Jaimini: Mimamsasutra Based on the ed. by B.D. Basu, Allahabad 1923-1925 (Sacred Books of the Hindus, 27) Input by members of the Sansknet project http://117.211.86.204/ Revised GRETIL version ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ athāto dharmajij¤āsā / Jaim_1,1.1 / codanālakųaõo 'rtho dharmaū / Jaim_1,1.2 / tasya nimittaparãųņiū / Jaim_1,1.3 / satsaüprayoge puruųasyendriyāõāü buddhijanma tatpratyakųam animittaü vidyamānopalambhanatvāt / Jaim_1,1.4 / autpattikas tu ÷abdasyārthena saübandhas tasya j¤ānam upade÷o 'vyatireka÷ cārthe 'nupalabdhe tatpramāõaü bādarāyaõasyānapekųatvāt / Jaim_1,1.5 / karmaike tatra dar÷anāt / Jaim_1,1.6 / asthānāt / Jaim_1,1.7 / karoti ÷abdāt / Jaim_1,1.8 / sattvāntare ca yaugapadyāt / Jaim_1,1.9 / prakįti vikįtyo÷ ca / Jaim_1,1.10 / vįddhi÷ ca kartįbhåmnāsya / Jaim_1,1.11 / samaü tu tatra dar÷anam / Jaim_1,1.12 / sataū paramadar÷anaü viųayānāgamāt / Jaim_1,1.13 / prayogasya param / Jaim_1,1.14 / ādittyavadyaugapadyam / Jaim_1,1.15 / varõāntaram avikāraū / Jaim_1,1.16 / nādavįddhiparā / Jaim_1,1.17 / nityas tu syād dar÷anasya parārthatvāt / Jaim_1,1.18 / sarvatra yaugapadyāt / Jaim_1,1.19 / saükhyābhāvāt / Jaim_1,1.20 / anapekųatvāt / Jaim_1,1.21 / prakhyābhāvāc ca yogasya / Jaim_1,1.22 / liīgadar÷anāc ca / Jaim_1,1.23 / uttpattau vāvacanāū syur arthasyātan nimittatvāt / Jaim_1,1.24 / tadbhåtānāü kriyārthena sāmāmnāyo 'rthasya tannimittattvāt / Jaim_1,1.25 / loke sanniyamāt prayogasannikarųaū syāt / Jaim_1,1.26 / vedāü÷ caike sannikarųaü puruųākhyāū / Jaim_1,1.27 / anityadar÷anāc ca / Jaim_1,1.28 / uktaü tu ÷abdapårvatvam / Jaim_1,1.29 / ākhyā pravacanāt / Jaim_1,1.30 / parantu ÷rutisāmānyamātram / Jaim_1,1.31 / kįte vā viniyogaū syāt karmaõaū saübandhāt / Jaim_1,1.32 / _______________ āmnāyasya kriyārthatvād ānarthakyam atadarthānāü tasmād anityam ucyate / Jaim_1,2.1 / ÷āstradįųņāvirodhāc ca / Jaim_1,2.2 / tathāphalābhāvāt / Jaim_1,2.3 / anyānarthakyāt / Jaim_1,2.4 / abhāgipratiųedhāc ca / Jaim_1,2.5 / anityasaüyogāt / Jaim_1,2.6 / vidhinā tv ekavākyatvāt stutyarthena vidhãnāü syuū / Jaim_1,2.7 / tulyaü ca sāmpradāyikam / Jaim_1,2.8 / āptā cānupapattiū prayoge hi virodhaū syāc chabdārthas tv aprayogabhåtas tasmād upapadyeta / Jaim_1,2.9 / guõavādas tu / Jaim_1,2.10 / råpāt prāyāt / Jaim_1,2.11 / dårabhåyastvāt / Jaim_1,2.12 / aparādhāt kartu÷ ca putradar÷anam / Jaim_1,2.13 / ākālikepsā / Jaim_1,2.14 / vidyāpra÷aüsā / Jaim_1,2.15 / sarvatvam ādhikārikam / Jaim_1,2.16 / phalasya karmaniųpattes teųāü lokavatparimāõataū phalavi÷eųaū syāt / Jaim_1,2.17 / antyayor yathoktam / Jaim_1,2.18 / vidhir vā syād apårvatvād vādamātrama hy anarthakam / Jaim_1,2.19 / lokavad iti cet / Jaim_1,2.20 / na pårvatvāt / Jaim_1,2.21 / uktaü tu vākya÷eųatvam / Jaim_1,2.22 / vidhi÷ cānarthakaū kvacit tasmāt stutiū pratãyeta tatsāmānyād itareųu tathātvam / Jaim_1,2.23 / prakaraõe sambhavannapakarųo na kalpyeta vidhyānarthakyaü hi taü prati / Jaim_1,2.24 / vidhau ca vākyabhedaū syāt / Jaim_1,2.25 / hetur vā syād arthavatvopapattibhyām / Jaim_1,2.26 / sthitis tu ÷abdapårvatvādacodanāca tasya / Jaim_1,2.27 / vyarthe stutir anyāyyeti cet / Jaim_1,2.28 / arthas tu vidhi÷eųatvād yathā loke / Jaim_1,2.29 / yadi ca hetur avatiųņheta nirde÷āt sāmānyād iti ced avasthā vidhãnāü syāt / Jaim_1,2.30 / tadartha÷āstrāt / Jaim_1,2.31 / vākyaniyamāt / Jaim_1,2.32 / buddhi÷āstrāt / Jaim_1,2.33 / avidyamānavacanāt / Jaim_1,2.34 / acetane 'rthabandhanāt / Jaim_1,2.35 / arthavipratiųedhāt / Jaim_1,2.36 / svādhyāyavadvacanāt / Jaim_1,2.37 / avij¤eyāt / Jaim_1,2.38 / anityasaüyogān mantrārthānarthakyam / Jaim_1,2.39 / avi÷iųņas tu vākyārthaū / Jaim_1,2.40 / guõārthena punaū ÷rutiū / Jaim_1,2.41 / parisaükhyā / Jaim_1,2.42 / arthavādo vā / Jaim_1,2.43 / aviruddhaü param / Jaim_1,2.44 / saüpraiųe karmagarhānupālambhaū saüskārattvāt / Jaim_1,2.45 / abhidhāne 'rthavādaū / Jaim_1,2.46 / guõād apratiųedhaū syāt / Jaim_1,2.47 / vidyāvacanam asaüyogāt / Jaim_1,2.48 / sataū paramavij¤ānam / Jaim_1,2.49 / ukta÷ cānityasaüyogaū / Jaim_1,2.50 / liīgopade÷a÷ ca tadarthavat / Jaim_1,2.51 / åhaū / Jaim_1,2.52 / vidhi÷abdā÷ ca / Jaim_1,2.53 / _______________ dharmasya ÷abdamålatvād a÷abdam anapekųaü syāt / Jaim_1,3.1 / api vā kartįsāmānyāt pramāõam anumānaü syāt / Jaim_1,3.2 / virodhe tv anapekųyaü syād asati hy anumānam / Jaim_1,3.3 / hetudar÷anāc ca / Jaim_1,3.4 / ÷iųņākope 'viruddham iti cet / Jaim_1,3.5 / na ÷āstraparimāõatvāt / Jaim_1,3.6 / api vā kāraõagrahaõe prayuktāni pratãyeran / Jaim_1,3.7 / teųv adar÷anād virodhasya samā vipratipattiū syāt / Jaim_1,3.8 / ÷āstrasthā vā tannimittatvāt / Jaim_1,3.9 / coditaü tu pratãyetāvirodhāt pramāõena / Jaim_1,3.10 / prayoga÷āstram iti cet / Jaim_1,3.11 / nāsanniyamāt / Jaim_1,3.12 / avākya÷eųāc ca / Jaim_1,3.13 / sarvatra ca prayogāt sannidhāna÷āstrāc ca / Jaim_1,3.14 / anumānavyavasthānāt tatsaüyuktaü pramāõaü syāt / Jaim_1,3.15 / api vā sarva dharmaū syāt tannyāyatvād vidhānasya / Jaim_1,3.16 / dar÷anād viniyogaū syāt / Jaim_1,3.17 / liīgābhāvāc ca nityasya / Jaim_1,3.18 / ākhyā hi de÷asaüyogāt / Jaim_1,3.19 / na syād de÷āntareųv iti cet / Jaim_1,3.20 / syādyogākhyā hi māthuravat / Jaim_1,3.21 / karmadharmo vā pravaõavat / Jaim_1,3.22 / tulyaü tu kartįdharmeõa / Jaim_1,3.23 / prayogotpatya÷āstratvāc chabdeųu na vyavasthā syāt / Jaim_1,3.24 / ÷abde prayatnaniųpatter aparādhasya bhāgitvam / Jaim_1,3.25 / anyāya÷ cāneka÷abdattvam / Jaim_1,3.26 / tatra tattvam abhiyogavi÷eųāt syāt / Jaim_1,3.27 / tada÷akti÷ cānuråpatvāt / Jaim_1,3.28 / eka de÷atvāc ca vibhāktivyatyaye syāt / Jaim_1,3.29 / prayogacodanābhāvād arthaikatvam avibhāgāt / Jaim_1,3.30 / adravya÷abdatvāt / Jaim_1,3.31 / anyadar÷anāc ca / Jaim_1,3.32 / ākįtis tu kriyārthatvāt / Jaim_1,3.33 / na kriyā syād iti cedarthāntare vidhānaü na dravyam iti cet / Jaim_1,3.34 / tadarthatvāt prayogasyāvibhāgaū / Jaim_1,3.35 / _______________ uktaü samāmnāyaidam arthyaü tasmāt sarvaü tadarthaü syāt / Jaim_1,4.1 / api vā nāmadheyaü syād yadutpattāvapårvam avidhāyakatvāt / Jaim_1,4.2 / yasmin guõopade÷aū pradhānato 'bhisambandhaū / Jaim_1,4.3 / tatprakhya¤ cānya÷āstram / Jaim_1,4.4 / tadvyapade÷aü ca / Jaim_1,4.5 / nāmadheye guõa÷ruteū syād vidhānam iti cet / Jaim_1,4.6 / tulyatvāt kriyayor na / Jaim_1,4.7 / aika÷abdye parārthavat / Jaim_1,4.8 / tadguõās tu vidhāyer annavibhāgād vidhānārthe na ced anyena ÷iųņāū / Jaim_1,4.9 / barhirājyayor asaüskāre ÷abdalābhād atacchabdaū / Jaim_1,4.10 / prokųaõãųv arthasaüyogāt / Jaim_1,4.11 / tathānirmanthye / Jaim_1,4.12 / vai÷vadeve vikalpa iti cet / Jaim_1,4.13 / na vā prakaraõāt pratyakųavidhānāc ca na hi prakaraõaü dravyasya / Jaim_1,4.14 / mitha÷ cānarthasambandhaū / Jaim_1,4.15 / parārthatvād guõānām / Jaim_1,4.16 / pårvavanto 'vidhānārthās tatsāmarthyaü samāmnāye / Jaim_1,4.17 / guõasya tu vidhānārthe tadguõāū prayoge syur anarthakā na hi taü pratyarthavattāsti / Jaim_1,4.18 / taccheųo nopapadyate / Jaim_1,4.19 / avibhāgād vidhānārthe stutyarthenopapadyeran / Jaim_1,4.20 / kāraõaü syād iti cet / Jaim_1,4.21 / ānarthakyād akāraõaü kartur hi kāraõāni guõārtho hi vidhãyate / Jaim_1,4.22 / tatsiddhiū / Jaim_1,4.23 / jātiū / Jaim_1,4.24 / sāråpyāt / Jaim_1,4.25 / pra÷aüsā / Jaim_1,4.26 / bhåmā / Jaim_1,4.27 / liīgasamavāyāt / Jaim_1,4.28 / sandigdheųu vākya÷eųāt / Jaim_1,4.29 / arthād vā kalpanaikade÷atvāt / Jaim_1,4.30 / ________________________________________________ bhāvārthāū karma÷abdās tebhyaū kriyā pratãyetaiųa hy artho vidhãyate / Jaim_2,1.1 / sarveųāü bhāvo 'rtha iti cet / Jaim_2,1.2 / yeųām utpattau sve prayoge råpopalabdhis tāni nāmāni tasmāt tebhyaū parākāīkųā bhåtatvāt sve prayogai / Jaim_2,1.3 / yeųāü tåtpattāv arthe sve prayogo na vidyate tāny ākhyātāni tasmāt tebhyaū pratãyetā÷ritatvāt prayogasya / Jaim_2,1.4 / codanā punar ārambhaū / Jaim_2,1.5 / tāni dvaidhaü guõapradhānabhåtāni / Jaim_2,1.6 / yair dravyaü na cikãrųyate tāni pradhānabhåtāni dravyasya guõabhåtatvāt / Jaim_2,1.7 / yais tu dravyaü cikãrųyate guõas tatra pratãyeta tasya dravyapradhānatvāt / Jaim_2,1.8 / dharmamātre tu karma syād anirvįtteū prayājavat / Jaim_2,1.9 / tulya÷rutitvād vetaraiū sadharmaū syāt / Jaim_2,1.10 / dravyopade÷a iti cet / Jaim_2,1.11 / na tadarthatvāl lokavat tasya ca ÷eųabhåtatvāt / Jaim_2,1.12 / stuta÷astrayos tu saüskāro yājyāvad devatābhidhānatvāt / Jaim_2,1.13 / arthena tv apakįųyeta devatānām acodanārthasya guõabhåtatvāt / Jaim_2,1.14 / va÷āvad vā guõārthaü syāt / Jaim_2,1.15 / na ÷rutisamavāyitvāt / Jaim_2,1.16 / vyapade÷abhedāc ca / Jaim_2,1.17 / guõa÷ cānarthakaū syāt / Jaim_2,1.18 / tathā yājyāpurorucoū / Jaim_2,1.19 / va÷āyām arthasamavāyāt / Jaim_2,1.20 / yac ceti vārthavattvāt syāt / Jaim_2,1.21 / na tvāmnāteųu / Jaim_2,1.22 / dį÷yate / Jaim_2,1.23 / api vā ÷rutisaüyogāt prakaraõe stauti÷aüsatã kriyotpāttiü vidadhyātām / Jaim_2,1.24 / ÷abdapįthaktvāc ca / Jaim_2,1.25 / anarthakaü ca tadvacanam / Jaim_2,1.26 / anya÷ cārthaū pratãyate / Jaim_2,1.27 / abhidhānaü ca karmavat / Jaim_2,1.28 / phalanirvįtti÷ ca / Jaim_2,1.29 / vidhimantrayor aikārthyam aika÷abdyāt / Jaim_2,1.30 / api vā prayogasāmarthyān mantro 'bhidhānavācã syāt / Jaim_2,1.31 / taccodakeųu mantrākhyā / Jaim_2,1.32 / ÷eųe brāhmaõa÷abdaū / Jaim_2,1.33 / anāmnāteųv amantratvamāmnāteųu hi vibhāgaū / Jaim_2,1.34 / teųām įgyatrārthava÷ena pādavyavasthā / Jaim_2,1.35 / gãtiųu sa mākhyā / Jaim_2,1.36 / ÷eųe yajuū ÷abdāū / Jaim_2,1.37 / nigado vā caturthaü syād dharmavi÷eųāt / Jaim_2,1.38 / vyapade÷āc ca / Jaim_2,1.39 / yajåüųi vā tadråpatvāt / Jaim_2,1.40 / vacanād dharmavi÷eųaū / Jaim_2,1.41 / arthāc ca / Jaim_2,1.42 / guõārtho vyapade÷aū / Jaim_2,1.43 / sarveųām iti cet / Jaim_2,1.44 / na, įgvyapade÷āt / Jaim_2,1.45 / arthaikatvād ekaü vākyaü sākāīkųaü ced vibhāge syāt / Jaim_2,1.46 / sameųu vākyabhedaū syāt / Jaim_2,1.47 / anuųaīgo vākyasamāptiū sarveųu tulyayogitvāt / Jaim_2,1.48 / vyavāyān nānuųajyeta / Jaim_2,1.49 / _______________ ÷abdāntare karmabhedaū kįtānubandhatvāt / Jaim_2,2.1 / ekasyaivaü punaū ÷rutir avi÷eųād anarthakaü hi syāt / Jaim_2,2.2 / prakaraõaü tu paurõamāsyāü råpāvacanāt / Jaim_2,2.3 / vi÷eųadar÷anāc ca sarveųāü sameųu hy apravįttiū syāt / Jaim_2,2.4 / guõas tu ÷rutisaüyogāt / Jaim_2,2.5 / codanā vā guõānāü yugapacchāstrāc codite hi tadarthatvāt tasyatasyopadi÷yeta / Jaim_2,2.6 / vyapade÷a÷ ca tadvat / Jaim_2,2.7 / liīgadar÷anāc ca / Jaim_2,2.8 / paurõamāsãvad upāü÷uyājaū syāt / Jaim_2,2.9 / codanā vāprakįtatvāt / Jaim_2,2.10 / guõopabandhāt / Jaim_2,2.11 / prāye vacanāc ca / Jaim_2,2.12 / āghārāgnihotram aråpatvāt / Jaim_2,2.13 / saüj¤opabandhāt / Jaim_2,2.14 / aprakįtatvāc ca / Jaim_2,2.15 / codanā vā ÷abdārthasya prayogabhåtatvāt tatsannidher guõārthena punaū ÷rutiū / Jaim_2,2.16 / dravyasaüyogāc codanā pa÷usomayoū prakaraõe hy anarthako dravyasaüyogo na hi tasya guõārthena / Jaim_2,2.17 / acodakā÷ ca saüskārāū / Jaim_2,2.18 / tadbhedāt karmaõo 'bhyāso dravyapįthaktvād anarthakaü hi syād bhedo dravyaguõãbhāvāt / Jaim_2,2.19 / saüskāras tu na bhidyeta parārthatvād dravyasya guõabhåtatvāt / Jaim_2,2.20 / pįthakttvanive÷āt saükhyayā karmabhedaū syāt / Jaim_2,2.21 / saüj¤ā cotpattisaüyogāt / Jaim_2,2.22 / guõā÷ cāpårvasaüyoge vākyoū samattvāt / Jaim_2,2.23 / aguõe tu karma÷abde guõas tatra pratãyeta / Jaim_2,2.24 / phala÷rutes tu karma syāt phalasya karmayogitvāt / Jaim_2,2.25 / atulyatvāt tu vākyayor guõe tasya pratãyeta / Jaim_2,2.26 / sameųu karmayuktaü syāt / Jaim_2,2.27 / saubhare puruųa÷ruter nidhanaü kāmasaüyogaū / Jaim_2,2.28 / sarvasya voktakāmatvāt tasmin kāma÷rutiū syān nidhanārthā punaū ÷rutiū / Jaim_2,2.29 / _______________ guõas tu kratusaüyogāt karmāntaraü prayojayet saüyogasyā÷eųabhåtvāt / Jaim_2,3.1 / ekasya tu liīgabhedāt prayojanārtham ucyetaikatvaü guõavākyatvāt / Jaim_2,3.2 / aveųņau yaj¤asaüyogātkratupradhānamucyate / Jaim_2,3.3 / ādhāne sarva÷eųatvāt / Jaim_2,3.4 / ayaneųu codanāntaraü saüj¤opabandhāt / Jaim_2,3.5 / aguõāc ca karmacodanā / Jaim_2,3.6 / samāptaü ca phale vākyam / Jaim_2,3.7 / vikāro vā prakaraõāt / Jaim_2,3.8 / liīgadar÷anāc ca / Jaim_2,3.9 / guõāt saüj¤opabandhaū / Jaim_2,3.10 / samāptir avi÷iųņā / Jaim_2,3.11 / saüskāra÷ cāprakaraõe 'karma÷abdatvāt / Jaim_2,3.12 / yāvad uktaü vā karmaõaū ÷rutimålatvāt / Jaim_2,3.13 / yajatis tu dravyaphalabhoktįsaüyogād eteųāü karmasambandhāt / Jaim_2,3.14 / liīgadar÷anāc ca / Jaim_2,3.15 / viųaye prāyadar÷anāt / Jaim_2,3.16 / arthavādopapatte÷ ca / Jaim_2,3.17 / saüyuktas tv artha÷abdena tadarthaū ÷rutisaüyogāt / Jaim_2,3.18 / pātnãvate tu pårvatvād avacchedaū / Jaim_2,3.19 / adravyatvāt kavele karma÷eųaū syāt / Jaim_2,3.20 / agnis tu liīgadar÷anāt kratu÷abdaū pratãyeta / Jaim_2,3.21 / dravyaü vā syāc codanāyās tadarthatvāt / Jaim_2,3.22 / tatsaüyogāt kratus tadākhyaū syāt tena dharmavidhānāni / Jaim_2,3.23 / prakaraõāntare prayojanānyatvam / Jaim_2,3.24 / phalaü cākarmasaünidhau / Jaim_2,3.25 / saünidhau tv avibhāgāt phalārthena punaū ÷rutiū / Jaim_2,3.26 / āgneyasåktahetutvād abhyāsena pratãyeta / Jaim_2,3.27 / avibhāgāt tu karmaõāü dvirukter na vidhãyate / Jaim_2,3.28 / anyārthā vā punaū ÷rutiū / Jaim_2,3.29 / _______________ yāvajjãviko 'bhyāsaū karmadharmaū prakaraõāt / Jaim_2,4.1 / kartur vā ÷rutisaüyogāt / Jaim_2,4.2 / liīgadar÷anāc ca karmadharme hi prakrameõa niyamyeta tatrānarthakam anyat syāt / Jaim_2,4.3 / vyapavargaü ca dar÷ayati kāla÷ cet karmabhedaū syāt / Jaim_2,4.4 / anityatvāt tu naivaü syāt / Jaim_2,4.5 / virodha÷ cāpi pårvavat / Jaim_2,4.6 / kartus tu dharmaniyamāt kāla÷āstraü nimittaü syāt / Jaim_2,4.7 / nāmaråpadharmavi÷eųapunaruktinindā÷āktisamāptivacanaprāya÷cittānyārthadar÷anāc chākhāntareųu karmabhedaū syāt / Jaim_2,4.8 / ekaü vā saüyogaråpacodanākhyāvi÷eųāt / Jaim_2,4.9 / na nāmnā syād acodanābhidhānatvāt / Jaim_2,4.10 / sarveųāü caikakarmyaü syāt / Jaim_2,4.11 / kįtakaü cābhidhānam / Jaim_2,4.12 / ekatve 'pi param / Jaim_2,4.13 / vidyāyāü dharma÷āstram / Jaim_2,4.14 / agneyavatpunarvacanam / Jaim_2,4.15 / advirvacanaü vā ÷rutisaüyogāvi÷eųāt / Jaim_2,4.16 / arthāsannidhe÷ ca / Jaim_2,4.17 / na caikaü prati÷iųyate / Jaim_2,4.18 / samāptivac ca saüprekųā / Jaim_2,4.19 / ekatve 'pi parāõi nindā÷aktisamāptivacanāni / Jaim_2,4.20 / prāya÷cittaü nimittena / Jaim_2,4.21 / prakramād vā niyogena / Jaim_2,4.22 / samāptiū pårvavattvādyathāj¤āte pratãyeta / Jaim_2,4.23 / liīgamavi÷iųņaü sarva÷eųatvān na hi tatra karmacodanā tasmāt dvāda÷āhasyāhāravyapade÷aū syāt / Jaim_2,4.24 / dravye cācoditatvād vidhãnām avyavasthā syān nirde÷ād vyatiųņheta tasmān nityānuvādaū syāt / Jaim_2,4.25 / vihitapratiųedhāt pakųe 'tirekaū syāt / Jaim_2,4.26 / sārasvate vipratiųedhādyadeti syāt / Jaim_2,4.27 / upahavye 'pratiprasavaū / Jaim_2,4.28 / guõārthā vā punaū ÷rutiū / Jaim_2,4.29 / pratyayaü cāpi dar÷ayati / Jaim_2,4.30 / api vā kramasaüyogād vidhipįthaktvam ekasyāü vyavatiųņheta / Jaim_2,4.31 / virodhinā tv asaüyogād aikakarmye tatsaüyogād vidhãnāü sarvakarmapratyayaū syāt / Jaim_2,4.32 / ________________________________________________ athātaū ÷eųalakųaõam / Jaim_3,1.1 / ÷eųaū parārthatvāt / Jaim_3,1.2 / dravyaguõasaüskāreųu bādariū / Jaim_3,1.3 / karmāõyapi jaiminiū phalārthatvāt / Jaim_3,1.4 / phalaü ca puruųārthatvāt / Jaim_3,1.5 / puruųa÷ ca karmārthatvāt / Jaim_3,1.6 / teųām arthena sabandhaū / Jaim_3,1.7 / vihitas tu sarvadharmaū syāt saüyogato 'vi÷eųāt prakaraõāvi÷eųāc ca / Jaim_3,1.8 / arthalopād akarme syāt / Jaim_3,1.9 / phalaü tu saha ceųņayā ÷abdārtho 'bhāvād viprayoge syāt / Jaim_3,1.10 / dravyaü cotpattisaüyogāt tad artham eva codyeta / Jaim_3,1.11 / arthaikatve dravyaguõayor aikakarmyān niyamaū syāt / Jaim_3,1.12 / ekatvayuktam ekasya ÷rutisaüyogāt / Jaim_3,1.13 / sarveųāü vā lakųaõatvād avi÷iųņaü hi lakųaõam / Jaim_3,1.14 / coditetuparārthatvād yathā÷ruti pratãyetā / Jaim_3,1.15 / saüskārād vāguõānām avyavasthā syāt / Jaim_3,1.16 / vyavasthāvārthasya ÷rutisaüyogāt tasya ÷abda pramāõatvāt / Jaim_3,1.17 / ānarthakyāttadaīgeųu / Jaim_3,1.18 / kartįguõe tu karmāsamavāyād vākyabhedaū syāt / Jaim_3,1.19 / sākāīkųaü tv ekavākyaü syād asamāptaü hi pårveõa / Jaim_3,1.20 / sandigdhe tubyavāyād vākyabhedaū syāt / Jaim_3,1.21 / guõānāü ca parārthattvād asambandhaū samatvāt syāt / Jaim_3,1.22 / mitha÷ cānarthasamvandhāt / Jaim_3,1.23 / ānantaryam acodanā / Jaim_3,1.24 / bākyānāü ca samāptatvāt / Jaim_3,1.25 / ÷eųas tu guõasaüyuktaū sādhāraõaū pratãyeta mithas teųām asambandhāt / Jaim_3,1.26 / vyavasthā vārthasaüyogāl liīgasyārthena sambandhāllakųaõārthā guõa÷rutiū / Jaim_3,1.27 / _______________ arthābhidhānasāmarthyān mantreųu ÷eųabhāvaū syāt tasmād utpattisambandho 'rthena nityasaüyogāt / Jaim_3,2.1 / saüskārakatvād acoditena syāt / Jaim_3,2.2 / vacanāt tv ayathārtham aindrã syāt / Jaim_3,2.3 / guõād vāpy abhidhānaü syāt sambandhasyā÷āstrahetutvāt / Jaim_3,2.4 / tathāhavānam apãti cet / Jaim_3,2.5 / nakālavidhi÷ coditatvāt / Jaim_3,2.6 / guõābhāvāt / Jaim_3,2.7 / liīgāc ca / Jaim_3,2.8 / vidhikopa÷ copade÷e syāt / Jaim_3,2.9 / tathotthānavisarjane / Jaim_3,2.10 / såktavāke ca kālavidhiū parārthatvāt / Jaim_3,2.11 / upade÷o vā yājyā÷abdo hi nākasmāt / Jaim_3,2.12 / sadevatārthas tatsaüyogāt / Jaim_3,2.13 / pratipattir iti cet sviųņakįdvadubhayasaüskāraū syāt / Jaim_3,2.14 / kįtsnopade÷ād ubhayatra sarvavacanam / Jaim_3,2.15 / yathārthaü vā ÷eųabhåtasaüskārāt / Jaim_3,2.16 / vacanād iti cet / Jaim_3,2.17 / prakaraõāvibhāgād ubhe prati kįtsna÷abdaū / Jaim_3,2.18 / liīgakramasamākhyānāt kāmyayuktaü samāmanānam / Jaim_3,2.19 / adhikāre ca mantravidhir atadākhyeųu ÷iųņatvāt / Jaim_3,2.20 / tadākhyo vā prakaraõopapattibhyām / Jaim_3,2.21 / anarthaka÷ copade÷aū syād asambandhāt phalavatā na hy upasthānaü phalavat / Jaim_3,2.22 / sarveųāü copadiųņatvāt / Jaim_3,2.23 / liīgasamākhyānābhyāü bhakųārthatānuvākasya / Jaim_3,2.24 / tasya råpopade÷ābhyām apakarųo 'rthasya coditatvāt / Jaim_3,2.25 / guõābhidhānān mandrādir ekamantraū syāt tayor ekārthasaüyogāt / Jaim_3,2.26 / liīgavi÷eųanirde÷āt samānavidhāneųv anaindrāõām amantratvam / Jaim_3,2.27 / yathādevataü vā tatprakįtitvaü hi dar÷ayati / Jaim_3,2.28 / punarabhyunnãteųu sarveųām upalakųaõaü dvi÷eųatvāt / Jaim_3,2.29 / anayād vā pårvasyānupalakųaõam / Jaim_3,2.30 / grahaõād vāpanayaū syāt / Jaim_3,2.31 / pātnãvate tu pårvavat / Jaim_3,2.32 / grahaõād vāpanãtaü syāt / Jaim_3,2.33 / tvaųņāraü tåpalakųayet pānāt / Jaim_3,2.34 / atulyatvāt tu naivaü syāt / Jaim_3,2.35 / triü÷ac ca parārthatvāt / Jaim_3,2.36 / vaųaņkāra÷ ca kartįvat / Jaim_3,2.37 / chandaū pratiųedhas tu sarvagāmitvāt / Jaim_3,2.38 / aindrāgne tu liīgabhābāt syāt / Jaim_3,2.39 / ekasmin vā devatāntarād vibhāgavat / Jaim_3,2.40 / chanda÷ ca devatāvat / Jaim_3,2.41 / sarveųu vābhāvād ekacchandasaū / Jaim_3,2.42 / sarveųāü vaikamantryam aiti÷āyanasya bhaktipānatvāt savanādhikāro hi / Jaim_3,2.43 / _______________ ÷ruter