभाट्टदीपिकापुस्तके उपलभ्यते, स माकिं एकपुटपरिमितः प्राचीनतालपत्रमयेष्वपि अस्माभिरुपलब्धेषु मन्त्राधिकरण एवोपलभ्यमानः प्रथमपादे समुद्धृत्य केनापि प्रकाशित इति ते वर्णयन्ति । तत्र किं प्रथमपादात्समुद्धृत्य मन्त्राधिकरणे घटनं, उत मन्त्राधिकरणात् प्रथमे पादे इति शङ्का तु मन्त्राधिकरण एव पूर्वतनानां खण्डदेवाचार्यप्रियान्तेवासिनां शंभुभट्टानां तेषां विवरणं दृश्यते इति नात्रावसरं लभते । अन्यानि च यानि द्वितीयपादत आरभ्यैव खण्डदेवाचार्यैः भाट्टदीपिका विरचिता, प्रथमपादस्य तु ततस्ततः खण्डदेवाचार्यवाक्यग्रहणेन स्वतन्त्रमेव कस्यकस्यापि वाक्यस्य रचनया च केनाप्यधुनातनेन पूर्वतनेन वा कल्पितान्यैवेयं मैसूरनगरमुद्रापिता प्रथमपादभाट्टदीपिकेत्यत्र निमित्तानि तेषामभिमतानि, तानि अस्यैव पुस्तकस्य प्रकाशयिष्यमाणस्य भूमिकायां सूचयिष्याम इति विस्तरभयादुपरम्यते । #<># (अध्ययनानन्तर्यविवक्षाया गुरुकुलनिवृत्तिमात्रबाधफलकत्वम्) ततश्र्च साङ्गवेदाध्यनेन विचारशास्त्राध्ययनपूर्वकानुष्ठानोपयोगिधर्माधर्मपरिच्छेदरूपपदार्थज्ञानफलं साध्येदित्यर्थकाध्ययनविधेः कॢप्तदृष्टार्थत्वनिर्वाहाय अध्ध्नाव्यवधानरूपानर्न्तयमपि विचारस्य सिद्ध्यति । एतत्पर्यन्तमपि तात्पर्यकल्पनायाः "अधीत्य स्नायादि" ति स्मृतिबाधः फलम्, इतरथा अध्ययनानन्तरं समावर्तनमात्रानुष्ठाने ऽध्ययनविधिबोधिताध्ययनस्यादृष्टार्थत्वापत्तेः । यद्यपि वा स्नाननियतनिवृत्तिरूपस्नानोपलक्षितसकब्रह्मचारिधर्मनिवृत्तेरध्ययनानन्तर्ये स्मृत्या प्रतिपाद्यते ; तथापि गुरुकुलनिवृत्त्यंश एव तद्बाधः, तस्यैव विचारविरोधित्वात् । ## "स्नानोपलक्षिता छात्रनिवृत्तिर्गुरुवेश्मनः । विरोधित्वेन बाध्येत नतु मध्वादिभक्षणम् ॥ tasmÃdgurukul.e तिष्ठेन्मधुमांसाद्यवर्जयन् । जिज्ञासेताविरुद्धत्वाद्धर्ममित्यवगम्यते" इति ॥ #<(अध्ययनानन्तरं समावर्तनोपपादनम् तत्र प्रयोगकाराणां विचारानन्तरमेव समावर्तनमिति सिद्धान्तखण्डनं च)># तथाच साङ्गवेदाध्ययनानन्तरमपि गुरुकुलं वसतैवेतरब्रह्मचारिधर्मनिवृत्तिरूपसमावर्तने कृते ऽपि धर्माधर्मरूपविचारशास्त्राध्ययनं कार्यम्, नतु गुरुकुलवासस्यापि निवृत्त्याध्ययनानन्तरं सर्वत्याग इत्यर्थे ऽविरुद्धे सति ## "अधीत्य स्नायादि" ति स्मृतिरध्ययनविधेः दृष्टार्थावबोधफलकत्वे संभवति स्वर्गकल्पनानुपपत्तेः समावर्तने अध्ययननानन्तर्यक्रमस्य विधातुमशक्यत्वादध्ययने स्नान्नपूर्वकालमात्रेणोपपन्ना ; इतरथा "वेदमनूच्याचार्यो ऽन्तेवासिनमनुशास्ति" इत्यादिना 'तथा तेषु वर्तेथाः' इत्यन्तेन ग्रन्थेन तैत्तिरीये वेदाध्ययनान्ते वेदार्थेतिकर्तव्यतोपदेशानुपपत्तेः । अतो ऽध्ययनानन्तरं धर्मजिज्ञासैवोचिता न स्नानम् - इत्युक्तम्, तदपास्तम् ; समावर्तनानन्तरमेव क्रियमाणस्य शास्त्रविचारस्य अद्यावधि शिष्टसंप्रदायसिद्धस्यापलापप्रसङ्गात्, उपनयनाध्ययनब्रह्मचर्यादिनियमविधिबलादेवाध्ययनस्य स्नानपूर्वकालत्वसिद्धौ सर्वब्रह्मचारिधर्माणां मध्ये अध्ययनरूपकर्मानन्तर्यस्य समावर्तने कथमप्यप्राप्तस्य विधानाभावेन 'अधीत्य स्नायादिति' स्मृतिवैयर्थ्यप्रसङ्गाच्च, अध्ययनविधिदृष्टार्थत्वानुरोधेन कल्प्यमानस्याध्ययनधर्मविचारयोः परस्परानन्तर्यस्य वेदाध्ययनसमाप्तिदिन एव समावर्तनानन्तरं शास्त्रारम्भे ऽपि दृष्टार्थत्वाहनिरुपपन्नत्वेनाध्ययनस्नानयोः क्रमबाधे प्रमाणाभावाच्च, तवापि वेदाध्ययनसमाप्त्यनन्तरं विशिष्टगुर्वाद्यलाभे व्यवधानसंभवादावश्यकगणपत्यादिपूजनेनाव्यवधाने बाधस्यावश्यकत्वेनाव्यवहितत्वा- अंशत्यागेनानन्तर्यमात्रबोधस्यैव विरुद्धव्यापारान्तरनिवृत्तितात्पर्यकतया वर्णनीयत्वेनाविरुद्धसमावर्तनानुष्ठाने तद्बाधाभावात्, प्रत्युत भिक्षाचर्यादेर्विचारविरोधित्वेन तन्निवृत्तेस्तदुपकारकत्वाच्च । अतएव बाधकसत्वे ऽव्यवहितत्वांशत्यागेनाध्ययनहेतुत्वासंभवमभिप्रेत्याथशब्दबलादेव स्नानविधिबाधः प्रकाशकारैः श्रुतिपदाद्यधिकरणे साधितः । तस्मात् येन विनाध्ययनविधेर्विचारेतिकर्तव्यताकार्थज्ञानरूपदृष्टफलहानिस्तावन्मात्रमेव स्नानविध्युक्तं बाधनीयम् । तच्च गुरुकुलवासनिवृत्तिरूपं विचारविरोधीति तदेवाध्ययनानन्तर्ये विदधता विधिना बाध्यते, नतु तदतिरिक्तं विधिना विहितं पदार्थतयाऽचमनादिवत् प्रबलं स्नानमात्रमपीत्येव कल्पनं निरस्तदोषं साधु । तमिममध्ययनविधिना श्रुत्यर्थाभ्यां सिद्धमर्थे मूलीकृत्यैव महर्षिणा 'अथातो धर्मजिज्ञासा' इति सूत्रेणारब्धं शास्त्रम् ॥ #<(जिज्ञासासूत्रार्थवर्णनम्)># ##इति यावत् । विचारं चान्तरेण तत्कर्तव्यतानुपपत्तेः प्रमाणस्वरूपसाधनफलैः तद्विचारः कर्तव्य इत्यर्थ इति ॥ (धर्माय जिज्ञासेति तादर्थ्यविवक्षाप्रयोजननिरूपणेन धर्मजिज्ञासेत्यत्र षष्ठीसमासप्रतिष्ठापनम्) अत्रच धर्मजिज्ञासेति पदे धर्माय जिज्ञासेति तादर्थ्याख्यसंबन्धविशेषपरतया षष्ठी व्याख्याता bhëyakÃrÃdibhi÷ / तत्र विषयित्वार्थकषष्ठीपरतां विहाय तादर्थ्यपरत्वव्याख्याने प्रयोजनं विचारस्य धर्मानुष्ठानोपयोगित्वज्ञापनमेव । तथाच धर्मानुष्ठानायायं विचारः कर्तव्य इति चार्थिकम्, नतु तादर्थ्यचतुर्थीसमासप्रदर्शनपरम् ; वार्तिककारमते कदाचिदश्र्वघासादिपदे इव तत्संभवे ऽपि mahÃbhëyakÃreïa तन्मतप्रत्याख्याने अश्र्वघासादिशब्दे ऽपि षष्ठीसमासाश्रयणातृ तद्वदेवेहापि तदौचित्यात् । अतएव - भट्टपादैः धर्माय जिज्ञासेति bhëyakÃravacanaæ षष्ठीसमासलब्धार्थिकार्थप्रदर्शनपरम्, नतु विग्रहप्रदर्शनपरम् ; तस्य ज्ञातुमिच्छेदिति निगमवाक्ये षष्ठीसमासविभावनात् इति - व्याख्यातम् । अतः षष्ठीसमास एव युक्त इति ध्येयम् ॥ #<(जिज्ञासापदार्थ.÷)># ## ##॥ (केषाञ्चिन्मतेन वेदार्थो धर्मपदार्थ इति विवेचनेन स्मृत्यादिविचारस्यापि प्रतिज्ञाविषयत्वोपपादनम्) अत्र च - वेदार्थज्ञानार्थमेव वेदाध्ययनानन्तरं विचारकर्तव्यतोक्तेः वेदार्थत्वेनैव वेदार्थो जिज्ञास्यः, नतु धर्मत्वेन, सूत्रस्थं धर्मपदं वेदार्थमात्रपरमिति - केचिदाहुः ॥ नच - अस्मिन् मते वेदाध्ययनस्य वेदार्थविचारहेतुत्वे ऽपि न स्मृत्याद्यर्थविचारहेतुत्वं यथा, तथा स्वाध्यायपदोपात्तैकशाखध्ययनस्यापि न शाखान्तरार्थविचारहेतुत्वं संभवतीति कथमध्ययनस्य कृत्स्नवेदार्थविचारहेतुत्वम् ? इति - वाच्यम् ; अध्ययनविधेर्विचाराक्षेपकत्ववदेकशाखाप्रयोगविध्यर्थनिर्णयस्य शाखान्तरीयाङ्गत्वबोधकवाक्यविचारधीनत्वेन तद्विचाराक्षेपपर्यन्तफलकतवाङ्गीकारेण तद्धेतुत्वोपत्तेः । अत एव श्रौतानामिव स्मार्ताचारप्राप्ताङ्गानामप्याचरणं कुर्वतां प्रयोगविधीनामर्थज्ञाननिर्णयाय अध्ययनविधिना स्मृत्यादिविचारो ऽप्यनुष्ठाप्यत इति तस्यापि प्रतिज्ञाविषयत्वं युक्तमेव । अतो युक्तैव वेदार्थत्वेन तस्य विचारविषयता - इति ॥ #<(स्वसिद्धान्तेन धर्मपदार्थविवेचनादिकम्)># ##॥ (धर्मपदस्याधर्माद्युपलक्षणत्वम्) सेत्रेच यद्यपि धर्मजिज्ञासेत्येवोक्तम् ; तथापि धर्मपतिपादकवेदाध्ययनस्य धर्मविचारप्रयोजनं विना निष्फलतवापत्त्या धर्मविचारहेतुत्वात् कृत्स्नवेदान्तर्गतनिषेधाध्ययनरूपकारणोपलक्षणत्वे धर्मपदमधर्मादीनामप्युपलक्षणं द्रष्टव्यम् । इतरथा धर्ममात्रस्यैव विचारविषयत्वे विधिसन्निहितार्थवादादीनां विध्येकवाक्यतया धर्मविचारोपयोगित्वसंभवेन तदध्ययनस्य दृष्टार्थत्वस्येव निषेधाभ्यनुज्ञाद्यभावे तदध्ययनस्यादृष्टार्थत्वस्येवापत्तेः । उपलक्षकधर्मशब्दस्येव साधारण्येन प्रयोगे प्रयोजनं तु बहुविषयसंक्षेपतया आवश्यकत्वं धर्मविचारस्येति ज्ञापनमेव । अभ्यनुज्ञाविधिविषयः क्वचिद्धर्माधर्मव्यतिरेकप्रदर्शनार्थे विचारर्येमाणो ऽपि नासङ्गत इत्येव युक्तम् । अतएव जिज्ञासा सूत्रे प्रतिज्ञा, तत्र प्रमाणमात्रनिरूपणस्य प्रथमाध्यायार्थत्वं, द्वादशाध्यायानां च जिज्ञासासूत्रपरिकरत्वं चाभिप्रेत्य 'सो 'रोदी' दितयादिनिषेधार्थवादानां प्रथमाध्याये ऽधर्मप्रामाण्यविचारः, षष्ठाध्यायादौ च 'न कलञ्जं भक्षयेत्' इत्यादिवाक्यार्थाधर्मविचारो ऽपि कृतो नासंगतः । एतदभिप्रायेणैव तत्र द्वादशलक्षण्यां धर्माधर्मौ जैमिनिना विचारितौ इत्युक्तम् - पूज्यपादैर्भाट्टरहस्ये ॥ #<(अधर्मजिज्ञासेत्यकारप्रश्र्लेषखण्डनमण्डने)># ## (धर्मप्रतिस्पर्धितयाधर्मस्य विचार्यत्वमितिभाट्टालङ्कारमतखण्डनम्) यदपि - भाट्टालङ्कारकृता अधर्मस्य क्वचिद्धर्मप्रतिस्पर्धितया निरूपणीयत्वे ऽपि शास्त्रविषयत्वं धर्मस्यैव - इत्युक्तम्, तद्विधिसन्निहितपठितानां 'वायुर्वै क्षेपिष्ठे' त्यर्थवादानां यथा धर्मप्रमाण्यविचारः, तथैव निषेधसन्निधिपठितानां सो ऽरोदीदित्यादीनामधर्मप्रमाण्यविचारस्यापि bhëyakÃrÃdibhi; प्रदर्शितत्वात् प्रतिस्पर्धित्वस्य दुर्वचत्वाच्चायुक्तम् । नह्यभेदे भेदाभावरूपतया भेदप्रतिस्पर्धितत्वस्येवाधर्मे धर्माभावरूपतया तद्युज्यते ; तथात्वे भोजनादौ धर्मत्वाभावेन अधर्मत्वापत्तेः, तस्माद्धर्माधर्मौ तुल्यतयैव प्रथमसूत्रे प्रतिज्ञातौ स्वरूपप्रमाणफलैः साभासैरुत्तरत्र शास्त्रे विचार्येते इत्येव सम्यक् ॥ #<(धर्मो यागादिरिति निरूपणम्)># ## ##येन तृतीयादिभिश्र्च तत्साधनादीनि निरूप्यन्ते इति सर्वमपि शास्त्रं जिज्ञासापरिकर एव ॥ धर्माधर्मस्वरूपं च प्रमाणनिवेशमन्तरा लक्षणकरणेनाशक्यमिति एकनाल्येवान्ययोगायोगव्यावृत्तिभ्यां प्रमाणस्वरूपे ज्ञातुं द्वितीयसूत्रम् - ## इति ॥ #<(चोदनापदस्य वेदपरत्वेन मन्त्रादिकल्प्यविधिविधेयस्यापि धर्मत्वलाभः)># ##॥ (चोदनायाः साध्यसाधनेतिकर्तव्यताबोधकपदसमुदायपरत्वमिति पार्थसारथिमिश्रमतनिरूपणम्) येषां तु मते - जिज्ञासासूत्रे धर्माधर्मविषयप्रमाणमात्रे प्रतिज्ञाते ऽपि 'चोदनासूत्रे चोदना चोपदेशश्र्च विधिश्र्चैकार्थवाचिनः' इति प्रमाणत्वमिह प्रसिद्धमुक्तेवह धर्मे प्रति चोदनाया ityÃdyanekabhëyavÃrtikasvÃrasyÃt अवयवव्युत्पत्तिवशाच्च विध्युद्देशापरपर्यायसाध्यादिविशिष्टक्रियाप्रतिपादकपदसमूहात्मकवाक्यपरत्वमेव, सैव प्रमाणमित्येव च नियमः, प्रवर्तकत्वपर्याप्त्यधिकरणमन्त्रार्थवादनामधेयोपेतविधिवाक्यवाचित्वे कथञ्चिदर्थवादनिरूपणस्याद्यलक्षणसंगतत्वे ऽपि तद्बहिर्भूतस्मृत्यादिविचारस्यासङ्गतत्वापत्तेः । नच तवापि चोदनातिरिक्तस्यापि प्रमाणस्य निरूपणेन चोदनैवेति नियमव्याकोपः ; नियमानां तुल्यकक्ष्यव्युदासफलत्वप्रसिद्धेरर्थवादस्मृत्यादीनां च तच्छेषत्वेन तन्मूलत्वेन च प्रमाणस्य चोदनातुल्यकत्वाभावात् । अतएव इति कर्तव्यतास्थानीयस्यार्थवादस्मृत्यादेः चोदनप्रामाण्यप्रतिज्ञयैव प्रामाण्यस्य प्रतिज्ञातत्वात्समस्तस्याद्यलक्षणस्य