Jayarasi: Tattvopaplavasimha Based on the edition by Sukhalalji Sanghavi and R.C. Parikh, Baroda 1940. (Gaekwad's Oriental Series ; 87) Partly revised in: Eli Franco: Perception, Knowledge and Disbelief : a study of Jayarasi's scepticism. Stuttgart 1987 (Alt- und Neu-Indische Studien ; 35), 2nd ed. Delhi 1994. Input by Somadeva Vasudeva, 2000. ANALYTIC VERSION according to BHELA conventions: ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ Sandhi markers: (. =short vowel, - =long vowel) in word-sandhi: 1: . . e.g.: veda+anta = vedā1nta 2: - . 3: . - 4: - - in sentence-sandhi: 7: . . e.g.: ca+api = cā7pi 8: . - 9: - . 0: - - *************************************************************** [Introduction] 0.1 ... tāü muna tattvopaplavasiühai7ųa viųamo nunaü maya ... ... nāsti tatphalaü vā svargādi / satyaü, tāvad āttasya karmaõaū sambho9ktaü ca paramārthavidbhir api laukiko mārgo 'nusartavyaū a ... / lokavyavahāraü prati sadį÷au bālapaõķitau // ityādi / 0.2 nanu yady upaplavas tattvānāü kim āyā9thātas tattvaü vyākhyāsyāmaū / pįthivy āpas tejo vāyur iti tattvāni / tatsamudāye ÷arãrendriyaviųayasa¤j¤etyādi / nānyārthatvāt / kimartham? pratibimbanārtham / kiü punar atra pratibimbyate? pįthivyādãni tattvāni loke prasiddhāni / tānyapi vicāryamāõāni na vyavatiųņhante / kiü punar anyāni? 0.3 atha kathaü tāni na santi? tad ucyate - sallakųaõanibandhanaü mānavyavasthānam / mānanibandhanā ca meyasthitiū / tadabhāve tayoū sadvyavahāraviųayatvaü kathaü ... tām / atha ... na ba ... vyavahāraū kriyate, tadātmani råpāstitatvavyavahāro ghaņādau ca sukhāstitvavyavahāraū pravartayitavyaū [Chapter 1: Examination of the Nyāya definition of perception] 1. indriyārthasannikarųotpannaü j¤ānam avyapade÷yam avyabhicāri vyavasāyātmakaü pratyakųam iti tallakųaõam / 1.1 tac cāvyabhicāritvam ... kim aduųņakārakasandohotpādyatvenāhosvid bādhārahitatvena pravįttisāmarthyenānyathā vā? 1.11 tad yady aduųņakārakasandohotpādyatvenāvyabhicāritvaü, saiva kāraõānām aduųņatā kenāvagamyate? na pratyakųeõa, nayanaku÷alāder atãndriyatvāt / nāpy anumānena, liīgāntarānavagateū / nanv idam eva j¤ānaü lingaü tadutthaü tasya vi÷iųņatāü gamayati / yady evam itaretarā÷rayatvaü duruttaram āpanãpadyate / kiü cendriyāõāü guõadoųā÷rayatve tadutthe vij¤āne doųā÷aīkā nātivartate, puüvyāpārotpādita÷abdavij¤āne7va / 1.12 atha bādhānutpattyāvyabhicāritvaü j¤āyate, bādhānutpattir vij¤ānasya kiü yathārthagįhãtitvenāhosvid bādhakaj¤ānotpādakakārakavaikalyād iti sandihmaū / dį÷yate hi bādhakaj¤ānotpādakakārakavaikalyād bādhānutpādaū / yathā dåre marãcinicaye jalaj¤āne jāte bādhā na sampadyate, 'bhyāsade÷āvasthitasya kārakopanipāte saty utpadyate / sā copajāyamānā saüvatsarādikālavikalpena sa¤jāyate / kadācic ca kārakavaikalyān naiva sampadyate / na caitāvatā tasya yathārthatopapadyate / api ca bādhāvirahai7va bādhāsadbhāvāvedakas, tadupalabdhatvena tatsadbhāvopalabdheū / 1.12ā7nyac ca bādhāvirahaū kiü sarvapuruųāpekųayāhosvit pratipattrapekųayā? tad yadi sarvapuruųāpekųayā tadvirahopya ... sarvaj¤āū syuū / bhavantu nāma sarve sarvaj¤āū, ko doųaū? asarvaj¤avyavahārābhāvaprasaīgaū / atha pratipattrapekųayā bādhānutpādaū -- pratipattur bādhakaü vij¤ānaü notpadyate, tena tad avyabhicāri / tad ayuktaü, pratipattur bādhakaj¤ānānutpāde 'pi de÷āntaragamanamaraõādinā maõimarãcyādiviparyayaj¤ānadar÷anāt / athavā tad viparyayaj¤ānaü tathāvidham evotpannaü svaprabhavasvabhāvānuprave÷ena, yad bādhakavij¤ānotpādapratibandhakįt / taddhvaüso 'pi tathābhatai7va pareųņasamyagj¤ānavat / evaü sati yad uktaü yasya ca duųņaü karaõaü yatra ca mithyeti pratyayaū sai7vāsamãcãnaū pratyaye7ty etad evāsamãcãnam / 1.13 atha pravįttisāmarthyenāvyabhicāritāü vetsi / pravįttisāmarthyaü phalenābhisambandhaū, phalaü ca srakcandanavanitodakādi, teųu satyaphalaniųpattes teųu phalopacāras, taddehasambandhaū pravįttisāmarthyam / pravįttiū kāyasthā kriyā, tatsāmarthyam avyabhicāritāü gamayati / tat kim avagatam anavagataü vā? yadi nāvagataü, tad astãti kathaü vetsi? athāvagataü, tadavagater avyabhicāritā katham avagamyate7ti pårvoktam anusartavyam / 1.13o7dakaprāptyā pårvotpannodakavij¤ānasyāvyabhicāritā vyavasthāpyate / kiü tatpratibhātodakaprāptyāhosvit tajjātãyodakaprāptyā tadvaü÷ajajalaprāptyā vā? 1.13a1 tad yadi pratibhātodakaprāptyā, tad ayuktam / pratibhātodakasyāvasthānaü nopapadyate, jhaųamahiųaparivartanābhighātopajātāvayavakriyānyāyena pratyastamayasambhavāt / 1.13a2 atha tajjātãyodakaprāptyā, evaü tarhy asatyodakaj¤āne 'pi jate kvacit toyam āsādayanti pumāüsaū / tad apy avitathaü syāt / atha tadde÷akālasaülagnam udakaü na prāpayati mithyāj¤ānaü, samyagj¤ānaü tu tadde÷akālasaülagnam udakaü prāpayati, tena tad avyabhicārãti ced, yan na prāpayati, tad vyabhicāri; tarhi mumarųupadā j¤ānaü candrārkagrahanakųatratārakādisaüvedanaü ca vyabhicāri prāpnoti / na ca tadde÷akālasaülagnodakaprāpakatvam asti, de÷asyāpy udakavad vinā÷asambhavāt / a. na ca jāteūsambhavo 'sti / sai7va katham? kathyate -- sodakavyaktibhyo 'bhinnā bhinnā bhinnābhinnā veti / a.1 tad yadi tādātmyavyavasthitā, tadeha tāsāü nānātvena tasyā9pi nānātvopapattiū / tadekatve ca sarvāsām ekatāpattiū / ekatve ca niūsāmānyatā tādātmyaviparyāso vā / a.2 athārthāntarabhåtā sā vyāvįttākārānugatākārā vā / tad yadi vyāvįttākārā, na tasyāū sāmānyaråpatvaü vyāvįttaikasvabhāvatvāt toyādivat / athānusyåtaråpā, tat kim ātmaråpānusyåtā pararåpānusyåtā vā? tad yady ātmaråpānusyåtā, tad ayuktam, ātmany anugamābhāvāt / atha pararåpānusyåtā, keyaü pararåpānusyåtatā kiü tattādātmyaü tatsamavāyo vā? tad yadi tādātmyaü, sāmānyatadvator abhedaprasaīgaū / atha pararåpasamavāyo 'nusyåtākāratā, tad ayuktam / sāmānyād bhinnaū samavāyaū / sāmānyasyānugataü råpam ālocayitum ārabdhaü, na tato 'nyasya / a.2a yadi codakajātãyārthaprāptyāvyabhicāritā pårvoditodakavij¤ānasya vyavasthāpyate, tadodakajāter gavādāv api sambhavo 'sti, gavādiprāptyāvyabhicāritodakavij¤ānasya syāt / athodakatvasya gavādāv abhāve7ti cet, kim itaretarābhāvaū prāgabhāvaū pradhvaüsābhāvo 'tyantābhāvo vā? tad yadãtaretarābhāvas tadodakādāv api samānam udakatvasyābhāvaprasaīgaū / udakaråpatā nodakatvasyodakatvaråpatā ca nodakasyal / atha prāgabhāvas tadodake 'py udakatvasyābhāvaprasaīgaū / atha pradhvaüsābhāvas tadodake 'py abhāvaprasaīgaū / athānyatrāsti, naikatra pratyastamitasyānyatra sambhavo7papadyate / athātyantābhāvas tadodake 'pi tasyābhāvaprasaīgaū / atha sambandhābhāvād gavādāv udakatvābhāve7ti cet, tatrāpi kim itaretarābhāvaū prāgabhāvaū pradhvaüsābhāvo 'tyantābhāvo veti pårvavad vaktavyam / nimittāntarābhāvād gavādāv udakatvābhāve7ti cet, so 'trāpi samānaū / a.2b na codakavyaktãnāü nānātvam upapādayituü pāryate / udakam anudakākārād udakākāratayā vyāvartata, udakākārāt tu kathaü vyāvartate? kim udakākāratayāhosvid ākārāntareõa? tad yady udakākāratayā vyāvartate, tadānyāsām udakavyaktãnām anudakākāratā prāpnoti rasāder iva / athānudakākāratayodakākārān nivartate, tato dahanāder ivānudakatvaprasaīgaū / athodakākāraråpatāvi÷eųe 'py avāntaragaõikākārabhedaparikíptir iti cet, satyam avāntaragaõikākāras toyatādātmyavyavasthito 'tādātmyavyavasthito vā / tad yadi tādātmyavyavasthitas, tadodakākāratayodakāntarād bhidyate / evaü cānyāsām udakavyaktãnām anudakaråpatā prāpnoti / pårvoditam eva dåųaõam / athātādātmyavyavasthitas, tarhy anudakatvaü rasāder iva / athodakatvavyāvįttyānudakākārād vyāvartate / ÷įõvantv amã bālalapitaü vipa÷citaū / yady udakatvavyāvįttyānudakād vyāvartate toyam, udakatvaü codakād anudakāc ca kathaü vyāvartate? na jātyantaraü vyāvartakam asti / abhyupagame vāniųņhopaplavānubandhaū syāt / tasmāt svenaiva råpeõetaretarātmanā vyāvartate, na jātyādinā vyāvartate, jātyāder avyāvįttiprasaīgāt / tasmāt sthitam etan nodakavyaktãnāü nānātvopapattiū / tadanupapattau nodakatvaü nāma sāmānyam asti svatvavat / a.2c ito 'pi na vidyate sāmānyaü -- nityasya sato vij¤ānajanakatvāyogāt / tad eva katham? vyutpādyate vij¤ānajanakāvasthāyāü yad eva svaråpaü sāmānyātmakaü ÷aktimac chaktiråpaü ca kārakāntarānapekųayā9janakāvasthāyāü tad eva råpam, ataū pårvam api kāryotpādaprasaīgaū / anutpāde vā prāg ivedānãm api na janayet / atha kārakāntaram apekųyotpādayati kāryam / kiü tena kārakāntareõa tasya kriyate kārakatvaü j¤āpyate vā? tad yady utpādyate susthitaü nityatvam / uta j¤āpyate siddhaü tarhi kārakatvaü, tadabhāve 'pi vidyamānasyāvadyotanāt / bhavatu nāma kārakatvaü, ko doųaū? kāryotpattiprasaīgaū / atha kārakatve 'pi kāryaü na janayed, aho rājāj¤ā garãyasã naiyāyikapa÷oū / a.2d ito 'pi nāsti sāmānyaü -- tadupapādakamānavyatirekāt / nanv asti pramāõamanayoū sādį÷yam, eųāü sāråpyaü, tena sadį÷o 'yam, asau vā tena sadį÷e7tyādij¤ānaü sāmānyasattāvabodhakam apratipannasāmānyasya nopapadyate / asti tv idaü vij¤ānaü bādhāvikalaü jātitanuvyavasthāpakam / tad etad ayuktam / kiü nimittabhåtena tenaivaüvidhaü j¤ānam utpādyate karmatāpannena vā? tad yadi nimittabhåtenotpādyate, tadā na sāmānyaü kalpanãyam / asāmānyātmakam eva nimittam, itthambhåtasāmānyaj¤ānotpādanāyālaü sāmānyakalpanayā / atha karmatāpannenotpādyate, tad asat / naivāvabhāti vij¤āne sāmānyaü dhårtair aviparyāsitasaüvidām / nanu sādį÷yam avabhāti / satyam, avabhāti, nāpahnåyate, 'pi tu dravyaguõakarmātmakaü sat pācakādibhedeųu yathaiųāü pācakatvam, ete pācakās, tatpācakasadį÷o 'yam, asāv anena sadį÷e7ti vi÷eųādāv api draųņavyam / atrāpi sāmānyaparij¤aptir iti cen, na såtravyāghātāt sāmānyavi÷eųeųu sāmānyavi÷eųābhāvāt tatai7va j¤ānam / aniųņhā ca vi÷eųeųu sāmānye parikalpyamāne sati sandehaū, sati sandehe teųu vi÷eųāntaraü parikalpanãyaü, punaū sāmānyam ity aniųņhety alam asadgrahābhinive÷ena / a.3 atha bhinnābhinnaü sāmānyaü bhavadbhiū pratipādyata -- ākārabhedena vyaktibhyo7palabhyate7ty arthāntaraü, de÷abhedena tu naivopalabhyate7ty avyatiriktam / tad etan mahāsubhāųitam / na de÷abhedenaiva vastånāü bhedo, 'pi tv ākārabhedenaiva bhāvā bhedam upayānti / yathā cākārabhedo nāsti tathānantaram eva niveditam / b. sāmānyaü samavāyavįttyā vyaktiųu vartate7ti na cāsau vidyate / b.1 samavāyo hi vyāvįttaikasvabhāvo 'nugataikasvabhāvo vā / tad yadi vyāvįttaikasvabhāvaū, kasyāsau samavāyaū sarvato vyāvįtter nãlādivat? athānugataikasvabhāvaū, sāmānyaü tarhi, na samavāyo, nityasya sato 'nekatra vįtter gotvādivat / b.2 upapādakapramāõābhāvāc ca / b.21 nanu pratyakųabuddhyavaseyo 'sau / tad ayuktam / kiü sambandhabuddhyādhyavasãyatā8hosvid ihabuddhyā samavāyabuddhyā vocyate? b.211 tad yadi sambandhabuddhyā, ko 'yaü sambandhaū? kiü sambandhajātiyuktaū sambandhā8hosvid anekopādānajanito 'nekā÷rito vā sambandhabuddhivi÷eųo vā sambandhabuddhyutpādako vā sambandhākāro vā? tad yadi sambandhajātiyuktas te sambandhaū, so 'nupapannaū, samavāyāsambandhatvaprasaīgaū / athānekopādānajanitaū sambandhas, tadā kumbhāder api sambandhatvaprasaīgaū / athānekā÷ritaū sambandhas, tadā ghaņajātyādeū sambandhatvaü prasajyate / atha sambandhabuddhyutpādakas te sambandho7cyate, tadā locanāder api sambandhatvaprasaīgaū / atha sambandhabuddhyavaseyaū sambandho 'bhidhãyate, tadā kauleyakakarikumārādiųv api sambandha÷abdavyutpādane sambandhatvaprasaīgaū / sambandhetarayor ekavij¤ānaviųayatve7tarasya sambandharåpatā prāptā / atha sambandhākāraū sambandhaū, saüyogābhedaprasaīgaū / avāntaragaõikākāras tu yathā na bhedakas tathā purastād uktam eva dåųaõam / b.212 atheha tantuųu paņe7tãhabuddhyādhyavasãyate, nehabuddher adhikaraõasaüvidråpatvāt / na cānyasminn ākāre pratãyamāne 'nyat parikalpayituü nyāyyam atiprasaīgāt / b.213 atha samavāyabuddhyātmasātkriyate / so 'py anupapannai7va, samavāyabuddher anupapatteū / ayaü tantur ayaü paņo 'yam anayoū samavāye7ti na jātu jānate janāū / b.22 athānumānenānumãyate / dve 'numāne -- dįųņaü sāmānyato dįųņaü ca / na dįųņaü, pratyakųavyatirekāt / sāmānyato drųņam api nāsti, tatprabhavakāryānupalabdheū / nanv ihabuddhir eva samavāyaj¤āpikā -- iha tantuųu paņe7ti pratyayaū sambandhanimitto, 'bādhitehapratyayatvād iha kuõķe dadhãti pratyayavat / kim anenānumãyate? kiü nimittamātram uta sambandhaū? yadi nimittamātraü, tataū siddhasādhyatayā sambodhayitavyaū / atha sambandhaū, saüyogaū samavāyo vā / saüyogānumāno7pagamahāniū / samavāyānumāne sambandhavyatirekaū / na cānyasya sambandhe 'nyasya gamakatvam atiprasaīgāt / na jātu devadattanayanakuņasambandhe yaj¤adattendriyaü råpādikam arthaü karaõatvasāmyāt prakā÷ayad dįųņam / evaü sati sāmānyasamavāyavirahe kathaü dravyādivyavastheti cintyate / 1.13a3 atha tadvaü÷ajajalaprāptyāvyabhicāritā j¤āyate / tad ayuktam, antyāvayavidravyāõāü janakatvavyatirekāt / na codakavyaktãnāü nānātvam asti / yathā ca na vidyate tathā niveditaü purastāt / 1.13b kiü ca pravįttisāmarthyenāvyabhicāritā pårvoditaj¤ānasya j¤āpyate -- kiü liīgabhåtenāho 'dhyakųātmakena? tad yadi liīgabhåtena, tad ayuktaü, tena sākaü sambandhānavagateū / avagatau vālaü pravįttisāmarthyena / athādhyakųātmakena, tad ayuktaü, pårvoditapratyastamitena sākaü sannikarųābhāvāt / tadviųayavij¤ānaü na pratyakųaphalaü nirālambanatvāt ke÷oõķukādisaüvedanavat / na vij¤ānasyābhāvo 'vabhāti, na bhāvas tadabhāvāt / avidyamānasya viųayārtho vaktavyaū kim ākārārpakatvena vā mahattvādidharmopetatvena vā sattāmātreõa vā sahotpādena vā? sarvasya pratyastamitatvāt katham asau viųayaū? tadviųayatve ke÷oõķukādivij¤ānasyaiva mithyātve bãjam anveųaõãyam / ātmasattāmātreõa mithyātve sarvasya mithyātvam āpadyate / tatas tattvopaplavaū syāt / 1.14 athānyathāvyabhicāritvaü gįhyatā8tmāntaūkaraõasambandhenotpannaü vij¤ānam avyabhicāritāvi÷iųņaü pradyotyate / tad ayuktam / tad avyabhicāritvaü taddharmo vā tatsvaråpaü vā / 1.141 tad yadi taddharmaū, sa nityo 'nityo vā / yadi nityas, tadā jātidoųeõāpodito veditavyaū / athānityaū, sa pårvotpannaū saha pa÷cād vā jātaū / tad yadi pårvotpannas, tadā kasyāsau dharmaū? na hi dharmiõam antareõa dharmo bhavitum arhati / sarvato vyāvįttaråpatvāt kaū kasyeti vaktavyam / atha sahotpannaū, kas tayoū sambandhe7ti vaktavyam / tādātmyatadutpattisamavāyasambandhābhāve sati ųaųņhyartho vaktavyas tasyāvyabhicāritvam ity atha pįųņhotpannas tarhi pårvaü vyabhicāritā vij¤ānasya prāpnoti / na cādhyātmiko 'vyabhicāriråpo dharmo 'sti sukhādivyatiriktas, tatpratãtyasambhavena svayam anabhyupagamāt / yadi cāvyabhicārādayo dharmā9rthāntarabhåtā9bhyupagamyante tair avacchinnaü vij¤ānaü sāmagryā9vasthāpakam udghuųyate / tac cānupapannaü, pratyekamanekavi÷eųaõāvacchinnavij¤ānapratipattikālāvasthānāyogāt / j¤āpyaj¤āpakayor abhāve kartįmātraprabandhi j¤ānaü syāt / 1.142 atha tatsvaråpam avyabhicāritvaü --tat kiü svasattāmātrānurodhenārthāntarasattānurodhena vā? tad yadi j¤ānasattāmātrataivāvyabhicāritvam ucyate, tadā ke÷oõķukasaüvido'py avyabhicāritā syāt / na ca j¤ānasattāmātrānurodhena j¤ānaü vyabhicāry avyabhicāri vodgãyate / athārthāntarasattānurodhenāvyabhicāritvaü kim anupakārakārthāntarasattānurodhenāhosvid upakārakārthāntarasattānurodhena? tad yadi tāvad anupakārakārthāntarasattānurodhena, tadā ke÷oõķukendudvayasaüvido 'py avyabhicāritāprasaīgaū / athopakārakārthāntarasattānurodhenāvyabhicāritā kiü pratãyamānārthāntaropakārakasattānurodhena tadviparãtārthāntaropakārakasattānurodhena vā? tad yadi pårvapakųābhyupagamas, tadātãtānāgatānumānavij¤ānasya yogipratyakųasya ca codanāvacanajanitavij¤ānasya vāvyabhicāritā na bhavet, tadavagatopakārakārthābhāvāt / bhāve vā vitānakriyālopaprasaīgaū / athottaro matas, tadā ke÷oõķukendudvayasaüvido 'vyabhicāritvaü prasajyate7ty asadgįhãtam / 1.14a kiü ca tad vij¤ānam avyabhicāry avagataü sāmagryā j¤āpakam anavagataü vā / yady avagataü tasyāvagatir ātmasaüvidråpā vā j¤ānāntaravedyā vā / tad yady ātmasaüvedanaråpāvagatis, tad ayuktaü, svayam anabhyupagamāt / abhyupagame vopagamavirodhaū / atha j¤ānāntaravedyaü vetsi, vij¤ānayor bhede bãjam anveųņavyam / j¤anam aj¤ānākārāj j¤ānātmatayā vyāvartate, j¤ānāntarāt tu kathaü vyāvartate? kiü j¤ānātmatayā vyāvartatā8hosvid ākārāntareõa? tad yadi j¤ānātmatayā vyāvartate, tadānyasya j¤ānātmatā nivartate toyāder yathā / athākārāntareõa, ākārāntarasvãkaraõe j¤ānākāravirahaū syād, ākārayos tādātmyāyogāt / tādātmye vaikaü tad vastu j¤ānam aj¤ānaü vā / yadi j¤ānaü, na tarhy ākārāntareõa vyāvartate, kiü tu j¤ānātmatayaiva / anyasyāj¤ānātmakatvaprasaņgaū / athāj¤ānaü siddhaü naū samãhitam / atha j¤ānatvaü vyāvartakaü, tat kena vyāvartate7ti pårvoktam anusartavyam / vij¤ānāntaravedyam api na sambhavati / atha na vedyate, tad astãti kathaü punar vetsi? anenaiva vartmanā satyetaravij¤ānayor vibhāgābhāvo 'bhyupagantavyaū / ato 'vyabhicāripadam apārthakam / 1.1e7to 'py apārthakam -indriyārthasannikarųapadenāpoditatvāt / na hi ke÷oõķukavij¤ānasya nayanārthasannikarųodbhåtir asti / nanv asti marãcyudakavij¤ānasya, tadapanodāyāvyabhicāripadam / tan na, yato7dakaü pratibhāti, na ca tena saha sambandho 'sti / vidyamānena sākaü sambadhyate, nāvidyamānena / tatsambandhe vā na tadviųayaj¤ānasya mithyātvam ihopapadyate satyodakasaüvedanavat / nanu yady api pratãyamānodakena saha sambandho nāsti cakųuųas, tathāpy ālambya marãci nicayena sākaü sambandho 'sti, tasyaivālambanatvāt, tadde÷aü prati pravįtteū / atai7va mithyātvam-anyad ālambanam anyac ca pratibhāti / 1.1a1 ko 'yam ālambanārtho nāma yenedam udghuųyate-'nyad ālambanaü cānyat pratibhāti? kiü vij¤ānajanakatvam ākārārpakatvaü vij¤ānādhikaraõatvaü vij¤ānāvabhāsitatā vā? tad yadi vij¤ānajanakatvam ālambanārthas, tadā nayanālokāder apy ālambanatvaü prasajyate / athākārārpakatvam ālambanatvaü, tad ayuktaü, naiyāyikasamaye 'nabhyupagamāt / yathā ca viųayākāro vij¤āne na yujyate tathopariųņāt pratipādayiųyāmaū / atha vij¤ānādhikaraõatvam ālambanatvaü, na marãcicakrotkalitam udãyate j¤ānam, api tv ātmasamavetam ātmānam āsādayate / atha vij¤ānāvabhāsitatālambanatvaü, tadodakavij¤āno7dakaü pratãyate, na marãcayaū / athodakākāratayā marãcayai7va pratãyante, so7dakākāro marãcibhyo vyatirikto 'vyatirikto vā / tad yady avyatiriktaū, sa tāttviko 'tāttviko vā / yadi tāttvikaū kathaü tadavagater mithyātvam? athātāttvikas, tad /ā marãcãnām apy atāttvikatvaü prasajyate / atāttvikodakatādātmye sati tad udakaj¤ānam atathyaü kim uktaü bhavati? marãcivij¤ānam atathyam / ekasmiü÷ codakākāre pratãyamāne kenaitad ākhyātaü marãcayaū pratibhānti devānāmpriyasya? athārthāntarabhåtas, tarhi na vaktavyaü marãcayo7dakākāratayā pratãyanta, udakākārāntaritā marãcayaū / atha ke÷oõķukavij¤āne kim avabhāti? kim ālambate? ke÷oõķukasyaivālambanatvaü pratãyamānatvaü ca, tathodakasyaivālambanatvaü pratãyamānatvaü ca, nālambanāntaraü parikalpyam / na codakaj¤ānasya pratãyamānodakānyālambanatvena mithyātvam, api tv abhāvāt tāttvikatvena / anyathā ke÷oõķukasaüvido 'pi mithyātvaü na prāpnoty, anyālambanavyatirekāt / 1.1a2 yad apy uktaü marãcide÷aü prati gamanān marãcãnām ālambanatvam / yady evaü de÷asyāpy ālambanatvam anayā rãtyopapadyate / na cāvabhātodakabhinnārthasannikarųajatvam udakavij¤ānasyopapadyate, satyodakaj¤āne 'dįųņatvāt / anyathānumeyadahanaj¤ānasyāpãndriyārthasannikarųaja tvam āpanãpadyeta, ātmamanaūsannikarųajatvāt / atha pratãyamānadahanena saha manaso nāsti sambandhas, tad ihāpi pratãyamānenāmbhasā saha nāsti sambandha÷ cakųuųaū / tasmād avyabhicāripadaü na yuktam indriyārthasannikarųapadenāpoditatvāt / 1.1b ito 'py anupapannam apohyaj¤ānāsambhavāt / atha marãcyudakavij¤ānāpaninãųayopādãyate, tat katham apanãyate? avidyamānodakaviųayatvāt / yady avidyamānaü, ko 'yaü viųayārthaū? pårvoditam anusaraõãyam / yadi tatrodakaü pratibhāti, kathaü nāsti? satyaü, pratibhāti, kiü tv atathyaü pratibhāti / atathyatā kā? kiü pratãyamānasyābhāvo7ta pratãyamānai7vābhāvaū? 1.1b1 tad yadi pratãyamānasyābhāvaū, sa kiü tadaivāhosvit kālāntareõa? yadi tadaiva, sa kim avagato 'navagato vā? yady avagataū, sa kenāvagamyate? kim udakavij¤ānena j¤ānāntareõa vā? tad yady udakaj¤ānena, tan na, tasyodakaviųayatvāt / tadviųayatve vā na tarhy udakaj¤ānaü bhrāntam ity upapadyate, 'bhāvaviųayasya paramārthasattvāt / na codakākārāvagāhini vij¤āne toyavinivįttayo 'vabhāntyatiprasaīgāt / atha j¤ānāntareõa, na, j¤ānayaugapadyāsambhavāt / yadi cābhāvaj¤ānenābhāvavyavasthā kriyate bhāvaj¤ānena ca bhāvavyavasthā, tadodakasya bhāvābhāvāv ekakālau syātām / atha bhāvaj¤ānaü bhāvavyavasthāü na karoty abhāvaj¤ānaü cābhāvavyavasthāü karoty, aho rājāj¤ā naiyāyikapa÷oū / yadi ca bhāvaj¤ānaü bhāvavyavasthāü na karoti, tadā sarvabhāveųv anā÷vāsaprasaīgaū / tatprasaktāv abhāvasyāpy anavasthitiū / tadanavasthitau ca tattvopaplavaū syāt / athānavagataū, so 'stãti kathaü punar vetsi? atha kālāntare, tadā na ki¤cid bādhyate, satyodakasyāpi kālāntare 'bhāvopapatteū / 1.1b2 atha pratãyamānai7vābhāvaū, kathaü tadviųayaj¤ānasya mithyātvam upapadyate, pratãyamānasyaivābhāvasyopapatteū? na ca bhāvākāre pratãyamane 'bhāvakalpanā nyāyyātiprasaīgāt / anyathā råpādau pratãyamāne rasādikalpanā kartavyā / na cakriyate, tathehāpy udakaü pratãyate / nanu pratãyate, kiü tv atathyam / yady evam udakaprapa¤co 'yaü dãrghodakaü madhurodakam iti yathā / nanv atra sarvāsv avasthāsådakaü pratãyate, tena tāsv ambhaū prakalpyate / yady evaü tad ihāpy avasthādvaye 'py udakaü pratãyate satyodakam asatyodakaü ca / satyodakaj¤āne satyodakam avabhāti, nāsatyodakam anudakaü vā / tathāsatyodakaj¤āne 'satyodakaü pratibhāti, na satyodakam anudakaü vā, svaviųayaparyavasāyinyo hi buddhayaū / 1.1bā7tha bādhyamānatvena mithyātvam iti cet, kiü bādhyate 'rtho j¤ānam ubhayaü vā? 1.1ba1 yady arthasya bādhā, sa kena bādhyate? kiü svayam evātmānaü bādhatā8ho 'rthāntareõa j¤ānena vā? yadi Svayam evātmānaü bādhate, tadā bādhā tena kriyate j¤āpyate vā / yadi kriyate, 'vyatiriktāvyatiriktā vā / yady avyatiriktā, tadā bādhā kriyate7ty ātmānenotpādyate / tac ca na jāghaņãti svātmani kriyāvirodhāt / atha vyatiriktā kriyate, tathāpi vidyamānasya kartįtvaü, na pratãyamānasyāpalāpaū / atha bādhā j¤āpyate, sāpy abhinnā bhinnā vā / yadyabhinnā, tadā bādhā tena j¤āpyate kim uktaü bhavati? udakaü j¤āpyate / atha bhinnā, tadā vidyamānasya j¤āpakatvaü siddhaü pratãyamānasya cāstitvam / athārthāntareõa bādhyate, tathāpi vidyamānayor bādhyabādhakabhāvo bhåpālayor iva, na caikasya bādhyabādhakabhāvo7papadyate / bādhāpi tena pratãyamānasya kiü kriyate j¤āpyate vā? yadi kriyate vyatiriktā vyatiriktā vā yady avyatiriktā, tadāvyatiriktā bādhotpādyate kim uktaü bhavet? udakam utpādyate / tadutpādane ca tatsaüvido 'mithyātvam / atha vyatiriktotpādyate, tathāpi toyasambandhitayopalabdher ambhaso7papattiū / na jātu devadattasyāsattve tannayanavyavahārasiddhiū / atha j¤āpyate, tadā sāvyatiriktā vyatiriktā vā / yady avyatiriktā j¤āpyate, tadā bādhā tena j¤āpyate kim uktaü bhavati? udakaü j¤āpyate / atha vyatiriktā satã j¤āpyate, tathāpy udakasyeyaü bādhety anyatantratayā pratibhāsanān nātyantābhāvopapattiū / tasmād arthāntareõāpi na bādhopapattiū / atha j¤ānena bādhyate kiü tadviųayeõānyaviųayeõa nirviųayeõa vā? yadi tadviųayeõa, tadā tat svaråpaü vidhatte na tu viparyāsayati tadākāraparyavasitaråpatvāt athānyaviųayaü bādhakaü, tad api na yujyate / yad yadviųayaü tat tasyaiva sattāü vidhatte, na tv anyasya vidhāyakaü pratiųedhakaü vā / svaviųayaparyavasāyinyo hi buddhayaū / atha nirviųayeõa bādhyate, na ki¤cid vidadhāti pratiųedhati vā nirviųayatvād eva / 1.1ba2 atha j¤ānaü bādhyate, tasyāpi bādhā kā? kiü svaråpavyāvįttiråpā svaråpāpahnavaråpā vā viųayāpdhāralakųaõā vā? tad yadi svaråpavyāvįttiråpā bādhā, tadā sarvaü bādhitaü syād, vij¤ānasya vij¤ānāntareõa nivartyamānatvāt / atha svaråpāpahnavaråpā, tad ayuktaü, mithyodakavij¤ānasyāpyanubhåyamānatvāt / atha viųayāpahāralakųaõā bādhocyate, sāpi na yuktā / yathā ca viųayāpahāro na ÷akyate kartuü tathānāntaram eva niveditam / 1.1bā yadi na bādhyate kim ity asāv arthakriyāü na karoti bhāvaū? keyam arthakriyā yā tena na sampādyate puüsām? kiü vij¤ānaråpā pravįttiråpā prāptiråpā sukhaduūkhotpādabhogaråpā vā? tad yadi vij¤ānalakųaõāü na karoti, tad ayuktaü, vij¤ānalakųaõām arthakriyāü karoty eva toyam / atha pravįttiråpāü na karoti, tad ayuktaü, pravįttir hi puruųecchānuvidhāyinã, nārthasvaråpabhāvābhāvāv anugamayati / puruųo hi kāmataū pravartate vā na vā / na hy etāvatā tadabhāvasiddhiū / atha prāptiråpām arthakriyāü na karoti, tenāsattvam / tad apy ayuktaü, candrārkagrahanakųatratārakādeū prāptyabhāve 'pi sattvasambhavāt / atha sukhaduūkharåpām arthakriyāü na karoti, kiü dar÷anajaü sukhaü na karoty āho dehasambandhajam? tad yadi dar÷anajaü na karoti, tad ayuktaü, karoty eva / atha dehasambandhajaü na karoti, tadā candrārkagrahanakųatrādau vyabhicāras, teųāü dehasambandhajasukhajanakatvaü nāsty, atha ca sattvam / na cārthakriyākartįtvena vastånām asattvaü, svahetor eva vij¤ānajananamātrasyotpatteū, sahakārivirahād vā na karoti / 1.1bab kiü cārthakriyāü na karoti kim ekasya pratipattuū sarvapratipattéõāü vā? tad yady ekasya pratipattur arthakriyāü na karoti tenāsattvaü, tadā candrārkagrahanakųatratārakādau vyabhicāro, mumårųvarthe ca / atha sarvapratipattéõām arthakriyāü na karoti tenāsattvam, evaü tarhi sarvabhāvānām asattvaprasaīgaū / na hi sarve bhāvāū sarvapuruųārthahetavaū / na ca sarvapuruųārthakriyāvihãnam etad ity avagantuü pāryate 'rvāgvidā / tasmāt sthitam etad avyabhicāripadam anarthakam / c. anye tu marãcyudakavij¤ānasya smįtitvaü pratipadyante, na bhrāntiråpatām / tasya kathaü smįtitvam? kim udakagįhãtitvena gįhãtodakagįhãtitvena