jātādhikāraū syāt / Jaim_3,3.1 / vedo vā prāyadar÷anāt / Jaim_3,3.2 / liīgāc ca / Jaim_3,3.3 / dharmopade÷āc ca na hi dravyeõa sambandhaū / Jaim_3,3.4 / trayãvidyākhyā ca tadvid dhi / Jaim_3,3.5 / vyaktikrame yathā÷rutãti cet / Jaim_3,3.6 / na sarvasmin nive÷āt / Jaim_3,3.7 / vedasaüyogān na prakaraõena bādhyate / Jaim_3,3.8 / guõamukhyavyatikrame tadarthatvān mukhyena vedasaüyogaū / Jaim_3,3.9 / bhåyastvenobhaya÷ruti / Jaim_3,3.10 / asaüyuktaü prakaraõād iti kartavyatārthitvāt / Jaim_3,3.11 / krama÷ ca de÷asāmānyāt / Jaim_3,3.12 / ākhyā caivama tadarthatvāt / Jaim_3,3.13 / ÷ruti-liīga-vākya-prakaraõa-sthāna-samākhyānāü samavāye pāradaurbalyam arthaviprakarųāt / Jaim_3,3.14 / ahãno vā prakaraõād gauõaū / Jaim_3,3.15 / asaüyogāt tu mukhyasya tasmād apakįųyeta / Jaim_3,3.16 / dvitvabahutvayuktaü vā codanāt tasya / Jaim_3,3.17 / pakųeõārthakįtasyeti cet / Jaim_3,3.18 / nakįter ekasaüyogāt / Jaim_3,3.19 / jāghanã caikade÷atvāt / Jaim_3,3.20 / codanā vāpårvatvāt / Jaim_3,3.21 / ekade÷a iti cet / Jaim_3,3.22 / na prakįter a÷āstraniųpatteū / Jaim_3,3.23 / santardanaü prakįtau krayaõavadanarthalopāt syāt / Jaim_3,3.24 / utkarųo vā grahaõād vi÷eųasya / Jaim_3,3.25 / kartįto vā vi÷eųasya tannimittatvāt / Jaim_3,3.26 / kratuto vārthavādān upapatteū syāt / Jaim_3,3.27 / saüsthā÷ ca kartįvad dhāraõārthāvi÷eųāt / Jaim_3,3.28 / ukthyādiųu vārthasya vidyamānatvāt / Jaim_3,3.29 / avi÷eųāt stutir vyartheti cet / Jaim_3,3.30 / syād anityatvāt / Jaim_3,3.31 / saīkhyāyuktaü kratoū prakaraõāt syāt / Jaim_3,3.32 / naimittikaü vā kartįsaüyogāl liīgasya tannimittatvāt / Jaim_3,3.33 / pauųõaü paiųaõaü vikįtau pratãyetācodanāt prakįtau / Jaim_3,3.34 / tatsarvārtham avi÷eųāt / Jaim_3,3.35 / carauvārthoktaü puroķā÷e 'rthavipratiųedhāt pa÷au na syāt / Jaim_3,3.36 / carāv apãti cet / Jaim_3,3.37 / na paktināmatvāt / Jaim_3,3.38 / ekasminn ekasaüyogāt / Jaim_3,3.39 / dharmāvipratiųedhāc ca / Jaim_3,3.40 / api vā sadvitãye syād devatānimittatvāta / Jaim_3,3.41 / liīgadar÷anāc ca / Jaim_3,3.42 / vacanāt sarvapeųaõaü taü prati ÷āstravatvād arthābhāvād vicarāv apeųaõaü bhavati / Jaim_3,3.43 / ekasmin vārthadharmatvād aindrāgnav adubhayor na syād acoditatvāt / Jaim_3,3.44 / hetumātram adantatvam / Jaim_3,3.45 / vacanaü param / Jaim_3,3.46 / _______________ nivãtām iti manuųyadharmaū ÷abdasya tatpradhānatvāt / Jaim_3,4.1 / apade÷o vārthasya vidyamānatattvāt / Jaim_3,4.2 / vidhistavarpårvatvāt syāt / Jaim_3,4.3 / sa prāyāt karmadharmaū syāt / Jaim_3,4.4 / vākya÷eųatvāt / Jaim_3,4.5 / tatprakaraõe yat tat saüyuktam avipratiųedhāt / Jaim_3,4.6 / tatpradhāne vā tulyavat prasaükhyānād itarasya tadarthatvāt / Jaim_3,4.7 / arthavādo vā prakaraõāt / Jaim_3,4.8 / vidhinā caikavākyatvāt / Jaim_3,4.9 / digvibhāga÷ ca tadvat sambandhasyārthahetutvāt / Jaim_3,4.10 / paruųi ditapårõaghįtavidagdhaü ca tadvat / Jaim_3,4.11 / akarma kratusaüyuktaü saüyogān nityānuvādaū syāt / Jaim_3,4.12 / vidhir vā saüyogāntarāt / Jaim_3,4.13 / ahãnavat puruųas tadarthatvāt / Jaim_3,4.14 / prakaraõavi÷eųād vā tadyuktasya saüskāro dravyavat / Jaim_3,4.15 / vyapade÷ād apakįųyeta / Jaim_3,4.16 / ÷aüyau ca sarvaparidānāt / Jaim_3,4.17 / prāgaparodhān malavad vāsasaū / Jaim_3,4.18 / annapratiųedhāc ca / Jaim_3,4.19 / aprakaraõe tu tadvarmas tato vi÷eųāt / Jaim_3,4.20 / adravyatvāt tu ÷eųaū syāt / Jaim_3,4.21 / vedasaüyogāt / Jaim_3,4.22 / dravyasaüyogāc ca / Jaim_3,4.23 / syād vāsya saüyogavat phalena sambandhas tasmāt karmaiti÷āyanaū / Jaim_3,4.24 / ÷eųāū prakaraõe 'vi÷eųāt sarvakarmaõām / Jaim_3,4.25 / homās tu vyavatiųņher annāhavanãyasaüyogāt / Jaim_3,4.26 / ÷eųa÷ ca samākhyānāt / Jaim_3,4.27 / doųāt tv iųņir laukike syāc chāstrād dhi vaidika na doųaū syāt / Jaim_3,4.28 / arthavādo vānupapātat tasmād yaj¤e pratãyeta / Jaim_3,4.29 / acodita ca karmabhedāt / Jaim_3,4.30 / liīgād ārtvije syāt / Jaim_3,4.31 / pānavyāpac ca tadvat / Jaim_3,4.32 / doųāt tu vaidike syād arthād dhi laukike na doųaū syāt / Jaim_3,4.33 / tatsarvatrāvi÷eųāt / Jaim_3,4.34 / svāmino vā tadarthatvāt / Jaim_3,4.35 / liīgadar÷anāc ca / Jaim_3,4.36 / sarvapradānaü haviųas tadarthatvāt / Jaim_3,4.37 / niravadānāt tu ÷eųaū syāt / Jaim_3,4.38 / upāyo vā tadarthatvāt / Jaim_3,4.39 / kįtatvāt tu karmaõaū sakįt syād dravyasya guõabhåtatvāt / Jaim_3,4.40 / ÷eųadar÷anāc ca / Jaim_3,4.41 / aprayojakatvād ekasmāt kriyera¤ cheųasya guõabhåtatvāt / Jaim_3,4.42 / saüskįtatvāc ca / Jaim_3,4.43 / sarvebhyo vā kāraõāvi÷eųāt saüskārasya tadarthatvāt / Jaim_3,4.44 / liīgadar÷anāc ca / Jaim_3,4.45 / ekasmāc ced yathākāmyam avi÷eųāt / Jaim_3,4.46 / mukhyād vā pårvakālatvāt / Jaim_3,4.47 / bhakųā÷ravaõād dāna÷abdaū parikraye / Jaim_3,4.48 / tatsaüstavāc ca / Jaim_3,4.49 / bhakųārtho vā dravye samatvāt / Jaim_3,4.50 / vyāde÷ād dānasaüstutiū / Jaim_3,4.51 / _______________ ājyāc ca sarvasaüyogāt / Jaim_3,5.1 / kāraõāc ca / Jaim_3,5.2 / ekasmint samavatta÷abdāt / Jaim_3,5.3 / ājye ca dar÷anātsviųņakįdarthavadasya / Jaim_3,5.4 / a÷eųatvāt tu naivaü syāt sarvādānād a÷eųatā / Jaim_3,5.5 / sādhāraõyān na dhruvāyāü syāt / Jaim_3,5.6 / avattatvāc ca juhvāü tasya ca homasaüyogāt / Jaim_3,5.7 / camasavad iti cet / Jaim_3,5.8 / na codanāvirodhād dhaviū prakalpanātvāc ca / Jaim_3,5.9 / utpannādhikārāt sati sarvavacanam / Jaim_3,5.10 / jātivi÷eųāt param / Jaim_3,5.11 / antyam arekārthe / Jaim_3,5.12 / sākamprasthāyye sviųņakįd iķaü ca tadvat / Jaim_3,5.13 / sautrāmaõyāü ca graheųu / Jaim_3,5.14 / tadvac ca ÷eųavacanam / Jaim_3,5.15 / dravyaikatve karmabhedāt pratikarma kriyeran / Jaim_3,5.16 / avibhāgāc ca ÷eųasya sarvān pratyavi÷iųņhatvāt / Jaim_3,5.17 / aindravāyave tu vacanāt pratikarma bhakųaū syāt / Jaim_3,5.18 / some 'vacanād bhakųo na vidyate / Jaim_3,5.19 / syād vānyārthadar÷anāt / Jaim_3,5.20 / vacanāni tv apårvatvāt tasmād yathopade÷aü syuū / Jaim_3,5.21 / camaseųu samākhyānāt saüyogasya tannimittattvāt / Jaim_3,5.22 / udgātįcamasamekaū ÷rutisaüyogāt / Jaim_3,5.23 / sarve vā sarvasaüyogāt / Jaim_3,5.24 / stotrakāriõāü vā tatsaüyogād bahu÷ruteū / Jaim_3,5.25 / sarve tu vedasaüyogāt kāraõād ekade÷e syāt / Jaim_3,5.26 / grāvastuto bhakųo na vidyate 'nāmnānāt / Jaim_3,5.27 / hāriyojane vā sarvasaüyogāt / Jaim_3,5.28 / camasināü vā sannidhānāt / Jaim_3,5.29 / sarveųāü tu vidhitvāt tadarthā camasi÷rutiū / Jaim_3,5.30 / vaųaņkārāc ca bhakųayet / Jaim_3,5.31 / homābhiųabābhyāü ca / Jaim_3,5.32 / pratyakųopade÷āc camasānām avyaktaū ÷eųe / Jaim_3,5.33 / syād vā kāraõabhāvād anirde÷a÷ camasānāü kartus tadvacanatvāt / Jaim_3,5.34 / camase cānyadar÷anāt / Jaim_3,5.35 / ekapātre kramād adhvaryuū pårvo bhakųayet / Jaim_3,5.36 / hotā vā mantravarõāt / Jaim_3,5.37 / vacanāc ca / Jaim_3,5.38 / kāraõānupårvyāc ca / Jaim_3,5.39 / vacanād anuj¤ātabhakųaõam / Jaim_3,5.40 / tadupahåta upahvayasvety anenānuj¤āpayeliīgāt / Jaim_3,5.41 / tatrārthāt prativacanam / Jaim_3,5.42 / tadekatrāõāü samavāyāt / Jaim_3,5.43 / yājyāpanayenāpanãto bhakųaū pravaravat / Jaim_3,5.44 / yaųņur vā kāraõāgamāt / Jaim_3,5.45 / pravįttatvāt pravarasyānapāyaū / Jaim_3,5.46 / phalacamaso naimittiko bhakųavikāraū ÷rutisaüyogāt / Jaim_3,5.47 / ijyābikāro vā saüskārasya tadarthatvāt / Jaim_3,5.48 / homāt / Jaim_3,5.49 / camasai÷ ca tulyakālatvāt / Jaim_3,5.50 / liīgadar÷anāc ca / Jaim_3,5.51 / anuprasarpiųu sāmānyāt / Jaim_3,5.52 / brahmaõā vā tulya÷abdatvāt / Jaim_3,5.53 / _______________ tat sarvārtham aprakaraõāt / Jaim_3,6.1 / prakįtau vādviruktatvāt / Jaim_3,6.2 / tadvarjaü tu vacanaprāpte / Jaim_3,6.3 / dar÷anād iti cet / Jaim_3,6.4 / na codanaikārthyāt / Jaim_3,6.5 / utpattir iti cet / Jaim_3,6.6 / na tulyatvāt / Jaim_3,6.7 / codanārthakārtsnyāt tu mukhyavipratiųedhāt prakįtyarthaū / Jaim_3,6.8 / prakaraõavi÷eųāt tu vikįtau virodhi syāt / Jaim_3,6.9 / naimittikaü tu prakįtau tadvikāraū saüyogavi÷eųāt / Jaim_3,6.10 / iųņayarthamagnyādheyaü prakaraõāt / Jaim_3,6.11 / na vā tāsāü tadarthatvāt / Jaim_3,6.12 / liīgadar÷anāc ca / Jaim_3,6.13 / tatprakįtyarthaü yathānye 'nārabhyavādāū / Jaim_3,6.14 / sarvārtha vāgnyadhānasya svakālatvāt / Jaim_3,6.15 / tāsām agniū prakįtitaū prayājavat syāt / Jaim_3,6.16 / na vā tāsāü tadarthatvāt / Jaim_3,6.17 / tulyaū sarveųāü pa÷uvidhiū prakaraõāvi÷eųāt / Jaim_3,6.18 / sthānāc ca pårvasya / Jaim_3,6.19 / ÷vas tv ekeųāü tatra prāk÷rutir guõārthā / Jaim_3,6.20 / tenotkįųņasya kālavidhir iti cet / Jaim_3,6.21 / naikade÷atvāt / Jaim_3,6.22 / artheneti cet / Jaim_3,6.23 / na ÷rutivipratiųedhāt / Jaim_3,6.24 / sthānāt tu pårvasya saüskārasya tadarthatvāt / Jaim_3,6.25 / liīgadar÷anāc ca / Jaim_3,6.26 / acodanā guõārthena / Jaim_3,6.27 / dohayoū kālabhedād asaüyuktaü ÷įtaü syāt / Jaim_3,6.28 / prakaraõavibhāgād vā tatsaüyuktasya kāla÷āstram / Jaim_3,6.29 / tadvat savanāntare grahāmnānam / Jaim_3,6.30 / ra÷anā ca liīgadar÷anāt / Jaim_3,6.31 / ārāc chiųņam asaüyuktam itaraiū sannidhānāt / Jaim_3,6.32 / saüyuktaü vā tadarthatvāc cheųasya tannimittatvāt / Jaim_3,6.33 / nirde÷ād vyavatiųņheta / Jaim_3,6.34 / agnyaīgam aprakaraõe tadvat / Jaim_3,6.35 / naimittikam atulyatvād asamānavithānāü syāt / Jaim_3,6.36 / pratinidhi÷ ca Jaim_3,6.37 / tadvatprayojanaikatvāt / Jaim_3,6.38 / a÷āstralakųaõatvāc ca / Jaim_3,6.39 / niyamārthā guõa÷rutiū / Jaim_3,6.40 / saüsthās tu samānavidhānāū prakaraõāvi÷eųāt / Jaim_3,6.41 / vyapade÷a÷ ca tulyavat / Jaim_3,6.42 / vikāsas tu kāmasaüyoge nityasya samatvāt / Jaim_3,6.43 / api vā dviruktatvāt prakįter bhaviųyantãti / Jaim_3,6.44 / bacanāt tu samuccayaū / Jaim_3,6.45 / pratiųedhāc ca pårvaliīganām / Jaim_3,6.46 / guõavi÷eųād ekasya vyapade÷aū / Jaim_3,6.47 / _______________ prakaraõavi÷eųād asaüyuktaü pradhānasya / Jaim_3,7.1 / sarveųāü vā ÷eųatvasyātatprayuktatvāt / Jaim_3,7.2 / ārādapãti cet / Jaim_3,7.3 / na tadvākyaü hi tadarthatvāt / Jaim_3,7.4 / liīgadar÷anāc ca / Jaim_3,7.5 / phalasaüyogāt tu svāmiyuktaü pradhānasya / Jaim_3,7.6 / cikãrųayo ca saüyogāt / Jaim_3,7.7 / tathābhidhānena / Jaim_3,7.8 / tadyukte tu phala÷rutis tasmāt sarvacikãrųā syāt / Jaim_3,7.9 / guõābhidhānāt sarvārtham abhidhānam / Jaim_3,7.10 / dãkųādakųiõaü tu vacanāt pradhānasya / Jaim_3,7.11 / nivįttidar÷anāc ca / Jaim_3,7.12 / tathā yåpasya vedi / Jaim_3,7.13 / de÷amātraü vā ÷iųņenaikavākyatvāt / Jaim_3,7.14 / sāmadhenãs tad anvāhur iti havir ddhānayor vacanāt sāmadhenãnām / Jaim_3,7.15 / de÷amātraü vā pratyakųaü hy arthakarma somasya / Jaim_3,7.16 / samākhyānaü ca tadvat / Jaim_3,7.17 / ÷āstraphalaü prayoktari tallakųaõatvāt tasmāt svayaü prayoge syāt / Jaim_3,7.18 / utsarge tu pradhānatvāc cheųakārã pradhānasya tasmād anyaū svayaü vā syāt / Jaim_3,7.19 / anyo vā syāt parikrayāmnānād vipratiųedhāt pratyag ātmani / Jaim_3,7.20 / tatrārthāt kartįparimāõaü syād aniyamo 'vi÷eųāt / Jaim_3,7.21 / api vā ÷ruti bhedāt pratināmadheyaü syuū / Jaim_3,7.22 / ekasya karmabhedād iti cet / Jaim_3,7.23 / notpattau hi / Jaim_3,7.24 / camasādhvaryava÷ ca tair vyapade÷āt / Jaim_3,7.25 / utpattau tu bahu÷ruteū / Jaim_3,7.26 / da÷atvaü liīgadar÷anāt / Jaim_3,7.27 / ÷amitā ca ÷abdabhedāt / Jaim_3,7.28 / prakaraõād votpattyasaüyogāt / Jaim_3,7.29 / upagā÷ ca liīgadar÷anāt / Jaim_3,7.30 / vikrayã tvanyaū karmaõo 'coditvāt / Jaim_3,7.31 / karmakāryāt sarveųām įtviktvam avi÷eųāt / Jaim_3,7.32 / na vā parisaükhyānāt / Jaim_3,7.33 / pakųeõeti cet / Jaim_3,7.34 / na sarveųām adhikāraū / Jaim_3,7.35 / niyamas tu dakųiõābhiū ÷rutisaüyogāt / Jaim_3,7.36 / uktvā ca yajamānatvaü teųāü dãkųābidhānāt / Jaim_3,7.37 / svāmisaptada÷āū karmasāmānyāt / Jaim_3,7.38 / te sarvārthāū prayuktatvād agnaya÷ ca svakālatvāt / Jaim_3,7.39 / tatsayogāt karmaõo vyavasthā syāt saüyogāsyārthavatvāt / Jaim_3,7.40 / tasyopade÷asamākhyānena nirde÷aū / Jaim_3,7.41 / tadvac ca liīgadar÷am / Jaim_3,7.42 / praiųānuvacanaü maitrāvaruõasyopade÷āt / Jaim_3,7.43 / puro 'nuvākyādhikāro vā praiųasannidhānāt / Jaim_3,7.44 / prātar anuvāke ca hotįdar÷anāt / Jaim_3,7.45 / camasāü÷camasādhvaryavaū sāmākhyānāt / Jaim_3,7.46 / adhvaryurvā tannyāyatvāt / Jaim_3,7.47 / camase cānyadar÷anāt / Jaim_3,7.48 / a÷aktau te pratãyeran / Jaim_3,7.49 / vedopade÷āt pårvavadvedānyatve yathopade÷aü syuū / Jaim_3,7.50 / tadguõād vā svadharmaū syād adhikārasāmathyāt sahāīgair avyaktaū ÷eųe / Jaim_3,7.51 / _______________ svāmikarmaparikrayaū karmaõas tadarthatvāt / Jaim_3,8.1 / vacanād itareųāü syāt / Jaim_3,8.2 / saüskārās tu puruųasāmarthye yathāvedaü karmavadvyavatiųņheran / Jaim_3,8.3 / yājamānās tu tatpradhānatvāt karmavat / Jaim_3,8.4 / vyapade÷āc ca / Jaim_3,8.5 / guõattve tasya nirde÷aū / Jaim_3,8.6 / codanā prati bhāvāc ca / Jaim_3,8.7 / atulyatvād asamānavidhānāū syuū / Jaim_3,8.8 / tapa÷ ca phalasiddhitvāl lokavat / Jaim_3,8.9 / vākya÷eųa÷ ca tadvat / Jaim_3,8.10 / vacanād itareųāü syāt / Jaim_3,8.11 / guõatvāc ca vedena na vyavasthā syāt / Jaim_3,8.12 / tathā kāmo 'rthasaüyogāt / Jaim_3,8.13 / vyapade÷ād itareųāü syāt / Jaim_3,8.14 / mantrā÷ cākarmakaraõās tadvat / Jaim_3,8.15 / viprayoge ca dar÷anāt / Jaim_3,8.16 / dvyāmnāteųåbhau dvyāmnānasyārthavattvāt / Jaim_3,8.17 / j¤āte ca vācanaü na hy avidvān vihito 'sti / Jaim_3,8.18 / yājamāne samākhyānāt karmāõi yājamānaü syuū / Jaim_3,8.19 / adhvaryur vā tadartho hi nyāyapårve samākhyānam / Jaim_3,8.20 / vipratiųedhe karaõaū samāvāyavi÷eųād itaram anyas teųāü yato vi÷eųaū syāt / Jaim_3,8.21 / praiųeõu ca parādhikārāt / Jaim_3,8.22 / adhvaryus tu dar÷anāt / Jaim_3,8.23 / gauõo vā karmasāmānyāt / Jaim_3,8.24 / įtvik phalaü karaõeųv arthattvāt / Jaim_3,8.25 / svāmino vā tadarthatvāt / Jaim_3,8.26 / liīgadar÷anāc ca / Jaim_3,8.27 / karmārtha phalaü teųāü svāminaü pratyarthavattvāt / Jaim_3,8.28 / vyapade÷āc ca / Jaim_3,8.29 / dravyasaüskāraū prakāraõāvi÷eųāt sarvakarmaõām / Jaim_3,8.30 / nirde÷āt tu vikįtāv apårvasyānadhikāraū / Jaim_3,8.31 / virodhe ca ÷rutivi÷eųād avyaktaū ÷eųe / Jaim_3,8.32 / apanayas tv ekade÷asya vidyamānasaüyogāt / Jaim_3,8.33 / vikįtau sarvārthaū ÷eųaū prakįtivat / Jaim_3,8.34 / mukhyārtho vāīgasyācoditatvāt / Jaim_3,8.35 / sannidhānāvi÷eųād asambhaved atadaīgānām / Jaim_3,8.36 / ādhāne 'pi tatheti cet / Jaim_3,8.37 / nāprakaraõatvād aīgasyātannimittatvāt / Jaim_3,8.38 / tatkāle vā liīgadar÷anāt / Jaim_3,8.39 / sarveųāü vāvi÷eųāt / Jaim_3,8.40 / nyāyokte liīgadar÷anam / Jaim_3,8.41 / māüsaü tu savanãyānāü codanāvi÷eųāt / Jaim_3,8.42 / bhaktir asannidhāvanyāyyeti cet / Jaim_3,8.43 / syāt prakįtiliīgād vairājavat / Jaim_3,8.44 / ________________________________________________ athātaū kratvarthapuruųārthayor jij¤āsā / Jaim_4,1.1 / yasmin prãtiū puruųasya tasya lipsārthalakųaõāvibhaktatvāt / Jaim_4,1.2 / tadutsarge karmāõi puruųārthāya ÷āstrasyānati÷aīkyatvān na ca dravyaü cikãrųyate tenārthenābhisambandhāt kriyāyāü puruųa÷rutiū / Jaim_4,1.3 / avi÷eųāt tu ÷āstrasya yathā÷ruti phalāni syuū / Jaim_4,1.4 / api vā kāraõāgrahaõe tadartham arthasyānabhisambandhāt / Jaim_4,1.5 / tathā ca lokabhåteųu / Jaim_4,1.6 / dravyāõi tv avi÷eųeõānarthakyāt pradãyeran / Jaim_4,1.7 / svena tvarthe na sambandho dravyāõāü pįthagarthatvāt tasmād yathā÷ruti syuū / Jaim_4,1.8 / codyante cārthakarmasu / Jaim_4,1.9 / liīgadar÷anāc ca / Jaim_4,1.10 / tatraikatvamayaj¤āīgam arthasya guõabhåtatvāt / Jaim_4,1.11 / eka÷rutitvāc ca / Jaim_4,1.12 / pratãyate iti cet / Jaim_4,1.13 / nā÷abdaü tatpramāõatvāt pårvavat / Jaim_4,1.14 / ÷abdavat tåpalabhyate tadāgame hi taddį÷yate tasya j¤ānaü hi yathānyeųām / Jaim_4,1.15 / tadvac ca liīgadar÷anam / Jaim_4,1.16 / tathā ca liīgam / Jaim_4,1.17 / ā÷rayiųv avi÷eųeõa bhāvo 'rthaū pratãyeta / Jaim_4,1.18 / codanāyāü tv anārambho 'vibhaktatvān na hy anyena vidhãyate / Jaim_4,1.19 / syād vā dravyacikãrųāyāü bhāvo 'rthe ca guõabhåtatā÷rayād dhi guõãbhāvaū / Jaim_4,1.20 / arthe samavaiųamyato dravyakarmaõām / Jaim_4,1.21 / ekaniųpatteū sarve samaü syāt / Jaim_4,1.22 / saüsargarasani÷patterāmikųā vā pradhānaü syāt / Jaim_4,1.23 / mukhya÷abdābhisaüstavāc ca / Jaim_4,1.24 / padakarmāprayojakaü nayanasya parārthatvāt / Jaim_4,1.25 / arthābhidhānakarma ca bhaviųyatā saüyogasya tannimittatvāt tadartho hi vidhãyate / Jaim_4,1.26 / pa÷āv anālambhāl lohita÷akįtor akarmatvam / Jaim_4,1.27 / ekade÷adravya÷ cotpattau vadyamānasaüyogāt / Jaim_4,1.28 / nirde÷āt tasyānyad arthād iti cet / Jaim_4,1.29 / na ÷eųasannidhānāt / Jaim_4,1.30 / karmakāryāt / Jaim_4,1.31 / liīgadar÷anāc ca / Jaim_4,1.32 / abhighāraõe viprakarųād anåyājavat pātrabhedaū syāt / Jaim_4,1.33 / na vā pātratvād apātratvaü tv ekade÷atvāt / Jaim_4,1.34 / hetutvāc ca sahaprayogasya / Jaim_4,1.35 / abhāvadar÷anāc ca / Jaim_4,1.36 / sati savyavacanam / Jaim_4,1.37 / na tasyeti cet / Jaim_4,1.38 / syāt tasya mukhyatvāt / Jaim_4,1.39 / samānayanaü tu mukhyaü syāl liīgadar÷anāt / Jaim_4,1.40 / vacane hi hetvasāmarthyam / Jaim_4,1.41 / tatrotpattir avibhaktā syāt / Jaim_4,1.42 / tatra jauhavam anåyājapratiųedhārtham / Jaim_4,1.43 / aupabhįtaü tatheti cet / Jaim_4,1.44 / syāj juhåpratiųedhān nityānuvādaū / Jaim_4,1.45 / tadaųņasaīkhyaü ÷ravaõāt / Jaim_4,1.46 / anugrahāc ca jauhavasya / Jaim_4,1.47 / dvayos tu hetusāmarthayaü ÷ravaõaü ca samānayane / Jaim_4,1.48 / _______________ svarus tv anekaniųpattiū svakarma÷abdatvāt / Jaim_4,2.1 / jātyantarāc ca ÷aīkate / Jaim_4,2.2 / tadekade÷o vā svarutvasya tannimittatvāt / Jaim_4,2.3 / ÷akala÷rute÷ ca / Jaim_4,2.4 / pratiyåpaü ca dar÷anāt / Jaim_4,2.5 / ādāne karoti÷abdaū / Jaim_4,2.6 / ÷ākhāyāü tatpradhānatvāt / Jaim_4,2.7 / ÷ākhāyāü tatpradhānatvād upaveųeõa vibhāgaū syād vaiųamyaü tat / Jaim_4,2.8 / ÷rutyapāyāc ca / Jaim_4,2.9 / haraõe tu juhotir yogasāmānyād dravyāõāü cārtha÷eųatvāt / Jaim_4,2.10 / pratipattir vā ÷abdasya tatpradhānatvāt / Jaim_4,2.11 / arthe 'pi cet / Jaim_4,2.12 / na tasyānadhikārād arthasya ca kįtatvāt / Jaim_4,2.13 / utpattyasaüyogāt praõãtānām ājyavad vibhāgaū syāt / Jaim_4,2.14 / saüyavanārthānāü vā pratipattir itarāsāü tatpradhānatvāt / Jaim_4,2.15 / prāsanavan maitrāvaruõasya daõķapradānaü kįtārthatvāt / Jaim_4,2.16 / arthakarma vā kartįsaüyogāt sragvat / Jaim_4,2.17 / karmayukte ca dar÷anāt / Jaim_4,2.18 / utpattau yena saüyuktaü tadarthaü tacchrutihetutvāt tasyārthāntaragamane ÷eųatvāt pratipattiū syāt / Jaim_4,2.19 / saumike ca kįtārthatvāt / Jaim_4,2.20 / arthakarma vābhidhānasaüyogāt / Jaim_4,2.21 / pratipattir vā tannyāyatvād de÷ārthāvabhįtha÷rutiū / Jaim_4,2.22 / kartįde÷akālānām acodanaü prayoge nityasamavāyāt / Jaim_4,2.23 / niyamārthā vā ÷rutiū / Jaim_4,2.24 / tathā dravyeųu guõa÷rutir utpattisaüyogāt / Jaim_4,2.25 / saüskāre ca tatpradhānatvāt / Jaim_4,2.26 / yajati codanādravyadevatākriyaü samudāye kįtārthatvāt / Jaim_4,2.27 / tadukte ÷ravaõāj juhotir āsecanādhikaū syāt / Jaim_4,2.28 / vidheū karmāpavargitvād arthāntare vidhiprade÷aū syāt / Jaim_4,2.29 / api votpattisaüyogād arthasambandho 'vi÷iųņānāü prayogaikatvahetuū syāt / Jaim_4,2.30 / dravyasaüskārakarmasu parārthatvāt phala÷rutir arthavādaū syāt / Jaim_4,3.1 / utpatte÷ cātatpradhānatvāt / Jaim_4,3.2 / phalaü tu tatpradhānāyām / Jaim_4,3.3 / naimittike vikāratvāt kratupradhānam anyat syāt / Jaim_4,3.4 / ekasya tåbhayatve saüyogapįthaktvam / Jaim_4,3.5 / ÷eųa iti cet / Jaim_4,3.6 / nārthapįthaktvāt / Jaim_4,3.7 / dravyāõāntu kriyārthānāü saüskāraū kratudharmasyāt / Jaim_4,3.8 / pįthaktvādvyavatiųņheta / Jaim_4,3.9 / codanāyāü phalā÷ruteū karmamātraü vidhãyeta na hy a÷abdaü pratãyate / Jaim_4,3.10 / api vāmnānasāmatharthyāc codanārthena gamyetārthānāü hy arthatvena vacanāni pratãyante 'rthatopy asamarthānām ānantarye 'py asambandhas tasmāc chrutyekade÷aū saū / Jaim_4,3.11 / vākyārtha÷ ca guõārthavat / Jaim_4,3.12 / tatsarvārtham anāde÷āt / Jaim_4,3.13 / ekaü vā codanaikatvāt / Jaim_4,3.14 / sa svargaū syāt sarvān pratyavi÷iųņatvāt / Jaim_4,3.15 / pratyayāc ca / Jaim_4,3.16 / kratau phalārthavādamaīgavat kārųõājiniū / Jaim_4,3.17 / phalamātreyo nirde÷ād a÷rutau hy anumānaü syāt / Jaim_4,3.18 / aīgeųu stutiū parārthatvāt / Jaim_4,3.19 / kāmye karmaõi nityaū svarge yathā yaj¤āīge kratvarthaū / Jaim_4,3.20 / vãte ca kāraõe niyamāt / Jaim_4,3.21 / kāmo vā tatsaüyogena codyate / Jaim_4,3.22 / aīgeųu stutiū parārthatvāt / Jaim_4,3.23 / vãte ca niyamas tadartham / Jaim_4,3.24 / sarvakāmyam aīgakāmaiū prakaraõāt / Jaim_4,3.25 / phalopade÷o vā pradhāna÷abdasaüyogāt / Jaim_4,3.26 / tatra sarve 'vi÷eųāt / Jaim_4,3.27 / yogasiddhir vārthasyotpatyasaüyogitvāt / Jaim_4,3.28 / samavāye codanāsaüyogasyārthavatvāt / Jaim_4,3.29 / kāla÷rutau kāla iti cet / Jaim_4,3.30 / nāsamavāyātprayojanena / Jaim_4,3.31 / ubhayārthām iti cet / Jaim_4,3.32 / na ÷abdaikatvāt / Jaim_4,3.33 / prakaraõād iti cet / Jaim_4,3.34 / notpattisaüyogāt / Jaim_4,3.35 / anutpattau tu kālaū syāt prayojanena sambandhāt / Jaim_4,3.36 / utapattikālavi÷aye kālaū syād vākyasya tatpradhānatvāt / Jaim_4,3.37 / phalasaüyogas tv acodite na syād a÷eųabhåtatvāt / Jaim_4,3.38 / aīgānāü tåpaghātasaüyogo nimittārthaū / Jaim_4,3.39 / pradhānenābhisaüyogād aīgānāü mukhyakālatvam / Jaim_4,3.40 / apavįtte tu codanā tatsāmānyāt svakāle syāt / Jaim_4,3.41 / _______________ prakaraõāvibhāge ca vipratiųiddhaü hy ubhayam / Jaim_4,4.1 / api vāīgamanijyāū syus tato vi÷iųņatvāt / Jaim_4,4.2 / madhyasthaü yasya tanmadhye / Jaim_4,4.3 / sarvāsāü vā samatvāc codanātaū syān na hi tasya prakaraõaü de÷ārtham ucyate madhye / Jaim_4,4.4 / prakaraõāvibhāge ca vipratiųiddhaü hy ubhayam / Jaim_4,4.5 / api vā kālamātraü syād adar÷anād vi÷e÷asya / Jaim_4,4.6 / phalavad voktahetutvād itarasya pradhānaü syāt / Jaim_4,4.7 / dadhigraho naimittikaū ÷rutisaüyogāt / Jaim_4,4.8 / nitya÷ ca jyeųņha÷abdāt / Jaim_4,4.9 / sārvaråpyāc ca / Jaim_4,4.10 / nityo vā syād arthavādastayoū karmaõy asambandhād bhaīgitvāc cāntarāyasya / Jaim_4,4.11 / vai÷vānara÷ ca nityaū syān nityaiū samānasaīkhyatvāt / Jaim_4,4.12 / pakųe votpannasaüyogāt / Jaim_4,4.13 / ųaņcitiū pårvavattvāt / Jaim_4,4.14 / tābhi÷ ca tulyasaükhyānāt / Jaim_4,4.15 / arthavādopapatte÷ ca / Jaim_4,4.16 / ekacitir vā syād apavįkte hi codyate nimittena / Jaim_4,4.17 / vipratiųedhāt tābhiū samānasaīkhyatvam / Jaim_4,4.18 / pitįyaj¤aū svakālatvād anaīgaü syāt / Jaim_4,4.19 / tulyavac ca prasaīkhyānāt / Jaim_4,4.20 / pratiųiddhe ca dar÷anāt / Jaim_4,4.21 / pa÷vaīga ra÷amā syāt tadāgame vidhānāt / Jaim_4,4.22 / yåpāīgaü vā tatsaüskārāt / Jaim_4,4.23 / arthavāda÷ ca tadarthavat / Jaim_4,4.24 / svaru÷cāpy ekade÷atvāt / Jaim_4,4.25 / niųkraya÷ ca tadaīgavat / Jaim_4,4.26 / pa÷vaīgaü vārthakarmatvāt / Jaim_4,4.27 / bhaktyā niųkrayavādaū syāt / Jaim_4,4.28 / dar÷apårõamāsayor ijyāū pradhānāny avi÷eųāt / Jaim_4,4.29 / api vāīgāni kāni cidye÷vaīgatvena saüstutiū sāmānyo hy abhisaüstavaū / Jaim_4,4.30 / tathā cānyārthadar÷anam / Jaim_4,4.31 / ava÷iųņaü tu kāraõaü pradhāneųu guõasya vidyamānatvāt / Jaim_4,4.32 / nānukte 'nyārthadar÷anaü parārthatvāt / Jaim_4,4.33 / pįthavatve tv abhidhānayor nive÷aū ÷rutito vyapade÷āc ca tatpunarmukhyalakųaõaü yatphalavatvaü tatsannidhāv asaüyuktaü tadaīgaüsyādbhāgitvāt kāraõasyā÷ruta÷ cānyasambandhaū / Jaim_4,4.34 / guõā÷ ca nāmasaüyuktā vidhãyante nāīgeųåųapadyante / Jaim_4,4.35 / tulyā ca kāraõa÷rutir anyair aīgāīgisambandhaū / Jaim_4,4.36 / utpattāv abhisambandhas tasmād aīgopade÷aū syāt / Jaim_4,4.37 / tathā cānyārthadar÷anam / Jaim_4,4.38 / jyotiųņome tulyāny avi÷iųņaü hi kāraõam / Jaim_4,4.39 / guõānāü tåtpattivākyena sambandhāt kāraõa÷rutis tasmāt somaū pradhānaü syāt / Jaim_4,4.40 / tathā cānyārthadar÷anam / Jaim_4,4.41 / ________________________________________________ ÷rutilakųaõam ānupårvyaü tatpramāõatvāt / Jaim_5,1.1 / arthāc ca / Jaim_5,1.2 / aniyamo 'nyatra / Jaim_5,1.3 / krameõa vā niyamyeta kratvekatve tadguõatvāt / Jaim_5,1.4 / a÷ābda iti cet syād vākya÷abdatvāt / Jaim_5,1.5 / arthakįte vānumānaü syāt kratvekatve parārthatvāt svena tv arthena sambandhas tasmāt sva÷abdam ucyeta / Jaim_5,1.6 / tathā cānyārthadar÷anam / Jaim_5,1.7 / pravįtyā tulyakālānāü guõānāü tadupakramāt / Jaim_5,1.8 / sarvam iti cet / Jaim_5,1.9 / nākįtatvāt / Jaim_5,1.10 / kratvantaravad iti cet / Jaim_5,1.11 / nāsamavāyāt / Jaim_5,1.12 / sthānāc cotpattisaüyogāt / Jaim_5,1.13 / mukhyakrameõa vāīgānāü tadarthatvāt / Jaim_5,1.14 / prakįtau tu sva÷abdatvādyākramaü pratãyeta / Jaim_5,1.15 / mantratas tu virodhe syāt prayogaråpasāmarthyāt tasmād utpattide÷aū saū / Jaim_5,1.16 / tadvacanād vikįtau yathā pradhānaü syāt / Jaim_5,1.17 / vipratipattau vā prakįtyanvayād yathāprakįti / Jaim_5,1.18 / vikįtiū prakįtidharmatvāt tatkālā syād yathā ÷iųņam / Jaim_5,1.19 / api vā kramakālasaüyuktā sadyaū kriyeta tatra vidher anumānāt prakįtidharmalopaū syāt / Jaim_5,1.20 / kālotkarųa iti cet / Jaim_5,1.21 / na tatsambandhāt / Jaim_5,1.22 / aīgānāü mukhyakālatvād yathoktam utkarųe syāt / Jaim_5,1.23 / tadādi vābhisambandhāt tadantam apakarųe syāt / Jaim_5,1.24 / pravįtyā kįtakālānām / Jaim_5,1.25 / ÷abdavipratiųedhāc ca / Jaim_5,1.26 / asaüyogāt tu vaikįtaü tad eva pratikįųyeta. Jaim_5,1.27 / prāsaīgikaü ca notkarųed asaüyogāt / Jaim_5,1.28 / tathāpårvam / Jaim_5,1.29 / sāntapanãyā tåtkarųed agnihotraü savanavad vaiguõyāt / Jaim_5,1.30 / a¤yavāyāc ca Jaim_5,1.31 / asambandhāt tu notkarųet / Jaim_5,1.32 / prāpaõāc ca nimittasya / Jaim_5,1.33 / sambandhāt savanotkarmaū / Jaim_5,1.34 / ųoķa÷ã cokthyasaüyogāt / Jaim_5,1.35 / _______________ sannipāte prādhānānām ekaikasya guõānāü sarvakarma syāt / Jaim_5,2.1 / sarveųāü vaikajātãyaü kįtānupårvyatvāt / Jaim_5,2.2 / kāraõād abhyāvįttiū / Jaim_5,2.3 / muųņikapālāvadānā¤janābhya¤janavapanapāvaneųu caikena / Jaim_5,2.4 / sarvāõi tv ekakāryatvādeųāü tadguõatvāt / Jaim_5,2.5 / saüyukte tu prakramāt tadaīgaü syād itarasya tadarthatvāt / Jaim_5,2.6 / vacanāt tu parivyāõāntam a¤janādiū syāt / Jaim_5,2.7 / kāraõādvā(na) vasargaū syād yathā pātravįddhiū / Jaim_5,2.8 / na vā ÷abdakįtatvān nyāyamātramitaradarthāt pātravivįddhiū / Jaim_5,2.9 / pa÷ugaõe tasyatasyāpavarjayet pa÷vaikatvāt / Jaim_5,2.10 / daivatair vaikakarmyāt / Jaim_5,2.11 / mantrasya cārthavattvāt / Jaim_5,2.12 / nānābãjeųvekamulåkhalaü vibhavāt / Jaim_5,2.13 / vivįddhir vā niyāmādānupårvyasya tadarthatvāt / Jaim_5,2.14 / ekaü vā taõķulabhāvād dhantes tadarthatvāt / Jaim_5,2.15 / vikāre tv anåyājānāü pātrabhedo 'rthabhedāt syāt / Jaim_5,2.16 / prakįteū pårvoktatvād apårvam ante syān na hy acoditasya ÷eųāmnānam / Jaim_5,2.17 / mukhyānantaryamātreyas tena tulya÷rutitvād a÷abdatvāt prākįtānāü vyavāyaū syāt / Jaim_5,2.18 / ante tu bādarāyaõas teųāü pradhāna÷abdatvāt / Jaim_5,2.19 / tathā cānyārthadar÷anam / Jaim_5,2.20 / kįtade÷āt tu pårveųāü sa de÷aū syāt tena pratyakųasaüyogān nayāyamātramitarat / Jaim_5,2.21 / prakįtāc ca purastād yat / Jaim_5,2.22 / sannipāta÷ ced yathoktamante syāt / Jaim_5,2.23 / _______________ vivįddhiū karmabhedāt pįųadājyavat tasyatasyopadi÷yeta / Jaim_5,3.1 / api vā sarvasaīkhyatvād vikāraū pratãyeta / Jaim_5,3.2 / svasthānāt tu vivįdhyeran kįtānupårvyatvāt / Jaim_5,3.3 / samidhyamānavatãü samiddhavatãü cāntareõa dhāyyāū syur dyāvāpįthi¤yorantarālaü samarhaõāt / Jaim_5,3.4 / tacchabdo vā / Jaim_5,3.5 / uųõikkakubhorante dar÷anāt / Jaim_5,3.6 / stomavivįddhau vahiųpavamāne purastāt paryāsād āgantavaū syus tathā hi dįųņaü dvāda÷āhe / Jaim_5,3.7 / paryāsa iti cāntākhyā / Jaim_5,3.8 / ante vā taduktam / Jaim_5,3.9 / vacanāt tu dvāda÷āhe / Jaim_5,3.10 / atadvikāra÷ ca / Jaim_5,3.11 / tadvikāre 'py apårvatvāt / Jaim_5,3.12 / ante tåttarayor dadhyāt / Jaim_5,3.13 / api vā gāyatrãbįhatyanuųņupsu vacanāt / Jaim_5,3.14 / graheųņakam aupānuvākyaü savanaciti÷eųaū syāt / Jaim_5,3.15 / kratvagni÷eųā vā coditatvād acodanānupårvasya / Jaim_5,3.16 / ante syur avyavāyāt / Jaim_5,3.17 / liīgadar÷anāc ca / Jaim_5,3.18 / madhyamāyāü tu vacanād brāhmaõavatyaū / Jaim_5,3.19 / prāglokampįõāyās tasyāū sampåraõārthatvāt / Jaim_5,3.20 / saüskįte karma saüskārāõāü tadarthatvāt / Jaim_5,3.21 / anantaraü vrataü tadbhåtatvāt / Jaim_5,3.22 / pårvaü ca liīgadar÷anāt / Jaim_5,3.23 / arthavādo vārthasya vidyamānatvāt / Jaim_5,3.24 / nyāyavipratiųedhāc ca / Jaim_5,3.25 / sa¤cite tv agnicid yuktaü prāpaõān nimittasya / Jaim_5,3.26 / kratvante vā prayogavacanābhāvāt / Jaim_5,3.27 / agneū karmatvanirde÷āt / Jaim_5,3.28 / pareõāvedanād dãkųitaū syāt sarvair dãkųābhisambandhāt / Jaim_5,3.29 / iųņyante vā tadarthā hy avi÷eųārthasanvandhāt / Jaim_5,3.30 / samākhyānaü ca tadvat / Jaim_5,3.31 / aīgavat kratånām ānupårvyam / Jaim_5,3.32 / na vāsambandhāt / Jaim_5,3.33 / kāmyatvāc ca / Jaim_5,3.34 / ānarthakyān neti cet / Jaim_5,3.35 / syād vidyārthatvād yathā pareųu sarvasvārāt / Jaim_5,3.36 / ya etenety agniųņomaū prakaraõāt / Jaim_5,3.37 / liīgāc ca / Jaim_5,3.38 / athānyeneti saüsthānāü sannidhānāt / Jaim_5,3.39 / tatprakįter vāpattivihārau na tulyeųåpapadyate / Jaim_5,3.40 / pra÷asā ca viharaõābhāvāt / Jaim_5,3.41 / vidhipratyayād vā na hy akasmāt pra÷aüsā syāt / Jaim_5,3.42 / ekastome vā kratusaüyogāt / Jaim_5,3.43 / sarveųāü vā codanāvi÷eųāt pra÷aüsā stomānām / Jaim_5,3.44 / _______________ kramakoyo 'rtha÷abdābhyāü ÷rutivi÷eųād arthaparatvāc ca / Jaim_5,4.1 / avadānābhighāraõāsādaneųv ānupårvyaü pravįtyā syāt / Jaim_5,4.2 / yathārapradānaü vā tadarthatvāt / Jaim_5,4.3 / liīgadar÷anāc ca / Jaim_5,4.4 / vacanād iųņipårvatvam / Jaim_5,4.5 / soma÷ caikeųām agnayādheyasyartunakųatrātikramavacanāt tadantenānarthakaü hi syāt / Jaim_5,4.6 / tadarthavacanāc ca nāvi÷eųāt tadarthatvaü / Jaim_5,4.7 / ayakųyamāõasya ca pavamānahaviųāü kālanirde÷ād ānantaryād vi÷aīkā syāt / Jaim_5,4.8 / iųņir ayakųyamāõasya tadarthye na somapårvatvam / Jaim_5,4.9 / utkarųād brāhmaõasya somaū syāt / Jaim_5,4.10 / paurõamāsã vā ÷rutisaüyogāt / Jaim_5,4.11 / sarvasya vaikakarmyāt / Jaim_5,4.12 / syād vā vidhis tadarthena / Jaim_5,4.13 / prakaraõāt tu kālaū syāt / Jaim_5,4.14 / svakāle syād avipratiųedhāt / Jaim_5,4.15 / apanayo vādhānasya sarvakālatvāt / Jaim_5,4.16 / paurõamāsy årdhvaü somād brāhmaõasya vacanāt / Jaim_5,4.17 / ekaü vā ÷abdasāmarthyāt prāk kįtsnavidhānam / Jaim_5,4.18 / puroķā÷as tv anirde÷e tadyukte devatābhāvāt / Jaim_5,4.19 / ājyamapãti cet / Jaim_5,4.20 / na mi÷radevatatvād aindrāgnavat / Jaim_5,4.21 / vikįteū prakįtikālatvāt sadyaskālottarā vikįtis tayoū pratyakųa÷iųņatvāt / Jaim_5,4.22 / dvaiyahakālye tu yathānyāyam / Jaim_5,4.23 / vacanād vaikakālyaü syāt / Jaim_5,4.24 / sannāyyāgnãųomãyavikārā årdhvaü somātprakįtivat / Jaim_5,4.25 / tathā somavikārā dar÷apårõamāsābhyām / Jaim_5,4.26 / ________________________________________________ dravyāõāü karmasaüyoge guõatvenābhisambandhaū / Jaim_6,1.1 / asādhakaü tu tādarthyāt / Jaim_6,1.2 / pratyarthaü cābhisaüyogātkarmato hy abhisambandhas tasmāt karmopade÷aū syāt / Jaim_6,1.3 / phalārthatvāt karmaõaū ÷āstraü sarvādhikāraü syāt / Jaim_6,1.4 / kartur vā ÷rutisaüyogād vidhiū kārtsnyena gamyate / Jaim_6,1.5 / liīgavi÷eųanirde÷āt puüyuktam aiti÷āyanaū / Jaim_6,1.6 / taduktitvāc ca doųa÷rutir avij¤āte / Jaim_6,1.7 / jātiü tu bādarāyaõo 'vi÷eųāt tasmāt stry api pratãyeta jātyarthasyāvi÷iųņatvāt / Jaim_6,1.8 / coditatvād yathā÷ruti / Jaim_6,1.9 / dravyavattvāt tu puüsāü syād dravyasaüyuktaü krayavikrayābhyām adravyatvaü strãõāü dravyaiū samānayogitvāt / Jaim_6,1.10 / tathā cānyārthadar÷anam / Jaim_6,1.11 / tādarthyāt karma tādarthyam / Jaim_6,1.12 / phalotsāhāvi÷eųāt tu / Jaim_6,1.13 / arthena ca samavetatvāt / Jaim_6,1.14 / krayasya tharmamātratvam / Jaim_6,1.15 / svavattām api dar÷ayati / Jaim_6,1.16 / svavatos tu vacanād aikakarmyaü syāt / Jaim_6,1.17 / liīgadar÷anāc ca / Jaim_6,1.18 / krãtatvāt tu bhaktyā svāmitvam ucyate / Jaim_6,1.19 / phalārthitvāt tu svāmitvenābhisambandhaū / Jaim_6,1.20 / phalavattāü ca dar÷ayati / Jaim_6,1.21 / dvyādhānaü ca dviyaj¤avat / Jaim_6,1.22 / guõasya tu vidhānatvāt patnyā dvitãya÷abdaū syāt / Jaim_6,1.23 / tasyā yāvaduktam ā÷ãr brahmacaryam atulyatvāt / Jaim_6,1.24 / cāturvarõyam avi÷eųāt / Jaim_6,1.25 / nirde÷ād vā trayāõāü syād agnyādheye 'sambandhaū kratuųu brāhmaõa÷ruter ity ātreyaū / Jaim_6,1.26 / nimittārthe na bādaris tasmāt sarvādhikāraü syāt / Jaim_6,1.27 / api vānyārthadar÷anād yathā÷ruti pratãyeta / Jaim_6,1.28 / nirde÷āt tu pakųe syāt / Jaim_6,1.29 / vaiguõyān neti cet / Jaim_6,1.30 / na kāmyatvāt / Jaim_6,1.31 / saüskāre ca tatpradhānatvāt / Jaim_6,1.32 / api vā vedanirde÷ād apa÷ådrāõāü pratãyeta / Jaim_6,1.33 / guõārthitvān neti cet / Jaim_6,1.34 / saüskārasya tadarthatvād vidyāyāü puruųa÷rutiū / Jaim_6,1.35 / vidyānirde÷ān neti cet / Jaim_6,1.36 / abaidyatvād abhāvaū karmaõi syāt / Jaim_6,1.37 / tathā cānyārthadar÷anam / Jaim_6,1.38 / trayāõāü dravyasampannaū karmaõã dravyasiddhatvāt / Jaim_6,1.39 / anityatvāt tu naivaü syād arthād dhi dravyasaüyogaū / Jaim_6,1.40 / aīgahãna÷ ca taddharmā / Jaim_6,1.41 / utpattau nityasaüyogāt / Jaim_6,1.42 / atryārųeyasya hānaü syāt / Jaim_6,1.43 / vacanād rathakārasyādhāne 'sya sarva÷eųatvāt / Jaim_6,1.44 / nyāyyo vā karmasaüyogāc chådrasya pratiųiddhatatvāt / Jaim_6,1.45 / akarmatvāt tu naivaü syāt / Jaim_6,1.46 / ānarthakyaü ca saüyogāt / Jaim_6,1.47 / guõārtheneti cet / Jaim_6,1.48 / uktam animittatvam / Jaim_6,1.49 / saudhanvanās tu hãnatvān mantravarõāt pratãyeran / Jaim_6,1.50 / rathapatir niųādaū syāc chabdasāmarthyāt / Jaim_6,1.51 / liīgadar÷anāc ca / Jaim_6,1.52 / _______________ puruųārthaikasiddhitvāt tasya tasyādhikāraū syāt / Jaim_6,2.1 / api cotpattisaüyogo yathā syāt satvadarya÷anaü tathābhāvo vibhāge syāt / Jaim_6,2.2 / prayoge puruųa÷ruter yathākāmã prayoge syāt / Jaim_6,2.3 / pratyarthaü ÷rutibhāva iti cet / Jaim_6,2.4 / tādarthye na guõārthatānukte 'rthāntaratvāt kartuū pradhānabhåtatvāt / Jaim_6,2.5 / api vā kāmasaüyoge sambandhāt prayogāyopadi÷yeta pratyarthaü hi vidhi÷rutir viųāõāvat / Jaim_6,2.6 / anyasya syād iti cet / Jaim_6,2.7 / anyārthenābhisambandhaū / Jaim_6,2.8 / phalakāmo nimittam iti cet / Jaim_6,2.9 / na nityatvāt / Jaim_6,2.10 / karma tatheti cet / Jaim_6,2.11 / na samavāyāt / Jaim_6,2.12 / prakamāt tu niyamyetārambhasya kriyānimittatvāt / Jaim_6,2.13 / phalārthitvād vāniyamo yathānupakrānte / Jaim_6,2.14 / niyamo vā tannimittatvāt kartus tatkāraõaü syāt / Jaim_6,2.15 / loke karmāõi vedavat tato 'dhipuruųaj¤ānam / Jaim_6,2.16 / aparādhe 'pi ca taiū ÷āstram / Jaim_6,2.17 / a÷āstrāt tåpasamprāptiū ÷āstraü syān na prakalpakaü tasmād arthena gamyetāprāpte ÷āstram arthavat / Jaim_6,2.18 / pratiųedheųv akarmatvāt kriyā syāt pratiųiddhānāü vibhaktatvād akarmaõām / Jaim_6,2.19 / ÷āstrāõāü tv arthavatvena puruųārtho vidhãyate tayor asamavāyitvāt tādarthye vidhyatikramaū / Jaim_6,2.20 / tasmiüs tu ÷iųyamāõāni jananena pravarteran / Jaim_6,2.21 / api vā vedatulyatvād upāyena pravarteran / Jaim_6,2.22 / abhyāso 'karma÷eųatvāt puruųārtho vidhãyate / Jaim_6,2.23 / tasminn asambhavann arthāt / Jaim_6,2.24 / na kālebhya upadi÷yante / Jaim_6,2.25 / dar÷anāt kālaliīgānāü kālavidhānam / Jaim_6,2.26 / teųām autpattikatvād āgamena pravarteta / Jaim_6,2.27 / tathā hi liīgadar÷anam / Jaim_6,2.28 / tathāntaūkratuprayuktāni / Jaim_6,2.29 / ācārād gįhyamāõeųu tathā syāt puruųārthatvāt / Jaim_6,2.30 / brāhmaõasya tu somavidyāprajam įõavākyena saüyogāt / Jaim_6,2.31 / _______________ sarva÷aktau pravįttiū syāt tathābhåtopade÷āt / Jaim_6,3.1 / api vāpy ekade÷e syāt pradhāne hy arthanirvįttir guõamātram itarat tadarthatvāt / Jaim_6,3.2 / tadakarmaõi ca doųas tasmāt tato vi÷eųaū syāt pradhānenābhisambandhāt / Jaim_6,3.3 / karmābhedaü tu jaiminiū prayogavacanaikatvāt sarveųām upade÷aū syād iti / Jaim_6,3.4 / arthasya vyapavargitvād ekasyāpi prayoge syād yathā kratvantareųu / Jaim_6,3.5 / vidhyaparādhe ca dar÷anāt samāpteū / Jaim_6,3.6 / prāya÷cittavidhānāc ca / Jaim_6,3.7 / kāmyeųu caivam arthitvāt / Jaim_6,3.8 / asaüyogāt tu naivaü syād vidheū ÷abdapramāõatvāt / Jaim_6,3.9 / akarmaõi cāpratyavāyāt / Jaim_6,3.10 / kriyāõām ā÷ritatvād dravyāntare vibhāgaū syāt / Jaim_6,3.11 / api vāvyatirekād råpa÷abdāvibhāgāc ca gotvavad aikakarmyaü syān nāmadheyaü ca sattvavat / Jaim_6,3.12 / ÷rutipramāõatvāc chiųņābhāve 'nāgamo 'nyasyā÷iųņatvāt / Jaim_6,3.13 / kvacid vidhānāc ca / Jaim_6,3.14 / āgamo vā codanārthāvi÷eųāt / Jaim_6,3.15 / niyamārthaū kvācid vidhiū / Jaim_6,3.16 / tan nityaü taccikãrųā hi / Jaim_6,3.17 / na devatāgni÷abdakriyamanyārthasaüyogāt / Jaim_6,3.18 / devatāyāü ca tadarthatvāt / Jaim_6,3.19 / pratiųiddhaü cāvi÷eųeõa hi tacchrutiū / Jaim_6,3.20 / tathā svāminaū phalasamavāyāt phalasya karmayogitvāt / Jaim_6,3.21 / bahånāü tu pravįtte 'nyamāgamayed avaiguõyāt / Jaim_6,3.22 / sa svāmã syāt saüyogāt / Jaim_6,3.23 / karmakaro vā bhįtatvāt / Jaim_6,3.24 / tasmiü÷ ca phaladar÷anāt / Jaim_6,3.25 / sa taddharmā syāt karmasaüyogāt / Jaim_6,3.26 / sāmānyaü taccikãrųā hi / Jaim_6,3.27 / nirde÷āt tu vikalpe yat pravįttam / Jaim_6,3.28 / a÷abdam iti cet / Jaim_6,3.29 / nānaīgatvāt / Jaim_6,3.30 / vacanāc cānyāyyam abhāve tatsāmānyena pratinidhir abhāvād itarasya / Jaim_6,3.31 / na pratinidhau samatvāt / Jaim_6,3.32 / syāc chrutilakųaõe niyatatvāt / Jaim_6,3.33 / na tadãpsā hi / Jaim_6,3.34 / mukhyādhigame mukhyam āgamo hi tadabhāvāt / Jaim_6,3.35 / prabįtte 'pãti cet / Jaim_6,3.36 / nānarthakatvāt / Jaim_6,3.37 / dravyasaüskāravirodhe dravyaü tadarthatvāt / Jaim_6,3.38 / arthadravyavirodhe 'rtho dravyābhāve tadutpatter dravyāõām artha÷eųatvāt / Jaim_6,3.39 / vidhir apy ekade÷e syāt / Jaim_6,3.40 / api vārthasya ÷akyatvād ekade÷ena nirvartetārthānām avibhaktatvād guõamātram itarat tadarthatvāt / Jaim_6,3.41 / _______________ ÷eųād dvyavadānanā÷e syāt tadarthatvāt / Jaim_6,4.1 / nirde÷ād vānyad āgamayet / Jaim_6,4.2 / api vā ÷eųabhājāü syād vi÷iųņakāraõatvāt / Jaim_6,4.3 / nirde÷āc cheųabhakųo 'nyaiū pradhānavat / Jaim_6,4.4 / sarvair vā samavāyāt syāt / Jaim_6,4.5 / nirde÷asya guõārthatvam / Jaim_6,4.6 / pradhāne ÷rutilakųaõam / Jaim_6,4.7 / arthavad iti cet / Jaim_6,4.8 / na codanāvirodhāt / Jaim_6,4.9 / arthasamavāyat