Jaimini: Mimamsasutra Based on the ed. by B.D. Basu, Allahabad 1923-1925 (Sacred Books of the Hindus, 27) Input by members of the Sansknet project http://117.211.86.204/ Revised GRETIL version ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a Ă 195 long A ů 249 long i Ĺ 197 long I ý 253 long u Ć 198 long U ô 244 vocalic r ­ 173 vocalic R ă 227 long vocalic r Ě 204 vocalic l Ę 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N Ą 165 retroflex t  194 retroflex T č 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ď 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S ĺ 229 anusvara ć 230 capital anusvara ő 245 visarga ÷ 247 capital visarga ę 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ athĂto dharmajij¤ĂsĂ / Jaim_1,1.1 / codanĂlak«aďo 'rtho dharma÷ / Jaim_1,1.2 / tasya nimittaparĹ«Âi÷ / Jaim_1,1.3 / satsaćprayoge puru«asyendriyĂďĂć buddhijanma tatpratyak«am animittać vidyamĂnopalambhanatvĂt / Jaim_1,1.4 / autpattikas tu ÓabdasyĂrthena saćbandhas tasya j¤Ănam upadeÓo 'vyatirekaÓ cĂrthe 'nupalabdhe tatpramĂďać bĂdarĂyaďasyĂnapek«atvĂt / Jaim_1,1.5 / karmaike tatra darÓanĂt / Jaim_1,1.6 / asthĂnĂt / Jaim_1,1.7 / karoti ÓabdĂt / Jaim_1,1.8 / sattvĂntare ca yaugapadyĂt / Jaim_1,1.9 / prak­ti vik­tyoÓ ca / Jaim_1,1.10 / v­ddhiÓ ca kart­bhĆmnĂsya / Jaim_1,1.11 / samać tu tatra darÓanam / Jaim_1,1.12 / sata÷ paramadarÓanać vi«ayĂnĂgamĂt / Jaim_1,1.13 / prayogasya param / Jaim_1,1.14 / Ădittyavadyaugapadyam / Jaim_1,1.15 / varďĂntaram avikĂra÷ / Jaim_1,1.16 / nĂdav­ddhiparĂ / Jaim_1,1.17 / nityas tu syĂd darÓanasya parĂrthatvĂt / Jaim_1,1.18 / sarvatra yaugapadyĂt / Jaim_1,1.19 / saćkhyĂbhĂvĂt / Jaim_1,1.20 / anapek«atvĂt / Jaim_1,1.21 / prakhyĂbhĂvĂc ca yogasya / Jaim_1,1.22 / liÇgadarÓanĂc ca / Jaim_1,1.23 / uttpattau vĂvacanĂ÷ syur arthasyĂtan nimittatvĂt / Jaim_1,1.24 / tadbhĆtĂnĂć kriyĂrthena sĂmĂmnĂyo 'rthasya tannimittattvĂt / Jaim_1,1.25 / loke sanniyamĂt prayogasannikar«a÷ syĂt / Jaim_1,1.26 / vedĂćÓ caike sannikar«ać puru«ĂkhyĂ÷ / Jaim_1,1.27 / anityadarÓanĂc ca / Jaim_1,1.28 / uktać tu ÓabdapĆrvatvam / Jaim_1,1.29 / ĂkhyĂ pravacanĂt / Jaim_1,1.30 / parantu ÓrutisĂmĂnyamĂtram / Jaim_1,1.31 / k­te vĂ viniyoga÷ syĂt karmaďa÷ saćbandhĂt / Jaim_1,1.32 / _______________ ĂmnĂyasya kriyĂrthatvĂd Ănarthakyam atadarthĂnĂć tasmĂd anityam ucyate / Jaim_1,2.1 / ÓĂstrad­«ÂĂvirodhĂc ca / Jaim_1,2.2 / tathĂphalĂbhĂvĂt / Jaim_1,2.3 / anyĂnarthakyĂt / Jaim_1,2.4 / abhĂgiprati«edhĂc ca / Jaim_1,2.5 / anityasaćyogĂt / Jaim_1,2.6 / vidhinĂ tv ekavĂkyatvĂt stutyarthena vidhĹnĂć syu÷ / Jaim_1,2.7 / tulyać ca sĂmpradĂyikam / Jaim_1,2.8 / ĂptĂ cĂnupapatti÷ prayoge hi virodha÷ syĂc chabdĂrthas tv aprayogabhĆtas tasmĂd upapadyeta / Jaim_1,2.9 / guďavĂdas tu / Jaim_1,2.10 / rĆpĂt prĂyĂt / Jaim_1,2.11 / dĆrabhĆyastvĂt / Jaim_1,2.12 / aparĂdhĂt kartuÓ ca putradarÓanam / Jaim_1,2.13 / ĂkĂlikepsĂ / Jaim_1,2.14 / vidyĂpraÓaćsĂ / Jaim_1,2.15 / sarvatvam ĂdhikĂrikam / Jaim_1,2.16 / phalasya karmani«pattes te«Ăć lokavatparimĂďata÷ phalaviÓe«a÷ syĂt / Jaim_1,2.17 / antyayor yathoktam / Jaim_1,2.18 / vidhir vĂ syĂd apĆrvatvĂd vĂdamĂtrama hy anarthakam / Jaim_1,2.19 / lokavad iti cet / Jaim_1,2.20 / na pĆrvatvĂt / Jaim_1,2.21 / uktać tu vĂkyaÓe«atvam / Jaim_1,2.22 / vidhiÓ cĂnarthaka÷ kvacit tasmĂt stuti÷ pratĹyeta tatsĂmĂnyĂd itare«u tathĂtvam / Jaim_1,2.23 / prakaraďe sambhavannapakar«o na kalpyeta vidhyĂnarthakyać hi tać prati / Jaim_1,2.24 / vidhau ca vĂkyabheda÷ syĂt / Jaim_1,2.25 / hetur vĂ syĂd arthavatvopapattibhyĂm / Jaim_1,2.26 / sthitis tu ÓabdapĆrvatvĂdacodanĂca tasya / Jaim_1,2.27 / vyarthe stutir anyĂyyeti cet / Jaim_1,2.28 / arthas tu vidhiÓe«atvĂd yathĂ loke / Jaim_1,2.29 / yadi ca hetur avati«Âheta nirdeÓĂt sĂmĂnyĂd iti ced avasthĂ vidhĹnĂć syĂt / Jaim_1,2.30 / tadarthaÓĂstrĂt / Jaim_1,2.31 / vĂkyaniyamĂt / Jaim_1,2.32 / buddhiÓĂstrĂt / Jaim_1,2.33 / avidyamĂnavacanĂt / Jaim_1,2.34 / acetane 'rthabandhanĂt / Jaim_1,2.35 / arthaviprati«edhĂt / Jaim_1,2.36 / svĂdhyĂyavadvacanĂt / Jaim_1,2.37 / avij¤eyĂt / Jaim_1,2.38 / anityasaćyogĂn mantrĂrthĂnarthakyam / Jaim_1,2.39 / aviÓi«Âas tu vĂkyĂrtha÷ / Jaim_1,2.40 / guďĂrthena puna÷ Óruti÷ / Jaim_1,2.41 / parisaćkhyĂ / Jaim_1,2.42 / arthavĂdo vĂ / Jaim_1,2.43 / aviruddhać param / Jaim_1,2.44 / saćprai«e karmagarhĂnupĂlambha÷ saćskĂrattvĂt / Jaim_1,2.45 / abhidhĂne 'rthavĂda÷ / Jaim_1,2.46 / guďĂd aprati«edha÷ syĂt / Jaim_1,2.47 / vidyĂvacanam asaćyogĂt / Jaim_1,2.48 / sata÷ paramavij¤Ănam / Jaim_1,2.49 / uktaÓ cĂnityasaćyoga÷ / Jaim_1,2.50 / liÇgopadeÓaÓ ca tadarthavat / Jaim_1,2.51 / Ćha÷ / Jaim_1,2.52 / vidhiÓabdĂÓ ca / Jaim_1,2.53 / _______________ dharmasya ÓabdamĆlatvĂd aÓabdam anapek«ać syĂt / Jaim_1,3.1 / api vĂ kart­sĂmĂnyĂt pramĂďam anumĂnać syĂt / Jaim_1,3.2 / virodhe tv anapek«yać syĂd asati hy anumĂnam / Jaim_1,3.3 / hetudarÓanĂc ca / Jaim_1,3.4 / Ói«ÂĂkope 'viruddham iti cet / Jaim_1,3.5 / na ÓĂstraparimĂďatvĂt / Jaim_1,3.6 / api vĂ kĂraďagrahaďe prayuktĂni pratĹyeran / Jaim_1,3.7 / te«v adarÓanĂd virodhasya samĂ vipratipatti÷ syĂt / Jaim_1,3.8 / ÓĂstrasthĂ vĂ tannimittatvĂt / Jaim_1,3.9 / coditać tu pratĹyetĂvirodhĂt pramĂďena / Jaim_1,3.10 / prayogaÓĂstram iti cet / Jaim_1,3.11 / nĂsanniyamĂt / Jaim_1,3.12 / avĂkyaÓe«Ăc ca / Jaim_1,3.13 / sarvatra ca prayogĂt sannidhĂnaÓĂstrĂc ca / Jaim_1,3.14 / anumĂnavyavasthĂnĂt tatsaćyuktać pramĂďać syĂt / Jaim_1,3.15 / api vĂ sarva dharma÷ syĂt tannyĂyatvĂd vidhĂnasya / Jaim_1,3.16 / darÓanĂd viniyoga÷ syĂt / Jaim_1,3.17 / liÇgĂbhĂvĂc ca nityasya / Jaim_1,3.18 / ĂkhyĂ hi deÓasaćyogĂt / Jaim_1,3.19 / na syĂd deÓĂntare«v iti cet / Jaim_1,3.20 / syĂdyogĂkhyĂ hi mĂthuravat / Jaim_1,3.21 / karmadharmo vĂ pravaďavat / Jaim_1,3.22 / tulyać tu kart­dharmeďa / Jaim_1,3.23 / prayogotpatyaÓĂstratvĂc chabde«u na vyavasthĂ syĂt / Jaim_1,3.24 / Óabde prayatnani«patter aparĂdhasya bhĂgitvam / Jaim_1,3.25 / anyĂyaÓ cĂnekaÓabdattvam / Jaim_1,3.26 / tatra tattvam abhiyogaviÓe«Ăt syĂt / Jaim_1,3.27 / tadaÓaktiÓ cĂnurĆpatvĂt / Jaim_1,3.28 / eka deÓatvĂc ca vibhĂktivyatyaye syĂt / Jaim_1,3.29 / prayogacodanĂbhĂvĂd arthaikatvam avibhĂgĂt / Jaim_1,3.30 / adravyaÓabdatvĂt / Jaim_1,3.31 / anyadarÓanĂc ca / Jaim_1,3.32 / Ăk­tis tu kriyĂrthatvĂt / Jaim_1,3.33 / na kriyĂ syĂd iti cedarthĂntare vidhĂnać na dravyam iti cet / Jaim_1,3.34 / tadarthatvĂt prayogasyĂvibhĂga÷ / Jaim_1,3.35 / _______________ uktać samĂmnĂyaidam arthyać tasmĂt sarvać tadarthać syĂt / Jaim_1,4.1 / api vĂ nĂmadheyać syĂd yadutpattĂvapĆrvam avidhĂyakatvĂt / Jaim_1,4.2 / yasmin guďopadeÓa÷ pradhĂnato 'bhisambandha÷ / Jaim_1,4.3 / tatprakhya¤ cĂnyaÓĂstram / Jaim_1,4.4 / tadvyapadeÓać ca / Jaim_1,4.5 / nĂmadheye guďaÓrute÷ syĂd vidhĂnam iti cet / Jaim_1,4.6 / tulyatvĂt kriyayor na / Jaim_1,4.7 / aikaÓabdye parĂrthavat / Jaim_1,4.8 / tadguďĂs tu vidhĂyer annavibhĂgĂd vidhĂnĂrthe na ced anyena Ói«ÂĂ÷ / Jaim_1,4.9 / barhirĂjyayor asaćskĂre ÓabdalĂbhĂd atacchabda÷ / Jaim_1,4.10 / prok«aďĹ«v arthasaćyogĂt / Jaim_1,4.11 / tathĂnirmanthye / Jaim_1,4.12 / vaiÓvadeve vikalpa iti cet / Jaim_1,4.13 / na vĂ prakaraďĂt pratyak«avidhĂnĂc ca na hi prakaraďać dravyasya / Jaim_1,4.14 / mithaÓ cĂnarthasambandha÷ / Jaim_1,4.15 / parĂrthatvĂd guďĂnĂm / Jaim_1,4.16 / pĆrvavanto 'vidhĂnĂrthĂs tatsĂmarthyać samĂmnĂye / Jaim_1,4.17 / guďasya tu vidhĂnĂrthe tadguďĂ÷ prayoge syur anarthakĂ na hi tać pratyarthavattĂsti / Jaim_1,4.18 / tacche«o nopapadyate / Jaim_1,4.19 / avibhĂgĂd vidhĂnĂrthe stutyarthenopapadyeran / Jaim_1,4.20 / kĂraďać syĂd iti cet / Jaim_1,4.21 / ĂnarthakyĂd akĂraďać kartur hi kĂraďĂni guďĂrtho hi vidhĹyate / Jaim_1,4.22 / tatsiddhi÷ / Jaim_1,4.23 / jĂti÷ / Jaim_1,4.24 / sĂrĆpyĂt / Jaim_1,4.25 / praÓaćsĂ / Jaim_1,4.26 / bhĆmĂ / Jaim_1,4.27 / liÇgasamavĂyĂt / Jaim_1,4.28 / sandigdhe«u vĂkyaÓe«Ăt / Jaim_1,4.29 / arthĂd vĂ kalpanaikadeÓatvĂt / Jaim_1,4.30 / ________________________________________________ bhĂvĂrthĂ÷ karmaÓabdĂs tebhya÷ kriyĂ pratĹyetai«a hy artho vidhĹyate / Jaim_2,1.1 / sarve«Ăć bhĂvo 'rtha iti cet / Jaim_2,1.2 / ye«Ăm utpattau sve prayoge rĆpopalabdhis tĂni nĂmĂni tasmĂt tebhya÷ parĂkĂÇk«Ă bhĆtatvĂt sve prayogai / Jaim_2,1.3 / ye«Ăć tĆtpattĂv arthe sve prayogo na vidyate tĂny ĂkhyĂtĂni tasmĂt tebhya÷ pratĹyetĂÓritatvĂt prayogasya / Jaim_2,1.4 / codanĂ punar Ărambha÷ / Jaim_2,1.5 / tĂni dvaidhać guďapradhĂnabhĆtĂni / Jaim_2,1.6 / yair dravyać na cikĹr«yate tĂni pradhĂnabhĆtĂni dravyasya guďabhĆtatvĂt / Jaim_2,1.7 / yais tu dravyać cikĹr«yate guďas tatra pratĹyeta tasya dravyapradhĂnatvĂt / Jaim_2,1.8 / dharmamĂtre tu karma syĂd anirv­tte÷ prayĂjavat / Jaim_2,1.9 / tulyaÓrutitvĂd vetarai÷ sadharma÷ syĂt / Jaim_2,1.10 / dravyopadeÓa iti cet / Jaim_2,1.11 / na tadarthatvĂl lokavat tasya ca Óe«abhĆtatvĂt / Jaim_2,1.12 / stutaÓastrayos tu saćskĂro yĂjyĂvad devatĂbhidhĂnatvĂt / Jaim_2,1.13 / arthena tv apak­«yeta devatĂnĂm acodanĂrthasya guďabhĆtatvĂt / Jaim_2,1.14 / vaÓĂvad vĂ guďĂrthać syĂt / Jaim_2,1.15 / na ÓrutisamavĂyitvĂt / Jaim_2,1.16 / vyapadeÓabhedĂc ca / Jaim_2,1.17 / guďaÓ cĂnarthaka÷ syĂt / Jaim_2,1.18 / tathĂ yĂjyĂpuroruco÷ / Jaim_2,1.19 / vaÓĂyĂm arthasamavĂyĂt / Jaim_2,1.20 / yac ceti vĂrthavattvĂt syĂt / Jaim_2,1.21 / na tvĂmnĂte«u / Jaim_2,1.22 / d­Óyate / Jaim_2,1.23 / api vĂ ÓrutisaćyogĂt prakaraďe stautiÓaćsatĹ kriyotpĂttić vidadhyĂtĂm / Jaim_2,1.24 / Óabdap­thaktvĂc ca / Jaim_2,1.25 / anarthakać ca tadvacanam / Jaim_2,1.26 / anyaÓ cĂrtha÷ pratĹyate / Jaim_2,1.27 / abhidhĂnać ca karmavat / Jaim_2,1.28 / phalanirv­ttiÓ ca / Jaim_2,1.29 / vidhimantrayor aikĂrthyam aikaÓabdyĂt / Jaim_2,1.30 / api vĂ prayogasĂmarthyĂn mantro 'bhidhĂnavĂcĹ syĂt / Jaim_2,1.31 / taccodake«u mantrĂkhyĂ / Jaim_2,1.32 / Óe«e brĂhmaďaÓabda÷ / Jaim_2,1.33 / anĂmnĂte«v amantratvamĂmnĂte«u hi vibhĂga÷ / Jaim_2,1.34 / te«Ăm ­gyatrĂrthavaÓena pĂdavyavasthĂ / Jaim_2,1.35 / gĹti«u sa mĂkhyĂ / Jaim_2,1.36 / Óe«e yaju÷ ÓabdĂ÷ / Jaim_2,1.37 / nigado vĂ caturthać syĂd dharmaviÓe«Ăt / Jaim_2,1.38 / vyapadeÓĂc ca / Jaim_2,1.39 / yajĆć«i vĂ tadrĆpatvĂt / Jaim_2,1.40 / vacanĂd dharmaviÓe«a÷ / Jaim_2,1.41 / arthĂc ca / Jaim_2,1.42 / guďĂrtho vyapadeÓa÷ / Jaim_2,1.43 / sarve«Ăm iti cet / Jaim_2,1.44 / na, ­gvyapadeÓĂt / Jaim_2,1.45 / arthaikatvĂd ekać vĂkyać sĂkĂÇk«ać ced vibhĂge syĂt / Jaim_2,1.46 / same«u vĂkyabheda÷ syĂt / Jaim_2,1.47 / anu«aÇgo vĂkyasamĂpti÷ sarve«u tulyayogitvĂt / Jaim_2,1.48 / vyavĂyĂn nĂnu«ajyeta / Jaim_2,1.49 / _______________ ÓabdĂntare karmabheda÷ k­tĂnubandhatvĂt / Jaim_2,2.1 / ekasyaivać puna÷ Órutir aviÓe«Ăd anarthakać hi syĂt / Jaim_2,2.2 / prakaraďać tu paurďamĂsyĂć rĆpĂvacanĂt / Jaim_2,2.3 / viÓe«adarÓanĂc ca sarve«Ăć same«u hy aprav­tti÷ syĂt / Jaim_2,2.4 / guďas tu ÓrutisaćyogĂt / Jaim_2,2.5 / codanĂ vĂ guďĂnĂć yugapacchĂstrĂc codite hi tadarthatvĂt tasyatasyopadiÓyeta / Jaim_2,2.6 / vyapadeÓaÓ ca tadvat / Jaim_2,2.7 / liÇgadarÓanĂc ca / Jaim_2,2.8 / paurďamĂsĹvad upĂćÓuyĂja÷ syĂt / Jaim_2,2.9 / codanĂ vĂprak­tatvĂt / Jaim_2,2.10 / guďopabandhĂt / Jaim_2,2.11 / prĂye vacanĂc ca / Jaim_2,2.12 / ĂghĂrĂgnihotram arĆpatvĂt / Jaim_2,2.13 / saćj¤opabandhĂt / Jaim_2,2.14 / aprak­tatvĂc ca / Jaim_2,2.15 / codanĂ vĂ ÓabdĂrthasya prayogabhĆtatvĂt tatsannidher guďĂrthena puna÷ Óruti÷ / Jaim_2,2.16 / dravyasaćyogĂc codanĂ paÓusomayo÷ prakaraďe hy anarthako dravyasaćyogo na hi tasya guďĂrthena / Jaim_2,2.17 / acodakĂÓ ca saćskĂrĂ÷ / Jaim_2,2.18 / tadbhedĂt karmaďo 'bhyĂso dravyap­thaktvĂd anarthakać hi syĂd bhedo dravyaguďĹbhĂvĂt / Jaim_2,2.19 / saćskĂras tu na bhidyeta parĂrthatvĂd dravyasya guďabhĆtatvĂt / Jaim_2,2.20 / p­thakttvaniveÓĂt saćkhyayĂ karmabheda÷ syĂt / Jaim_2,2.21 / saćj¤Ă cotpattisaćyogĂt / Jaim_2,2.22 / guďĂÓ cĂpĆrvasaćyoge vĂkyo÷ samattvĂt / Jaim_2,2.23 / aguďe tu karmaÓabde guďas tatra pratĹyeta / Jaim_2,2.24 / phalaÓrutes tu karma syĂt phalasya karmayogitvĂt / Jaim_2,2.25 / atulyatvĂt tu vĂkyayor guďe tasya pratĹyeta / Jaim_2,2.26 / same«u karmayuktać syĂt / Jaim_2,2.27 / saubhare puru«aÓruter nidhanać kĂmasaćyoga÷ / Jaim_2,2.28 / sarvasya voktakĂmatvĂt tasmin kĂmaÓruti÷ syĂn nidhanĂrthĂ puna÷ Óruti÷ / Jaim_2,2.29 / _______________ guďas tu kratusaćyogĂt karmĂntarać prayojayet saćyogasyĂÓe«abhĆtvĂt / Jaim_2,3.1 / ekasya tu liÇgabhedĂt prayojanĂrtham ucyetaikatvać guďavĂkyatvĂt / Jaim_2,3.2 / ave«Âau yaj¤asaćyogĂtkratupradhĂnamucyate / Jaim_2,3.3 / ĂdhĂne sarvaÓe«atvĂt / Jaim_2,3.4 / ayane«u codanĂntarać saćj¤opabandhĂt / Jaim_2,3.5 / aguďĂc ca karmacodanĂ / Jaim_2,3.6 / samĂptać ca phale vĂkyam / Jaim_2,3.7 / vikĂro vĂ prakaraďĂt / Jaim_2,3.8 / liÇgadarÓanĂc ca / Jaim_2,3.9 / guďĂt saćj¤opabandha÷ / Jaim_2,3.10 / samĂptir aviÓi«ÂĂ / Jaim_2,3.11 / saćskĂraÓ cĂprakaraďe 'karmaÓabdatvĂt / Jaim_2,3.12 / yĂvad uktać vĂ karmaďa÷ ÓrutimĆlatvĂt / Jaim_2,3.13 / yajatis tu dravyaphalabhokt­saćyogĂd ete«Ăć karmasambandhĂt / Jaim_2,3.14 / liÇgadarÓanĂc ca / Jaim_2,3.15 / vi«aye prĂyadarÓanĂt / Jaim_2,3.16 / arthavĂdopapatteÓ ca / Jaim_2,3.17 / saćyuktas tv arthaÓabdena tadartha÷ ÓrutisaćyogĂt / Jaim_2,3.18 / pĂtnĹvate tu pĆrvatvĂd avaccheda÷ / Jaim_2,3.19 / adravyatvĂt kavele karmaÓe«a÷ syĂt / Jaim_2,3.20 / agnis tu liÇgadarÓanĂt kratuÓabda÷ pratĹyeta / Jaim_2,3.21 / dravyać vĂ syĂc codanĂyĂs tadarthatvĂt / Jaim_2,3.22 / tatsaćyogĂt kratus tadĂkhya÷ syĂt tena dharmavidhĂnĂni / Jaim_2,3.23 / prakaraďĂntare prayojanĂnyatvam / Jaim_2,3.24 / phalać cĂkarmasaćnidhau / Jaim_2,3.25 / saćnidhau tv avibhĂgĂt phalĂrthena puna÷ Óruti÷ / Jaim_2,3.26 / ĂgneyasĆktahetutvĂd abhyĂsena pratĹyeta / Jaim_2,3.27 / avibhĂgĂt tu karmaďĂć dvirukter na vidhĹyate / Jaim_2,3.28 / anyĂrthĂ vĂ puna÷ Óruti÷ / Jaim_2,3.29 / _______________ yĂvajjĹviko 'bhyĂsa÷ karmadharma÷ prakaraďĂt / Jaim_2,4.1 / kartur vĂ ÓrutisaćyogĂt / Jaim_2,4.2 / liÇgadarÓanĂc ca karmadharme hi prakrameďa niyamyeta tatrĂnarthakam anyat syĂt / Jaim_2,4.3 / vyapavargać ca darÓayati kĂlaÓ cet karmabheda÷ syĂt / Jaim_2,4.4 / anityatvĂt tu naivać syĂt / Jaim_2,4.5 / virodhaÓ cĂpi pĆrvavat / Jaim_2,4.6 / kartus tu dharmaniyamĂt kĂlaÓĂstrać nimittać syĂt / Jaim_2,4.7 / nĂmarĆpadharmaviÓe«apunaruktinindĂÓĂktisamĂptivacanaprĂyaÓcittĂnyĂrthadarÓanĂc chĂkhĂntare«u karmabheda÷ syĂt / Jaim_2,4.8 / ekać vĂ saćyogarĆpacodanĂkhyĂviÓe«Ăt / Jaim_2,4.9 / na nĂmnĂ syĂd acodanĂbhidhĂnatvĂt / Jaim_2,4.10 / sarve«Ăć caikakarmyać syĂt / Jaim_2,4.11 / k­takać cĂbhidhĂnam / Jaim_2,4.12 / ekatve 'pi param / Jaim_2,4.13 / vidyĂyĂć dharmaÓĂstram / Jaim_2,4.14 / agneyavatpunarvacanam / Jaim_2,4.15 / advirvacanać vĂ ÓrutisaćyogĂviÓe«Ăt / Jaim_2,4.16 / arthĂsannidheÓ ca / Jaim_2,4.17 / na caikać pratiÓi«yate / Jaim_2,4.18 / samĂptivac ca saćprek«Ă / Jaim_2,4.19 / ekatve 'pi parĂďi nindĂÓaktisamĂptivacanĂni / Jaim_2,4.20 / prĂyaÓcittać nimittena / Jaim_2,4.21 / prakramĂd vĂ niyogena / Jaim_2,4.22 / samĂpti÷ pĆrvavattvĂdyathĂj¤Ăte pratĹyeta / Jaim_2,4.23 / liÇgamaviÓi«Âać sarvaÓe«atvĂn na hi tatra karmacodanĂ tasmĂt dvĂdaÓĂhasyĂhĂravyapadeÓa÷ syĂt / Jaim_2,4.24 / dravye cĂcoditatvĂd vidhĹnĂm avyavasthĂ syĂn nirdeÓĂd vyati«Âheta tasmĂn nityĂnuvĂda÷ syĂt / Jaim_2,4.25 / vihitaprati«edhĂt pak«e 'tireka÷ syĂt / Jaim_2,4.26 / sĂrasvate viprati«edhĂdyadeti syĂt / Jaim_2,4.27 / upahavye 'pratiprasava÷ / Jaim_2,4.28 / guďĂrthĂ vĂ puna÷ Óruti÷ / Jaim_2,4.29 / pratyayać cĂpi darÓayati / Jaim_2,4.30 / api vĂ kramasaćyogĂd vidhip­thaktvam ekasyĂć vyavati«Âheta / Jaim_2,4.31 / virodhinĂ tv asaćyogĂd aikakarmye tatsaćyogĂd vidhĹnĂć sarvakarmapratyaya÷ syĂt / Jaim_2,4.32 / ________________________________________________ athĂta÷ Óe«alak«aďam / Jaim_3,1.1 / Óe«a÷ parĂrthatvĂt / Jaim_3,1.2 / dravyaguďasaćskĂre«u bĂdari÷ / Jaim_3,1.3 / karmĂďyapi jaimini÷ phalĂrthatvĂt / Jaim_3,1.4 / phalać ca puru«ĂrthatvĂt / Jaim_3,1.5 / puru«aÓ ca karmĂrthatvĂt / Jaim_3,1.6 / te«Ăm arthena sabandha÷ / Jaim_3,1.7 / vihitas tu sarvadharma÷ syĂt saćyogato 'viÓe«Ăt prakaraďĂviÓe«Ăc ca / Jaim_3,1.8 / arthalopĂd akarme syĂt / Jaim_3,1.9 / phalać tu saha ce«ÂayĂ ÓabdĂrtho 'bhĂvĂd viprayoge syĂt / Jaim_3,1.10 / dravyać cotpattisaćyogĂt tad artham eva codyeta / Jaim_3,1.11 / arthaikatve dravyaguďayor aikakarmyĂn niyama÷ syĂt / Jaim_3,1.12 / ekatvayuktam ekasya ÓrutisaćyogĂt / Jaim_3,1.13 / sarve«Ăć vĂ lak«aďatvĂd aviÓi«Âać hi lak«aďam / Jaim_3,1.14 / coditetuparĂrthatvĂd yathĂÓruti pratĹyetĂ / Jaim_3,1.15 / saćskĂrĂd vĂguďĂnĂm avyavasthĂ syĂt / Jaim_3,1.16 / vyavasthĂvĂrthasya ÓrutisaćyogĂt tasya Óabda pramĂďatvĂt / Jaim_3,1.17 / ĂnarthakyĂttadaÇge«u / Jaim_3,1.18 / kart­guďe tu karmĂsamavĂyĂd vĂkyabheda÷ syĂt / Jaim_3,1.19 / sĂkĂÇk«ać tv ekavĂkyać syĂd asamĂptać hi pĆrveďa / Jaim_3,1.20 / sandigdhe tubyavĂyĂd vĂkyabheda÷ syĂt / Jaim_3,1.21 / guďĂnĂć ca parĂrthattvĂd asambandha÷ samatvĂt syĂt / Jaim_3,1.22 / mithaÓ cĂnarthasamvandhĂt / Jaim_3,1.23 / Ănantaryam acodanĂ / Jaim_3,1.24 / bĂkyĂnĂć ca samĂptatvĂt / Jaim_3,1.25 / Óe«as tu guďasaćyukta÷ sĂdhĂraďa÷ pratĹyeta mithas te«Ăm asambandhĂt / Jaim_3,1.26 / vyavasthĂ vĂrthasaćyogĂl liÇgasyĂrthena sambandhĂllak«aďĂrthĂ guďaÓruti÷ / Jaim_3,1.27 / _______________ arthĂbhidhĂnasĂmarthyĂn mantre«u Óe«abhĂva÷ syĂt tasmĂd utpattisambandho 'rthena nityasaćyogĂt / Jaim_3,2.1 / saćskĂrakatvĂd acoditena syĂt / Jaim_3,2.2 / vacanĂt tv ayathĂrtham aindrĹ syĂt / Jaim_3,2.3 / guďĂd vĂpy abhidhĂnać syĂt sambandhasyĂÓĂstrahetutvĂt / Jaim_3,2.4 / tathĂhavĂnam apĹti cet / Jaim_3,2.5 / nakĂlavidhiÓ coditatvĂt / Jaim_3,2.6 / guďĂbhĂvĂt / Jaim_3,2.7 / liÇgĂc ca / Jaim_3,2.8 / vidhikopaÓ copadeÓe syĂt / Jaim_3,2.9 / tathotthĂnavisarjane / Jaim_3,2.10 / sĆktavĂke ca kĂlavidhi÷ parĂrthatvĂt / Jaim_3,2.11 / upadeÓo vĂ yĂjyĂÓabdo hi nĂkasmĂt / Jaim_3,2.12 / sadevatĂrthas tatsaćyogĂt / Jaim_3,2.13 / pratipattir iti cet svi«Âak­dvadubhayasaćskĂra÷ syĂt / Jaim_3,2.14 / k­tsnopadeÓĂd ubhayatra sarvavacanam / Jaim_3,2.15 / yathĂrthać vĂ Óe«abhĆtasaćskĂrĂt / Jaim_3,2.16 / vacanĂd iti cet / Jaim_3,2.17 / prakaraďĂvibhĂgĂd ubhe prati k­tsnaÓabda÷ / Jaim_3,2.18 / liÇgakramasamĂkhyĂnĂt kĂmyayuktać samĂmanĂnam / Jaim_3,2.19 / adhikĂre ca mantravidhir atadĂkhye«u Ói«ÂatvĂt / Jaim_3,2.20 / tadĂkhyo vĂ prakaraďopapattibhyĂm / Jaim_3,2.21 / anarthakaÓ copadeÓa÷ syĂd asambandhĂt phalavatĂ na hy upasthĂnać phalavat / Jaim_3,2.22 / sarve«Ăć copadi«ÂatvĂt / Jaim_3,2.23 / liÇgasamĂkhyĂnĂbhyĂć bhak«ĂrthatĂnuvĂkasya / Jaim_3,2.24 / tasya rĆpopadeÓĂbhyĂm apakar«o 'rthasya coditatvĂt / Jaim_3,2.25 / guďĂbhidhĂnĂn mandrĂdir ekamantra÷ syĂt tayor ekĂrthasaćyogĂt / Jaim_3,2.26 / liÇgaviÓe«anirdeÓĂt samĂnavidhĂne«v anaindrĂďĂm amantratvam / Jaim_3,2.27 / yathĂdevatać vĂ tatprak­titvać hi darÓayati / Jaim_3,2.28 / punarabhyunnĹte«u sarve«Ăm upalak«aďać dviÓe«atvĂt / Jaim_3,2.29 / anayĂd vĂ pĆrvasyĂnupalak«aďam / Jaim_3,2.30 / grahaďĂd vĂpanaya÷ syĂt / Jaim_3,2.31 / pĂtnĹvate tu pĆrvavat / Jaim_3,2.32 / grahaďĂd vĂpanĹtać syĂt / Jaim_3,2.33 / tva«ÂĂrać tĆpalak«ayet pĂnĂt / Jaim_3,2.34 / atulyatvĂt tu naivać syĂt / Jaim_3,2.35 / trićÓac