vodakagrahaõānantarakālabhāvitvena vā nirviųayatvena vā yam aham adrākųam ity anenākāreõopajāyamānatvena vā? tad yady udakagįhãtitvena tadā sarvodakavij¤ānānāü smįtitvaprasaīgaū / atha gįhãtodakagįhãtitvena smįtitvaü, tadādyasyāpi gįhãtodakagįhãtitve smįtitvaü prasajyate gįhãtodakagrāhitvāvi÷eųāt / athādyasya gįhãtodakagrāhitvaü nāsti / tadānãü bhinnaviųayatvam / bhinnaviųayatve ca dvitãyasyāpi gįhãtagrāhitvaü vihãyate / athaikaviųayatvam, āyātaü tarhi prathamasyāpi gįhãtagrāhitvam avi÷iųņārthagįhãtiråpatvāt prathamottaravij¤ānavat / yathaikanãlasvalakųaõagrāhakayugapadutpannānekavij¤ānānāü nãlaj¤ānaråpatā na bhidyate tathehāpi / tathā dhārāvāhivij¤ānānāü smįtiråpatā prāpnoti / tathā pratyabhij¤ānasya ca gįhãtagrāhitvena smįtitvaü prasajyate / atha pratyabhij¤ānasya gįhãtārthagrāhitvaü na vidyate, tadā pratyabhij¤ānatvaü nivartate / na hy ādyaü dar÷anaü sai7vāyam ity upajāyate / tathānumānikam api vij¤ānaü gįhãtārthagrāhitvena smįtitvam āpadyate / athodakagrahaõottarakālabhāvitvena smįtitvaü, tadā saüskārasya smaraõaråpatā prāpnoty, udakagrahaõottarakālabhāvitvena rasasaüvedanasya ca / atha nirviųayatvena smįtiråpatocyate, tad ayuktaü, pårvoditānubhavāveditārthākārāvedakatvenodãyamānāyāū kathaü nirviųayatvam? atha pårvānubhåtārthapratyastamaye sati samānakālārthābhāvān nirviųayatā, tadā codanājanitavi j¤ānasya nirviųayatvena smįtitvam āpanãpadyate, kartavyatāråpārthasya tadābhāvāt / bhāve vā kartavyaråpatā nopapadyate / tadanupapattau saptatantukriyāyā vilopaprasaīgaū / yadi ca nirviųayatvena smįtitvaü, tadā vidyamānaghaņajātyādeū smaraõasyāsmįtitvaprasaīgaū / athādrākųam ity anenākāreõopajāyamānatvena smįtitvaü, tad ayuktam / ihodakam ity anenākāreõopajāyamānāyāū katham adrākųam ity evaüråpatopapadyate? atha vipramuųitatayānayā bhaīgyopajāyate, ko 'yaü vipramoųo nāma? kim anubhavākārasvãkaraõaü smaraõākārapradhvaüso vāpårvārthagįhãtitvaü vendriyārthasannikarųajatvaü vendriyārthāsannikarųajatvaü vā? tad yady anubhavākārasvãkaraõaü, tadā smįtiråpatā nopapadyate / atha smįtiråpatā, tadānubhavākārasvãkaraõaü nopapadyate, smįtyanubhavākārayor itaretaraparihārasthitilakųaõatvāt / atha smaraõākārapradhvaüsas, tad ayuktaü, vij¤ānasya svayaü smįtitvenābhyupagamāt / pradhvaüso hy avij¤ānātmakaū, kathaü smįtiråpatāü vidhatte? athāpårvārthaviųayagįhãtitvaü smįtipramoųo7cyate, tadātyantānanubhåtakanakapanasādisaüvittãnaü smįtivipramoųatvam āpadyate / athendriyārthasannikarųajatvaü smįtivipralnoųo7cyate, tadā saüvittãnāü smįtivipramoųatva prasaīgaū / athendriyāsannikarųajatvaü smįtivipramoųo7cyate, tadā codanājanitavij¤ānasyānumānopamānavij¤ānasya ca smįtivipramoųatvam āpadyate / tasmād yathā yathā vicāryate smįtivipramoųas tathā tathā nyāyaü na viųahate7ti / tasmān marãcyudakavij¤ānasya na smįtivipramoųaråpatā, api tu viparãtakhyātitvaü samyagj¤ānatvaü vā / 1.2 tathā vyavasāyātmakapadam api nopādeyam apaneyābhāvāt / nanu sthāõvādike 'rthe7ndriyārthasannikarųāt sāmānyamātradar÷anād vi÷eųānupalabdhau sandehaj¤ānam upajāyate / tad apanãyate / tasmin sandehaj¤āne jāte ki¤cit pratibhāty āho na pratibhāti / tad yadi pratibhāti, sa kiü dharmã dharmo vā? tad yadi dharmã pratibhāti, sa tāttviko 'tāttviko vā / yadi tāttviko, nāpaneyatā tadviųayavij¤ānasya / athātāttvikas, tadāvyabhicāripadenāpanãtatvān na vyavasāyātmakapadam upādeyam / atha dharmaū pratibhāti, sa sthāõutvalakųaõaū puruųatvalakųaõo7bhayaü vā / tad yadi sthāõutvalakųaõo dharmaū pratibhāti, sa tāttviko 'tāttviko vā / yadi tāttvikaū, kathaü tadbuddheū sandeharåpatā, tāttvikārthagįhãtiråpatvena satyodakasaüvedanavat? athātāttvikas, tadāvyabhicāripadenāpoditatvān na vyavasāyātmakapadam upādeyam / atha puruųatvalakųaõo dharmaū pratibhāty, asāv api tāttviko 'tāttviko vā / yadi tāttvikaū, kathaü tatbuddheū sandeharåpatā? athātāttvikas, tadāvyabhicāripadenāpoditatvād vyavasāyātmakapadaü na sādhãyaū / athobhayaü pratibhāti, tadobhayos tāttvikatvam atāttvikatvaü vāthaikasya tāttvikatvam anyasyātāttvikatvam / tad yady ubhayos tāttvikatvaü, tada tadvij¤ānasya tāttvikatvam eva, na sandehātmatā / athobhāv apy atāttvikau, tadā tadvij¤ānasya viparyayaråpatā, na sandehātmatā / athaikasya tāttvikatvam anyasyātāttvikatvaü, tadā tad eva j¤ānaü vyabhicāri tad evāvyabhicāri / atāttvikārthagįhãtiråpatvād vyabhicāri, tāttvikārthagįhãtiråpatvād avyabhicāri / etena dvicandraj¤ānam udghāņitam / tatra hi dravyākāraū pratibhāti, na guõākāraū / atha sandigdhārthākārapratibhāsi sandehaj¤ānam iti cet, sasandigdho 'rtho vidyate vā na vā / tad yadi vidyate, kathaü tatsaüvedanasya sandeharåpatābādhitārthagįhãtiråpatvāt satyodakasaüvedanavat? atha na vidyate, tadāvyabhicāripadenāpoditatvād vyavasāyātmakapadam apārthakam / atha na ki¤cid api pratibhāti, na tarhi tasyendriyārthasannikarųajatvaü bhrāntodakavij¤ānavat / tasmād vyavasāyātmakapadam apy anupādeyam / 1.3 avyapade÷yapadaü ca yathā na sādhãyas tathā lakųaõasāre draųņavyam / 1.4 tathendriyārthasannikarųajatvam api nopapadyate tadgatyabhāvāt / 1.41 indriyārthasannikarųo hi vyavahitārthānupalabdhiliīgo vāvaraõaliīgo vā tadutpāditaghaņādij¤ānāvaseyo vā / tad yadi vyavahitārthānupalabdhiliīgas, tad ayuktaü, tena saha sambandhānupapattes tadabhāve [p.138]'py anupalambhasadbhāvadar÷anāt / yadabhāve 'pi yasya sadbhāvaū, sa kathaü tatsadbhāvāvedakaū? athāvaraõaliīgas, tad ayuktaü, tena saha saīgater abhāvāt, tadabhāve 'pi sadbhāvadar÷anāt / tadbhāve vāvaraõānarthakyam / tadabhāve tadgatiū katham? atha tadbhavakumbhādij¤ānenāvagamyate, tad ayuktaü, tadanavagatau tadudbhavatvasyānavagateū / pi÷ācaparamāõumahe÷varakalpo 'sau sannikarųaū / kathaü tadāyattatā vedyate j¤āne? kathaü ca tadindriyārthasannikarųam āvedayati j¤ānam? kiü vij¤ānākāratayāho kāryākāratayendriyārthasannikarųajanyākāratayā vā? tad yadi j¤ānasvabhāvatayā, tad ayuktaü, tadabhāve 'pi j¤ānākārasya sambhavo7pamānādij¤āne / atha kāryātmatayā gamayati, tad apy ayuktam, upamānānumānaj¤ānamarãcinãlajalādau tasya sadbhāvopapatteū / yo yena vinā bhavati, sa kathaü tasya j¤āpako nāma? anyathā sattvāder api gamakatvaü syāt / athendriyārthasannikarųajanyākāratayā saüsåcayatãti ced, asāv indriyārthasannikarųajanyākāro j¤ānākārād avyatirikto vyatirikto vā / yady avyatiriktas, tadā j¤ānātmatāmātraü, nākārātireko 'nyo 'sti vibhāvyamāno 'numānādij¤āneųu yathā / ākārāntarātireke vā j ānaråpatā hãyate / atha vyatiriktas, tasyaiva tarhi gamakatvaü, na j¤ānākārasya / tasyāpy agamakatvaü tadavedanāt / kiü ca tadutpannam indriyārthasannikarųād vij¤ānaü svaråpeõāvagāhanãyaü, tato vyāptismaraõaü, tadanu parāmar÷aj¤ānaü, tato 'numeyāvagatir iti na caitāvantaü kālaü vij¤ānaü sthitipadaü badhnāty, ā÷ubhāvitvena pratyastamitatvāt / atha buddhyāråķhena dharmadharminyāyena parikalpyate 'numānaü, tadāvāstavaü prāpnoti sugatānumānavat / 1.42 tathendriyotpādyatvam api nopapadyate7ndriyotpādyatvātirekānavagateū / vij¤ānaü svabhāvatayaiva vedyate, nākārāntareõa / tajj¤aptau vā j¤ānākāravirahaprasaīgaū / na ca j¤ānam indriyasambaddhaü dįųņaü, yena tad upalabhyamānam indriyaü gamayati / atha kriyānyatra karaõasādhyā dįųņā / saiva gamikāstu, yasyāū karaõasambandho 'vagataū / na cānyasya sambandhe 'nyasya gamakatvaü ki¤citsāmyād upapadyate / na jātu devadattanayananãlasambandhe sati yaj¤adattendriyaü ghaņādikam artham asati sambandhe karaõatvasāmyād prakā÷ayad dįųņam / tathārthajanyākāro 'pi vij¤āne 'nenaiva prakāreõa paryudasto veditavyaū / 1.43 tathārtho 'pi vij¤ānam utpādayaty anupajātāti÷ayo7pajātāti÷ayo vāvyatiriktopajātāti÷ayo vā vyatiriktopajātāti÷ayo vā / tad yady anupajātāti÷ayaū karoti, tadā sarvadā kuryān na vā / karaõam akaraõaü ca nopapadyeta tatsvaråpānativįtteū / tathāvyatiriktopajātāti÷ayo 'pi na karoty akārakākārasyānugateū / ananugatau vā na tarhi tadavyatirikto 'ti÷ayaū / atha vyatiriktopajātāti÷ayena janyate, tathāpi nopapadyate 'kārakākārānativįtteū / ativįttau vāyātaü kųaõikatvam / tata÷ ca nendriyārthasannikarųajaü vij¤ānaü pratyakųalakųaõam / [Chapter 2: Examination of the Mãmāüsā definition of valid cognition:] 2. anye tv anadhigatārthagantįtvena pramāõalakųaõam abhidadhati / te tv ayuktavādino draųņavyāū / katham ayuktavāditā teųam iti ced, ucyate vibhinnakārakotpāditaikārthavij¤ānānāü yathāvyavasthitaikārthagįhãtiråpatvāvi÷eųe ' pi pårvotpannavij¤ānasya prāmāõyaü nottarasyety atra niyāmakaü vaktavyam / 2.1 atha yathāvyavasthitārthagįhãtiråpatvāvi÷eųe 'pi pårvotpannavij¤ānasya prāmāõyam upapadyate, na prathamottaravij¤ānasya, tadānenaiva nyāyena prathamasyāpy aprāmāõyaü prasaktaü gįhãtārthagrāhitvāvi÷eųāt / yathaikanãlasvalakųaõāvabhāsitayugapadutpannānekanãlavij¤ānānāü nãlaikārthagįhãtiråpatā na bhidyate, tathā pårvāparotpannavij¤ānānām api gįhãtārthagįhãtiråpatā na nivartsyati / atha niyataviųayatvaü pårvottaravij¤ānayoū pårvotpannavij¤ānam anadhigatārthākārasvãkaraõamukhenopādãyata, uttaraü tv adhigatārthākāraviųayam upajāyate / yadi gįhãtārthaviųayatvaü kathaü pratiniyataviųayatvam? atha pratiniyataviųayatvaü kathaü gįhãtārthagrāhitvaü, niyataviųayatvagįhãtagrāhitvayor virodhāt? yadi ca niyataviųayatvaü, tadobhayor api prāmāõyam anadhigatārthagantįtvāvi÷eųāt / athaikaviųayatvaü, tadobhayor api prāmāõyam aprāmāõyaü vā gįhãtagrāhitvāvi÷eųāt / so 'yaü gaķuprave÷ākųitārakavinirgamanyāyopanipātaū ÷rutilālasānāü duruttaraū / 2.11 nanv adhigataviųayatve saty api prāmāõyābhyupagame smįter api prāmāõyam anuųajyate pramāõaphalatā vā / ko 'tra nivārayitā? smįtir ihopajāyamānādyānubhavāveditārthākāraviųayā vānyaviųayā vā nirviųayā vā / tad yadi pårvoditānubhavāveditārthākāraviųayā, tadā tasyāū pramāõaphalatā naiva nivārayituü pāryate gįhãtārthagrāhitvāvi÷eųād ity uktam / evaü ca smįtisa¤j¤akaü saptamaü pramāõaü prasaktaü mãmāüsakānām / atha pårvavij¤ānānavadhāritārthaviųayā / yady evaü kathaü tasyāū pramāõaphalatvam apanetuü pāryate? ādyānubhavasyeva smįtiråpatā ca na prāpnoti / dįųņa÷rutārthaviųayā hi smįtir nāgįhãtārthaviųayā / atha nirviųayeųyate, tadā na gįhãtārthagrāhitvena smįter aprāmāõyam, api tu ke÷oõķukasaüvedanavan nirviųayatvena / api ca yadi nirviųayā, tadā gįhãtārthagrāhiõã katham? gįhãtārthagrāhiõãti cen, nirviųayeti na vaktavyam / na ca nirviųayā / mātaraü pitaraü ÷u÷råųitavān ahaü, santi me pa¤cabhįtye9ti pårvānubhavāveditārthākāraparyavasāyinyo hi smįtayaū, smįtij¤ānena pårvānubhavāveditārthākārasya pratibhāsanāt / atha smįtivij¤ānakāle pårvaprabodhaviųayãkįtārthasya pratyastamitatvān na tadviųayatvam / evaü ca nirviųayatvena smįter aprāmāõyaü na gįhãtārthagrāhitvenety uktam / 2.2 yadi cāvadhāritārthaviųayaü pramāõam apramānam upapādyate, tadānumānaj¤ānasyāprāmāõyam āpanãpadyeta / tad eva katham? kathyate -yad evāvinābhāvasambandhagrahaõakālāvadhāritam agnitvasāmānyaü liīgājahadvįttitvena pratyakųeõa tad evānumānād avagacchaty āhosvit pāvakasvaråpaü matvarthaü vā liīgavyāpārasamānakālãnāstitvaü vā liīgopasarjanatvaü vāgnivyaktipāratantryaü vāgnitvasāmānyasya? 2.21 tad yadi pårvāvadhāritasāmānyaviųayam abhyupeyate, tadā prāmāõyaü naiva samāsādayati gįhãtārthagrāhitvena smįtivad eva / tadaprāmāõye nāgnimattvavyavasthopapattiū / tadanupapattau ca nārthāpattyāgnivyaktisaüsthitiū / tata÷ cāmutrāgnir agnir ānãyatām iti sakalalokavyavahāravira /haū syāt / atha mā bhåd etadvyavahārahānir iti cet pårvāvadhārite 'py arthe 'numānasya prāmāõyam abhyupeyate, tadānadhigatārthagantįvi÷eųaõam apārthakaü ÷rotriyāõām iti / 2.22 atha pāvakasvaråpam anumimãųe, tal liīgājahadvįttitvena pårvam avadhāritaü vā na vā / yadi pårvopalabdham adhigatārthaviųayatvam āyātam anumānasya / atha na pårvopalabdham, avyāpako 'gnir anumānāt tarhi pratãyate / tadabhyupagame tįõajalādiviųayam apy anumānaü prasajyate / 2.23 atha matvartho 'numãyate, sa pårvāvadhārito vā na vā / yady avadhāritaū, katham anadhigatārthagantįvi÷eųaõam anumāne sambhavati? atha naivāvagatas, tadānãü jalatįõādiviųayam apy anumānaü prasajyetety uktam / 2.24 atha liīgavyāpārasamānakālãnāstitvam agnitvasāmānyasyānumãyate, tad anumānavyāpārasamānakālãnāstitvam agnitvasāmānyād vyatiriktam avyatiriktaü vā / tad yady avyatiriktaü, tadānãü pårvopalabdhāstitvaviųayam evānumānam / katham anadhigatārthagantįvi÷eųaõam apārthakaü na bhavet? atha vyatiriktaü, tat kiü pårvopalabdham anupalabdhaü vā? yadi pårvopalabdhaü tadviųayatve 'numānasya nānadhigatārthagantįvi÷eųaõam upapadyate / atha nopalabdhaü, tat katham anumãyate jalādikalpaü dhåmena? 