Jayarasi: Tattvopaplavasimha Based on the edition by Sukhalalji Sanghavi and R.C. Parikh, Baroda 1940. (Gaekwad's Oriental Series ; 87) Partly revised in: Eli Franco: Perception, Knowledge and Disbelief - a study of Jayarasi's scepticism. Stuttgart 1987 (Alt- und Neu-Indische Studien ; 35), 2nd ed. Delhi 1994. Input by Somadeva Vasudeva, 2000. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a Ă 195 long A ů 249 long i Ĺ 197 long I ý 253 long u Ć 198 long U ô 244 vocalic r ­ 173 vocalic R ă 227 long vocalic r Ě 204 vocalic l Ę 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N Ą 165 retroflex t  194 retroflex T č 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ď 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S ĺ 229 anusvara ć 230 capital anusvara ő 245 visarga ÷ 247 capital visarga ę 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ANALYTIC VERSION according to BHELA conventions: Sandhi markers: (. =short vowel, - =long vowel) in word-sandhi: 1: . . e.g.: veda+anta = vedĂ1nta 2: - . 3: . - 4: - - in sentence-sandhi: 7: . . e.g.: ca+api = cĂ7pi 8: . - 9: - . 0: - - ********************************************************* [Introduction] 0.1 ... tĂć muna tattvopaplavasićhai7«a vi«amo nunać maya ... ... nĂsti tatphalać vĂ svargĂdi / satyać, tĂvad Ăttasya karmaďa÷ sambho9ktać ca paramĂrthavidbhir api laukiko mĂrgo 'nusartavya÷ a ... / lokavyavahĂrać prati sad­Óau bĂlapaď¬itau // ityĂdi / 0.2 nanu yady upaplavas tattvĂnĂć kim ĂyĂ9thĂtas tattvać vyĂkhyĂsyĂma÷ / p­thivy Ăpas tejo vĂyur iti tattvĂni / tatsamudĂye ÓarĹrendriyavi«ayasa¤j¤etyĂdi / nĂnyĂrthatvĂt / kimartham? pratibimbanĂrtham / kić punar atra pratibimbyate? p­thivyĂdĹni tattvĂni loke prasiddhĂni / tĂnyapi vicĂryamĂďĂni na vyavati«Âhante / kić punar anyĂni? 0.3 atha kathać tĂni na santi? tad ucyate - sallak«aďanibandhanać mĂnavyavasthĂnam / mĂnanibandhanĂ ca meyasthiti÷ / tadabhĂve tayo÷ sadvyavahĂravi«ayatvać kathać ... tĂm / atha ... na ba ... vyavahĂra÷ kriyate, tadĂtmani rĆpĂstitatvavyavahĂro ghaÂĂdau ca sukhĂstitvavyavahĂra÷ pravartayitavya÷ [Chapter 1: Examination of the NyĂya definition of perception] 1. indriyĂrthasannikar«otpannać j¤Ănam avyapadeÓyam avyabhicĂri vyavasĂyĂtmakać pratyak«am iti tallak«aďam / 1.1 tac cĂvyabhicĂritvam ... kim adu«ÂakĂrakasandohotpĂdyatvenĂhosvid bĂdhĂrahitatvena prav­ttisĂmarthyenĂnyathĂ vĂ? 1.11 tad yady adu«ÂakĂrakasandohotpĂdyatvenĂvyabhicĂritvać, saiva kĂraďĂnĂm adu«ÂatĂ kenĂvagamyate? na pratyak«eďa, nayanakuÓalĂder atĹndriyatvĂt / nĂpy anumĂnena, liÇgĂntarĂnavagate÷ / nanv idam eva j¤Ănać lingać tadutthać tasya viÓi«ÂatĂć gamayati / yady evam itaretarĂÓrayatvać duruttaram ĂpanĹpadyate / kić cendriyĂďĂć guďado«ĂÓrayatve tadutthe vij¤Ăne do«ĂÓaÇkĂ nĂtivartate, pućvyĂpĂrotpĂditaÓabdavij¤Ăne7va / 1.12 atha bĂdhĂnutpattyĂvyabhicĂritvać j¤Ăyate, bĂdhĂnutpattir vij¤Ănasya kić yathĂrthag­hĹtitvenĂhosvid bĂdhakaj¤ĂnotpĂdakakĂrakavaikalyĂd iti sandihma÷ / d­Óyate hi bĂdhakaj¤ĂnotpĂdakakĂrakavaikalyĂd bĂdhĂnutpĂda÷ / yathĂ dĆre marĹcinicaye jalaj¤Ăne jĂte bĂdhĂ na sampadyate, 'bhyĂsadeÓĂvasthitasya kĂrakopanipĂte saty utpadyate / sĂ copajĂyamĂnĂ saćvatsarĂdikĂlavikalpena sa¤jĂyate / kadĂcic ca kĂrakavaikalyĂn naiva sampadyate / na caitĂvatĂ tasya yathĂrthatopapadyate / api ca bĂdhĂvirahai7va bĂdhĂsadbhĂvĂvedakas, tadupalabdhatvena tatsadbhĂvopalabdhe÷ / 1.12Ă7nyac ca bĂdhĂviraha÷ kić sarvapuru«Ăpek«ayĂhosvit pratipattrapek«ayĂ? tad yadi sarvapuru«Ăpek«ayĂ tadvirahopya ... sarvaj¤Ă÷ syu÷ / bhavantu nĂma sarve sarvaj¤Ă÷, ko do«a÷? asarvaj¤avyavahĂrĂbhĂvaprasaÇga÷ / atha pratipattrapek«ayĂ bĂdhĂnutpĂda÷ -- pratipattur bĂdhakać vij¤Ănać notpadyate, tena tad avyabhicĂri / tad ayuktać, pratipattur bĂdhakaj¤ĂnĂnutpĂde 'pi deÓĂntaragamanamaraďĂdinĂ maďimarĹcyĂdiviparyayaj¤ĂnadarÓanĂt / athavĂ tad viparyayaj¤Ănać tathĂvidham evotpannać svaprabhavasvabhĂvĂnupraveÓena, yad bĂdhakavij¤ĂnotpĂdapratibandhak­t / taddhvaćso 'pi tathĂbhatai7va pare«Âasamyagj¤Ănavat / evać sati yad uktać yasya ca du«Âać karaďać yatra ca mithyeti pratyaya÷ sai7vĂsamĹcĹna÷ pratyaye7ty etad evĂsamĹcĹnam / 1.13 atha prav­ttisĂmarthyenĂvyabhicĂritĂć vetsi / prav­ttisĂmarthyać phalenĂbhisambandha÷, phalać ca srakcandanavanitodakĂdi, te«u satyaphalani«pattes te«u phalopacĂras, taddehasambandha÷ prav­ttisĂmarthyam / prav­tti÷ kĂyasthĂ kriyĂ, tatsĂmarthyam avyabhicĂritĂć gamayati / tat kim avagatam anavagatać vĂ? yadi nĂvagatać, tad astĹti kathać vetsi? athĂvagatać, tadavagater avyabhicĂritĂ katham avagamyate7ti pĆrvoktam anusartavyam / 1.13o7dakaprĂptyĂ pĆrvotpannodakavij¤ĂnasyĂvyabhicĂritĂ vyavasthĂpyate / kić tatpratibhĂtodakaprĂptyĂhosvit tajjĂtĹyodakaprĂptyĂ tadvaćÓajajalaprĂptyĂ vĂ? 1.13a1 tad yadi pratibhĂtodakaprĂptyĂ, tad ayuktam / pratibhĂtodakasyĂvasthĂnać nopapadyate, jha«amahi«aparivartanĂbhighĂtopajĂtĂvayavakriyĂnyĂyena pratyastamayasambhavĂt / 1.13a2 atha tajjĂtĹyodakaprĂptyĂ, evać tarhy asatyodakaj¤Ăne 'pi jate kvacit toyam ĂsĂdayanti pumĂćsa÷ / tad apy avitathać syĂt / atha taddeÓakĂlasaćlagnam udakać na prĂpayati mithyĂj¤Ănać, samyagj¤Ănać tu taddeÓakĂlasaćlagnam udakać prĂpayati, tena tad avyabhicĂrĹti ced, yan na prĂpayati, tad vyabhicĂri; tarhi mumar«upadĂ j¤Ănać candrĂrkagrahanak«atratĂrakĂdisaćvedanać ca vyabhicĂri prĂpnoti / na ca taddeÓakĂlasaćlagnodakaprĂpakatvam asti, deÓasyĂpy udakavad vinĂÓasambhavĂt / a. na ca jĂte÷sambhavo 'sti / sai7va katham? kathyate -- sodakavyaktibhyo 'bhinnĂ bhinnĂ bhinnĂbhinnĂ veti / a.1 tad yadi tĂdĂtmyavyavasthitĂ, tadeha tĂsĂć nĂnĂtvena tasyĂ9pi nĂnĂtvopapatti÷ / tadekatve ca sarvĂsĂm ekatĂpatti÷ / ekatve ca ni÷sĂmĂnyatĂ tĂdĂtmyaviparyĂso vĂ / a.2 athĂrthĂntarabhĆtĂ sĂ vyĂv­ttĂkĂrĂnugatĂkĂrĂ vĂ / tad yadi vyĂv­ttĂkĂrĂ, na tasyĂ÷ sĂmĂnyarĆpatvać vyĂv­ttaikasvabhĂvatvĂt toyĂdivat / athĂnusyĆtarĆpĂ, tat kim ĂtmarĆpĂnusyĆtĂ pararĆpĂnusyĆtĂ vĂ? tad yady ĂtmarĆpĂnusyĆtĂ, tad ayuktam, Ătmany anugamĂbhĂvĂt / atha pararĆpĂnusyĆtĂ, keyać pararĆpĂnusyĆtatĂ kić tattĂdĂtmyać tatsamavĂyo vĂ? tad yadi tĂdĂtmyać, sĂmĂnyatadvator abhedaprasaÇga÷ / atha pararĆpasamavĂyo 'nusyĆtĂkĂratĂ, tad ayuktam / sĂmĂnyĂd bhinna÷ samavĂya÷ / sĂmĂnyasyĂnugatać rĆpam Ălocayitum Ărabdhać, na tato 'nyasya / a.2a yadi codakajĂtĹyĂrthaprĂptyĂvyabhicĂritĂ pĆrvoditodakavij¤Ănasya vyavasthĂpyate, tadodakajĂter gavĂdĂv api sambhavo 'sti, gavĂdiprĂptyĂvyabhicĂritodakavij¤Ănasya syĂt / athodakatvasya gavĂdĂv abhĂve7ti cet, kim itaretarĂbhĂva÷ prĂgabhĂva÷ pradhvaćsĂbhĂvo 'tyantĂbhĂvo vĂ? tad yadĹtaretarĂbhĂvas tadodakĂdĂv api samĂnam udakatvasyĂbhĂvaprasaÇga÷ / udakarĆpatĂ nodakatvasyodakatvarĆpatĂ ca nodakasyal / atha prĂgabhĂvas tadodake 'py udakatvasyĂbhĂvaprasaÇga÷ / atha pradhvaćsĂbhĂvas tadodake 'py abhĂvaprasaÇga÷ / athĂnyatrĂsti, naikatra pratyastamitasyĂnyatra sambhavo7papadyate / athĂtyantĂbhĂvas tadodake 'pi tasyĂbhĂvaprasaÇga÷ / atha sambandhĂbhĂvĂd gavĂdĂv udakatvĂbhĂve7ti cet, tatrĂpi kim itaretarĂbhĂva÷ prĂgabhĂva÷ pradhvaćsĂbhĂvo 'tyantĂbhĂvo veti pĆrvavad vaktavyam / nimittĂntarĂbhĂvĂd gavĂdĂv udakatvĂbhĂve7ti cet, so 'trĂpi samĂna÷ / a.2b na codakavyaktĹnĂć nĂnĂtvam upapĂdayituć pĂryate / udakam anudakĂkĂrĂd udakĂkĂratayĂ vyĂvartata, udakĂkĂrĂt tu kathać vyĂvartate? kim udakĂkĂratayĂhosvid ĂkĂrĂntareďa? tad yady udakĂkĂratayĂ vyĂvartate, tadĂnyĂsĂm udakavyaktĹnĂm anudakĂkĂratĂ prĂpnoti rasĂder iva / athĂnudakĂkĂratayodakĂkĂrĂn nivartate, tato dahanĂder ivĂnudakatvaprasaÇga÷ / athodakĂkĂrarĆpatĂviÓe«e 'py avĂntaragaďikĂkĂrabhedaparikËptir iti cet, satyam avĂntaragaďikĂkĂras toyatĂdĂtmyavyavasthito 'tĂdĂtmyavyavasthito vĂ / tad yadi tĂdĂtmyavyavasthitas, tadodakĂkĂratayodakĂntarĂd bhidyate / evać cĂnyĂsĂm udakavyaktĹnĂm anudakarĆpatĂ prĂpnoti / pĆrvoditam eva dĆ«aďam / athĂtĂdĂtmyavyavasthitas, tarhy anudakatvać rasĂder iva / athodakatvavyĂv­ttyĂnudakĂkĂrĂd vyĂvartate / Ó­ďvantv amĹ bĂlalapitać vipaÓcita÷ / yady udakatvavyĂv­ttyĂnudakĂd vyĂvartate toyam, udakatvać codakĂd anudakĂc ca kathać vyĂvartate? na jĂtyantarać vyĂvartakam asti / abhyupagame vĂni«ÂhopaplavĂnubandha÷ syĂt / tasmĂt svenaiva rĆpeďetaretarĂtmanĂ vyĂvartate, na jĂtyĂdinĂ vyĂvartate, jĂtyĂder avyĂv­ttiprasaÇgĂt / tasmĂt sthitam etan nodakavyaktĹnĂć nĂnĂtvopapatti÷ / tadanupapattau nodakatvać nĂma sĂmĂnyam asti svatvavat / a.2c ito 'pi na vidyate sĂmĂnyać -- nityasya sato vij¤ĂnajanakatvĂyogĂt / tad eva katham? vyutpĂdyate vij¤ĂnajanakĂvasthĂyĂć yad eva svarĆpać sĂmĂnyĂtmakać Óaktimac chaktirĆpać ca kĂrakĂntarĂnapek«ayĂ9janakĂvasthĂyĂć tad eva rĆpam, ata÷ pĆrvam api kĂryotpĂdaprasaÇga÷ / anutpĂde vĂ prĂg ivedĂnĹm api na janayet / atha kĂrakĂntaram apek«yotpĂdayati kĂryam / kić tena kĂrakĂntareďa tasya kriyate kĂrakatvać j¤Ăpyate vĂ? tad yady utpĂdyate susthitać nityatvam / uta j¤Ăpyate siddhać tarhi kĂrakatvać, tadabhĂve 'pi vidyamĂnasyĂvadyotanĂt / bhavatu nĂma kĂrakatvać, ko do«a÷? kĂryotpattiprasaÇga÷ / atha kĂrakatve 'pi kĂryać na janayed, aho rĂjĂj¤Ă garĹyasĹ naiyĂyikapaÓo÷ / a.2d ito 'pi nĂsti sĂmĂnyać -- tadupapĂdakamĂnavyatirekĂt / nanv asti pramĂďamanayo÷ sĂd­Óyam, e«Ăć sĂrĆpyać, tena sad­Óo 'yam, asau vĂ tena sad­Óe7tyĂdij¤Ănać sĂmĂnyasattĂvabodhakam apratipannasĂmĂnyasya nopapadyate / asti tv idać vij¤Ănać bĂdhĂvikalać jĂtitanuvyavasthĂpakam / tad etad ayuktam / kić nimittabhĆtena tenaivaćvidhać j¤Ănam utpĂdyate karmatĂpannena vĂ? tad yadi nimittabhĆtenotpĂdyate, tadĂ na sĂmĂnyać kalpanĹyam / asĂmĂnyĂtmakam eva nimittam, itthambhĆtasĂmĂnyaj¤ĂnotpĂdanĂyĂlać sĂmĂnyakalpanayĂ / atha karmatĂpannenotpĂdyate, tad asat / naivĂvabhĂti vij¤Ăne sĂmĂnyać dhĆrtair aviparyĂsitasaćvidĂm / nanu sĂd­Óyam avabhĂti / satyam, avabhĂti, nĂpahnĆyate, 'pi tu dravyaguďakarmĂtmakać sat pĂcakĂdibhede«u yathai«Ăć pĂcakatvam, ete pĂcakĂs, tatpĂcakasad­Óo 'yam, asĂv anena sad­Óe7ti viÓe«ĂdĂv api dra«Âavyam / atrĂpi sĂmĂnyaparij¤aptir iti cen, na sĆtravyĂghĂtĂt sĂmĂnyaviÓe«e«u sĂmĂnyaviÓe«ĂbhĂvĂt tatai7va j¤Ănam / ani«ÂhĂ ca viÓe«e«u sĂmĂnye parikalpyamĂne sati sandeha÷, sati sandehe te«u viÓe«Ăntarać parikalpanĹyać, puna÷ sĂmĂnyam ity ani«Âhety alam asadgrahĂbhiniveÓena / a.3 atha bhinnĂbhinnać sĂmĂnyać bhavadbhi÷ pratipĂdyata -- ĂkĂrabhedena vyaktibhyo7palabhyate7ty arthĂntarać, deÓabhedena tu naivopalabhyate7ty avyatiriktam / tad etan mahĂsubhĂ«itam / na deÓabhedenaiva vastĆnĂć bhedo, 'pi tv ĂkĂrabhedenaiva bhĂvĂ bhedam upayĂnti / yathĂ cĂkĂrabhedo nĂsti tathĂnantaram eva niveditam / b. sĂmĂnyać samavĂyav­ttyĂ vyakti«u vartate7ti na cĂsau vidyate / b.1 samavĂyo hi vyĂv­ttaikasvabhĂvo 'nugataikasvabhĂvo vĂ / tad yadi vyĂv­ttaikasvabhĂva÷, kasyĂsau samavĂya÷ sarvato vyĂv­tter nĹlĂdivat? athĂnugataikasvabhĂva÷, sĂmĂnyać tarhi, na samavĂyo, nityasya sato 'nekatra v­tter gotvĂdivat / b.2 upapĂdakapramĂďĂbhĂvĂc ca / b.21 nanu pratyak«abuddhyavaseyo 'sau / tad ayuktam / kić sambandhabuddhyĂdhyavasĹyatĂ8hosvid ihabuddhyĂ samavĂyabuddhyĂ vocyate? b.211 tad yadi sambandhabuddhyĂ, ko 'yać sambandha÷? kić sambandhajĂtiyukta÷ sambandhĂ8hosvid anekopĂdĂnajanito 'nekĂÓrito vĂ sambandhabuddhiviÓe«o vĂ sambandhabuddhyutpĂdako vĂ sambandhĂkĂro vĂ? tad yadi sambandhajĂtiyuktas te sambandha÷, so 'nupapanna÷, samavĂyĂsambandhatvaprasaÇga÷ / athĂnekopĂdĂnajanita÷ sambandhas, tadĂ kumbhĂder api sambandhatvaprasaÇga÷ / athĂnekĂÓrita÷ sambandhas, tadĂ ghaÂajĂtyĂde÷ sambandhatvać prasajyate / atha sambandhabuddhyutpĂdakas te sambandho7cyate, tadĂ locanĂder api sambandhatvaprasaÇga÷ / atha sambandhabuddhyavaseya÷ sambandho 'bhidhĹyate, tadĂ kauleyakakarikumĂrĂdi«v api sambandhaÓabdavyutpĂdane sambandhatvaprasaÇga÷ / sambandhetarayor ekavij¤Ănavi«ayatve7tarasya sambandharĆpatĂ prĂptĂ / atha sambandhĂkĂra÷ sambandha÷, saćyogĂbhedaprasaÇga÷ / avĂntaragaďikĂkĂras tu yathĂ na bhedakas tathĂ purastĂd uktam eva dĆ«aďam / b.212 atheha tantu«u paÂe7tĹhabuddhyĂdhyavasĹyate, nehabuddher adhikaraďasaćvidrĆpatvĂt / na cĂnyasminn ĂkĂre pratĹyamĂne 'nyat parikalpayituć nyĂyyam atiprasaÇgĂt / b.213 atha samavĂyabuddhyĂtmasĂtkriyate / so 'py anupapannai7va, samavĂyabuddher anupapatte÷ / ayać tantur ayać paÂo 'yam anayo÷ samavĂye7ti na jĂtu jĂnate janĂ÷ / b.22 athĂnumĂnenĂnumĹyate / dve 'numĂne -- d­«Âać sĂmĂnyato d­«Âać ca / na d­«Âać, pratyak«avyatirekĂt / sĂmĂnyato dr«Âam api nĂsti, tatprabhavakĂryĂnupalabdhe÷ / nanv ihabuddhir eva samavĂyaj¤ĂpikĂ -- iha tantu«u paÂe7ti pratyaya÷ sambandhanimitto, 'bĂdhitehapratyayatvĂd iha kuď¬e dadhĹti pratyayavat / kim anenĂnumĹyate? kić nimittamĂtram uta sambandha÷? yadi nimittamĂtrać, tata÷ siddhasĂdhyatayĂ sambodhayitavya÷ / atha sambandha÷, saćyoga÷ samavĂyo vĂ / saćyogĂnumĂno7pagamahĂni÷ / samavĂyĂnumĂne sambandhavyatireka÷ / na cĂnyasya sambandhe 'nyasya