ca parĂrthatvĂt / Jaim_3,2.36 / va«aÂkĂraÓ ca kart­vat / Jaim_3,2.37 / chanda÷ prati«edhas tu sarvagĂmitvĂt / Jaim_3,2.38 / aindrĂgne tu liÇgabhĂbĂt syĂt / Jaim_3,2.39 / ekasmin vĂ devatĂntarĂd vibhĂgavat / Jaim_3,2.40 / chandaÓ ca devatĂvat / Jaim_3,2.41 / sarve«u vĂbhĂvĂd ekacchandasa÷ / Jaim_3,2.42 / sarve«Ăć vaikamantryam aitiÓĂyanasya bhaktipĂnatvĂt savanĂdhikĂro hi / Jaim_3,2.43 / _______________ Óruter jĂtĂdhikĂra÷ syĂt / Jaim_3,3.1 / vedo vĂ prĂyadarÓanĂt / Jaim_3,3.2 / liÇgĂc ca / Jaim_3,3.3 / dharmopadeÓĂc ca na hi dravyeďa sambandha÷ / Jaim_3,3.4 / trayĹvidyĂkhyĂ ca tadvid dhi / Jaim_3,3.5 / vyaktikrame yathĂÓrutĹti cet / Jaim_3,3.6 / na sarvasmin niveÓĂt / Jaim_3,3.7 / vedasaćyogĂn na prakaraďena bĂdhyate / Jaim_3,3.8 / guďamukhyavyatikrame tadarthatvĂn mukhyena vedasaćyoga÷ / Jaim_3,3.9 / bhĆyastvenobhayaÓruti / Jaim_3,3.10 / asaćyuktać prakaraďĂd iti kartavyatĂrthitvĂt / Jaim_3,3.11 / kramaÓ ca deÓasĂmĂnyĂt / Jaim_3,3.12 / ĂkhyĂ caivama tadarthatvĂt / Jaim_3,3.13 / Óruti-liÇga-vĂkya-prakaraďa-sthĂna-samĂkhyĂnĂć samavĂye pĂradaurbalyam arthaviprakar«Ăt / Jaim_3,3.14 / ahĹno vĂ prakaraďĂd gauďa÷ / Jaim_3,3.15 / asaćyogĂt tu mukhyasya tasmĂd apak­«yeta / Jaim_3,3.16 / dvitvabahutvayuktać vĂ codanĂt tasya / Jaim_3,3.17 / pak«eďĂrthak­tasyeti cet / Jaim_3,3.18 / nak­ter ekasaćyogĂt / Jaim_3,3.19 / jĂghanĹ caikadeÓatvĂt / Jaim_3,3.20 / codanĂ vĂpĆrvatvĂt / Jaim_3,3.21 / ekadeÓa iti cet / Jaim_3,3.22 / na prak­ter aÓĂstrani«patte÷ / Jaim_3,3.23 / santardanać prak­tau krayaďavadanarthalopĂt syĂt / Jaim_3,3.24 / utkar«o vĂ grahaďĂd viÓe«asya / Jaim_3,3.25 / kart­to vĂ viÓe«asya tannimittatvĂt / Jaim_3,3.26 / kratuto vĂrthavĂdĂn upapatte÷ syĂt / Jaim_3,3.27 / saćsthĂÓ ca kart­vad dhĂraďĂrthĂviÓe«Ăt / Jaim_3,3.28 / ukthyĂdi«u vĂrthasya vidyamĂnatvĂt / Jaim_3,3.29 / aviÓe«Ăt stutir vyartheti cet / Jaim_3,3.30 / syĂd anityatvĂt / Jaim_3,3.31 / saÇkhyĂyuktać krato÷ prakaraďĂt syĂt / Jaim_3,3.32 / naimittikać vĂ kart­saćyogĂl liÇgasya tannimittatvĂt / Jaim_3,3.33 / pau«ďać pai«aďać vik­tau pratĹyetĂcodanĂt prak­tau / Jaim_3,3.34 / tatsarvĂrtham aviÓe«Ăt / Jaim_3,3.35 / carauvĂrthoktać puro¬ĂÓe 'rthaviprati«edhĂt paÓau na syĂt / Jaim_3,3.36 / carĂv apĹti cet / Jaim_3,3.37 / na paktinĂmatvĂt / Jaim_3,3.38 / ekasminn ekasaćyogĂt / Jaim_3,3.39 / dharmĂviprati«edhĂc ca / Jaim_3,3.40 / api vĂ sadvitĹye syĂd devatĂnimittatvĂta / Jaim_3,3.41 / liÇgadarÓanĂc ca / Jaim_3,3.42 / vacanĂt sarvape«aďać tać prati ÓĂstravatvĂd arthĂbhĂvĂd vicarĂv ape«aďać bhavati / Jaim_3,3.43 / ekasmin vĂrthadharmatvĂd aindrĂgnav adubhayor na syĂd acoditatvĂt / Jaim_3,3.44 / hetumĂtram adantatvam / Jaim_3,3.45 / vacanać param / Jaim_3,3.46 / _______________ nivĹtĂm iti manu«yadharma÷ Óabdasya tatpradhĂnatvĂt / Jaim_3,4.1 / apadeÓo vĂrthasya vidyamĂnatattvĂt / Jaim_3,4.2 / vidhistavarpĆrvatvĂt syĂt / Jaim_3,4.3 / sa prĂyĂt karmadharma÷ syĂt / Jaim_3,4.4 / vĂkyaÓe«atvĂt / Jaim_3,4.5 / tatprakaraďe yat tat saćyuktam aviprati«edhĂt / Jaim_3,4.6 / tatpradhĂne vĂ tulyavat prasaćkhyĂnĂd itarasya tadarthatvĂt / Jaim_3,4.7 / arthavĂdo vĂ prakaraďĂt / Jaim_3,4.8 / vidhinĂ caikavĂkyatvĂt / Jaim_3,4.9 / digvibhĂgaÓ ca tadvat sambandhasyĂrthahetutvĂt / Jaim_3,4.10 / paru«i ditapĆrďagh­tavidagdhać ca tadvat / Jaim_3,4.11 / akarma kratusaćyuktać saćyogĂn nityĂnuvĂda÷ syĂt / Jaim_3,4.12 / vidhir vĂ saćyogĂntarĂt / Jaim_3,4.13 / ahĹnavat puru«as tadarthatvĂt / Jaim_3,4.14 / prakaraďaviÓe«Ăd vĂ tadyuktasya saćskĂro dravyavat / Jaim_3,4.15 / vyapadeÓĂd apak­«yeta / Jaim_3,4.16 / Óaćyau ca sarvaparidĂnĂt / Jaim_3,4.17 / prĂgaparodhĂn malavad vĂsasa÷ / Jaim_3,4.18 / annaprati«edhĂc ca / Jaim_3,4.19 / aprakaraďe tu tadvarmas tato viÓe«Ăt / Jaim_3,4.20 / adravyatvĂt tu Óe«a÷ syĂt / Jaim_3,4.21 / vedasaćyogĂt / Jaim_3,4.22 / dravyasaćyogĂc ca / Jaim_3,4.23 / syĂd vĂsya saćyogavat phalena sambandhas tasmĂt karmaitiÓĂyana÷ / Jaim_3,4.24 / Óe«Ă÷ prakaraďe 'viÓe«Ăt sarvakarmaďĂm / Jaim_3,4.25 / homĂs tu vyavati«Âher annĂhavanĹyasaćyogĂt / Jaim_3,4.26 / Óe«aÓ ca samĂkhyĂnĂt / Jaim_3,4.27 / do«Ăt tv i«Âir laukike syĂc chĂstrĂd dhi vaidika na do«a÷ syĂt / Jaim_3,4.28 / arthavĂdo vĂnupapĂtat tasmĂd yaj¤e pratĹyeta / Jaim_3,4.29 / acodita ca karmabhedĂt / Jaim_3,4.30 / liÇgĂd Ărtvije syĂt / Jaim_3,4.31 / pĂnavyĂpac ca tadvat / Jaim_3,4.32 / do«Ăt tu vaidike syĂd arthĂd dhi laukike na do«a÷ syĂt / Jaim_3,4.33 / tatsarvatrĂviÓe«Ăt / Jaim_3,4.34 / svĂmino vĂ tadarthatvĂt / Jaim_3,4.35 / liÇgadarÓanĂc ca / Jaim_3,4.36 / sarvapradĂnać havi«as tadarthatvĂt / Jaim_3,4.37 / niravadĂnĂt tu Óe«a÷ syĂt / Jaim_3,4.38 / upĂyo vĂ tadarthatvĂt / Jaim_3,4.39 / k­tatvĂt tu karmaďa÷ sak­t syĂd dravyasya guďabhĆtatvĂt / Jaim_3,4.40 / Óe«adarÓanĂc ca / Jaim_3,4.41 / aprayojakatvĂd ekasmĂt kriyera¤ che«asya guďabhĆtatvĂt / Jaim_3,4.42 / saćsk­tatvĂc ca / Jaim_3,4.43 / sarvebhyo vĂ kĂraďĂviÓe«Ăt saćskĂrasya tadarthatvĂt / Jaim_3,4.44 / liÇgadarÓanĂc ca / Jaim_3,4.45 / ekasmĂc ced yathĂkĂmyam aviÓe«Ăt / Jaim_3,4.46 / mukhyĂd vĂ pĆrvakĂlatvĂt / Jaim_3,4.47 / bhak«ĂÓravaďĂd dĂnaÓabda÷ parikraye / Jaim_3,4.48 / tatsaćstavĂc ca / Jaim_3,4.49 / bhak«Ărtho vĂ dravye samatvĂt / Jaim_3,4.50 / vyĂdeÓĂd dĂnasaćstuti÷ / Jaim_3,4.51 / _______________ ĂjyĂc ca sarvasaćyogĂt / Jaim_3,5.1 / kĂraďĂc ca / Jaim_3,5.2 / ekasmint samavattaÓabdĂt / Jaim_3,5.3 / Ăjye ca darÓanĂtsvi«Âak­darthavadasya / Jaim_3,5.4 / aÓe«atvĂt tu naivać syĂt sarvĂdĂnĂd aÓe«atĂ / Jaim_3,5.5 / sĂdhĂraďyĂn na dhruvĂyĂć syĂt / Jaim_3,5.6 / avattatvĂc ca juhvĂć tasya ca homasaćyogĂt / Jaim_3,5.7 / camasavad iti cet / Jaim_3,5.8 / na codanĂvirodhĂd dhavi÷ prakalpanĂtvĂc ca / Jaim_3,5.9 / utpannĂdhikĂrĂt sati sarvavacanam / Jaim_3,5.10 / jĂtiviÓe«Ăt param / Jaim_3,5.11 / antyam arekĂrthe / Jaim_3,5.12 / sĂkamprasthĂyye svi«Âak­d i¬ać ca tadvat / Jaim_3,5.13 / sautrĂmaďyĂć ca grahe«u / Jaim_3,5.14 / tadvac ca Óe«avacanam / Jaim_3,5.15 / dravyaikatve karmabhedĂt pratikarma kriyeran / Jaim_3,5.16 / avibhĂgĂc ca Óe«asya sarvĂn pratyaviÓi«ÂhatvĂt / Jaim_3,5.17 / aindravĂyave tu vacanĂt pratikarma bhak«a÷ syĂt / Jaim_3,5.18 / some 'vacanĂd bhak«o na vidyate / Jaim_3,5.19 / syĂd vĂnyĂrthadarÓanĂt / Jaim_3,5.20 / vacanĂni tv apĆrvatvĂt tasmĂd yathopadeÓać syu÷ / Jaim_3,5.21 / camase«u samĂkhyĂnĂt saćyogasya tannimittattvĂt / Jaim_3,5.22 / udgĂt­camasameka÷ ÓrutisaćyogĂt / Jaim_3,5.23 / sarve vĂ sarvasaćyogĂt / Jaim_3,5.24 / stotrakĂriďĂć vĂ tatsaćyogĂd bahuÓrute÷ / Jaim_3,5.25 / sarve tu vedasaćyogĂt kĂraďĂd ekadeÓe syĂt / Jaim_3,5.26 / grĂvastuto bhak«o na vidyate 'nĂmnĂnĂt / Jaim_3,5.27 / hĂriyojane vĂ sarvasaćyogĂt / Jaim_3,5.28 / camasinĂć vĂ sannidhĂnĂt / Jaim_3,5.29 / sarve«Ăć tu vidhitvĂt tadarthĂ camasiÓruti÷ / Jaim_3,5.30 / va«aÂkĂrĂc ca bhak«ayet / Jaim_3,5.31 / homĂbhi«abĂbhyĂć ca / Jaim_3,5.32 / pratyak«opadeÓĂc camasĂnĂm avyakta÷ Óe«e / Jaim_3,5.33 / syĂd vĂ kĂraďabhĂvĂd anirdeÓaÓ camasĂnĂć kartus tadvacanatvĂt / Jaim_3,5.34 / camase cĂnyadarÓanĂt / Jaim_3,5.35 / ekapĂtre kramĂd adhvaryu÷ pĆrvo bhak«ayet / Jaim_3,5.36 / hotĂ vĂ mantravarďĂt / Jaim_3,5.37 / vacanĂc ca / Jaim_3,5.38 / kĂraďĂnupĆrvyĂc ca / Jaim_3,5.39 / vacanĂd anuj¤Ătabhak«aďam / Jaim_3,5.40 / tadupahĆta upahvayasvety anenĂnuj¤ĂpayeliÇgĂt / Jaim_3,5.41 / tatrĂrthĂt prativacanam / Jaim_3,5.42 / tadekatrĂďĂć samavĂyĂt / Jaim_3,5.43 / yĂjyĂpanayenĂpanĹto bhak«a÷ pravaravat / Jaim_3,5.44 / ya«Âur vĂ kĂraďĂgamĂt / Jaim_3,5.45 / prav­ttatvĂt pravarasyĂnapĂya÷ / Jaim_3,5.46 / phalacamaso naimittiko bhak«avikĂra÷ ÓrutisaćyogĂt / Jaim_3,5.47 / ijyĂbikĂro vĂ saćskĂrasya tadarthatvĂt / Jaim_3,5.48 / homĂt / Jaim_3,5.49 / camasaiÓ ca tulyakĂlatvĂt / Jaim_3,5.50 / liÇgadarÓanĂc ca / Jaim_3,5.51 / anuprasarpi«u sĂmĂnyĂt / Jaim_3,5.52 / brahmaďĂ vĂ tulyaÓabdatvĂt / Jaim_3,5.53 / _______________ tat sarvĂrtham aprakaraďĂt / Jaim_3,6.1 / prak­tau vĂdviruktatvĂt / Jaim_3,6.2 / tadvarjać tu vacanaprĂpte / Jaim_3,6.3 / darÓanĂd iti cet / Jaim_3,6.4 / na codanaikĂrthyĂt / Jaim_3,6.5 / utpattir iti cet / Jaim_3,6.6 / na tulyatvĂt / Jaim_3,6.7 / codanĂrthakĂrtsnyĂt tu mukhyaviprati«edhĂt prak­tyartha÷ / Jaim_3,6.8 / prakaraďaviÓe«Ăt tu vik­tau virodhi syĂt / Jaim_3,6.9 / naimittikać tu prak­tau tadvikĂra÷ saćyogaviÓe«Ăt / Jaim_3,6.10 / i«ÂayarthamagnyĂdheyać prakaraďĂt / Jaim_3,6.11 / na vĂ tĂsĂć tadarthatvĂt / Jaim_3,6.12 / liÇgadarÓanĂc ca / Jaim_3,6.13 / tatprak­tyarthać yathĂnye 'nĂrabhyavĂdĂ÷ / Jaim_3,6.14 / sarvĂrtha vĂgnyadhĂnasya svakĂlatvĂt / Jaim_3,6.15 / tĂsĂm agni÷ prak­tita÷ prayĂjavat syĂt / Jaim_3,6.16 / na vĂ tĂsĂć tadarthatvĂt / Jaim_3,6.17 / tulya÷ sarve«Ăć paÓuvidhi÷ prakaraďĂviÓe«Ăt / Jaim_3,6.18 / sthĂnĂc ca pĆrvasya / Jaim_3,6.19 / Óvas tv eke«Ăć tatra prĂkÓrutir guďĂrthĂ / Jaim_3,6.20 / tenotk­«Âasya kĂlavidhir iti cet / Jaim_3,6.21 / naikadeÓatvĂt / Jaim_3,6.22 / artheneti cet / Jaim_3,6.23 / na Órutiviprati«edhĂt / Jaim_3,6.24 / sthĂnĂt tu pĆrvasya saćskĂrasya tadarthatvĂt / Jaim_3,6.25 / liÇgadarÓanĂc ca / Jaim_3,6.26 / acodanĂ guďĂrthena / Jaim_3,6.27 / dohayo÷ kĂlabhedĂd asaćyuktać Ó­tać syĂt / Jaim_3,6.28 / prakaraďavibhĂgĂd vĂ tatsaćyuktasya kĂlaÓĂstram / Jaim_3,6.29 / tadvat savanĂntare grahĂmnĂnam / Jaim_3,6.30 / raÓanĂ ca liÇgadarÓanĂt / Jaim_3,6.31 / ĂrĂc chi«Âam asaćyuktam itarai÷ sannidhĂnĂt / Jaim_3,6.32 / saćyuktać vĂ tadarthatvĂc che«asya tannimittatvĂt / Jaim_3,6.33 / nirdeÓĂd vyavati«Âheta / Jaim_3,6.34 / agnyaÇgam aprakaraďe tadvat / Jaim_3,6.35 / naimittikam atulyatvĂd asamĂnavithĂnĂć syĂt / Jaim_3,6.36 / pratinidhiÓ ca Jaim_3,6.37 / tadvatprayojanaikatvĂt / Jaim_3,6.38 / aÓĂstralak«aďatvĂc ca / Jaim_3,6.39 / niyamĂrthĂ guďaÓruti÷ / Jaim_3,6.40 / saćsthĂs tu samĂnavidhĂnĂ÷ prakaraďĂviÓe«Ăt / Jaim_3,6.41 / vyapadeÓaÓ ca tulyavat / Jaim_3,6.42 / vikĂsas tu kĂmasaćyoge nityasya samatvĂt / Jaim_3,6.43 / api vĂ dviruktatvĂt prak­ter bhavi«yantĹti / Jaim_3,6.44 / bacanĂt tu samuccaya÷ / Jaim_3,6.45 / prati«edhĂc ca pĆrvaliÇganĂm / Jaim_3,6.46 / guďaviÓe«Ăd ekasya vyapadeÓa÷ / Jaim_3,6.47 / _______________ prakaraďaviÓe«Ăd asaćyuktać pradhĂnasya / Jaim_3,7.1 / sarve«Ăć vĂ Óe«atvasyĂtatprayuktatvĂt / Jaim_3,7.2 / ĂrĂdapĹti cet / Jaim_3,7.3 / na tadvĂkyać hi tadarthatvĂt / Jaim_3,7.4 / liÇgadarÓanĂc ca / Jaim_3,7.5 / phalasaćyogĂt tu svĂmiyuktać pradhĂnasya / Jaim_3,7.6 / cikĹr«ayo ca saćyogĂt / Jaim_3,7.7 / tathĂbhidhĂnena / Jaim_3,7.8 / tadyukte tu phalaÓrutis tasmĂt sarvacikĹr«Ă syĂt / Jaim_3,7.9 / guďĂbhidhĂnĂt sarvĂrtham abhidhĂnam / Jaim_3,7.10 / dĹk«Ădak«iďać tu vacanĂt pradhĂnasya / Jaim_3,7.11 / niv­ttidarÓanĂc ca / Jaim_3,7.12 / tathĂ yĆpasya vedi / Jaim_3,7.13 / deÓamĂtrać vĂ Ói«ÂenaikavĂkyatvĂt / Jaim_3,7.14 / sĂmadhenĹs tad anvĂhur iti havir ddhĂnayor vacanĂt sĂmadhenĹnĂm / Jaim_3,7.15 / deÓamĂtrać vĂ pratyak«ać hy arthakarma somasya / Jaim_3,7.16 / samĂkhyĂnać ca tadvat / Jaim_3,7.17 / ÓĂstraphalać prayoktari tallak«aďatvĂt tasmĂt svayać prayoge syĂt / Jaim_3,7.18 / utsarge tu pradhĂnatvĂc che«akĂrĹ pradhĂnasya tasmĂd anya÷ svayać vĂ syĂt / Jaim_3,7.19 / anyo vĂ syĂt parikrayĂmnĂnĂd viprati«edhĂt pratyag Ătmani / Jaim_3,7.20 / tatrĂrthĂt kart­parimĂďać syĂd aniyamo 'viÓe«Ăt / Jaim_3,7.21 / api vĂ Óruti bhedĂt pratinĂmadheyać syu÷ / Jaim_3,7.22 / ekasya karmabhedĂd iti cet / Jaim_3,7.23 / notpattau hi / Jaim_3,7.24 / camasĂdhvaryavaÓ ca tair vyapadeÓĂt / Jaim_3,7.25 / utpattau tu bahuÓrute÷ / Jaim_3,7.26 / daÓatvać liÇgadarÓanĂt / Jaim_3,7.27 / ÓamitĂ ca ÓabdabhedĂt / Jaim_3,7.28 / prakaraďĂd votpattyasaćyogĂt / Jaim_3,7.29 / upagĂÓ ca liÇgadarÓanĂt / Jaim_3,7.30 / vikrayĹ tvanya÷ karmaďo 'coditvĂt / Jaim_3,7.31 / karmakĂryĂt sarve«Ăm ­tviktvam aviÓe«Ăt / Jaim_3,7.32 / na vĂ parisaćkhyĂnĂt / Jaim_3,7.33 / pak«eďeti cet / Jaim_3,7.34 / na sarve«Ăm adhikĂra÷ / Jaim_3,7.35 / niyamas tu dak«iďĂbhi÷ ÓrutisaćyogĂt / Jaim_3,7.36 / uktvĂ ca yajamĂnatvać te«Ăć dĹk«ĂbidhĂnĂt / Jaim_3,7.37 / svĂmisaptadaÓĂ÷ karmasĂmĂnyĂt / Jaim_3,7.38 / te sarvĂrthĂ÷ prayuktatvĂd agnayaÓ ca svakĂlatvĂt / Jaim_3,7.39 / tatsayogĂt karmaďo vyavasthĂ syĂt saćyogĂsyĂrthavatvĂt / Jaim_3,7.40 / tasyopadeÓasamĂkhyĂnena nirdeÓa÷ / Jaim_3,7.41 / tadvac ca liÇgadarÓam / Jaim_3,7.42 / prai«Ănuvacanać maitrĂvaruďasyopadeÓĂt / Jaim_3,7.43 / puro 'nuvĂkyĂdhikĂro vĂ prai«asannidhĂnĂt / Jaim_3,7.44 / prĂtar anuvĂke ca hot­darÓanĂt / Jaim_3,7.45 / camasĂćÓcamasĂdhvaryava÷ sĂmĂkhyĂnĂt / Jaim_3,7.46 / adhvaryurvĂ tannyĂyatvĂt / Jaim_3,7.47 / camase cĂnyadarÓanĂt / Jaim_3,7.48 / aÓaktau te pratĹyeran / Jaim_3,7.49 / vedopadeÓĂt pĆrvavadvedĂnyatve yathopadeÓać syu÷ / Jaim_3,7.50 / tadguďĂd vĂ svadharma÷ syĂd adhikĂrasĂmathyĂt sahĂÇgair avyakta÷ Óe«e / Jaim_3,7.51 / _______________ svĂmikarmaparikraya÷ karmaďas tadarthatvĂt / Jaim_3,8.1 / vacanĂd itare«Ăć syĂt / Jaim_3,8.2 / saćskĂrĂs tu puru«asĂmarthye yathĂvedać karmavadvyavati«Âheran / Jaim_3,8.3 / yĂjamĂnĂs tu tatpradhĂnatvĂt karmavat / Jaim_3,8.4 / vyapadeÓĂc ca / Jaim_3,8.5 / guďattve tasya nirdeÓa÷ / Jaim_3,8.6 / codanĂ prati bhĂvĂc ca / Jaim_3,8.7 / atulyatvĂd asamĂnavidhĂnĂ÷ syu÷ / Jaim_3,8.8 / tapaÓ ca phalasiddhitvĂl lokavat / Jaim_3,8.9 / vĂkyaÓe«aÓ ca tadvat / Jaim_3,8.10 / vacanĂd itare«Ăć syĂt / Jaim_3,8.11 / guďatvĂc ca vedena na vyavasthĂ syĂt / Jaim_3,8.12 / tathĂ kĂmo 'rthasaćyogĂt / Jaim_3,8.13 / vyapadeÓĂd itare«Ăć syĂt / Jaim_3,8.14 / mantrĂÓ cĂkarmakaraďĂs tadvat / Jaim_3,8.15 / viprayoge ca darÓanĂt / Jaim_3,8.16 / dvyĂmnĂte«Ćbhau dvyĂmnĂnasyĂrthavattvĂt / Jaim_3,8.17 / j¤Ăte ca vĂcanać na hy avidvĂn vihito 'sti / Jaim_3,8.18 / yĂjamĂne samĂkhyĂnĂt karmĂďi yĂjamĂnać syu÷ / Jaim_3,8.19 / adhvaryur vĂ tadartho hi nyĂyapĆrve samĂkhyĂnam / Jaim_3,8.20 / viprati«edhe karaďa÷ samĂvĂyaviÓe«Ăd itaram anyas te«Ăć yato viÓe«a÷ syĂt / Jaim_3,8.21 / prai«eďu ca parĂdhikĂrĂt / Jaim_3,8.22 / adhvaryus tu darÓanĂt / Jaim_3,8.23 / gauďo vĂ karmasĂmĂnyĂt / Jaim_3,8.24 / ­tvik phalać karaďe«v arthattvĂt / Jaim_3,8.25 / svĂmino vĂ tadarthatvĂt / Jaim_3,8.26 / liÇgadarÓanĂc ca / Jaim_3,8.27 / karmĂrtha phalać te«Ăć svĂminać pratyarthavattvĂt / Jaim_3,8.28 / vyapadeÓĂc ca / Jaim_3,8.29 / dravyasaćskĂra÷ prakĂraďĂviÓe«Ăt sarvakarmaďĂm / Jaim_3,8.30 / nirdeÓĂt tu vik­tĂv apĆrvasyĂnadhikĂra÷ / Jaim_3,8.31 / virodhe ca ÓrutiviÓe«Ăd avyakta÷ Óe«e / Jaim_3,8.32 / apanayas tv ekadeÓasya vidyamĂnasaćyogĂt / Jaim_3,8.33 / vik­tau sarvĂrtha÷ Óe«a÷ prak­tivat / Jaim_3,8.34 / mukhyĂrtho vĂÇgasyĂcoditatvĂt / Jaim_3,8.35 / sannidhĂnĂviÓe«Ăd asambhaved atadaÇgĂnĂm / Jaim_3,8.36 / ĂdhĂne 'pi tatheti cet / Jaim_3,8.37 / nĂprakaraďatvĂd aÇgasyĂtannimittatvĂt / Jaim_3,8.38 / tatkĂle vĂ liÇgadarÓanĂt / Jaim_3,8.39 / sarve«Ăć vĂviÓe«Ăt / Jaim_3,8.40 / nyĂyokte liÇgadarÓanam / Jaim_3,8.41 / mĂćsać tu savanĹyĂnĂć codanĂviÓe«Ăt / Jaim_3,8.42 / bhaktir asannidhĂvanyĂyyeti cet / Jaim_3,8.43 / syĂt prak­tiliÇgĂd vairĂjavat / Jaim_3,8.44 / ________________________________________________ athĂta÷ kratvarthapuru«Ărthayor jij¤ĂsĂ / Jaim_4,1.1 / yasmin prĹti÷ puru«asya tasya lipsĂrthalak«aďĂvibhaktatvĂt / Jaim_4,1.2 / tadutsarge karmĂďi puru«ĂrthĂya ÓĂstrasyĂnatiÓaÇkyatvĂn na ca dravyać cikĹr«yate tenĂrthenĂbhisambandhĂt kriyĂyĂć puru«aÓruti÷ / Jaim_4,1.3 / aviÓe«Ăt tu ÓĂstrasya yathĂÓruti phalĂni syu÷ / Jaim_4,1.4 / api vĂ kĂraďĂgrahaďe tadartham arthasyĂnabhisambandhĂt / Jaim_4,1.5 / tathĂ ca lokabhĆte«u / Jaim_4,1.6 / dravyĂďi tv aviÓe«eďĂnarthakyĂt pradĹyeran / Jaim_4,1.7 / svena tvarthe na sambandho dravyĂďĂć p­thagarthatvĂt tasmĂd yathĂÓruti syu÷ / Jaim_4,1.8 / codyante cĂrthakarmasu / Jaim_4,1.9 / liÇgadarÓanĂc ca / Jaim_4,1.10 / tatraikatvamayaj¤ĂÇgam arthasya guďabhĆtatvĂt / Jaim_4,1.11 / ekaÓrutitvĂc ca / Jaim_4,1.12 / pratĹyate iti cet / Jaim_4,1.13 / nĂÓabdać tatpramĂďatvĂt pĆrvavat / Jaim_4,1.14 / Óabdavat tĆpalabhyate tadĂgame hi tadd­Óyate tasya j¤Ănać hi yathĂnye«Ăm / Jaim_4,1.15 / tadvac ca liÇgadarÓanam / Jaim_4,1.16 / tathĂ ca liÇgam / Jaim_4,1.17 / ĂÓrayi«v aviÓe«eďa bhĂvo 'rtha÷ pratĹyeta / Jaim_4,1.18 / codanĂyĂć tv anĂrambho 'vibhaktatvĂn na hy anyena vidhĹyate / Jaim_4,1.19 / syĂd vĂ dravyacikĹr«ĂyĂć bhĂvo 'rthe ca guďabhĆtatĂÓrayĂd dhi guďĹbhĂva÷ / Jaim_4,1.20 / arthe samavai«amyato dravyakarmaďĂm / Jaim_4,1.21 / ekani«patte÷ sarve samać syĂt / Jaim_4,1.22 / saćsargarasaniÓpatterĂmik«Ă vĂ pradhĂnać syĂt / Jaim_4,1.23 / mukhyaÓabdĂbhisaćstavĂc ca / Jaim_4,1.24 / padakarmĂprayojakać nayanasya parĂrthatvĂt / Jaim_4,1.25 / arthĂbhidhĂnakarma ca bhavi«yatĂ saćyogasya tannimittatvĂt tadartho hi vidhĹyate / Jaim_4,1.26 / paÓĂv anĂlambhĂl lohitaÓak­tor akarmatvam / Jaim_4,1.27 / ekadeÓadravyaÓ cotpattau vadyamĂnasaćyogĂt / Jaim_4,1.28 / nirdeÓĂt tasyĂnyad arthĂd iti cet / Jaim_4,1.29 / na Óe«asannidhĂnĂt / Jaim_4,1.30 / karmakĂryĂt / Jaim_4,1.31 / liÇgadarÓanĂc ca / Jaim_4,1.32 / abhighĂraďe viprakar«Ăd anĆyĂjavat pĂtrabheda÷ syĂt / Jaim_4,1.33 / na vĂ pĂtratvĂd apĂtratvać tv ekadeÓatvĂt / Jaim_4,1.34 / hetutvĂc ca sahaprayogasya / Jaim_4,1.35 / abhĂvadarÓanĂc ca / Jaim_4,1.36 / sati savyavacanam / Jaim_4,1.37 / na tasyeti cet / Jaim_4,1.38 / syĂt tasya mukhyatvĂt / Jaim_4,1.39 / samĂnayanać tu mukhyać syĂl liÇgadarÓanĂt / Jaim_4,1.40 / vacane hi hetvasĂmarthyam / Jaim_4,1.41 / tatrotpattir avibhaktĂ syĂt / Jaim_4,1.42 / tatra jauhavam anĆyĂjaprati«edhĂrtham / Jaim_4,1.43 / aupabh­tać tatheti cet / Jaim_4,1.44 / syĂj juhĆprati«edhĂn nityĂnuvĂda÷ / Jaim_4,1.45 / tada«ÂasaÇkhyać ÓravaďĂt / Jaim_4,1.46 / anugrahĂc ca jauhavasya / Jaim_4,1.47 / dvayos tu hetusĂmarthayać Óravaďać ca samĂnayane / Jaim_4,1.48 / _______________ svarus tv anekani«patti÷ svakarmaÓabdatvĂt / Jaim_4,2.1 / jĂtyantarĂc ca ÓaÇkate / Jaim_4,2.2 / tadekadeÓo vĂ svarutvasya tannimittatvĂt / Jaim_4,2.3 / ÓakalaÓruteÓ ca / Jaim_4,2.4 / pratiyĆpać ca darÓanĂt / Jaim_4,2.5 / ĂdĂne karotiÓabda÷ / Jaim_4,2.6 / ÓĂkhĂyĂć tatpradhĂnatvĂt / Jaim_4,2.7 / ÓĂkhĂyĂć tatpradhĂnatvĂd upave«eďa vibhĂga÷ syĂd vai«amyać tat / Jaim_4,2.8 / ÓrutyapĂyĂc ca / Jaim_4,2.9 / haraďe tu juhotir yogasĂmĂnyĂd dravyĂďĂć cĂrthaÓe«atvĂt / Jaim_4,2.10 / pratipattir vĂ Óabdasya tatpradhĂnatvĂt / Jaim_4,2.11 / arthe 'pi cet / Jaim_4,2.12 / na tasyĂnadhikĂrĂd arthasya ca k­tatvĂt / Jaim_4,2.13 / utpattyasaćyogĂt praďĹtĂnĂm Ăjyavad vibhĂga÷ syĂt / Jaim_4,2.14 / saćyavanĂrthĂnĂć vĂ pratipattir itarĂsĂć tatpradhĂnatvĂt / Jaim_4,2.15 / prĂsanavan maitrĂvaruďasya daď¬apradĂnać k­tĂrthatvĂt / Jaim_4,2.16 / arthakarma vĂ kart­saćyogĂt sragvat / Jaim_4,2.17 / karmayukte ca darÓanĂt / Jaim_4,2.18 / utpattau yena saćyuktać tadarthać tacchrutihetutvĂt tasyĂrthĂntaragamane Óe«atvĂt pratipatti÷ syĂt / Jaim_4,2.19 / saumike ca k­tĂrthatvĂt / Jaim_4,2.20 / arthakarma vĂbhidhĂnasaćyogĂt / Jaim_4,2.21 / pratipattir vĂ tannyĂyatvĂd deÓĂrthĂvabh­thaÓruti÷ / Jaim_4,2.22 / kart­deÓakĂlĂnĂm acodanać prayoge nityasamavĂyĂt / Jaim_4,2.23 / niyamĂrthĂ vĂ Óruti÷ / Jaim_4,2.24 / tathĂ dravye«u guďaÓrutir utpattisaćyogĂt / Jaim_4,2.25 / saćskĂre ca tatpradhĂnatvĂt / Jaim_4,2.26 / yajati