Yasomitra: Sphutartha Abhidharmakosavyakhya = Abhidh-k-vy Based on the edition by Unrai Wogihara: Sphuñàrthà Abhidharmako÷avyàkhyà by Ya÷omitra, Tokyo 1932-1936. Input by Seishi Karashima Proofread by Siglinde Dietz (pp. 1-440) and Klaus Wille (pp. 441-723) #<...># = BOLD for quotes and references ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ स्फुटार्था अभिधर्मकोशव्याख्या I (धातुनिर्देशो नाम प्रथमं कोशस्थानम्) [तिब्. 1b] नमो मारबलप्रमथनाय. महाबलो ज्ञानसमाधिदन्तो यः पञ्जरं जन्ममयं विदार्य । विवेश निर्वृत्यटवीं प्रशान्तां तं शास्तृनागं शिरसा नमामि. ॥ परमार्थशास्त्रकृत्या कुर्वाणं शास्तृकृत्यम् इव लोके । यं बुद्धिमताम् अग्र्यं द्वितीयम् इव बुद्धम् इत्य् आहुः. ॥ तेन वसुबंधुनाम्ना भविष्यपरमार्थबन्धुना जगतः । अभिधर्मप्रत्यासः कृतो ऽयम् अभिधर्मकोशाख्यः. ॥ अभिधर्मभाष्यसागरसमुद्धृतस्यास्य शास्त्ररत्नस्य । व्याख्या मया कृतेयं यथार्थनामा स्फुटार्थेति. ॥ गुणमतिवसुमित्राद्यैर् व्याख्याकारैः पदार्थविवृतिर् या । सुकृता [तिब्. 2a] साभिमता मे लिखिता च तथायम् अर्थ इति. ॥ सिद्धान्तार्थापसृता क्वचित्क्वचिद् या तु तैः कृता व्याख्या । ताम् उद्भाव्य यथावद् विहितेह मयान्यथा व्याख्या. ॥ अभिधर्मविभाषायां कृतश्रमा ये ऽभिधर्मकोशे च । प्रविचार्यताम् इयं तैर् व्याख्या युक्ता न वा युक्ता. ॥ युक्ता चेद् ग्राह्येयं न एएद् अपोह्यान्यथा विधातव्या । न हि विषमे ऽर्थे स्खलितुं न संभवेन् मादृशां बुद्धिः. ॥ ## इत्य् अस्य श्लोकस्यार्थं विवृण्वान आचार्य आह. शात्रं प्रणेतुकामः स्वस्य (##) शास्तुर् माहात्म्यज्ञापनार्थं गुणाख्यानपूर्वकं तस्मै नमस्कारम् आरभत इति. शास्त्रम् अभिधर्मकोशं प्रणेतुकामः कर्तुकामः स्वस्य षास्तुर् आत्मीयस्य शास्तुः. स हि भगवान् आचार्यस्यात्मीयः शास्ता. तच्छासनप्रतिपन्नत्वात्. [तिब्. 2b] तेन वा शास्त्रा महाकरुणापरतन्त्रेण सकलो लोकः स्वत्वेन परिगृहीतः. तस्माद् आचार्यस्यापि स्वत्वेन गृहीतस्य स भगवान् स्वः शास्ता भवति. माहात्म्यज्ञापनार्थम् इति. महात्मत्वं माहात्म्यं स्वपरार्थप्रतिपत्तिसम्पत् तज्ज्ञापनार्थं तदवबोधार्थम्. गुणाख्यानपूर्वकं गुणकथनपूर्वकं तस्मै नमस्कारम् आरभते तस्मै प्रणामं करोतीत्य् अर्थः. अतीतकालत्वाद् आरब्धवान् इति वक्तव्ये वर्तमानकाले पदप्रयोगो ऽद्यापि नमस्कारारम्भाभिप्रायात्. शिष्यपरंपरया वा नमस्कारारंभाविरामात्. शब्दशास्त्रे ऽपीदृश एव शब्दप्रयोगो दृश्यते. अथ शब्दानुशासनम्. अथेत्य् अयं शब्दो ऽधिकारार्थः प्रयुज्यत इति. गुणाख्यानमात्रेण माहात्म्यावबोधो न नमस्कारेणेति चेत्. न. तस्य तत्सूचकत्वात्. नमस्कारेण हि माहात्म्यं सूच्यते. अथ वा गुणाख्यानेनैव माहात्म्यं ज्ञाप्यते न नमस्कारेण. नमस्कारारम्भस् तु स्वपुण्यप्रसवार्थम्. सदाचारनुवृत्तिप्रदर्शनार्थं वा. कृताभिमतदेवतापूजास्तुतिनमस्कारा हि सन्तः क्रियाम् आरभन्त इति सताम् आचारात्. तत्र माहात्म्यज्ञापनं किमर्थम् इत्य् आचक्ष्महे. तद्गौरवोत्पादनार्थम्. गौरवोत्पादनं पुनस् तत्प्रवचनसत्कृत्यश्रवणार्थम्. सत्कृत्यश्रवणं क्रमेण श्रुतचिन्ताभावनामयप्रज्ञोत्पादनार्थम्. तदुत्पाद् अनं क्लेशप्रहाणार्थम्. तत् पुनः सर्वदुःखोपशमलक्षणनिर्वाणप्रापणार्थम् [तिब्. 3a] इति प्रयोजननिष्ठा. माहात्म्यज्ञापनं त्व् एकम् आचार्येण प्रयोजनम् उक्तं साक्षात्प्रयोजनत्वात्. तदितराणि त्व् अभ्यूहितुं शक्यानीति नोक्तानि. य इति बुद्धं भगवंतम् अधिकृत्याहेति. सामान्यशब्दो ऽपि यच्छब्दो विहितविशेषणत्वात् विशेषवृत्तिर् भवति. तद्यथा य एषां ब्राह्मणानां गौरः शुक्रवासाः स एवशर्मेति. तद्वद् इहापि. ## बुद्ध एव भगवति यच्छब्दो वर्तते. न हि बुद्धाद् अन्य एवं गुणविशिष्टः संभवतीति अतो व्याचष्टे. य इति बुद्धं भगवन्तम् अधिकृत्याहेति. बुद्ध इति कर्तरि क्तविधानं. बुद्धेर् विकसनाद् बुद्धः. विबुद्ध इत्य् अर्थः. विबुद्धं पद्मम् इति यथा. अथ याविद्यानिद्राद्वयापगमाद् बुद्धः प्रबुद्ध इत्य् अर्थः. प्रबुद्धपुरुष इति यथा. कर्मकर्तरि क्तविधानम् (##) इत्य् अपरे. स्वयं बुध्यत इति बुद्ध इत्य् अर्थः. कर्मण्य् अपि क्तविधानम् अप्य् अदोषं पश्यामः. सर्वगुणसंपत्संपन्नतया सर्वदोषविनिर्मुक्ततया च बुद्धैर् अन्यैर् वा बुद्धो ज्ञात इत्य् अर्थः. भगवन्तम् इति द्वितीयपदोपादानम् अनादरसंभावनानिवृत्त्यर्थं. निरुपपदानाम् अभिधानानां हि लोके अनादरो दृश्यते. एवदत्त इति. विनयविभाषाकारास् तु चतुष्कोटिकां कुर्वन्ति. अस्ति बुद्धो न भगवान्. प्रत्येकबुद्धः स्वयंभुत्वाद् बुद्ध इति शक्यते वक्तुम्. न तु भगवान्. अपरिपूर्णदानादिसंभारत्वात्. यो हि माहात्म्यवान् स भगवान् उच्यते. अस्ति भगवान् न बुद्धः. चरमभविको बोधिसत्त्वः परिपूर्णदानादिपारमितत्वात् [तिब्. 3b] अनभिसंबुद्धत्वाच् च. अस्त्य् उभयथा बुद्धो भगवान्. अस्ति नोभयथा एतान् आकारान् स्थापयित्वेति. अतो बुद्धं भगवन्तम् इत्य् उभयविशेषणम्. हतम् अस्यान्धकारम् अनेन वेति हतान्धकारः. षष्ठीबहुव्रीहौ मार्गेण हतम् इति कर्तृभूतो मार्गो अध्याहार्यः. तृतीयाबहुव्रीहौ तु मार्गेणेति करणम् अध्याहार्यम्. अपर आह. विग्रहद्वयप्रदर्शनं हन हिंसागत्योर् इति हन्त्यर्थद्वयपरिग्रहार्थम्. यदा हतम् अस्यान्धकारम् इति विग्रहम्. तदा गत्यर्थो हन्तिर् गृह्यते. गतम् अस्यान्धकारम् इत्य् अर्थः. यदा पुनस् तृतीयाबहुव्रीहिः. तदा हिंसार्थो हन्तिर् गृह्यते. हिंसितम् अनेनान्धकारम् इत्य् अर्थः. एवम् उत्तरयोः पदयोर् ऐकपद्यं कृत्वा पश्चात् सप्तमीतत्पुरुषं करोति. सर्वस्मिन् हतान्धकारः सर्वहतान्धकार इति. तथा च सति हतशब्दो ऽत्र न पूर्वं निपतति. सप्तमीसमासस् त्व् इह केन लक्षणेन भवतीति चिन्त्यम्. सप्तमी शौण्डैर् इति समासः. हतान्धकारशब्दः शौण्दादिषु पठ्यते. शौण्डादीनाम् आकृतीकृतत्वात् तत्रास्यानुप्रवेशो ऽवगन्तव्यः. सप्तमीति योगविभागाद् वा. उत्सर्गेण वा समासः. सह सुपेति सुब् इति वर्तमाने सुबन्तं सुबन्तेन सह समस्यते. यत्रेष्टम् इति अकृतलक्षणो वा तत्पुरुषो मयूरव्यंसकादिषु द्रष्टव्य इत्य् अनेन वा कथम् उपसर्जनीभूतम् अन्धकारं सर्वस्मिन्न् इत्य् अनेनभिसंबध्यते. सत्यं नान्धकारम् अनेनभिसंबध्यते. अन्धकारघातस् त्व् अनेनाभिसंबध्यते. येन ह्य् अन्धकारघातेन योगाद् भगवान् हतान्धकारः. स तस्यान्धकारघातः सर्वाधारो ऽवगन्तव्यः. यथा अक्षेषु धूर्त इति. येन धौर्त्यलक्षणेन गुणेन योगात्. असौ धूर्तः सो ऽक्षाधारः. एवम् इहाप्य् अवगन्तव्यम्. अन्यथापि चेह संभवन्तं समासं पश्यामः. सर्वस्मिन् हतं सर्वहतम्. सर्वेण प्रकारेण सर्वहतं सर्वथा सर्वहतम्. सर्वथा सर्वहतम् अस्यान्धकारम् अनेन वेति सर्वथा सर्वहतान्धकारः. एवं हतशब्दस्यान्धकारेण सामानाधिकरण्यम् (##). न च पूर्वनिपात इति. सर्वेण प्रकारेणेति क्लिष्टाक्लिष्टान्धकारविगमतः. सर्वस्मिन् ज्ञेये द्वादशायतनलक्षणे. सर्वं सर्वम् इति ब्राह्मण यावद् एव द्वादशायतनानीति सूत्रे वचनात्. किम् अत्र शार्वरं तमो ऽन्धकारशब्देनोच्यते. नेत्य् आह. अज्ञानं हि भूतार्थदर्शनप्रतिबन्धाद् अन्धकारम् इत्य् अवगन्तव्यम्. अन्धकारशब्दो हि नैशे तमसि प्रसिद्धः. अन्धम् इव जनं करोतीति अन्धकारः. सद्भूतघटपटादिरूपदर्शनप्रतिबन्धात्. तत्साधर्म्यात् अज्ञानम् [तिब्. 4a] अप्य् अन्धकाराख्यं लभते. भूतार्थदुःखादिसत्यदर्शनप्रतिबन्धात्. तच् चेति तद् अज्ञानम्. प्रतिपक्शलाभेनेति आर्यमार्गलाभेन. विपक्षः क्लेशः विपक्षप्रतिघाताय पक्षः प्रतिपक्ष इति कृत्वा. अथ वा ज्ञानं अनास्रवम् अज्ञानप्रतिपक्षः तस्य लाभेन. अत्यन्तं सर्वथा सर्वत्र ज्ञेये पुणरनुत्पत्तिधमत्वात् हतम् असमुदाचारप्रहाणीकृतम् इत्य् अर्थः. अतो ऽसाव् इति भगवान्. प्रत्येकबुद्धश्रावका अप्य् अभ्यर्हितवात् प्रत्येकबुद्धशब्दः पूर्वनिपातः. कामम् इत्य् अनुज्ञायाम्. न तु सर्वथेति. अक्लिष्टसंमोहानत्यन्तविगमात्. ननु च सर्वं सास्रववस्तु श्रावकप्रत्येकबुद्धानाम् अपि बुद्धवत् प्रहीणम्. किम् इदम् उएयते. क्लिष्टसंमोहस्य तेषाम् अत्यन्तविगम इति. तथा ह्य् उक्तम्. नाहम् एकधर्मम् अप्य् अनभिज्ञाय अपरिज्ञाय दुःखस्यान्तक्रियां वदामीति. तथा नाहम् एकधर्मम् अप्य् अपरिज्ञायाप्रहाय दुःखस्यान्तक्रियां वदामीति. तस्माच् छ्रावकप्रत्येकबुद्धानाम् अपि तद् अक्लिष्टम् अज्ञानं चक्षुरादिवच् छन्दरागप्रहाणात् प्रहीणम् एव. अन्यथा हि श्रावकप्रत्येकबुद्धानां दुःखान्तक्रिया न भवेत्. सतम् अस्त्य् एतद् एवम्. प्रहीणम् एव तेषां क्लिष्टवद् अक्लिष्टम् अप्य् अज्ञानं. तत् तु तेषां चक्षुरादिवत् प्रहीणम् अपि समुदाचरति. बुद्धस्य तु प्रहीणं सन् न समुदाचरति. अत एव च विशेषितं पुनरनुत्पत्तिधर्मत्वात् हतम् [तिब्. 4b] इति. अन्यथा तत् सर्वथा सर्वत्र ज्ञेये प्रहीणम् इत्य् एवावक्ष्यत्. ये तु व्याचक्षते श्रावकप्रत्येकबुद्धानां क्लिष्टसंमोहमात्रविगमात् संक्लेशविनिवृत्तिर् इति. तद् अपव्याख्यानम् एषां यथोक्तम् इति प्रत्याचक्ष्यते. तथा ह्य् एषाम् इति विस्तरः. तथा हीति यस्माद् इत्य् अर्थः. अथ वा तथेति यथा न सर्वथा तथेति. हिशब्दो हेतौ. एषाम् इति श्रावकप्रत्येकबुद्धानां. बुद्धधर्मेष्व् आवेणिकादिषु. अतिविप्रकृष्टदेशकालेषु चार्थेषु अतिविप्रकृष्टदेशेषु अतिविप्रकृष्टकालेषु च. अनन्तप्रभेदेषु चाबुद्धधर्मस्वभावेष्व् अपि रूपादिष्व् अर्थेषु. भवत्य् एवाक्लिष्टम् अज्ञानं समुदाचरत्य् एव तद् इत्य् अर्थः. तत्र ये बुद्धधर्मा आवेणिकादयः. तेषु स्वभावपरमसूक्ष्मगम्भीरत्वाद् बुद्धाद् अन्येषाम् अज्ञानम्. यथोक्तं. जानीषे (##) त्वं शारिपुत्र तथागतस्य शीलस्कन्धं समाधिस्कन्धं प्रज्ञास्कन्धं विमुक्तिस्कन्धं विमुक्तिज्ञानदर्शनस्कन्धम् इति भगवता पृष्टेन स्थविरशारद्वतीपुत्रेणोक्तम्. नो हीदं भगवन्न् इति. ये त्व् अन्ये ऽर्था रूपिणः परमाणुसंचिताः. ते अतिविप्रकृष्टदेशा यदि भवन्ति. ये ऽप्य् अविज्ञप्त्यरूपिणः. ते ऽपि यद्य् अतिविप्रकृष्टदेशाधारत्वात् अतिविप्रकृष्टदेशा भवन्ति. तेष्व् अपि तेषाम् अज्ञानम् अनेकलोकधात्वन्तरितदेशत्वात्. श्रूयते हि स्थविरमौद्गल्यायनस्य अतिविप्रकृष्टदेशमारीचीलोकधातुजातस्वमातृदेशपरिज्ञानम्. अतिविप्रकृष्तकालेष्व् अप्य् अतीतेषु अनागतेषु वा तेष्व् अर्थेष्व् अतिबहुकल्पान्तरान्तरितविनाशप्रादुर्भावत्वात् [तिब्. 5a] तेषां भवत्य् एवाज्ञानम्. श्रूयते हि स्थविरशारिपुत्रेण मोक्षभागीयकुशलमूलादर्शनात् प्रव्रज्यापेक्षपुरुषप्रत्याख्यानम्. भगवता तु तस्य मोक्षभागीयं दृष्टम् उक्तं च मोक्षबीजम् अहं ह्य् अस्य सुसूक्ष्मम् उपलक्षये धातुपाषाणविवरे निलीनम् इव कांचनम् इति. स च पुरुषः प्रव्राजित इति. अनन्तप्रभेदेष्व् इति. धातुगतियोन्युपपत्त्यादिप्रभेदे दुर्बोधेष्व् अर्थेषु. तेषाम् अज्ञानं भवत्य् एव. तथा ह्य् आह. सर्वाकारं कारणम् एकस्य मयूरचन्द्रकस्यापि नासर्वज्ञैर् ज्ञेयं सर्वज्ञबलं हि तज्ज्ञानम् इति. तान्य् एतानि चत्वार्य् अज्ञानकारणानि भवन्ति. तेषां क्वचिद् एकं क्वचिद् द्वे क्वचित् त्रीणि क्वचित् चत्वास्रीति संभवतो योज्यानि. इत्य् आत्महितप्रतिपत्तिसम्पद् इति विस्तरः. आत्महिताय प्रतिपत्तिः आत्महितप्रतिपत्तिः. आत्महितप्रतिपत्तेः सम्पत् आत्महितप्रतिपत्तिसम्पत् फलनिष्पत्तिर् इत्य् अर्थः. सा चेयं संपत् ज्ञानप्रहाणसंपत्स्वभावा वेदितव्या. परहितप्रतिपत्तिसंपद् अपि तथैव चर्चनीया. अपरे व्याचक्षते. आत्महितप्रतिपत्तिर् आत्महितप्रतिपादनम्. आत्महितोपग्रह इत्य् अर्थः. तस्याः सम्पत् आत्महितप्रतिपत्तिसम्पत्. एवं परहितप्रतिपत्तिसंपद् अपि व्याख्येया. सा पुनः सर्वदुःखोपशमनिर्वाणपरिप्रापणस्वभावा. ## वचनात्. संसरणं संसार [तिब्. 5b] आजवंजवीभावः जन्ममरणपरंपरेत्य् अर्थः. अथ वा संसरन्त्य् अस्मिन् सत्त्वा इति संसारस् त्रैधातुकम्. संसारः पङ्क इव संसारपङ्कः पंकसाधर्म्यात्. अत आह. संसारो हि जगदासङ्गस्थानत्वाद् दुरुत्तरत्वाच् च पङ्कभूत इति. पङ्को हि लोके अवसादात्मकत्वात् आसङ्गस्य स्थानम्. अत एव च दुरुत्तरः. चंचलत्वाद् वा पराश्रयोत्तरणीयत्वाद् (##) वा दुरुत्तरः. संसारो ऽपि हि तृष्णाभिष्यन्दितत्वाद् आसङ्गस्थानम्. दुरुत्तरश् च तस्माद् एव दृष्टिविचिकित्साविस्पन्दितेन. बुद्धापाश्रयोत्तरणीयत्वेन वा दुरुत्तरः. तत्रावमग्नं तादात्म्यनुप्रवेशतः समुदायावयवरूपतो वा. जगत् सत्त्वलोकम् अत्राणम् अनाक्रन्दम् अनुकम्पमानः करुणायमानो भगवान् सद्धर्मदेशनाहस्तप्रदानैः. सद्धर्मदेशना एव हस्ताः. तेषां प्रदानानि. उत्तारणीयबहुत्वाद् बहुवचनं. तैर् यथाभव्यं अभ्युद्धृतवान्. यथाभव्यम् इति अनुच्यमानम् अपि गम्यते लोके तथा दृष्टत्वात्. तद्यथा ब्राह्मणान् आनीय भोजयामासेत्य् उक्ते. ये तत्र भोजयितुं शक्ता ग्रामे नगरे वा संनिहिताः. तान् एव भोजयामासेति गम्यते. सर्वलोकब्राह्मणानां भोजयितुम् अशक्यत्वात्. एवम् इहापि यो जनो भव्यो ऽभ्युद्धर्तुम्. तम् एवभ्युद्धृतवान् इति. अतो यथाभव्यम् इति व्याचष्टे. ## शिरसा प्रणिपत्य क्रियास्पदीभूतत्वान् नमःशब्दस्य प्रणिपत्यार्थो नमस्कृत्यशब्दो भवति. प्रणिपातश् च लोके शिरसा प्रतीत इति शिरसेत्य् आह. वाङ्मनोनमस्कारो ऽपि अत्रनुक्तसिद्धो गुणाख्यानपूर्वकत्वात् मनस्कर्मपूर्वकत्वाच् च कायकर्मणः. तस्मै इति किंलक्षणेयं चतुर्थी. अत्र बहवो व्याख्यानकारा मुह्यन्ति. आचार्यगुणमतिस् तच्छिष्यश् चाचार्यवसुमित्र आहतुः. नमःशब्दयोगे चतुर्थी. नमःस्वस्तिस्वाहास्वधालंवषड्योगाच् चेति. तद् एतद् अयुक्तम्. स्वतन्त्रस्य नमःशब्दस्य योगे सा चतुर्थी भवति. अस्वतन्त्रश् चायं नमःशब्दः क्रियास्पदीभूतत्वात्. अत एव चानेनैवाचार्येण व्याख्यायुक्तौ ## कर्मलक्षणा द्वितीया प्रयुक्ता. तस्मान् न नमःशब्दयोगे चतुर्थीति. द्वितीयायाः स्थाने चतुर्थी प्रयुक्तेत्य् अपरे. तद् इदम् एषाम् इच्छामात्रम्. न हि लक्षणम् अस्यास्तीति. केन तर्हीयं चतुर्थी. संप्रदानलक्षणेयं चतुर्थीति व्याचक्ष्महे. कथं संप्रदानसंज्ञा. कर्मणा यम् अभिप्रइति. स संप्रदानम् इति. चूर्णिकारेण कर्मशब्द उभयथा वर्ण्यते. पारिभाषिकं कर्म लौकिकं चेति. तत्र यदा कर्तुर् ईप्सिततमं कर्मेति पारिभाषिकं कर्माश्रीयते. तदा कर्तुर् ईप्सिततमेन यम् अभिप्रइति. स संप्रदानसंज्ञो भवति. ब्राह्मणाय गां प्रयच्छतीति. एतत् सिद्धं भवति. यदा तु कर्म क्रियेति लौकिकं कर्माश्रीयते. तदा क्रियया यम् अभिप्रइति. स संप्रदानसंज्ञो भवतीति. तद् एतत् सिद्धं भवति. युद्धाय संनह्यति. पत्ये शेत इति. संनहनक्रियया युद्धम् अभिप्रइति कर्ता. शयनक्रियया पतिम् इति. (##) युद्धादीनाम् सम्प्रदानसंज्ञा सिद्धा भवति. तथेहपि नमस्कारक्रियया शास्तारम् अभिप्रइति आचार्यः. तस्माच् छास्तरि संप्रदानसंज्ञा. संप्रदानसंज्ञायां सत्यां संप्रदाने चतुर्थी 'ति चतुर्थी भवति. एवं च कृत्वा ## इत्येवमादीनि काव्यशास्त्रान्तरोक्तानि शब्दरूपाणि सुनीतानि भवन्ति. यदि तर्हि संप्रदानसंज्ञैवेष्यते. ## अत्र द्वितीया न प्राप्नोति. नैष दोषः. विवक्षातः कारकाणि भवन्ति. यदा कर्मविवक्षा. तदा द्वितीया. यदा संप्रदानविवक्षा. तदा चतुर्थी 'ति उभयम् अपि सिद्धं भवति. [तिब्. 5b] ## इति. शास्त्र् इति औणादिकः शब्दः. तृन्तृचौ शंसिक्षादिभ्यः संज्ञायां चानिटाव् इति तृन्प्रत्ययान्तो ऽनिट् शास्तेति भवति. ननु च संज्ञायां शास्तेति भवति. न चेयं संज्ञा. संज्ञैवेयम्. द्विविधा हि संज्ञा विशेषसंज्ञा सामान्यसंज्ञा च. विशेषसन्ज्ञा एवदत्तो यज्ञदत्त इति. सामान्यसंज्ञा मातापितेत्येवमादिका. मात्रादयो ऽपि हि तत्र संज्ञायाम् एव निपात्यन्ते. नप्तृनेष्टृत्वष्टृहोतृपोतृभ्रातृजामातृमातृपितृदुहितृ इति. तेन यथा सर्वासां मातॄणाम् इयं संज्ञा मातेति. सर्वेषां च पितॄणां पितेति. एवं सर्वेषां च शास्तॄणाम् इयं संज्ञा शास्तेति. स तु शास्ता द्विविधो भवति. अयथार्थो यथार्थश् च. [तिब्. 6a] अयथार्थश् च पूरणादिः. यथार्थश् च तथागत इति. अतो विशिनष्टि यथार्थम् अविपरीतं शास्तीति यथार्थशास्ता. एतच् च विशेषणं परहितप्रतिपत्त्युपायसूचनार्थम्. अत एवाह. परहितप्रतिपत्त्युपायम् अस्याविष्करोतीत्येवमादि. न त्व् ऋद्धिवरप्रदानप्रभावेनेति प्रभावशब्दः प्रत्येकम् अभिसंबध्यते. ऋद्धिप्रभावेन वरप्रदानप्रभावेनेति. ऋद्धिप्रभावस् तद्यथा विष्णोर् विश्वरूपसंदर्शनम्. वरप्रदानप्रभावस् तद्यथा महेश्वरो वरं प्रयच्छतीति प्रवादः. अथ वा त्रिपदो द्वंद्वः. ऋद्धिश् च वरप्रदानं च प्रभावश् चेति. प्रभावः शक्तिविशेषः. ननु च बुद्धा अपि कदाचित् ऋद्धिप्रातिहार्यं विनेयानाम् उपदर्शयन्ति. अस्त्य् एतद् एवम्. अपि त्व् आवर्जनमात्रं तु तेषां. अनुशासनीप्रातिहार्येण तु रागादिप्रतिपक्षभावनाक्रमेण संसारोत्तरणं भवति. किं करिष्यतीति प्रश्नः. ## (##) क्त्वाविधेः क्रियान्तरपेक्षत्वात्. समानकर्तृकयोर् हि पूर्वकाले क्त्वाविधिर् भवति. #<शास्त्रं प्रवक्ष्यामीति.># अर्थविशेषाभिद्योतको नामसमूहः शास्त्रं. क्षणिकत्वात् समुहानुपपत्तिर् इति चेत्. न. तद्ग्राहकबुद्धिरूपसमूहकल्पनात्. शिष्यशासनाच् छास्त्रम् इति. [तिब्. 6b] किं शास्त्रम् इति किं नामधेयम् इत्य् अभिप्रायः. (I.2ab) ## इत्य् अस्य निर्वचनं वक्ष्यते. आस्तां तावद् एतत्. अवयवार्थावबोधपूर्वकः समुदायार्थावबोधः इत्य् अवयवार्थं तावत् पृच्छति. को ऽयम् अभिधर्मो नामेति. 1. ## इति. धर्मप्रविचयकाले प्रज्ञा प्रधानम् इति मुख्यवृत्त्या प्रज्ञाग्रहणम्. ## अनास्रवा. मलानाम् आस्रवपर्यायत्वात्. ## सपरिवारा. राज्ञा समं चरन्न् अपि भृत्यो राजानुचर इत्य् उच्यते. तदनुवृत्तिकारित्वात्. तथेहापि समकालं चरन्तो ऽपि तत्सहभुवो धर्मा अनुचरा एवोच्यन्ते. के पुनस् ते. चित्तचैत्ताः अनास्रवसंवरो जात्यादयश् च चित्तविप्रयुक्ता इति. ननु च चित्तं चैत्तेभ्यः प्रधानम्. तथा हि चित्तस्य इमे चित्ते वा भवाश् चैत्ता इति. तेन प्रज्ञैव चित्तस्य परिवारो ऽर्हति. न तु चित्तं प्रज्ञायाः चैतसिकत्वात् अस्त्य् एतत्. अपि तु धर्मप्रविचयकाले प्रज्ञा चैत्तस्यापि सर्वस्य कलापस्य राजायते. क्वचित् कश्चिद् धर्मः प्राधान्यम् आस्कन्दति. तद्यथा अभिसंप्रत्ययकाले श्रद्धेत्येवमादि. अनास्रवः पञ्चस्कन्धक इति. अनास्रवसंवरस् तस्मिन् कलापे रूपस्कन्धः. या वेदना. स वेदनास्कन्धः. या संज्ञा. स संज्ञास्कन्धः. चेतनादिजात्यादयः संस्कारस्कन्धः. [तिब्. 7a] विज्ञानं चात्र विज्ञानस्कन्धः. एष तावद् इति. तावच्छब्दः क्रमार्थः. पारमार्थिक इति. परमार्थ एव पारमार्थिकः. परमार्थे वा भवः पारमार्थिकः. परमार्थेन वा दीव्यति चरतीति वा पारमार्थिकः. सांकेतिकस् तु सांव्यवहारिकः. ## प्रज्ञा सानुचरा सो ऽभिधर्म इति चात्राधिकृतम्. तस्या अनास्रवायाः प्रज्ञायाः प्राप्त्यर्थं साक्षात् पारंपर्येण वा या श्रुतमयी चिन्तामयी च भावनामयी च प्रज्ञा सास्रवा या चोपपत्तिप्रतिलम्भिका सानुचरा. सापि सांकेतिको ऽभिधर्मः. तत्र श्रुतप्रयोगजा श्रुतमयी. युक्तिनिध्यानप्रयोगजा चिन्तामयी. (##) भावनाप्रयोगजा भावनामयी. उपपत्तिप्रतिलम्भजा उपपत्तिप्रतिलम्भिका. उपपत्तिप्रतिलम्भो ऽस्यास्तीति. अत इनिठनाव् इति ठन्विधानान् न वृद्धिः. श्रुतचिन्तामय्य् उपपत्तिप्रतिलम्भिका भावनामयी चारूप्यावचरी चतुःस्कन्धको ऽभिधर्मः अनुपरिवर्तकरूपभावात्. रूपावचरी तु ध्यानसंवरसद्भावात् पंचस्कन्धको ऽभिधर्मः. ## इति अभिधर्मशास्त्रम् अभिप्रेतं. तत् तु सानुचरं न सानुचरम् इति व्याख्याभेदः. केचित् तावत् अचित्तचैतसिककलापरूपत्वात्. ## इति नानुवर्तयन्ति. जात्यादिसंभवात् केचिद् अनुवर्तयन्ति. एकस्कन्धको ह्य् असाव् अभिधर्मः. द्विस्कन्धको वा. तस्य च जात्यादयः सन्तीति. अन्ये तु व्याचक्षते शास्त्रम् इति [तिब्. 7b] ज्ञानप्रस्थानं. तस्य शरीरभूतस्य षट् पादाः. प्रकरणपादः विज्ञानकायः हर्मस्कन्धः प्रज्ञप्तिशास्त्रं हातुकायः संगीतिपर्याय इत्य् अतस् तद् अपि शास्त्रं सानुचरम् एव पारंपर्येण पारमार्थिकाभिधर्मप्राप्तये सांकेतिको ऽभिधर्म इत्य् उच्यते. उपपत्तिप्रतिलम्भिका हि प्रज्ञा शास्त्रश्रवणात् तदर्थम् अनुसरति. तस्याः श्रुतमयी श्रुतमय्याश् चिन्तामयी चिन्तामय्याः सास्रवा भावनामयी तस्या अनास्रवा प्रज्ञा जायत इति अनुक्रमः. तद् अयम् इति. तद् इति वाक्योपन्यासे. अयम् इति स्वलक्षणधारणत्वेन निरुक्तः पारमार्थिकः सांकेतिको ऽभिधर्मः. प्ररमार्थधर्मम् इति. परमस्य ज्ञानस्यार्थः परमार्थः. परमो वार्थः परमार्थः सर्वधर्माग्रत्वात् परमार्थः. परमार्थश् चासौ धर्मश् च परमार्थधर्मः. धर्मलक्षणं वेति. स्वसामान्यलक्षणं खक्खटलक्षणः पृथिवीधातुर् अनित्यं दुःखम् इत्येवमादि. तत् प्रत्यभिमुखः प्रतिलम्भाय प्रतिवेधाय अवबोधाय वा अभिमुखो धर्मः अभिधर्मः. कुगतिप्रादय इति तत्पुरुषसमासः. ननु च लक्षणेनाभिप्रती आभिमुख्य इति अव्ययीभावः प्राप्नोति. यदा ह्य् अभिर् लक्षणेन सह समस्यते. तदाव्ययीभावः. तद्यथा अभ्यग्नि शलभाः पतन्ति. शलभपतनं अग्निना लक्ष्यते. सो ऽग्निर् अस्य लक्षणं. न त्व् अयं धर्मो ऽन्यस्य लक्षणम्. किं तर्हि. लक्ष्यः. स्वयम् एवाभिमुख्यात्. शास्त्राख्यो ऽपि सांकेतिको ऽभिधर्मः प्रापणायाभिद्योतनाय वा निर्वाणं धर्मलक्षणं वा प्रत्य् उपनिषद्भावेनाभिमुखः. किमंग पारमार्थिक इत्य् अतस् तत्पुरुषसमासेनाभिधर्म इति सिद्धं भवति. (I.2cd) उक्तो ऽभिधर्म इति. स्वभावप्रभेदनिर्वचनतो अवयवार्थो ऽवबुद्धः. (##) समुदायार्थस् तु न तावद् इत्य् अतः समुदायार्थं पृच्छति. इदं तु शास्त्रं कथम् अभिधर्मकोशम् इति. ## इति. तस्याभिधर्मसंज्ञकस्य शास्त्रस्यानन्तरोक्तत्वात् ग्रहणं. ## इति न व्यञ्जनत इति. अर्थतो ऽयम् ## [तिब्. 8a] न साकल्येन. तस्माद् यथाप्रधानम् इत्य् अव्ययीभावः. अन्तर्भूतः प्रविष्ट इति. एतच् छास्त्रं मदीयं तस्यार्थस्य कोशस्थानीयं भवति. कोशसदृशं. एतस्मिन्न् अर्थे षष्ठीतत्पुरुषसमासः. अभिधर्मस्य कोशो ऽभिधर्मकोश इति. यत्र ह्य् असिः प्रविशति. स तस्य कोशः. अथ वा सो ऽभिधर्मो ज्ञानप्रस्थानादिर् एतस्य मदीयस्य शास्त्रस्याश्रयभूतः. ततो ह्य् आर्षाद् अभिधर्माद् एतन् मदीयं शास्त्रं निराकृष्टम्. अर्थत इत्य् अधिकृतम्. अतः स एवास्याभिधर्मः कोश इति. एतस्मिन्न् अर्थे बहुव्रीहिसमासः. अभिधर्मः कोशो ऽस्येति अभिदर्मकोशः. यतो ह्य् असिर् निराकृष्यते. स तस्य कोश इति. एतच् छास्त्रम् अभिधर्मकोशम् इति. समुदायार्थो ऽप्य् अस्यावगमित इति सूचयति. (I.3) किमर्थं पुनर् अभिधर्मोपदेशः किं प्रयोजनम् इत्य् अर्थः. सप्रयोजनस्य हि शास्त्रस्य प्रत्यासः साधुर् भवेत्. न निःप्रयोजनस्य. केन चायं प्रथमत उपदिष्टः. केन चायम् अभिधर्म आदितो देशितः. आप्तोपदिष्टस्य हि शास्त्रस्य प्रत्यासो ऽर्हरूपः स्याद् इत्य् अभिप्रायः. प्रथमत इति विशेषणम्. भदन्तकात्यायनीपुत्रादीनां पिण्डीकरणेन पश्चाद् उपदेशस्य सिद्धत्वात्. प्रथमत उपदेशे हि विवादः. यत इति विस्तरः. यतः कारणात्. आचार्यः शास्त्रकारः. अभिधर्मकोशं प्रत्यासशास्त्रं वक्तुं प्रणेतुम् आद्रियते. आदरम् करोतीत्य् अर्थः. एवं कृते प्रश्नद्वये अभिधर्मशास्त्रस्य सप्रयोजनताम् आप्तोपदेशतां च प्रदर्शयन्न् आह. 2. ## इति विस्तरः. [तिब्. 8b] ## विना धर्मप्रविचयेन रूपं वेदना अनित्यं दुःखम् इत्येवमाकारेण. ## अन्य इति वाक्यशेषः. स एव तु क्लेशोपशमाभ्युपाय इति अर्थाद् आपन्नं भवति. तद्यथा नाहारेण विना प्राणसंधारणोपाय इत्य् उक्ते स एवाहारः प्राणसंधारणोपाय इत्य् अर्थाद् आपन्नं भवति. तद्वद् एतत्. यदि क्लेशोपशमो (##) न स्यात् किं स्याद् इति. अत आह. ## इति. अनेन क्लेशोपशमस्यावश्यकर्तव्यतां दर्शयति. भवः संसार इत्य् एकार्थः. भव एवार्णवो भवार्णवः. मज्जनस्थानसाधर्म्यात् समुद्रकल्पो भवः. एतस्मिन् भवार्णवे अत्र. प्रत्यक्षीकृतपञ्चोपादानस्कन्धलक्षणव्यतिरिक्तभवप्रतिषेधार्थम् अत्रग्रहणम्. अत्र लोको भ्रमति तादात्म्यावस्थानात्. तादात्म्यवस्थानतो ऽपि हि अधिकरणनिर्देशो दृश्यते. तद्यथा अन्यपादपानुपयोगेन पलाशेष्व् आरामः स्थित इति. वृत्तौ तु हेत्वर्थतां तृतीयायाः सूचयता हेतुमण्णिचा हेत्वर्थ उक्तः. क्लेशाश् च लोकं भ्रमयन्तीति. अत इत्य् उद्दिष्टहेतुप्रत्याम्नायः. यत एवम्. अत उद्दिष्टो ऽभिधर्म इत्य् अर्थः. धर्मप्रविचयः क्लेशोपशमोपायो नान्यो धर्म इत्य् अभिधर्मोपदेशकः संबन्ध इत्य् अत उक्तं ## इति. स एव हेतुस् तद्धेतुः. तस्य तस्माद् वा ## इति. तस्य धर्मप्रविचयस्यार्थे ऽभिधर्मोपदेशहेतुको धर्मप्रविचयः. कथं नामे धर्मप्रविचयः स्याद् इत्य् अभिधर्म उपदिष्टः शास्त्रा बुद्धेन. [तिब्. 9a] अत एव. न हि विनाभिधर्मोपदेशेन शिष्यः शक्तो धर्मान् प्रविचयितुम् इति. ## इति वदेर् निष्ठायां कृतसंप्रसारणस्यैतद् रूपम्. न तु इण उत्पूर्वस् यार्थायोगात्. उदित इत्य् उक्तः उपदिष्ट इत्य् एकार्थः. ## किलशब्दः पराभिप्रायं द्योतयति. आभिधार्मिकाणाम् एतन् मतं. न त्व् अस्माकं सौत्रान्तिकानाम् इति भावः. श्रूयन्ते ह्य् अभिधर्मशास्त्राणां कर्तारः. तद्यथा ज्ञानप्रस्थानस्य आर्यकात्यायनीपुत्रः कर्ता. प्रकरणपादस्य स्थविरवसुमित्रः. विज्ञानकायस्य स्थविरदेवशर्मा. हर्मस्कन्धस्य आर्यशारिपुत्रः. प्रज्ञप्तिशास्त्रस्य आर्यमौद्गल्यायनः. हातुकायस्य पूर्णः. संगीतिपर्यायस्य महाकौष्ठिलः. कः सौत्रान्तिकार्थः. ये सूत्रप्रामाणिका न शास्त्रप्रामाणिकाः. ते सौत्रान्तिकाः. यदि न शास्त्रप्रामाणिकाः कथं तेषां पिटकत्रयव्यवस्था. सूत्रपिटको विनयपिटको ऽभिधर्मपिटक इति. सूत्रे ऽपि ह्य् अभिधर्मपिटकः पठ्यते. त्रैपिटको भिक्षुर् इति नैष दोषः. सूत्रविशेषा एव ह्य् अर्थविनिश्चयादयो ऽभिधर्मसंज्ञाः (##) येषु धर्मलक्षणं वर्ण्यते. एतदाशङ्कानिवृत्त्यर्थम् आहुः. स तु प्रकीर्ण उक्तो भगवतेति विस्तरः. यथा स्थविरहर्मत्रातेन उदाना ## इत्येवमादिका विनेयवशात् तत्रतत्र सूत्र उक्ता वर्गीकृता एकस्थीकृताः. एवम् अभिधर्मो ऽपि धर्मलक्षणोपदेशस्वरूपो विनेयवशात् तत्रतत्र भगवतोक्तः [तिब्. 9b] स्थविरकात्यायनीपुत्रप्रभृतिभिर् ज्ञानप्रस्थानादिषु पिण्डीकृत्य स्थापित इति आहुर् वैभाषिकाः. विभाषया दीव्यन्ति चरन्ति वा वैभाषिकाः. विभाषां वा विदन्ति वैभाषिकाः. उक्थादिप्रक्षेपाट् ठक्. 3. (I.4-6) ## इति. सह आस्रवैः सास्रवाः. न सन्त्य् आस्रवा एष्व् इति अनास्रवाः. सास्रवाश् चानास्रवाश् चेति समासः. स्वसामान्यलक्षणधारणाद् धर्मः. एष सर्वधर्माणां समासनिर्देश इति. एतावन्तो धर्मा यद् उत सास्रवाश् चानास्रवाश् च. नैतद्व्यतिरिक्ता धर्माः सन्ति. तस्माद् आह सर्वधर्माणाम् इति. समासनिर्देश इति संक्षेपनिर्देशः. विस्तरनिर्देशस् तु पश्चाद् आ शास्त्रपरिसमाप्तेर् भविष्यति अन्ये ऽपि समासनिर्देशाः सन्ति. संस्कृता असंस्कृता रूप्यरूपिणः सनिदर्शनानिदर्शना इत्येवमादयः. किमर्थम् अयम् एव समासनिर्देश उक्तः. कस्मिन्न् उक्ते न पर्यनुयोगः. अथ वा सांक्लेशिकव्यावदानिकपक्षप्रदर्शनार्थं तदर्थत्वाच् छास्त्रस्य. तत्पक्षद्वयावबोधो हि संक्लेशपक्षम् अपहाय व्यवदानपक्षासेवनान् निःश्रेयसावाप्तिर् भवेत्. ## इति संस्कृता एव नासंस्कृताः. हेतुप्रत्ययजनिता रूपादयः संस्कृताः. किं सर्वे. नेत्य् आह. ## मार्गसत्येन वर्जिताः. मार्गसत्यस्य संस्कृतत्वात् प्रसङ्ग इत्य् अत एवं विशिनष्टि. एतद् उक्तं ब्व्हवति. मार्गसत्यं वर्जयित्वा सर्वे संस्कृताः [तिब्. 10a] सास्रवा इति. कथं पुनस् ते सास्रवाः. यद्य् आस्रवसंप्रयोगात् क्लिष्टा एव चित्तचैत्ताः सास्रवाः स्युः. नान्ये. अथास्रवसहोत्पादाद् एकस्यां संततौ समुदाचरत्क्लेशस्य सत्त्वस्य यथासंभवं पञ्चोपादानस्कन्धाः सास्रवाः स्युः. नासमुदाचरत्क्लेशस्य. नापि बाह्या धर्माः. अथास्रवाणां ये आश्रयाः. ते सास्रवा इति. षड् एवायतनानि आध्यात्मिकानि सास्रवाणि स्युः. अथास्रवाणाम् आलम्बनानि सास्रवाणि. निरोधमार्गसत्यम् अपि सास्रवं प्राप्नोति. ऊर्ध्वा च भूमिर् ऊर्ध्वभूम्यालम्बनैर् आस्रवैः सास्रवा स्याद् इत्य् अत आह. (##) #<आस्रवास् तेषु यस्मात् समनुशेरत># इति. तस्मात् सास्रवा इति पूर्वम् एवाध्याहार्यस् तस्माच्छब्दः. अनुशेरत इति पुष्टिं लभन्त इत्य् अर्थः. प्रतिष्ठां लभन्त इत्य् अर्थो वा. पुष्टिलाभे प्रतिष्ठालाभे वा ते रागादयः संतायन्ते. अपरे व्याचक्षते. यथानुशेते ममायम् आहार इति पथ्यो ऽनुगुणीभवतीत्य् अर्थः. तथा रागादयो ऽपि तेषु धर्मेषु अनुशेरते. अनुगुणीभवन्तीत्य् अर्थः. रागाद्यभिष्यन्दितकर्मनिर्वर्तिता हि सास्रवा धर्माः. ## इति वचनात्. प्रत्ययानुगुण्येनानुशेरते पुष्टिं लभन्त इत्य् अनुशयाः. अनुशेरते अनुगुणा वर्तन्ते प्रत्यया एष्व् इति वा [तिब्. 10b] अनुशयाः. अनुशयनं चैषाम् आलम्बनतः संप्रयोगतो वा द्रष्टव्यं. गुणमतिस् त्व् आचार्य इह व्याचष्टे. किं कारणं यत् सर्वधर्मेष्व् आस्रवाणाम् आलम्बनीभवत्सु संस्कृता एव मार्गवर्जिताः सास्रवा उच्यन्ते इति. सर्वधर्माः सास्रवाणाम् आलम्बनम् इत्य् अनभिधार्मिकीयम् एतत्. आकाशप्रतिसंख्यानिरोधयोर् आस्रवानालम्बनत्वात्. षड् एव ह्य् अनुशया अनास्रवालम्बनाः पठ्यन्ते. ते च निरोधमार्गालम्बना एवा. ## इति वचनात्. तस्मान् न सुलिखितम् एतद् इति पश्यामः. कामम् इति यद्य् अपीत्य् अर्थः. अथ वा कामम् इति निपातो ऽभ्युपगमार्थः. अभ्युपगम्यत एव निरोधमार्गसत्यालम्बना अपि आस्रवा उपजायन्त इत्य् अर्थः. तत्र निरोधमार्गसत्ययोः. अनुशयनिर्देश एव ज्ञापयिष्याम इति. ## इत्य् अत्र. यद् धि वस्त्व् आत्मदृष्टितृष्णाभ्यां स्वीकृतं भवति. तत्रान्ये ऽप्य् अनुशया अनुशयितुम् उत्सहन्ते. आर्द्र इव पटे रजांसि संस्थातुं. न चैवम् अनास्रवम्. नाप्य् ऊर्ध्वा भूमिः. अतो न तदालम्बनास् तेष्व् अनुशेरते. विपक्षभूतौ च निर्वाणमार्गौ तदालम्बनानां क्लेशानाम्. ऊर्ध्वा च भूमिर् अधराणाम्. अतो ऽपि न तेषु प्रतिष्ठां लभन्ते. तप्त इवोपले तलानि पादानाम् इति. 4. [तिब्. 11a] ## इत्य् अर्थापत्तिसिद्धत्वात् न सूत्रयितव्यम् एतद् इति एवं चोद्ये आचार्यगुणमतिस् तावद् आह. वक्तव्यम् एवेदं. किं कारणं. द्विविधो हि मार्गो लौकिको लोकोत्तरश् च. अतो विशेषार्थं पुनर् अभिधीयते. अत एव चात्र मार्गसत्यग्रहणम्. (##) प्रसिद्धं चार्थापत्त्या गम्यते नाप्रसिद्धं. अप्रसिद्धं चासंस्कृतम् इति. अपरे व्याचक्षते. तृतीयराश्याशंकानिवृत्त्यर्थम् अर्थापत्तिसिद्धम् अप्य् एतत् पुनर् उच्यते. यथा हि तिस्रो वेदना भवन्ति. सुखा दुःखा अदुःखासुखा चेति. एवं धर्मा अपि संभाव्येरन्. सास्रवा अनास्रवाः सास्रवानास्रवाश् चेति. अथ वा नैव सास्रवा नानास्रवश् चेति. तेन ये ऽर्थापत्त्या निरस्ताः. किं ते ऽनास्रवा एव उताहो सास्रवानास्रवा एव. आहोस्विन् नोभयथेति संदिह्येत. अस्ति हि सास्रवानास्रवत्वविकल्पावकाशः. कथम् इति. वैभाषिकप्रक्रिया तावद् ## इति वचनात्. ये चक्षुरादयो बाह्या वा रूपादयो ऽक्लिष्टाः. ते ऽनुशयानैर् एवास्रवैः सास्रवा नाननुशयानैः. प्रहीणैस् तैर् अननुशयानैर् आस्रवैर् न सास्रवाः. अप्रहीणैस् त्व् अन्ततः परसंतानगतैर् अपि सास्रवा [तिब्. 11b] एवेति. दार्ष्टान्तिकप्रक्रिययापि च चक्षुरादयो अर्हत्संतानगता बाह्याश् च रूपादयो अनास्रवाः. आस्रवाणाम् अनाश्रयत्वात्. सास्रवाश् च ते आस्रवाणाम् अप्रतिपक्षत्वाद् इति. पार्यायिकं सास्रवानास्रवत्वं चक्षुरादीनां कल्प्यत इति संदेहः. तत्संदेहविनिवृत्त्यर्थम् इदम् उच्यते. ## इति. निष्पर्यायम् अनास्रवा एवामी न सास्रवा यथोक्तम् इति पुनर्वचनम्. ते तर्ह्य् अर्हच्चक्षुरादयो वैभाषिकैः क्व पक्षे निक्षेप्तव्याः. किं सास्रवपक्षे अथानास्रवपक्षे इति. सास्रवपक्ष इति त आहुः कथं प्रहीणैर् आस्रवैस् ते सास्रवा व्यवस्थाप्यन्ते. येष्व् आस्रवा अनुशेरते अनुशयितवन्तो अनुशयिष्यन्ते वा. ते सास्रवाः. त्रैकालिकार्थविवक्षयापि हि लोके वर्तमानाकाले प्रयोगो दृश्यते. यः प्रजा रक्षति. स राजेति. यो ऽपि रक्षितवान् यो ऽपि रक्षिष्यति. स चापि राजेति गम्यत एवेति. अत एवं व्याख्यायते. अथ वा यद्य् अपि ते प्रहीणैर् आस्रवैर् न सास्रवाः. अप्रहीणैस् तु अपरिमितैर् आस्रवैर् अन्ततः परसंतानगतैर् अपि सास्रवा एव भवन्ति. ननु च समासनिर्देशाद् एव ## इति तृतीयराश्यप्रसंगः. [तिब्. 12a] न. तत्रैकशेषनिर्देशसंभवात्. सास्रवाश् चानास्रवाश् च सास्रवानास्रवाश् चेति. सास्रवानास्रवा इति एकशेषः. असरूपाणाम् अप्य् एकशेष इष्यते. गुणो यङ्लुकोर् इति यथा. अपरे पुनर् आहुः. अर्थापत्त्या सिद्धम् एवैतत्. स्पष्टीकरणार्थं तु प्रपंच उच्यते. तद्यथा विशेषणं विशेष्येण बहुलम् इत्य् अनेनैव सर्वसिद्धम्. पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेनेत्येवमादिप्रपंच उच्यते. तद्वद् (##) एतत्. कतमं त्रिविधम् असंस्कृतम् इत्य् अप्रतीतत्वात् पृच्छति. त्रिविधग्रहणं इयत्तावधारणार्थम्. सन्ति हि केचिद् एकम् एवासंस्कृतं निर्वाणम् इत्य् आहुर् यथा वात्सीपुत्रीयाः. परमाण्वादयो बहवो असंस्कृता इति वैशेसिकाः. तन्मतप्रतिषेधार्थम् इयत्तावधारणम्. कतमौ द्वाव् इति. प्रतिसंख्याप्रतिसंख्यानिरोधाव् एव पृच्छति. नाकाशम्. आकाशस्य लोके प्रसिद्धत्वात्. ## इति तत्रेति निर्धारणे. वाक्योपन्यासे वा. अवकाशं ददातीति आकाशम् इति निर्वचनम्. भृशम् अस्यान्तः काशन्ते भावा इत्य् आकाशम् इत्य् अपरे. ## अनावरणम्. कर्तृसाधनं कर्मसाधनं वा. यो धर्मो ऽन्यान् धर्मान् नावृणोति अन्यैर् वा नाव्रियते. तद् अनावरणस्वभावं आकाशम्. तद् अप्रत्यक्षविषयत्वात् अन्यधर्मानावृत्या अनुमीयते. न त्व् आवरणाभावमात्रम्. अत एव च व्याख्यायते. यत्र रूपस्य गतिर् इति. यदि यन् नावृणोति नाव्रियते वा. तद् आकाशम्. अप्रतिघा अपि चित्तादयः संस्कारास् तथैवेति [तिब्. 12b] आकाशं प्राप्नुवन्ति. न प्राप्नुवन्ति. परेषाम् आवरणभावात्. ऋद्धिमन्तो हि चित्तचैत्तबलेन परेषां गतिं चित्तादीनां विबध्नन्ति. प्रतिसंख्या-अप्रतिसंख्यानिरोधौ तर्हि अविबन्धकत्वाद् आकाशं प्राप्नुतः. न. तयोः संयोगद्रव्यानुत्पत्तिधर्माणां संयोगप्राप्तिनियतरोधभूतत्वेन उत्पत्तिविघ्नरोधभूतत्वेन चावरणभूतत्वात्. अथ वा यस्यानावरणम् एव लक्षणं नान्यल् लक्षणं. तद् आकाशं. तयोश् चान्यलक्षणम् अस्तीति न तौ निरोधाव् आकाशं प्राप्नुतः. असर्वगतं तर्ह्य् आकाशं अनित्यं वा प्राप्नोति. आवरणाभावे भावात्. तद्भावे चाभावात्. कुड्यादिषु ह्य् अन्यस्य रूपस्यावरणं भवतीति. अत्राकाशलक्षणाभावात् आकाशभावप्रसंगः. कुड्याद्यपगमे च पुनस् तद् भवतीति अनित्यं प्राप्नोति. नानित्यं प्राप्नोति. तत्रापि कुड्याद्यवकाशदानाद् आकाशम् अस्त्य् एव. यदि हि तत्राकाशं न स्यात् तस्यैव कुड्यादेर् अनवकाशत्वाद् अवस्थानं न स्यात्. यत् तु तत्र रूपान्तरस्यानवस्थानम्. तत् कुड्याद्यावरणान् नाकाशाभावात्. उक्तं हि भगवता. पृथिवी भो गौतम कुत्र प्रतिष्ठिता. पृथिवी ब्राह्मण अप्मण्डले प्रतिष्ठिता. अप्मण्डलं भो गौतम क्व प्रतिष्ठितं. वायौ प्रतिष्ठितम्. वायुर् भो गौतम क्व प्रतिष्ठितः. आकाशे प्रतिष्ठितः. आकाशं भो गौतम कुत्र प्रतिष्ठितम्. अतिसरसि महाब्राह्मणातिसरसि महाब्राह्मण. आकाशं ब्राह्मणाप्रतिष्ठितं अनालम्बनम् इति विस्तरः. तस्माद् अस्त्य् आकाशम् इति वैभाषिकाः. 5. (##) [तिब्. 13a] यो विसंयोग इति विशेषेणानित्यतानिरोधो ऽप्रतिसंख्यानिरोधश् च व्युदस्तौ भवतः. न हि विसंयोगलक्षणौ तौ निरोधौ. विसंयुक्तिर् विसंयोगः क्लेशविसंयुक्तिलक्षणः. संयोगप्राप्तिनियतरोधभूतो वा यो धर्मः. स प्रतिसंख्यानिरोधः. duþkþàdãnàm आर्यसत्यानाम् इति विशेषणपरिसत्याद्याकारा. किं तर्हि. उत्तराधरभूमिशान्ताद्युदाराद्याकारा. प्रज्ञाविशेष इति. विशेषग्रहणं क्लेशप्रहाणानन्तर्यमार्गप्रज्ञाग्रहणार्थम्. तेन प्रज्ञाविशेषेण प्राप्यो निरोध इति प्रतिसंख्यानिरोधः. मध्यपदलोपं कृत्वेति. शाकपार्थिवादीनाम् उपसंख्यानम्. शाकप्रियाः पार्थिवाः शाकपार्थिवा इतीष्ट्या मध्यपदलोपः. यदि प्रतिसंख्या अनास्रवैव प्रज्ञा गृह्येत लौकिकमार्गप्राप्यो निरोधो न गृहीत इत्य् अव्यापिलक्षणं प्राप्नोति. नाव्यापि. सर्वो हि त्रैधातुकसास्रववस्तुनिरोधो ऽनास्रवया प्राप्यते. न स निरोधो ऽस्ति. यो लौकिक्यैव प्रज्ञया प्राप्यते नानास्रवयेति. किं लौकिक्या प्रज्ञया प्रयोजनम्. यो हि लौकिकेन मार्गेण कश्चिन् निरोधः प्राप्यते. स एव पुनर् लोकोत्तरेण प्राप्यत एवेति. लोकोत्तरैव प्रज्ञा तत्र न लौकिकी. द्रव्यसन् प्रतिसंख्यानिरोधः सत्यचतुष्टयनिर्देशनिर्दिष्टत्वान् [तिब्. 