चोदनासूत्रपरिकरत्वमाचार्यैरुक्तम् 'चोदनासूत्रनिर्दिष्टो य' इत्यादिना । तच्च प्रशस्तत्वादेमन्त्रोपकृतेनानेन कम्रणा स्वर्गादि साधयेदित्येवंरूपायां धर्मप्रमायां चोदनया जन्यमानायां पदार्थस्मारकतया नामधेयानां करणविशेषनिर्धारकतया सहकारिभूतानां स्मृत्यादीनां चोपस्थापकतया चोदनाप्रामाण्यप्रतिज्ञाविषयत्वं परिग्रहशब्दोपादानात्प्रतीयतें नह्येतावता चोदनाप्रामाण्यप्रतिपादनमेव ; अनुपपत्तेः । संभावितमात्रस्य तु तथात्वे सर्वस्मिन् अध्याये तस्यैव करणात् प्रभृत्तिनिवृत्तिसद्भावात् स उपपद्यते । तस्मात् जिज्ञासासूत्रे यावद्धर्माधर्मप्रमाणजातमुपक्षिप्तं, तत्र त्र्यंशभावनाविषयप्रवर्तनाप्रतिपादकपदसमुदायमात्रवचनं चोदनाशब्दमङ्गीकृत्य तस्यैव प्रधानभूतस्य धर्माधर्मप्रामाण्यं चोदनासूत्रे प्रतिज्ञातं, तदेव प्रथमपादे कात्स्नर्येन निरूपितम् । चोदनातिरिक्तानामर्थवादीनां वेदभागादीनां स्मृत्यादीनां cÃpradhÃnabhÆtÃnÃmapauru«eyavedatulyatvÃtparigrahadìhyÃrcca संभावितत्वात् जिज्ञासितं प्रथमसूत्रप्रतिज्ञातं प्रामाण्यं निरूप्यते प्रसंगेनेति पार्थसारथिमिश्राभिप्रेतमेव युक्तम् - इति ॥ #<(उक्तमतखण्डनेन पूर्वोक्तमतव्यवस्थापनम्)># ##॥ (दलप्रयोजननिरूपणपूर्वकं भाट्टरहस्योक्तधर्मलक्षणस्य लक्ष्येषु समन्वयः) अस्ति चेदं ज्योतिष्टोमकलञ्जलभक्षणादौ ; तयोरिष्टानिष्टसाधनत्वस्य वेदबोधितत्वात् । वेदबोधितत्वं ब्रह्मस्वर्गनरकादावपि इत्युत्तरदलम् ; तेषामिष्टनिष्टरूपतवेन तत्साधनत्वाभावात् । अन्नविषभक्षणादौ तृप्तिमरणरूपेषानिष्टसाधनतवसतवात्तद्वारणायाद्यम्; तत्साधनत्वस्य लोकत एवावगतत्वात् । वेदबोधितत्वं च वेदजन्याज्ञातज्ञानरूपबाधिप्रतीतिविषयत्वं, तेना 'ग्निर्हिमस्य भेषजम्' 'तरति शोकमात्मवित्' इत्यादिवाक्यजन्यशोकशब्दवाच्याविद्यानिवृत्तिसाधने आत्मज्ञाने हिमनिवृत्तिजनके चाग्नौ नातिव्याप्तिः ; तत्साधनत्वस्य प्रमाणान्तरज्ञातत्वात् । एतादृशाज्ञातज्ञापनत्वलाभार्थमेव वेदबोधितत्वं वेदातिरिक्तप्रमाणेन स्वातन्त्रेणाबोध्यत्वे सति वेदबोध्यत्वमित्यादिना तत्रैव विवृतं पुज्यपादेः । अतएव अज्ञातत्वमपि स्वानुपजीविमानान्तरकृतं द्रष्टव्यम् । तेन प्रत्यक्षदृष्टश्रुतिमूलकस्मृत्यादिबोध्येष्टसाधनताके नाव्याप्तिः, आपातप्रतिपन्नेष्टानिष्टसाधनत्वस्यापि वेदबोधितत्वात् तत्रातिव्याप्तिवारणायाबाधितेति । वेदपदं च न पारायणविधाविव मन्त्रब्राह्मणग्रन्थपरम् ; असंभवापत्तेः, नापि तदन्तर्गतवाक्याभिप्रायम् ; लिङ्गादिकल्याश्रुतवाकयप्रतिपाद्ये तदनापत्तेः , अपित्वपौरुषेयवाक्यपरम् । नच - ब्राह्मणो ऽपि जगत्कारणत्वेन श्रेयः साधनत्वात् तस्य च 'यतोवे' त्यादिवेदैकगम्यतवेन तत्रापूर्वलक्षणस्यातिव्याप्तिरिति - वाच्यम् ; लक्षणे तच्छ्रेयस्तवावच्छिन्नकार्यतानिरूपितकारणताशालित्वस्य विवक्षितत्वात् । श्रेयः पदं चात्र स्वयंप्रथितफलपरम्, अतो न क्रूतूपकारफलमादाय प्रयाजाद्यङ्गेषु होमादिनिवृत्तिफलमादाय द्रव्यदेवतादौ चातिव्याप्तिः । 'नानृतं वदेत्' इति क्रतुप्रकरणगतनिषेधेन नरकरूपानिष्टजनकत्वाबोधे ऽपि क्रतुवैगुण्यजनकत्वबोधमात्रेणापि अनृतवदनादावधर्मत्वमुपपद्यत इति न तत्राव्याप्तिः । अङ्गेषु धर्मत्वाभावव्यवहारश्र्च bhëye को धर्मः ? कानि साधनानि ? इति स्वरूपजिज्ञासतः पृथक्साधनजिज्ञासया स्पष्टं प्रतीयते । वाजपेयानुष्ठानं जानतां तदनुष्ठातरि धार्मिको ऽयमिति व्यवहारस्तु प्रधानभूतवाजपेयधर्मत्वस्य साधने उपचारात्, वाजपेयानुष्ठानमजानतां तदेकदेशानुष्ठातरि तद्यवहारस्तु विहितक्रियात्वसादृश्याल्लाक्षणिकएव; अवयविनि प्रयुज्यमानस्य शब्दस्यावयवे ऽपि लोके बहुशः प्रयोगदर्शनात् । विवाहार्थानृतवदनविधिना च निषेधातिक्रमनिमित्तिदोषाजनकत्वमात्रमेव बोध्यते, नत्विष्टजनकत्वमिति धर्मलक्षणाभावान्न तत्रातिप्रसङ्गः । 