gamakatvam atiprasaÇgĂt / na jĂtu devadattanayanakuÂasambandhe yaj¤adattendriyać rĆpĂdikam arthać karaďatvasĂmyĂt prakĂÓayad d­«Âam / evać sati sĂmĂnyasamavĂyavirahe kathać dravyĂdivyavastheti cintyate / 1.13a3 atha tadvaćÓajajalaprĂptyĂvyabhicĂritĂ j¤Ăyate / tad ayuktam, antyĂvayavidravyĂďĂć janakatvavyatirekĂt / na codakavyaktĹnĂć nĂnĂtvam asti / yathĂ ca na vidyate tathĂ niveditać purastĂt / 1.13b kić ca prav­ttisĂmarthyenĂvyabhicĂritĂ pĆrvoditaj¤Ănasya j¤Ăpyate -- kić liÇgabhĆtenĂho 'dhyak«Ătmakena? tad yadi liÇgabhĆtena, tad ayuktać, tena sĂkać sambandhĂnavagate÷ / avagatau vĂlać prav­ttisĂmarthyena / athĂdhyak«Ătmakena, tad ayuktać, pĆrvoditapratyastamitena sĂkać sannikar«ĂbhĂvĂt / tadvi«ayavij¤Ănać na pratyak«aphalać nirĂlambanatvĂt keÓoď¬ukĂdisaćvedanavat / na vij¤ĂnasyĂbhĂvo 'vabhĂti, na bhĂvas tadabhĂvĂt / avidyamĂnasya vi«ayĂrtho vaktavya÷ kim ĂkĂrĂrpakatvena vĂ mahattvĂdidharmopetatvena vĂ sattĂmĂtreďa vĂ sahotpĂdena vĂ? sarvasya pratyastamitatvĂt katham asau vi«aya÷? tadvi«ayatve keÓoď¬ukĂdivij¤Ănasyaiva mithyĂtve bĹjam anve«aďĹyam / ĂtmasattĂmĂtreďa mithyĂtve sarvasya mithyĂtvam Ăpadyate / tatas tattvopaplava÷ syĂt / 1.14 athĂnyathĂvyabhicĂritvać g­hyatĂ8tmĂnta÷karaďasambandhenotpannać vij¤Ănam avyabhicĂritĂviÓi«Âać pradyotyate / tad ayuktam / tad avyabhicĂritvać taddharmo vĂ tatsvarĆpać vĂ / 1.141 tad yadi taddharma÷, sa nityo 'nityo vĂ / yadi nityas, tadĂ jĂtido«eďĂpodito veditavya÷ / athĂnitya÷, sa pĆrvotpanna÷ saha paÓcĂd vĂ jĂta÷ / tad yadi pĆrvotpannas, tadĂ kasyĂsau dharma÷? na hi dharmiďam antareďa dharmo bhavitum arhati / sarvato vyĂv­ttarĆpatvĂt ka÷ kasyeti vaktavyam / atha sahotpanna÷, kas tayo÷ sambandhe7ti vaktavyam / tĂdĂtmyatadutpattisamavĂyasambandhĂbhĂve sati «a«Âhyartho vaktavyas tasyĂvyabhicĂritvam ity atha p­«Âhotpannas tarhi pĆrvać vyabhicĂritĂ vij¤Ănasya prĂpnoti / na cĂdhyĂtmiko 'vyabhicĂrirĆpo dharmo 'sti sukhĂdivyatiriktas, tatpratĹtyasambhavena svayam anabhyupagamĂt / yadi cĂvyabhicĂrĂdayo dharmĂ9rthĂntarabhĆtĂ9bhyupagamyante tair avacchinnać vij¤Ănać sĂmagryĂ9vasthĂpakam udghu«yate / tac cĂnupapannać, pratyekamanekaviÓe«aďĂvacchinnavij¤ĂnapratipattikĂlĂvasthĂnĂyogĂt / j¤Ăpyaj¤Ăpakayor abhĂve kart­mĂtraprabandhi j¤Ănać syĂt / 1.142 atha tatsvarĆpam avyabhicĂritvać --tat kić svasattĂmĂtrĂnurodhenĂrthĂntarasattĂnurodhena vĂ? tad yadi j¤ĂnasattĂmĂtrataivĂvyabhicĂritvam ucyate, tadĂ keÓoď¬ukasaćvido'py avyabhicĂritĂ syĂt / na ca j¤ĂnasattĂmĂtrĂnurodhena j¤Ănać vyabhicĂry avyabhicĂri vodgĹyate / athĂrthĂntarasattĂnurodhenĂvyabhicĂritvać kim anupakĂrakĂrthĂntarasattĂnurodhenĂhosvid upakĂrakĂrthĂntarasattĂnurodhena? tad yadi tĂvad anupakĂrakĂrthĂntarasattĂnurodhena, tadĂ keÓoď¬ukendudvayasaćvido 'py avyabhicĂritĂprasaÇga÷ / athopakĂrakĂrthĂntarasattĂnurodhenĂvyabhicĂritĂ kić pratĹyamĂnĂrthĂntaropakĂrakasattĂnurodhena tadviparĹtĂrthĂntaropakĂrakasattĂnurodhena vĂ? tad yadi pĆrvapak«Ăbhyupagamas, tadĂtĹtĂnĂgatĂnumĂnavij¤Ănasya yogipratyak«asya ca codanĂvacanajanitavij¤Ănasya vĂvyabhicĂritĂ na bhavet, tadavagatopakĂrakĂrthĂbhĂvĂt / bhĂve vĂ vitĂnakriyĂlopaprasaÇga÷ / athottaro matas, tadĂ keÓoď¬ukendudvayasaćvido 'vyabhicĂritvać prasajyate7ty asadg­hĹtam / 1.14a kić ca tad vij¤Ănam avyabhicĂry avagatać sĂmagryĂ j¤Ăpakam anavagatać vĂ / yady avagatać tasyĂvagatir ĂtmasaćvidrĆpĂ vĂ j¤ĂnĂntaravedyĂ vĂ / tad yady ĂtmasaćvedanarĆpĂvagatis, tad ayuktać, svayam anabhyupagamĂt / abhyupagame vopagamavirodha÷ / atha j¤ĂnĂntaravedyać vetsi, vij¤Ănayor bhede bĹjam anve«Âavyam / j¤anam aj¤ĂnĂkĂrĂj j¤ĂnĂtmatayĂ vyĂvartate, j¤ĂnĂntarĂt tu kathać vyĂvartate? kić j¤ĂnĂtmatayĂ vyĂvartatĂ8hosvid ĂkĂrĂntareďa? tad yadi j¤ĂnĂtmatayĂ vyĂvartate, tadĂnyasya j¤ĂnĂtmatĂ nivartate toyĂder yathĂ / athĂkĂrĂntareďa, ĂkĂrĂntarasvĹkaraďe j¤ĂnĂkĂraviraha÷ syĂd, ĂkĂrayos tĂdĂtmyĂyogĂt / tĂdĂtmye vaikać tad vastu j¤Ănam aj¤Ănać vĂ / yadi j¤Ănać, na tarhy ĂkĂrĂntareďa vyĂvartate, kić tu j¤ĂnĂtmatayaiva / anyasyĂj¤ĂnĂtmakatvaprasaÂga÷ / athĂj¤Ănać siddhać na÷ samĹhitam / atha j¤Ănatvać vyĂvartakać, tat kena vyĂvartate7ti pĆrvoktam anusartavyam / vij¤ĂnĂntaravedyam api na sambhavati / atha na vedyate, tad astĹti kathać punar vetsi? anenaiva vartmanĂ satyetaravij¤Ănayor vibhĂgĂbhĂvo 'bhyupagantavya÷ / ato 'vyabhicĂripadam apĂrthakam / 1.1e7to 'py apĂrthakam -indriyĂrthasannikar«apadenĂpoditatvĂt / na hi keÓoď¬ukavij¤Ănasya nayanĂrthasannikar«odbhĆtir asti / nanv asti marĹcyudakavij¤Ănasya, tadapanodĂyĂvyabhicĂripadam / tan na, yato7dakać pratibhĂti, na ca tena saha sambandho 'sti / vidyamĂnena sĂkać sambadhyate, nĂvidyamĂnena / tatsambandhe vĂ na tadvi«ayaj¤Ănasya mithyĂtvam ihopapadyate satyodakasaćvedanavat / nanu yady api pratĹyamĂnodakena saha sambandho nĂsti cak«u«as, tathĂpy Ălambya marĹci nicayena sĂkać sambandho 'sti, tasyaivĂlambanatvĂt, taddeÓać prati prav­tte÷ / atai7va mithyĂtvam-anyad Ălambanam anyac ca pratibhĂti / 1.1a1 ko 'yam ĂlambanĂrtho nĂma yenedam udghu«yate-'nyad Ălambanać cĂnyat pratibhĂti? kić vij¤Ănajanakatvam ĂkĂrĂrpakatvać vij¤ĂnĂdhikaraďatvać vij¤ĂnĂvabhĂsitatĂ vĂ? tad yadi vij¤Ănajanakatvam ĂlambanĂrthas, tadĂ nayanĂlokĂder apy Ălambanatvać prasajyate / athĂkĂrĂrpakatvam Ălambanatvać, tad ayuktać, naiyĂyikasamaye 'nabhyupagamĂt / yathĂ ca vi«ayĂkĂro vij¤Ăne na yujyate tathopari«ÂĂt pratipĂdayi«yĂma÷ / atha vij¤ĂnĂdhikaraďatvam Ălambanatvać, na marĹcicakrotkalitam udĹyate j¤Ănam, api tv Ătmasamavetam ĂtmĂnam ĂsĂdayate / atha vij¤ĂnĂvabhĂsitatĂlambanatvać, tadodakavij¤Ăno7dakać pratĹyate, na marĹcaya÷ / athodakĂkĂratayĂ marĹcayai7va pratĹyante, so7dakĂkĂro marĹcibhyo vyatirikto 'vyatirikto vĂ / tad yady avyatirikta÷, sa tĂttviko 'tĂttviko vĂ / yadi tĂttvika÷ kathać tadavagater mithyĂtvam? athĂtĂttvikas, tad /Ă marĹcĹnĂm apy atĂttvikatvać prasajyate / atĂttvikodakatĂdĂtmye sati tad udakaj¤Ănam atathyać kim uktać bhavati? marĹcivij¤Ănam atathyam / ekasmićÓ codakĂkĂre pratĹyamĂne kenaitad ĂkhyĂtać marĹcaya÷ pratibhĂnti devĂnĂmpriyasya? athĂrthĂntarabhĆtas, tarhi na vaktavyać marĹcayo7dakĂkĂratayĂ pratĹyanta, udakĂkĂrĂntaritĂ marĹcaya÷ / atha keÓoď¬ukavij¤Ăne kim avabhĂti? kim Ălambate? keÓoď¬ukasyaivĂlambanatvać pratĹyamĂnatvać ca, tathodakasyaivĂlambanatvać pratĹyamĂnatvać ca, nĂlambanĂntarać parikalpyam / na codakaj¤Ănasya pratĹyamĂnodakĂnyĂlambanatvena mithyĂtvam, api tv abhĂvĂt tĂttvikatvena / anyathĂ keÓoď¬ukasaćvido 'pi mithyĂtvać na prĂpnoty, anyĂlambanavyatirekĂt / 1.1a2 yad apy uktać marĹcideÓać prati gamanĂn marĹcĹnĂm Ălambanatvam / yady evać deÓasyĂpy Ălambanatvam anayĂ rĹtyopapadyate / na cĂvabhĂtodakabhinnĂrthasannikar«ajatvam udakavij¤Ănasyopapadyate, satyodakaj¤Ăne 'd­«ÂatvĂt / anyathĂnumeyadahanaj¤ĂnasyĂpĹndriyĂrthasannikar«aja tvam ĂpanĹpadyeta, Ătmamana÷sannikar«ajatvĂt / atha pratĹyamĂnadahanena saha manaso nĂsti sambandhas, tad ihĂpi pratĹyamĂnenĂmbhasĂ saha nĂsti sambandhaÓ cak«u«a÷ / tasmĂd avyabhicĂripadać na yuktam indriyĂrthasannikar«apadenĂpoditatvĂt / 1.1b ito 'py anupapannam apohyaj¤ĂnĂsambhavĂt / atha marĹcyudakavij¤ĂnĂpaninĹ«ayopĂdĹyate, tat katham apanĹyate? avidyamĂnodakavi«ayatvĂt / yady avidyamĂnać, ko 'yać vi«ayĂrtha÷? pĆrvoditam anusaraďĹyam / yadi tatrodakać pratibhĂti, kathać nĂsti? satyać, pratibhĂti, kić tv atathyać pratibhĂti / atathyatĂ kĂ? kić pratĹyamĂnasyĂbhĂvo7ta pratĹyamĂnai7vĂbhĂva÷? 1.1b1 tad yadi pratĹyamĂnasyĂbhĂva÷, sa kić tadaivĂhosvit kĂlĂntareďa? yadi tadaiva, sa kim avagato 'navagato vĂ? yady avagata÷, sa kenĂvagamyate? kim udakavij¤Ănena j¤ĂnĂntareďa vĂ? tad yady udakaj¤Ănena, tan na, tasyodakavi«ayatvĂt / tadvi«ayatve vĂ na tarhy udakaj¤Ănać bhrĂntam ity upapadyate, 'bhĂvavi«ayasya paramĂrthasattvĂt / na codakĂkĂrĂvagĂhini vij¤Ăne toyaviniv­ttayo 'vabhĂntyatiprasaÇgĂt / atha j¤ĂnĂntareďa, na, j¤ĂnayaugapadyĂsambhavĂt / yadi cĂbhĂvaj¤ĂnenĂbhĂvavyavasthĂ kriyate bhĂvaj¤Ănena ca bhĂvavyavasthĂ, tadodakasya bhĂvĂbhĂvĂv ekakĂlau syĂtĂm / atha bhĂvaj¤Ănać bhĂvavyavasthĂć na karoty abhĂvaj¤Ănać cĂbhĂvavyavasthĂć karoty, aho rĂjĂj¤Ă naiyĂyikapaÓo÷ / yadi ca bhĂvaj¤Ănać bhĂvavyavasthĂć na karoti, tadĂ sarvabhĂve«v anĂÓvĂsaprasaÇga÷ / tatprasaktĂv abhĂvasyĂpy anavasthiti÷ / tadanavasthitau ca tattvopaplava÷ syĂt / athĂnavagata÷, so 'stĹti kathać punar vetsi? atha kĂlĂntare, tadĂ na ki¤cid bĂdhyate, satyodakasyĂpi kĂlĂntare 'bhĂvopapatte÷ / 1.1b2 atha pratĹyamĂnai7vĂbhĂva÷, kathać tadvi«ayaj¤Ănasya mithyĂtvam upapadyate, pratĹyamĂnasyaivĂbhĂvasyopapatte÷? na ca bhĂvĂkĂre pratĹyamane 'bhĂvakalpanĂ nyĂyyĂtiprasaÇgĂt / anyathĂ rĆpĂdau pratĹyamĂne rasĂdikalpanĂ kartavyĂ / na cakriyate, tathehĂpy udakać pratĹyate / nanu pratĹyate, kić tv atathyam / yady evam udakaprapa¤co 'yać dĹrghodakać madhurodakam iti yathĂ / nanv atra sarvĂsv avasthĂsĆdakać pratĹyate, tena tĂsv ambha÷ prakalpyate / yady evać tad ihĂpy avasthĂdvaye 'py udakać pratĹyate satyodakam asatyodakać ca / satyodakaj¤Ăne satyodakam avabhĂti, nĂsatyodakam anudakać vĂ / tathĂsatyodakaj¤Ăne 'satyodakać pratibhĂti, na satyodakam anudakać vĂ, svavi«ayaparyavasĂyinyo hi buddhaya÷ / 1.1bĂ7tha bĂdhyamĂnatvena mithyĂtvam iti cet, kić bĂdhyate 'rtho j¤Ănam ubhayać vĂ? 1.1ba1 yady arthasya bĂdhĂ, sa kena bĂdhyate? kić svayam evĂtmĂnać bĂdhatĂ8ho 'rthĂntareďa j¤Ănena vĂ? yadi Svayam evĂtmĂnać bĂdhate, tadĂ bĂdhĂ tena kriyate j¤Ăpyate vĂ / yadi kriyate, 'vyatiriktĂvyatiriktĂ vĂ / yady avyatiriktĂ, tadĂ bĂdhĂ kriyate7ty ĂtmĂnenotpĂdyate / tac ca na jĂghaÂĹti svĂtmani kriyĂvirodhĂt / atha vyatiriktĂ kriyate, tathĂpi vidyamĂnasya kart­tvać, na pratĹyamĂnasyĂpalĂpa÷ / atha bĂdhĂ j¤Ăpyate, sĂpy abhinnĂ bhinnĂ vĂ / yadyabhinnĂ, tadĂ bĂdhĂ tena j¤Ăpyate kim uktać bhavati? udakać j¤Ăpyate / atha bhinnĂ, tadĂ vidyamĂnasya j¤Ăpakatvać siddhać pratĹyamĂnasya cĂstitvam / athĂrthĂntareďa bĂdhyate, tathĂpi vidyamĂnayor bĂdhyabĂdhakabhĂvo bhĆpĂlayor iva, na caikasya bĂdhyabĂdhakabhĂvo7papadyate / bĂdhĂpi tena pratĹyamĂnasya kić kriyate j¤Ăpyate vĂ? yadi kriyate vyatiriktĂ vyatiriktĂ vĂ yady avyatiriktĂ, tadĂvyatiriktĂ bĂdhotpĂdyate kim uktać bhavet? udakam utpĂdyate / tadutpĂdane ca tatsaćvido 'mithyĂtvam / atha vyatiriktotpĂdyate, tathĂpi toyasambandhitayopalabdher ambhaso7papatti÷ / na jĂtu devadattasyĂsattve tannayanavyavahĂrasiddhi÷ / atha j¤Ăpyate, tadĂ sĂvyatiriktĂ vyatiriktĂ vĂ / yady avyatiriktĂ j¤Ăpyate, tadĂ bĂdhĂ tena j¤Ăpyate kim uktać bhavati? udakać j¤Ăpyate / atha vyatiriktĂ satĹ j¤Ăpyate, tathĂpy udakasyeyać bĂdhety anyatantratayĂ pratibhĂsanĂn nĂtyantĂbhĂvopapatti÷ / tasmĂd arthĂntareďĂpi na bĂdhopapatti÷ / atha j¤Ănena bĂdhyate kić tadvi«ayeďĂnyavi«ayeďa nirvi«ayeďa vĂ? yadi tadvi«ayeďa, tadĂ tat svarĆpać vidhatte na tu viparyĂsayati tadĂkĂraparyavasitarĆpatvĂt athĂnyavi«ayać bĂdhakać, tad api na yujyate / yad yadvi«ayać tat tasyaiva sattĂć vidhatte, na tv anyasya vidhĂyakać prati«edhakać vĂ / svavi«ayaparyavasĂyinyo hi buddhaya÷ / atha nirvi«ayeďa bĂdhyate, na ki¤cid vidadhĂti prati«edhati vĂ nirvi«ayatvĂd eva / 1.1ba2 atha j¤Ănać bĂdhyate, tasyĂpi bĂdhĂ kĂ? kić svarĆpavyĂv­ttirĆpĂ svarĆpĂpahnavarĆpĂ vĂ vi«ayĂpdhĂralak«aďĂ vĂ? tad yadi svarĆpavyĂv­ttirĆpĂ bĂdhĂ, tadĂ sarvać bĂdhitać syĂd, vij¤Ănasya vij¤ĂnĂntareďa nivartyamĂnatvĂt / atha svarĆpĂpahnavarĆpĂ, tad ayuktać, mithyodakavij¤ĂnasyĂpyanubhĆyamĂnatvĂt / atha vi«ayĂpahĂralak«aďĂ bĂdhocyate, sĂpi na yuktĂ / yathĂ ca vi«ayĂpahĂro na Óakyate kartuć tathĂnĂntaram eva niveditam / 1.1bĂ yadi na bĂdhyate kim ity asĂv arthakriyĂć na karoti bhĂva÷? keyam arthakriyĂ yĂ tena na sampĂdyate pućsĂm? kić vij¤ĂnarĆpĂ prav­ttirĆpĂ prĂptirĆpĂ sukhadu÷khotpĂdabhogarĆpĂ vĂ? tad yadi vij¤Ănalak«aďĂć na karoti, tad ayuktać, vij¤Ănalak«aďĂm arthakriyĂć karoty eva toyam / atha prav­ttirĆpĂć na karoti, tad ayuktać, prav­ttir hi puru«ecchĂnuvidhĂyinĹ, nĂrthasvarĆpabhĂvĂbhĂvĂv anugamayati / puru«o hi kĂmata÷ pravartate vĂ na vĂ / na hy etĂvatĂ tadabhĂvasiddhi÷ / atha prĂptirĆpĂm arthakriyĂć na karoti, tenĂsattvam / tad apy ayuktać, candrĂrkagrahanak«atratĂrakĂde÷ prĂptyabhĂve 'pi sattvasambhavĂt / atha sukhadu÷kharĆpĂm arthakriyĂć na karoti, kić darÓanajać sukhać na karoty Ăho dehasambandhajam? tad yadi darÓanajać na karoti, tad ayuktać, karoty eva / atha dehasambandhajać na karoti, tadĂ candrĂrkagrahanak«atrĂdau vyabhicĂras, te«Ăć dehasambandhajasukhajanakatvać nĂsty, atha ca sattvam / na cĂrthakriyĂkart­tvena vastĆnĂm asattvać, svahetor eva vij¤ĂnajananamĂtrasyotpatte÷, sahakĂrivirahĂd vĂ na karoti / 1.1bab kić cĂrthakriyĂć na karoti kim ekasya pratipattu÷ sarvapratipattĚďĂć vĂ? tad yady ekasya pratipattur arthakriyĂć na karoti tenĂsattvać, tadĂ candrĂrkagrahanak«atratĂrakĂdau vyabhicĂro, mumĆr«varthe ca / atha sarvapratipattĚďĂm arthakriyĂć na karoti tenĂsattvam, evać