13b] मार्गसत्यवद् इति वैभाषिकाः. ## इति नानेत्य् अर्थः. यावन्ति हि संयोगद्रव्याणीति. संयुक्तिः संयोगः. संयोगाय द्रव्याणि संयोगद्रव्याणि. संप्रयुज्यन्ते तेष्व् इति वा संयोगाः. संयोगाश् च ते द्रव्याणि चेति संयोगद्रव्याणि. सास्रवद्रव्याणीति यावद् उक्तं भवति. सास्रवं हि द्रव्यं स्तम्भस्थानीयं संप्रयोजनं रज्जुस्थानीयं पुद्गलस् तु बलीवर्दस्थानीय इति भगवतोक्तम्. अन्यथेति यद्य् एक इत्य् अर्थः. सर्वक्लेशनिरोधसाक्षात्क्रियेति. समुदयादिदर्शनभावनाहेयक्लेशनिरोधप्राप्तिर् इत्य् अर्थः. शेषप्रतिपक्षभावना वैयर्थ्यम् इति. शेषक्लेशसमुदयादिदर्शनभावनाप्रहातव्यात्मकप्रतिपक्षमार्गोत्पादनं निष्प्रयोजनम् इत्य् अर्थः. यत् तर्ह्य् उक्तं असभागो निरोध इति. क्वोक्तं. सूत्रे. पूर्वभर्त्रा विशाखेन गृहपतिना पृष्टया हर्मदिन्नया भिक्षुण्योक्तं. किं सभाग आर्ये निरोधः. असभाग आयुष्मन् विशाखेति. अप्रतिसदृशो निरोध इत्य् अर्थम् अभिसमीक्ष्य पृच्छति. अस्य को ऽर्थ इति. बहुत्वे हि सति प्रतिसदृशो ऽन्यो भवेद् इति परस्यभिप्रायः. नास्य कश्चित् सभागहेतुर् इति. सभागहेतुः सभाग इत्य् एको ऽर्थो हेतुशब्दलोपात्. दृश्यन्ते हि पदेषु पदैकदेशान् प्रयुंजाना वाक्येषु च वाक्यैकदेशान्. तद्यथा सत्यभामा (##) भामा एवदत्तो अत्तः प्रविश पिण्डीं प्रविश तर्पणम् [तिब्. 14a] इति. नित्यः खलु प्रतिसंख्यानिरोधः. तस्य किं सभागहेतुना प्रयोजनम् इति. असभागहेतुर् असभागः. नास्ति सभागो ऽस्येति असभागो बहुव्रीहिसमासः. नासौ कस्यचिद् इति. नासौ प्रतिसंख्यानिरोधः कस्यचिद् अन्यस्य धर्मस्य सभागहेतुर् इति अधिकृतम्. किं कारणम्. संस्कृत एवेति सभागहेतुर् इष्यते. तत्र न सभागो असभाग इति तत्पुरुषः. न तु नास्य कश्चिद् सभागो ऽस्तीति. न त्व् अस्य निरोधस्य कश्चिद् अन्यो निरोधः सदृशो न भवतीत्य् अर्थः. ## अनागतानां धर्माणां उत्पादस्यात्यन्तं विघ्नः अत्यन्तविघ्नः अत्यन्तनियतरोधः. ## इति अप्रतिसंख्यानिरोधः. स हि प्रतिसंख्यानिरोधात् अनन्तरोक्तात् अन्यः. #<'प्रतिसंख्ययेति># प्रसज्यप्रतिषेधे अयम् अकारः. न प्रतिसंख्यया प्राप्य इत्य् अर्थः. अथ वा पर्युदासे. प्रतिसंख्याया यद् अन्यत् प्रत्ययवैकल्यम्. साप्रतिसंख्या. तया प्राप्यो निरोधो ऽप्रतिसंख्यानिरोधः. मध्यपदलोपात्. अयुक्तम् एतत्. प्रत्ययवैकल्यं ह्य् अभावः. कथम् अभावेन स निरोधः प्राप्यत इति. औपचारिकत्वाद् अदोषः. अथ वाप्रतिसंख्यानिरोध इति न प्रतिसंख्यानिरोधः. अप्रतिसंख्यानिरोधः प्रतिसंख्यानिरोधाद् अन्यत्वमात्रम् एवोच्यते. न तु प्रत्ययवैकल्यस्य व्यापार इति. उत्पादग्रहणम् अनित्यतानिरोधव्युदासार्थं. [तिब्. 14b] अनित्यतानिरोधो धर्मस्थितेर् अत्यन्तविघ्नो न धर्मोत्पादस्य. अत्यन्तग्रहणं असंज्ञिनिरोधसमापत्त्यासंज्ञिकव्युदासार्थं. तानि ह्य् अनागतानां चित्तचैत्तानाम् उत्पादविघ्नः. न त्व् अत्यन्तं तावत्कालिकत्वात् तद्विघ्नभावस्य. यथैकरूपव्यासक्तचक्षुर्मनस इति विस्तरः यथेत्य् उदाहरणकथनं. यथैकस्मिन् नीलरूपे व्यासक्तं चक्षुर् मनश् च यस्य. स एकरूपव्यासक्तचक्षुर्मनाः. तस्य. यानि रूपान्तराणि गृह्यमाणात् नीलाद् अन्यानि नीलान्तरपीतलोहितावदातादीनि वर्णरूपाणि संस्थानरूपाणि च शब्दगन्धरसस्प्रष्टव्यानि च सर्वाणि अत्ययन्ते प्रत्युत्पन्नम् अध्वानं अतिक्रामन्ति. अतीतम् अध्वानं प्रतिपद्यन्त इत्य् अर्थः. तदालम्बनैर् इति. तानि नीलन्तरादीनि अनन्तरोक्तानि आलम्बनानि एषां. ते तदालम्बनाः. के. पंच विज्ञानकायाः. तैः. न षक्यम् उत्पत्तुम् इति भावसाधनम् एतत्. न हि ते समर्था इति विस्तरः. न हि ते पंच विज्ञानकाया अतीतं विषयं स्वालम्बनम् अपि शक्ता ग्रहीतुं. वर्तमानालम्बनत्वात् पंचानां विज्ञानकायानां. अथान्यद् इदानीं नीलन्तरादिकं वर्तमानम् (##) आलम्ब्य कस्मान् नोत्पद्यन्ते. न शक्यम् एवं भवितुं. सर्वधर्माणां चतुष्के नियतत्वात्. हेतौ फल आश्रय आलम्बने चेति. यस्य विज्ञानस्य यद् आलम्बनं. तद् एव [तिब्. 15a] तस्यालम्बनं भवेत्. भवेन् नान्यद् इति. आल्म्बनप्रत्ययवैकल्यात् ते पंच विज्ञानकाया न पुनर् उत्पद्यन्ते. अत आह. स तेषां अप्रतिसंख्यानिरोध इति विस्तरः. तेषां पंचानां विज्ञानकायानां प्रत्ययवैकल्यात् प्राप्यते आलम्बनप्रत्ययवैकल्यात्. चतुर्भिर् एव हि प्रत्ययैर् हेतुसमनन्तरालम्बनाधिपतिप्रत्ययैश् चित्तचैत्ता उत्पद्यमाना उत्पद्यन्ते. तेषाम् अन्यतरवैकल्ये ऽपि अनुत्पत्तिः. समनन्तरप्रत्ययवैकल्याद् इत्य् अपरे. समनन्तरप्रत्ययो हि तदानीं चित्तचैत्तलक्षण एकस्यैव तस्य नीलविज्ञानस्य उत्पत्ताव् अवकाशं ददाति. नेतरेषां नीलन्तरादिविज्ञानानां. युगपद्विज्ञानोत्पत्त्यसम्भवात्. उदाहरणमात्रं चैतत्. एवं क्षान्तिलाभ्यादीनां पंचानाम् अपि आपायिकानां अनागतानां स्कन्धानां तदुत्पत्तिविरुद्धप्रत्ययसंमुखीभावेन प्रत्ययवैकल्यात् अप्रतिसंख्यानिरोधः प्राप्यते इत्य् उदाहार्यं. अप्रतिसंख्यानिरोधम् एव चाभिसंधाय स्रोतआपन्नं पुद्गलम् अधिकृत्योक्तं भगवता निरुद्धा अस्य नरकास् तिर्यंचः प्रेता इति. तद् एवंजातीयकानां अनागतानां धर्माणां प्रत्ययवैकल्यात्. प्रतिसंख्याम् अन्तरेण उत्पादस्य नियतरोधभूतो यो धर्मः. सो ऽप्रतिसंख्यानिरोध इत्य् उच्यते. न हि प्रत्ययवैकल्यमात्राद् अत्यन्तं तदनुत्पत्तिर् उपपद्यते. पुनस् तज्जातीयप्रत्ययसांनिध्ये तदुत्पत्तिप्रसंगात्. को हि तदा तदुत्पत्तौ विबन्धः स्याद् इति वैभाषिकाः. [तिब्. 15b] चतुष्कोटिकं चात्रेति विस्तरः. अत्र प्रतिसंख्याप्रतिसंख्यानिरोधलक्षणनिर्देशे चतुष्कोटिकं चतुष्प्रकारं प्रश्नविसर्जनं. किम् अर्थं. व्युत्पादनार्थं. तद्यथातीतप्रत्युत्पन्नोत्पत्तिधर्माणां सास्रवाणां इति. सास्रवत्वात् प्रतिसंख्यानिरोध एव लभ्यते. अतीतप्रत्युत्पन्नानाम् उत्पादस्य कृतत्वात्. उत्पत्तिधर्माणां चावश्यंभावात्. नाप्रतिसंख्यानिरोधो लभ्यते. उत्पादात्यन्तविघ्नलक्षणो ह्य् अप्रतिसंख्यानिरोधः. तद्यथानुत्पत्तिधर्माणां अनास्रवसंस्कृतानाम् इति. अत्यन्तविघ्नितोत्पादत्वाद् एषाम् अनुत्पत्तिधर्मत्वं. अतश् च तेषाम् अप्रतिसंख्यानिरोधो लभ्यते. तद्यथा षड्भूमिकानाम् अनागम्यध्यानान्तरध्यानभूमिकानां श्रद्धानुसारिमार्गाणाम् एकस्मिं संमुखीभूते शेषाणां पंचानाम् अप्रतिसंख्यानिरोधो लभ्यते. न तु प्रतिसंख्यानिरोधो ऽनास्रवत्वात्. न हि निर्दोषं प्रहाणार्हं भवति. अनुत्पत्तिधर्मग्रहणं अतीतप्रत्युत्पन्नोत्पत्तिधर्मनिरासार्थं. अनास्रवग्रहणं सास्रवनिरासार्थं. संस्कृतग्रहणम् असंस्कृतनिरासार्थं. असंस्कृतम् अपि हि स्वभावतो [तिब्. 16a] 'नुत्पत्तिधर्मकं. अतस् तत्प्रसंगो मा भूद् इति तद् विशेषणं. केषांचिद् (##) एवं पाठः. तद्यथा अनुत्पत्तिधर्माणाम् अनास्रवाणाम् इति. तेषां कथम् असंस्कृतानां ग्रहणप्रसंगो न भवति. येषां धर्माणां प्रतिसंख्यानिरोधो ऽप्रतिसंख्यानिरोधश् च संभवति. तेषाम् अधिकारः. न चासंस्कृतानां तौ निरोधौ संभवतः. उत्पादात्यन्तविघ्नो ह्य् अप्रतिसंख्यानिरोधो न चासंस्कृतानाम् उत्पादो ऽस्ति. किं चनुत्पत्तिधर्माणाम् इति पर्युदासेन नञ्समासः. उत्पत्तिधर्मेभ्यो ये ऽन्ये तत्सदृशा धर्माः. ते ऽनुत्पत्तिधर्माणः. के च तत्सदृशाः. संस्कृता एव नासंस्कृता इति. अप्रसंगो ऽसंस्कृतानाम् इति ब्रुवते. सन्ति येषाम् उभयम् इति प्रतिसंख्यानिरोधश् च अप्रतिसंख्यानिरोधश् च. तद्यथा सास्रवाणाम् इति विस्तरः. सास्रवत्वाद् एषः प्रतिसंख्यानिरोधः प्राप्यते. अनुत्पत्तिधर्मत्वाद् अप्रतिसंख्यानिरोधो ऽपि प्राप्यते. यदा तदानयोः प्राप्तिर् अभिप्रीयते नावश्यम् अनयोर् युगपत्प्राप्तिर् भवति. केषांचिद् धि पूर्वं प्रतिसंख्यानिरोधः प्राप्यते. पश्चाद् अप्रतिसंख्यानिरोधः. तद्यथार्हत एकरूपव्यासक्तचक्षुर्मनसस् तदन्यरूपाद्यालम्बनानां पंचानां विज्ञानकायानां. केषांचित् पूर्वम् अप्रतिसंख्यानिरोधः प्राप्यते. पश्चात् प्रतिसंख्यानिरोधः. तद्यथा क्षान्तिलाभिनो ऽपायगतीनां. [तिब्. 16b] केषांचिद् युगपत्. तद्यथा दृष्टिप्राप्तस्याधिमात्राधिमात्रक्लेषप्रतिपक्षोदये तेषां अधिमात्राणाम् अनागतानां क्लेशानां प्रतिसंख्यानिरोधश् चाप्रतिसंख्यानिरोधश् च युगपत् प्राप्यते. एवम् अन्येषाम् अपि संभवतो योज्यं. तद्यथातीतप्रत्युत्पन्नोत्पत्तिधर्मणां अनास्रवाणाम् इति. अतीतादीनाम् एषाम् उत्पादस्य विघ्नयितुम् अशक्यत्वात् अप्रतिसंख्यानिरोधो न लभ्यते. अनास्रवत्वाच् चैषां प्रतिसंख्यानिरोधो ऽपि न लभ्यते. असंस्कृतानां तूत्पादाभावात् नाप्रतिसंख्यानिरोधो ऽस्ति. उत्पादात्यन्तविघ्नो हि अप्रतिसंख्यानिरोध इत्य् उक्तं प्राक्. अनास्रवत्वाच् च प्रतिसंख्यानिरोधो ऽपि नास्ति. 6. (I.7) एवम् असंस्कृतस्याल्पवक्तव्यत्वात् पुरस्तात् तत्प्रश्नान् परिसमापय्य संस्कृतान् निर्देष्टुकाम उपोद्घातम् उत्थापयति. यद् उक्तं ## इति. कतमे ते संस्कृता इति. ## पुनःशब्दः प्रभेदान्तरप्रदर्शनार्थ उक्तः पूर्वप्रभेदः सास्रवानास्रवा इति. अयं तु पुनःप्रभेद इति.असंस्कृतनिर्देशेन व्यवहितत्वात्. पुनः संस्कृतग्रहणं असंस्कृतनिरासार्थं. (##) ## इति. तच्छब्दः पूर्वप्रकृतापेक्षः. के च पूर्वप्रकृताः. अवर्जिताश् च ये सास्रवाः. वर्जिताश् च ये मार्गसत्यस्वभावाः. उभये ऽप्य् अपेक्षिताः. कथं गम्यते. ## इति अनास्रवेभ्यः सास्रवनिष्कर्षवचनात्. यद् [तिब्. 17a] ## वक्ष्यमाणलक्षणं. ते ऽमी संस्कृता द्रष्टव्याः. अन्योन्यम् एषां संग्रहः. रूपादिग्रहणं शीलादिस्कन्धनिरासार्थं. अन्ये ऽपि हि पंच स्कन्धास् सन्ति. शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धः विमुक्तिज्ञानदर्शनस्कन्धश् चेति. स्कन्धग्रहणं रूपादिविषयनिरासार्थं. समेत्य संभूयेति पर्यायाव् एतौ. अथ वा समेत्य समागम्यान्योन्यम् अपेक्ष्येत्य् अर्थः. संभूय संजन्येत्य् एवं संशब्दस्यार्थं दर्शयति. न ह्य् एकप्रत्ययजनितम् इति. सर्वाल्पप्रत्ययत्वे ऽपि अवश्यं द्वौ प्रत्ययौ स्तः. ## इति वचनात्. दुग्धवद् इति. संस्कृतशब्दस्य निष्ट्ःआन्तत्वात् निष्ठान्तशब्देनैव दृष्टान्तं दर्शयति. दुग्धवद् इति दुग्धं नाम क्षीरं. यत् स्तनान् निष्कासितं तद् दुग्धम् इति न्याय्यं. यत् तु निष्कासिष्यते. यच् च नैव निष्कासिष्यते धेनुस्थम् एव वर्तते. तद् दुग्धम् इति न प्राप्तं. उच्यते च लोके दुग्धम् इति. एवम् इहापि ये संस्करिष्यन्ते उत्पत्तिधर्माणो ऽनागता ये ऽपि न संस्करिष्यन्ते अनुत्पत्तिधर्माणः. ते ऽपि संस्कृता इत्य् उच्यन्ते. तज्जातीयत्वात् स्वलक्षणसादृश्यत्वात्. ## विस्तरः. सर्वाभिधर्मः सूत्रार्थः सूत्रनिकषः [तिब्. 17b] सूत्रव्याख्यानम् इति सूत्रोक्तानाम् अपि अध्वादीनां स्कन्धपर्यायरूपाणां इह वचनं गतगच्छद्गमिष्यद्भावाद् इति. लोकप्रसिद्धम् अध्वानम् अपेक्ष्यायम् अध्वा व्याख्यातः. तथा हि लोके कथ्यते. अयम् अध्वा ग्रामं गतो ऽयम् अध्वा गच्छति अयम् अध्वा गमिष्यतीति. एवम् इहापि गतो ऽध्वा यो ऽतीतः गच्छति यो वर्तमानः गमिष्यति यो ऽनागत इति. अद्यन्ते ऽनित्यतयेति वाध्वान इत्य् अधिकृतं. नैरुक्तं विधानम् अपेक्ष्यायम् अर्थो दर्शितः. अद्यन्ते (##) अनित्यतया भक्ष्यन्त इति अध्वान इति संस्कृता एवाध्वशब्देन भगवता देशिताः. ## शब्देनापि त एव संस्कृता भगवता देशिताः. त्रीणीमानि भिक्षवः कथावस्तूनि अचतुर्थान्य् अपंचमानि यान्य् आश्रित्यार्याः कथां कथयन्तः कथयन्ति. कतमानि त्रीणि. अतीतं कथावस्तु अनागतं कथावस्तु प्रत्युत्पन्नम् इति. कथा वाक्यम् इति विस्तरः. कथा वाक्यं वर्णात्मकः शब्द इत्य् अर्थः. तस्या वस्तु नामविषय इत्य् अर्थः. नाम्ना पुनर् अर्थो ऽभिधेयः. तथा हि वक्ष्यति. वां नाम्नि प्रवर्तते. नामार्थं द्योतयतीति. यदि नामैव कथावस्तु नाम च संस्कारस्कन्धैकदेश एवेति कथं कृत्वा कथावस्तुशब्देन संस्कृता एवोक्ता इत्य् अत आह. सार्थकवस्तुग्रहणात् तु संस्कृतं कथावस्तूच्यते इति. अन्यथा हीति विस्तरः. यदि सार्थकं वस्तु न गृह्येत प्रकरणग्रन्थो विरुध्यते. कथावस्तून्य् [तिब्. 18a] अष्टादशभिर् धातुभिः संगृहीतानीति. कया पुनर् युक्त्या सार्थकं वस्तु गृह्यते. द्विविधः कथाया विषयः. साक्षात् पारम्पर्येण च. साक्षाद्विषयो नाम. पारम्पर्येणार्थः. स हि स्वविषयभूतस्य नाम्नो विषय इति. अतस् तस्यापि विषयो व्यवस्थाप्यते. असंस्कृतं कस्मान् न कथावस्तुत्वेनोक्तं. अध्वपतितस्य नाम्नो ऽनध्वपतितेन सहार्थायोगात्. विषयो हेतुर् इति वा अर्थद्वयवाचकवस्तुशब्दपरिग्रहाद् वा. यद् धि कथाया विषयो हेतुप्रत्ययश् च भवति. तत् कथावस्तु. असंस्कृतं तु न हेतुप्रत्ययः कथाया इति न कथावस्तु. अथ वा अतीतादीनां संस्कृतानाम् अतिबहुरूपत्वेनाख्यानकरणयोग्यत्वात्. एवं चैवं च ईपंकरस् तथागतो ऽभूत्. एवं चैवं च मैत्रेयस् तथागतो भविष्यति. एवं चैवं च राजा कप्फिणो भवतीत्य् अतः संस्कृता एव कथावस्तुत्वेनोक्ता नासंस्कृताः. सर्वस्य संस्कृतस्य निर्वाणम् इति निरुपधिशेषनिर्वाणं. यद्य् एवं सास्रवस्य तद् अस्तीति भवति सास्रवस्य सनिस्सारत्वयोगः. मार्गसत्यस्य तु कथं. कोलोपमं धर्मपर्यायम् आजानद्भिर् धर्मा अपि प्रहातव्याः प्राग् एवाधर्मा इति मार्गसत्यस्यापि निःसरणं कल्पत एवेति. सर्व एव संस्कृताः सनिःसारा भवन्ति. ## इति. वसन्त्य् अस्मिन् प्राक् कार्याणि पश्चात् तत उत्पत्तिर् इति. वस्तु हेतुर् इत्य् अर्थः. स एषाम् अस्तीति सवस्तुकाः. प्रवचने हि वस्तुशब्दः पंचस्व् अर्थेषु दृश्यते. स्वभावे [तिब्. 18b] आलम्बने संयोजनीये हेतौ परिग्रहे च. स्वभावे तावत्. यद् वस्तु प्रतिलब्धं. समन्वागतः स तेन वस्तुनेति तेन स्वभावेनेति गम्यते (##). आलम्बने. ज्ञेया धर्माः कतमे. आह. सर्वधर्मा ज्ञानेन ज्ञेया यथावस्तु यथालम्बनम् इत्य् अर्थः. संयोजनीये. यस्मिं वस्तुनि अनुनयसंयोजनेन संयुक्तः. प्रतिघसंयोजनेनापि तस्मिन्न् इति. हेतौ. सवस्तुका धर्माः कतमे. सर्वसंस्कृता धर्मा इति. परिग्रहे. क्षेत्रवस्तुगृहवस्तु-आपणवस्तुधनवस्तुपरिग्रहं प्रहाय ततः प्रतिविरतो भवतीति. इह हेतौ वस्तुशब्दो वेदितव्यः हेतुवचनः. किलेति. किलशब्दः परमतं दर्शयति. स्वमतं त्व् अस्य लक्ष्यते. सवस्तुकाः सस्वभावाः संस्कृताः. असंस्कृतास् त्व् अवस्तुकाः प्रज्ञप्तिसत्त्वाद् इति. (I.8) त एव पुनः संस्कृता इति. ये सास्रवा अनास्रवाः पूर्वम् उक्ता इति दर्शयति. ## इति. तेषाम् इत्य् अत्राहार्यं. किं सिद्धम् इति. यद् अर्थापन्नं. तद् विचारयति. उपादानस्कन्धादयः सूत्रेषूक्ताः. तेनेह ते व्याख्यायन्ते. सर्वो ऽभिधर्मः सूत्रार्थ इति विस्तरेण उक्तम् एतत्. तत्संभूततुआद् उपादानस्कन्धा इति. उपादानसंभूताः स्कन्धा उपादानस्कन्धाः. मध्यपदलोपात्. यथा तृणसंभूतो ऽग्निस् तृणाग्निः. [तिब्. 19a] तुषसंभूतो ऽग्निस् तुषाग्निर् इति. उपादानानां स्कन्धा उपादानस्कन्धा इति षष्ठीसमासेनैव मध्यपदलोपम् अकृत्वा अन्ये साधयन्ति. एवं च निदर्शयन्ति. यथा तृणानाम् अग्निस् तृणाग्निर् इति युक्तं. ये सत्त्वसंख्याताः. ते उपादानस्कन्धाः क्लेशाभिष्यन्दितकर्महेतुकत्वात्. बाह्यास् तु भावाः कथम् उपादानस्कन्धाः. ते ऽप्य् उपादाननिर्वृत्ताः. ## इति सिद्धान्तात्. तद्विधेयत्वाद् वा राजपुरुषवद् इति. यथा राज्ञो विधेयः पुरुषो राजपुरुषः. एवम् उपादानां विधेयाः स्कन्धाः. तद्वशेनालम्बनगत्यन्तरप्रवृत्तेः. उपादानानि वा तेभ्यः संभवन्तीति. अर्थकथनमात्रम् एतत्. पदानि त्व् एवं वक्तव्यानि. उपादानां संभवा हेतवो वा स्कन्धा उपादानस्कन्धाः पुष्पफलवृक्षवत्. यथा पुष्पाणां फलानां वा संभवो हेतुर् वा वृक्षः. पुष्पवृक्षः फलवृक्ष इति वा. तद्वत्. अर्हत्स्कन्धा अपि पारसांतानिकोपादानविधेया विक्रियोत्पादनात्. तेभ्यो ऽपि पारसांतानिकानि उपादानानि संभवन्तीति अविरुद्धम् एषाम् उपादानस्कन्धत्वं. रणा हि क्लेशाः आत्मपरव्याबाधनाद् इति. ये ह्य् आत्मानं परांश् च व्याबाधन्ते. ते रणा युद्धानीत्य् अर्थः. तथैव च क्लेशा [तिब्. 19b] इति रणा उच्यन्ते. तदनुशयितत्वाद् इति. तैर् अनुशयिता उपसेविता इत्य् अर्थः. अथ वा (##) 'नुशयिनः कृताः तैर् अनुशयिताः. तद्भावस् तदनुशयितत्वं. तस्मात्. तदनुशयितत्वात्. अथ वा तेषाम् अनुशयितत्वं. तस्मात्. सरणाः सास्रववत्. सास्रवत्वे यद् व्याख्यानं. तद् एवास्य वक्तव्यं. आर्याणां प्रतिकूलत्वात् दुःखम् इति. संस्कारदुःखतया आर्याणां तत् प्रतिकूलं. समुदेत्य् अस्माद् दुःखम् इति समुदय इति. हेतुभूताः स्कन्धाः समुदयः. फलभूताः स्कन्धा दुःखम् इति वर्णयन्ति. लुज्यत इति लोक इति. अस्मिन्न् एव रोहिताश्व व्याममात्रे कलेवरे लोकं प्रज्ञपयामि लोकसमुदयं चेति सूत्रं. लुज्यते प्रलुज्यते तस्माल् लोक इति च भगवतैवोक्तं. लुज्यते विनश्यतीत्य् अर्थः. लुजिर् इह गृहीतो न लोकः. नैरुक्तेन तु विधानेन गकारस्य स्थाने ककारः कृतः. तस्माल् लोक इति भवति. दृष्टिर् अस्मिंस् तिष्ठतीति. ये केचिद् भिक्षव आत्मत आत्मीयतश् च समनुपश्यन्ति. त इमान् एव पंचोपादानस्कन्धान् आत्मत आत्मीयतश् च समनुपश्यन्तीति वचनाद् उपादानस्कन्धा दृष्टिस्थानं भवतीति. भव इति सास्रवा एव धर्माः भवशब्देनोक्ताः. भवः कतमः. पंचोपादानस्कन्धा इति वचनाद्. एते च दुःखादयः शब्दा मार्गसत्ये ऽपि प्रसज्यन्ते. मार्गसत्यम् अपि हि संस्कारदुःखतया दुःखं. [तिब्. 20a] समनन्तरप्रत्ययादिभावेन चास्मात् सास्रवं वस्तु समुदेति. लुज्यते च. दृष्टिश् च तद् आलम्बते. भवति च तद् उत्पद्यते इत्य् अर्थः. नैष दोषः. रूढिं ह्य् अपेक्षते शब्दप्रवृत्तिः. ये धर्माः संस्कारदुःखतया आर्यानाम् प्रतिकूला दुःखा विरोधिनः तदुत्पादकाः प्रसिद्धाः दृष्टिपुष्टिजनकः. अनादिमति च संसारे विनश्यन्ति भवन्ति. तेष्व् एवामी दुःखादय आर्यैः संकेतिता न मार्गसत्ये. तस्मात् सास्रवा एव धर्मा दुःखशब्दाद्यभिधेया भवन्ति नानास्रवाः. न हि गच्छतीति गौर् इत्य् उक्ते सर्वो गन्ता गौर् इत्य् उच्यते. तस्मात् सूक्तं दुःखं समुदय इत्येवमादि. 8. (I.9ab) ## इति रूपस्कन्धः. ## मनैन्द्रियव्युदासार्थं. ## विषयाः अर्यन्ते ज्ञायन्त इत्य् अर्थः. पुनः ## ग्रहणं धर्मायतनविषयनिरासार्थं. (I.9cd) ## इति. तच्छब्दो ऽर्थान् अपेक्षते. तेष्व् अर्थेषु तेषां वा विज्ञानानि तद्विज्ञानानि. (##) तेषाम् आश्रयास् तद्विज्ञानाश्रयाः. ## इति. रूपाणि च तानि प्रसादाश् च त इति रूपप्रसादाः. अनेन विशेषणेन मनैन्द्रियं निरस्तं भवति. मनो ऽपि हि तद्विज्ञानाश्रयः. ## इति सिद्धान्तात्. [अनुशयितास् ते.] न तु मनो रूपस्वभावम् इत्य् अतो निरस्तं. रूपग्रहणं [तिब्. 20b] त्व् इह श्रद्धाप्रसादनिरासार्थं. तद्विज्ञानाश्रया इत्य् अनेन विशेषणेन श्रद्धाया अप्रसंग इति चेत्. न. बहुव्रीहिकल्पनायां तत्प्रसंगसंभवात्. रूपग्रहणे तु बहुव्रीहिकल्पना निवर्तते. न हि रूपमयो ऽस्ति प्रसादो यस्य तद्विज्ञानान्य् आश्रयत्वेन कल्पेरन्. प्रसादग्रहणं पुनर् इन्द्रियग्राह्यवस्तुव्यतिरिक्तरूपप्रसादविशेषज्ञापनार्थं. वैभाषिका हि ब्रुवते. भूतविकारविशेषा एवेन्द्रियाणीति. प्रवचने तु नैवं. किं तर्हि. रूपादिविषयव्यतिरिक्तानि अच्छानि अतीन्द्रियाणि स्वविज्ञानानुमेयानि इन्द्रियाणि येषां चक्षुरादीनि अधिष्ठानानि दृश्यन्ते. ## इति च विशेषणम् अन्योन्यलक्षणसांकर्यनिवृत्त्यर्थं. यदि हि रूपप्रसादाश् चक्षुरादय इत्य् एतावद् अवक्ष्यत्. चक्षुर् अपि श्रोत्रादि वा चक्षुः. यतस् त्व् एवं विशेष्यते. रूपविज्ञानाश्रयो यो रूपप्रसादः. तच् चक्षुर् इति. अतो लक्षणसांकर्यं न भवति. न हि श्रोत्रम् अन्यद् वा इन्द्रियं रूपविज्ञानस्याश्रयः. एवं यावत् स्प्रष्टव्यविज्ञानाश्रयो यो रूपप्रसादः. तत् कायेन्द्रियम् इति वक्तव्यं. यथोक्तं भगवतेति. एतद् व्याख्यानं सूत्रानुगतम् इत्य् अभिप्रायः. कथम् इति. आध्यात्मिकम् इति विज्ञानाश्रय इत्य् अर्थः. आत्मशब्दो हि चित्तम् आत्मेत्य् उपचर्यत इति वक्ष्यते. आत्मनि अधि अध्यात्मम्. अध्यात्मम् एव आध्यात्मिकं. [तिब्. 21a] आत्मनि चित्तलक्षणे कर्तव्ये हेतुर् इत्य् अयम् अर्थ आध्यात्मिकशब्देनोच्यते. विज्ञानाश्रय इति यावद् उक्तं भवति. ## छब्देन इन्द्रियाण्य् अभिसंबध्यन्ते. चक्षुर्विज्ञानं श्रोत्रविज्ञानम् इत्येवमादि प्रवचनप्रसिद्धम् एतत्. न तु रूपविज्ञानं शब्दविज्ञानम् इति. लोके तु कदाचिद् एवं भवेत्. तस्माद् इदं व्याख्यानान्तरम् आश्रीयते. तस्माद् आह. एवं च कृत्वा प्रकरणग्रन्थो ऽप्य् अनुवृत्त इति विस्तरः. कथम् इहासिद्धम् असिद्धेन साध्यते. चक्षुर् एव ह्य् असिद्धं. तदसिद्धौ चक्षुर्विज्ञानम् अप्य् असिद्धं. कथं तत् तेन तदाश्रयतया साध्यते. सिद्धा (##) एवैते पंच विज्ञानविशेषाः. परस्परविशेषोपलक्षणार्थं तु वयम् एतैश् चक्षुरादिभिस् तान् विशेषयन्तो दर्शयामः. एतद् उक्तं भवति. एतस्य प्रथमस्यैकस्य स्वसंवेद्यस्य व्ज्ञानविशेषस्य य आश्रयो रूपप्रसादः. तच् चक्षुरिन्द्रियं. एवं यावद् एतस्य पंचमस्य स्वसंवेद्यस्य विज्ञानविशेषस्य य आश्रयो रूपप्रसादः. तत् कायेन्द्रियम् इति. नासिद्धेनासिद्धस्य साधनं. (I.10) ## चक्षुषो ऽर्थो वर्णसंस्थानभेदाद् द्विःप्रकारः. लोकप्रतीतत्वात् तस्य स्वलक्षणं अनुक्त्वा प्रभेद एव कथ्यते. वर्णश् चतुर्विधो नीलादिर् इति. नीललोहितपीतावदाता वर्णाः. तद्भेदा अन्य इति अभ्रादयः. अपरे व्याचक्षते. तद्भेदा अन्य इति नीलादिवर्णचतुष्टयसंपर्कविशेषात् [तिब्. 21b] काकाण्डवर्णादयो ऽपि जायन्ते. न केवलम् अभ्राद्य इति. संस्थानम् आकृतिविशेषः. पुनस् तद् एवान्तर्गणिकेन भेदेन भिद्यते. ## तद्यथा नीलपीतादि. संस्थानम् अष्टविधं दीर्घादिविसातान्तं. शेषो द्वादशविधो वर्ण इति विंशतिधा. नभश् चैकवर्णम् इति. यद् दूरतो वैडूर्यभित्त्याकारं दृश्यते. वृत्तं वर्तुलं. परिमण्डलं चक्रलं. उन्नतं स्थूलादिरूपं. अवनतं निम्नरूपं. यत्र रूपाणां दर्शनम् इति वचनं छायान्धकारयोर् नानाकरणप्रदर्शनार्थं. न विपंचितं न विभक्तम् इत्य् अर्थः. इदम् इह विचार्यते. यदि नीलादिवर्णचतुष्टयभेदा एव अभ्रादयो न तद्व्यतिरिक्ता भवन्ति. यथेह काकाण्डादिवर्णा नोक्ताः. तथाभ्रादयो ऽपि न वक्तव्या इति. नैतद् व्याख्यानकारैर् विचारितं. शक्यं त्व् एवं भणितुं. मायारूपसदृशत्वात् नीलादिभेदभूता अपि ते अभ्रादयः पृथग् उक्ताः. तथा हि ते दूरतो भित्तय इव लक्ष्यन्ते अभ्यासगमने तु न दृश्यन्ते. मा कस्यचिद् एवं भूत्. नैतत् किंचिद् अस्ति. विमतिर् वा. किम् अस्त्य् एतत्. उत भ्रान्तिमात्रम् इति. तद्विपर्याससंशयनिवृत्त्यर्थम् इमे अभ्रादय उक्ताः. संत्य् एवामी रूपायतनस्वभावा इति. दीर्घादीनां प्रदेश इति. दीर्घादिविसातान्त [तिब्. 22a] प्रदेश इत्य् अर्थः. कतरो ऽसौ प्रदेश इत्य् आह. कायविज्ञप्तिस्वभाव इति. कायविज्ञप्तिर् हि कदाचिद् दीर्घा कदाचिद् ध्रस्वा कदाचिद् यावद् विसातेति. कीदृशी पुनः सावगन्तव्या. तद् आलम्बनचित्तसमुत्थापितं यत् कायकर्म. अकायकर्मस्वभावं तु दीर्घादिविसातान्तं निरस्तं बोद्धव्यं. अस्त्य् उभयथा. परिशिष्टम् इति. यन् निरस्तं दीर्घादि. अभ्रधूमरजोमहिकाश् च. (##) दृश्यते हि नीलादीनां दीर्घादिपरिच्छेद इति. नीलपीतलोहितावदातच्छायान्धकाराणां दीर्घादिसंस्थानग्रहणं. तस्माद् एषाम् अपि तृतीयायां कोट्याम् अन्तर्भाव इत्य् अभिप्रायः. कथं पुनर् एकं द्रव्यम् उभयथा विद्यत इति. कथम् एकं द्रव्यं वर्णसंस्थानात्मकं भवति. वर्णरूपाद् धि संस्थानरूपं द्रव्यान्तरम् इति वः सिद्धान्तः. उभयस्य तत्र प्रज्ञानात्. वर्णसंस्थानस्य तत्र ग्रहणात्. ज्ञानार्थो ह्य् एष विदिर् न सत्तार्थ इति. विद ज्ञान इत्य् एतस्य धातोर् लुग्विकरणस्य एतद् रूपं विद्यत इति. न तु विद सत्तायाम् इत्य् एतस्य धातोः श्यन्विकरणस्यैतद् रूपम् इत्य् अर्थः. ज्ञानं तत्रोभयाकारं प्रवर्तते. न द्रव्यं एकम् उभयलक्षणम् इति वैभाषिकपरिहारः. कायविज्ञप्ताव् अपि तर्हि प्रसंग इत्य् आचार्यः. न हि कायविज्ञप्तौ गृह्यमानायां वर्णग्रहणं न प्रवर्तते. वैभाषिकाणाम् अयम् अभिप्रायः. नीलादिग्रहणम् आतपालोकग्रहणं वा संस्थाननिरपेक्षं प्रवर्तते. कायविज्ञप्तिग्रहणं तु वर्णनिरपेक्षं. परिशिष्टरूपायतनग्रहणं [तिब्. 22b] तु वर्णसंस्थानापेक्षं प्रवर्तत इति. सौत्रान्तिकपाक्षिकस् तु अयम् आचार्यो नैनम् अर्थं प्रयच्छति. न हि चाक्षुषम् एतत् संस्थानग्रहणं. मानसं त्व् एतत् परिकल्पितं. वर्णसंनिवेशविशेष एव हि संस्थानं. न संस्थानं नाम द्रव्यं किंचिद् अस्ति. वर्णाग्रहणे संस्थानग्रहणाभावात्. एतच् च कर्मकोशस्थाने परीक्षिष्यते. सत्त्वासत्त्वाख्यश् चेति. वाग्विज्ञप्तिशब्दस् तद्व्यतिरिक्तश् चेत्य् अर्थः. सत्त्वासत्त्वसंख्यातश् चेति केचित् पठन्ति. अयम् एव च इहार्थो ऽभिप्रेतः. यदि हि सत्त्वासत्त्वसंतानज इति अयम् अर्थो ऽभिप्रेतो भवेत्. सत्त्वाख्यो वाग्विज्ञप्तिशब्दो ऽसत्त्वाख्यो ऽन्य इति एवं वक्ष्यमाणकं विवरणं निःप्रयोजनम् एव. तस्मात् सत्त्वासत्त्वाख्यश् चेति पाठः स्फुटः पठितव्यः. उपात्तमहाभूतहेतुक इति. प्रत्युत्पन्नानीन्द्रियाविनिर्भागानि भूतान्य् उपात्तानि. अन्यानि अनुपात्तानि. उपात्तानि महाभूतानि हेतुर् अस्येति उपात्तमहाभूतहेतुकः. यथा हस्तवाच्छब्द इति. यदि सत्त्वसंतानज इत्य् अभिप्रेतः. बाह्यो ऽपि हि निर्मितो मानुषाकारो हस्तवाच्छब्दं कुर्यात्. स चानुपात्तमहाभूतहेतुकस्वभावो ऽवगन्तव्य इन्द्रियविनिर्भागवर्तित्वात्. स च मानुषीम् अपि वाचं निर्मातृवशाद् भाषेत्. वक्ष्यति ह्य् ## तस्य च बाह्यनिर्मितशब्दस्य अनुपात्तमहाभूतहेतुक इत्य् अत्र ग्रहणं. यथा वायुवनस्पतिनदीशब्द [तिब्. 23a] इति. यथाशब्दस्योदाहरणार्थत्वात्. (##) सत्त्वाख्यो वाग्विज्ञप्तिसब्दो ऽसत्त्वाख्यो ऽन्य इति. सत्त्वम् आचष्टे सत्त्वाख्यः. वाग्विज्ञप्तिशब्देन हि सत्त्वो ऽयम् इति विज्ञायते. तं वाग्विज्ञप्तिशब्दं वर्जयित्वा अन्यः शब्दो हस्तशब्दो ऽपि यावद् असत्त्वाख्य एव. किम् अंग असत्त्वसंतानज इति व्याख्यातं भवति. तद् एवम् उपात्तमहाभूतहेतुकः सत्त्वाख्यश् चासत्त्वाख्यश् च भवति. अनुपात्तमहाभूतहेतुको ऽपि निर्मितशब्दो वाग्विज्ञप्तिस्वभावः सत्त्वाख्यः. तस्यैव हस्तशब्दो वायुवनस्पत्यादिशब्दश् चासत्त्वाख्य इति. चतुर्विधः शब्दो मनोज्ञामनोज्ञभेदात् पुनर् अष्टविधो भवति. यथैको वर्णपरमाणुर् इति. न भूतचतुष्कद्वयम् उपादाय वर्तते शद्बः. उपादायरूपत्वात्. वर्णपरमाणुवद् इति भावः. ## षण्मूलजातिम् अधिकृत्यैवम् उक्तं. रसषट्कस्य अन्योन्यसम्पर्कविशेषात् त्व् अतिबहुप्रकारा रसाः संभवन्ति. एककद्विकत्रिकचतुष्कपंचकषट्कसम्पर्कयोगाद् धि चरके त्रिषष्टी रसा उपदिष्टाः. सुगन्धदुर्गन्धयोः समविषमगन्धत्वाद् इति. अनुत्कटोत्कटगन्धत्वाद् इत्य् अर्थः. अस्मिन् पक्षे द्विविधो गन्ध इष्टः. त्रिविधस् तु शास्त्र इति. समगंधो ऽन्यस् तृतीय इत्य् अर्थः. [तिब्. 23b] अपरे पुनर् व्याचक्षते. समगन्ध इति तयोर् एवैकदेश इति स एवार्थो भवति. शब्दमात्रं तु भिद्यते. शीतम् उष्माभिलाषकृद् इति. संभवं प्रत्य् एवम् उच्यते. यो धर्म उष्माभिलाषं कुर्यात्. तच् छीतं नामोपादायरूपं. ग्रीष्मे यद्य् अपि तन् न कुर्यात् तज्जातीयत्वात् तु शीतम् एव तद् अवगन्तव्यं. कारणे कार्योपचाराद् इति. अत्तुमिच्छा जिघत्सा चैतसिको धर्मः. तस्य कारणं. अन्तर् उदरे कायेन्द्रियेण यः स्पृश्यते. सा जिघत्सा नामोपादायरूपं. यथा ## इत्यादि अभ्युदयनिःश्रेयससुखकारणत्वात् बुद्धोत्पादस्य स सुखम् इत्य् उच्यते. तद्वत्. एवं पिपासापि वक्तव्या. संचितानि पुनस् तुल्यन्त इति सूक्ष्मगुरुत्वसद्भावाद् इत्य् अभिप्रायः. अत्रानुमानं. सगुरुत्वं रूपावचरं वस्त्रादि. आधाराधेयभावात्. कुण्डबदरवद् इति. अनुग्राहकं किलास्तीति. किलशब्दो वैभाषिकमतद्योतनार्थं. स्वमतं तु समाधिर् एवात्रानुग्राहकः. किम् अत्र शीतेन परिकल्पितेनेति. यदा तत्प्रकारव्यवच्छेद इति. यदा नीलादिप्रकारनिमित्ताभोगः. एवं श्रोत्रादिविज्ञानम् इति. य एष बहुविधः शब्द उक्तः. तत्र कदाचिद् एकेन द्रव्येण श्रोत्रविज्ञानम् उत्पद्यते यदा तत्प्रकारव्यवच्छेदो भवति. कदाचिद् बहुभिर् यदा न व्यवच्छेदः. तद्यथा [तिब्. 24a] तूर्यशब्दसमूहम् अनेकाकारतारमन्द्रतादिशब्दरूपं शृण्वतः. एवं घ्राणजिह्वाविज्ञाने अपि स्वविषये योज्ये. कायविज्ञानं तु (##) परं पंचभिर् इति. कथं. कदाचिद् एकेन द्रव्येणोत्पद्यते यदा तत्प्रकारव्यवच्छेदो भवति. कदाचिद् द्वाभ्यां यावत् पंचभिर् यदा न व्यवच्छेदः. एकेन च श्लक्ष्णत्वादिनेति. किम् अत्र कारणं. कर्कशत्वादीनाम् अन्यभूतचतुष्काश्रितत्वात्. ननु चैवम् इति विस्तरः. यथा चक्षुःश्रोत्रघ्राणजिह्वाकायविज्ञानालम्बनान्य् अभिसमस्य मनोविज्ञानं गृह्णातीति कृत्वा सामान्यलक्षणविषयं तद् व्यवस्थाप्यते. तथा नीलपीतलोहितावदातालम्बनानां चतुर्णां चक्षुर्विज्ञानानां तानि चत्वारि बहुतराणि चालम्बनान्य् अभिसमस्य चक्षुर्विज्ञानम् एकं गृह्णातीति सामान्यलक्षणविषयं तत् प्राप्नोति. रूपायतनसामान्यलक्षणम् अस्यालम्बनम् इति कृत्वा. तथा श्रोत्रघ्राणजिह्वाकायविज्ञानान्य् अपि स्वविषयेषु योज्यानि. आयतनस्वलक्षणं प्रतीति. स्वं लक्षणं स्वलक्षणं. आयतनानां स्वलक्षणं आयतनस्वलक्षणं. चक्षुर्विज्ञानविज्ञेयत्वादि. रूपायतनत्वादि वा. तत् प्रत्य् एते पंच विज्ञानकायाः स्वलक्षणविषया इष्यन्ते प्रवचने. न द्रव्यस्वलक्षणं प्रति स्वलक्षणविषया इष्यन्ते इति प्रकृतं. द्रव्याणां नीलादिकानां स्वलक्षणं नीलाद्याकारचक्षुर्विज्ञानादिविज्ञेयत्वं. [तिब्. 24b] नीलाकारादि वा. न तत् प्रत्य् एते पंच विज्ञानकायाः स्वलक्षणविषया इष्यंते इत्य् अदोषः. युगपद्विषयसंप्राप्ताव् इति. कायजिह्वेन्द्रिययोर् युगपद्विषयसंप्राप्तिः संभवति. द्वयोश् च विज्ञानयोर् युगपत्प्रवृत्तिर् न संभवति. अतः पृच्छति. कतरद् विज्ञानं पूर्वम् उत्पद्यत इति. यस्य विषयः पटीयान्. यदि कायेन्द्रियस्य विषयः पटुतरः कायविज्ञानं पूर्वम् उत्पद्यते. अथ जिह्वेन्द्रियस्य विषयः पटीयान् जिह्वाविज्ञानं पूर्वम् उत्पद्यते. समप्राप्ते तु विषये तुल्य इत्य् अर्थः. जिह्वाविज्ञानं पूर्वम् उत्पद्यते. कस्मात्. भोक्तुकामतावर्जितत्वात् संततेः. भोजनेच्छाप्रवणत्वात् आत्मभावस्येत्य् अर्थः. पूर्वं जिह्वाविज्ञानम् उत्पद्यत इति वचनात् पश्चात् कायविज्ञानम् उत्पत्स्यत इत्य् अर्थाद् उक्तं भवति. तेनात्र विचार्यते. किं यो ऽसौ जिह्वाविषयक्षणेन सह प्राप्तः कायविषयक्सण आसीत्. तत्र तत् कायविज्ञानम् उत्पद्यते. आहोस्विद् अन्यस्मिन् कायविज्ञानविषयक्षण इति. अन्यस्मिन्न् इत्य् आह. कथम् आलम्बननियमो न भिद्यते. नैष दोषः. यत् तद्विषयालंबनं विज्ञानं. तद् अप्रतिसंख्यानिरोधनिरुद्धं. अन्यत् तु तत्सदृशं कायविज्ञानम् उत्पद्यत इति. अतः पश्चात् तद् उत्पद्यते इत्य् उच्यते जातिसामान्येनैकत्वोपचारात्. (I.11) अनेककथाप्रपंचव्यवहितत्वात् नष्ट इवाविज्ञप्तेर् उद्देशधिकार इति. अत इदम् उपन्यस्यति. उक्ताः पंचेन्द्रियार्था यथा च तेषां ग्रहणम् इति. कदाचिद् एकेन द्रव्येण चक्षुर्विज्ञानम् उत्पद्यत इत्येवमादिना. [तिब्. 25a] तेषां तु ग्रहणम् इति कर्मणि षष्ठी. अविज्ञप्तिर् इदानीं वक्तव्येति. (##) ## अविज्ञप्तिर् एवावशिष्यते. तस्या लक्षणनिर्देशावसर इति वक्तव्या. ## केचिद् एवं वृत्तिं पठन्ति. अस्मिं पाठे एवं सूत्रविग्रहः. विक्षिप्तं नास्ति वा चित्तम् अस्येति विक्षिप्ताचित्तकः. अथ वा विक्षिप्तं चित्तं नास्ति वा चित्तम् अस्येति विक्षिप्ताचित्तकः. एकस्य चित्तशब्दस्य लोपः. केचिद् एवं पठन्ति. विक्षिप्तस्येति. अस्मिन् पाठे उत्तरपदद्वयस्य बहुव्रीहिं कृत्वा पश्चाद् एवं विग्रहः. विक्षिप्तश् चाचित्तकश् च विक्षिप्ताचित्तकः. विक्षिप्तः पुद्गलः विक्षिप्तचित्त इत्य् अर्थः. विक्षिप्तचित्तस्येति तदन्यचित्तस्यापीति अविक्षिप्तचित्ताद् अन्यचित्तस्येत्य् अर्थः. तद्यथा कुशलाया अविज्ञप्तेः समुत्थापकं चित्तं कुशलं. तदन्यचित्तो ऽकुशलाव्याकृतचित्तः. स इह विक्षिप्तचित्तो ऽभिप्रेतः. अकुशलायास् त्व् अविज्ञप्तेर् अकुशलं चित्तं समुत्थापकं. तदन्यचित्तः कुशलाव्याकृतचित्तः. स चापि विक्षिप्तचित्तो वेदितव्यः. तस्य. तदन्यचित्तस्यापि. अचित्तकस्यापीति असंज्ञिनिरोधसमापत्तिसमापन्नस्यापि. अपिशब्देनाविक्षिप्तसचित्तकस्यापीति विज्ञायत [तिब्. 25b] इति. एतत्पुद्गलद्वयव्यतिरिक्तस्य तृतीयस्याप्य् अर्थः. यो ऽनुबन्ध इति प्रवाह इति. यो धर्मो नित्यप्रवाहयुक्त इत्य् अर्थः. प्रवाहेन प्रवाही निर्दिश्यते प्रवाहोपलक्ष्यत्वात्. अथ वा अनुबध्नातीति अनुबन्धः. प्रवाह इति च व्याख्यापदं कृतबहुव्रीहिकं. प्रवृत्तः प्रकृष्टो वा वाहो ऽस्येति प्रवाहो धर्मः. स एव निर्दिश्यते. न तत् स्रोतः. कुशलाकुशल इति. कुशलाकुषल एवेत्य् अवधारणं. अव्याकृतो नस्तीत्य् अर्थः. एतेन चक्षुरादयो व्यदस्ता वेदितव्याः. प्राप्तिप्रवाहो ऽप्य् अस्ति ईदृश इति. तत्प्राप्तिर् अपि विक्षिप्ताविक्षिप्तचित्तस्यापि प्रवाहिणी कुशलाकुशलैव चेति तद्विशेषणार्थम् उच्यते. महाभूतान्य् उपादायेति. महाभूतहेतुक इत्य् अर्थः. यथेन्धनम् उपादायाग्निर् भवतीत्य् उक्ते. इन्धनहेतुको ऽग्निर् इति गम्यते. जननादिहेतुभावाद् इति. ## जननहेतुस् तेभ्य उत्पत्तेः. निश्रयहेतुर् जातस्य भूतानुविधायित्वाद् आचार्यादिनिश्रयवत्. प्रतिष्ठाहेतुर् आधारभावात् चित्रकुड्यवत्. उपस्तम्भहेतुर् अनुच्छेदहेतुत्वात्. उपबृंहणहेतुर् वृद्धिहेतुत्वात्. कतमान्य् महाभूतान्य् उपादाय. किम् आश्रयमहाभूतानि. उताहो निश्रयमहाभूतानि. आश्रयमहाभूतानीत्य् आहुः. तन्नामकरणज्ञापनार्थ इति. यस्माद् रूपक्रियास्वभावापि सती [तिब्. 26a] विज्ञप्तिवत् परं न विज्ञापयति. तस्माद् अविज्ञप्तिर् (##) इत्य् अर्थः. रूपक्रियास्वभावापीत्य् उभयविशाषणं. किम् अर्थं. यद् धि वस्तु रूपस्वभावम् एव न kçiyàsvabhàvaü. तन् न परं गमयति. तद्यथा चक्षुरादयः. यद् अपि क्रियास्वभावम् एव न रूपस्वभावं. तद् अपि परं न गमयति. तद्यथा चेतना. यत् तूभयस्वभावं. तत् परं गमयति. तद्यथा विज्ञप्तिः. विज्ञप्तिर् हि स्वसमुत्थापकं चित्तं कुशलाकुशलाव्याकृतं सौम्यं क्रूरम् अनुभयम् इति वा परं विज्ञापयति. तेन विज्ञप्तिवद् इति विपरीतदृष्टान्तप्रयोगः. समासतस् त्व् इति विस्तरः. शिष्यसुखावबोधार्थं संक्षेपतो वाक्येन तद् अविज्ञप्तिरूपं दर्शयत्य् आचार्यः. विज्ञप्तिसमाधिसंभूतं कुशलाकुशलं रूपम् अविज्ञप्तिर् इति. यथासंभवम् एतत् योज्यं. कायवाक्विज्ञप्तिसंभूतं कुशलं प्रातिमोक्षसंवरसंगृहीतं नैवसंवरनासंवरसंगृहीतं च. अकुशलं पुनर् असंवरसंगृहीतं नैवसंवरनासंवरसंगृहीतं च. समाधिसंभूतं तु कुशलम् एव. तद् द्विविधं. सास्रवसमाधिसंभूतं ध्यानसंवरस्वभावं. अनास्रवसमाधिसंभूतं अनास्रवसंवरस्वभावं. उपादायरूपस्वभावं च. न चित्तचैतसिकादिस्वभावम् [तिब्. 26b] इत्य् अवगन्तव्यं. ननु चैवं विज्ञप्तिर् अपि अविज्ञप्तिः प्राप्नोति. सापि उत्तरा सभागहेतुभूतपूर्वविज्ञप्तिसंभूता. कुशलाकुशलम् एवेत्य् अवधारणात् विज्ञप्ताव् अप्रसंगः. विज्ञप्तिर् ह्य् अव्याक्र्तापि संभवति. अत एव दिव्यं चक्षुः श्रोत्रं च समाधिसंभूतम् अपि सत् विज्ञप्तिजं च विपाकरूपं नाविज्ञप्तिः प्रसजतीति. अत्राचार्यसंघभद्र इदम् अविज्ञप्तिलक्षणसूत्रं दूषयति. ## अनुबन्धो हि प्रवाहस् तेनैव व्याखातः. न चाद्यः क्षणः प्रवाहो मा भूद् अतिप्रसंगः. तस्मात् तस्यात्र लक्षणेनास्त्य् अवरोध इति न्यूनं प्रवाहस्य चाद्रव्यत्वात् अद्रव्यम् अविज्ञप्तिर् इति शास्त्रापेतं. समाहितायाश् च नास्ति विक्षिप्तचित्ताचित्तकस्यानुबन्ध इति सा चाविज्ञप्तिर् न प्रसज्यत इति हानिः. अविक्षिप्तचित्तकस्य तदनुबन्धान् नैष दोष इति चेत्. शुभाशुभाया विज्ञप्तेर् अविज्ञप्तिलक्षणप्रसंग इत्य् अतस्याः प्रसज्यते तत्त्वं. अचित्तकस्यापीति चापिशब्दवैयर्थ्यं पूर्वेणैव कृतत्वात्. विक्षिप्तचित्तकस्यापीति अनेन हि सर्वसचित्तकावस्थाग्रहणं. का पुनर् अन्या अवस्था. या द्वितीयेनापिशब्देन संगृह्येतेति अपिशब्दाधिकवचनं. अचित्तकं चाधिकृत्य शुभो [तिब्. 