prāya÷cittam ekade÷e 'pi / Jaim_6,4.10 / na tv a÷eųe vaiguõyāt tadarthaü hi / Jaim_6,4.11 / syād vā prāptanimittatvād ataddharmo nityasaüyogān na hitasya guõārthenānityatvāt / Jaim_6,4.12 / guõānāü ca parārthatvād vacanād vyapā÷raya syāt / Jaim_6,4.13 / bhedārtham iti / Jaim_6,4.14 / na ÷eųabhåtatvāt / Jaim_6,4.15 / anarthaka÷ ca sarvanā÷e syāt / Jaim_6,4.16 / kųāme tu sarvadāhe syād ekade÷asyāvarjanãyatvāt / Jaim_6,4.17 / dar÷anād ekade÷e syāt / Jaim_6,4.18 / anyena vaitac chāstrād dhi kāraõaprāptiū / Jaim_6,4.19 / taddhaviū÷abdān neti cet / Jaim_6,4.20 / syād anyāyatvādijyāgāmã haviū ÷abdas talliīgasaüyogāt / Jaim_6,4.21 / yathā÷rutãti cet / Jaim_6,4.22 / na tallakųaõatvād upapāto hi kāraõam / Jaim_6,4.23 / homābhiųavabhakųaõaü ca tadvat / Jaim_6,4.24 / ubhābhyāü vā na hi tayor dharma÷āstram / Jaim_6,4.25 / punar ādheyam odanavat / Jaim_6,4.26 / dravyotpatter vobhayoū syāt / Jaim_6,4.27 / pa¤ca÷arāvas tu dravya÷ruteū pratinidhiū syāt / Jaim_6,4.28 / codanā vā dravyadevatāvidhir avācye hi / Jaim_6,4.29 / sa pratyāmanet sthānāt / Jaim_6,4.30 / aīgavidhir vā nimittasaüyogāt / Jaim_6,4.31 / vi÷vajitvapravįtte bhāvaū karmaõi syāt / Jaim_6,4.32 / niųkrayavādāc ca / Jaim_6,4.33 / vatsasaüyoge vratacodanā syāt / Jaim_6,4.34 / kālo votpannasaüyogād yathoktasya / Jaim_6,4.35 / arthāparimāõāc ca / Jaim_6,4.36 / vatsas tu ÷rutisaüyogāt tadaīgaü syāt / Jaim_6,4.37 / kālas tu syād acodanāt / Jaim_6,4.38 / anarthaka÷ ca karmasaüyoge / Jaim_6,4.39 / avacanāc ca sva÷abdasya / Jaim_6,4.40 / kāla÷ cet sannayatpakųe talliīgasaüyogāt / Jaim_6,4.41 / kālārthatvād vobhayoū pratãyeta / Jaim_6,4.42 / prastare ÷ākhā÷rayaõavat / Jaim_6,4.43 / kālavidhir vobhayor vidyāmānatvāt / Jaim_6,4.44 / atatsaüskārārthatvāc ca / Jaim_6,4.45 / tasmāc ca viprayoge syāt / Jaim_6,4.46 / upaveųa÷ ca pakųe syāt / Jaim_6,4.47 / _______________ abhyudaye kālāparādhād ijyācodanā syād yathā pa¤ca÷arāve / Jaim_6,5.1 / apanayo vā vidyānatvāt / Jaim_6,5.2 / tadråpatvāc ca ÷abdānām / Jaim_6,5.3 / āta¤canābhyāsasya dar÷anāt / Jaim_6,5.4 / apårvatvād vidhānaü syāt / Jaim_6,5.5 / payodoųāt pa¤ca÷arāve 'duųņaü hãtarat / Jaim_6,5.6 / sānnāyyo 'pi tatheti cet / Jaim_6,5.7 / na tasyāduųņatvād avi÷iųņaü hi kāraõam / Jaim_6,5.8 / lakųaõārthā÷rutiū / Jaim_6,5.9 / upāü÷uyāje 'vacanād yathāprakįti / Jaim_6,5.10 / apanayo vā pravįtyā yathetareųām / Jaim_6,5.11 / nirupte syāt tatsaüyogāt / Jaim_6,5.12 / pravįtte vā prāpaõān nimittasya / Jaim_6,5.13 / lakųaõamātram itarat / Jaim_6,5.14 / tathā cānyārthadar÷anam / Jaim_6,5.15 / anirupte 'bhyudite prākįtãbhyo nirvaped ity ā÷marathyas taõķulabhåteųv apanayāt / Jaim_6,5.16 / vyårdhvabhāgbhyas tv ālekhanas tatkāritvād devatāpanayasya / Jaim_6,5.17 / vinirupte na muųņãnām apanayas tadguõatvāt / Jaim_6,5.18 / aprākįtena hi saüyogas tatsthānãyatvāt / Jaim_6,5.19 / abhāvāc cetarasya syāt / Jaim_6,5.20 / sānnāyyasaüyogān nāsannāyataū syāt / Jaim_6,5.21 / auųadhasaüyogād vobhayoū / Jaim_6,5.22 / vaiguõyān neti cet / Jaim_6,5.23 / nātatsaüskāratvāt / Jaim_6,5.24 / sāmyutthāne vi÷vajitkrãte vibhāgasaüyogāt / Jaim_6,5.25 / pravįte vā prāpaõān nimittasya / Jaim_6,5.26 / āde÷ārthetarā ÷rutiū / Jaim_6,5.27 / dãkųāparimāõe yathākāmyavi÷eųāt / Jaim_6,5.28 / dvāda÷āhas tu liīgāt syāt / Jaim_6,5.29 / paurõamāsyām aniyamo 'vi÷eųāt / Jaim_6,5.30 / ānantaryāt tu caitrã syāt / Jaim_6,5.31 / māghã vaikāųņakā÷ruteū / Jaim_6,5.32 / anyā apãti cet / Jaim_6,5.33 / na bhaktitvād eųā hi loke / Jaim_6,5.34 / dãkųāparādhe cānugrahāt / Jaim_6,5.35 / utthāne cānuprarohāt / Jaim_6,5.36 / asyāü ca sarvaliīgāni / Jaim_6,5.37 / dãkųākālasya ÷iųņatvād atikrame niyatānām anutkarųaū prāptakālatvāt / Jaim_6,5.38 / utkarųo vā dãkųitatvād avi÷iųņaü hi kāraõam / Jaim_6,5.39 / tatra pratihomo na vidyate yathā pårveųām / Jaim_6,5.40 / kālaprādhānyāc ca / Jaim_6,5.41 / pratiųedhāc cordhvam avabhįthādeųņe / Jaim_6,5.42 / pratihoma÷ cet sāyam agnihotraprabhįtãni håyeran / Jaim_6,5.43 / prātas tu ųoķa÷ini / Jaim_6,5.44 / prāya÷cittam adhikāre sarvatra doųamāmānyāt / Jaim_6,5.45 / prakaraõe vā ÷abdahetutvāt / Jaim_6,5.46 / atidvikāra÷ ca / Jaim_6,5.47 / vyāpannasyāpsu gatau yad abhojyam āryāõāü tat pratãyeta / Jaim_6,5.48 / vibhāga÷ruteū prāya÷cittaü yaugapadye na vidyate / Jaim_6,5.49 / syād vā prāptanimittatvāt kālamātram ekam / Jaim_6,5.50 / tatra vipratiųedhād vikalpaū syāt / Jaim_6,5.51 / prayogāntare vobhayānugrahaū syāt / Jaim_6,5.52 / na caikasaüyogāt / Jaim_6,5.53 / paurvāparye pårvadaurbalyaü prakįtivat / Jaim_6,5.54 / yady udgātā jaghanyaū syāt punar yaj¤e sarvavedasaü dadyād yathetarasmin / Jaim_6,5.55 / ahargaõe yasminn apacchedas tad āvarteta karma pįthaktvāt / Jaim_6,5.56 / _______________ sannipāte vaiguõyāt prakįtivat tulyakalpā yajeran / Jaim_6,6.1 / vacanād vā÷irovatsyāt / Jaim_6,6.2 / na vānārabhyavādatvāt / Jaim_6,6.3 / syād vā yaj¤ārthatvād audumbarãvat / Jaim_6,6.4 / na tatpradhānatvāt / Jaim_6,6.5 / audumbaryāū parārthatvāt kapālavat / Jaim_6,6.6 / anyenāpãti cet / Jaim_6,6.7 / naikatvāttasya cānadhikārāc chabdasya cāvibhaktatvāt / Jaim_6,6.8 / sannipātāt tu nimittavighātaū syād bįhadrathantaravad vibhakta÷iųņatvād vasiųņhanirvartye / Jaim_6,6.9 / api vā kįtsnasaüyogād avighātaū pratãyeta svāmitvenābhisaübandhāt / Jaim_6,6.10 / sāmnoū karmavįddhyaikade÷ena saüyoge guõatvenābhisaübandhas tasmāt tatra vighātaū syāt / Jaim_6,6.11 / vacanāt tu dvisaüyogas tasmād ekasya pāõivat / Jaim_6,6.12 / arthābhāvāt tu naivaü syāt / Jaim_6,6.13 / arthānāü ca vibhaktatvān na tacchrutena saübandhaū / Jaim_6,6.14 / prāõeū pratyaīgabhāvād asaübandhaū pratãyeta / Jaim_6,6.15 / satrāõi sarvavarõāmām avi÷eųāt / Jaim_6,6.16 / liīgadar÷anāc ca / Jaim_6,6.17 / brāhmaõānāü vetarayor ārtvijyabhāvāt / Jaim_6,6.18 / vacanād iti cet / Jaim_6,6.19 / na svāmitvaü hi vidhãyate / Jaim_6,6.20 / gārhapate vā syātām avipratiųedhāt / Jaim_6,6.21 / na vā kalpavirodhāt / Jaim_6,6.22 / svāmitvād itareųām ahãne liīgadar÷anam / Jaim_6,6.23 / vāsiųņhānāü vā brahmatvaniyamāt / Jaim_6,6.24 / sarveųāü vā pratiprasavāt / Jaim_6,6.25 / vi÷vāmitrasya hautraniyamād bhįgu÷unakavasiųņhānām anadhikāraū / Jaim_6,6.26 / vihārasya prabhutvād anagnãnām api syāt / Jaim_6,6.27 / sārasvate ca dar÷anāt / Jaim_6,6.28 / prāya÷cittavidhānāc ca / Jaim_6,6.29 / sāgnãnāü veųņipårvatvāt / Jaim_6,6.30 / svārthena ca prayuktatvāt / Jaim_6,6.31 / sannivāpaü ca dar÷ayati / Jaim_6,6.32 / juhvādãnām aprayuktatvāt saüdehe yathākāmã pratãyeta / Jaim_6,6.33 / api vānyāni pātrāõi sādhāraõāni kurvãran vipratiųedhāc chāstrakįtvāt / Jaim_6,6.34 / prāya÷cittam āpadi syāt / Jaim_6,6.35 / puruųakalpena vikįtau kartįniyamaū syād yaj¤asya tadguõatvād abhāvād itarān pratyekasminn adhikāraū syāt / Jaim_6,6.36 / liīgāc cejyāvi÷eųavat / Jaim_6,6.37 / na vā saüyogapįthaktvād guõasyejyāpradhānatvād asaüyuktā hi codanā / Jaim_6,6.38 / ijyāyāü tadguõatvād vi÷eųeõa niyamayeta / Jaim_6,6.39 / _______________ svadāne sarvam avi÷eųāt / Jaim_6,7.1 / yasya vā prabhuū syād itarasyā÷akyatvāt / Jaim_6,7.2 / na bhåmiū syāt sarvān pratyavi÷iųņatvāt / Jaim_6,7.3 / akāryatvāc ca tataū punar vi÷eųaū syāt / Jaim_6,7.4 / nityatvāc cānityair nāsti saübandhaū / Jaim_6,7.5 / ÷ådra÷ ca dharma÷āstratvāt / Jaim_6,7.6 / dakųiõākāle yat svaü tat pratãyeta taddānasaüyogāt / Jaim_6,7.7 / a÷eųatvāt tadantaū syāt karmaõo dravyasiddhitvāt / Jaim_6,7.8 / api vā ÷eųakarma syāt kratoū pratyakųa÷iųņatvāt / Jaim_6,7.9 / tathā cānyārthadar÷anam / Jaim_6,7.10 / a÷eųaü tu sama¤jasādānena ÷eųakarma syāt / Jaim_6,7.11 / nādānasyānityatvāt / Jaim_6,7.12 / dãkųāsu vinirde÷ād akratvarthena saüyogas tasmād avirodhaū syāt / Jaim_6,7.13 / ahargaõe ca taddharmaū syāt sarveųām avi÷eųāt / Jaim_6,7.14 / dvāda÷a÷ataü vā prakįtivat / Jaim_6,7.15 / atadguõatvāt naivaü syāt / Jaim_6,7.16 / liīgadar÷anāc ca / Jaim_6,7.17 / vikāraū sann ubhayato 'vi÷eųāt / Jaim_6,7.18 / adhikaü vā pratiprasavāt / Jaim_6,7.19 / anugrahāc ca pādavat / Jaim_6,7.20 / aparimite ÷iųņasya saīkhyāpratiųedhas tacchrutitvāt / Jaim_6,7.21 / kalpāntaraü vā tulyavat prasaīkhyānāt / Jaim_6,7.22 / aniyamo 'vi÷eųāt / Jaim_6,7.23 / adhikaü vā syād bahårthatvād itareųāü sannidhānāt / Jaim_6,7.24 / arthavāda÷ ca tadarthavat / Jaim_6,7.25 / parakįtipurākalpaü ca manuųyadharmaū syād arthāya hy anukãrtanam / Jaim_6,7.26 / tadyukte ca pratiųedhāt / Jaim_6,7.27 / nirde÷ād vā taddharmaū syāt pa¤cāvattavat / Jaim_6,7.28 / vidhau tu vedasaüyogād upade÷aū syāt / Jaim_6,7.29 / arthavādo vā vidhi÷eųatvāt tasmān nityānuvādaū syāt / Jaim_6,7.30 / sahasrasaüvatsaraü tadāyuųām asaübhavān manuųyeųu / Jaim_6,7.31 / api vā tadadhikārān manuųyadharmaū syāt / Jaim_6,7.32 / nāsāmarthyāt / Jaim_6,7.33 / sambandhādar÷anāt / Jaim_6,7.34 / sa kulakalpaū syād iti kārųõājinir ekasminn asaübhavāt / Jaim_6,7.35 / api vā kįtsnasaüyogād ekasyaiva prayogaū syāt / Jaim_6,7.36 / vipratiųedhāt tu guõyanyataraū syād iti lāvukāyanaū / Jaim_6,7.37 / saüvatsaro vicālitvāt / Jaim_6,7.38 / sā prakįtiū syād adhikārāt / Jaim_6,7.39 / ahāni vābhisaükhyatvāt / Jaim_6,7.40 / _______________ iųņipårvatvād akratu÷eųo homaū saüskįteųv agniųu syād pårvo 'py ādhānasya sarva÷eųatvāt / Jaim_6,8.1 / iųņitve na tu saüstava÷ caturhotén asaüskįteųu dar÷ayati / Jaim_6,8.2 / upade÷as tv apårvatvāt / Jaim_6,8.3 / sa sarveųām avi÷eųāt / Jaim_6,8.4 / api vā kratvabhāvād anāhitāgner a÷eųabhåtanirde÷aū / Jaim_6,8.5 / japo vānagnisaüyogāt / Jaim_6,8.6 / iųņitvena saüstute homaū syād anārabhyāgnisaüyogād itareųām avācyatvāt / Jaim_6,8.7 / ubhayoū pitįyaj¤avat / Jaim_6,8.8 / nirde÷o vānāhitāgner anārabhyāgnisaüyogāt / Jaim_6,8.9 / pitįyaj¤e saüyuktasya punar vacanam / Jaim_6,8.10 / upanayann ādadhãta homasaüyogāt / Jaim_6,8.11 / sthapatãųņaval laukike vā vidyākarmānupårvatvāt / Jaim_6,8.12 / ādhānaü ca bhāryāsaüyuktam / Jaim_6,8.13 / akarma cordhvam ādhānāt tatsamavāyo hi karmabhiū / Jaim_6,8.14 / ÷rāddhavad iti cet / Jaim_6,8.15 / na ÷rutivipratiųedhāt / Jaim_6,8.16 / sarvārthatvāc ca putrārtho na prayojayet / Jaim_6,8.17 / somapānāt tu prāpaõaü dvitãyasya tasmād upayacchet / Jaim_6,8.18 / pitįyaj¤e tu dar÷anāt prāg ādhānāt pratãyeta / Jaim_6,8.19 / sthapatãųņiū prayājavad agnayādheyaü prayojayet tādarthyāc cāpavįjyeta / Jaim_6,8.20 / api vā laukike 'gnau syād ādhānasyāsarva÷eųatvāt / Jaim_6,8.21 / avakãrõipa÷u÷ ca tadvad ādhānasyāprāptakalatvāt / Jaim_6,8.22 / udagayanapårvapakųāhaū puõyāheųu daivāni smįtiråpāny ārthadar÷anāt / Jaim_6,8.23 / ahani ca karmasākalyam / Jaim_6,8.24 / itareųu tu pitryāõi / Jaim_6,8.25 / yāc¤ākrayaõam avidyamāne lokavat / Jaim_6,8.26 / niyataü vārthavatvāt syāt / Jaim_6,8.27 / tathā bhakųapraiųāc chādanasaüj¤aptahomadveųam / Jaim_6,8.28 / anarthakaü tv anityaü syāt / Jaim_6,8.29 / pa÷ucodanāyām aniyamo 'vi÷eųāt / Jaim_6,8.30 / chāgo vā mantravarõāt / Jaim_6,8.31 / na codanāvirodhāt / Jaim_6,8.32 / ārųeyavad iti cet / Jaim_6,8.33 / na tatra hy acoditvāt / Jaim_6,8.34 / niyamo vaikārthyaü hy arthabhedād bhedaū pįthavatvenābhidhānāt / Jaim_6,8.35 / aniyamo vārthāntaratvād anyatvaü vyatireka÷abdabhedābhyām / Jaim_6,8.36 / råpāl liīgāc ca / Jaim_6,8.37 / chāge na karmākhyā råpaliīgābhyām / Jaim_6,8.38 / råpānyatvān na jāti÷abdaū syāt / Jaim_6,8.39 / vikāro nautpattikatvāt / Jaim_6,8.40 / sa naimittikaū pa÷or guõasyācoditatvāt / Jaim_6,8.41 / jāter vā tatprāyavacanārthavatvābhyām / Jaim_6,8.42 / ________________________________________________ ÷rutipramāõatvāc cheųāõāü mukhyabhede yathādhikāraü bhāvaū syāt / Jaim_7,1.1 / utpattyarthāvibhāgād vā sattvavad aikadharmyaü syāt / Jaim_7,1.2 / codanā÷eųabhāvād vā tadbhedād vyavatiųņherann utpatter guõabhåtatvāt / Jaim_7,1.3 / satve lakųaõasaüyogāt sārvatrikaü pratãyeta / Jaim_7,1.4 / avibhāgāt tu naivaü syāt / Jaim_7,1.5 / dvyarthatvaü ca vipratiųiddham / Jaim_7,1.6 / utpattau vidhyabhāvād vā codanāyāü pravįttiū syāt tata÷ ca karmabhedaū syāt / Jaim_7,1.7 / yadi vāpy abhidhānavat sāmānyāt sarvadharmaū syāt / Jaim_7,1.8 / arthasya tv avibhaktatvāt tathā syād abhidhāneųu pårvavattvāt prayogasya karmaõaū ÷abdabhāvyatvād vibhāgāc cheųāõām apravįttiū syāt / Jaim_7,1.9 / smįtir iti cet / Jaim_7,1.10 / na pårvavatvāt / Jaim_7,1.11 / arthasya ÷abdabhāvyatvāt prakaraõanibandhanāc chabdād evānyatra bhāvaū syāt / Jaim_7,1.12 / sāmāne pårvavatvād utpannādhikāraū syāt / Jaim_7,1.13 / ÷yenasyeti ceti / Jaim_7,1.14 / nāsannidhānāt / Jaim_7,1.15 / api vā yady apårvatvād itaradadhikārthe jyautiųņomikād vidhes tadvācakaü samānaü syāt / Jaim_7,1.16 / pa¤casa¤careųv arthavādātide÷aū sannidhānāt / Jaim_7,1.17 / sarvasya vaika÷abdyāt / Jaim_7,1.18 / liīgadar÷anāc ca / Jaim_7,1.19 / vihitāmnānān neti cet / Jaim_7,1.20 / netarārthatvāt / Jaim_7,1.21 / ekakapālaindrāgnau ca tadvat / Jaim_7,1.22 / ekakapālānāü vai÷vadevikaū prakįtir āgrayaõe sarvahomāparivįttidar÷anād avabhįthe ca sakįd dvyavadānasya vacanāt / Jaim_7,1.23 / _______________ sāmno 'bhidhāna÷abdena pravįttiū syād yathā÷iųņam / Jaim_7,2.1 / ÷abdais tv arthavidhitvād arthāntare 'pravįttiū syāt pįthagbhāvāt kriyāyā hy abhisambandhaū / Jaim_7,2.2 / svārthe vā syāt prayojanaü kriyāyās tadaīgabhāvenopadi÷yeran / Jaim_7,2.3 / ÷abdamātram iti cet / Jaim_7,2.4 / nautpattikatvāt / Jaim_7,2.5 / ÷āstraü caivam anarthakaü syāt / Jaim_7,2.6 / svarasyeti cet / Jaim_7,2.7 / nārthābhāvāc chruter asaübandhaū / Jaim_7,2.8 / svaras tåtpattiųu syān mātrāvarõāvibhaktatvāt / Jaim_7,2.9 / liīgadar÷anāc ca / Jaim_7,2.10 / a÷rutes tu vikārasyottarāsu yathā÷ruti / Jaim_7,2.11 / ÷abdānāü cāsāma¤jasyam / Jaim_7,2.12 / api tu karma÷abdaū syād bhāvo 'rthaū prasiddhagrahaõatvād vikāro hy avi÷iųņo 'nyaiū / Jaim_7,2.13 / adravyaü cāpi dį÷yate / Jaim_7,2.14 / tasya ca kriyā grahaõārthā nānārtheųu viråpitvād artho hy āsāmalaukiko vidhānāt / Jaim_7,2.15 / tasmin saüj¤āvi÷eųāū syur vikārapįthaktvāt / Jaim_7,2.16 / yoni÷asyā÷ ca tulyavad itarābhir vidhãyante / Jaim_7,2.17 / ayonau cāpi dį÷yate 'tathāyoni / Jaim_7,2.18 / aikārthye nāsti vairåpyam iti cet / Jaim_7,2.19 / syād arthāntareųv aniųpatter yathā pāke / Jaim_7,2.20 / ÷abdānāü ca sāma¤jasyaü / Jaim_7,2.21 / _______________ uktaü kriyābhidhānaü tacchrutāv anyatra vidhiprade÷aū syāt / Jaim_7,3.1 / apårve vāpi bhāgitvāt / Jaim_7,3.2 / nāmnas tv autpattikatvāt / Jaim_7,3.3 / pratyakųād guõasaüyogāt kriyābhidhānaü syāt tadabhāve 'prasiddhaü syāt / Jaim_7,3.4 / api vā satrakarmaõi guõārthaiųā ÷rutiū syāt / Jaim_7,3.5 / vi÷vajiti sarvapįųņhe tatpårvakatvāj jyautiųņomikāni pįųņhāny asti ca pįųņha÷abdaū / Jaim_7,3.6 / ųaķahād vā tatra hi codanā / Jaim_7,3.7 / liīgāc ca / Jaim_7,3.8 / utpannādhikāro jyotiųņomaū / Jaim_7,3.9 / dvayor vidhir iti cet / Jaim_7,3.10 / na vyarthatvāt sarva÷abdasya / Jaim_7,3.11 / tathāvabhįthaū somāt / Jaim_7,3.12 / prakįter iti cet / Jaim_7,3.13 / na bhaktitvāt / Jaim_7,3.14 / liīgadar÷anāc ca / Jaim_7,3.15 / dravyāde÷e taddravyaū ÷rutisaüyogāt puroķā÷as tv anāde÷e tatprakįtitvāt / Jaim_7,3.16 / guõavidhis tu na gįhõãyāt samatvāt / Jaim_7,3.17 / nirmanthyādiųu caivam / Jaim_7,3.18 / praõayanaü tu saumikam avācyaü hãtarat / Jaim_7,3.19 / uttaravedipratiųedha÷ ca tadvat / Jaim_7,3.20 / prākįtaü vānāmatvāt / Jaim_7,3.21 / parisaīkhyarthaü ÷ravaõaü guõārthavādo vā / Jaim_7,3.22 / prathamottamayoū praõayanamuttaravedipratiųedhāt / Jaim_7,3.23 / madhyamayor vā gatyarthavādāt / Jaim_7,3.24 / auttaravediko 'nārabhyavādapratiųedhaū / Jaim_7,3.25 / svarasāmaikakapālāmikųaü ca liīgadar÷anāt / Jaim_7,3.26 / codanāsāmānyād vā / Jaim_7,3.27 / karmaje karma yåpavat / Jaim_7,3.28 / råpaü vā÷eųabhåtatvāt / Jaim_7,3.29 / vi÷aye laukikaū syāt sarvārthatvāt / Jaim_7,3.30 / na vaidikam arthanirde÷āt / Jaim_7,3.31 / tathotpattir itareųāü samatvāt / Jaim_7,3.32 / saüskįtaü syāt tacchabdatvāt / Jaim_7,3.33 / bhaktyā vāyaj¤a÷eųatvād guõānām abhidhānatvāt / Jaim_7,3.34 / karmaõaū pįųņa÷abdaū syāt tathābhåtopade÷āt / Jaim_7,3.35 / abhidhānopade÷ād vā vipratiųedhād dravyeųu pįųņha÷abdaū syāt / Jaim_7,3.36 / _______________ itikartavyatā vidher yajateū pårvavattvam / Jaim_7,4.1 / sa laukikaū syād dįųņapravįttitvāt / Jaim_7,4.2 / vacanāt tu tato 'nyatvam / Jaim_7,4.3 / liīgena vā niyamyeta liīgasya tadguõatvāt / Jaim_7,4.4 / api vānyāyapårvatvād yatra nityānuvādavacanāni syuū / Jaim_7,4.5 / mitho vipratiųedhāc ca guõānāü yathārthatalpanā syāt / Jaim_7,4.6 / bhāgitvāt tu niyamyeta guõānām abhidhānatvāt sambandhād abhidhānavad yathā dhenuū ki÷oreõa / Jaim_7,4.7 / utpattãnāü samatvād vā yathādhikāraü bhāvaū syāt / Jaim_7,4.8 / utpatti÷eųavacanaü ca vipratiųiddham ekasmin / Jaim_7,4.9 / vidhyanto vā prakįtivac codanāyāü pravarteta tathā hi liīgadar÷anam / Jaim_7,4.10 / liīgahetutvād aliīge laukikaü syāt / Jaim_7,4.11 / liīgasya pårvavattavāc codanā÷abdasāmānyād ekenāpi niråpyeta yathā sthālãpulākena / Jaim_7,4.12 / dvāda÷āhikam ahargaõe tatprakįtitvād aikāhikam adhikāgamāt tadākhyaü syād ekāhavat / Jaim_7,4.13 / liīgāc ca / Jaim_7,4.14 / na vā kratvabhidhānād adhikānām a÷abdatvam / Jaim_7,4.15 / liīgaü saüghātadharmaū syāt tadarthāpatter dravyavat / Jaim_7,4.16 / na vārthadharmatvāt saüghātasya guõatvāt / Jaim_7,4.17 / arthāpatter dravyeųu dharmalābhaū syāt / Jaim_7,4.18 / pravįttyā niyatasya liīgadar÷anam / Jaim_7,4.19 / vihāradar÷anaü vi÷iųņasyānārabhyavādānāü prakįtyarthatavāt / Jaim_7,4.20 / ________________________________________________________ atha vi÷eųalakųaõam / Jaim_8,1.1 / yasya liīgam arthasaüyogād abhidhānavat / Jaim_8,1.2 / pravįttitvād iųņeū some pravįttiū syāt / Jaim_8,1.3 / liīgadar÷anāc ca / Jaim_8,1.4 / kįtsvavidhānād vāpårvatvam / Jaim_8,1.5 / srugabhighāraõābhāvasya ca nityānuvādāt / Jaim_8,1.6 / vidhir iti cet / Jaim_8,1.7 / na vākya÷eųatvāt / Jaim_8,1.8 / ÷aīkatecānupoųaõāt / Jaim_8,1.9 / dar÷anam aiųņikānāü syāt / Jaim_8,1.10 / iųņiųu dar÷apårõamāsayoū pravįttiū syāt / Jaim_8,1.11 / pa÷au ca liīgadar÷anāt / Jaim_8,1.12 / daikųasya cetareųu / Jaim_8,1.13 / aikāda÷ineųu sautyasya dvaira÷anyasya dar÷anāt / Jaim_8,1.14 / tatpravįttir gaõeųu syāt pratipa÷u yåpadar÷anāt / Jaim_8,1.15 / avyaktāsu tu somasya / Jaim_8,1.16 / gaõeųu dvāda÷āhasya / Jaim_8,1.17 / gavyasya ca tadādiųu / Jaim_8,1.18 / nikāyināü ca pårvasyottareųu pravįttiū syāt / Jaim_8,1.19 / karmaõas tv apravįttitvāt phalaniyamakartį samudāyasyānanvayas tadbandhanatvāt / Jaim_8,1.20 / pravįttau cāpi tādarthyāt / Jaim_8,1.21 / a÷rutitvāc ca / Jaim_8,1.22 / guõakāmeųv ā÷ritatvāt pravįttiū syāt / Jaim_8,1.23 / nivįttir vā karmabhedāt / Jaim_8,1.24 / api vātadvikāratvāt kratvarthatvāt pravįttiū syāt / Jaim_8,1.25 / ekakarmaõi vikalpo 'vibhāgo hi codanaikatvāt / Jaim_8,1.26 / liīgasādhāraõyād vikalpaū syāt / Jaim_8,1.27 / aikārthyād vā niyamyeta pårvavattvād vikāro hi / Jaim_8,1.28 / a÷rutitvān neti cet / Jaim_8,1.29 / syāl liīgabhāvāt / Jaim_8,1.30 / tathā cānyārthadar÷anam / Jaim_8,1.31 / vipratipattau haviųā niyamyeta karmaõas tadupākhyatvāt / Jaim_8,1.32 / tena ca karmasaüyogāt / Jaim_8,1.33 / guõatvena devatā÷rutiū / Jaim_8,1.34 / hiraõyam ājyadharmas tejastvāt / Jaim_8,1.35 / dharmānugrahāc ca / Jaim_8,1.36 / auųadhaü vā vi÷adatvāt / Jaim_8,1.37 / caru÷abdāc ca / Jaim_8,1.38 / tasmiü÷ ca ÷rapaõa÷ruteū / Jaim_8,1.39 / madhådake dravyasāmānyāt payovikāraū syāt / Jaim_8,1.40 / ājyaü vā varõasāmānyāt / Jaim_8,1.41 / dharmānugrahāc ca / Jaim_8,1.42 / pårvasya cāvi÷iųņatvāt / Jaim_8,1.43 / _______________ vājine somapårvatvaü sautrāmaõyā¤ ca graheųu tācchabdyāt / Jaim_8,2.1 / anuvaųaņkārac ca / Jaim_8,2.2 / samupahåya bhakųaõāc ca / Jaim_8,2.3 / krayaõa÷rapaõapurorugupayāmagrahaõāsādanavāsopanahana¤ ca tadvat / Jaim_8,2.4 / haviųā vā niyamyeta tadvikāratvāt / Jaim_8,2.5 / pra÷aüsā soma÷abdaū / Jaim_8,2.6 / vacanānãtarāõi / Jaim_8,2.7 / vyapade÷a÷ ca tadvat / Jaim_8,2.8 / pa÷upuroķā÷asya ca liīgadar÷anam / Jaim_8,2.9 / pa÷uū puroķā÷avikāraū syād devatāsāmānyāt / Jaim_8,2.10 / prokųaõātac ca / Jaim_8,2.11 / paryagnikaraõāc ca / Jaim_8,2.12 / sānnāyyaü vā tatprabhavatvāt / Jaim_8,2.13 / tasya ca pātradar÷anāt / Jaim_8,2.14 / dadhnaū syān mårtisāmānyāt / Jaim_8,2.15 / payo vā kālasāmānyāt / Jaim_8,2.16 / pa÷vānantaryāt / Jaim_8,2.17 / dravatvaü cāvi÷iųņam / Jaim_8,2.18 / āmikųobhayabhāvyatvād ubhayavikāraū syāt / Jaim_8,2.19 / ekaü vā codanaikatvāt / Jaim_8,2.20 / dadhisaüghātasāmānyāt / Jaim_8,2.21 / payo vā tatpradhānatvāl lokavad dadhnas tadarthatvāt / Jaim_8,2.22 / dharmānugrahāc ca / Jaim_8,2.23 / satramahãna÷ ca dvāda÷āhas tasyobhayathā pravįttir aikakarmyāt / Jaim_8,2.24 / api vā yajati÷ruter ahãnabhåtapravįttiū syāt prakįtyā tulya ÷abdatvāt / Jaim_8,2.25 / dvirātrādãnām ekāda÷arātrād ahãnatvaü yajaticodanāt / Jaim_8,2.26 / trayoda÷arātrādiųu satrabhåtas teųv āsanopāyicodanāt / Jaim_8,2.27 / liīgāc ca / Jaim_8,2.28 / anyatarato 'tirātratvāt pa¤cada÷arātrasyāhãnatvaü kuõķapāyināmayanasya ca tadbhåteųv ahãnatvasya dar÷anāt / Jaim_8,2.29 / ahãnavacanāc ca / Jaim_8,2.30 / satre vopāyicodanāt / Jaim_8,2.31 / satraliīga¤ ca dar÷ayati / Jaim_8,2.32 / _______________ havirgaõe paramuttarasya de÷asāmānyāt / Jaim_8,3.1 / devatayā vā niyamyeta ÷abdattvād itarasyā÷rutitvāt / Jaim_8,3.2 / gaõacodanāyāü yasya liīgaü tadāvįttiū pratãyetāgneyavat / Jaim_8,3.3 / nānāhāni vā saüghātatvāt pravįttiliīgena codanāt / Jaim_8,3.4 / tathā cānyārthadar÷anam / Jaim_8,3.5 / kālābhyāse 'pi bādariū karmabhedāt / Jaim_8,3.6 / tadāvįttiü tu jaiminir ahnām apratyakųasaükhyatvāt / Jaim_8,3.7 / saüsthāgaõeųu tadabhyāsaū pratãyeta kįtalakųaõagrahaõāt / Jaim_8,3.8 / adhikārād vā prakįtis tadvi÷iųņā syād abhidhānasya tannimittatvāt / Jaim_8,3.9 / gaõād upacayas tatprakįtitvāt / Jaim_8,3.10 / ekāhād vā teųāü samatvātsyāt / Jaim_8,3.11 / gāyatrãųu prākįtãnām avacchedaū prakįtyādhikārāt saükhyātvād agniųņomavad avyatirekāt tadākhyatvam / Jaim_8,3.12 / tan nityavac ca prathaksatãųu tadvacanam / Jaim_8,3.13 / na viü÷atau da÷eti cet / Jaim_8,3.14 / aikasaükhyam eva syāt / Jaim_8,3.15 / guõād vā dravya÷abdaū syād asarvaviųayatvāt / Jaim_8,3.16 / gotvavac ca samanvayaū / Jaim_8,3.17 / saükhyāyā÷ ca ÷abdatvāt / Jaim_8,3.18 / itarasyā÷rutitvāc ca / Jaim_8,3.19 / dravyāntare 'nive÷ād ukthyalopair vi÷iųņaü syāt / Jaim_8,3.20 / a÷āstralakųaõatvāc ca / Jaim_8,3.21 / utpattināmadheyatvād bhattayā pįthaksatãųu syāt / Jaim_8,3.22 / vacanamiti cet / Jaim_8,3.23 / yāvad uktam / Jaim_8,3.24 / apårve ca vikalpaū syād yadi saükhyāvidhānam / Jaim_8,3.25 / įgguõatvān neti cet / Jaim_8,3.26 / tathā pårvavati syāt / Jaim_8,3.27 / guõāve÷a÷ ca sarvatra / Jaim_8,3.28 / niųpannagrahaõān neti cet / Jaim_8,3.29 / tathehāpisyāt / Jaim_8,3.30 / yadi vāvi÷aye niyamaū prakįtyupabandhāc chareųv api prasiddhaū syāt / Jaim_8,3.31 / dįųņaū prayoga iticet / Jaim_8,3.32 / tathā ÷areųv api / Jaim_8,3.33 / bhattayeti cet / Jaim_8,3.34 / tathetarasmin / Jaim_8,3.35 / arthasya cāsamāptatvān na tāsām ekade÷e syāt / Jaim_8,3.36 / _______________ darvihomo yaj¤ābhidhānaü homasaüyogāt / Jaim_8,4.1 / sa laukikānāü syāt kartus tadākhyatvāt / Jaim_8,4.2 / sarveųāü vā dar÷anād vāstuhome / Jaim_8,4.3 / juhoticodanānāü vā tatsaüyogāt / Jaim_8,4.4 / dravyopade÷ād vā guõābhidhānaü syāt / Jaim_8,4.5 / na laukikānām ācāragrahaõatvāc chabdavatāü cānyārthavidhānāt / Jaim_8,4.6 / dar÷anāc cānyapātrasya / Jaim_8,4.7 / tathāgnihaviųoū / Jaim_8,4.8 / ukta÷ cārthasambandhaū / Jaim_8,4.9 / tasmin somaū pravartetāvyaktatvāt / Jaim_8,4.10 / na vā svāhākāreõa saüyogād vāųaņkārasya ca nirde÷āt tantretena vipratiųedhāt / Jaim_8,4.11 / ÷abdāntaratvāt / Jaim_8,4.12 / liīgadar÷anāc ca / Jaim_8,4.13 / uttarārthas tu svāhākāro yathā sāptada÷yaü tatrāvipratiųiddhā punaū pravįttir liīgadar÷anāt pa÷uvat / Jaim_8,4.14 / anuttarārtho vārthavattvād ānarthakyād dhi prākįtasyoparodhaū syāt / Jaim_8,4.15 / na prakįtāv apãti cet / Jaim_8,4.16 / uktaü samavāye pāradaurbalyam / Jaim_8,4.17 / taccodanā veųņeū pravįttitvād vidhiū syāt / Jaim_8,4.18 / ÷abdasāmarthyāc ca / Jaim_8,4.19 / liīgadar÷anāc ca / Jaim_8,4.20 / tatrābhāvasya hetutvād guõārthe syād adar÷anam / Jaim_8,4.21 / vidhir iti cet / Jaim_8,4.22 / na vākya÷eųatvād guõārthe ca samādhānaü nānātvenopapadyate / Jaim_8,4.23 / yeųāü vāparayor hemas teųāü syād avirodhāt / Jaim_8,4.24 / tatrauųadhāni codyante tāni sthānena gamyeran / Jaim_8,4.25 / liīgād vā ÷eųahomayoū / Jaim_8,4.26 / pratipatti tu te bhavatas tasmād atādvikāratvam / Jaim_8,4.27 / sannipāte virodhinām apravįttiū pratãyeta vidhyutpattivyavasthānād arthasyāpariõeyatvād vacanād atide÷aū syāt / Jaim_8,4.18 / ________________________________________________ yaj¤akarma pradhānaü tad dhi codanābhåtaü tasya dravyeųu saüskāras tatprayuktas tadarthatvāt / Jaim_9,1.1 / saüskāre yujyamānānāü tādarthyāt tatprayuktaü syāt / Jaim_9,1.2 / tena tvarthena yaj¤asya saüyogād dharmasambandhas tasmād yaj¤aprayuktaü syāt saüskārasya tadarthatvāt / Jaim_9,1.3 / phaladevatayo÷ ca / Jaim_9,1.4 / na codanātã hi tādguõyam / Jaim_9,1.5 / devatā vā prayojayed atithivad bhojanasya tadarthatvāt / Jaim_9,1.6 / arthāpatyā ca / Jaim_9,1.7 / tata÷ ca tena sambandhaū / Jaim_9,1.8 / api vā ÷abdapårvatvād yaj¤akarma pradhānaü syād guõatve devatā÷rutiū / Jaim_9,1.9 / atithau tatpradhānatvam abhāvaū karmaõi syāt tasya prãtipradhānatvāt / Jaim_9,1.10 / dravyasaükhyāhetusamudāyaü vā ÷rutisaüyogāt / Jaim_9,1.11 / arthakārite ca dravyeõa na vyavasthā syāt / Jaim_9,1.12 / artho vā syāt prayojanam itareųām acodanāt tasya ca guõabhåtatvāt / Jaim_9,1.13 / apårvatvād vyavasthā syāt / Jaim_9,1.14 / tatprayuktatve ca dharmasya sarvaviųayatvam / Jaim_9,1.15 / tadyuktasyeti cet / Jaim_9,1.16 / nā÷rutitvāt / Jaim_9,1.17 / adhikārād iti cet / Jaim_9,1.18 / tulyeųu nādhikāraū syād acodita÷ ca sambandhaū pįthaksatāü yaj¤ārthenābhisambandhas tasmādyaj¤aprayojanam / Jaim_9,1.19 / de÷abaddham upāü÷utvaü teųāü syāc chrutinirde÷āt tasya ca tatrabhāvāt / Jaim_9,1.20 / yaj¤asya vā tatsaüyogāt / Jaim_9,1.21 / anuvāda÷ ca tadarthavat / Jaim_9,1.22 / praõãtādi tatheti cet / Jaim_9,1.23 / na yaj¤asyā÷rutitvāt / Jaim_9,1.24 / tadde÷ānāü vā saüghātasya coditatvāt / Jaim_9,1.25 / agnidharmaū pratãųņakaü saüghātāt paurõamāsãvat / Jaim_9,1.26 / agner vā syād dravyaikatvād itarāsāü tadarthatvāt / Jaim_9,1.27 / codanāsamudāyāt tu paurõamāsyāü tathā syāt / Jaim_9,1.28 / patnãsaüyājāntatvaü sarveųām avi÷eųāt / Jaim_9,1.29 / liīgād vā prāg uttamāt / Jaim_9,1.30 / anuvādo vā dãkųā yathā naktaü saüsthāpanasya / Jaim_9,1.31 / syād vānārabhya vidhānād ante liīga virodhāt / Jaim_9,1.32 / abhyāsaū sāmidhenãnāü prāthamyāt sthānadharmaū syāt / Jaim_9,1.33 / iųņyāvįtau prayājavad āvartetārambhaõãyā / Jaim_9,1.34 / sakįd vārambhasaüyogād ekaū punarārambho yāvajjãvaprayogāt / Jaim_9,1.35 / arthābhidhānasaüyogān mantreųu ÷eųabhāvaū syāt tatrācoditam aprāptaü coditābhidhānāt / Jaim_9,1.36 / tata÷ cāvacanaü teųām itarārthaü prayujyate / Jaim_9,1.37 / guõa÷abdas tatheti cet / Jaim_9,1.38 / nasamavāyāt / Jaim_9,1.39 / codite tu parārthatvād vidhivadavikāraū syāt / Jaim_9,1.40 / vikāras tatpradhāne syāt / Jaim_9,1.41 / asaüyogāt tadartheųu tadvi÷iųņaü pratãyeta / Jaim_9,1.42 / karmābhāvād evam iti cet / Jaim_9,1.43 / na parārthatvāt / Jaim_9,1.44 / liīgavi÷eųanirde÷āt samānavidhāneųv aprāptā sārasvatã strãtvāt / Jaim_9,1.45 / pa÷vabhidhānād vā tad dhi codanābhåtaü puüviųayaü punaū pa÷utvam / Jaim_9,1.46 / vi÷eųo vā tadarthanirde÷āt / Jaim_9,1.47 / pa÷utvaü caika÷abdyāt / Jaim_9,1.48 / yathoktaü vā sannidhānāt / Jaim_9,1.49 / āmnātād anyad adhikāre vacanād vikāraū syāt / Jaim_9,1.50 / dvaidhaü vā tulyahetutvāt sāmānyād vikalpaū syāt / Jaim_9,1.51 / upade÷āc ca sāmnaū / Jaim_9,1.52 / niyamo vā ÷rutivi÷eųād itarat sāptada÷yavat / Jaim_9,1.53 / apragāõāc chabdānyatve tathābhåtopade÷aū syāt / Jaim_9,1.54 / yatsthāne vā tadgãtiū syāt padānyatvapradhānatvāt / Jaim_9,1.55 / gānasaüyogāc ca / Jaim_9,1.56 / vacanam iti cet / Jaim_9,1.57 / na tatpradhānatvāt / Jaim_9,1.58 / _______________ sāmāni mantram eke smįtyupade÷ābhyām / Jaim_9,2.1 / taduktadoųam / Jaim_9,2.2 / karma vā vidhilakųaõam / Jaim_9,2.3 / tādįgdravyaü vacanāt pākayaj¤avat / Jaim_9,2.4 / tatrāvipratiųiddho dravyāntare vyatirekaū prade÷a÷ ca / Jaim_9,2.5 / ÷abdārthatvāt tu naivaü syāt / Jaim_9,2.6 / parārthatvāc ca ÷abdānām / Jaim_9,2.7 / asambandha÷ ca karmaõā ÷abdayoū pįthagarthatvāt / Jaim_9,2.8 / saüskāra÷ cāprakaraõe 'gnivatsyāt prayuktatvāt / Jaim_9,2.9 / akāryatvāc ca ÷abdānām aprayogaū pratãyeta / Jaim_9,2.10 / ā÷ritatvāc ca / Jaim_9,2.11 / prayujyata iti cet / Jaim_9,2.12 / grahaõārthaü prayujyeta / Jaim_9,2.13 / tįce syāc chrutinirde÷āt / Jaim_9,2.14 / ÷abdārthatvād vikārasya / Jaim_9,2.15 / dar÷ayati ca / Jaim_9,2.16 / vākyānāü tu vibhaktatvāt prati÷abdaü samāptiū syāt saüskārasya tadarthatvāt / Jaim_9,2.17 / tathā cānyārtha dar÷anam / Jaim_9,2.18 / anavānopade÷a÷ ca tadvat / Jaim_9,2.19 / abhyāsenetarā ÷rutiū / Jaim_9,2.20 / tadabhyāsaū samāsu syāt / Jaim_9,2.21 / liīgadar÷anāc ca / Jaim_9,2.22 / naimittikaü tåttarātvam ānantaryāt pratãyeta / Jaim_9,2.23 / aikārthyāc ca tadabhyāsaū / Jaim_9,2.24 / prāgāthikaü tu / Jaim_9,2.25 / sve ca / Jaim_9,2.26 / pragāthe ca / Jaim_9,2.27 / liīgadar÷anāvyatiretakāc ca / Jaim_9,2.28 / arthaikatvād vikalpaū syāt / Jaim_9,2.29 / arthaikatvād vikalpaū syād įksāmayos tadarthatvāt / Jaim_9,2.30 / vacanād viniyogaū syāt / Jaim_9,2.31 / sāmaprade÷e vikāras tadapekųaū syāc chāstrakįtvāt / Jaim_9,2.32 / varõe tu vādarir yathādravyaü dravyavyatirekāt / Jaim_9,2.33 / stobhasyaike dravyāntare nivįttim įgvat / Jaim_9,2.34 / sarvātide÷as tu sāmānyāl lokavad vikāraū syāt / Jaim_9,2.35 / anvaya¤ cāpi dar÷ayati / Jaim_9,2.36 / nivįttir vārthalopāt / Jaim_9,2.37 / anvayo vārthavādaū syāt / Jaim_9,2.38 / adhika¤ ca vivarõa¤ ca jaiminiū stobha÷abdatvāt / Jaim_9,2.39 / dharmasyārthakįtatvād dravyaguõavikāravyatikramapratiųedhe codanānubandhaū samavāyāt / Jaim_9,2.40 / tadutpattes tu nivįttis tatkįtatvāt syāt / Jaim_9,2.41 / ave÷yeran vārthavattvāt saürakārasya tadarthatvāt / Jaim_9,2.42 / ākhyā caivaü tadāve÷ād vikįtau syād apårvatvāt / Jaim_9,2.43 / parārthena tv arthasāmānyaü saüskārasya tadarthatvāt / Jaim_9,2.44 / kriyeran vārthanirvįtteū / Jaim_9,2.45 / ekārthatvād avibhāgaū syāt / Jaim_9,2.46 / nirde÷ād vā vyavatiųņheran / Jaim_9,2.47 / aprākįte tadvikārād virodhādyavatiųņheran / Jaim_9,2.48 / ubhayasāmni caivam ekārthāpatteū / Jaim_9,2.49 / svārthatvād vā vyavasthā syāt prakįtivat / Jaim_9,2.50 / pārvaõahomayos tv apravįttiū samudāyārthasaüyogāt tadabhãjyā hi / Jaim_9,2.51 / kālasyeti cet / Jaim_9,2.52 / nāprakaraõatvāt / Jaim_9,2.53 / mantravarõāc ca / Jaim_9,2.54 / tadabhāve 'gnivad iti cet / Jaim_9,2.55 / nādhikārakatvāt / Jaim_9,2.56 / ubhayor avi÷eųāt / Jaim_9,2.57 / yadabhãjyā vā tadviųayau / Jaim_9,2.58 / prayāje 'pãti cet / Jaim_9,2.59 / nācoditatvāt / Jaim_9,2.60 / _______________ prakįtau yathotpattivacanam arthānāü tathottarasyāü tatau tatprakįtitvātvād arthe cākāryatvāt / Jaim_9,3.1 / liīgadar÷anāc ca / Jaim_9,3.2 / jātinaimittikaü yathāsthānam / Jaim_9,3.3 / avikāram eke 'nārųatvāt / Jaim_9,3.4 / liīgadak÷anāc ca / Jaim_9,3.5 / nikāro vātaduktahetuū / Jaim_9,3.6 / liīgaü mantracikãrųārtham / Jaim_9,3.7 / niyamo vobhayabhāgitvāt / Jaim_9,3.8 / laukike doųasaüyogād apavįkte hi codyate nimittena prakįtau syād abhāgitvāt / Jaim_9,3.9 / anyāyas tv avikāreõā draųņapratighātitvād avi÷eųāc ca tenāsya / Jaim_9,3.10 / vikāro vā tadarthatvāt / Jaim_9,3.11 / api tv anyāyasambandhāt prakįtivat pareųv api yathārthaü syāt / Jaim_9,3.12 / yathārthaü tv anyāyasyācoditatvāt / Jaim_9,3.13 / chandasi tu yathādįųņam / Jaim_9,3.14 / vipratipattau vikalpaū syāt tatsatvād guõe tv anyāyakalpanaikade÷atvāt / Jaim_9,3.15 / prakaraõavi÷eųāc ca / Jaim_9,3.16 / arthābhāvāt tu naivaü syād guõamātram itarat / Jaim_9,3.17 / dyāvos tatheti cet / Jaim_9,3.18 / notpatti÷abdatvāt / Jaim_9,3.19 / apårve tv avikāro 'prade÷āt pratãyeta / Jaim_9,3.20 / vikįtau cāpi tadvacanāt / Jaim_9,3.21 / adhriguū savanãyeųu tadvat samānavidhānā÷ cet / Jaim_9,3.22 / pratinidhau cāvikārāt / Jaim_9,3.23 / anāmnānād a÷abdatvam abhāvāc cetarasya syāt / Jaim_9,3.24 / tādarthyād vā tadākhyaü syāt saüskārair avi÷iųņatvāt / Jaim_9,3.25 / ukta¤ ca tattvam asya / Jaim_9,3.26 / saüsargiųu cārthasyāsthitaparimāõatvāt / Jaim_9,3.27 / liīgadar÷anāc ca / Jaim_9,3.28 / ekadhety ekasaüyogād abhyāsenābhidhānaü syāt / Jaim_9,3.29 / avikāro vā bahånām ekakarmavat / Jaim_9,3.30 / sakįttvaü caikadhyaü syād ekatvāt tvaco 'nabhipretaü tatprakįtitvāt pareųv abhyāsena vivįddhāv abhidhānāü syāt / Jaim_9,3.31 / medhapatitvaü svāmidevatasya samavāyāt sarvatra ca prayuktatvāt tasyācānyāyanigadatvāt sarvatraivāvikāraū syāt / Jaim_9,3.32 / api vā dvisamavāyo 'rthānyatve yathāsaükhyaü prayogaū syāt / Jaim_9,3.33 / svāmino vaika÷abdyād utkarųo devatāyāü syāt patnyāü dvitãya÷abdaū syāt / Jaim_9,3.34 / devatā tu tadā÷ãųņvāt samprāptatvāt svāminy anarthikā syāt / Jaim_9,3.35 / utsargāc ca bhaktyā tasmin patitvaü syāt / Jaim_9,3.36 / utkįųyetaikasaüyukto dvidevate sambhavāt / Jaim_9,3.37 / ekas tu samavāyāt tasya tallakųaõatvāt / Jaim_9,3.38 / saüsargitvāc ca tasmāt tena vikalpaū syāt / Jaim_9,3.39 / ekatvepi guõānapāyāt / Jaim_9,3.40 / niyamo bahudevate vikāraū syāt / Jaim_9,3.41 / vikalpo vā prakįtivat / Jaim_9,3.42 / arthāntare vikāraū syād devatāpįthaktvād ekābhisamavāyāt syāt / Jaim_9,3.43 / _______________ ųaķviü÷atir abhyāsena pa÷ugaõe tatprakįtitvād gaõasya pravibhaktatvād avikāre hi tāsām akārtsnyenābhisambandho vikārān na samāsaū syād asaüyogāc ca sarvābhiū / Jaim_9,4.1 / abhyāse 'pi tatheti cet / Jaim_9,4.2 / na guõād arthakįtatvāc ca / Jaim_9,4.3 / samāse 'pi tatheti cet / Jaim_9,4.4 / nāsambhavāt / Jaim_9,4.5 / svābhi÷ ca vacanaü prakįtau tatheha syāt / Jaim_9,4.6 / vaīkrãõāü tu pradhānatvāt samāsenābhidhānaü syāt prādhānyam adhrigos tadarthatvāt / Jaim_9,4.7 / tāsāü ca kįtsnavacanāt / Jaim_9,4.8 / api tv asannipātitvāt patnãvad āmnātenābhidhānaü syāt / Jaim_9,4.9 / vikāras tu prade÷atvād yajamānavat / Jaim_9,4.10 / apårvatvāt tathā patnyām / Jaim_9,4.11 / anāmnātas tv avikārāt saīkhyāsu sarvagāmitvāt / Jaim_9,4.12 / saīkhāyā tv evaü pradhānaü syād vaīkrayaū punaū pradhānam / Jaim_9,4.13 / anāmnātavacanam avacanena hi vaīkrãõāü syān nirde÷aū / Jaim_9,4.14 / abhyāso vāvikārāt syāt / Jaim_9,4.15 / pa÷us tv evaü prādhānaü syād abhyāsasya tannimittatvāt tasmāt samāsa÷abdaū syāt / Jaim_9,4.16 / a÷vasya catustriü÷at tasya vacanād vai÷eųikam / Jaim_9,4.17 / tat pratiųidhya prakįtir niyujyate sā catustriü÷advācyatvāt / Jaim_9,4.18 / įg vā syād āmnātatvād avikalpa÷ ca nyāyyaū / Jaim_9,4.19 / tasyāü tu vacanād airavatpadavikāraū syāt / Jaim_9,4.20 / sarvapratiųedho vāsaüyogāt padena syāt / Jaim_9,4.21 / vaniųņhusannidhānād uråkeõa vapābhidhānam / Jaim_9,4.22 / pra÷asāsyābhidhānam / Jaim_9,4.23 / bāhupra÷aüsā vā / Jaim_9,4.24 / ÷yena-÷alā-ka÷yapa-kavaųastrekaparõeųv ākįtivacanaü prasiddhasannidhānāt / Jaim_9,4.25 / kārtsnyaü vā syāt tathābhāvāt / Jaim_9,4.26 / adhrigo÷ ca tadarthatvāt / Jaim_9,4.27 / prāsaīgike prāya÷cittaü na vidyate parārthatvāt tadarthe hi vidhãyate / Jaim_9,4.28 / dhāraõe ca parārthatvāt / Jaim_9,4.29 / kriyārthatvād itareųu karma syāt / Jaim_9,4.30 / na tåtpanne yasya codanāprāptakālatvāt / Jaim_9,4.31 / pradānadar÷anaü ÷rapaõe taddharmabhojanārthatvāt saüsargāc ca madhådakavat / Jaim_9,4.32 / saüskārapratiųedha÷ ca tadvat / Jaim_9,4.33 / tatpratiųedhe ca tathābhåtasya varjanāt / Jaim_9,4.34 / adharmatvam apradānāt praõãtārthe vidhānād atulyatvād asaüsargaū / Jaim_9,4.35 / paro nityānuvādaū syāt / Jaim_9,4.36 / vihitapratiųedho vā / Jaim_9,4.37 / varjane guõabhāvitvāt taduktapratiųedhāt syāt kāraõāt kevalā÷anam / Jaim_9,4.38 / vratadharmāc ca lepavat / Jaim_9,4.39 / rasapratiųedho vā puruųadharmatvāt / Jaim_9,4.40 / abhyudaye dohāpanayaū svadharmā syāt pravįttatvāt / Jaim_9,4.41 / ÷įtopade÷āc ca / Jaim_9,4.42 / apanayo vārthāntare vidhānāc carupayovat / Jaim_9,4.43 / lakųaõārthā ÷įta÷rutiū / Jaim_9,4.44 / ÷rayaõānāü tv apårvatvāt pradānārthe vidhānaü syāt / Jaim_9,4.45 / guõo vā ÷rayaõārthatvāt / Jaim_9,4.46 / anirde÷āc ca / Jaim_9,4.47 / ÷rute÷ca tatpradhānatvat / Jaim_9,4.48 / arthavāda÷ ca tadarthatvāt / Jaim_9,4.49 / saüskāraü prati bhāvāc ca tasmād apy apradhānam / Jaim_9,4.50 / paryagnikįtānām utsarge tādarthyam upadhānavat / Jaim_9,4.51 / ÷eųapratiųedho vārthābhāvād iķāntavat / Jaim_9,4.52 / pårvatvāc ca ÷abdasya saüsthāpayatãti cāprabįttenopapadyate / Jaim_9,4.53 / prabįtter yaj¤ahetutvāt pratiųedhe saüskārāõām akarma syāt tatkāritatvād yathā prayājapratiųedhe grahaõam ājyasya / Jaim_9,4.54 / kriyā vā syād avacchedād akarma sarvahānaü syāt / Jaim_9,4.55 / ājyasaüsthāpratinidhiū syād dravyotsargāt / Jaim_9,4.56 / samāptivacanāt / Jaim_9,4.57 / codanā vā karmotsargād anyaiū syād avi÷iųņatvāt / Jaim_9,4.58 / anijyāü ca vanaspateū prasiddhāntena dar÷ayati / Jaim_9,4.59 / saüsthā taddevatatvāt syāt / Jaim_9,4.60 / ________________________________________________ vidheū prakaraõāntare 'tide÷āt sarvakarma syāt / Jaim_10,1.1 / api vābhidhānasaüskāradravyam arthe kriyeta tādarthyāt / Jaim_10,1.2 / teųām apratyakųavi÷iųņatvāt / Jaim_10,1.3 / iųņhir ārambhasaüyogād aīgabhåtān nivartetāramabhasya pradhānasaüyogāt / Jaim_10,1.4 / pradhānāc cānyasaüyuktāt sarvārambhān nivartetānaīgatvāt / Jaim_10,1.5 / tasyāü tu syāt prayājavat / Jaim_10,1.6 / na vāīgabhåtatvāt / Jaim_10,1.7 / ekavākyatvāc ca / Jaim_10,1.8 / karma ca dravyasaüyogārtham arthābhāvān nivarteta tādarthyaü ÷rutisaüyogāt / Jaim_10,1.9 / sthāõau tu de÷amātratvād anibįttiū pratãyeta / Jaim_10,1.10 / api vā ÷eųabhåtatvāt saüskāraū pratãyeta / Jaim_10,1.11 / samākhyānaü ca tadvat / Jaim_10,1.12 / mantravarõa÷ ca tadvat / Jaim_10,1.13 / prayāje ca tannyāyatvāt / Jaim_10,1.14 / liīgadar÷anāc ca / Jaim_10,1.15 / tathājyabhāgāgnir apãti cet / Jaim_10,1.16 / vyapade÷ād devatāntaram / Jaim_10,1.17 / samatvāc ca / Jaim_10,1.18 / pa÷āvapãti cet / Jaim_10,1.19 / na tadabhåtavacanāt / Jaim_10,1.20 / liīgadar÷anāc ca / Jaim_10,1.21 / guõo vā syāt kapālavad guõabhåtavikārāc ca / Jaim_10,1.22 / api vā ÷eųabhåtatvāt tatsaüskāraū pratãyeta svāhākāravad aīgānām arthasaüyogāt / Jaim_10,1.23 / vyįddhavacana¤ ca vipratipattau tadarthatvāt / Jaim_10,1.24 / guõepãti cet / Jaim_10,1.25 / nāsaühānāt karālavat / Jaim_10,1.26 / grahāõā¤ ca sampratipattau tadvacanaü tadartvāt / Jaim_10,1.27 / grahābhāve ca tadvacanam / Jaim_10,1.28 / devatāyā÷ ca hetutvaü prasiddhaü tena dar÷ayati / Jaim_10,1.29 / aviruddhopapattir arthāpatteū ÷įtavad bhåtavikāraū syāt / Jaim_10,1.30 / sa dvyarthaū syād ubhayoū ÷rutibhåtatvād vipratipattau tādarthyād vikāratvam uktaü tasyārthavādatvam / Jaim_10,1.31 / vipratipattau tāsām ākhyāvikāraū syāt / Jaim_10,1.32 / abhyāso vā prayājavad ekade÷o 'nyadevatyaū / Jaim_10,1.33 / carur havirvikāraū syād ijyāsaüyogāt / Jaim_10,1.34 / prasiddhagrahaõatvāc ca / Jaim_10,1.35 / odano vānnasaüyogāt / Jaim_10,1.36 / na dvyarthatvāt / Jaim_10,1.37 / kapālavikāro vā vi÷aye 'rthopapattibhyām / Jaim_10,1.38 / guõamukhyavi÷eųāc ca / Jaim_10,1.39 / tacchrutau cānyahaviųņhvāt / Jaim_10,1.40 / liīgadar÷anāc ca / Jaim_10,1.41 / odano vā prayuktatvāt / Jaim_10,1.42 / apårvavyapade÷āc ca / Jaim_10,1.43 / tathā ca liīgadar÷anam / Jaim_10,1.44 / sa kapāle prakįtyā syād anyasya cā÷rutitvāt / Jaim_10,1.45 / ekasmin vā vipratiųedhāt / Jaim_10,1.46 / na vārthāntarasaüyogād apåpe pākasaüyuktaü dhāraõārthaü carau bhavati tatrārthāt pātralābhaū syād aniyamo 'vi÷eųāt / Jaim_10,1.47 / carau vā liīgadar÷anāt / Jaim_10,1.48 / tasmin peųaõam anarthalopāt syāt / Jaim_10,1.49 / akriyā vā apåpahetutvāt / Jaim_10,1.50 / piõķārthatvāc ca saüyavanam / Jaim_10,1.51 / saüvapana¤ ca tādarthyāt / Jaim_10,1.52 / santāpanam adhaū÷rapaõāt / Jaim_10,1.53 / upadhānaü ca tādarthyāt / Jaim_10,1.54 / pįthu÷lakųõe vānapåpatvāt / Jaim_10,1.55 / abhyåha÷ coparipākārthatvāt / Jaim_10,1.56 / tathāvajvalanam / Jaim_10,1.57 / vyuddhįtyāsādanaü ca prakįtāva÷rutitvāt / Jaim_10,1.58 / _______________ kįųõaleųvarthalopākaū syāt / Jaim_10,2.1 / syād vā pratyakųa÷iųņatvāt pradānavat / Jaim_10,2.2 / upastaraõābhighāraõayor amįtārthatvād akarma syāt / Jaim_10,2.3 / kriyeta vārthavādatvāt tayoū saüsargahetutvāt / Jaim_10,2.4 / akarma vā caturbhir āptivacanāt saha pårõaü puna÷ caturavattam / Jaim_10,2.5 / kriyā vā mukhyāvadānaparimāõāt sāmanyāt tadguõatvam / Jaim_10,2.6 / teųāü caikāvadānatvāt / Jaim_10,2.7 / āptiū saükhyā samānatvāt / Jaim_10,2.8 / satos tv āptivacanaü vyartham / Jaim_10,2.9 / vikalpas tv ekāvadānatvāt / Jaim_10,2.10 / sarvavikāre tv abhyasānarthakyaü haviųo hãtarasya syād api vā sviųņakįtaū syād itarasyānyāyyatvāt / Jaim_10,2.11 / akarma vā saüsargārthanivįttatvāt tasmād āptisamarthatvaü / Jaim_10,2.12 / bhakųāõāü tu pratyarthatvād akarma syāt / Jaim_10,2.13 / syād vā nirdhānadar÷anāt / Jaim_10,2.14 / vacanaü vājyabhakųasya prakįtau syād abhāgitvāt / Jaim_10,2.15 / vacanaü vā hiraõyasya pradānavadājyasya guõabhåtatvāt / Jaim_10,2.16 / ekadhopahāre sahatvaü brahmabhakųāõāü prakįtau vihitatvāt / Jaim_10,2.17 / sarvatvaü ca teųām adhikārāt syāt / Jaim_10,2.18 / puruųāpanayo vā teųām avācyatvāt / Jaim_10,2.19 / puruųāpanayāt svakālatvam / Jaim_10,2.20 / ekārthatvād avibhāgaū syāt / Jaim_10,2.21 / įtvigdānaü dharmamātrārthaü syād dadātisāmarthyāt / Jaim_10,2.22 / parikrayārthaü vā karmasaüyogāl lokavat / Jaim_10,2.23 / dakųiõāyuktavacanāc ca / Jaim_10,2.24 / nacānyenānamyeta parikrãyāt karmaõaū parārthatvāt / Jaim_10,2.25 / parikrãtavacanāc ca / Jaim_10,2.26 / sanivanyeva bhįti vacanāt / Jaim_10,2.27 / naiųkartįkeõa saüstavāc ca / Jaim_10,2.28 / ÷eųabhakųā÷ ca tadvat / Jaim_10,2.29 / saüskāro vā dravyasya parārthatvāt / Jaim_10,2.30 / ÷eųe ca samatvāt / Jaim_10,2.31 / svāmini ta dar÷anāt tatsāmānyād itareųāntathātvam / Jaim_10,2.32 / tathā cānyārthadar÷anam / Jaim_10,2.33 / varaõamįtvijāmānamanārthatvāt satre na syāt svakarmatvāt / Jaim_10,2.34 / parikraya÷ ca tādarthyāt / Jaim_10,2.35 / pratiųedha÷ ca karmavat / Jaim_10,2.36 / syād vā prāsarpikasya dharmamātratvāt / Jaim_10,2.37 / na dakųiõā÷abdāt tasmān nityānuvādaū syāt / Jaim_10,2.38 / udavasānãyaū satradharmā syāt tadaīgatvāt tatra dāne dharmamātraü syāt / Jaim_10,2.39 / na tv etat prakįtitvād vibhaktacoditatvāc ca / Jaim_10,2.40 / teųāü tu vacanād dviyaj¤avatsahaprayogaū syāt / Jaim_10,2.41 / tatrānyān įtvijo vįõãran / Jaim_10,2.42 / ekaika÷as tv avipratiųedhāt prakįte÷ caikasaüyogāt / Jaim_10,2.43 / kāmeųņau ca dāna÷abdāt / Jaim_10,2.44 / vacanaü vā satratvāt / Jaim_10,2.45 / dveųye ca codanād dakųiõāpanayāt / Jaim_10,2.46 / asthiyaj¤o 'vipratiųedhād itareųāü syād vipratiųedhād asthnām / Jaim_10,2.47 / yāvāduktam upayogaū syāt / Jaim_10,2.48 / yadi tu vacanāt teųāü japasaüskāram arthaluptaü seųņi tadarthatvāt / Jaim_10,2.49 / kratvarthaü tu kriyeta guõabhåtatvāt / Jaim_10,2.49* / kāmyāni tu na vidyante kāmā j¤ānād yathetarasyānucyamānāni / Jaim_10,2.50 / ãhārthā÷ cābhāvāt såktavākavat / Jaim_10,2.51 / syur vārthavādatvāt / Jaim_10,2.52 / necchābhidhānāt tadabhāvād itarasmin / Jaim_10,2.53 / syur vā hotįkāmāū / Jaim_10,2.54 / na tadāųãųņvāt / Jaim_10,2.55 / sarvasvārasya diųņagatau samāpanaü na vidyate karmaõo jãvasaüyogāt / Jaim_10,2.56 / syād vobhayoū pratkųa÷iųņatvāt / Jaim_10,2.57 / gate karamāsthiyaj¤avat / Jaim_10,2.58 / jãvaty avacanam āyur ā÷iųas tadarthatvāt / Jaim_10,2.59 / vacanaü vā bhāgitvāt prāgyathoktāt / Jaim_10,2.60 / kriyā syād dharmamātrāõām / Jaim_10,2.61 / guõalope ca mukhyasya / Jaim_10,2.62 / muųņilopāt tu saükhyālopas tadguõatvāt syāt / Jaim_10,2.63 / na nirvāpa÷eųatvāt / Jaim_10,2.64 / saükhyā tu codanāü prati sāmānyāt tadvikāraū saüyogāc ca paraü muųņheū / Jaim_10,2.65 / na codanābhisambandhāt prakratau saüskārayogāt / Jaim_10,2.66 / autpattike tu dravyato vikāraū syād akāryātvāt / Jaim_10,2.67 / naimittike tu kāryatvāt prakįteū syāt tadāpatteū / Jaim_10,2.68 / vipratiųedhe tadvacanāt prākįtaguõalopaū syāt tena ca karmasaüyogāt / Jaim_10,2.69 / pareųāü pratiųedhaū syāt / Jaim_10,2.70 / pratiųedhāc ca / Jaim_10,2.71 / arthābhāve saüskāratvaü syāt / Jaim_10,2.72 / arthena ca viparyāse tādaryāttattvameva syāt / Jaim_10,2.73 / _______________ vikįtau ÷abdavattvāt pradhānasya guõānām adhikotpattiū sannidhānāt / Jaim_10,3.1 / prakįtivat tasya cānuparodhaū / Jaim_10,3.2 / codanāprabhutvāc ca / Jaim_10,3.3 / pradhānaü tv aīgasaüyuktaü tathābhåtam apårvaü syāt tasya vidhyupalakųaõāt sarvo hi pårvavān vidhir avi÷eųāt pravartitaū / Jaim_10,3.4 / na cāīgavidhir anaīge syāt / Jaim_10,3.5 / karmaõa÷ caika÷abdyāt sannidhāne vidher ākhyāsaüyogo guõena tadvikāraū syāc chabdasya vidhigāmitvād guõasya copade÷yatvāt / Jaim_10,3.6 / akāryatvāc ca nāmnaū / Jaim_10,3.7 / tulyā ca prabhutā guõe / Jaim_10,3.8 / sarvam evaü pradhānam iti cet / Jaim_10,3.9 / tathābhåtena saüyogād yathārthavidhayaū syuū / Jaim_10,3.10 / vidhitvaü cāvi÷iųņham evaü prākįtānāü vaikįtaiū karmaõāyogāt tasmāt sarvaü pradhānārtham / Jaim_10,3.11 / samatvāc ca tadutpatteū saüskārair adhikāraū syāt / Jaim_10,3.12 / hiraõyagarbhaū pårvasya mantraliīgāt / Jaim_10,3.13 / prakįtyanuparodhāc ca / Jaim_10,3.14 / uttarasya vā mantrārthitvāt / Jaim_10,3.15 / vidhyatide÷āt tacchrutau vikāraū syād guõānām upade÷yatvāt / Jaim_10,3.16 / pårvasmiü÷ cāmantratvadar÷anāt / Jaim_10,3.17 / saüskāre tu kriyāntara tasya vidhāyakatvāt / Jaim_10,3.18 / prakįtyanuparodhāc ca / Jaim_10,3.19 / vidhes tu tatra bhāvāt sandehe yasya ÷abdas tadarthaū syāt / Jaim_10,3.20 / saüskārasāmarthyād guõasaüyogāc ca / Jaim_10,3.21 / vipratiųedhāt kriyāprakaraõe syāt / Jaim_10,3.22 / ųaķbhir dãkųayatãti tāsāü mantravikāraū ÷rutisaüyogāt / Jaim_10,3.23 / abhyāsāt tu pradhānasya / Jaim_10,3.24 / āvįttyā mantrakarma syāt / Jaim_10,3.25 / api vā pratimantratvāt prākįtānām ahāniū syād anyāya÷ ca kįte 'bhyāsaū / Jaim_10,3.26 / paurvāparya¤cābhyāse nopapadyate naimittikatvāt / Jaim_10,3.27 / tatprathaktvaü ca dar÷ayati / Jaim_10,3.28 / na cāvi÷eųād vyapade÷aū syāt / Jaim_10,3.29 / agnyādheyasya naimittike guõavikāre dakųiõādānam adhikaü syād vākyasaüyogāt / Jaim_10,3.30 / ÷iųņhatvāc cetarāsāü yathāsthānam / Jaim_10,3.31 / vikāras tv aprakaraõe hi kāmyāni / Jaim_10,3.32 / ÷aīkate ca nivįtter ubhayatvaü hi ÷råyate / Jaim_10,3.33 / vāso vatsa¤ ca sāmānyāt / Jaim_10,3.34 / arthāpattes taddharmāū syān nimittākhyābhisaüyogāt / Jaim_10,3.35 / dāne pāko 'rthalakųaõaū / Jaim_10,3.36 / pākastha cānnakārittvāt / Jaim_10,3.37 / tathābhighāraõasya / Jaim_10,3.38 / dravyavidhisannidhau saīkhyā teųāü guõatvāt syāt / Jaim_10,3.39 / samatvāt tu guõānām ekasya ÷rutisaüyogāt / Jaim_10,3.40 / yasya vā sannidhāne syād vākyato hy abhisambandhaū / Jaim_10,3.41 / asaüyuktās tu tulyavad itarābhir vidhãyante tasmāt sarvādhikāraū syāt / Jaim_10,3.42 / asaüyogād vidhi÷rutāv ekajātādhikāraū syāc chrutyākopāt kratoū / Jaim_10,3.43 / ÷abdārtha÷ cāpi lokavat / Jaim_10,3.44 / sāpa÷ånām utpattito vibhāgāt / Jaim_10,3.45 / aniyamo 'vi÷eųāt / Jaim_10,3.46 / bhāgitvād vā gavāü syāt / Jaim_10,3.47 / pratyayāt / Jaim_10,3.48 / liīgadar÷anāc ca / Jaim_10,3.49 / tatra dānaü vibhāgena pradānānāü pįthaktvāt / Jaim_10,3.50 / parikrayāc ca lokavat / Jaim_10,3.51 / vibhāgaü cāpi dar÷ayati / Jaim_10,3.52 / samaü syād a÷rutitvāt / Jaim_10,3.53 / api vā karmavaiųamyāt / Jaim_10,3.54 / atulyāū syuū parikraye viųamākhyā vidhi÷rutau parikrayān na karmaõy upapadyate dar÷anād vi÷eųasya tathābhyudaye / Jaim_10,3.55 / tasya dhenur iti gavāü prakįtau vibhaktacoditatvāt sāmānyāt tadvikāraū syād yatheųņir guõa÷abdena / Jaim_10,3.56 / sarvasya vā kratusaüyogād ekatvaü dakųiõārthasya guõānāü kāryaikatvād arthe vikįtau ÷rutibhåtaü syāt tasmāt samavāyād dhi karmabhiū / Jaim_10,3.57 / codanānām anā÷rayāl liīgena niyamaū syāt / Jaim_10,3.58 / ekā pa¤ceti dhenuvat / Jaim_10,3.59 / trivatsa÷ ca / Jaim_10,3.60 / tathā ca liīgadar÷anam / Jaim_10,3.61 / eke tu ÷rutibhåtatvāt saīkhyayā gavāü liīgavi÷eųeõa / Jaim_10,3.62 / prākā÷au tatheti cet / Jaim_10,3.63 / api tv avayavārthatvād vibhaktaprakįtitvād guõedantāvikāraū syāt / Jaim_10,3.64 / dhenuvac cā÷vadakųiõā sa brahmaõa iti puruųāpanayo yathā hiraõyasya / Jaim_10,3.65 / eke tu kartįsaüyogāt sragvat tasya liīgavi÷eųeõa / Jaim_10,3.66 / api vā tadadhikārād dhiraõyavad vikāraū syāt / Jaim_10,3.67 / tathā ca somacamasaū / Jaim_10,3.68 / sarvavikāro vā kratvarthe pratiųedhāt pa÷ånāü / Jaim_10,3.69 / brahmadāne 'vi÷iųņam iti cet / Jaim_10,3.70 / utsargasya kratvarthatvāt pratiųiddhasya karma syānn a ca gauõaū prayojanam arthaū sa dakųiõānāü syāt / Jaim_10,3.71 / yadi tu brahmaõas tadånaü tadvikāraū syāt / Jaim_10,3.72 / sarvaü vā puruųāpanayāt tāsāü kratupradhānatvāt / Jaim_10,3.73 / yajuryukte 'dhvaryor dakųiõā vikāraū syāt / Jaim_10,3.74 / api vā ÷rutibhåtatvāt sarvāsāü tasya bhāgo niyamyate / Jaim_10,3.75 / _______________ prakįtiliīgāsaüyāgāt karmasaüskāraü vikįtāvadhikaü syāt / Jaim_10,4.1 / codanāliīgasaüyoge tadvikāraū pratãyeta prakįtisannidhānāt / Jaim_10,4.2 / sarvatra tu grahāmnānam adhikaü syāt prakįtivat / Jaim_10,4.3 / adhikai÷ caikavākyatvāt / Jaim_10,4.4 / liīgadar÷anāc ca / Jaim_10,4.5 / prājāpatyeųu cāmnānāt / Jaim_10,4.6 / āmane liīgadar÷anāt / Jaim_10,4.7 / upageųu ÷aravat syāt prakįtiliīgasayogāt / Jaim_10,4.8 / ānarthakyāt tv adhikaü syāt / Jaim_10,4.9 / saüskāre cānyasaüyogāt / Jaim_10,4.10 / prayājavad iti cet / Jaim_10,4.11 / nārthānyatvāt / Jaim_10,4.12 / ācchādane tv aikārthyāt prākįtasya vikāraū syāt / Jaim_10,4.13 / adhikaü vānyārthatvāt / Jaim_10,4.14 / samuccayaü ca dar÷ayati / Jaim_10,4.15 / sāmasvarthāntara÷ruter avikāraū pratãyeta / Jaim_10,4.16 / arthe tv a÷råyamāõe ÷eųatvāt prākįtasya vikāraū syāt / Jaim_10,4.17 / sarveųām avi÷eųāt / Jaim_10,4.18 / ekasyā vā ÷rutisāmarthyāt prakįte÷ cāvikārāt / Jaim_10,4.19 / stomavibįddhau tv adhikaü syād avibįddhau dravyavikāraū syād itarasyā÷rutitvāc ca / Jaim_10,4.20 / pavamāne syātāü tasminn āvāpodvāpadar÷anāt / Jaim_10,4.21 / vacanāni tv apårvatvāt / Jaim_10,4.22 / vidhi÷abdasya mantratve bhāvaū syāt tena codanā / Jaim_10,4.23 / ÷eųāõāü vā codanaikatvāt tasmāt sarvatra ÷råyate / Jaim_10,4.24 / tathottarasyāü tatau tatprakįtitvāt / Jaim_10,4.25 / prākįtasya guõa÷rutau saguõenābhidhānaü syāt / Jaim_10,4.26 / avikāro vārtha÷abdānapāyāt syād dravyavat / Jaim_10,4.27 / tathārambhāsamavāyād vā coditenābhidhānaü syād arthasya ÷rutisamavāyitvād avacane ca guõa÷āstram anarthakaü syāt / Jaim_10,4.28 / dravyeųv ārambhagāmitvād arthe vikāraū sāmarthyāt / Jaim_10,4.29 / budhanvān pavamānavad vi÷eųanirde÷āt / Jaim_10,4.30 / mantrani÷eųanirde÷ān na devatāvikāraū syāt / Jaim_10,4.31 / vidhinigamabhedāt prakįtau tatprakįtitvād vikįtāv api bhedaū syāt / Jaim_10,4.32 / yathoktaü vā vipratipatter na codanā / Jaim_10,4.33 / sviųņakįddevatānyatve tacchabdatvān nivarteta / Jaim_10,4.34 / saüyogo vārthāpatter abhidhānasya karmajatvāt / Jaim_10,4.35 / saguõasya guõalope nigameųu yāvaduktaü syāt / Jaim_10,4.36 / sarvasya vaikakarmyāt / Jaim_10,4.37 / sviųņakįd āvāpiko 'nuyāje syāt prayojanavad aīgānām arthasaüyogāt / Jaim_10,4.38 / anvāheti ca ÷astravatkarma syāc codanāntarāt / Jaim_10,4.39 / saüskāro vā coditasya ÷abdasya vacanārthatvāt / Jaim_10,4.40 / syād guõārthatvāt / Jaim_10,4.41 / manotāyāü tu vacanād avikāraū syāt / Jaim_10,4.42 / pįųņhārthe 'nyad rathantarāt tadyonipårvatvād įcāü pravibhaktatvāt / Jaim_10,4.43 / svayonau vā sarvākhyatvāt / Jaim_10,4.44 / yåpavad iti cet / Jaim_10,4.45 / na karmasaüyogāt / Jaim_10,4.46 / kāryatvād uttarayor yathāprakįti / Jaim_10,4.47 / samānadevate vā tįcasyāvibhāgāt / Jaim_10,4.48 / grahāõāü devatānyatve stuta÷astrayoū karmatvād avikāraū syāt / Jaim_10,4.49 / ubhayapānāt pįųadājye dadhnaū syād upalakųaõaü nigameųu pātavyasyopalakųaõāt / Jaim_10,4.50 / na vā parārthatvād yaj¤apativat / Jaim_10,4.51 / syād vā āvāhanasya tādarthyāt / Jaim_10,4.52 / na vā saüskāra÷abdatvāt / Jaim_10,4.53 / syād vā dravyābhidhānāt / Jaim_10,4.54 / dadhnas tu guõabhåtatvād ājyapānigamāū syur guõatvaü ÷ruter ājyapradhānatvāt / Jaim_10,4.55 / dadhi vā syāt pradhānam ājye prathamāntyasaüyogāt / Jaim_10,4.56 / api vājyapradhānatvād guõārthe vyapade÷e bhaktyā saüskāra÷abdaū syāt / Jaim_10,4.57 / api vākhyāvikāratvāt tena syād upalakųaõam / Jaim_10,4.58 / na vā syād guõa÷āstratvāt / Jaim_10,4.59 / _______________ ānupårvyavatām ekade÷agrahaõeųv āgamavad antyalopaū syāt / Jaim_10,5.1 / liīgadar÷anāc ca / Jaim_10,5.2 / vikalpo vā samatvāt / Jaim_10,5.3 / kramād upajano 'ntesyāt / Jaim_10,5.4 / liīgam avi÷iųņaü saīkhyāyā hi tadvacanam / Jaim_10,5.5 / ādito vā pravįttiū syād ārambhasya tadāditvād vacanād antyavidhiū syāt / Jaim_10,5.6 / ekatrike tįcādiųu mādhyandinechandasāü ÷rutibhåtatvāt / Jaim_10,5.7 / ādito vā tannyāyatvād itarasyānumānikatvāt / Jaim_10,5.8 / yathānive÷a¤ ca prakįtivat saīkhyāmātravikāratvāt / Jaim_10,5.9 / trikas tįce dhurye syāt / Jaim_10,5.10 / ekasyāü vā stomasyāvįttidharmatvāt / Jaim_10,5.11 / codanāsu tv apårvatvāl liīgena dharmaniyamaū syāt / Jaim_10,5.12 / prāptis tu rātri÷abdasambandhāt / Jaim_10,5.13 / apårvāsu tu saīkhyāsu vikalpaū syāt sarvāsām arthavattvāt / Jaim_10,5.14 / stomavivįddhau prākįtānām abhyāsena saīkhyāpåraõam avikārāt saīkhyāyāü guõa÷abdatvād anyasya cā÷rutitvāt / Jaim_10,5.15 / āgamena vābhyāsasyā÷rutitvāt / Jaim_10,5.16 / saīkhyāyā÷ ca pįthaktvanive÷āt / Jaim_10,5.17 / parāk÷abdatvāt / Jaim_10,5.18 / uktāvikārāc ca / Jaim_10,5.19 / a÷rutitvān neti cet / Jaim_10,5.20 / syād arthacoditānāü parimāõa÷āstram / Jaim_10,5.21 / āvāpavacanaü cābhyāse nopapadyate / Jaim_10,5.22 / sāmnāü cotpattisāmarthyāt / Jaim_10,5.23 / dhåryeųv apãti cet / Jaim_10,5.24 / nāvįttidharmatvāt / Jaim_10,5.25 / vahiųpavamāne na įgāgamaū sāmaikatvāt / Jaim_10,5.26 / abhyāsena tu saükhyāpåraõaü sāmidhenãųv abhyāsaprakįtitvāt / Jaim_10,5.27 / avi÷eųān neti cet / Jaim_10,5.28 / syāt taddharmatvāt prakįtivad abhyasyetāsaīkhyāpåraõāt / Jaim_10,5.29 / yāvad uktaü vā kįtaparimāõatvāt / Jaim_10,5.30 / adhikānā¤ ca dar÷anāt / Jaim_10,5.31 / karmasv apãti cet / Jaim_10,5.32 / na coditatvāt / Jaim_10,5.33 / ųoķa÷ino vaikįtatvaü tatra kįtsnavidhānāt / Jaim_10,5.34 / prakįtau cābhāvadar÷anāt / Jaim_10,5.35 / ayaj¤avacanāc ca / Jaim_10,5.36 / prakįtau vā ÷iųņatvāt / Jaim_10,5.37 / prakįtidar÷anāc ca / Jaim_10,5.38 / āmnātaü parisaīkhyārtham / Jaim_10,5.39 / uktam abhāvadar÷anam / Jaim_10,5.40 / guõād ayaj¤atvam / Jaim_10,5.41 / tasyāgrayaõād grahaõam / Jaim_10,5.42 / ukthyāc ca vacanāt / Jaim_10,5.43 / tįtãyasavane vacanāt syāt / Jaim_10,5.44 / anabhyāse parāk÷abdasya tādarthyāt / Jaim_10,5.45 / ukthyavicchedavacanatvāc ca / Jaim_10,5.46 / āgrayaõād vā parāk÷abdasya de÷avācitvāt punarādheyavat / Jaim_10,5.47 / vicchedaū stomasāmānyāt / Jaim_10,5.48 / ukthyāgniųņomasaüyogād astuta÷astraū syāt sati hi saüsthānyatvam / Jaim_10,5.49 / saüstuta÷astro vā tadaīgatvāt / Jaim_10,5.50 / liīgadar÷anāc ca / Jaim_10,5.51 / vacanāt saüsthānyatvam / Jaim_10,5.52 / abhāvād atirātreųu gįhyate / Jaim_10,5.53 / anvayo vānārabhya vidhānāt / Jaim_10,5.54 / caturthecaturthe 'hany ahãnasya gįhyata ity abhyāsena pratãyeta bhojanavat / Jaim_10,5.55 / api vā saīkhyāvattvān nānāhãneųu gįhyate pakųavad ekasmin saükhyārthabhāvāt / Jaim_10,5.56 / bhojane tatsaīkhyaü syāt / Jaim_10,5.57 / jagatsāmni sāmābhāvād įktaū sāmatadākhyaü syāt / Jaim_10,5.58 / ubhayasāmni naimittikaü vikalpena samatvāt syāt / Jaim_10,5.59 / mukhyena vā niyamyeta / Jaim_10,5.60 / nimittavighātād vā kratuyuktasya karma syāt / Jaim_10,5.61 / aindravāyavasyāgravacanād āditaū pratikarųaū syāt / Jaim_10,5.62 / api vā dharmāvi÷eųāt taddharmāõāü svasthāne prakaraõād agratvam ucyate / Jaim_10,5.63 / dhārāsaüyogāc ca / Jaim_10,5.64 / kāmasaüyoge tu vacanād āditaū pratikarųaū syāt / Jaim_10,5.65 / tadde÷ānāü vāgrasaüyogāt tadyuktaü kāma÷āstraü syān nityasaüyogāt / Jaim_10,5.66 / pareųu cāgra÷abdaū pårvavat syāt tadādiųu / Jaim_10,5.67 / pratikarųo vā nityārthenāgrasya tadasaüyogāt / Jaim_10,5.68 / pratikarųa¤ ca dar÷ayati / Jaim_10,5.69 / purastād aindravāyavasyāgrasya kįtade÷atvāt / Jaim_10,5.70 / tulyadharmatvāc ca / Jaim_10,5.71 / tathā ca liīgadar÷anam / Jaim_10,5.72 / sādanaü cāpi ÷eųatvāt / Jaim_10,5.73 / liīgadar÷anāc ca / Jaim_10,5.74 / pradānaü cāpi sādanavat / Jaim_10,5.75 / na vā pradhānatvāc cheųatvāt sādanaü tathā / Jaim_10,5.76 / tryanãkāyāü nyāyokteųv āmnānaü guõārthaü syāt / Jaim_10,5.77 / api vāhargaõeųv agnivat samānavidhānaü syāt / Jaim_10,5.78 / dvāda÷āhasya vyåķhasamåķhatvaü pįųņhavat samānavidhānaü syāt / Jaim_10,5.79 / vyåķho vā liīgadar÷anāt samåķhavikāraū syāt / Jaim_10,5.80 / kāmasaüyogāt / Jaim_10,5.81 / tasyobhayathā pravįttir aikakarmyāt / Jaim_10,5.82 / ekāda÷inãvat tryanãkā parivįttiū syāt / Jaim_10,5.83 / svasthānavivįddhir vāhnām apratyakųasaīkhyatvāt / Jaim_10,5.84 / pįųņhyāvįttau cāgrayaõasya dar÷anāt trayastriü÷e parivįttau punaraindravāyavaū syāt / Jaim_10,5.85 / vacanāt parivįttir aikāda÷ineųu / Jaim_10,5.86 / liīgadar÷anāc ca / Jaim_10,5.87 / chandovyatikramād vyåķhe bhakųapavamānaparidhikapālasyama ntrāõāü yathotpattivacanam åhavat syāt / Jaim_10,5.88 / _______________ ekarca sthāni yaj¤e syuū svādhyāyavat / Jaim_10,6.1 / tįce vā liīgadar÷anāt / Jaim_10,6.2 / svardį÷aü prativãkųaõaü kālamātraü parārthatvāt / Jaim_10,6.3 / pįųņhyasya yugapadvidher ekāhavad dvisāmatvam / Jaim_10,6.4 / vibhakte vā samastavidhānāt tadvibhāge vipratiųiddham / Jaim_10,6.5 / samāsas tv ekāda÷ineųu tatprakįtitvāt / Jaim_10,6.6 / vihārapratiųedhāc ca / Jaim_10,6.7 / ÷rutito vā lokavad vibhāgaū syāt / Jaim_10,6.8 / vihāraprakįtitvāc ca / Jaim_10,6.9 / vi÷aye ca tadāsatteū / Jaim_10,6.10 / trayas tatheti cet / Jaim_10,6.11 / na samatvāt prayājavat / Jaim_10,6.12 / sarvapįųņhe pįųņha÷abdāt teųāü syād ekade÷atvaü pįųņhasya kįtade÷atvāt / Jaim_10,6.13 / vidhes tu viprakarųaū syāt / Jaim_10,6.14 / vairåpasāmā kratusaüyogāt trivįdvad ekasāmā syāt / Jaim_10,6.15 / pįųņhārthe vā prakįtiliīgasaüyogāt / Jaim_10,6.16 / trivįdvad iti cet / Jaim_10,6.17 / na prakįtāv akįtsnasaüyogāt / Jaim_10,6.18 / vidhitvān neti cet / Jaim_10,6.19 / syād vi÷aye tannyāyatvāt karmāvibhāgāt / Jaim_10,6.20 / prakįte÷ cāvikārāt / Jaim_10,6.21 / trivįti saīkhyātvena sarvasaükhyāvikāraū syāt / Jaim_10,6.22 / stomasya vā talliīgatvāt / Jaim_10,6.23 / ubhayasāmni vi÷vajidvadvibhāgaū syāt / Jaim_10,6.24 / pįųņārthe vātadarthatvāt / Jaim_10,6.25 / liīgadar÷anāc ca / Jaim_10,6.26 / pįųņhe rasabhojanam āvįtte saüsthite trayastriü÷e 'hani syāt tadānantaryāt prakįtivat / Jaim_10,6.27 / ante vā kįtakālatvāt / Jaim_10,6.28 / abhyāse ca tadabhyāsaū karmaõaū punaū prayogāt / Jaim_10,6.29 / ante vā kįtakālatvāt / Jaim_10,6.30 / āvįttis tu vyavāye kālabhedāt syāt / Jaim_10,6.31 / madhu na dãkųitā brahmacāritvāt / Jaim_10,6.32 / prā÷yeta yaj¤ārthatvāt / Jaim_10,6.33 / mānasam ahar antaraü syād bhedavyapade÷āt / Jaim_10,6.34 / tena ca saüstavāt / Jaim_10,6.35 / ahar antāc ca pareõa codanā / Jaim_10,6.36 / pakųe saīkhyā sahasravat / Jaim_10,6.37 / aharaīgaü vāü÷uvac codanābhāvāt / Jaim_10,6.38 / da÷amavisargavacanāc ca / Jaim_10,6.39 / da÷ame 'hanãti ca tadguõa÷āstrāt / Jaim_10,6.40 / saīkhyāsāma¤jasyāt / Jaim_10,6.41 / pa÷vatireke caikasya bhāvāt / Jaim_10,6.42 / stutivyapade÷am aīgena vipratiųiddhaü vratavat / Jaim_10,6.43 / vacanād atadantatvam / Jaim_10,6.44 / satram ekaū prakįtivat / Jaim_10,6.45 / vacanāt tu bahånāü syāt / Jaim_10,6.46 / apade÷aū syād iti cet / Jaim_10,6.47 / naikavyapade÷āt / Jaim_10,6.48 / sannivāpa¤ ca dar÷ayati / Jaim_10,6.49 / bahånām iti caikasmin vi÷eųavacanaü vyartham / Jaim_10,6.50 / anye syur įtvijaū prakįtivat / Jaim_10,6.51 / api vā yajamānāū syur įtvijām abhidhānasaüyogāt teųāü syād yajamānatvam / Jaim_10,6.52 / kartįsaüskāro vacanād ādhātįvad iti cet / Jaim_10,6.53 / syād vi÷aye tannyāyatvāt prakįtivat / Jaim_10,6.54 / svāmyākhyāū syur gįhapativad iti cet / Jaim_10,6.55 / na prasiddhagrahaõatvād asaüyuktasya taddharmeõa / Jaim_10,6.56 / dãkųitādãkųitavyapade÷a÷ ca nopapadyate 'rthayor nityabhāvitvāt / Jaim_10,6.57 / adakųiõatvāc ca / Jaim_10,6.58 / dvāda÷āhasya satratvam āsanopāyicodanena yajamānabahutvena ca satra÷abdābhisaüyogāt / Jaim_10,6.59 / yajaticodanād ahãnatvaü svāmināü cāsthitaparimāõatvāt / Jaim_10,6.60 / ahãne dakųiõā÷āstraü guõatvāt pratyaha karmabhedaū syāt / Jaim_10,6.61 / sarvasya vaikakarmyāt / Jaim_10,6.62 / pįųadājyavad vāhnāü guõa÷āstraü syāt / Jaim_10,6.63 / jyautiųņomyas tu dakųiõāū sarvāsām ekakarmatvāt prakįtivat tasmān nāsāü vikāraū syāt / Jaim_10,6.64 / dvāda÷āhe tu vacanāt pratyahaü dakųiõābhedas tatprakįtitvāt pareųu tāsāü saükhyāvikāraū syāt / Jaim_10,6.65 / parikrayāvibhāgād vā samastasya vikāraū syāt / Jaim_10,6.66 / bhedas tu guõasaüyogāt / Jaim_10,6.67 / pratyahaü sarvasaüskāraū prakįtivat sarvāsāü sarva÷eųatvāt / Jaim_10,6.68 / ekārthatvān neti cet / Jaim_10,6.69 / syād utpattau kālabhedāt / Jaim_10,6.70 / vibhajya tu saüskāravacanād dvāda÷āhavat / Jaim_10,6.71 / liīgena dravyanirde÷e sarvatra pratyayaū syāl liīgasya sarvagāmitvād āgneyavat / Jaim_10,6.72 / yāvad arthaü vārtha÷eųatvād alpena parimāõaü syāt tasmiü÷ ca liīgasāmarthyam / Jaim_10,6.73 / āgneye kįtsnavidhiū / Jaim_10,6.74 / įjãųasya pradhānatvād ahargaõe sarvasya pratipattiū syāt / Jaim_10,6.75 / vāsasi mānopāvaharaõe prakįtau somasya vacanāt / Jaim_10,6.76 / tatrāhargaõe 'rthād vāsaū prakįtiū syāt / Jaim_10,6.77 / mānaü pratyutpādayet prakįtau tena dar÷anād upāvaharaõasya / Jaim_10,6.78 / haraõe vā ÷rutyasaüyogād arthād vikįtau tena / Jaim_10,6.79 / _______________ pa÷or ekahaviųņvaü samastacoditatvāt / Jaim_10,7.1 / pratyaīgaü vā grahavad aīgānāü pįthakkalpanatvāt / Jaim_10,7.2 / havir bhedāt karmaõe 'bhyāsas tasmāt tebhyo 'vadānaü syāt / Jaim_10,7.3 / ājyabhāgavad vā nirde÷āt parisaükhyā syāt / Jaim_10,7.4 / teųāü vā dvyavadānatvaü vivakųann abhinirdi÷et pa÷oū pa¤cāvadānatvāt / Jaim_10,7.5 / aüsa÷iro'nåkasakthipratiųedha÷ ca tadanyaparisaīkhyāne 'narthakaū syāt pradānatvāt teųāü niravadānapratiųedhaū syāt / Jaim_10,7.6 / api vā parisaīkhyā syād anavadānãya÷abdatvāt / Jaim_10,7.7 / abrāhmaõe ca dar÷anāt / Jaim_10,7.8 / ÷įtā÷įtopade÷āc ca teųām utsargavad ayaj¤a÷eųatvaü / Jaim_10,7.9 / ijyā÷eųāt sviųņakįd ijyeta prakįtivat / Jaim_10,7.10 / tryaīgair vā ÷aravad vikāraū syāt / Jaim_10,7.11 / adhyådhnã hotus tryaīgavad iķābhakųavikāraū syāt / Jaim_10,7.12 / ÷eųe vā samavaiti tasmād rathavan niyamaū syāt / Jaim_10,7.13 / a÷āstratvāt tu naivaü syāt / Jaim_10,7.14 / api vā dānamātraü syād bhakųa÷abdānabhisambandhāt / Jaim_10,7.15 / dātus tv avidyamānatvād iķābhakųavikāraū syāc cheųaü pratyavi÷iųņatvāt / Jaim_10,7.16 / agnãdha÷ ca vaniųņhur adhyådhnãvat / Jaim_10,7.17 / aprākįtatvān maitrāvaruõasyābhakųatvam / Jaim_10,7.18 / syād vā hotradhvaryuvikāratvāt tayo karmābhisambandhāt / Jaim_10,7.19 / dvibhāgaū syād dvikarmatvāt / Jaim_10,7.20 / ekatvād vaikabhāgaū syād bhāgasyā÷rutibhåtatvāt / Jaim_10,7.21 / pratiprasthātu÷ ca vapā÷rapaõāt / Jaim_10,7.22 / abhakųo vā karmabhedāt tasyāū sarvapradānatvāt / Jaim_10,7.23 / vikįtau prākįtasya vidher grahaõāt punaū ÷rutir anarthikā syāt / Jaim_10,7.24 / api vāgneyavad dvi÷abdatvaü syāt / Jaim_10,7.25 / na vā ÷abdapįthaktvāt / Jaim_10,7.26 / adhikaü vārthavattvāt syād arthavādaguõābhāve vacanād avikāre teųu hi tādarthyaü syād apårvatvāt / Jaim_10,7.27 / pratiųedhaū syād iti cet / Jaim_10,7.28 / nā÷rutatvāt / Jaim_10,7.29 / agrahaõād iti cet / Jaim_10,7.30 / na tulyatvāt / Jaim_10,7.31 / tathā tadgrahaõe syāt / Jaim_10,7.32 / apårvatāü tu dar÷ayed grahaõasyārthavattvāt / Jaim_10,7.33 / tato 'pi yāvaduktaü syāt / Jaim_10,7.34 / sviųņakįdbhakųapratiųedhaū syāt tulyakāraõatvāt / Jaim_10,7.35 / atiųedho vā dar÷anād iķāyāü syāt / Jaim_10,7.36 / pratiųedho vā vidhipårvasya dar÷anāt / Jaim_10,7.37 / ÷aüyviķāntatve vikalpaū syāt pareųu patnyanuyājapratiųedho 'narthakaū syāt / Jaim_10,7.38 / nityānuvādo vā karmaõaū syād a÷abdatvāt / Jaim_10,7.39 / pratiųedhārthavattvāc cottarasya parastāt pratiųedhaū syāt / Jaim_10,7.40 / prāpter vā pårvasya vacanād atikramaū syāt / Jaim_10,7.41 / pratiųedhasya tvarāyuktatvāt tasya ca nānyade÷atvam / Jaim_10,7.42 / upasatsu yāvaduktam akarma syāt / Jaim_10,7.43 / stroveõa vāguõatvāc cheųapratiųedhaū syāt / Jaim_10,7.44 / apratiųedhaü vā pratiųidhyapratiprasavāt / Jaim_10,7.45 / anijyā vā ÷eųasya mukhyadevatān abhãjyatvāt / Jaim_10,7.46 / avabhįthe barhiųaū pratiųedhāc cheųakarma syāt / Jaim_10,7.47 / ājyabhāgayor vā guõatvāc cheųapratiųedhaū syāt / Jaim_10,7.48 / prayājānāü tv ekade÷apratiųedhād vākya÷eųatvaü tasmān nityānuvādaū syāt / Jaim_10,7.49 / ājyabhāgayor grahaõaü vityānuvādo vā gįhamedhãyavat syāt / Jaim_10,7.50 / virodhinām eka÷rutau niyamaū syād grahaõasyārthavattvāc charavac ca ÷rutito vi÷iųņatvāt / Jaim_10,7.51 / ubhayaprade÷ān neti cet / Jaim_10,7.52 / ÷areųv apãti cet / Jaim_10,7.53 / virodhyagrahaõāt tathā ÷areųv iti cet / Jaim_10,7.54 / tathetarāsmin / Jaim_10,7.55 / ÷rutyānarthakyam iti cet / Jaim_10,7.56 / grahaõasyārthavattvād grahaõam apravįtte syāt / Jaim_10,7.57 / sarvāsāü ca guõānām arthavattvād grahaõam apravįtte syāt / Jaim_10,7.58 / adhikaü syād iti cet / Jaim_10,7.59 / nārthābhāvāt / Jaim_10,7.60 / tathaikārthavikāre prākįtasyāpravįttiū pravįttau hi vikalpaū syāt / Jaim_10,7.61 / yāvacchrutãti cet / Jaim_10,7.62 / na prakįtāv a÷abdatvāt / Jaim_10,7.63 / vikįtau tv aniyamaū syāt praųadājyavad grahaõasya guõārthatvād ubhayo÷ ca pradiųņatvād guõa÷āstraü yadeti syāt / Jaim_10,7.64 / aikārthyād vā niyamyeta ÷rutito vi÷iųņatvāt / Jaim_10,7.65 / virodhitvāc ca lokavat / Jaim_10,7.66 / krato÷ ca tadguõatvāt / Jaim_10,7.67 / virodhinā¤ ca tacchrutāv a÷abdatvād vikalpaū syāt / Jaim_10,7.68 / pįųadājye samuccayād grahaõasya guõārthatvam / Jaim_10,7.69 / yady api caturavattãti tu niyame nopapadyate / Jaim_10,7.70 / kratvantare vā tannyāyatvāt karmabhedāt / Jaim_10,7.71 / yathā÷rutãti cet / Jaim_10,7.72 / na codanaikatvāt / Jaim_10,7.73 / _______________ pratiųedhaū prade÷e 'nārabhyavidhāne ca prāptapratiųiddhatvād vikalpaū syāt / Jaim_10,8.1 / arthaprāptavad iti cet / Jaim_10,8.2 / na tulyahetutvād ubhayaü ÷abdalakųaõam / Jaim_10,8.3 / api tu vākya÷eųaū syād anyāyyatvād vikalpasya vidhãnām ekade÷aū syāt / Jaim_10,8.4 / apårve cārthavādaū syāt / Jaim_10,8.5 / ÷iųņvā tu pratiųedhaū syāt / Jaim_10,8.6 / na ced anyaü prakalpayet prakëptāv arthavādaū syād ānarthakyāt parasāmarthyāc ca / Jaim_10,8.7 / pårvai÷ ca tulyakālatvāt / Jaim_10,8.8 / upavāda÷ ca tadvat / Jaim_10,8.9 / pratiųedhād akarmeti cet / Jaim_10,8.10 / na ÷abdapårvatvāt / Jaim_10,8.11 / dãkųitasya dānahomapākapratiųedho 'vi÷eųāt sarvadānahomapākapratiųedhaū syāt / Jaim_10,8.12 / akratuyuktānāü vā dharmaū syāt kratoū pratyakųa÷iųņatvāt / Jaim_10,8.13 / tasya vāpy ānumānikam avi÷eųāt / Jaim_10,8.14 / api tu vākya÷eųatvād itaraparyudāsaū syāt pratiųedhe vikalpaū syāt / Jaim_10,8.15 / avi÷eųeõa yac chāstram anyāyyatvād vikalpasya tat sandigdham ārād vi÷eųa÷iųņaü syāt / Jaim_10,8.16 / aprakaraõe tu yac chāstraü vi÷eųe ÷ruyamāõam avikįtam ājyabhāgavat prākįtapratiųedhārtham / Jaim_10,8.17 / vikāre tu tadarthaü syāt / Jaim_10,8.18 / vākya÷eųo vā kratunā grahaõāt syād anārabhyavidhānasya / Jaim_10,8.19 / mantreųv avākya÷eųatvaü guõopade÷āt syāt / Jaim_10,8.20 / anāmnāte ca dar÷anāt / Jaim_10,8.21 / pratiųedhāc ca / Jaim_10,8.22 / agnyatigrāhyasya vikįtāv upade÷ād apravįttiū syāt / Jaim_10,8.23 / māsi grahaõa¤ ca tadvāt / Jaim_10,8.24 / grahaõaü vā tulyatvāt / Jaim_10,8.25 / liīgadar÷anāc ca / Jaim_10,8.26 / grahaõaü samānavidhānaü syāt / Jaim_10,8.27 / māsigrahaõam abhyāsapratiųedhārtham / Jaim_10,8.28 / utpattitādarthyāc caturavattama pradhānasya homasaüyogād adhikam ājyam atulyatvāl lokavad utpatter guõabhåtatvāt / Jaim_10,8.29 / tatsaüskāra÷rute÷ ca / Jaim_10,8.30 / tābhyāü vā saha sviųņakįtaū sakįttve dvipabhighāraõena tadāptivacanāt / Jaim_10,8.31 / tulyavac cābhidhāya sarveųu bhaktyanukramaõāt / Jaim_10,8.32 / sāptada÷yavan niyamyeta / Jaim_10,8.33 / haviųo vā guõabhåtatvāt tathābhåtavivakųā syāt / Jaim_10,8.34 / puroķā÷ābhyām itya dhikįtānāü puroķā÷ayor upade÷as tacchrutitvād vai÷yastomavat / Jaim_10,8.35 / na tv anityādhikāro 'sti vidhau nityena sambandhas tasmād avākya÷eųatvam / Jaim_10,8.36 / sati ca naikade÷ena kartuū pradhānabhåtatvāt / Jaim_10,8.37 / kįtsnatvāt tu tathā stome / Jaim_10,8.38 / kartuū syād iti cet / Jaim_10,8.39 / na guõārthatvāt prāpte na copade÷ārthaū / Jaim_10,8.40 / karmaõos tu prakaraõe tannyāyatvād guõānāü liīgena kāla÷āstraü syāt / Jaim_10,8.41 / yadi tu sānnāyyaü somayājino na tābhyāü samavāyo 'sti vibhaktakālatvāt / Jaim_10,8.42 / api vā vihitatvād guõārthāyāü punaū ÷rutau sandehe ÷rutir dvidevatārthā syād yathānabhipretas tathāgneyo dar÷anād ekadevate / Jaim_10,8.43 / vidhiü tu bādarāyaõaū / Jaim_10,8.44 / pratiųiddhavij¤ānād vā / Jaim_10,8.45 / tathā cānyārthadar÷anam / Jaim_10,8.46 / upāü÷uyājam antarā yajatãti havirliīgā÷rutitvād yathākāmã pratãyeta / Jaim_10,8.47 / dhrauvād vā sarvasaüyogāt / Jaim_10,8.48 / tadvac ca devatāyāü syāt / Jaim_10,8.49 / tāndrãõāü prakaraõāt / Jaim_10,8.50 / dharmād vā syāt prajāpatiū / Jaim_10,8.51 / devatāyās tv anirvacanaü tatra ÷abdasyeha mįdutvaü tasmād ihādhikāreõa / Jaim_10,8.52 / viųõur vā syād dhautrāmnānād amāvāsyāhavi÷ ca syād dhautrasya tatra dar÷anāt / Jaim_10,8.53 / api vā paurõamāsyāü syāt pradhāna÷abdasaüyogād guõatvān mantro yathā pradhānaü syāt / Jaim_10,8.54 / ānantarya¤ ca sānnāyyasya puroķā÷ena dar÷ayaty amāvāsyāvikāre / Jaim_10,8.55 / agnãųomavidhānāt tu paurõamāsyām ubhayatra vidhãyate / Jaim_10,8.56 / pratiųiddhyavidhānād vā viųõuū samānade÷aū syāt / Jaim_10,8.57 / tathā cānyārthadar÷anam / Jaim_10,8.58 / na cānaīga sakįc chrutāv ubhayatra vidhãyotāsambandhāt / Jaim_10,8.59 / guõānāü ca parārthatvāt pravįttau vidhiliīgāni dar÷ayati / Jaim_10,8.60 / vikāre cā÷rutitvāt / Jaim_10,8.61 / dvipuroķā÷āyāü syād antarārthatvāt / Jaim_10,8.62 / ajāmikaraõārthatvāc ca / Jaim_10,8.63 / tadartham iti cen na tatpradhānatvāt / Jaim_10,8.64 / a÷iųņhena ca sambandhāt / Jaim_10,8.65 / utpattes tu nive÷aū syād guõasyānuparodhenārthasya vidyamānatvād vidhānād antarārthasya naimittikatvāt tadabhāve '÷rutau syāt / Jaim_10,8.66 / ubhayos tu vidhānāt / Jaim_10,8.67 / guõānā¤ ca parārthatvād upaveųavad yadeti syāt / Jaim_10,8.68 / anapāya÷ ca kālasya lakųaõaü hi puroķā÷au / Jaim_10,8.69 / pra÷aüsārtham ajāmitvam / Jaim_10,8.70 / ________________________________________________ prayojanābhisambandhāt pįthak satāü tataū syād aikakarmyam eka÷abdābhisaüyogāt / Jaim_11,1.1 / ÷eųavad vā prayojanaü pratijanaü pratikarma vibhajyeta / Jaim_11,1.2 / avidhānāt tu naivaü syāt / Jaim_11,1.3 / ÷eųasya hi parārthatvād vidhānāt pratipradhānabhāvaū syāt / Jaim_11,1.4 / aīgānāü tu ÷abdabhedāt kratuvat syāt phalānayatvam / Jaim_11,1.5 / arthabhedas tu tatrāthehaikārthyād aikakarmyam / Jaim_11,1.6 / ÷abdabhedān neti cet / Jaim_11,1.7 / karmārthatvāt prayoge tācchabdyaü syāt tadarthatvāt / Jaim_11,1.8 / kartįvidher nānārthatvād guõapradhāneųu / Jaim_11,1.9 / ārambhasya ÷abdapårvatvāt / Jaim_11,1.10 / ekenāpi samāpyeta kįtārthatvād yathā kratvantareųu prāpteųu cottarāvat syāt / Jaim_11,1.11 / phalābhāvān neti cet / Jaim_11,1.12 / na karmasaüyogāt prayojanaba÷abdadoųaü syāt / Jaim_11,1.13 / eka÷abdyād iti cet / Jaim_11,1.14 / nārthapįthaktvāt samatvād aguõatvam / Jaim_11,1.15 / vidhes tv eka÷rutitvād aparyāyavidhānān nityavac chrutabhåtābhisaüyogād arthena yugapatprāpter yathāprāptaü sva÷abdo nivãtavat sarvaprayoge pravįttiū syāt / Jaim_11,1.16 / tathā karmopade÷atvāt / Jaim_11,1.17 / kratvantareųu punarvacanam / Jaim_11,1.18 / uttarāsva÷rutitvād vi÷eųāõāü kįtārthatvāt saüdohe yathākāmã pratãyeta / Jaim_11,1.19 / karmaõy ārambhabhāvyatvāt kįųivat pratyārambhaü phalāni syuū / Jaim_11,1.20 / adhikāra÷ ca sarveųāü kāryatvād upapadyate vi÷eųaū / Jaim_11,1.21 / sakįt tu syāt kįtārthatvād aīgavat / Jaim_11,1.22 / ÷abdārtha÷ ca tathā loke / Jaim_11,1.23 / api vā saüprayoge yathākāmã pratãyetā÷rutitvād vidhiųu vacanāni syuū / Jaim_11,1.24 / eka÷abdyāt tathāīgeųu / Jaim_11,1.25 / loke karmārthalakųaõam / Jaim_11,1.26 / kriyāõām artha÷eųatvāt pratyakųatas tannirvįttyāpavargaū syāt / Jaim_11,1.27 / dharmamātre tv adar÷anāc chabdārthenāpavargaū syāt / Jaim_11,1.28 / kratuvac cānumānenābhyāse phalabhåmā syāt / Jaim_11,1.29 / sakįd vā kāraõaikatvāt / Jaim_11,1.30 / parimāõaü cāniyamena syāt / Jaim_11,1.31 / phalasyārambhanirvįtteū kratuųu syāt phalānyatvam / Jaim_11,1.32 / arthavāüs tu naikatvād abhyāsaū syād anarthako yathā bhojanam ekasminn arthasyāparimāõatvāt pradhāne ca kriyārthatvād aniyamaū syāt / Jaim_11,1.33 / pįthaktvād vidhitaū parimāõaü syāt / Jaim_11,1.34 / anabhyāso vā prayogavacanaikatvāt sarvasya yugapacchāstrād aphalatvāc ca karmaõaū syāt kriyārthatvāt / Jaim_11,1.35 / abhyāso vā chedanasaümārgāvadāneųu vacanāt sakįttvasya / Jaim_11,1.36 / anabhyāsas tu vācyatvāt / Jaim_11,1.37 / bahuvacanena sarvaprāpter vikalpaū syāt / Jaim_11,1.38 / dįųņaū prayoga iti cet / Jaim_11,1.39 / bhaktyeti cet / Jaim_11,1.40 / tathetarasmin / Jaim_11,1.41 / prathamaü vā niyamyeta kāraõād atikramaū syāt / Jaim_11,1.42 / ÷rutyarthāvi÷eųāt / Jaim_11,1.43 / tathā cānyārthadar÷anam / Jaim_11,1.44 / prakįtyā ca pårvavat tadāsatteū / Jaim_11,1.45 / uttarāsu yāvatsvam apårvatvāt / Jaim_11,1.46 / yāvatsvaü vānyavidhānenānuvādaū syāt / Jaim_11,1.47 / sākalyavidhānāt / Jaim_11,1.48 / bahvarthatvāc ca / Jaim_11,1.49 / agnihotre cā÷eųavadyavāgåniyamaū pratiųedhaū kumārāõām / Jaim_11,1.50 / sarvaprāyiõāpi liīgena saüyujyate devatābhisaüyogāt / Jaim_11,1.51 / pradhānakarmārthatvād aīgānāü tadbhedāt karmabhedaū prayoge syāt / Jaim_11,1.52 / kramakopa÷ ca yaugapadyāt syāt / Jaim_11,1.53 / tulyānāü tu yaugapadyam eka÷abdopade÷āt syād vi÷eųāgrahaõāt / Jaim_11,1.54 / ekārthyād avyavāyaū syāt / Jaim_11,1.55 / tathā cānyārthadar÷anaü kāmukāyanaū / Jaim_11,1.56 / tannyāyatvād a÷akter ānupårvyaü syāt saüskārasya tadarthatvāt / Jaim_11,1.57 / asaüsįųņo 'pi tādarthyāt / Jaim_11,1.58 / vibhavād vā pradãpavat / Jaim_11,1.59 / arthāt tu loke vidhitaū pratipradhānaü syāt / Jaim_11,1.60 / sakįd ijyāü kāmukāyanaū parimāõavirodhāt / Jaim_11,1.61 / vidhes tv itarārthatvāt sakįd ijyā÷rutivyatikramaū syāt / Jaim_11,1.62 / vidhivat prakaraõāvibhāge prayogaü bādarāyaõaū / Jaim_11,1.63 / api caikena sannidhānam avi÷eųako hetuū / Jaim_11,1.64 / kvacid vidhānān neti cet / Jaim_11,1.65 / na vidhe÷ coditatvāt / Jaim_11,1.66 / vyākhyātaü tulyānāü yaugapadyam agįhyamāõavi÷eųāõām / Jaim_11,1.67 / bhedas tu kālabhedāc codanāvyavāyāt syād vi÷iųņānāü vidhiū pradhānakālatvāt / Jaim_11,1.68 / tathā cānyārthadar÷anam / Jaim_11,1.69 / vidhir iti cen na vartamānāpade÷āt / Jaim_11,1.70 / _______________ ekade÷akālakartįtva mukhyānām eka÷abdopade÷āt / Jaim_11,2.1 / avidhi÷ cet karmaõām abhisambandhaū pratãyeta tallakųaõārthābhisaüyogād vidhitvāc cetareųāü pratipradhānabhāvaū syāt / Jaim_11,2.2 / aīgeųu ca tadabhāvaū pradhānaü pratinirde÷āt / Jaim_11,2.3 / yadi tu karmaõo vidhisambandhaū syād aika÷abdyāt pradhānārthābhidhāsaüyogāt / Jaim_11,2.4 / tathā tānyārthadar÷anam / Jaim_11,2.5 / ÷ruti÷ caiųāü pradhānavat karma÷ruteū parārthatvāt / Jaim_11,2.6 / karmaõo '÷rutitvāc ca / Jaim_11,2.7 / aīgāni tu vidhānatvāt pradhānenopadi÷yeraüs tasmāt syād ekade÷atvam / Jaim_11,2.8 / dravyadevataü tatheti cet / Jaim_11,2.9 / na codanāvidhi÷eųatvān niyamārtho vi÷eųaū / Jaim_11,2.10 / teųu samavetānāü samavāyāt tantram aīgāni bhedas tu tadbhedāt karmabhedaū prayoge syāt teųāü pradhāna÷abdatvāt tathā cānyārthadar÷anam / Jaim_11,2.11 / iųņirājasåyacāturmāsyeųv aikakarmyād aīgānāü tantrabhāvaū