codanĂdravyadevatĂkriyać samudĂye k­tĂrthatvĂt / Jaim_4,2.27 / tadukte ÓravaďĂj juhotir ĂsecanĂdhika÷ syĂt / Jaim_4,2.28 / vidhe÷ karmĂpavargitvĂd arthĂntare vidhipradeÓa÷ syĂt / Jaim_4,2.29 / api votpattisaćyogĂd arthasambandho 'viÓi«ÂĂnĂć prayogaikatvahetu÷ syĂt / Jaim_4,2.30 / dravyasaćskĂrakarmasu parĂrthatvĂt phalaÓrutir arthavĂda÷ syĂt / Jaim_4,3.1 / utpatteÓ cĂtatpradhĂnatvĂt / Jaim_4,3.2 / phalać tu tatpradhĂnĂyĂm / Jaim_4,3.3 / naimittike vikĂratvĂt kratupradhĂnam anyat syĂt / Jaim_4,3.4 / ekasya tĆbhayatve saćyogap­thaktvam / Jaim_4,3.5 / Óe«a iti cet / Jaim_4,3.6 / nĂrthap­thaktvĂt / Jaim_4,3.7 / dravyĂďĂntu kriyĂrthĂnĂć saćskĂra÷ kratudharmasyĂt / Jaim_4,3.8 / p­thaktvĂdvyavati«Âheta / Jaim_4,3.9 / codanĂyĂć phalĂÓrute÷ karmamĂtrać vidhĹyeta na hy aÓabdać pratĹyate / Jaim_4,3.10 / api vĂmnĂnasĂmatharthyĂc codanĂrthena gamyetĂrthĂnĂć hy arthatvena vacanĂni pratĹyante 'rthatopy asamarthĂnĂm Ănantarye 'py asambandhas tasmĂc chrutyekadeÓa÷ sa÷ / Jaim_4,3.11 / vĂkyĂrthaÓ ca guďĂrthavat / Jaim_4,3.12 / tatsarvĂrtham anĂdeÓĂt / Jaim_4,3.13 / ekać vĂ codanaikatvĂt / Jaim_4,3.14 / sa svarga÷ syĂt sarvĂn pratyaviÓi«ÂatvĂt / Jaim_4,3.15 / pratyayĂc ca / Jaim_4,3.16 / kratau phalĂrthavĂdamaÇgavat kĂr«ďĂjini÷ / Jaim_4,3.17 / phalamĂtreyo nirdeÓĂd aÓrutau hy anumĂnać syĂt / Jaim_4,3.18 / aÇge«u stuti÷ parĂrthatvĂt / Jaim_4,3.19 / kĂmye karmaďi nitya÷ svarge yathĂ yaj¤ĂÇge kratvartha÷ / Jaim_4,3.20 / vĹte ca kĂraďe niyamĂt / Jaim_4,3.21 / kĂmo vĂ tatsaćyogena codyate / Jaim_4,3.22 / aÇge«u stuti÷ parĂrthatvĂt / Jaim_4,3.23 / vĹte ca niyamas tadartham / Jaim_4,3.24 / sarvakĂmyam aÇgakĂmai÷ prakaraďĂt / Jaim_4,3.25 / phalopadeÓo vĂ pradhĂnaÓabdasaćyogĂt / Jaim_4,3.26 / tatra sarve 'viÓe«Ăt / Jaim_4,3.27 / yogasiddhir vĂrthasyotpatyasaćyogitvĂt / Jaim_4,3.28 / samavĂye codanĂsaćyogasyĂrthavatvĂt / Jaim_4,3.29 / kĂlaÓrutau kĂla iti cet / Jaim_4,3.30 / nĂsamavĂyĂtprayojanena / Jaim_4,3.31 / ubhayĂrthĂm iti cet / Jaim_4,3.32 / na ÓabdaikatvĂt / Jaim_4,3.33 / prakaraďĂd iti cet / Jaim_4,3.34 / notpattisaćyogĂt / Jaim_4,3.35 / anutpattau tu kĂla÷ syĂt prayojanena sambandhĂt / Jaim_4,3.36 / utapattikĂlaviÓaye kĂla÷ syĂd vĂkyasya tatpradhĂnatvĂt / Jaim_4,3.37 / phalasaćyogas tv acodite na syĂd aÓe«abhĆtatvĂt / Jaim_4,3.38 / aÇgĂnĂć tĆpaghĂtasaćyogo nimittĂrtha÷ / Jaim_4,3.39 / pradhĂnenĂbhisaćyogĂd aÇgĂnĂć mukhyakĂlatvam / Jaim_4,3.40 / apav­tte tu codanĂ tatsĂmĂnyĂt svakĂle syĂt / Jaim_4,3.41 / _______________ prakaraďĂvibhĂge ca viprati«iddhać hy ubhayam / Jaim_4,4.1 / api vĂÇgamanijyĂ÷ syus tato viÓi«ÂatvĂt / Jaim_4,4.2 / madhyasthać yasya tanmadhye / Jaim_4,4.3 / sarvĂsĂć vĂ samatvĂc codanĂta÷ syĂn na hi tasya prakaraďać deÓĂrtham ucyate madhye / Jaim_4,4.4 / prakaraďĂvibhĂge ca viprati«iddhać hy ubhayam / Jaim_4,4.5 / api vĂ kĂlamĂtrać syĂd adarÓanĂd viÓeÓasya / Jaim_4,4.6 / phalavad voktahetutvĂd itarasya pradhĂnać syĂt / Jaim_4,4.7 / dadhigraho naimittika÷ ÓrutisaćyogĂt / Jaim_4,4.8 / nityaÓ ca jye«ÂhaÓabdĂt / Jaim_4,4.9 / sĂrvarĆpyĂc ca / Jaim_4,4.10 / nityo vĂ syĂd arthavĂdastayo÷ karmaďy asambandhĂd bhaÇgitvĂc cĂntarĂyasya / Jaim_4,4.11 / vaiÓvĂnaraÓ ca nitya÷ syĂn nityai÷ samĂnasaÇkhyatvĂt / Jaim_4,4.12 / pak«e votpannasaćyogĂt / Jaim_4,4.13 / «aÂciti÷ pĆrvavattvĂt / Jaim_4,4.14 / tĂbhiÓ ca tulyasaćkhyĂnĂt / Jaim_4,4.15 / arthavĂdopapatteÓ ca / Jaim_4,4.16 / ekacitir vĂ syĂd apav­kte hi codyate nimittena / Jaim_4,4.17 / viprati«edhĂt tĂbhi÷ samĂnasaÇkhyatvam / Jaim_4,4.18 / pit­yaj¤a÷ svakĂlatvĂd anaÇgać syĂt / Jaim_4,4.19 / tulyavac ca prasaÇkhyĂnĂt / Jaim_4,4.20 / prati«iddhe ca darÓanĂt / Jaim_4,4.21 / paÓvaÇga raÓamĂ syĂt tadĂgame vidhĂnĂt / Jaim_4,4.22 / yĆpĂÇgać vĂ tatsaćskĂrĂt / Jaim_4,4.23 / arthavĂdaÓ ca tadarthavat / Jaim_4,4.24 / svaruÓcĂpy ekadeÓatvĂt / Jaim_4,4.25 / ni«krayaÓ ca tadaÇgavat / Jaim_4,4.26 / paÓvaÇgać vĂrthakarmatvĂt / Jaim_4,4.27 / bhaktyĂ ni«krayavĂda÷ syĂt / Jaim_4,4.28 / darÓapĆrďamĂsayor ijyĂ÷ pradhĂnĂny aviÓe«Ăt / Jaim_4,4.29 / api vĂÇgĂni kĂni cidyeÓvaÇgatvena saćstuti÷ sĂmĂnyo hy abhisaćstava÷ / Jaim_4,4.30 / tathĂ cĂnyĂrthadarÓanam / Jaim_4,4.31 / avaÓi«Âać tu kĂraďać pradhĂne«u guďasya vidyamĂnatvĂt / Jaim_4,4.32 / nĂnukte 'nyĂrthadarÓanać parĂrthatvĂt / Jaim_4,4.33 / p­thavatve tv abhidhĂnayor niveÓa÷ Órutito vyapadeÓĂc ca tatpunarmukhyalak«aďać yatphalavatvać tatsannidhĂv asaćyuktać tadaÇgaćsyĂdbhĂgitvĂt kĂraďasyĂÓrutaÓ cĂnyasambandha÷ / Jaim_4,4.34 / guďĂÓ ca nĂmasaćyuktĂ vidhĹyante nĂÇge«Ć«apadyante / Jaim_4,4.35 / tulyĂ ca kĂraďaÓrutir anyair aÇgĂÇgisambandha÷ / Jaim_4,4.36 / utpattĂv abhisambandhas tasmĂd aÇgopadeÓa÷ syĂt / Jaim_4,4.37 / tathĂ cĂnyĂrthadarÓanam / Jaim_4,4.38 / jyoti«Âome tulyĂny aviÓi«Âać hi kĂraďam / Jaim_4,4.39 / guďĂnĂć tĆtpattivĂkyena sambandhĂt kĂraďaÓrutis tasmĂt soma÷ pradhĂnać syĂt / Jaim_4,4.40 / tathĂ cĂnyĂrthadarÓanam / Jaim_4,4.41 / ________________________________________________ Órutilak«aďam ĂnupĆrvyać tatpramĂďatvĂt / Jaim_5,1.1 / arthĂc ca / Jaim_5,1.2 / aniyamo 'nyatra / Jaim_5,1.3 / krameďa vĂ niyamyeta kratvekatve tadguďatvĂt / Jaim_5,1.4 / aÓĂbda iti cet syĂd vĂkyaÓabdatvĂt / Jaim_5,1.5 / arthak­te vĂnumĂnać syĂt kratvekatve parĂrthatvĂt svena tv arthena sambandhas tasmĂt svaÓabdam ucyeta / Jaim_5,1.6 / tathĂ cĂnyĂrthadarÓanam / Jaim_5,1.7 / prav­tyĂ tulyakĂlĂnĂć guďĂnĂć tadupakramĂt / Jaim_5,1.8 / sarvam iti cet / Jaim_5,1.9 / nĂk­tatvĂt / Jaim_5,1.10 / kratvantaravad iti cet / Jaim_5,1.11 / nĂsamavĂyĂt / Jaim_5,1.12 / sthĂnĂc cotpattisaćyogĂt / Jaim_5,1.13 / mukhyakrameďa vĂÇgĂnĂć tadarthatvĂt / Jaim_5,1.14 / prak­tau tu svaÓabdatvĂdyĂkramać pratĹyeta / Jaim_5,1.15 / mantratas tu virodhe syĂt prayogarĆpasĂmarthyĂt tasmĂd utpattideÓa÷ sa÷ / Jaim_5,1.16 / tadvacanĂd vik­tau yathĂ pradhĂnać syĂt / Jaim_5,1.17 / vipratipattau vĂ prak­tyanvayĂd yathĂprak­ti / Jaim_5,1.18 / vik­ti÷ prak­tidharmatvĂt tatkĂlĂ syĂd yathĂ Ói«Âam / Jaim_5,1.19 / api vĂ kramakĂlasaćyuktĂ sadya÷ kriyeta tatra vidher anumĂnĂt prak­tidharmalopa÷ syĂt / Jaim_5,1.20 / kĂlotkar«a iti cet / Jaim_5,1.21 / na tatsambandhĂt / Jaim_5,1.22 / aÇgĂnĂć mukhyakĂlatvĂd yathoktam utkar«e syĂt / Jaim_5,1.23 / tadĂdi vĂbhisambandhĂt tadantam apakar«e syĂt / Jaim_5,1.24 / prav­tyĂ k­takĂlĂnĂm / Jaim_5,1.25 / Óabdaviprati«edhĂc ca / Jaim_5,1.26 / asaćyogĂt tu vaik­tać tad eva pratik­«yeta. Jaim_5,1.27 / prĂsaÇgikać ca notkar«ed asaćyogĂt / Jaim_5,1.28 / tathĂpĆrvam / Jaim_5,1.29 / sĂntapanĹyĂ tĆtkar«ed agnihotrać savanavad vaiguďyĂt / Jaim_5,1.30 / a¤yavĂyĂc ca Jaim_5,1.31 / asambandhĂt tu notkar«et / Jaim_5,1.32 / prĂpaďĂc ca nimittasya / Jaim_5,1.33 / sambandhĂt savanotkarma÷ / Jaim_5,1.34 / «o¬aÓĹ cokthyasaćyogĂt / Jaim_5,1.35 / _______________ sannipĂte prĂdhĂnĂnĂm ekaikasya guďĂnĂć sarvakarma syĂt / Jaim_5,2.1 / sarve«Ăć vaikajĂtĹyać k­tĂnupĆrvyatvĂt / Jaim_5,2.2 / kĂraďĂd abhyĂv­tti÷ / Jaim_5,2.3 / mu«ÂikapĂlĂvadĂnäjanĂbhya¤janavapanapĂvane«u caikena / Jaim_5,2.4 / sarvĂďi tv ekakĂryatvĂde«Ăć tadguďatvĂt / Jaim_5,2.5 / saćyukte tu prakramĂt tadaÇgać syĂd itarasya tadarthatvĂt / Jaim_5,2.6 / vacanĂt tu parivyĂďĂntam a¤janĂdi÷ syĂt / Jaim_5,2.7 / kĂraďĂdvĂ(na) vasarga÷ syĂd yathĂ pĂtrav­ddhi÷ / Jaim_5,2.8 / na vĂ Óabdak­tatvĂn nyĂyamĂtramitaradarthĂt pĂtraviv­ddhi÷ / Jaim_5,2.9 / paÓugaďe tasyatasyĂpavarjayet paÓvaikatvĂt / Jaim_5,2.10 / daivatair vaikakarmyĂt / Jaim_5,2.11 / mantrasya cĂrthavattvĂt / Jaim_5,2.12 / nĂnĂbĹje«vekamulĆkhalać vibhavĂt / Jaim_5,2.13 / viv­ddhir vĂ niyĂmĂdĂnupĆrvyasya tadarthatvĂt / Jaim_5,2.14 / ekać vĂ taď¬ulabhĂvĂd dhantes tadarthatvĂt / Jaim_5,2.15 / vikĂre tv anĆyĂjĂnĂć pĂtrabhedo 'rthabhedĂt syĂt / Jaim_5,2.16 / prak­te÷ pĆrvoktatvĂd apĆrvam ante syĂn na hy acoditasya Óe«ĂmnĂnam / Jaim_5,2.17 / mukhyĂnantaryamĂtreyas tena tulyaÓrutitvĂd aÓabdatvĂt prĂk­tĂnĂć vyavĂya÷ syĂt / Jaim_5,2.18 / ante tu bĂdarĂyaďas te«Ăć pradhĂnaÓabdatvĂt / Jaim_5,2.19 / tathĂ cĂnyĂrthadarÓanam / Jaim_5,2.20 / k­tadeÓĂt tu pĆrve«Ăć sa deÓa÷ syĂt tena pratyak«asaćyogĂn nayĂyamĂtramitarat / Jaim_5,2.21 / prak­tĂc ca purastĂd yat / Jaim_5,2.22 / sannipĂtaÓ ced yathoktamante syĂt / Jaim_5,2.23 / _______________ viv­ddhi÷ karmabhedĂt p­«adĂjyavat tasyatasyopadiÓyeta / Jaim_5,3.1 / api vĂ sarvasaÇkhyatvĂd vikĂra÷ pratĹyeta / Jaim_5,3.2 / svasthĂnĂt tu viv­dhyeran k­tĂnupĆrvyatvĂt / Jaim_5,3.3 / samidhyamĂnavatĹć samiddhavatĹć cĂntareďa dhĂyyĂ÷ syur dyĂvĂp­thi¤yorantarĂlać samarhaďĂt / Jaim_5,3.4 / tacchabdo vĂ / Jaim_5,3.5 / u«ďikkakubhorante darÓanĂt / Jaim_5,3.6 / stomaviv­ddhau vahi«pavamĂne purastĂt paryĂsĂd Ăgantava÷ syus tathĂ hi d­«Âać dvĂdaÓĂhe / Jaim_5,3.7 / paryĂsa iti cĂntĂkhyĂ / Jaim_5,3.8 / ante vĂ taduktam / Jaim_5,3.9 / vacanĂt tu dvĂdaÓĂhe / Jaim_5,3.10 / atadvikĂraÓ ca / Jaim_5,3.11 / tadvikĂre 'py apĆrvatvĂt / Jaim_5,3.12 / ante tĆttarayor dadhyĂt / Jaim_5,3.13 / api vĂ gĂyatrĹb­hatyanu«Âupsu vacanĂt / Jaim_5,3.14 / grahe«Âakam aupĂnuvĂkyać savanacitiÓe«a÷ syĂt / Jaim_5,3.15 / kratvagniÓe«Ă vĂ coditatvĂd acodanĂnupĆrvasya / Jaim_5,3.16 / ante syur avyavĂyĂt / Jaim_5,3.17 / liÇgadarÓanĂc ca / Jaim_5,3.18 / madhyamĂyĂć tu vacanĂd brĂhmaďavatya÷ / Jaim_5,3.19 / prĂglokamp­ďĂyĂs tasyĂ÷ sampĆraďĂrthatvĂt / Jaim_5,3.20 / saćsk­te karma saćskĂrĂďĂć tadarthatvĂt / Jaim_5,3.21 / anantarać vratać tadbhĆtatvĂt / Jaim_5,3.22 / pĆrvać ca liÇgadarÓanĂt / Jaim_5,3.23 / arthavĂdo vĂrthasya vidyamĂnatvĂt / Jaim_5,3.24 / nyĂyaviprati«edhĂc ca / Jaim_5,3.25 / sa¤cite tv agnicid yuktać prĂpaďĂn nimittasya / Jaim_5,3.26 / kratvante vĂ prayogavacanĂbhĂvĂt / Jaim_5,3.27 / agne÷ karmatvanirdeÓĂt / Jaim_5,3.28 / pareďĂvedanĂd dĹk«ita÷ syĂt sarvair dĹk«ĂbhisambandhĂt / Jaim_5,3.29 / i«Âyante vĂ tadarthĂ hy aviÓe«ĂrthasanvandhĂt / Jaim_5,3.30 / samĂkhyĂnać ca tadvat / Jaim_5,3.31 / aÇgavat kratĆnĂm ĂnupĆrvyam / Jaim_5,3.32 / na vĂsambandhĂt / Jaim_5,3.33 / kĂmyatvĂc ca / Jaim_5,3.34 / ĂnarthakyĂn neti cet / Jaim_5,3.35 / syĂd vidyĂrthatvĂd yathĂ pare«u sarvasvĂrĂt / Jaim_5,3.36 / ya etenety agni«Âoma÷ prakaraďĂt / Jaim_5,3.37 / liÇgĂc ca / Jaim_5,3.38 / athĂnyeneti saćsthĂnĂć sannidhĂnĂt / Jaim_5,3.39 / tatprak­ter vĂpattivihĂrau na tulye«Ćpapadyate / Jaim_5,3.40 / praÓasĂ ca viharaďĂbhĂvĂt / Jaim_5,3.41 / vidhipratyayĂd vĂ na hy akasmĂt praÓaćsĂ syĂt / Jaim_5,3.42 / ekastome vĂ kratusaćyogĂt / Jaim_5,3.43 / sarve«Ăć vĂ codanĂviÓe«Ăt praÓaćsĂ stomĂnĂm / Jaim_5,3.44 / _______________ kramakoyo 'rthaÓabdĂbhyĂć ÓrutiviÓe«Ăd arthaparatvĂc ca / Jaim_5,4.1 / avadĂnĂbhighĂraďĂsĂdane«v ĂnupĆrvyać prav­tyĂ syĂt / Jaim_5,4.2 / yathĂrapradĂnać vĂ tadarthatvĂt / Jaim_5,4.3 / liÇgadarÓanĂc ca / Jaim_5,4.4 / vacanĂd i«ÂipĆrvatvam / Jaim_5,4.5 / somaÓ caike«Ăm agnayĂdheyasyartunak«atrĂtikramavacanĂt tadantenĂnarthakać hi syĂt / Jaim_5,4.6 / tadarthavacanĂc ca nĂviÓe«Ăt tadarthatvać / Jaim_5,4.7 / ayak«yamĂďasya ca pavamĂnahavi«Ăć kĂlanirdeÓĂd ĂnantaryĂd viÓaÇkĂ syĂt / Jaim_5,4.8 / i«Âir ayak«yamĂďasya tadarthye na somapĆrvatvam / Jaim_5,4.9 / utkar«Ăd brĂhmaďasya soma÷ syĂt / Jaim_5,4.10 / paurďamĂsĹ vĂ ÓrutisaćyogĂt / Jaim_5,4.11 / sarvasya vaikakarmyĂt / Jaim_5,4.12 / syĂd vĂ vidhis tadarthena / Jaim_5,4.13 / prakaraďĂt tu kĂla÷ syĂt / Jaim_5,4.14 / svakĂle syĂd aviprati«edhĂt / Jaim_5,4.15 / apanayo vĂdhĂnasya sarvakĂlatvĂt / Jaim_5,4.16 / paurďamĂsy Ćrdhvać somĂd brĂhmaďasya vacanĂt / Jaim_5,4.17 / ekać vĂ ÓabdasĂmarthyĂt prĂk k­tsnavidhĂnam / Jaim_5,4.18 / puro¬ĂÓas tv anirdeÓe tadyukte devatĂbhĂvĂt / Jaim_5,4.19 / ĂjyamapĹti cet / Jaim_5,4.20 / na miÓradevatatvĂd aindrĂgnavat / Jaim_5,4.21 / vik­te÷ prak­tikĂlatvĂt sadyaskĂlottarĂ vik­tis tayo÷ pratyak«aÓi«ÂatvĂt / Jaim_5,4.22 / dvaiyahakĂlye tu yathĂnyĂyam / Jaim_5,4.23 / vacanĂd vaikakĂlyać syĂt / Jaim_5,4.24 / sannĂyyĂgnĹ«omĹyavikĂrĂ Ćrdhvać somĂtprak­tivat / Jaim_5,4.25 / tathĂ somavikĂrĂ darÓapĆrďamĂsĂbhyĂm / Jaim_5,4.26 / ________________________________________________ dravyĂďĂć karmasaćyoge guďatvenĂbhisambandha÷ / Jaim_6,1.1 / asĂdhakać tu tĂdarthyĂt / Jaim_6,1.2 / pratyarthać cĂbhisaćyogĂtkarmato hy abhisambandhas tasmĂt karmopadeÓa÷ syĂt / Jaim_6,1.3 / phalĂrthatvĂt karmaďa÷ ÓĂstrać sarvĂdhikĂrać syĂt / Jaim_6,1.4 / kartur vĂ ÓrutisaćyogĂd vidhi÷ kĂrtsnyena gamyate / Jaim_6,1.5 / liÇgaviÓe«anirdeÓĂt pućyuktam aitiÓĂyana÷ / Jaim_6,1.6 / taduktitvĂc ca do«aÓrutir avij¤Ăte / Jaim_6,1.7 / jĂtić tu bĂdarĂyaďo 'viÓe«Ăt tasmĂt stry api pratĹyeta jĂtyarthasyĂviÓi«ÂatvĂt / Jaim_6,1.8 / coditatvĂd yathĂÓruti / Jaim_6,1.9 / dravyavattvĂt tu pućsĂć syĂd dravyasaćyuktać krayavikrayĂbhyĂm adravyatvać strĹďĂć dravyai÷ samĂnayogitvĂt / Jaim_6,1.10 / tathĂ cĂnyĂrthadarÓanam / Jaim_6,1.11 / tĂdarthyĂt karma tĂdarthyam / Jaim_6,1.12 / phalotsĂhĂviÓe«Ăt tu / Jaim_6,1.13 / arthena ca samavetatvĂt / Jaim_6,1.14 / krayasya tharmamĂtratvam / Jaim_6,1.15 / svavattĂm api darÓayati / Jaim_6,1.16 / svavatos tu vacanĂd aikakarmyać syĂt / Jaim_6,1.17 / liÇgadarÓanĂc ca / Jaim_6,1.18 / krĹtatvĂt tu bhaktyĂ svĂmitvam ucyate / Jaim_6,1.19 / phalĂrthitvĂt tu svĂmitvenĂbhisambandha÷ / Jaim_6,1.20 / phalavattĂć ca darÓayati / Jaim_6,1.21 / dvyĂdhĂnać ca dviyaj¤avat / Jaim_6,1.22 / guďasya tu vidhĂnatvĂt patnyĂ dvitĹyaÓabda÷ syĂt / Jaim_6,1.23 / tasyĂ yĂvaduktam ĂÓĹr brahmacaryam atulyatvĂt / Jaim_6,1.24 / cĂturvarďyam aviÓe«Ăt / Jaim_6,1.25 / nirdeÓĂd vĂ trayĂďĂć syĂd agnyĂdheye 'sambandha÷ kratu«u brĂhmaďaÓruter ity Ătreya÷ / Jaim_6,1.26 / nimittĂrthe na bĂdaris tasmĂt sarvĂdhikĂrać syĂt / Jaim_6,1.27 / api vĂnyĂrthadarÓanĂd yathĂÓruti pratĹyeta / Jaim_6,1.28 / nirdeÓĂt tu pak«e syĂt / Jaim_6,1.29 / vaiguďyĂn neti cet / Jaim_6,1.30 / na kĂmyatvĂt / Jaim_6,1.31 / saćskĂre ca tatpradhĂnatvĂt / Jaim_6,1.32 / api vĂ vedanirdeÓĂd apaÓĆdrĂďĂć pratĹyeta / Jaim_6,1.33 / guďĂrthitvĂn neti cet / Jaim_6,1.34 / saćskĂrasya tadarthatvĂd vidyĂyĂć puru«aÓruti÷ / Jaim_6,1.35 / vidyĂnirdeÓĂn neti cet / Jaim_6,1.36 / abaidyatvĂd abhĂva÷ karmaďi syĂt / Jaim_6,1.37 / tathĂ cĂnyĂrthadarÓanam / Jaim_6,1.38 / trayĂďĂć dravyasampanna÷ karmaďĹ dravyasiddhatvĂt / Jaim_6,1.39 / anityatvĂt tu naivać syĂd arthĂd dhi dravyasaćyoga÷ / Jaim_6,1.40 / aÇgahĹnaÓ ca taddharmĂ / Jaim_6,1.41 / utpattau nityasaćyogĂt / Jaim_6,1.42 / atryĂr«eyasya hĂnać syĂt / Jaim_6,1.43 / vacanĂd rathakĂrasyĂdhĂne 'sya sarvaÓe«atvĂt / Jaim_6,1.44 / nyĂyyo vĂ karmasaćyogĂc chĆdrasya prati«iddhatatvĂt / Jaim_6,1.45 / akarmatvĂt tu naivać syĂt / Jaim_6,1.46 / Ănarthakyać ca saćyogĂt / Jaim_6,1.47 / guďĂrtheneti cet / Jaim_6,1.48 / uktam animittatvam / Jaim_6,1.49 / saudhanvanĂs tu hĹnatvĂn mantravarďĂt pratĹyeran / Jaim_6,1.50 / rathapatir ni«Ăda÷ syĂc chabdasĂmarthyĂt / Jaim_6,1.51 / liÇgadarÓanĂc ca / Jaim_6,1.52 / _______________ puru«ĂrthaikasiddhitvĂt tasya tasyĂdhikĂra÷ syĂt / Jaim_6,2.1 / api cotpattisaćyogo yathĂ syĂt satvadaryaÓanać tathĂbhĂvo vibhĂge syĂt / Jaim_6,2.2 / prayoge puru«aÓruter yathĂkĂmĹ prayoge syĂt / Jaim_6,2.3 / pratyarthać ÓrutibhĂva iti cet / Jaim_6,2.4 / tĂdarthye na guďĂrthatĂnukte 'rthĂntaratvĂt kartu÷ pradhĂnabhĆtatvĂt / Jaim_6,2.5 / api vĂ kĂmasaćyoge sambandhĂt prayogĂyopadiÓyeta pratyarthać hi vidhiÓrutir vi«ĂďĂvat / Jaim_6,2.6 / anyasya syĂd iti cet / Jaim_6,2.7 / anyĂrthenĂbhisambandha÷ / Jaim_6,2.8 / phalakĂmo nimittam iti cet / Jaim_6,2.9 / na nityatvĂt / Jaim_6,2.10 / karma tatheti cet / Jaim_6,2.11 / na samavĂyĂt / Jaim_6,2.12 / prakamĂt tu niyamyetĂrambhasya kriyĂnimittatvĂt / Jaim_6,2.13 / phalĂrthitvĂd vĂniyamo yathĂnupakrĂnte / Jaim_6,2.14 / niyamo vĂ tannimittatvĂt kartus tatkĂraďać syĂt / Jaim_6,2.15 / loke karmĂďi vedavat tato 'dhipuru«aj¤Ănam / Jaim_6,2.16 / aparĂdhe 'pi ca tai÷ ÓĂstram / Jaim_6,2.17 / aÓĂstrĂt tĆpasamprĂpti÷ ÓĂstrać syĂn na prakalpakać tasmĂd arthena gamyetĂprĂpte ÓĂstram arthavat / Jaim_6,2.18 / prati«edhe«v akarmatvĂt kriyĂ syĂt prati«iddhĂnĂć vibhaktatvĂd akarmaďĂm / Jaim_6,2.19 / ÓĂstrĂďĂć tv arthavatvena puru«Ărtho vidhĹyate tayor asamavĂyitvĂt tĂdarthye vidhyatikrama÷ / Jaim_6,2.20 / tasmićs tu Ói«yamĂďĂni jananena pravarteran / Jaim_6,2.21 / api vĂ vedatulyatvĂd upĂyena pravarteran / Jaim_6,2.22 / abhyĂso 'karmaÓe«atvĂt puru«Ărtho vidhĹyate / Jaim_6,2.23 / tasminn asambhavann arthĂt / Jaim_6,2.24 / na kĂlebhya upadiÓyante / Jaim_6,2.25 / darÓanĂt kĂlaliÇgĂnĂć kĂlavidhĂnam / Jaim_6,2.26 / te«Ăm autpattikatvĂd Ăgamena pravarteta / Jaim_6,2.27 / tathĂ hi liÇgadarÓanam / Jaim_6,2.28 / tathĂnta÷kratuprayuktĂni / Jaim_6,2.29 / ĂcĂrĂd g­hyamĂďe«u tathĂ syĂt puru«ĂrthatvĂt / Jaim_6,2.30 / brĂhmaďasya tu somavidyĂprajam ­ďavĂkyena saćyogĂt / Jaim_6,2.31 / _______________ sarvaÓaktau prav­tti÷ syĂt tathĂbhĆtopadeÓĂt / Jaim_6,3.1 / api vĂpy ekadeÓe syĂt pradhĂne hy arthanirv­ttir guďamĂtram itarat tadarthatvĂt / Jaim_6,3.2 / tadakarmaďi ca do«as tasmĂt tato viÓe«a÷ syĂt pradhĂnenĂbhisambandhĂt / Jaim_6,3.3 / karmĂbhedać tu jaimini÷ prayogavacanaikatvĂt sarve«Ăm upadeÓa÷ syĂd iti / Jaim_6,3.4 / arthasya vyapavargitvĂd ekasyĂpi prayoge syĂd yathĂ kratvantare«u / Jaim_6,3.5 / vidhyaparĂdhe ca darÓanĂt samĂpte÷ / Jaim_6,3.6 / prĂyaÓcittavidhĂnĂc ca / Jaim_6,3.7 / kĂmye«u caivam arthitvĂt / Jaim_6,3.8 / asaćyogĂt tu naivać syĂd vidhe÷ ÓabdapramĂďatvĂt / Jaim_6,3.9 / akarmaďi cĂpratyavĂyĂt / Jaim_6,3.10 / kriyĂďĂm ĂÓritatvĂd dravyĂntare vibhĂga÷ syĂt / Jaim_6,3.11 / api vĂvyatirekĂd rĆpaÓabdĂvibhĂgĂc ca gotvavad aikakarmyać syĂn nĂmadheyać ca sattvavat / Jaim_6,3.12 / ÓrutipramĂďatvĂc chi«ÂĂbhĂve 'nĂgamo 'nyasyĂÓi«ÂatvĂt / Jaim_6,3.13 / kvacid vidhĂnĂc ca / Jaim_6,3.14 / Ăgamo vĂ codanĂrthĂviÓe«Ăt / Jaim_6,3.15 / niyamĂrtha÷ kvĂcid vidhi÷ / Jaim_6,3.16 / tan nityać taccikĹr«Ă hi / Jaim_6,3.17 / na devatĂgniÓabdakriyamanyĂrthasaćyogĂt / Jaim_6,3.18 / devatĂyĂć ca tadarthatvĂt / Jaim_6,3.19 / prati«iddhać cĂviÓe«eďa hi tacchruti÷ / Jaim_6,3.20 / tathĂ svĂmina÷ phalasamavĂyĂt phalasya karmayogitvĂt / Jaim_6,3.21 / bahĆnĂć tu prav­tte 'nyamĂgamayed avaiguďyĂt / Jaim_6,3.22 / sa svĂmĹ syĂt saćyogĂt / Jaim_6,3.23 / karmakaro vĂ bh­tatvĂt / Jaim_6,3.24 / tasmićÓ ca phaladarÓanĂt / Jaim_6,3.25 / sa taddharmĂ syĂt karmasaćyogĂt / Jaim_6,3.26 / sĂmĂnyać taccikĹr«Ă hi / Jaim_6,3.27 / nirdeÓĂt tu vikalpe yat prav­ttam / Jaim_6,3.28 / aÓabdam iti cet / Jaim_6,3.29 / nĂnaÇgatvĂt / Jaim_6,3.30 / vacanĂc cĂnyĂyyam abhĂve tatsĂmĂnyena pratinidhir abhĂvĂd itarasya / Jaim_6,3.31 / na pratinidhau samatvĂt / Jaim_6,3.32 / syĂc chrutilak«aďe niyatatvĂt / Jaim_6,3.33 / na tadĹpsĂ hi / Jaim_6,3.34 / mukhyĂdhigame mukhyam Ăgamo hi tadabhĂvĂt / Jaim_6,3.35 / prab­tte 'pĹti cet / Jaim_6,3.36 / nĂnarthakatvĂt / Jaim_6,3.37 / dravyasaćskĂravirodhe dravyać tadarthatvĂt / Jaim_6,3.38 / arthadravyavirodhe 'rtho dravyĂbhĂve tadutpatter dravyĂďĂm arthaÓe«atvĂt / Jaim_6,3.39 / vidhir apy ekadeÓe syĂt / Jaim_6,3.40 / api vĂrthasya ÓakyatvĂd ekadeÓena nirvartetĂrthĂnĂm avibhaktatvĂd guďamĂtram itarat tadarthatvĂt / Jaim_6,3.41 / _______________ Óe«Ăd dvyavadĂnanĂÓe syĂt tadarthatvĂt / Jaim_6,4.1 / nirdeÓĂd vĂnyad Ăgamayet / Jaim_6,4.2 / api vĂ Óe«abhĂjĂć syĂd viÓi«ÂakĂraďatvĂt / Jaim_6,4.3 / nirdeÓĂc che«abhak«o 'nyai÷ pradhĂnavat / Jaim_6,4.4 / sarvair vĂ samavĂyĂt syĂt / Jaim_6,4.5 / nirdeÓasya guďĂrthatvam / Jaim_6,4.6 / pradhĂne Órutilak«aďam / Jaim_6,4.7 / arthavad iti cet / Jaim_6,4.8 / na codanĂvirodhĂt / Jaim_6,4.9 / arthasamavĂyat prĂyaÓcittam ekadeÓe 'pi / Jaim_6,4.10 / na tv aÓe«e vaiguďyĂt tadarthać hi / Jaim_6,4.11 / syĂd vĂ prĂptanimittatvĂd ataddharmo nityasaćyogĂn na hitasya guďĂrthenĂnityatvĂt / Jaim_6,4.12 / guďĂnĂć ca parĂrthatvĂd vacanĂd vyapĂÓraya syĂt / Jaim_6,4.13 / bhedĂrtham iti / Jaim_6,4.14 / na Óe«abhĆtatvĂt / Jaim_6,4.15 / anarthakaÓ ca sarvanĂÓe syĂt / Jaim_6,4.16 / k«Ăme tu sarvadĂhe syĂd ekadeÓasyĂvarjanĹyatvĂt / Jaim_6,4.17 / darÓanĂd ekadeÓe syĂt / Jaim_6,4.18 / anyena vaitac chĂstrĂd dhi kĂraďaprĂpti÷ / Jaim_6,4.19 / taddhavi÷ÓabdĂn neti cet / Jaim_6,4.20 / syĂd anyĂyatvĂdijyĂgĂmĹ havi÷ Óabdas talliÇgasaćyogĂt / Jaim_6,4.21 / yathĂÓrutĹti cet / Jaim_6,4.22 / na tallak«aďatvĂd upapĂto hi kĂraďam / Jaim_6,4.23 / homĂbhi«avabhak«aďać ca tadvat / Jaim_6,4.24 / ubhĂbhyĂć vĂ na hi tayor dharmaÓĂstram / Jaim_6,4.25 / punar Ădheyam odanavat / Jaim_6,4.26 / dravyotpatter vobhayo÷ syĂt / Jaim_6,4.27 / pa¤caÓarĂvas tu dravyaÓrute÷ pratinidhi÷ syĂt / Jaim_6,4.28 / codanĂ vĂ dravyadevatĂvidhir avĂcye hi / Jaim_6,4.29 / sa pratyĂmanet sthĂnĂt / Jaim_6,4.30 / aÇgavidhir vĂ nimittasaćyogĂt / Jaim_6,4.31 / viÓvajitvaprav­tte bhĂva÷ karmaďi syĂt / Jaim_6,4.32 / ni«krayavĂdĂc ca / Jaim_6,4.33 / vatsasaćyoge vratacodanĂ syĂt / Jaim_6,4.34 / kĂlo votpannasaćyogĂd yathoktasya / Jaim_6,4.35 / arthĂparimĂďĂc ca / Jaim_6,4.36 / vatsas tu ÓrutisaćyogĂt tadaÇgać syĂt / Jaim_6,4.37 / kĂlas tu syĂd acodanĂt / Jaim_6,4.38 / anarthakaÓ ca karmasaćyoge / Jaim_6,4.39 / avacanĂc ca svaÓabdasya / Jaim_6,4.40 / kĂlaÓ cet sannayatpak«e talliÇgasaćyogĂt / Jaim_6,4.41 / kĂlĂrthatvĂd vobhayo÷ pratĹyeta / Jaim_6,4.42 / prastare ÓĂkhĂÓrayaďavat / Jaim_6,4.43 / kĂlavidhir vobhayor vidyĂmĂnatvĂt / Jaim_6,4.44 / atatsaćskĂrĂrthatvĂc ca / Jaim_6,4.45 / tasmĂc ca viprayoge syĂt / Jaim_6,4.46 / upave«aÓ ca pak«e syĂt / Jaim_6,4.47 / _______________ abhyudaye kĂlĂparĂdhĂd ijyĂcodanĂ syĂd yathĂ pa¤caÓarĂve / Jaim_6,5.1 / apanayo vĂ vidyĂnatvĂt / Jaim_6,5.2 / tadrĆpatvĂc ca ÓabdĂnĂm / Jaim_6,5.3 / Ăta¤canĂbhyĂsasya darÓanĂt / Jaim_6,5.4 / apĆrvatvĂd vidhĂnać syĂt / Jaim_6,5.5 / payodo«Ăt pa¤caÓarĂve 'du«Âać hĹtarat / Jaim_6,5.6 / sĂnnĂyyo 'pi tatheti cet / Jaim_6,5.7 / na tasyĂdu«ÂatvĂd aviÓi«Âać hi kĂraďam / Jaim_6,5.8 / lak«aďĂrthĂÓruti÷ / Jaim_6,5.9 / upĂćÓuyĂje 'vacanĂd yathĂprak­ti / Jaim_6,5.10 / apanayo vĂ prav­tyĂ yathetare«Ăm / Jaim_6,5.11 / nirupte syĂt tatsaćyogĂt / Jaim_6,5.12 / prav­tte vĂ prĂpaďĂn nimittasya / Jaim_6,5.13 / lak«aďamĂtram itarat / Jaim_6,5.14 / tathĂ cĂnyĂrthadarÓanam / Jaim_6,5.15 / anirupte 'bhyudite prĂk­tĹbhyo nirvaped ity ĂÓmarathyas taď¬ulabhĆte«v apanayĂt / Jaim_6,5.16 / vyĆrdhvabhĂgbhyas tv Ălekhanas tatkĂritvĂd devatĂpanayasya / Jaim_6,5.17 / vinirupte na mu«ÂĹnĂm apanayas tadguďatvĂt / Jaim_6,5.18 / aprĂk­tena hi saćyogas tatsthĂnĹyatvĂt / Jaim_6,5.19 / abhĂvĂc cetarasya syĂt / Jaim_6,5.20 / sĂnnĂyyasaćyogĂn nĂsannĂyata÷ syĂt / Jaim_6,5.21 / au«adhasaćyogĂd vobhayo÷ / Jaim_6,5.22 / vaiguďyĂn neti cet / Jaim_6,5.23 / nĂtatsaćskĂratvĂt / Jaim_6,5.24 / sĂmyutthĂne viÓvajitkrĹte vibhĂgasaćyogĂt / Jaim_6,5.25 / prav­te vĂ prĂpaďĂn nimittasya / Jaim_6,5.26 / ĂdeÓĂrthetarĂ Óruti÷ / Jaim_6,5.27 / dĹk«ĂparimĂďe yathĂkĂmyaviÓe«Ăt / Jaim_6,5.28 / dvĂdaÓĂhas tu liÇgĂt syĂt / Jaim_6,5.29 / paurďamĂsyĂm aniyamo 'viÓe«Ăt / Jaim_6,5.30 / ĂnantaryĂt tu caitrĹ syĂt / Jaim_6,5.31 / mĂghĹ vaikĂ«ÂakĂÓrute÷ / Jaim_6,5.32 / anyĂ apĹti cet / Jaim_6,5.33 / na bhaktitvĂd e«Ă hi loke / Jaim_6,5.34 / dĹk«ĂparĂdhe cĂnugrahĂt / Jaim_6,5.35 / utthĂne cĂnuprarohĂt / Jaim_6,5.36 / asyĂć ca sarvaliÇgĂni / Jaim_6,5.37 / dĹk«ĂkĂlasya Ói«ÂatvĂd atikrame niyatĂnĂm anutkar«a÷ prĂptakĂlatvĂt / Jaim_6,5.38 / utkar«o vĂ dĹk«itatvĂd aviÓi«Âać hi kĂraďam / Jaim_6,5.39 / tatra pratihomo na vidyate yathĂ pĆrve«Ăm / Jaim_6,5.40 / kĂlaprĂdhĂnyĂc ca / Jaim_6,5.41 / prati«edhĂc cordhvam avabh­thĂde«Âe / Jaim_6,5.42 / pratihomaÓ cet sĂyam agnihotraprabh­tĹni hĆyeran / Jaim_6,5.43 / prĂtas tu «o¬aÓini / Jaim_6,5.44 / prĂyaÓcittam adhikĂre sarvatra do«amĂmĂnyĂt / Jaim_6,5.45 / prakaraďe vĂ ÓabdahetutvĂt / Jaim_6,5.46 / atidvikĂraÓ ca / Jaim_6,5.47 / vyĂpannasyĂpsu gatau yad abhojyam ĂryĂďĂć tat pratĹyeta / Jaim_6,5.48 / vibhĂgaÓrute÷ prĂyaÓcittać yaugapadye na vidyate / Jaim_6,5.49 / syĂd vĂ prĂptanimittatvĂt kĂlamĂtram ekam / Jaim_6,5.50 / tatra viprati«edhĂd vikalpa÷ syĂt / Jaim_6,5.51 / prayogĂntare vobhayĂnugraha÷ syĂt / Jaim_6,5.52 / na caikasaćyogĂt / Jaim_6,5.53 / paurvĂparye pĆrvadaurbalyać prak­tivat / Jaim_6,5.54 / yady udgĂtĂ jaghanya÷ syĂt punar yaj¤e sarvavedasać dadyĂd yathetarasmin / Jaim_6,5.55 / ahargaďe yasminn apacchedas tad Ăvarteta karma p­thaktvĂt / Jaim_6,5.56 / _______________ sannipĂte vaiguďyĂt prak­tivat tulyakalpĂ yajeran / Jaim_6,6.1 / vacanĂd vĂÓirovatsyĂt / Jaim_6,6.2 / na vĂnĂrabhyavĂdatvĂt / Jaim_6,6.3 / syĂd vĂ yaj¤ĂrthatvĂd audumbarĹvat / Jaim_6,6.4 / na tatpradhĂnatvĂt / Jaim_6,6.5 / audumbaryĂ÷ parĂrthatvĂt kapĂlavat / Jaim_6,6.6 / anyenĂpĹti cet / Jaim_6,6.7 / naikatvĂttasya cĂnadhikĂrĂc chabdasya cĂvibhaktatvĂt / Jaim_6,6.8 / sannipĂtĂt tu nimittavighĂta÷ syĂd b­hadrathantaravad vibhaktaÓi«ÂatvĂd vasi«Âhanirvartye / Jaim_6,6.9 / api vĂ k­tsnasaćyogĂd avighĂta÷ pratĹyeta svĂmitvenĂbhisaćbandhĂt / Jaim_6,6.10 / sĂmno÷ karmav­ddhyaikadeÓena saćyoge guďatvenĂbhisaćbandhas tasmĂt tatra vighĂta÷ syĂt / Jaim_6,6.11 / vacanĂt tu dvisaćyogas tasmĂd ekasya pĂďivat / Jaim_6,6.12 / arthĂbhĂvĂt tu naivać syĂt / Jaim_6,6.13 / arthĂnĂć ca vibhaktatvĂn na tacchrutena saćbandha÷ / Jaim_6,6.14 / prĂďe÷ pratyaÇgabhĂvĂd asaćbandha÷ pratĹyeta / Jaim_6,6.15 / satrĂďi sarvavarďĂmĂm aviÓe«Ăt / Jaim_6,6.16 / liÇgadarÓanĂc ca / Jaim_6,6.17 / brĂhmaďĂnĂć vetarayor ĂrtvijyabhĂvĂt / Jaim_6,6.18 / vacanĂd iti cet / Jaim_6,6.19 / na svĂmitvać hi vidhĹyate / Jaim_6,6.20 / gĂrhapate vĂ syĂtĂm aviprati«edhĂt / Jaim_6,6.21 / na vĂ kalpavirodhĂt / Jaim_6,6.22 / svĂmitvĂd itare«Ăm ahĹne liÇgadarÓanam / Jaim_6,6.23 / vĂsi«ÂhĂnĂć vĂ brahmatvaniyamĂt / Jaim_6,6.24 / sarve«Ăć vĂ pratiprasavĂt / Jaim_6,6.25 / viÓvĂmitrasya hautraniyamĂd bh­guÓunakavasi«ÂhĂnĂm anadhikĂra÷ / Jaim_6,6.26 / vihĂrasya prabhutvĂd anagnĹnĂm api syĂt / Jaim_6,6.27 / sĂrasvate ca darÓanĂt / Jaim_6,6.28 / prĂyaÓcittavidhĂnĂc ca / Jaim_6,6.29 / sĂgnĹnĂć ve«ÂipĆrvatvĂt / Jaim_6,6.30 / svĂrthena ca prayuktatvĂt / Jaim_6,6.31 / sannivĂpać ca darÓayati / Jaim_6,6.32 / juhvĂdĹnĂm aprayuktatvĂt saćdehe yathĂkĂmĹ pratĹyeta / Jaim_6,6.33 / api vĂnyĂni pĂtrĂďi sĂdhĂraďĂni kurvĹran viprati«edhĂc chĂstrak­tvĂt / Jaim_6,6.34 / prĂyaÓcittam Ăpadi syĂt / Jaim_6,6.35 / puru«akalpena vik­tau kart­niyama÷ syĂd yaj¤asya tadguďatvĂd abhĂvĂd itarĂn pratyekasminn adhikĂra÷ syĂt / Jaim_6,6.36 / liÇgĂc cejyĂviÓe«avat / Jaim_6,6.37 / na vĂ saćyogap­thaktvĂd guďasyejyĂpradhĂnatvĂd asaćyuktĂ hi codanĂ / Jaim_6,6.38 / ijyĂyĂć tadguďatvĂd viÓe«eďa niyamayeta / Jaim_6,6.39 / _______________ svadĂne sarvam aviÓe«Ăt / Jaim_6,7.1 / yasya vĂ prabhu÷ syĂd itarasyĂÓakyatvĂt / Jaim_6,7.2 / na bhĆmi÷ syĂt sarvĂn pratyaviÓi«ÂatvĂt / Jaim_6,7.3 / akĂryatvĂc ca tata÷ punar viÓe«a÷ syĂt / Jaim_6,7.4 / nityatvĂc cĂnityair nĂsti saćbandha÷ / Jaim_6,7.5 / ÓĆdraÓ ca dharmaÓĂstratvĂt / Jaim_6,7.6 / dak«iďĂkĂle yat svać tat pratĹyeta taddĂnasaćyogĂt / Jaim_6,7.7 / aÓe«atvĂt tadanta÷ syĂt karmaďo dravyasiddhitvĂt / Jaim_6,7.8 / api vĂ Óe«akarma syĂt krato÷ pratyak«aÓi«ÂatvĂt / Jaim_6,7.9 / tathĂ cĂnyĂrthadarÓanam / Jaim_6,7.10 / aÓe«ać tu sama¤jasĂdĂnena Óe«akarma syĂt / Jaim_6,7.11 / nĂdĂnasyĂnityatvĂt / Jaim_6,7.12 / dĹk«Ăsu vinirdeÓĂd akratvarthena saćyogas tasmĂd avirodha÷ syĂt / Jaim_6,7.13 / ahargaďe ca taddharma÷ syĂt sarve«Ăm aviÓe«Ăt / Jaim_6,7.14 / dvĂdaÓaÓatać vĂ prak­tivat / Jaim_6,7.15 / atadguďatvĂt naivać syĂt / Jaim_6,7.16 / liÇgadarÓanĂc ca / Jaim_6,7.17 / vikĂra÷ sann ubhayato 'viÓe«Ăt / Jaim_6,7.18 / adhikać vĂ pratiprasavĂt / Jaim_6,7.19 / anugrahĂc ca pĂdavat / Jaim_6,7.20 / aparimite Ói«Âasya saÇkhyĂprati«edhas tacchrutitvĂt / Jaim_6,7.21 / kalpĂntarać vĂ tulyavat prasaÇkhyĂnĂt / Jaim_6,7.22 / aniyamo 'viÓe«Ăt / Jaim_6,7.23 / adhikać vĂ syĂd bahĆrthatvĂd itare«Ăć sannidhĂnĂt / Jaim_6,7.24 / arthavĂdaÓ ca tadarthavat / Jaim_6,7.25 / parak­tipurĂkalpać ca manu«yadharma÷ syĂd arthĂya hy anukĹrtanam / Jaim_6,7.26 / tadyukte ca prati«edhĂt / Jaim_6,7.27 / nirdeÓĂd vĂ taddharma÷ syĂt pa¤cĂvattavat / Jaim_6,7.28 / vidhau tu vedasaćyogĂd upadeÓa÷ syĂt / Jaim_6,7.29 / arthavĂdo vĂ vidhiÓe«atvĂt tasmĂn nityĂnuvĂda÷ syĂt / Jaim_6,7.30 / sahasrasaćvatsarać tadĂyu«Ăm asaćbhavĂn manu«ye«u / Jaim_6,7.31 / api vĂ tadadhikĂrĂn manu«yadharma÷ syĂt / Jaim_6,7.32 / nĂsĂmarthyĂt / Jaim_6,7.33 / sambandhĂdarÓanĂt / Jaim_6,7.34 / sa kulakalpa÷ syĂd iti kĂr«ďĂjinir ekasminn asaćbhavĂt / Jaim_6,7.35 / api vĂ k­tsnasaćyogĂd ekasyaiva prayoga÷ syĂt / Jaim_6,7.36 / viprati«edhĂt tu guďyanyatara÷ syĂd iti lĂvukĂyana÷ / Jaim_6,7.37 / saćvatsaro vicĂlitvĂt / Jaim_6,7.38 / sĂ prak­ti÷ syĂd adhikĂrĂt / Jaim_6,7.39 / ahĂni vĂbhisaćkhyatvĂt / Jaim_6,7.40 / _______________ i«ÂipĆrvatvĂd akratuÓe«o homa÷ saćsk­te«v agni«u syĂd pĆrvo 'py ĂdhĂnasya sarvaÓe«atvĂt / Jaim_6,8.1 / i«Âitve na tu saćstavaÓ caturhotĚn asaćsk­te«u darÓayati / Jaim_6,8.2 / upadeÓas tv apĆrvatvĂt / Jaim_6,8.3 / sa sarve«Ăm aviÓe«Ăt / Jaim_6,8.4 / api vĂ kratvabhĂvĂd anĂhitĂgner aÓe«abhĆtanirdeÓa÷ / Jaim_6,8.5 / japo vĂnagnisaćyogĂt / Jaim_6,8.6 / i«Âitvena saćstute homa÷ syĂd anĂrabhyĂgnisaćyogĂd itare«Ăm avĂcyatvĂt / Jaim_6,8.7 / ubhayo÷ pit­yaj¤avat / Jaim_6,8.8 / nirdeÓo vĂnĂhitĂgner anĂrabhyĂgnisaćyogĂt / Jaim_6,8.9 / pit­yaj¤e saćyuktasya punar vacanam / Jaim_6,8.10 / upanayann ĂdadhĹta homasaćyogĂt / Jaim_6,8.11 / sthapatĹ«Âaval laukike vĂ vidyĂkarmĂnupĆrvatvĂt / Jaim_6,8.12 / ĂdhĂnać ca bhĂryĂsaćyuktam / Jaim_6,8.13 / akarma cordhvam ĂdhĂnĂt tatsamavĂyo hi karmabhi÷ / Jaim_6,8.14 / ÓrĂddhavad iti cet / Jaim_6,8.15 / na Órutiviprati«edhĂt / Jaim_6,8.16 / sarvĂrthatvĂc ca putrĂrtho na prayojayet / Jaim_6,8.17 / somapĂnĂt tu prĂpaďać dvitĹyasya tasmĂd upayacchet / Jaim_6,8.18 / pit­yaj¤e tu darÓanĂt prĂg ĂdhĂnĂt pratĹyeta / Jaim_6,8.19 / sthapatĹ«Âi÷ prayĂjavad agnayĂdheyać prayojayet tĂdarthyĂc cĂpav­jyeta / Jaim_6,8.20 / api vĂ laukike 'gnau syĂd ĂdhĂnasyĂsarvaÓe«atvĂt / Jaim_6,8.21 / avakĹrďipaÓuÓ ca tadvad ĂdhĂnasyĂprĂptakalatvĂt / Jaim_6,8.22 / udagayanapĆrvapak«Ăha÷ puďyĂhe«u daivĂni sm­tirĆpĂny ĂrthadarÓanĂt / Jaim_6,8.23 / ahani ca karmasĂkalyam / Jaim_6,8.24 / itare«u tu pitryĂďi / Jaim_6,8.25 / yĂc¤Ăkrayaďam avidyamĂne lokavat / Jaim_6,8.26 / niyatać vĂrthavatvĂt syĂt / Jaim_6,8.27 / tathĂ bhak«aprai«Ăc chĂdanasaćj¤aptahomadve«am / Jaim_6,8.28 / anarthakać tv anityać syĂt / Jaim_6,8.29 / paÓucodanĂyĂm aniyamo 'viÓe«Ăt / Jaim_6,8.30 / chĂgo vĂ mantravarďĂt / Jaim_6,8.31 / na codanĂvirodhĂt / Jaim_6,8.32 / Ăr«eyavad iti cet / Jaim_6,8.33 / na tatra hy acoditvĂt / Jaim_6,8.34 / niyamo vaikĂrthyać hy arthabhedĂd bheda÷ p­thavatvenĂbhidhĂnĂt / Jaim_6,8.35 / aniyamo vĂrthĂntaratvĂd anyatvać vyatirekaÓabdabhedĂbhyĂm / Jaim_6,8.36 / rĆpĂl liÇgĂc ca / Jaim_6,8.37 / chĂge na karmĂkhyĂ rĆpaliÇgĂbhyĂm / Jaim_6,8.38 / rĆpĂnyatvĂn na jĂtiÓabda÷ syĂt / Jaim_6,8.39 / vikĂro nautpattikatvĂt / Jaim_6,8.40 / sa naimittika÷ paÓor guďasyĂcoditatvĂt / Jaim_6,8.41 / jĂter vĂ tatprĂyavacanĂrthavatvĂbhyĂm / Jaim_6,8.42 / ________________________________________________ ÓrutipramĂďatvĂc che«ĂďĂć mukhyabhede yathĂdhikĂrać bhĂva÷ syĂt / Jaim_7,1.1 / utpattyarthĂvibhĂgĂd vĂ sattvavad aikadharmyać syĂt / Jaim_7,1.2 / codanĂÓe«abhĂvĂd vĂ tadbhedĂd vyavati«Âherann utpatter guďabhĆtatvĂt / Jaim_7,1.3 / satve lak«aďasaćyogĂt sĂrvatrikać pratĹyeta / Jaim_7,1.4 / avibhĂgĂt tu naivać syĂt / Jaim_7,1.5 / dvyarthatvać ca viprati«iddham / Jaim_7,1.6 / utpattau vidhyabhĂvĂd vĂ codanĂyĂć prav­tti÷ syĂt tataÓ ca karmabheda÷ syĂt / Jaim_7,1.7 / yadi vĂpy abhidhĂnavat sĂmĂnyĂt sarvadharma÷ syĂt / Jaim_7,1.8 / arthasya tv avibhaktatvĂt tathĂ syĂd abhidhĂne«u pĆrvavattvĂt prayogasya karmaďa÷ ÓabdabhĂvyatvĂd vibhĂgĂc che«ĂďĂm aprav­tti÷ syĂt / Jaim_7,1.9 / sm­tir iti cet / Jaim_7,1.10 / na pĆrvavatvĂt / Jaim_7,1.11 / arthasya ÓabdabhĂvyatvĂt prakaraďanibandhanĂc chabdĂd evĂnyatra bhĂva÷ syĂt / Jaim_7,1.12 / sĂmĂne pĆrvavatvĂd utpannĂdhikĂra÷ syĂt / Jaim_7,1.13 / Óyenasyeti ceti / Jaim_7,1.14 / nĂsannidhĂnĂt / Jaim_7,1.15 / api vĂ yady apĆrvatvĂd itaradadhikĂrthe jyauti«ÂomikĂd vidhes tadvĂcakać samĂnać syĂt / Jaim_7,1.16 / pa¤casa¤care«v arthavĂdĂtideÓa÷ sannidhĂnĂt / Jaim_7,1.17 / sarvasya vaikaÓabdyĂt / Jaim_7,1.18 / liÇgadarÓanĂc ca / Jaim_7,1.19 / vihitĂmnĂnĂn neti cet / Jaim_7,1.20 / netarĂrthatvĂt / Jaim_7,1.21 / ekakapĂlaindrĂgnau ca tadvat / Jaim_7,1.22 / ekakapĂlĂnĂć vaiÓvadevika÷ prak­tir Ăgrayaďe sarvahomĂpariv­ttidarÓanĂd avabh­the ca sak­d dvyavadĂnasya vacanĂt / Jaim_7,1.23 / _______________ sĂmno 'bhidhĂnaÓabdena prav­tti÷ syĂd yathĂÓi«Âam / Jaim_7,2.1 / Óabdais tv arthavidhitvĂd arthĂntare 'prav­tti÷ syĂt p­thagbhĂvĂt kriyĂyĂ hy abhisambandha÷ / Jaim_7,2.2 / svĂrthe vĂ syĂt prayojanać kriyĂyĂs tadaÇgabhĂvenopadiÓyeran / Jaim_7,2.3 / ÓabdamĂtram iti cet / Jaim_7,2.4 / nautpattikatvĂt / Jaim_7,2.5 / ÓĂstrać caivam anarthakać syĂt / Jaim_7,2.6 / svarasyeti cet / Jaim_7,2.7 / nĂrthĂbhĂvĂc chruter asaćbandha÷ / Jaim_7,2.8 / svaras tĆtpatti«u syĂn mĂtrĂvarďĂvibhaktatvĂt / Jaim_7,2.9 / liÇgadarÓanĂc ca / Jaim_7,2.10 / aÓrutes tu vikĂrasyottarĂsu yathĂÓruti / Jaim_7,2.11 / ÓabdĂnĂć cĂsĂma¤jasyam / Jaim_7,2.12 / api tu karmaÓabda÷ syĂd bhĂvo 'rtha÷ prasiddhagrahaďatvĂd vikĂro hy aviÓi«Âo 'nyai÷ / Jaim_7,2.13 / adravyać cĂpi d­Óyate / Jaim_7,2.14 / tasya ca kriyĂ grahaďĂrthĂ nĂnĂrthe«u virĆpitvĂd artho hy ĂsĂmalaukiko vidhĂnĂt / Jaim_7,2.15 / tasmin saćj¤ĂviÓe«Ă÷ syur vikĂrap­thaktvĂt / Jaim_7,2.16 / yoniÓasyĂÓ ca tulyavad itarĂbhir vidhĹyante / Jaim_7,2.17 / ayonau cĂpi d­Óyate 'tathĂyoni / Jaim_7,2.18 / aikĂrthye nĂsti vairĆpyam iti cet / Jaim_7,2.19 / syĂd arthĂntare«v ani«patter yathĂ pĂke / Jaim_7,2.20 / ÓabdĂnĂć ca sĂma¤jasyać / Jaim_7,2.21 / _______________ uktać kriyĂbhidhĂnać tacchrutĂv anyatra vidhipradeÓa÷ syĂt / Jaim_7,3.1 / apĆrve vĂpi bhĂgitvĂt / Jaim_7,3.2 / nĂmnas tv autpattikatvĂt / Jaim_7,3.3 / pratyak«Ăd guďasaćyogĂt kriyĂbhidhĂnać syĂt tadabhĂve 'prasiddhać syĂt / Jaim_7,3.4 / api vĂ satrakarmaďi guďĂrthai«Ă Óruti÷ syĂt / Jaim_7,3.5 / viÓvajiti sarvap­«Âhe tatpĆrvakatvĂj jyauti«ÂomikĂni p­«ÂhĂny asti ca p­«ÂhaÓabda÷ / Jaim_7,3.6 / «a¬ahĂd vĂ tatra hi codanĂ / Jaim_7,3.7 / liÇgĂc ca / Jaim_7,3.8 / utpannĂdhikĂro jyoti«Âoma÷ / Jaim_7,3.9 / dvayor vidhir iti cet / Jaim_7,3.10 / na vyarthatvĂt sarvaÓabdasya / Jaim_7,3.11 / tathĂvabh­tha÷ somĂt / Jaim_7,3.12 / prak­ter iti cet / Jaim_7,3.13 / na bhaktitvĂt / Jaim_7,3.14 / liÇgadarÓanĂc ca / Jaim_7,3.15 / dravyĂdeÓe taddravya÷ ÓrutisaćyogĂt puro¬ĂÓas tv anĂdeÓe tatprak­titvĂt / Jaim_7,3.16 / guďavidhis tu na g­hďĹyĂt samatvĂt / Jaim_7,3.17 / nirmanthyĂdi«u caivam / Jaim_7,3.18 / praďayanać tu saumikam avĂcyać hĹtarat / Jaim_7,3.19 / uttaravediprati«edhaÓ ca tadvat / Jaim_7,3.20 / prĂk­tać vĂnĂmatvĂt / Jaim_7,3.21 / parisaÇkhyarthać Óravaďać guďĂrthavĂdo vĂ / Jaim_7,3.22 / prathamottamayo÷ praďayanamuttaravediprati«edhĂt / Jaim_7,3.23 / madhyamayor vĂ gatyarthavĂdĂt / Jaim_7,3.24 / auttaravediko 'nĂrabhyavĂdaprati«edha÷ / Jaim_7,3.25 / svarasĂmaikakapĂlĂmik«ać ca liÇgadarÓanĂt / Jaim_7,3.26 / codanĂsĂmĂnyĂd vĂ / Jaim_7,3.27 / karmaje karma yĆpavat / Jaim_7,3.28 / rĆpać vĂÓe«abhĆtatvĂt / Jaim_7,3.29 / viÓaye laukika÷ syĂt sarvĂrthatvĂt / Jaim_7,3.30 / na vaidikam arthanirdeÓĂt / Jaim_7,3.31 / tathotpattir itare«Ăć samatvĂt / Jaim_7,3.32 / saćsk­tać syĂt tacchabdatvĂt / Jaim_7,3.33 / bhaktyĂ vĂyaj¤aÓe«atvĂd guďĂnĂm abhidhĂnatvĂt / Jaim_7,3.34 / karmaďa÷ p­«ÂaÓabda÷ syĂt tathĂbhĆtopadeÓĂt / Jaim_7,3.35 / abhidhĂnopadeÓĂd vĂ viprati«edhĂd dravye«u p­«ÂhaÓabda÷ syĂt / Jaim_7,3.36 / _______________ itikartavyatĂ vidher yajate÷ pĆrvavattvam / Jaim_7,4.1 / sa laukika÷ syĂd d­«Âaprav­ttitvĂt / Jaim_7,4.2 / vacanĂt tu tato 'nyatvam / Jaim_7,4.3 / liÇgena vĂ niyamyeta liÇgasya tadguďatvĂt / Jaim_7,4.4 / api vĂnyĂyapĆrvatvĂd yatra nityĂnuvĂdavacanĂni syu÷ / Jaim_7,4.5 / mitho viprati«edhĂc ca guďĂnĂć yathĂrthatalpanĂ syĂt / Jaim_7,4.6 / bhĂgitvĂt tu niyamyeta guďĂnĂm abhidhĂnatvĂt sambandhĂd abhidhĂnavad yathĂ dhenu÷ kiÓoreďa / Jaim_7,4.7 / utpattĹnĂć samatvĂd vĂ yathĂdhikĂrać bhĂva÷ syĂt / Jaim_7,4.8 / utpattiÓe«avacanać ca viprati«iddham ekasmin / Jaim_7,4.9 / vidhyanto vĂ prak­tivac codanĂyĂć pravarteta tathĂ hi liÇgadarÓanam / Jaim_7,4.10 / liÇgahetutvĂd aliÇge laukikać syĂt / Jaim_7,4.11 / liÇgasya pĆrvavattavĂc codanĂÓabdasĂmĂnyĂd ekenĂpi nirĆpyeta yathĂ sthĂlĹpulĂkena / Jaim_7,4.12 / dvĂdaÓĂhikam ahargaďe tatprak­titvĂd aikĂhikam adhikĂgamĂt tadĂkhyać syĂd ekĂhavat / Jaim_7,4.13 / liÇgĂc ca / Jaim_7,4.14 / na vĂ kratvabhidhĂnĂd adhikĂnĂm aÓabdatvam / Jaim_7,4.15 / liÇgać saćghĂtadharma÷ syĂt tadarthĂpatter dravyavat / Jaim_7,4.16 / na vĂrthadharmatvĂt saćghĂtasya guďatvĂt / Jaim_7,4.17 / arthĂpatter dravye«u dharmalĂbha÷ syĂt / Jaim_7,4.18 / prav­ttyĂ niyatasya liÇgadarÓanam / Jaim_7,4.19 / vihĂradarÓanać viÓi«ÂasyĂnĂrabhyavĂdĂnĂć prak­tyarthatavĂt / Jaim_7,4.20 / ________________________________________________________ atha viÓe«alak«aďam / Jaim_8,1.1 / yasya liÇgam arthasaćyogĂd abhidhĂnavat / Jaim_8,1.2 / prav­ttitvĂd i«Âe÷ some prav­tti÷ syĂt / Jaim_8,1.3 / liÇgadarÓanĂc ca / Jaim_8,1.4 / k­tsvavidhĂnĂd vĂpĆrvatvam / Jaim_8,1.5 / srugabhighĂraďĂbhĂvasya ca nityĂnuvĂdĂt / Jaim_8,1.6 / vidhir iti cet / Jaim_8,1.7 / na vĂkyaÓe«atvĂt / Jaim_8,1.8 / ÓaÇkatecĂnupo«aďĂt / Jaim_8,1.9 / darÓanam ai«ÂikĂnĂć syĂt / Jaim_8,1.10 / i«Âi«u darÓapĆrďamĂsayo÷ prav­tti÷ syĂt / Jaim_8,1.11 / paÓau ca liÇgadarÓanĂt / Jaim_8,1.12 / daik«asya cetare«u / Jaim_8,1.13 / aikĂdaÓine«u sautyasya dvairaÓanyasya darÓanĂt / Jaim_8,1.14 / tatprav­ttir gaďe«u syĂt pratipaÓu yĆpadarÓanĂt / Jaim_8,1.15 / avyaktĂsu tu somasya / Jaim_8,1.16 / gaďe«u dvĂdaÓĂhasya / Jaim_8,1.17 / gavyasya ca tadĂdi«u / Jaim_8,1.18 / nikĂyinĂć ca pĆrvasyottare«u prav­tti÷ syĂt / Jaim_8,1.19 / karmaďas tv aprav­ttitvĂt phalaniyamakart­ samudĂyasyĂnanvayas tadbandhanatvĂt / Jaim_8,1.20 / prav­ttau cĂpi tĂdarthyĂt / Jaim_8,1.21 / aÓrutitvĂc ca / Jaim_8,1.22 / guďakĂme«v ĂÓritatvĂt prav­tti÷ syĂt / Jaim_8,1.23 / niv­ttir vĂ karmabhedĂt / Jaim_8,1.24 / api vĂtadvikĂratvĂt kratvarthatvĂt prav­tti÷ syĂt / Jaim_8,1.25 / ekakarmaďi vikalpo 'vibhĂgo hi codanaikatvĂt / Jaim_8,1.26 / liÇgasĂdhĂraďyĂd vikalpa÷ syĂt / Jaim_8,1.27 / aikĂrthyĂd vĂ niyamyeta pĆrvavattvĂd