27a] 'विज्ञप्त्यनुबन्धो विशेषणीयः. न च व्याख्याने ऽपि विशेषित इति विशेष्यम् अविशेषितम्. (##) इदं चापरं विशेष्यम् अविशेषितम् अप्रतिघं रूपम् इति. एवम् अनेकदोषदुष्तत्वात् न संबद्धम् एतल् लक्सणम् इति. अत्र ब्रूमः. यत् तावद् उक्तं न्यूनं प्रवाहस्याविज्ञप्त्युपदेशाद् आद्यः क्षणो नाविज्ञप्तिः स्याद् इति. इदं तावद् असौ प्रष्टव्यः. को ऽयं प्रवाहो नाम. बहुषु क्षणेषु प्रवाह इत्य् आख्या. यद्य् एवं आद्यो ऽपि क्षणः प्रवाहः सिध्यति. प्रथमक्षणप्रभृतिबहुषु क्षणेषु प्रवाह इति कृत्वा. तथा ह्य् उत्सात् तडागाद् वा निर्गच्छताम् उदकानाम् आद्योदकावयवप्रभृतिषु प्रवाहसंज्ञेति. नास्त्य् अव्यापिता लक्षणस्य. यदा चानुबध्नातीति अनुबन्ध इत्य् अच्प्रत्ययान्तेन पदेन द्रव्यम् एव निर्दिश्यते. तदा न्यूनताशंकापि नास्ति. अत एव शास्त्रापेततादोषो ऽपि परिहृतो भवति. अथाप्य् अनुबंधनम् अनुबंध इति स्रोतो ऽभिधीयते. तथाप्य् अदोषो रूपाधिकारात्. प्रवाहवर्तित्वात् तु प्रवाहशब्देन प्रदर्श्यते. समाहिताया अप्य् अविज्ञप्तेर् अग्रहणं न भवति. सापि हि यद्य् अपि विक्षिप्तचित्ताचित्तकसंतानं नानुबध्नातीति अविक्षिप्तकसचित्तसंतानं त्व् अनुबध्नात्य् एव. अविज्ञप्तिजातिसामान्येन तु विक्षिप्ताचित्तकस्यापि यो ऽनुबन्धः. साविज्ञप्तिर् इति उच्यते. यत् पुनर् एतद् उक्तं. अविक्षिप्तचित्तकस्य तदनुबन्धान् नैष दोष इति चेद् इति. यद्य् अविक्षिप्तचित्तस्य [तिब्. 27b] केवलस्य यो ऽनुबन्धः. साप्य् अविज्ञप्तिर् इति समाहिताया अविज्ञप्तेस् त्यागो न भवतीति ब्रवीषि. विज्ञप्तिर् अपि कुशलाकुशला तथैव भवतीत्य् अविज्ञप्तिस् ते प्राप्नोतीति. स चाप्य् अदोषः शुभाशुभ एवेत्य् अवधारणात्. विज्ञप्तिर् ह्य् अव्याकृतापि संभवतीति. न विज्ञप्तिर् अविज्ञप्तिः प्रसज्यते. अथ वा प्रकर्षगतेर् एष प्रसंगो न भविष्यति. प्रकर्षेण हि यो ऽनुबन्धः. सैवाविज्ञप्तिः. न च विज्ञप्तिर् अविज्ञप्तिवत् प्रकर्षेणानुबध्नातीति. अविज्ञप्त्यनिरोधे ऽपि तन्निरोधदर्शनात्. यद् अप्य् उक्तम्. अपिशब्दाधिकवचनम् इति. तद् अप्य् अयुक्तम् उक्तं. तथा ह्य् एक एवेह सूत्रे पठितो ऽपिशब्दः. वृत्तौ तु तेन पुद्गलद्वयेन तदर्थः सम्बध्यत इति द्विः पुनः पठितः. तेनैकेन सूत्रपठितेनापिशब्देन विक्षिप्तविपरीतम् अविक्षिप्तम् अचित्तकविपरीतं च तम् एव सचित्तकं तृतीयं पुद्गलम् अविज्ञप्त्याश्रयं ब्रुवन्न् आचार्यः स्वनामोक्तं विक्षिप्ताचित्तकपुद्गलद्वयं जातिसामान्येनाविज्ञप्त्याश्रयं प्रदर्शयन् विज्ञप्तिचित्तचैत्तेभ्यो ऽर्थान्तरभूताम् अविज्ञप्तिम् आचष्टे. त्रय एव हि पुद्गला भवन्ति विज्ञप्तिचित्तविसभागचित्तो विज्ञप्तिचित्तसभागचित्तो अचित्तकश् च. तत्र विज्ञप्तिचित्तविसभागचित्तो विक्षिप्तचित्त इहाभिप्रेतः. तस्य सा वाक्कायविज्ञप्तिर् [तिब्. 28a] निरुद्धा भवति. अचित्तकस्य तु चित्तचैत्ता अपि निरुद्धा इति. तत्र विज्ञप्तेश् चित्तचैतसिककलापाच् चार्थान्तरभूतेयम् अविज्ञप्तिः. यत एभ्यो ऽनुबन्धिनीत्वेन विशिष्यते. तम् एवार्थं दर्शयन्न् आह. (##) ## अविक्षिप्तचित्तस्याविज्ञप्तिर् वर्तत इति नातिशयः. विज्ञप्तिर् अपि हि तस्य वर्तते. विक्षिप्तचित्तस्यापि तु वर्तत इत्य् अतिषयः. विज्ञप्तिर् हि तस्य नास्ति. अविज्ञप्तिस् त्व् अनुबन्धिनीति विज्ञप्तेर् विशिष्यते. तथा विक्षिप्तचित्तकस्याविज्ञप्तिर् वर्तत इति नातिशयः. चित्तचैत्ता अपि हि तस्य वर्तन्त एव. अचित्तकस्यापि तु वर्तते इति अतिशयः. तस्य हि चित्तचैत्ता निरुद्धाः. अविज्ञप्तिस् त्व् अनुबन्धिनीति चित्तचैत्तेभ्यो विशिष्यते. तद् एवं धर्मान्तरविशेषणार्थं अविक्षिप्तचित्तो विक्षिप्ताचित्तकतृतीयभूतस् तेनैकेनाप्य् अपिशब्देनाभिधीयते. अत एव चापिशब्देनाविक्षिप्तसचित्तकस्यापीत्य् उक्तम् आचार्येण. तृतीयभूतत्वात्. इतरथा ह्य् अपिशब्देनाविक्षिप्तचित्तकस्यापीत्य् एवावक्ष्यत् सचित्तकस्यापीति वा. तद्यथा त्रयो लोके मनुष्याः. एको धनवान् इतराव् अपि धनमात्रवन्तौ. ताव् अभिसमीक्ष्य विष्णुमित्रस्य धनम् अस्तीत्य् एकेनोक्ते द्वितीयो वक्ता भवेत्. एवदत्तयज्ञदत्तयोर् [तिब्. 28b] अपि धनम् अस्तीति. अपिशब्देन विष्णुमित्रस्याप्य् अस्तीति. एवदत्तयज्ञदत्तगतेन द्वैतम् इवापन्नेनापिशब्देन स एव विष्णुमित्रो लक्ष्यते न त्व् अवसृज्यते इत्य् अर्थः. तेन नात्रापिशब्दो ऽधिक एव. तद्वद् इहापि द्रष्टव्यं. यत् पुनर् एतद् उक्तं. अचित्तकं चाधिकृत्य शुभो ऽविज्ञप्त्यनुबन्धो विशेषणीय इति. तद् अपि न किंचित्. अविज्ञप्तिजातिम् अधिकृत्यैतल् लक्षणं प्रणीतं. सा चाविज्ञप्तिजातिर् अचित्तकस्य भवतीति एतावद् विवक्षितं. किम् अनेन विशेषितेन. त्वदीये ऽप्य् अविज्ञप्तिलक्षणे शुभो ऽविज्ञप्त्यनुबन्धो अचित्तकम् अधिकृत्य न विशेषितः. ## इति. एषा च विज्ञप्तिसंभूता कुशलैवाविज्ञप्तिर् अचित्तकस्य संभवतीति चतुर्थे कोशस्थाने ज्ञापयिष्यते. यच् चाप्रतिघम् इति अविशेषितम् इति. तद् अपि पश्चाद् दर्शयिष्यामः. ## इत्य् अत्र. दशैव धातवः सप्रतिघा इत्य् अवधारणात्. अविज्ञप्तिर् धर्मधातुपरिपठिता. सा त्व् अप्रतिघेति सेत्स्यति. तस्माद् इदम् आस्माकीनम् एवम् अदोषदुष्टम् अविज्ञप्तिलक्षणम् इति. तद् एवास्तु. (I.12) ## इति विस्तरः. धातुग्रहणं वर्णसंस्थानात्मकपृथिव्यादिनिरासार्थं. स्वलक्षणोपादायरूपधारणाद् [तिब्. 29a] धातव इति. काठिन्यादिस्वलक्षणं (##) चक्षुराद्युपादायरूपं च दधातीति धातवः. अष्टादशधातवस् तु स्वसामान्यलक्षणधारणात्. गोत्रार्थो वा धात्वर्थः धारणार्थम् अनपेक्स्य. षड्धाधातुदेशनायां पुनर्भवबीजार्थो वा धात्वर्थः भवं पुष्णन्तीति कृत्वा. महत्त्वम् एषां सर्वान्यरूपाश्रयत्वेनौदारिकत्वाद् इति. सर्वोपादायरूपाश्रयत्वेन महत्त्वाद् इत्य् अर्थः. तदुद्भूतवृत्तिष्व् इति. तैर् महाभूतैर् उद्भूता व्यक्ता वृत्तिर् धृत्यादिका येषु. त इमे तदुद्भूतवृत्तयः पृथिव्यप्तेजोवायुस्कन्धाः. तेषु. एषां महाभूतानां महासंनिवेशत्वान् महारचनत्वात् भूतं तन्वन्तीति भूतानि. ## इति. धृत्यादिकर्मनिर्देशः पृथिव्यादिषु शेषानुमानार्थं. उपलादिके हि पृथिवीद्रव्ये संग्रहपक्तिव्यूहनदर्शनाच् छेषाणां जलतेजोवायूनाम् अस्तित्वम् अनुमीयते. अप्सु नौसंधारणोष्णतेरणकर्मदर्शनात् पृथिवीतेजोवायूनाम् अस्तित्वं. अग्निज्वालायां स्थैर्यसम्पिण्डनचलनदर्शनात् पृथिव्युदकवायूनाम् अस्तित्वं. वायौ संधारणशीतोष्णस्पर्शदर्शनात् पृथिव्यप्तेजसाम् अस्तित्वम् इति वैभाषिकाः. व्यूहनं पुनर् वृद्धिः प्रसर्पणं वेति. वृद्धिः सम्बन्धाधिकशरीरंकुराद्यवयवोत्पत्तिः. प्रसर्पणं शरीरादीनां प्रबन्धेन देशन्तरोत्पत्तिः. ## स्वभावाभिधाने ऽपि भावप्रत्ययः. उष्ण एव उष्णतेति. [तिब्. 29b] देशन्तरोत्पादनात् प्रदीपेरणवद् इति. क्षणिकानां नास्ति देशान्तरगमनं यत्रैवोत्पत्तिः. तत्रैव विनाशः. तेनैवम् उच्यते. देशान्तरोत्पादनस्वभावा भूतस्रोतस ईरणा. क्षणिकत्वात्. प्रदीपवत्. क्षणिकानि च भूतानि. रूपत्वात्. प्रदीपवत्. प्रदीपश् च क्षणिकः प्रसिद्ध इत्य् उदाहरणं. कर्मणास्य स्वभावो ऽभिव्यक्त इति. ईरणाकर्मणा लघुत्वं विशिष्यते. यद् ईरणात्मकं लघुत्वं. स वायुधातुर् इति. लघुसमुदीरणो वायुधातुः. लघ्व् एव तु यत्. तद् उपादायरूपं. (I.13) प्रवचने पृथिवीधात्वादयः पृथिव्यादयश् चोक्ता इत्य् अतः पृच्छति. कः पुनर् एषां विशेष इति. ## लोकसंव्यवहारेण. वात्येति वातानां समूहो वात्या. ब्राह्मणादिभ्यो यन्न् इति समूहार्थे यन्प्रत्ययः. स्त्रीत्वाच् चाप्प्रत्ययः. तथा ह्य् अर्थवर्गीयेषूक्तम् इति. अर्थवर्गीयाणि सूत्राणि क्षुद्रके पठन्ते. (##) तेषूक्तं. ## विस्तरः. ## देहिनः ## यदि ## विषया ## न सम्पद्यन्ते. #<शल्यविद्ध इवसौ रूप्यते.># बाध्यत इत्य् अर्थः. बाधनार्थपरिच्छिन्नेनानेन रूप्यतेशब्देन रूप्यते रूप्यत इति भिक्षव इत्य् अत्र सूत्रे रूप्यतेशब्दो बाधनार्थ एव परिच्छिद्यते. शल्यविद्धः कामयानश् च [तिब्. 30a] दुःखवेदयितृत्वाद् बाध्यत इति युक्तं. रूपं तु कथं बाध्यते. अत आह. विपरिणामोत्पादनेति. विक्रियोत्पादनेत्य् अर्थः. तथा चेहार्थे सति #<शल्यविद्ध इव रूप्यते># इत्य् अत्रापि यदि विक्रियत इत्य् अर्थो गृह्यते. सुतराम् अर्थो युज्यते. प्रतिघात इति. स्वदेशे परस्योत्पत्तिप्रतिबन्धः. परमाणुरूपं तर्हीति. द्रव्यपरमाणुरूपं न रूपं प्राप्नोति. कस्मात्. अरूपणात्. निरवयवत्वे सति अरूपणाद् इत्य् अभिप्रायः. पक्षद्वये ऽप्य् एतच् चोद्यम् उपन्यस्तं. बाधनरूपणे प्रतिघातरूपणे च द्रव्यपरमाणुर् निरवयवत्वान् न शक्यते रूपयितुम् इति. न वै परमाणुरूपम् एकं पृथग्भूतम् अस्तीति. एकम् इति ग्रहणं द्रव्यपरमाणुसंदर्शनार्थं. पृथग्भूतम् असंघातस्थम् इत्य् अर्थः. तद् ईदृग् नास्ति. संघातस्थं नित्यं भवति. ## इत्यादिवचनात् संघातस्थं तद् रूप्यत एवेति. अर्थाद् एतद् अभीष्टं भवति. तद् द्रव्यपरमाणुरूपं संघातस्थं रूप्यते बाध्यते प्रतिहन्यते च. अतीतानागतं तर्हीति विस्तरः. अतीतानागतम् अदेशत्वान् न रूप्यते न बाध्यते नापि प्रतिहन्यते. तद् अपीति विस्तरः. [तिब्. 30b] तद् अपि रूपितम् इत्य् अतीतबाधनप्रतिघातनार्थेन. रूपयिष्यमाणम् इत्य् उत्पत्तिधर्मकम् अनागतं. तेनैवार्थद्वयेन. तज्जातीयं चेत्य् उत्पत्तिधर्मकजातीयम् अनुत्पत्तिधर्मकम् (##) अनागतं. इंधनवत्. यद् अपीद्धं यद् अपीन्धिष्यमाणं तज्जातीयं च. तद् अपीन्धनम्. तज्जातीयं पुनर् इन्धनं यद् इन्धनार्थे कल्पितम् अप्राप्यैवाग्निम् अंतरा नंक्ष्यति. अविज्ञप्तिस् तर्हि न रूपं प्राप्नोति. कस्मात्. अप्रतिघत्वात्. अप्रतिघत्वेन हि सा न बाध्यते नापि प्रतिहन्यते. सापि विज्ञप्तिरूपणाद् इति विस्तरः. विज्ञप्तिर् अविज्ञप्तिसमुत्थापिका. तस्याः सप्रतिघाया रूपणात् अविज्ञप्तिर् अपि रूप्यते. यथा छायासमुत्थापकस्य वृक्षस्य प्रचलनात् छाया प्रचलति. तद्वत्. नाविकाराद् इति. अनेन प्रतिज्ञादोष उद्ग्राह्यते. परेण ह्य् एवं प्रतिज्ञातं. स्वसमुत्थापकविकारानुविधायिनी अविज्ञप्तिः. समुत्थाप्यत्वात्. वृक्षछायावद् इति. सेयं पूर्वाभ्युपगमविरोधिनी प्रतिज्ञा. अभ्युपगतो हि विज्ञप्तेर् विकारे ऽपि अविज्ञप्तेर् अविकारः. तथा ह्य् अंजलिं भंक्त्वा कपोतं कुर्वतः कायविज्ञप्तिर् विक्रियत इत्य् अभ्युपगम्यते न त्व् अविज्ञप्तिः. तस्माद् असाधनम् एतत्. विज्ञप्तिनिवृत्तौ वाविज्ञप्तिनिवृत्तिः स्याद् [तिब्. 31a] इत्य् अनेन धर्मिविशेषविपर्ययो ऽप्य् अस्याः प्रतिज्ञाया उद्ग्राह्यते. यदि वृक्षछायाधर्म इष्यते वृक्षनिवृत्तौ छायानिवृत्तिर् दृष्टेति. तद्वत् स्यात्. अत्र कश्चिन् नाविकाराद् इति न सम्यग् एतद् उक्तम् इति दूषयति. विक्रियत एवाविज्ञप्तिर् विज्ञप्तिविकारे सति. मृदुमध्याधिमात्रत्वे हि विज्ञप्तेर् मृदुमध्याधिमात्रता भवत्य् अविज्ञप्तेर् इति. तद् एतद् अयुक्तं. कस्मात्. उत्पत्तिर् एवाविज्ञप्तेर् एवं भवति. मृदुर् मध्याधिमात्रा वा. न तु विकारः. उत्पन्नस्य हि धर्मस्य पुनरन्यथोत्पादनं विकारः. तच् च रूपणम् अभिप्रेतम्. आश्रयभूतरूपणाद् इति अपर इति. वृद्धाचार्यवसुबन्धुः. भूतग्रहणम् आश्रयभूतप्रदर्शनार्थं. अतश् चेतरः प्रसंजयति. एवं तर्हि चक्षुर्विज्ञानादीनाम् अपीति विस्तरः. चक्षुराद्याश्रयरूपणात् तद्विज्ञानानाम् अपि रूपत्वप्रसंगः. विषमो ऽयम् उपन्यास इति. वृद्धाचार्यवसुबन्धुदेशीयः कश्चित् परिहरति. अविज्ञप्तिर् हीति विस्तरः. छाया वृक्षम् उपश्लिष्टाश्रित्य वर्तते. प्रभापि मणिं तथैव. उत्पत्तिनिमित्तमात्रं तानि तेषाम् इति. नोपश्लिष्टानीति भावः. तम् इतरः इतरः. प्रत्याह. इदं तावद् अवैभाषिकीयम् इति विस्तरः. नैतद् वैभाषिकमतं. वैभाषिकमतं तु छाया वर्णपरमाणुः स्वभूतचतुष्कम् आश्रित्य वर्तते [तिब्. 31b] न वृक्षं. तथा प्रभा वर्णपरमाणुः स्वभूतचतुष्कम् आश्रित्य वर्तते न मणिं. पृथग्द्रव्यत्वात्. इत्य् एवम् अनाश्रयकारणत्वान् मणिवृक्षयोः न महाभूतविज्ञप्तिवत् उपश्लिष्टे छायाप्रभे इति असामान्यं दृष्टान्तदार्ष्टान्तिकयोः. सत्य् अपि च तदाश्रितत्व इति विस्तरः. अथापि पारंपर्येण तदाश्रितत्वम् अभ्युपगम्यते. छाया स्वभूताश्रिता. तानि तु भूतानि वृक्षम् आश्रितानि. प्रभापि स्वभूताश्रिता. तानि तु भूतानि मणिम् आश्रितानि. तदनुविधायित्वात्. तथाप्य् असामान्यं. (##) निरुद्धेष्व् अप्य् अविज्ञप्त्याश्रयेषु महाभूतेषु तस्या अनिरोधाभ्युपगमाद् इति. ## सिद्धान्तात्. तस्मान् न भवत्य् एष परिहार इति. य उक्तो ऽभूद् अविज्ञप्तिर् हि छायेव वृक्षम् इति विस्तरेण. अन्ये पुनर् अत्र परिहारम् आहुर् इति. अयम् एवाचार्यस् तन् मतं समर्थयन्न् आह. आश्रयो भेदं गत इति. द्विविध इत्य् अर्थः. कश्चिद् रूप्यते चक्षुरादिः सप्रतिघत्वात्. कश्चिन् न रूप्यते. मनः. विपर्ययात्. तस्माद् असमानः प्रसंग इति. चक्षुर्विज्ञानादीनाम् अप्य् आश्रयभूतरूपणाद् रूपत्वप्रसंग इति. रूपणाद् रूपम् इत्य् आश्रयरूपणाद् इत्य् अर्थः. अत्र चोदयन्ति. विज्ञप्तिसंभूताया अविज्ञप्तेर् एवं परिकरेण रूपत्वं भवद् भवेत्. समाधिसंभूतायास् तु कथं रूपत्वम् इति. तज्जातीयत्वात् तद् अपि रूपं. [तिब्. 32a] किं पुनस् तज्जातीयत्वं. महाभूतान्य् उपादायेति भावः. तेषाम् उपादायरूपजननादिहेतुभूतत्वाद् इति. (I.14ab) ## भगवतो विनेयवशात् तिस्रो देशनाः स्कन्धायतनधातुदेशनाः. तासु च ये स्कन्धेषु देशिता धर्माः. त एव आयतनधातुषु देशिताः. असंस्कृतास् त्व् अत्र केवलम् अतिरिक्ताः. सर्वश् चाभिधर्मः सूत्रव्याख्यानं. अत इदम् उक्तं. ## विस्तरः. लाघविकश् चायम् आचार्यो वेदनादिस्कन्धलक्षणम् अनुक्त्वैव लाघवेन रूपस्कन्धस्वभावान् धर्मान् आयतनधातुषु दर्शयति. इन्द्रियाणि च इन्द्रियार्थाश् च ## विशेषणम् अन्येन्द्रियनिरासार्थं अन्यार्थनिरासार्थं च. आयतनव्यवस्थायां तु यथासंख्येन दशायतनानि चक्षुरायतनं रूपायतनं यावत् कायायतनं स्प्रष्टव्यायतनम् इति. धातुव्यवस्थायां त एव दश धातवः चक्षुर्धातू रूपधातुर् यावत् कायधातुः स्प्रष्टव्यधातुर् इति. (I.14cd, 15) उक्तो रूपस्कन्धस् तस्य चायतनधातुव्यवस्थानम् इति. न सकलस्य रूपस्कन्धस्यायतनधातुव्यवस्थानम् उक्तं. अविज्ञप्तिरूपस्य वक्ष्यमाणत्वात्. कथम् इदम् उच्यते. उक्तम् इति. बाहुलिको निर्देशः. बाहुल्येन रूपस्कन्धस्यायतनधातुव्यवस्थानम् उक्तम् इत्य् अर्थः. कतिपयमुद्गगुलिकासम्भवे ऽपि माषराशिव्यपदेशवत्. त्रिविधो ऽनुभव इति. [तिब्. 32b] अनुभूतिर् अनुभव उपभोगः. कस्य. चित्तस्य पुद्गलस्य वा. स च त्रिविधः. सुखो दुःखो ऽदुःखासुखश् च. (##) वस्तुनो ह्लादपरितापतदुभयविनिर्मुक्तस्वरूपसाक्षात्करणस्वभावः. अनुभूयते वानेन विषय इत्य् अनुभवः. अनुभवतीति वानुभवः. कायचित्तोपचयापचयतदुभयविनिर्मुक्तावस्थाप्रवृत्तश् चइअसिकविशेषः स्पर्शानुभव इत्य् अपरे. अनुर् लक्षणे स्पर्शचिह्नः. स्पर्शनिमित्तानुभव इत्य् अर्थः. स वेदनास्कन्धः. निमित्तोद्ग्रहणात्मिकेति. निमित्तं वस्तुनो अवस्थाविशेषो नीलत्वादि. तस्योद्ग्रहणं परिच्छेदः. तदात्मिका तत्स्वभावा. दुःखादीत्य् आदिशब्देन लोहितादीनां ग्रहणम्. असौ संज्ञास्कन्धः. यदि परिच्छेदात्मिका संज्ञा तत्संप्रयोगे निमित्तम् उद्गृह्णन्तीति पंचापि विज्ञानकाया विकल्पकाः स्युः. न स्युः. न हि पंचविज्ञानसंप्रयोगिनी संज्ञापट्वी. मनोविज्ञानकायसंप्रयोगिनी तु पट्वीति तद् एव विकल्पकम् उक्तं. षट् संज्ञाकाया वेदनावद् इति. यथा चक्षुःसंस्पर्शजा वेदनेति विस्तरेणोक्तं. तथा चक्षुःसंस्पर्शजा संज्ञेति विस्तरेण वक्तव्यं. ## इति. चतुर्भ्यः स्कन्धेभ्यः स्कन्धाधिकारात्. रूपस्कन्धादिभ्यस् [तिब्. 33a] त्रिभ्य उक्तेभ्यो विज्ञानस्कन्धाच् चोद्दिष्टवक्ष्यमाणकाच् चतुर्भ्यो ऽन्ये संस्काराः संस्कारस्कन्धः. सूत्रे षट् चेतनाकाया इत्य् उक्तम् इति. संस्कारस्कन्धः कतमः. षट् चेतनाकाया इति. अभिसंस्करणे प्रधानेति. एवं चैवं च स्याम् इत्य् अभिसंस्करणे प्रधाना. कर्म हेतुर् उपपत्तय इति वचनात्. छन्दप्राप्त्यादयस् तु चेतनानुविधायित्वात् तदाकारहेतुभावानुविधानतः संस्कारस्कन्ध एव वेदितव्याः. तद् एवं सति संस्करणे प्रवृत्तो धर्मराशिः संस्कार इत्य् उक्तं भवति. अपरे पुनर् आहुः. संस्कृताभिसंस्करणे चेतनायाः प्राधान्यम् उक्तम्. अतः सूत्रे चेतनाग्रहणं. संप्रयुक्तविप्रयुक्तसंस्कृतधर्मसंग्रहेण तु प्राधान्याद् अयम् एव स्कन्धः संस्कारस्कन्ध उक्तः. संस्कृतराशिर् इति कृत्वा. संस्कृतम् अभिसंस्करोतीति भाविन्या संज्ञया अनागतं स्कन्धपंचकं संस्कृतम् इत्य् उक्तम्. अन्यथा हीति विस्तरः. यदि यथासूत्रनिर्देशं चेतनैव केवला संस्कारस्कन्ध इष्यते नान्ये. शेषाणां छन्दादीनां चैतसिकानां प्राप्त्यादीनां च चित्तविप्रयुक्तानां स्कन्धासंग्रहात्. रूपादिषु स्कन्धेषु रूपणादिलक्षणाभावेनासंग्रहात्. संस्कारस्कन्धे चैवं. सूत्रे यथारुतग्रहणेनासंग्रहात्. इति स्कन्धेष्व् असंग्रहाद् दुःखसमुदयसत्यत्वं न स्यात्. इति परिज्ञाप्रहाणे न स्यातां. [तिब्. 33b] परिज्ञा दुःखस्य प्रहाणं समुदयस्य. अनभिज्ञाय लौकिकेन मार्गेण अपरिज्ञाय लोकोत्तरेण. अथ वानभिज्ञाय दर्शनमार्गेण अपरिज्ञाय भावनामार्गेणा. एवम् अप्रहायेत्य् उक्तम् इति सूत्रान्तरं. नहम् एकधर्मम् (##) अपि अपरिज्ञायाप्रहाय दुःखस्यान्तक्रियां वदामीति. दुःखनिरोधं वदामीत्य् अर्थः. ननु चाकाशाप्रतिसंख्यानिरोधौ लोकोत्तरेण मार्गेण न परिज्ञायेते. अथ च दुःखस्यान्तक्रियेष्यते. संक्लेशवस्त्वभिसंधिवचनात्. सौत्रान्तिकदर्शनेन च प्रज्ञप्तिसत्त्वाद् अदोषः. न हि तौ संक्लेशवस्तू. किम् अनयोः परिज्ञेयत्वेन. निरोधमार्गसत्ये अपि तर्हि न संक्लेशवस्तू इति न परिज्ञेये स्यातां. दुःखसमुदयसत्यसंबन्धसद्भावात् तयोः परिज्ञेयत्वं व्यवस्थाप्यते. तथा हि योगिन एवं विचारयन्ति. अस्य सहेतुकस्य दुःखस्य को निरोधः. केन चोपायेन स निरोधः प्राप्यत इति. निरोधमार्गसत्ये अपि परिजानन्ति. न त्व् आकाशाप्रतिसंख्यानिरोधयोर् दुःखेन सम्बन्ध इति न तौ परिजानन्ति. प्रयोगावस्थायां तु लौकिकेन ज्ञानेन ताव् अपि सामान्यरुपेण सर्वधर्मा अनात्मान इति भावयन्ति. ## इति. आयतनं च धातुश् चायतनधातू. धर्मश् चासाव् आयतनधातुश् च धर्मायतनधातुः. तदाख्या एषां त इमे ## के. वेदनासंज्ञासंस्कारस्कन्धाः. ## इति. सहाविज्ञप्त्या सहासंस्कृतैश् चाकाशादिभिः. [तिब्. 34a] आयतनदेशनायां धर्मायतनम् इति. धातुदेशनायां च धर्मधातुर् इति. सप्त द्रव्याणीति. अविज्ञप्तिर् वेदनास्कन्धः संज्ञास्कन्धः संस्कारस्कन्धः आकाशं प्रतिसंख्यानिरोधो ऽप्रतिसंख्यानिरोधश् चेति. (I.16) ## इति. विज्ञानस्कन्धः प्रतिविज्ञप्तिर् इत्य् अर्थः स्कन्धाधिकारात्. प्रतिर् वीप्सार्थः. विषयंविषयं प्रतीत्य् अर्थः. उपलब्धिर् वस्तुमात्रग्रहणं. वेदनादयस् तु चैतसा विशेषा विशेषग्रहणरूपाः. षड् विज्ञानकाया इति षड् विज्ञानसमूहाः. #<षड् विज्ञानान्य् अथो मन># इति. षड् विज्ञानधातवो याथासंख्येन यश् चक्षुर्विज्ञानं. स चक्षुर्विज्ञानधातुः. एवं यावत् यन् मनोविज्ञानं. स मनोविज्ञानधातुः. समस्तानि त्व् एतानि षट् मनोधातुर् इति वेदितव्यं. (I.17ab) #<षण्णाम् अनन्तरातीतं विज्ञानं यद् धि. तन् मन># इति. #<षण्णाम्># इति निर्धारणे षष्ठी. तेषाम् एव मध्ये नान्यद् इत्य् अर्थः. अनन्तरग्रहणम् (##) अन्यविज्ञानव्यवहितनिवृत्त्यर्थं. यद् धि यस्यानन्तरम् अन्यविज्ञानाव्यवहितं. [तिब्. 34b] तत् तस्याश्रयः. व्यवहितं तु न तस्याश्रयः. अन्यस्यासाव् आश्रयः. यस्य तदव्यवहितं. अत एवाचित्तिकावस्थायां चिरातीतम् अपि समापत्तिप्रवेशचित्तं व्युत्थानचित्तस्याश्रयो भवति. विज्ञानान्तराव्यवधानात्. अतीतग्रहणं प्रत्युत्पन्ननिरासार्थं. मनोविज्ञानं हि आश्रयि तस्याम् अवस्थायां प्रत्युतपन्नं. अतस् तद् अतीतम् इष्यते. तद् एव चैतद् उच्यते. #<षष्ठाश्रयप्रसिद्ध्यर्थम्># इति. विज्ञानग्रहनं वेदनाद्यनन्तरातीतनिवृत्त्यर्थं. ## इति जातिनिर्देशान् न वीप्साप्रयोगः. वृत्तौ तु द्रव्यपदार्थाभिधित्सया वीप्साप्रयोगः. यद्यत् समनन्तरनिरुद्धं विज्ञानं तत्तन् मनोधातुर् इति. तद्यथा स एवेति विस्तरः. तद्यथा स एव पुत्रो ऽन्यस्य पित्राख्यां लभते. तद् एव फलम् अन्यस्य बीजाख्यां. तथेहापि स एव चक्षुरादिविज्ञानधातुर् अन्यस्याश्रय इति मनोधात्वाख्यां लभते. (I.17cd) सप्तदश धातवो भवन्ति द्वादश वेति. य एव षड्विज्ञानधातवः. स एव मनोधातुः. य एव च मनोधातुः. त एव च षड्विज्ञानधातव इति इतरेतरान्तर्भावे यदि षड्विज्ञानधातवो गृह्येरन् नार्थो मनोधातुनेति सप्तदश धातवो भवन्ति. यदि मनोधातुर् गृह्येत नार्थः साड्विज्ञानधातुभिर् इति द्वादश धातवो भवन्ति. #<षष्ठाश्रयप्रसिद्ध्यर्थम्># इति. पंचानां विज्ञानधातूनां आश्रयप्रसिद्धिर् नांगीक्रियते चक्षुरादिस्वाश्रयसंभवात्. मनोविज्ञानाश्रयो नास्तीति तदाश्रयप्रसिद्ध्यर्थं [तिब्. 35a] मनोधातुर् व्यवस्थाप्यते. आश्रयादिषट्कव्यवस्थानेनाष्टादश धातवो भवन्ति. आश्रयषट्कं चक्षुरादिमनोन्तं. आश्रितषट्कं चक्षुर्विज्ञानादिमनोविज्ञानान्तं. आलम्बनषट्कं रूपादिधर्मान्तम् इति. योगाचारदर्शनेन तु षड्विज्ञानव्यतिरिक्तो ऽप्य् अस्ति मनोधातुः. ताम्रपर्णीया अपि हृदयवस्तु मनोविज्ञानधातोर् आश्रयं कल्पयन्ति. तच् चारूप्यधाताव् अपि विद्यत इति वर्णयन्ति. आरूप्यधाताव् अपि हि तेषां रूपम् अभिप्रेतं. आरूप्य इति एच् ईषदर्थे आङ् आपिंगलवद् इति. चरमं चित्तम् इति. निरुपधिशेषनिर्वाणकाले. न मनो भविष्यतीति. न मनोधातुर् भविष्यतीत्य् अर्थः. न हि तद् अस्तीति. नोत्पद्यत इत्य् अर्थः. न. तस्यापि मनोभावेनेति विस्तरः. नैतद् एवं. कस्मात्. तस्यापि चरमचित्तस्य मनोभावेनाश्रयत्वेनावस्थितत्वात्. अन्यकारणवैकल्याद् इति. पौनर्भविककर्मक्लेशकारणवैकल्यात्. नोत्तरविज्ञानसंभूतिर् इति. न पुनर्भवप्रतिसंधिविज्ञानम् इत्य् अभिप्रायः. (##) इदम् इह विचार्यते. उक्तम् एतत्. आश्रयाश्रितालम्बनषट्कव्यवस्थानाद् अष्टादश धातवो भवन्तीति. आश्रितषट्कं तावद् व्यवस्थाप्यते. चक्षुर्विज्ञानधातुर् यावन् मनोविज्ञानधातुर् इति. किम् अस्याश्रितषट्कस्य यथासंख्यं आश्रयषत्कं व्यवस्थाप्यते. चक्षुर्विज्ञानधातोर् आश्रयश् चक्षुर्धातुर् [तिब्. 35b] यावन् मनोविज्ञनधातोर् मनोधातुर् आश्रय इति. ओम् इत्य् आह. यदा तर्हि चक्षुस् तत्सभागं भवति. तत् कस्याश्रयः. न कस्यचित्. कथं तर्हीदम् उक्तं. चक्षुर्विज्ञानधातोश् चक्षुर्धातुर् आश्रय इत्यादि. आश्रय एव चक्षुः. यस् तु किंचिदनाश्रयस् तत्सभागं चक्षुः. तद् अपि तज्जातीयत्वात् चक्षुर्धातुत्वेन व्यवस्थाप्यत एव. एवं यावत् कायधातुर् वक्तव्यः. मनोधातुर् अपि किं मनोविज्ञानधातोर् एवाश्रयः. नेत्य् आह. चक्षुर्विज्ञानधात्वादीनाम् अपि हि स आश्रय इष्यते. तथा हि वक्ष्यति. ## इति. किं तर्हीदम् उक्तं. #<षष्ठाश्रयप्रसिद्ध्यस्थं धातवो ऽष्टादश स्मृता># इति. नान्येषाम् आश्रयः स इति कृत्वा षष्ठाश्रयप्रसिद्धिर् न भवति. षष्ठस्याप्य् अयम् आश्रयो भवति संभवतः. आलम्बनषट्कम् अपि. चक्षुर्विज्ञानधातोर् आलम्बनं रूपधातुर् यावन् मनोविज्ञानधातोर् धर्मधातुर् आलम्बनम् इति. तद् इदं विचार्यते. किं यथा चक्षुर्विज्ञानधातोर् यावन्ति रूपाणि आलम्बनं. स रूपधातुः. एवं यावत् कायविज्ञानधातोर् यावन्ति स्प्रष्टव्यान्य् आलम्ब्नं. स स्प्रष्टव्यधातुः. एवं मनोविज्ञानधतोर् यावन्तो धर्मा आलम्बनं. स धर्मधातुर् इति. अत्र स्थविर आह. सर्वधर्मस्वभावो धर्मधातुर् अष्टादशधातुस्वभाव इत्य् अर्थः. कथम् अस्याध्यात्मिकबाह्यधातुव्यवस्था सिध्यति. चक्षुरादयो हि द्वादशाध्यात्मिका इष्यन्ते. षड् बाह्या इति. [तिब्. 36a] यदि हि ते ऽपि धर्मधाताव् अन्तर्भाव्येरन् सांकर्यं प्राप्नोति. स्थविर आह. पार्यायिकम् एषाम् आध्यात्मिकबाह्यत्वं. विज्ञानानाम् आश्रयास् ते चक्षुरादय इत्य् आध्यात्मिकाः. मनोविज्ञानविषयत्वात् तु बाह्या इति. तद् एवं नेच्छन्ति वैभाषिकाः. सूत्रविरोधात्. एवं हि सूत्र उक्तं. धर्मा भिक्षो बाह्यम् आयतनम् एकादशभिर् आयतनैर् असंगृहीतम् अनिदर्शनम् अप्रतिघम् इति. तस्मात् सप्तद्रव्यको धर्मधातुर् एष्टव्यः. अविज्ञप्तिवेदनासंज्ञासंस्कारस्कन्धाकाशप्रतिसंख्यानिरोधप्रतिषंख्यानिरोधस्वभावत्वात्. अपरिपूर्णस् तर्हि मनोविज्ञानधातोर् आलम्बननिर्देशः. न च चक्षुर्विज्ञानादीनाम् अपरिपूर्ण अलम्बननिर्देश इष्यते. अस्त्य् एतद् एवं. किं तु चक्षुरादीनां षण्णाम् आश्रयत्वेन निर्देशाच् चक्षुर्विज्ञानादीनां चाश्रितत्वेन रूपादीनां च पंचानां पंचविज्ञानकायालम्बननिर्देशान् (##) न तेशां मनोविज्ञानविषयत्वे ऽपि धर्मधातौ प्रक्षेप इति वर्णयन्ति. (I.18) ## इति. आयतनादिभिर् अपि सर्वसंग्रहः. न तु समासतः. किं तर्हि. विस्तरतः. अयं तु देशनात्रयान् निष्कृष्य समासत उक्तः. रूपस्कन्धेन रूपस्कन्धः संगृहीतो दश चेन्द्रियार्थस्वभावान्य् आयतनानि धातवश् च. धर्मायतनधात्वेकदेशश् चाविज्ञप्तिः. [तिब्. 36b] मनआयतनेन विज्ञानस्कन्धः. तद् एव च मनआयतनं सप्तचित्तधातवश् च संगृहीताः. धर्मधातुना वेदनासंज्ञासंस्कारस्कन्धाः संगृहीताः धर्मायतनं धर्मधातुश् च. अविज्ञप्तिर् इह द्विः संगृहीता. तद्यथा चक्षुरिन्द्रियम् इति. चक्षुरिन्द्रियं वेदनादिस्कन्धश्रोत्राद्यायतनधातुनिरोधसत्यमार्गसत्यस्वभावेन वियुक्तं. अत एतद् उक्तं. चक्षुरिन्द्रियं रूपस्कन्धेन चक्षुरायतनधातुभ्यां दुःखसमुदयसत्याभ्यां च संगृहीतं तत्स्वभावत्वात्. नान्यैः स्कन्धादिभिस् तद्भाववियुक्तत्वाद् इति. महतात्राल्पकं संगृहीतं. न तु महद् अल्पकेन. कथम् इति. रूपस्कन्धो महान् सर्वरूपसंग्राहकत्वात्. चक्षुरिन्द्रियम् अल्पकं रूपस्कन्धैकदेशत्वात्. रूपस्कन्धेन चक्षुरिन्द्रियं संगृहीतं. न तु चक्षुरिन्द्रियेण रूपस्कन्धः. चक्षुरिन्द्रियव्यतिरिक्तरूपस्कन्धसद्भावात्. तद्यथा हस्तिपदेन पक्षिपदं संगृहीतं. न तु पक्षिपदेन हस्तिपदं संगृहीतं. तद्वत्. समेन तु समम् अन्योन्यं संगृहीतं. तद्यथा चक्षुरिन्द्रियं चक्षुरायतनेन. चक्षुरायतनम् अपि चक्षुरिन्द्रियेणेत्य् अयम् अभिधर्मनयो वेदितव्यः. यथा संग्रहवस्तुभिः पर्षदाम् इति. चत्वारि संग्रहवस्तूनि. दानं प्रियवादिता अर्थचर्या समानार्थता च. चतस्रः पर्षदब् भिक्षुभिक्षुण्युपासकोपासिकाः. [तिप्. 37a] तैस् तासां संग्रहः. स तु कादाचित्कः. कदाचिद्भवः कादाचित्कः. कदाचिद् आसां दीयते प्रियं चोच्यते. न चे संग्रह इति. सांकेतिकः सांव्यवहारिकः. स्वभावसंग्रहस् तु पारमार्थिक इत्य् उक्तं. (I.19ab) ## इत्य् अर्थाद् एतद् उक्तं भवति. जात्यादिभेदाद् यथासंभवं धातुभेदव्यवस्थानं. न त्व् अधिष्ठानभेदाद् इति. तत्र चक्षुर्धात्वादीनाम् अन्योन्यं जातिगोचरविज्ञानभेदो भवति. रूपधात्वादीनां जातिविज्ञानभेदः. विज्ञानधातूनां जातिगोचरभेदः. मनोविज्ञानस्यापि हि धर्मधातुर् असाधारणो गोचरः. एवं श्रोत्रघ्राणयोर् अपि योज्यम् इति. जातिसामान्यम् उभयोः श्रोत्रस्वभावत्वात्. गोचरसामान्यम् उभयोः शब्दविषयत्वात्. (##) विज्ञानसामान्यम् उभयोर् एकश्रोत्रविज्ञानाश्रयत्वात्. तस्माद् एक एव श्रोत्रधातुः. एवं घ्राणस्यापि योज्यं. (I.19cd) कार्यान्तराभावात् तर्हि द्वयानुत्पत्तिप्रसंगः स्याद् इत्य् अत आह. #<शोभार्थं तु द्वयोद्भव># इति. एकचक्षुःश्रोत्राधिष्ठानैकनासिकाबिलसंभवान् महद् वैरूप्यं स्याद् इत्य् एकस्य चक्षुःश्रोत्राधिष्ठानस्य एकस्य च नासिकाबिलस्य संभवान् महद् वैरूप्यं स्यात्. ननु चोष्ट्रमार्जारोलूकप्रभृतीनां चक्षुरादिद्वयोद्भवे ऽपि न भवत्य् आश्रयशोभा. जात्यन्तरापेक्षया [तिब्. 37b] न तेषाम् आश्रयशोभा. स्वजात्यपेक्सया तु यस्य चक्षुरादिद्वयम् अस्ति. तस्य तस्यां स्वजाताव् आश्रयशोभा. यस्य नास्ति. तस्य वैरूप्यम् इति. अदूष्यम् एतत्. आचार्यसंघभद्रस् त्व् अस्य सूत्रस्यार्थं विवव्रे. शोभार्थम् इत्य् आधिपत्यार्थम् इत्य् अर्थः. आधिपत्यसंपन्नो हि लोके शोभतीत्य् अपदिश्यते. येषां चेन्द्रियाणां अमून्य् अधिष्ठानानि. तेषां परिशुद्धदर्शनश्रवणघ्राणायाधिपत्यं स्यात्. न हि यथा द्वाभ्यां चक्षुर्भ्यां परिशुद्धं दर्शनं भवति तथैकेन. एवम् इतरयोर् अपि. एवं चैषाम् इन्द्रियत्वं हीयेत. तदर्थम् एतद् उक्तं स्याद् इति. स्फुटोपलब्ध्यर्थम् इत्य् अर्थः. इहापि शक्यम् एवं वक्तुम्. एकम् एव परिस्फुटोपलब्ध्याश्रयभूतं विस्तीर्णं कर्मणोत्पाद्यतां. किम् आश्रयविच्छेदेनेति. विभाषायां तु लिखितम् एतत् पक्षद्वयं. शोभार्थं द्वयोद्भव इत्य् एको व्यक्त्यर्थम् इत्य् अपर इति. अलं प्रसंगेन. ननु च कर्मवशात् इन्द्रियद्वयोत्पत्तिः. किम् अन्यद् एवोच्यते शोभार्थं व्यक्त्यर्थं चेति. कर्मवशाद् एवात्रेन्द्रियद्वयोद्भव उक्तः. कथम् इति. एवं विभक्तावयवाश्रयेणानादिकालाभ्यस्तः शोभाभिमानः सत्त्वानां प्रवर्तते. अतस् तदभिलाषपूर्वकेण स्फुटोपलब्ध्यभिलाषपूर्वकेण च कर्मणा तद् इन्द्रियद्वयम् [तिब्. 38a] अभिनिर्वर्तमानं शोभार्थं व्यक्त्यर्थं चोद्भवतीत्य् उच्यते. (I.20ab) ## इति. यथाक्रमं राशिः आयद्वारं गोत्रं चार्थ एषां. त इमे राश्यायद्वारगोत्रार्थाः. के. स्कन्धायतनधातुशब्दाः. अथ वा राश्यायद्वारगोत्रशब्दानाम् अर्थाः. के. स्कन्धायतनधातवः. सूत्रे वचनात्. सूत्रे राश्यर्थः स्कन्धार्थ इति. राशेर् यो ऽर्थः. स स्कन्धस्यार्थः. तं सूत्रेण दर्शयति. यत् किंचिद् रूपम् अतीतानागतप्रत्युत्पन्नम् इति विस्तरः. ऐकध्यम् इति. एकधैवैकध्यं. अनित्यतानिरुद्धम् इति. अनित्यतया संस्कृतलक्षणेन (##) निरुद्धम् इत्य् अर्थः. अनित्यताग्रहणं अन्यनिरोधनिरासार्थं. पंचविधो हि निरोधं. लक्षणनिरोधः समापत्तिनिरोध उपपत्तिनिरोधः प्रतिसंख्यानिरोधो ऽप्रतिसंख्यानिरोधश् च. तद् यद्य् अतीतं रूपं निरुद्धम् इत्य् एव ब्रूयात्. अविशेषितत्वात् समापत्तिनिरोधादीनाम् अपि प्रसंगः स्यात्. न च तैर् अतीतार्थतेष्यते. समापत्तिनिरोधो ह्य् अनागतानाम् एव चित्तचैत्तानाम्. उपपत्तिनिरोधो ऽप्य् एषाम् एव. प्रतिसंख्यानिरोधः सास्रवाणाम् एव. अप्रतिसंख्यानिरोधो ऽप्य् अनुत्पत्तिधर्माणाम् एवानागतानां. तस्माल् [तिब्. 38b] लक्षणनिरोधग्रहणार्थम् इदम् अनित्यताग्रहणं. अनागतम् अनुत्पन्नम् इति. प्रत्युत्पन्नताम् असंप्राप्तं. प्रत्युत्पन्नम् उत्पन्नानिरुद्धम् इति. उत्पन्नग्रहणम् अनागतविशेषणार्थं. अनिरुद्धग्रहणम् अतीतविशेषणार्थं. अनागतं यद्य् अप्य् अनिरुद्धं न तूत्पन्नम्. अतीतम् अपि यद्य् अप्य् उत्पन्नं न त्व् अनिरुद्धम् इति. आध्यात्मिकं स्वासांतानिकम् इति. चक्षुरादिकं रूपादिकं च. बाह्यम् अन्यद् इति. तद् एव पारसांतानिकम् असत्त्वसंख्यातं च. आयतनतो वेति. आध्यात्मिकं चक्षुरादिपंचकं स्वपरसंततिपतितं. ## इति वचनात्. बाह्यम् अन्यद् रूपादिकं विषयपंचकं स्वपरसंततिपतितम्. असत्त्वसंख्यातं चाविज्ञप्तिश् च. बाह्यायतनस्वभावम् इति कृत्वा. औदारिकं सप्रतिघम् इति. परमाणुसंचयस्वभावं. सूक्ष्मम् अप्रतिघं. अविज्ञप्तिरूपं. आपेक्षिकं वेति. अपेक्षया वा औदारिकं सूक्ष्मं च भवति. तद्यथा लिक्षाम् अपेक्ष्य औदारिकी यूका. यूकाम् अपेक्ष्य सुक्ष्मा लिक्षेति. तद् एवं सति सप्रतिघम् एव औदारिकं च सूक्ष्मं भवति. अप्रतिघं तु सूक्ष्मम् एवासंचितत्वात्. आपेक्षिकत्वाद् असिद्धम् इति. सैव सूक्ष्मा लिक्षा वातायनरजो ऽपेक्ष्य औदारिकी. सैव च औदारिकी यूकाम् अपेक्ष्य सूक्ष्मेति अव्यवस्थितम् औदारिकसूक्ष्मत्वं पारापारवत्. कथं हि नाम. औदारिकं सूक्ष्मं भवति सूक्ष्मं च औदारिकम् इति. न. अपेक्षाभेदाद् [तिब्. 39a] इति. अपेक्षया भेदो ऽपेक्षाभेदः. तस्मान् नासिद्धं. यद् एवापेक्ष्य औदारिकं न जातु तद् अपेक्ष्य सूक्ष्मं. न कदाचित् तद् एवापेक्ष्यम् इत्य् अर्थः. पितृपुत्रवद् इति. तद्यथा एवदत्तस्य पुत्रो यज्ञदत्तः. यज्ञदत्तस्य पुत्रो विष्णुमित्रः. स यज्ञदत्तो विष्णुमित्रम् अपेक्ष्य पिता. एवदत्तम् अपेक्ष्य पुत्रः. न चापेक्षिकत्वाद् अस्य पितृपुत्रभावो न सिध्यति. अपेक्षाभेदात्. न हि स यज्ञदत्तस् तम् एव विष्णुमित्रम् अपेक्ष्य पुत्रः. नापि तम् एव देवदत्तम् अपेक्ष्य (##) पितेति. तद्वत्. हीनं क्लिष्टं सद्भिस् त्यक्तम् इति कृत्वा. प्रणीतम् अक्लिष्टं क्लेशदूषितत्वात्. दूरम् अतीतानागतं संतानप्रच्युतत्वात् तदसंप्राप्तत्वाच् च. अन्तिकं प्रत्युत्पन्नं संतानसंनिहितत्वात्. एवं यावद् विज्ञानम् इति. या काचिद् वेदना अतीतानागतप्रत्युत्पन्ना आध्यात्मिकी वा बाह्या वा औदारिका वा सूक्ष्मा या वा दूरे या वा अन्तिके तां सर्वाम् ऐकध्यम् अभिसंक्षिप्य वेदनास्कन्ध इति संख्यां गच्छति. एवं यावद् विज्ञानं वक्तव्यं. यावत् सर्वम् ऐकध्यम् अभिसंक्षिप्य विज्ञानस्कन्ध इति संख्यां गच्छतीति. अतीतादित्वम् एषां वेदनादीनां यथा रूपस्य. अयं तु विशेषो वेदनादीनां. औदारिकं पंचेन्द्रियाश्रयं वेदनादिचतुष्कं. अमूर्तत्वात् अवगतम् औदारिकत्वं [तिब्. 39b] नास्ति. सूक्षं मानसम् आश्रयस्याप्य् अमूर्तत्वात्. भूमितो वेति. औदारिकं सूक्ष्मं च वेदनादिकं. औदारिकी कामावचरी वेदना. सूक्ष्मा प्रथमध्यानभूमिका. औदारिकी प्रथमध्यानभूमिका. सूक्ष्मा द्वितीयध्यानभूमिका. एवं यावद् औदारिकी आकिंचन्यायतनभूमिका. सूक्ष्मा भवाग्रभूमिकेति. यथा वेदना. एवं यावद् विज्ञानं वक्तव्यं. भदन्त इति स्थविरः. कश्चित् सौत्रान्तिकस् तन्नामा वा. भगवद्विशेषस् त्व् आह. स्थविरहर्मतातो ऽसाव् इति. अत्र वयं ब्रूमः. यदि हर्मत्रातो ऽतीतानागतास्तित्ववादी. स इति न सौत्रान्तिको न आर्ष्टान्तिक इत्य् अर्थः. तथा हि वक्ष्यति. भावान्यत्विको भदन्तहर्मत्रातः. स किलाह. धर्मस्याध्वसु प्रवर्तमानस्य भावान्यथात्वं भवति न द्रव्यस्यान्यथात्वम् इति. सौत्रान्तिकदर्शनावलंबी चायं भदन्तो विभाषायां लिखितः. भदन्त आहेत्येवमादि. भदन्तहर्मत्रातो ऽपि स्वनाम्नैव विभाषायां लिखितः. भदन्तहर्मत्रात आहेत्येवमदि. तेन लक्ष्यते भदन्तहर्मत्राताद् अन्यो ऽयं सौत्रान्तिकः कश्चित् स्थविरो भिक्षुर् इति. पंचेन्द्रियग्राह्यम् इति रूपादिपंचकं. सूक्ष्मम् अन्यच् चक्षुरादिपंचकं. अविज्ञप्तिश् च. मनापम् इति. मन आप्नोतीति मनआपं मनोज्ञम् इत्य् अर्थः. पुनःसंधिकरणं चात्र द्रष्टव्यं. पूर्वत्रासिद्धम् इति ईषदर्थेन ञपरिग्रहात् किंचित् सिद्धम् इत्य् एकसवर्णदीर्घत्वं. दूरम् अदृश्यदेशम् इति. आधारदेशं आश्रयाधारदेशं [तिब्. 40a] चाधिकृत्य. द्रष्टुं शक्यो दृश्यः. दृश्यो देशो ऽस्येति दृश्यदेशं दृश्याधारदेशं. दृश्याश्रयाधारदेशं वा. तद्यथा कुण्डे बदरं. चक्षुरादि वा. तद् अन्तिकं. अदृश्यदेशं तु तद्विपरीतं दूरं. दूरम् अदृश्यम् इति नोक्तं. आसन्नम् अपि हि किंचिद् अतिसूक्ष्मत्वान् न दृश्यते. न च तद् दूरम् इष्यते. दृश्यदेशत्वात्. किमर्थं पुनर् एवं भदन्तेन व्याख्यायते. अतीतादीनां स्वशब्देनाभिहितत्वात्. अन्यथा हि पुनरुक्तदोषः स्यात्. दूरान्तिकत्वं तु तेषाम् आश्रयवशाद् (##) इति. तेषां वेदनादीनाम् अमूर्तत्वेनादेशस्थत्वात् तस्माद् एवं वक्तव्यं. दूरे अदृश्यमानाश्रया वेदनादयः. अन्तिके दृश्यमानाश्रया इति. औदारिकसूक्ष्मत्वं पूर्ववद् इति. औदारिकं पंचेन्द्रियाश्रयं. सूक्ष्मं मानसम् इति. चित्तचैत्तानाम् आयम् उत्पत्तिं तन्वन्तीत्य् आयतनानि. द्वयं प्रतीत्य विज्ञानस्योत्पत्तिर् इति सर्वेषाम् आयतनत्वसिद्धिः. एकस्मिन्न् आश्रये संताने वेति. आश्रये समुदायलक्षणे शरीरे. संताने वा चित्तादीनां प्रवाहलक्षणे. स्वस्या जातेः. किं. आकरा इति प्रकृतं. सभागहेतुत्वात्. पूर्वोत्पन्नं चक्षुः पश्चिमस्य सभागबेतुर् इत्य् आकरो धातुः. यतो हि सुवर्णाद्युत्पत्तिः. ते तेषाम् आकराः. असंस्कृतं न धातुः स्यात्. न ह्य् असंस्कृतम् असंस्कृतस्यान्यस्य वा सभागहेतुः. [तिब्. 40b] चित्तचैत्तानां तर्हीति. किं. आकरा इति प्रकृतं. द्वयं प्रतीत्य विज्ञानस्योत्पत्तिर् इति सर्वधातवो विज्ञानस्य ससंप्रयोगस्य प्रत्ययो ऽवश्यम् आलम्बनम् अधिपतिश् चेत्य् आकराः. राशिपुद्गलवद् इति. प्रज्ञप्तिसन्तः स्कन्धाः. राशिशब्दवाच्यत्वात्. धान्यराशिवत्. पुद्गलवद् वा. स हि प्रज्ञप्तिसन् पुद्गलः रूपादिप्रज्ञप्तिकारणनिरपेक्षागृह्यमाणस्वभावत्वात् धान्यराशिवत्. कार्यभारोद्वहनार्थ इति. कार्यम् एव भारः. कार्यभारः. तद् उह्यते तेनेति उद्वहनं. कार्यभारस्योद्वहनं कार्यभारोद्वःअनं. शरीरप्रदेशः स लोके स्कन्ध इत्य् उच्यते. अनेनापि कार्यभार उह्यते नामरूपप्रत्ययं षडायतनम् इत्यादिवचनात्. तस्मात् स्कन्ध इव स्कन्ध इत्य् औपचारिकशब्दः. प्रच्छेदार्थो वा. अवध्यर्थो वेत्य् अर्थः. रूपप्रच्छेदो यावद् विज्ञानप्रच्छेद इति. तद् एतद् उत्सूत्रम् इति. तद् एतद् उभयं कार्यभारोद्वहनार्थः प्रच्छेदार्थश् चेति. उत्क्रान्तं सूत्राद् उत्सूत्रं. सूत्रं हीति विस्तरेण तत् प्रतिपादयति. प्रत्येकम् इति विस्तरः. कथम् इत्य् आह. सर्वम् एतद् अतीतादिरूपम् एकशः एकैकं रूपस्कन्ध इति. समुदायेन समुदायिद्रव्यम् उक्तं. तेषां ह्य् अतीतादीनां रूपाणां स राशिर् इत्य् अभिप्रायः. सूत्रे ऽप्य् एवम् एवोक्तं. पृथिवीधातुः [तिब्. 