syāt / Jaim_11,2.12 / kālabhedān neti cet / Jaim_11,2.13 / naikade÷atvāt pa÷uvat / Jaim_11,2.14 / api vā karmapįthaktvāt teųāü tantravidhānāt sāīgānām upade÷aū syāt / Jaim_11,2.15 / tathā cānyārthadar÷anam / Jaim_11,2.16 / tathā tadavayaveųu syāt / Jaim_11,2.17 / pa÷au tu codanaikatvāt tantrasya viprakarųaū syāt / Jaim_11,2.18 / tathā syād adhvarakalpeųņau vi÷eųasyaikakālatvāt / Jaim_11,2.19 / iųņir iti caikavacchrutiū / Jaim_11,2.20 / api vā karmapįthakatvāt teųāü ca tantravidhānāt sāīgānām upade÷aū syāt / Jaim_11,2.21 / prathamasya vā kālavacanam / Jaim_11,2.22 / phalaikatvād iųņi÷abdo yathānyatra / Jaim_11,2.23 / vasāhomas tantram ekadevateųu syāt pradānasyaikakālatvāt / Jaim_11,2.24 / kālabhedāt tv āvįttir devatābhede / Jaim_11,2.25 / ante yåpāhutis tadvat / Jaim_11,2.26 / itarapratiųedho vā / Jaim_11,2.27 / a÷āstratvāc ca de÷ānām / Jaim_11,2.28 / avabhįthe pradhāne 'gnivikāraū syān na hi taddhetur agnisaüyogaū / Jaim_11,2.29 / sāīgo vā prayodavacanaikatvāt / Jaim_11,2.30 / liīgadar÷anāc ca / Jaim_11,2.31 / ÷abdavibhāgāc ca devatānapanayaū / Jaim_11,2.32 / dakųiõe 'gnau varuõapradhāseųu de÷abhedāt sarvaü kriyate / Jaim_11,2.33 / acodaneti cet / Jaim_11,2.34 / syāt paurõamāsãvat / Jaim_11,2.35 / prayogacedaneti cet / Jaim_11,2.36 / ihāpi mārutyāū prayoga÷ codyate / Jaim_11,2.37 / āsādānam iti cet / Jaim_11,2.38 / nottareõaikavākyatvāt / Jaim_11,2.39 / avācyatvāt / Jaim_11,2.40 / āmnāyavacanaü tadvat / Jaim_11,2.41 / kartįbhedas tatheti cet / Jaim_11,2.42 / na samavāyāt / Jaim_11,2.43 / liīgadar÷anāc ca / Jaim_11,2.44 / vedisaüyogād iti cet / Jaim_11,2.45 / na de÷amātratvāt / Jaim_11,2.46 / ekavākyatvāt / Jaim_11,2.47 / ekāgnitvād apareųu tantraü syāt / Jaim_11,2.48 / nānā vā kartįbhedāt / Jaim_11,2.49 / paryagnikįtānām utsarge prājāpatyānāü karmotsargaū ÷rutisāmānayād āraõyavat tasmād brahmasāmni codanāpįthaktavaü syāt / Jaim_11,2.50 / saüskārapratiųedho vā vākyaikatvo kratusāmānyāt / Jaim_11,2.51 / vākyaikatve kratusāmānyāt / Jaim_11,2.52 / vapānāü cānabhighāraõasya dar÷anāt / Jaim_11,2.53 / pa¤ca÷āradãyās tatheti cet / Jaim_11,2.54 / na codanaikavākyatvāt / Jaim_11,2.55 / yātayāmatvāc ca / Jaim_11,2.56 / saüskāraõāü ca taddar÷anāt / Jaim_11,2.57 / da÷apeye krayapratikarųāt pratikarųas tataū prācāü tatsamānaü tantraü syāt / Jaim_11,2.58 / samānavacanaü tadvat / Jaim_11,2.59 / atikarųo vārthahetutvāt / Jaim_11,2.60 / pårvasmiü÷ cāvabhįthasya dar÷anāt / Jaim_11,2.61 / samānaū kālasāmānyāt / Jaim_11,2.62 / niųkāsasyāvabhįthe tadekade÷atvāt pa÷uvat pradānaviprakarųaū syāt / Jaim_11,2.63 / apanayo vā prasiddhenābhisaüyogāt / Jaim_11,2.64 / pratipattir iti cenna karmasaüyogāt / Jaim_11,2.65 / udayanãye ca tadvat / Jaim_11,2.66 / pratipattir vākarmasaüyogāt / Jaim_11,2.67 / arthakarma vā ÷eųatvāc chrayaõavat tadarthena vidhānāt / Jaim_11,2.68 / _______________ aīgānāü mukhyakālatvād vacanād anyakālatvam / Jaim_11,3.1 / dravyasya karmakālaniųpatteū prayogaū sarvārthaū syāt svakālatvāt / Jaim_11,3.2 / yåpa÷ cākarmakālatvāt / Jaim_11,3.3 / ekayåpaü ca darųayati / Jaim_11,3.4 / saüskārās tv āvarterann arthakālatvāt / Jaim_11,3.5 / tatkālas tu yåpakarmatvāt tasya dharmavidhānāt sarvārthānāü ca vacanād anyakālatvam / Jaim_11,3.6 / sakįnmānaü ca dar÷ayati / Jaim_11,3.7 / svarus tantrāpavargaū syād asvakālatvāt / Jaim_11,3.8 / sādhāraõe vānuniųpattis tasya sādhāraõatvāt / Jaim_11,3.9 / somānte ca pratipattidar÷anāt / Jaim_11,3.10 / na cotpattivākyatvāt prade÷āt prastare tathā / Jaim_11,3.11 / ahargaõe viųāõāprāsanaü dharmavipratiųedhād ante prathame vāhani vikalpaū syāt / Jaim_11,3.12 / pāões tv a÷rutibhåtatvād viųāõāniyamaū syāt prātaū savanamadhyatvāc chiųņe cābhipravįttatvāt / Jaim_11,3.13 / ÷iųņhe cābhipravįttatvāt / Jaim_11,3.14 / vāgvisargo haviųkįtā vãjabhede tathā syāt / Jaim_11,3.15 / yathāhvānam apãti cet / Jaim_11,3.16 / pa÷au ca puroķā÷e samānatantraü bhavet / Jaim_11,3.17 / aīgapradhānārtho yogaū sarvāpavarge vimokaū syāt / Jaim_11,3.18 / pradhānāpavarge vā tadarthatvāt / Jaim_11,3.19 / avabhįthe ca tadvat pradhānārthasya pratiųedho 'pavįktārthatvāt / Jaim_11,3.20 / ahargaõe ca pratyahaü syāt tadarthatvāt / Jaim_11,3.21 / subrahmaõyā tu tantraü dãkųāvadanyakālatvāt / Jaim_11,3.22 / tatkālāt tv ādāvarteta prayāgato vi÷eųasambandhāt / Jaim_11,3.23 / aprayogāīgam iti cet / Jaim_11,3.24 / prayoganirde÷āt karsįbhedavat / Jaim_11,3.25 / tadbhåtasthānād agnivad iti cet tadapavargas tadarthatvāt / Jaim_11,3.26 / agnivad iti cet / Jaim_11,3.27 / na prayogasādhāraõyāt / Jaim_11,3.28 / liīgadar÷anāc ca / Jaim_11,3.29 / tad dhi tatheti cet / Jaim_11,3.30 / nā÷iųņatvād itaranyāyatvāc ca / Jaim_11,3.31 / vidhyekatvād iti cet / Jaim_11,3.32 / na kįtsnasya punaū prayogāt pradhānavat / Jaim_11,3.33 / laukiketu yathākāmã saüskārānarthalopāt / Jaim_11,3.34 / yaj¤āyudhāni dhāryeran pratipattividhānād įjãųavat / Jaim_11,3.35 / yajamānasaüskāro vā tadarthaū ÷råyate tatra yathākāmã tadarthatvāt / Jaim_11,3.36 / mukhyadhāraõaü vā maraõasyāniyatatvāt / Jaim_11,3.37 / yo vā yajanãye 'hani mriyeta so 'dhikįtaū syād upaveųavat / Jaim_11,3.38 / na ÷āstralakųaõatvāt / Jaim_11,3.39 / utpattir vā prayojakatvād ā÷iravat / Jaim_11,3.40 / ÷abdāsāmajjasyam iti cet / Jaim_11,3.41 / tathā÷ire 'pi / Jaim_11,3.42 / ÷āstrāt tu viprayogas tatraikadravyacikãrųā prakįtāv athehāpårvārthavad bhåtopade÷aū / Jaim_11,3.43 / prakįtyarthatvāt paurõamāsyāū kriyeran / Jaim_11,3.44 / agnyādheye vāvipratiųedhāt tāni dhārayen maraõasyānimittavāt / Jaim_11,3.45 / pratipattir vā yathānyeųām / Jaim_11,3.46 / upariųņāt somānāü prājāpatyai÷ carantãti / Jaim_11,3.47 / aīgaviparyāso vināvacanād iti cet / Jaim_11,3.48 / utkarųaū saüyogāt kālamātram itaratra / Jaim_11,3.49 / prakįtikālāsatteū ÷astravatām iti cet / Jaim_11,3.50 / na ÷rutipratiųedhāt / Jaim_11,3.51 / vikārasthāne iti cet / Jaim_11,3.52 / na codanāpįthaktvāt / Jaim_11,3.53 / utkarųe såktavākasya na somadevatānām utkarųaū pa÷vanaīgatvād yathā niųkarųenānvayaū / Jaim_11,3.54 / vākyasaüyogād votkarųaū samānatantratvād arthalopād ananvayaū / Jaim_11,3.55 / _______________ codanaikatvād rājasåye 'nuktade÷akālānāü samavāyāt tantram aīgāni / Jaim_11,4.1 / pratidakųiõaü vā kartįsambandhād iųņivad aīgabhåtatvāt samudāyo hi tannirvįttyātadekatvād ekatvād eka÷abdopade÷aū syāt / Jaim_11,4.2 / tathā cānyārthadar÷anam / Jaim_11,4.3 / aniyamaū syād iti cet / Jaim_11,4.4 / nopadiųņatvāt / Jaim_11,4.5 / prayojanaikatvāt / Jaim_11,4.6 / avi÷eųārthā punaū ÷rutiū / Jaim_11,4.7 / aveųņau caikatantryaü syāl liīgadar÷anād vacanāt kāmasaüyogena / Jaim_11,4.8 / kratvarthāyām iti cen na varõasaüyogāt / Jaim_11,4.9 / pavamānahaviūųvaikatantrya prayogavacanaikatvāt / Jaim_11,4.10 / liīgadar÷anāc ca / Jaim_11,4.11 / vartamānāpade÷ād vacanāt tu tantrabhedaū syāt / Jaim_11,4.12 / sahatve nityānuvādaū syāt / Jaim_11,4.13 / dvāda÷āhe tu prakįtitvād ekaikam ahar apavįjyeta karmapįthaktvāt / Jaim_11,4.14 / ahrāü vā ÷rutibhåtatvāt tatra sāīgaü kriyeta yathā mādhyandine / Jaim_11,4.15 / api vā phalakartįsambandhāt saha prayogaū syād āgneyāgnãųomãyavat / Jaim_11,4.16 / sāīgakāla÷rutitvād vā svasthānānāü vikāraū syāt / Jaim_11,4.17 / dãkųopasadāü ca saükhyā pįthakpįthak pratyakųasaüyogāt / Jaim_11,4.18 / vasatãvarãparyantāni pårvāõi tantram anyakālatvād avabhįthādãny uttarāõi dãkųāvisargārthatvāt / Jaim_11,4.19 / tathā cānyārthadar÷anam / Jaim_11,4.20 / codanāpįthaktve tv aikatantryaü samavetānāü kālasaüyogāt / Jaim_11,4.21 / bhedas tu tadbhedāt karamabhedaū prayoge syāt teųāü pradhāna÷abdatvāt / Jaim_11,4.22 / tathā cānyārthadar÷anam / Jaim_11,4.23 / ÷vāsutyāvacanaü tadvat / Jaim_11,4.24 / pa÷vatireka÷ ca / Jaim_11,4.25 / sutyāvivįddhau subrahmaõyāyāü sarveųām upalakųaõaü prakįtyanvayād āvāhanavat / Jaim_11,4.26 / api vendrābhidhānatvāt sakįt syād upalakųaõaü kālasya lakųaõārthatvāt / Jaim_11,4.27 / avibhāgāc ca / Jaim_11,4.28 / pa÷ugaõe kumbhã÷ålavapā÷rapaõãnāü prabhutvāt tantrabhāvaū syāt / Jaim_11,4.29 / bhedas tu sandehād devatāntare syāt / Jaim_11,4.30 / arthād vā liīgakarma syāt / Jaim_11,4.31 / pratipādyatvād vasānāü bhedaū syāt svayājyāpradānatvāt / Jaim_11,4.32 / api vā pratipattitvāt tantraü syāt svatvasyā÷rutibhåtatvāt / Jaim_11,4.33 / sakįd iti cet / Jaim_11,4.34 / na kālabhedāt / Jaim_11,4.35 / paktibhedāt kumbhã÷ålavapā÷raraõãnāü bhedaū syāt / Jaim_11,4.36 / jātyantareųu bhedaū paktivaiųamyāt / Jaim_11,4.37 / vįddhidar÷anāc ca / Jaim_11,4.38 / kapālāni ca kumbhãvat tulyasaükhyānām / Jaim_11,4.39 / pratipradhānaü vā prakįtivat / Jaim_11,4.40 / sarveųāü vābhiprathamaü syāt / Jaim_11,4.41 / ekadravye saüskārāõāü vyākhyātam ekakarmatvāt / Jaim_11,4.42 / dravyāntare kįtārthatvāt tasya punaū prayogān mantrasya ca tadguõatvāt punaū prayogaū syāt tadarthena vidhānāt / Jaim_11,4.43 / nirvapaõalavanastaraõājyagrahaõeųu caikadravyavat prayojanaikatvāt / Jaim_11,4.44 / dravyāntaravad vā syāt tatsaüskārāt / Jaim_11,4.45 / vediprokųaõe mantrābhyāsaū karmaõaū punaū prayogāt / Jaim_11,4.46 / ekasya vā guõavidhir dravyaikatvāt tasmāt sakįt prayogaū syāt / Jaim_11,4.47 / kaõķåyane pratyaīgaü karmabhedāt syāt / Jaim_11,4.48 / api vā codanaikakālam aikakarmyaü syāt / Jaim_11,4.49 / svapnanadãtaraõābhivarųaõāmedhyapratimantraõeųu caivam / Jaim_11,4.50 / prayāõe tv ārthanirvįtteū / Jaim_11,4.51 / uparavamantras tantraü syāl lokavad bahuvacanāt / Jaim_11,4.52 / na sannipātitvād asannipātikarmaõāü vi÷eųagrahaõe kālaikatvāt sakįd vacanam / Jaim_11,4.53 / haviųkįdadhrigupuro 'nuvākyāmanotasyāvįttiū kālabhedāt syāt / Jaim_11,4.54 / adhrigo÷ ca viparyāsāt / Jaim_11,4.55 / kariųyadvacanāt / Jaim_11,4.56 / ________________________________________________ tantrisamavāye codanātaū samānānām ekatantryam atulyeųu tu bhedaū syād vidhiprakramatād arthyāt ÷rutikālanirde÷āt / Jaim_12,1.1 / guõakālavikārāc ca tantrabhedaū syāt / Jaim_12,1.2 / tantramadhye vidhānād vā mukhyatantreõa siddhiū syāt tantrārthasyāvi÷iųņatvāt / Jaim_12,1.3 / vikārāc ca na bhedaū syād arthasyāvikįtatvāt / Jaim_12,1.4 / ekeųāü vā÷akyatvāt / Jaim_12,1.5 / āhopurãųakaü syāt / Jaim_12,1.6 / ekāgnivac ca dar÷anam / Jaim_12,1.7 / jaimineū paratantratvāpatteū svatantrapratiųedhaū syāt / Jaim_12,1.8 / nānārthatvāt some dar÷apårõamāsaprakįtãnāü vedikarma syāt / Jaim_12,1.9 / akarma vā kįtadåųā syāt / Jaim_12,1.10 / pātreųu ca prasaīgaū syād dhomārthatvāt / Jaim_12,1.11 / nyāyyāni vā prayuktatvād aprayukte prasaīgaū syāt / Jaim_12,1.12 / ÷āmitre ca pa÷upuroķā÷o na syād itarasya prayuktatvāt / Jaim_12,1.13 / ÷rapaõaü vāgnihotrasya ÷ālāmukhãye na syāt prājahitasya vidyamānatvāt / Jaim_12,1.14 / havirdhāne nirvapaõārthaü sādhayetāü prayuktatvāt / Jaim_12,1.15 / asiddhir vānyade÷atvāt pradhānavaiguõyād avaiguõye prasaīgaū syāt / Jaim_12,1.16 / anasā¤ ca dar÷anāt / Jaim_12,1.17 / tadyuktatvaü ca kālabhedāt / Jaim_12,1.18 / mantrā÷ ca sannipātitvāt / Jaim_12,1.19 / dhāraõārthatvāt some 'gnyanvādhānaü na vidyate / Jaim_12,1.20 / tathā vratam apetatvāt / Jaim_12,1.21 / vipratiųedhāc ca / Jaim_12,1.22 / satyavad iti cet / Jaim_12,1.23 / na saüyogapįthaktvāt / Jaim_12,1.24 / grahārthaü ca pårvam iųņes tadarthatvāt / Jaim_12,1.25 / ÷eųavad iti cen na vai÷vadevo hi syād vyapade÷āt / Jaim_12,1.26 / na guõārthatvāt / Jaim_12,1.27 / sannahana¤ ca vįttatvāt / Jaim_12,1.28 / anyavidhānād āraõyabhojanaü na syād ubhayaü hi vįttyartham / Jaim_12,1.29 / ÷eųabhakųās tatheti cen nānyārthatvāt / Jaim_12,1.30 / bhįtatvāc ca parikrayaū / Jaim_12,1.31 / ÷eųabhakųās tatheti cet / Jaim_12,1.32 / na karmasaüyogāt / Jaim_12,1.33 / pravįttavaraõāt prati tantravaraõāt pratitantravaraõaü hotuū kriyeta / Jaim_12,1.34 / brahmāpãti cet / Jaim_12,1.35 / na prāīniyamāt tadarthaü hi / Jaim_12,1.36 / nirdiųņasyeti cet / Jaim_12,1.37 / na ÷rutatvāt / Jaim_12,1.38 / hotus tatheti cet / Jaim_12,1.39 / na karmasaüyogāt / Jaim_12,1.40 / yaj¤otpattyupade÷e niųņhitakarmaprayogabhedāt pratitantraü kriyeta / Jaim_12,1.41 / de÷apįthaktvān mantro vyāvartate / Jaim_12,1.42 / sannahanaharaõe tatheti cet / Jaim_12,1.43 / nānyārthatvāt / Jaim_12,1.44 / _______________ vihāro laukikānām arthaü sādhayet prabhutvāt / Jaim_12,2.1 / māüsapākapratiųedha÷ ca tadvat / Jaim_12,2.2 / nirde÷ād vā vaidikānāü syāt / Jaim_12,2.3 / sati copāsanasya dar÷anāt / Jaim_12,2.4 / abhāvadar÷anāc ca / Jaim_12,2.5 / māüsapāko vihitapratiųedhaū syād āhutisaüyogāt / Jaim_12,2.6 / vākya÷eųo vā dakųiõasminn anārabhyavidhānasya / Jaim_12,2.7 / savanãye chidrāpidhānārthatvāt pa÷upuroķā÷o na syād anyeųām evam arthatvāt / Jaim_12,2.8 / kriyā vā devatārthatvāt / Jaim_12,2.9 / liīgadar÷anāt / Jaim_12,2.10 / haviųkįt savanãyeųu na syāt prakįtau yadi sarvārthā pa÷uü pratyāhåtā sā kuryād vidyamānatvāt / Jaim_12,2.11 / pa÷au tu saüskįte vidhānāt / Jaim_12,2.12 / yogād vā yaj¤āya tadvimoke visargaū syāt / Jaim_12,2.13 / ni÷i yaj¤e prākįtasyāpravįttiū syāt pratyakųa÷iųņatvāt / Jaim_12,2.14 / kālavākyabhedāc ca tantrabhedaū syāt / Jaim_12,2.15 / vedyuddhananavrataü vipratiųedhāt tad eva syāt / Jaim_12,2.16 / tantramadhye vidhānād vā tattantrā savanãyavat / Jaim_12,2.17 / vaiguõyād idhmabarhir na sādhayed agnyanvādhānaü ca yadi devatārtham / Jaim_12,2.18 / agnyanvādhānaü ca yadi devatārtham / Jaim_12,2.19 / ārambhaõãyā vikįtau na syāt prakįtikālamadhyatvāt kįtā punas tadarthena / Jaim_12,2.20 / sakįd ārambhasaüyogāt / Jaim_12,2.21 / syād vā kālasyā÷eųabhåtatvāt / Jaim_12,2.22 / āraübhavibhāgāc ca / Jaim_12,2.23 / vipratiųiddhadharmāõāü samavāye bhåyasāü syāt sadharmakatvam / Jaim_12,2.24 / mukhyaü vā pårvacodanāl lokavat / Jaim_12,2.25 / tathā cānyārthadar÷anam / Jaim_12,2.26 / aīgaguõavirodhe ca tādarthyāt / Jaim_12,2.27 / paridher dvyarthatvād ubhayadharmā syāt / Jaim_12,2.28 / yaupyas tu virodhe syān mukhyānantaryāt / Jaim_12,2.29 / itaro vā tasya tatra vidhānād ubhayo÷ cāīgasaüyogaū / Jaim_12,2.30 / pa÷usavanãyeųu vikalpaū syād vaikįta÷ ced ubhayor a÷rutibhåtatvāt / Jaim_12,2.31 / pā÷ukaü vā tasya vai÷eųikāmnānāt tadanarthakaü vikalpe syāt / Jaim_12,2.32 / pa÷o÷ ca viprakarųas tantramadhye vidhānāt / Jaim_12,2.33 / apårvaü ca prakįtau samānatantrā ced anityatvād anarthakaü hi syāt / Jaim_12,2.34 / adhika÷ ca guõaū sādhāraõe 'virodhāt kāüsyabhojivad amukhye 'pi / Jaim_12,2.35 / tatpravįttyā tu tantrasya niyamaū syād yathā pā÷ukaü såktapākena / Jaim_12,2.36 / na vāvirodhāt / Jaim_12,2.37 / a÷āstralakųaõatvāc ca / Jaim_12,2.38 / _______________ vi÷vajiti vatsatvaīnāmadheyād itarathā tantrabhåyastvād ahataü syāt / Jaim_12,3.1 / avirodhã vā uparivāso hi vatsatvak / Jaim_12,3.2 / anunirvāpyeųu bhåyastvena tantraniyamaū syāc chviųņhakįddar÷anāc ca / Jaim_12,3.3 / āgantukatvād vā svadharmā syāc chrutivi÷eųād itarasya ca mukhyatvāt / Jaim_12,3.4 / svasthānatvāc ca / Jaim_12,3.5 / sviųņakįcchrapaõān neti ced vikāraū pavamānavat / Jaim_12,3.6 / avikāro vā prakįtivac codanāü prati bhāvāc ca / Jaim_12,3.7 / eka karmaõi ÷iųņatvād guõānāü sarvakarma syāt / Jaim_12,3.8 / ekārthās tu vikalperan samuccaye hy āvįttiū syāt pradhānasya / Jaim_12,3.9 / abhyasyetārthavattvād iti cet / Jaim_12,3.10 / nā÷rutatvād dhi vikalpavac ca dar÷ayati kālāntare 'rthavattvaü syāt / Jaim_12,3.11 / prāya÷citteųu caikārthyān niųpannenābhisaüyogas tasmāt sarvasya nirghātaū / Jaim_12,3.12 / samuccayas tu doųārthaū / Jaim_12,3.13 / mantrāõāü karmasaüyogaū svadharmeõa prayogaū syād dharmasya tannimittatvāt / Jaim_12,3.14 / vidyāüpratividhinād vā sarvakāraõaü prayogaū syāt karmārthatvāt prayogasya / Jaim_12,3.15 / bhāųāsvaropade÷ādairavat prāyavacanapratiųedhaū / Jaim_12,3.16 / mantropade÷o vā na bhāųikasya prāyopapatter bhāųika÷rutiū / Jaim_12,3.17 / vikāraū kāraõāgrahaõe tannyāyatvād dįųņe 'py evam / Jaim_12,3.18 / tadutpatter vā pravacanalakųaõatvāt / Jaim_12,3.19 / mantrāõāü karaõārthatvān mantrāntena karmādisannipātaū syāt sarvasya vacanārthatvāt / Jaim_12,3.20 / saütatavacanād dhārāyām ādisaüyogaū / Jaim_12,3.21 / karamasaütāno vā nānākarmatvād itarasyā÷akcatvāt / Jaim_12,3.22 / āghāre ca dãrghadhāratvāt / Jaim_12,3.23 / mantrāõāü saünipātitvād ekārthānāü vikalpaū syāt / Jaim_12,3.24 / saükhyāvihiteųu samuccayo 'saünipātitvāt / Jaim_12,3.25 / brāhmaõavihiteųu ca saükhyāvat sarveųām upadiųņhatvāt / Jaim_12,3.26 / yājyāvaųaņkārayo÷ ca samuccayadar÷anaü tadvat / Jaim_12,3.27 / vikalpo vā samuccayasyā÷rutitvāt / Jaim_12,3.28 / guõārthatvād upade÷asya / Jaim_12,3.29 / vaųaņkāre nānārthatvāt samuccayo hautrās tu vikalperann ekārthatvāt / Jaim_12,3.30 / kriyamāõānuvāditvāt samuccayo vā hautrāõām / Jaim_12,3.31 / samuccayaü ca dar÷ayati / Jaim_12,3.32 / _______________ japā÷ cākarmasaüyuktāū stutyā÷ãrabhidhānā÷ ca yājamāneųu samuccayaū syād ā÷ãūpįthaktvāt / Jaim_12,4.1 / samuccayaü ca dar÷ayati / Jaim_12,4.2 / yājyānuvākyāsu tu vikalpaū syād devatopalakųaõārthatvāt / Jaim_12,4.3 / liīgadar÷anāc ca / Jaim_12,4.4 / krayeųu ti vikalpaū syād ekārthatvāt / Jaim_12,4.5 / samuccayo vā prayogadravyasamavāyāt / Jaim_12,4.6 / samuccaya¤ ca dar÷ayati / Jaim_12,4.7 / saüskāre ca tatpradhānatvāt / Jaim_12,4.8 / saükhyāsu tu vikalpaū syāc chrutipratiųedhāt / Jaim_12,4.9 / dravyavikārāt tu pårvavad arthakarma syāt tayā vikalpena niyamapradhānatvāt / Jaim_12,4.10 / dravyatve 'pi samuccayo dravyasya karmaniųpatteū pratipa÷ukarmabhedād evaü sati yathāprakįti / Jaim_12,4.11 / kapāle 'pi tatheti cet / Jaim_12,4.12 / na karmaõaū parārthatvāt / Jaim_12,4.13 / pratipattis tu ÷eųatvāt / Jaim_12,4.14 / ÷įte 'pi pårvavat syāt / Jaim_12,4.15 / vikalpyo 'nvarthakarmaniyamapradhānatvāc chese ca karmakāryasamavāyāt tasamāt tenārthakarma syāt / Jaim_12,4.16 / ukhāyāü kāmyanityasamuccayo niyoge kāmadar÷anāt / Jaim_12,4.17 / asati cāsaüskįteųu karma syāt / Jaim_12,4.17* / tasya ca devatārthatvāt / Jaim_12,4.18 / vikāro vā nityasyāgneū kāmyena taduktahetuū / Jaim_12,4.19 / vacanād asaüskįteųu karma syāt / Jaim_12,4.20 / saüsarge cāpi doųaū syāt / Jaim_12,4.21 / vacanād iti ced athetarasminn utsargāparigrahaū karmaõaū kįtatvāt / Jaim_12,4.22 / sa āhavanãyaū syād āhutisaüyogāt / Jaim_12,4.23 / anyo voddhįtyāharaõāt tasmintsaüskārakarma ÷iųņatvāt / Jaim_12,4.24 / sthānāt tu parilupyeran / Jaim_12,4.25 / nityādhāraõe vikalpo na hy akasmāt pratiųedhaū syāt / Jaim_12,4.26 / nityadhāraõād vā pratiųedho gata÷riyaū / Jaim_12,4.27 / parārthāny ekaū pratiyantivat satrāhãnayo yajamānagaõe 'niyamo 'vi÷eųāt / Jaim_12,4.28 / mukhyo vāvipratiųedhāt / Jaim_12,4.29 / satre gįhapatir asaüyogād dhautravad āmnāyavacanāc ca / Jaim_12,4.30 / sarvaiū vā tadarthatvāt / Jaim_12,4.31 / vipratiųedhe param / Jaim_12,4.32 / hautre parārthatvāt / Jaim_12,4.33 / vacanaü param / Jaim_12,4.34 / prabhutvād ārtvijyaü sarvavarõānāü syāt / Jaim_12,4.35 / smįter vā syād brāhmaõānām / Jaim_12,4.36 / phalacamasavidhānāc cetareųām / Jaim_12,4.37 / sānnāyye 'py evaü pratiųedhaū saumapãyahetutvāt / Jaim_12,4.38 / caturdhākaraõe ca nirde÷āt / Jaim_12,4.39 / anvāhārye ca dar÷anāt / Jaim_12,4.40 /