'नातिरात्रे षोडशिनं गृह्णाति' इति निषेधेन च ग्रहणविध्यविरोधायानिष्टसाधनतवानाक्षेपादेतद भावे ऽपीतराङ्गैः ऋतूपकारसिद्धेरेवाक्षेपान्न षोडशिग्रहणस्य निषेध्यत्वे ऽप्यधर्मत्वम् ॥ #<(आत्मज्ञानधर्मत्वसमर्थनम्)># ## ## ##॥ (नित्यनैमित्तिकानामपि पापक्षयसाधनत्वेन धर्मत्वसमन्वयः । तत्र न्यायसुधाकृन्मतोपपादनं च) नच - नितयनैमित्तिककर्मविधिषु फलाश्रवणात् कथमेतेषां पूर्वोक्तलक्षणविषयत्वेन धर्मत्वम् ? इति - वाच्यम्; तत्रापि सर्वाशक्त्यधिकरणे मिश्राद्युपपादितरीत्या 'पूर्वो सन्ध्यां जपंस्तिष्ठनैशमेनो व्यपोहति' इत्यादिस्मृतिभ्यो, 'यद्रात्र्या पापमकार्षम्' इत्यादिमन्त्रेश्र्चपापक्षयरूपफलकल्पनावश्यंभावेन पूर्वोक्तलक्षणसत्वेन धर्मत्वोपपत्तेः । यद्यपि न्यायसुधाकृतो नैतन्मतम्, यथोक्तं यावज्जीवाधिकरणे तेन - 'संध्योपासनमात्राद्धि सर्वपापक्षये सति । अग्निहोत्राद्यनुष्ठाने कः प्रवर्तेत बुद्धिमान् ? / एकस्य तु क्षये कस्येत्यवगन्तुं न शक्यते ' इति ; तथापि तेन स्वकाले क्रियमाणानां नित्यादीनामकरणजन्यदोषाभावफलकतवस्य तत्काले ऽन्यकरणस्य वा पापजनकत्वेन तत्क्षयस्य फलत्वेनाभ्युपगमात् उक्तस्मृतिमन्त्रेभ्यश्र्चातिक्रान्ते ऽपि काले विहिताकरणोत्पन्नदोषनाशाय कर्तव्यतवाभ्युपगमात् संभवत्येव तन्मते ऽपि तेषां उक्तविधं धर्मत्वम् ॥ #<(दध्यादिद्रव्याणां धर्मत्वमिव रजतादीनामधर्मत्वमिति व्यवस्थापनम्)># ## ##॥ (अधर्मलक्षणस्याविद्याद्वैतवासनादावतिव्याप्तिनिरसनम्) यद्यपि अधर्मलक्षणं 'असूर्या नाम ते लोका अन्धेन तमसा वृताः । तांस्ते प्रेत्याभिगच्छन्ति ये केचात्महनो जनाः' इत्याद्युपनिषद्वाक्यबोधितानिष्टसाधनताके अविद्याद्वैतवासनादावतिव्याप्तम् ; तथापि तस्यात्मज्ञज्ञनप्रशंसापरस्य लक्षणया आत्मज्ञानप्राशस्त्यपरत्वेन आपातप्रतीतशक्यार्थज्ञानस्य लक्षणोत्तरबाधादबाधितप्रतीतिविषयानिष्टसाधनताकत्वा भावान्नातिव्याप्तिः । यदि त्वेतादृशनिन्दया द्वैतवासनां त्यजेत् तद्दोषपरिहारार्थमिति विधिः कल्प्येत, यतदा तत्र त्यागस्य विहितत्वाद्धर्मत्वमेवेति नानुपपत्तिः । अतो युक्तमेव वेदबोधितश्रेयस्साधनताकत्वं धर्मत्वं, तद्बोधितानिष्टसाधनताकत्वमधर्मत्वमित्येवं लक्षणद्वयम् ॥ #<(धर्मलक्षणे वेदबोधितत्वपरिष्कारः)># ## ##॥ (श्येनधर्मत्वपक्षः) उभयविधलक्षणस्यापि च श्येने सत्त्वाद्धर्मत्वमेव । अधर्मत्वं तु श्येनफलस्य हिंसात्मकाभिचारस्यैवेति चतुर्थे व्यक्तीकरिष्यते ॥ #<(अनिषेध्यत्वेन श्येनधर्मत्वस्य बलवदनिष्टानुबन्धित्वेन तदधर्मत्वस्य चोपपादनम्)># ##पि परम्परयानिष्टानुबन्धिन्यधर्मपदं प्रयुज्यते लोके, तदा भवतु श्येनादेरधर्मत्वम् - इत्युक्तम् ॥ (अभिचारनिषेध्यतवोपपादनं श्येनाधर्मत्वपक्षखण्डनं च) तत्र वैरिमरणं मया कर्तव्यमिति संकल्पस्य विध्यसंस्पृष्टत्वमुक्तम्, संकल्पस्य श्येनाचरणपूर्वभावित्वेन कर्मणो विहितत्वे तत्पूर्वभाविनः तस्यापि कर्मविधायकशस्त्रेण शास्त्रान्तरेण वा विधेरावश्यकत्वात्, विधेयत्वाभावे ऽपिवा कर्माविनाभूतत्वेनावर्जनीयत्वाच्च, इतरथा अग्नीषोमीयादिपशुहिंसायामपि पशुमारणं मया कर्तव्यमितिय संकल्पस्य निषेध्यत्वेन बलवदनिष्टानुबन्धित्वापत्तेः । संकल्पस्य निषेधविषयत्वेन श्येने विहिते बलवदनिष्टानुबन्धित्वस्य संभवद्वृत्तिकत्वाच्च । दृष्टोपाये निषेधविषयत्वे ऽपि विहिते श्येने निषेधातिक्रमस्य वक्तुमशक्यतवाच्च । स्वरूपेण निषेध्यत्वाभावेनाधर्मत्वाभावे स्वरूपेण विहितत्वेन धर्मत्वाङ्गीकारे बाधकाभावाद्बलवदनिष्टाननुबन्धित्वप्रवेशे प्रयोजनाभावाच्च । नच - परंपरयानिष्टानुबन्धित्वादधर्मत्वमेवास्तु इति - वाच्यम् ; कास्यकर्मणां कामनापरित्यागेन विविदिषाद्यर्थमुपयोगस्येव श्येनस्याप्यभिचारूपफलांशपरित्यागेन विविदिषाद्यर्थोपयोगस्य धर्मत्वफलस्य सत्त्वात्, श्येनादौ सर्वथा बलवदनिष्टाननुबन्धित्वाभावे किमपि प्रवृत्तिकारणाभावात्तद्विषयप्रवृत्तेरनुपपत्तेश्र्च ॥ अत.÷ श्येनस्य धर्मस्य सत एव परंपरयानिषानुबन्धित्वेनाधर्मत्वं वाच्यम् । तस्मात्परंपरयनिष्टानुबन्धित्वेनाधर्मत्वस्यायुक्तत्वाद्धर्मलक्षणे चबलवदनिषाननुबधित्वप्रवेशे प्रयोजनाभावाच्च श्येनादौ धर्मत्वमेव । अधर्मत्वं तु श्येनफलस्य हिंसात्मकाभिचारस्यैवेत्येव युक्तम् । समर्थितं चैतदेव चोदनासूत्रे शास्त्रदीपिकायाम् ॥ #<(वचनान्तरानुसारेण श्येनाधर्मत्वस्यापि उपपादनम्)># ##॥ (श्येननिन्दाया नहिनिन्दान्यायविषयत्वाभावः) नच - उदितानुदितहोमविषयप्रत्यक्षविधिविरोधापत्तेरिव सन्निधिपठितानामपि निन्दोन्नीतनिषेधकल्पनमेव न संभवति इति - वाच्यम् ; तत्र नहिनिन्दान्यायेन विधेयस्तुत्यर्थतया विरोधपरिहारसंभवे ऽपि प्रकृते त्रिविधकर्मोपदेशप्रस्तावात् परस्परस्तुत्यभावेन निन्दावैयर्थ्यापत्तोर्निषेधकल्पनस्यावश्यकत्वात् । तथा यज्ञादीनामपि सत्त्वादिगुणभेदेन त्रिविधत्वप्रतिपादनं इह राजसतामसताबुद्या कथं तु नाम परित्यजेत् ? सात्त्विकानेवानुतिष्ठेत् इत्येवमर्थमाहेति bhëyakÃrai÷ 'परिहारस्त्वपि सर्वस्ये' ति श्र्लोकावतरणिकायां निषेधविधिकल्पनस्य अनुमोदितत्वाच्च, आनर्थक्यप्रतिहतानां विपरीतं बलाबलम् इति न्यायेन स्मार्तस्यापि प्राबल्याच्च, निन्दोन्नीततिषेधकल्पने तामस्यापि कर्मणो विहितत्वात् सर्वदा शिष्टानामनुष्ठेयत्वापत्तेश्र्च । इतरथा तामसयज्ञादीनामपि निषेधविषयत्वानापत्तेः, विहितस्येव कम्रणः त्रिविधत्वोकेः, तामसत्वकथनस्य श्येनादिविषयत्वस्यैवाकामेन वक्तव्यतवाच्छयेनादौ तदप्रवृत्तेर्वक्तुमशक्यत्वाच्च ॥ नच - इदं भगवद्वचस्त्रीविधतया त्रैविध्यकथनपरमेव पूर्वप्रस्तवात् दृश्यते, 'विधिहीनमसृष्ठान्नं मन्त्रहीनमदक्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षते' इत्यादिना पाकयज्ञादीनां तामसत्वे कारणान्तराभिधानात् कथं तद्वचनस्य श्येनादियागविषयत्वं युक्तम् ? इति - वाच्यम् ; कथञ्चित्सात्त्विकादित्रिविधविहितक्रमोपदेशमात्रे भगवत्तात्पर्ये ऽपि परस्परासंकीर्णलक्षणकरणे तात्पर्याभावेन तमोमात्रस्य नियन्तुमशक्यत्वात्, अन्यथा विधिहीनामन्त्रकजपतपोदानहोमानामतामसत्वापत्तेः, यज्ञगततामसत्वकारणं विनानुष्ठिताभिचारार्थयज्ञस्य तामसत्वानापत्तेश्र्च । तपसस्तामसत्वकारणस्य parapŬÃjanakatvasya तपसीव तथाविधयज्ञदानादावपि सत्त्वे भगवतापि तामसत्वाभावस्य दुरुपपाद्यत्वाच्च, 'यः स्वर्ग्ये लोकविद्विष्टं धर्ममप्याचरेन्नतु' इत्यादिस्पष्टनिषेधैरपि स्वर्गातिरिक्तादृष्टमात्रफलकलोकविद्विषधर्मसाधनस्य यागदानहोमतपआदिरूपस्य नरकसाधनत्वावगमात् । एतेनाभिचारजनकश्येनादाविव यत्रापि साक्षा 'द्वैरिमरणकामो यजेते' त्येवमभिचाररूपयागस्यैव विधिस्तत्र विहितत्वेन हिंसानिषेधाप्रवृत्तेः परंपरयापि चानिष्टानुत्पादकस्य धर्मस्यापि यागस्याधर्मत्वमुपपादनीयम् ॥ नच - परस्योतसादनार्थमिति वाकये करणल्युडन्तोत्सादनशब्देन परोत्सादनानुकूलप्व्यापारोक्तेः तदर्थकर्मणः श्येनादेरेव तामसत्वं प्रतीयते, नतु साक्षादभिचाररूपस्य यागस्येति कथं तामसत्वेन निन्दाविषयत्वम् ? इति - वाच्यम्, अभिचारजनकश्येनादेस्तामसत्वकथने अर्थारेव साक्षादभिचाररूपस्य कर्मणस्तामसत्वस्य कैमुतिकन्यायसिद्धत्वात् । अतएव तुल्ययोगक्षेमतया निन्दितयोरुभयोरभिचारतज्जनककर्मणोरभिचारमहीनञ्चेत्यत्राभिचारपदेन संग्रहः क्रियते ॥ नच्.आत्राभिचारपदं लौकिकाभिचारपरम् ; विहितयज्ञदानाहीनान्त्यकर्मसमभिव्याहारेण विहिताभिचारपरत्वस्यैवावगतेः । अस्तु वा उभयविधाभिचारपरं, तावतापि नक्षतिः । अत उपाधिरूपयोर्धर्मत्वाधर्मत्वयोः महाभारतीययुद्धे इवैकश्येनादावङ्गीकारे बाधकाभावात् विधिसार्थक्याय नरकन्यूनत्वस्य च कल्पनाद्युक्तमेव पूर्वोक्तधर्माधर्मलक्षणानुसारि धर्मत्वमधर्मत्वं च श्येनादाविति दिक् ॥ #<(वेदाप्रामाण्यनिरासः)># ##॥ (वेदापौरुषेयत्वस्य तत्पौरुषेयत्वानुमाने प्रमाणान्तरमूलत्वादिना सोपाधित्वानिरूपणपूर्वकं व्यवस्थापनम्) दुष्टकरणज्ञापितत्वमपि न संभवति ; यतः शब्दे स्वतः कस्यापि दोषस्यासंभवात् पुरुषदोष एव भ्रमादिस्तद्धेतुर्वाच्यः, सच पदतदर्थसंबन्धस्य पुरुषकृतत्वे तदाश्रितस्य भ्रमादेः तद्बोधाधीनपदार्थज्ञानहेतुकवाक्यार्थप्रमाणे ऽपि संक्रान्तितः स्यात्, वेदस्यैव वा पौरुषेयतवे । तत्र पदपदार्थसंबन्धस्य तावत्प्रतिपाद्यप्रतिपादकभावरूपस्याभिधानक्रियागभ्रस्यापि पदार्थसंबन्धः सर्वो ऽन्यस्मात्प्रतिपद्यते, मह्यवहारवदिति न्यायेन स्वरूपतो ज्ञापितत्वात् प्रवाहानादित्वान्न पौरुषेयत्वम् । तथा वेदस्यापि वेदार्थस्यालौकिकत्वेन तद्विषयस्य वाक्यस्य समूलस्य कर्तृज्ञानस्यासंभवान्न पौरुषेयत्वम् । यदि वेदस्यापि पौरुषेयत्वं तदा योगमहिम्ना सर्वज्ञानां स्वभावतः सर्वज्ञस्येश्र्वरस्य च ज्ञानप्रामाण्याविशेषेण तदुभयवचसो विशेषस्य वक्तुमशक्यतवेन मन्वादिस्मृतितुल्यतवमेव स्यात् ॥ ननु - वेदः पौरुषेयः, वाक्यतवात्,कालिदासादिवाक्यवत्, इत्यनुमानात् काठकादिसमाख्यादर्शनात् 'त्रयो वेदा अजायन्ते' ति श्रुतेश्र्च वेदस्य कथं न पौरुषेयत्वम् ? युक्तञ्चैतत् ; अन्यथा मन्त्रार्थवादसिद्धप्रलयस्य सत्वेन तदानीमध्येतॄणां वेदस्यापि नाशात् मन्त्रार्थवादाधिगमासंभवेनेतरपदार्थवत् ज्ञानासंभावापत्तेः, अत इतरसृष्टिवद्वेदस्यापि पुरुषकर्तृकत्वमेव । अतएव वक्त्रा यत्प्रतीतिमुद्दिश्य यद्वाक्यमुच्चरितं, तस्य तत्परत्वमिति लोकसिद्धतात्पर्यस्यापि पौरुषेवाक्ये संभवेन उपक्रमोपसंहारादेर्वेदवाक्यगततात्पर्यनिर्णायककल्पनमपि नापद्यते, सतुरां च शब्दज्ञानप्रमाण्यस्याप्तवाक्याधीनत्वेन शब्दोत्थज्ञानस्याप्रामाण्यानापत्तिश्र्च । समाख्यानस्य च सिद्धान्त्यभिमतप्रवचननिमित्तत्वेनोपादने तस्य कुपुरुषसाधारण्येन असाधारणव्यपदेशानुपपत्तिस्तदवस्थैपव । अतः पौरुषेय एव वेदः, तथात्वे ऽपि 'तद्विदां च स्मृतिशीले' इत्युक्तत्वाद्वेदवित्प्रणीतवैषम्यमात्रेणैव स्मृतितुल्यत्वानापत्तिः इति - चेत्, न; पौरुषेयत्वे पौरुषेयवाक्यप्रामाण्य तत्कर्तृप्रत्ययाधीनसिद्धिकत्वादवश्यस्मर्तव्यरूपकर्तुर्नियमेनास्मरणात्तदभावप्रतीतेः । नच छन्दोगप्रसिद्धस्य योनिग्रन्थस्य कर्तृस्मरेण पौरुषेयत्वापत्तिः ; तस्य पौरुषेयतवे साम्न उत्तरमूहग्रन्थस्रू पाठेनैव प्राप्त्या 'यद्योन्यां' तदुत्तरयोर्गायती' तिवचनवेयर्थ्यापत्त्यैवापौरुषेयतवसिद्धेः । वाक्यत्वहेतुकानुमानमपि प्रमाणान्तरमूलत्वेन सोपाधिकमित्यप्रयोजकम् ; पौरुषेयवाक्ये तथैव सत्त्वात्, वेदार्थस्य प्रत्यक्षाग्राह्यत्वात् । 