41a] कतमः. केशा रोमाणीति विस्तरः. एकैकं केशादिद्रव्यं पृथिवीधातुर् इति विज्ञायते. अयं च परिहारः कार्यभारोद्वहनार्थप्रच्छेदार्थपक्षयोर् स्पि शक्यते वक्तुं. न शक्यं एवम् इति विस्तरः. ऐकध्यम् अधिसंक्षिप्येति वचनातिरेकात्. एकैकं रूपस्कन्ध इति न शक्यते विज्ञातुं. यदि ह्य् एवम् अर्थो ऽभविष्यत्. तत् सर्वं रूपस्कन्ध इत्य् एवावक्ष्यत्. नार्थम् ऐकध्यम् अभिसंक्षिप्येति वचनेन. तस्माद् राशिवद् एव स्कन्धाः प्रज्ञप्तिसन्त इति स्थापनापक्ष आचार्यस्य. द्रव्यसद्रूपप्रतिपत्तिस् तु स्कन्धनिर्देशे तत्समुदायित्वाद् इत्य् अवगन्तव्यं. रूपीण्य् अपीति विस्तरः. रूपिग्रहणम् अरूपिविशेषणार्थं. अरूपि हि मनआयतनं असंहतम् अपि कारणभावं बिभर्ति. रूपीण्य् अपि (##) चक्षुरादीनि आयतनानि समुदितान्य् एव चित्तचैत्तायद्वारतां गच्छन्ति नासमुदितानीति. समुदायलक्षणत्वात् स्कन्धवत् प्रज्ञाप्तिसन्ति स्युः. संचिताश्रयालम्बना हि पंचविज्ञानकाया इति. न. एकशः समग्राणां कारणभावाद् इति. नैतद् एवं. कस्मात्. एकशः प्रत्येकं समग्राणां समुदितानां कारणत्वात्. यस्माद् बहूनाम् एषाम् चकुरादिपरमाणूनां परस्परम् अपेक्ष्यमाणानाम् एकैकशः कारणभावः. न त्व् असंहतानां. तद्यथा दार्वाकर्षणे बहूनाम् आक्रष्टॄणां [तिब्. 41b] प्रत्येकम् असामर्थ्यं. समुदितानां तु परस्परम् अपेक्ष्यमाणानां सामर्थ्यं. यथा वा केशाः पृथक्पृथग् अवस्थिता न समर्थास् तैमिरिकचक्षुर्विज्ञानकरणे. समुदितास् त्व् असंयुक्ता अपि समर्थाः. तद्वच् चक्षुरादीन्द्रियपरमाणवो रूपादिविषयपरमाणवश् च चक्षुरादिविज्ञानोत्पादने प्रत्येकम् असमर्थाः. समुदितास् तु समर्थाः. शक्तिऋ हि भावानां तादृश्य् अवगन्तव्या. विषयसहकारित्वाद् वेति. यदि बहूनाम् आयद्वारभाव इति समुदायायतनत्वं स्यान् न द्रव्यायतनत्वं. इन्द्रियविषयपरमाणूनां समुदितानाम् आयद्वारभाव इति तत् समुदायायतनत्वं स्यात्. न पृथगायतनत्वं स्यात्. इष्यते च पृथगायतनत्वं द्वादशायतनानीति सूत्रात्. साधनं चात्रोपतिष्ठते. ये सहकारिणः. न तैः सह समुदायात्मकायतनभूताश् चक्षुरायतनसमुदायद्रव्यपरमाणवः. चक्षुर्विज्ञानकारणत्वात्. चक्षुरायतनरूपायतनसमुदायद्रव्यपरमाणुवत्. यथा चक्षुरायतनसमुदायद्रव्यपरमाणवः. एवं यावत् कायायतनसमुदायद्रव्यपरमाणवो योज्याः. विभाषायां तूच्यत इति. अनेनापि प्रज्ञप्तिसन्तः स्कन्धा इति व्याचष्टे. अयं तु विशेषः. अद्रव्यसन्तो ऽपि ते तत्रोपचारेण प्रदर्श्यन्त इति. विशेषार्थस् तुशब्दः. स्कन्धप्रज्ञप्तिम् अपेक्षते इति. स्कन्ध इति प्रज्ञप्तिम् अपेक्षते. राशिर् इति प्रज्ञप्तिम् [तिब्. 42a] अपेक्षत इत्य् अर्थः. परमाणुर् एकस्य धातोर् इति. दशानां चक्षुरादीनां रूपिणां धातूनां अन्यतमस्य प्रदेशः. एवम् आयतनानाम् एषाम् एवान्यतमस्य रूपस्कन्धस्य च प्रदेशः. कसमात्. न हि प्रज्ञप्ताव् अपेक्षितायां प्रदेशिनि प्रवृत्तः शब्दः प्रदेशे व्यवस्थाप्यते. अथ नापेक्षते. किं. स्कन्धप्रज्ञप्तिम् इत्य् अधिकृतं. स आह. परमाणुर् एको धातुर् इति विस्तरः. स एकैकस् तेषाम् आयतनधातूनां यो ऽन्यतम उक्तो रूपस्कन्धश् च. भवति हि प्रदेशे ऽपि प्रदेशिवद् उपचार इति. प्रदेशे ऽपि परमाणौ अन्यतमरूपायतनधातुवद् रूपस्कन्धवच् चोपचारः. तत्र तस्येवेति वतिः. यथा पटैकदेशे दग्धे पटो दग्ध इति. यथा पटशब्दः समुदाये प्रवृत्तः. प्रदेशे ऽप्य् उपचर्यते पटैकदेशे. तद्वत् स्कन्धशब्दो (##) 'तीतादिरूपसमुदाये प्रवृत्तः. प्रदेशे ऽपि परमाणाव् उपचर्यत इति. स्कन्धा एव प्रज्ञप्तिसन्तो नायतनधातव इति. रूपादीनां स्कन्धा इति कृत्वा. यदा तु रूपाण्य् एव स्कन्धा इति समासः. तदा द्रव्यसन्तः स्कन्धा इत्य् अभिप्रायः. इदम् इह विचार्यते. किम् अत्र कारणं यद् इन्द्रियपरमाणूनां विषयपरमाणूनां च विज्ञानोत्पत्तये तुल्ये ऽप्य् अन्योन्यसापेक्षत्वे न द्वयानाम् एषां केवलेन्द्रियपरमाणुवद् एकायतनत्वं व्यवस्थाप्यते. यस्माच् [तिब्. 42b] चक्षुरिन्द्रियादिपरमाणवः सर्वे स्वविज्ञानोत्पत्तौ साधारणानि कारणानि भवन्ति. न तु तथा विषयपरमाणवः. तथा हि चक्षुरिन्द्रियपरमाणवो नीलविषयविज्ञानोत्पत्ताव् अपि कारणं भवन्ति. पीतादिविज्ञानोत्पत्ताव् अपि. नीलविषयपरमाणवस् तु स्वविज्ञानोत्पत्ताव् एव कारणं भवन्ति. न पीतादिविज्ञानोत्पत्तौ. इत्य् अतश् चक्षुरिन्द्रियपरमाणुभिस् तद्विषयपरमाणूनाम् अतुल्यवर्तित्वात्. पृथक्स्थानावस्थितत्वात्. न चक्षूरूपपरमणूनाम् एकायतनत्वव्यवस्थानत्वं युज्यते. एवं यावत् कायेन्द्रियस्प्रष्टव्यपरमाणूनां एकायतनत्वव्यवस्थानं न युज्यत इति वक्तव्यं. (I.20cd) ## इति. संमोहप्रज्ञाधिमोक्षत्रैधाद् इत्य् अर्थः. त्रयः प्रकारास् त्रैधम् इति. त्रिधैव त्रैधम् इति स्वर्थे ऽण्प्रत्यय इत्य् एके. त्रिधाभावस् त्रैधम् इति भावे ऽण्प्रत्यय इत्य् अपरे. मोहेन्द्रियरुचीनां त्रैधं. तस्माद् इति. पिण्डात्मग्रहणत इति. केचिच् चैत्तान् पिण्डतो गृहीत्वा तान् एवात्मतो गृह्णन्ति. पिण्डग्राहे सत्य् आत्मग्राहप्रवृत्तेः. तेषां स्कन्धदेशना. तस्यां हि वेदनासंज्ञासंस्कारभेदेन त्रिधा चैत्ता देशिताः. नायम् एकः पिन्डश् चैत्तविशेषा इहेत्य् आत्मग्राहः प्रतिपक्षितो भवति. अथ वा पिण्डरूपो ऽयम् आत्मभावः. स चात्मा वेदयिता संज्ञाता चेतयितेति केचित् संमूढाः. तेषां स्कन्धदेशना. नायम् आत्मरूपः पिण्डश् चैत्ता इहेमे वेदनासंज्ञासंस्काराः [तिब्. 43a] प्रवर्तन्ते इत्य् आत्मग्राहः प्रतिपक्षितो भवति. केचिद् रूप एवेति. पिण्डात्मग्रहणतः संमूढा इत्य् अधिकृतं. तेषाम् आयतनदेशना. तस्यां हि रूपं चक्षुरादिभेदेन बहुधा विभक्तं. चैत्तास् त्व् ऐकध्यम् एव धर्मायतनत्वेन चित्तं च मनआयतनत्वेनेति. केचिद् रूपचित्तयोर् इति. संमूढाः पिण्डात्मग्रहणत इत्य् अधिकृतम् एव. तेषां धातुदेशना. तस्यां हि रूपं चक्षुरादिभेदेन बहुधा विभक्तं. चित्तं चक्षुर्विज्ञानादिधातुभेदेन. न तु चैत्ता धर्मधातुत्वेनैव देशितत्वाद् इति. तया रूपचित्तपिण्डग्राहसंमोहः प्रतिपक्षितो भवति. इन्द्रियाण्य् अपीति विस्तरः. त्रिविधः पुद्गलः तीक्ष्णमध्यमृद्विन्द्रियत्वात्. अथ वा त्रिविधः पुद्गलः उद्घटितज्ञो विपंचितज्ञः पदपरम इति. (##) तत्र तीक्ष्णेन्द्रियाणां स्कन्धदेशना. ते हि तीक्ष्णेन्द्रियत्वात् स्कन्धभेदेनैव आयतनधातुभेदं प्रतिपत्तुं शक्नुवन्ति. यथोक्तं यद् भिक्षो न त्वं स ते धर्मः प्रहातव्य इति. आज्ञातं भगवन्न् इत्य् आह. यथा कथम् अस्य भिक्षो संक्षिप्तेनोक्तस्यार्थम् आजानासि. रूपं भदन्त नाहं. स मे धर्मः प्रहातव्य इति विस्तरः. मध्येन्द्रियाणाम् आयतनदेशना. ते हि मध्येन्द्रियत्वान् [तिब्. 43b] मध्येनैव नातिविस्तीर्णेनायतनप्रभेदेन धातुप्रभेदं प्रतिपत्तुं शक्नुवन्ति. न तु संक्षिप्तेन स्कन्धप्रभेदेन. मृद्विन्द्रियाणां धातुदेशना. ते हि मृद्विन्द्रियत्वात् नाविभक्तं स्वबुद्धिसामर्थ्येन प्रतिपत्तुं शक्नुवन्ति. रुचिर् अपि त्रिविधेति. पूर्वाभ्यासयोगाद् रुचेस् त्रैविध्यं. अथ वा शमथचरितानां संक्षिप्ता रुचिः. शमथविपश्यनाचरितानां मध्या रुचिः. विपश्यनाचरितानां विस्तीर्णा रुचिर् इति. (I.21) किं पुनः कारणम् इति विस्तरः. ननु च कारणम् उक्तं पिण्डात्मग्रहणतश् चैत्तसंमूढानां स्कन्धदेशनेति. सत्यम् उक्तं. चैत्तास् तेषां विभक्ता इति. वेदनासंज्ञे एव तु संस्कारस्कन्धात् पृथक् स्कन्धीकृतः. न पुनर् अन्य इति किम् अत्र कारणं. कामाध्यवसानम् इति विस्तरः. कामेषु च दृष्टिषु चाभिष्वंगः. तयोर् विवादमूलयोर् अध्यवसानयोर् वेदनासंज्ञे यथाक्रमं प्रधानहेतुर् इति. प्रधानग्रहणाद् अविद्यादयो ऽप्रधानहेतव इत्य् अर्थत उक्तं भवति. वेदनास्वादवशाद् धि कामान् अभिष्वजन्ते गृहिणः. विपरीतसंज्ञावशाच् च दृष्टीः. किम्. अभिष्वजन्त इत्य् अधिकृतं. अधर्मे धर्मसंज्ञिनो धर्मे चाधर्मसंज्ञिनो ऽनात्मादिषु चात्मसंज्ञिनस् तास् तादृशीः शीलव्रतपरामर्शादीर् अभिष्वजन्ते. के ते. प्रायेण प्रव्रजिताः. वेदनागृद्धो हीति [तिब्. 44a] विस्तरः. वेदनासक्तश् चतुर्भिर् विपर्यासैर् विपर्यस्तः संसारे जन्मपरंपरां करोति क्रमकारणाद् इति. चत्वारि कारणानि स्कन्धानुक्रमे वक्ष्यंते. ## इति. रूपं हि सप्रतिघत्वात् सर्वौदारिकं. अरूपिणां वेदना प्रचारौदारिकतया. तथा हि व्यपदिशन्ति. हस्ते मे वेदना पादे मे वेदनेति. द्वाभ्याम् औदारिकतरा संज्ञा. विज्ञानात् संस्कारा इत्य् अतो यथौदारिकं तत् पूर्वम् उक्तम् इत्य् प्रथमं कारणं. अथ वानादिमति संसारे स्त्रीपुरुषा अन्योन्यं रूपाभिरामाः. ते च वेदनास्वादगर्धात्. तद्गर्धः संज्ञाविपर्यासात्. तद्विपर्यासः क्लेशैः. चित्तं च तत्संक्लिष्टम् इति यथासंक्लेशं क्रम इति द्वितीयं. भाजनाद्यर्थेन वा भाजनभोजनव्यंजनपक्तृभोक्तृभूता हि (##) रूपादयः स्कन्धा इति तृतीयं. धातुतो वा कामरूपप्रभावितो हि कामधातुः. वेदनाप्रभावितानि ध्यानानि. संज्ञाप्रभावितास् त्रय आरूप्याः. संस्कारमात्रप्रभावितं भवाग्रम्. एता विज्ञानस्थितयस् तासु च प्रतिष्ठितं विज्ञानम् इति क्षेत्रबीजसंदर्शानार्थः स्कन्धानुक्रम इति चतुर्थं कारणम्. अथ एव च क्रमकारणात् वेदनासंज्ञे [तिब्. 44b] पृथक् स्कन्धीकृते. यत एते औदारिकतरे संक्लेशानुक्रमहेतू भोजनव्यंजनभूते तत्प्रभावितं च धातुद्वयम् इति. (I.22ab) न तावद् एष्व् एवान्तर्नेतुं शक्यते अर्थायोगाद् इति. रूपणादेर् अर्थस्यायोगाद् असंभवात्. रूपस्वभावं यावद् विज्ञानस्वभावम् इति वा न शक्यम् एष्व् एव पंचस्कन्धेष्व् अन्तर्नेतुम्. अतत्स्वाभाव्यात्. न चापि षष्ठः स्कन्धो वक्तुं शक्यते. कुतः. अर्थायोगात्. अतीताद्यर्थयोगाद् इत्य् अर्थः. ननु च बहुत्वाद् असंस्कृतानां असंस्कृतस्कन्धो ऽन्यो योक्ष्यते. किम् अतीताद्यर्थेनेति. एतच् चायुक्तम् असंस्कृतानां देशसंनिकर्षाभावेनाभिसंक्षेपायोगात्. संक्लेशवस्तुज्ञापनार्थम् इति विस्तरः. न संक्लेशवस्त्व् अनास्रवत्वात्. न व्यवदानवस्त्व् असंस्कृतत्वात्. व्यवदानहेतुर् हि व्यवदानवस्त्व् इत्य् अभिप्रायः. अथ वा रूपस्कन्ध इत्य् उक्ते यावद् विज्ञानस्कन्ध इत्य् उक्ते संक्लेशवस्तु व्यवदानवस्तु च रूपस्कन्धो यावद् विज्ञानस्कन्ध इति विज्ञायते. न त्व् असंस्कृतस्कन्ध इत्य् उक्ते संक्लेशव्यवदानवस्तु विज्ञायत इति न संभवति असंस्कृतस्कन्ध इति. तेषां धात्वायतनेष्व् अप्य् एष प्रसंग इति. तेषाम् एवंवादिनां यथा घटोपरमो न घटः. एवं धातूपरमो न धातुः. आयतनोपरमो नायतनम् इति धर्मधात्वायतनयोर् अप्य् असंस्कृतं न व्यवस्थापितं स्यात्. सर्वधर्मसंग्रहश् च धात्वायतनेष्व् अभिप्रेत इत्य् अयुक्तम् एतत्. (I.22cd) ## इत्य् अन्यप्रकारवचनापेक्षाः पुनःशब्दोपन्यास इति दर्शयति. सर्वौदारिकम् इति. सर्वेभ्यो वेदनादिभ्य औदारिकं रूपं. सनिदर्शनसप्रतिघत्वादियोगात्. अरूपिणां वेदनादीनां. निर्धारणे षष्ठी. वेदना औदारिकी प्रचारौदारिकतया समुदाचारौदारिकतयेत्य् अर्थः. द्वाभ्यां संस्कारविज्ञानाभ्यां. औदारिकी संज्ञा. निमित्तपरिच्छेदेन सुज्ञातत्वात्. विज्ञानात् संस्कार औदारिकः सुखी स्यां न दुःखी स्याम् इत्य् अभिसंस्कारलक्षणत्वात्. विज्ञानं तु सर्वसूक्ष्मम् उपलब्धिमात्रलक्षणत्वात्. यथौदारिकं च विनेयानाम् अर्थप्रतिपादनं न्याय्यम् इति एवं स्कन्धानुक्रमः. ते च वेदनास्वादगर्धात्. ते च स्त्रीपुरुषा वेदनास्वादसक्तेर् अन्योन्यं रूपाभिरामा भवन्ति. तद्गर्ध इति. वेदनागर्धः. संज्ञाविपर्यासाद् इति. नित्यादिकान् निमित्तोद्ग्रहणात्. (##) सुखापि हि वेदना संस्कारविपरिणामदुःखतया दुःखा. भाजनभोजनम् इति विस्तरः. रूपं भाजनभूतं वेदनाश्रयत्वात्. वेदना भोजनभूता आस्वाद्यत्वात्. संज्ञा व्यंजनभूता वेदनां तन्निमित्तोद्ग्रहणेन व्यंजयतीति कृत्वा. संज्ञावशेन वा वेदना रोचत इति कृत्वा व्यंजनभूता सम्ज्ञा. चेतना पक्तृभूता विपाकवेदनाम् अभिसंस्कृत्य उपनयनात्. [तिब्. 45b] विज्ञानं भोक्तृभूतं तदनुग्रहाद् इति. भाजनाद्यर्थेन वानुक्रमः. धातुतो वेति विस्तरः. कामगुणा एव रूपाणि. तैः प्रभावितः प्रकर्षितः कामधातुः. वेदनाप्रभावितानि ध्यानानि. सौमनस्यसुखेन्द्रियप्रभावितं प्रथमं ध्यानं. सौमनस्येन्द्रियप्रभावितं द्वितीयं. सुखेन्द्रियप्रभावितं तृतीयं. उपेक्षेन्द्रियपरिशुद्धिप्रभावितं चतुर्थं ध्यानं. संज्ञाप्रभावितास् त्रय आरूप्याः. आकाशसंज्ञाप्रभावितम् आकाशानंत्यायतनं. विज्ञानसंज्ञाप्रभावितं विज्ञानानंत्यायतनं. आकिंचन्यसंज्ञाप्रभावितं आकिंचन्यायतनं. संस्कारमात्रप्रभावितं भवाग्रं. तत्र हि चेतना अशीतिं कल्पसहस्राण्य् आयुर् आक्षिपति. विज्ञानं कस्मात् सर्वेषां पश्चाद् उक्तम् इत्य् अत आह एता विज्ञानस्थितय इति विस्तरः. चतस्रो विज्ञानस्थितयः. रूपोपगा विज्ञानस्थितिः कामधातुः. वेदनोपगा चत्वारि ध्यानानि. संज्ञोपगा त्रय आरूप्याः. संस्कारोपगा भवाग्रं. तासु चतसृषु विज्ञानस्थितिषु प्रतिष्ठितं विज्ञानं तदाश्रितत्वात् सर्वपश्चाद् उक्तं. इत्य् एवं क्षेत्रबीजसंदर्शनार्थः स्कन्धानुक्रम उक्तो भवति. अत एव च पंच स्कन्धा नाल्पीयांसो न भूयांस इति. यथौदारिकादिभिः कारणैर् नाल्पीयांसो न भूयांस इत्य् अर्थः. (I.23) पंच वर्तमानविषयत्वात् पूर्वं उक्तानीति. यानि [तिब्. 46a] वर्तमानविषयानि. तानि परिस्फुटविषयाणि. परिस्फुटविषयाणि च सुगमानीति पूर्वम् उक्तानि. वर्तमानविषयाणि च पूर्ववृत्तीनि भवन्त्य् एवं च पूर्वम् उक्तानि. मनस् त्व् अनियतविषयम् इत्य् आकुलविषयित्वात् असुगमं. पश्चाद्वृत्ति च प्रायेण. कथम् इत्य् आह. किंचिद् वर्तमानविषयं किंचिद् यावत् त्र्यध्वानध्वविषयम् इति. यावच्छब्देन किंचिद् अतीतविषयं किंचिद् अनागतविषयं किंचित् त्र्यध्वविषयं. सर्वधर्मा अनात्मान इति यथा. किंचिद् अनध्वविषयम् असंस्कृतविषयम् इत्य् अर्थः. एवम् अनियतविषयं मनः. तथा च न तत् सुगमम् इति पश्चाद् उक्तं. सुगमं हि लोके पूर्वम् उपदिश्यमानं दृश्यते. ## इति चक्षुरादिचतुष्टयं रूपाद्युपादायरूपविषयं. तस्मात्. तत् कायात् पूर्वम् उक्तं. कायस्य त्व् अनियतो विषयः. कदाचिद् भूतानि कदाचिद् भौतिकं (##) यदि व्यवच्छेदग्रहणं. कदाचिद् उभयं यद्य् अव्यवच्छेदग्रहणं. शेषं पुनर् इतरस्माद् यथायोगं दूराशुतरवृत्त्या पूर्वम् उक्तम् इति. शेषं चक्षुरादि. तद् इतरस्मात् संभवतो दूराशुतरवृत्त्या दूरवृत्त्या दूरतरवृत्त्या आशुतरवृत्त्येति विभज्य द्वयं द्वयात्. एकं चैकस्मात् पुनर् एकं चैकस्माद् इति योज्यम् इत्य् अर्थः. कथम् इत्य् आह. चक्षुःश्रोत्रं हि दूरविषयं तत् पूर्वम् उक्तं द्वयात् घ्राणजिह्वातः. तयोर् अपि चक्षुःश्रोत्रयोः [तिब्. 46b] चक्षुषो दूरतरे वृत्तिः. पश्यतो ऽपि दूरान् नदीं तच्छब्दाश्रवणात्. अतस् तत् पूर्वम् उक्तम् इति वर्तते. चक्षुः श्रोत्रात् पूर्वम् उक्तं. तयोर् आशुतरवृत्तित्वाद् इति. तयोर् घ्राणजिह्वयोर् घ्राणं पूर्वम् उक्तं जिह्वायाः. कथम् इत्य् आह. अप्राप्तस्यैव जिह्वां भोज्यस्य गन्धग्रहणाद् इति. इदम् इह विचार्यते. घ्राणजिह्वे प्राप्तविषयग्राहिण्यौ. कथं. भोज्यस्थो गन्धः तेन घ्राणेन गृहते. न त्व् अभोज्यस्थो गृह्यते. वायोस् तु गन्धान्तरम् उद्भवति भोज्यावयवेन वा सूक्ष्मेण सहागतो गन्धो गृह्यते. निरुछ्वासस्य गन्धाग्रहणात्. न तर्हीदं वक्तव्यं. अप्राप्तस्यैव जिह्वां भोज्यस्य गन्धग्रहणाद् इति. यत् तत् पिण्डरूपं भोज्यं. तज् जिह्वाम् अप्राप्तम् इत्य् अभिसंधायवचणाद् अदोषः. एवं ह्य् आशुतरवृत्ति घ्राणं यद् भोज्यावयवसहागतम् अपि गन्धं जिघ्रति. जिह्वा तु भोज्यावयवसहागतं रसं नास्वादयति. पिण्डभोज्यसहागतम् एव तु रसम् आस्वादयतीति न साशुतरवृत्तिर् इत्य् अवगन्तव्यं. (I.24) कथं विशेषणार्थम् इति प्रतिपादयन्न् आह. यथा गम्येत प्रत्येकम् इति विस्तरः. यथा विज्ञायेत एकैकश एषां दशानां आयतनत्वं चक्षुरादीनां पंचानां विषयित्वेन. रूपादीनां च पंचानां विषयत्वेन व्यवस्थानात्. न समस्तानाम् आयतनत्वं रूपायतनम् इत्य् एकम् एवेति. तथा च परस्परतो विशेषणं न स्यात्. यदि विशेषणार्थं नामन्तराण्य् उच्यन्ते नवानां चक्षुरायतनस्य यावत् कायायतनस्य शब्दायतनस्य यावत् स्प्रष्टव्यायतनस्येति. रूपायतनस्यापि कस्मान् नामन्तरं नोच्यते. [तिब्. 47a] अत आह. चक्षुरादिभिश् च विशेषितैर् यन् न चक्षुर्संज्ञकं रूपं च. तद् रूपायतनं ज्ञास्यत इत्य् अस्य नामान्तरं नोच्यते. तद्यथा सर्वासु गोष्व् अंकितासु या गौर् नांकिता. तस्या अनंकनम् एवांकनं भवति. तद्वत्. प्राधान्याद् इति त्रिभिः कारणइ रूपायतनस्य प्राधान्यं. पान्यादिसंस्पर्शैर् बाधनालक्षणाद् रूपणात्. इदम् इहामुत्रेति देशनिदर्शनरूपणात्. इदम् एव रूपम् इति लोकप्रतीतत्वाच् च. विशेषणार्थम् एवैकं धर्मायतनम् उक्तम् इति. कथं विशेषणार्थं. यथा गम्येत प्रत्येकम् एषां द्वादशानाम् आयतनत्वं विषयिविषयत्वेन व्यवस्थानात् (##) न समस्तानाम् इति. चक्षुरादिभिश् च विशेषितैर् यन् न चक्षुरादिसंज्ञकं धर्मश् च. तद् धर्मायतनं ज्ञास्यत इति तस्य नामान्तरं नोच्यते. वेदनादीनाम् इत्य् आदिशब्देन संज्ञासंस्काराविज्ञप्त्यसंस्कृतानां ग्रहणं. विंशतिप्रकारत्वेनेति. ## वचनात्. चक्षुस्त्रयगोचरत्वाच् च. मांसचक्षुर् अस्मदादीनां. दिव्यं चक्षुर् देवानां. आर्यं प्रज्ञाचक्षुर् आर्याणाम् अनास्रवं ज्ञानं सत्यचतुष्टयालम्बनं. अतो रूपम् एव चक्षुस्त्रयगोचरं. न चक्षुरादयः. तस्मात्. तद् एव रूपायतनम् उक्तं नान्यानि. (I.25) येषाम् वाक्स्वभावं बुद्धवचनम् इति. येषां सौत्रान्तिकानां [तिब्. 47b] वाग्विज्ञप्तिस्वभावं. तेषां तानि रूपस्कन्धसंगृहीतानि. शब्दायतनस्य रूपस्कन्धसंगृहीतत्वात्. येषां नामस्वभावम् इति. येषां निकायान्तरीयाणां चित्तविप्रयुक्तं नामास्ति. तेषां संस्कारस्कन्धेन संगृहीतानि. संस्कारस्कन्धसंगृहीतत्वान् नाम्नः. आभिधार्मिकाणां तूभयस्वभावं बुद्धवचनम् इष्टं. तथा हि ज्ञानप्रस्थान उक्तं. कतमद् बुद्धवचनं. तथागतस्य या वाग् वचनं व्याहारो गीर् निरुक्तिर् वाक्पथो वाग्घोशो वाक्कर्म वाग्विज्ञप्तिः. बुद्धवचनं कुशलं वक्तव्यं. अव्याकृतं वक्तव्यं. स्यात् कुशलं. स्याद् अव्याकृतं. कतरत् कुशलं. कुशलचित्तस्य तथागतस्य वाचं भाषमाणस्य या वाग् यावद् वाग्विज्ञप्तिः. कतरद् अव्याकृतं. अव्याकृतचित्तस्य तथागतस्येति पूर्ववत्. पुनस् तत्रैवानन्तरम् उक्तं बुद्धवचनं नाम क एष धर्मः. नामकायपदकायव्यंजनकायानां या अनुपूर्वरचना अनुपूर्वस्थापना अनुपूर्वसमायोग इति. तेषाम् आभिधार्मिकाणां रूपस्कन्धेन संस्कारस्कन्धेन च तान्य् अशीतिधर्मस्कन्धसहस्राणि संगृहीतानि. सातिरेकाणि मे अशीतिधर्मस्कन्धसहस्राणि भगवतो ऽन्तिकात् संमुखम् उद्गृहीतानीति सूत्रवचनं. चतुरशीतिधर्मस्कन्धसहस्राणीति निकायान्तरे सूत्रपाठः. (I.26)#< शास्त्रप्रमाण इत्य् एक># इति. शास्त्रस्य प्रमाणं शास्त्रप्रमाणं. शास्त्रप्रमाणं [तिब्. 48a] प्रमाणम् अस्य. सो ऽयं धर्मस्कन्धः. #<शास्त्रप्रमाण इत्य् एके># तावद् आहुः. तच् च षट्सहस्राणीति. तच् च शास्त्रं हर्मस्कन्धसंज्ञकं ग्रन्थप्रामाण्येन षट्सहस्राणीति. तानि त्व् अशीतिधर्मस्कन्धसहस्राण्य् अन्तर्हितानि. एकं त्व् एतद् अवशिष्यत इति कथयन्ति. ## (##) अपर आहुर् इति वाक्याध्याहारः. स्कन्धादीनाम् एकैका कथा धर्मस्कन्धः. ते च धर्मस्कन्धा अशीतिसहस्रसंख्या व्याख्यायंते. प्रतीत्यसमुत्पादादीनि चेह व्याख्यास्यन्ते. प्रणिधिज्ञानारणादीनाम् इत्य् आदिग्रहणेन संग्रहवस्तुकर्मपथाशुभानपानस्मृत्यादीनि गृह्यन्ते. ## इति तुशब्दः पूर्वोक्तपक्षनिराकरणर्थो ऽवधारणार्थो वा. रागद्वेषमोहमानादिचरितभेदेनेति. आदिशब्देन दृष्टिविचिकित्सादीनां ग्रहणं. केचित् सत्त्वा रागचरिताः. केचिद् द्वेषचरिताः. केचिन् मोहचरिताः. केचिन् मानचरिताः. केचिद् दृष्टिचरिताः. केचिद् विचिकित्साचरिताः. केचिद् रागद्वेषचरिताः. केचिद् रागद्वेषमोहचरिताः. केचिद् रागाशया द्वेषप्रयोगाः. केचिद् द्वेशाशया रागप्रयोगाः. केचित् कृत्रिमरागा निगृह्यद्वेषाः. केचित् कृत्रिमद्वेषा निगृह्यरागा इति. तेषां प्रतिपक्षेण भगवता तान्य् उक्तानीति. (I.27) ये ऽप्य् अन्ये स्कन्धायतनधातव इति विस्तरः. [तिब्. 48b] ये ऽपि स्कन्धायतनधातवः. ते ऽप्य् एष्व् एव स्कन्धायतनधातुषु प्रतिपाद्याः प्रवेशयितव्याः. स्वंस्वं स्वभावं एषां यथा व्यवस्थापितम् अस्मिन् शास्त्रे विमृष्य स्कन्धाः स्कन्धेषु प्रतिपादयितव्या आयतनान्य् आयतनेषु धातवो धातुषु. शीलस्कन्धो रूपस्कन्धसंगृहीत इति. कायवाग्विरतिरूपस्वभावत्वात् शीलस्कन्धस्य. शेषाः संस्कारस्कन्धेनेति. समाध्यादीनां चैतसिकत्वात्. विमुक्तिर् इहाधिमोक्षो ऽभिप्रेतः. विमुक्तिज्ञानदर्शनं च प्रज्ञाविशेष एवेति. अष्टाव् अलोभस्वभावत्वात् धर्मायतनेनेति. कतमान्य् अष्टौ. पृथिव्यप्तेजोवायुनीलपीतलोहितावदातकृत्स्नायतनानि. तानि च अलोभस्वभावानि अपदेक्ष्यन्ते ## इति. अलोभश् च धर्मायतने ऽन्तर्भवति. तेन तत्संग्रहः. सपरिवाराणि तु पंचस्कन्धस्वभावत्वान् मनोधर्मायतनाभ्यां. किं. संगृहीतानि. तस्यालोभस्य परिवारो ऽनुपरिवर्तिरूपं रूपस्कन्धो वेदनासंज्ञे वेदनासंज्ञास्कन्धौ चेतनादयः संप्रयुक्ता जात्यादयश् च विप्रयुक्ताः संस्कारस्कन्धः. विज्ञानं चात्र कलापे विज्ञानस्कन्ध इति पंचस्कन्धस्वभावानि तानि भवन्ति. नवमदशमे त्व् आकाशानंत्यायतनविज्ञानानन्त्यायतनकृत्स्ने पश्चाद् वक्ष्येते. [तिब्. 49a] तथाभिभ्वायतनानीति तान्य् अलोभस्वभावत्वात् धर्मायतनेन. सपरिवाराणि तु पंचस्वभावत्वान् मनोधर्मायतनेन पूर्ववत् व्याख्यातव्यानि. आकाशविज्ञानानन्त्यायतनकृत्स्ने चत्वारि चाकाशानन्त्यायतनादीनि. आकाशविज्ञानाकिंचन्यनैवसंज्ञानासंज्ञायतनानि चतुःस्कन्धस्वभावत्वान् मनोधर्मायतनाभ्यां संगृहीतानि. न हि तत्र रूपस्कन्धो ऽस्ति. पंच विमुक्त्यायतनानीति विस्तरः. (##) सूत्र उक्तं. पंचेमानि विमुक्त्यायतनानि. कतमानि इह भिक्षो शास्ता धर्मं देशयति. अन्यतरान्यतरो वा विज्ञो गुरुस्थानीयः सब्रह्मचारी. यथायथास्य शास्ता अन्यतरान्यतरो वा विज्ञो गुरुस्थानीयः सब्रह्मचारी धर्मं देशयति. तथातथा तेषु धर्मेष्व् अर्थप्रतिसंवेदी भवति धर्मप्रतिसंवेदी च. तस्यार्थप्रतिसंवेदिनो धर्मप्रतिसंवेदिनश् चोत्पद्यते प्रामोद्यं. प्रमुदितस्य प्रीतिर् जायते. प्रीतमनसः कायः प्रश्रभ्यते. प्रश्रब्धकायः सुखं वेदयते. सुखितस्य चित्तं समाधीयते. समाहितचित्तो यथाभूतं प्रजानाति यथाभूतं पश्यति. यथाभूतं प्रजानन् यथाभूतं पश्यन् निर्विद्यते. निर्विण्णो विरज्यते. विरक्तो विमुच्यते. [तिब्. 49b] इदं प्रथमं विमुक्त्यायतनं. यत्र स्थितस्य भिक्षोर् वा भिक्षुण्या वा अनुपस्थिता स्मृतिर् उपतिष्ठते. असमाहितं चित्तं समाधीयते. अपरिक्षीणाश् चास्रवाः परिक्षीयन्ते. अननुप्राप्तं चानुत्तरं योगक्षेमं निर्वाणम् अनुप्राप्नोति. पुनर् अपरं न हैव भिक्षो शास्ता धर्मं देशयत्य् अन्यतरान्यतरो वा विज्ञो गुरुस्थानीयः सब्रह्मचारी. अपि तु यथाश्रुतान् धर्मान् यथोपदिष्टान् यथापर्यवाप्तान् विस्तरेण स्वरेण स्वाध्यायं करोति. यथायथा तान् यथाश्रुतान् यथोपदिष्टान् यथापर्यवाप्तां विस्तरेण स्वरेण स्वाध्यायं करोति. तथातथा तेषु अर्थप्रतिसंवेदी भवति पूर्ववत्. इदं द्वितीयं विमुक्त्यायतनं. यत्र स्थितस्येति पूर्ववत्. पुनर् अपरं न हैव भिक्षो शास्ता धर्मं देशयति अन्यतरान्यतरो वा विज्ञो गुरुस्थानीयः सब्रह्मचारी. नापि यथाश्रुतान् धर्मान् यथोपदिष्टान् यथापर्यवाप्तान् विस्तरेण स्वाध्यायं करोति. अपि तु यथाश्रुतान् धर्मान् यथोपदिष्टान् यथापर्यवाप्तान् विस्तरेण परेभ्यः संप्रकाशयति. यथायथा यथाश्रुतान् धर्मान् यथोपदिष्टान् यथापर्यवाप्तान् विस्तरेण परेभ्यः संप्रकाशयति. तथातथा तेषु धर्मेष्व् अर्थप्रतिसंवेदी भवतीति पूर्ववत्. इदं तृतीयं विमुक्त्यायतनं. यत्र स्थितस्येति पूर्ववत्. पुनर् अपरं न हैव भिक्षो शास्ता पूर्ववत्. नापि स्वाध्यायं नापि परेभ्यः संप्रकाशयति. अपि तु यथाश्रुतान् यावद् यथापर्यवाप्तान् चिन्तयति तुलयति उपपरीक्षते. [तिब्. 50a] यथायथा यथाश्रुतान् यावद् यथापर्यवाप्तान् चिन्तयति यावद् उपपरीक्षते. तथातथा तेषु धर्मेष्व् अर्थप्रतिसंवेदी पूर्ववत्. इदं चतुर्थं विमुक्त्यायतनं. यत्र स्थितस्येति पूर्ववत्. पुनर् अपरं न हैव भिक्षो शास्तेति पूर्ववत्. नापि स्वाध्यायं नापि परेभ्यः संप्रकाशयति नापि चिन्तयति. अपि त्व् अनेनान्यतमं भद्रकं समाधिनिमित्तं साधु च सुष्ठु च सूद्गृहीतं भवति सुमनसिकृतं सुभावितं सुजुष्टं सुप्रतिविद्धं. तद्यथा विनीलकं (##) वा विपूयकं वा व्याध्मातकं वा विपटुमकं वा विलोहितकं वा विखादितकं वा विक्षिप्तकं वा अस्थि वा अस्थिसंकलिका वा. यथायथा खल्व् अनेनान्यतमान्यतमं भद्रकं समाधिनिमित्तं पूर्ववत् यावत् सुप्रतिविद्धम्. तथातथा तेषु धर्मेष्व् अर्थप्रतिवेदी भवति पूर्ववत्. इदं पंचमं विमुक्त्यायतनं. यत्र स्थितस्येति पूर्ववत्. विमुक्तेर् आयद्वारं प्रज्ञाविशेषः. प्रज्ञा च धर्मायतनेन संगृहीता. सपरिवाराणि शब्दमनोधर्मायतनैः. देशनास्वाध्यायपरसंप्रकाशनेषु शब्दग्रहणाच् छब्दायतनम् अस्ति. मनोधर्मायतने तु प्रज्ञापरिवारभूते सर्वत्रस्थे इति त्रिभिः संग्रहः. द्वयोर् आयतनयोर् इति. सूत्र उक्तं. रूपिणः सन्ति सत्त्वा [तिब्. 50b] असंज्ञिनः अप्रतिसंज्ञिनः. तद्यथा देवा असंज्ञिसत्त्वाः. इदं प्रथमम् आयतनं. अरूपिणः सन्ति सत्त्वाः सर्वश आकिंचन्यायतनं समतिक्रम्य नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरन्ति. तद्यथा देवा नैवसंज्ञानासंज्ञायतनोपगाः. इदं द्वितीयम् आयतनम् इति. अनयोर् द्वयोर् आयतनयोर् असंज्ञिसत्त्वा दशभिर् आयतनैः संगृहीताः. गन्धरसायतनयोर् एव तत्राभावात्. भवति हि च्युत्युपपत्तिकालयोस् तेषां मनआयतनम् इति. नैवसंज्ञानसंज्ञायतनोपगा मनोधर्मायतनाभ्यां संगृहीता इत्य् अधिकृतं. तेषाम् अरूपित्वात्. बहुधातुके ऽपि द्वाषष्टिर् धातव इति. सूत्र उक्तं. आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्. कियता भदन्त पण्डितो धातुकुशलो भवति. भगवान् आह. पण्डित आनन्द अष्टादश धातूञ् जानाति पश्यति यथाभूतं. चक्षुर्धातुं रूपधातुं चक्षुर्विज्ञानधातुं. एवं यावन् मनोधातुं धर्मधातुं मनोविज्ञानधातुम् इति. इतीमान् आनन्दाष्टादश धातूञ् जानाति पश्यति यथाभूतं. षड् अपि धातूं जानाति पश्यति यथाभूतं. पृथिवीधातुम् अब्धातुं तेजोधातुं वायुधातुम् आकाशधातुं विज्ञानधातुम् इति. अपरान् अपि षड् धातूं जानाति पश्यति यथाभूतं. कामधातुं व्यापादधातुं [तिब्. 51a] विहिंसाधातुं नैष्क्रम्यधातुम् अव्यापादधातुम् अविहिंसाधातुम् इति. अपरान् अपि षड् धातूञ् जानाति पश्यति यथाभूतं. सुखधातुं दुःखधातुं सौमनस्यधातुं दौर्मनस्यधातुम् उपेक्षाधातुम् अविद्याधातुम् इति. चतुरो ऽपि धातूञ् जानाति पश्यति यथाभूतं. वेदनाधातुं संज्ञाधातुं संस्कारधातुं विज्ञानधातुम् इति. त्रीण्य् अपि धातूं जानाति पश्यति यथाभूतं. कामधातुं रूपधातुम् आरूप्यधातुम् इति. अपरान् अपि त्रीन् धातूं जानाति पश्यति यथाभूतं. रूपधातुं आरूप्यधातुं निरोधधातुम् इति. अपरान् अपि त्रीन् धातूं जानाति पश्यति यथाभूतं. अतीतं (##) धातुम् अनागतं धातुं प्रत्युत्पन्नं धातुं. अपरान् अपि त्रीन् धातूं जानाति पश्यति यथाभूतं. हीनं धातुं मध्यमं धातुं प्रणीतं धातुम् इति. अपरान् अपि त्रीन् धातूं जानाति पश्यति यथाभूतं. कुशलं धातुम् अकुशलं अव्याकृतं धातुम् इति. अपरान् अपि त्रीन् धातूं जानाति पश्यति यथाभूतं. शैक्षं धातुम् अशैक्षं धातुं नैवशैक्षंनाशैक्षं धातुम् इति. द्वाव् अपि धातू जानाति पश्यति यथाभूतं. सास्रवं [तिब्. 51b] धातुम् अनास्रवं धातुम् इति. अपराव् अपि द्वौ धातू जानाति पश्यति यथाभूतं संस्कृतं धातुम् असंस्कृतं धातुम् इति. इमौ द्वौ धातू जानाति पश्यति यथाभूतं. इयता चानन्द पण्डितो धातुकुशलो भवतीति. इतीमान्य् अत्राभिसंबन्धीनि वाक्यानि प्रत्येकं मध्ये ऽपि पठितव्यानि. विस्तरभयात् तु मया न लिखितानीति बोधव्यं. यथायोगं संग्रहो वेदितव्य इति. अष्टादश तावद् धातवस् त एव त इति. एभिस् ते संगृहीता एवाष्टादशसु धातुषु. यत्र पृथिवीधात्वादयः षट्. तेषाम् आद्यानां चतुर्णां स्प्रष्टव्यधातौ संग्रहः. आकाशधातो रूपधाताव् आलोकतमस्स्वभावत्वात्. विज्ञानधातोः सप्तसु चित्तधातुषु संग्रहः. कामधात्वादीनां तु षण्णां कामधातुः कामराग इहाभिप्रेतः. स च चैतसिकः. व्यापादधात्वादयो ऽपि चैतसिका एवेति. तेषां धर्मधातुसंग्रहः. सुखधात्वादीनाम् अपि षण्णां तस्मिन्न् एव संग्रहः. वेदनाधात्वादीनां चतुर्णां त्रयाणां धर्मधातौ. विज्ञानधातोः सप्तसु विज्ञानधातुषु. कामधात्वादीनां त्रयाणां कामधातोः अष्टादशसु धातुषु. रूपधातोश् चतुर्दशसु विना गन्धरसघ्राणजिह्वाविज्ञानधातुभिः. आरूप्यधातोर् मनोधर्ममनोविज्ञानधातुषु. रूपधात्वादीनां तु त्रयाणां द्वयोर् उक्तः संग्रहः. निरोधधातोर् धर्मधातौ [तिब्. 52a]. अतीतधात्वादीनां त्रयाणां प्रत्येकम् अष्टादशसु धातुषु संग्रहः. हीनादयस् त्रयो धातवः कामधात्वादय एवेति एषाम् उक्तः संग्रहः. कुशलादीनां त्रयाणां कुशलाकुशलधात्वो रूपशब्दधर्मधातुषु सप्तसु च चित्तधातुषु. अव्याकृतधातोर् अष्टादशसु धातुषु. शैक्षाशैक्षधात्वादीनां त्रयाणां द्वयोर् मनोधर्ममनोविज्ञानधातुषु. तृतीयस्याष्टादशधातुषु. सास्रवानास्रवधात्वोः आद्यस्याष्टादशसु धातुषु. द्वितीयस्य मनोधर्ममनोविज्ञानधातुषु. संस्कृतासंस्कृतधात्वोर् आद्यस्याष्टादशसु धातुषु. द्वितीयस्य धर्मधातौ संग्रहः. त एते द्वाषष्टिर् धातवः. (I.28) य इमे तत्रेति बहुधातुके. एतेषां द्वयोर् लक्षणम् अनुक्तम् इति. (##) पृथिवीधात्वादीनाम् उक्तं लक्षणम् अमी ## इति. ननु च विज्ञानधातोर् अप्य् उक्तं लक्षणं. ## इति वचनात्. सत्यम् उक्तं सर्वेषां विज्ञानानां लक्षणं. विज्ञानधातुस् तु किम् इह किंचिद् एव विज्ञानम् इत्य् अभिप्रेतं. उताहो सर्वम् इति न विवेचितम्. असंस्कृतं चाकाशम् उक्तलक्षणं. न त्व् आकाशधातुः. अवश्यं ह्य् अयम् [तिब्. 52b] अन्य आकाशात्. तथा हि षड्धातुर् अयं भिक्षो पुरुष इति सूत्रान्तरम् उक्तम्. इत्य् अनया बुद्ध्याभिहितं द्वयोर् लक्षणम् अनुक्तम् इति. अत एवाह. तत् किम् आकाशम् एवाकाशधातुर् वेदितव्यः. सर्वं च विज्ञानं विज्ञानधातुर् इति. मुखनासिकादिष्व् इत्य् आदिशब्देन श्रोत्रादीनां ग्रहणं. #<आलोकतमसी किलेति.># किलशब्दः परमतद्योतनार्थः. स्वमतं तु सप्रतिघद्रव्याभावमात्रम् आकाशम् इति अभिप्रायो लक्ष्यते. रात्रिंदिवस्वभाव इति. रात्रिवर्तिनस् तमसो भास्करातपलक्ष्यस्य चालोकस्याभिप्रेतत्वात्. बाहुलिको वायं निर्देशः. अघं किल चितस्थं रूपम् इति. चितस्थं संघातस्थं. अत्यर्थं हन्ति हन्यते चेति अघं नैरुक्तेन विधिना. अत्यर्थशब्दस्य अकारादेशः कृतो हन्तेश् च घादेशः. तस्य तट् सामन्तकम् इति. तस्याघस्य कुड्यादिकस्य सामन्तकं समीपस्थं. तद् अपेक्ष्य व्यवस्थापितम् इत्य् अर्थः. अत्रापि व्याख्याने किलशब्दो वैभाषिकव्याख्यानप्रदर्शानार्थः. स्वमतं तु यत् तत् पश्चाद् उच्यते. तद् आह. अघं च तत्. अन्यस्य रूपस्य तत्राप्रतिघातान् न प्रतिहन्यते ऽन्यद् रूपम् अस्मिन्न् इति कृत्वा. सामन्तकं चान्यस्य रूपस्येति चितस्थस्य. अस्मिन् पक्षे कर्मधारयः समासः. अघं च तत् सामन्तकं च तद् इति अघसामन्तकं. ## [तिब्. 53a] इति. जन्मनो हेतोर् विज्ञानस्याभिप्रेतत्वात्. कुत इति चेत्. अत आह. यस्माद् इमे षड्धातव इष्टा. ## षड्धातुर् अयं भिक्षो पुरुष इति. षट् खलु धातून् प्रतीत्य मातुः कुक्षौ गर्भस्यावक्रान्तिर् इति वचनात्. एते हि जन्मन इति विस्तरः. एते हि जन्मनो जनकपोषकसंवर्धकत्वाद् आधारभूताः. जनको ह्य् अत्र विज्ञानधातुः प्रतिसंधिबीजत्वात्. पोषकानि भूतानि तत्संनिश्रयभावात्. संवर्धक (##) आकाशधातुर् अवकाशदानात्. अत एवैषां धातुत्ववचनं. प्रतिसंधिं दधत इति धातवः. अनास्रवास् तु धर्मा नैवम् इति. न जन्मनिश्रया जन्मनिरोधित्वात्. (I.29) ## इति. किम् इदं निदर्शनं नाम. येन विशेषेण योगात् तद् वस्तु तथा निदर्शयितुं शक्यते. स विशेषो निदर्शनम् इत्य् उच्यते. वचनेन परस्य चक्षुर्विज्ञानाम् उत्पन्नं वा निदर्शनं. तेन सह वर्तते सनिदर्शन एको रूपधातुर् अत्राष्टादशसु धातुषु. रूपधातुर् एवैकः सनिदर्शन इत्य् अवधारणाद् उक्तं भवति. अनिदर्शनाः शेषा इति. अनेन चास्य सनिदर्शनत्वेन प्राधान्यम् उक्तम् इति. न पुनरुक्तदोषप्रसंग इति तत्सिद्धेः. एते च सनिदर्शनत्वादयः प्रभेदाः प्रायेण सूत्रोक्ता एव प्रदर्श्यन्ते. [तिब्. 53b] तथा हि सूत्र उक्तं. चक्षुर् भिक्षो आध्यात्मिकम् आयतनं. चत्वारि महाभूतान्य् उपादाय रूपप्रसादः रूप्य् अनिदर्शनं सप्रतिघं. यावत् कायो भिक्षो आध्यात्मिकम् आयतनं पूर्ववत्. मनो भिक्षो आध्यात्मिकम् आयतनं अरूप्य् अनिदर्शनम् अप्रतिघं. रूपाणि भिक्षो बाह्यम् आयतनं. चत्वारि महाभूतान्य् उपादाय रूपि सनिदर्शनं सप्रतिघं. शब्दा हि भिक्षो बाह्यम् आयतनं. चत्वारि महाभूतान्य् उपादाय रूप्य् अनिदर्शनं सप्रतिघं. यावत् स्प्रष्टव्यानि भिक्षो बाह्यम् आयतनं. चत्वारि महाभूतानि चत्वारि च महाभूतान्य् उपादाय रूप्य् अनिदर्शनं सप्रतिघं. धर्मा भिक्षो बाह्यम् आयतनं. एकादशभिर् आयतनैर् असंगृहीतं अरूप्य् अनिदर्शनम् अप्रतिघम् इति. एते च प्रभेदा धातूनाम् एव आ प्रथमकोशस्थानपरिसमाप्तेः कथ्यन्ते. रूपविज्ञानविभागत्वात्. ## इति. रूपिग्रहणम् अरूपिनिरासार्थं. रूपणं रूपं. तद् एषाम् अस्तीति रूपिणः. दशेति चक्षुर्धात्वादयः पंच तद्विषयधातवश् च पंच चेति. धर्मधातोर् निरासः कथं कृतः. स चापि हि रूपीति शक्यते वक्तुं. तत्राविज्ञप्तिरूपसद्भावात्. रूपिण एवेत्य् अवधारणात् तन्निरासः कृतो भवति. ये हि धातवो रूपिस्वभावा एव ते ग्रहीतव्याः. धर्मधातुस् तु रूप्यरूपिस्वभाव [तिब्. 54a] इति. स्वदेशे परस्योत्पत्तिप्रतिबन्ध इति विस्तरः. यत्रैकं सप्रतिघं वस्तु. तत्र द्वितीयस्योत्पत्तिर् न भवति. यथा हस्तो हस्ते ऽभ्याहतः प्रतिहन्यते. उपले वा. हस्तो हस्तस्थाने उपलस्थाने वा नोत्पद्यते. उपलो ऽपि. तयोर् हस्तोपलयोः स्थाने उपलो ऽपि नोत्पद्यते. जले प्रतिहन्यत इति. जले स्वविषये प्रवर्तत इत्य् अर्थः. प्रायेण मनुष्याणाम् (##) इति प्रायग्रहणं कैवर्तादिनिवृत्त्यर्थं. अस्ति नोभयत्रेति. गर्भे नियतमृत्यूनां. एतान् आकारान् इति. एतां प्रकारान् इत्य् अर्थः. तितीला जतुन्यः. मार्जारादीनाम् इत्य् आदिग्रहणेन चौरमनुष्यादीनां व्याघ्रादीनां च ग्रहणं. यस्मिं यस्य कारित्रं. स तस्य विषय इति. कारित्रं पुरुषकारः. चक्षुःश्रोत्रादीनां रूपशब्दादिष्व् आलोचनश्रवणादिकारित्रं. तच् च स्वचित्तचैत्तान् प्रत्य् आश्रयभावविशेषलक्षणं वेदितव्यं. यच् चित्तचैत्तैर् गृह्यते दण्डावष्टम्भनयोगेन. तद् आलम्बनं रूपादि. तद् एवं सति चित्तचैत्तानाम् एवालम्बनं. विषयः पुनश् चक्षुरादीनाम् अपि न केवलं चित्तचैत्तानां. तस्मात् परेणाप्रवृत्तेर् इति. यो हि लोके यतः परेण न प्रवर्तते. स तत्र प्रतिहन्यते काष्ठे कुड्ये वा. तथा चक्षुरादि विषयात् परेण न कारित्रं करोति. विषय एव तु करोति तस्मात् तत्र प्रतिहन्यत इत्य् उच्यते. [तिब्. 54b] निपातो वात्र प्रतिघात इति विस्तरः. अत्र विषये निपतनं निपातः. या स्वविषये प्रवृत्तिः. कारित्रम् इत्य् अर्थः. तद् इहावरणप्रतिघातेनेति विस्तरः. ## अत्रावरणप्रतिघातेन ते दश धातवः सप्रतिघा अभिप्रेताः. तत्र विषयालम्बनप्रतिघाताभ्यां चित्तचैत्तानाम् अपि सप्रतिघत्वप्रसंगात् चतुष्कोटिकः प्रश्नश् चतुष्कोणश् चतुःप्रकार इत्य् अर्थः. पश्चात्पादक इति. यदि प्रश्नस्य पश्चाद्भागं गृहीत्वा विसर्जनायोत्तिष्ठते स पश्चात्पादकः. यदि पूर्वं भागं गृहीत्वा स पूर्वपादकः. विषयप्रतिघातेनापि त इति चित्तचैत्ताः. ते हि विषयप्रतिघातेनालम्बनप्रतिघातेन च सप्रतिघाः. पंचेन्द्रियाणि नालम्बनप्रतिघातेन सप्रतिघान्य् अनालम्बनत्वात्. ## इति विस्तरः. यत्राश्रये आलम्बने च उत्पत्तुकामस्य मनसः. ## 'नुत्पत्तिः #<शक्यते परैः कर्तुम्># अन्तरावरणेन. ## तेनान्तरावरणलक्षणेन प्रतिघेन सप्रतिघत्वात्. स्वदेशे परस्योत्पत्तिप्रतिबन्धनलक्षणेन प्रतिघातेन सप्रतिघत्वाद् इत्य् अपरे. किं पुनस् तत्. पंचेन्द्रियपंचविषयधातुस्वभावं. ## (##) यत्रोत्पित्सोर् मनसः प्रतिघातो न शक्यते परैः कर्तुं यथा मनोधातोर् धर्मधातोश् च मनोविज्ञानोत्पत्तौ [तिब्. 