2.25 atha liīgopasarjanatvam agnitvasāmānyasyānumānāt pratãyate, tal liīgopasarjanatvam agnitvasāmānyād bhinnam abhinnaü vā / yady abhinnaü pårvopalabdhāgnitvasāmānyaviųayam evānumānaü, kathaü prāmāõyabhāg bhavati? atha bhinnaü, tadavinābhāvasambandhagrahaõakāle liīgavyāpakatvenāvadhāritaü vā na vā / yady avadhāritaü katham anadhigatārthaviųayam anumānam? atha liīgavyāpakatvenānavagataü, tadā tadviųayatve 'numānasya parikalpyamāne tribhuvanāvedakatvaü dhåmasya kiü na parikalpyate sambandhābhāvāvi÷eųāt? 2.26 athāgnivyaktipāra /tantryam anumãyate dhåmenāgnitvasāmānyasyeti cet, tat pāratantryam agnitvasāmānyasya dhåmavyāpakatvenāvadhāritaü vā na vā / yady avadhāritaü, punar api gįhãtagrāhitvaü nātivartate 'numānam / atha nāvadhāritaü dhåmavyāpakatvena pāratantryam agnisāmānyasyeti cet, katham anumãyate7ty uktaü purastāt / 2.3 etena pårvopalabdhagotvādipratipādakatvena go÷abdāder aprāmāõyam udghāņitam / tad eva katham? kathyate -kiü saīketagrahaõakālāvagatagotvārthavācakatvaü tadvyatiriktārthavācakatvaü vā pratipādyate go÷abdasya? tad yadi saīketagrahaõakālādhigatagotvasvaråpāvedakatvaü jegãyate go÷abdasya, tadā viditārthākārāvedakatvena na mānatvam āsādayati go÷abdaū / atha veditārthākārāvedakatve 'pi prāmāõyam āvahati, tadānadhigatārthagantįvi÷eųaõasya viųayovaktavyaū / atha tadvyatiriktārthavācakatvaü, tadānãm asaīketitai7vārthaū pratãyate go÷abdāt /tata÷ ca svasiddhāntapratãtivirodho dumivāraū / atha gotvam evāvagamyate go÷abdeneti cet, tatrāpi prapa¤citam evāprāmāõyakāraõaü gįhãtagrāhitvam / tadaprāmāõye na gotvavyavasthitiū / tadanavasthitau nārthāpattyādhikaraõavyavasthitiū / 2.31 ito 'pi nārthāpattyādhikaraõavyavasthitir upapadyate -kim arthāpattyā pårvāvadhāritādhikaraõapratyāyanaü kriyatā8hosvid apårvādhikaraõapratyāyanam? tad yadi pårvāvadhāritādhikaraõaparyavasitārthāpattis, tadā pratipāditārthapratipādakatvena na pramāõam / athādįųņapiõķāvedakatvaü tadā gotvānyathānupapattyā gajavājikalpanāpi kāryā / atha pårvāvadhāritasyedānãntanam astitvam arthāpattyāvasãyate7ti cet tad idānãntanam astitvaü pårvāvadhāritād vyatiriktam avyatiriktaü vā / tad yady avyatiriktaü, tadā pårvāvadhāritārthapratipādakatvena katham arthāpatteū prāmāõyaü vedavido vadanti? athārthāntaraü, kathaü gotvānyathānupapattyā pratãyate? tatpratãtyabhyupagame vā gajavājiviųayāpi pratipattiū syād ity asakįt pratipāditam / evaü ca sati yad uktam idānãntanam astitvaü na hi pårvadhiyā gatam iti tad bālavalgitam / 2.4 etena pratyabhij¤ānasyāpi prāmāõyaü pratyuktaü veditavyam / [Chapter 3: The Buddhist definition of means of valid cognition] 3.1 tathā tāthāgatānām apy anadhigatārthagantįvi÷eųaõam apārthakam apohyaj¤ānāsambhavāt / na hi pårvāparakālabhāvinã vij¤āna ekaviųaye sto, na svalakųaõaikaviųaye, na sāmānyaikaviųaye, 3.11 svalakųaõasyābhinnaikasvabhāvasya kramavįttyanekavij¤ānajanana÷aktivyatirekāt / atha yugapadekaviųayotpannānekavij¤ānāpanodārthaü, tad apy ayuktam / ekaviųayotpannānekapuruųasaüvedanasyāprāmāõyam āpanãpadyeta / 3.12 atha sāmānyaikaviųayānekavij¤ānāpanodārthaü vi÷eųaõam upādãyate, tad apy ayuktam / na sāmānYai7kaü vij¤ānam asti, nāpy anekaü vij¤ānaü, tasya svayam asambhavāt / tadākāravirahe sāmānyaviųayaü vij¤ānam iti pratikarmavyavasthāhetur vaktavyaū / tadākāre vā sāmānyasya sadātmatā / atāttvikākāratādātmye vā j¤ānātāttvikatvaprasaīgaū / 3.1a kiü caikaviųaye pravartamānayor ekasyāprāmāõyaü pramāõāntaratvābhāvo vā / 3.1a1 tad yady aprāmāõyaü, tad ayuktam / avi÷iųņaikārthagįhã tiråpatvo7bhayoū prāmāõyam aprāmāõyaü vā vikalpānupapatteū / vikalpe vaikaviųayotpannānekapuruųavij¤ānabhedaprasaīgaū / 3.1a2 athāpramāõāntaratvaü, tad apy anupapannam / kim ekaviųayotpāditānekapratyakųādij¤ānānāü vyaktinānātvaü nopapadyatā8hā8kāranānātvam? tad yadi vyaktinānātvaü na jāghaņãti, tad asad, ekanãlotpāditānekanãlālokavij¤ānānāü vyaktinānātvadar÷anāt / athānekākāratā nopapadyate, tad ayuktaü, nãlālokavij¤ānānām anekākāratvadar÷anāt / na ca tadutpādako nãlaprapa¤co 'sty, ekātmatayā svayam abhyupagamāt / athaikaviņayatve pratyakųānumānavyapade÷ānupapattiū / tad etad ayuktaü, bhinnakaraõakāryatvena vyapade÷opapatteū / yathaikanãlotpannānekadevadattādij¤ānānāü bhinnakartįkāryatvena devadattādij¤ānavyapade÷as tathehāpi / 3.2 anye tv avisaüvādi j¤ānaü pramāõam abhidadhati / ko 'yam avisaüvādārthaū? kiü yathāvyavasthitārthagįhãtitvaü bādhārahitatvaü vā pratãyamānārthajanyatā vā pratãyamānārthaü prati pravartakatvaü vārthaprāpakatvaü vā? 3.21 tad yadi yathāvyavasthitārthagįhãtitvaü, tad anumānaj¤āne nopapadyate / 3.22 atha bādhārahitatvaü, tad apy anumānaj¤āne nopapadyate / 3.23 atha pratãyamānārthotpādyatvaü, tad apy anumānaj¤ānasya nopapadyate, sāmānyākārasya janakatvavyāvįtteū / tathā rāgādisaüvedanasyāpy avabhātārthotpādyatvaü nopapadyate, svātmotpādane sāmarthyavyatirekāt / tathā yogipratyakųasya pratãyamānārthajanyatā na sambhavati vyatãtānāgatayor ajanakatvāt / janakatve vātãtānāgatatā hãyate / 3.24 atha pratãyamānārthaü prati pravartakatvam avisaüvādārthas, tad viparyayaj¤ānasyāpi pravartakatvaü vidyate / viparãtotpannodakabuddhiū pravartate, na ca tasyāvisaüvādo 'sti / satyodakaj¤āne 'pi jāte na pravartate kenāpi hetunā, tad api visaüvādi syāt / 3.25 athārthaprāpakatvam avisaüvādas, tatra kim arthamātraprāpakatvam āho 'vabhātārthaprāpakatvaü tajjātãyodakaprāpakatvaü vā svotpādakārthaprāpakatvaü vātha svotpādakakārakāõāü dhruvabhāvitvam avisaüvādaū? yady arthamātraprāpakatvaü, ke÷oõķukendudvayasaüvedanasyāpy avisaüvāditvam āpadyate / athāvabhātārthaprāpakatvaü, tadānumānaj¤ānasyāvisaüvāditvaü na labhyate 'vabhātārthāprāpakatvāt / anumānaj¤āne hi sāmānyākāro 'vabhāti, na cāsau prāpyate svayam asattvāt / tathā yogij¤ānasyātãtānāgatārthe samutpannasyārthaprāpakatvaü na vidyate / tathā rāgādisaüvedane 'pi jāte nāvabhātarāgādiprāptir asti / tathā pratyakųe pi vij¤āne nāvabhātārthaprāptir asti kųaõikatvenāstamitatvāt / atha tajjātãyodakaprāpakatvenāvisaüvāditvam ucyate, tad ayuktam udakatvajāter abhāvāt / athānudakatvavyāvįttir jātir ity ucyate, sodakavyaktibhyo 'vyatiriktā vyatiriktā vā / yady avyatiriktā tadā vyaktir eva na jātiū / atha vyatiriktā sā vastubhåtāvastubhåtā vā / yadi vastubhåtā tadābhyupetahāniū / athāvastubhåtā tadgatiū katham? na codakavyaktãnāü nānātvam upapadyate / yathā ca nopapadyate tathā niveditaü naiyāyikapratyakųalakųaõādhikāre / atha svotpādakārthaprāpakatvam avisaüvādakatvaü, tad ayuktaü, nayanālokamanaskārādeū pratyastamitatvāt / atha svotpādakakārakāõāü dhruvabhāvitvam avisaüvādas, tadabhāve tadabhāvaprasaīgāt / yady evaü ke÷oõķukavij¤ānasyāpi dhruvabhāvikāraõatvenāvisaüvādo 'sty anyathākasmikatvaprasaīgāt / evaü cāvyavasthite yad uktaü na hy ābhyām arthaü paricchidya pravartamāno 'rthakriyāyāü visaüvādyate7ti tad bālavilasitam / 3.3 tathā mānameyasaīkhyāpi saugatamate nopapadyate / tad eva katham? kathyate -dva eva pramāõe, na mānāntaram asti / tad dvitvaü kiü vyaktibhedenākārabhedena viųayabhedena vā? 3.31 yadi vyaktibhedena, tadāparisaīkhyeyatvaü j¤ānavyaktãnām ānantyād, dvitvānupapattiū / na ca j¤ānānāü bhedo 'sty-- aj¤ānād dhi j¤ānaü j¤ānātmatayā bhidyate, j¤ānāntarāt tu kathaü nivartate? kiü j¤ānātmatayākārāntareõa vā? yadi j¤ānākāratayā bhidyate, tadānyeųām aj¤ānātmakatvaprasaīgo rasāder iva / athākārāntareõa vyāvartate, tadāj¤ānātmatā tasyotpadyate rasāder iva / 3.32 athākārabhedena mānayor bhedaū, so 'py anupapannai7va / j¤ānākāravyatirekeõa pratyakųānumānayor nākārāntaram asti / tadupagame vā j¤ānākāravirahaū syāt / na cākārasamåhātmakaü j¤ānaü tasyābhinnātmakatvāt / 3.33 atha viųayabhedena dvaividhyam upapādyate, 3.331 tadānumānaj¤ānasya viųayārtho vaktavyaū kim agnyādisvalakųaõaviųayaü vidyamānasāmānyaviųayam apāramārthikasāmānyaviųayaü vā nirviųayaü vā svāü÷aviųayaü vā? yadyagnyādisvalakųaõaviųayaü, tadā pratyakųānumānayor bhedānupapattir abhinnaviųayatvāt / athānumānike j¤āne 'gnimātraü pratãyate, pratyakųe tu tārõādivi÷eųātmatayā pratãyate / yady evaü svalakųaõaviųayatvaü nātivartate 'numānasya, yadi nāma vahner eva prapa¤catā / atha satsāmānyaviųayatvaü, tathāpi pratyakųānumānayor na bhedo 'sti sāmānyasya svalakųaõaråpatvāt / na ca satsāmānyasya vij¤ānaviųayatopapadyate nityatvena janakatvākārārpakatvānupapatteū / na ca satsāmānyaviųayatve bhrāntatopapadyate / bhrāntir apy arthasambandhataū prameti na vaktavyam / athāsatsāmānyaviųayaü, na tarhi tasya bhrāntatāsataū svena råpeõa vidyamānatvāt / na cāsad viųayabhāvaü pratipadyate janakatvākārārpakatvavyatirekāt / avyatireke vā vastutvaprasaīgaū / tatprasaktau ca pratyakųānumānayor bhedānupapattiū / atha nirviųayaü, na tarhi mānayor bhedo 'sty, anumānaj¤ānasya viųayāsambhavāt / nāpi bhrāntatā nirviųayatvād eva / na ca j¤ānasya svasattāmātreõa bhrāntatābhrāntatā copapadyate, kiü tu paropadhānava÷āt / atha svāü÷aviųayaü, tathāpi pratyakųānumānayor na nānātvam, ubhayoū svalakųaõaviųayatvāt / na cānumānaj¤ānasya bhrāntatā svāü÷asyāva¤canāt / 3.332 tathā pratyakųasyāpi viųayo vaktavyaū -- kiü råpādisvalakųaõaviųayam ātmaviųayam ubhayaviųayaü vā? tad yadi råpādimātrālocakaü, tad ayuktaü tadanavagatāvetadgatyabhāvāt / atha j¤ānamātrakāyāvagāhakaü, tad api nopapadyate, viųayabhāvasya janakatvākārārpakatvena vyavasthiteū / na ca svātmani janakatvam ākārārpakatvaü copapadyate / viųayiõam apekųya viųayo bhavati, yathā kāraõam apekųya kāryaü kāryaü cāpekųya kāraõaü tathehāpi / yadi ca pratyakųaj¤ānenātmamātram ātmasātkriyate, tadānumāne 'py etad asti, pratyakųānumānayor bhedānupapattiū / athobhayaü viųayãkriyate, tad apy ayuktam, ekopalambhasya dvitãyākāraparihāreõa vyavasthitatvāt / yadi ca råpagįhãtir eva j¤ānagįhãtis, tadā råpasya j¤ānaråpatā, j¤ānasya vā råparåpatā, råpagįhãter vā råpāvyavasthāpakatvam / na caikasyākāradvayaü pa÷yāmaū / 3.3a na ca dvitvāvadhāraõam ihopapadyate / pratyakųaü j¤ānam ātmānaü gįhõad upajāyate, nānumānaü viųayayati / tathānumānam apy ātmānam ātmasātkurvad upajāyate, na pratyakųaü j¤ānam avadyotayati / evaü dvitvasaīkhyāvyavahārānupapattiū / atha vikalpena dvayāvadhāraõam iti cet, tad ayuktam, asāv apy ātmasaüvedanaparyavasitatvān na dvayaü gįhõāti / grahaõe vābhyupetahānam / tadanupapattau ca dva eveti jaķaceųņitam / [Chapter 4: Examintation of the Buddhist definition of pereception] 4.1 tathā pratyakųaü kalpanāpoķham abhrāntam iti na vaktavyaü kalpanāpoķhapadasyāpohyārthāsambhavāt / nanu kalpanaivāpohyā / keyaükalpanā -- kiü guõacalanajātyādivi÷eųaõotpāditaü vij¤ānaü kalpanāho smįtyutpādakaü vij¤ānaü kalpanā smįtiråpaü vā smįtyutpādyaü vābhilāpasaüsarganirbhāso vābhilāpavatã pratãtir vā kalpanāspaųņākārā vātāttvikārthagįhãtiråpā vā svayaü vātāttvikã triråpāl liīgato 'rthadįg vātãtānāgatārthanirbhāsā vā? 4.11 tad yadi guõacalanajātyādivi÷eųaõotpāditaü vij¤ānaü kalpanā, tat kim avidyamānaguõacalanajātyādivi÷eųanotpādyatvena kalpanota vidyamānotpādyatvena? tad yady avidyamānaguõacalanajātyādivi÷eųaõotpādyatvena kalpanātvaü, tad ayuktam avidyamānasya janakatvābhāvād evākalpanātvam / atha vidyamānaguõacalanajātyādivi÷eųaõotpādyatvena kalpanā, tat kiü saviųayaü kalpanāj¤ānaü nirviųayaü vā? tad yadi saviųayaü sat kalpanāj¤ānaü, tad ayuktaü, guõacalanajātyādijanyatve 'pi na kalpanātvam arthasāmarthyasamudbhavatvasyānativįtteū / atha nirviųayaü sat kalpanā, tadā nirviųayatvam eva kalpanātve kāraõaü, na guõacalanajātyādivi÷eųaõajanyatvam / yadi ca tan nirviųayaü, tadā na kalpanāj¤ānaü nāpy akalpanāj¤ānaü, j¤ānamātratā syāt / j¤ānātmatayā ca kalpanātve sarvaü j¤ānaü kalpanāj¤ānaü syāt / 4.12 atha smįtyutpādakaü j¤ānaü kalpanā, tad ayuktaü, råpādidar÷anād api smįtir utpadyate na ca kalpanātvaü, yatsannidhāne yo dįųņas taddįųņes taddhvanau smįtir iti vacanāt / 4.13 atha smįtiråpatvena kalpanā, tatrāpi kiü gįhãtagrāhitvena nirviųayatvenāpårvārthagįhãtiråpatvena vā? tad yadi gįhãtārthagrāhitvena kalpanātvaü, tadā prathamānubhavasyāpi kalpanātvam āpadyate gįhãtārthagrāhitvāvi÷eųād ity uktaü purastāt / atha nirviųayatvena, tadā na kalpanākāratā nāpy akalpanākāratā j¤ānākāravyatirekeõa / athāpårvārthagįhãtitvena kalpanātvaü, tad ayuktaü, na smįter apårvārthagįhãtitvam asti / tadabhāvān na kalpanātvam / yadi cāpårvārthagįhãtitvena kalpanātvaü, råpādij¤ānānāü kalpanātvam āpadyate / 4.14 atha smįtyutpādyatvena kalpanātvaü, tadā råpādij¤ānasyāpi nirvikalpakatvenābhimatasya smįtyutpādyatvam asti, tad astu kalpanāj¤ānam / atha na bhavati tat kalpanāj¤ānaü smįtyā bodhasvabhāvatayotpāditaü, kalpanāj¤ānaü tu smaraõākāratayotpādyate / tad idaü madvikalpāndolitabuddher nirupapattikābhidhānam / na hy ekasya svabhāvadvayam upapa÷yāmaū / 4.15 athābhilāpasaüsargapratibhāsā pratãtiū kalpanā, sa saüsargaū pāramārthiko 'pāramārthiko vā / yadi pāramārthiko, na tadā tasya kalpanātvaü råpādij¤ānasyeva / athāpāramārthikaū, kathaü tadābhaü vij¤ānaü nairātmyaprasaīgāt? na cātāttvike viųayārthaū ka÷cil labhyate janakatvākārārpakatvasahotpādasattāmātravyatirekāt / yadi