tarhi sarvabhĂvĂnĂm asattvaprasaÇga÷ / na hi sarve bhĂvĂ÷ sarvapuru«Ărthahetava÷ / na ca sarvapuru«ĂrthakriyĂvihĹnam etad ity avagantuć pĂryate 'rvĂgvidĂ / tasmĂt sthitam etad avyabhicĂripadam anarthakam / c. anye tu marĹcyudakavij¤Ănasya sm­titvać pratipadyante, na bhrĂntirĆpatĂm / tasya kathać sm­titvam? kim udakag­hĹtitvena g­hĹtodakag­hĹtitvena vodakagrahaďĂnantarakĂlabhĂvitvena vĂ nirvi«ayatvena vĂ yam aham adrĂk«am ity anenĂkĂreďopajĂyamĂnatvena vĂ? tad yady udakag­hĹtitvena tadĂ sarvodakavij¤ĂnĂnĂć sm­titvaprasaÇga÷ / atha g­hĹtodakag­hĹtitvena sm­titvać, tadĂdyasyĂpi g­hĹtodakag­hĹtitve sm­titvać prasajyate g­hĹtodakagrĂhitvĂviÓe«Ăt / athĂdyasya g­hĹtodakagrĂhitvać nĂsti / tadĂnĹć bhinnavi«ayatvam / bhinnavi«ayatve ca dvitĹyasyĂpi g­hĹtagrĂhitvać vihĹyate / athaikavi«ayatvam, ĂyĂtać tarhi prathamasyĂpi g­hĹtagrĂhitvam aviÓi«ÂĂrthag­hĹtirĆpatvĂt prathamottaravij¤Ănavat / yathaikanĹlasvalak«aďagrĂhakayugapadutpannĂnekavij¤ĂnĂnĂć nĹlaj¤ĂnarĆpatĂ na bhidyate tathehĂpi / tathĂ dhĂrĂvĂhivij¤ĂnĂnĂć sm­tirĆpatĂ prĂpnoti / tathĂ pratyabhij¤Ănasya ca g­hĹtagrĂhitvena sm­titvać prasajyate / atha pratyabhij¤Ănasya g­hĹtĂrthagrĂhitvać na vidyate, tadĂ pratyabhij¤Ănatvać nivartate / na hy Ădyać darÓanać sai7vĂyam ity upajĂyate / tathĂnumĂnikam api vij¤Ănać g­hĹtĂrthagrĂhitvena sm­titvam Ăpadyate / athodakagrahaďottarakĂlabhĂvitvena sm­titvać, tadĂ saćskĂrasya smaraďarĆpatĂ prĂpnoty, udakagrahaďottarakĂlabhĂvitvena rasasaćvedanasya ca / atha nirvi«ayatvena sm­tirĆpatocyate, tad ayuktać, pĆrvoditĂnubhavĂveditĂrthĂkĂrĂvedakatvenodĹyamĂnĂyĂ÷ kathać nirvi«ayatvam? atha pĆrvĂnubhĆtĂrthapratyastamaye sati samĂnakĂlĂrthĂbhĂvĂn nirvi«ayatĂ, tadĂ codanĂjanitavi j¤Ănasya nirvi«ayatvena sm­titvam ĂpanĹpadyate, kartavyatĂrĆpĂrthasya tadĂbhĂvĂt / bhĂve vĂ kartavyarĆpatĂ nopapadyate / tadanupapattau saptatantukriyĂyĂ vilopaprasaÇga÷ / yadi ca nirvi«ayatvena sm­titvać, tadĂ vidyamĂnaghaÂajĂtyĂde÷ smaraďasyĂsm­titvaprasaÇga÷ / athĂdrĂk«am ity anenĂkĂreďopajĂyamĂnatvena sm­titvać, tad ayuktam / ihodakam ity anenĂkĂreďopajĂyamĂnĂyĂ÷ katham adrĂk«am ity evaćrĆpatopapadyate? atha vipramu«itatayĂnayĂ bhaÇgyopajĂyate, ko 'yać vipramo«o nĂma? kim anubhavĂkĂrasvĹkaraďać smaraďĂkĂrapradhvaćso vĂpĆrvĂrthag­hĹtitvać vendriyĂrthasannikar«ajatvać vendriyĂrthĂsannikar«ajatvać vĂ? tad yady anubhavĂkĂrasvĹkaraďać, tadĂ sm­tirĆpatĂ nopapadyate / atha sm­tirĆpatĂ, tadĂnubhavĂkĂrasvĹkaraďać nopapadyate, sm­tyanubhavĂkĂrayor itaretaraparihĂrasthitilak«aďatvĂt / atha smaraďĂkĂrapradhvaćsas, tad ayuktać, vij¤Ănasya svayać sm­titvenĂbhyupagamĂt / pradhvaćso hy avij¤ĂnĂtmaka÷, kathać sm­tirĆpatĂć vidhatte? athĂpĆrvĂrthavi«ayag­hĹtitvać sm­tipramo«o7cyate, tadĂtyantĂnanubhĆtakanakapanasĂdisaćvittĹnać sm­tivipramo«atvam Ăpadyate / athendriyĂrthasannikar«ajatvać sm­tivipralno«o7cyate, tadĂ saćvittĹnĂć sm­tivipramo«atva prasaÇga÷ / athendriyĂsannikar«ajatvać sm­tivipramo«o7cyate, tadĂ codanĂjanitavij¤ĂnasyĂnumĂnopamĂnavij¤Ănasya ca sm­tivipramo«atvam Ăpadyate / tasmĂd yathĂ yathĂ vicĂryate sm­tivipramo«as tathĂ tathĂ nyĂyać na vi«ahate7ti / tasmĂn marĹcyudakavij¤Ănasya na sm­tivipramo«arĆpatĂ, api tu viparĹtakhyĂtitvać samyagj¤Ănatvać vĂ / 1.2 tathĂ vyavasĂyĂtmakapadam api nopĂdeyam apaneyĂbhĂvĂt / nanu sthĂďvĂdike 'rthe7ndriyĂrthasannikar«Ăt sĂmĂnyamĂtradarÓanĂd viÓe«Ănupalabdhau sandehaj¤Ănam upajĂyate / tad apanĹyate / tasmin sandehaj¤Ăne jĂte ki¤cit pratibhĂty Ăho na pratibhĂti / tad yadi pratibhĂti, sa kić dharmĹ dharmo vĂ? tad yadi dharmĹ pratibhĂti, sa tĂttviko 'tĂttviko vĂ / yadi tĂttviko, nĂpaneyatĂ tadvi«ayavij¤Ănasya / athĂtĂttvikas, tadĂvyabhicĂripadenĂpanĹtatvĂn na vyavasĂyĂtmakapadam upĂdeyam / atha dharma÷ pratibhĂti, sa sthĂďutvalak«aďa÷ puru«atvalak«aďo7bhayać vĂ / tad yadi sthĂďutvalak«aďo dharma÷ pratibhĂti, sa tĂttviko 'tĂttviko vĂ / yadi tĂttvika÷, kathać tadbuddhe÷ sandeharĆpatĂ, tĂttvikĂrthag­hĹtirĆpatvena satyodakasaćvedanavat? athĂtĂttvikas, tadĂvyabhicĂripadenĂpoditatvĂn na vyavasĂyĂtmakapadam upĂdeyam / atha puru«atvalak«aďo dharma÷ pratibhĂty, asĂv api tĂttviko 'tĂttviko vĂ / yadi tĂttvika÷, kathać tatbuddhe÷ sandeharĆpatĂ? athĂtĂttvikas, tadĂvyabhicĂripadenĂpoditatvĂd vyavasĂyĂtmakapadać na sĂdhĹya÷ / athobhayać pratibhĂti, tadobhayos tĂttvikatvam atĂttvikatvać vĂthaikasya tĂttvikatvam anyasyĂtĂttvikatvam / tad yady ubhayos tĂttvikatvać, tada tadvij¤Ănasya tĂttvikatvam eva, na sandehĂtmatĂ / athobhĂv apy atĂttvikau, tadĂ tadvij¤Ănasya viparyayarĆpatĂ, na sandehĂtmatĂ / athaikasya tĂttvikatvam anyasyĂtĂttvikatvać, tadĂ tad eva j¤Ănać vyabhicĂri tad evĂvyabhicĂri / atĂttvikĂrthag­hĹtirĆpatvĂd vyabhicĂri, tĂttvikĂrthag­hĹtirĆpatvĂd avyabhicĂri / etena dvicandraj¤Ănam udghĂÂitam / tatra hi dravyĂkĂra÷ pratibhĂti, na guďĂkĂra÷ / atha sandigdhĂrthĂkĂrapratibhĂsi sandehaj¤Ănam iti cet, sasandigdho 'rtho vidyate vĂ na vĂ / tad yadi vidyate, kathać tatsaćvedanasya sandeharĆpatĂbĂdhitĂrthag­hĹtirĆpatvĂt satyodakasaćvedanavat? atha na vidyate, tadĂvyabhicĂripadenĂpoditatvĂd vyavasĂyĂtmakapadam apĂrthakam / atha na ki¤cid api pratibhĂti, na tarhi tasyendriyĂrthasannikar«ajatvać bhrĂntodakavij¤Ănavat / tasmĂd vyavasĂyĂtmakapadam apy anupĂdeyam / 1.3 avyapadeÓyapadać ca yathĂ na sĂdhĹyas tathĂ lak«aďasĂre dra«Âavyam / 1.4 tathendriyĂrthasannikar«ajatvam api nopapadyate tadgatyabhĂvĂt / 1.41 indriyĂrthasannikar«o hi vyavahitĂrthĂnupalabdhiliÇgo vĂvaraďaliÇgo vĂ tadutpĂditaghaÂĂdij¤ĂnĂvaseyo vĂ / tad yadi vyavahitĂrthĂnupalabdhiliÇgas, tad ayuktać, tena saha sambandhĂnupapattes tadabhĂve [p.138]'py anupalambhasadbhĂvadarÓanĂt / yadabhĂve 'pi yasya sadbhĂva÷, sa kathać tatsadbhĂvĂvedaka÷? athĂvaraďaliÇgas, tad ayuktać, tena saha saÇgater abhĂvĂt, tadabhĂve 'pi sadbhĂvadarÓanĂt / tadbhĂve vĂvaraďĂnarthakyam / tadabhĂve tadgati÷ katham? atha tadbhavakumbhĂdij¤ĂnenĂvagamyate, tad ayuktać, tadanavagatau tadudbhavatvasyĂnavagate÷ / piÓĂcaparamĂďumaheÓvarakalpo 'sau sannikar«a÷ / kathać tadĂyattatĂ vedyate j¤Ăne? kathać ca tadindriyĂrthasannikar«am Ăvedayati j¤Ănam? kić vij¤ĂnĂkĂratayĂho kĂryĂkĂratayendriyĂrthasannikar«ajanyĂkĂratayĂ vĂ? tad yadi j¤ĂnasvabhĂvatayĂ, tad ayuktać, tadabhĂve 'pi j¤ĂnĂkĂrasya sambhavo7pamĂnĂdij¤Ăne / atha kĂryĂtmatayĂ gamayati, tad apy ayuktam, upamĂnĂnumĂnaj¤ĂnamarĹcinĹlajalĂdau tasya sadbhĂvopapatte÷ / yo yena vinĂ bhavati, sa kathać tasya j¤Ăpako nĂma? anyathĂ sattvĂder api gamakatvać syĂt / athendriyĂrthasannikar«ajanyĂkĂratayĂ saćsĆcayatĹti ced, asĂv indriyĂrthasannikar«ajanyĂkĂro j¤ĂnĂkĂrĂd avyatirikto vyatirikto vĂ / yady avyatiriktas, tadĂ j¤ĂnĂtmatĂmĂtrać, nĂkĂrĂtireko 'nyo 'sti vibhĂvyamĂno 'numĂnĂdij¤Ăne«u yathĂ / ĂkĂrĂntarĂtireke vĂ j ĂnarĆpatĂ hĹyate / atha vyatiriktas, tasyaiva tarhi gamakatvać, na j¤ĂnĂkĂrasya / tasyĂpy agamakatvać tadavedanĂt / kić ca tadutpannam indriyĂrthasannikar«Ăd vij¤Ănać svarĆpeďĂvagĂhanĹyać, tato vyĂptismaraďać, tadanu parĂmarÓaj¤Ănać, tato 'numeyĂvagatir iti na caitĂvantać kĂlać vij¤Ănać sthitipadać badhnĂty, ĂÓubhĂvitvena pratyastamitatvĂt / atha buddhyĂrƬhena dharmadharminyĂyena parikalpyate 'numĂnać, tadĂvĂstavać prĂpnoti sugatĂnumĂnavat / 1.42 tathendriyotpĂdyatvam api nopapadyate7ndriyotpĂdyatvĂtirekĂnavagate÷ / vij¤Ănać svabhĂvatayaiva vedyate, nĂkĂrĂntareďa / tajj¤aptau vĂ j¤ĂnĂkĂravirahaprasaÇga÷ / na ca j¤Ănam indriyasambaddhać d­«Âać, yena tad upalabhyamĂnam indriyać gamayati / atha kriyĂnyatra karaďasĂdhyĂ d­«ÂĂ / saiva gamikĂstu, yasyĂ÷ karaďasambandho 'vagata÷ / na cĂnyasya sambandhe 'nyasya gamakatvać ki¤citsĂmyĂd upapadyate / na jĂtu devadattanayananĹlasambandhe sati yaj¤adattendriyać ghaÂĂdikam artham asati sambandhe karaďatvasĂmyĂd prakĂÓayad d­«Âam / tathĂrthajanyĂkĂro 'pi vij¤Ăne 'nenaiva prakĂreďa paryudasto veditavya÷ / 1.43 tathĂrtho 'pi vij¤Ănam utpĂdayaty anupajĂtĂtiÓayo7pajĂtĂtiÓayo vĂvyatiriktopajĂtĂtiÓayo vĂ vyatiriktopajĂtĂtiÓayo vĂ / tad yady anupajĂtĂtiÓaya÷ karoti, tadĂ sarvadĂ kuryĂn na vĂ / karaďam akaraďać ca nopapadyeta tatsvarĆpĂnativ­tte÷ / tathĂvyatiriktopajĂtĂtiÓayo 'pi na karoty akĂrakĂkĂrasyĂnugate÷ / ananugatau vĂ na tarhi tadavyatirikto 'tiÓaya÷ / atha vyatiriktopajĂtĂtiÓayena janyate, tathĂpi nopapadyate 'kĂrakĂkĂrĂnativ­tte÷ / ativ­ttau vĂyĂtać k«aďikatvam / tataÓ ca nendriyĂrthasannikar«ajać vij¤Ănać pratyak«alak«aďam / [Chapter 2: Examination of the MĹmĂćsĂ definition of valid cognition:] 2. anye tv anadhigatĂrthagant­tvena pramĂďalak«aďam abhidadhati / te tv ayuktavĂdino dra«ÂavyĂ÷ / katham ayuktavĂditĂ te«am iti ced, ucyate vibhinnakĂrakotpĂditaikĂrthavij¤ĂnĂnĂć yathĂvyavasthitaikĂrthag­hĹtirĆpatvĂviÓe«e ' pi pĆrvotpannavij¤Ănasya prĂmĂďyać nottarasyety atra niyĂmakać vaktavyam / 2.1 atha yathĂvyavasthitĂrthag­hĹtirĆpatvĂviÓe«e 'pi pĆrvotpannavij¤Ănasya prĂmĂďyam upapadyate, na prathamottaravij¤Ănasya, tadĂnenaiva nyĂyena prathamasyĂpy aprĂmĂďyać prasaktać g­hĹtĂrthagrĂhitvĂviÓe«Ăt / yathaikanĹlasvalak«aďĂvabhĂsitayugapadutpannĂnekanĹlavij¤ĂnĂnĂć nĹlaikĂrthag­hĹtirĆpatĂ na bhidyate, tathĂ pĆrvĂparotpannavij¤ĂnĂnĂm api g­hĹtĂrthag­hĹtirĆpatĂ na nivartsyati / atha niyatavi«ayatvać pĆrvottaravij¤Ănayo÷ pĆrvotpannavij¤Ănam anadhigatĂrthĂkĂrasvĹkaraďamukhenopĂdĹyata, uttarać tv adhigatĂrthĂkĂravi«ayam upajĂyate / yadi g­hĹtĂrthavi«ayatvać kathać pratiniyatavi«ayatvam? atha pratiniyatavi«ayatvać kathać g­hĹtĂrthagrĂhitvać, niyatavi«ayatvag­hĹtagrĂhitvayor virodhĂt? yadi ca niyatavi«ayatvać, tadobhayor api prĂmĂďyam anadhigatĂrthagant­tvĂviÓe«Ăt / athaikavi«ayatvać, tadobhayor api prĂmĂďyam aprĂmĂďyać vĂ g­hĹtagrĂhitvĂviÓe«Ăt / so 'yać ga¬upraveÓĂk«itĂrakavinirgamanyĂyopanipĂta÷ ÓrutilĂlasĂnĂć duruttara÷ / 2.11 nanv adhigatavi«ayatve saty api prĂmĂďyĂbhyupagame sm­ter api prĂmĂďyam anu«ajyate pramĂďaphalatĂ vĂ / ko 'tra nivĂrayitĂ? sm­tir ihopajĂyamĂnĂdyĂnubhavĂveditĂrthĂkĂravi«ayĂ vĂnyavi«ayĂ vĂ nirvi«ayĂ vĂ / tad yadi pĆrvoditĂnubhavĂveditĂrthĂkĂravi«ayĂ, tadĂ tasyĂ÷ pramĂďaphalatĂ naiva nivĂrayituć pĂryate g­hĹtĂrthagrĂhitvĂviÓe«Ăd ity uktam / evać ca sm­tisa¤j¤akać saptamać pramĂďać prasaktać mĹmĂćsakĂnĂm / atha pĆrvavij¤ĂnĂnavadhĂritĂrthavi«ayĂ / yady evać kathać tasyĂ÷ pramĂďaphalatvam apanetuć pĂryate? ĂdyĂnubhavasyeva sm­tirĆpatĂ ca na prĂpnoti / d­«ÂaÓrutĂrthavi«ayĂ hi sm­tir nĂg­hĹtĂrthavi«ayĂ / atha nirvi«aye«yate, tadĂ na g­hĹtĂrthagrĂhitvena sm­ter aprĂmĂďyam, api tu keÓoď¬ukasaćvedanavan nirvi«ayatvena / api ca yadi nirvi«ayĂ, tadĂ g­hĹtĂrthagrĂhiďĹ katham? g­hĹtĂrthagrĂhiďĹti cen, nirvi«ayeti na vaktavyam / na ca nirvi«ayĂ / mĂtarać pitarać ÓuÓrĆ«itavĂn ahać, santi me pa¤cabh­tye9ti pĆrvĂnubhavĂveditĂrthĂkĂraparyavasĂyinyo hi sm­taya÷, sm­tij¤Ănena pĆrvĂnubhavĂveditĂrthĂkĂrasya pratibhĂsanĂt / atha sm­tivij¤ĂnakĂle pĆrvaprabodhavi«ayĹk­tĂrthasya pratyastamitatvĂn na tadvi«ayatvam / evać ca nirvi«ayatvena sm­ter aprĂmĂďyać na g­hĹtĂrthagrĂhitvenety uktam / 2.2 yadi cĂvadhĂritĂrthavi«ayać pramĂďam apramĂnam upapĂdyate, tadĂnumĂnaj¤ĂnasyĂprĂmĂďyam ĂpanĹpadyeta / tad eva katham? kathyate -yad evĂvinĂbhĂvasambandhagrahaďakĂlĂvadhĂritam agnitvasĂmĂnyać liÇgĂjahadv­ttitvena pratyak«eďa tad evĂnumĂnĂd avagacchaty Ăhosvit pĂvakasvarĆpać matvarthać vĂ liÇgavyĂpĂrasamĂnakĂlĹnĂstitvać vĂ liÇgopasarjanatvać vĂgnivyaktipĂratantryać vĂgnitvasĂmĂnyasya? 2.21 tad yadi pĆrvĂvadhĂritasĂmĂnyavi«ayam abhyupeyate, tadĂ prĂmĂďyać naiva samĂsĂdayati g­hĹtĂrthagrĂhitvena sm­tivad eva / tadaprĂmĂďye nĂgnimattvavyavasthopapatti÷ / tadanupapattau ca nĂrthĂpattyĂgnivyaktisaćsthiti÷ / tataÓ cĂmutrĂgnir agnir ĂnĹyatĂm iti sakalalokavyavahĂravira /ha÷ syĂt / atha mĂ bhĆd etadvyavahĂrahĂnir iti cet pĆrvĂvadhĂrite 'py arthe 'numĂnasya prĂmĂďyam abhyupeyate, tadĂnadhigatĂrthagant­viÓe«aďam apĂrthakać ÓrotriyĂďĂm iti / 2.22 atha pĂvakasvarĆpam anumimĹ«e, tal liÇgĂjahadv­ttitvena pĆrvam avadhĂritać vĂ na vĂ / yadi pĆrvopalabdham adhigatĂrthavi«ayatvam ĂyĂtam anumĂnasya / atha na pĆrvopalabdham, avyĂpako 'gnir anumĂnĂt tarhi pratĹyate / tadabhyupagame t­ďajalĂdivi«ayam apy anumĂnać prasajyate / 2.23 atha matvartho 'numĹyate, sa pĆrvĂvadhĂrito vĂ na vĂ / yady avadhĂrita÷, katham anadhigatĂrthagant­viÓe«aďam anumĂne sambhavati? atha naivĂvagatas, tadĂnĹć jalat­ďĂdivi«ayam apy anumĂnać prasajyetety uktam / 2.24 atha liÇgavyĂpĂrasamĂnakĂlĹnĂstitvam agnitvasĂmĂnyasyĂnumĹyate, tad anumĂnavyĂpĂrasamĂnakĂlĹnĂstitvam agnitvasĂmĂnyĂd vyatiriktam avyatiriktać vĂ / tad yady avyatiriktać, tadĂnĹć pĆrvopalabdhĂstitvavi«ayam evĂnumĂnam / katham anadhigatĂrthagant­viÓe«aďam apĂrthakać na bhavet? atha vyatiriktać, tat kić pĆrvopalabdham anupalabdhać vĂ? yadi pĆrvopalabdhać tadvi«ayatve 'numĂnasya nĂnadhigatĂrthagant­viÓe«aďam upapadyate / atha nopalabdhać, tat katham anumĹyate jalĂdikalpać dhĆmena? 