55a] अन्तरावरणं न शक्यते परैः कर्तुं. अतः सप्तचित्तधातुधर्मधर्मधातुस्वभावम् अप्रतिघम् इति सिद्धं. ## इति. अव्याकृता एवाष्टाव् इत्य् अवधारणं. कुशलाकुशलभावेनाव्याकरणात् अव्याकृताः. ये कुशलाकुशलव्यतिरिक्ताः. त एवाव्याकृता इहाभिप्रेताः. न तु कुशलाः अकुशलाव्याकृताव्याकरणात्. नाप्य् अकुशलाः कुशलाव्याकृताव्याकरणात्. कुशलाकुशलानां कुशलाकुशलभावेन व्याकृतत्वात्. संकेतरूढ्यपेक्षा हि शब्दप्रवृत्तिः. ## इति. धातव इत्य् अधिकृतं. त्रैधैवान्ये नैकधा न द्विधेति अवधारणं. अलोभादिसंप्रयुक्ताः कुशला इति विस्तरः. अलोभद्वेषमोहह्र्यपत्रपासंप्रयुक्ताः सप्तचित्तधातवः कुशलाः. लोभद्वेषमोहाह्रीअनपत्राप्यसंप्रयुक्ता अकुशलाः. कुत्सिताच् छलिता गता अपक्रान्ता इति कुशलाः. प्रज्ञा वा कुश इव तीक्ष्णेति कुशः. तं लान्ति आददत इत्य् कुशलः. तद्विपरीता अकुशलाः. अन्ये त्व् अलोभादिलोभाद्यसंप्रयुक्ता अव्याकृताः. धर्मधातुर् इति विस्तरः. अलोभादिस्वभावो [तिब्. 55b] यो ऽयम् उक्तः. अलोभादिसंप्रयुक्तो वेदनादिः. अलोभादिसमुत्थो विप्रयुक्तः. प्रातिजात्यादिः. अविज्ञप्तिश् च. प्रतिसंख्यानिरोधश् चापर इति चतुर्विधः कुशलः. धर्मधातुर् लोभादिस्वभावसंप्रयुक्तसमुत्थो ऽकुशलः. अन्यो ऽव्याकृतो यो नालोभादिस्वभावसंप्रयुक्तसमुत्थः. नापि लोभादिस्वभावसंप्रयुक्तसमुत्थः. आकाशम् अप्रतिसंख्यानिरोधः. तेषां च यथाशंभवं प्राप्तिजात्यादयः. एषो ऽव्याकृतो धर्मधातुः. तदन्याव् अव्याकृताव् इति. ताभ्यां कुशलाकुशलचित्तसमुत्थाभ्यां रूपशब्दधातुभ्याम् अन्यौ रूपशब्दधातू अव्याकृतचित्तसमुत्थौ कायवाग्विज्ञप्तिसंगृहीतौ विज्ञप्त्यसंगृहीतौ चाव्याकृतौ. (I.30) ## इति. कामधात्वाप्ताः सर्व एवेत्य् अवधार्यते. अष्टादशधातुत्वमात्रसंग्रहात्. न तु प्रत्येकं साकल्यतः. तत आह. ## तयोः कवडीकाराहारत्वाद् इति. तयोर् गन्धरसयोः. गन्धो ऽपि हि कवडीकाराहारः सूक्ष्मः. तत्राभावप्रसंग इति. तत्र रूपधातौ स्प्रष्टव्यधातोर् अभावप्रसंगः कवडीकाराहारत्वात्. ## (##) [तिब्. 56] इति सिद्धान्तात्. गन्धरसयोर् अप्य् एष प्रसंग इति. यौ नाहारस्वभावौ. तौ तत्र स्याताम् इत्य् अर्थः. अस्ति तु स्प्रष्टव्यस्येति. किं. परिभोग इन्द्रियाश्रयभावेन आधारभावेन प्रावरणभावेन च. अन्ये पुनर् आहुर् इति भदन्तश्रीलातः. प्रश्रब्धिसहगतेनेति. प्रश्रब्धिसहोत्पन्नेन कायकर्मण्यतासहगतेनेत्य् अर्थः. अत्राचार्यो भदन्तश्रीलातमतम् अनादृत्य वैभाषिकमतं सावकाशं दृष्ट्वा विनिश्चयम् आरभते. एवं तर्हीति विस्तरः. वैभाषिकैर् अर्थत एतत् प्रतिज्ञातं. न स्तो रूपधातौ गन्धरसौ. निःप्रयोजनत्वात्. स्त्रीपुरुषेन्द्रियविषयवद् इति. तं पक्षम् आचार्यो दूषयति. दुष्टो ऽयं पक्षः. धर्मिविशेषविपर्ययापक्षालत्वात्. रूपधातुगन्धरसाख्यो हि धर्मी विद्यमानस्वग्राहको ऽभिप्रेतः. तस्याविद्यमानस्वग्राहकत्वं प्राप्नोति. यथा हि स्त्रीपुरुषेन्द्रियविषयो निःप्रयोजनत्वेन अविद्यमानस्वग्राहको भवति. तथा गन्धरसाख्यो ऽपि विषयः प्राप्नोति. स्फुटम् अप्य् अनुमानम् अस्ति. येनैष धर्मिविशेषविपर्ययो व्यज्यते. न स्तो रूपधातौ घ्राणजिह्वेन्द्रिये निःप्रयोजनविषयत्वात्. पुरुषेन्द्रियवद् इति. वैभाषिकदेशीयः कश्चित् प्रतिविधत्ते. अस्ति प्रयोजनम् इति विस्तरः. ताभ्यां घ्राणजिह्वेन्द्रियाभ्यां [तिब्. 56b] विना शरीरशोभैव न स्यात् वाग्विज्ञप्तिश् च. अनेन दृष्टबाधेन प्रसंगं निवर्तयति. अनुमानं ह्य् अत्र दृष्टं बाधते. किं इत्य् उच्यते. स्तो रूपधातौ घ्राणजिह्वेन्द्रिये. सप्रयोजनत्वात्. चक्षुरिन्द्रियवद् इति. आचार्य आह. यद्य् एतत् प्रयोजनम् इति विस्तरः. अधिष्ठानेनैवाश्रयशोभा वचनं च भवति नेन्द्रियेणेति सप्रयोजनत्वस्य हेतोर् असिद्धतां दर्शयति. वैभाशिकदेशीय आह. नानिन्द्रियम् अधिष्ठानम् इति विस्तरः. न रूपधातौ संभवत्य् अनिन्द्रियं घ्राणजिह्वेन्द्रियाधिष्ठानम्. इन्द्रियाधिष्ठानत्वात्. पुरुषेन्द्रियाधिष्ठानवद् इति. एतेन सप्रयोजनत्वस्य सिद्धतां स्थापयति. आचार्य आह. युक्तस् तदसंभव इति विस्तरः. युक्तस् तत्र पुरुषेन्द्रियाधिष्ठानस्यासंभवो निःप्रयोजनत्वात्. घ्राणजिह्वेन्द्रियाधिष्ठानानं त्व् आश्रयशोभाभिव्याहार प्रयोजनत्वात् सप्रयोजनं. अतो ऽस्य विनापीन्द्रियेण युक्तः संभवः. साधनं तत्रोच्यते. संभवति रूपधाताव् अनिन्द्रियं घ्राणजिह्वेन्द्रियाधिष्ठानं. सप्रयोजनत्वात्. चक्षुरिन्द्रियाधिष्ठानवद् इति. अनेन ताम् एव सप्रयोजनत्वस्यासिद्धतां व्यवस्थापयति. एवम् अत्र सप्रयोजनत्ववादिनि वैभाषिकदेशीये कस्मिंश्चिन् निषिद्धे यद् एतद् आदाव् उक्तं. एवं तर्हि घ्राणजिह्वेन्द्रिययोर् अप्य् अभावप्रसंगः निःप्रयोजनत्वाद् इति तद्दूषणाभासतां दर्शयन्तो वैभाषिका आहुः. निःप्रयोजनापीति विस्तरः. यथा गर्भे [तिब्. 57a] नियतमृत्यूनां निःप्रयोजनाभिनिर्वृत्तिः. (##) न हि तेषां रूपदर्शनादिर् भवति. एवं रूपधातौ घ्राणजिह्वेन्द्रियाभिनिर्वृत्तिर् निःप्रयोजनापि भविष्यतीति. तेन न स्तो रूपधातौ घ्राणजिह्वेन्द्रिये. निःप्रयोजनत्वात्. पुरुषेन्द्रियवद् इति निःप्रयोजनत्वम् अनैकान्तिकं प्रदर्श्यते. आचार्य आह. स्यान् नाम निःप्रयोजनेति विस्तरः. भवेन् निःप्रयोजनेन्द्रियाभिनिर्वृत्तिः. न तु निर्हेतुका संस्कृतानां सहेतुकत्वात्. यश् च विषयाद् वितृष्णः. स नियतम् इन्द्रियाद् अपीति. अनेन हेत्वभावः प्रदर्श्यते. ततश् चैवं साधनम् उच्यते. न स्तो रूपधातौ घ्राणजिह्वेन्द्रिये. निर्हेतुकत्वात्. निर्हेतुकांकुरवत् पुरुषेन्द्रियवद् वा. पुरुषेन्द्रियम् अपि वा किं निर्वर्तत इत्य् आचार्य एव विकल्पं वाहयति. को ऽभिप्रायः. यदि निःप्रयोजना हेतुम् अन्तरेणापि वा घ्राणजिह्वेन्द्रिययोर् उत्पत्तिः पुरुषेन्द्रियम् अपि वा न निर्वर्तते. वैभाषिकानां ह्य् अयं पक्षः. सघ्राणजिह्वेन्द्रियो रूपधातुसत्त्वसंतानः. रूपिप्राणित्वात्. कामावचरसत्त्वसंतानवद् इति. आचार्यस् तु पुरुषेन्द्रियम् अपि किं न निर्वर्तत इत्य् अनेन तस्य पक्षस्य धर्मिविशेषविपर्ययं दर्शयति. अविद्यमानपुरुषेन्द्रियो रूपधातुसत्त्वसंतानो धर्मी. तस्य विपर्ययो विद्यमानपुरुषेन्द्रियत्वम् इति. वैभाषिकाः [तिब्. 57b] परिहरंत्य् अशोभाकरत्वाद् इतिल्. कथम् इति. न रूपधातौ पुरुषेन्द्रियम् अस्ति. अशोभाकरत्वात्. काणकुण्ठत्ववत्. तदनुमानबाधनान् न विपर्येत्य् अस्माकम् एषा प्रतिज्ञा. यदि दृष्टं न बाधत इति नैयायिकसिद्धान्ताद् इत्य् अभिप्रायः. आचार्य आह. कोशगतवस्तिगुह्यानां किं न शोभते. वस्तौ गुह्यं वस्तिगुह्यं. वस्तिर् येन तत् पुरुषेन्द्रियं वेष्टितं. गुह्यं पुरुषेन्द्रियं. कोशो यत्र तद् वस्तिगुह्यं तिष्ठति. कोशगतं वस्तिगुह्यं. येषां त इमे कोशगतवस्तिगुह्याः. तेषां किं न शोभते शोभत एवेत्य् अर्थः. अनेनाशोभाकरत्वम् असिद्धं दर्शयति. न च प्रयोजनवशाद् उत्पत्तिर् इति विस्तरः. वैभाषिकैर् अशोभाकरत्वाद् इति ब्रुवद्भिर् अर्थापत्त्यैतत् प्रतिज्ञातं भवति. प्रयोजनवशोत्पाद्यं पुरुषेन्द्रियम् इति. स च पक्षो ऽनुमानबाधितो धर्मिस्वरूपविपर्ययापक्षालत्वात्. कथम् इति. उच्यते. न प्रयोजनवशोत्पाद्यं पुरुषेन्द्रियं. स्वकारणोत्पाद्यत्वात्. काणकुण्ठत्ववत्. वैभाषिका आहुः. सूत्रं तर्हि विरुध्यत इति विस्तरः. यो ऽयम् अविद्यमानघ्राणजिह्वेन्द्रियो रूपधातुसत्त्वसंतान इति पक्षः. स सापक्षालः. प्राक्पक्षविरोधात्. [तिब्. 58a] तथा हि भगवता रूपावचराः सत्त्वा अविकला अहीनेन्द्रिया इति उक्ताः. काणकुण्ठत्वाभावत्वात्. अहीनेन्द्रियाश् चक्षुरादिभिर् अहीनत्वात्. आचार्य आह. यानि तत्रेति विस्तरः. यानि तत्र रूपधातौ घ्राणेन्द्रियादिरहितानि चक्षुरादीनि तैर् अहीनेन्द्रिया इति सूत्रार्थपरिग्रहाद् अविरोधः. एवं तु वर्णयन्ति वैभाषिकाः. स्त एवेति विस्तरः. भवत. एव तत्र (##) रूपधातौ घ्राणजिह्वेन्द्रिये न तु गन्धरसौ. आत्मभावमुखेन हि स्वसंतानमुखेन षडायतने चक्षुरादिके तृष्णासमुदाचार्ः प्राणिनां प्रवर्तते. तदभिष्यन्दितं च कर्मेति. सहेतुके रूपधातौ घ्राणजिह्वेन्द्रिये. ततश् च सहेतुकत्वात्. स्त एव ते रूपधातौ. सहेतुकांकुरादिवद् इति. अनेन च न स्तो रूपधातौ घ्राणजिह्वेन्द्रिये निर्हेतुकत्वाद् इति यत् साधनम् उक्तं. तद् असिद्धम् इति प्रतिपादयन्ति. पुरुषेन्द्रिये तु मैथुनस्पर्शमुखेन. किं. तृष्णासमुदाचार इति प्रकृतं. मैथुनस्पर्शवीतरागाश् च रूपावचराः सत्त्वाः. तस्मात् तस्मात् तत्र न तृष्णापूर्वकं कर्म भवति. तस्माद् अहेतुकत्वात्. तत्र पुरुषेन्द्रियं नास्ति निर्हेतुकांकुरादिवद् इति सिद्धं रूपधातौ चतुर्दशैव धातव इति. #<आरूप्याप्ता># इति विस्तरः. ## [तिब्. 58b] एवारूप्याप्ता इत्य् अवधारणाद् अन्ये धातवो न सन्तीत्य् उक्तं भवति. यस्माद् रूपवीतरागानां तत्रोपपत्तिः. अतो दश रूपस्वभावा धातवश् चक्षुरादयः पंच रूपादयश् चापि पंच न सन्ति. तदाश्रयालम्बनाश् च पंच विज्ञानधातवो न सन्तीति. ते चक्षुरादयो रूपादयश् च यथाक्रमम् आश्रया आलम्बनानि च येषां. त इमे तदाश्रयालम्बनाः. आश्रयाणां चक्षुरादीनाम् आलम्बनानां च रूपादीनां अभावात् ते ऽपि चक्षुर्विज्ञानादिधातवस् तत्र न सन्ति. (I.31ab) ## इति. एत एव त्रयः सास्रवानास्रवा इत्य् अवधारणं. #<शेषास् तु सास्रवा># इति. किम् अर्थम् इदम् उच्यते. नन्व् एत एव त्रयः सास्रवानास्रवा इत्य् अवधारणात्. शेषाः सास्रवा इति सिद्धं. न सिद्धं. कथं. शेषां सास्रवा एवानास्रवा एव वा स्युर् इत्य् आशंकाः. तन्निवृत्त्यर्थम् इदम् उच्यते. शेषाः सास्रवा एवेति. (I.31cd) ## इति. सवितर्कसविचारा एवेति हिशब्दो ऽवधारणे. ## इति. अन्त्या एव त्रिप्रकारा इत्य् अवधारणं. अन्यत्र वितर्कविचाराभ्याम् इति. वितर्कविचारौ संप्रयुक्तकधर्मधातुस्वभावौ तयोर् अत्र ग्रहणप्रसंग इति परिवर्ज्येते. [तिब्. 59a] वितर्को हि द्वितीयप्रकारान्तरे ऽन्तर्भविष्यति. विचारो ऽपि ध्यानान्तरजस् तृतीये प्रकारे ऽन्तर्भवति. तदन्यस् तु (##) त्रिष्व् अपि प्रकारेषु नान्तर्भवतीति वक्ष्यति. ते एते मनोधात्वादयः संप्रयुक्तधर्मधातुपर्यन्ताः कामधातौ प्रथमे च ध्याने ससामन्तके मौले सवितर्काः सविचाराः वितर्कविचारसंप्रयोगात्. अत एव ध्यानान्तरे ऽवितर्का वितर्काभावात्. विचारमात्रा विचारसंप्रयोगात्. अत एव द्वितीयात् प्रभृति यावद् भवाग्रं तयोर् अभावाद् अवितर्का अविचाराः. सर्वश् चासंप्रयुक्तो धर्मधातुर् इति. यथासंभवं त्रैधातुकरूपचित्तविप्रयुक्ता असंस्कृताश् च ध्यानान्तरे च विचारः अवितर्को. वितर्काभावात्. अविचारो द्वितीयविचाराभावात्. विचार एषु त्रिषु प्रकारेषु नान्तर्भवतीति. कामधातुप्रथमध्यानभूमिको विचारः प्रथमे तावत् प्रकारे नान्तर्भवति. सवितर्कः सविचार इति. स हि सवितर्कः संभवति न तु सविचारो विचारसंप्रयोगात्. द्वितीये ऽपि नान्तर्भवति. अवितर्को विचारमात्र इति. वितर्कसंप्रयोगात्. द्वितीयविचाराभावाच् च. तृतीये ऽपि नान्तर्भवति. अवितर्कः अविचार इति. स हि यद्य् अपि अविचारो द्वितीयविचाराभावात्. न त्व् अवितर्को [तिब्. 59b] वितर्कसंप्रयोगात्. स कथं वक्तव्य इत्य् अत आह. अविचारो वितर्कमात्र इति. द्वितीयविचाराभावात् अविचारः. वितर्कसंप्रयोगात् वितर्कमात्रः. अत एवेति. यस्मात् सवितर्कसविचाराणां भूमौ विचार एव चतुर्थः प्रकारो भवति. अविचारो वितर्कमात्र इति. #<शेषा उभयवर्जिता># इति. शेसा दश रूपिणो धातव उक्ताः. ते ऽवितर्का विचारमात्रा वा अवितर्का अविचाराः स्युर् इति आशंकायाम् अवधार्य तदुभयवर्जिता एव शेषा अवितर्का अविचारा एवेत्य् अर्थः. (I.32) कथम् अविकल्पका इत्य् उच्यन्त इति. चक्षुर्विज्ञानसमंगी नीलं विजानाति नोहति नीलम् इति वचनात्. त्रिविधः किल विकल्प इति. किलशब्दः परमतद्योतनार्थः. स्वाभिप्रायस् तु चेतनाप्रज्ञाविशेष एव वितर्क इति न स्वभावविकल्पो ऽन्यो धर्मो ऽस्तीति. तथा ह्य् अनेन पंचस्कन्धक उक्तं. वितर्कः कतमः. पर्येषको मनोजल्पः चेतनाप्रज्ञाविशेषः या चित्तस्यौदारिकता. विचारः कतमः. प्रत्यवेक्षको मनोजल्पस् तथैव या चित्तस्य सूक्ष्मता. अनभ्यूहावस्थायां चेतना अभ्यूहावस्थायां प्रज्ञेति व्यवस्थाप्यते. तद् एषां स्वभावविकल्पो ऽस्तीति. तद् इति वाक्योपन्यासे निपातस् तस्मादर्थे वा. स्वभावेनैव [तिब्. 60a] विकल्प औदारिकलक्षणत्वात्. स्वभावविकल्पो वितर्कः. स एषां पंचानां विज्ञानकायानां संप्रयोगतो ऽस्ति तस्मात् सविकल्पा उक्ताः. नेतराव् अभिनिरूपणानुस्मरणविकल्पाव् एषां स्तः. तस्माद् अविकल्पका उच्यन्ते. यथा एकपादको ऽश्वः अपादक इति. पादत्रये च्छिन्ने एकस्मिन्न् अपि पादे सत्य् (##) अपादक इत्य् उच्यते. तद्वद् एकविकल्पा अविकल्पका इति. सा ह्य् अभिनिरूपणाविकल्प इति. सा मानस्य् असमाहिता प्रज्ञा श्रुतचिन्तामय्य् उपपत्तिप्रतिलंभिका च. सा हि मनसि भवा मानसी. व्यग्रा विविधाग्रा व्यग्रा विविधालम्बनेत्य् अर्थः. विगतप्रधाना वा मुहुर्मुहुर् आलम्बनान्तराश्रयणात्. व्यग्रा कस्माद् अभिनिरूपणाविकल्प इत्य् उच्यते. तत्रतत्रालम्बने नामापेक्षयाभिप्रवृत्तेः. रूपं वेदना अनित्यं दुःखम् इत्याद्यभिनिरूपणाच् च. समाहिता तु भावनामयी नामनपेक्ष्यालम्बने प्रवर्तत इति. नैषाभिनिरूपणाविकल्प इत्य् उच्यते. मानस्य् एव सर्वा स्मृतिर् इति. समाहिता चासमाहिता च. सा किल नामानपेक्षा अनुभूतार्थमात्रालम्बना प्रवर्तते. स्मृतिः कतमा. चेतसो ऽभिलाष इति लक्षणात्. पंचविज्ञानकायसंप्रयुक्ता तु नानुभूतार्थाभिलाषप्रवृत्तेति [तिब्. 60b] नानुस्मरणविकल्प इतीष्यते. (I.33) ## इत्य् उभयावधारणं. सप्तैव सालम्बनाः सालम्बना एव च सप्तेति. ## सालम्बनम् इति. उक्तव्यतिरेकेणेदम् उच्यते. अत्राप्य् उभयावधारणं. धर्मार्धम् एव सालम्बनं. सालम्बनम् एव च धर्मार्धम् इति. यस्माच् च सप्तैव सालम्बना धर्मार्धं चैव सालम्बनम् इति अवधारणम् अस्ति तस्माच् च्छेषा रूपिणो धातवो धर्मधातुप्रदेशश् चासंयुक्तो ऽनालम्बना इति सिद्धम् इत्य् उक्तं. तथा ह्य् अनवधारणे ह्य् अयम् अर्थो न सिध्येत्. ## इति नवानुपात्ता एवेत्य् अवधारणं. अष्टमस्यार्धेन सार्धम् इति. सहेति यावत्. ## इति. ते च सप्त चित्तधातवो धर्मधातुश् च यस्यार्धं सालम्बनम् उक्तं. अष्टग्रहणं सकलधर्मधातुग्रहणार्थं. मा धर्मधात्वर्धाग्रहणं विज्ञायीति. ## इति नवानुपात्ता इत्य् उक्ताः. ## चक्षुरादयः पंच शब्दवर्ज्याश् च रूपादयश् चत्वार इति नव ते द्विधैव. उपात्तानुपात्ता इत्य् अर्थः. न तूपात्ता एवेति. एतदर्थं च. ## पुनः सूत्रितं. अनुग्रहोपघाताभ्याम् अन्योन्यानुविधानाद् [तिब्. 61a] इति. चक्षुर्धात्वादीनाम् अनुग्रहोपघाताभ्याम् अंजनादिपाणिघातादिलक्षणाभ्यां (##) चित्तचैत्तानाम् अनुग्रहोपघातौ भवतः. चित्तचैत्तानां चानुग्रहोपघाताभ्यां सौमनस्यदौर्मनस्यलक्षणाभ्यां चक्षुर्धात्वादीनाम् अनुग्रहोपघातौ भवतः. अतस् ते चित्तचैत्तैर् अधिष्ठानभावेनोपगृहीता उच्यन्ते स्वीकृता इत्य् अर्थः. यल् लोके सचेतनम् इति सजीवम् इत्य् अर्थः. (I.34) ## इत्य् उभयावधारणं. स्प्रष्टव्यम् एव द्विविधं द्विविधम् एव स्प्रष्टव्यम् एवेति. #<शेषा रूपिणो नव भौतिका># इत्य् अत्राप्य् उभयावधारणं. ## इत्य् अत्राप्य् उभयावधारणं. यस्माच् चैते उभयावधारिताः. तस्माच् छेषाः सप्त चित्तधातवो धर्मधातुश् चाविज्ञप्तिवर्ज्यो नोभयथेति सिद्धं. भूतानां चतुष्कखक्खटादिलक्षणावधारणाद् इति. चतुष्कावधारणात् पृथिव्यप्तेजोवायुधातवः स्प्रष्टव्यधातौ चत्वारि भूतानि. श्लक्ष्णत्वादयस् तत्र चक्षुरादयश् च न भूतानि. खक्खटादिलक्षणावधारणाच् च पृथिव्यप्तेजोवायुधातुष्व् अन्ये धर्माश् चक्षुरादयो नान्तर्भावं गच्छन्ति. कथं. चत्वारि महाभूतानि पृथिवीधातुर् [तिब्. 61b] अब्धातुस् तेजोधातुर् वायुधातुः. पृथिवीधातुः कतमः खक्खटत्वम् इति विस्तरः. तेषां च स्प्रष्टव्यत्वाद् इति. तेषां च खक्खटत्वादीनां स्प्रष्टव्यत्वात्. यस्मात् तानि स्प्रष्टव्यानि. वर्णादयस् तु द्रष्टव्याः श्रोतव्या घ्रातव्याः स्वादयितव्याः. कथं गम्यते स्प्रष्टव्यानि तानीति. अत आह. न हि काठिन्यादीनि चक्षुरादिभिर् गृह्यन्ते. किं तर्हि. कायेन्द्रियेणैवेत्य् अतो ऽवगम्यते स्प्रष्टव्यानि तानीति. स्यान् मतं ते ऽपि वर्णादयः स्प्रष्टव्या इत्य् अत आह. नापि वर्णादयः कायेन्द्रियेण. किं. गृह्यन्त इति प्रकृतं. उक्तं च सूत्र इति विस्तरः. अपरस्मिन्न् अपि सूत्रे स्पष्टम् आदर्शितं. कथम् इति विस्तरेण यावद् इदम् उक्तं. स्प्रष्टव्यानि भिक्षो बाह्यम् आयतनं चत्वारि महाभूतानि चत्वारि महाभूतान्य् उपादाय रूप्य् अनिदर्शनं सप्रतिघम् इति. शेषं चक्षुराद्यायतनं न भूतानीति स्पष्टम् आदर्शितं. यत् तर्हि सूत्र उक्तम् इति विस्तरः. यच् चक्षुषि मांसपिण्डे खक्खटखरगतं खरप्रकार इत्य् अर्थः. चक्षुरिन्द्रियं खक्खटस्वभावम् इति मत्वा चोदयन्ति. तेनाविनिर्भागवर्तिनो मांसपिण्डस्यैष उपदेश इति. तेन चक्षुरिन्द्रियेणाविनिर्भागवर्तिनो ऽधिष्ठानस्य एतद् वचनं. भवति हि चक्षुरधिष्ठाने ऽपि चक्षुरुपचारः. अत एव मांसपिण्ड इति ग्रहणं. अन्यथा चक्षुषीत्य् एवावक्ष्यत् यदीन्द्रियम् एवेष्यते. [तिब्. 62a] षड्धातुर् अयं (##) भिक्षो पुरुष इति विस्तरः. गर्भावक्रान्तिसूत्रे कललाद्यवस्थायाम् इति भूतमात्रोपदेशान् न भौतिकम् अस्तीति चोद्यम् आशंक्याह. मूलसत्त्वद्रव्यसंदर्शानार्थम् इति. मूलस्य सत्त्वद्रव्यस्य संदर्शनार्थम् एव. पृथिवीधात्वादयश् चत्वारो मूलसत्त्वं. पंचानां चक्षुरादीनां स्पर्शायतनानां तत उत्पत्तेः. मनोधातुर् अपि मूलसत्त्वं मनःस्पर्शायतनस्य तत उत्पत्तेः. अथ वा चतुर्णां पृथिवीधात्वादीनाम् उपादायरूपाश्रयत्वात्. विज्ञानधातोश् च चैतसिकानाम् आश्रयत्वात् त एव मूलसत्त्वं. कथं गम्यते. पुनः षट्स्पर्शायतनवचनात्. तत्त्रैव सूत्रे पश्चाद् उक्तं. षट् स्पर्शायतनानीति चक्षुःस्प्रर्शायतनं यावन् मनःस्पर्शायतनम् इति. अतो विज्ञायते मूलसत्त्वद्रव्यसंदर्शनार्थत्वात् षड्धातुर् अयं भिक्षो पुरुष इति वचनं. न तु भूतमात्रत्वाद् इति. ननु च यथा विज्ञानधातोर् अव्यतिरिक्तम् अपि मनःस्पर्शायतनं पुनर् उच्यते. एवं चक्षुरादीन्य् अपि चतुर्धात्वव्यतिरिक्तानि पुनर् उच्येरन्न् इति. अतो न पुनः षट्स्पर्शायतनवचनेन तद्व्यतिरिक्तभौतिकास्तित्वसिद्धिः. नैतद् एवं. यदि हि पृथिवीधात्वादय एव स्पर्शायतनानि अभविष्यन् भूतान्य् एव स्पर्शायतनानीत्य् एवावक्ष्यत्. न त्व् एवं. किं तर्हि. चक्षुःस्पर्शायतनं यावन् मनःस्पर्शायतनम् इति. अतो ऽवगम्यते. पृथिवीधात्वादिव्यतिरिक्तानि चक्षुरादीनीति. [तिब्. 62b] विज्ञानधातुस् तु चक्षुरादिस्पर्शायतनवचनानुषंगेन पुनर् उच्यते. स्पर्शायतनम् इति को ऽर्थः. स्पर्शस्य चैतसिकस्याश्रय इत्य् अर्थः. चित्तभावप्रसंगाच् चेति. यदि षड्धातुर् अयं भिक्षो पुरुष इति यथाभूतम् एव द्रव्याणि गृह्येरन् नान्यानि तदाश्रितानि द्रव्याणि. तेनैतत् प्राप्तं. विज्ञानधातुमात्रग्रहणात्. अत्र चैतसिकानां तदाश्रितानाम् अग्रहणप्रसंगः. इष्टत्वाद् अदोष इति चेत्. न. सपक्षालत्वाद् अस्य पक्षस्य. सापक्षालो ह्य् अयं पक्षः. चित्तविशेषा एव चैतसिका इति स्वसिद्धान्तविरोधात्. तेनाह. न च युक्तं चित्तम् एव चैत्ता इत्य् अभ्युपगन्तुं. कस्मात्. संज्ञा वेदना च चैतसिक एष धर्मश् चित्तनिश्रित इति सूत्रवचनात्. साधनं चात्रोपतिष्ठते. चित्ताद् अर्थान्तरभूते संज्ञावेदने. स्कन्धदेशनायां पृथग् देशितत्वात्. रूपस्कन्धवद् इति. अथ वा स्वाश्रयाद् अर्थान्तरभूते संज्ञावेदने. तदाश्रितत्वात्. यत् स्वाश्रयाश्रितं तत् स्वाश्रयाद् अर्थान्तरभूतं. तद्यथा कुड्याश्रितं चित्रं. सरागादिचित्तवचनाच् चेति. सरागं चित्तं सरागं चित्तम् इति यथाभूतं प्रजानाति. विगतरागं चित्तं विगतरागं चित्तं इति यथाभूतं प्रजानाति. सद्वेषं चित्तं सद्वेषं चित्तम् इति यथाभूतं प्रजानातीति विस्तरः. [तिब्. 63a] अत्र (##) साधनं. सरागं चित्तम् इति चित्तरागयोः परस्परतो ऽर्थान्तरत्वं. सहयोगनिर्दिष्टत्वात्. सपुत्रश् चैत्र इति सहयोगनिर्दिष्टचैत्रपुत्रवद् इति. ## परमाणुसंचयस्वभावा दशैवेत्य् अर्थः. अन्ये तु धातवो ऽस्माद् अवधारणान् न संचिता इति सिद्धं. (I.35) तुलयतीति कस्य धातोर् एतद् रूपं. तथा हि तुल उन्मान इत्य् अस्य धातोस् तोलयतीति रूपं भवति. नैष दोषः. तुलां करोति तुलयतीति प्रातिपदिकधातोर् एतद् रूपम् इष्यते. कर्मणि च तुल्य इति रूपं भवति. ## इति रूपादिकं शब्दवर्ज्यं. परशुदार्वादिसंज्ञकम् इति. परश्वादिसंज्ञकं छिनत्ति दार्वादिसंज्ञाकं छिद्यते. संभवं प्रत्य् एवम् उच्यते. कदाचित् परश्वादिसंज्ञकं छिद्यते. दार्वादिसंज्ञकम् अपि च्छिनत्ति. संबन्धोत्पादिन इति विस्तरः. संबन्धेनाविभागेनोत्पत्तुं शीलम् अस्येति संबन्धोत्पादि. संघातस्रोतो रूपादिसंघातसंतान इत्य् अर्थः. तस्य विभक्तोत्पादनं विभक्तजननं यत् स छेदः. क्षणिकानां हि भावानां विनापि परश्वादिना च्छेदो भवत्य् एव. संताननिरोधस् तु परश्वादिनेति. परश्वादिकं छिनत्तीत्य् उच्यते. कारणसामग्रीविशेषवशाद् विकार्यविशेषोत्पत्तिर् भवति. तत्र धातुचतुष्टयम् अवच्छिनत्ति छिद्यते वेत्य् अवधार्यते. तथावधारणाच् चान्ये धातवो नोभयथेति सिद्धं. अत एव चाह. न कायेन्द्रियादीनि छिद्यन्त इति विस्तरः. अत्र न चक्षुरिन्द्रियादीनीति वक्तव्ये कस्मात् कायेन्द्रियादीनीति वचनं. यस्मात् कायेन्द्रिये परिस्फुटश् छेदो भवति यदि भवेद् इत्य् अतः [तिब्. 63b] कायेन्द्रियपुरस्सराणीन्द्रियाणि कथ्यन्ते. निरवशेसांगच्छेदे सर्वांगप्रत्यंगच्छेदे. तदद्वैधीकरणात् तेषां कायेन्द्रियादीनां अद्वैधीकरणात्. कथं पुनर् गम्यते तदद्वैधीकरणम् इति. अतः पुनर् आह. न हीन्द्रियाणि द्विधा भवन्ति छिन्नस्यांगस्य कायाद् अपगतस्य निरिन्द्रियत्वात्. इदम् अपि कथं गम्यते. निरिन्द्रियं तद् अंगं यच् छिन्नं कायाद् अपगतम् इति. यस्मात् तत् प्रतीत्य स्प्रष्टव्यादिकं च कायादिविज्ञानानुपपत्तिः. कथं तर्हि छिन्नेन पुनर् लग्नेन नासिकाग्रेण कायविज्ञानोत्पत्तिः. नासिकामूलसंबन्धेन पुनः कायेन्द्रियोत्पत्तेर् अदोषः. कथम् इह गृहगोधिकादीनां पुच्छानि छिन्नानि स्पन्दन्ते यदि तत्र कायेन्द्रियं नास्ति. वायधातोर् एष विकारो नैतत् कायेन्द्रियस्य कर्मेत्य् अवगन्तव्यं. न चापि छिन्दन्ति मणिप्रभावद् अच्छत्वात्. यथा मणिप्रभा न छिनत्ति अच्छत्वात्. तद्वद् इन्द्रियाणि. ## (##) इत्य् एवंशब्देन तद् एव बाह्यं धातुचतुष्टयं तथात्वेन प्रदर्श्यते. काष्ठादीनाम् अग्निकृतो विकारो दाहः. च चेन्द्रियानां न भवति मणिप्रभावद् अच्छत्वात्. न हि तानि काष्ठादिवच् चर्मादिवद् वा विक्रियन्ते. किं तर्हि. तत्संबन्धात् प्रवाहछेदो भवति. तुलादिभूतं च तद् एव धातुचतुष्टयं तुलयति नेन्द्रियाणि तथैवाच्छत्वात्. अमूर्तानां तु धातूनाम् अमूर्तत्वाद् एव छेदाद्यसंभव इति. तेषां छेदादि न चिन्त्यते. न शब्द उच्छेदित्वाद् इति. [तिब्. 64a] किं. छिनत्ति छिद्यते दह्यते तुल्यति वाप्रवाहवर्तित्वात्. ## इत्य् उत्तरत्रापीदम् अनुवर्तते न शब्द उच्छेदित्वाद् इति. तद् एव धातुचतुष्टयं दाहकं तुल्यं चेति. अग्निक्षारादि दाहकं. समस्तस्यात्र धातुचतुष्टयस्य भस्मादिविकारहेतुत्वात्. लवणादि तुल्यं. तत्रापि समस्तस्य तुलावनतिहेतुत्वाद् इत्य् एकेषाम् अभिप्रायः. तेजोधातूर् एव दग्धा गुरुत्वम् एव च तुल्यम् इति. तेजोधातुर् एवाग्निज्वालादिगत उद्भूतवृत्तिर् दहति. पृथिवीधात्वादीनाम् उद्भूतस्ववृत्तित्वे ऽप्य् अदाहकत्वदर्शनात्. गुरुत्वम् एव चोपादायरूपम् उद्भूतवृत्ति तुल्यते. आतपादिषु लघुद्रव्येषु रूपादीनाम् उद्भूतवृत्तित्वे ऽप्य् अतुल्यत्वदर्शनात्. (I.36, 37ab) ## इति. पंचग्रहणं मनोनिवृत्त्यर्थं. अध्यात्मग्रहणं रूपादिनिवृत्त्यर्थं. विपाकजौपचयिका एव पंचाध्यात्मिका न नैष्यन्दिका इत्य् अवधारणं. कस्मात्. तद्व्यतिरिक्तनिष्यन्दाभावात्. विपाकजा औपचयिकाश् च यद्य् अपि नैष्यन्दिका भवन्ति. ## इति कृत्वा. ते तु विपाकजौपचयिकत्वेनैव संगृहीतत्वात्. न नैष्यन्दिका इति गृह्यन्ते. ये तु स्वहेतुसदृशा न च विपाकजा न चौपचयिकाः. त इह नैष्यन्दिका [तिब्. 64b] अभिप्रेताः. न चैवंविधाश् चक्षुरादयो भवन्ति. किं तर्हि विपाकजा वा औपचयिका वा भवन्तीत्य् अत एवम् उच्यते. तद्व्यतिरिक्तनिष्यन्दाभावाद् इति. कथं पुनर् ज्ञायते नैष्यन्दिकास् ते न सन्तीति. मृतस्याननुवृत्तेः. न हि रूपादिवन् मृतस्य चक्षुर्धात्वादयो ऽनुवर्तन्ते. विपाकहेतोर् जाता इति. विपाकस्य फलस्य हेतुर् विपाकहेतुः. विपाकहेतोर् जाता विपाकजाः. मध्यपदलोपात् हेतुशब्दलोपात् गोरथवत्. यथा गोभिर् युक्तो रथो गोरथ इति. फलकालप्राप्तं वा कर्मेति. विपाकफलोत्पत्त्यनन्तरक्षणावस्थम् इत्य् अर्थः. विपच्यत इति विपाकः. कर्मकर्तरि घञ्. विपाकाज् जाता विपाकजाः. फलं तु विपक्तिर् एवेति विपाक इति. भावे घञ्. भवतु वा हेतौ फलोपचार इति विस्तरः. अविपाकस्वभावो ऽपि कर्मलक्षणो हेत्म् विपाक इत्य् (##) उच्यते. तदुत्पादकत्वात्. यथा फले हेतूपुचार इति विस्तरः. षड् इमानि स्पर्शायतनानि चक्षुरादीनि पौराणं कर्म पुराणे जन्मनि भवं पुराणम् एव वा पौराणं कर्म. तानि स्पर्शायतनानि अपौराणकर्मस्वभावान्य् अपि पौराणं कर्मेत्य् उच्यंते. तज्जातत्वात्. एवम् इह विपर्ययोपचारो द्रष्टव्यः. आहारसंस्कारस्वप्नसमाधिविशेषैर् उपचिता औपचयिका इति. विशेषशब्दः प्रत्येकम् अभिसंबध्यते. तत्राहारस्वप्नौ लोके प्रतीतौ. संस्कारो ऽभ्यंगस्नानानुवासनादिस्वभाव्ः. [तिब्. 65a] समाधिश् चित्तैकाग्रतालक्षणः. समीपे चय उपचयः. उपचये भवा औपचयिकाः सैनिकवत्. उपचया एव वा औपचयिकाः वैनयिकवत्. स्वार्थे तद्धितविधानात्. ब्रह्मचर्येण चेत्य् एके इति. ब्रह्मचारिणाम् उपशान्तेन्द्रियाणां शरीरोपचयदर्शनात्. अनुपघातमात्रं तु तेन स्याद् इति. अब्रह्मचर्येण शरीरापचयः. ब्रह्मचर्येण तु शरीरापचयो न भवति. तस्माद् आह. अनुपय्घातमात्रं तु तेन ब्रह्मचर्येण स्यात् नोपचयः. उपचयस् त्व् आहारादिभिर् एव. कस्मात् तर्हि प्रव्रजितानां केषांचिच् छरीरापचयो भवति. कामपरिदाहादियोगाद् असौ भवेत्. प्रतिप्राकार इवारक्षेति. उपचयसंतानो विपाकसंतानस्य परिवार्यावस्थानेनारक्षा. शब्द औपचयिक इत्य् अनुपचितकायस्य शब्दसौष्ठवादर्शनात्. इच्छातः प्रवृत्तेर् इति. शब्दो मे स्याद् इति इच्छया शब्दः प्रवर्तते. अनिच्छया न प्रवर्तते. विपाकजश् च धर्मो ऽनिच्छतो ऽपि प्रवर्तते. तस्मान् न विपाकजः शब्दः. साधनं चात्रोच्यते. न विपाकजः शब्दः. इच्छातः प्रवृत्तेः. योनिशोमनसिकारचैतसिकवत्. यत् तु विपाकजं. न तस्येच्छया प्रवृत्तिः. तद्यथा चक्षुरिन्द्रियस्येति. यत् तर्हीति विस्तरः. अनेन स्वसिद्धान्तविरुद्धतां प्रतिज्ञाया उद्ग्राहयति. तृतीयासौ परंपरेत्य् एक इति विस्तरः. भूतानि पारुष्यविरतेः कर्मपथस्य कण्ठे विपाकस्वभावानि [तिब्. 65b] निर्वर्तन्ते. तेभ्यः शब्दः. द्वितीये ऽपि पक्षे कर्मेभ्यो विपाकजानि भूतानि. तेभ्य औपचयिकानि आहारोपचयतः समाध्युपचयतो वा भूतान्तराणि. तेभ्यो नैष्यन्दिकानि पूर्वभूतव्यतिरिक्तान्य् आगन्तुकानि भूतानि. तेभ्यः शब्द इति. परंपराभिनिर्वर्तनं त्व् अभिसंधाय पारुष्यविरतेर् ब्रह्मस्वरता निर्वर्तत इत्य् उक्तं. अनेन स्वसिद्धान्तविरुद्धता तस्याः प्रतिज्ञायाः परिह्रियते. यदि शब्दवद् युक्तिविरोधः स्याद् इति. शब्द इच्छातः प्रवर्तत इति विपाकयुक्तिविरोधात् न विपाकज उक्तः. तद् यदि तद्वच् छारीरिक्य् अपि वेदना इच्छातः प्रवर्तते न विपाकजा स्यात्. न त्व् इच्छातः सा प्रवर्तते. किं तर्हि. अनिच्छयापि सा प्रवर्तते. चक्षुरादिवत्. तस्माद् विपाकजेति युज्यत इत्य् अभिप्रायः. कीदृशी पुनः सा. या सुखदुःखप्रत्ययोपसंहारम् अन्तरेणापि प्रवर्तते. नैष्यन्दिकाः सभागसर्वत्रगहेतुजनिता इति. सभागसर्वत्रगहेतुभिर् एव जनिता न विपाकहेतुनेति अवधारणं. (##) विपाकजा विपाकहेतुजनिता इति. विपाकहेतुना जनिता एव न तु विपाकहेतुनैव जनिता इत्य् अवधारणं. सभागहेतुनापि जनिता विपाकजा भवन्ति. तत्र चाष्टाव् अप्रतिघा नैष्यन्दिका विपाकजा एवेत्य् अवधार्यते. न हि एत् [तिब्. 66a] औपचयिकाः संचयाभावात्. अपरमाणुसंचयस्वभावत्वाद् इत्य् अर्थः. ## इति. त्रिधान्य एवेत्य् अवधार्यते. तर्त्र विपाकजा इन्द्रियाविनिर्भागिन एव. ## इति वचनात्. नैष्यन्दिकौपचयिकास् तु इन्द्रियविनिर्भागिनो ऽपि. कथं पुनर् गम्यते. इन्द्रियविनिर्भागिनो ऽपि नैष्यन्दिकाः सन्तीति. मृतस्यापि तदनुवृत्तिदर्शनात्. न ह्य् असत्त्वसंख्याता विपाकजा इष्यन्ते. ## इति. एक एव द्रव्यवान् इत्य् अवधारणं. सारत्वाद् द्रव्यम् इत्य् अविनाशात्. क्षणम् एकम् अनैष्यन्दिका भवन्तीति. क्षणम् एकम् असभागहेतुनिर्वर्तिताः. पूर्वक्षणानास्रवाभावात् क्षणिका न तु क्षणान्तरविनाशिन इत्य् अयम् अर्थो ऽभिप्रेतः. अन्यथा हि पश्चिमा एव धातवः क्षणिका इत्य् अवधारणात् तदितरेषां धातूनाम् अक्षणिकत्वप्रसंगः. कथं पुनर् दुःखधर्मज्ञानक्षान्तिकलापे मनोधातुर् मनोविज्ञानधातुश् च युगपद् भवतः. न हि विज्ञानद्वयसमवधानम् इष्यते. नोच्यते युगपत् तौ भवत इति. किं तर्हि. एकम् अत्र विज्ञानं धातुद्वयत्वेन व्यवस्थाप्यते. नामद्वयेन कथ्यते इत्य् अर्थः. तेन व्याचष्टे दुःखधर्मज्ञानक्षान्तिसंप्रयुक्तं चित्तं मनोधातुर् मनोविज्ञानधातुश् चेति. [तिब्. 66b] शेषास् तत्सहभुवो धर्मधातुर् इति. तत्र क्षान्तिकलापे चित्ताद् अन्ये धर्माः शेषाः. तद्सहभुवस् तया क्षान्त्या सहभुवः. तद्यथा अनास्रवसंवरो रूपं वेदनासंज्ञाचेतनादयः संप्रयुक्ताः. तेषां च प्राप्तिजात्यादयो धर्मधातुर् इति. (I.37cd) समन्वागमं प्रतिलभत इति. प्राप्तिम् अलब्धपूर्वां लभत इत्य् अर्थः. चक्षुर्विज्ञानधातुनापि स इति. किं. समन्वागमं प्रतिलभत इत्य् अधिकृतं. ## इत्य् अनेन प्रथमद्वितीये कोट्यौ दर्शिते. ## अनेन तृतीया कोटिर् दर्शिता. चतुर्थी तु उक्तनिर्मुक्तेति सुगमत्वान् न दर्शिता. ## शब्देन वा साप्य् उक्ता. अपृथग् असह चेति. कामधातौ क्रमेण चक्षुरिन्द्रियं प्रतिलभमान इति. कामधातौ स्थितः पुद्गलः क्रमेण कललादिक्रमेण (##) मृत्युक्रमेण वा. चक्षुरिन्द्रियं. किंप्रतिसंयुक्तं. किं कामधाताव् एव. नेत्य् उच्यते. अविशेषेण कामप्रतिसंयुक्तं वा रूपप्रतिसंयुक्तं वा प्रतिलभमानः. कललाद्यवस्थायां तथा क्रमेण मरणस्याचक्षुष्मन्मरणस्य च काले चक्षुर्धातुना असमन्वागतः. कललाद्यवस्थायां तथा मरणावस्थायां वा तदभावात्. षडायतनोत्पत्त्यवस्थायां भवस्यान्तराले वा तेनेदानीं समन्वागमं प्रतिलभते. न तु चक्षुर्विज्ञानधातुना असमन्वागतः समन्वागमं प्रतिलभते. यस्माद् असौ कुशलक्लिष्टेनातीतानागतेन समन्वागत एव पूर्वम् अन्तराभवप्रतिसंधिकाले. विप्रकृतावस्था ह्य् एषाधिक्रियते न प्रतिलब्धवत्प्रतिलप्स्यमानावस्था. चक्षुर्विज्ञानधातुनेति [तिब्. 67a] विस्तरः. द्वितीयादिध्यानोपपन्नस् तत्र तस्य चक्षुर्विज्ञानधातोर् अभावात् तेन पूर्वम् असमन्वागत इदानीं चक्षुर्विज्ञानं प्रथमध्यानभूमिकम् अनिवृताव्याकृतस्वभावं संमुखीकुर्वाणः. तेन चक्षुर्विज्ञानधातुना समन्वागमं प्रतिलभते. न तु चक्षुर्धातुना असमन्वागतः समन्वागमं प्रतिलभते. प्रतिलब्धवत्समन्वागतत्वात्. तत्प्रच्युतश् चाधस्ताद् उपपद्यमान इति. द्वितीयादिध्यानप्रच्युतो ऽधस्तात् प्रथमे ध्याने कामधातौ चोपपद्यमानश् चक्षुर्विज्ञानधातुना असमन्वागतः समन्वागमं प्रतिलभते. अन्तराभवप्रतिसंधाने कुशलक्लिष्टेन अतीतानागतेन. न तु चक्षुर्धातुना असमन्वागतः समन्वागमं प्रतिलभते. प्रतिलब्धवत्समन्वागतत्वात्. स्याद् उभयेनेति विस्तरः. आरूप्यधातुच्युत उभाभ्यां चक्षुर्धातुचक्षुर्विज्ञानधातुभ्यां पूर्वम् असमन्वागतः. अन्तराभवप्रतिसंध्यवस्थायाम् एव चक्षुर्धातुनोत्पादाभिमुखेन चक्षुर्विज्ञानधातुना कुशलक्लिष्टेनातीतानागतेन समन्वागमं प्रतिलभते. अविकलेन्द्रिया ह्य् अन्तराभविकाः. नोभयेन एतान् आकारान् स्थापयित्वेति. कोटीत्रयोक्तान् धर्मप्रकारान् त्यक्त्वेत्य् अर्थः. आरूप्यधातुच्युतस् तत्रैवोत्पद्यमानो नोभाभ्याम् असमन्वागतः समन्वागमं प्रतिलभते. असमन्वागतत्वं तत्रास्ति न तु समन्वागमप्रतिलम्भः. द्वितीयादिध्यानोपपन्नश् च चक्षुर्विज्ञानम् असंमुखीकुर्वाणो नोभाभ्याम् असमन्वागतः समन्वागमं प्रतिलभते. कथं. चक्षुर्धातुना यद्य् अपि समन्वागमं प्रतिलभते न तु चक्षुर्धातुनासाव् असमन्वागतः. चक्षुर्विज्ञानधातुना यद्य् अप्य् असौ असमन्वागतो न तु समन्वागमं [तिब्. 67b] प्रतिलभते तदसंमुखीकुर्वाणत्वात्. चक्षुष्मान् कामधातुस्थः सकृन्मरणात् अन्तराभवप्रतिसंधौ (##) नोभाभ्याम् असमन्वागतः समन्वागमं प्रतिलभते. ताभ्यां समन्वागतत्वात्. यश् चक्षुर्धातुना समन्वागतश् चक्षुर्विज्ञानधातुनापि स इति. ## अनेनैव सूत्रेणेदम् अपि चतुःकोटिकं वर्तयति. लाभो हि प्रतिलम्भः. प्राप्तिमात्रे ऽपि विवक्षया कदाचिद् भवति. प्रथमे चतुःकोटिके प्रतिलम्भो ऽधिकृतो द्वितीये तु प्राप्तिमात्रं. प्रथमा कोटिर् इति विस्तरः. द्वितीयादिध्यानोपपन्नो ऽवाश्यं चक्षुर्धातुना समन्वागत इन्द्रियैर् अविकलत्वात्. चक्षुर्विज्ञानधातुनात्रासमन्वागतः. तत्राभावात्. प्रथमध्यानभूमिकस्य चक्षुर्विज्ञानस्यासंमुखीक्रियमाणत्वात्. कामधाताव् अलब्धविहीनचक्षुर् इति. अलब्धं विहीनं वा चक्षुर् अस्यालब्धविहीनचक्षुः. अलब्धचक्षुः कललाद्यवस्थः. विहीनचक्षुर् विनष्टचक्षुः. स कामधातौ चक्षुर्विज्ञानधातुना अन्तराभवप्रतिसंधौ प्रतिलब्धेन कुशलक्लिष्टेन समन्वागतः. न चक्षुर्धातुना तस्याभावात्. लब्धाविहीनचक्षुर् इति. लब्धम् अविहीनं चक्षुर् अस्य लब्धाविहीनचक्षुः. स कामधातौ चक्षुर्धातुना चक्षुर्विज्ञानधातुना च तथा पूर्वं प्रतिलब्धेनेदानीं त्व् अनेन चाव्याकृतेन समन्वागतः. प्रथमध्यानोपपन्नश् च तेनोभयेन समन्वागतः. स्वभूमिकस्य तत्रावश्यम् अस्तित्वात् परभूमिकस्य चक्षुषः सम्भवात्. द्वितीयादिध्यानोपपन्नश् च पश्यन्. प्रथमध्यानभूमिकं [तिब्. 68a] चक्षुर्विज्ञानं संमुखीकुर्वाण इत्य् अर्थः. स चाप्य् अवश्यम् अनेनोभयेन समन्वागतः. चतुर्थ्य् एतान् आकारान् स्थापयित्वेति. आरूप्योपपन्नः. यथायोगम् अभ्यूहितव्याव् इति. यश् चक्षुर्धातुना अस्मन्वागतः समन्वागमं प्रतिलभते रूपधातुनापि सः. यो वा रूपधातुना चक्षुर्धातुनापि सः. चक्षुर्धातुरूपधात्वोः स्यात् ## पृथक् तावत्. स्याच् चक्षुर्धातुना समन्वागतः. न रूपधातुना. कामधातौ क्रमेण चक्षुरिन्द्रियं प्रतिलभमानः. स्याद् रूपधातुना न चक्षुर्धातुनेति इयं कोटिर् नास्ति. ## स्यात् उभयेनासमन्वागतः समन्वागमं प्रतिलभते. आरूप्यधातोश् च्युतो रूपधातौ कामधातौ चोपपद्यमानः. नोभयेन एतान् आकारान् स्थापयित्वा. यश् चक्षुर्धातुसमन्वागतो रूपधातुनापि स इति पूर्वपादकः. यस् तावच् चक्षुर्धातुना समन्वागतो रूपधातुनापि सः. स्यात् रूपधातुना न चक्षुर्धातुना कललाद्यवस्थास्व् अलब्धचक्षुर् लब्धविहीनचक्षुश् च. (##) यश् चक्षुर्विज्ञानधातुना असमन्वागतः समन्वागमं प्रतिलभते रूपधातुनापि सः. यो वा रूपधातुनासमन्वागतः समन्वागमं प्रतिलभते चक्षुर्विज्ञानधातुनापि सः. तथैव तयोः स्यात् ## पृथक् तावत्. स्याच् चक्षुर्विज्ञानधातुना न रूपधातुना. द्वितीयादिध्यानोपपन्नश् चक्षुर्विज्ञानं संमुखीकुर्वाणः. स्याद् रूपधातुना न चक्षुर्विज्ञानधातुना. [तिब्. 68b] आरूप्यधातोश् च्युतो द्वितीयादिषु ध्यानेषूपपद्यमानः. ## स्याद् उभवेनासमन्वागतः समन्वागमं प्रतिलभते. आरूप्यधातुच्युतः कामधातौ ब्रह्मलोके चोपपद्यमानः. नोभयेन. एतान् आकारान् स्थापयित्वा. यश् चक्षुर्विज्ञानधातुना समन्वागतो रूपधातुनापि सः. यो वा रूपधातुना चक्षुर्विज्ञानधातुनापि सः. पूर्वपादकः. यस् तावच् चक्षुर्विज्ञानधातुना समन्वागतो रूपधातुनापि सः. स्याद् रूपधातुना न चक्षुर्विज्ञानधातुनापि. द्वितीयादिध्यानोपपन्नश् चक्षुर्विज्ञानम् असंमुखीकुर्वाणः. यथा चेयं चक्षुर्विज्ञानरूपधातूनां प्रतिलम्भसमन्वागमचिन्ता. तथा श्रोत्रविज्ञानशब्दधात्वादीनाम् अपि प्रतिलम्भसमन्वागमचिन्ता कर्तव्या. श्रोत्रविज्ञानधात्वोः स्यात् ## आदि. (I.38ab) ## इति. उभयावधारणम्. अवधारणाद् एव चान्ये रूपादयो बाह्या इति सिद्धं. आत्मन्य् अध्य् अध्यात्मं. अध्य् आत्मानम् इति वा अध्यात्मं. अध्यात्मम् एव आध्यात्मिकाः. अध्यात्मे वा भवाः आध्यात्मिकाः. अहंकारसंनिश्रयत्वाच् चित्तम् आत्मेत्य् उपचर्यत इत्य् अहंकारसंनिश्रय आत्मेत्य् आत्मवादिनः संकल्पयन्ति. चित्तं चाहंकारसंनिश्रय इत्य् आत्मेत्य् उपचर्यते. कथम् इत्य् आह. #<आत्मना हि सुदान्तेन स्वर्गं प्राप्नोति पण्डित># इत्य् उक्तं गाथायां. कथं पुनर् गम्यते चित्तम् आत्मशब्देनोच्यत इति. तत आह. चित्तस्य चान्यत्र दमनम् उक्तं भगवतेति. अन्यत्र गाथायाम् उक्तं. [तिब्. 