cātāttvikārthagįhãtiråpaü, tadā viparyayaj¤ānam / tac cāvyabhicāripadenāpoditaü, na kalpanāpoķhapadam upādeyam / 4.16 athābhilāpavātã pratãtiū kalpanā, kim abhilāpātmikāho 'bhilāpotpādyābhilāpagįhãtir vā? tad yady abhilāpātmikā, pratãtiū katham? pratãti÷ ced abhilāpātmiketi na vaktavyaü, viruddhākārayos tādātmyavyatirekāt / athābhilāpotpādyā, tadā ÷abdaj¤ānānāü kalpanātvam āpadyate / teųāü ca kalpanātve ÷abdavyavasthānupapattiū syāt / athābhilāpagįhãtitvena kalpanātvaü, tadā sarvāsām abhilāpagįhãtãnāü kalpanātvam āpadyate / tatkalpanātve ÷abdavyavasthānupapattiū / 4.17 athāspaųņākārā pratãtiū kalpanā, aspaųņatā kā? kim avij¤ānātmakatvam āho svalakųaõājanyatvam atha pratãyamānārthājanyatvaü pratãyamānāsatyatā vā svalakaõāpratibhāsitā vā? tad yady avij¤ānātmakatvam aspaųņatā, tad ayuktaü, pratãtir ihāspaųņākārā gãyate, sā katham avij¤ānātmikā bhavitum arhati? atha svalakųaõājanyatāspaųņatā, tadā j¤ānākasmikatvaprasaīgaū / atha pratãyamānārthājanyatvaü, tadā rāgādisaüvedanasyāspaųņatā prāpnoti, rāgādãnāü svātmasaüvedanotpādakatvāyogāt / svātmotpādakatvaü vastånāü na dįųņapårvam / tathā ke÷oõķukavij¤ānasya pratãyamānake÷oõķukotpādyatvaü na vidyate / tad api spa3ųņābham upajāyate, na tv aspaųņābhaü, na vikalpānubaddhasya spaųņārthapratibhāsiteti vacanāt / atha svalakųaõāpratibhāsitvam aspaųņatā, tadā nirvikalpābhimatake÷oõķukavij¤ānasyāspaųņatā prāpnoti, tatra svalakųaõasyāpratibhāsanāt, spaųņābhaü ca tad gãyate / na ca tāthāgate dar÷ane tathābhåtaü j¤ānam asti yat svalakųaõāpratibhāsi, sarvasmin j¤āne j¤ānakāyapratibhāsanāt / atha pratãyamānāsatyātāspaųņatā, tadā ke÷oõķukendudvayavij¤ānasyāspaųņatā prāpnoti / na ca pratãyamānasyāsatyatā vij¤ānakāyasya pratãyamānatvāt / na ca tasya visaüvādo 'sti / 4.18 athātāttvikārthagįhãtiråpā kalpanā, tada ke÷oõķukavij¤ānasyāpi kalpanātvam āpadyate / 4.19 atha svayam atāttvikã, tadā pratãtiū katham? pratãti÷ ced, atāttvikã katham? 4.1(10) atha triråpāl liīgato 'rthadįk kalpaneti cet, sāpi kiü liīgajanyatvena kalpanāho nirviųayatvena? tad yadi liīgajanyatvena kalpanātvaü, tadā liīgāvagāhakanirvikalpakavij¤ānasyāpi kalpanātvam āpadyate / na cānumeyaj¤ānasyāvyavadhānena liīgotpādyatvam asti / atha nirviųayatvena kalpanātvaü, tad api na yoyujyate, svāü÷aviųayatvād anumānaj¤ānasya / atha svāü÷aviųayavyatiriktaviųayo nāsti, nirviųayatvena kalpanātvam apadi÷yate / tadā ke÷oõķukavij¤ānasyāpi kalpanātvam āpadyate / 4.1(10)ā7tha yan nirvikalpakaü tad vispaųņatayopajāyata, ānumānikaü tv aspaųņābhaü, tena tat kalpanāj¤ānam / 4.1(10)a1 tad ayuktam / aspaųņatā ca yathā na sambhavati, tathā prāg evoktā / 4.1(10)a2 pratyakųaj¤ānasya ca spaųņatā kā? kiü svalakųaõajanyatāho svalakųaõapratibhāsitā? 4.1(10)a21 tad yadi svalakųaõajanyatā, kiü pratãyamānasvalakųaõajanyatā tadviparãtasvalakųaõajanyatā vā? tad yadi pratãtyāråķhasvalakųaõajanyatā, pratãtau kim avabhāti? kim artho j¤ānam ubhayaü va ? tad yady arthas, tad ayuktam apratãtāyāü pratãtau tadanavabhāsanāt / atha j¤ānaü, na tarhi tad ātmānam utpādayati svātmani kriyāvyatirekāt / athobhayaü pratibhāti, tad ayuktam, ekopalambhasya dvitãyākāraparihārasthitidharmatvāt / yadi cobhayaü pratibhāti, tadārthavaj j¤ānenāpi j¤ānam utpādyate7ty āpadyate / tac cāyuktaü svātmani kriyāvirodhāt / athāpratãyamānasvalakųaõajanyatā, tadgatiū katham? na pratyakųeõāpratãyamānatvād eva / nāpy anumānena, svabhāvakāryaliīgānavagateū / na svabhāvānumānaü tatkāryatādātmye tadanavagatau tasyānavagateū / nāpi kāryānumānaü tadbhåtakāryānupalabdheū / pi÷ācaparamāõumahe÷varakalpārthotpāditaü kāryaü nehopalabhyate / atha j¤ānam eva tasya liīgaü, tad ayuktaü, tena saha tasya sambandhānavagate÷ cinmātratayaiva na tv anyo 'rthaū / na ca cid ātmānaü janayati / samanantaraj¤ānaü tasya hetur iti cet, tad ayuktaü, tadavagatau na mānam asti / parasantānaj¤ānārthakalpaü tad api na svasaüvedyaü tatkāryaj¤ānasya, tato bhinnatvāt parasantānaj¤ānārthavat / nāpyanumāņena, tadāyattatāyā9navagateū / cinmātratayaivātmānam avagāhayati, nānyāyattatayā, tato 'nyasya pi÷āce÷varatulyatvāt / yadi ca samanantaravij¤ānotpādyatvena spaųņatā, tadānumānaj¤ānasyāpi samanantaraj¤ānotpādyatvena nirvikalpakatvam anuųaktam / 4.1(10)a22 atha svalakųaõapratibhāsitā spaųņatā, tatra kiü pratibhāti - kim artho j¤ānam ubhayaü vā? tad yady arthas, tad ayuktam, aprasiddhāyāü prasiddhau tatprasiddhyabhāvāt / atha j¤ānaü, tad anumāne 'pi pratibhāti, tad apy astu nirvikalpakam / tannirvikalpakatve tarhy apohyo mįgyo 'dhunā kalpanāpoķhapadasya / athobhayaü pratibhāti, tad ayuktam, ekopalambhasya dvitãyākāraparihārasthitidharmatvābhyupagamāt / 4.1(11) athātãtānāgatārthagįhãtiråpā kalpanā, tatra kim avabhāty - arthas tadabhāvo vā na ki¤cid vā? yady atãto 'rthaū pratibhāti, na tarhi tasya kalpanātvaü vartamānanãlaj¤ānavat / nāpy arthasyātãtatā pratãyamānatvena nãlajalādivat / na hi pratãyamānasyātãtatā nāma / yadi ca pratãyamānasyāpy atãtatocyate, tadā sarvasya buddhyupalakųitasyātãtatā bhavet / tata÷ ca vartamānavyavahāravirahaū syāt / atha tadabhāvaū pratibhāti, tasyāpyatãtatā nāsti, svena råpeõa vidyamānatvāt / nāpi tadviųayavij¤ānasya kalpanātvam upapadyate 'bhāvārthasāmarthyena samudbhavāt / asāmarthye vā viųayārtha÷ cintyaū / atha nirviųayaü, na tarhi tad atãtānāgatārthavij¤ānam atãtānāgatārthopakārarahitam apadi÷yate / na ca nirviųayatve sati savikalpakatvaü nirvikalpakatvaü vāpi tu j¤ānātmatayaiva tasya vyavasthitiū / na ca j¤ānamātratayā tasya savikalpakatvam iųyate sarvaj¤ānānāü savikalpakatvaprasaīgāt / yadi ca nirviųayatvenātãtānāgatārthavij¤ānasya savikalpakatvam abhyupeyate, nirvikalpakābhimatake÷oõķukavij¤ānasyāpi savikalpakatvam āpadyate / na cātãtānāgatavij¤ānasya nirviųayatvam asti svāü÷aparyavasitatvāt / nāpi svāü÷avyatirikto 'rtho 'nyo 'sty ekopalambhenāpohitatvāt / na ca svāü÷asya va¤canopapadyate / tadabhāvāt sarvaü vij¤ānaü savikalpakaü nirvikalpakaü vā vaktavyaü bhedānupapatteū / 4.1a yad apy uktaü kalpanāpoķhaü pratyakųam arthasāmarthyena samudbhavād råpādisvalakųaõavad iti tatra kiü pratãyamānasvalakųaõodbhavatvaü vivakųitam āho 'rthamātrodbhavatvam? tad yadi pratãyamānasvalakųaõodbhavatvaü vivakųitaü, tadā rāgādisaüvedanasya yogipratyakųasya ca pratãyamānasvalakųaõodbhavatvaü na labhyate / athendriyajapratyakųavivakųayedam apadi÷yate 'rthasāmarthyena samudbhåtatvād iti sādhanaü, tatrāpi ... sya bāhyārthanirākaraõaparatvāt / astu vā bāhyo 'rthas, tathāpi kiü tena nimittātmakenotpādyatā8ho7pādānātmakena? tad yadi nimittabhåtenotpādyate, tadā tadutpāditaråpasya råparåpatā na prāpnoti nimittabhåtaråpotpāditaj¤ānavat / athopādānātmakenotpādyate, tadānayā rãtyā råparåpatāpadyate j¤ānasya råpotpāditaråpasyeva / tataū sarvam avij¤ānātmakaü jagat syāt / avij¤ānātmake ca jagati mānameyavyavahārābhāvaprasaīgaū / tatprasaktau ca kasyedaü lakųaõaü praståyate? athopādānabhåtena råpeõa råpam utpādyate, nimittātmakena tu j¤ānam iti cet, tad idaü mahānubhavasya dar÷anam / na hy abāli÷ai7vaü vaktum utsaheta / na hy ekasyānekākāratā nāma / na cānekanāmakaraõe meyādyanyatvam asti / anyatve vā na tarhãdaü vaktavyaü -- svaviųayānantaraviųayasahakāriõendriyaj¤ānena manovij¤ānaü niųpādyate / tad evam indriyaj¤ānasya pratãyamānārthasamudbhavatvābhāvaū / dįųņānta÷ ca sādhanavikalo -- na råpādisvalakųaõasya råparåpāvabhātārthodbhavatvam asti / athāpratãyamānasvalakųa.õodbhavatvaü me vivakųitaü, tadātãtānāgatānumānavikalpānām apratãyamānārthodbhavatvena nirvikalpakatvam āpadyate / 4.1b yad apy anyad uktam ekopalambhasāmarthyād vikalpikāyāū samudbhave7dam upalabhe7daü nopalabhe7ti kilaikabhåtalopalambhe sati vikalpikā buddhir utpadyate7dam upalabhe7daü nopalabhyate7tyādikai9tad api na yuktam / yathā råpasvalakųaõasya savikalpakavij¤ānajanakatvaü nāsty avikalpakatvāt, tathā vij¤ānasvalakųaõam api na savikalpakaviJ¤ānotpādakatvam ativartate 'vicārakatvāvi÷eųāt / athāvicārakatvāvi÷eųe 'pi nirvikalpakavij¤ānasya savikalpakaviJ¤ānodayadānasāmarthyaü jegãyate, tadā råpādisvalakųaõasyāpy etad astu / tata÷ ca pratyakųānumānayor bhedānupapattiū / 4.1c yad apy anyad uktaü pratyakųasādhanai7vendriyadhiyaū kalpanāvirahaū / atha ko 'yaü kalpanāviraho nāma? kiü J¤ānakāyatādātmyavyavasthitadehas tadviparãto vā? tad yadi j¤ānatādātmyena vyavasthitas, tadā pratyakųasādhanaū kalpanāvirahe7ti kim uktaü bhavati? pratyakųasādhano vij¤ānākāraū pratyakųadhiyaū / na kevalaü pratyakųakalpanāvirahaū pratyakųasādhano, 'numānadhiyo 'pi pratyakųasādhanai7va, j¤ānākārasyānumānaj¤āne 'pi bhāvāt / athānumānaj¤ānasyāpy ātmasaüvittau kalpanārahitatvaü, bāhyārthāpekųayā kalpanātmakatvam iti cet, tad etan mugdhābhidhānaü dunoti mānasam / kathaü syur vividhākārās tadekasya vastunaū? atha bhedena vyavasthitas, tadgatiū katham? na svasaüvedyo 'sau j¤ānākāravyatirekāt / nāpi janakatvākārārpakatvena gįhyate virahasya sāmarthyavyatirekāt / evaü ca sati yad uktaü pratyakųasādhanai7vendriyadhiyaū kalpanāvirahe7ti tad bālavalgitam / 4.1d atha gaur ityādij¤ānaü kalpanā, katham asya kalpanātvam? arthenājanitatvād yadi gavāder arthasya gaur ityādij¤ānotpādanasāmarthyaü syāt, tadā prathamākųasannipātavelāyām api kuryāt tadātmano 'vi÷eųāt / tad uktaü yaū prāg ajanako buddher upayogāvi÷eųataū/ sa pa÷cād api tena syād arthāpāye 'pi netradhãū// atha ÷abdasmaraõam apekųyotpādayati, tad evāstu taddehānantaraphalatvād gaur ityādij¤ānasya / tad uktam arthopayoge 'pi punaū smārtaü ÷abdānuyojanam/ akųadhãr yady apekųeta so 'rtho vyavahito bhavet// tad etad ayuktam / prāthamikam api j¤ānaü gaur iti j¤ānaü, gopiõķāvagāhini vij¤āne gaur iti j¤ānasa¤j¤ā / tata÷ ca prathamākųasannipātajam api bhavati / evaü ca pårvāparavij¤ānayor ekaviųayatvo7bhayor gaur iti j¤ānasa¤j¤āviųayatvam / nanv ekasya kramabhāvivij¤ānajanakatvaü kim ekena svaråpeõa svaråpāntareõa vā? ekenaiva svabhāvena janayatãti bråmaū / nanv ekakālãnatā pårvāparavij¤ānayor ekasvabhāvāyattatve saty āpadyate / yady evam ekanãlotpāditanayanālokavij¤ānānām ekade÷asambandhitvam ekākārataikavyaktitvam āpadyatai7kanãlotpādyatvāvi÷eųāt / athaivambhåtaü tat tasya svaråpaü yac citrakāryakaraõātmakam / yady evaü mamake 'pi pakųe kramabhāvyanekakāryakaraõātmakam eva svaråpaü svahetusāmarthyaniyamitasyotpatteū / athavā yathātvadãye pakųe manoj¤ānaü svalakųaõaviųayaü na ca prathamākųasannipātajam, api tv indriyaj¤ānena svaviųayānantaraviųayasahakāriõotpādyate, tathā gaur ityādikam api j¤ānaü prathamākųasannipātajena vij¤ānena svaviųayānantaraviųayasahakāriõā smaraõādyupahitena cotpādyate7ti nirviųayatvābhāvo viųayāntarasya svakāraõasāmarthyānurodhena gaur ityādij¤ānajananayogyasyotpatteū / smaraõam api samartham utpannaü sad gaur ity utpādayati / evaü sati yad uktaü yaū prāg ajanako buddher ityādi, tad svaparamatam anālocyaiva jegãyate / 4.1e na ca j¤ānākaravyatirekeõa vikalpākāro 'nyo 'sti / kalpanākāro hi j¤ānatādātmyena vyavasthitaū / tata÷ ca kalpanāpoķhaü pratyakųaü kim uktaü bhavati? j¤ānāpoķhaü pratyakųam / yo yatsvabhāvopanibaddhaū, sa nivartamānas tam ādāya nivartate / tata÷ cāj¤ānātmakaü pratyakųaü bhikųåõāü prasaktam / 4.2 tathāvyabhicāripadam api nopādeyam apohyaj¤ānāsambhavāt / nanu mārtaõķapādasaīghātotpāditaü vij¤ānam apohyam asti - kathaü tad apohyam? - atathyodakaviųayatvāt / yady atathyodakaviųayatvaü, kathaü tad apanãyate 'tathyodakākārasya svena råpeõa vidyamānatvān madhurodakadãrghodakākāravat? atha tatra madhurodakaü vidyate, svena råpeõa pratãyamānatvāt, tad ihāpy udakaü pratãyato7dakaü gįhõāmãti vyavahāradar÷anāt / satyaü, pratibhāty, atathyaü tu pratibhāti / 4.21 atathyatā kā? kiü pratãyamānasyābhāvo 'tha pratãyamānai7vābhāvaū? 4.211 yadi pratãyamānasyābhāvaū, so 'tra nāvābhāty, udakākārai7vāvabhāti / 4.212 atha pratãyamānai7vābhāvaū so 'py anupapannai7va / na hi bhāvākāre pratãyamāne 'bhāvakalpanā yuktā / anyathā rasākāre pratãyamāne råpākāraū parikalpayitavyaū / tata÷ cālånavi÷ãrõaü jagat syāt / yadi cābhāvaū pratibhāti, kathaü tad udakaj¤ānaü mithyāj¤ānaü cocyate 'bhāvaviųayasya svena råpeõa vidyamānatvāt? 