2.25 atha liÇgopasarjanatvam agnitvasĂmĂnyasyĂnumĂnĂt pratĹyate, tal liÇgopasarjanatvam agnitvasĂmĂnyĂd bhinnam abhinnać vĂ / yady abhinnać pĆrvopalabdhĂgnitvasĂmĂnyavi«ayam evĂnumĂnać, kathać prĂmĂďyabhĂg bhavati? atha bhinnać, tadavinĂbhĂvasambandhagrahaďakĂle liÇgavyĂpakatvenĂvadhĂritać vĂ na vĂ / yady avadhĂritać katham anadhigatĂrthavi«ayam anumĂnam? atha liÇgavyĂpakatvenĂnavagatać, tadĂ tadvi«ayatve 'numĂnasya parikalpyamĂne tribhuvanĂvedakatvać dhĆmasya kić na parikalpyate sambandhĂbhĂvĂviÓe«Ăt? 2.26 athĂgnivyaktipĂra /tantryam anumĹyate dhĆmenĂgnitvasĂmĂnyasyeti cet, tat pĂratantryam agnitvasĂmĂnyasya dhĆmavyĂpakatvenĂvadhĂritać vĂ na vĂ / yady avadhĂritać, punar api g­hĹtagrĂhitvać nĂtivartate 'numĂnam / atha nĂvadhĂritać dhĆmavyĂpakatvena pĂratantryam agnisĂmĂnyasyeti cet, katham anumĹyate7ty uktać purastĂt / 2.3 etena pĆrvopalabdhagotvĂdipratipĂdakatvena goÓabdĂder aprĂmĂďyam udghĂÂitam / tad eva katham? kathyate -kić saÇketagrahaďakĂlĂvagatagotvĂrthavĂcakatvać tadvyatiriktĂrthavĂcakatvać vĂ pratipĂdyate goÓabdasya? tad yadi saÇketagrahaďakĂlĂdhigatagotvasvarĆpĂvedakatvać jegĹyate goÓabdasya, tadĂ viditĂrthĂkĂrĂvedakatvena na mĂnatvam ĂsĂdayati goÓabda÷ / atha veditĂrthĂkĂrĂvedakatve 'pi prĂmĂďyam Ăvahati, tadĂnadhigatĂrthagant­viÓe«aďasya vi«ayovaktavya÷ / atha tadvyatiriktĂrthavĂcakatvać, tadĂnĹm asaÇketitai7vĂrtha÷ pratĹyate goÓabdĂt /tataÓ ca svasiddhĂntapratĹtivirodho dumivĂra÷ / atha gotvam evĂvagamyate goÓabdeneti cet, tatrĂpi prapa¤citam evĂprĂmĂďyakĂraďać g­hĹtagrĂhitvam / tadaprĂmĂďye na gotvavyavasthiti÷ / tadanavasthitau nĂrthĂpattyĂdhikaraďavyavasthiti÷ / 2.31 ito 'pi nĂrthĂpattyĂdhikaraďavyavasthitir upapadyate -kim arthĂpattyĂ pĆrvĂvadhĂritĂdhikaraďapratyĂyanać kriyatĂ8hosvid apĆrvĂdhikaraďapratyĂyanam? tad yadi pĆrvĂvadhĂritĂdhikaraďaparyavasitĂrthĂpattis, tadĂ pratipĂditĂrthapratipĂdakatvena na pramĂďam / athĂd­«Âapiď¬Ăvedakatvać tadĂ gotvĂnyathĂnupapattyĂ gajavĂjikalpanĂpi kĂryĂ / atha pĆrvĂvadhĂritasyedĂnĹntanam astitvam arthĂpattyĂvasĹyate7ti cet tad idĂnĹntanam astitvać pĆrvĂvadhĂritĂd vyatiriktam avyatiriktać vĂ / tad yady avyatiriktać, tadĂ pĆrvĂvadhĂritĂrthapratipĂdakatvena katham arthĂpatte÷ prĂmĂďyać vedavido vadanti? athĂrthĂntarać, kathać gotvĂnyathĂnupapattyĂ pratĹyate? tatpratĹtyabhyupagame vĂ gajavĂjivi«ayĂpi pratipatti÷ syĂd ity asak­t pratipĂditam / evać ca sati yad uktam idĂnĹntanam astitvać na hi pĆrvadhiyĂ gatam iti tad bĂlavalgitam / 2.4 etena pratyabhij¤ĂnasyĂpi prĂmĂďyać pratyuktać veditavyam / [Chapter 3: The Buddhist definition of means of valid cognition] 3.1 tathĂ tĂthĂgatĂnĂm apy anadhigatĂrthagant­viÓe«aďam apĂrthakam apohyaj¤ĂnĂsambhavĂt / na hi pĆrvĂparakĂlabhĂvinĹ vij¤Ăna ekavi«aye sto, na svalak«aďaikavi«aye, na sĂmĂnyaikavi«aye, 3.11 svalak«aďasyĂbhinnaikasvabhĂvasya kramav­ttyanekavij¤ĂnajananaÓaktivyatirekĂt / atha yugapadekavi«ayotpannĂnekavij¤ĂnĂpanodĂrthać, tad apy ayuktam / ekavi«ayotpannĂnekapuru«asaćvedanasyĂprĂmĂďyam ĂpanĹpadyeta / 3.12 atha sĂmĂnyaikavi«ayĂnekavij¤ĂnĂpanodĂrthać viÓe«aďam upĂdĹyate, tad apy ayuktam / na sĂmĂnYai7kać vij¤Ănam asti, nĂpy anekać vij¤Ănać, tasya svayam asambhavĂt / tadĂkĂravirahe sĂmĂnyavi«ayać vij¤Ănam iti pratikarmavyavasthĂhetur vaktavya÷ / tadĂkĂre vĂ sĂmĂnyasya sadĂtmatĂ / atĂttvikĂkĂratĂdĂtmye vĂ j¤ĂnĂtĂttvikatvaprasaÇga÷ / 3.1a kić caikavi«aye pravartamĂnayor ekasyĂprĂmĂďyać pramĂďĂntaratvĂbhĂvo vĂ / 3.1a1 tad yady aprĂmĂďyać, tad ayuktam / aviÓi«ÂaikĂrthag­hĹ tirĆpatvo7bhayo÷ prĂmĂďyam aprĂmĂďyać vĂ vikalpĂnupapatte÷ / vikalpe vaikavi«ayotpannĂnekapuru«avij¤ĂnabhedaprasaÇga÷ / 3.1a2 athĂpramĂďĂntaratvać, tad apy anupapannam / kim ekavi«ayotpĂditĂnekapratyak«Ădij¤ĂnĂnĂć vyaktinĂnĂtvać nopapadyatĂ8hĂ8kĂranĂnĂtvam? tad yadi vyaktinĂnĂtvać na jĂghaÂĹti, tad asad, ekanĹlotpĂditĂnekanĹlĂlokavij¤ĂnĂnĂć vyaktinĂnĂtvadarÓanĂt / athĂnekĂkĂratĂ nopapadyate, tad ayuktać, nĹlĂlokavij¤ĂnĂnĂm anekĂkĂratvadarÓanĂt / na ca tadutpĂdako nĹlaprapa¤co 'sty, ekĂtmatayĂ svayam abhyupagamĂt / athaikaviÂayatve pratyak«ĂnumĂnavyapadeÓĂnupapatti÷ / tad etad ayuktać, bhinnakaraďakĂryatvena vyapadeÓopapatte÷ / yathaikanĹlotpannĂnekadevadattĂdij¤ĂnĂnĂć bhinnakart­kĂryatvena devadattĂdij¤ĂnavyapadeÓas tathehĂpi / 3.2 anye tv avisaćvĂdi j¤Ănać pramĂďam abhidadhati / ko 'yam avisaćvĂdĂrtha÷? kić yathĂvyavasthitĂrthag­hĹtitvać bĂdhĂrahitatvać vĂ pratĹyamĂnĂrthajanyatĂ vĂ pratĹyamĂnĂrthać prati pravartakatvać vĂrthaprĂpakatvać vĂ? 3.21 tad yadi yathĂvyavasthitĂrthag­hĹtitvać, tad anumĂnaj¤Ăne nopapadyate / 3.22 atha bĂdhĂrahitatvać, tad apy anumĂnaj¤Ăne nopapadyate / 3.23 atha pratĹyamĂnĂrthotpĂdyatvać, tad apy anumĂnaj¤Ănasya nopapadyate, sĂmĂnyĂkĂrasya janakatvavyĂv­tte÷ / tathĂ rĂgĂdisaćvedanasyĂpy avabhĂtĂrthotpĂdyatvać nopapadyate, svĂtmotpĂdane sĂmarthyavyatirekĂt / tathĂ yogipratyak«asya pratĹyamĂnĂrthajanyatĂ na sambhavati vyatĹtĂnĂgatayor ajanakatvĂt / janakatve vĂtĹtĂnĂgatatĂ hĹyate / 3.24 atha pratĹyamĂnĂrthać prati pravartakatvam avisaćvĂdĂrthas, tad viparyayaj¤ĂnasyĂpi pravartakatvać vidyate / viparĹtotpannodakabuddhi÷ pravartate, na ca tasyĂvisaćvĂdo 'sti / satyodakaj¤Ăne 'pi jĂte na pravartate kenĂpi hetunĂ, tad api visaćvĂdi syĂt / 3.25 athĂrthaprĂpakatvam avisaćvĂdas, tatra kim arthamĂtraprĂpakatvam Ăho 'vabhĂtĂrthaprĂpakatvać tajjĂtĹyodakaprĂpakatvać vĂ svotpĂdakĂrthaprĂpakatvać vĂtha svotpĂdakakĂrakĂďĂć dhruvabhĂvitvam avisaćvĂda÷? yady arthamĂtraprĂpakatvać, keÓoď¬ukendudvayasaćvedanasyĂpy avisaćvĂditvam Ăpadyate / athĂvabhĂtĂrthaprĂpakatvać, tadĂnumĂnaj¤ĂnasyĂvisaćvĂditvać na labhyate 'vabhĂtĂrthĂprĂpakatvĂt / anumĂnaj¤Ăne hi sĂmĂnyĂkĂro 'vabhĂti, na cĂsau prĂpyate svayam asattvĂt / tathĂ yogij¤ĂnasyĂtĹtĂnĂgatĂrthe samutpannasyĂrthaprĂpakatvać na vidyate / tathĂ rĂgĂdisaćvedane 'pi jĂte nĂvabhĂtarĂgĂdiprĂptir asti / tathĂ pratyak«e pi vij¤Ăne nĂvabhĂtĂrthaprĂptir asti k«aďikatvenĂstamitatvĂt / atha tajjĂtĹyodakaprĂpakatvenĂvisaćvĂditvam ucyate, tad ayuktam udakatvajĂter abhĂvĂt / athĂnudakatvavyĂv­ttir jĂtir ity ucyate, sodakavyaktibhyo 'vyatiriktĂ vyatiriktĂ vĂ / yady avyatiriktĂ tadĂ vyaktir eva na jĂti÷ / atha vyatiriktĂ sĂ vastubhĆtĂvastubhĆtĂ vĂ / yadi vastubhĆtĂ tadĂbhyupetahĂni÷ / athĂvastubhĆtĂ tadgati÷ katham? na codakavyaktĹnĂć nĂnĂtvam upapadyate / yathĂ ca nopapadyate tathĂ niveditać naiyĂyikapratyak«alak«aďĂdhikĂre / atha svotpĂdakĂrthaprĂpakatvam avisaćvĂdakatvać, tad ayuktać, nayanĂlokamanaskĂrĂde÷ pratyastamitatvĂt / atha svotpĂdakakĂrakĂďĂć dhruvabhĂvitvam avisaćvĂdas, tadabhĂve tadabhĂvaprasaÇgĂt / yady evać keÓoď¬ukavij¤ĂnasyĂpi dhruvabhĂvikĂraďatvenĂvisaćvĂdo 'sty anyathĂkasmikatvaprasaÇgĂt / evać cĂvyavasthite yad uktać na hy ĂbhyĂm arthać paricchidya pravartamĂno 'rthakriyĂyĂć visaćvĂdyate7ti tad bĂlavilasitam / 3.3 tathĂ mĂnameyasaÇkhyĂpi saugatamate nopapadyate / tad eva katham? kathyate -dva eva pramĂďe, na mĂnĂntaram asti / tad dvitvać kić vyaktibhedenĂkĂrabhedena vi«ayabhedena vĂ? 3.31 yadi vyaktibhedena, tadĂparisaÇkhyeyatvać j¤ĂnavyaktĹnĂm ĂnantyĂd, dvitvĂnupapatti÷ / na ca j¤ĂnĂnĂć bhedo 'sty-- aj¤ĂnĂd dhi j¤Ănać j¤ĂnĂtmatayĂ bhidyate, j¤ĂnĂntarĂt tu kathać nivartate? kić j¤ĂnĂtmatayĂkĂrĂntareďa vĂ? yadi j¤ĂnĂkĂratayĂ bhidyate, tadĂnye«Ăm aj¤ĂnĂtmakatvaprasaÇgo rasĂder iva / athĂkĂrĂntareďa vyĂvartate, tadĂj¤ĂnĂtmatĂ tasyotpadyate rasĂder iva / 3.32 athĂkĂrabhedena mĂnayor bheda÷, so 'py anupapannai7va / j¤ĂnĂkĂravyatirekeďa pratyak«ĂnumĂnayor nĂkĂrĂntaram asti / tadupagame vĂ j¤ĂnĂkĂraviraha÷ syĂt / na cĂkĂrasamĆhĂtmakać j¤Ănać tasyĂbhinnĂtmakatvĂt / 3.33 atha vi«ayabhedena dvaividhyam upapĂdyate, 3.331 tadĂnumĂnaj¤Ănasya vi«ayĂrtho vaktavya÷ kim agnyĂdisvalak«aďavi«ayać vidyamĂnasĂmĂnyavi«ayam apĂramĂrthikasĂmĂnyavi«ayać vĂ nirvi«ayać vĂ svĂćÓavi«ayać vĂ? yadyagnyĂdisvalak«aďavi«ayać, tadĂ pratyak«ĂnumĂnayor bhedĂnupapattir abhinnavi«ayatvĂt / athĂnumĂnike j¤Ăne 'gnimĂtrać pratĹyate, pratyak«e tu tĂrďĂdiviÓe«ĂtmatayĂ pratĹyate / yady evać svalak«aďavi«ayatvać nĂtivartate 'numĂnasya, yadi nĂma vahner eva prapa¤catĂ / atha satsĂmĂnyavi«ayatvać, tathĂpi pratyak«ĂnumĂnayor na bhedo 'sti sĂmĂnyasya svalak«aďarĆpatvĂt / na ca satsĂmĂnyasya vij¤Ănavi«ayatopapadyate nityatvena janakatvĂkĂrĂrpakatvĂnupapatte÷ / na ca satsĂmĂnyavi«ayatve bhrĂntatopapadyate / bhrĂntir apy arthasambandhata÷ prameti na vaktavyam / athĂsatsĂmĂnyavi«ayać, na tarhi tasya bhrĂntatĂsata÷ svena rĆpeďa vidyamĂnatvĂt / na cĂsad vi«ayabhĂvać pratipadyate janakatvĂkĂrĂrpakatvavyatirekĂt / avyatireke vĂ vastutvaprasaÇga÷ / tatprasaktau ca pratyak«ĂnumĂnayor bhedĂnupapatti÷ / atha nirvi«ayać, na tarhi mĂnayor bhedo 'sty, anumĂnaj¤Ănasya vi«ayĂsambhavĂt / nĂpi bhrĂntatĂ nirvi«ayatvĂd eva / na ca j¤Ănasya svasattĂmĂtreďa bhrĂntatĂbhrĂntatĂ copapadyate, kić tu paropadhĂnavaÓĂt / atha svĂćÓavi«ayać, tathĂpi pratyak«ĂnumĂnayor na nĂnĂtvam, ubhayo÷ svalak«aďavi«ayatvĂt / na cĂnumĂnaj¤Ănasya bhrĂntatĂ svĂćÓasyĂva¤canĂt / 3.332 tathĂ pratyak«asyĂpi vi«ayo vaktavya÷ -- kić rĆpĂdisvalak«aďavi«ayam Ătmavi«ayam ubhayavi«ayać vĂ? tad yadi rĆpĂdimĂtrĂlocakać, tad ayuktać tadanavagatĂvetadgatyabhĂvĂt / atha j¤ĂnamĂtrakĂyĂvagĂhakać, tad api nopapadyate, vi«ayabhĂvasya janakatvĂkĂrĂrpakatvena vyavasthite÷ / na ca svĂtmani janakatvam ĂkĂrĂrpakatvać copapadyate / vi«ayiďam apek«ya vi«ayo bhavati, yathĂ kĂraďam apek«ya kĂryać kĂryać cĂpek«ya kĂraďać tathehĂpi / yadi ca pratyak«aj¤ĂnenĂtmamĂtram ĂtmasĂtkriyate, tadĂnumĂne 'py etad asti, pratyak«ĂnumĂnayor bhedĂnupapatti÷ / athobhayać vi«ayĹkriyate, tad apy ayuktam, ekopalambhasya dvitĹyĂkĂraparihĂreďa vyavasthitatvĂt / yadi ca rĆpag­hĹtir eva j¤Ănag­hĹtis, tadĂ rĆpasya j¤ĂnarĆpatĂ, j¤Ănasya vĂ rĆparĆpatĂ, rĆpag­hĹter vĂ rĆpĂvyavasthĂpakatvam / na caikasyĂkĂradvayać paÓyĂma÷ / 3.3a na ca dvitvĂvadhĂraďam ihopapadyate / pratyak«ać j¤Ănam ĂtmĂnać g­hďad upajĂyate, nĂnumĂnać vi«ayayati / tathĂnumĂnam apy ĂtmĂnam ĂtmasĂtkurvad upajĂyate, na pratyak«ać j¤Ănam avadyotayati / evać dvitvasaÇkhyĂvyavahĂrĂnupapatti÷ / atha vikalpena dvayĂvadhĂraďam iti cet, tad ayuktam, asĂv apy ĂtmasaćvedanaparyavasitatvĂn na dvayać g­hďĂti / grahaďe vĂbhyupetahĂnam / tadanupapattau ca dva eveti ja¬ace«Âitam / [Chapter 4: Examintation of the Buddhist definition of pereception] 4.1 tathĂ pratyak«ać kalpanĂpo¬ham abhrĂntam iti na vaktavyać kalpanĂpo¬hapadasyĂpohyĂrthĂsambhavĂt / nanu kalpanaivĂpohyĂ / keyaćkalpanĂ -- kić guďacalanajĂtyĂdiviÓe«aďotpĂditać vij¤Ănać kalpanĂho sm­tyutpĂdakać vij¤Ănać kalpanĂ sm­tirĆpać vĂ sm­tyutpĂdyać vĂbhilĂpasaćsarganirbhĂso vĂbhilĂpavatĹ pratĹtir vĂ kalpanĂspa«ÂĂkĂrĂ vĂtĂttvikĂrthag­hĹtirĆpĂ vĂ svayać vĂtĂttvikĹ trirĆpĂl liÇgato 'rthad­g vĂtĹtĂnĂgatĂrthanirbhĂsĂ vĂ? 4.11 tad yadi guďacalanajĂtyĂdiviÓe«aďotpĂditać vij¤Ănać kalpanĂ, tat kim avidyamĂnaguďacalanajĂtyĂdiviÓe«anotpĂdyatvena kalpanota vidyamĂnotpĂdyatvena? tad yady avidyamĂnaguďacalanajĂtyĂdiviÓe«aďotpĂdyatvena kalpanĂtvać, tad ayuktam avidyamĂnasya janakatvĂbhĂvĂd evĂkalpanĂtvam / atha vidyamĂnaguďacalanajĂtyĂdiviÓe«aďotpĂdyatvena kalpanĂ, tat kić savi«ayać kalpanĂj¤Ănać nirvi«ayać vĂ? tad yadi savi«ayać sat kalpanĂj¤Ănać, tad ayuktać, guďacalanajĂtyĂdijanyatve 'pi na kalpanĂtvam arthasĂmarthyasamudbhavatvasyĂnativ­tte÷ / atha nirvi«ayać sat kalpanĂ, tadĂ nirvi«ayatvam eva kalpanĂtve kĂraďać, na guďacalanajĂtyĂdiviÓe«aďajanyatvam / yadi ca tan nirvi«ayać, tadĂ na kalpanĂj¤Ănać nĂpy akalpanĂj¤Ănać, j¤ĂnamĂtratĂ syĂt / j¤ĂnĂtmatayĂ ca kalpanĂtve sarvać j¤Ănać kalpanĂj¤Ănać syĂt / 4.12 atha sm­tyutpĂdakać j¤Ănać kalpanĂ, tad ayuktać, rĆpĂdidarÓanĂd api sm­tir utpadyate na ca kalpanĂtvać, yatsannidhĂne yo d­«Âas tadd­«Âes taddhvanau sm­tir iti vacanĂt / 4.13 atha sm­tirĆpatvena kalpanĂ, tatrĂpi kić g­hĹtagrĂhitvena nirvi«ayatvenĂpĆrvĂrthag­hĹtirĆpatvena vĂ? tad yadi g­hĹtĂrthagrĂhitvena kalpanĂtvać, tadĂ prathamĂnubhavasyĂpi kalpanĂtvam Ăpadyate g­hĹtĂrthagrĂhitvĂviÓe«Ăd ity uktać purastĂt / atha nirvi«ayatvena, tadĂ na kalpanĂkĂratĂ nĂpy akalpanĂkĂratĂ j¤ĂnĂkĂravyatirekeďa / athĂpĆrvĂrthag­hĹtitvena kalpanĂtvać, tad ayuktać, na sm­ter apĆrvĂrthag­hĹtitvam asti / tadabhĂvĂn na kalpanĂtvam / yadi cĂpĆrvĂrthag­hĹtitvena kalpanĂtvać, rĆpĂdij¤ĂnĂnĂć kalpanĂtvam Ăpadyate / 4.14 atha sm­tyutpĂdyatvena kalpanĂtvać, tadĂ rĆpĂdij¤ĂnasyĂpi nirvikalpakatvenĂbhimatasya sm­tyutpĂdyatvam asti, tad astu kalpanĂj¤Ănam / atha na bhavati tat kalpanĂj¤Ănać sm­tyĂ bodhasvabhĂvatayotpĂditać, kalpanĂj¤Ănać tu smaraďĂkĂratayotpĂdyate / tad idać madvikalpĂndolitabuddher nirupapattikĂbhidhĂnam / na hy ekasya svabhĂvadvayam upapaÓyĂma÷ / 4.15 athĂbhilĂpasaćsargapratibhĂsĂ pratĹti÷ kalpanĂ, sa saćsarga÷ pĂramĂrthiko 'pĂramĂrthiko vĂ / yadi pĂramĂrthiko, na tadĂ tasya kalpanĂtvać rĆpĂdij¤Ănasyeva / athĂpĂramĂrthika÷, kathać tadĂbhać vij¤Ănać nairĂtmyaprasaÇgĂt? na cĂtĂttvike vi«ayĂrtha÷ kaÓcil labhyate janakatvĂkĂrĂrpakatvasahotpĂdasattĂmĂtravyatirekĂt / yadi cĂtĂttvikĂrthag­hĹtirĆpać, tadĂ viparyayaj¤Ănam / tac cĂvyabhicĂripadenĂpoditać, na kalpanĂpo¬hapadam upĂdeyam / 4.16 athĂbhilĂpavĂtĹ pratĹti÷ kalpanĂ, kim abhilĂpĂtmikĂho 'bhilĂpotpĂdyĂbhilĂpag­hĹtir vĂ? tad yady abhilĂpĂtmikĂ, pratĹti÷ katham? pratĹtiÓ ced abhilĂpĂtmiketi na vaktavyać, viruddhĂkĂrayos tĂdĂtmyavyatirekĂt / athĂbhilĂpotpĂdyĂ, tadĂ Óabdaj¤ĂnĂnĂć kalpanĂtvam Ăpadyate / te«Ăć ca kalpanĂtve ÓabdavyavasthĂnupapatti÷ syĂt / athĂbhilĂpag­hĹtitvena kalpanĂtvać, tadĂ sarvĂsĂm abhilĂpag­hĹtĹnĂć kalpanĂtvam Ăpadyate / tatkalpanĂtve ÓabdavyavasthĂnupapatti÷ / 4.17 athĂspa«ÂĂkĂrĂ pratĹti÷ kalpanĂ, aspa«ÂatĂ kĂ? kim avij¤ĂnĂtmakatvam Ăho svalak«aďĂjanyatvam atha pratĹyamĂnĂrthĂjanyatvać pratĹyamĂnĂsatyatĂ vĂ svalakaďĂpratibhĂsitĂ vĂ? tad yady avij¤ĂnĂtmakatvam aspa«ÂatĂ, tad ayuktać, pratĹtir ihĂspa«ÂĂkĂrĂ gĹyate, sĂ katham avij¤ĂnĂtmikĂ bhavitum arhati? atha svalak«aďĂjanyatĂspa«ÂatĂ, tadĂ j¤ĂnĂkasmikatvaprasaÇga÷ / atha pratĹyamĂnĂrthĂjanyatvać, tadĂ rĂgĂdisaćvedanasyĂspa«ÂatĂ prĂpnoti, rĂgĂdĹnĂć svĂtmasaćvedanotpĂdakatvĂyogĂt / svĂtmotpĂdakatvać vastĆnĂć na d­«ÂapĆrvam / tathĂ keÓoď¬ukavij¤Ănasya pratĹyamĂnakeÓoď¬ukotpĂdyatvać na vidyate / tad api spa3«ÂĂbham upajĂyate, na tv aspa«ÂĂbhać, na vikalpĂnubaddhasya spa«ÂĂrthapratibhĂsiteti vacanĂt / atha svalak«aďĂpratibhĂsitvam aspa«ÂatĂ, tadĂ nirvikalpĂbhimatakeÓoď¬ukavij¤ĂnasyĂspa«ÂatĂ prĂpnoti, tatra svalak«aďasyĂpratibhĂsanĂt, spa«ÂĂbhać ca tad gĹyate / na ca tĂthĂgate darÓane tathĂbhĆtać j¤Ănam asti yat svalak«aďĂpratibhĂsi, sarvasmin j¤Ăne j¤ĂnakĂyapratibhĂsanĂt / atha pratĹyamĂnĂsatyĂtĂspa«ÂatĂ, tadĂ keÓoď¬ukendudvayavij¤ĂnasyĂspa«ÂatĂ prĂpnoti / na ca pratĹyamĂnasyĂsatyatĂ vij¤ĂnakĂyasya pratĹyamĂnatvĂt / na ca tasya visaćvĂdo 'sti / 4.18 athĂtĂttvikĂrthag­hĹtirĆpĂ kalpanĂ, tada keÓoď¬ukavij¤ĂnasyĂpi kalpanĂtvam Ăpadyate / 4.19 atha svayam atĂttvikĹ, tadĂ pratĹti÷ katham? pratĹtiÓ ced, atĂttvikĹ katham? 4.1(10) atha trirĆpĂl liÇgato 'rthad­k kalpaneti cet, sĂpi kić liÇgajanyatvena kalpanĂho nirvi«ayatvena? tad yadi liÇgajanyatvena kalpanĂtvać, tadĂ liÇgĂvagĂhakanirvikalpakavij¤ĂnasyĂpi kalpanĂtvam Ăpadyate / na cĂnumeyaj¤ĂnasyĂvyavadhĂnena liÇgotpĂdyatvam asti / atha nirvi«ayatvena kalpanĂtvać, tad api na yoyujyate, svĂćÓavi«ayatvĂd anumĂnaj¤Ănasya / atha svĂćÓavi«ayavyatiriktavi«ayo nĂsti, nirvi«ayatvena kalpanĂtvam apadiÓyate / tadĂ keÓoď¬ukavij¤ĂnasyĂpi kalpanĂtvam Ăpadyate / 4.1(10)Ă7tha yan nirvikalpakać tad vispa«ÂatayopajĂyata, ĂnumĂnikać tv aspa«ÂĂbhać, tena tat kalpanĂj¤Ănam / 4.1(10)a1 tad ayuktam / aspa«ÂatĂ ca yathĂ na sambhavati, tathĂ prĂg evoktĂ / 4.1(10)a2 pratyak«aj¤Ănasya ca spa«ÂatĂ kĂ? kić svalak«aďajanyatĂho svalak«aďapratibhĂsitĂ? 4.1(10)a21 tad yadi svalak«aďajanyatĂ, kić pratĹyamĂnasvalak«aďajanyatĂ tadviparĹtasvalak«aďajanyatĂ vĂ? tad yadi pratĹtyĂrƬhasvalak«aďajanyatĂ, pratĹtau kim avabhĂti? kim artho j¤Ănam ubhayać va ? tad yady arthas, tad ayuktam apratĹtĂyĂć pratĹtau tadanavabhĂsanĂt / atha j¤Ănać, na tarhi tad ĂtmĂnam utpĂdayati svĂtmani kriyĂvyatirekĂt / athobhayać pratibhĂti, tad ayuktam, ekopalambhasya dvitĹyĂkĂraparihĂrasthitidharmatvĂt / yadi cobhayać pratibhĂti, tadĂrthavaj j¤ĂnenĂpi j¤Ănam utpĂdyate7ty Ăpadyate / tac cĂyuktać svĂtmani kriyĂvirodhĂt / athĂpratĹyamĂnasvalak«aďajanyatĂ, tadgati÷ katham? na pratyak«eďĂpratĹyamĂnatvĂd eva / nĂpy anumĂnena, svabhĂvakĂryaliÇgĂnavagate÷ / na svabhĂvĂnumĂnać tatkĂryatĂdĂtmye tadanavagatau tasyĂnavagate÷ / nĂpi kĂryĂnumĂnać tadbhĆtakĂryĂnupalabdhe÷ / piÓĂcaparamĂďumaheÓvarakalpĂrthotpĂditać kĂryać nehopalabhyate / atha j¤Ănam eva tasya liÇgać, tad ayuktać, tena saha tasya sambandhĂnavagateÓ cinmĂtratayaiva na tv anyo 'rtha÷ / na ca cid ĂtmĂnać janayati / samanantaraj¤Ănać tasya hetur iti cet, tad ayuktać, tadavagatau na mĂnam asti / parasantĂnaj¤ĂnĂrthakalpać tad api na svasaćvedyać tatkĂryaj¤Ănasya, tato bhinnatvĂt parasantĂnaj¤ĂnĂrthavat / nĂpyanumĂÂena, tadĂyattatĂyĂ9navagate÷ / cinmĂtratayaivĂtmĂnam avagĂhayati, nĂnyĂyattatayĂ, tato 'nyasya piÓĂceÓvaratulyatvĂt / yadi ca samanantaravij¤ĂnotpĂdyatvena spa«ÂatĂ, tadĂnumĂnaj¤ĂnasyĂpi samanantaraj¤ĂnotpĂdyatvena nirvikalpakatvam anu«aktam / 4.1(10)a22 atha svalak«aďapratibhĂsitĂ spa«ÂatĂ, tatra kić pratibhĂti - kim artho j¤Ănam ubhayać vĂ? tad yady arthas, tad ayuktam, aprasiddhĂyĂć prasiddhau tatprasiddhyabhĂvĂt / atha j¤Ănać, tad anumĂne 'pi pratibhĂti, tad apy astu nirvikalpakam / tannirvikalpakatve tarhy apohyo m­gyo 'dhunĂ kalpanĂpo¬hapadasya / athobhayać pratibhĂti, tad ayuktam, ekopalambhasya dvitĹyĂkĂraparihĂrasthitidharmatvĂbhyupagamĂt / 4.1(11) athĂtĹtĂnĂgatĂrthag­hĹtirĆpĂ kalpanĂ, tatra kim avabhĂty - arthas tadabhĂvo vĂ na ki¤cid vĂ? yady atĹto 'rtha÷ pratibhĂti, na tarhi tasya kalpanĂtvać vartamĂnanĹlaj¤Ănavat / nĂpy arthasyĂtĹtatĂ pratĹyamĂnatvena nĹlajalĂdivat / na hi pratĹyamĂnasyĂtĹtatĂ nĂma / yadi ca pratĹyamĂnasyĂpy atĹtatocyate, tadĂ sarvasya buddhyupalak«itasyĂtĹtatĂ bhavet / tataÓ ca vartamĂnavyavahĂraviraha÷ syĂt / atha tadabhĂva÷ pratibhĂti, tasyĂpyatĹtatĂ nĂsti, svena rĆpeďa vidyamĂnatvĂt / nĂpi tadvi«ayavij¤Ănasya kalpanĂtvam upapadyate 'bhĂvĂrthasĂmarthyena samudbhavĂt / asĂmarthye vĂ vi«ayĂrthaÓ cintya÷ / atha nirvi«ayać, na tarhi tad atĹtĂnĂgatĂrthavij¤Ănam atĹtĂnĂgatĂrthopakĂrarahitam apadiÓyate / na ca nirvi«ayatve sati savikalpakatvać nirvikalpakatvać vĂpi tu j¤ĂnĂtmatayaiva tasya vyavasthiti÷ / na ca j¤ĂnamĂtratayĂ tasya savikalpakatvam i«yate sarvaj¤ĂnĂnĂć savikalpakatvaprasaÇgĂt / yadi ca nirvi«ayatvenĂtĹtĂnĂgatĂrthavij¤Ănasya savikalpakatvam abhyupeyate, nirvikalpakĂbhimatakeÓoď¬ukavij¤ĂnasyĂpi savikalpakatvam Ăpadyate / na cĂtĹtĂnĂgatavij¤Ănasya nirvi«ayatvam asti svĂćÓaparyavasitatvĂt / nĂpi svĂćÓavyatirikto 'rtho 'nyo 'sty ekopalambhenĂpohitatvĂt / na ca svĂćÓasya va¤canopapadyate / tadabhĂvĂt sarvać vij¤Ănać savikalpakać nirvikalpakać vĂ vaktavyać bhedĂnupapatte÷ / 4.1a yad apy uktać kalpanĂpo¬hać pratyak«am arthasĂmarthyena samudbhavĂd rĆpĂdisvalak«aďavad iti tatra kić pratĹyamĂnasvalak«aďodbhavatvać vivak«itam Ăho 'rthamĂtrodbhavatvam? tad yadi pratĹyamĂnasvalak«aďodbhavatvać vivak«itać, tadĂ rĂgĂdisaćvedanasya yogipratyak«asya ca pratĹyamĂnasvalak«aďodbhavatvać na labhyate / athendriyajapratyak«avivak«ayedam apadiÓyate 'rthasĂmarthyena samudbhĆtatvĂd iti sĂdhanać, tatrĂpi ... sya bĂhyĂrthanirĂkaraďaparatvĂt / astu vĂ bĂhyo 'rthas, tathĂpi kić tena nimittĂtmakenotpĂdyatĂ8ho7pĂdĂnĂtmakena? tad yadi nimittabhĆtenotpĂdyate, tadĂ tadutpĂditarĆpasya rĆparĆpatĂ na prĂpnoti nimittabhĆtarĆpotpĂditaj¤Ănavat / athopĂdĂnĂtmakenotpĂdyate, tadĂnayĂ rĹtyĂ rĆparĆpatĂpadyate j¤Ănasya rĆpotpĂditarĆpasyeva / tata÷ sarvam avij¤ĂnĂtmakać jagat syĂt / avij¤ĂnĂtmake ca jagati mĂnameyavyavahĂrĂbhĂvaprasaÇga÷ / tatprasaktau ca kasyedać lak«aďać prastĆyate? athopĂdĂnabhĆtena rĆpeďa rĆpam utpĂdyate, nimittĂtmakena tu j¤Ănam iti cet, tad idać mahĂnubhavasya darÓanam / na hy abĂliÓai7vać vaktum utsaheta / na hy ekasyĂnekĂkĂratĂ nĂma / na cĂnekanĂmakaraďe meyĂdyanyatvam asti / anyatve vĂ na tarhĹdać vaktavyać -- svavi«ayĂnantaravi«ayasahakĂriďendriyaj¤Ănena manovij¤Ănać ni«pĂdyate / tad evam indriyaj¤Ănasya pratĹyamĂnĂrthasamudbhavatvĂbhĂva÷ / d­«ÂĂntaÓ ca sĂdhanavikalo -- na rĆpĂdisvalak«aďasya rĆparĆpĂvabhĂtĂrthodbhavatvam asti / athĂpratĹyamĂnasvalak«a.ďodbhavatvać me vivak«itać, tadĂtĹtĂnĂgatĂnumĂnavikalpĂnĂm apratĹyamĂnĂrthodbhavatvena nirvikalpakatvam Ăpadyate / 4.1b yad apy anyad uktam ekopalambhasĂmarthyĂd vikalpikĂyĂ÷ samudbhave7dam upalabhe7dać nopalabhe7ti kilaikabhĆtalopalambhe sati vikalpikĂ buddhir utpadyate7dam upalabhe7dać nopalabhyate7tyĂdikai9tad api na yuktam / yathĂ rĆpasvalak«aďasya savikalpakavij¤Ănajanakatvać nĂsty avikalpakatvĂt, tathĂ vij¤Ănasvalak«aďam api na savikalpakaviJ¤ĂnotpĂdakatvam ativartate 'vicĂrakatvĂviÓe«Ăt / athĂvicĂrakatvĂviÓe«e 'pi nirvikalpakavij¤Ănasya savikalpakaviJ¤ĂnodayadĂnasĂmarthyać jegĹyate, tadĂ rĆpĂdisvalak«aďasyĂpy etad astu / tataÓ ca pratyak«ĂnumĂnayor bhedĂnupapatti÷ / 4.1c yad apy anyad uktać pratyak«asĂdhanai7vendriyadhiya÷ kalpanĂviraha÷ / atha ko 'yać kalpanĂviraho nĂma? kić J¤ĂnakĂyatĂdĂtmyavyavasthitadehas tadviparĹto vĂ? tad yadi j¤ĂnatĂdĂtmyena vyavasthitas, tadĂ pratyak«asĂdhana÷ kalpanĂvirahe7ti kim uktać bhavati? pratyak«asĂdhano vij¤ĂnĂkĂra÷ pratyak«adhiya÷ / na kevalać pratyak«akalpanĂviraha÷ pratyak«asĂdhano, 'numĂnadhiyo 'pi pratyak«asĂdhanai7va, j¤ĂnĂkĂrasyĂnumĂnaj¤Ăne 'pi bhĂvĂt / athĂnumĂnaj¤ĂnasyĂpy Ătmasaćvittau kalpanĂrahitatvać, bĂhyĂrthĂpek«ayĂ kalpanĂtmakatvam iti cet, tad etan mugdhĂbhidhĂnać dunoti mĂnasam / kathać syur vividhĂkĂrĂs tadekasya vastuna÷? atha bhedena vyavasthitas, tadgati÷ katham? na svasaćvedyo 'sau j¤ĂnĂkĂravyatirekĂt / nĂpi janakatvĂkĂrĂrpakatvena g­hyate virahasya sĂmarthyavyatirekĂt / evać ca sati yad uktać pratyak«asĂdhanai7vendriyadhiya÷ kalpanĂvirahe7ti tad bĂlavalgitam / 4.1d atha gaur ityĂdij¤Ănać kalpanĂ, katham asya kalpanĂtvam? arthenĂjanitatvĂd yadi gavĂder arthasya gaur ityĂdij¤ĂnotpĂdanasĂmarthyać syĂt, tadĂ prathamĂk«asannipĂtavelĂyĂm api kuryĂt tadĂtmano 'viÓe«Ăt / tad uktać ya÷ prĂg ajanako buddher upayogĂviÓe«ata÷/ sa paÓcĂd api tena syĂd arthĂpĂye 'pi netradhĹ÷// atha Óabdasmaraďam apek«yotpĂdayati, tad evĂstu taddehĂnantaraphalatvĂd gaur ityĂdij¤Ănasya / tad uktam arthopayoge 'pi puna÷ smĂrtać ÓabdĂnuyojanam/ ak«adhĹr yady apek«eta so 'rtho vyavahito bhavet// tad etad ayuktam / prĂthamikam api j¤Ănać gaur iti j¤Ănać, gopiď¬ĂvagĂhini vij¤Ăne gaur iti j¤Ănasa¤j¤Ă / tataÓ ca prathamĂk«asannipĂtajam api bhavati / evać ca pĆrvĂparavij¤Ănayor ekavi«ayatvo7bhayor gaur iti j¤Ănasa¤j¤Ăvi«ayatvam / nanv ekasya kramabhĂvivij¤Ănajanakatvać kim ekena svarĆpeďa svarĆpĂntareďa vĂ? ekenaiva svabhĂvena janayatĹti brĆma÷ / nanv ekakĂlĹnatĂ pĆrvĂparavij¤Ănayor ekasvabhĂvĂyattatve saty Ăpadyate / yady evam ekanĹlotpĂditanayanĂlokavij¤ĂnĂnĂm ekadeÓasambandhitvam ekĂkĂrataikavyaktitvam Ăpadyatai7kanĹlotpĂdyatvĂviÓe«Ăt / athaivambhĆtać tat tasya svarĆpać yac citrakĂryakaraďĂtmakam / yady evać mamake 'pi pak«e kramabhĂvyanekakĂryakaraďĂtmakam eva svarĆpać svahetusĂmarthyaniyamitasyotpatte÷ / athavĂ yathĂtvadĹye pak«e manoj¤Ănać svalak«aďavi«ayać na ca prathamĂk«asannipĂtajam, api tv indriyaj¤Ănena svavi«ayĂnantaravi«ayasahakĂriďotpĂdyate, tathĂ gaur ityĂdikam api j¤Ănać prathamĂk«asannipĂtajena vij¤Ănena svavi«ayĂnantaravi«ayasahakĂriďĂ smaraďĂdyupahitena cotpĂdyate7ti nirvi«ayatvĂbhĂvo vi«ayĂntarasya svakĂraďasĂmarthyĂnurodhena gaur ityĂdij¤Ănajananayogyasyotpatte÷ / smaraďam api samartham utpannać sad gaur ity utpĂdayati / evać sati yad uktać ya÷ prĂg ajanako buddher ityĂdi, tad svaparamatam anĂlocyaiva jegĹyate / 4.1e na ca j¤ĂnĂkaravyatirekeďa vikalpĂkĂro 'nyo 'sti / kalpanĂkĂro hi j¤ĂnatĂdĂtmyena vyavasthita÷ / tataÓ ca kalpanĂpo¬hać pratyak«ać kim uktać bhavati? j¤ĂnĂpo¬hać pratyak«am / yo yatsvabhĂvopanibaddha÷, sa nivartamĂnas tam ĂdĂya nivartate / tataÓ cĂj¤ĂnĂtmakać pratyak«ać bhik«ĆďĂć prasaktam / 4.2 tathĂvyabhicĂripadam api nopĂdeyam apohyaj¤ĂnĂsambhavĂt / nanu mĂrtaď¬apĂdasaÇghĂtotpĂditać vij¤Ănam apohyam asti - kathać tad apohyam? - atathyodakavi«ayatvĂt / yady atathyodakavi«ayatvać, kathać tad apanĹyate 'tathyodakĂkĂrasya svena rĆpeďa vidyamĂnatvĂn madhurodakadĹrghodakĂkĂravat? atha tatra madhurodakać vidyate, svena rĆpeďa pratĹyamĂnatvĂt, tad ihĂpy udakać pratĹyato7dakać g­hďĂmĹti vyavahĂradarÓanĂt / satyać, pratibhĂty, atathyać tu pratibhĂti / 4.21 atathyatĂ kĂ? kić pratĹyamĂnasyĂbhĂvo 'tha pratĹyamĂnai7vĂbhĂva÷? 4.211 yadi pratĹyamĂnasyĂbhĂva÷, so 'tra nĂvĂbhĂty, udakĂkĂrai7vĂvabhĂti / 4.212 atha pratĹyamĂnai7vĂbhĂva÷ so 'py anupapannai7va / na hi bhĂvĂkĂre pratĹyamĂne 'bhĂvakalpanĂ yuktĂ / anyathĂ rasĂkĂre pratĹyamĂne rĆpĂkĂra÷ parikalpayitavya÷ / tataÓ cĂlĆnaviÓĹrďać jagat syĂt / yadi cĂbhĂva÷ pratibhĂti, kathać tad udakaj¤Ănać mithyĂj¤Ănać cocyate 'bhĂvavi«ayasya svena rĆpeďa vidyamĂnatvĂt? 