69a] चित्तस्य दमनं साधु चित्तं दान्तं सुखावहम् इति. तेनायम् अर्थः. आत्मनि चित्तीकार्ये आत्मानं वा चित्तम् अधिकृत्य ये धर्माः प्रत्यासन्नभावात् आश्रयभावेन वर्तन्ते. ते आध्यात्मिकाः. ये तु विषयभावेन वर्तन्ते. ते बाह्या इति. कः पुनः प्रत्यासन्नभावः. येन विज्ञानं तद्विकारम् अनुविधत्ते. चक्षुरादिष्व् एव हि विज्ञानं लक्ष्यते न रूपादिष्व् (##) इति. तथा हि चित्तम् इन्द्रियसम्बद्धे शरीरदेशे परिच्छिद्यते न विषयदेश इति. एवं तर्हि षड् विज्ञानधातव इति विस्तरः. इह पंच तावद् विज्ञानधातवो वर्तमाना एव गृह्यन्ते. इन्द्रियविषयसमानकालत्वात्. वर्तनानविषया हि पंच विज्ञानकायाः मनोविज्ञाधातुर् अपि वर्तमान एवेह व्यवस्थाप्यते. यस्मा मनोधातुर् अस्याश्रयो ऽनन्तरातीतो व्यवस्थाप्यते. कालभेदाद् एव हि मनिधातुमनोविज्ञानधात्वोः पृथग्व्यवस्थानं. तस्मात् त आध्यात्मिका न प्राप्नुवन्ति. न ह्य् एते मनोधातुत्वम् अप्राप्ता अतीतत्वम् अप्राप्ताश् चित्तस्याश्रयीभवन्ति. यदा तदा त एव ते भवन्तीति लक्षणं नातिवर्तन्त इति. किम् अनेन वाक्येन साधितं. इदम् अनेन साधितं. वर्तमानानाम् अप्य् एषाम् आश्रयभावो भविष्यतीति भविष्यदाश्रयभावेनाध्यात्मिकत्वं भवतीति. यदि वानागतप्रत्युत्पन्नस्येति विस्तरः. अतीते ऽध्वनि यन् मनोधातुलक्षणं. तद् अनागतप्रत्युत्पन्नयोर् अप्य् अध्वनोर् अस्त्य् एवेत्य् अभिप्रायः. न हि लक्षणस्याध्वसु [तिब्.69b] व्यभिचारो ऽस्ति. न हि स्वभावपरित्यागो ऽस्तीत्य् अर्थः. (I.38cd) ## इति. धर्मसंज्ञकः सभाग एवेत्य् अवधार्यते. यो हि विषयो यस्य विज्ञानस्य नियत इति. तद्यथा चक्षुर्विज्ञानस्य रूपं नियतो विषयो यावन् मनोविज्ञानस्य धर्माः. यदि तत्र तच् चक्षुर्विज्ञानम् उत्पन्नम् उत्पत्तिधर्मि वा. यावद् यदि तत्र मनोविज्ञनम् उत्पन्नम् उत्पत्तिधर्मि वा. स विषयः सभाग इत्य् उच्यते. तस्य च स्वभावसहभूनिर्मुक्ता इति. स्वभावेन सहभूभिश् च निर्मुक्ताः स्वभावसहभूनिर्मुक्ताः. सर्वधर्मास् तस्य विज्ञानस्यालम्बनं. न स्वभावः. स्वात्मनि वृत्तिविरोधात्. न हि तद् एवांगुल्यग्रं तेनैवांगुल्यग्रेण स्पृश्यते. न सैवासिधारा तयैवासिधारया छिद्यते. न सहभुवः. संप्रयुक्ता विप्रयुक्ता वा. अतिसंनिकृष्टत्वात्. न ह्य् अक्षिस्थम् अंजनं तेन गृह्यते. स पुनश् चित्तक्षणो ऽन्यस्य चित्तक्षणस्य आलम्बनम् इति. ये पूर्वस्मिन् क्षणे स्वभावसहभुवो धर्मा नालम्बिता अभूवन्. ते ऽप्य् आलम्बिता इति द्वयोः क्षणयोः सर्वधर्मा आलंबनं भवन्ति. तस्माद् धर्मधातुर् नित्यं सभागः. धर्मधातुर् हि नियतो मनस एव. ## चशब्देन सभागाश् चेति. शेषा एव सभागतत्सभागा इत्य् अवधार्यते. ननु च धर्मधातुर् [तिब्. 70a] एव सभाग एवेत्य् अवधारणे शेषा न सभागा इति सभागतत्सभागाः सेत्स्यन्ति. न सेत्स्यन्ति. यद्य् अपि न सभागा एवेति भवेयुः. (##) तत्सभागा एवेति तु संभवेयुः. तन्निवृत्त्यर्थम् इदम् आरभ्यते. सभागतत्सभागा एव शेषाः. न तु सभागा एव नापि तत्सभागा एवेति. ## स तत्सभाग इति संबन्धनीयं ## अनन्तरोक्तत्वात्. उक्तं भवति. यः स्वकर्मकृत् स सभाग इति. अस्वकर्मकृद् एव तत्सभागस् तत्सभाग एव वास्वकर्मकृद् इत्य् अवधारणे ऽर्थापत्त्या स्वकर्मकृत् सभाग इति. रूपाण्य् अपश्यद् इति. अद्राक्षीद् इति वक्तव्यं. एवं ह्य् अद्यतनातीतं ह्यस्तनातीतं च परिगृहीतं भवति. अन्यथा ह्य् अव्यापि लक्षणं स्यात्. अथैवम् एव पाठ उदाहरणमात्रं तद् द्रष्टव्यां. अद्यतनातीतम् अपि वक्तव्यं. एवं यावन् मनः स्वेन विषयकारित्रेण वक्तव्यम् इति. स्वेन विषयपुरुषकारेण वक्तव्यं. कथम् इति. येन श्रोत्रेण शब्दान् अशृणोत् शृणोति श्रोष्यति वा. तद् उच्यते सभागं श्रोत्रम् इति सर्वं. विज्ञानसमायुक्तम् असमायुक्तं चेति विज्ञानसम्बद्धम् असम्बद्धं चेत्य् अर्थः. यद् एकस्य चक्षुः सभागं तद् [तिब्. 70b] सर्वेषां किं. सभागम् इति वर्तते एवं तद्सभागम् अपीति. यद् एकस्य चक्षुस् तद्सभागं. तत् सर्वेषां तत्सभागम् इत्य् अर्थः. प्राप्तग्रहणाद् इति. गन्धादयः. ये एवदत्तेन घ्राणादीन्द्रियप्राप्ता गृह्यन्ते. न ते यज्ञदत्तेन गृह्यन्ते. स्वघ्राणादिकप्रविष्टत्वात्. इत्य् असाधारणत्वाद् एषां चक्षुरादिवद् अतिदेशो न्याय्यः. य एकस्य गन्धः सभागः. स सर्वेषाम्. एवं तत्सभागो ऽपीति वक्तव्यं. न तु वक्तव्यं यथा रूपम् एवं गन्धादय इति. अस्ति ह्य् एष संभवो य एव गन्धादय एकस्य घ्राणादिविज्ञानम् उत्पादयेयुः. त एवान्येषाम् अपीति. यदि ते एवदत्तघ्राणादीन्द्रियप्राप्ता भवेयुर् एवदत्तस्य विज्ञानम् उत्पादयेयुः. अथ यज्ञदत्तघ्राणादीन्द्रियप्राप्ता यज्ञदत्तस्य विज्ञानम् उत्पादयेयुर् इत्य् अर्थः. अथ वा त एवान्येषाम् अपीति. तत्रान्तर्गतसूक्ष्मक्रिमिप्रभृतीनाम् अपि विज्ञानम् उत्पादयेयुः. न तस्यैव एवदत्तस्य यस्य घ्राणादीन्द्रियप्राप्तास् ते गन्धादय इति. इन्द्रियविषयविज्ञानानाम् अन्योन्यभजनम् इति. आश्रयविषयाश्रयिभावेनान्योन्याभिमुख्येन प्रवृत्तिः. तथा हीन्द्रियधातवो विज्ञानधातून् आश्रयभावेन यथायोगं भजन्ते. सेवन्त इत्य् अर्थः. विषयधातूंश् च विषयिभावेन. तथा विषयधातवः स्वेन्द्रियधातून् विषयभावेन भजन्ते. विज्ञानधातूंस् तु विषयभावेन आलम्बनभावेन वा भजन्ते. तथा [तिब्. 71a] विज्ञानधातवः स्वेन्द्रियधातूनाम् आश्रयिभावेन भजन्ते. विषयधातूंश् च विषयिभावेनालम्बकभावेन वा भजन्त. इत्य् अन्योन्यभजनं भागः. भावे घञ्. कारित्रभजनं वा भागः. कारित्रं (##) चक्षुरादीनां दर्शनादि. विज्ञानधातूनां विज्ञातृत्वं. विषयधातूनां तद्विषयालम्बनभावः. तस्य कारित्रस्य भजनं कारित्रभजनं. स एषाम् अस्तीत्य् अर्थः. प्रदर्शनमात्रम् एतत्. विग्रहस् त्व् एवं कर्तव्यः. सह भागेन वर्तन्ते सभागा इति. समानो वा भाग एषां एषां त इमे सभागाः. समानार्थस्य सहशब्दस्य सभाव आदिष्टः. स्पर्शसमानकार्यत्वाद् वा. किं. सभागा इति प्रकृतम्. अत्र कर्मणि घञ्. भज्यत इति भागः. विग्रहस् तु पूर्ववत्. स्पर्शश् चैतसिकः. एषाम् इन्द्रियविषयविज्ञानानां समानं कार्यं. चक्षुः प्रतीत्य रूपाणि च उत्पद्यते चक्षुर्विज्ञानं. त्रयाणां संनिपातः स्पर्श इत्यादिवचनात्. ये पुनर् असभागा इति विस्तरः. ये पुनर् अन्ये चक्षुरादय इत्थम् असभागाः. तेषां सभागानाम् उक्तलक्षणानां सभागाः सदृशाः. ते तत्सभागाः. तेषां तैर् वा सभागास् ते तत्सभागाः. तुल्यार्थे ह्य् अत्र सभागशब्दो गृह्यते. (I.39) दर्शनहेया इति. दर्शनं प्रथमतः सत्यदर्शनम् अनास्रवं पंचदशचित्तक्षणसंगृहीतं. भावना तद् एव पुनःपुनर्दर्शनं. लौकिकं वा समाहितं ज्ञानं भावना. ## रूपिणो धातवो दश पंच च तद्विज्ञानधातव इति. [तिब्. 71b] कथं पुनर् एतद् गम्यते. एत एव त इति. ## वचनात्. अन्त्यत्रयात् अन्ये पंचदश धातव एव त उच्यन्त इति. ते भावनाहेया एवेत्य् अवधार्यन्ते. त्रिप्रकारा इति. दर्शनहेया भावनाहेया अहेयाश् चेत्य् अर्थः. एत एव त्रिधा अष्टाशीत्यनुशयास् तत्सहभुव इति. धातुप्रकाराकारभिन्नाः सत्कायदृष्ट्यादयो ऽनुशयास् तत्सहभुवो विज्ञानवेदनादयः संप्रयुक्ताः असंप्रयुक्तानि च तल्लक्षणानुलक्षणानि. तत्प्राप्तयश् च सानुचरा इति. तच्छब्देन अनुशयादयः संबध्यन्ते. तेषाम् अनुशयानां तत्सहभुवां च प्राप्तयस् तत्प्राप्तयः. यद्य् अप्य् अनुशयसहभुवो भवन्ति. न तु सर्वाः. काश्चिद् धि प्राप्तयो ऽनुशयादिसहभुवो भवन्ति याः सहजाः. काश्चित् तु पूर्वं पश्चाच् च तेभ्यो भवन्त्य् अतः पृथक् प्राप्तिग्रहणं. सानुचरा इति ग्रहणेन अनुप्राप्तयस् तल्लक्षणानि च संगृह्यन्ते. शेषाः सास्रवा भावनाहेया इति. एत एव त्रयो ऽन्त्या धातवो ये शेषा दर्शनहेयेभ्यो ऽन्ये सास्रवाः. ते भावनाहेयाः. के पुनस् ते. दशानुशयास् तत्सहभुवस् तत्प्राप्तयश् च सानुचराः. कुशलसास्रवाः. अनिवृताव्याकृताश् च संस्काराः. अविज्ञप्तिरूपं च सास्रवं सानुचरं. [तिब्. 72a] अनास्रवा अहेया इति मार्गसत्यासंस्कृतस्वभावाः. ननु चान्यद् अपीति विस्तरः. पृथग्जनत्वम् अनिवृताव्याकृतसंस्कारस्वभावत्वाद् भावनाहेयमध्यगतम्. अपायसंवर्तनीयं च (##) कायवाक्कर्म रूपस्वभावत्वाद् भावनाहेयम् उक्तम्. इत्य् अतश् चोदयन्ति वात्सीपुत्रीयाः. आर्यमार्गविरोधित्वाद् इति. पृथग्जनत्वम् आर्यमार्गोत्पादे न भवति. नियते चापायिके कर्मणि सति आर्यमार्गो नोत्पद्यते. आर्यमार्गोत्पादे च सत्य् आपायिकं कर्म नोत्पद्यते. तस्मात् सत्कायदृष्ट्यादिवत् तद् उभयं दर्शनहेयम् इति वर्णयन्ति. तत्प्रतिषेधार्थम् उक्तम् अप्य् एतद् अभिसंक्षेपेण. सुखप्रतिपत्त्यर्थं पुनर् उच्यते. ## दृष्टिर् दर्शनम्. अक्लिष्टम् अनिवृतव्याकृतं कुशलं वा न दर्शनहेयं. रूपं तु क्लिष्टम् अपि न दर्शनहेयं. ## पंचेन्द्रियजं पंचविज्ञानं तद् अरूपं क्लिष्टम् अपि सन् न दर्शनहेयं. अतो ऽन्यत् तु दर्शनहेयं संभवति यथोक्तम्. अक्लिष्टाव्याकृतं च पृथग्जनत्वं समुच्छिन्नकुशलमूलवीतरागाणाम् अपि तत्समन्वागमाद् इति. समुच्छिन्नकुशलमूलाः कुशलैर् धर्मैर् असमन्वागता इष्टाः. पृथग्जनत्वेन तु समन्वागताः. [तिब्. 72b] यस्मात् ते पृथग्जना इष्यन्ते. तस्मान् न कुशलं पृथग्जनत्वं. क्लिष्टम् अपि तन् न भवति. वीतरागानाम् अपि तेन समन्वागमात्. क्लिष्टस्य हि वस्तुनः स्वभावप्रहाणम् इष्यते. प्राप्तिछेदः प्रहाणम् इत्य् अर्थः. तद् यदि पृथग्जनत्वं क्लिष्टं स्यात् लौकिकवीतरागाणां तस्य प्राप्तिछेद इति तेनसमन्वागमः स्यात्. इष्यते च तेषां तेन समन्वागमः. तथा हि ते लौकिकवीतरागाः पृथग्जना एवेष्यन्ते. अक्लिष्टव्याकृतत्वैकत्वे ऽदोषः. छन्दरागप्रहाणं अक्लिष्टस्येष्यते. तदालम्बनक्लेशप्राप्तिछेद इत्य् अर्थः. न तु तदात्मीयप्राप्तिछेद इष्यते. तथा ह्य् उक्तं भगवता यो भिक्षवो रूपे छन्दरागः. तं प्रजहीत. एवं वस् तद् रूपं प्रहीणं भवतीति विस्तरः. तस्माद् अक्लिष्टाव्याकृतं पृथग्जनत्वं तेषां प्रहीणम् अपि चक्षुरादिवत् समुदाचरति. अतस् तेन समन्वागमो भवति. किं पुनः कारणं. अक्लिष्टव्याकृतत्वात् पृथग्जनत्वं न दर्शनप्रहातव्यं. रूपत्वाच् च कायवाक्कर्म इत्य् आह. सत्येष्व् अविप्रतिपत्तेः. अक्लेशदुष्टत्वात् पृथग्जनत्वं न दुःखादिषु सत्येषु विप्रतिपद्यते. न विपरीतरूपेण प्रवर्तत इत्य् अर्थः. अनालम्बकत्वाच् च. कायवाक्कर्माप्य् अनालम्बकत्वाद् एव न विप्रतिपद्यते. तस्मात् तद् उभयं न दर्शनहेयं. अयं च सत्येष्व् अविप्रतिपत्तेर् [तिब्. 73a] इति हेतुर् अषष्ठजे ऽप्य् अनुवर्तयितव्यः. दुःखे धर्मज्ञानक्षान्तौ पृथग्जनत्वप्रसंगाच् चेति. अयम् उपचयहेतुः पृथग्जनत्वस्यैव दर्शनहेयत्वनिवृत्त्यर्थम् उच्यते कायवाक्कर्मणो ऽनभिसंबन्धात्. दुःखे धर्मज्ञानक्षान्तौ पृथग्जनत्वप्राप्तिश् छिद्यते (##). न तु छिन्ना तत्प्रहेयक्लेशप्राप्तिवत्. ## इति वचनात्. दुःखे धर्मज्ञाने तु तत्प्राप्तिश् छिन्ना. तेन तत्प्राप्तिसद्भावात् दुःखे धर्मज्ञानक्षान्त्यवस्थायां स पुद्गलः पृथग्जनः स्यात्. न चासौ तस्याम् अवस्थायां पृथग्जन इति शक्यते व्यवस्थापयितुम् अधिगतार्यमार्गत्वात्. तथा हि पृथग्जनत्वं कतमद्. आर्यधर्माणाम् अलाभ इति पृथग्जनत्वलक्षणं. स चार्यधर्माणां लाभेनालाभो व्यावर्तते. तस्माद् आर्य एवासाव् इति. इदं तावत् भवन्तो वैभाषिकाः प्रष्टव्याः. तत् पृथ्ग्जनत्वं किं भावनामार्गप्रतिलम्भाद् एव प्रहीयते. नेत्य् उच्यते. तत् पृथग्जनत्वं नवभौमिकं कामावचरं यावत् भावाग्रिकं. तच् चाक्लिष्टं. तेन प्रतिभूमिभूमिनवमक्लेशप्रकारप्रहाणावस्थायां प्रहीयते. सर्वं ह्य् अक्लिष्टं सास्रवं नवम एव विमुक्तिमार्गे प्रहीयते. यद्य् एवम् अवीतरागावस्थायाम् आर्यः पृथग्जनः स्यात्. न. पृथग्जनत्वस्य विहीनत्वात्. [तिब्. 73b] दुःखे धर्मज्ञानक्षान्तेः प्रभृति हि तद् विहीनम् एव. न तु प्रहीणं. कः पुनर् विहानप्रहाणयोर् विशेष इति. विहानं प्राप्तिछेदे व्यवस्थापितं. प्रहाणं तु प्रतिपक्षलाभे व्यवस्थापितं. तस्मात् प्राप्तिछेदात् तेन पृथग्जनत्वेनासमन्वागमात् तस्याम् अवस्थायाम् आर्य एव भवति. न पृथग्जन इत्य् अदोष एषः. (I.40, 41) ## इति. चक्षुर् एव धर्मधातुप्रदेश एव दृष्टिर् इत्य् अवधार्यते. सत्कायदृष्ट्यादिकेति. सत्कायदृष्टिर् अन्तग्राहदृष्टिर् मिथ्यादृष्टिर् दृष्टिपरामर्शः शीलव्रतपरामर्शश् चेति. शैक्षस्यानास्रवेति प्रज्ञेत्य् अधिकृतं. अशैक्षस्याशैक्षीति. अशैक्षस्यानास्रवा प्रज्ञा अशैक्षी. क्षयानुत्पादज्ञानवर्ज्येति वक्तव्यं. वक्ष्यति हि ## इति. समेघामेघेति विस्तरेण यावत् क्लिष्टाक्लिष्टलौकिकीशैक्ष्यशैक्षीभिर् दृष्टिभिर् धर्मदर्शनम् इति. लोके भवा लौकिकी. क्लिष्टा चाक्ल्ष्टा च क्लिष्टाक्लिष्टे. क्लिष्टाक्लिष्टे चासौ लौकिकी च. क्लिष्टाक्लिष्टलौकिकी. क्लिष्टाक्लिष्टलौकिकी च शैक्षी चाशैक्षी च क्लिष्टाक्लिष्टलौकिकीशैक्ष्यशैक्ष्यः. ताभिर् धर्मदर्शनं. कीदृशम् इत्य् आह. समेघामेघरात्रिंदिवरूपदर्शनवद् इति. यथा [तिब्. 74a] समेघायां रात्रौ रूपदर्शनं. एवं क्लिष्टया लौकिक्या सत्कायदृष्ट्यादिकया दृष्ट्या धर्मदर्शनं. अव्यक्ततरम् इत्य् अर्थः. यथा तस्याम् एव रात्रौ अमेघायां रूपदर्शनं. एवम् अक्लिष्टया लौकिक्या दृष्ट्या धर्मदर्शनं. (##) अव्यक्तम् इत्य् अर्थः. यथा समेघे दिवसे रूपदर्शनं. एवं शैक्ष्या दृष्त्या धर्मदर्शनं. व्यक्तं न त्व् अत्यर्थं. यथा पुनर् अमेघे दिवसे रूपदर्शनं. एवम् अशैक्ष्या दृष्ट्या धर्मदर्षनम्. अत्यर्थं व्यक्तम् इत्य् अर्थः. ## इति असंतीरणात्. संतीरणं पुनर् विषयोपनिध्यानपूर्वकं निश्चयाकर्षणं. अत एव चान्यापीति विस्तरः. अत एवासंतीरणाद् अन्यापि मानसी क्लिष्टा रागादिसंप्रयुक्ता अक्लिष्टा वा क्षयानुत्पादज्ञानानिवृताव्याकृता प्रज्ञा न दृष्टिः. रूपालोचनार्थेनेति. चक्षुर् न संतीरकत्वेन दृष्टिः. किं तर्हि. रूपालोचनार्थेन. प्रज्ञा तु संतीरकत्वेनेति दर्शितं भवति. अन्यविज्ञानसमंगिन इति. अन्यविज्ञानसंमुखीहाविनः पुद्गलस्यान्यविज्ञानव्यासक्तस्येत्य् अर्थः. पश्येच् चक्षुरिन्द्रियं विषयादिसांनिध्यात्. यस्य तु चक्षुर्विज्ञानं पश्यतीति पक्षः. तस्य तद्विज्ञानासंभवाद् अदोषः. तद् एव चक्षुराश्रितं विज्ञानं पश्यतीत्य् अस्त्व् इति. दर्शनस्य तद्भावे भावात् तदभावे चाभावात्. ## [तिब्. 74b] इति किलशब्दः परमतौ. तस्याप्रतिघत्वाद् इति. विज्ञानम् अमूर्तिं कुड्यादीन्य् अतिक्रम्यापि पश्येत्. विज्ञानवाद्य् आह. नैव ह्य् आवृते चक्षुर्विज्ञानम् उत्पद्यते इत्य् अनाभासगतत्वात् विषयस्येत्य् अभिप्रायः. किं खलु नोत्पद्यत इत्य् अप्रतिघत्वात् कुड्यादीनि व्यतिभिद्य कुड्याद्यव्यवहित इव विषये विज्ञानम् उत्पत्स्यत इति भावः. यस्य त्व् इति. यस्य मम वैभाषिकस्य पक्षः चक्षुः पश्यतीति. तस्य मम चक्षुषः सप्रतिघत्वात् व्यवहिते कुड्यादिभिर् वृत्त्यभावः. तस्य चक्षुष आलोचनवृत्त्यभावः. विज्ञानं तर्हि वैभाषिकस्य व्यवहिते ऽपि प्राप्नोतीति चोद्यम् अन्तर्नीतम् आशंक्य स एव वैभाषिकः पुनर् आह. विज्ञानस्याप्य् अनुत्पत्तिर् इति. यथैव चक्षुषो व्यवहिते वृत्त्यभावो युज्यते विज्ञानस्याप्य् अनुत्पत्तिर् विज्ञानवृत्त्यभाव आश्रयेण सहैकविषयप्रवृत्तत्वात् युज्यते. य एव हि चक्षुषो व्यवहितो ऽर्थो विषयः स्यात्. स एव विज्ञानस्येति युक्ता विज्ञानस्याप्य् अनुत्पत्तिः. तव तु विज्ञानवादिनो ऽप्रतिघत्वाद् विज्ञानस्य व्यवहिते विज्ञानम् उत्पद्येत. न तूत्पद्यते. तस्माच् चक्षुः पश्यति न विज्ञानम् इति सिद्धं. एवं विज्ञानवादिनि प्रतिषिद्धे तत्पक्षम् आचार्यो गृहीत्वाह. किं नु वै चक्षुः प्राप्तविषयम् इति विस्तरः. यथा कायेन्द्रियं प्राप्तविषयं कुड्यादिव्यवहितं [तिब्. 75a] विषयं न गृह्णाति. कुड्यादिप्रतिघातात्. ततः परेण प्रवर्तितुम् अलहमानत्वात्. किम् एवं चक्षुः प्राप्तविषयं कुड्यादिप्रतिघातेन प्रतिहतं सत् ततः परेण गन्तुम् अलभमानं (##) तं कुड्यादिव्यवहितं विषयं न गृह्णातीति. नैतद् युज्यते. तस्मात् सप्रतिघत्वात् आवृतं चक्षुर् न पश्येद् इति न वक्तव्यं. काचाभ्रपटलस्फटिकांबुभिश् चान्तरितं कथं दृश्यत इति. काचेनाभ्रपटलेन स्फटिकेनाम्बुना चान्तरितं व्यवहितं रूपं कथं दृश्यते. सप्रतिघत्वाद् धि कुड्यादिव्यवहितवत् काचादिव्यवहितं चक्षुर् न पश्येत् तच् च पश्यतीति सिद्धान्तः. यत्रालोकस्याप्रतिबन्ध इति. आलोके हि सति विषय आभासगतो भवतीति विज्ञानोत्पत्तिसंभवः. एवं हि विज्ञानकारणं पठ्यते. चक्षुरिन्द्रियम् अनुपहतं भवति. विषय आभासगतो भवति. तज्जश् च मनसारः प्रत्युपस्थितो भवतीत्य् अत आवृते रूपे काचादिभिस् तत्रोत्पद्यते एव चक्षुर्विज्ञानं यत्र तु प्रतिबन्धो ऽकाचादिस्वभावैः कुड्यादिभिस् तमस्वद्भिः तत्रावृते नोत्पद्यते. किं. चक्षुर् विज्ञानम् इति. अनुत्पन्नत्वाद् आवृतं नेक्षत इति. यत् त्वया किं खलु नोत्पद्यत इति अनुत्पत्तौ कारणं पृष्टम् इदं तत्कारणम् इति ब्रूमः. यत् तर्हि सूत्र उक्तम् इति विस्तरः. चक्षुषा रूपाणि दृष्ट्वा न निमित्तग्राही भवति नानुव्यंजनग्राहीति विष्तरः. यस्माच् चक्षुः पश्यति. तस्मात् पुद्गलश् चक्षुषा पश्यतीत्य् अभिप्रायः. आचार्यः प्राह. तेनाश्रयेणेति [तिब्. 75b] अयम् अत्राभिसंधिः. चक्षुर् अश्रित्येत्य् एवात्राभिसंधिः. चक्षुषा आश्रयेण विज्ञानेन दृष्ट्वेत्य् अर्थः. कथं ज्ञायत इत्य् आह. यथा मनसा धर्मान् विज्ञायेति. मनसा आश्रयेण विज्ञानेन विज्ञायेति भवति. न ह्य् अनन्तरातीतं मनो धर्मान् विजानाति. वर्तमानावस्थायां हि विज्ञानं कारित्रं करोति. आश्रितकर्म वा आश्रयस्योपचर्यत इति. आश्रितस्य विज्ञानस्य कर्म दर्शनम् आश्रयस्य चक्षुष उपचर्यते. विज्ञाने पश्यति सति चक्षुः पश्यतीत्य् उपचारः. यथा मंचाः क्रोशंतीति. यथा मंचस्थेषु पुरुषेषु क्रोशत्सु मंचाः क्रोशन्तीत्य् उपचारः. तद्वत्. यथा च सूत्र उक्तम् इति विस्तरः. वैभाषिकाणाम् अप्य् अयं पक्षः. न चक्षुर् विजानाति. किं तर्हि. विज्ञानं विजानातीति. अथ चोक्तं चक्षुर्विज्ञेयानि रूपाणि कान्तानीति. तत्राश्रितकर्म आश्रयस्योपचर्यत इति अवश्यं प्रतिपत्तव्यं. द्वारं यावद् एव रूपाणां दर्शनायेति. द्वारम् इव द्वारं हेतुर् आश्रय इति अभिप्रायः. अनेनागमेन तेनाश्रयेणेति यो ऽर्थ उक्तः. तम् एव समर्थयति. तेन चक्षुषा द्वारेण विज्ञानं पश्यतीति. दर्शने तत्र द्वाराख्येति. चक्षुर् ब्राह्मण द्वारं यावद् एव रूपाणां दार्शनायेत्य् अत्र. न ह्य् एतद् युज्यते दर्शनं रूपाणां दर्शनायेति. अत्रावाचकत्वान् नैतद् युज्यत इत्य् [तिब्. 76a] अभिप्रायः. यदि दर्शनं करणं दृश्यते ऽनेनेति दर्शनम् इति. कर्तरि वा ल्युट् पश्यतीति दर्शनम् इति. दर्शनायेति च भावसाधनं. दृष्टिर् दर्शनं तस्मै दर्शनायेति. कथम् (##) एतद् युज्यते. यस्माच् चक्षुर्व्यतिरिक्तं दर्शनं नास्ति. आलोचनम् इति चेत्. न. विज्ञानाव्यतिरिक्तत्वात् विज्ञानम् एव ह्य् आलोचनं. नातो ऽन्यत् पश्यामः. यदि तु चक्षुर्द्वारं विवरं रूपाणां दर्शनाय विज्ञानायेत्य् अर्थो गृह्येत तद् युज्यते. तद्यथा काचित् प्रज्ञा पश्यत्य् अप्य् उच्यत इति. पश्यतीत्य् अप्य् उच्यत इति इतिशब्दो ऽत्राध्याहार्यः. अनेनोपन्यासेन दर्शनविज्ञानयोर् अनर्थान्तरभाव इति दर्शयति. का पुनर् असौ या प्रज्ञैवम् उच्यते. या दर्शनात्मिकोक्ता. ## इति. तस्यैवं जानत एवं पश्यत इति सूत्रे ऽपि वचनात्. किंचिद् इति वचनान् न सर्वं विज्ञानं पश्यतीत्य् उक्तं भवति. चक्षुर्विज्ञानं हि पश्यतीत्य् उच्यते. न तु श्रोत्रादिविज्ञानम् इति. कान्या दृष्टिक्रियेति. यस्योपलम्भकत्वं. तस्य दर्शनं युज्यत इत्य् अभिप्रायः. तद् एतद् अचोद्यम् इति विस्तरः. यदि विज्ञानं विजानाति. कर्तृभूतस्य विज्ञानस्य कान्या विज्ञानक्रियेति वक्तव्यम् इति तुल्यं चोद्यम् आपद्यते. न च तत्र कर्तृक्रियाभेदः. न कर्तुर् विज्ञानस्य क्रियायाश् च विज्ञानलक्षणाया भेदो ऽन्यत्वम् अस्ति. भवति च कर्तृक्रियासम्बन्धव्यपदेशः. विज्ञानं विजानातीति. [तिब्. 76b] तद्वद् इहापि भवेत्. चक्षुः पश्यतीति अचोद्यम् एतत्. चक्षुर्विज्ञानं दर्शनम् इत्य् अपरे. तस्याश्रयभावाच् चक्षुः पश्यतीत्य् उच्यते. यथा नादस्याश्रयभावात् घण्टा नदतीत्य् उच्यते. [विज्ञानं तर्हि कस्याश्रयभावाद् रूपं विजानातीत्य् आह.] विज्ञानस्याश्रयभावाद् इति. चक्षुर्विज्ञानस्याश्रयभावाद् इत्य् अर्थः. तद् विज्ञानं दर्शनम् इति रूढं लोके इति. दर्शनम् इति लोके रूढं न तु विज्ञानम् इति रूढं. कथं गम्यत इत्य् आह. तथा हि तस्मिन्न् उत्पन्ने रूपं दृष्टम् इत्य् उच्यते न विज्ञातम् इति. विभाषायाम् अप्य् उच्यत इति. स एवर्थो ऽभिधीयत इत्य् अभिप्रायः. चक्षुःसंप्राप्तं चक्षुराभासगतं. विज्ञानं तु सांनिध्य मात्रेणेति. नाश्रयभावयोगेनेति दर्शयति. यथा सूर्यो दिवसकर इति. यथा यथा सांनिध्यमात्रेण सूर्यो दिवसं करोतीत्य् उच्यते. तथा विज्ञानं विजानातीत्य् उच्यते. कस्मात्. लोके तथा सिद्धत्वात्. निर्व्यापारं हीदं इति विस्तरः. निर्व्यापरम् इति निरीहम्. अनेन हि कर्तुर् अर्थान्तरभूतां वा क्रियां प्रतिषेधति. धर्ममात्रम् इति. स्वतंत्रस्य कर्तुः प्रतिषेधं करोति. हेतुफलमात्रं चेति. असत्य् अपि कर्तरि हेतुफलयोः कार्यकारणम् अर्थत्वं दर्शयति. तत्र छन्दत उपचाराः क्रियन्ते यद् वस्तु व्यवहारांगं तेनेह व्यवहारार्थसंसिद्ध्यर्थम् असद् अपि सद्रूपेण परिकल्प्य [तिब्. 77a] कर्तृक्रियादिव्यवस्थाणं क्रियते. चक्षुः पश्यति विज्ञानं विजानातीत्य् (##) एवमादि. नात्राभिनिवेष्टव्यं. ## इत्यादि जनपदनिरुक्तिं नभिनिविशेतेति. जनपदस् तत्र नियता निश्चिता चोक्तिर् जनपदनिरुक्तिः. तां नाभिनिविशेत. तस्माद् अत्रेयं निरुक्तिर् इति. न वा सर्वाम् एवार्थवतीं निरुक्तिं कल्पयेत्. संज्ञां च लोकस्य नाभिधावेद् इति. आत्मा जीव इत्य् एवमादिकां संज्ञां लोकस्य नाध्यारोपयेत्. अभूतसमारोपेणास्त्य् आत्मा शरीरादिव्यतिरिक्त इति गच्छेद् इत्य् अर्थः. अथ वा संज्ञां च लोकस्य नाभिधावेन् नातिसरेत्. अर्थाबावात् संज्ञापि नास्तीति न कल्पयेद् इत्य् अर्थः. अतिसरणम् अतिक्रमणम् इत्य् एको ऽर्थः. (I.42ab) ## अपिशब्दाद् एकेनापि नात्र नियमः. द्वयोर् विवृतयोः पर्रिशुद्धतरं दर्शनम् इति. उक्तं भवति नैकतरान्यथीभावाद् इति. उन्मीलितार्धनिमीलितयोर् अक्ष्णोः एकतरस्यान्यथीभावाद् द्वयोर् एकतरद् यद्य् अन्यथीभवति. यदि यद् उन्मीलितं. तद् अर्धनिमीलितं क्रियेत् सर्वनिमीलितं वा. यच् चार्धनिमीलितं. यदि तत् सर्वनिमीलितं क्रियेत् सर्वोन्मीलितं वा. तदा द्विचन्द्रदर्शनं न भवति. अतो ऽवगम्यते द्वयोर् अपि चक्षुषोर् अत्र विज्ञानोत्पत्तौ व्यापारो ऽस्तीति. देशप्रतिष्ठितत्वात् रूपवद् इति विपरीतदृष्टान्तः. यथा रूपस्य देशप्रतिष्ठितत्वात् आश्रयविच्छेदाद् [तिब्. 77b] विच्छेदो भवति. नैवं विज्ञानस्य. न हि विज्ञानं च नाश्रयविच्छेदाद् विच्छेदो भवति. (I.42cd) तथा हि दूराद् रूपं पश्यतीति. यत्र रूपं दृश्यते. न तत्र तद्ग्राहकं चक्षुरिन्द्रियम् अस्ति. तत्र प्रमाणानुपलभ्यमानत्वात्. तत्राविद्यमानदेवदत्तादिवत्. यथा चक्षुः. एवं श्रोत्रम् अपि वक्तव्यं. इतर आह. स्वविषयदेशप्राप्ति चक्षुःश्रोत्रम्. इन्द्रियत्वात्. घ्राणेन्द्रियादिवत्. अनेनानुमानेन तत्र प्रमाणानुपलभ्यमानत्वं हेतुम् असिद्धं दर्शयति. आचार्य आह. सति च प्राप्तविषयत्व इति विस्तरः. यदि प्राप्तविषयं चक्षुःश्रोत्रं कल्प्येत दिव्यं चक्षुःश्रोत्रम् इह मनुष्येषु ध्यायिनां नोपजायेत्. यदि हि चक्षुःश्रोत्रम् अपि विप्रकृष्टदेशस्थं व्यवहितं च कुड्यादिभिर् यथायोगं रूपं शब्दं गृह्णीयात्. एवम् अस्य दिव्यत्वं संभवेत्. तच् च प्राप्तविषयत्वे न स्यात्. घ्राणादिवत्. यथा घ्राणजिह्वाकायाः प्राप्तविषयत्वात् दिव्या ध्यायिनां नोपजायेरन्. तद्वत्. अनेन स्वविषयदेशप्रापित्वपक्षस्य धर्मिविशेषविपर्ययापक्षालत्वं दर्शयति. संभवद्दिव्यत्वे हि चक्षुःश्रोत्रे धर्मी. असंभवद्दिव्यत्वभावो विशेषविपर्ययः. स प्राप्नोतीति (##) दोषः अनेन दोषेणानुमानत्वात्. तत्प्रमाणानुपलभ्यमानत्वं सिद्धं व्यवस्थापयति. तस्माद् अप्राप्तविषयं चक्षुःश्रोत्रं. यद्य् अप्राप्तविषयं चक्षुर् इति विस्तरः. आसन्नेनातिदूरस्थेन तिरस्कृतेन वा तुल्या तदप्राप्तिर् इति [तिब्. 78a] तत्र दर्शनं प्रसंजयति. किम् इदं परस्य साधनम् उत दूषणम् इति. यदि तावद् एवं साधनम् अतिदूरं तिरस्कृतं चक्षुःश्रोत्रेण गृह्यते. अप्राप्तत्वात्. आसन्नविषयवद् इति. तदसाधनं हेतोः स्वयम् अनिश्चितत्वात्. पूर्वाभ्युपगमविरोधाद् वा. अथ दूषणं सर्वप्राप्तग्राहकत्वं चक्षुःश्रोत्रलक्षणस्य धर्मिणः प्रसज्यते. तद् अदूषणम् अनुमानबाधनात्. कथम् इत्य् आह. कथं तावद् अयस्कान्तो न सर्वम् अप्राप्तम् अयः कर्षयतीति प्रश्नमुखेनायस्कान्तनिदर्शनम् उपन्यस्य सर्वाप्राप्तग्राहकत्वं चक्षुःश्रोत्रस्य साधयति. न सर्वाप्राप्तग्राहकं चक्षुःश्रोत्रं. सर्वाप्राप्तग्रहणशक्तिहीनत्वात्. अयस्कान्तवत्. अयस्कान्तो ह्य् अप्राप्तम् अयो गृह्णाति कर्षतीत्य् अर्थः. न च सर्वम् अप्राप्तं गृह्णाति. तद्वच् चक्षुःश्रोत्रं. प्राप्तविषयत्वे ऽपि चैतत् समानम् इति. नातिदूरतिरस्कृतो विषयश् चक्षुःश्रोत्रेण गृह्यते. ग्रहणायोग्यत्वात्. संप्राप्तांजनदशलाकावत्. अथ वा न सर्वस्वग्राह्यग्राहि चक्षुःश्रोत्रम्. इन्द्रियस्वाभाव्यात्. घ्राणेन्द्रियादिवत्. घ्राणादीनां हि प्राप्तो विषयो न तु सर्वः. सहभूगन्धाद्यग्रहणात्. घ्राणादिसहभूनि हि गन्धरसस्प्रष्टव्यानि घ्राणादिभिर् न गृह्यन्ते. शक्तिर् हीन्द्रियाणाम् ईदृशीति. मनस् त्व् अरूपित्वाद् इति. प्राप्तत्वं मूर्तानाम् एव व्यवस्थाप्येत नामूर्तानाम् इति. मनो ऽप्राप्तविषयम् [तिब्. 78b] इति न विचारः क्रियते. ## प्राप्तविषयम् एव त्रयम् इति इष्टावधारणार्थम् आरम्भः. अन्यथा हि प्राप्ताप्राप्तविषयम् इत्य् अपि संभाव्येत. निरुच्छ्वासस्य गन्धाग्रहणाद् इति. यद् उच्छ्वासेन सर्धं सूक्ष्मं भूतचतुष्कं घ्राणम् आगतं. तस्य गन्धो घ्राणेन घ्रायते. वायौ गन्धान्तरम् उत्पन्नम् इत्य् अपरे. mi÷çãbhaveyur एकदेशीभवेयुः. अथैकदेशेन. किं. स्पृशेयुर् इति वर्तते. कथं शब्दाभिनिष्पत्तिर् इति. यदि न स्पृशन्ति. अनभिघाते शब्दाभिनिष्पत्तिर् न प्राप्नोतीत्य् अभिप्रायः. अत एवेति काश्मीराः. यदि हि स्पृशेयुः. हस्तो हस्ते ऽभ्याहतः सज्जेत जतुनेव जत्वन्तरं. कथं चितं प्रत्याहतं न विशीर्यत इति. अन्योन्यम् अस्पृशतां परमाणूनां संघातः प्रत्याहतः पाण्यादिभिः कथं न विशीर्यते. तद् एवैषां निरन्तरत्वं यन् मध्ये नास्ति किंचिद् इत्य् आलोकादि मध्ये नास्तीति निरन्तरत्वम् एषां व्यवस्थाप्यते. तद् एव च प्राप्तत्वं नान्यथेति. अपि (##) खल्व् इति. अपि चेत्य् अर्थः. संघाताः सावयवत्वात् स्पृशन्तीत्य् अदोषः. यो ऽसौ दोष उक्तो यदि सर्वात्मना स्पृशेयुर् मिश्रीभवेयुर् द्रव्याण्य् अथैकदेशेन सावयवाः प्रसज्येरन्न् इति. कारणं प्रतीति. यस्य यादृशं कारणं. तस्य तत् कारणं. स्पृष्टम् अस्पृष्टं वा प्रतीत्य् आह. कदाचिद् इति विस्तरः. स्पृष्टहेतुकम् इति. स्पृष्टम् अन्योन्यं हेतुर् अस्य स्पृष्टहेतुकं. एवम् अस्पृष्टहेतुकं. [तिब्. 79a] यदा विशीर्यत इति. तद्यथा शुष्का मृच् चूर्णीक्रियमाणा. यदा चयं गच्छतीति. तद्यथा हिमं. तद् धि पूर्वं सूक्ष्मं पश्चान् महद् भवति. चयवतां चय इति. तद्यथा मृत्पिण्डद्वयसंनिपाते. उत्तरक्षणावस्थानं स्याद् इति. उत्पद्य स्पृष्टियोगात्. निरन्तरे तु स्पृष्टसंज्ञेति भदन्तः. भदन्तमतं चैष्टव्यम् इति. वैभाषिकमतं कस्मान् नैष्टव्यं. ननु वैभाषिकैर् अप्य् एवम् उक्तं. तद् एवैषां निरन्तरत्वं यन् मध्ये नास्ति किंचिद् इति. अस्त्य् एवम्. सावकाशं तु तद् वचनम्. यन् मध्ये नास्ति किंचिद् इति ब्रुवाणा वैभाषिका मध्ये आलोकादि नेच्छन्ति. अन्यपरमाणुप्रवेशानवकाशं तु न ब्रुवते. अन्यथा हि सान्तराणां परमाणूनां शून्येष्व् अन्तरेषु गतिः केन प्रतिबध्येत गतिमत इति वाक्यशेषः. अयं चापरो दोषः. न च परमाणुभ्यो ऽन्ये संघाताः यथा वैभाषिकाः कल्पयन्ति. त एव ते संघाताः परमाणवः स्पृश्यन्ते. यथा रूप्यन्त इति. संघाता एव नैक इत्य् अर्थः. यदि च परमाणोर् इति विस्तरः. परमाण्वपरिनिष्पत्तिं वक्तुकामः आचार्यो विचारयति. यदि परमाणोर् एकस्य पूर्वादिदिग्भागभेदः कल्प्येत स्पृष्टस्यान्योन्यम् अस्पृष्टस्य वा सावयवत्वप्रसंगः. न चेत्. किम्. दिग्भागभेद इति वर्तते. स्पृष्टस्याप्य् अप्रसंगः. कस्य. सावयवत्वस्य. [तिब्. 79b] अत्र साधनम्. न निरवयवः परमाणुः. दिग्भागभेदवत्त्वात्. माषराशिवद् इति. तद् एतद् दिग्भागभेदवत्त्वं नेच्छन्ति वैभाषिकाः. दिग्भागभेदो हि संघातरूपाणाम् एव कल्प्यते. एवं च वर्णयन्ति. धर्मतैवेयं यत् सप्रतिघानां भिन्नदेशत्वं. तेषां नैरन्तर्येणावस्थानात् अभिन्नदेशत्वं मा भूद् इति सान्तराणाम् अपि सप्रतिघत्वेन गतिः प्रतिबध्यत इति. (I.43ab) आशुवृत्त्या च पर्वतादीनाम् अलातचक्रादिवद् इति. आत्मपरिमाणतुल्यस्यैवार्थस्य ग्रहण इष्यमाणे कथं पर्वतादीनां महतां सकृद् इव ग्रहणं लक्ष्यते न क्रमेणेत्य् आशंक्य युक्तिं तथा ग्रहणे कथयति. आशुवृत्त्या चेत्यादि. यथा अलातचक्रादिग्रहणं क्रमेण वर्तमानं सकृद् इव लक्ष्यते. तथा पर्वतनदीशब्दादिग्रहणम् आशुवृत्त्या भवतीति. आहोस्वित् तुल्यातुल्यस्येति. द्राक्षाफलादिदर्शने तुल्यस्य. वालाग्रपर्वतादिदर्शने अतुल्यस्येत्य् अभिप्रायः. उन्मिषितमात्रेणेति न क्रमदर्शनन्यायेन. एवं श्रोत्रेणेति (##) विस्तरः. कदाचिद् अल्पीयांसो यदा मशकशब्दं शृणोति. कदाचित् समाः यदा श्रोत्रपरमाणुसमप्रमाणं कस्यचिच् छब्दं शृणोति. कदाचिद् भूयांसो यदा मेघशब्दं शृणोतीति. अजाजीपुष्पवद् अवस्थिताः कालजीरकपुष्पवद् अवस्थिताः एकतलावस्थिता इत्य् अर्थः. भूर्जाभ्यन्तरावस्थिता इति कर्णाभ्यन्तरे यद् भूर्जपत्त्रवर्णाकारं. तद् भूर्जम् इवेति भूर्जं. तदभ्यंतरे ऽवस्थिताः श्रोत्रेन्द्रियपरमाणवः. [तिब्. 80a] घाटाभ्यन्तरे घाटा नासापुटी. मालावद् अवस्थितानीति. मण्डलेन समपंक्त्यावस्थितानीति. वालाग्रमात्रं किलेति. आगमसूचनार्थः किलशब्दः. अस्फुटम् अव्याप्तं. स किलेति कर्मसामर्थ्याद् एवाविशरणं स्याद् इति. किलशब्देन अरुचिं सूचयति. संचिताश्रयालम्बनत्वाद् इति संचिताश्रयत्वात् संचितालम्बनत्वाच् च. (I.43cd) ## इति. अतीत एवेत्य् अवधारणं. अत एवोच्यत इति. यस्मात् पंच विज्ञानकाया इन्द्रियद्वयाश्रयाः. चक्षुरादीन्द्रियाश्रया मनैन्द्रियाश्रयाश् च. तस्माच् चतुःकोटिक उत्तिष्ठते. प्रथमा कोटिश् चक्षुर् इति. चक्षुर्विज्ञानस्य चक्षुर् आश्रयभावेन न समनन्तरप्रत्ययभावेन. न हि चक्षुश् चित्तचैत्तस्वभावं. ## इति च समनन्तरप्रत्ययलक्षणं. द्वितीया कोटिः समनन्तरातीतश् चैतसिको धर्मधातुस् तस्य समनन्तरभावेन. षड् एव ह्य् आश्रया विज्ञानस्येष्यन्ते चक्षुरादयो मनःपर्यन्ता नान्ये. तृतीया समनन्तरातीतं मनः. उभयलक्षणयुक्तत्वात्. चतुर्थी उक्तनिर्मुक्ता धर्माः. कोटित्रयमुक्ता विप्रयुक्ता असंस्कृतादयः. [तिब्. 80b] एवं यावत् कायविज्ञानस्य स्वम् इन्द्रियं वक्तव्यम् इति. यः श्रोत्रविज्ञानस्याश्रयभावेन. समन्तरप्रत्ययभावेनापि स. तस्येति चतुःकोटिकः. प्रथमा कोटिः श्रोत्रं. द्वितीया समनन्तरातीतश् चैतसिको धर्मधातुः. तृतीया समनन्तरातीतं मनः. चतुर्थी कोटिर् उक्तनिर्मुक्ता धर्मा. इत्य् एवम् अपि वक्तव्यं. मनोविज्ञानस्य पूर्वपादक इति. यो मनोविज्ञानस्याश्रयभावेन. समनन्तरप्रत्ययभावेनापि स. तस्येति पूर्वपादकः. यस् तावद् आश्रयभावेन. समनन्तरप्रत्ययभावेनापि स इति. मनस् तावद् अवश्यम् असौ समनन्तरप्रत्ययः. स्यात् समनन्तरप्रत्ययभावेन नाश्रयभावेन. समनन्तरातीतश् चैतसिको धर्मधातुर् अचक्षुराद्याश्रयषट्स्वभावत्वात्. (I.44ab) ## इति विस्तरः. तेषां चक्षुरादीनां विकारस् तद्विकारः. तद्विकारेण विकारस् तद्विकारविकारः. स एषाम् अस्तीति तद्विकारविकारीणि विज्ञानानि. तद्भावस् (##) तद्विकारविकारित्वम्. तस्मात्. चक्षुरादय एवैषाम् आश्रया इत्य् अवधार्यते. अनुग्रहोपघातपटुमन्दतानुविधानाद् इति. चक्षुरादीनां अंजनादिभिर् अनुग्रहं रेण्वादिभिश् चोपघातं चक्षुरादिविज्ञानान्य् अनुविदधते. ससुखोत्पादात् सदुःखोत्पादाच् च. यथाक्रमं पटुमन्दतां च तेषाम् अनुविदधते. [तिब्. 81a] पटुमन्दतोत्पादाद् अतो ऽवगम्यते. चक्षुरादिविकारेण विज्ञानविकारो भवतीति. ननु च पटुनि रूपे पटुचक्षुर्विज्ञानम् उत्पद्यमानं दृश्यते. मन्दे मंदम् इति. [तेषां चक्षुरादीनां.] यद्य् अपि रूपस्य पटुमंदते चक्षुर्विज्ञानम् अनुविदधीत. विधुरावस्थयोस् तु चक्षूरूपयोश् चक्षुरवस्थाम् एव चक्षुर्विज्ञानम् अनुविधत्ते. न रूपवस्थां. तथा हि चक्षुषि अनुगृहीते रूपे चोपहते तद्वीतरागाणां मध्यस्थानां च चक्षुर्विज्ञानम् अविकारम् उत्पद्यते. न तु सदुःखम् उत्पद्यते. रूपे पुनर् अनुगृहीते ऽपरित्यक्ते चक्षुषि चोपहते कामलव्याधिना तिमिरोपघातेन वा पीतदर्शनं भ्रान्तं केशोण्डुकादिदर्शनं वा प्रवर्तते. तथा पटुनि रूपे जरया मन्दे चक्षुषि मन्दं चक्षुर्विज्ञानम् उत्पद्यते. एवं मन्दे रूपे चक्षुर् यद्य् अतिपटु भवेत् पटु चक्षुर्विज्ञानम् उत्पद्यते. तथा हि जातिस्वभावेन पटुनि गृध्रचक्षुषि मन्दे ऽपि शवरूपे अनेकयोजनविप्रकृष्टे ऽपि चक्षुर्विज्ञानम् उत्पद्यते. इत्य् एवं श्रोत्रादीन्य् अपि योज्यानि. (I.44cd) ## अत आश्रयभावात्. असाधारणत्वाच् च. आश्रयभावो व्याख्यात इति न तं प्रत्य् आद्रियते. असाधारणत्वम् एव तु व्याचक्षाण आह. कथम् असाधारणत्वम् इत्यादि. अन्यचक्षुर्विज्ञानस्यापीति. अन्यसंतानविज्ञानस्यापीत्य् अर्थः. तैर् [तिब्. 81b] एव निर्दिश्यत इति. चक्षुरादिभिश् चक्षुर्विज्ञानं यावन् मनोविज्ञानं. न रूपादिभिः रूपविज्ञानं यावद् धर्मविज्ञानं. यथा भेरीशब्दो यवांकुर इति. असाधारणत्वात् ताभ्यां भेरीयवाभ्यां यथा निर्देशो लोके भेरीशब्दो यवांकुर इति न तु दण्डशब्दः क्षेत्रांकुर इति वा. दण्डो हि पटहादिशब्दस्यापि कारणीभवेत्. क्षेत्रं च शालिगोधूमांकुरस्यापीति साधारणत्वात् न ताभ्यां निर्देशः क्रियते. असाधारणाभ्यां तु भेरीयवाभ्यां निर्देशः. तद्वद् इहापि द्रष्टव्यम्. अपि खलु चक्षुर् इव विज्ञानम् उभयोः सत्त्वसंख्यातत्वात्. रूपं त्व् असत्त्वसंख्यातम् अपि. चक्षुषा विज्ञानं चक्षुर्विज्ञानम्. तस्य कारणभावात्. चक्षुषि विज्ञानं चक्षुर्विज्ञानं. सुखदुःखवेदनासंप्रयुक्तस्य विज्नानस्य चक्षुरनुग्रहोपघातप्रवृत्तत्वात्. चक्षुषो विज्ञानं चक्षुर्विज्ञानम्. असाधारणत्वेन ततः प्रवृत्तेः. चक्षुषो विज्ञानं चक्षुर्विज्ञानम्. सत्त्वसंख्यातस्यैव स्वामिभावात्. चक्षुषि विज्ञानं चक्षुर्विज्ञानम्. तत्संप्रयोगिन्याः सुखाया दुःखाया वा (##) वेदनायाश् चक्षुष्य् एव परिच्छिद्यमानत्वात्. एवं श्रोत्रादिषु योज्यम्. तद् एवं चक्षुरादिभिर् एव विज्ञाननिर्देशो युज्यते न रूपादिभिः. एवं तृतीयचतुर्थध्यानभूमिकेन चक्षुषा तद्भूमिकाधरभूमिकानि रूपाणि पश्यतो [तिब्. 82a] योजयितव्यम् इति. तस्यैव कामधातूपपन्नस्य योजयितव्यम्. एवं तृतीयादिध्यानचक्षुषा योज्यम् इति. तस्यैव प्रथमध्यानोपपन्नस्य तृतीयचतुर्थध्यानचक्षुषा पश्यतो योज्यम्. (I.45, 46) ## इति. अधरभूमिकम् इत्य् अर्थः. स्वभूमिकम् ऊर्ध्वभूमिकं चाभ्यनुज्ञातं भवति. पंचभूमिकानि हि कायचक्षूरूपाणि. कायः शरीरं. एतानि कायादीनि पंचभूमिकानि. कामावचराणि प्रथमध्यानभूमिकानि यावच् चतुर्थध्यानभूमिकान्य् आरूप्यधाताव् अभावात्. द्विभूमिकं चक्षुर्विज्ञानम् इति. कामावचरं प्रथमध्यानभूमिकं च. तयोर् वितर्कविचारसद्भावाच् चक्षुर्विज्ञानस्य चावश्यं सवितर्कविचारत्वात्. #<ऊर्ध्वरूपं न चक्षुष># इति. नोर्ध्वभूमिकं रूपं चक्षुषो विषयो भवति. ऊर्ध्वभूमिकस्य रूपस्य सूक्ष्मत्वात्. स्वभूमिकम् अधरभूमिकं चाभ्यनुज्ञातं भवति. ## किम्. ऊर्ध्वं न चक्षुष इति प्रकृतं. कामावचरस्य चक्षुषो ऽधरभूमिकस्य प्रथमध्यानभूमिकं चक्षुर्विज्ञानं न भवति. स्वभूमिकम् अधरभूमिकं वाभ्यनुज्ञातं भवति. कामावचरस्य चक्षुषः स्वभूमिकं कामावचरम् एव चक्षुर्विज्ञानं भवति. प्रथमध्यानभूमिकस्य चक्षुषः प्रथमध्यानभूमिकम् एव चक्षुर्विज्ञानं भवति. कामावचरं तु चक्षुर्विज्ञानम् अस्य न भवति. ननु चोक्तम् अधरभूमिकम् अभ्यनुज्ञातम् इति. सत्यम् उक्तम् एतत्. [तिब्. 