4.22 tad etad udakaj¤ānam udakaü viųayayaty udakābhāvam ātmānaü na ki¤cid vā / 4.221 tad yady udakaü viųayayati, tadā na tasya mithyātvaü madhurodakasaüvedanasyeva / tatra tathyodakaü pratibhāti / kiü yat pratibhāti tat tathyodakam, āho yat tathyaü tat pratibhāti? tad yadi yat pratibhāti tat tathyam, ihāpy udakaü pratibhāti, prāptā tasyāpi tathyatā / atha yat tathyaü tat pratibhāti, tasya tathyatā kathaü j¤āyate? kiü pratãtyānyathā vā? yadi pratãtyā, ihāpi pratãtir utpadyate / astu tathyatā / atha pratãtim antareõa tathyatopapādyate, tadā susthitāni vaståni / sarvavādasiddhiū syāt / atha pratãyate yadi nāma bādhyate / pratãyate bādhyate ceti citram / pratãyamānatvaü ca janakatvākārārpakatvena vyāptam / yac ca na janayati nākāram arpayati tan nāvabhāti yathā råpaj¤āne rasaū / pratãyate cātrodakaü, janakatvākārārpakatvopapattiū / tadupapattau ca na bādhopapattir, janakatvākārārpakatvasya sattvanibandhanatvāt / 4.222 athābhāvaü viųayayati, na tarhy udakaj¤ānaråpatābhāvagįhãtiråpatvāt / nāpi tasya mithyātvam abhāvaviųayasyopapatteū / na ca saugatamate 'bhāve ka÷cid viųayārtho7papadyate janakatvākārārpakatvavyatirekāt. udakākāro hi pratãtyutkalitaū / tadabhāva÷ cāprātãtike7hopapādyate mugdhabauddhaiū / 4.223 athātmaviųayaü, tathāpi vyabhicāritā nopapadyate, svāü÷asyāva¤canāt / na hi j¤ānam ātmānaü visaüvadati / nāpi tad udakaj¤ānatvena vyapade÷yaü rāgādisaüvedanavat / na hi nãlābhaü saüvedanaü rasavij¤ānātmakatvena vyapadi÷yamānaü dįųtam / 4.224 atha nirviųayaü, na tarhi tad udakaj¤ānam, udakaj¤ānatayā tu pratibhāti, tena jānãma na nirviųayam / yadi ca nirviųayaü, kathaü tan mithyāj¤ānam? j¤ānamātrānurodhena na mithyāj¤ānaü nāpi samyagj¤ānam / na ca bhavatāü pakųe j¤ānaü nirālambanam asti svāü÷aparyavasitatvāt / 4.23 vij¤ānasya vyabhicāritā kiü svasattāmātrānurodhenāho parasattānurodhena? 4.231 tad yadi svasattānurodhena, tadā sarvavij¤ānānāü vyabhicāritā prāpnoti j¤ānaråpatāyāū sarvatra bhāvāt / na ki¤cid vij¤ānam avyabhicāri syāt / 4.232 atha parasattānurodhena vyabhicāritocyate, kim anupakārakaparasattānurodhenāho7pakārakaparasattānurodhena? tad yady anupakārakaparasattānurodhena vyabhicāritā, tadā sarvasaüvittãnāü vyabhicāritā prāpnotyanupakārakaparasattāvi÷eųāt / athopakārakaparasattānurodhena vyabhicāritābhidhãyate, kiü karaõabhåtaparopakārakasattānurodhenāho karmatāpannopakārakaparasattānurodhena? tad yadi karaõabhåtaparopakārakasattānuvedhena, tadā sarvāsāü saüvittãnāü mithyātvam āpadyate karaõabhåtaparopakārakasattāvi÷eųāt / atha karmakārakopakārakaparasattānuvedhena mithyātvaü, tad ayuktaü, na tasya mithyātvaü satyodakaj¤ānasyeva karmakārakeõopakriyamāõatvāt / 4.24 tathā samyagj¤ānatvam api ka ham? kiü j¤ānasattāmātrānurodhenāho parasattānurodhena? 4.241 tad yadi j¤ānasattāmātrānurodhena samyaktvaü, tadā sarvasaüvittãnāü samyaktvaü prāpnoti j¤ānākārasyopapatteū / 4.242 atha parasattānurodhena samyaktvaü, tadā kim anupakārakaparasattānurodhena kiü vopakārakaparasattānurodhena? tad yady anupakārakaparasattānurodhena samyaktvaü, tadā sarvāsāü saüvittãnāü samyaktvam āpadyate 'nupakārakaparasattāvi÷eųāt / athopakārakaparasattānurodhena kiü karaõabhåtaparopakārakasattānuvedhenāho karmatāpannopakārakaparasattānuvedhena? tad yadi karaõabhåtaparopakārakasattānuvedhena, tadā sarvāsāü saüvittãnāü samyaktvam āpadyate karaõabhåtaparopakārakasattāvi÷eųāt / atha karmatāpannopakārakaparasattānuvedhena samyaktvam abhidhãyate, tadā rāgādisaüvedanasya samyaktvaü na prāpnoty, atãtānāgatārthaviųayatve yogij¤ānasya ca / 4.25 yat tad vyabhicāri j¤ānaü, tat kiü vyabhicāribhåtenopādānaj¤ānena janyatā8ho 'vyabhicāribhåtenopādānaj¤ānena janyate? 4.251 tad yadi vyabhicāribhåtenopādānaj¤ānena janyate, tad api vyabhicāribhåtena, prāptā vyabhicāriparamparā / saīgrāhyam avyabhicāri na labhyate / 4.252 athāvyabhicāribhåtenopādānaj¤ānena janyate, tad upādānakāraõam anukurvad vopajāyate 'nanukurvad vā / tad yady upādānakāraõānukāreõotpādyate, tadā kim āpnoti? avyabhicārisvaråpānukāreõotpādyate / katham? avyabhicārasya j¤ānatādātmyena vyavasthiteū / na caikade÷ānukāritvam asty upādānakāraõasya niravayavatvāt / evaü sarvaü vij¤ānam avyabhicāri prasaktam, apohyaj¤ānānupapattiū / na ca vyabhicārāvyabhicārau j¤ānād vyatiriktau staū / yathā rasākāro råpākāro vā j¤ānākārād bhinno, na tathā vyabhicārāvyabhicārau j¤ānād vyatiriktau / tata÷ ca vyabhicārākāro 'tra nirākriyate kim uktaü bhavati? j¤ānākāro 'tra nirākriyate / tata÷ cāj¤ānātmakaü pratyakųaü prasaktaü saugatānām / 4.25ā7pi ca yathā råpeõopādānabhåtena janyate råpaü, tathā j¤ānam apy upādānabhåtenaiva janyate / yai7va tasya råpotpādanā8tmā, sai7va tasya j¤ānotpādane 'pi / na hi tasya j¤ānotpādanā8tmānyatvam / atha nimittabhåtena j¤ānam utpādyato7pādānabhåtena råpam iti cet, tat katham ekasyānekākārayogitopapadyate? na ca sa¤j¤ānyatve meyādyanyatvam upapadyate / råpavad vij¤ānasyāpi råparåpatā prāpnoti / tatprāptau ca na paraloky ātmā / tadabhāvān na paralokaū / idam eva cetasi samāropyāha bhagavān bįhaspatiū paralokino 'bhāvāt paralokābhāvaū / atha råpopādānajanyatve 'pi j¤ānaråpataiva, råpasyāpi j¤ānaråpatā prāptā råpopādānajanyatvāj j¤ānavat / atha j¤ānaü j¤ānenopādānabhåtena janyate, råpam api tenaiva janyate / na hi tasya råpotpādanā8tmānyatvam / evaü ca tadatadråpiõo bhāvās tadatadråpahetujāū/ tad råpādi kim aj¤ānaü vij¤ānābhinnahetujam// atha råpopādānajanyatve 'pi vij¤ānasya na råpātmatā, tathā j¤ānopādānajanyatve 'pi vij¤ānasya na j¤ānaråpatāņata÷ ca nairātmyaprasaīgaū / atha j¤ānopādānajanyatve j¤ānākāraparikalpanā, tathā råpopādānajanyatve råpākārātālokopādānajanyatve cālokākāratā prāpnoti / tata÷ cākārakadambātmakaü j¤ānaü prasaktam / aniųņaü caitad advayaråpatvenābhyupagamāt / 4.25b yat tad råpotpādyaü vij¤ānaü, tat kim ekade÷ena råpotpādyatvena sthitaü sarvātmanā votpādyatvena paryavasitam? tad yady ekade÷ena sthitaü, tad ayuktam, akhaõķasyaikade÷avirahāt / atha sarvātmanā råpotpādyatvena paryavasitaü, tadā vijnānotpādyaü na prāpnoti, yathaikakārakasamåhotpādyatvena paryavasitasya kāryasya saīghātāntarotpādyatvaü na dįųtam / tata÷ ca vij¤ānasaīghātānupapattiū / 4.25c tathā råpam api j¤ānam ekade÷ena kuryāt sarvātmanā karaõaparyavasitaü vā / tad yady ekade÷ena karoti, tad ayuktam, akhaõķasyaikade÷āyogāt / atha sarvātmanā karoti, tadā råpaü sarvātmanā vij¤ānakaraõe paryavasitaü na råpāntarakaraõe pravartate / yathaikakārakasāmagry ekakāryotpādanaparyavasitā kāryāntarasavitrã na bhavati, tathā råpam api råpāntarotpādakaü na bhavati / tata÷ ca råpāntarasyākasmikatvam / tadākasmikatve kāryānumānaü vilupyate saugatānām / athānekakāryotpādakatvena paryavasitaü råpasvaråpaü, tadā ghaņasaīkhyāsāmānyāder apy anekādhikaraõā÷ritātmakaü råpaü, vįttivikalpadoųānupapattiū / d.1 ito 'pi vįttivikalpadoųānupapattir -- vįttivikalpadoųeõa vįtter eva nirākaraõaü kįtaü, na ghaņasaīkhyāsāmānyādes, tato 'nyatvāt / na hy anyasyābhāve 'nyasyābhāvo 'sty asambandhāt / na hy anudakaū kamaõķalur ity ukte kamaõķalor abhāvaū pratãyate, kapālānāü tadudakasya vā, api tu kamaõķalunā sākam udakasya vi÷leųamātraü pratãyate / nanu naiyāyikair vįttimad ghaņasāmānyam abhyupeyate / tadabhāve kathaü tasya saüsthitiū? yady evaü råparasavij¤ānānām api vįttir abhyupeyate naiyāyikais, tadabhāve 'pi sadbhāvo 'bhyupagamyate teųāü bhavadbhiū / atha tāni pratibhānti vįttyabhāve 'pi, tena teųām abhyupagamaū kriyate / yady evaü ghaņasaīkhyāsāmānyāder api svaråpaü pratibhāty abhinnānugatātmatayā / na cānubhåyamānasya nihnavo yuktaū sarvāpalāpaprasaīgāt / anupalabdhau vā saiva samarthā, ataü vįttivikalpadoųeõa / yady upalabhyate, tadā vįttivikalpadoųo na vaktavyaū / atha nopalabhyate, tathāpi na vaktavyaū / d.2 yad apy uktaü -- de÷abhedenāgrahaõād ghaņasāmānyānupapattis tad apy ayuktam / na de÷abhedena vastånāü bhedo, 'pi tv ākārabhedenābhinnānugatātmatayā tayoū svaråpam anubhåyate / na de÷abhedāgrahaõena svāvayavādhikaraõena saha tayos tādātmyaü sidhyaty asattvaü vā / yady ākārabhedena grahaõaü, tadā de÷abhedenāgrahaõasyāprayojakatvam, ākārabhedagrahaõena svaråpānyatvasya prabodhitatvāt / athākārānyatvena nāvabodho 'sti, sai7vāstv asadvyavahārasamarthatvāt / kiü de÷abhedāgrahaõena? svahetor eva niyatade÷akālaniyamitasyotpatter na de÷āntarādau grahaõam / anyathā råpāder asattvaü syād itaretarade÷alagnasyāgrahaõāt / d.3 yad apy uktaü nāsti ghaņasāmānyaü tadagrahe 'grahāt / kim anena kriyate? kim avayavādhikaraõāvyatirekapratipādanam āho 'sattvapratipādanam? tad yady avyatirekapratipādanaü kriyate, kasyātra pakųãkaraõam? kiü ghaņasāmānyasyāho tadavayavādhikaraõasya? tad yadi ghaņasāmānyasya pakųãkaraõaü, tat kim avagatasyānavagatasya vā? tad yady anavagatasya, tad ayuktam / na hy anavagate dharmiõi hetor utthānam asti / na cā÷rayavaikalye gamakatvam / athāvagatasya, tadā tenaiva bhinnākārāvagamenāvyatirekapratyāyakasādhanaü bādhyate / atha tadavayavādhikaraõasya pakųãkaraõaü, tatrāpi kiü svasmāt svaråpād avyatirekaū sādhyatā8ho parasmād iti? yadi svasmāt svaråpād avyatirekaū sādhyate, siddhasādhyatayā sambodhayitavyāū / atha parasmād avyatirekaū sādhyate, sa parātmā pratipanno 'pratipanno vā? yadi pratipannaū, sa kiü bhinnākāratayāvagato 'bhinnākāratayā vā? tad yadi bhinnākāratayopalabdhas, tadānenaiva bhinnākārāvagamenābhedapratyāyakaü sādhanaü bādhyate / athābhinnākāratayāvagato, na tarhi parātmā / idānãü svasmāt svaråpād avyatirekaū sādhyate7ti siddhasādhyatayā sambodhayitavyāū / athānavagato, na tarhy ekatvaü rathaturagaviųāõayor iva / athābhāvaū sādhyas, tatrāpi kasya pakųãkaraõam? kiü ghaņasāmānyasyāho tad avayavādhikaraõasya? tad yadi ghaņasāmānyasya pakųãkaraõaü, tat kim avagatasyānavagatasya vā? yady avagatasya, tadā tenaiva sadbhāvāvagamenābhāvahetor bādhyamānatvād agamakatvam / atha nāvagataü, kathaü tasya pakųãkaraõaü svayam anavagatasya pakųãkaraõāyogāt? athāvayavādhikaraõasya pakųãkaraõaü ghaņasāmānyaü nāstãti pratij¤ā tadagrahe 'grahād ity asya hetos tadabhāvena saha sambandho nāsti / tādātmyatadutpattisambandhābhāve sati kathaü gamakatvam? tadagrahe 'grahād ity asya ko 'rthaū? kim avayavādhikaraõagrahaõam eva ghaņasāmānyasya grahaõam āho 'vayavādhikaraõagrahaõānantaraü ghaņasāmānyasya grahaõaü kiü vā ghaņasāmānyasyāgrahaõam eva vivakųitam? tad yady avayavādhikaraõagrahaõam eva ghaņasāmānyasya grahaõaü vivakųitaü, tadā nānenāvyatireko 'nyatarāsattvaü vā pratipādyate / yathā nãlataddhiyor ekopalambhe 'pi nānyatarābhāvo 'vyatireko vā, tathā nãlalohitayor ekopalambhe 'pi nānyatarābhāvo 'vyatireko vā / athāvayavādhikaraõagrahaõānantaraü ghaņasāmānyagrahaõaü vivakųitaü, tadā nānenāvyatirekaū sādhyate 'nyatarāsattvaü vā / yathā råpagrahaõānantaraü rasasaüvedanaü na tayor ekatāü gamayaty 'nyatarāsattvaü vā / athāgrahaõam eva vivakųitaü ghaņasāmānyasya, tadā tadagrahe 'grahād ity etan na vaktavyam / agrahād ity etāvad astu / na hy anyasyāgrahe tadanupalambhasiddhis tatsvabhāvavinivįttinibandhanatvāt tadanupalambhasya / na cāyaü vyatirekārtho labhyate tadagrahe 'grahād ity asya hetor ghaņasāmānyasyāgrahaõam eva, api tv avayavādhikaraõagrahaõānantaraü ghaņasāmānyasya grahaõaü labhyate / tata÷ ca viparãtasādhanād viruddho bhavati / d.4 yad apy abhyadhāyy ekapiõķagrahaõakālo7palabdhilakųaõaprāptasyānupalabdher nāsti sāmānyam / kai7vam āha -- nopalabdhaü sāmānyam? api tåpalabdham eva / katham j¤āyate? dvitãyādipiõķadar÷ane sati pårve piõķe smįtidar÷anād, anena sadį÷o 'sāv evam anusmarati / athavaikapiõķagrahaõakāle tad upalabdhilakųaõaprāptaü na bhavati tena nopalabhyate / upalabdhilakųaõaprāptir ihānekasahakāripiõķopanipātaū / yadi copalabdhilakųaõaprāptaü, kathaü nopalabhyate? atha nopalabhyate, na tarhy.upalabdhilakųaõaprāptam / upalabdhilakųaõaprāptir iha pratyayāntarasākalyaü svabhāvavi÷eųa÷ ca / etac ced vidyate katham anupalabdhiū? evambhåtasyāpy anupalambhe parikalpyamāne sarvavastånām anupalambhaprasaīgaū / upalabdhau vānyat kāraõam anveųņavyam / atha pratyayāntarasākalyamātraü vivakųitaü, na tatsvabhāvavi÷eųaū / yady evam adį÷yasyaivānupalabdhir, na dį÷yānupalabdhir asti / yadi cānyakārakasākalyam upalabdhilakųaõaprāptir abhidhãyate, tadāpy upalabdhyā bhavitavyaü nānupalabdhyā / itarakārakasākalyaü hy upalambhajananasāmarthyam / tac ced vidyate, katham anupalabdhiū? tasmād anupalabdhilakųaõaprāptasyaivānupalabdhir, nopalabdhilakųaõaprāptasya / d.5 yad apy uvāca -- kųãrodakavad vivekenāgrahaõān nāsti sāmānyaü -- tad apy ayuktam / viveko hy ākārānyatvaü vyaktãnām ananugamaråpatā, sāmānyaü tv anugatākāram anayoū sāråpyaü taiū saha sāråpyam as yeti viviktākārāvagamadar÷anāt / tathā kųãrodakayor api viviktam eva grahaõam / tatra kųãrodakayor ekabhājananikųepe sati, kiü kevalaü kųãraü pratibhāty āho7dakam ubhayaü vā? tad yadi kųãram eva pratibhāti, kathaü tad udakākārān na viviktaü bhavati? athodakaü kevalaü pratibhāti, tad api kathaü kųãrān na viviktaü bhavati? athobhayaü pratibhāti, tadobhayor itaretarākāraviViktayor grahaõaü tādātmyavyatirekāt / d.6 yad apy anyad uktam ekatra dįųņo bhedo hi kvacin nānyatra dį÷yate/ na tasmād bhinnam asty anyat sāmānyaü buddhyabhedataū// ity etad apy ayuktam / ekatra dįųņasya bhedasyānyatra dar÷anam asty eva / yathā ghaņavastrāder ekāvayavoparidįųņasyāvayavāntaralagnasyopalambhas, tathā sāmānyam api bhinnam asty anugatākārasya buddhibhedenādhyavasãyamānatvāt / d.7 yad apy