4.22 tad etad udakaj¤Ănam udakać vi«ayayaty udakĂbhĂvam ĂtmĂnać na ki¤cid vĂ / 4.221 tad yady udakać vi«ayayati, tadĂ na tasya mithyĂtvać madhurodakasaćvedanasyeva / tatra tathyodakać pratibhĂti / kić yat pratibhĂti tat tathyodakam, Ăho yat tathyać tat pratibhĂti? tad yadi yat pratibhĂti tat tathyam, ihĂpy udakać pratibhĂti, prĂptĂ tasyĂpi tathyatĂ / atha yat tathyać tat pratibhĂti, tasya tathyatĂ kathać j¤Ăyate? kić pratĹtyĂnyathĂ vĂ? yadi pratĹtyĂ, ihĂpi pratĹtir utpadyate / astu tathyatĂ / atha pratĹtim antareďa tathyatopapĂdyate, tadĂ susthitĂni vastĆni / sarvavĂdasiddhi÷ syĂt / atha pratĹyate yadi nĂma bĂdhyate / pratĹyate bĂdhyate ceti citram / pratĹyamĂnatvać ca janakatvĂkĂrĂrpakatvena vyĂptam / yac ca na janayati nĂkĂram arpayati tan nĂvabhĂti yathĂ rĆpaj¤Ăne rasa÷ / pratĹyate cĂtrodakać, janakatvĂkĂrĂrpakatvopapatti÷ / tadupapattau ca na bĂdhopapattir, janakatvĂkĂrĂrpakatvasya sattvanibandhanatvĂt / 4.222 athĂbhĂvać vi«ayayati, na tarhy udakaj¤ĂnarĆpatĂbhĂvag­hĹtirĆpatvĂt / nĂpi tasya mithyĂtvam abhĂvavi«ayasyopapatte÷ / na ca saugatamate 'bhĂve kaÓcid vi«ayĂrtho7papadyate janakatvĂkĂrĂrpakatvavyatirekĂt. udakĂkĂro hi pratĹtyutkalita÷ / tadabhĂvaÓ cĂprĂtĹtike7hopapĂdyate mugdhabauddhai÷ / 4.223 athĂtmavi«ayać, tathĂpi vyabhicĂritĂ nopapadyate, svĂćÓasyĂva¤canĂt / na hi j¤Ănam ĂtmĂnać visaćvadati / nĂpi tad udakaj¤Ănatvena vyapadeÓyać rĂgĂdisaćvedanavat / na hi nĹlĂbhać saćvedanać rasavij¤ĂnĂtmakatvena vyapadiÓyamĂnać d­«tam / 4.224 atha nirvi«ayać, na tarhi tad udakaj¤Ănam, udakaj¤ĂnatayĂ tu pratibhĂti, tena jĂnĹma na nirvi«ayam / yadi ca nirvi«ayać, kathać tan mithyĂj¤Ănam? j¤ĂnamĂtrĂnurodhena na mithyĂj¤Ănać nĂpi samyagj¤Ănam / na ca bhavatĂć pak«e j¤Ănać nirĂlambanam asti svĂćÓaparyavasitatvĂt / 4.23 vij¤Ănasya vyabhicĂritĂ kić svasattĂmĂtrĂnurodhenĂho parasattĂnurodhena? 4.231 tad yadi svasattĂnurodhena, tadĂ sarvavij¤ĂnĂnĂć vyabhicĂritĂ prĂpnoti j¤ĂnarĆpatĂyĂ÷ sarvatra bhĂvĂt / na ki¤cid vij¤Ănam avyabhicĂri syĂt / 4.232 atha parasattĂnurodhena vyabhicĂritocyate, kim anupakĂrakaparasattĂnurodhenĂho7pakĂrakaparasattĂnurodhena? tad yady anupakĂrakaparasattĂnurodhena vyabhicĂritĂ, tadĂ sarvasaćvittĹnĂć vyabhicĂritĂ prĂpnotyanupakĂrakaparasattĂviÓe«Ăt / athopakĂrakaparasattĂnurodhena vyabhicĂritĂbhidhĹyate, kić karaďabhĆtaparopakĂrakasattĂnurodhenĂho karmatĂpannopakĂrakaparasattĂnurodhena? tad yadi karaďabhĆtaparopakĂrakasattĂnuvedhena, tadĂ sarvĂsĂć saćvittĹnĂć mithyĂtvam Ăpadyate karaďabhĆtaparopakĂrakasattĂviÓe«Ăt / atha karmakĂrakopakĂrakaparasattĂnuvedhena mithyĂtvać, tad ayuktać, na tasya mithyĂtvać satyodakaj¤Ănasyeva karmakĂrakeďopakriyamĂďatvĂt / 4.24 tathĂ samyagj¤Ănatvam api ka ham? kić j¤ĂnasattĂmĂtrĂnurodhenĂho parasattĂnurodhena? 4.241 tad yadi j¤ĂnasattĂmĂtrĂnurodhena samyaktvać, tadĂ sarvasaćvittĹnĂć samyaktvać prĂpnoti j¤ĂnĂkĂrasyopapatte÷ / 4.242 atha parasattĂnurodhena samyaktvać, tadĂ kim anupakĂrakaparasattĂnurodhena kić vopakĂrakaparasattĂnurodhena? tad yady anupakĂrakaparasattĂnurodhena samyaktvać, tadĂ sarvĂsĂć saćvittĹnĂć samyaktvam Ăpadyate 'nupakĂrakaparasattĂviÓe«Ăt / athopakĂrakaparasattĂnurodhena kić karaďabhĆtaparopakĂrakasattĂnuvedhenĂho karmatĂpannopakĂrakaparasattĂnuvedhena? tad yadi karaďabhĆtaparopakĂrakasattĂnuvedhena, tadĂ sarvĂsĂć saćvittĹnĂć samyaktvam Ăpadyate karaďabhĆtaparopakĂrakasattĂviÓe«Ăt / atha karmatĂpannopakĂrakaparasattĂnuvedhena samyaktvam abhidhĹyate, tadĂ rĂgĂdisaćvedanasya samyaktvać na prĂpnoty, atĹtĂnĂgatĂrthavi«ayatve yogij¤Ănasya ca / 4.25 yat tad vyabhicĂri j¤Ănać, tat kić vyabhicĂribhĆtenopĂdĂnaj¤Ănena janyatĂ8ho 'vyabhicĂribhĆtenopĂdĂnaj¤Ănena janyate? 4.251 tad yadi vyabhicĂribhĆtenopĂdĂnaj¤Ănena janyate, tad api vyabhicĂribhĆtena, prĂptĂ vyabhicĂriparamparĂ / saÇgrĂhyam avyabhicĂri na labhyate / 4.252 athĂvyabhicĂribhĆtenopĂdĂnaj¤Ănena janyate, tad upĂdĂnakĂraďam anukurvad vopajĂyate 'nanukurvad vĂ / tad yady upĂdĂnakĂraďĂnukĂreďotpĂdyate, tadĂ kim Ăpnoti? avyabhicĂrisvarĆpĂnukĂreďotpĂdyate / katham? avyabhicĂrasya j¤ĂnatĂdĂtmyena vyavasthite÷ / na caikadeÓĂnukĂritvam asty upĂdĂnakĂraďasya niravayavatvĂt / evać sarvać vij¤Ănam avyabhicĂri prasaktam, apohyaj¤ĂnĂnupapatti÷ / na ca vyabhicĂrĂvyabhicĂrau j¤ĂnĂd vyatiriktau sta÷ / yathĂ rasĂkĂro rĆpĂkĂro vĂ j¤ĂnĂkĂrĂd bhinno, na tathĂ vyabhicĂrĂvyabhicĂrau j¤ĂnĂd vyatiriktau / tataÓ ca vyabhicĂrĂkĂro 'tra nirĂkriyate kim uktać bhavati? j¤ĂnĂkĂro 'tra nirĂkriyate / tataÓ cĂj¤ĂnĂtmakać pratyak«ać prasaktać saugatĂnĂm / 4.25Ă7pi ca yathĂ rĆpeďopĂdĂnabhĆtena janyate rĆpać, tathĂ j¤Ănam apy upĂdĂnabhĆtenaiva janyate / yai7va tasya rĆpotpĂdanĂ8tmĂ, sai7va tasya j¤ĂnotpĂdane 'pi / na hi tasya j¤ĂnotpĂdanĂ8tmĂnyatvam / atha nimittabhĆtena j¤Ănam utpĂdyato7pĂdĂnabhĆtena rĆpam iti cet, tat katham ekasyĂnekĂkĂrayogitopapadyate? na ca sa¤j¤Ănyatve meyĂdyanyatvam upapadyate / rĆpavad vij¤ĂnasyĂpi rĆparĆpatĂ prĂpnoti / tatprĂptau ca na paraloky ĂtmĂ / tadabhĂvĂn na paraloka÷ / idam eva cetasi samĂropyĂha bhagavĂn b­haspati÷ paralokino 'bhĂvĂt paralokĂbhĂva÷ / atha rĆpopĂdĂnajanyatve 'pi j¤ĂnarĆpataiva, rĆpasyĂpi j¤ĂnarĆpatĂ prĂptĂ rĆpopĂdĂnajanyatvĂj j¤Ănavat / atha j¤Ănać j¤ĂnenopĂdĂnabhĆtena janyate, rĆpam api tenaiva janyate / na hi tasya rĆpotpĂdanĂ8tmĂnyatvam / evać ca tadatadrĆpiďo bhĂvĂs tadatadrĆpahetujĂ÷/ tad rĆpĂdi kim aj¤Ănać vij¤ĂnĂbhinnahetujam// atha rĆpopĂdĂnajanyatve 'pi vij¤Ănasya na rĆpĂtmatĂ, tathĂ j¤ĂnopĂdĂnajanyatve 'pi vij¤Ănasya na j¤ĂnarĆpatĂÂataÓ ca nairĂtmyaprasaÇga÷ / atha j¤ĂnopĂdĂnajanyatve j¤ĂnĂkĂraparikalpanĂ, tathĂ rĆpopĂdĂnajanyatve rĆpĂkĂrĂtĂlokopĂdĂnajanyatve cĂlokĂkĂratĂ prĂpnoti / tataÓ cĂkĂrakadambĂtmakać j¤Ănać prasaktam / ani«Âać caitad advayarĆpatvenĂbhyupagamĂt / 4.25b yat tad rĆpotpĂdyać vij¤Ănać, tat kim ekadeÓena rĆpotpĂdyatvena sthitać sarvĂtmanĂ votpĂdyatvena paryavasitam? tad yady ekadeÓena sthitać, tad ayuktam, akhaď¬asyaikadeÓavirahĂt / atha sarvĂtmanĂ rĆpotpĂdyatvena paryavasitać, tadĂ vijnĂnotpĂdyać na prĂpnoti, yathaikakĂrakasamĆhotpĂdyatvena paryavasitasya kĂryasya saÇghĂtĂntarotpĂdyatvać na d­«tam / tataÓ ca vij¤ĂnasaÇghĂtĂnupapatti÷ / 4.25c tathĂ rĆpam api j¤Ănam ekadeÓena kuryĂt sarvĂtmanĂ karaďaparyavasitać vĂ / tad yady ekadeÓena karoti, tad ayuktam, akhaď¬asyaikadeÓĂyogĂt / atha sarvĂtmanĂ karoti, tadĂ rĆpać sarvĂtmanĂ vij¤Ănakaraďe paryavasitać na rĆpĂntarakaraďe pravartate / yathaikakĂrakasĂmagry ekakĂryotpĂdanaparyavasitĂ kĂryĂntarasavitrĹ na bhavati, tathĂ rĆpam api rĆpĂntarotpĂdakać na bhavati / tataÓ ca rĆpĂntarasyĂkasmikatvam / tadĂkasmikatve kĂryĂnumĂnać vilupyate saugatĂnĂm / athĂnekakĂryotpĂdakatvena paryavasitać rĆpasvarĆpać, tadĂ ghaÂasaÇkhyĂsĂmĂnyĂder apy anekĂdhikaraďĂÓritĂtmakać rĆpać, v­ttivikalpado«Ănupapatti÷ / d.1 ito 'pi v­ttivikalpado«Ănupapattir -- v­ttivikalpado«eďa v­tter eva nirĂkaraďać k­tać, na ghaÂasaÇkhyĂsĂmĂnyĂdes, tato 'nyatvĂt / na hy anyasyĂbhĂve 'nyasyĂbhĂvo 'sty asambandhĂt / na hy anudaka÷ kamaď¬alur ity ukte kamaď¬alor abhĂva÷ pratĹyate, kapĂlĂnĂć tadudakasya vĂ, api tu kamaď¬alunĂ sĂkam udakasya viÓle«amĂtrać pratĹyate / nanu naiyĂyikair v­ttimad ghaÂasĂmĂnyam abhyupeyate / tadabhĂve kathać tasya saćsthiti÷? yady evać rĆparasavij¤ĂnĂnĂm api v­ttir abhyupeyate naiyĂyikais, tadabhĂve 'pi sadbhĂvo 'bhyupagamyate te«Ăć bhavadbhi÷ / atha tĂni pratibhĂnti v­ttyabhĂve 'pi, tena te«Ăm abhyupagama÷ kriyate / yady evać ghaÂasaÇkhyĂsĂmĂnyĂder api svarĆpać pratibhĂty abhinnĂnugatĂtmatayĂ / na cĂnubhĆyamĂnasya nihnavo yukta÷ sarvĂpalĂpaprasaÇgĂt / anupalabdhau vĂ saiva samarthĂ, atać v­ttivikalpado«eďa / yady upalabhyate, tadĂ v­ttivikalpado«o na vaktavya÷ / atha nopalabhyate, tathĂpi na vaktavya÷ / d.2 yad apy uktać -- deÓabhedenĂgrahaďĂd ghaÂasĂmĂnyĂnupapattis tad apy ayuktam / na deÓabhedena vastĆnĂć bhedo, 'pi tv ĂkĂrabhedenĂbhinnĂnugatĂtmatayĂ tayo÷ svarĆpam anubhĆyate / na deÓabhedĂgrahaďena svĂvayavĂdhikaraďena saha tayos tĂdĂtmyać sidhyaty asattvać vĂ / yady ĂkĂrabhedena grahaďać, tadĂ deÓabhedenĂgrahaďasyĂprayojakatvam, ĂkĂrabhedagrahaďena svarĆpĂnyatvasya prabodhitatvĂt / athĂkĂrĂnyatvena nĂvabodho 'sti, sai7vĂstv asadvyavahĂrasamarthatvĂt / kić deÓabhedĂgrahaďena? svahetor eva niyatadeÓakĂlaniyamitasyotpatter na deÓĂntarĂdau grahaďam / anyathĂ rĆpĂder asattvać syĂd itaretaradeÓalagnasyĂgrahaďĂt / d.3 yad apy uktać nĂsti ghaÂasĂmĂnyać tadagrahe 'grahĂt / kim anena kriyate? kim avayavĂdhikaraďĂvyatirekapratipĂdanam Ăho 'sattvapratipĂdanam? tad yady avyatirekapratipĂdanać kriyate, kasyĂtra pak«Ĺkaraďam? kić ghaÂasĂmĂnyasyĂho tadavayavĂdhikaraďasya? tad yadi ghaÂasĂmĂnyasya pak«Ĺkaraďać, tat kim avagatasyĂnavagatasya vĂ? tad yady anavagatasya, tad ayuktam / na hy anavagate dharmiďi hetor utthĂnam asti / na cĂÓrayavaikalye gamakatvam / athĂvagatasya, tadĂ tenaiva bhinnĂkĂrĂvagamenĂvyatirekapratyĂyakasĂdhanać bĂdhyate / atha tadavayavĂdhikaraďasya pak«Ĺkaraďać, tatrĂpi kić svasmĂt svarĆpĂd avyatireka÷ sĂdhyatĂ8ho parasmĂd iti? yadi svasmĂt svarĆpĂd avyatireka÷ sĂdhyate, siddhasĂdhyatayĂ sambodhayitavyĂ÷ / atha parasmĂd avyatireka÷ sĂdhyate, sa parĂtmĂ pratipanno 'pratipanno vĂ? yadi pratipanna÷, sa kić bhinnĂkĂratayĂvagato 'bhinnĂkĂratayĂ vĂ? tad yadi bhinnĂkĂratayopalabdhas, tadĂnenaiva bhinnĂkĂrĂvagamenĂbhedapratyĂyakać sĂdhanać bĂdhyate / athĂbhinnĂkĂratayĂvagato, na tarhi parĂtmĂ / idĂnĹć svasmĂt svarĆpĂd avyatireka÷ sĂdhyate7ti siddhasĂdhyatayĂ sambodhayitavyĂ÷ / athĂnavagato, na tarhy ekatvać rathaturagavi«Ăďayor iva / athĂbhĂva÷ sĂdhyas, tatrĂpi kasya pak«Ĺkaraďam? kić ghaÂasĂmĂnyasyĂho tad avayavĂdhikaraďasya? tad yadi ghaÂasĂmĂnyasya pak«Ĺkaraďać, tat kim avagatasyĂnavagatasya vĂ? yady avagatasya, tadĂ tenaiva sadbhĂvĂvagamenĂbhĂvahetor bĂdhyamĂnatvĂd agamakatvam / atha nĂvagatać, kathać tasya pak«Ĺkaraďać svayam anavagatasya pak«ĹkaraďĂyogĂt? athĂvayavĂdhikaraďasya pak«Ĺkaraďać ghaÂasĂmĂnyać nĂstĹti pratij¤Ă tadagrahe 'grahĂd ity asya hetos tadabhĂvena saha sambandho nĂsti / tĂdĂtmyatadutpattisambandhĂbhĂve sati kathać gamakatvam? tadagrahe 'grahĂd ity asya ko 'rtha÷? kim avayavĂdhikaraďagrahaďam eva ghaÂasĂmĂnyasya grahaďam Ăho 'vayavĂdhikaraďagrahaďĂnantarać ghaÂasĂmĂnyasya grahaďać kić vĂ ghaÂasĂmĂnyasyĂgrahaďam eva vivak«itam? tad yady avayavĂdhikaraďagrahaďam eva ghaÂasĂmĂnyasya grahaďać vivak«itać, tadĂ nĂnenĂvyatireko 'nyatarĂsattvać vĂ pratipĂdyate / yathĂ nĹlataddhiyor ekopalambhe 'pi nĂnyatarĂbhĂvo 'vyatireko vĂ, tathĂ nĹlalohitayor ekopalambhe 'pi nĂnyatarĂbhĂvo 'vyatireko vĂ / athĂvayavĂdhikaraďagrahaďĂnantarać ghaÂasĂmĂnyagrahaďać vivak«itać, tadĂ nĂnenĂvyatireka÷ sĂdhyate 'nyatarĂsattvać vĂ / yathĂ rĆpagrahaďĂnantarać rasasaćvedanać na tayor ekatĂć gamayaty 'nyatarĂsattvać vĂ / athĂgrahaďam eva vivak«itać ghaÂasĂmĂnyasya, tadĂ tadagrahe 'grahĂd ity etan na vaktavyam / agrahĂd ity etĂvad astu / na hy anyasyĂgrahe tadanupalambhasiddhis tatsvabhĂvaviniv­ttinibandhanatvĂt tadanupalambhasya / na cĂyać vyatirekĂrtho labhyate tadagrahe 'grahĂd ity asya hetor ghaÂasĂmĂnyasyĂgrahaďam eva, api tv avayavĂdhikaraďagrahaďĂnantarać ghaÂasĂmĂnyasya grahaďać labhyate / tataÓ ca viparĹtasĂdhanĂd viruddho bhavati / d.4 yad apy abhyadhĂyy ekapiď¬agrahaďakĂlo7palabdhilak«aďaprĂptasyĂnupalabdher nĂsti sĂmĂnyam / kai7vam Ăha -- nopalabdhać sĂmĂnyam? api tĆpalabdham eva / katham j¤Ăyate? dvitĹyĂdipiď¬adarÓane sati pĆrve piď¬e sm­tidarÓanĂd, anena sad­Óo 'sĂv evam anusmarati / athavaikapiď¬agrahaďakĂle tad upalabdhilak«aďaprĂptać na bhavati tena nopalabhyate / upalabdhilak«aďaprĂptir ihĂnekasahakĂripiď¬opanipĂta÷ / yadi copalabdhilak«aďaprĂptać, kathać nopalabhyate? atha nopalabhyate, na tarhy.upalabdhilak«aďaprĂptam / upalabdhilak«aďaprĂptir iha pratyayĂntarasĂkalyać svabhĂvaviÓe«aÓ ca / etac ced vidyate katham anupalabdhi÷? evambhĆtasyĂpy anupalambhe parikalpyamĂne sarvavastĆnĂm anupalambhaprasaÇga÷ / upalabdhau vĂnyat kĂraďam anve«Âavyam / atha pratyayĂntarasĂkalyamĂtrać vivak«itać, na tatsvabhĂvaviÓe«a÷ / yady evam ad­ÓyasyaivĂnupalabdhir, na d­ÓyĂnupalabdhir asti / yadi cĂnyakĂrakasĂkalyam upalabdhilak«aďaprĂptir abhidhĹyate, tadĂpy upalabdhyĂ bhavitavyać nĂnupalabdhyĂ / itarakĂrakasĂkalyać hy upalambhajananasĂmarthyam / tac ced vidyate, katham anupalabdhi÷? tasmĂd anupalabdhilak«aďaprĂptasyaivĂnupalabdhir, nopalabdhilak«aďaprĂptasya / d.5 yad apy uvĂca -- k«Ĺrodakavad vivekenĂgrahaďĂn nĂsti sĂmĂnyać -- tad apy ayuktam / viveko hy ĂkĂrĂnyatvać vyaktĹnĂm ananugamarĆpatĂ, sĂmĂnyać tv anugatĂkĂram anayo÷ sĂrĆpyać tai÷ saha sĂrĆpyam as yeti viviktĂkĂrĂvagamadarÓanĂt / tathĂ k«Ĺrodakayor api viviktam eva grahaďam / tatra k«Ĺrodakayor ekabhĂjananik«epe sati, kić kevalać k«Ĺrać pratibhĂty Ăho7dakam ubhayać vĂ? tad yadi k«Ĺram eva pratibhĂti, kathać tad udakĂkĂrĂn na viviktać bhavati? athodakać kevalać pratibhĂti, tad api kathać k«ĹrĂn na viviktać bhavati? athobhayać pratibhĂti, tadobhayor itaretarĂkĂraviViktayor grahaďać tĂdĂtmyavyatirekĂt / d.6 yad apy anyad uktam ekatra d­«Âo bhedo hi kvacin nĂnyatra d­Óyate/ na tasmĂd bhinnam asty anyat sĂmĂnyać buddhyabhedata÷// ity etad apy ayuktam / ekatra d­«Âasya bhedasyĂnyatra darÓanam asty eva / yathĂ ghaÂavastrĂder ekĂvayavoparid­«ÂasyĂvayavĂntaralagnasyopalambhas, tathĂ sĂmĂnyam api bhinnam asty anugatĂkĂrasya buddhibhedenĂdhyavasĹyamĂnatvĂt / d.7 yad apy anyad uktać nityasya krametarĂbhyĂm arthakriyĂkaraďasĂmarthyać nĂstĹty asat sĂmĂnyać, tad etad ayuktam / ubhayathĂpy arthakriyĂsampĂdanam upapadyate yugapat krameďa ca / nanu kramakart­tvam abhinnasya nopapadyate, kĂryasyaikakĂlĹnatĂ prĂpnoti / etac cĂsamĹcĹnam / yathĂ bhavatĂć pak«ai7kać nĹlasvalak«aďam anekĂkĂrakĂryać niyatadeÓasambandhi janayati nayanĂlokamanaskĂrĂdirĆpać, na ca kĂryĂďĂm ekĂkĂrataikadeÓasambandhitĂ vĂ vidyatai7kasvabhĂvasamudbhavatve 'pi, tathehĂpy evambhĆtać / tat sĂmĂnyać yat krametarĂbhyĂć kĂryotpĂdĂtmakam / nanu yadi krameďa kĂryać karoti, tadĂ tad eva janakać tad eva cĂjanakam / satyać, tad eva janakać tad eva cĂjanakam / nanu janakĂjanakayor bhedaprasaÇga÷ / na prasaÇgo 'sti / yathĂ tvadĹye pak«ai7kać nĹlasvalak«aďać svakĂryĂpek«ayĂ janakać, svakĂraďĂtmĂpek«ayĂ tv ajanakać, na tasya svarĆpabhedo 'sti / atha svakĂraďam ĂtmĂnać ca janayati, tad ayuktam / tad ĂtmĂnać kurvad utpannać vĂ kuryĂd anutpannać vĂ / tad yady utpannać karoti, tad ayuktać, k­tasya karaďĂyogĂt / athĂnutpannać karoty asata÷ ka÷ kĂrakĂrtha÷? tathĂ svakĂraďam api na janayatĹtaretarĂÓrayatvado«aprasaÇgĂt / atas tad eva kĂrakać tad eva cĂkĂrakam iti tathĂ sĂmĂnyam api janakam ajanakać ca / na cĂrthakriyĂkart­tvĂbhĂve 'sattvać sidhyati / yathĂ vahner ayogolakĂÇgĂrĂvasthĂyĂć dhĆmotpĂdakatvĂbhĂve 'pi na nivartate vahnirĆpatĂ, svahetor eva tathĂbhĆtasyotpatter vahnisvabhĂvasya dhĆmĂjanakĂtmakasya ca, tathĂnyad api kĂryać svahetunotpĂditać yad vastusvabhĂvać kĂryĂjanakĂtmakać ca / tathĂ sĂmĂnyam api vastubhĆtać na ca kĂryam utpĂdayati / nanu yadi kĂryać notpĂdayati, tad astĹti kathać vetsi? tadupalabdhyĂ / nanu tadanutpĂdyĂ kathać tadg­hĹtir bhavati? svahetusĂmarthyaniyamitĂyĂs tadg­hĹtyĂtmatayotpatte÷ / na ca tadutpĂdyatvena tadg­hĹtitvać, cak«urĂder api saćvedyatvaprasaÇgĂt / na ca vi«ayĂkĂrayogitvena tadg­hĹtitvać vij¤ĂnĂtmatĂvyatirekeďa vi«ayĂkĂrasamĂveÓĂyogĂt / yo 'sĂv ĂkĂro vi«ayĂrpita÷, sa kić j¤ĂnĂkĂrĂd bhinno 'bhinno vĂ? yadi bhinna÷, sa tĂttviko 'tĂttviko vĂ / yadi tĂttvikas, tadgati÷ katham? kić svasaćvedyatvenĂho janakatvĂkĂrĂrpakatvena? tad yadi svasaćvedyatvena, tad ayuktam, avij¤ĂnĂtmatayĂ svasaćvedyatvĂyogĂt / atha janakatvĂkĂrĂrpakatvena, tadĂ prĂptĂkĂraparamparĂ / athĂtĂttvikas, tadgatir nopapadyate svasaćvedyatvajanakatvavyatirekĂt / athĂvyatirikta÷, sa tĂttviko 'tĂttviko vĂ / yadi tĂttvika÷, sa ja¬ĂtmĂ tadviparĹto vĂ / yadi ja¬ĂtmĂ, na tarhi citĂ saha tĂdĂtmyam / cidacitos tĂdĂtmyĂnupapatti÷ / atha tadviparĹtas, tadĂ j¤ĂnamĂtratĂ syĂt / j¤ĂnarĆpatĂ ca sarvaj¤ĂnasĂdhĂraďĂ pratikarmavyavasthĂnupapatti÷ / athĂtĂttvikas, tadĂ j¤ĂnasyĂpy atĂttvikatvać prĂpnoti / yadi ca vij¤ĂnatĂdĂtmyenĂkĂrotpattir bhavati, vij¤Ănać sarvakĂrakani«pĂdyatvena sĂdhĂraďać pratikarmavyavasthĂnupapatti÷ / evać ca sati yad uktam arthena ghaÂayaty enać na hi muktvĂrtharĆpatĂm/ tasmĂd arthĂdhigate÷ pramĂďać meyarĆpatĂ// tan mugdhavilasitać saugatĂnĂm / d.8 tad evać v­ttivikalpĂdidĆ«aďać sĂmĂnyĂdau na sambhavati -- yathaikać rĆpam anekakĂryotpĂdakatvena sĂdhĂraďać, tathaikać sĂmĂnyam anekĂdhĂrasĂdhĂraďam / athaikać rĆpać nĂnekać kĂryać janayaty, api tv ekam eva, tatrĂpi kić rĆpam eva kevalam utpĂdayaty uta j¤Ănam eva? tad yadi rĆpam eva kevalam utpĂdayati, tadĂ rĆpasyĂgrahaďać prĂpnoti vij¤ĂnĂjananĂt / atha j¤Ănam eva kevalam utpĂdayati, tathĂpi mĂnasać pratyak«ać na prĂpnoti / svavi«ayĂnantaravi«ayasahakĂriďendriyaj¤Ănena yaj janyate, tan mĂnasać pratyak«am / na ca svavi«ayĂnantarabhĂvĹ vi«ayo'sti rĆpĂntarĂjananĂt6ÂasmĂd ekam eva rĆpać vij¤ĂnanĹlĂdikĂryasĂdhĂraďać pratipattavyam / cak«ĆrĆpĂlokĂdĹni kĂraďĂni vij¤Ănam utpĂdayanti, tĂni kim ekasvabhĂvayuktĂny Ăho niyatasvabhĂvayuktĂni? tad yady ekasvabhĂvatayotpĂdayanti, tadĂ kĂrakaikatvać prĂpnoty abhinnasvabhĂvayogitvĂt / atha niyatasvabhĂvayuktĂni j¤ĂnarĆpać kĂryać janayanti, tadĂ vij¤ĂnasyĂbhedarĆpatĂ nivartate niyatasvabhĂvakĂrakajanyatvĂd rĆpaÓabdĂdivat / atha vividhĂd api kĂraďĂd akhaď¬itarĆpać kĂryać bhavati / evać ca kĂryabhedĂd bhinnakĂraďĂnumĂnać nivartate / ekasvabhĂvĂd api vij¤ĂnĂd anekać nayanĂlokĂdikĂryam utpadyate / anekasmĂd apy ekać bhavati / evać ca sati niyatakĂryadarÓane niyatakĂraďĂnumĂnać nivartate / athaikasmĂd eva kĂraďĂd ekać kĂryać bhavati na bahĆnĂć saÇkalitĂnĂm ekaphalotpĂdakatvam / tataÓ ca niyatakĂryadarÓane niyatakĂraďĂnumĂnać kena nivĂryate? tad etad asamĹcĹnam / yady ekać kĂraďam ekać kĂryać janayati tadĂbhyupagamavirodhaÓ -- caturbhyaÓ cittacaittĂ bhavanti bodhĂd bodharĆpatĂ vi«ayĂd vi«ayĂkĂratetyĂdi / ekam eva janayati, kić samĂnajĂtĹyatvenĂho tadĂkĂratvena kić vĂ pĆrvĂparakĂlabhĂvitvena? tad yadi samĂnajĂtĹyatvena janakatvać, tadĂ samĂnajĂtĹyać paÓcĂd utpannam api janayet / atha tadĂkĂrĂnukĂritvena janakać, tatrĂpy etad eva dĆ«aďam / atha pĆrvĂparakĂlabhĂvitvena janakać, na tarhĹdać vaktavyam ekam eva janakać cak«ĆrĆpĂlokamanaskĂrĂďĂć pĆrvakĂlabhĂvitvĂviÓe«Ăt / evać cĂnekopĂdĂnotpĂdyatvenĂkĂrakadambakasvarĆpać vij¤Ănać prasaktam / rĆpĂdyĂkĂraparihĂre vĂ vij¤ĂnĂkĂrasyĂpy anupapatti÷ / tadanupapattau nairĂtmyaprasaÇga÷ / kić ca j¤Ănać kĂryaikasvabhĂvać kĂraďaikasvabhĂvam ubhayasvabhĂvać vĂ / tad yadi kĂraďaikasvabhĂvać, tadĂ kĂryarĆpatĂ na sambhavati / tadabhĂve na vastutvać saćsk­tĂnĂć vastutvĂbhyupagamĂt / nĂpi kĂraďarĆpatopapadyate 'nĂdhĹyamĂnĂtiÓayatvena janakatvĂyogĂt / athakĂryaikasvabhĂvać, tathĂpi na sadĂtmakam arthakriyĂkaraďe vastutvavirahĂt / athobhayĂtmakam / ekam anekĂtmakać bhavati / kena tvać vipralambhita÷? na hy ekasyĂnekanĂmakaraďe nĂnĂtopapadyate / na cĂnekanĂmakaraďam upapadyate nimittasyĂvicitratvĂt / evać vij¤ĂnasyĂsambhave sati santĂnĂnupapattir abhrĂntabhrĂntadvaitasyĂnupapattiÓ ca / e.1 ito 'pi santĂnasyĂsiddhir -- vij¤ĂnasyaikatvĂt / tadekatvać cĂkĂrĂntarasyĂnupapatte÷ / upapattau vĂ j¤ĂnĂkĂravirahaprasaÇga÷ / tatprasaktau ca santĂnĂnupapatti÷ / e.2 ito 'pi vij¤ĂnasantĂnĂnupapattir -- vij¤Ănam asaddharmĂt sadĂtmatayĂ nivartate, svarĆpĂntarĂt tu kathać vyĂvartate? kić sadĂtmatayĂhĂ8kĂrĂntareďa? tad yadi sadĂtmatayĂ vyĂvartate, tadĂ rĆpĂder asadĂkĂratĂ prĂpnoti vĂjivi«Ăďayor iva / athĂkĂrĂntareďa nivartate, tadĂ j¤ĂnasyĂsatsvabhĂvatĂ prĂpnoti turagavi«Ăďavad ity atha vij¤ĂnĂkĂratayĂ nivartate rĆpĂdibhyo vij¤Ănać, sĂ vij¤ĂnĂkĂratĂ satsvabhĂvĂsatsvabhĂvĂ vĂ tad yadi satsvabhĂvĂ, tadĂ j¤ĂnĂkĂratayĂ nivartate7ti kim uktać bhavati? sadĂtmatayĂ nivartate vij¤ĂnasadĂkĂrayor avyatirekĂt / tataÓ ca rĆpĂder asadĂkĂratĂ prĂpnoti turagavi«Ăďavad iti pĆrvoditam eva dĆ«aďam Ăpadyate / athĂsatsvabhĂvĂ, tadĂ kharavi«Ăďavad vij¤ĂnarĆpatĂć parityajati / tyĂge vij¤ĂnasantĂnĂnupapatti÷ / tadanupapattau caityavandanĂdikriyĂnarthakyam / e.3 ito 'pi vij¤ĂnasantĂnĂnupapattis -- tadutpĂdakavij¤Ănasya pĆrvĂparasahotpannavij¤Ănać prati svarĆpĂviÓe«Ăt / yad eva pĆrvasahotpannavij¤ĂnĂpek«ayĂ svarĆpać tad evĂparavij¤ĂnĂpek«ayĂpi svarĆpać vij¤Ănasya niravayavatvena / tataÓ ca yathĂ pĆrvasahotpannavij¤Ănasya hetur na bhavaty, evam aparavij¤ĂnasyĂpi hetur na bhavati tatsvarĆpavyatiriktavyĂpĂrĂtiÓayasyĂnupalabdhe÷ / atha pĆrvakĂlabhĂvai7vĂtiÓayas tena tasya hetutvam upapĂdyate / yady evać yathĂ devadattaj¤ĂnapĆrvakĂlabhĂvi devadattaj¤Ănać devadattaj¤ĂnakĂraďać, tathĂ sarvapuru«aj¤ĂnĂnĂć devadattaj¤ĂnapĆrvakĂlotpannĂnĂć devadattaj¤Ănać prati hetutvać prasaktam / tatprasaktĂvanekadvĹpadeÓĂntaritapuru«ĂnubhĆtĂrthĂnusmaraďać syĂt / tathĂ svajanabhujaÇgamĂdĂv ananubhĆte 'py arthe 'nusmaraďać syĂt / tathĂ tathĂgatĂvadĂtaj¤Ănajanyatve devadattĂdij¤ĂnĂnĂm avadĂtatĂ syĂt / tataÓ ca sarve sarvaj¤Ă÷ syu÷ / atha naivĂvadĂtatĂ devadattĂdij¤ĂnĂnĂć tathĂgatĂvadĂtaj¤ĂnopĂdĂnajanyatve 'pi devadattĂdij¤ĂnenĂpi janitatvĂt, tajjanyatvenaivatathĂgataj¤ĂnasyĂpy avadĂtarĆpatĂ na prĂpnoti / tataÓ cĂsĂv apy avĹtarĂga÷ syĂd asarvaj¤aÓ ca / e.4 itaÓ ca santĂnĂnupapattir vij¤Ănayo÷ sahotpĂde hetuphalabhĂvĂnupapatte÷ / yadaiva kĂraďaj¤Ănać vinaÓyati, tadaiva kĂryaj¤Ănać jĂyate7ti va÷ siddhĂnta÷ / kĂraďaj¤Ănasya ca vinĂÓas tadutpĂdai7va / tataÓ ca kĂraďaj¤ĂnavinĂÓakĂle kĂryaj¤Ănać bhavati kim uktać bhavati? kĂraďaj¤ĂnotpĂdakĂlai7va bhavati / tataÓ ca sahotpannayor hetuphalabhĂvĂnupapattir ekakĂlodgatayor govi«Ăďayor iva / kĂraďaj¤Ănasya cĂnutpannasyotpattivad anutpannasya vinĂÓaprasaÇga÷ / tataÓ ca k«aďam api nopalabhyeta / upalabdhau vĂ satatopalambhaprasaÇgas tadĂtmabhĆtavinĂÓasyopalambhavighĂtĂkart­tvĂt / vighĂtakart­tve vaikak«aďopalambhasyĂpy anupapattiprasaÇga÷ / athaikak«aďopalabhyasvabhĂvakać sa¤jĂtać tena na satatopalabdhir anupalabdhir vĂ / yady evać dvĂdaÓĂ«Âak«aďopalabhyasvabhĂvakać sa¤jĂtać kić na kalpyate? kić cotpĂdavinĂÓayor abhede sati kĂryakĂraďayo÷ samać vinĂÓa÷ syĂt / e.5 yad apy anyad uktać -- mĂtur udarani«kramaďĂnantarać yad Ădyać j¤Ănać taj j¤ĂnĂntarapĆrvakać j¤ĂnatvĂd dvitĹyaj¤Ănavat / nĂsiddhatvĂd d­«ÂĂntasya / dvitĹyĂdij¤ĂnasyĂpi yathĂ j¤ĂnapĆrvakatvać nĂvagĂhayituć pĂryate, tathĂ prĂg evĂveditam / kić ca yadi j¤ĂnatvĂj j¤ĂnapĆrvakatvĂnumĂnać, na kilĂvabodhĂtmakakĂraďam antareďa bodhĂtmakać kĂryam upapadyate / etac cĂvadyam / abodhĂtmakĂd api nĹlĂlokalocanĂdikĂraďĂd upajĂyate / tathĂ garbhĂdau yad Ădyać vij¤Ănać, tad bhĆtasaÇghĂtĂd eva bhavi«Yati, na j¤ĂnĂntarać parikalpanĹyam / yasyĂnantarać yad bhavati, tat tasya kĂraďać, nĂparid­«ÂasĂmarthyam / vij¤ĂnĂbhĂve vij¤ĂnajanyĂkĂratĂ niv­ttĂ, na tu j¤ĂnĂkĂratĂ / yathendriyavyĂpĂram antareďopajĂyamĂne manovij¤Ăne7ndriyajanyĂkĂratĂ nivartate, na tu j¤ĂnĂkĂratĂ / yadi ca sad­ÓĂt sad­Óasyotpattir niyamyate, tadĂ dhĆmena dahanĂnumĂnać na prĂpnoti, dahanasya dhĆmasĂrĆpyam antareďopĂdĂnakĂraďatvĂyogĂt / atha rĆparĆpatĂ sĂrĆpyam ubhayor iti cet, tad ihĂpi svalak«aďarĆpatĂ sĂrĆpyać bhĆtavij¤Ănayor, alać paralokavij¤ĂnakalpanayĂ / atha vij¤ĂnarĆpatĂ bhĆtĂnĂć na vidyate tena te«Ăm upĂdĂnakĂraďatvać nĂsti vij¤Ănać pratĹti ced, ihĂpi dhĆmarĆpatĂ nĂsti dahanasya, nopĂdĂnakĂraďatvam / tadabhĂve na dahanĂnumĂnam / tathĂnubhavaj¤ĂnĂd anubhavaj¤Ănasyaiva ni«pattir abhyupeyopĂdĂnakĂraďĂnukĂritvena kĂryasya ni«pattyabhyupagamĂt / na caikadeÓĂnukĂritvam asti tadbĹjasyĂvicitratvĂt / anubhavĂkĂrĂnanukĂr.itve ca j¤ĂnĂkĂratĂviraha÷ syĂt / anukaroti ca vij¤ĂnarĆpatĂć tena kathać nĂnubhavĂtmakam? tadupapattau ca prĂptĂnubhavaparamparety ala÷ smaraďĂnupapatti÷ / tadanupapattau cĂnumĂnaj¤ĂnasyĂpy anupapatti÷ / tataÓ ca sarvavyavahĂravilopaprasaÇga÷ / (4.) evać ca na santĂnasiddhir, nĂpi savikalpakanirvikalpakaj¤ĂnadvairĂÓyam asti, nĂpi vyabhicĂrĂvyabhicĂradvaividhyam upapadyate saugate mate / [Chapter 5: Examination of MĹmĂćsĂsĆtra 1.1.4] 5. tathĂ satsamprayoge puru«asyendriyĂďĂć buddhijanma tat pratyak«ać tad api pratyuktam / katham? etat sĆtrać kadĂcil lak«aďaparać kadĂcic ca kĂrakasaÇkhyĂpratipĂdanaparać kadĂcic cĂnuvĂdaparam / 5.1(1) tad yadi lak«aďaparać, tadĂvabodhasyĂvyabhicĂritvać nĂvagantuć pĂryate -- nĂdu«ÂakĂraďajanyatvena nĂpi prav­ttisĂmarthyena nĂpi bĂdhĂrahitatvena nĂnyathĂ vĂ / sarvać pĆrvoditam anusm­tya vaktavyam / 5.12 nĂpĹndriyĂrthasamprayogajatvać vij¤ĂnasyĂvabodhasya cĂrvĂgbhĂgavidĂvagamyate tadatĹndriyatvena tadĂyat tatĂna¬higate÷ / nĂpĹndriyajanyatvam avagantuć pĂryate7ndriyĂďĂm atĹndriyatvĂd eva / athĂvabodhĂnyathĂnupapattyĂ sannikar«aparikalpanĂ kriyate / avabodhasyĂnyathĂnupapattir na bhavati / kĂnumĂ? 