82b] किं तु. असत्य् आत्मीये अधरभूमिकम् इष्यते. न सतीति. द्वितीयतृतीयचतुर्थध्यानचक्षुषो ह्य् असत्य् आत्मीये प्रथमध्यानभूमिकम् एवाधरं चक्षुर्विज्ञानं भवति. न तु कामावचरं परमनिहीनत्वात्. संभवतस् त्व् एवम् उक्तम् अधरभूमिकम् अभ्यनुज्ञातम् इति. अस्येत्य् अनन्तरोक्तस्य चक्षुर्विज्ञानस्येति. चक्षुर्विज्ञानजातेः रूपं सर्वतो विषयः. संभवतस् तु योज्यम्. कामावचरस्य चक्षुर्विज्ञानस्य स्वभूमिकम् एव रूपम्. प्रथमध्यानभूमिकस्य तु प्रथमध्यानभूमिकचक्षुराश्रयस्य चक्षुर्विज्ञानस्य स्वभूमिकम् अधरभूमिकं च रूपं विषयः. चतुर्थध्यानभूमिकचक्षुराश्रयस्य तु चतुर्थध्यानभूमिकं रूपं ततश् चाधरभूमिकं सर्वं विषयः. एवं यावत् द्वितीयध्यानभूमिकचक्षुराश्रयस्य द्वितीयध्यानभूमिकं ततश् (##) चाधरभूमिकं रूपं विषयः. एवं चक्षुर्विज्ञानजातेर् ऊर्ध्वम् अधः स्वभूमौ च रूपं विषयो भवति. कायस्य चोभे रूपविज्ञाने सर्वतो भवत इति. कामावचरस्य कायस्य शरीरस्य स्वभूमिकोर्ध्वभूमिके रूपविज्ञाने भवतः. प्रथमध्यानभूमिकस्य कायस्य प्रथमध्यानभूमिकम् एव विज्ञानम्. रूपं तु स्वोर्ध्वाधरभूमिकम्. यथा स्वाश्रयं चक्षुः. द्वितीयादिध्यानभूमिकस्य कायस्य विज्ञानम् अधरभूमिकम् एव प्रथमध्यानभूमिकम् एवेत्य् अर्थः. रूपं तु द्वितीयतृतीयध्यानभूमिकस्य कायस्य स्वोर्ध्वाधरभूमिकं [तिब्. 83a] यथा स्वाश्रयं चक्षुः. चतुर्थध्यानभूमिकस्य कायस्य रूपं स्वाधरभूमिकम्. तत ऊर्ध्वं रूपभावात्. ## इति. यथा चक्षुर् उक्तम्. तथा श्रोत्रं व्याख्यातव्यम्. कथम् इत्य् आह. यत्र काये स्थितः श्रोत्रेण शब्दान् शृणोति. किं तानि कायश्रोत्रशब्दविज्ञानान्य् एकभूमिकान्य् एव भवन्ति. आहोस्विद् अन्यभूमिकान्य् अपि. आह. सर्वेषां भेदः. कामधातूपपन्नस्य स्वेन श्रोत्रेण स्वां शब्दां शृण्वतः सर्वं स्वभूमिकं भवतीति विस्तरेण अनया दिशात्र ग्रन्थो वक्तव्यः. यावद् अयं तु नियमः. ## इति विस्तरेण योज्यं. कथम् इति. ## पंचभूमिका हि कायश्रोत्रशब्दाः कामावचरा यावच् चतुर्थध्यानभूमिकाः. द्विभूमिकं ष्रोत्रविज्ञानं कामावचरं प्रथमध्यानभूमिकं च. तत्र यद्भूमिकः कायः. तद्भूमिकम् ऊर्ध्वभूमिकं वा श्रोत्रं भवति. न त्व् अधरभूमिकम्. यद्भूमिकं श्रोत्रं. तद्भूमिको ऽधरभूमिको वास्य शब्दो विषयो भवति. #<ऊर्ध्वं शब्दो न च श्रुतेः.># न हि कदाचिद् ऊर्ध्वभूमिकः शब्दो ऽधरभूमिकेन श्रोत्रेण श्रोतुं शक्यते. ## ऊर्ध्वं न श्रोत्रस्य शब्दवत्. ## अस्येति अनन्तरोक्तस्य श्रोत्रविज्ञानस्य शब्दः सर्वतो विषय ऊर्ध्वम् अधः स्वभूमौ च. कायस्य चोभे शब्दविज्ञाने सर्वतो भवत इति. ## (##) इति. यथा चक्षुः श्रोत्रं वा नियमितं न कायस्याधरं चक्षुः श्रोत्रं वेत्य् एवमादिना. नैवं नियमितं मनः. अत एवाह. पंचभूमिके ऽपि काये सर्वभूमिकानि मनआदीनि भवन्तीति [तिब्. 83b] मनोधर्ममनोविज्ञानानि सर्वभूमिकानि कामावचराणि यावद् भावाग्रिकाणि. तद्यथा कामधातूपपन्नो यदि कामावचरान् मनसो ऽनन्तरं कामावचरम् एव कामावचरधर्मालम्बनं मनोविज्ञानम् उत्पादयति. सर्वाणि कामावचराणि. यदि प्रथमध्यानभूमिकाद् यावद् भवाग्रभूमिकाद् उपपत्तिकाले समापत्तिकाले वा संभवतः कामावचरं तथैव मनोविज्ञानम् उत्पादयति. मनस् ततस्त्यम्. शेषानि कामावचराणि. अथ तत्रैव तद्विज्ञानम् उत्पादयति. धर्मास् त्व् आलम्बनं प्रथमध्यानभूमिका यावद् भवाग्रभूमिकाः. धर्मास् ततस्त्याः. शेषाणि पूर्ववत्. एवं प्रथमध्यानोपपन्नो यावद् भवाग्रोपपन्नो यथायोगं वक्तव्यः. (I.47) ## इति. ## इत्य् एतद् आधिकारिकम्. अथ यत्र काये स्थितश् चक्षुषा रूपाणि पश्यतीत्य् एवमादिर् अयम् आनुषंगिकः प्रसंगः. दर्शनसम्बन्धाद् आगतत्वात्. ## इति. पंचग्रहणं धर्मधातुनिराकरणार्थम्. बाह्यग्रहणं चक्षुरादिनिरासार्थम्. बाह्या एव पंच द्विविज्ञेया इत्य् अवधारणाद् अन्ये त्रयोदश धातव एकविज्ञानविज्ञेया इति सिद्धम्. पंचविज्ञानकायानाम् अविषयत्वात्. ## इति. असंस्कृता एव नित्या इत्य् अवधारणम्. अध्वसंचाराभावात् नित्याः. ## इति. धातव इत्य् अधिकारः. द्वाविंशतीन्द्रियाण्य् उक्तानि सूत्र इति. अथ जातिश्रोणो ब्राह्मणो येन भगवांस् तेनोपसंक्रान्तः. उपसंक्रम्य बहगवता सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्यैकन्ते न्यषीदत्. एकान्तनिषण्णो जातिश्रोणो ब्राह्मणो भगवन्तम् इदम् अवोचत्. इन्द्रियाणीन्द्रियाणीति भो गौतम उच्यन्ते. कति भो गौतम इन्द्रियाणि. कियता चेन्द्रियाणां संग्रहो भवति. द्वाविंशतिर् इमानि ब्राह्मण इन्द्रियाणि. कतमानि द्वाविंशतिः. चक्षुरिन्द्रियं श्रोत्रेन्द्रियं घ्राणेन्द्रियं जिह्वेन्द्रियं कायेन्द्रियं मनैन्द्रियं स्त्रीन्द्रियं पुरुषेन्द्रियं जीवितेन्द्रियं सुखेन्द्रियं दुःखेन्द्रियं सौमनस्येन्द्रियं दौर्मनस्येन्द्रियम् उपेक्षेन्द्रियं (##) श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं समाधीन्द्रियं प्रज्ञेन्द्रियम् अनाज्ञातमाज्ञास्यामीन्द्रियम् आज्ञेन्द्रियम् आज्ञातावीन्द्रियम्. इतीमानि ब्राह्मण द्वाविंशतिर् इन्द्रियाणि. इयता इन्द्रियाणाम् इन्द्रियसंग्रहो भवति. अथ जातिश्रोणो ब्राह्मणो भगवतो भाषितम् अभिनन्द्यानुमोद्य भगवतो ऽन्तिकात् प्रक्रान्त इति. ## इति धर्मधात्वेकदेश इत्य् अर्थः. ## इति नपुंसकनिर्देशेन केचित् पठन्ति. तेषां पाठे अर्धधर्म इति समप्रविभागः प्राप्नोति. अर्धं नपुंसकम् इति लक्षणात्. अर्धपिप्पलीति यथा. अथ नपुंसकलिंगो ऽप्य् अर्धशब्द एकदेशार्थे वर्तते तदैवं समासः क्रियते. धर्मश् चासाव् अर्धं च धर्मार्धम्. धर्मे वार्धं धर्मार्धम् इति. आभिधार्मिकास् तु षडायतनव्यवस्थाम् अनादृत्येति. चक्षुरायतनं यावत् कायायतनं [तिब्. 84b] मनआयतनम् इति षडायतनम् इति षडायतनव्यवस्थां युक्तरूपाम् अनादृत्य जीवितेन्द्रियानन्तरं मनैन्द्रियं पठन्ति. सालम्बनत्वात्. वेदनेन्द्रियादीनि हि सालम्बनानि अनन्तरं पठन्ति. जीवितेन्द्रियादीन्य् एकादशेति. जीवितेन्द्रियं वेदनेन्द्रियाणि पंच श्रद्धादीनि चेति. त्रयाणां च भाग इति. आज्ञास्यामीन्द्रियादीनां नवद्रव्यात्मकानां. मनैन्द्रियं मुक्त्वान्यान्य् अष्टौ द्रव्याणि धर्मधात्वेकदेशः. चक्षुरादयः पंच स्वनामोक्ता इति. पंच चक्षुरादयो धातवः पंचेन्द्रियाणि चक्षुरिन्द्रियं यावत् कायेन्द्रियं. स्त्रीपुरुषेन्द्रिये च कायेन्द्रियैकदेश एवेति. पंच चक्षुरादिधातवः सप्तेन्द्रियाणि भवन्ति. सप्त चित्तधातवो मनैन्द्रियम् इति. एवं द्वादशाध्यात्मिका धातवो ऽष्टाव् इन्द्रियाणि भवन्तीति. द्वादशाध्यात्मिका धातव एव धर्मार्ध एव चेन्द्रियम् इति अवधारणात् पंच धातवो रूपादयस् तदन्यधर्मधातुप्रदेशो नेन्द्रियम् इति सिद्धम्. आचार्ययशोमित्रकृतौ स्फुटार्थायाम् अभिधर्मकोशव्याख्यायां धातुनिर्देशो नाम प्रथमं कोशस्थानम्. (##) blank (##) II (इन्द्रियनिर्देशो नाम द्वितीयं कोशस्थानम्) (II.1) उक्तानीन्द्रियाणीति. प्रथमस्य द्वितीयस्य च कोशस्थानस्य सम्बन्धोपनिपाततां दर्शयन्न् आह. उक्तानीन्द्रियाणीति. प्रथमकोशस्थानावसाने यस्माद् ## इत्य् उक्तम्. तस्माद् इदम् आयातम् इति सम्बन्धः. [तिब्. 85a] कः पुनर् इन्द्रियार्थ इति. वैयाकरणैर् अन्यथा इन्द्रियशब्दार्थव्युत्पत्तिः कृतेति. अतः प्रश्नयति. कः पुनर् इन्द्रियार्थ इति. इदि परमैश्वर्ये इति पठ्यते. तस्य धातोर् इन्दन्तीतीन्द्रियाणीति रूपं द्रष्टव्यम्. कथं कृत्वा. इन्दन्तीति इन्द्राणि रप्रत्यय औणादिकः. इन्द्राण्य् एवेन्द्रियाणीति स्वार्थे घस्तद्धितः. अथ वा इन्दन्तीतीन्द्रियम्. बहुत्वात् तु बहुवचनेन कृतो निर्देश इन्दन्तीतीन्द्रियाणीति. तस्मात् इन्दन्तीत्य् अस्य शब्दस्य इन्द्रियम् इत्य् आदेशः. कथम्. अवर्णस्य रभावः तिशब्दस्य चेयादेशः. तेन नैरुक्तेन विधानेन इन्द्रियम् इति भवति. तद्यथा कुञ्जर इति. वैयाकरणैर् हि कुञ्जो ऽस्यास्तीति कुञ्जर इति मत्वर्थीयेन कुञ्जरशब्दो व्युत्पाद्यते. नैरुक्तैस् तु तद् अनादृत्य कुञ्जरः कुञ्जचारित्वाद् इति नैरुक्तेन न्यायेन साध्यते. तद्वद् इहापि द्रष्टव्यम्. यदि हि वैयाकरणनयेन इन्द्रस्य लिङ्गम् इन्द्रियम् इति व्युत्पाद्येत. आधिपत्यार्थ इन्द्रियार्थो हीयेताधिपत्यार्थश् चेष्यते. तस्माद् इत्थम् इन्द्रियशब्दस्य व्युत्पत्तिर् नैष्टव्येति. दृष्ट्वा श्रुत्वा च विषमपरिवर्जनाद् इति. दृष्ट्वा श्वभ्रादि श्रुत्वा च व्याघ्रादिरुतम्. श्वभ्रादिव्याघ्रादिरुतविषमपरिवर्जनात्. ससंप्रयोगयोर् इति सचैतसिकयोः. रूपदर्शनशब्दश्रवणयोश् चेति. चक्षुः पश्यति श्रोत्रं शृणोतीत्यादि वैभाषिकाणां सिद्धान्तः. तेनालम्बनविशेषलक्षणयोर् दर्शनश्रवणयोर् असाधारणकारणत्वे चक्षुःश्रोत्रयोर् आधिपत्यम्. (##) आत्मभावशोभायां पूर्ववद् [तिब्. 85b] इति. अघ्राणादीनां सत्त्वानाम् अकान्तरूपत्वात्. अकान्तात्मभावत्वाद् इत्य् अर्थः. तैः कवडीकाराहारपरिभोगाद् इति. तैर् घ्राणादिभिस् तत्परिभोगाद् इति. कथं गन्धस्य कवदीकाराहारत्वम्. नासिकयोर् गन्धग्रासव्यवच्छेदेन कवडीकरणात्. कथं स्प्रष्टव्यस्य कवडीकाराहारत्वम्. कायेन स्नानाभ्यङ्गादिकस्प्रष्टव्यस्य रोमकूपमुखग्रासव्यवच्छेदेन कवडीकरणात्. ## किलशब्दः परमतद्योतने. स्वमतम् अस्य पश्चाद् वक्ष्यते. ## इति प्रत्येकम् अभिसम्बन्धः. सत्त्वभेदः स्त्रीपुरुष इति. स्त्रीत्य् एको निकायसभागः. पुरुष इत्य् अपरः. तयोर् भेदः. सत्त्वविकल्प इति स्तनादेः संस्थानस्य स्वरस्याचारस्य चान्यथात्वं विशेष इत्य् अर्थः. संक्लेशव्यवदानयोर् इत्य् अपर इति पूर्वाचार्यः. न सत्त्वभेदविकल्पयोः. अन्तरेणापि पुरुषेन्द्रियं रूपावचराणां विकल्पसिद्धेः. विकल्पकृतश् च सत्त्वभेद इत्य् अभिप्रायः. तद्वियुक्तविकलानाम् इति. वियुक्ताश् च ते विकलाश् च वियुक्तविकलाः. ताभ्यां स्त्रीपुरुषेन्द्रियाभ्यां वियुक्तविकलास् तद्वियुक्तविकलाः. के. षण्ढपण्डकोभयव्यञ्जनाः. तद्वियुक्ताः षण्ढपण्डकाः. तेषां स्त्रीपुरुषेन्द्रियाभावात्. षण्ढपण्डकानां [तिब्. 86a] पुनः कः प्रतिविशेषः. षण्ढकाः स्वभावतो निःस्त्रीपुरुषेन्द्रियाः. पण्डका उपक्रमेणोपहतेन्द्रियाः. विनये तु पण्डका एव पंच पठ्यंते. प्रकृतिपण्डकः. ईर्ष्यापण्डकः. पक्षपण्डकः. आसेकपण्डकः. लूनपण्डकश् चेति. तत्र प्रकृतिपण्डकः षण्ढ इहाभिप्रेतः. यस्य हि प्रकृत्या व्यञ्जनं नास्ति. स प्रकृतिपण्डकः. शेषा इह पण्डका इष्यन्ते. लूनपण्डको हि तावद् इन्द्रियच्छेदात् इन्द्रियविकल इति स्फुट एषः. पक्षपण्डकादयस् त्व् इन्द्रियाकर्मण्यत्वेन तद्विकला एव. इन्द्रियकर्मण्यत्वकाले ऽपि तद्विकला इति व्यवस्थाप्यन्त एव. तदिन्द्रियकर्मण्यत्वस्य पुरुषसुखविशेषाजनकत्वात् प्रसवाजनकत्वाच् च. इन्द्रियसद्भावाशंकानिवृत्त्यर्थम् एव चेह षण्ढपण्डका इति पृथक्पाठः. अन्यथा हि विनयवद् इहाप्य् अभिधर्मे पण्डका इत्य् एव पठ्येरन्. उभयव्यञ्जनास् तद्विकलाः. स्थानभ्रंशवैकल्याद् अल्पसुखहेतुत्ववैकल्याच् च. अपरे व्याचक्षते. तद्वियुक्ताः षण्ढाः. तद्विकलाः पण्डकाः. उपक्रमवैकल्यात्. उभयव्यञ्जनाश् च तद्विकलाः. स्थानभ्रंशवैकल्यात्. अल्पसुखहेतुत्ववैकल्याच् चेति. तेषाम् असंवरादीनि न भवन्ति. (##) ## इति वचनात्. स्त्रीपुरुषाणां तु तानि भवन्ति. अतः संक्लेशे आधिपत्यं स्त्रीपुरुषेन्द्रिययोः. संवरफलप्राप्तिवैराग्याणि चेति. संवरस् त्रिविधः प्रातिमोक्षसंवरो ध्यानसंवरो ऽनास्रवसंवरश् च. तेषाम् एको ऽपि संवरो न भवति किम् अङ्ग सर्वः. ## इति वचनात्. अत एव च स्रोतआपत्त्यादिफलप्राप्तिः कामादिवैराग्यं च तेषां न संभवति. स्त्रीपुरुषाणां तु भवतीति. अतो व्यवदाने ऽपि स्त्रीपुरुशेन्द्रिययोर् आधिपत्यम् इति. निकायसभागसम्बन्धसंधारणयोर् इति. जीवितेन्द्रियस्य निकायसभागोत्पत्तौ. निकायसभागसम्बन्धे तस्याधिपत्यं व्यवस्थाप्यते. निकायसभागसंधारणे चाधिपत्यम्. जीवितेन्द्रियवशेन तदूर्ध्वमवस्थानात्. मनैन्द्रियस्य पुनर्भवसम्बन्ध इति. क्लिष्टेन पुनर्भवसम्बन्धात्. जीवितेन्द्रियाद् अस्य को विशेषः. जीवितेन्द्रियस्य अन्तराभव एव सम्बन्धनम्. मनैन्द्रियस्य तूपपत्तिभवे ऽपि. समानकालं च जीवितेन्द्रियं निकायसभागेन तत्सम्बन्धनं करोति. मनैन्द्रियं तु भिन्नकालम् अपि पुनर्भवे तत्सम्बन्धनं करोति. वशिभावानुवर्तन इति. चित्तस्य वशिभावम् अनुवर्तते लोको धर्मो वा यथोक्तम्. चित्तेनायं लोको नीयत इति विस्तरः. गाथायाम् अप्य् उक्तम्. ## इति. रागादीनां तदनुशायित्वाद् इति. तेषु सुक्ःआदिषु अनुशायितुं शीलम् एषाम् आलम्बनतः संप्रयोगतो वा. त इमे तदनुशायिनो रागादयः. तद्भावस् तदनुशायित्वम्. तस्माद् इति. यथोक्तं सुखायां वेदनायां रागो ऽनुशेते. दुःखायां द्वेसः. अदुःखसुखायां मोह इति. तैर् हि व्यवदायत इति. तैर् विशुध्यतीत्य् अर्थः. तद् एवं क्लेशविशुद्धाव् एशां श्रद्धादीनाम् आधिपत्यम् उक्तं भवति. व्यवदाने ऽपि सुखादीनाम् आधिपत्यम् इत्य् अपर इति. न केवलं संक्लेशे सुखादीनाम् आधिपत्यं. किं तर्हि. व्यवदाने ऽपीत्य् अपिशब्दस्यार्थः. आभिधार्मिकाः केचिद् एवम् आहुः. व्यवदाने ऽपि तेषाम् आधिपत्यम् अस्तीति आगमम् (##) आनयन्ति. यस्मात् सुखितस्य चित्तं समाधीयत इत्य् उक्तं सूत्रे. दुःखोपनिषच् छ्रद्धा. दुःखम् उपनिषद् अस्याः. सेयं श्रद्धा दुःखोपनिषत्. दुःखहेतुकेत्य् अर्थः. दुःखे सति कस्यचिद् धर्मे रत्नत्रये वा श्रद्धा जायते. प्रव्रज्यां वाभिलषति. षण् णैष्क्रम्याश्रिताः सौमनस्यादय इति. षण् णैष्क्रम्याश्रितानि सौमनस्यानि. षण् णैष्क्रम्याश्रितानि दौर्मनस्यानि. षण् णैष्क्रम्याश्रिता उपेक्षाः. [तिब्. 87b] नैष्क्रम्यं सास्रवो ऽनास्रवो मार्गः. धातोः संसाराद् वा निष्क्रमणं वैराग्यम् इत्य् अपरे. यथोक्तं सूत्रे. चक्षुर्विज्ञेयानि रूपाणि प्रतीत्योत्पद्यते सौमनस्यं नैष्क्रम्याश्रितं नैष्क्रम्यालम्बनम् इत्य् अर्थः. नैष्क्रम्यानुकूलम् इति वा. एवं यावन् मनः प्रतीत्य धर्मांश् च उत्पद्यते सौमनस्यं नैष्क्रम्याश्रितम् इति. तथा चक्षुर्विज्ञेयानि रूपाणि प्रतीत्य उत्पद्यते दौर्मनस्यं नैष्क्रम्याश्रितम्. एवं यावन् मनः. तथा चक्षुर्विज्ञेयानि रूपाणि प्रतीत्योत्पद्यते उपेक्षा नैष्क्रम्याश्रिता. एवं यावन् मनः. नैष्क्रम्यं प्राप्स्यामीति कस्यचित् सौमनस्यम्. न नैष्क्रम्याय मया यत्नः क्रियते इति कस्यचिद् दौर्मनस्यम्. कस्यचित् प्रतिसंख्यायोपेक्षा तेषु रूपादिषु भवति. (II.2-4) अपरे पुनर् आहुर् इति सौत्रान्तिकाः. विज्ञाय विषमपरिहाराद् इति. विज्ञानेन विषमपरिहारः क्रियते. न चक्षुःश्रोत्रेणेत्य् अभिप्रायः. नापि विज्ञानाद् अन्यद् रूपदर्शनं शब्दश्रवणं वास्तीति. न रूपदर्शनशब्दश्रवणं ग्रहणव्यतिरिक्तं विचार्यमाणं लभ्यते. ग्रहणं च विज्ञानम् एवेति नान्यद् भवति. तस्माच् चक्षुःश्रोत्रविज्ञानयोः ससंप्रयोगयोर् उत्पत्तौ यद् आधिपत्यम् उक्तम्. तद् एव तद् भवति. नान्यत्राधिपत्यम् एतद् [तिब्. 88a] इत्य् अभिप्रायः. मनसः पुनः सर्वार्थोपलब्धाव् इति. ## इत्य् एव सिद्धे मनसः सर्वार्थोपलब्धाव् इति वचनं धर्मधातोर् असर्वधर्मस्वभावत्वात्. व्याख्यातं चैतत् पुरस्तात्. ननु चार्थानाम् अप्य् अत्राधिपत्यम् इति. द्वयं प्रतीत्य विज्ञानस्योत्पत्तिर् इति वचनात्. अधिकं हि प्रभुत्वम् आधिपत्यम् इति. अधिकः प्रभुर् अधिपतिस् तद्भाव आधिपत्यम् इति. सर्वरूपोपलब्धौ सामान्यकारणत्वाद् इति. नीलपीतादिसर्वरूपोपलब्धौ एकरूपस्य चक्षुषः करणत्वात्. न तु रूपस्यैकरूपस्य नीलपीतदिसर्वरूपोपलब्धौ कारणत्वम्. न हि नीलरूपं पीतरूपोपलब्धौ कारणं भवति. तत्पटुमन्दताद्यनुविधानाच् चोपलब्धेर् इति. यस्माद् उपलब्धिश् चक्षुरादिपटुमन्दताम् अनुविधत्ते. तद्यथा पटुनि चक्षुषि पट्वी तदुपलब्धिः. मन्दे मन्देति. आदिशब्देन अकुशलकुशलसवेदनावेदनानुविधानं. (##) अकुशले मनस्य् अकुशलोपलब्धिः. कुशले कुशला. सवेदने सवेदना. अवेदने ऽवेदनेति. न रूपस्य पटुमन्दताद्य् अनुविधत्ते उपलब्धिः. तेनाह. तद्विपर्ययाद् इति. तस्माच् चक्षुरादीनाम् अधिकम् ऐश्वर्यं [तिब्. 88b] न रूपादीनाम्. ## इति. अत्र साधनम्. कायेन्द्रियस्वभावं स्त्रीपुरुषेन्द्रियम्. स्प्रष्टव्यविज्ञानजनकत्वात्. अस्त्रीपुरुषेन्द्रियस्वभावकायेन्द्रियवत्. वैधर्म्येण चक्षुरिन्द्रियवत्. स्त्र्याकृतिस्वरचेष्टाभिप्राया इति. स्त्र्यभिप्रायपुरुषाभिप्राययोर् विपर्ययेण. तद् एवं सति सत्त्वविकल्प एव स्त्रीपुरुषेन्द्रिययोर् आधिपत्यम्. निकायसभागस्थितौ जीवितेन्द्रियस्याधिपत्यम्. न तु वैभाषिकवत् निकायसभागसम्बन्धे. तत्र मनस एवाधिपत्यात्. संक्लेशे वेदनानाम् इति. अत्र वैभाषिकैः सार्धम् ऐकमत्यम्. तथा हि तैर् इति विस्तरः. तथा हि तैः श्रद्धादिभिः क्लेशाश् च विष्कंभ्यन्ते लौकिकमार्गगतैर् मार्गश् चावाह्यते निर्वेधभागीयादिगतैः. तद् एवं व्यवदानसंभारे श्रद्धादीनां प्रत्येकम् आधिपत्यम् उक्तं भवति. न ह्य् अविमुक्तचित्तस्यास्ति परिनिर्वाणम् इति. आज्ञातावीन्द्रियं क्षयज्ञानाद्य् अनास्रवम् इन्द्रियं. तद् एव च विमुक्तं क्लेशविमुक्त्या संतानविमुक्त्या च. तत्प्राप्तस्य निरुपधिशेषनिर्वाणं भवति. तस्माद् आज्ञातावीन्द्रियस्य निरुपधिशेषनिर्वाण आधिपत्यं व्यवस्थाप्यते. दृष्टधर्मसुखविहारं प्रतीति [तिब्.89a] विस्तरः. दृष्टो धर्मो दृष्टधर्मः. दृष्टजन्मेत्य् अर्थः. सुखो विहारः सुखविहारः. दृष्टधर्मे सुखविहारः दृष्टधर्मसुखविहारः. तं प्रत्य् आज्ञातावीन्द्रियस्याधिपत्यम्. विमुक्तिप्रीतिसुखप्रतिसंवेदनाद् इति. विमुक्तिः क्लेशप्रहाणम्. प्रीतिः सौमनस्यम्. सुखं प्रश्रब्धिसुखम्. विमुक्त्या प्रीतिसुखस्य प्रतिसंवेदनं विमुक्तिप्रीतिसुखप्रतिसंवेदनम्. तस्माद् इति. तद् उक्तं भवति. विमुक्तिप्रीतिसुखप्रतिसंवेदनम् एव दृष्टधर्मसुखविहार इति. (II.5) वाक्पाणिपादपायूपस्थानाम् अपि चेन्द्रियत्वम् उपसंख्यातव्यम् इति. सांख्याश् चक्षुरिन्द्रियादिव्यतिरिक्तानि वागिन्द्रियादीनि कल्पयन्ति. वागिन्द्रियं येन वचनं क्रियते. पाणीन्द्रियं येन किंचिद् द्रव्यम् आदीयते. पादेन्द्रियं येन विहरणं क्रियते. चंक्रमणम् इत्य् अर्थः. पाय्विन्द्रियं येन पुरीषोत्सर्गः क्रियते. उपस्थेन्द्रियं कायेन्द्रियैकदेशव्यतिरिक्तं येनानन्दः सुखविशेषः प्राप्यते. न खलूपसंख्यातव्यम् अविद्यादीनाम् इन्द्रियत्वम्. येनार्थेन भगवता द्वाविंशतिर् इन्द्रियाण्य् उक्तानि. तत्राविद्यादीनाम् अयोगात्. को ऽसाव् अर्थ इत्य् आह. (##) ## इति विस्तरः. चित्तस्याश्रयस् तदाश्रयस्य विकल्पः ## व्यवदान- ## एतच् च षडायतनं मौलं सत्त्वद्रव्यम् [तिब्. 89b] इति. तदितरेषां तदाश्रितत्वात्. तथा हि षडिन्द्रियाधिपत्यसंभूतम् इन्द्रियाधिष्ठानम्. षड् वा विषया विज्ञानकायाश् च. तद् एतद् अपि सत्त्वद्रव्यम् इष्यते न तु मौलम्. न ह्य् अधिष्ठानाद्याधिपत्यसंभूतं षडायतनम् इति. व्यवदानसंभरणं पंचभिर् इति श्रद्धादिभिः. व्यवदानं त्रिभिर् इति. अनाज्ञातमाज्ञास्यामीन्द्रियादिभिः. (II.6) ## ## इति विस्तरः. प्रवृत्तिपक्षं निवृत्तिपक्षं चाधिकृत्योच्यते. ## संसारस्याश्रय उत्पत्तिः ## निवृत्तेर् अपि निर्वाणस्याश्रय उत्पत्तिः स्थितिर् उपभोगश् च. एतावता च पुरुषार्थपरिसमाप्तिर् इति. निरर्थिका तदन्येन्द्रियप्रज्ञप्तिः. भवताम् अपि पुरुषार्थपरिसमाप्तिः पठ्यते. तस्य शब्दाद्युपलब्धिर् आदिर् गुणपुरुषान्तरोपलब्धिर् अन्त इति. तत्र षडायतनं मूलसत्त्वद्रव्यभूतं संसरतीति प्रवृत्तेर् आश्रयः. उत्पत्तिः स्त्रीपुरुषेन्द्रिये इति. उत्पद्यते ऽस्या इत्य् उत्पत्तिः. कस्माद् इत्य् आह. तत उत्पत्तेः. कस्य. षडायतनस्य. मनःकायेन्द्रिययोः साक्षात् ताभ्याम् उत्पत्तेः. चक्षुरादीनां चतुर्णां क्रमेणोत्पत्तेः. स्थितिर् जीवितेन्द्रियेण षडायतनावस्थानात्. उपभोगो वेदनाभिः सुखादिभिः. श्रद्धादयो हि निवृत्तेर् आश्रय इति. श्रद्धादीनां प्रतिष्ठाभूतत्वात्. आज्ञास्यामीन्द्रियं प्रभव इत्य् आदिभवः प्रथमतो ऽनास्रवोत्पत्तेः. [तिब्. 90a] स्थितिर् आज्ञेन्द्रियं प्राबन्धिकत्वात्. उपभोग आज्ञातावीन्द्रियेणेति. तेन विमुक्तिप्रीतिसुखप्रतिसंवेदनात्. अत एतावन्त्य् एवेन्द्रियाणीति नाविद्यादीनाम् इन्द्रियत्वम् इष्टम् इत्य् अर्थः. अत एव चैषां एषो ऽनुक्रम इति. चक्षुरिन्द्रियं यावद् आज्ञातावीन्द्रियम् इति प्रवृत्तिनिवृत्त्योर् आश्रयादिभावात्. वाचस् तु नेन्द्रियत्वम्. वचने शिक्षाविशेषापेक्षत्वात्. जातमात्रो हि बालको विनैव शिक्षया चक्षुषा रूपाणि पश्यति. न त्व् एवं वचनं करोति. तस्माद् इन्द्रियधर्मातिक्रान्तत्वात्. न वाग् इन्द्रियं भवितुम् अर्हति. जिह्वेन्द्रियाधिष्ठानस्यैव तु एतत् कर्म वचनम् (##) इति. पाणिपादस्य चादानविहरणाद् अनन्यत्वाद् इति. पाणिर् एव ह्य् अन्यथान्यत्र चोत्पन्न आदानम् उच्यते. पाद एव चान्यथान्यत्र चोत्पन्नो विहरणम् इति. कर्माभावात्. स्वात्मनि च वृत्तिविरोधात्. न पाणिपादस्येन्द्रियत्वम्. उरगप्रभृतीनाम् इति. सर्पादीनां पाणिपादं नास्ति. अथ च तेषाम् आदानविहरणं भवति न पाणिपादस्येन्द्रियत्वम्. तेषाम् अप्य् अस्ति सूक्ष्मम् इति चेत्. न. साध्यत्वात्. पायोर् अपि नेन्द्रियत्वम् उत्सर्ग इत्य् अशुच्युत्सर्गे. गुरुद्रव्यस्य यस्य कस्यचिद् आकाशे छिद्रे सर्वत्र पायुस्थानाद् अन्यत्रापि पतनात्. गुरुद्रव्यस्य गुरुत्वाद् एवं स्वयं पतनं नेन्द्रियकृतम्. वायुना च तत्प्रेरणाद् इति. वायुना तस्य गुरोर् अशुचिद्रव्यस्य प्रेरणा. [तिब्. 90b] वायोर् एव तत् कर्म स्यान् न पाय्विन्द्रियस्य. तदनुपलब्धेः. उपस्थस्यापि नेन्द्रियत्वं आनन्द इति. कायेन्द्रियैकदेशस्त्रीपुरुषेन्द्रियव्यतिरिक्तकल्पितस्य उपस्थस्य नेन्द्रियत्वम् आनन्दे. कायेन्द्रियैकदेशभूतस्त्रीपुरुषेन्द्रियकृतं हि तत्. क्लिष्टं सौख्यम् इति वाक्यर्थः. कण्ठदन्ताक्षिवर्त्माङ्गुलिपर्वनाम् अपीति विस्तरः. यदि यथोक्तात् कारणात् एतावन्त्य् एवेन्द्रियाणीति नेष्यते. कण्ठस्याभ्यवहरणे. दन्तस्य चर्वणे. अक्षिवर्त्मन उन्मेषनिमेषे. पर्वणः अस्थिसंधिसंकोचविकासक्रियायाम् इन्द्रियत्वं प्रसज्येत. सर्वस्य वा कारणभूतस्येति विस्तरः. सर्वस्य वा कारणभूतस्य बीजादेः स्वस्यां क्रियायां स्वकार्यक्रियायाम् अङ्कुरादिलक्षणायाम् इन्द्रियत्वं प्रसज्येतेत्य् अधिकृतम्. यदि यस्य यत्र पुरुषकारो ऽस्ति. तस्य तत्रेन्द्रियत्वम् इष्यते. स च नियमहेतुः पूर्वोक्तो नेष्यते. तस्माद् अयुक्तं वागादीनाम् इन्द्रियत्वम्. (II.7, 8) तत्र चक्षुरादीनाम् इति विस्तरः. तत्रेति वाक्योपन्यासे. कृतो निर्देश इति. ## इति. ## इत्य् अत्र. श्रद्धादीनां चैत्तेष्व् इति. #<श्रद्धाप्रमादः प्रश्रब्धिर्># इत्य् अत्र प्रदेशे. ननु च वेदनाया अपि कृतो निर्देशः चैत्तेषु च करिष्यते ## इति. (##) ## वचनात्. [तिब्. 91a] सत्यं सामान्यं रूपं वेदनाया उक्तं वक्ष्यते च. विशेषविभागरूपं त्व् इह विवक्षितम् इति सुखादीनां कर्तव्यो निर्देश इत्य् आह. आज्ञास्यामीन्द्रियादीनां तर्हि न कर्तव्यो यस्मान् मनसो लक्षणम् उक्तम्. श्रद्धादीनां चैत्तेषु करिष्यते. सुखसौमनस्योपेक्षाणाम् इह क्रियते. एषाम् अपि कर्तव्य एव. यस्मान् नवद्रव्यस्वभावत्वम् एषां दर्शयितव्यम्. एतस्यां चावस्थायाम् एताणि नव द्रव्याण्य् अनाज्ञातमाज्ञास्यामीन्द्रियाख्यां लभन्ते. एतस्याम् अवस्थायाम् आज्ञेन्द्रियाख्याम् एतस्याम् आज्ञातावीन्द्रियाख्यां लभन्त इति. स एषाम् अवस्थाविशेषो दर्शयितव्य इत्य् अतः सूक्तम् एतत्. सुखादीनाम् आज्ञास्यामीन्द्रियादीनां च कर्तव्य इति. ## असातेति सातानिवृत्त्यर्थम्. कायिकीति मानसीनिवृत्त्यर्थम्. तत्र कायाश् चक्षुरादयः पंच परमाणुसंचयात्मकत्वात्. तत्र काये भवा कायेन वा आश्रयेण सह चरतीति कायिकी. या उपघातिका पंचेन्द्रियाश्रया वेदना. तत् ## इत्य् अवगन्तव्यम्. ## अत्रेन्द्रियम् इत्य् अनुवर्तते. कायिकीति च. ## ग्रहणम् असातानिवृत्त्यर्थम्. तद् एतद् उक्तं भवति. तत् सुखेन्द्रियं. यानुग्राहिका पंचेन्द्रिया वेदनेति. ## इति. तृतीये तु ध्याने चैतस्य् अपि साता वेदना सुखेन्द्रियम् इति व्यवस्थाप्यते. कस्माच् चैतस्य् एव साता तत्र गृह्यते न कायिकीति. अत आह. न हि तत्र कायिकी वेदनास्ति. पञ्चविज्ञानकायाभावाद् इति. तृतीये ध्याने कस्मात् सा न सौमनस्येन्द्रियम्. अत आह. तृतीये तु ध्याने प्रीतिवीतरागत्वात्. सुखेनेन्द्रियम् एव सा. न सौमनस्येन्द्रियम्. सातत्वाद् धि सुखम् उच्यते. न प्रीतिर् असंप्रहर्षाकारत्वात्. तथा हि सूत्र उक्तम्. प्रीतेर् विरागाद् उपेक्षको विहरतीति विस्तरेण यावत् स्मृतिमान् सुखविहारी तृतीयं ध्यानम् उपसंपद्य विहरतीति. सौमनस्याद् अन्या प्रीतिर् इति चेत्. अत आह. प्रीतिर् हि सौमनस्यम् इति. ## इति. उपघातिका चैतसिकी वेदना दौर्मनस्यम्. ## (##) उपेक्षेन्द्रियं तु या मध्या वेदना. नैवसातासातेत्य् अर्थः. ## उभयावयवाव् अस्या उभयी. कायिकी चैतसिकीत्य् अर्थः. ## इति. अभिनिरूपणाविकल्पभावाद् इत्य् अर्थः. प्रायेणेति ग्रहणं समाधिजविपाकजप्रीतिसुखपरिवर्जनार्थम्. न तु कायिकम् इति. न तु कायिकं सुखदुःखं विकल्पनाद् उत्पद्यते. किंकारणम् इत्य् आह. विषयवशाद् अर्हताम् अप्य् उत्पत्तेर् इति. प्रहीणप्रियाप्रियविकल्पानाम् अप्य् अर्हतां विषयवशेनैव कायिकसुखदुःखोत्पादात्. [तिब्. 92a] अतस् तयोर् इन्द्रियत्वेन भेद इति. तयोः कायिकचैतसिकयोः सुखयोर् दुःखयोश् च इन्द्रियत्वेन भेदः पृथक्त्वं सुखेन्द्रियं सौमनस्येन्द्रियं दुःखेन्द्रियं दौर्मनस्येन्द्रियम् इति. उपेक्षा तु स्वरसेनैवानभिसंस्कारेणाविकल्पयत एवानभिनिरूपयत एवोत्पद्यते कायिकी चैतसिकी वा विपाकजा नैष्यन्दिकी वा. तस्माद् एकम् इन्द्रियं क्रियते इन्द्रियत्वेनाभेदः उपेक्षेन्द्रियम् इति. अन्यथा च कायिकम् इति विस्तरः. अन्येनानुभवरूपविशेषेण कायिकं सुखम् अनुगृह्णाति. अन्येन चैतसिकं. स्थिरं हि कायिकम्. अस्थिरं हि चैतसिकम्. एवं दुःखम् अन्येनानुभवरूपविशेषेण कायिकम् उपहन्ति. अन्येन चैतसिकम् इति. उपेक्षायां नैष विकल्प इति. एष स्वरूपविशेषलक्षणो विकल्पो नास्ति. अत उपेक्षणं प्रत्य् उपेक्षाक्रियां प्रति. अविकल्पनात् अस्वभावविशेषाद् अभेदः. ## इति. दृग् दर्शनम्. दृशो भावनाया अशैक्षस्य च पन्था ## तस्मिन्न् एव मार्गत्रये यानि मनःसुखसौमनस्योपेक्षाश्रद्धावीर्यस्मृतिसमाधिप्रज्ञाख्यानि नव द्रव्याणि. तानि दर्शनमार्गे अनाज्ञातमाज्ञास्यामीन्द्रियं भावनामार्गे आज्ञेन्द्रियम् अशैक्षमार्गे आज्ञातावीन्द्रियम् इति व्यवस्थाप्यन्ते. अन्योन्यम् अपेक्ष्यमाणानि तानि नव द्रव्याणि तत्तन् नाम लभन्ते. [तिब्. 92b] नवेति च कलापान्तरापेक्षयैवम् उक्तम्. न त्व् एकस्मिंश् चित्तकलापे नव द्रव्याणि भवन्ति. सुखसौमनस्योपेक्षेन्द्रियाणाम् एकतरस्यैव भावात्. यदि हि स मार्गो ऽनागम्यध्यानान्तरचतुर्थध्यानाकाशविज्ञानाकिंचन्यायतनभूमिकः. तत्रोपेक्षेन्द्रियम् एव. न सुखसौमनस्येन्द्रिये. यदि प्रथमद्वितीयध्यानभूमिकः. तत्र सौमनस्येन्द्रियम् एव. यदि तृतीयध्यानभूमिकः. तत्र सुखेन्द्रियम् एव नान्यद् इति. अनाज्ञातम् आज्ञातुं प्रवृत्त इति. अनाज्ञातं सत्यचतुष्टयम् आज्ञातुं (##) वेदितुं प्रवृत्तः आज्ञास्यामीति प्रारब्धः. तस्येन्द्रियम् अनाज्ञातमाज्ञास्यामीन्द्रियं. अलुक्समासः. आख्यातप्रतिरूपकश् चायम् आज्ञास्यामीति शब्दः. भावनामार्गे नास्त्य् अपूर्वम् आज्ञेयं तद् एव तु सत्यचतुष्टयम् आजानाति शेषानुशयप्रहाणार्थं भावनाहेयक्लेशप्रहाणार्थम्. तस्याज्ञस्य पुद्गलस्येन्द्रियम् आज्ञेन्द्रियम्. आज्ञम् एवेन्द्रियम् इति वा. अशैक्षमार्गे त्व् आज्ञातम् इत्य् अवगमः आज्ञाताव इति. अर्थकथनमात्रम् एतत्. शब्दविग्रहस् त्व् एवं कर्तव्यः. आज्ञातम् इत्य् आव आज्ञातावः. अवतेः घञि रूपम् एतद् आव इति. सो ऽस्यास्तीति मत्वर्थीयः आज्ञातावी. आज्ञातम् अवितुं शीलम् अस्येति वेति ताच्छीलिको णिनिः. तथाभूतस्येन्द्रियम् इति. तथाभूतस्य पुद्गलस्येन्द्रियम्. आज्ञाताविन इत्य् अर्थः. (II.9) ## इति. अमलम् एव त्रयम् इत्य् अवधार्यते. ननु चायम् अनास्रवसास्रवप्रकारभेद उक्तो धातुनिर्देशे. [तिब्. 93a] ## इति. तथा ## इत्यादिवचनात्. सत्यम् उक्तो ऽयम् एवमादिः प्रकारभेदः. स तु सामान्यरूपेणोक्तो न भेदरूपेण. अतः शिष्यसुखप्रतिपत्त्यर्थम् अयम् एवमादिप्रकारभेदः प्रतिपदरूपेण पुनर् अभिधीयत इत्य् एवम् अवगन्तव्यम्. द्विधा नवेति न सूत्रयितव्यम्. एकान्तानास्रवसास्रवनिर्धारणाद् एव हि द्विधा नवेति सिद्धेः. यदि ह्य् एतानि नवैकन्तेनानास्रवाणि स्युः. एकान्तानास्रवेष्व् आज्ञास्यामीन्द्रियादिषु पठ्येरन्. तथैकान्तसास्रवाणि स्युः. एकान्तसास्रवेषु रूपीन्द्रियजीवितदुःखदौर्मनस्येषु पठ्येरन्. न चैवम्. अतो नव द्विधेति सिद्धम्. अस्त्य् एतद् एवम्. मतान्तरनिवृत्त्यर्थं तु पुनर् इदम् उच्यते ## द्विधैव नव. नानास्रवाणि यथैके कथयन्ति. तत्सिद्धये चागमम् आनयन्ति. यस्येमानीति विस्तरः. सर्वेण सर्वाणि न सन्तीति. सर्वेण प्रकारेण मृदुमध्याधिमात्रभेदेन. सर्वाणीति पञ्चापि न सन्तीत्य् अर्थः. पृथग्जनपक्षावस्थितं वदामीति वचनात्. अर्थाद् उक्तं भवति. यस्येमानि सन्ति स आर्य इति. नेदं ज्ञापकम्. तेषाम् अनास्रवत्वम् अधिकृत्येत्य् आचार्यः. तथा ह्य् [तिब्. 93b] आर्यपुद्गलव्यवस्थानं कृत्वा यस्येमानीत्य् आहेति. कथम्. (##) पञ्चेमानि भिक्षव इन्द्रियाणि. कतमानि पञ्च. श्रद्धेन्द्रियं यावत् प्रज्ञेन्द्रियं एषां पंचानाम् इन्द्रियाणां तीक्ष्णत्वात् परिपूर्णत्वाद् अर्हन् भवति. ततस् तनुतरैर् मृदुतरैर् अनागामी भवति. ततस् तनुतरैर् मृदुतरैः सकृदागामी. ततस् तनुतरैर् मृदुतरैः सकृदागामी. ततस् तनुतरैर् मृदुतरैः स्रोतआपन्नः. ततो ऽपि तनुतरैर् मृदुतरैर् धर्मानुसारी. ततस् तनुतरैर् मृदुतरैः श्रद्धानुसारी. इति हि भिक्षव इन्द्रियपारमितां प्रतीत्य फलपारमिता प्रज्ञायते. फलपारमितां प्रतीत्य पुद्गलपारमिता प्रज्ञायते. यस्येमानि पञ्चेन्द्रियाणि सर्वेण सर्वाणि न सन्ति. तम् अहं बाह्यं पृथग्जनपक्षावस्थितं वदामीति. तद् एवम् आर्यपुद्गलव्यवस्थानं कृत्वा यस्येमानीत्य् आह भगवान् इति. पृथग्जनो वा द्विविध इति. आभ्यन्तरकश् च बाह्यकश् च. असमुच्छिन्नकुशलमूल आभ्यन्तरको बौद्धसंगृहीतत्वात्. समुच्छिन्नकुशलमूलस् तु बाह्यकस् तद्विपर्ययात्. अत एव च बाह्यम् इति विशेषणम्. इतरथा हि पृथग्जनपक्षावस्थितं वदामीत्य् एवावक्ष्यत्. उक्तं च सूत्र इति. अथ भगवतो ऽचिराभिसंबुद्धस्यैतद् अभवत्. अधिगतो मे धर्मो गम्भीरो गम्भीरावभासो दुर्दर्शो दुरवबोधो ऽतर्क्यो ऽतर्कावचरः सूक्ष्मो [तिब्. 94a] निपुणः पण्डितविज्ञवेदनीयः. तं चाहं परेषाम् आवेदयेयम्. तं च परे न विजानीयुः. स मम स्याद् विघातः. स्यात् क्लमथः. स्याच् चेतसो ऽनुदयः. यन् न्व् अहम् एकाकी अरण्ये प्रवणे दृष्टधर्मसुखविहारतायोगम् अनुयुक्तो विहरेयम्. अथ ब्रह्मणः सहापतेर् ब्रह्मलोके स्थितस्यैतद् अभवत्. नश्यति बतायं लोकः. प्रणश्यति बतायं लोकः. यत्रेदानीं कदाचित् कर्हिचित् तथागता अर्हन्तः सम्यक्संबुद्धा लोके उत्पद्यन्ते. तद्यथा उदुम्बरपुष्पम्. तस्य चाद्य भगवतो ऽल्पोत्सुकविहारितायां चित्तं क्रामति न धर्मदेशनायाम्. यन् न्व् अहं गत्वाध्येषयेयम्. अथ ब्रह्मा सहापतिः तद्यथा बलवान् पुरुषः सम्मिंजितं बाहुं प्रसारयेत्. प्रसारितं वा सम्मिंजयेत्. एवम् एव ब्रह्मा सहापतिः ब्रह्मलोके ऽन्तर्हितो भगवतः पुरस्तात् प्रत्यस्थात्. अथ ब्रह्मा तस्यां वेलायां गाथाम् अभाषत. ## अथ भगवान् तस्यां वेलायाम् इमे गाथे अभाषत्. ## #<(अभिध्-k-व्य् 104)># ## ब्रह्मावोचत्. सन्ति भदन्त [तिब्. 94b] सत्त्वा लोके जाता लोके वृद्धास् तीक्ष्णेन्द्रिया अपि मध्येन्द्रिया अपि मृद्विन्द्रिया अपीत्य् अप्रवर्तित एव धर्मचक्र इति विस्तरः. इन्द्रियाणि श्रद्धादीनि. यैस् ते भव्या उक्ताः. यस्माद् अप्रवर्तिते ऽपि धर्मचक्रे सन्ति तीक्ष्णेन्द्रिया इत्याद्य् उक्तम्. तस्मात् सन्त्य् एव सास्रवाणि श्रद्धादीनीति. सदेवकाल् लोकाद् इति विस्तरः. न तावद् अहम् अस्मात् सदेवकाल् लोकात् समारकात् सब्रह्मकात् सश्रमणब्राह्मणिकायाः प्रजायाः सदेवमानुषाया मुक्तो निःसृतो विसंयुक्तो विप्रयुक्तो विपर्यासापगतेन चेतसा बहुलं व्यहार्षम् इति विस्तरवचनम्. न चानास्रवाणाम् एष परीक्षाप्रकार इति. न ह्य् अनास्रवाणाम् आस्वाद आदीनवो निःसरणं वा युज्यते. (II.10) अर्हन्न् इति. नानागामी. क्लेशविमुक्तसंतानत्वात्. ऋद्धिमान् इति प्राप्ताभिज्ञः. चेतोवशित्वं प्राप्त इति. असमयविमुक्तः. जीवितपरिष्कारम् इति. जीविताय परिष्कारस् तदनुगुणत्वात्. दत्त्वा तत् प्रणिधायेति. तद् आयुः प्रणिधाय चेतसि कृत्वेत्य् अर्थः. कथम् इत्य् आह. यन् मे भोगविपाकं कर्म. तद् आयुर्विपाकं भवत्व् इति. प्रान्तकोटिकम् इति. ## इति लक्षणम् अस्य वक्ष्यते. चित्तम् उत्पादयति वाचं च भाषत इति. चित्तवाचाव् अपि तत्सिद्धये कुर्यात् नैककारणसाध्यं हि कार्यं. तद् अनेन [तिब्. 95a] विपाक एव जीवितेन्द्रियम् इति दर्शयति. यन् मे भोगविपाकं कर्म. तद् आयुर्विपाकदायि भवत्व् इति. ध्यानभावनाबलं तु तस्याकर्षकम् इति. विपाकोच्छेषं विपच्यत इति. अकालमरणेनापरिसमाप्तफलस्य त्यक्तस्य जन्मान्तरकर्मणो भावनाबलेन विपाकोच्छेषम् आकृष्य प्रतिसंवेदयते. तेषां तादृश इति तेषां योगिनाम्. पूर्वकर्मजं स्थितिकालावेधम् इति. पूर्वस्मिन् जन्मनि कर्म पूर्वकर्म. ततो जातः पूर्वकर्मजः. स्थितिर् इन्द्रियमहाभूतानां प्रवाहः. स्थितेः कालः स्थितिकालः. तस्यावेध आक्षेपः. स्थितिकालावेधः. तावत्संसारक्षणानुबन्धसामर्थम् आक्षेपः. तेन ह्य् असौ स्थितिकाल आविध्यते. तं पूर्वकर्मजं स्थितिकालावेधम् इन्द्रियमहाभूतानां व्यावर्तयन्ति योग्नः. अपूर्वं च समाधिजम् आगन्तुकम् आक्षिपन्ति. (##) प्रश्नात् प्रश्नान्तरम् उपजायत इति. अथ यद् अर्हन् भिक्षुर् आयुःसंस्कारान् स्थापयति. तज् जीवितेन्द्रियं कस्य विपाक इत्य् अस्मात् प्रश्नात् किमर्थम् आयुःसंस्कारान् अधितिष्ठन्तीति प्रश्नान्तरम्. परहितार्थं शासनस्थित्यर्थं चेति. परहितार्थं बुद्धा भगवन्तः. शासनस्थित्यर्थम् एव श्रावकः. रोगादिभूतं चात्मभावम् इति. रोगगण्डशल्यादिभूतं त्रिदुःखतायोगात्. क्व कस्य चेति. क्वेत्य् अस्य प्रश्नविसर्जनं मनुष्येष्व् एव [तिब्. 95b] त्रिषु द्वीपेष्व् इति. कस्येत्य् अस्य विसर्जनं स्त्रीपुरुषयोर् असमयविमुक्तस्यार्हतः प्रान्तकोटिध्यानलाभिन इति. तस्य हीति विस्तरः. समाधौ च वशित्वं प्रान्तकोटिकध्यानलाभिनः तीक्ष्णेन्द्रियत्वात्. क्लेशैश् चानुपस्तब्धा संततिर् निरवशेषक्लेशप्रहाणात्. दृष्टिप्राप्तस्य यद्य् अपि समाधौ वशित्वम् अस्ति. न तु तस्य क्लेशैर् अनुपस्तब्धा संततिः. समयविमुक्तस्य यद्य् अपि क्लेशैर् अनुपस्तब्धा संततिः. न तु समाधौ वशित्वम्. असमयविमुक्तस्य तूभयम् अस्ति. बहुवचनम् इति. जीवितसंस्कारान् इति यद् वचनं. तद् बहुवचनम्. कस्माद् इत्य् आह. बहूनाम् इति विस्तरः. बहूनां संतानवर्तिनां जीवितसंस्काराणाम् उत्सर्जनाधिष्ठानात्. न ह्य् एकस्य क्षणस्य उत्सर्जने ऽधिष्ठाने वा प्रोयोजनम् अस्ति. प्रवाहेण परकार्याभिनिष्पादनात्. एकस्य च क्षणस्यापीडाकरत्वात्. न च कालन्तरस्थावरम् इति. कालान्तरस्थानशीलं कालान्तरस्थावरम् अक्षणिकम्. तच् चैतद् आयुर् द्रव्यं न भवतीति द्योतनार्थं बहुवचनम् इत्य् एके. बहुष्व् एव संस्कारेष्व् इति सौत्रान्तिकानाम् अयं पक्षः. एकस्मिन्न् अपि क्षणे बहवस् ते संस्काराः. येष्व् आयुर् इति प्रज्ञप्तिः. नैकम् आयुर् नाम द्रव्यम् अस्ति. ते च संस्काराः पंचस्कन्धस्वभावाश् चतुःस्कन्धस्वभावा वा द्रष्टव्याः. अन्यथा हि नैव संस्कारग्रहणम् अकरिष्यत. एवं तु वक्तव्यम् अभविष्यत्. भगवान् जीवितान्य् अधिष्ठाय आयूंष्य् उत्सृष्टवान् इति मरणवशित्वज्ञापनार्थम् इति. मरणे [तिब्. 