anyad uktaü nityasya krametarābhyām arthakriyākaraõasāmarthyaü nāstãty asat sāmānyaü, tad etad ayuktam / ubhayathāpy arthakriyāsampādanam upapadyate yugapat krameõa ca / nanu kramakartįtvam abhinnasya nopapadyate, kāryasyaikakālãnatā prāpnoti / etac cāsamãcãnam / yathā bhavatāü pakųai7kaü nãlasvalakųaõam anekākārakāryaü niyatade÷asambandhi janayati nayanālokamanaskārādiråpaü, na ca kāryāõām ekākārataikade÷asambandhitā vā vidyatai7kasvabhāvasamudbhavatve 'pi, tathehāpy evambhåtaü / tat sāmānyaü yat krametarābhyāü kāryotpādātmakam / nanu yadi krameõa kāryaü karoti, tadā tad eva janakaü tad eva cājanakam / satyaü, tad eva janakaü tad eva cājanakam / nanu janakājanakayor bhedaprasaīgaū / na prasaīgo 'sti / yathā tvadãye pakųai7kaü nãlasvalakųaõaü svakāryāpekųayā janakaü, svakāraõātmāpekųayā tv ajanakaü, na tasya svaråpabhedo 'sti / atha svakāraõam ātmānaü ca janayati, tad ayuktam / tad ātmānaü kurvad utpannaü vā kuryād anutpannaü vā / tad yady utpannaü karoti, tad ayuktaü, kįtasya karaõāyogāt / athānutpannaü karoty asataū kaū kārakārthaū? tathā svakāraõam api na janayatãtaretarā÷rayatvadoųaprasaīgāt / atas tad eva kārakaü tad eva cākārakam iti tathā sāmānyam api janakam ajanakaü ca / na cārthakriyākartįtvābhāve 'sattvaü sidhyati / yathā vahner ayogolakāīgārāvasthāyāü dhåmotpādakatvābhāve 'pi na nivartate vahniråpatā, svahetor eva tathābhåtasyotpatter vahnisvabhāvasya dhåmājanakātmakasya ca, tathānyad api kāryaü svahetunotpāditaü yad vastusvabhāvaü kāryājanakātmakaü ca / tathā sāmānyam api vastubhåtaü na ca kāryam utpādayati / nanu yadi kāryaü notpādayati, tad astãti kathaü vetsi? tadupalabdhyā / nanu tadanutpādyā kathaü tadgįhãtir bhavati? svahetusāmarthyaniyamitāyās tadgįhãtyātmatayotpatteū / na ca tadutpādyatvena tadgįhãtitvaü, cakųurāder api saüvedyatvaprasaīgāt / na ca viųayākārayogitvena tadgįhãtitvaü vij¤ānātmatāvyatirekeõa viųayākārasamāve÷āyogāt / yo 'sāv ākāro viųayārpitaū, sa kiü j¤ānākārād bhinno 'bhinno vā? yadi bhinnaū, sa tāttviko 'tāttviko vā / yadi tāttvikas, tadgatiū katham? kiü svasaüvedyatvenāho janakatvākārārpakatvena? tad yadi svasaüvedyatvena, tad ayuktam, avij¤ānātmatayā svasaüvedyatvāyogāt / atha janakatvākārārpakatvena, tadā prāptākāraparamparā / athātāttvikas, tadgatir nopapadyate svasaüvedyatvajanakatvavyatirekāt / athāvyatiriktaū, sa tāttviko 'tāttviko vā / yadi tāttvikaū, sa jaķātmā tadviparãto vā / yadi jaķātmā, na tarhi citā saha tādātmyam / cidacitos tādātmyānupapattiū / atha tadviparãtas, tadā j¤ānamātratā syāt / j¤ānaråpatā ca sarvaj¤ānasādhāraõā pratikarmavyavasthānupapattiū / athātāttvikas, tadā j¤ānasyāpy atāttvikatvaü prāpnoti / yadi ca vij¤ānatādātmyenākārotpattir bhavati, vij¤ānaü sarvakārakaniųpādyatvena sādhāraõaü pratikarmavyavasthānupapattiū / evaü ca sati yad uktam arthena ghaņayaty enaü na hi muktvārtharåpatām/ tasmād arthādhigateū pramāõaü meyaråpatā// tan mugdhavilasitaü saugatānām / d.8 tad evaü vįttivikalpādidåųaõaü sāmānyādau na sambhavati -- yathaikaü råpam anekakāryotpādakatvena sādhāraõaü, tathaikaü sāmānyam anekādhārasādhāraõam / athaikaü råpaü nānekaü kāryaü janayaty, api tv ekam eva, tatrāpi kiü råpam eva kevalam utpādayaty uta j¤ānam eva? tad yadi råpam eva kevalam utpādayati, tadā råpasyāgrahaõaü prāpnoti vij¤ānājananāt / atha j¤ānam eva kevalam utpādayati, tathāpi mānasaü pratyakųaü na prāpnoti / svaviųayānantaraviųayasahakāriõendriyaj¤ānena yaj janyate, tan mānasaü pratyakųam / na ca svaviųayānantarabhāvã viųayo'sti råpāntarājananāt6ņasmād ekam eva råpaü vij¤ānanãlādikāryasādhāraõaü pratipattavyam / cakųåråpālokādãni kāraõāni vij¤ānam utpādayanti, tāni kim ekasvabhāvayuktāny āho niyatasvabhāvayuktāni? tad yady ekasvabhāvatayotpādayanti, tadā kārakaikatvaü prāpnoty abhinnasvabhāvayogitvāt / atha niyatasvabhāvayuktāni j¤ānaråpaü kāryaü janayanti, tadā vij¤ānasyābhedaråpatā nivartate niyatasvabhāvakārakajanyatvād råpa÷abdādivat / atha vividhād api kāraõād akhaõķitaråpaü kāryaü bhavati / evaü ca kāryabhedād bhinnakāraõānumānaü nivartate / ekasvabhāvād api vij¤ānād anekaü nayanālokādikāryam utpadyate / anekasmād apy ekaü bhavati / evaü ca sati niyatakāryadar÷ane niyatakāraõānumānaü nivartate / athaikasmād eva kāraõād ekaü kāryaü bhavati na bahånāü saīkalitānām ekaphalotpādakatvam / tata÷ ca niyatakāryadar÷ane niyatakāraõānumānaü kena nivāryate? tad etad asamãcãnam / yady ekaü kāraõam ekaü kāryaü janayati tadābhyupagamavirodha÷ -- caturbhya÷ cittacaittā bhavanti bodhād bodharåpatā viųayād viųayākāratetyādi / ekam eva janayati, kiü samānajātãyatvenāho tadākāratvena kiü vā pårvāparakālabhāvitvena? tad yadi samānajātãyatvena janakatvaü, tadā samānajātãyaü pa÷cād utpannam api janayet / atha tadākārānukāritvena janakaü, tatrāpy etad eva dåųaõam / atha pårvāparakālabhāvitvena janakaü, na tarhãdaü vaktavyam ekam eva janakaü cakųåråpālokamanaskārāõāü pårvakālabhāvitvāvi÷eųāt / evaü cānekopādānotpādyatvenākārakadambakasvaråpaü vij¤ānaü prasaktam / råpādyākāraparihāre vā vij¤ānākārasyāpy anupapattiū / tadanupapattau nairātmyaprasaīgaū / kiü ca j¤ānaü kāryaikasvabhāvaü kāraõaikasvabhāvam ubhayasvabhāvaü vā / tad yadi kāraõaikasvabhāvaü, tadā kāryaråpatā na sambhavati / tadabhāve na vastutvaü saüskįtānāü vastutvābhyupagamāt / nāpi kāraõaråpatopapadyate 'nādhãyamānāti÷ayatvena janakatvāyogāt / athakāryaikasvabhāvaü, tathāpi na sadātmakam arthakriyākaraõe vastutvavirahāt / athobhayātmakam / ekam anekātmakaü bhavati / kena tvaü vipralambhitaū? na hy ekasyānekanāmakaraõe nānātopapadyate / na cānekanāmakaraõam upapadyate nimittasyāvicitratvāt / evaü vij¤ānasyāsambhave sati santānānupapattir abhrāntabhrāntadvaitasyānupapatti÷ ca / e.1 ito 'pi santānasyāsiddhir -- vij¤ānasyaikatvāt / tadekatvaü cākārāntarasyānupapatteū / upapattau vā j¤ānākāravirahaprasaīgaū / tatprasaktau ca santānānupapattiū / e.2 ito 'pi vij¤ānasantānānupapattir -- vij¤ānam asaddharmāt sadātmatayā nivartate, svaråpāntarāt tu kathaü vyāvartate? kiü sadātmatayāhā8kārāntareõa? tad yadi sadātmatayā vyāvartate, tadā råpāder asadākāratā prāpnoti vājiviųāõayor iva / athākārāntareõa nivartate, tadā j¤ānasyāsatsvabhāvatā prāpnoti turagaviųāõavad ity atha vij¤ānākāratayā nivartate råpādibhyo vij¤ānaü, sā vij¤ānākāratā satsvabhāvāsatsvabhāvā vā tad yadi satsvabhāvā, tadā j¤ānākāratayā nivartate7ti kim uktaü bhavati? sadātmatayā nivartate vij¤ānasadākārayor avyatirekāt / tata÷ ca råpāder asadākāratā prāpnoti turagaviųāõavad iti pårvoditam eva dåųaõam āpadyate / athāsatsvabhāvā, tadā kharaviųāõavad vij¤ānaråpatāü parityajati / tyāge vij¤ānasantānānupapattiū / tadanupapattau caityavandanādikriyānarthakyam / e.3 ito 'pi vij¤ānasantānānupapattis -- tadutpādakavij¤ānasya pårvāparasahotpannavij¤ānaü prati svaråpāvi÷eųāt / yad eva pårvasahotpannavij¤ānāpekųayā svaråpaü tad evāparavij¤ānāpekųayāpi svaråpaü vij¤ānasya niravayavatvena / tata÷ ca yathā pårvasahotpannavij¤ānasya hetur na bhavaty, evam aparavij¤ānasyāpi hetur na bhavati tatsvaråpavyatiriktavyāpārāti÷ayasyānupalabdheū / atha pårvakālabhāvai7vāti÷ayas tena tasya hetutvam upapādyate / yady evaü yathā devadattaj¤ānapårvakālabhāvi devadattaj¤ānaü devadattaj¤ānakāraõaü, tathā sarvapuruųaj¤ānānāü devadattaj¤ānapårvakālotpannānāü devadattaj¤ānaü prati hetutvaü prasaktam / tatprasaktāvanekadvãpade÷āntaritapuruųānubhåtārthānusmaraõaü syāt / tathā svajanabhujaīgamādāv ananubhåte 'py arthe 'nusmaraõaü syāt / tathā tathāgatāvadātaj¤ānajanyatve devadattādij¤ānānām avadātatā syāt / tata÷ ca sarve sarvaj¤āū syuū / atha naivāvadātatā devadattādij¤ānānāü tathāgatāvadātaj¤ānopādānajanyatve 'pi devadattādij¤ānenāpi janitatvāt, tajjanyatvenaivatathāgataj¤ānasyāpy avadātaråpatā na prāpnoti / tata÷ cāsāv apy avãtarāgaū syād asarvaj¤a÷ ca / e.4 ita÷ ca santānānupapattir vij¤ānayoū sahotpāde hetuphalabhāvānupapatteū / yadaiva kāraõaj¤ānaü vina÷yati, tadaiva kāryaj¤ānaü jāyate7ti vaū siddhāntaū / kāraõaj¤ānasya ca vinā÷as tadutpādai7va / tata÷ ca kāraõaj¤ānavinā÷akāle kāryaj¤ānaü bhavati kim uktaü bhavati? kāraõaj¤ānotpādakālai7va bhavati / tata÷ ca sahotpannayor hetuphalabhāvānupapattir ekakālodgatayor goviųāõayor iva / kāraõaj¤ānasya cānutpannasyotpattivad anutpannasya vinā÷aprasaīgaū / tata÷ ca kųaõam api nopalabhyeta / upalabdhau vā satatopalambhaprasaīgas tadātmabhåtavinā÷asyopalambhavighātākartįtvāt / vighātakartįtve vaikakųaõopalambhasyāpy anupapattiprasaīgaū / athaikakųaõopalabhyasvabhāvakaü sa¤jātaü tena na satatopalabdhir anupalabdhir vā / yady evaü dvāda÷āųņakųaõopalabhyasvabhāvakaü sa¤jātaü kiü na kalpyate? kiü cotpādavinā÷ayor abhede sati kāryakāraõayoū samaü vinā÷aū syāt / e.5 yad apy anyad uktaü -- mātur udaraniųkramaõānantaraü yad ādyaü j¤ānaü taj j¤ānāntarapårvakaü j¤ānatvād dvitãyaj¤ānavat / nāsiddhatvād dįųņāntasya / dvitãyādij¤ānasyāpi yathā j¤ānapårvakatvaü nāvagāhayituü pāryate, tathā prāg evāveditam / kiü ca yadi j¤ānatvāj j¤ānapårvakatvānumānaü, na kilāvabodhātmakakāraõam antareõa bodhātmakaü kāryam upapadyate / etac cāvadyam / abodhātmakād api nãlālokalocanādikāraõād upajāyate / tathā garbhādau yad ādyaü vij¤ānaü, tad bhåtasaīghātād eva bhaviųYati, na j¤ānāntaraü parikalpanãyam / yasyānantaraü yad bhavati, tat tasya kāraõaü, nāparidįųņasāmarthyam / vij¤ānābhāve vij¤ānajanyākāratā nivįttā, na tu j¤ānākāratā / yathendriyavyāpāram antareõopajāyamāne manovij¤āne7ndriyajanyākāratā nivartate, na tu j¤ānākāratā / yadi ca sadį÷āt sadį÷asyotpattir niyamyate, tadā dhåmena dahanānumānaü na prāpnoti, dahanasya dhåmasāråpyam antareõopādānakāraõatvāyogāt / atha råparåpatā sāråpyam ubhayor iti cet, tad ihāpi svalakųaõaråpatā sāråpyaü bhåtavij¤ānayor, alaü paralokavij¤ānakalpanayā / atha vij¤ānaråpatā bhåtānāü na vidyate tena teųām upādānakāraõatvaü nāsti vij¤ānaü pratãti ced, ihāpi dhåmaråpatā nāsti dahanasya, nopādānakāraõatvam / tadabhāve na dahanānumānam / tathānubhavaj¤ānād anubhavaj¤ānasyaiva niųpattir abhyupeyopādānakāraõānukāritvena kāryasya niųpattyabhyupagamāt / na caikade÷ānukāritvam asti tadbãjasyāvicitratvāt / anubhavākārānanukār.itve ca j¤ānākāratāvirahaū syāt / anukaroti ca vij¤ānaråpatāü tena kathaü nānubhavātmakam? tadupapattau ca prāptānubhavaparamparety alaū smaraõānupapattiū / tadanupapattau cānumānaj¤ānasyāpy anupapattiū / tata÷ ca sarvavyavahāravilopaprasaīgaū / (4.) evaü ca na santānasiddhir, nāpi savikalpakanirvikalpakaj¤ānadvairā÷yam asti, nāpi vyabhicārāvyabhicāradvaividhyam upapadyate saugate mate / [Chapter 5: Examination of Mãmāüsāsåtra 1.1.4] 5. tathā satsamprayoge puruųasyendriyāõāü buddhijanma tat pratyakųaü tad api pratyuktam / katham? etat såtraü kadācil lakųaõaparaü kadācic ca kārakasaīkhyāpratipādanaparaü kadācic cānuvādaparam / 5.1(1) tad yadi lakųaõaparaü, tadāvabodhasyāvyabhicāritvaü nāvagantuü pāryate -- nāduųņakāraõajanyatvena nāpi pravįttisāmarthyena nāpi bādhārahitatvena nānyathā vā / sarvaü pårvoditam anusmįtya vaktavyam / 5.12 nāpãndriyārthasamprayogajatvaü vij¤ānasyāvabodhasya cārvāgbhāgavidāvagamyate tadatãndriyatvena tadāyat tatānaķhigateū / nāpãndriyajanyatvam avagantuü pāryate7ndriyāõām atãndriyatvād eva / athāvabodhānyathānupapattyā sannikarųaparikalpanā kriyate / avabodhasyānyathānupapattir na bhavati / kānumā? 