vikĂro hi / Jaim_8,1.28 / aÓrutitvĂn neti cet / Jaim_8,1.29 / syĂl liÇgabhĂvĂt / Jaim_8,1.30 / tathĂ cĂnyĂrthadarÓanam / Jaim_8,1.31 / vipratipattau havi«Ă niyamyeta karmaďas tadupĂkhyatvĂt / Jaim_8,1.32 / tena ca karmasaćyogĂt / Jaim_8,1.33 / guďatvena devatĂÓruti÷ / Jaim_8,1.34 / hiraďyam Ăjyadharmas tejastvĂt / Jaim_8,1.35 / dharmĂnugrahĂc ca / Jaim_8,1.36 / au«adhać vĂ viÓadatvĂt / Jaim_8,1.37 / caruÓabdĂc ca / Jaim_8,1.38 / tasmićÓ ca ÓrapaďaÓrute÷ / Jaim_8,1.39 / madhĆdake dravyasĂmĂnyĂt payovikĂra÷ syĂt / Jaim_8,1.40 / Ăjyać vĂ varďasĂmĂnyĂt / Jaim_8,1.41 / dharmĂnugrahĂc ca / Jaim_8,1.42 / pĆrvasya cĂviÓi«ÂatvĂt / Jaim_8,1.43 / _______________ vĂjine somapĆrvatvać sautrĂmaďyä ca grahe«u tĂcchabdyĂt / Jaim_8,2.1 / anuva«aÂkĂrac ca / Jaim_8,2.2 / samupahĆya bhak«aďĂc ca / Jaim_8,2.3 / krayaďaÓrapaďapurorugupayĂmagrahaďĂsĂdanavĂsopanahana¤ ca tadvat / Jaim_8,2.4 / havi«Ă vĂ niyamyeta tadvikĂratvĂt / Jaim_8,2.5 / praÓaćsĂ somaÓabda÷ / Jaim_8,2.6 / vacanĂnĹtarĂďi / Jaim_8,2.7 / vyapadeÓaÓ ca tadvat / Jaim_8,2.8 / paÓupuro¬ĂÓasya ca liÇgadarÓanam / Jaim_8,2.9 / paÓu÷ puro¬ĂÓavikĂra÷ syĂd devatĂsĂmĂnyĂt / Jaim_8,2.10 / prok«aďĂtac ca / Jaim_8,2.11 / paryagnikaraďĂc ca / Jaim_8,2.12 / sĂnnĂyyać vĂ tatprabhavatvĂt / Jaim_8,2.13 / tasya ca pĂtradarÓanĂt / Jaim_8,2.14 / dadhna÷ syĂn mĆrtisĂmĂnyĂt / Jaim_8,2.15 / payo vĂ kĂlasĂmĂnyĂt / Jaim_8,2.16 / paÓvĂnantaryĂt / Jaim_8,2.17 / dravatvać cĂviÓi«Âam / Jaim_8,2.18 / Ămik«obhayabhĂvyatvĂd ubhayavikĂra÷ syĂt / Jaim_8,2.19 / ekać vĂ codanaikatvĂt / Jaim_8,2.20 / dadhisaćghĂtasĂmĂnyĂt / Jaim_8,2.21 / payo vĂ tatpradhĂnatvĂl lokavad dadhnas tadarthatvĂt / Jaim_8,2.22 / dharmĂnugrahĂc ca / Jaim_8,2.23 / satramahĹnaÓ ca dvĂdaÓĂhas tasyobhayathĂ prav­ttir aikakarmyĂt / Jaim_8,2.24 / api vĂ yajatiÓruter ahĹnabhĆtaprav­tti÷ syĂt prak­tyĂ tulya ÓabdatvĂt / Jaim_8,2.25 / dvirĂtrĂdĹnĂm ekĂdaÓarĂtrĂd ahĹnatvać yajaticodanĂt / Jaim_8,2.26 / trayodaÓarĂtrĂdi«u satrabhĆtas te«v ĂsanopĂyicodanĂt / Jaim_8,2.27 / liÇgĂc ca / Jaim_8,2.28 / anyatarato 'tirĂtratvĂt pa¤cadaÓarĂtrasyĂhĹnatvać kuď¬apĂyinĂmayanasya ca tadbhĆte«v ahĹnatvasya darÓanĂt / Jaim_8,2.29 / ahĹnavacanĂc ca / Jaim_8,2.30 / satre vopĂyicodanĂt / Jaim_8,2.31 / satraliÇga¤ ca darÓayati / Jaim_8,2.32 / _______________ havirgaďe paramuttarasya deÓasĂmĂnyĂt / Jaim_8,3.1 / devatayĂ vĂ niyamyeta ÓabdattvĂd itarasyĂÓrutitvĂt / Jaim_8,3.2 / gaďacodanĂyĂć yasya liÇgać tadĂv­tti÷ pratĹyetĂgneyavat / Jaim_8,3.3 / nĂnĂhĂni vĂ saćghĂtatvĂt prav­ttiliÇgena codanĂt / Jaim_8,3.4 / tathĂ cĂnyĂrthadarÓanam / Jaim_8,3.5 / kĂlĂbhyĂse 'pi bĂdari÷ karmabhedĂt / Jaim_8,3.6 / tadĂv­ttić tu jaiminir ahnĂm apratyak«asaćkhyatvĂt / Jaim_8,3.7 / saćsthĂgaďe«u tadabhyĂsa÷ pratĹyeta k­talak«aďagrahaďĂt / Jaim_8,3.8 / adhikĂrĂd vĂ prak­tis tadviÓi«ÂĂ syĂd abhidhĂnasya tannimittatvĂt / Jaim_8,3.9 / gaďĂd upacayas tatprak­titvĂt / Jaim_8,3.10 / ekĂhĂd vĂ te«Ăć samatvĂtsyĂt / Jaim_8,3.11 / gĂyatrĹ«u prĂk­tĹnĂm avaccheda÷ prak­tyĂdhikĂrĂt saćkhyĂtvĂd agni«Âomavad avyatirekĂt tadĂkhyatvam / Jaim_8,3.12 / tan nityavac ca prathaksatĹ«u tadvacanam / Jaim_8,3.13 / na vićÓatau daÓeti cet / Jaim_8,3.14 / aikasaćkhyam eva syĂt / Jaim_8,3.15 / guďĂd vĂ dravyaÓabda÷ syĂd asarvavi«ayatvĂt / Jaim_8,3.16 / gotvavac ca samanvaya÷ / Jaim_8,3.17 / saćkhyĂyĂÓ ca ÓabdatvĂt / Jaim_8,3.18 / itarasyĂÓrutitvĂc ca / Jaim_8,3.19 / dravyĂntare 'niveÓĂd ukthyalopair viÓi«Âać syĂt / Jaim_8,3.20 / aÓĂstralak«aďatvĂc ca / Jaim_8,3.21 / utpattinĂmadheyatvĂd bhattayĂ p­thaksatĹ«u syĂt / Jaim_8,3.22 / vacanamiti cet / Jaim_8,3.23 / yĂvad uktam / Jaim_8,3.24 / apĆrve ca vikalpa÷ syĂd yadi saćkhyĂvidhĂnam / Jaim_8,3.25 / ­gguďatvĂn neti cet / Jaim_8,3.26 / tathĂ pĆrvavati syĂt / Jaim_8,3.27 / guďĂveÓaÓ ca sarvatra / Jaim_8,3.28 / ni«pannagrahaďĂn neti cet / Jaim_8,3.29 / tathehĂpisyĂt / Jaim_8,3.30 / yadi vĂviÓaye niyama÷ prak­tyupabandhĂc chare«v api prasiddha÷ syĂt / Jaim_8,3.31 / d­«Âa÷ prayoga iticet / Jaim_8,3.32 / tathĂ Óare«v api / Jaim_8,3.33 / bhattayeti cet / Jaim_8,3.34 / tathetarasmin / Jaim_8,3.35 / arthasya cĂsamĂptatvĂn na tĂsĂm ekadeÓe syĂt / Jaim_8,3.36 / _______________ darvihomo yaj¤ĂbhidhĂnać homasaćyogĂt / Jaim_8,4.1 / sa laukikĂnĂć syĂt kartus tadĂkhyatvĂt / Jaim_8,4.2 / sarve«Ăć vĂ darÓanĂd vĂstuhome / Jaim_8,4.3 / juhoticodanĂnĂć vĂ tatsaćyogĂt / Jaim_8,4.4 / dravyopadeÓĂd vĂ guďĂbhidhĂnać syĂt / Jaim_8,4.5 / na laukikĂnĂm ĂcĂragrahaďatvĂc chabdavatĂć cĂnyĂrthavidhĂnĂt / Jaim_8,4.6 / darÓanĂc cĂnyapĂtrasya / Jaim_8,4.7 / tathĂgnihavi«o÷ / Jaim_8,4.8 / uktaÓ cĂrthasambandha÷ / Jaim_8,4.9 / tasmin soma÷ pravartetĂvyaktatvĂt / Jaim_8,4.10 / na vĂ svĂhĂkĂreďa saćyogĂd vĂ«aÂkĂrasya ca nirdeÓĂt tantretena viprati«edhĂt / Jaim_8,4.11 / ÓabdĂntaratvĂt / Jaim_8,4.12 / liÇgadarÓanĂc ca / Jaim_8,4.13 / uttarĂrthas tu svĂhĂkĂro yathĂ sĂptadaÓyać tatrĂviprati«iddhĂ puna÷ prav­ttir liÇgadarÓanĂt paÓuvat / Jaim_8,4.14 / anuttarĂrtho vĂrthavattvĂd ĂnarthakyĂd dhi prĂk­tasyoparodha÷ syĂt / Jaim_8,4.15 / na prak­tĂv apĹti cet / Jaim_8,4.16 / uktać samavĂye pĂradaurbalyam / Jaim_8,4.17 / taccodanĂ ve«Âe÷ prav­ttitvĂd vidhi÷ syĂt / Jaim_8,4.18 / ÓabdasĂmarthyĂc ca / Jaim_8,4.19 / liÇgadarÓanĂc ca / Jaim_8,4.20 / tatrĂbhĂvasya hetutvĂd guďĂrthe syĂd adarÓanam / Jaim_8,4.21 / vidhir iti cet / Jaim_8,4.22 / na vĂkyaÓe«atvĂd guďĂrthe ca samĂdhĂnać nĂnĂtvenopapadyate / Jaim_8,4.23 / ye«Ăć vĂparayor hemas te«Ăć syĂd avirodhĂt / Jaim_8,4.24 / tatrau«adhĂni codyante tĂni sthĂnena gamyeran / Jaim_8,4.25 / liÇgĂd vĂ Óe«ahomayo÷ / Jaim_8,4.26 / pratipatti tu te bhavatas tasmĂd atĂdvikĂratvam / Jaim_8,4.27 / sannipĂte virodhinĂm aprav­tti÷ pratĹyeta vidhyutpattivyavasthĂnĂd arthasyĂpariďeyatvĂd vacanĂd atideÓa÷ syĂt / Jaim_8,4.18 / ________________________________________________ yaj¤akarma pradhĂnać tad dhi codanĂbhĆtać tasya dravye«u saćskĂras tatprayuktas tadarthatvĂt / Jaim_9,1.1 / saćskĂre yujyamĂnĂnĂć tĂdarthyĂt tatprayuktać syĂt / Jaim_9,1.2 / tena tvarthena yaj¤asya saćyogĂd dharmasambandhas tasmĂd yaj¤aprayuktać syĂt saćskĂrasya tadarthatvĂt / Jaim_9,1.3 / phaladevatayoÓ ca / Jaim_9,1.4 / na codanĂtĹ hi tĂdguďyam / Jaim_9,1.5 / devatĂ vĂ prayojayed atithivad bhojanasya tadarthatvĂt / Jaim_9,1.6 / arthĂpatyĂ ca / Jaim_9,1.7 / tataÓ ca tena sambandha÷ / Jaim_9,1.8 / api vĂ ÓabdapĆrvatvĂd yaj¤akarma pradhĂnać syĂd guďatve devatĂÓruti÷ / Jaim_9,1.9 / atithau tatpradhĂnatvam abhĂva÷ karmaďi syĂt tasya prĹtipradhĂnatvĂt / Jaim_9,1.10 / dravyasaćkhyĂhetusamudĂyać vĂ ÓrutisaćyogĂt / Jaim_9,1.11 / arthakĂrite ca dravyeďa na vyavasthĂ syĂt / Jaim_9,1.12 / artho vĂ syĂt prayojanam itare«Ăm acodanĂt tasya ca guďabhĆtatvĂt / Jaim_9,1.13 / apĆrvatvĂd vyavasthĂ syĂt / Jaim_9,1.14 / tatprayuktatve ca dharmasya sarvavi«ayatvam / Jaim_9,1.15 / tadyuktasyeti cet / Jaim_9,1.16 / nĂÓrutitvĂt / Jaim_9,1.17 / adhikĂrĂd iti cet / Jaim_9,1.18 / tulye«u nĂdhikĂra÷ syĂd acoditaÓ ca sambandha÷ p­thaksatĂć yaj¤ĂrthenĂbhisambandhas tasmĂdyaj¤aprayojanam / Jaim_9,1.19 / deÓabaddham upĂćÓutvać te«Ăć syĂc chrutinirdeÓĂt tasya ca tatrabhĂvĂt / Jaim_9,1.20 / yaj¤asya vĂ tatsaćyogĂt / Jaim_9,1.21 / anuvĂdaÓ ca tadarthavat / Jaim_9,1.22 / praďĹtĂdi tatheti cet / Jaim_9,1.23 / na yaj¤asyĂÓrutitvĂt / Jaim_9,1.24 / taddeÓĂnĂć vĂ saćghĂtasya coditatvĂt / Jaim_9,1.25 / agnidharma÷ pratĹ«Âakać saćghĂtĂt paurďamĂsĹvat / Jaim_9,1.26 / agner vĂ syĂd dravyaikatvĂd itarĂsĂć tadarthatvĂt / Jaim_9,1.27 / codanĂsamudĂyĂt tu paurďamĂsyĂć tathĂ syĂt / Jaim_9,1.28 / patnĹsaćyĂjĂntatvać sarve«Ăm aviÓe«Ăt / Jaim_9,1.29 / liÇgĂd vĂ prĂg uttamĂt / Jaim_9,1.30 / anuvĂdo vĂ dĹk«Ă yathĂ naktać saćsthĂpanasya / Jaim_9,1.31 / syĂd vĂnĂrabhya vidhĂnĂd ante liÇga virodhĂt / Jaim_9,1.32 / abhyĂsa÷ sĂmidhenĹnĂć prĂthamyĂt sthĂnadharma÷ syĂt / Jaim_9,1.33 / i«ÂyĂv­tau prayĂjavad ĂvartetĂrambhaďĹyĂ / Jaim_9,1.34 / sak­d vĂrambhasaćyogĂd eka÷ punarĂrambho yĂvajjĹvaprayogĂt / Jaim_9,1.35 / arthĂbhidhĂnasaćyogĂn mantre«u Óe«abhĂva÷ syĂt tatrĂcoditam aprĂptać coditĂbhidhĂnĂt / Jaim_9,1.36 / tataÓ cĂvacanać te«Ăm itarĂrthać prayujyate / Jaim_9,1.37 / guďaÓabdas tatheti cet / Jaim_9,1.38 / nasamavĂyĂt / Jaim_9,1.39 / codite tu parĂrthatvĂd vidhivadavikĂra÷ syĂt / Jaim_9,1.40 / vikĂras tatpradhĂne syĂt / Jaim_9,1.41 / asaćyogĂt tadarthe«u tadviÓi«Âać pratĹyeta / Jaim_9,1.42 / karmĂbhĂvĂd evam iti cet / Jaim_9,1.43 / na parĂrthatvĂt / Jaim_9,1.44 / liÇgaviÓe«anirdeÓĂt samĂnavidhĂne«v aprĂptĂ sĂrasvatĹ strĹtvĂt / Jaim_9,1.45 / paÓvabhidhĂnĂd vĂ tad dhi codanĂbhĆtać pućvi«ayać puna÷ paÓutvam / Jaim_9,1.46 / viÓe«o vĂ tadarthanirdeÓĂt / Jaim_9,1.47 / paÓutvać caikaÓabdyĂt / Jaim_9,1.48 / yathoktać vĂ sannidhĂnĂt / Jaim_9,1.49 / ĂmnĂtĂd anyad adhikĂre vacanĂd vikĂra÷ syĂt / Jaim_9,1.50 / dvaidhać vĂ tulyahetutvĂt sĂmĂnyĂd vikalpa÷ syĂt / Jaim_9,1.51 / upadeÓĂc ca sĂmna÷ / Jaim_9,1.52 / niyamo vĂ ÓrutiviÓe«Ăd itarat sĂptadaÓyavat / Jaim_9,1.53 / apragĂďĂc chabdĂnyatve tathĂbhĆtopadeÓa÷ syĂt / Jaim_9,1.54 / yatsthĂne vĂ tadgĹti÷ syĂt padĂnyatvapradhĂnatvĂt / Jaim_9,1.55 / gĂnasaćyogĂc ca / Jaim_9,1.56 / vacanam iti cet / Jaim_9,1.57 / na tatpradhĂnatvĂt / Jaim_9,1.58 / _______________ sĂmĂni mantram eke sm­tyupadeÓĂbhyĂm / Jaim_9,2.1 / taduktado«am / Jaim_9,2.2 / karma vĂ vidhilak«aďam / Jaim_9,2.3 / tĂd­gdravyać vacanĂt pĂkayaj¤avat / Jaim_9,2.4 / tatrĂviprati«iddho dravyĂntare vyatireka÷ pradeÓaÓ ca / Jaim_9,2.5 / ÓabdĂrthatvĂt tu naivać syĂt / Jaim_9,2.6 / parĂrthatvĂc ca ÓabdĂnĂm / Jaim_9,2.7 / asambandhaÓ ca karmaďĂ Óabdayo÷ p­thagarthatvĂt / Jaim_9,2.8 / saćskĂraÓ cĂprakaraďe 'gnivatsyĂt prayuktatvĂt / Jaim_9,2.9 / akĂryatvĂc ca ÓabdĂnĂm aprayoga÷ pratĹyeta / Jaim_9,2.10 / ĂÓritatvĂc ca / Jaim_9,2.11 / prayujyata iti cet / Jaim_9,2.12 / grahaďĂrthać prayujyeta / Jaim_9,2.13 / t­ce syĂc chrutinirdeÓĂt / Jaim_9,2.14 / ÓabdĂrthatvĂd vikĂrasya / Jaim_9,2.15 / darÓayati ca / Jaim_9,2.16 / vĂkyĂnĂć tu vibhaktatvĂt pratiÓabdać samĂpti÷ syĂt saćskĂrasya tadarthatvĂt / Jaim_9,2.17 / tathĂ cĂnyĂrtha darÓanam / Jaim_9,2.18 / anavĂnopadeÓaÓ ca tadvat / Jaim_9,2.19 / abhyĂsenetarĂ Óruti÷ / Jaim_9,2.20 / tadabhyĂsa÷ samĂsu syĂt / Jaim_9,2.21 / liÇgadarÓanĂc ca / Jaim_9,2.22 / naimittikać tĆttarĂtvam ĂnantaryĂt pratĹyeta / Jaim_9,2.23 / aikĂrthyĂc ca tadabhyĂsa÷ / Jaim_9,2.24 / prĂgĂthikać tu / Jaim_9,2.25 / sve ca / Jaim_9,2.26 / pragĂthe ca / Jaim_9,2.27 / liÇgadarÓanĂvyatiretakĂc ca / Jaim_9,2.28 / arthaikatvĂd vikalpa÷ syĂt / Jaim_9,2.29 / arthaikatvĂd vikalpa÷ syĂd ­ksĂmayos tadarthatvĂt / Jaim_9,2.30 / vacanĂd viniyoga÷ syĂt / Jaim_9,2.31 / sĂmapradeÓe vikĂras tadapek«a÷ syĂc chĂstrak­tvĂt / Jaim_9,2.32 / varďe tu vĂdarir yathĂdravyać dravyavyatirekĂt / Jaim_9,2.33 / stobhasyaike dravyĂntare niv­ttim ­gvat / Jaim_9,2.34 / sarvĂtideÓas tu sĂmĂnyĂl lokavad vikĂra÷ syĂt / Jaim_9,2.35 / anvaya¤ cĂpi darÓayati / Jaim_9,2.36 / niv­ttir vĂrthalopĂt / Jaim_9,2.37 / anvayo vĂrthavĂda÷ syĂt / Jaim_9,2.38 / adhika¤ ca vivarďa¤ ca jaimini÷ stobhaÓabdatvĂt / Jaim_9,2.39 / dharmasyĂrthak­tatvĂd dravyaguďavikĂravyatikramaprati«edhe codanĂnubandha÷ samavĂyĂt / Jaim_9,2.40 / tadutpattes tu niv­ttis tatk­tatvĂt syĂt / Jaim_9,2.41 / aveÓyeran vĂrthavattvĂt saćrakĂrasya tadarthatvĂt / Jaim_9,2.42 / ĂkhyĂ caivać tadĂveÓĂd vik­tau syĂd apĆrvatvĂt / Jaim_9,2.43 / parĂrthena tv arthasĂmĂnyać saćskĂrasya tadarthatvĂt / Jaim_9,2.44 / kriyeran vĂrthanirv­tte÷ / Jaim_9,2.45 / ekĂrthatvĂd avibhĂga÷ syĂt / Jaim_9,2.46 / nirdeÓĂd vĂ vyavati«Âheran / Jaim_9,2.47 / aprĂk­te tadvikĂrĂd virodhĂdyavati«Âheran / Jaim_9,2.48 / ubhayasĂmni caivam ekĂrthĂpatte÷ / Jaim_9,2.49 / svĂrthatvĂd vĂ vyavasthĂ syĂt prak­tivat / Jaim_9,2.50 / pĂrvaďahomayos tv aprav­tti÷ samudĂyĂrthasaćyogĂt tadabhĹjyĂ hi / Jaim_9,2.51 / kĂlasyeti cet / Jaim_9,2.52 / nĂprakaraďatvĂt / Jaim_9,2.53 / mantravarďĂc ca / Jaim_9,2.54 / tadabhĂve 'gnivad iti cet / Jaim_9,2.55 / nĂdhikĂrakatvĂt / Jaim_9,2.56 / ubhayor aviÓe«Ăt / Jaim_9,2.57 / yadabhĹjyĂ vĂ tadvi«ayau / Jaim_9,2.58 / prayĂje 'pĹti cet / Jaim_9,2.59 / nĂcoditatvĂt / Jaim_9,2.60 / _______________ prak­tau yathotpattivacanam arthĂnĂć tathottarasyĂć tatau tatprak­titvĂtvĂd arthe cĂkĂryatvĂt / Jaim_9,3.1 / liÇgadarÓanĂc ca / Jaim_9,3.2 / jĂtinaimittikać yathĂsthĂnam / Jaim_9,3.3 / avikĂram eke 'nĂr«atvĂt / Jaim_9,3.4 / liÇgadakÓanĂc ca / Jaim_9,3.5 / nikĂro vĂtaduktahetu÷ / Jaim_9,3.6 / liÇgać mantracikĹr«Ărtham / Jaim_9,3.7 / niyamo vobhayabhĂgitvĂt / Jaim_9,3.8 / laukike do«asaćyogĂd apav­kte hi codyate nimittena prak­tau syĂd abhĂgitvĂt / Jaim_9,3.9 / anyĂyas tv avikĂreďĂ dra«ÂapratighĂtitvĂd aviÓe«Ăc ca tenĂsya / Jaim_9,3.10 / vikĂro vĂ tadarthatvĂt / Jaim_9,3.11 / api tv anyĂyasambandhĂt prak­tivat pare«v api yathĂrthać syĂt / Jaim_9,3.12 / yathĂrthać tv anyĂyasyĂcoditatvĂt / Jaim_9,3.13 / chandasi tu yathĂd­«Âam / Jaim_9,3.14 / vipratipattau vikalpa÷ syĂt tatsatvĂd guďe tv anyĂyakalpanaikadeÓatvĂt / Jaim_9,3.15 / prakaraďaviÓe«Ăc ca / Jaim_9,3.16 / arthĂbhĂvĂt tu naivać syĂd guďamĂtram itarat / Jaim_9,3.17 / dyĂvos tatheti cet / Jaim_9,3.18 / notpattiÓabdatvĂt / Jaim_9,3.19 / apĆrve tv avikĂro 'pradeÓĂt pratĹyeta / Jaim_9,3.20 / vik­tau cĂpi tadvacanĂt / Jaim_9,3.21 / adhrigu÷ savanĹye«u tadvat samĂnavidhĂnĂÓ cet / Jaim_9,3.22 / pratinidhau cĂvikĂrĂt / Jaim_9,3.23 / anĂmnĂnĂd aÓabdatvam abhĂvĂc cetarasya syĂt / Jaim_9,3.24 / tĂdarthyĂd vĂ tadĂkhyać syĂt saćskĂrair aviÓi«ÂatvĂt / Jaim_9,3.25 / ukta¤ ca tattvam asya / Jaim_9,3.26 / saćsargi«u cĂrthasyĂsthitaparimĂďatvĂt / Jaim_9,3.27 / liÇgadarÓanĂc ca / Jaim_9,3.28 / ekadhety ekasaćyogĂd abhyĂsenĂbhidhĂnać syĂt / Jaim_9,3.29 / avikĂro vĂ bahĆnĂm ekakarmavat / Jaim_9,3.30 / sak­ttvać caikadhyać syĂd ekatvĂt tvaco 'nabhipretać tatprak­titvĂt pare«v abhyĂsena viv­ddhĂv abhidhĂnĂć syĂt / Jaim_9,3.31 / medhapatitvać svĂmidevatasya samavĂyĂt sarvatra ca prayuktatvĂt tasyĂcĂnyĂyanigadatvĂt sarvatraivĂvikĂra÷ syĂt / Jaim_9,3.32 / api vĂ dvisamavĂyo 'rthĂnyatve yathĂsaćkhyać prayoga÷ syĂt / Jaim_9,3.33 / svĂmino vaikaÓabdyĂd utkar«o devatĂyĂć syĂt patnyĂć dvitĹyaÓabda÷ syĂt / Jaim_9,3.34 / devatĂ tu tadĂÓĹ«ÂvĂt samprĂptatvĂt svĂminy anarthikĂ syĂt / Jaim_9,3.35 / utsargĂc ca bhaktyĂ tasmin patitvać syĂt / Jaim_9,3.36 / utk­«yetaikasaćyukto dvidevate sambhavĂt / Jaim_9,3.37 / ekas tu samavĂyĂt tasya tallak«aďatvĂt / Jaim_9,3.38 / saćsargitvĂc ca tasmĂt tena vikalpa÷ syĂt / Jaim_9,3.39 / ekatvepi guďĂnapĂyĂt / Jaim_9,3.40 / niyamo bahudevate vikĂra÷ syĂt / Jaim_9,3.41 / vikalpo vĂ prak­tivat / Jaim_9,3.42 / arthĂntare vikĂra÷ syĂd devatĂp­thaktvĂd ekĂbhisamavĂyĂt syĂt / Jaim_9,3.43 / _______________ «a¬vićÓatir abhyĂsena paÓugaďe tatprak­titvĂd gaďasya pravibhaktatvĂd avikĂre hi tĂsĂm akĂrtsnyenĂbhisambandho vikĂrĂn na samĂsa÷ syĂd asaćyogĂc ca sarvĂbhi÷ / Jaim_9,4.1 / abhyĂse 'pi tatheti cet / Jaim_9,4.2 / na guďĂd arthak­tatvĂc ca / Jaim_9,4.3 / samĂse 'pi tatheti cet / Jaim_9,4.4 / nĂsambhavĂt / Jaim_9,4.5 / svĂbhiÓ ca vacanać prak­tau tatheha syĂt / Jaim_9,4.6 / vaÇkrĹďĂć tu pradhĂnatvĂt samĂsenĂbhidhĂnać syĂt prĂdhĂnyam adhrigos tadarthatvĂt / Jaim_9,4.7 / tĂsĂć ca k­tsnavacanĂt / Jaim_9,4.8 / api tv asannipĂtitvĂt patnĹvad ĂmnĂtenĂbhidhĂnać syĂt / Jaim_9,4.9 / vikĂras tu pradeÓatvĂd yajamĂnavat / Jaim_9,4.10 / apĆrvatvĂt tathĂ patnyĂm / Jaim_9,4.11 / anĂmnĂtas tv avikĂrĂt saÇkhyĂsu sarvagĂmitvĂt / Jaim_9,4.12 / saÇkhĂyĂ tv evać pradhĂnać syĂd vaÇkraya÷ puna÷ pradhĂnam / Jaim_9,4.13 / anĂmnĂtavacanam avacanena hi vaÇkrĹďĂć syĂn nirdeÓa÷ / Jaim_9,4.14 / abhyĂso vĂvikĂrĂt syĂt / Jaim_9,4.15 / paÓus tv evać prĂdhĂnać syĂd abhyĂsasya tannimittatvĂt tasmĂt samĂsaÓabda÷ syĂt / Jaim_9,4.16 / aÓvasya catustrićÓat tasya vacanĂd vaiÓe«ikam / Jaim_9,4.17 / tat prati«idhya prak­tir niyujyate sĂ catustrićÓadvĂcyatvĂt / Jaim_9,4.18 / ­g vĂ syĂd ĂmnĂtatvĂd avikalpaÓ ca nyĂyya÷ / Jaim_9,4.19 / tasyĂć tu vacanĂd airavatpadavikĂra÷ syĂt / Jaim_9,4.20 / sarvaprati«edho vĂsaćyogĂt padena syĂt / Jaim_9,4.21 / vani«ÂhusannidhĂnĂd urĆkeďa vapĂbhidhĂnam / Jaim_9,4.22 / praÓasĂsyĂbhidhĂnam / Jaim_9,4.23 / bĂhupraÓaćsĂ vĂ / Jaim_9,4.24 / Óyena-ÓalĂ-kaÓyapa-kava«astrekaparďe«v Ăk­tivacanać prasiddhasannidhĂnĂt / Jaim_9,4.25 / kĂrtsnyać vĂ syĂt tathĂbhĂvĂt / Jaim_9,4.26 / adhrigoÓ ca tadarthatvĂt / Jaim_9,4.27 / prĂsaÇgike prĂyaÓcittać na vidyate parĂrthatvĂt tadarthe hi vidhĹyate / Jaim_9,4.28 / dhĂraďe ca parĂrthatvĂt / Jaim_9,4.29 / kriyĂrthatvĂd itare«u karma syĂt / Jaim_9,4.30 / na tĆtpanne yasya codanĂprĂptakĂlatvĂt / Jaim_9,4.31 / pradĂnadarÓanać Órapaďe taddharmabhojanĂrthatvĂt saćsargĂc ca madhĆdakavat / Jaim_9,4.32 / saćskĂraprati«edhaÓ ca tadvat / Jaim_9,4.33 / tatprati«edhe ca tathĂbhĆtasya varjanĂt / Jaim_9,4.34 / adharmatvam apradĂnĂt praďĹtĂrthe vidhĂnĂd atulyatvĂd asaćsarga÷ / Jaim_9,4.35 / paro nityĂnuvĂda÷ syĂt / Jaim_9,4.36 / vihitaprati«edho vĂ / Jaim_9,4.37 / varjane guďabhĂvitvĂt taduktaprati«edhĂt syĂt kĂraďĂt kevalĂÓanam / Jaim_9,4.38 / vratadharmĂc ca lepavat / Jaim_9,4.39 / rasaprati«edho vĂ puru«adharmatvĂt / Jaim_9,4.40 / abhyudaye dohĂpanaya÷ svadharmĂ syĂt prav­ttatvĂt / Jaim_9,4.41 / Ó­topadeÓĂc ca / Jaim_9,4.42 / apanayo vĂrthĂntare vidhĂnĂc carupayovat / Jaim_9,4.43 / lak«aďĂrthĂ Ó­taÓruti÷ / Jaim_9,4.44 / ÓrayaďĂnĂć tv apĆrvatvĂt pradĂnĂrthe vidhĂnać syĂt / Jaim_9,4.45 / guďo vĂ ÓrayaďĂrthatvĂt / Jaim_9,4.46 / anirdeÓĂc ca / Jaim_9,4.47 / ÓruteÓca tatpradhĂnatvat / Jaim_9,4.48 / arthavĂdaÓ ca tadarthatvĂt / Jaim_9,4.49 / saćskĂrać prati bhĂvĂc ca tasmĂd apy apradhĂnam / Jaim_9,4.50 / paryagnik­tĂnĂm utsarge tĂdarthyam upadhĂnavat / Jaim_9,4.51 / Óe«aprati«edho vĂrthĂbhĂvĂd i¬Ăntavat / Jaim_9,4.52 / pĆrvatvĂc ca Óabdasya saćsthĂpayatĹti cĂprab­ttenopapadyate / Jaim_9,4.53 / prab­tter yaj¤ahetutvĂt prati«edhe saćskĂrĂďĂm akarma syĂt tatkĂritatvĂd yathĂ prayĂjaprati«edhe grahaďam Ăjyasya / Jaim_9,4.54 / kriyĂ vĂ syĂd avacchedĂd akarma sarvahĂnać syĂt / Jaim_9,4.55 / ĂjyasaćsthĂpratinidhi÷ syĂd dravyotsargĂt / Jaim_9,4.56 / samĂptivacanĂt / Jaim_9,4.57 / codanĂ vĂ karmotsargĂd anyai÷ syĂd aviÓi«ÂatvĂt / Jaim_9,4.58 / anijyĂć ca vanaspate÷ prasiddhĂntena darÓayati / Jaim_9,4.59 / saćsthĂ taddevatatvĂt syĂt / Jaim_9,4.60 / ________________________________________________ vidhe÷ prakaraďĂntare 'tideÓĂt sarvakarma syĂt / Jaim_10,1.1 / api vĂbhidhĂnasaćskĂradravyam arthe kriyeta tĂdarthyĂt / Jaim_10,1.2 / te«Ăm apratyak«aviÓi«ÂatvĂt / Jaim_10,1.3 / i«Âhir ĂrambhasaćyogĂd aÇgabhĆtĂn nivartetĂramabhasya pradhĂnasaćyogĂt / Jaim_10,1.4 / pradhĂnĂc cĂnyasaćyuktĂt sarvĂrambhĂn nivartetĂnaÇgatvĂt / Jaim_10,1.5 / tasyĂć tu syĂt prayĂjavat / Jaim_10,1.6 / na vĂÇgabhĆtatvĂt / Jaim_10,1.7 / ekavĂkyatvĂc ca / Jaim_10,1.8 / karma ca dravyasaćyogĂrtham arthĂbhĂvĂn nivarteta tĂdarthyać ÓrutisaćyogĂt / Jaim_10,1.9 / sthĂďau tu deÓamĂtratvĂd anib­tti÷ pratĹyeta / Jaim_10,1.10 / api vĂ Óe«abhĆtatvĂt saćskĂra÷ pratĹyeta / Jaim_10,1.11 / samĂkhyĂnać ca tadvat / Jaim_10,1.12 / mantravarďaÓ ca