'त्रयो वेदा अजायन्ते' त्यादि तु 'उच्चैर्चा क्रियते उपांशु यजुषा उच्चैः साम्ने' ति विधिशेषत्वेनार्थवादरूपत्वन्न स्वार्थे प्रमाम् । यदि चैते विधयः कर्त्रपेक्षाः स्युःख् ततः स्वर्गकामविध्यपेक्षितस्वर्गस्वरूपबोधकार्थवादवदिदमपि स्वार्थे प्रमाणं भवेत् विध्यपेक्षितकर्तृप्रतिपादकत्वेन, नत्वेतदस्ति । एतेन मन्त्रार्थवादेभ्यः सृष्टिप्रलयसिद्धिर्निरस्ता; तेषामपि विध्यन्तरशेषत्वेन स्वार्थे प्रामाण्याभावात्, काठकादिसमाख्याया अपि कठादिषु विशेषवृत्तिप्रवचनातिशयेन केनाप्युपपत्तेः, कठैः परम्परयाधीयमानत्वेन वा तत्संभवाच्च । नच मानवादिसमाख्यानामपि प्रवचननिमित्तत्वापत्त्या स्मृत्यादेरपि तथात्वापत्तिः, आद्यन्तनामावलिस्मरणरूपदृढकर्तृस्मरणेन तासां कर्तृपरत्वात् । अतएव 'वासिष्ठस्रू आर्ष viÓrvÃmitrasyÃr''«e' इति प्रतिवाक्यं कर्तृस्मरणमपि ऋषिदर्शनादिस्मरणात् सृष्ट्यादौ तत्र वौयदर्शनमात्रेणैवोपपन्नमिति न वसिष्ठादिकर्तृकत्ववादिना एतादृशयोगेनेव काठकादिसमाख्यानापमुपपादनीयतवाच्च, कर्त्रजन्यतवे ऽपि यत्प्रतीत्यर्थ यद्वाक्यं तत्परं तदिति तादर्थ्यरूपतात्पषस्य वेदेऽप्युपपन्नत्वेन तदनुपपत्त्यापादनस्यायुक्ततवाच्च, प्रामाण्यघटितयावत्पदार्थानां अर्थावबोधकत्वानधिगतार्थबोधकत्वादिरूपाणां वेदे ऽपि संभवेनाऽप्तवाक्यजन्यत्वाभावे ऽपि तदुपपत्तेश्च । अस्तुवा अर्थवादादिप्रमाणकम् सृष्टिप्रलयादिकं वेदादिनाशश्र्च ; तथापि संसारस्यानादित्वेनैककल्पसमुत्थितं वेदं कल्पान्तरेर् इश्र्वरः सर्वज्ञत्वादुपदिशतीत्येव कल्पनालघवेनोपपत्तौ प्रतिकल्पं रचनाकल्पनागौरवस्यान्नयाय्यतवेन नेश्र्वरकर्तृकत्वकल्पनं युक्तम् । संसारस्य सादित्वे हि अभिनवानुपूर्वीविरचनमवश्यं युक्तम् । संसारस्य सादित्वे हि अभिनवानुपूर्वीविरचनमवश्यं अभ्युपेयं स्यात् । नच तत्संभवति ; सृष्टेः पूर्व वेदाभावात् वेदैकसमधिगम्यधर्माधर्माभावे तदनुष्ठानाभावात् कल्पान्तरोत्पन्नप्राणिनां सुखदुःखोत्पत्त्यनुपपत्तेः, वाक्यरचनस्य जन्यज्ञानपूर्वकत्वदर्शनेन रिश्र्वरे जन्यज्ञानकल्पनाप्रसंगापत्तेश्र्च, नित्यज्ञानस्य वेदप्रामाण्याधीनसिद्धित्वेनेतरेतराश्रयात्, 'सति वेदप्रामाण्ये तद्बोधितनित्यज्ञानवत्त्वेन रिश्र्वरस्य तत्कर्तृत्वं, तत्कर्तृत्वेन च वेदप्रामाण्यमिति । एतेन - क्षित्यादिकं सकर्तृकं, कार्यत्वात्, इत्यनुमानेन नित्यज्ञानवदीश्र्वरसिद्धौ तदीयज्ञानमूलकत्वेन वेदस्य प्रामाण्यम् इति - परास्तम् ; तावताप्यनित्यज्ञानवत एव क्षित्यादिकर्तृसिद्धौ तदीयज्ञानस्यापि मूलप्रमाणं विना प्रामाण्यासिद्धेः । अतएव ' यस्य निःश्र्वसितं वदा' इति श्रुतिरपि निःश्र्वासवदप्रयत्नसिद्धत्वं वदति; वेदस्य चास्मर्यमाणकर्तृकत्वेनाजन्यत्वस्येव प्रतीतेः । आनुपूर्वीविशेषविशिष्टवर्णात्मकस्य वेदस्य वर्णस्वरूपेण नित्यत्वे ऽपि आनुपूर्वीविशेषस्योच्चारणसामग्री जन्यत्वेनानित्यत्वम् । सगकाले च तज्जातीयानुपूर्वी काचिदस्तीति कार्यरूपेणानादित्वेनैव नित्यत्वं, न गगनादिवत् स्वरूपेणानादित्वेनेत्यर्थे सिद्धे कथमप्यप्रामाण्यकारणाभावे स्वत एव निर्देषादबाधितप्रतीत्युत्पत्तिसंभवाद्युक्तमेव पूर्वोक्तं धर्माधर्मलक्षणद्वयम् ॥ #<.>#