5.2 atha kārakasaīkhyārthaü, kiü tena parisaīkhyānena prayojanam? ālokādãnām api kārakatvāt tāny api parisaīkhyeyāni bhavanti / 5.3 athānuvādaparatā, prasiddhasyānuvādo nāprasiddhasya / na cādhyakųaü kvacid viditam / nanu lake viditam / na viditam iti bråmo 'vyabhicāritayānavagateū / nāpi satsamprayogajatvaü viditam / tata÷ ca pratyakųānadhigatiū / tadanavagatau cānuvādānupapattiū / 5.3e7to 'py anuvādānupapattiū prayojanābhāvāt / na hi prayojanaü vinānuvādaū pravartata, 'nådya kvacit ki¤cid vidhãyate pratiųidhyate vā / nanv atrāpi dharmaü prati nimittatvaü pratiųidhyate / tad uktaü -dharmaü praty animittaü pratyakųaü vidyamānopalambhanatvāt samprayogajatvāc ca / tatra kim anyapadārthāvabhāsotpannaü pratyakųaü dharmaü prati nimittatvena pratiųidhyate kiü vā dharmāvabhāsotpannam anutpannaü vā? tad yady anyapadārthāvabhāsotpannapratyakųavyāvįttiū kriyate, tadāvipratipattyā sambodhayitavyā jaķamatayaū / atha dharmāvabodhakotpannapratyakųavyāvįttiū kriyate, tadā virodhena pratyavastheyo bhavati / dharmāvabodhakotpannaü pratyakųaü na ca dharmanimittam iti vyāhatam apadi÷yate / anyathā cadanāvacanajanitavij¤ānasyāpi dharmāvabodhakatvenatpannasyātannimittatvaü syāt / athānutpannasya dharmāvabodhakatvaü nāsti, kenātra pratipadyate yan notpannaü tad dharmāvabodhakam ? nāpi kamaladalāvabodhakaü svayam asattvāt / yad apy uktaü satsamprayogajatvād iti, tad apy ayuktam / satsamprayogajatvaü yathā na bhavati tathā prāg evoktam / 5.3b yad apy anyad uktaü -vidyamānopalambhanatvāt kila pratyakųaü vij¤ānaü vidyamānam avabodhayati / yady evaü na kevalaü pratyakųam, api tu sarvapramāõotpāditaü vij¤ānaü vidyamānāvabodhakam / atha cadanājanitaü vij¤ānam avidyamānakartavyārthāvabodhakam / yady avidyamānaü, katham avabodhyate? athāvabodhyate, katham avidyamānatā? avabodhyamānatvenaiva vidyamānatā pratyakųapramāõāvabodhitārthavad iti nāpy avabodhanam avabodhyam antareõopajāyate pratyakųāvabodhanavat / api ca codanāvacanajanitavij¤ānasya mithyātvam upapadyate 'vidyamānaviųayatvāt ke÷oõķukaj¤ānavat / ke÷oõķukavij¤ānasyāpi pratãyamānopakārakārthābhāve mithyātvam / tad ihāpi pratãyamānopakārakārtho nāsty eva, kathaü na mithyātvam? tadanvaye vā kartavyārthaviųayatvaü pratihãyeta codanāvacasaū / kiü ca codanājanitaü vij¤ānaü kartavyatārthaviųayaü vā tadabhāvaviųayaü nirviųayaü vā / tad yadi kartavyatārthaviųayaü, tadā tasya vartamānataiva pratãtyutkalitatvād vidyamānatoyādivat / toyāder apratãyamānatvaü svasattādhåmād agnau sati janakatvādinā nimittena / etac ced vidyate, katham avidyamānatā? atha tadabhāvaviųayaü, tasyāpi svena råpeõa vidyamānatvān na kartavyatā / atha nirviųayaü, na tarhi codanā kartavyāvabodhikā, api tu nirviųayety evaü vaktavyam / evaü sthite yathā pratyakųaü vidyamānopalambhakaü tathānyāny api pramāõāni / 5.a buddhijanma pratyakųaü, na ca buddhyavagame pramāõam asti / pratyakųāvaseyā sā na bhavati svayam anabhyupagamāt / anumānagamyāpi na bhavati tayā pratibaddhaliīgānavagateū / athārthāpattyā pratãyate, kiü ghaņārthānyathānupapattyāho tadupādānaparityāgānyathānupapattyā ghaņāvabodhānyathānupapattyā vā? tad yadi ghaņārthānyathānupapattyā, tad ayuktam / na buddhikāryo ghaņo, 'pi tu buddhir iha tatkāryā / atha ghaņopādānaparityāgānyathānupapattyā buddhiparikalpanā kriyate, tad ayuktaü, buddhisvaråpasyānekakālāntarāvasthānāyogād arthāpatter nirviųayatvam / kenāpi balavatā prerito buddhim antareõa vā tadupaplavād vā ghaņopādānaparityāgāya ghaņate tena sandigdhārthāpattiū / na ca sambandhagrahaõam antareõa niyatāyāü buddhau pratipattir upapadyate / arthāpattitas tu tadanupapattāv indriyakalpanāpi durghaņā / athāvabodhānyathānupapattyā buddhiparikalpanā kriyate, tasyāpi buddhyā saha sambandho nāsti, katham avabodhayati? avabodhe cāvagate pratyakųāvagataiva buddhir nāvabodhagamyā / avabodhabuddhivij¤āna÷abdānāü paryāyatvād avabudhyate j¤āyate7ty eko 'rthaū / 6. tathā ÷rotrādivįttir avikalpikā, etad api pratyuktam / 6.1 ÷rotrādikaraõānāü ÷abdādiviųayākāratayā vipariõāmo vįtti÷abdenābhidhãyate / sā cānekaprakārā bhavati -samyagj¤ānaråpā viparyayaj¤ānasandeharåpā ca / tad uktaü -tamo moho mahāmohas tāmisro 'ndhatāmisre7tyādi / 6.11 tad yadi ÷rotrādivįtteū pratyakųatvaü, tadā viparyayādivįtter api pratyakųatvaü prāpnoti / athābādhitapadopādānaü kriyate / tat såtre na ÷råyate / bhavatu vā tasya kalpanā, tathāpy avyabhicāritvaü j¤ātuü na ÷akyate / tac ca naiyāyikapratyakųalakųaõādhikāre prapa¤citam / yadi cāvyabhicāripadena viparyayaråpā vįttir apodyate, tat tadātmatayā vyavasthitā samyagråpāpi vįttir apoditā bhavati / tata÷ ca saīgrāhyā na labhyate vįttiū / atha samyagråpā vįttir iha saīgrāhyā, tadāpohyā nalabhyate vįttãnāü svaråpaikatābhyupagamāt / bhedābhyupagame vābhyupetahānam / na hi bhavatāü pakųe7ndriyād bhidyante vįttayas, tac ced abhinnaü, kathaü vįttãnāü bhedaū? bhedābhyupagame7ndriyaikatvaü hãyate / indriyāvyatirekitvaü vā na vaktavyam / 6.1e7ndriyāvyatirekitve 'bhyupagamyamāne nãlalohitaghaņādãnāü sarvadopalambhaū syād, indriyāvasthāne tadavyatiriktāyā vįtter avasthānasambhavāt / tatsambhave ca ghaņādyanupalambhānupapattiū / atha vįttisadbhāve 'py anupalabdhir, na kadācid upalabdhiū syāt / na hi bhavatāü pakųe ki¤cid apårvaü jāyate pårvaü vā nirudhyate / tata÷ ca sarvasyāstitvo7palabdhyanupalabdhã kiīkįte? sadopalabdhir anupalabdhir vā / na hy evaüvādino dvitãyā gatir asti / 6.1b kiü ca ÷abdādayo7palabhyante kim anupalabhyasvabhāvo9palabhyantā8hosvid upalabhyasvabhāvāh? tad yady anupalabhyasvabhāvo9palabhyante, tadopalabdhiū katham? yady anupalabhyasvabhāvāū, katham upatabhyeran? anyathātmāder apy upalabdhiū syāt / athopalabhyasvabhāvo9palabhyante, 'nupalabdhiū katham? kiü tenaivākāreõāhosvid ākārāntareõa? yadi tenaivākāreõānupalabdhir, ātmāder apy anupalabdhir na prāpnoti / upalabdhau vā bãjāntaraü vacanãyam / athākārāntareõa nopalabhyante, tathāpy upalabhyamānānupalabhyamānayor naikatvaü ÷abdātmākārayor iva / na hy upalabhyasvabhāvāc chabdād anupatabhyasvabhāvā8tmāvyatirikto dįųtaū / atha tasyaivābhivyaktasyopalabdhiū / tatsvaråpavad abhivyakteū sarvadāvasthānāt satatopalabdhiprasaīgaū / atha tirodhāne saty anupalabdhis, tadātatsvaråpatādātmyāt satatānupatambhaprasaīgaū / ubhayor vāvasthāne samam upalambhānupalambhau syātām / tata÷ cedānãm upatabhe pårvaü nopalabha3 iti vyavahāravirahaū syāt / tathā pårvam upalabhe7dānãü nopalabhe7ty etad api na prāpnoti / athāvayavopacaye saty upalambhaū / tasya sarvadā bhāvāt sarvadopalambhaprasaīgaū / athasvalakųaõapuųņau satyām upalambhaū / tasyāū sarvadā sattvāt satatopalambhaprasaīgaū / atha saüsthānotkarųe saty upalambhaū / tasyāpi sarvadā vidyamānatvāt satatopalabdhiū syāt / tasmād yena yena nimittenopalambhaparikalpanā, tasya tasya sarvadā bhāvāt satatopalambhaprasaīgaū / atha de÷akālakārakāpabandhād anupalambhas, tadā tasyāpabandhasya sarvadā bhāvād anupalambhānuparamaū syāt / 6.2 tathendriyāõām api karaõaråpatā nopalabhyate phalavaikalyāt / nanv asti vij¤ānaü phalam / na tasya sarvadā vidyamānatvāt / sarvadā vidyamānayor hetuphalabhāvo nopapadyate, yathā guõānāü parasparam ātmabhedānāü vā / na hy ātmātmāntarasya hetur bhavati tatphalaü vā, tathehāpyanādyantā sattā na phalaü hetur vocyate / f . kiü ca bhåjalādy anekaü kāryaü, tat kiü guõatrayād vyatiriktam avyatiriktaü vā? tad yadi vyatiriktaü, tat kiü tāttvikam atāttvikaü vā? tad yadi tāttvikaü, na tarhi guõatrayopādānapårvakaü, tato bhinnatvād ātmasvaråpavat / na ca guõatrayeõa sahānyatamo 'pi sambandho7papadyate tadbhinnakāryasya / na mātrāmātrikasambandho nāpi sahacarasahacaritabhāvo nāpi nimittanaimittikabhāvo7pakāryopakārakabhāvo vā / athātāttvikaü, kathaü tena guõatrayaü pratãyate guõatrayeõa saha sambandhānupapatteū? na ca sadasatoū sambandho7papadyatā8tmakharaviųāõayor iva / tadabhāvān nānumānād guõatrayapratipattiū / nāpi pratyakųeõa guõāvadhāraõaü svayam anabhyupagamāt / tad uktaü - guõānāü paramaü råpaü na dįųņipatham įcchati/ yat tu dįųņipathaprāptaü tan māyeva sutucchakam// tadanavagame ca na bhogyena bhoktur anumānam / tata÷ ca nātmā na guõatrayam / athāvyatiriktaü, tat kiü tāttvikam atāttvikaü vā? yadi tāttvikaü, tadā kāryāõām aparisaīkhyeyatve guõānām apy aparisaīkhyeyatā / tata÷ ca trayo guõe9ti na vaktavyam / atha guõānāü tritvaü, tadā kāryasyāpi tritvaü prāpnoty, ānantyaü hãyate / tathā kāryasya pratyakųatve guõānām api pratyakųatvam / kiüviųayaü pradhānānumānam? guõa[final page missing] % %Additional material from GOS 87, Baroda 1940 edition of Sanghavi \& Parikh and E. Franco's Notes: % %Examination of ātmānumāna % [\ppl{74}{10}] [8.1 naiyāyikādisaümatasyātmānumānasya nirāsaū] tathā0tmānumānaü sukhadveųaj¤ānādinā na saübhavati, tena saha sambandhānavagamāt, tadanavagatau cā7numānānarthakyam / kiü cātra sādhyate ? kiü -- j¤ānasukhādãnām ā÷ritatvam, āhosvid ā÷rayā÷ritaü vāëj¤ānasvaråpam ? athā÷ritatvaü sādhyate / tadā0tmāënaivāvabodhitaū tato 'nyatvād ā÷ritatvasya / athā8tmāësādhyate / tad evaü bhavati -- asty ātmāëvij¤ānāt, na ca vyadhikaraõasya gamakatvaü vidyate / athā8÷ritaü j¤ānasvaråpaü sādhyate / tac ca pratyakųeõāvagatam / anyo 'numānasya viųayo vaktavyaū / kathaü j¤ānasukhādy ātmasambandhitvena vyapadi÷yate -- kiü sattāmātreõā8ho tajjanyatayā tajjanakatvana vā tatsamavāyitvena vā tatsvaråpatādātmyād vā ? tad yadi sattāmātreõa sukhaü vij¤ānaü vā0tmano 'padi÷yate tadā0tmavat sarve bhāvā÷ cetanāū syur vij¤ānasattāvi÷eųāt / tathā sarve sukhino bhaveyur ānandasattāvi÷eųāt / atha tajjanyatayāëvij¤ānam ātmano 'padi÷yate ; tadā nayanālokapaņā÷ cetanāū syus tair janyamānāvi÷eųāt / atha tajjanakatvena tasyeti cet, tad ayuktaü na vij¤ānenā8tmo9tpādyate bhavatāü pakųe, utpādena vā smaraõānupapattiū / [p.75] athā8tmasamavāyitvena vij¤ānam ātmano 'padi÷yate na tadabhāvāt / bhavatu vā samavāyo hy akhaõķitātmā sarvātmavastrādisādhāraõaū / tataū sarve cetanāū syuū / atha vij¤ānopalakųitasya nānyatra saübhavo 'sti tad ayuktaü tad upalakųitasyā7nyatra saübhavāt tatsaübhava÷ ca tasyai7katvāt / asaübhave vā samavāyānekatvaprasaīgaū asamavāyitvaü vānyeųām / tathā vij¤ānasamavāyā8tmanaū samavāyaū kiü -- sattāmātreõā8hosvid ātmajanakatvena tajjanyatvena tatsamavāyitvenā8tmasvaråpatādātmyād vā ? tad yadi sattāmātreõā8tmanaū samavāyo 'padi÷yate ; tadā j¤ānasamavāyasattāvi÷eųāt sarveųāü j¤ānasamavāyitvaprasaīgaū / atha tajjanyatvena ; tad ayuktaü na hy ātmanā samavāyotpādanaü kriyate nityatvābhyupagamāt / atha tajjanakatvenā8tmanaū samavāyaū ; tad anupapannam ātmano nityatvāt / athā8tmani samavetas tenā8tmasamavāyo 'bhidhãyate / tad ayuktam / samavāyāntarānabhyupagamāt / athā8tmatādātmyena vartate7ty ātmasamavāyaū ucyate / tadā0tmā vidyate nānyaū samavāyo 'sti tatsvabhāvānuprave÷āt / evaü vij¤ānānandādãnāü samavāyasambandhena na niyatātmavyapade÷o7papadyate / athā8tmatādātmyenopajāyamānaü vij¤ānānandādikam ātmano 'padi÷yate tadā vikārã prāpnoty anayā bhaīgyā0tmā / tata÷ ca smaraõānumānapratyabhij¤ānānupapattiū / ito 'py ātmā sukhādikāryādhikaraõo 'vagantuü na pāryate / kiü tenātmanānupajātāti÷ayena tāpādi kāryāü kriyatā8hosvid upajātāti÷ayenāpi, kiü vyatiriktopajātāti÷ayena, avyatiriktopajātāti÷ayena vā? [p.76] tad yady anupajātāti÷ayenotpādyate tāpādi kāryaü, tadā sarvadā kuryād, anupajātabalasya kāryakāraųābhyupagamān, na tāpādivikalaū syāt, samaü sukhādi kāryaü prasajyate / athāvyatiriktopajātāti÷ayenotpādyate tāpādi kāryaü, tadāvyatiriktopajātāti÷aye7ti kiü bhaõitaü bhavati? ātmopajāyate / tata÷ ca smaraõānumānapratyabhij¤ānānupapattiū / atha vyatiriktopajātāti÷ayena janyate tāpādi kāryaü, sa tenātmanā saha sambaddho vā, na vā / yadi na sambaddhaū, sa tasyāti÷ayaū katham? atha sambaddhaū, kiü janakatvenātha janyatvena tatsamavāyitvena vā? tad yadi janakatvena sambaddhas, tadātmā tenāti÷ayenotpadyate7ti smaraõānupapattiū / atha janyatvena, so 'pi tena katham utpādyate? kim anupajātāti÷ayena vyatiriktopajātāti÷ayena veti prāptā pra÷naparamparā / atha tatsamavāyitvena, na, tasya sarvasādhāraõatvāt, tadabhāvāc ca / athaikakāryajanakatvena sambaddhas, tad evedaü cintayitum ārabdhaü kim idaü janakatvaü nāmeti / kiü ca yad evānupajāte 'ti÷ayā8tmano råpaü tad eva jāte 'pi, tat kathaü kāryaü kuryāt? atha pårvaråpasyātadavasthyaü, susthitaü nityatvam! atha tādavasthyaü, tathāpi na karoti kāryam / evaü naiyāyikādimatenātmano7pabhogasmaraõādikaü na jāghaņãti / [Refutation of the Mãmāüsa inference of the self] pp. 82.7--83.7: tathā mãmāüsakamatenāpy ātmānumānaü na pravartate pramāõāntarānavadhāritārthaviųayatvābhyupagamāt pramāõānām / niyataviųayāõi hi pramāõāni pratipadyante -pratyakųāvaseye nānumānaü pravartata, anumānāvaseye ca na pratyakųaü pravartate / tata÷ cetaretaravyāvįttivi÷eųaviųayāõi / tad ayuktaü (read: uktaü) ``vi÷eųe 'nugamābhāvaū / " vi÷eųo niyatapramāõagrāhyo 'rthaū / tathābhåte 'rthe 'īgãkriyamāõe 'numānasyānugamābhāvaū / anugamaū sambandhas, tadgrahaõānupapattiū / arthe (read: atha) pratyakųādyavadhārite 'py 'rthe 'numānaü pravartate; nanv evaü pratyakųānumānasādhāraõo 'rthaū prasaktaū / sādhāraõatā samānatā / ``sāmānye siddhasādhyatā'' pratyakųāvagatatvāt / anadhigatārthagantįvi÷eųaõaü cāpārthakam / athavā sāmānye siddhe sādhanam ityanyo 'rthaū / sāmānyayor gamyagamakabhāvo 'bhyupagamyate mãmāüsakena / na ca tat sāmānyaü vidyate / yathā ca na vidyate tathā prāg evoditam / tata÷ ca siddhasya sādhanaü vidyamānasya sādhanam / na cāgnitvam asti / tadabhāve kasyedaü j¤āpakam? athavā siddhaü sādhanaü siddhasādhanam ity anyo 'rthaū / vidyamānaü sādhanam / na ca dhåmatvasāmānyam asti / tac ca vidyamānaü (Sukhlal: tattva-; read: tac cāvidyamānaü) sāmānyaü kathaü sāmānyaü (read: sāmānye) sādhanaü bhavitum arhati? athavā siddhasādhanaü j¤ātam anumānaü sādhanaü bhavati / na ca dhåmatvaü j¤ātaü svayamasattvāt, athavā grahaõopāyābhāvāt, tasyānusyåtaü råpam / na ca tad ātmany anusyåtam / nāpy ekasyāü vyaktāv, api tu bahvãųu vyaktiųu / na ca bahvyo vyaktayo7palabhyante / api tv ekaiva dhåmavyaktir upalabhate / na caikasyāü vyaktāv anugatātmatayā sāmānyasaüvittir asti / na cākārāntarasāmānyam (perhaps: ākārāntaraü sāmānyasya) /