5.2 atha kĂrakasaÇkhyĂrthać, kić tena parisaÇkhyĂnena prayojanam? ĂlokĂdĹnĂm api kĂrakatvĂt tĂny api parisaÇkhyeyĂni bhavanti / 5.3 athĂnuvĂdaparatĂ, prasiddhasyĂnuvĂdo nĂprasiddhasya / na cĂdhyak«ać kvacid viditam / nanu lake viditam / na viditam iti brĆmo 'vyabhicĂritayĂnavagate÷ / nĂpi satsamprayogajatvać viditam / tataÓ ca pratyak«Ănadhigati÷ / tadanavagatau cĂnuvĂdĂnupapatti÷ / 5.3e7to 'py anuvĂdĂnupapatti÷ prayojanĂbhĂvĂt / na hi prayojanać vinĂnuvĂda÷ pravartata, 'nĆdya kvacit ki¤cid vidhĹyate prati«idhyate vĂ / nanv atrĂpi dharmać prati nimittatvać prati«idhyate / tad uktać -dharmać praty animittać pratyak«ać vidyamĂnopalambhanatvĂt samprayogajatvĂc ca / tatra kim anyapadĂrthĂvabhĂsotpannać pratyak«ać dharmać prati nimittatvena prati«idhyate kić vĂ dharmĂvabhĂsotpannam anutpannać vĂ? tad yady anyapadĂrthĂvabhĂsotpannapratyak«avyĂv­tti÷ kriyate, tadĂvipratipattyĂ sambodhayitavyĂ ja¬amataya÷ / atha dharmĂvabodhakotpannapratyak«avyĂv­tti÷ kriyate, tadĂ virodhena pratyavastheyo bhavati / dharmĂvabodhakotpannać pratyak«ać na ca dharmanimittam iti vyĂhatam apadiÓyate / anyathĂ cadanĂvacanajanitavij¤ĂnasyĂpi dharmĂvabodhakatvenatpannasyĂtannimittatvać syĂt / athĂnutpannasya dharmĂvabodhakatvać nĂsti, kenĂtra pratipadyate yan notpannać tad dharmĂvabodhakam ? nĂpi kamaladalĂvabodhakać svayam asattvĂt / yad apy uktać satsamprayogajatvĂd iti, tad apy ayuktam / satsamprayogajatvać yathĂ na bhavati tathĂ prĂg evoktam / 5.3b yad apy anyad uktać -vidyamĂnopalambhanatvĂt kila pratyak«ać vij¤Ănać vidyamĂnam avabodhayati / yady evać na kevalać pratyak«am, api tu sarvapramĂďotpĂditać vij¤Ănać vidyamĂnĂvabodhakam / atha cadanĂjanitać vij¤Ănam avidyamĂnakartavyĂrthĂvabodhakam / yady avidyamĂnać, katham avabodhyate? athĂvabodhyate, katham avidyamĂnatĂ? avabodhyamĂnatvenaiva vidyamĂnatĂ pratyak«apramĂďĂvabodhitĂrthavad iti nĂpy avabodhanam avabodhyam antareďopajĂyate pratyak«Ăvabodhanavat / api ca codanĂvacanajanitavij¤Ănasya mithyĂtvam upapadyate 'vidyamĂnavi«ayatvĂt keÓoď¬ukaj¤Ănavat / keÓoď¬ukavij¤ĂnasyĂpi pratĹyamĂnopakĂrakĂrthĂbhĂve mithyĂtvam / tad ihĂpi pratĹyamĂnopakĂrakĂrtho nĂsty eva, kathać na mithyĂtvam? tadanvaye vĂ kartavyĂrthavi«ayatvać pratihĹyeta codanĂvacasa÷ / kić ca codanĂjanitać vij¤Ănać kartavyatĂrthavi«ayać vĂ tadabhĂvavi«ayać nirvi«ayać vĂ / tad yadi kartavyatĂrthavi«ayać, tadĂ tasya vartamĂnataiva pratĹtyutkalitatvĂd vidyamĂnatoyĂdivat / toyĂder apratĹyamĂnatvać svasattĂdhĆmĂd agnau sati janakatvĂdinĂ nimittena / etac ced vidyate, katham avidyamĂnatĂ? atha tadabhĂvavi«ayać, tasyĂpi svena rĆpeďa vidyamĂnatvĂn na kartavyatĂ / atha nirvi«ayać, na tarhi codanĂ kartavyĂvabodhikĂ, api tu nirvi«ayety evać vaktavyam / evać sthite yathĂ pratyak«ać vidyamĂnopalambhakać tathĂnyĂny api pramĂďĂni / 5.a buddhijanma pratyak«ać, na ca buddhyavagame pramĂďam asti / pratyak«ĂvaseyĂ sĂ na bhavati svayam anabhyupagamĂt / anumĂnagamyĂpi na bhavati tayĂ pratibaddhaliÇgĂnavagate÷ / athĂrthĂpattyĂ pratĹyate, kić ghaÂĂrthĂnyathĂnupapattyĂho tadupĂdĂnaparityĂgĂnyathĂnupapattyĂ ghaÂĂvabodhĂnyathĂnupapattyĂ vĂ? tad yadi ghaÂĂrthĂnyathĂnupapattyĂ, tad ayuktam / na buddhikĂryo ghaÂo, 'pi tu buddhir iha tatkĂryĂ / atha ghaÂopĂdĂnaparityĂgĂnyathĂnupapattyĂ buddhiparikalpanĂ kriyate, tad ayuktać, buddhisvarĆpasyĂnekakĂlĂntarĂvasthĂnĂyogĂd arthĂpatter nirvi«ayatvam / kenĂpi balavatĂ prerito buddhim antareďa vĂ tadupaplavĂd vĂ ghaÂopĂdĂnaparityĂgĂya ghaÂate tena sandigdhĂrthĂpatti÷ / na ca sambandhagrahaďam antareďa niyatĂyĂć buddhau pratipattir upapadyate / arthĂpattitas tu tadanupapattĂv indriyakalpanĂpi durghaÂĂ / athĂvabodhĂnyathĂnupapattyĂ buddhiparikalpanĂ kriyate, tasyĂpi buddhyĂ saha sambandho nĂsti, katham avabodhayati? avabodhe cĂvagate pratyak«Ăvagataiva buddhir nĂvabodhagamyĂ / avabodhabuddhivij¤ĂnaÓabdĂnĂć paryĂyatvĂd avabudhyate j¤Ăyate7ty eko 'rtha÷ / 6. tathĂ ÓrotrĂdiv­ttir avikalpikĂ, etad api pratyuktam / 6.1 ÓrotrĂdikaraďĂnĂć ÓabdĂdivi«ayĂkĂratayĂ vipariďĂmo v­ttiÓabdenĂbhidhĹyate / sĂ cĂnekaprakĂrĂ bhavati -samyagj¤ĂnarĆpĂ viparyayaj¤ĂnasandeharĆpĂ ca / tad uktać -tamo moho mahĂmohas tĂmisro 'ndhatĂmisre7tyĂdi / 6.11 tad yadi ÓrotrĂdiv­tte÷ pratyak«atvać, tadĂ viparyayĂdiv­tter api pratyak«atvać prĂpnoti / athĂbĂdhitapadopĂdĂnać kriyate / tat sĆtre na ÓrĆyate / bhavatu vĂ tasya kalpanĂ, tathĂpy avyabhicĂritvać j¤Ătuć na Óakyate / tac ca naiyĂyikapratyak«alak«aďĂdhikĂre prapa¤citam / yadi cĂvyabhicĂripadena viparyayarĆpĂ v­ttir apodyate, tat tadĂtmatayĂ vyavasthitĂ samyagrĆpĂpi v­ttir apoditĂ bhavati / tataÓ ca saÇgrĂhyĂ na labhyate v­tti÷ / atha samyagrĆpĂ v­ttir iha saÇgrĂhyĂ, tadĂpohyĂ nalabhyate v­ttĹnĂć svarĆpaikatĂbhyupagamĂt / bhedĂbhyupagame vĂbhyupetahĂnam / na hi bhavatĂć pak«e7ndriyĂd bhidyante v­ttayas, tac ced abhinnać, kathać v­ttĹnĂć bheda÷? bhedĂbhyupagame7ndriyaikatvać hĹyate / indriyĂvyatirekitvać vĂ na vaktavyam / 6.1e7ndriyĂvyatirekitve 'bhyupagamyamĂne nĹlalohitaghaÂĂdĹnĂć sarvadopalambha÷ syĂd, indriyĂvasthĂne tadavyatiriktĂyĂ v­tter avasthĂnasambhavĂt / tatsambhave ca ghaÂĂdyanupalambhĂnupapatti÷ / atha v­ttisadbhĂve 'py anupalabdhir, na kadĂcid upalabdhi÷ syĂt / na hi bhavatĂć pak«e ki¤cid apĆrvać jĂyate pĆrvać vĂ nirudhyate / tataÓ ca sarvasyĂstitvo7palabdhyanupalabdhĹ kiÇk­te? sadopalabdhir anupalabdhir vĂ / na hy evaćvĂdino dvitĹyĂ gatir asti / 6.1b kić ca ÓabdĂdayo7palabhyante kim anupalabhyasvabhĂvo9palabhyantĂ8hosvid upalabhyasvabhĂvĂh? tad yady anupalabhyasvabhĂvo9palabhyante, tadopalabdhi÷ katham? yady anupalabhyasvabhĂvĂ÷, katham upatabhyeran? anyathĂtmĂder apy upalabdhi÷ syĂt / athopalabhyasvabhĂvo9palabhyante, 'nupalabdhi÷ katham? kić tenaivĂkĂreďĂhosvid ĂkĂrĂntareďa? yadi tenaivĂkĂreďĂnupalabdhir, ĂtmĂder apy anupalabdhir na prĂpnoti / upalabdhau vĂ bĹjĂntarać vacanĹyam / athĂkĂrĂntareďa nopalabhyante, tathĂpy upalabhyamĂnĂnupalabhyamĂnayor naikatvać ÓabdĂtmĂkĂrayor iva / na hy upalabhyasvabhĂvĂc chabdĂd anupatabhyasvabhĂvĂ8tmĂvyatirikto d­«ta÷ / atha tasyaivĂbhivyaktasyopalabdhi÷ / tatsvarĆpavad abhivyakte÷ sarvadĂvasthĂnĂt satatopalabdhiprasaÇga÷ / atha tirodhĂne saty anupalabdhis, tadĂtatsvarĆpatĂdĂtmyĂt satatĂnupatambhaprasaÇga÷ / ubhayor vĂvasthĂne samam upalambhĂnupalambhau syĂtĂm / tataÓ cedĂnĹm upatabhe pĆrvać nopalabha3 iti vyavahĂraviraha÷ syĂt / tathĂ pĆrvam upalabhe7dĂnĹć nopalabhe7ty etad api na prĂpnoti / athĂvayavopacaye saty upalambha÷ / tasya sarvadĂ bhĂvĂt sarvadopalambhaprasaÇga÷ / athasvalak«aďapu«Âau satyĂm upalambha÷ / tasyĂ÷ sarvadĂ sattvĂt satatopalambhaprasaÇga÷ / atha saćsthĂnotkar«e saty upalambha÷ / tasyĂpi sarvadĂ vidyamĂnatvĂt satatopalabdhi÷ syĂt / tasmĂd yena yena nimittenopalambhaparikalpanĂ, tasya tasya sarvadĂ bhĂvĂt satatopalambhaprasaÇga÷ / atha deÓakĂlakĂrakĂpabandhĂd anupalambhas, tadĂ tasyĂpabandhasya sarvadĂ bhĂvĂd anupalambhĂnuparama÷ syĂt / 6.2 tathendriyĂďĂm api karaďarĆpatĂ nopalabhyate phalavaikalyĂt / nanv asti vij¤Ănać phalam / na tasya sarvadĂ vidyamĂnatvĂt / sarvadĂ vidyamĂnayor hetuphalabhĂvo nopapadyate, yathĂ guďĂnĂć parasparam ĂtmabhedĂnĂć vĂ / na hy ĂtmĂtmĂntarasya hetur bhavati tatphalać vĂ, tathehĂpyanĂdyantĂ sattĂ na phalać hetur vocyate / f . kić ca bhĆjalĂdy anekać kĂryać, tat kić guďatrayĂd vyatiriktam avyatiriktać vĂ? tad yadi vyatiriktać, tat kić tĂttvikam atĂttvikać vĂ? tad yadi tĂttvikać, na tarhi guďatrayopĂdĂnapĆrvakać, tato bhinnatvĂd ĂtmasvarĆpavat / na ca guďatrayeďa sahĂnyatamo 'pi sambandho7papadyate tadbhinnakĂryasya / na mĂtrĂmĂtrikasambandho nĂpi sahacarasahacaritabhĂvo nĂpi nimittanaimittikabhĂvo7pakĂryopakĂrakabhĂvo vĂ / athĂtĂttvikać, kathać tena guďatrayać pratĹyate guďatrayeďa saha sambandhĂnupapatte÷? na ca sadasato÷ sambandho7papadyatĂ8tmakharavi«Ăďayor iva / tadabhĂvĂn nĂnumĂnĂd guďatrayapratipatti÷ / nĂpi pratyak«eďa guďĂvadhĂraďać svayam anabhyupagamĂt / tad uktać - guďĂnĂć paramać rĆpać na d­«Âipatham ­cchati/ yat tu d­«ÂipathaprĂptać tan mĂyeva sutucchakam// tadanavagame ca na bhogyena bhoktur anumĂnam / tataÓ ca nĂtmĂ na guďatrayam / athĂvyatiriktać, tat kić tĂttvikam atĂttvikać vĂ? yadi tĂttvikać, tadĂ kĂryĂďĂm aparisaÇkhyeyatve guďĂnĂm apy aparisaÇkhyeyatĂ / tataÓ ca trayo guďe9ti na vaktavyam / atha guďĂnĂć tritvać, tadĂ kĂryasyĂpi tritvać prĂpnoty, Ănantyać hĹyate / tathĂ kĂryasya pratyak«atve guďĂnĂm api pratyak«atvam / kićvi«ayać pradhĂnĂnumĂnam? guďa[final page missing] % %Additional material from GOS 87, Baroda 1940 edition of Sanghavi \& Parikh and E. Franco's Notes: % %Examination of ĂtmĂnumĂna % [\ppl{74}{10}] [8.1 naiyĂyikĂdisaćmatasyĂtmĂnumĂnasya nirĂsa÷] tathĂ0tmĂnumĂnać sukhadve«aj¤ĂnĂdinĂ na saćbhavati, tena saha sambandhĂnavagamĂt, tadanavagatau cĂ7numĂnĂnarthakyam / kić cĂtra sĂdhyate ? kić -- j¤ĂnasukhĂdĹnĂm ĂÓritatvam, Ăhosvid ĂÓrayĂÓritać vĂĘj¤ĂnasvarĆpam ? athĂÓritatvać sĂdhyate / tadĂ0tmĂĘnaivĂvabodhita÷ tato 'nyatvĂd ĂÓritatvasya / athĂ8tmĂĘsĂdhyate / tad evać bhavati -- asty ĂtmĂĘvij¤ĂnĂt, na ca vyadhikaraďasya gamakatvać vidyate / athĂ8Óritać j¤ĂnasvarĆpać sĂdhyate / tac ca pratyak«eďĂvagatam / anyo 'numĂnasya vi«ayo vaktavya÷ / kathać j¤ĂnasukhĂdy Ătmasambandhitvena vyapadiÓyate -- kić sattĂmĂtreďĂ8ho tajjanyatayĂ tajjanakatvana vĂ tatsamavĂyitvena vĂ tatsvarĆpatĂdĂtmyĂd vĂ ? tad yadi sattĂmĂtreďa sukhać vij¤Ănać vĂ0tmano 'padiÓyate tadĂ0tmavat sarve bhĂvĂÓ cetanĂ÷ syur vij¤ĂnasattĂviÓe«Ăt / tathĂ sarve sukhino bhaveyur ĂnandasattĂviÓe«Ăt / atha tajjanyatayĂĘvij¤Ănam Ătmano 'padiÓyate ; tadĂ nayanĂlokapaÂĂÓ cetanĂ÷ syus tair janyamĂnĂviÓe«Ăt / atha tajjanakatvena tasyeti cet, tad ayuktać na vij¤ĂnenĂ8tmo9tpĂdyate bhavatĂć pak«e, utpĂdena vĂ smaraďĂnupapatti÷ / [p.75] athĂ8tmasamavĂyitvena vij¤Ănam Ătmano 'padiÓyate na tadabhĂvĂt / bhavatu vĂ samavĂyo hy akhaď¬itĂtmĂ sarvĂtmavastrĂdisĂdhĂraďa÷ / tata÷ sarve cetanĂ÷ syu÷ / atha vij¤Ănopalak«itasya nĂnyatra saćbhavo 'sti tad ayuktać tad upalak«itasyĂ7nyatra saćbhavĂt tatsaćbhavaÓ ca tasyai7katvĂt / asaćbhave vĂ samavĂyĂnekatvaprasaÇga÷ asamavĂyitvać vĂnye«Ăm / tathĂ vij¤ĂnasamavĂyĂ8tmana÷ samavĂya÷ kić -- sattĂmĂtreďĂ8hosvid Ătmajanakatvena tajjanyatvena tatsamavĂyitvenĂ8tmasvarĆpatĂdĂtmyĂd vĂ ? tad yadi sattĂmĂtreďĂ8tmana÷ samavĂyo 'padiÓyate ; tadĂ j¤ĂnasamavĂyasattĂviÓe«Ăt sarve«Ăć j¤ĂnasamavĂyitvaprasaÇga÷ / atha tajjanyatvena ; tad ayuktać na hy ĂtmanĂ samavĂyotpĂdanać kriyate nityatvĂbhyupagamĂt / atha tajjanakatvenĂ8tmana÷ samavĂya÷ ; tad anupapannam Ătmano nityatvĂt / athĂ8tmani samavetas tenĂ8tmasamavĂyo 'bhidhĹyate / tad ayuktam / samavĂyĂntarĂnabhyupagamĂt / athĂ8tmatĂdĂtmyena vartate7ty ĂtmasamavĂya÷ ucyate / tadĂ0tmĂ vidyate nĂnya÷ samavĂyo 'sti tatsvabhĂvĂnupraveÓĂt / evać vij¤ĂnĂnandĂdĹnĂć samavĂyasambandhena na niyatĂtmavyapadeÓo7papadyate / athĂ8tmatĂdĂtmyenopajĂyamĂnać vij¤ĂnĂnandĂdikam Ătmano 'padiÓyate tadĂ vikĂrĹ prĂpnoty anayĂ bhaÇgyĂ0tmĂ / tataÓ ca smaraďĂnumĂnapratyabhij¤ĂnĂnupapatti÷ / ito 'py ĂtmĂ sukhĂdikĂryĂdhikaraďo 'vagantuć na pĂryate / kić tenĂtmanĂnupajĂtĂtiÓayena tĂpĂdi kĂryĂć kriyatĂ8hosvid upajĂtĂtiÓayenĂpi, kić vyatiriktopajĂtĂtiÓayena, avyatiriktopajĂtĂtiÓayena vĂ? [p.76] tad yady anupajĂtĂtiÓayenotpĂdyate tĂpĂdi kĂryać, tadĂ sarvadĂ kuryĂd, anupajĂtabalasya kĂryakĂra«ĂbhyupagamĂn, na tĂpĂdivikala÷ syĂt, samać sukhĂdi kĂryać prasajyate / athĂvyatiriktopajĂtĂtiÓayenotpĂdyate tĂpĂdi kĂryać, tadĂvyatiriktopajĂtĂtiÓaye7ti kić bhaďitać bhavati? ĂtmopajĂyate / tataÓ ca smaraďĂnumĂnapratyabhij¤ĂnĂnupapatti÷ / atha vyatiriktopajĂtĂtiÓayena janyate tĂpĂdi kĂryać, sa tenĂtmanĂ saha sambaddho vĂ, na vĂ / yadi na sambaddha÷, sa tasyĂtiÓaya÷ katham? atha sambaddha÷, kić janakatvenĂtha janyatvena tatsamavĂyitvena vĂ? tad yadi janakatvena sambaddhas, tadĂtmĂ tenĂtiÓayenotpadyate7ti smaraďĂnupapatti÷ / atha janyatvena, so 'pi tena katham utpĂdyate? kim anupajĂtĂtiÓayena vyatiriktopajĂtĂtiÓayena veti prĂptĂ praÓnaparamparĂ / atha tatsamavĂyitvena, na, tasya sarvasĂdhĂraďatvĂt, tadabhĂvĂc ca / athaikakĂryajanakatvena sambaddhas, tad evedać cintayitum Ărabdhać kim idać janakatvać nĂmeti / kić ca yad evĂnupajĂte 'tiÓayĂ8tmano rĆpać tad eva jĂte 'pi, tat kathać kĂryać kuryĂt? atha pĆrvarĆpasyĂtadavasthyać, susthitać nityatvam! atha tĂdavasthyać, tathĂpi na karoti kĂryam / evać naiyĂyikĂdimatenĂtmano7pabhogasmaraďĂdikać na jĂghaÂĹti / [Refutation of the MĹmĂćsa inference of the self] pp. 82.7--83.7: tathĂ mĹmĂćsakamatenĂpy ĂtmĂnumĂnać na pravartate pramĂďĂntarĂnavadhĂritĂrthavi«ayatvĂbhyupagamĂt pramĂďĂnĂm / niyatavi«ayĂďi hi pramĂďĂni pratipadyante -pratyak«Ăvaseye nĂnumĂnać pravartata, anumĂnĂvaseye ca na pratyak«ać pravartate / tataÓ cetaretaravyĂv­ttiviÓe«avi«ayĂďi / tad ayuktać (read: uktać) ``viÓe«e 'nugamĂbhĂva÷ / " viÓe«o niyatapramĂďagrĂhyo 'rtha÷ / tathĂbhĆte 'rthe 'ÇgĹkriyamĂďe 'numĂnasyĂnugamĂbhĂva÷ / anugama÷ sambandhas, tadgrahaďĂnupapatti÷ / arthe (read: atha) pratyak«ĂdyavadhĂrite 'py 'rthe 'numĂnać pravartate; nanv evać pratyak«ĂnumĂnasĂdhĂraďo 'rtha÷ prasakta÷ / sĂdhĂraďatĂ samĂnatĂ / ``sĂmĂnye siddhasĂdhyatĂ'' pratyak«ĂvagatatvĂt / anadhigatĂrthagant­viÓe«aďać cĂpĂrthakam / athavĂ sĂmĂnye siddhe sĂdhanam ityanyo 'rtha÷ / sĂmĂnyayor gamyagamakabhĂvo 'bhyupagamyate mĹmĂćsakena / na ca tat sĂmĂnyać vidyate / yathĂ ca na vidyate tathĂ prĂg evoditam / tataÓ ca siddhasya sĂdhanać vidyamĂnasya sĂdhanam / na cĂgnitvam asti / tadabhĂve kasyedać j¤Ăpakam? athavĂ siddhać sĂdhanać siddhasĂdhanam ity anyo 'rtha÷ / vidyamĂnać sĂdhanam / na ca dhĆmatvasĂmĂnyam asti / tac ca vidyamĂnać (Sukhlal: tattva-; read: tac cĂvidyamĂnać) sĂmĂnyać kathać sĂmĂnyać (read: sĂmĂnye) sĂdhanać bhavitum arhati? athavĂ siddhasĂdhanać j¤Ătam anumĂnać sĂdhanać bhavati / na ca dhĆmatvać j¤Ătać svayamasattvĂt, athavĂ grahaďopĂyĂbhĂvĂt, tasyĂnusyĆtać rĆpam / na ca tad Ătmany anusyĆtam / nĂpy ekasyĂć vyaktĂv, api tu bahvĹ«u vyakti«u / na ca bahvyo vyaktayo7palabhyante / api tv ekaiva dhĆmavyaktir upalabhate / na caikasyĂć vyaktĂv anugatĂtmatayĂ sĂmĂnyasaćvittir asti / na cĂkĂrĂntarasĂmĂnyam (perhaps: ĂkĂrĂntarać sĂmĂnyasya) /