tadvat / Jaim_10,1.13 / prayĂje ca tannyĂyatvĂt / Jaim_10,1.14 / liÇgadarÓanĂc ca / Jaim_10,1.15 / tathĂjyabhĂgĂgnir apĹti cet / Jaim_10,1.16 / vyapadeÓĂd devatĂntaram / Jaim_10,1.17 / samatvĂc ca / Jaim_10,1.18 / paÓĂvapĹti cet / Jaim_10,1.19 / na tadabhĆtavacanĂt / Jaim_10,1.20 / liÇgadarÓanĂc ca / Jaim_10,1.21 / guďo vĂ syĂt kapĂlavad guďabhĆtavikĂrĂc ca / Jaim_10,1.22 / api vĂ Óe«abhĆtatvĂt tatsaćskĂra÷ pratĹyeta svĂhĂkĂravad aÇgĂnĂm arthasaćyogĂt / Jaim_10,1.23 / vy­ddhavacana¤ ca vipratipattau tadarthatvĂt / Jaim_10,1.24 / guďepĹti cet / Jaim_10,1.25 / nĂsaćhĂnĂt karĂlavat / Jaim_10,1.26 / grahĂďä ca sampratipattau tadvacanać tadartvĂt / Jaim_10,1.27 / grahĂbhĂve ca tadvacanam / Jaim_10,1.28 / devatĂyĂÓ ca hetutvać prasiddhać tena darÓayati / Jaim_10,1.29 / aviruddhopapattir arthĂpatte÷ Ó­tavad bhĆtavikĂra÷ syĂt / Jaim_10,1.30 / sa dvyartha÷ syĂd ubhayo÷ ÓrutibhĆtatvĂd vipratipattau tĂdarthyĂd vikĂratvam uktać tasyĂrthavĂdatvam / Jaim_10,1.31 / vipratipattau tĂsĂm ĂkhyĂvikĂra÷ syĂt / Jaim_10,1.32 / abhyĂso vĂ prayĂjavad ekadeÓo 'nyadevatya÷ / Jaim_10,1.33 / carur havirvikĂra÷ syĂd ijyĂsaćyogĂt / Jaim_10,1.34 / prasiddhagrahaďatvĂc ca / Jaim_10,1.35 / odano vĂnnasaćyogĂt / Jaim_10,1.36 / na dvyarthatvĂt / Jaim_10,1.37 / kapĂlavikĂro vĂ viÓaye 'rthopapattibhyĂm / Jaim_10,1.38 / guďamukhyaviÓe«Ăc ca / Jaim_10,1.39 / tacchrutau cĂnyahavi«ÂhvĂt / Jaim_10,1.40 / liÇgadarÓanĂc ca / Jaim_10,1.41 / odano vĂ prayuktatvĂt / Jaim_10,1.42 / apĆrvavyapadeÓĂc ca / Jaim_10,1.43 / tathĂ ca liÇgadarÓanam / Jaim_10,1.44 / sa kapĂle prak­tyĂ syĂd anyasya cĂÓrutitvĂt / Jaim_10,1.45 / ekasmin vĂ viprati«edhĂt / Jaim_10,1.46 / na vĂrthĂntarasaćyogĂd apĆpe pĂkasaćyuktać dhĂraďĂrthać carau bhavati tatrĂrthĂt pĂtralĂbha÷ syĂd aniyamo 'viÓe«Ăt / Jaim_10,1.47 / carau vĂ liÇgadarÓanĂt / Jaim_10,1.48 / tasmin pe«aďam anarthalopĂt syĂt / Jaim_10,1.49 / akriyĂ vĂ apĆpahetutvĂt / Jaim_10,1.50 / piď¬ĂrthatvĂc ca saćyavanam / Jaim_10,1.51 / saćvapana¤ ca tĂdarthyĂt / Jaim_10,1.52 / santĂpanam adha÷ÓrapaďĂt / Jaim_10,1.53 / upadhĂnać ca tĂdarthyĂt / Jaim_10,1.54 / p­thuÓlak«ďe vĂnapĆpatvĂt / Jaim_10,1.55 / abhyĆhaÓ coparipĂkĂrthatvĂt / Jaim_10,1.56 / tathĂvajvalanam / Jaim_10,1.57 / vyuddh­tyĂsĂdanać ca prak­tĂvaÓrutitvĂt / Jaim_10,1.58 / _______________ k­«ďale«varthalopĂka÷ syĂt / Jaim_10,2.1 / syĂd vĂ pratyak«aÓi«ÂatvĂt pradĂnavat / Jaim_10,2.2 / upastaraďĂbhighĂraďayor am­tĂrthatvĂd akarma syĂt / Jaim_10,2.3 / kriyeta vĂrthavĂdatvĂt tayo÷ saćsargahetutvĂt / Jaim_10,2.4 / akarma vĂ caturbhir ĂptivacanĂt saha pĆrďać punaÓ caturavattam / Jaim_10,2.5 / kriyĂ vĂ mukhyĂvadĂnaparimĂďĂt sĂmanyĂt tadguďatvam / Jaim_10,2.6 / te«Ăć caikĂvadĂnatvĂt / Jaim_10,2.7 / Ăpti÷ saćkhyĂ samĂnatvĂt / Jaim_10,2.8 / satos tv Ăptivacanać vyartham / Jaim_10,2.9 / vikalpas tv ekĂvadĂnatvĂt / Jaim_10,2.10 / sarvavikĂre tv abhyasĂnarthakyać havi«o hĹtarasya syĂd api vĂ svi«Âak­ta÷ syĂd itarasyĂnyĂyyatvĂt / Jaim_10,2.11 / akarma vĂ saćsargĂrthaniv­ttatvĂt tasmĂd Ăptisamarthatvać / Jaim_10,2.12 / bhak«ĂďĂć tu pratyarthatvĂd akarma syĂt / Jaim_10,2.13 / syĂd vĂ nirdhĂnadarÓanĂt / Jaim_10,2.14 / vacanać vĂjyabhak«asya prak­tau syĂd abhĂgitvĂt / Jaim_10,2.15 / vacanać vĂ hiraďyasya pradĂnavadĂjyasya guďabhĆtatvĂt / Jaim_10,2.16 / ekadhopahĂre sahatvać brahmabhak«ĂďĂć prak­tau vihitatvĂt / Jaim_10,2.17 / sarvatvać ca te«Ăm adhikĂrĂt syĂt / Jaim_10,2.18 / puru«Ăpanayo vĂ te«Ăm avĂcyatvĂt / Jaim_10,2.19 / puru«ĂpanayĂt svakĂlatvam / Jaim_10,2.20 / ekĂrthatvĂd avibhĂga÷ syĂt / Jaim_10,2.21 / ­tvigdĂnać dharmamĂtrĂrthać syĂd dadĂtisĂmarthyĂt / Jaim_10,2.22 / parikrayĂrthać vĂ karmasaćyogĂl lokavat / Jaim_10,2.23 / dak«iďĂyuktavacanĂc ca / Jaim_10,2.24 / nacĂnyenĂnamyeta parikrĹyĂt karmaďa÷ parĂrthatvĂt / Jaim_10,2.25 / parikrĹtavacanĂc ca / Jaim_10,2.26 / sanivanyeva bh­ti vacanĂt / Jaim_10,2.27 / nai«kart­keďa saćstavĂc ca / Jaim_10,2.28 / Óe«abhak«ĂÓ ca tadvat / Jaim_10,2.29 / saćskĂro vĂ dravyasya parĂrthatvĂt / Jaim_10,2.30 / Óe«e ca samatvĂt / Jaim_10,2.31 / svĂmini ta darÓanĂt tatsĂmĂnyĂd itare«ĂntathĂtvam / Jaim_10,2.32 / tathĂ cĂnyĂrthadarÓanam / Jaim_10,2.33 / varaďam­tvijĂmĂnamanĂrthatvĂt satre na syĂt svakarmatvĂt / Jaim_10,2.34 / parikrayaÓ ca tĂdarthyĂt / Jaim_10,2.35 / prati«edhaÓ ca karmavat / Jaim_10,2.36 / syĂd vĂ prĂsarpikasya dharmamĂtratvĂt / Jaim_10,2.37 / na dak«iďĂÓabdĂt tasmĂn nityĂnuvĂda÷ syĂt / Jaim_10,2.38 / udavasĂnĹya÷ satradharmĂ syĂt tadaÇgatvĂt tatra dĂne dharmamĂtrać syĂt / Jaim_10,2.39 / na tv etat prak­titvĂd vibhaktacoditatvĂc ca / Jaim_10,2.40 / te«Ăć tu vacanĂd dviyaj¤avatsahaprayoga÷ syĂt / Jaim_10,2.41 / tatrĂnyĂn ­tvijo v­ďĹran / Jaim_10,2.42 / ekaikaÓas tv aviprati«edhĂt prak­teÓ caikasaćyogĂt / Jaim_10,2.43 / kĂme«Âau ca dĂnaÓabdĂt / Jaim_10,2.44 / vacanać vĂ satratvĂt / Jaim_10,2.45 / dve«ye ca codanĂd dak«iďĂpanayĂt / Jaim_10,2.46 / asthiyaj¤o 'viprati«edhĂd itare«Ăć syĂd viprati«edhĂd asthnĂm / Jaim_10,2.47 / yĂvĂduktam upayoga÷ syĂt / Jaim_10,2.48 / yadi tu vacanĂt te«Ăć japasaćskĂram arthaluptać se«Âi tadarthatvĂt / Jaim_10,2.49 / kratvarthać tu kriyeta guďabhĆtatvĂt / Jaim_10,2.49* / kĂmyĂni tu na vidyante kĂmĂ j¤ĂnĂd yathetarasyĂnucyamĂnĂni / Jaim_10,2.50 / ĹhĂrthĂÓ cĂbhĂvĂt sĆktavĂkavat / Jaim_10,2.51 / syur vĂrthavĂdatvĂt / Jaim_10,2.52 / necchĂbhidhĂnĂt tadabhĂvĂd itarasmin / Jaim_10,2.53 / syur vĂ hot­kĂmĂ÷ / Jaim_10,2.54 / na tadĂ«Ĺ«ÂvĂt / Jaim_10,2.55 / sarvasvĂrasya di«Âagatau samĂpanać na vidyate karmaďo jĹvasaćyogĂt / Jaim_10,2.56 / syĂd vobhayo÷ pratk«aÓi«ÂatvĂt / Jaim_10,2.57 / gate karamĂsthiyaj¤avat / Jaim_10,2.58 / jĹvaty avacanam Ăyur ĂÓi«as tadarthatvĂt / Jaim_10,2.59 / vacanać vĂ bhĂgitvĂt prĂgyathoktĂt / Jaim_10,2.60 / kriyĂ syĂd dharmamĂtrĂďĂm / Jaim_10,2.61 / guďalope ca mukhyasya / Jaim_10,2.62 / mu«ÂilopĂt tu saćkhyĂlopas tadguďatvĂt syĂt / Jaim_10,2.63 / na nirvĂpaÓe«atvĂt / Jaim_10,2.64 / saćkhyĂ tu codanĂć prati sĂmĂnyĂt tadvikĂra÷ saćyogĂc ca parać mu«Âhe÷ / Jaim_10,2.65 / na codanĂbhisambandhĂt prakratau saćskĂrayogĂt / Jaim_10,2.66 / autpattike tu dravyato vikĂra÷ syĂd akĂryĂtvĂt / Jaim_10,2.67 / naimittike tu kĂryatvĂt prak­te÷ syĂt tadĂpatte÷ / Jaim_10,2.68 / viprati«edhe tadvacanĂt prĂk­taguďalopa÷ syĂt tena ca karmasaćyogĂt / Jaim_10,2.69 / pare«Ăć prati«edha÷ syĂt / Jaim_10,2.70 / prati«edhĂc ca / Jaim_10,2.71 / arthĂbhĂve saćskĂratvać syĂt / Jaim_10,2.72 / arthena ca viparyĂse tĂdaryĂttattvameva syĂt / Jaim_10,2.73 / _______________ vik­tau ÓabdavattvĂt pradhĂnasya guďĂnĂm adhikotpatti÷ sannidhĂnĂt / Jaim_10,3.1 / prak­tivat tasya cĂnuparodha÷ / Jaim_10,3.2 / codanĂprabhutvĂc ca / Jaim_10,3.3 / pradhĂnać tv aÇgasaćyuktać tathĂbhĆtam apĆrvać syĂt tasya vidhyupalak«aďĂt sarvo hi pĆrvavĂn vidhir aviÓe«Ăt pravartita÷ / Jaim_10,3.4 / na cĂÇgavidhir anaÇge syĂt / Jaim_10,3.5 / karmaďaÓ caikaÓabdyĂt sannidhĂne vidher ĂkhyĂsaćyogo guďena tadvikĂra÷ syĂc chabdasya vidhigĂmitvĂd guďasya copadeÓyatvĂt / Jaim_10,3.6 / akĂryatvĂc ca nĂmna÷ / Jaim_10,3.7 / tulyĂ ca prabhutĂ guďe / Jaim_10,3.8 / sarvam evać pradhĂnam iti cet / Jaim_10,3.9 / tathĂbhĆtena saćyogĂd yathĂrthavidhaya÷ syu÷ / Jaim_10,3.10 / vidhitvać cĂviÓi«Âham evać prĂk­tĂnĂć vaik­tai÷ karmaďĂyogĂt tasmĂt sarvać pradhĂnĂrtham / Jaim_10,3.11 / samatvĂc ca tadutpatte÷ saćskĂrair adhikĂra÷ syĂt / Jaim_10,3.12 / hiraďyagarbha÷ pĆrvasya mantraliÇgĂt / Jaim_10,3.13 / prak­tyanuparodhĂc ca / Jaim_10,3.14 / uttarasya vĂ mantrĂrthitvĂt / Jaim_10,3.15 / vidhyatideÓĂt tacchrutau vikĂra÷ syĂd guďĂnĂm upadeÓyatvĂt / Jaim_10,3.16 / pĆrvasmićÓ cĂmantratvadarÓanĂt / Jaim_10,3.17 / saćskĂre tu kriyĂntara tasya vidhĂyakatvĂt / Jaim_10,3.18 / prak­tyanuparodhĂc ca / Jaim_10,3.19 / vidhes tu tatra bhĂvĂt sandehe yasya Óabdas tadartha÷ syĂt / Jaim_10,3.20 / saćskĂrasĂmarthyĂd guďasaćyogĂc ca / Jaim_10,3.21 / viprati«edhĂt kriyĂprakaraďe syĂt / Jaim_10,3.22 / «a¬bhir dĹk«ayatĹti tĂsĂć mantravikĂra÷ ÓrutisaćyogĂt / Jaim_10,3.23 / abhyĂsĂt tu pradhĂnasya / Jaim_10,3.24 / Ăv­ttyĂ mantrakarma syĂt / Jaim_10,3.25 / api vĂ pratimantratvĂt prĂk­tĂnĂm ahĂni÷ syĂd anyĂyaÓ ca k­te 'bhyĂsa÷ / Jaim_10,3.26 / paurvĂparya¤cĂbhyĂse nopapadyate naimittikatvĂt / Jaim_10,3.27 / tatprathaktvać ca darÓayati / Jaim_10,3.28 / na cĂviÓe«Ăd vyapadeÓa÷ syĂt / Jaim_10,3.29 / agnyĂdheyasya naimittike guďavikĂre dak«iďĂdĂnam adhikać syĂd vĂkyasaćyogĂt / Jaim_10,3.30 / Ói«ÂhatvĂc cetarĂsĂć yathĂsthĂnam / Jaim_10,3.31 / vikĂras tv aprakaraďe hi kĂmyĂni / Jaim_10,3.32 / ÓaÇkate ca niv­tter ubhayatvać hi ÓrĆyate / Jaim_10,3.33 / vĂso vatsa¤ ca sĂmĂnyĂt / Jaim_10,3.34 / arthĂpattes taddharmĂ÷ syĂn nimittĂkhyĂbhisaćyogĂt / Jaim_10,3.35 / dĂne pĂko 'rthalak«aďa÷ / Jaim_10,3.36 / pĂkastha cĂnnakĂrittvĂt / Jaim_10,3.37 / tathĂbhighĂraďasya / Jaim_10,3.38 / dravyavidhisannidhau saÇkhyĂ te«Ăć guďatvĂt syĂt / Jaim_10,3.39 / samatvĂt tu guďĂnĂm ekasya ÓrutisaćyogĂt / Jaim_10,3.40 / yasya vĂ sannidhĂne syĂd vĂkyato hy abhisambandha÷ / Jaim_10,3.41 / asaćyuktĂs tu tulyavad itarĂbhir vidhĹyante tasmĂt sarvĂdhikĂra÷ syĂt / Jaim_10,3.42 / asaćyogĂd vidhiÓrutĂv ekajĂtĂdhikĂra÷ syĂc chrutyĂkopĂt krato÷ / Jaim_10,3.43 / ÓabdĂrthaÓ cĂpi lokavat / Jaim_10,3.44 / sĂpaÓĆnĂm utpattito vibhĂgĂt / Jaim_10,3.45 / aniyamo 'viÓe«Ăt / Jaim_10,3.46 / bhĂgitvĂd vĂ gavĂć syĂt / Jaim_10,3.47 / pratyayĂt / Jaim_10,3.48 / liÇgadarÓanĂc ca / Jaim_10,3.49 / tatra dĂnać vibhĂgena pradĂnĂnĂć p­thaktvĂt / Jaim_10,3.50 / parikrayĂc ca lokavat / Jaim_10,3.51 / vibhĂgać cĂpi darÓayati / Jaim_10,3.52 / samać syĂd aÓrutitvĂt / Jaim_10,3.53 / api vĂ karmavai«amyĂt / Jaim_10,3.54 / atulyĂ÷ syu÷ parikraye vi«amĂkhyĂ vidhiÓrutau parikrayĂn na karmaďy upapadyate darÓanĂd viÓe«asya tathĂbhyudaye / Jaim_10,3.55 / tasya dhenur iti gavĂć prak­tau vibhaktacoditatvĂt sĂmĂnyĂt tadvikĂra÷ syĂd yathe«Âir guďaÓabdena / Jaim_10,3.56 / sarvasya vĂ kratusaćyogĂd ekatvać dak«iďĂrthasya guďĂnĂć kĂryaikatvĂd arthe vik­tau ÓrutibhĆtać syĂt tasmĂt samavĂyĂd dhi karmabhi÷ / Jaim_10,3.57 / codanĂnĂm anĂÓrayĂl liÇgena niyama÷ syĂt / Jaim_10,3.58 / ekĂ pa¤ceti dhenuvat / Jaim_10,3.59 / trivatsaÓ ca / Jaim_10,3.60 / tathĂ ca liÇgadarÓanam / Jaim_10,3.61 / eke tu ÓrutibhĆtatvĂt saÇkhyayĂ gavĂć liÇgaviÓe«eďa / Jaim_10,3.62 / prĂkĂÓau tatheti cet / Jaim_10,3.63 / api tv avayavĂrthatvĂd vibhaktaprak­titvĂd guďedantĂvikĂra÷ syĂt / Jaim_10,3.64 / dhenuvac cĂÓvadak«iďĂ sa brahmaďa iti puru«Ăpanayo yathĂ hiraďyasya / Jaim_10,3.65 / eke tu kart­saćyogĂt sragvat tasya liÇgaviÓe«eďa / Jaim_10,3.66 / api vĂ tadadhikĂrĂd dhiraďyavad vikĂra÷ syĂt / Jaim_10,3.67 / tathĂ ca somacamasa÷ / Jaim_10,3.68 / sarvavikĂro vĂ kratvarthe prati«edhĂt paÓĆnĂć / Jaim_10,3.69 / brahmadĂne 'viÓi«Âam iti cet / Jaim_10,3.70 / utsargasya kratvarthatvĂt prati«iddhasya karma syĂnn a ca gauďa÷ prayojanam artha÷ sa dak«iďĂnĂć syĂt / Jaim_10,3.71 / yadi tu brahmaďas tadĆnać tadvikĂra÷ syĂt / Jaim_10,3.72 / sarvać vĂ puru«ĂpanayĂt tĂsĂć kratupradhĂnatvĂt / Jaim_10,3.73 / yajuryukte 'dhvaryor dak«iďĂ vikĂra÷ syĂt / Jaim_10,3.74 / api vĂ ÓrutibhĆtatvĂt sarvĂsĂć tasya bhĂgo niyamyate / Jaim_10,3.75 / _______________ prak­tiliÇgĂsaćyĂgĂt karmasaćskĂrać vik­tĂvadhikać syĂt / Jaim_10,4.1 / codanĂliÇgasaćyoge tadvikĂra÷ pratĹyeta prak­tisannidhĂnĂt / Jaim_10,4.2 / sarvatra tu grahĂmnĂnam adhikać syĂt prak­tivat / Jaim_10,4.3 / adhikaiÓ caikavĂkyatvĂt / Jaim_10,4.4 / liÇgadarÓanĂc ca / Jaim_10,4.5 / prĂjĂpatye«u cĂmnĂnĂt / Jaim_10,4.6 / Ămane liÇgadarÓanĂt / Jaim_10,4.7 / upage«u Óaravat syĂt prak­tiliÇgasayogĂt / Jaim_10,4.8 / ĂnarthakyĂt tv adhikać syĂt / Jaim_10,4.9 / saćskĂre cĂnyasaćyogĂt / Jaim_10,4.10 / prayĂjavad iti cet / Jaim_10,4.11 / nĂrthĂnyatvĂt / Jaim_10,4.12 / ĂcchĂdane tv aikĂrthyĂt prĂk­tasya vikĂra÷ syĂt / Jaim_10,4.13 / adhikać vĂnyĂrthatvĂt / Jaim_10,4.14 / samuccayać ca darÓayati / Jaim_10,4.15 / sĂmasvarthĂntaraÓruter avikĂra÷ pratĹyeta / Jaim_10,4.16 / arthe tv aÓrĆyamĂďe Óe«atvĂt prĂk­tasya vikĂra÷ syĂt / Jaim_10,4.17 / sarve«Ăm aviÓe«Ăt / Jaim_10,4.18 / ekasyĂ vĂ ÓrutisĂmarthyĂt prak­teÓ cĂvikĂrĂt / Jaim_10,4.19 / stomavib­ddhau tv adhikać syĂd avib­ddhau dravyavikĂra÷ syĂd itarasyĂÓrutitvĂc ca / Jaim_10,4.20 / pavamĂne syĂtĂć tasminn ĂvĂpodvĂpadarÓanĂt / Jaim_10,4.21 / vacanĂni tv apĆrvatvĂt / Jaim_10,4.22 / vidhiÓabdasya mantratve bhĂva÷ syĂt tena codanĂ / Jaim_10,4.23 / Óe«ĂďĂć vĂ codanaikatvĂt tasmĂt sarvatra ÓrĆyate / Jaim_10,4.24 / tathottarasyĂć tatau tatprak­titvĂt / Jaim_10,4.25 / prĂk­tasya guďaÓrutau saguďenĂbhidhĂnać syĂt / Jaim_10,4.26 / avikĂro vĂrthaÓabdĂnapĂyĂt syĂd dravyavat / Jaim_10,4.27 / tathĂrambhĂsamavĂyĂd vĂ coditenĂbhidhĂnać syĂd arthasya ÓrutisamavĂyitvĂd avacane ca guďaÓĂstram anarthakać syĂt / Jaim_10,4.28 / dravye«v ĂrambhagĂmitvĂd arthe vikĂra÷ sĂmarthyĂt / Jaim_10,4.29 / budhanvĂn pavamĂnavad viÓe«anirdeÓĂt / Jaim_10,4.30 / mantraniÓe«anirdeÓĂn na devatĂvikĂra÷ syĂt / Jaim_10,4.31 / vidhinigamabhedĂt prak­tau tatprak­titvĂd vik­tĂv api bheda÷ syĂt / Jaim_10,4.32 / yathoktać vĂ vipratipatter na codanĂ / Jaim_10,4.33 / svi«Âak­ddevatĂnyatve tacchabdatvĂn nivarteta / Jaim_10,4.34 / saćyogo vĂrthĂpatter abhidhĂnasya karmajatvĂt / Jaim_10,4.35 / saguďasya guďalope nigame«u yĂvaduktać syĂt / Jaim_10,4.36 / sarvasya vaikakarmyĂt / Jaim_10,4.37 / svi«Âak­d ĂvĂpiko 'nuyĂje syĂt prayojanavad aÇgĂnĂm arthasaćyogĂt / Jaim_10,4.38 / anvĂheti ca Óastravatkarma syĂc codanĂntarĂt / Jaim_10,4.39 / saćskĂro vĂ coditasya Óabdasya vacanĂrthatvĂt / Jaim_10,4.40 / syĂd guďĂrthatvĂt / Jaim_10,4.41 / manotĂyĂć tu vacanĂd avikĂra÷ syĂt / Jaim_10,4.42 / p­«ÂhĂrthe 'nyad rathantarĂt tadyonipĆrvatvĂd ­cĂć pravibhaktatvĂt / Jaim_10,4.43 / svayonau vĂ sarvĂkhyatvĂt / Jaim_10,4.44 / yĆpavad iti cet / Jaim_10,4.45 / na karmasaćyogĂt / Jaim_10,4.46 / kĂryatvĂd uttarayor yathĂprak­ti / Jaim_10,4.47 / samĂnadevate vĂ t­casyĂvibhĂgĂt / Jaim_10,4.48 / grahĂďĂć devatĂnyatve stutaÓastrayo÷ karmatvĂd avikĂra÷ syĂt / Jaim_10,4.49 / ubhayapĂnĂt p­«adĂjye dadhna÷ syĂd upalak«aďać nigame«u pĂtavyasyopalak«aďĂt / Jaim_10,4.50 / na vĂ parĂrthatvĂd yaj¤apativat / Jaim_10,4.51 / syĂd vĂ ĂvĂhanasya tĂdarthyĂt / Jaim_10,4.52 / na vĂ saćskĂraÓabdatvĂt / Jaim_10,4.53 / syĂd vĂ dravyĂbhidhĂnĂt / Jaim_10,4.54 / dadhnas tu guďabhĆtatvĂd ĂjyapĂnigamĂ÷ syur guďatvać Óruter ĂjyapradhĂnatvĂt / Jaim_10,4.55 / dadhi vĂ syĂt pradhĂnam Ăjye prathamĂntyasaćyogĂt / Jaim_10,4.56 / api vĂjyapradhĂnatvĂd guďĂrthe vyapadeÓe bhaktyĂ saćskĂraÓabda÷ syĂt / Jaim_10,4.57 / api vĂkhyĂvikĂratvĂt tena syĂd upalak«aďam / Jaim_10,4.58 / na vĂ syĂd guďaÓĂstratvĂt / Jaim_10,4.59 / _______________ ĂnupĆrvyavatĂm ekadeÓagrahaďe«v Ăgamavad antyalopa÷ syĂt / Jaim_10,5.1 / liÇgadarÓanĂc ca / Jaim_10,5.2 / vikalpo vĂ samatvĂt / Jaim_10,5.3 / kramĂd upajano 'ntesyĂt / Jaim_10,5.4 / liÇgam aviÓi«Âać saÇkhyĂyĂ hi tadvacanam / Jaim_10,5.5 / Ădito vĂ prav­tti÷ syĂd Ărambhasya tadĂditvĂd vacanĂd antyavidhi÷ syĂt / Jaim_10,5.6 / ekatrike t­cĂdi«u mĂdhyandinechandasĂć ÓrutibhĆtatvĂt / Jaim_10,5.7 / Ădito vĂ tannyĂyatvĂd itarasyĂnumĂnikatvĂt / Jaim_10,5.8 / yathĂniveÓa¤ ca prak­tivat saÇkhyĂmĂtravikĂratvĂt / Jaim_10,5.9 / trikas t­ce dhurye syĂt / Jaim_10,5.10 / ekasyĂć vĂ stomasyĂv­ttidharmatvĂt / Jaim_10,5.11 / codanĂsu tv apĆrvatvĂl liÇgena dharmaniyama÷ syĂt / Jaim_10,5.12 / prĂptis tu rĂtriÓabdasambandhĂt / Jaim_10,5.13 / apĆrvĂsu tu saÇkhyĂsu vikalpa÷ syĂt sarvĂsĂm arthavattvĂt / Jaim_10,5.14 / stomaviv­ddhau prĂk­tĂnĂm abhyĂsena saÇkhyĂpĆraďam avikĂrĂt saÇkhyĂyĂć guďaÓabdatvĂd anyasya cĂÓrutitvĂt / Jaim_10,5.15 / Ăgamena vĂbhyĂsasyĂÓrutitvĂt / Jaim_10,5.16 / saÇkhyĂyĂÓ ca p­thaktvaniveÓĂt / Jaim_10,5.17 / parĂkÓabdatvĂt / Jaim_10,5.18 / uktĂvikĂrĂc ca / Jaim_10,5.19 / aÓrutitvĂn neti cet / Jaim_10,5.20 / syĂd arthacoditĂnĂć parimĂďaÓĂstram / Jaim_10,5.21 / ĂvĂpavacanać cĂbhyĂse nopapadyate / Jaim_10,5.22 / sĂmnĂć cotpattisĂmarthyĂt / Jaim_10,5.23 / dhĆrye«v apĹti cet / Jaim_10,5.24 / nĂv­ttidharmatvĂt / Jaim_10,5.25 / vahi«pavamĂne na ­gĂgama÷ sĂmaikatvĂt / Jaim_10,5.26 / abhyĂsena tu saćkhyĂpĆraďać sĂmidhenĹ«v abhyĂsaprak­titvĂt / Jaim_10,5.27 / aviÓe«Ăn neti cet / Jaim_10,5.28 / syĂt taddharmatvĂt prak­tivad abhyasyetĂsaÇkhyĂpĆraďĂt / Jaim_10,5.29 / yĂvad uktać vĂ k­taparimĂďatvĂt / Jaim_10,5.30 / adhikĂnä ca darÓanĂt / Jaim_10,5.31 / karmasv apĹti cet / Jaim_10,5.32 / na coditatvĂt / Jaim_10,5.33 / «o¬aÓino vaik­tatvać tatra k­tsnavidhĂnĂt / Jaim_10,5.34 / prak­tau cĂbhĂvadarÓanĂt / Jaim_10,5.35 / ayaj¤avacanĂc ca / Jaim_10,5.36 / prak­tau vĂ Ói«ÂatvĂt / Jaim_10,5.37 / prak­tidarÓanĂc ca / Jaim_10,5.38 / ĂmnĂtać parisaÇkhyĂrtham / Jaim_10,5.39 / uktam abhĂvadarÓanam / Jaim_10,5.40 / guďĂd ayaj¤atvam / Jaim_10,5.41 / tasyĂgrayaďĂd grahaďam / Jaim_10,5.42 / ukthyĂc ca vacanĂt / Jaim_10,5.43 / t­tĹyasavane vacanĂt syĂt / Jaim_10,5.44 / anabhyĂse parĂkÓabdasya tĂdarthyĂt / Jaim_10,5.45 / ukthyavicchedavacanatvĂc ca / Jaim_10,5.46 / ĂgrayaďĂd vĂ parĂkÓabdasya deÓavĂcitvĂt punarĂdheyavat / Jaim_10,5.47 / viccheda÷ stomasĂmĂnyĂt / Jaim_10,5.48 / ukthyĂgni«ÂomasaćyogĂd astutaÓastra÷ syĂt sati hi saćsthĂnyatvam / Jaim_10,5.49 / saćstutaÓastro vĂ tadaÇgatvĂt / Jaim_10,5.50 / liÇgadarÓanĂc ca / Jaim_10,5.51 / vacanĂt saćsthĂnyatvam / Jaim_10,5.52 / abhĂvĂd atirĂtre«u g­hyate / Jaim_10,5.53 / anvayo vĂnĂrabhya vidhĂnĂt / Jaim_10,5.54 / caturthecaturthe 'hany ahĹnasya g­hyata ity abhyĂsena pratĹyeta bhojanavat / Jaim_10,5.55 / api vĂ saÇkhyĂvattvĂn nĂnĂhĹne«u g­hyate pak«avad ekasmin saćkhyĂrthabhĂvĂt / Jaim_10,5.56 / bhojane tatsaÇkhyać syĂt / Jaim_10,5.57 / jagatsĂmni sĂmĂbhĂvĂd ­kta÷ sĂmatadĂkhyać syĂt / Jaim_10,5.58 / ubhayasĂmni naimittikać vikalpena samatvĂt syĂt / Jaim_10,5.59 / mukhyena vĂ niyamyeta / Jaim_10,5.60 / nimittavighĂtĂd vĂ kratuyuktasya karma syĂt / Jaim_10,5.61 / aindravĂyavasyĂgravacanĂd Ădita÷ pratikar«a÷ syĂt / Jaim_10,5.62 / api vĂ dharmĂviÓe«Ăt taddharmĂďĂć svasthĂne prakaraďĂd agratvam ucyate / Jaim_10,5.63 / dhĂrĂsaćyogĂc ca / Jaim_10,5.64 / kĂmasaćyoge tu vacanĂd Ădita÷ pratikar«a÷ syĂt / Jaim_10,5.65 / taddeÓĂnĂć vĂgrasaćyogĂt tadyuktać kĂmaÓĂstrać syĂn nityasaćyogĂt / Jaim_10,5.66 / pare«u cĂgraÓabda÷ pĆrvavat syĂt tadĂdi«u / Jaim_10,5.67 / pratikar«o vĂ nityĂrthenĂgrasya tadasaćyogĂt / Jaim_10,5.68 / pratikar«a¤ ca darÓayati / Jaim_10,5.69 / purastĂd aindravĂyavasyĂgrasya k­tadeÓatvĂt / Jaim_10,5.70 / tulyadharmatvĂc ca / Jaim_10,5.71 / tathĂ ca liÇgadarÓanam / Jaim_10,5.72 / sĂdanać cĂpi Óe«atvĂt / Jaim_10,5.73 / liÇgadarÓanĂc ca / Jaim_10,5.74 / pradĂnać cĂpi sĂdanavat / Jaim_10,5.75 / na vĂ pradhĂnatvĂc che«atvĂt sĂdanać tathĂ / Jaim_10,5.76 / tryanĹkĂyĂć nyĂyokte«v ĂmnĂnać guďĂrthać syĂt / Jaim_10,5.77 / api vĂhargaďe«v agnivat samĂnavidhĂnać syĂt / Jaim_10,5.78 / dvĂdaÓĂhasya vyƬhasamƬhatvać p­«Âhavat samĂnavidhĂnać syĂt / Jaim_10,5.79 / vyƬho vĂ liÇgadarÓanĂt samƬhavikĂra÷ syĂt / Jaim_10,5.80 / kĂmasaćyogĂt / Jaim_10,5.81 / tasyobhayathĂ prav­ttir aikakarmyĂt / Jaim_10,5.82 / ekĂdaÓinĹvat tryanĹkĂ pariv­tti÷ syĂt / Jaim_10,5.83 / svasthĂnaviv­ddhir vĂhnĂm apratyak«asaÇkhyatvĂt / Jaim_10,5.84 / p­«ÂhyĂv­ttau cĂgrayaďasya darÓanĂt trayastrićÓe pariv­ttau punaraindravĂyava÷ syĂt / Jaim_10,5.85 / vacanĂt pariv­ttir aikĂdaÓine«u / Jaim_10,5.86 / liÇgadarÓanĂc ca / Jaim_10,5.87 / chandovyatikramĂd vyƬhe bhak«apavamĂnaparidhikapĂlasyama ntrĂďĂć yathotpattivacanam Ćhavat syĂt / Jaim_10,5.88 / _______________ ekarca sthĂni yaj¤e syu÷ svĂdhyĂyavat / Jaim_10,6.1 / t­ce vĂ liÇgadarÓanĂt / Jaim_10,6.2 / svard­Óać prativĹk«aďać kĂlamĂtrać parĂrthatvĂt / Jaim_10,6.3 / p­«Âhyasya yugapadvidher ekĂhavad dvisĂmatvam / Jaim_10,6.4 / vibhakte vĂ samastavidhĂnĂt tadvibhĂge viprati«iddham / Jaim_10,6.5 / samĂsas tv ekĂdaÓine«u tatprak­titvĂt / Jaim_10,6.6 / vihĂraprati«edhĂc ca / Jaim_10,6.7 / Órutito vĂ lokavad vibhĂga÷ syĂt / Jaim_10,6.8 / vihĂraprak­titvĂc ca / Jaim_10,6.9 / viÓaye ca tadĂsatte÷ / Jaim_10,6.10 / trayas tatheti cet / Jaim_10,6.11 / na samatvĂt prayĂjavat / Jaim_10,6.12 / sarvap­«Âhe p­«ÂhaÓabdĂt te«Ăć syĂd ekadeÓatvać p­«Âhasya k­tadeÓatvĂt / Jaim_10,6.13 / vidhes tu viprakar«a÷ syĂt / Jaim_10,6.14 / vairĆpasĂmĂ kratusaćyogĂt triv­dvad ekasĂmĂ syĂt / Jaim_10,6.15 / p­«ÂhĂrthe vĂ prak­tiliÇgasaćyogĂt / Jaim_10,6.16 / triv­dvad iti cet / Jaim_10,6.17 / na prak­tĂv ak­tsnasaćyogĂt / Jaim_10,6.18 / vidhitvĂn neti cet / Jaim_10,6.19 / syĂd viÓaye tannyĂyatvĂt karmĂvibhĂgĂt / Jaim_10,6.20 / prak­teÓ cĂvikĂrĂt / Jaim_10,6.21 / triv­ti saÇkhyĂtvena sarvasaćkhyĂvikĂra÷ syĂt / Jaim_10,6.22 / stomasya vĂ talliÇgatvĂt / Jaim_10,6.23 / ubhayasĂmni viÓvajidvadvibhĂga÷ syĂt / Jaim_10,6.24 / p­«ÂĂrthe vĂtadarthatvĂt / Jaim_10,6.25 / liÇgadarÓanĂc ca / Jaim_10,6.26 / p­«Âhe rasabhojanam Ăv­tte saćsthite trayastrićÓe 'hani syĂt tadĂnantaryĂt prak­tivat / Jaim_10,6.27 / ante vĂ k­takĂlatvĂt / Jaim_10,6.28 / abhyĂse ca tadabhyĂsa÷ karmaďa÷ puna÷ prayogĂt / Jaim_10,6.29 / ante vĂ k­takĂlatvĂt / Jaim_10,6.30 / Ăv­ttis tu vyavĂye kĂlabhedĂt syĂt / Jaim_10,6.31 / madhu na dĹk«itĂ brahmacĂritvĂt / Jaim_10,6.32 / prĂÓyeta yaj¤ĂrthatvĂt / Jaim_10,6.33 / mĂnasam ahar antarać syĂd bhedavyapadeÓĂt / Jaim_10,6.34 / tena ca saćstavĂt / Jaim_10,6.35 / ahar antĂc ca pareďa codanĂ / Jaim_10,6.36 / pak«e saÇkhyĂ sahasravat / Jaim_10,6.37 / aharaÇgać vĂćÓuvac codanĂbhĂvĂt / Jaim_10,6.38 / daÓamavisargavacanĂc ca / Jaim_10,6.39 / daÓame 'hanĹti ca tadguďaÓĂstrĂt / Jaim_10,6.40 / saÇkhyĂsĂma¤jasyĂt / Jaim_10,6.41 / paÓvatireke caikasya bhĂvĂt / Jaim_10,6.42 / stutivyapadeÓam aÇgena viprati«iddhać vratavat / Jaim_10,6.43 / vacanĂd atadantatvam / Jaim_10,6.44 / satram eka÷ prak­tivat / Jaim_10,6.45 / vacanĂt tu bahĆnĂć syĂt / Jaim_10,6.46 / apadeÓa÷ syĂd iti cet / Jaim_10,6.47 / naikavyapadeÓĂt / Jaim_10,6.48 / sannivĂpa¤ ca darÓayati / Jaim_10,6.49 / bahĆnĂm iti caikasmin viÓe«avacanać vyartham / Jaim_10,6.50 / anye syur ­tvija÷ prak­tivat / Jaim_10,6.51 / api vĂ yajamĂnĂ÷ syur ­tvijĂm abhidhĂnasaćyogĂt te«Ăć syĂd yajamĂnatvam / Jaim_10,6.52 / kart­saćskĂro vacanĂd ĂdhĂt­vad iti cet / Jaim_10,6.53 / syĂd viÓaye tannyĂyatvĂt prak­tivat / Jaim_10,6.54 / svĂmyĂkhyĂ÷ syur g­hapativad iti cet / Jaim_10,6.55 / na prasiddhagrahaďatvĂd asaćyuktasya taddharmeďa / Jaim_10,6.56 / dĹk«itĂdĹk«itavyapadeÓaÓ ca nopapadyate 'rthayor nityabhĂvitvĂt / Jaim_10,6.57 / adak«iďatvĂc ca / Jaim_10,6.58 / dvĂdaÓĂhasya satratvam ĂsanopĂyicodanena yajamĂnabahutvena ca satraÓabdĂbhisaćyogĂt / Jaim_10,6.59 / yajaticodanĂd ahĹnatvać svĂminĂć cĂsthitaparimĂďatvĂt / Jaim_10,6.60 / ahĹne dak«iďĂÓĂstrać guďatvĂt pratyaha karmabheda÷ syĂt / Jaim_10,6.61 / sarvasya vaikakarmyĂt / Jaim_10,6.62 / p­«adĂjyavad vĂhnĂć guďaÓĂstrać syĂt / Jaim_10,6.63 / jyauti«Âomyas tu dak«iďĂ÷ sarvĂsĂm ekakarmatvĂt prak­tivat tasmĂn nĂsĂć vikĂra÷ syĂt / Jaim_10,6.64 / dvĂdaÓĂhe tu vacanĂt pratyahać dak«iďĂbhedas tatprak­titvĂt pare«u tĂsĂć saćkhyĂvikĂra÷ syĂt / Jaim_10,6.65 / parikrayĂvibhĂgĂd vĂ samastasya vikĂra÷ syĂt / Jaim_10,6.66 / bhedas tu guďasaćyogĂt / Jaim_10,6.67 / pratyahać sarvasaćskĂra÷ prak­tivat sarvĂsĂć sarvaÓe«atvĂt / Jaim_10,6.68 / ekĂrthatvĂn neti cet / Jaim_10,6.69 / syĂd utpattau kĂlabhedĂt / Jaim_10,6.70 / vibhajya tu saćskĂravacanĂd dvĂdaÓĂhavat / Jaim_10,6.71 / liÇgena dravyanirdeÓe sarvatra pratyaya÷ syĂl liÇgasya sarvagĂmitvĂd Ăgneyavat / Jaim_10,6.72 / yĂvad arthać vĂrthaÓe«atvĂd alpena parimĂďać syĂt tasmićÓ ca liÇgasĂmarthyam / Jaim_10,6.73 / Ăgneye k­tsnavidhi÷ / Jaim_10,6.74 / ­jĹ«asya pradhĂnatvĂd ahargaďe sarvasya pratipatti÷ syĂt / Jaim_10,6.75 / vĂsasi mĂnopĂvaharaďe prak­tau somasya vacanĂt / Jaim_10,6.76 / tatrĂhargaďe 'rthĂd vĂsa÷ prak­ti÷ syĂt / Jaim_10,6.77 / mĂnać pratyutpĂdayet prak­tau tena darÓanĂd upĂvaharaďasya / Jaim_10,6.78 / haraďe vĂ ÓrutyasaćyogĂd arthĂd vik­tau tena / Jaim_10,6.79 / _______________ paÓor ekahavi«Âvać samastacoditatvĂt / Jaim_10,7.1 / pratyaÇgać vĂ grahavad aÇgĂnĂć p­thakkalpanatvĂt / Jaim_10,7.2 / havir bhedĂt karmaďe 'bhyĂsas tasmĂt tebhyo 'vadĂnać syĂt / Jaim_10,7.3 / ĂjyabhĂgavad vĂ nirdeÓĂt parisaćkhyĂ syĂt / Jaim_10,7.4 / te«Ăć vĂ dvyavadĂnatvać vivak«ann abhinirdiÓet paÓo÷ pa¤cĂvadĂnatvĂt / Jaim_10,7.5 / aćsaÓiro'nĆkasakthiprati«edhaÓ ca tadanyaparisaÇkhyĂne 'narthaka÷ syĂt pradĂnatvĂt te«Ăć niravadĂnaprati«edha÷ syĂt / Jaim_10,7.6 / api vĂ parisaÇkhyĂ syĂd anavadĂnĹyaÓabdatvĂt / Jaim_10,7.7 / abrĂhmaďe ca darÓanĂt / Jaim_10,7.8 / Ó­tĂÓ­topadeÓĂc ca te«Ăm utsargavad ayaj¤aÓe«atvać / Jaim_10,7.9 / ijyĂÓe«Ăt svi«Âak­d ijyeta prak­tivat / Jaim_10,7.10 / tryaÇgair vĂ Óaravad vikĂra÷ syĂt / Jaim_10,7.11 / adhyĆdhnĹ hotus tryaÇgavad i¬Ăbhak«avikĂra÷ syĂt / Jaim_10,7.12 / Óe«e vĂ samavaiti tasmĂd rathavan niyama÷ syĂt / Jaim_10,7.13 / aÓĂstratvĂt tu naivać syĂt / Jaim_10,7.14 / api vĂ dĂnamĂtrać syĂd bhak«aÓabdĂnabhisambandhĂt / Jaim_10,7.15 / dĂtus tv avidyamĂnatvĂd i¬Ăbhak«avikĂra÷ syĂc che«ać pratyaviÓi«ÂatvĂt / Jaim_10,7.16 / agnĹdhaÓ ca vani«Âhur adhyĆdhnĹvat / Jaim_10,7.17 / aprĂk­tatvĂn maitrĂvaruďasyĂbhak«atvam / Jaim_10,7.18 / syĂd vĂ hotradhvaryuvikĂratvĂt tayo karmĂbhisambandhĂt / Jaim_10,7.19 / dvibhĂga÷ syĂd dvikarmatvĂt / Jaim_10,7.20 / ekatvĂd vaikabhĂga÷ syĂd bhĂgasyĂÓrutibhĆtatvĂt / Jaim_10,7.21 / pratiprasthĂtuÓ ca vapĂÓrapaďĂt / Jaim_10,7.22 / abhak«o vĂ karmabhedĂt tasyĂ÷ sarvapradĂnatvĂt / Jaim_10,7.23 / vik­tau prĂk­tasya vidher grahaďĂt puna÷ Órutir anarthikĂ syĂt / Jaim_10,7.24 / api vĂgneyavad dviÓabdatvać syĂt / Jaim_10,7.25 / na vĂ Óabdap­thaktvĂt / Jaim_10,7.26 / adhikać vĂrthavattvĂt syĂd arthavĂdaguďĂbhĂve vacanĂd avikĂre te«u hi tĂdarthyać syĂd apĆrvatvĂt / Jaim_10,7.27 / prati«edha÷ syĂd iti cet / Jaim_10,7.28 / nĂÓrutatvĂt / Jaim_10,7.29 / agrahaďĂd iti cet / Jaim_10,7.30 / na tulyatvĂt / Jaim_10,7.31 / tathĂ tadgrahaďe syĂt / Jaim_10,7.32 / apĆrvatĂć tu darÓayed grahaďasyĂrthavattvĂt / Jaim_10,7.33 / tato 'pi yĂvaduktać syĂt / Jaim_10,7.34 / svi«Âak­dbhak«aprati«edha÷ syĂt tulyakĂraďatvĂt / Jaim_10,7.35 / ati«edho vĂ darÓanĂd i¬ĂyĂć syĂt / Jaim_10,7.36 / prati«edho vĂ vidhipĆrvasya darÓanĂt / Jaim_10,7.37 / Óaćyvi¬Ăntatve vikalpa÷ syĂt pare«u patnyanuyĂjaprati«edho 'narthaka÷ syĂt / Jaim_10,7.38 / nityĂnuvĂdo vĂ karmaďa÷ syĂd aÓabdatvĂt / Jaim_10,7.39 / prati«edhĂrthavattvĂc cottarasya parastĂt prati«edha÷ syĂt / Jaim_10,7.40 / prĂpter vĂ pĆrvasya vacanĂd atikrama÷ syĂt / Jaim_10,7.41 / prati«edhasya tvarĂyuktatvĂt tasya ca nĂnyadeÓatvam / Jaim_10,7.42 / upasatsu yĂvaduktam akarma syĂt / Jaim_10,7.43 / stroveďa vĂguďatvĂc che«aprati«edha÷ syĂt / Jaim_10,7.44 / aprati«edhać vĂ prati«idhyapratiprasavĂt / Jaim_10,7.45 / anijyĂ vĂ Óe«asya mukhyadevatĂn abhĹjyatvĂt / Jaim_10,7.46 / avabh­the barhi«a÷ prati«edhĂc che«akarma syĂt / Jaim_10,7.47 / ĂjyabhĂgayor vĂ guďatvĂc che«aprati«edha÷ syĂt / Jaim_10,7.48 / prayĂjĂnĂć tv ekadeÓaprati«edhĂd vĂkyaÓe«atvać tasmĂn nityĂnuvĂda÷ syĂt / Jaim_10,7.49 / ĂjyabhĂgayor grahaďać vityĂnuvĂdo vĂ g­hamedhĹyavat syĂt / Jaim_10,7.50 / virodhinĂm ekaÓrutau niyama÷ syĂd grahaďasyĂrthavattvĂc charavac ca Órutito viÓi«ÂatvĂt / Jaim_10,7.51 / ubhayapradeÓĂn neti cet / Jaim_10,7.52 / Óare«v apĹti cet / Jaim_10,7.53 / virodhyagrahaďĂt tathĂ Óare«v iti cet / Jaim_10,7.54 / tathetarĂsmin / Jaim_10,7.55 / ÓrutyĂnarthakyam iti cet / Jaim_10,7.56 / grahaďasyĂrthavattvĂd grahaďam aprav­tte syĂt / Jaim_10,7.57 / sarvĂsĂć ca guďĂnĂm arthavattvĂd grahaďam aprav­tte syĂt / Jaim_10,7.58 / adhikać syĂd iti cet / Jaim_10,7.59 / nĂrthĂbhĂvĂt / Jaim_10,7.60 / tathaikĂrthavikĂre prĂk­tasyĂprav­tti÷ prav­ttau hi vikalpa÷ syĂt / Jaim_10,7.61 / yĂvacchrutĹti cet / Jaim_10,7.62 / na prak­tĂv aÓabdatvĂt / Jaim_10,7.63 / vik­tau tv aniyama÷ syĂt pra«adĂjyavad grahaďasya guďĂrthatvĂd ubhayoÓ ca pradi«ÂatvĂd guďaÓĂstrać yadeti syĂt / Jaim_10,7.64 / aikĂrthyĂd vĂ niyamyeta Órutito viÓi«ÂatvĂt / Jaim_10,7.65 / virodhitvĂc ca lokavat / Jaim_10,7.66 / kratoÓ ca tadguďatvĂt / Jaim_10,7.67 / virodhinä ca tacchrutĂv aÓabdatvĂd vikalpa÷ syĂt / Jaim_10,7.68 / p­«adĂjye samuccayĂd grahaďasya guďĂrthatvam / Jaim_10,7.69 / yady api caturavattĹti tu niyame nopapadyate / Jaim_10,7.70 / kratvantare vĂ tannyĂyatvĂt karmabhedĂt / Jaim_10,7.71 / yathĂÓrutĹti cet / Jaim_10,7.72 / na codanaikatvĂt / Jaim_10,7.73 / _______________ prati«edha÷ pradeÓe 'nĂrabhyavidhĂne ca prĂptaprati«iddhatvĂd vikalpa÷ syĂt / Jaim_10,8.1 / arthaprĂptavad iti cet / Jaim_10,8.2 / na tulyahetutvĂd ubhayać Óabdalak«aďam / Jaim_10,8.3 / api tu vĂkyaÓe«a÷ syĂd anyĂyyatvĂd vikalpasya vidhĹnĂm ekadeÓa÷ syĂt / Jaim_10,8.4 / apĆrve cĂrthavĂda÷ syĂt / Jaim_10,8.5 / Ói«ÂvĂ tu prati«edha÷ syĂt / Jaim_10,8.6 / na ced anyać prakalpayet prakĘptĂv arthavĂda÷ syĂd ĂnarthakyĂt parasĂmarthyĂc ca / Jaim_10,8.7 / pĆrvaiÓ ca tulyakĂlatvĂt / Jaim_10,8.8 / upavĂdaÓ ca tadvat / Jaim_10,8.9 / prati«edhĂd akarmeti cet / Jaim_10,8.10 / na ÓabdapĆrvatvĂt / Jaim_10,8.11 / dĹk«itasya dĂnahomapĂkaprati«edho 'viÓe«Ăt sarvadĂnahomapĂkaprati«edha÷ syĂt / Jaim_10,8.12 / akratuyuktĂnĂć vĂ dharma÷ syĂt krato÷ pratyak«aÓi«ÂatvĂt / Jaim_10,8.13 / tasya vĂpy ĂnumĂnikam aviÓe«Ăt / Jaim_10,8.14 / api tu vĂkyaÓe«atvĂd itaraparyudĂsa÷ syĂt prati«edhe vikalpa÷ syĂt / Jaim_10,8.15 / aviÓe«eďa yac chĂstram anyĂyyatvĂd vikalpasya tat sandigdham ĂrĂd viÓe«aÓi«Âać syĂt / Jaim_10,8.16 / aprakaraďe tu yac chĂstrać viÓe«e ÓruyamĂďam avik­tam ĂjyabhĂgavat prĂk­taprati«edhĂrtham / Jaim_10,8.17 / vikĂre tu tadarthać syĂt / Jaim_10,8.18 / vĂkyaÓe«o vĂ kratunĂ grahaďĂt syĂd anĂrabhyavidhĂnasya / Jaim_10,8.19 / mantre«v avĂkyaÓe«atvać guďopadeÓĂt syĂt / Jaim_10,8.20 / anĂmnĂte ca darÓanĂt / Jaim_10,8.21 / prati«edhĂc ca / Jaim_10,8.22 / agnyatigrĂhyasya vik­tĂv upadeÓĂd aprav­tti÷ syĂt / Jaim_10,8.23 / mĂsi grahaďa¤ ca tadvĂt / Jaim_10,8.24 / grahaďać vĂ tulyatvĂt / Jaim_10,8.25 / liÇgadarÓanĂc ca / Jaim_10,8.26 / grahaďać samĂnavidhĂnać syĂt / Jaim_10,8.27 / mĂsigrahaďam abhyĂsaprati«edhĂrtham / Jaim_10,8.28 / utpattitĂdarthyĂc caturavattama pradhĂnasya homasaćyogĂd adhikam Ăjyam atulyatvĂl lokavad utpatter guďabhĆtatvĂt / Jaim_10,8.29 / tatsaćskĂraÓruteÓ ca / Jaim_10,8.30 / tĂbhyĂć vĂ saha svi«Âak­ta÷ sak­ttve dvipabhighĂraďena tadĂptivacanĂt / Jaim_10,8.31 / tulyavac cĂbhidhĂya sarve«u bhaktyanukramaďĂt / Jaim_10,8.32 / sĂptadaÓyavan niyamyeta / Jaim_10,8.33 / havi«o vĂ guďabhĆtatvĂt tathĂbhĆtavivak«Ă syĂt / Jaim_10,8.34 / puro¬ĂÓĂbhyĂm itya dhik­tĂnĂć puro¬ĂÓayor upadeÓas tacchrutitvĂd vaiÓyastomavat / Jaim_10,8.35 / na tv anityĂdhikĂro 'sti vidhau nityena sambandhas tasmĂd avĂkyaÓe«atvam / Jaim_10,8.36 / sati ca naikadeÓena kartu÷ pradhĂnabhĆtatvĂt / Jaim_10,8.37 / k­tsnatvĂt tu tathĂ stome / Jaim_10,8.38 / kartu÷ syĂd iti cet / Jaim_10,8.39 / na guďĂrthatvĂt prĂpte na copadeÓĂrtha÷ / Jaim_10,8.40 / karmaďos tu prakaraďe tannyĂyatvĂd guďĂnĂć liÇgena kĂlaÓĂstrać syĂt / Jaim_10,8.41 / yadi tu sĂnnĂyyać somayĂjino na tĂbhyĂć samavĂyo 'sti vibhaktakĂlatvĂt / Jaim_10,8.42 / api vĂ vihitatvĂd guďĂrthĂyĂć puna÷ Órutau sandehe Órutir dvidevatĂrthĂ syĂd yathĂnabhipretas tathĂgneyo darÓanĂd ekadevate / Jaim_10,8.43 / vidhić tu bĂdarĂyaďa÷ / Jaim_10,8.44 / prati«iddhavij¤ĂnĂd vĂ / Jaim_10,8.45 / tathĂ cĂnyĂrthadarÓanam / Jaim_10,8.46 / upĂćÓuyĂjam antarĂ yajatĹti havirliÇgĂÓrutitvĂd yathĂkĂmĹ pratĹyeta / Jaim_10,8.47 / dhrauvĂd vĂ sarvasaćyogĂt / Jaim_10,8.48 / tadvac ca devatĂyĂć syĂt / Jaim_10,8.49 / tĂndrĹďĂć prakaraďĂt / Jaim_10,8.50 / dharmĂd vĂ syĂt prajĂpati÷ / Jaim_10,8.51 / devatĂyĂs tv anirvacanać tatra Óabdasyeha m­dutvać tasmĂd ihĂdhikĂreďa / Jaim_10,8.52 / vi«ďur vĂ syĂd dhautrĂmnĂnĂd amĂvĂsyĂhaviÓ ca syĂd dhautrasya tatra darÓanĂt / Jaim_10,8.53 / api vĂ paurďamĂsyĂć syĂt pradhĂnaÓabdasaćyogĂd guďatvĂn mantro yathĂ pradhĂnać syĂt / Jaim_10,8.54 / Ănantarya¤ ca sĂnnĂyyasya puro¬ĂÓena darÓayaty amĂvĂsyĂvikĂre / Jaim_10,8.55 / agnĹ«omavidhĂnĂt tu paurďamĂsyĂm ubhayatra vidhĹyate / Jaim_10,8.56 / prati«iddhyavidhĂnĂd vĂ vi«ďu÷ samĂnadeÓa÷ syĂt / Jaim_10,8.57 / tathĂ cĂnyĂrthadarÓanam / Jaim_10,8.58 / na cĂnaÇga sak­c chrutĂv ubhayatra vidhĹyotĂsambandhĂt / Jaim_10,8.59 / guďĂnĂć ca parĂrthatvĂt prav­ttau vidhiliÇgĂni darÓayati / Jaim_10,8.60 / vikĂre cĂÓrutitvĂt / Jaim_10,8.61 / dvipuro¬ĂÓĂyĂć syĂd antarĂrthatvĂt / Jaim_10,8.62 / ajĂmikaraďĂrthatvĂc ca / Jaim_10,8.63 / tadartham iti cen na tatpradhĂnatvĂt / Jaim_10,8.64 / aÓi«Âhena ca sambandhĂt / Jaim_10,8.65 / utpattes tu niveÓa÷ syĂd guďasyĂnuparodhenĂrthasya vidyamĂnatvĂd vidhĂnĂd antarĂrthasya naimittikatvĂt tadabhĂve 'Órutau syĂt / Jaim_10,8.66 / ubhayos tu vidhĂnĂt / Jaim_10,8.67 / guďĂnä ca parĂrthatvĂd upave«avad yadeti syĂt / Jaim_10,8.68 / anapĂyaÓ ca kĂlasya lak«aďać hi puro¬ĂÓau / Jaim_10,8.69 / praÓaćsĂrtham ajĂmitvam / Jaim_10,8.70 / ________________________________________________ prayojanĂbhisambandhĂt p­thak satĂć tata÷ syĂd aikakarmyam ekaÓabdĂbhisaćyogĂt / Jaim_11,1.1 / Óe«avad vĂ prayojanać pratijanać pratikarma vibhajyeta / Jaim_11,1.2 / avidhĂnĂt tu naivać syĂt / Jaim_11,1.3 / Óe«asya hi parĂrthatvĂd vidhĂnĂt pratipradhĂnabhĂva÷ syĂt / Jaim_11,1.4 / aÇgĂnĂć tu ÓabdabhedĂt kratuvat syĂt phalĂnayatvam / Jaim_11,1.5 / arthabhedas tu tatrĂthehaikĂrthyĂd aikakarmyam / Jaim_11,1.6 / ÓabdabhedĂn neti cet / Jaim_11,1.7 / karmĂrthatvĂt prayoge tĂcchabdyać syĂt tadarthatvĂt / Jaim_11,1.8 / kart­vidher nĂnĂrthatvĂd guďapradhĂne«u / Jaim_11,1.9 / Ărambhasya ÓabdapĆrvatvĂt / Jaim_11,1.10 / ekenĂpi samĂpyeta k­tĂrthatvĂd yathĂ kratvantare«u prĂpte«u cottarĂvat syĂt / Jaim_11,1.11 / phalĂbhĂvĂn neti cet / Jaim_11,1.12 / na karmasaćyogĂt prayojanabaÓabdado«ać syĂt / Jaim_11,1.13 / ekaÓabdyĂd iti cet / Jaim_11,1.14 / nĂrthap­thaktvĂt samatvĂd aguďatvam / Jaim_11,1.15 / vidhes tv ekaÓrutitvĂd aparyĂyavidhĂnĂn nityavac chrutabhĆtĂbhisaćyogĂd arthena yugapatprĂpter yathĂprĂptać svaÓabdo nivĹtavat sarvaprayoge prav­tti÷ syĂt / Jaim_11,1.16 / tathĂ karmopadeÓatvĂt / Jaim_11,1.17 / kratvantare«u punarvacanam / Jaim_11,1.18 / uttarĂsvaÓrutitvĂd viÓe«ĂďĂć k­tĂrthatvĂt saćdohe yathĂkĂmĹ pratĹyeta / Jaim_11,1.19 / karmaďy ĂrambhabhĂvyatvĂt k­«ivat pratyĂrambhać phalĂni syu÷ / Jaim_11,1.20 / adhikĂraÓ ca sarve«Ăć kĂryatvĂd upapadyate viÓe«a÷ / Jaim_11,1.21 / sak­t tu syĂt k­tĂrthatvĂd aÇgavat / Jaim_11,1.22 / ÓabdĂrthaÓ ca tathĂ loke / Jaim_11,1.23 / api vĂ saćprayoge yathĂkĂmĹ pratĹyetĂÓrutitvĂd vidhi«u vacanĂni syu÷ / Jaim_11,1.24 / ekaÓabdyĂt tathĂÇge«u / Jaim_11,1.25 / loke karmĂrthalak«aďam / Jaim_11,1.26 / kriyĂďĂm arthaÓe«atvĂt pratyak«atas tannirv­ttyĂpavarga÷ syĂt / Jaim_11,1.27 / dharmamĂtre tv adarÓanĂc chabdĂrthenĂpavarga÷ syĂt / Jaim_11,1.28 / kratuvac cĂnumĂnenĂbhyĂse phalabhĆmĂ syĂt / Jaim_11,1.29 / sak­d vĂ kĂraďaikatvĂt / Jaim_11,1.30 / parimĂďać cĂniyamena syĂt / Jaim_11,1.31 / phalasyĂrambhanirv­tte÷ kratu«u syĂt phalĂnyatvam / Jaim_11,1.32 / arthavĂćs tu naikatvĂd abhyĂsa÷ syĂd anarthako yathĂ bhojanam ekasminn arthasyĂparimĂďatvĂt pradhĂne ca kriyĂrthatvĂd aniyama÷ syĂt / Jaim_11,1.33 / p­thaktvĂd vidhita÷ parimĂďać syĂt / Jaim_11,1.34 / anabhyĂso vĂ prayogavacanaikatvĂt sarvasya yugapacchĂstrĂd aphalatvĂc ca karmaďa÷ syĂt kriyĂrthatvĂt / Jaim_11,1.35 / abhyĂso vĂ chedanasaćmĂrgĂvadĂne«u vacanĂt sak­ttvasya / Jaim_11,1.36 / anabhyĂsas tu vĂcyatvĂt / Jaim_11,1.37 / bahuvacanena sarvaprĂpter vikalpa÷ syĂt / Jaim_11,1.38 / d­«Âa÷ prayoga iti cet / Jaim_11,1.39 / bhaktyeti cet / Jaim_11,1.40 / tathetarasmin / Jaim_11,1.41 / prathamać vĂ niyamyeta kĂraďĂd atikrama÷ syĂt / Jaim_11,1.42 / ÓrutyarthĂviÓe«Ăt / Jaim_11,1.43 / tathĂ cĂnyĂrthadarÓanam / Jaim_11,1.44 / prak­tyĂ ca pĆrvavat tadĂsatte÷ / Jaim_11,1.45 / uttarĂsu yĂvatsvam apĆrvatvĂt / Jaim_11,1.46 / yĂvatsvać vĂnyavidhĂnenĂnuvĂda÷ syĂt / Jaim_11,1.47 / sĂkalyavidhĂnĂt / Jaim_11,1.48 / bahvarthatvĂc ca / Jaim_11,1.49 / agnihotre cĂÓe«avadyavĂgĆniyama÷ prati«edha÷ kumĂrĂďĂm / Jaim_11,1.50 / sarvaprĂyiďĂpi liÇgena saćyujyate devatĂbhisaćyogĂt / Jaim_11,1.51 / pradhĂnakarmĂrthatvĂd aÇgĂnĂć tadbhedĂt karmabheda÷ prayoge syĂt / Jaim_11,1.52 / kramakopaÓ ca yaugapadyĂt syĂt / Jaim_11,1.53 / tulyĂnĂć tu yaugapadyam ekaÓabdopadeÓĂt syĂd viÓe«ĂgrahaďĂt / Jaim_11,1.54 / ekĂrthyĂd avyavĂya÷ syĂt / Jaim_11,1.55 / tathĂ cĂnyĂrthadarÓanać kĂmukĂyana÷ / Jaim_11,1.56 / tannyĂyatvĂd aÓakter ĂnupĆrvyać syĂt saćskĂrasya tadarthatvĂt / Jaim_11,1.57 / asaćs­«Âo 'pi tĂdarthyĂt / Jaim_11,1.58 / vibhavĂd vĂ pradĹpavat / Jaim_11,1.59 / arthĂt tu loke vidhita÷ pratipradhĂnać syĂt / Jaim_11,1.60 / sak­d ijyĂć kĂmukĂyana÷ parimĂďavirodhĂt / Jaim_11,1.61 / vidhes tv itarĂrthatvĂt sak­d ijyĂÓrutivyatikrama÷ syĂt / Jaim_11,1.62 / vidhivat prakaraďĂvibhĂge prayogać bĂdarĂyaďa÷ / Jaim_11,1.63 / api caikena sannidhĂnam aviÓe«ako hetu÷ / Jaim_11,1.64 / kvacid vidhĂnĂn neti cet / Jaim_11,1.65 / na vidheÓ coditatvĂt / Jaim_11,1.66 / vyĂkhyĂtać tulyĂnĂć yaugapadyam ag­hyamĂďaviÓe«ĂďĂm / Jaim_11,1.67 / bhedas tu kĂlabhedĂc codanĂvyavĂyĂt syĂd viÓi«ÂĂnĂć vidhi÷ pradhĂnakĂlatvĂt / Jaim_11,1.68 / tathĂ cĂnyĂrthadarÓanam / Jaim_11,1.69 / vidhir iti cen na vartamĂnĂpadeÓĂt / Jaim_11,1.70 / _______________ ekadeÓakĂlakart­tva mukhyĂnĂm ekaÓabdopadeÓĂt / Jaim_11,2.1 / avidhiÓ cet karmaďĂm abhisambandha÷ pratĹyeta tallak«aďĂrthĂbhisaćyogĂd vidhitvĂc cetare«Ăć pratipradhĂnabhĂva÷ syĂt / Jaim_11,2.2 / aÇge«u ca tadabhĂva÷ pradhĂnać pratinirdeÓĂt / Jaim_11,2.3 / yadi tu karmaďo vidhisambandha÷ syĂd aikaÓabdyĂt pradhĂnĂrthĂbhidhĂsaćyogĂt / Jaim_11,2.4 / tathĂ tĂnyĂrthadarÓanam / Jaim_11,2.5 / ÓrutiÓ cai«Ăć pradhĂnavat karmaÓrute÷ parĂrthatvĂt / Jaim_11,2.6 / karmaďo 'ÓrutitvĂc ca / Jaim_11,2.7 / aÇgĂni tu vidhĂnatvĂt pradhĂnenopadiÓyeraćs tasmĂt syĂd ekadeÓatvam / Jaim_11,2.8 / dravyadevatać tatheti cet / Jaim_11,2.9 / na codanĂvidhiÓe«atvĂn niyamĂrtho viÓe«a÷ / Jaim_11,2.10 / te«u samavetĂnĂć samavĂyĂt tantram aÇgĂni bhedas tu tadbhedĂt karmabheda÷ prayoge syĂt te«Ăć pradhĂnaÓabdatvĂt tathĂ cĂnyĂrthadarÓanam / Jaim_11,2.11 / i«ÂirĂjasĆyacĂturmĂsye«v aikakarmyĂd aÇgĂnĂć tantrabhĂva÷ syĂt / Jaim_11,2.12 / kĂlabhedĂn neti cet / Jaim_11,2.13 / naikadeÓatvĂt paÓuvat / Jaim_11,2.14 / api vĂ karmap­thaktvĂt te«Ăć tantravidhĂnĂt sĂÇgĂnĂm upadeÓa÷ syĂt / Jaim_11,2.15 / tathĂ cĂnyĂrthadarÓanam / Jaim_11,2.16 / tathĂ tadavayave«u syĂt / Jaim_11,2.17 / paÓau tu codanaikatvĂt tantrasya viprakar«a÷ syĂt / Jaim_11,2.18 / tathĂ syĂd adhvarakalpe«Âau viÓe«asyaikakĂlatvĂt / Jaim_11,2.19 / i«Âir iti caikavacchruti÷ / Jaim_11,2.20 / api vĂ karmap­thakatvĂt te«Ăć ca tantravidhĂnĂt sĂÇgĂnĂm upadeÓa÷ syĂt / Jaim_11,2.21 / prathamasya vĂ kĂlavacanam / Jaim_11,2.22 / phalaikatvĂd i«ÂiÓabdo yathĂnyatra / Jaim_11,2.23 / vasĂhomas tantram ekadevate«u syĂt pradĂnasyaikakĂlatvĂt / Jaim_11,2.24 / kĂlabhedĂt tv Ăv­ttir devatĂbhede / Jaim_11,2.25 / ante yĆpĂhutis tadvat / Jaim_11,2.26 / itaraprati«edho vĂ / Jaim_11,2.27 / aÓĂstratvĂc ca deÓĂnĂm / Jaim_11,2.28 / avabh­the pradhĂne 'gnivikĂra÷ syĂn na hi taddhetur agnisaćyoga÷ / Jaim_11,2.29 / sĂÇgo vĂ prayodavacanaikatvĂt / Jaim_11,2.30 / liÇgadarÓanĂc ca / Jaim_11,2.31 / ÓabdavibhĂgĂc ca devatĂnapanaya÷ / Jaim_11,2.32 / dak«iďe 'gnau varuďapradhĂse«u deÓabhedĂt sarvać kriyate / Jaim_11,2.33 / acodaneti cet / Jaim_11,2.34 / syĂt paurďamĂsĹvat / Jaim_11,2.35 / prayogacedaneti cet / Jaim_11,2.36 / ihĂpi mĂrutyĂ÷ prayogaÓ codyate / Jaim_11,2.37 / ĂsĂdĂnam iti cet / Jaim_11,2.38 / nottareďaikavĂkyatvĂt / Jaim_11,2.39 / avĂcyatvĂt / Jaim_11,2.40 / ĂmnĂyavacanać tadvat / Jaim_11,2.41 / kart­bhedas tatheti cet / Jaim_11,2.42 / na samavĂyĂt / Jaim_11,2.43 / liÇgadarÓanĂc ca / Jaim_11,2.44 / vedisaćyogĂd iti cet / Jaim_11,2.45 / na deÓamĂtratvĂt / Jaim_11,2.46 / ekavĂkyatvĂt / Jaim_11,2.47 / ekĂgnitvĂd apare«u tantrać syĂt / Jaim_11,2.48 / nĂnĂ vĂ kart­bhedĂt / Jaim_11,2.49 / paryagnik­tĂnĂm utsarge prĂjĂpatyĂnĂć karmotsarga÷ ÓrutisĂmĂnayĂd Ăraďyavat tasmĂd brahmasĂmni codanĂp­thaktavać syĂt / Jaim_11,2.50 / saćskĂraprati«edho vĂ vĂkyaikatvo kratusĂmĂnyĂt / Jaim_11,2.51 / vĂkyaikatve kratusĂmĂnyĂt / Jaim_11,2.52 / vapĂnĂć cĂnabhighĂraďasya darÓanĂt / Jaim_11,2.53 / pa¤caÓĂradĹyĂs tatheti cet / Jaim_11,2.54 / na codanaikavĂkyatvĂt / Jaim_11,2.55 / yĂtayĂmatvĂc ca / Jaim_11,2.56 / saćskĂraďĂć ca taddarÓanĂt / Jaim_11,2.57 / daÓapeye krayapratikar«Ăt pratikar«as tata÷ prĂcĂć tatsamĂnać tantrać syĂt / Jaim_11,2.58 / samĂnavacanać tadvat / Jaim_11,2.59 / atikar«o vĂrthahetutvĂt / Jaim_11,2.60 / pĆrvasmićÓ cĂvabh­thasya darÓanĂt / Jaim_11,2.61 / samĂna÷ kĂlasĂmĂnyĂt / Jaim_11,2.62 / ni«kĂsasyĂvabh­the tadekadeÓatvĂt paÓuvat pradĂnaviprakar«a÷ syĂt / Jaim_11,2.63 / apanayo vĂ prasiddhenĂbhisaćyogĂt / Jaim_11,2.64 / pratipattir iti cenna karmasaćyogĂt / Jaim_11,2.65 / udayanĹye ca tadvat / Jaim_11,2.66 / pratipattir vĂkarmasaćyogĂt / Jaim_11,2.67 / arthakarma vĂ Óe«atvĂc chrayaďavat tadarthena vidhĂnĂt / Jaim_11,2.68 / _______________ aÇgĂnĂć mukhyakĂlatvĂd vacanĂd anyakĂlatvam / Jaim_11,3.1 / dravyasya karmakĂlani«patte÷ prayoga÷ sarvĂrtha÷ syĂt svakĂlatvĂt / Jaim_11,3.2 / yĆpaÓ cĂkarmakĂlatvĂt / Jaim_11,3.3 / ekayĆpać ca dar«ayati / Jaim_11,3.4 / saćskĂrĂs tv Ăvarterann arthakĂlatvĂt / Jaim_11,3.5 / tatkĂlas tu yĆpakarmatvĂt tasya dharmavidhĂnĂt sarvĂrthĂnĂć ca vacanĂd anyakĂlatvam / Jaim_11,3.6 / sak­nmĂnać ca darÓayati / Jaim_11,3.7 / svarus tantrĂpavarga÷ syĂd asvakĂlatvĂt / Jaim_11,3.8 / sĂdhĂraďe vĂnuni«pattis tasya sĂdhĂraďatvĂt / Jaim_11,3.9 / somĂnte ca pratipattidarÓanĂt / Jaim_11,3.10 / na cotpattivĂkyatvĂt pradeÓĂt prastare tathĂ / Jaim_11,3.11 / ahargaďe vi«ĂďĂprĂsanać dharmaviprati«edhĂd ante prathame vĂhani vikalpa÷ syĂt / Jaim_11,3.12 / pĂďes tv aÓrutibhĆtatvĂd vi«ĂďĂniyama÷ syĂt prĂta÷ savanamadhyatvĂc chi«Âe cĂbhiprav­ttatvĂt / Jaim_11,3.13 / Ói«Âhe cĂbhiprav­ttatvĂt / Jaim_11,3.14 / vĂgvisargo havi«k­tĂ vĹjabhede tathĂ syĂt / Jaim_11,3.15 / yathĂhvĂnam apĹti cet / Jaim_11,3.16 / paÓau ca puro¬ĂÓe samĂnatantrać bhavet / Jaim_11,3.17 / aÇgapradhĂnĂrtho yoga÷ sarvĂpavarge vimoka÷ syĂt / Jaim_11,3.18 / pradhĂnĂpavarge vĂ tadarthatvĂt / Jaim_11,3.19 / avabh­the ca tadvat pradhĂnĂrthasya prati«edho 'pav­ktĂrthatvĂt / Jaim_11,3.20 / ahargaďe ca pratyahać syĂt tadarthatvĂt / Jaim_11,3.21 / subrahmaďyĂ tu tantrać dĹk«ĂvadanyakĂlatvĂt / Jaim_11,3.22 / tatkĂlĂt tv ĂdĂvarteta prayĂgato viÓe«asambandhĂt / Jaim_11,3.23 / aprayogĂÇgam iti cet / Jaim_11,3.24 / prayoganirdeÓĂt kars­bhedavat / Jaim_11,3.25 / tadbhĆtasthĂnĂd agnivad iti cet tadapavargas tadarthatvĂt / Jaim_11,3.26 / agnivad iti cet / Jaim_11,3.27 / na prayogasĂdhĂraďyĂt / Jaim_11,3.28 / liÇgadarÓanĂc ca / Jaim_11,3.29 / tad dhi tatheti cet / Jaim_11,3.30 / nĂÓi«ÂatvĂd itaranyĂyatvĂc ca / Jaim_11,3.31 / vidhyekatvĂd iti cet / Jaim_11,3.32 / na k­tsnasya puna÷ prayogĂt pradhĂnavat / Jaim_11,3.33 / laukiketu yathĂkĂmĹ saćskĂrĂnarthalopĂt / Jaim_11,3.34 / yaj¤ĂyudhĂni dhĂryeran pratipattividhĂnĂd ­jĹ«avat / Jaim_11,3.35 / yajamĂnasaćskĂro vĂ tadartha÷ ÓrĆyate tatra yathĂkĂmĹ tadarthatvĂt / Jaim_11,3.36 / mukhyadhĂraďać vĂ maraďasyĂniyatatvĂt / Jaim_11,3.37 / yo vĂ yajanĹye 'hani mriyeta so 'dhik­ta÷ syĂd upave«avat / Jaim_11,3.38 / na ÓĂstralak«aďatvĂt / Jaim_11,3.39 / utpattir vĂ prayojakatvĂd ĂÓiravat / Jaim_11,3.40 / ÓabdĂsĂmajjasyam iti cet / Jaim_11,3.41 / tathĂÓire 'pi / Jaim_11,3.42 / ÓĂstrĂt tu viprayogas tatraikadravyacikĹr«Ă prak­tĂv athehĂpĆrvĂrthavad bhĆtopadeÓa÷ / Jaim_11,3.43 / prak­tyarthatvĂt paurďamĂsyĂ÷ kriyeran / Jaim_11,3.44 / agnyĂdheye vĂviprati«edhĂt tĂni dhĂrayen maraďasyĂnimittavĂt / Jaim_11,3.45 / pratipattir vĂ yathĂnye«Ăm / Jaim_11,3.46 / upari«ÂĂt somĂnĂć prĂjĂpatyaiÓ carantĹti / Jaim_11,3.47 / aÇgaviparyĂso vinĂvacanĂd iti cet / Jaim_11,3.48 / utkar«a÷ saćyogĂt kĂlamĂtram itaratra / Jaim_11,3.49 / prak­tikĂlĂsatte÷ ÓastravatĂm iti cet / Jaim_11,3.50 / na Órutiprati«edhĂt / Jaim_11,3.51 / vikĂrasthĂne iti cet / Jaim_11,3.52 / na codanĂp­thaktvĂt / Jaim_11,3.53 / utkar«e sĆktavĂkasya na somadevatĂnĂm utkar«a÷ paÓvanaÇgatvĂd yathĂ ni«kar«enĂnvaya÷ / Jaim_11,3.54 / vĂkyasaćyogĂd votkar«a÷ samĂnatantratvĂd arthalopĂd ananvaya÷ / Jaim_11,3.55 / _______________ codanaikatvĂd rĂjasĆye 'nuktadeÓakĂlĂnĂć samavĂyĂt tantram aÇgĂni / Jaim_11,4.1 / pratidak«iďać vĂ kart­sambandhĂd i«Âivad aÇgabhĆtatvĂt samudĂyo hi tannirv­ttyĂtadekatvĂd ekatvĂd ekaÓabdopadeÓa÷ syĂt / Jaim_11,4.2 / tathĂ cĂnyĂrthadarÓanam / Jaim_11,4.3 / aniyama÷ syĂd iti cet / Jaim_11,4.4 / nopadi«ÂatvĂt / Jaim_11,4.5 / prayojanaikatvĂt / Jaim_11,4.6 / aviÓe«ĂrthĂ puna÷ Óruti÷ / Jaim_11,4.7 / ave«Âau caikatantryać syĂl liÇgadarÓanĂd vacanĂt kĂmasaćyogena / Jaim_11,4.8 / kratvarthĂyĂm iti cen na varďasaćyogĂt / Jaim_11,4.9 / pavamĂnahavi÷«vaikatantrya prayogavacanaikatvĂt / Jaim_11,4.10 / liÇgadarÓanĂc ca / Jaim_11,4.11 / vartamĂnĂpadeÓĂd vacanĂt tu tantrabheda÷ syĂt / Jaim_11,4.12 / sahatve nityĂnuvĂda÷ syĂt / Jaim_11,4.13 / dvĂdaÓĂhe tu prak­titvĂd ekaikam ahar apav­jyeta karmap­thaktvĂt / Jaim_11,4.14 / ahrĂć vĂ ÓrutibhĆtatvĂt tatra sĂÇgać kriyeta yathĂ mĂdhyandine / Jaim_11,4.15 / api vĂ phalakart­sambandhĂt saha prayoga÷ syĂd ĂgneyĂgnĹ«omĹyavat / Jaim_11,4.16 / sĂÇgakĂlaÓrutitvĂd vĂ svasthĂnĂnĂć vikĂra÷ syĂt / Jaim_11,4.17 / dĹk«opasadĂć ca saćkhyĂ p­thakp­thak pratyak«asaćyogĂt / Jaim_11,4.18 / vasatĹvarĹparyantĂni pĆrvĂďi tantram anyakĂlatvĂd avabh­thĂdĹny uttarĂďi dĹk«ĂvisargĂrthatvĂt / Jaim_11,4.19 / tathĂ cĂnyĂrthadarÓanam / Jaim_11,4.20 / codanĂp­thaktve tv aikatantryać samavetĂnĂć kĂlasaćyogĂt / Jaim_11,4.21 / bhedas tu tadbhedĂt karamabheda÷ prayoge syĂt te«Ăć pradhĂnaÓabdatvĂt / Jaim_11,4.22 / tathĂ cĂnyĂrthadarÓanam / Jaim_11,4.23 / ÓvĂsutyĂvacanać tadvat / Jaim_11,4.24 / paÓvatirekaÓ ca / Jaim_11,4.25 / sutyĂviv­ddhau subrahmaďyĂyĂć sarve«Ăm upalak«aďać prak­tyanvayĂd ĂvĂhanavat / Jaim_11,4.26 / api vendrĂbhidhĂnatvĂt sak­t syĂd upalak«aďać kĂlasya lak«aďĂrthatvĂt / Jaim_11,4.27 / avibhĂgĂc ca / Jaim_11,4.28 / paÓugaďe kumbhĹÓĆlavapĂÓrapaďĹnĂć prabhutvĂt tantrabhĂva÷ syĂt / Jaim_11,4.29 / bhedas tu sandehĂd devatĂntare syĂt / Jaim_11,4.30 / arthĂd vĂ liÇgakarma syĂt / Jaim_11,4.31 / pratipĂdyatvĂd vasĂnĂć bheda÷ syĂt svayĂjyĂpradĂnatvĂt / Jaim_11,4.32 / api vĂ pratipattitvĂt tantrać syĂt svatvasyĂÓrutibhĆtatvĂt / Jaim_11,4.33 / sak­d iti cet / Jaim_11,4.34 / na kĂlabhedĂt / Jaim_11,4.35 / paktibhedĂt kumbhĹÓĆlavapĂÓraraďĹnĂć bheda÷ syĂt / Jaim_11,4.36 / jĂtyantare«u bheda÷ paktivai«amyĂt / Jaim_11,4.37 / v­ddhidarÓanĂc ca / Jaim_11,4.38 / kapĂlĂni ca kumbhĹvat tulyasaćkhyĂnĂm / Jaim_11,4.39 / pratipradhĂnać vĂ prak­tivat / Jaim_11,4.40 / sarve«Ăć vĂbhiprathamać syĂt / Jaim_11,4.41 / ekadravye saćskĂrĂďĂć vyĂkhyĂtam ekakarmatvĂt / Jaim_11,4.42 / dravyĂntare k­tĂrthatvĂt tasya puna÷ prayogĂn mantrasya ca tadguďatvĂt puna÷ prayoga÷ syĂt tadarthena vidhĂnĂt / Jaim_11,4.43 / nirvapaďalavanastaraďĂjyagrahaďe«u caikadravyavat prayojanaikatvĂt / Jaim_11,4.44 / dravyĂntaravad vĂ syĂt tatsaćskĂrĂt / Jaim_11,4.45 / vediprok«aďe mantrĂbhyĂsa÷ karmaďa÷ puna÷ prayogĂt / Jaim_11,4.46 / ekasya vĂ guďavidhir dravyaikatvĂt tasmĂt sak­t prayoga÷ syĂt / Jaim_11,4.47 / kaď¬Ćyane pratyaÇgać karmabhedĂt syĂt / Jaim_11,4.48 / api vĂ codanaikakĂlam aikakarmyać syĂt / Jaim_11,4.49 / svapnanadĹtaraďĂbhivar«aďĂmedhyapratimantraďe«u caivam / Jaim_11,4.50 / prayĂďe tv Ărthanirv­tte÷ / Jaim_11,4.51 / uparavamantras tantrać syĂl lokavad bahuvacanĂt / Jaim_11,4.52 / na sannipĂtitvĂd asannipĂtikarmaďĂć viÓe«agrahaďe kĂlaikatvĂt sak­d vacanam / Jaim_11,4.53 / havi«k­dadhrigupuro 'nuvĂkyĂmanotasyĂv­tti÷ kĂlabhedĂt syĂt / Jaim_11,4.54 / adhrigoÓ ca viparyĂsĂt / Jaim_11,4.55 / kari«yadvacanĂt / Jaim_11,4.56 / ________________________________________________ tantrisamavĂye codanĂta÷ samĂnĂnĂm ekatantryam atulye«u tu bheda÷ syĂd vidhiprakramatĂd arthyĂt ÓrutikĂlanirdeÓĂt / Jaim_12,1.1 / guďakĂlavikĂrĂc ca tantrabheda÷ syĂt / Jaim_12,1.2 / tantramadhye vidhĂnĂd vĂ mukhyatantreďa siddhi÷ syĂt tantrĂrthasyĂviÓi«ÂatvĂt / Jaim_12,1.3 / vikĂrĂc ca na bheda÷ syĂd arthasyĂvik­tatvĂt / Jaim_12,1.4 / eke«Ăć vĂÓakyatvĂt / Jaim_12,1.5 / ĂhopurĹ«akać syĂt / Jaim_12,1.6 / ekĂgnivac ca darÓanam / Jaim_12,1.7 / jaimine÷ paratantratvĂpatte÷ svatantraprati«edha÷ syĂt / Jaim_12,1.8 / nĂnĂrthatvĂt some darÓapĆrďamĂsaprak­tĹnĂć vedikarma syĂt / Jaim_12,1.9 / akarma vĂ k­tadĆ«Ă syĂt / Jaim_12,1.10 / pĂtre«u ca prasaÇga÷ syĂd dhomĂrthatvĂt / Jaim_12,1.11 / nyĂyyĂni vĂ prayuktatvĂd aprayukte prasaÇga÷ syĂt / Jaim_12,1.12 / ÓĂmitre ca paÓupuro¬ĂÓo na syĂd itarasya prayuktatvĂt / Jaim_12,1.13 / Órapaďać vĂgnihotrasya ÓĂlĂmukhĹye na syĂt prĂjahitasya vidyamĂnatvĂt / Jaim_12,1.14 / havirdhĂne nirvapaďĂrthać sĂdhayetĂć prayuktatvĂt / Jaim_12,1.15 / asiddhir vĂnyadeÓatvĂt pradhĂnavaiguďyĂd avaiguďye prasaÇga÷ syĂt / Jaim_12,1.16 / anasä ca darÓanĂt / Jaim_12,1.17 / tadyuktatvać ca kĂlabhedĂt / Jaim_12,1.18 / mantrĂÓ ca sannipĂtitvĂt / Jaim_12,1.19 / dhĂraďĂrthatvĂt some 'gnyanvĂdhĂnać na vidyate / Jaim_12,1.20 / tathĂ vratam apetatvĂt / Jaim_12,1.21 / viprati«edhĂc ca / Jaim_12,1.22 / satyavad iti cet / Jaim_12,1.23 / na saćyogap­thaktvĂt / Jaim_12,1.24 / grahĂrthać ca pĆrvam i«Âes tadarthatvĂt / Jaim_12,1.25 / Óe«avad iti cen na vaiÓvadevo hi syĂd vyapadeÓĂt / Jaim_12,1.26 / na guďĂrthatvĂt / Jaim_12,1.27 / sannahana¤ ca v­ttatvĂt / Jaim_12,1.28 / anyavidhĂnĂd Ăraďyabhojanać na syĂd ubhayać hi v­ttyartham / Jaim_12,1.29 / Óe«abhak«Ăs tatheti cen nĂnyĂrthatvĂt / Jaim_12,1.30 / bh­tatvĂc ca parikraya÷ / Jaim_12,1.31 / Óe«abhak«Ăs tatheti cet / Jaim_12,1.32 / na karmasaćyogĂt / Jaim_12,1.33 / prav­ttavaraďĂt prati tantravaraďĂt pratitantravaraďać hotu÷ kriyeta / Jaim_12,1.34 / brahmĂpĹti cet / Jaim_12,1.35 / na prĂÇniyamĂt tadarthać hi / Jaim_12,1.36 / nirdi«Âasyeti cet / Jaim_12,1.37 / na ÓrutatvĂt / Jaim_12,1.38 / hotus tatheti cet / Jaim_12,1.39 / na karmasaćyogĂt / Jaim_12,1.40 / yaj¤otpattyupadeÓe ni«ÂhitakarmaprayogabhedĂt pratitantrać kriyeta / Jaim_12,1.41 / deÓap­thaktvĂn mantro vyĂvartate / Jaim_12,1.42 / sannahanaharaďe tatheti cet / Jaim_12,1.43 / nĂnyĂrthatvĂt / Jaim_12,1.44 / _______________ vihĂro laukikĂnĂm arthać sĂdhayet prabhutvĂt / Jaim_12,2.1 / mĂćsapĂkaprati«edhaÓ ca tadvat / Jaim_12,2.2 / nirdeÓĂd vĂ vaidikĂnĂć syĂt / Jaim_12,2.3 / sati copĂsanasya darÓanĂt / Jaim_12,2.4 / abhĂvadarÓanĂc ca / Jaim_12,2.5 / mĂćsapĂko vihitaprati«edha÷ syĂd ĂhutisaćyogĂt / Jaim_12,2.6 / vĂkyaÓe«o vĂ dak«iďasminn anĂrabhyavidhĂnasya / Jaim_12,2.7 / savanĹye chidrĂpidhĂnĂrthatvĂt paÓupuro¬ĂÓo na syĂd anye«Ăm evam arthatvĂt / Jaim_12,2.8 / kriyĂ vĂ devatĂrthatvĂt / Jaim_12,2.9 / liÇgadarÓanĂt / Jaim_12,2.10 / havi«k­t savanĹye«u na syĂt prak­tau yadi sarvĂrthĂ paÓuć pratyĂhĆtĂ sĂ kuryĂd vidyamĂnatvĂt / Jaim_12,2.11 / paÓau tu saćsk­te vidhĂnĂt / Jaim_12,2.12 / yogĂd vĂ yaj¤Ăya tadvimoke visarga÷ syĂt / Jaim_12,2.13 / niÓi yaj¤e prĂk­tasyĂprav­tti÷ syĂt pratyak«aÓi«ÂatvĂt / Jaim_12,2.14 / kĂlavĂkyabhedĂc ca tantrabheda÷ syĂt / Jaim_12,2.15 / vedyuddhananavratać viprati«edhĂt tad eva syĂt / Jaim_12,2.16 / tantramadhye vidhĂnĂd vĂ tattantrĂ savanĹyavat / Jaim_12,2.17 / vaiguďyĂd idhmabarhir na sĂdhayed agnyanvĂdhĂnać ca yadi devatĂrtham / Jaim_12,2.18 / agnyanvĂdhĂnać ca yadi devatĂrtham / Jaim_12,2.19 / ĂrambhaďĹyĂ vik­tau na syĂt prak­tikĂlamadhyatvĂt k­tĂ punas tadarthena / Jaim_12,2.20 / sak­d ĂrambhasaćyogĂt / Jaim_12,2.21 / syĂd vĂ kĂlasyĂÓe«abhĆtatvĂt / Jaim_12,2.22 / ĂraćbhavibhĂgĂc ca / Jaim_12,2.23 / viprati«iddhadharmĂďĂć samavĂye bhĆyasĂć syĂt sadharmakatvam / Jaim_12,2.24 / mukhyać vĂ pĆrvacodanĂl lokavat / Jaim_12,2.25 / tathĂ cĂnyĂrthadarÓanam / Jaim_12,2.26 / aÇgaguďavirodhe ca tĂdarthyĂt / Jaim_12,2.27 / paridher dvyarthatvĂd ubhayadharmĂ syĂt / Jaim_12,2.28 / yaupyas tu virodhe syĂn mukhyĂnantaryĂt / Jaim_12,2.29 / itaro vĂ tasya tatra vidhĂnĂd ubhayoÓ cĂÇgasaćyoga÷ / Jaim_12,2.30 / paÓusavanĹye«u vikalpa÷ syĂd vaik­taÓ ced ubhayor aÓrutibhĆtatvĂt / Jaim_12,2.31 / pĂÓukać vĂ tasya vaiÓe«ikĂmnĂnĂt tadanarthakać vikalpe syĂt / Jaim_12,2.32 / paÓoÓ ca viprakar«as tantramadhye vidhĂnĂt / Jaim_12,2.33 / apĆrvać ca prak­tau samĂnatantrĂ ced anityatvĂd anarthakać hi syĂt / Jaim_12,2.34 / adhikaÓ ca guďa÷ sĂdhĂraďe 'virodhĂt kĂćsyabhojivad amukhye 'pi / Jaim_12,2.35 / tatprav­ttyĂ tu tantrasya niyama÷ syĂd yathĂ pĂÓukać sĆktapĂkena / Jaim_12,2.36 / na vĂvirodhĂt / Jaim_12,2.37 / aÓĂstralak«aďatvĂc ca / Jaim_12,2.38 / _______________ viÓvajiti vatsatvaÇnĂmadheyĂd itarathĂ tantrabhĆyastvĂd ahatać syĂt / Jaim_12,3.1 / avirodhĹ vĂ uparivĂso hi vatsatvak / Jaim_12,3.2 / anunirvĂpye«u bhĆyastvena tantraniyama÷ syĂc chvi«Âhak­ddarÓanĂc ca / Jaim_12,3.3 / ĂgantukatvĂd vĂ svadharmĂ syĂc chrutiviÓe«Ăd itarasya ca mukhyatvĂt / Jaim_12,3.4 / svasthĂnatvĂc ca / Jaim_12,3.5 / svi«Âak­cchrapaďĂn neti ced vikĂra÷ pavamĂnavat / Jaim_12,3.6 / avikĂro vĂ prak­tivac codanĂć prati bhĂvĂc ca / Jaim_12,3.7 / eka karmaďi Ói«ÂatvĂd guďĂnĂć sarvakarma syĂt / Jaim_12,3.8 / ekĂrthĂs tu vikalperan samuccaye hy Ăv­tti÷ syĂt pradhĂnasya / Jaim_12,3.9 / abhyasyetĂrthavattvĂd iti cet / Jaim_12,3.10 / nĂÓrutatvĂd dhi vikalpavac ca darÓayati kĂlĂntare 'rthavattvać syĂt / Jaim_12,3.11 / prĂyaÓcitte«u caikĂrthyĂn ni«pannenĂbhisaćyogas tasmĂt sarvasya nirghĂta÷ / Jaim_12,3.12 / samuccayas tu do«Ărtha÷ / Jaim_12,3.13 / mantrĂďĂć karmasaćyoga÷ svadharmeďa prayoga÷ syĂd dharmasya tannimittatvĂt / Jaim_12,3.14 / vidyĂćpratividhinĂd vĂ sarvakĂraďać prayoga÷ syĂt karmĂrthatvĂt prayogasya / Jaim_12,3.15 / bhĂ«ĂsvaropadeÓĂdairavat prĂyavacanaprati«edha÷ / Jaim_12,3.16 / mantropadeÓo vĂ na bhĂ«ikasya prĂyopapatter bhĂ«ikaÓruti÷ / Jaim_12,3.17 / vikĂra÷ kĂraďĂgrahaďe tannyĂyatvĂd d­«Âe 'py evam / Jaim_12,3.18 / tadutpatter vĂ pravacanalak«aďatvĂt / Jaim_12,3.19 / mantrĂďĂć karaďĂrthatvĂn mantrĂntena karmĂdisannipĂta÷ syĂt sarvasya vacanĂrthatvĂt / Jaim_12,3.20 / saćtatavacanĂd dhĂrĂyĂm Ădisaćyoga÷ / Jaim_12,3.21 / karamasaćtĂno vĂ nĂnĂkarmatvĂd itarasyĂÓakcatvĂt / Jaim_12,3.22 / ĂghĂre ca dĹrghadhĂratvĂt / Jaim_12,3.23 / mantrĂďĂć saćnipĂtitvĂd ekĂrthĂnĂć vikalpa÷ syĂt / Jaim_12,3.24 / saćkhyĂvihite«u samuccayo 'saćnipĂtitvĂt / Jaim_12,3.25 / brĂhmaďavihite«u ca saćkhyĂvat sarve«Ăm upadi«ÂhatvĂt / Jaim_12,3.26 / yĂjyĂva«aÂkĂrayoÓ ca samuccayadarÓanać tadvat / Jaim_12,3.27 / vikalpo vĂ samuccayasyĂÓrutitvĂt / Jaim_12,3.28 / guďĂrthatvĂd upadeÓasya / Jaim_12,3.29 / va«aÂkĂre nĂnĂrthatvĂt samuccayo hautrĂs tu vikalperann ekĂrthatvĂt / Jaim_12,3.30 / kriyamĂďĂnuvĂditvĂt samuccayo vĂ hautrĂďĂm / Jaim_12,3.31 / samuccayać ca darÓayati / Jaim_12,3.32 / _______________ japĂÓ cĂkarmasaćyuktĂ÷ stutyĂÓĹrabhidhĂnĂÓ ca yĂjamĂne«u samuccaya÷ syĂd ĂÓĹ÷p­thaktvĂt / Jaim_12,4.1 / samuccayać ca darÓayati / Jaim_12,4.2 / yĂjyĂnuvĂkyĂsu tu vikalpa÷ syĂd devatopalak«aďĂrthatvĂt / Jaim_12,4.3 / liÇgadarÓanĂc ca / Jaim_12,4.4 / kraye«u ti vikalpa÷ syĂd ekĂrthatvĂt / Jaim_12,4.5 / samuccayo vĂ prayogadravyasamavĂyĂt / Jaim_12,4.6 / samuccaya¤ ca darÓayati / Jaim_12,4.7 / saćskĂre ca tatpradhĂnatvĂt / Jaim_12,4.8 / saćkhyĂsu tu vikalpa÷ syĂc chrutiprati«edhĂt / Jaim_12,4.9 / dravyavikĂrĂt tu pĆrvavad arthakarma syĂt tayĂ vikalpena niyamapradhĂnatvĂt / Jaim_12,4.10 / dravyatve 'pi samuccayo dravyasya karmani«patte÷ pratipaÓukarmabhedĂd evać sati yathĂprak­ti / Jaim_12,4.11 / kapĂle 'pi tatheti cet / Jaim_12,4.12 / na karmaďa÷ parĂrthatvĂt / Jaim_12,4.13 / pratipattis tu Óe«atvĂt / Jaim_12,4.14 / Ó­te 'pi pĆrvavat syĂt / Jaim_12,4.15 / vikalpyo 'nvarthakarmaniyamapradhĂnatvĂc chese ca karmakĂryasamavĂyĂt tasamĂt tenĂrthakarma syĂt / Jaim_12,4.16 / ukhĂyĂć kĂmyanityasamuccayo niyoge kĂmadarÓanĂt / Jaim_12,4.17 / asati cĂsaćsk­te«u karma syĂt / Jaim_12,4.17* / tasya ca devatĂrthatvĂt / Jaim_12,4.18 / vikĂro vĂ nityasyĂgne÷ kĂmyena taduktahetu÷ / Jaim_12,4.19 / vacanĂd asaćsk­te«u karma syĂt / Jaim_12,4.20 / saćsarge cĂpi do«a÷ syĂt / Jaim_12,4.21 / vacanĂd iti ced athetarasminn utsargĂparigraha÷ karmaďa÷ k­tatvĂt / Jaim_12,4.22 / sa ĂhavanĹya÷ syĂd ĂhutisaćyogĂt / Jaim_12,4.23 / anyo voddh­tyĂharaďĂt tasmintsaćskĂrakarma Ói«ÂatvĂt / Jaim_12,4.24 / sthĂnĂt tu parilupyeran / Jaim_12,4.25 / nityĂdhĂraďe vikalpo na hy akasmĂt prati«edha÷ syĂt / Jaim_12,4.26 / nityadhĂraďĂd vĂ prati«edho gataÓriya÷ / Jaim_12,4.27 / parĂrthĂny eka÷ pratiyantivat satrĂhĹnayo yajamĂnagaďe 'niyamo 'viÓe«Ăt / Jaim_12,4.28 / mukhyo vĂviprati«edhĂt / Jaim_12,4.29 / satre g­hapatir asaćyogĂd dhautravad ĂmnĂyavacanĂc ca / Jaim_12,4.30 / sarvai÷ vĂ tadarthatvĂt / Jaim_12,4.31 / viprati«edhe param / Jaim_12,4.32 / hautre parĂrthatvĂt / Jaim_12,4.33 / vacanać param / Jaim_12,4.34 / prabhutvĂd Ărtvijyać sarvavarďĂnĂć syĂt / Jaim_12,4.35 / sm­ter vĂ syĂd brĂhmaďĂnĂm / Jaim_12,4.36 / phalacamasavidhĂnĂc cetare«Ăm / Jaim_12,4.37 / sĂnnĂyye 'py evać prati«edha÷ saumapĹyahetutvĂt / Jaim_12,4.38 / caturdhĂkaraďe ca nirdeÓĂt / Jaim_12,4.39 / anvĂhĂrye ca darÓanĂt / Jaim_12,4.40 /