96a] वशित्वम् अस्तीति. त्रैमास्यम् एव नोर्ध्वम् इति. त्रयो मासाः समाहृतास् त्रिमासम्. त्रिमासम् एव त्रैमास्यम् अत्र कालाध्वनोर् अत्यन्तसंयोगे द्वितीया भवति. नोर्ध्वं त्रैमास्याद् विनेयकार्याभावात्. सुभद्रावसानत्वात् बुद्धकार्यस्य. तस्यापि संपादनार्थम् इति प्रतिज्ञातसंपादनार्थम्. अन्यथा वचनमात्रं स्याद् इति. कल्पावशेषः. कल्प एकः सकलः कल्पाधिकः कल्पः सातिरेक इत्य् अर्थः. स्कन्धमरणमारयोर् (##) इति. चत्वारो माराः देवपुत्रमारः क्लेशमारः स्कन्धमारः मरणमारश् च. तत्र प्रथमे यामे देवपुत्रमारो निर्जितः. द्वितीये यामे दिव्येन चक्षुषा व्यवलोक्य तृतीये यामे क्लेशमारो निर्जितः. वैशाल्यां तु त्रैमास्यं जीवितसंस्कारान् अधिष्ठाय आयुःसंस्कारान् उत्सृष्टवान्. स्कन्धमारनिर्जयार्थम् उत्सृष्टाः स्कन्धाः. तेषूत्सृष्टेषु मर्तव्यं स्यात्. अतो मरणमारनिर्जयार्थम् अधिष्ठिता इति वैभाषिकाः. निष्ठितम् आनुषंगिकं यत् प्रश्नात् प्रश्नान्तरम् उपजातं. ## द्वेधैव द्वादश एवेत्य् अवधार्यते. #<ऋते ऽन्त्याद् अष्टकाच्># छ्रद्धादिकाद् आज्ञातावीन्द्रियपर्यन्तात्. ## जीवितेन्द्रियाद् एकन्तविपाकाद् अन्यानि द्वादशेन्द्रियाणि विपाकश् चाविपाकश् च. तत्र चक्षुरादीनि पुरुषेन्द्रियावसानानि सप्त स्वप्नाद्यभिनिर्वृत्तान्य् औपचयिकान्य् अविपाकः. [तिब्. 96b] मनोदुःखसुखम् इति विस्तरः. यानि मनआदीनि कुशलक्लिष्टानि तान्य् अविपाकः. यानि च यथायोगम् ऐर्यापथिकशैल्पस्थानिकनैर्माणिकस्वभावान्य् अव्याकृतानि तान्य् अविपाकः. यथायोगम् इति विशेषणम्. ऐर्यापथिकादीनां मानसत्वेन दुःखेन्द्रियसंभवात् सुखसौमनस्ययोश् च क्वचिद् असंभवात्. तत्र कामधाताव् ऐर्यापथिकं मनैन्द्रियं तत्संप्रयुक्ते च सौमनस्योपेक्षेन्द्रिये अविपाकः. रूपधाताव् ऐर्यापथिकं मनैन्द्रियम् अविपाकः. वेदनेन्द्रियं च तत्संप्रयुक्तं यथाभूमि. नैर्माणिकं पञ्चभूमिकम्. तत्र चोपेक्षेन्द्रियम् एवाविपाकः. ऐर्यापथिकशैल्पस्थानिकनैर्माणिकानि नित्यम् उपेक्षेन्द्रियेण संप्रयुक्तानीति भदन्तानन्तवर्मा. शेषाणि विपाक इति. कुशलक्लिष्टैर्यापथिकशैल्पस्थानिकनैर्माणिकस्वभावेभ्यो मनैन्द्रियादिभ्यो ऽन्यानि मनैन्द्रियादीनि विपाकजानि विपाकः. शेषाण्य् अविपाक इति सिद्धम् इति. जीवितेन्द्रियं द्वादश चक्षुरादीनि हित्वा तदवधारणाद् एव शेषाण्य् अविपाक इति सिद्धम्. कतमानि पुनस् तानि. दौर्मनस्येन्द्रियं न विपाकः कुशलाकुशलत्वात्. तथा हि वक्ष्यति. ## इति. श्रद्धाद्य् ## इत्य् अविपाकः. [तिब्. 97a] ## (##) इति विपाकलक्षणाभावात्. यदि दौर्मनस्येन्द्रियं न विपाक इत्य् अनेनागमविरोधं दर्शयति. संप्रयोगवेदनीयताम् अधिकृत्येति. वेदनीयं वेदना. दौर्मनस्यं वेदनीयम् अस्मिन्न् इति दौर्मनस्यवेदनीयं कर्म. सौमनस्योपेक्षावेदनीये अपीति. संप्रयोगमात्रवचनाद् दौर्मनस्यवत् सौमनस्योपेक्षे अपि न विपाकः प्राप्णुत इति परस्याभिप्रायः. संप्रयोगे ऽपि न दोषो विपाके ऽपीति. सौमनस्यं वेदनीयम् अस्मिन् सौमनस्यवेदनीयं कर्म. तथा सौमनस्यं विपाकत्वेन वेदनीयम् अस्य सौमनस्यवेदनीयं कर्मेति. अगत्या ह्य् एतद् एवं गम्येतेति. यदि दौर्मनस्यं युक्त्या परिच्छिन्नं न विपाक इति. तत एवम् अगत्याख्यायेत संप्रयोगवेदनीयताम् अधिकृत्योक्तम् इति. तेनाह का पुनर् अत्र युक्तिर् दौर्मनस्यं न विपाक इति. अथ वा अगत्या ह्य् एतद् एवं गम्येत. क्वचित् संप्रयोगवेदनीयता. क्वचिद् विपाकवेदनीयतेति. ब्रूयास् त्वं सर्वत्रैव तर्हि संप्रयोगवेदनीयतेति. अत एतद् अन्तराभिप्रायम् अभिसमीक्ष्याह. का पुनर् अत्र युक्तिर् दौर्मनस्यं न विपाक इति. दौर्मनस्यं हीत्य् [तिब्. 97b] अनिष्टचिन्तनादिकैः परिकल्पविशेषैर् उत्पाद्यते च [व्युत्पाद्यते च] व्युपशाम्यते च. सौमनस्यम् अप्य् एवम् इति. परिकल्पविशेषैर् इष्टचिन्तनादिभिर् उत्पाद्यते च व्युपशाम्यते च. वीतरागादीनां तर्हीति. यस्माद् वीतरागादीनां दौर्मनस्यं व्यावर्तते. न हि चक्षुरादिको विपाकभूतो वीतरागादीनां व्यावर्तते. दौर्मनस्यं तु व्यावर्तते. वचनाद् दौर्मनस्येन कामवीतरागो ऽसमन्वागत इति. सूत्रे ऽप्य् उक्तं. अवीतरागस्य द्विशल्या वेदनोक्ता कायिकं दुःखं प्रतिसंवेदयते चैतसिकं च दौर्मनस्यम् इति. वचनात् वीतरागस्य च एकशल्या कायिकम् एव दुःखं प्रतिसंवेदयत इति. सौमनस्यम् अप्य् एषाम् इति विस्तरः. वीतरागाणाम् अव्याकृतं विपाकरूपं सौमनस्यं कीदृशं स्यात्. समापत्तिसंगृहीतं तेषां सौमनस्यं संभवति. तच् च कुशलत्वान् न विपाकः. अतो वक्तव्यम्. कीदृशं तेषां सौमनस्यं विपाक इति. यादृशं तादृशम् अस्त्व् इति. अपरिच्छिद्यमानम् अपि तद् अस्त्य् एवेति दर्शयति. तस्यास्ति विपाकावकाशो न दौर्मनस्यस्य. सर्वथाप्य् असमुदाचारात् समापत्त्यवस्थायाम् अप्य् असमापत्त्यवस्थायाम् अपीत्य् अतो न विपाक इति सिद्धम्. मनैन्द्रियम् उभयोर् उभयस्येति. उभयोः सुगतिदुर्गत्योः उभयस्य कुशलाकुशलस्य. विपाक इत्य् अधिकारः. इदम् उत्सृष्टं जीवितेन्द्रियाष्टमानि सुगतौ कुशलस्य [तिब्. 98a] विपाक इति. तत्र कथम् उभयव्यंजनम् असाधुसम्मतं कुशलस्य विपाक इत्य् आह. सुगताव् उभयव्यंजनस्याकुशलेन तत्स्थानप्रतिलंभ इति. स्थानम् अस्य भ्रष्टम्. अतो ऽस्याकुशलेन (##) प्रतिलंभो विप्रयुक्तो धर्मः. उभयं तु व्यंजनं कुशलस्यैव विपाक इत्य् अभिप्रायः. (II.11) ## इति. तद् एकं सविपाकम् एवेत्य् अर्थः. तेनाह. तुशब्द एवकारार्थो भिन्नक्रमश् चेति. भिन्नस्थान इत्य् अर्थः. तद् एकं सविपाकं त्व् इति हि क्रमो न भिन्नः स्यात्. श्लोकबन्धानुगुण्येन त्व् एवम् उक्तम्. न हि तद् अव्याकृतम् इति. सविपाकम् एवेत्य् अवधारणे युक्तिं दर्शयति. द्वे हि वस्तुनी अविपाके इष्येते. अव्याकृतम् अनास्रवं च. विकल्पविशेषोत्पाद्यत्वान् न तद् अव्याकृतम्. असमाहितत्वाच् च नानास्रवम्. अव्याकृतं हि पूतिबीजवन् न विपाकदानाय समर्थम्. अनास्रवं तु तृष्णानभिष्यन्दितत्वान् नालं विपाकदानायानभिष्यन्दितसारबीजवत्. पारिशेष्याद् अकुशलं वा तद् भवेत् कुशलसास्रवं वा. अतः सविपाकम् एव नास्त्य् अविपाकं दौर्मनस्यम्. ## दशैव द्विधा द्विधैव च दशेत्य् अवधारणम्. द्विधेति सविपाकाविपाकानि. [तिब्. 98b] ## मनश् च अन्यवित्तयश् च श्रद्धादीनि चेति. वित्तिर् वेदना. अन्यग्रहणेन दौर्मनस्यवर्जितं गृह्यते दौर्मनस्यस्योक्तत्वात्. #<श्रद्धादीनि># श्रद्धावीर्यस्मृतिसमाधिप्रज्ञा. गृह्यन्त इत्य् अधिकृतम् अन्यद् अविपाकम् इति. यथोक्तदौर्मनस्याद्यवधारणात्. जीवितं रूपाणि च सप्तेन्द्रियाण्य् आज्ञास्यामीन्द्रियादीनि च त्रीण्य् अविपाकानीति सिद्धम् अव्याकृतत्वात् अनास्रवत्वाच् च यथाक्रमम्. (II.12) ## इति. अष्टकं कुशलम् एवेत्य् अवधारणम्. ## इति. द्विधैव दौर्मनस्यं दौर्मनस्यम् एव द्विधेत्य् अवधारणं. द्विधेति कुशलं चाकुशलं च. अन्यद् अपि द्वैधम् अस्ति. कूशलं चाव्याकृतं च अकुशलं चाव्याकृतं चेति. तत् कथम् इदम् अवधार्यते. कुशलं चाकुशलं चेति. व्याख्यानतो विशेषप्रतिपत्तिः. अथ वा दौर्मनस्यं सविपाकम् एवेति निर्धारितम्. तस्माद् इदम् एव द्वैधं भवति नान्यत्. ## इति दौर्मनस्यवर्ज्यं वेदनाचतुष्टयं तस्योक्तत्वात्. ## कुशलाकुशलाव्याकृतानि. त्रयः प्रकारास् त्रेधा. द्वित्र्योश् च धमुञ्. एधाच् चेति (##) त्रेधेत्य् एधाशब्दव्युत्पत्तिः. अलोभादिसंप्रयुक्तानि कुशलानि. लोभादिसंप्रयुक्तान्य् अकुशलानि. अतो ऽन्यान्य् [तिब्. 99a] अव्याकृतानि. ## जीविताष्टमम् अन्यद् एकधैवेत्य् अवधार्यते. अव्याकृतम् एवेत्य् अर्थः. एतदर्थं च पुनर् अस्य करणम्. अन्यथा ह्य् अकुशलम् एव कुशलाव्याकृतम् एवाकुशलाव्याकृतम् एव वा तत् संभाव्यते. तस्माद् अभीप्सितैकधात्वप्रसिद्ध्यर्थं पुनर् उच्यते. यस्यैकधात्वं संभवति. तद् भवति. किं च संभवत्य् अव्याकृतत्वम् इति. (II.13) ## अमलम् एव हित्वा कामाप्तं भवति. तद् ध्य् अप्रतिसंयुक्तम् एवेति. अधातुपतितम् एवेत्य् अर्थः. ## इति विस्तरः. स्त्री च पुमांश् च स्त्रीपुमांसौ. समासान्ते विधिर् अनित्य इति परिभाषया समासान्तो न भवति. तयोर् इन्द्रिये स्त्रीपुमिन्द्रिये. ## दुःखवेदनास्वभावे इन्द्रिये दुःखदौर्मनस्ये इत्य् अर्थः. ते स्त्रीपुमिन्द्रिये दुःखदौर्मनस्ये अमलां चेहानुवर्तमानं हित्वा. शेषं रूपाप्तम् इन्द्रियं भवति. क्वोच्यन्त इति पृष्टे सूत्रं दर्शयति. अस्थानम् अनवकाश इति विस्तरः. अत्र सूत्र इत्य् अभिप्रायः. अन्यः पुरुषभावो ऽस्ति. यः कामधातौ पुरुषाणां भवतीति. स्तनादिसंस्थानस्वराचारान्यथात्वम्. दुःखेन्द्रियं नास्तीति. आश्रयस्याच्छत्वात् तद् अभिघातजं नास्ति. अकुशलभावाच् च विपाकजं च नास्ति. दौर्मनस्येन्द्रियं नास्ति शमथस्निग्धसंतानत्वाद् इति. यस्माच् च शमथेन समाधिना [तिब्. 99b] प्रतिघविगमात्. रौक्ष्यं संताने नास्ति. तस्माद् दौर्मनस्येन्द्रियं नास्ति. आघातवस्त्वभावाच् चेति. आघातः कोपः. तस्य वस्तु विषयः आघातवस्तु. नव चाघातवस्तूनि. अनर्थं मे अकार्षीत् करोति करिष्यति चेत्य् आघातवस्तुत्रयम्. मित्रस्य मे अनर्थम् अकार्षीत् करोति करिष्यतीत्य् अपरम् आघातवस्तुत्रयम्. अमित्रस्य मे अर्थम् अकार्षीत् करोति करिष्यति चेत्य् अपरम् आघातवस्तुत्रयम् इति. एषां नवानाम् आघातवस्तूनाम् अभावात् विषयकृतम् अपि दौर्मनस्यं नास्ति. न केवलं हेतुकृतं नस्तीति दर्शयति. हेतुकृतं हि तद् यत् स्वसंतानप्रतिघकृतम्. प्रत्ययकृतं च तद् यन् नवाघातवस्तुकृतम् इति. ## (##) चशब्देन पूर्वोक्तम् अनुकृष्यते. तेनाह. स्त्रीपुमिन्द्रिये दुःखे चामलं च हित्वेति वर्तत इति. ## इति. सुखवेदनास्वभावे सुखसौमनस्येन्द्रिये. रूपीन्द्रियं चक्षुरादि. (II.14) वित्तित्रयं सुखसौमनस्योपेक्षा इति. सुखेन्द्रियं यत् तृतीयध्यानभूमिकं दर्शनहेयानुशयसंप्रयुक्तं. तद् दर्शनहेयम्. तत्रैव अतो ऽन्यत् सास्रवम्. पञ्चविज्ञानकायिकं च कामावचरम्. प्रथमध्यानभूमिकं च त्रिविज्ञानकायिकं भावनाप्रहातव्यम्. अनास्रवं तु सुखेन्द्रियम् अहेयम्. [तिब्. 100a] सौमनस्यं दर्शनहेयसंप्रयुक्तं दर्शनहेयम्. अतो ऽन्यत् सास्रवं भावनाहेयम्. अनास्रवम् अहेयम्. उपेक्षेन्द्रियं तु सर्वगम् इति सुगमम्. ## दौर्मनस्ययोगाद् दुर्मनस्कः. तद्भावो दुर्मनस्कता. दौर्मनस्यम् इत्य् अर्थः. यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेषः. तदभिधाने त्वतलाव् इति लक्षणात्. तद् दर्शनहेयसंप्रयुक्तं दर्शनहेयम्. अतो ऽन्यद् भावनाहेयम्. नाहेयम् असमाहितत्वात्. (II.15) ## इति. कामप्रधानत्वात् कामधातुः काम इति निर्दिश्यत इति वक्ष्यते. अण्डजजरायुजसंस्वेदजैस् सत्त्वैः कामधाताव् आदौ प्रथमतो द्वे इन्द्रिये विपाकात्मके लभ्येते. कायेन्द्रियं जीवितेन्द्रियं च. कस्मात्. प्रतिसंधिकाले मनौपेक्षेन्द्रिययोर् अवश्यं क्लिष्टत्वात्. ## इति वचनात्. चक्षुरादीनां च तस्याम् अवस्थायाम् अविद्यमानत्वात्. ## इति अपवादः. अविशेषितत्वाद् ध्य् उपपादुकैर् अपि तथैव द्वे एव लभ्येयाताम् इति प्रसंगः. तस्माद् अयं प्रतिषेधः. किम् उपपादुकैस् ते द्वे नैव लभ्येते. लभ्येते न तु द्वे एव. तेनाह ## विस्तरः. [तिब्. 100b] यद्य् अव्यञ्जना भवन्ति. यद्य् अविद्यमानस्त्रीपुरुषेन्द्रियाः. यथा प्राथमकल्पिका इति. ## इति वचनात्. कतमानि षट्. चक्षुरादीनि पञ्च जीवितं च षष्ठम् इति. यथा देवादिष्व् इति. आदिशब्देन नारकादयो ऽपि गृह्यन्ते. अन्तराभवोपपत्तिभवप्रतिसंध्यवस्थायां (##) तानि प्रथमतो लभ्यन्ते. किं पुनर् उभयव्यञ्जना अप्य् उपपादुका भवन्तीति. निहीनोभयव्यञ्जनोत्पत्तिः. विशिष्टा चोपपादुका योनिः. कथम् अनयोः समायोग इति चोदनाभिप्रायः. रूपप्रधानत्वाद् रुपाणीति रूपधातुर् निर्दिश्यते. रूपप्रधानत्वाद् इति. रूपाणां स्वच्छत्वाद् भास्वरत्वाद् इत्य् अर्थः. अथ वा न कामगुणप्रधानो रूपधातुः. किं तर्हि. रूपमात्रप्रधानः. नाप्य् आरूप्यधातुवद् अरूपप्रधान इति. सूत्रे ऽप्य् उक्तम् इति. सूत्रे ऽप्य् एवं दृष्टम्. न मदुपज्ञम् एवैतद् इति दर्शयति. ये ऽपि ते शान्ता विमोक्षा अतिक्रम्य रूपाण्य् आरूप्याः. ते ऽप्य् अनित्या अध्रुवा अनाश्वाशिका विपरिणामधर्माण इति विस्तरः. अव्यञ्जनैर् उपपादुकैर् इति प्राथमकल्पिकैः. समापत्तितश् च परत्वाद् इति. यस्मात् पूर्वं रूपसमापत्तिः. पश्चाद् आरूप्यसमापत्तिः. तस्माद् रूपधातोर् उत्तर आरूप्यधातुः. उपपत्तितश् च प्रधानतरत्वाद् इति. यस्माच् चोपपत्तितः प्रधानतरः [तिब्. 101a] रूपधातोर् आरूप्यधातुः. बहूनि कल्पसहस्राणि तत्रातिप्रशान्तो विपाको भवति. अतो ऽप्य् असाव् उत्तरो न तूपपत्तिदेशतः. #<आरूप्यधातुर् अस्थान># इति वचनात्. (II.16) ## इति. म्रियमाण आरूप्यधाताव् एतान्य् एव त्रीणीन्द्रियाणि निरोधयति. सापवादं चैतद् वेदितव्यम्. #<शुभे सर्वत्र पञ्च चेति># वचनात्. ## इति. रूपधाताव् अष्टाव् एतान्य् एव. सह पञ्चभिश् चक्षुरादिभिर् निरोधयेत्. सकृत्समग्रेन्द्रियमरणात्. अत एवाह. सर्वे ह्य् उपपादुकाः समग्रेन्द्रिया उपपद्यन्ते म्रियन्ते चेति. ## उभयव्यञ्जनो दशेन्द्रियाणि निरोधयति. यदि समग्रपञ्चेन्द्रियो भवति. एकव्यञ्जनो नव. अव्यञ्जनो ऽष्टौ. यदि तु विकलेन्द्रियो ऽन्धो बधिरो वा भवति. तदा तद् इन्द्रियं परिहार्यम्. सापवादं चैतत् सर्वकामधाताव् एव वेदितव्यम्. तद् अपवादम् आह. ## न ह्य् एषां पृथग्निरोध इति. न ह्य् एषां कामधाताव् अन्योन्यं विरहय्य निरोधो ऽस्तीत्य् अभिप्रायः. #<शुभे सर्वत्र पञ्च चेति.># (##) सर्वस्य पूर्वोक्तस्य मरणविधेर् ## इत्य् एवमादेर् अपवादः. त्रिविधं हि मरणचित्तं संभवति. क्लिष्टम् अव्याकृतं कुशलं च. [तिब्. 101b] तत्र क्लिष्टाव्याकृतचित्तस्योत्सर्गन्यायेन मरणविधिर् उक्तः. कुशलचित्तस्य तु मरणे श्रद्धादयः पञ्चाधिकाः प्रक्षेप्तव्याः. एषां हि श्रद्धादीनां कुशले चेतस्य् अवश्यं भावः. तेन यत्र त्रीण्य् उक्तानि तत्राष्टौ. यत्राष्टौ तत्र त्रयोदश. यत्र दश तत्र पञ्चदश. यत्र नव तत्र चतुर्दश. यत्र पुनर् अष्टौ तत्र त्रयोदश. यत्र चत्वारि तत्र नवेति विस्तरेण गणनीयम्. रूपारूप्यधात्वोऋ नास्ति क्रममरणम्. (II.17) इन्द्रियप्रकरणे सर्व इन्द्रियधर्मा विचार्यन्त इति. इन्द्रियप्रकरणे इह क्रियमाणे. सर्व इन्द्रियधर्मा इन्द्रियावस्थाविशेषाः कारित्रविशेषा वा विचार्यन्त इत्य् एके व्याचक्षते. अपरे तु व्याचक्षते. इन्द्रियप्रकरणे इन्द्रियस्कन्धके सर्व इन्द्रियधर्मा अवस्थाविशेषाः कारित्रविशेषा वा विचार्यन्ते. तेनेहापि ते विचार्यन्ते. तत्प्रत्यासत्वात् अस्य शास्त्रस्येत्य् अभिप्रायः. ## इति. नवभिर् इन्द्रियैर् आप्तिर् ## कस्य. ## अन्ते भवे अन्त्ये. अन्त्ये फले अन्त्यफले. तयोः. के पुनर् अन्त्ये. स्रोतआपत्तिफलं अर्हत्त्वफलं च. यथा दण्डस्य द्वाव् अन्तौ भवतः. एवं पङ्क्त्यवस्थितानां चतुर्णां फलानां स्रोतआपत्तिफलम् अर्हत्त्वफलं चान्ते भवतः. सकृदागामिफलम् अनागामिफलं च मध्ये भवतः. तयोर् अन्त्ययोः फलयोर् नवभिर् एवेन्द्रियैः प्राप्तिः. कतमैर् नवभिर् इत्य् आह. श्रद्धादिभिर् आज्ञातावीन्द्रियवर्ज्यैर् [तिब्. 102a] मनौपेक्षेन्द्रियाभ्यां चेति. नवभिर् इति. तत्रैवम् अभिसमयक्रमः. दुःखे धर्मज्ञानक्षान्तिः. दुःखे धर्मज्ञानं. दुःखे ऽन्वयज्ञानक्षान्तिः. दुःखे ऽन्वयज्ञानं. समुदये धर्मज्ञानक्षान्तिः. समुदये धर्मज्ञानं. समुदये ऽन्वयज्ञानक्षान्तिः. समुदये ऽन्वयज्ञानं. निरोधे धर्मज्ञानक्षान्तिः. निरोधे धर्मज्ञानं. निरोधे ऽन्वयज्ञानक्षान्तिः. निरोधे ऽन्वयज्ञानं. मार्गे धर्मज्ञानक्षान्तिः. मार्गे धर्मज्ञानं. मार्गे ऽन्वयज्ञानक्षान्तिः. मार्गे ऽन्वयज्ञानम्. इति षोडश क्षणा अभिसमय इत्य् उच्यन्ते. तत्र दुःखे धर्मज्ञानक्षान्तिर् यावन् मार्गे ऽन्वयज्ञानक्षान्तिर् इति पञ्चदश (##) क्षणा दर्शनमार्गः. ## इति वचनात्. तच् चाज्ञास्यामीन्द्रियम् इत्य् उच्यते. मार्गे ऽन्वयज्ञानं तु षोडशः स भावनामार्गः. ततः प्रभृत्या वज्रोपमसमाधेर् यावान् अनास्रवो मार्गः सर्वो ऽसौ भावनामार्गः. तच् चाज्ञेन्द्रियम् इत्य् उच्यते. क्षयज्ञानात् प्रभृति सर्वो ऽनास्रवो मार्गो ऽशैक्षमार्गः. तच् चाज्ञातावीन्द्रियम् इत्य् उच्यते. तत्र स्रोतआपत्तिफलं मार्गे ऽन्वयज्ञानक्षान्त्यवस्थायां प्राप्यते. श्रद्धादीनि चात्र पञ्चेन्दियाणि अवश्यं भवन्ति. तस्या अवस्थायाः कुशलत्वात्. आज्ञास्यामीन्द्रियस्वभावा चासौ मार्गे ऽन्वयज्ञानक्षान्तिर् वर्तमाना. मनैन्द्रियं च तत्संप्रयुक्तं भवति. उपेक्षेन्द्रियं चावश्यं अनागम्याश्रयत्वात्. [तिब्. 102b] अनागम्यस्य च उपेक्षेन्द्रियसंप्रयुक्तत्वात्. मार्गे ऽन्वयज्ञानं तु अस्याम् अवस्थायाम् आज्ञेन्द्रियस्वभावम् उत्पादाभिमुखं वर्तते. तेन श्रद्धादिभिः पञ्चभिर् आज्ञास्यामीन्द्रियेणाज्ञेन्द्रियेण मनौपेक्षेन्द्रियाभ्यां चेति तत्फलं नवभिः प्राप्यते. उभाभ्यां हि तस्य प्राप्तिर् इति. आनन्तर्यमार्गेणाज्ञास्यामीन्द्रियस्वभावेन विमुक्तिमार्गेण चाज्ञेन्द्रियस्वभावेन तस्य प्राप्तिः. विसंयोगप्राप्तेर् आवाहकसंनिश्रयत्वात् यथाक्रमं. तस्या विसंयोगप्रातेर् आनन्तर्यमार्गस्यावाहकत्वात्. जनकत्वात्. विमुक्तिमार्गस्य च तस्याः संम्निश्रयत्वात्. आधारत्वाद् इत्य् अर्थः. द्वाभ्यां चौरनिष्कासनकपाटपिधानवत्. यथा हि द्वयोर् मनुष्ययोः एकेन चौरो निष्कास्यते. द्वितीयेनास्य कपाटं पिधीयते. तथानन्तर्यमार्गेण विसंयोगप्राप्तिर् आवाह्यते क्लेशप्राप्तिम् आदाय निरोधात्. विमुक्तिमार्गेणाधार्यते. विसंयोगप्राप्तिसहोत्पादात्. अर्हत्त्वस्य पुनः श्रद्धादिभिर् आज्ञास्यामीन्द्रियवर्ज्यैर् इति. वज्रोपमसमाध्यवस्थायाम् अर्हत्त्वफलं प्राप्यते. श्रद्धादीनि मनैन्द्रियं च पूर्ववत्. वज्रोपमसमाधिकलापस् तस्याम् अवस्थायाम् आनन्तर्यमार्ग आज्ञेन्द्रियस्वभावो वर्तमानः. सुखसौमनस्योपेक्षेन्द्रियाणां चान्यतमत्. यदि तृतीयं ध्यानं निश्रित्यार्हत्त्वं प्राप्यते. सुखेन्द्रियं तत्र वर्तमानं. [तिब्. 103a] अथ प्रथमं द्वितीयं ध्यानं निश्रित्य तत्र सौमनस्येन्द्रियं. अथानागम्यध्यानान्तरचतुर्थध्यानाकाशविज्ञानाकिंचन्यायतनानां अन्यतमं निश्रित्य तत्रोपेक्षेन्द्रियं वर्तमानं. क्षयज्ञानकलापस् तु अस्याम् अवस्थायां विमुक्तिमार्ग आज्ञातावीन्द्रियस्वभाव उत्पादाभिमुखो भवति. तेन श्रद्धादिभिः पंचभिर् आज्ञेन्द्रियेणाज्ञातावीन्द्रियेण मनैन्द्रियेण सुखसौमनस्योपेक्षेन्द्रियाणां चान्यतमेनेति तत्फलं नवभिः प्राप्यते. आनन्तर्यविमुक्तिमार्गाभ्यां (##) तत्प्राप्तिर् इति पूर्ववद् व्याख्यानं. ## प्राप्तिर् इति वाक्यशेषः. प्रत्येकम् इति विस्तरः. सकृदागामिफलस्य सप्तभिर् अष्टाभिर् नवभिर् वा प्राप्तिः. एवम् अनागामिफलस्य. तत् प्रतिपादयन्न् आह. सकृदागामिफलं तावद् यद्य् आनुपूर्वकः प्राप्णोति स च लौकिकेन मार्गेणेति. लौकिको मार्गः शान्ताद्युदाराद्याकारः. #<शान्ताद्युदाराद्याकारा उत्तराधरगोचरा># इति वचनात्. तेनोत्तरां भूमिं शान्ततः प्रणीततः निःसरणतश् चेह योगी पश्यति. अधराम् औदारिकतो दुःखिलतः स्थूलभित्तिकतश् च पश्यति. स चायं चतुःप्रकारो वर्ण्यते. प्रयोगमार्ग आनन्तर्यमार्गो विमुक्तिमार्गो विशेषमार्गश् च. तत्र प्रयोगमार्गो यत आनन्तर्यमार्ग उत्पद्यते. स पुनर् येन क्लेशान् प्रजहाति. विमुक्तिमार्गो [तिब्. 103b] 'प्य् आनन्तर्यमार्गाद् अनन्तरम् उत्पद्यते. क्लेशप्रहाणप्राप्तेर् आधारकः. विशेषमार्गस् तत उच्चं विशिष्टो मार्गः. तेन मार्गेण नवप्रकाराः क्लेशाः प्रहेयाः. अधिमात्राधिमात्रो ऽधिमात्रमध्यो ऽधिमात्रमृदुः मध्याधिमात्रो मध्यमध्यो मध्यमृदुः मृद्वधिमात्रो मृदुमध्यो मृदुमृदुश् चेति. तद् यदि पृथग्जनः प्रजहाति दर्शनभावनाहेयान् क्लेशान् मिश्रीकृत्य तेन मृदुमध्याधिमात्रादिभेदेन नवधा कृत्वा प्रजहाति. मृदुमृदुभ्याम् आनन्तर्यविमुक्तिमार्गाभ्याम् अधिमात्राधिमात्रं क्लेशप्रकारं प्रजहाति. एवं यावद् अधिमात्राधिमात्राभ्याम् आनन्तर्यविमुक्तिमार्गाभ्यां मृदुमृदुक्लेशप्रकारं प्रजहाति. आर्यस् तु भावनाहेयान् एव क्लेशांस् तथैव नवधा कृत्वा प्रजहाति. दर्शनहेयानां दर्शनमार्गेण प्राक्प्रहीणत्वात्. लोकोत्तरस् तु भावनामार्गस् तथैव षोडशाकारः. अनित्याद्याकारभेदात्. स चापि तथैव प्रयोगादिमार्गभेदाच् चतुर्भेदः. इहापि मृदुमृदुभ्याम् आनन्तर्यविमुक्तिमार्गाभ्याम् अधिमात्राधिमात्रं क्लेशप्रकारं प्रजहाति. एवं यावद् अधिमात्राधिमात्राभ्याम् आनन्तर्यविमुक्तिमार्गाभ्यां मृदुमृदुक्लेशप्रकारं प्रजहाति. एष लौकिकलोकोत्तरयोर् मार्गयोर् दिङ्मात्रनिर्देशः. तत् सकृदागामिफलम् आनुपूर्वकेण वा लभ्येत भूयोवीतरागेण वा. तत्रानुपूर्विको यः स्रोतआपत्तिफलं प्राप्य क्रमात् सकृदागामिफलं प्राप्नोति. [तिब्. 104a] कश् चासौ. यः सकलबन्धन एकप्रकाराद्युपलिखितो वा यदि न षष्ठप्रकारोपलिखितो नियामम् अवक्रामति. षोडशे चित्तक्षणे स स्रोतआपन्नो भवति. स भावनाहेयस्यैकस्य यावत् षष्ठस्यैव वा प्रकारस्य प्रहाणाय शमथचरितत्वात् लौकिकम् अपि मार्गम् उत्पादयति. स षष्ठप्रकारे प्रहीणे सकृदागामिफलं प्राप्नोति. तस्य फलस्य सप्तभिर् इन्द्रियैः प्राप्तिः श्रद्धादिभिः (##) पंचभिर् मनैन्द्रियेण उपेक्षेन्द्रियेण च सप्तमेनानागम्यनिर्श्रयत्वात्. अथ लोकोत्तरेणे मार्गेण तस्याष्टाभिर् इन्द्रियैः प्राप्तिः. तैर् एवाज्ञेन्द्रियेण चाष्ठमेन. तन्य् एव हि श्रद्धादीनि सप्तेन्द्रियाणि आज्ञेन्द्रियाख्यां लभन्ते. अनास्रवत्वात्. अथ भूयोवीतराग इति. यो लौकिकेन मार्गेण पृथग्जनावस्थायां षट्प्रकारोपलिखितो ऽभूत्. स भूयोवीतराग इत्य् उच्यते. भूयसा प्रकारेण वीतराग इति कृत्वा. स यदि सकृदागामिफलं प्राप्नोति. कथं स प्राप्नोति इति. अभिसमयक्रमेण पूर्वोक्तेन मार्गे ऽन्वयज्ञानक्षान्त्यवस्थायां प्राप्नोति. तस्य नवभिर् यथैव स्रोतआपत्तिफलस्य. श्रद्धादिभिर् आज्ञातावीन्द्रियवर्ज्यैः. मनौपेक्षेन्द्रियाभ्यां चेति पूर्ववत् व्याख्यानं. अयं हि स्रोतआपत्तिफलं अप्राप्यैव षोडशे क्षणे सकृदागामी भवति. अनागामिफलं यद्य् आनुपूर्वकः प्राप्नोतीति. इहानुपूर्वको [तिब्. 104b] यः स्रोतआपत्तिफलं सकृदागामिफलं च प्राप्य अनागामिफलं प्राप्नोति. यो वा भूयोवीतरागो भूत्वा स्रोतआपत्तिफलम् अलब्ध्वैव सकृदागामिफलम् एव च लब्ध्वानागामिफलं प्राप्नोति. स च यदि लौकिकेन मार्गेण प्राप्नोति. तस्य सप्तभिर् इन्द्रियैः प्राप्तिः. यथा सकृदागामिफलस्यानुपूर्विकीयस्येत्य् अभिप्रेतं. श्रद्धादिभिः पंचभिर् मनौपेक्षेन्द्रियाभ्यां चेत्य् अर्थः. अथ लोकोत्तरेण मार्गेण तस्याष्टाभिस् तथैवेति. यथा सकृदागामिफलस्यैवाष्टाभिर् इत्य् अर्थः. आज्ञेन्द्रियम् अष्टमं भवतीति. अथ वीतराग इति. कामधातुमात्रवीतरागो लौकिकेन मार्गेण नवमे प्रकारे प्रहीणे प्रथमाद् अपि वा ध्यानाद् यावद् आकिंचन्याद् अपि वा विटरागो यो ऽनागामिफलं प्राप्नोति. तस्य नवभिः प्राप्तिः. यथा स्रोतआपत्तिफलस्य. स्रोतआपत्तिफलस्य हि दर्शनमार्गेण प्राप्तिः. अस्य च दर्शनमार्गेणैव प्राप्तिर् इति तुल्यत्वम्. अयं तु विशेषः. सखसौमनस्योपेक्षेन्द्रियाणाम् अन्यतमं भवति. निश्रयविशेषाद् इति. यदि तृतीयं ध्यानं निश्रित्य नियामम् अवक्रामति. सुखेन्द्रियं तत्र भवति. अथ प्रथमद्वितीये ध्याने निश्रित्य सौमनस्येन्द्रियं तत्र भवति. अथानागम्यध्यानान्तरचतुर्थध्यानानाम् अन्यतमं निश्रित्य उपेक्षेन्द्रियं तत्र भवतीति. [तिब्. 105a] यदाप्य् अयम् आनुपूर्विक इति विस्तरः. यदाप्य् अयम् अधिगतपूर्वफल आनुपूर्विकस् तीक्ष्णेन्द्रियः. स नवमे विमुक्तिमार्गे ध्यानं प्रविशति मौलं लौकिकेन मार्गेण तदाप्य् अष्टाभिर् इन्द्रियैर् अनागामिफलं प्राप्नोति. तत्र मौलध्यानसंगृहीतो विमुक्तिमार्गो भवति. तत्र च सौमनस्येन्द्रियं. आनन्तर्यमार्गस् त्व् अनागम्यसंगृहीत एव. यदि न pçavi÷ati तत्र चोपेक्षेन्द्रियम् एव नान्यथा. तस्य प्राप्तिर् अष्टाभिः श्रद्धादिभिः पंचभिर् मनौपेक्षासौमनस्येन्द्रियैश् चेति. उभाभ्यां च तस्य प्राप्तिर् इति. आनन्तर्यविमुक्तिमार्गाभ्यां. (##) चौरनिष्कासनकपाटपिधानवद् इति व्याख्यातम् एतत्. अथ लोकोत्तरेण प्रविशतीति. स एव आनुपूर्विकस् तीक्ष्णेन्द्रियो वेदितव्यो ऽधिकारानुवृत्तेः. तस्य नवभिर् इन्द्रियैः प्राप्तिस् तैर् एवेदानीम् उक्तैर् इन्द्रियैः. आज्ञेन्द्रियेण च नवमेन. तान्य् एव हि इन्द्रियाणि अनास्रवत्वाद् आज्ञेन्द्रियाख्यां लभन्ते. इदम् इह चोद्यते. कस्माद् आनुपूर्विक एवम् उक्तो न पुनर् वीतरागपूर्वी. न हि वीतरागपूर्वी अनागम्यनिश्रयेण दर्शनमार्गम् उत्पाद्य षोडशे चित्तक्षणे मौलं प्रथमं ध्यानं प्रविशति. तत्राधिगते ऽनादरात्. आनुपूर्विको हि मौलध्यानर्थी तस्यानधिगतपूर्वत्वात्. तस्माद् अस्ति संभवो यद् असौ मौलम् एव प्रविशति. वीतरागपूर्वी तु चतुःसत्यदर्शनं प्रति कृतादरो न ध्यानं प्रतीति [तिब्. 105b] न तत्र षोडशे चित्तक्षणे मौलं ध्यानं प्रविशतीत्य् अभिप्रायः. ## इत्य् उक्तं. तद् विरोधयति यत् तर्हि अभिधर्म उक्तं. ज्ञानप्रस्थाने. कतिभिर् इन्द्रियैर् अर्हत्त्वं प्राप्नोतीति. आह. एकादशभिर् इति. तत् कथं न विरुध्यत इत्य् अभिप्रायः. ## इति. कस्यचिद् एवैकस्य पुद्गलस्य संभवो न सर्वस्य संभवः. यो हि मृद्विन्द्रियः परिहाय परिहाय सुखसौमनस्योपेक्षाभिः निश्रयविशेषात् पार्यायिकीभिर् अर्हत्त्वं प्राप्नुयात्. तं प्रत्य् एवम् उक्तं. एकादशभिर् इति. न तु संभवो ऽस्ति सखसौमनस्योपेक्षाणां एकस्मिं काले समवधानम् इत्य् अर्थः. चित्तचैत्तानाम् एकैकद्रव्योत्पत्तेः. यो हि कश्चिन् मृद्विन्द्रियः पुद्गलो ऽनागम्यं अन्यं वोपेक्षेन्द्रियनिश्रयं निश्रित्य अर्हत्त्वं प्राप्नुयात्. तस्य तत्प्राप्तिर् उपेक्षेन्द्रियेण. ततः पुनर् अपि परिहीयते. ततः प्रथमं द्वितीयं वा ध्यानं निश्रित्य पुनर् अर्हत्त्वं प्राप्नुयात्. तस्य तत्प्राप्तिः सौमनस्येन्द्रियेण. ततः पुनर् अपि परिहीयते. ततः स तृतीयं ध्यानं निश्रित्य पुनर् अर्हत्त्वं प्राप्नुयात्. तस्य तत्प्राप्तिः सुखेन्द्रियेण इति. प्रत्येकं तत्र फलप्राप्तौ अवश्यं नवैवेन्द्रियाणि व्याप्रियन्ते. श्रद्धादीनि पंच मनआज्ञातावीन्द्रियाणि सुखसौमनस्योपेक्षेन्द्रियाणां चान्यतमद् इति. पुनःपुनः प्राप्तेस् तद् एकादशभिर् इत्य् उक्तं. कथम् अनागामिनो ऽप्य् एष प्रसंगो [तिब्. 106a] न भवतीति. कस्मात् तत्र शास्त्रे ऽर्हत्वफलम् एव एकादशभिः प्राप्नोतीत्य् उक्तं. न तूक्तम् अनागामिफलम् अपीति. न ह्य् असौ परिहीणः कदाचित् सुखेन्द्रियेण प्राप्नोतीति. असाव् अनागामी तृतीयध्यानोर्ध्वभूमिलाभात् परिहीणो भवति. ऊर्ध्वभूमेर् एव परिहीणो भवति. नसाव् (##) अनागामिफलात् परिहीण इत्य् उच्यते. एवं यावत्. द्वितीयध्यानात्. यदा तु प्रथमात् परिहीणो भवति. तदानागामिफलात् परिहीण इत्य् उच्यते. पंचावरभागीयप्रहाणाद् धि अनागामिफलं व्यवस्थाप्यते. यदा च स कामवैराग्यात् परिहीणः. तदा तृतीयं ध्यानम् अस्य नास्ति. तत् कथं सुखेन्द्रियेणानागामिफलं प्राप्नुयात्. तत आह. न ह्य् असौ परिहीणः कदाचित् सुखेन्द्रियेण प्राप्नोतीति. किं. सौमनस्येन्द्रियेण प्राप्नुयात्. यत एवं सुखेन्द्रियस्यैव प्रतिषेधः. प्राप्नुयात् यदि नवमे विमुक्तिमार्गे मौलं ध्यानं प्रविशेत्. नैतद् अस्ति. यो हि परिहीणो भवेत्. स मृद्विन्द्रियः. यश् च मृद्विन्द्रियः. स न शक्नोति नवमे विमुक्तिमार्गे मौलं ध्यानं प्रवेष्टुं. तीक्ष्णेन्द्रियस् तु शक्नोति. इन्द्रियसंचारस्य दुष्करत्वात्. अस्त्य् एतत्. किं तु यद्य् असौ मृद्विन्द्रिय आनुपूर्विको ऽनागामिफलं प्राप्य ततश् च परिहीणो भूत्वा इन्द्रियसंचारं कुर्यात्. इन्द्रियसंचारेण च तीक्ष्णेन्द्रियो भूत्वा पूर्वकेणैव क्रमेणानागामिफलं प्राप्नुवन् यदि नवमे विमुक्तिमार्गे मौलं [तिब्. 106b] प्रविशेत्. तस्य तदानागामिफलप्राप्तिर् अष्टाभिर् नवभिर् वा भवति. श्रद्धादिभिः पंचभिर् मनैन्द्रियेण उपेक्षेन्द्रियेण चानन्तर्यमार्गसंगृहीतेन सौमनस्येन्द्रियेण च मौलध्यानविमुक्तिमार्गसंगृहीतेनेति. लोकोत्तरेण चेन् मौलं ध्यानं प्रविशेत्. एभिश् चाष्टाभिर् आज्ञेन्द्यियेण च नवमेनेत्य् अवगन्तव्यं. तस्मात् सूक्तं. न ह्य् असौ परिहीणः कदाचित् सुखेन्द्रियेण प्राप्नोतीति. वीतरागपूर्वी तर्ह्य् एकादशभिस् तत् प्राप्नुयात्. कथं. यो मृद्विन्द्रियः पुद्गलस् तृतीयध्यानलाभी तृतीयं ध्यानं निश्रित्य नियामम् अवक्रामेत्. स षोडशे चित्तक्षणे अनागामी भवति. सा तत्फलप्राप्तिः. सुखेन्द्रियेण श्रद्धादिभिः पंचभिर् मनआज्ञास्यामीन्द्रियाज्ञेन्द्रियैश् चेति. स ततो ऽनागामिफलात् परिहीण इन्द्रियोत्तापनेन तीक्ष्णेन्द्रियम् आत्मानं कृत्वा अनागम्यनिश्रयेणैवानागामिफलं प्राप्नुवन् नवमे विमुक्तिमार्गे मौलं प्रविशेत्. तस्य तत्फलप्राप्तिः पूर्ववद् उपेक्षेन्द्रियेण सौमनस्येन्द्रियेण च श्रद्धादिभिश् चापि पंचभिर् मनैन्द्रियेण चाष्टमेन लोकोत्तरमार्गत्वात् आज्ञेन्द्रियेणापि नवमेनेति. एवं द्वयोः कालयोर् एकादशभिर् इन्द्रियैस् स पुद्गलस् तद् अनागामिफलं प्राप्नुयाद् इति. ततस् तत् प्रतिषेधार्थम् इदम् आह. न च वीतरागपूर्वी परिहीयते. तद्वैराग्यस्य द्विमार्यप्रापणाद् इति. न च कामवीतरागः केनचिन् निश्रयेण नियामम् [तिब्. 107a] अवक्रान्तः परिहीयते. कस्मात्. तद्वैराग्यस्य कामवैराग्यस्य द्विमार्गप्रापणात्. लौकिकलोकोत्तरमार्गप्रापणात्. इह फलं द्विविधं. संस्कृतम् असंस्कृतं च. ## इति वचनात्. तत्र यद् असंस्कृतं विसंयोगलक्षणम् अनागामिफलं. तत् (##) पूर्वं लौकिकेन मार्गेण प्राप्तं. नियामावक्रान्तौ च लोकोत्तरेण मार्गेण पुनस् तत् प्राप्तं. द्विविधा हि तस्य प्राप्तिः. लौकिकी लोकोत्तरा च. तस्मात् स्थिरं तद् वैराग्यं. तस्माद् अतो न परिहीयते. ननु च ## दर्शनहेयानाम् अवस्तुकत्वाद् इत्य् एतद् अपि कारणान्तरम् अस्ति. कस्मात् तद् इह नोक्तम् इत्य् एतद् अपि वक्तव्यं. अपि खलु पर एवं ब्रूयात्. मा भूद् दर्शनहेयक्लेशवैराग्यपरिहाणिः. भावनाहेयक्लेशमात्रवैराग्यपरिहाणिस् तु कस्माद् अस्य परिहीणकस्य न भवेत्. पंचावरभागीयप्रहाणाद् धि अनागामिफलं भवति. तत्र च सत्कायदृष्टिः शीलव्रतपरामर्शो विचिकित्सा च दर्शनहेयाः. कामच्छन्दो व्यापादश् च भावनाहेयौ. तयोश् च तस्य वीतरागपूर्विणो ऽभिसमयान्ते षोडशे चित्तक्षणे प्रहाणस्य लौकिकेन मार्गेण प्राप्तस्य तत्सामर्थ्यात् पुनर् अनास्रवा प्राप्तिर् भवति. अनास्रवगोत्राणां लब्धत्वात्. [तिब्. 107b] अनास्रवं हि नवमविमुक्तिमार्गस्वभावं संस्कृतम् अनगामिफलम् असंस्कृतं च कामच्छन्दादिप्रहाणं तस्याम् अवस्थायां लभ्यते. तस्माद् इदम् एव कारणम् उक्तं. आर्येण तद् वैराग्यस्य द्विमार्गप्रापणाद् इति. कामच्छन्दादिप्रहाणस्य द्विमार्गप्रापणाद् इत्य् अर्थः. (II.18-20) ## इति. उपेक्षया जीवितेन मनसा वा युक्तो ऽन्वितो ऽवश्यं त्रयेण समन्वागतः तेनैवोपेक्षाजीवितमनःस्वभावेन. न ह्य् एषाम् अन्योन्येन रिना समन्वागम इति. यदैकस्य समन्वागमः. तदेतरयोर् अपि समन्वागमः. तेनैषां समन्वागमव्यवस्थानं क्रियते. चक्षुरादीनां तु न क्रियते. तस्माद् आह. चक्षुःश्रोत्रघ्राणजिह्वेन्द्रियैर् इति विस्तरः. चक्षुःश्रोत्रघ्राणजिह्वेन्द्रियैर् आरूप्यधातूपपन्नो न समन्वागत इत्य् अत्र कायेन्द्रियाग्रहणं. कामधातौ च येनाप्रतिलब्धविहीनानीत्य् अस्योपचयार्थस्य चक्षुरादिष्व् एव संभवान् न कायेन्द्रिये. अन्यथा हि रूपिभिर् इन्द्रियैर् आरूप्योपपन्नो न समन्वागत इत्य् एवोच्यते. अप्रतिलब्धानि कललाद्यवस्थायां. विहीनानि लब्धविनाशाद् अन्धत्वाद्यवस्थायां क्रममरणे वा. पृथग्जना न समन्व्गागता इति विशेषणं. आर्यस्यावश्यं समन्वागतत्वात्. न हि तस्य भूमिसंचारेण अनास्रवसुखादित्यागः. दौर्मनस्येन कामवीतराग इति. इहस्थो धात्वन्तरस्थो वा पृथग्जनो वार्यो [तिब्. 108a] वा न समन्वागतः. पृथग्जनफलस्था इति. फलस्थाः स्रोतआपन्नादयो ऽभिसमयान्ते विहीनत्वात्. तेनानाज्ञातमाज्ञास्यामीन्द्रियेणासमन्वागताः. आज्ञेन्द्रियेण दर्शनमार्गस्था (##) अप्राप्तत्वाद् असमन्वागताः. अशैक्षमार्गस्थाः फलप्राप्तौ विहीनत्वात् असमन्वागताः. अप्रतिषिद्धास्व् अवस्थासु यथोक्तसमन्वागमो वेदितव्य इति. या अप्रतिषिद्धा अवस्थाश् चक्षुरादिभिर् इन्द्रियैः समन्वागमं प्रति. तास्व् अवस्थासु यद्यद् इन्द्रियम् उक्तं. तैस्तैः समन्वागतो वेदितव्य इत्य् अर्थः. तद्यथा कामधाताव् अप्रतिलब्धविहीनावस्थां हित्वा चक्षुराधिभिर् जिह्वान्तैः समन्वागतः. कायेन्द्रियेण कामरूपधातूपपन्नः समन्वागत इत्यादि. ## इति. युक्त इति वर्तते. अवश्यम् इति च. संख्यानुक्रमविवक्षायां तु तदनन्तरं तैर् इत्य् एवानन्तरं सुखादिग्रहणं. सुखेन्द्रियेण समन्वागत इति. चतुर्थध्यानारूप्यधातूपपन्नं पृथग्जनं मुक्त्वा सर्वः सुखेन्द्रियेण समन्वागतः. तस्यान्यैर् नावश्यं समन्वागतः. चक्षुरादिभिर् जिह्वेन्द्रियान्तैर् आरूप्यधातौ कामधातौ च अप्रतिलब्धविहीनावस्थायाम् असमन्वागमः. कायेन्द्रियेण च आरूप्यधातौ. स्त्रीपुरुषेन्द्रियाभ्यां रूपारूप्यधात्वोश् च. कामधातौ च अलब्धविहीनावस्थायां. दुःखेन्द्रियेण रूपारूप्यधात्वोः. सौमनस्येन्द्रियेण पृथग्जनस् तृतीयध्यानोपपन्नः. [तिब्. 108b] दौर्मनस्येन्द्रियेण कामवीतरागावस्थायां. श्रद्धादिभिः पंचभिः समुच्छिन्नकुशलमूलावस्थायां. आज्ञास्यामीन्द्रियेण पृथग्जनफलस्थावस्थायां. आज्ञेन्द्रियेण पृथग्जनदर्शनमार्गस्थाशैक्षावस्थायां. आज्ञातावीन्द्रियेण पृथग्जनशैक्षावस्थायां असमन्वागत इति. यः कायेन्द्रियेण सो ऽपि चतुर्भिर् इति. कामधातूपपन्नः कायेन्द्रियेण समन्वागतस् तस्य. नान्यैर् अवश्यं समन्वागमः. चक्षुरादिभिः कामाधाताव् अलब्धविहीनावस्थायाम् असमन्वागमः. स्त्रीपुरुषेन्द्रियाभ्याम् एतस्याम् एवावस्थायां रूपधातौ चासमन्वागमः. दुःखेन चास्मिन्न् एव. सुखेन च पृथग्जनस्य चतुर्थध्यानोपपत्ताव् असमन्वागमः. सौमनस्येन पृथग्जनस् तृतीयचतुर्थध्यानोपपन्नो ऽसमन्वागतः. दौर्मनस्येन श्रद्धादिभिश् चान्यैः पूर्ववद् असमन्वागमो वक्तव्यः. ## इति. चक्षुःश्रोत्रघ्राणजिह्वावान् इत्य् अर्थः. तेन चेति. तेन चक्षुषा. चक्षुषि सत्य् अवश्यं कायेन्द्रियं. न तु श्रोत्रादीनि. कामधाताव् अलब्धविहीनत्वसंभवात्. स्त्रीपुरुषेन्द्रियादीनां पूर्ववद् व्यभिचारो वक्तव्यः. एवं श्रोत्रघ्राणजिह्वेन्द्रियैर् इति. यः श्रोत्रेन्द्रियेण. सो ऽवश्यं पंचभिर् उपेक्षाजीवितमनःकायैस् तेन चेत्य् एवं सर्वं नेयं. ## (##) किं. पंचभिर् [तिब्. 109a] अवश्यं समन्वागत इत्य् अधिकृतं. चक्षुरादिष्व् एव सौमनस्यं कस्मान् न प्रक्षिप्तं. अन्यस्थानपाठात्. तथा ह्य् आदिशब्देन प्रक्षेप आकुलः स्यात्. द्वितीयध्यानजस् तृतीयालाभी कतमेन सुखेन्द्रियेण समन्वागत इति. सुखेन्द्रियं कामधातौ पंचविज्ञानकायिकं. प्रथमे च ध्याने त्रिविज्ञानकायिकम् अस्ति. तृतीये तु ध्याने मानसं. अतो द्वितीयध्यानजो नाधरेण सुखेन्द्रियेण समन्वागतः. तस्य भूमिसंचारेण त्यक्तत्वात्. न टृतीयध्यानभूमिकेन तस्यालाभित्वाद् इति मत्वा चोदयति. कतमेन सुखेन्द्रियेण समन्वागत इति. आह. क्लिष्टेन तृतीयध्यानभूमिकेनेति. सर्वे ह्य् अधरभूम्युपपन्नाः सत्त्वा उपरिभूमिकेनाप्रहीणेन क्लिष्टेन समन्वागता इति सिद्धान्तः. शेषेन्द्रियव्यभिचारः पूर्ववद् वक्तव्यः. ## इति. कामधातूपपन्नो ह्य् एष. तस्माद् अवश्यं कायेन्द्रियेण चतुर्भिश् च वेदनेन्द्रियैर् इति. दौर्मनस्यवर्ज्यैः. तद्वीतरागावस्थायां दौर्मनस्यं व्यभिचरति. मनोजीवितेन्द्रिये च स्तः. इत्य् अवश्यं सप्तभिर् इन्द्रियैः समन्वागतः. शेषेन्द्रियव्यभिचारस् तु पूर्ववद् वाच्यः. ## इति. स्त्रीपुरुषदौर्मनस्यश्रद्धावीर्यस्मृतिसमाधिप्रज्ञेन्द्रियवान् इत्य् अर्थः. जीवितमनःसुखदुःखसौमनस्योपेक्षेन्द्रियाणाम् उक्तत्वात्. आज्ञातावीन्द्रियादीनां च त्रयाणां वक्ष्यमाणत्वात्. [तिब्. 109b] एषाम् एवाष्टानाम् इन्द्रियाणां ग्रहणं भवति. यः स्त्रीन्द्रियेण समन्वागत इति. स कामधातूपपन्न एव स्त्रीन्द्रियवत्त्वात्. अतः सो ऽवश्यम् अष्टाभिर् इन्द्रियैः समन्वागतः. कतमैर् इत्य् आह. तैश् च सप्तभिः स्त्रीन्द्रियेण चेति. कायजीवितमनोभिश् चतुर्भिश् च वेदनेन्द्रियैर् इति सप्तभिः स्त्रीन्द्रियेण चाष्टमेन. शेषैर् अनियमः. यथोक्तं चक्षुरादीनां वैकल्यसंभवाद् इत्यादिभिः कारणैः. स्त्रीन्द्रियवत् पुरुषेन्द्रियवान् अपि वक्तव्यः. दौर्मनस्यवान् अपि कामोपपन्नः कामवीतराग इति तथैव तैः सप्तभिर् दौर्मनस्येन च. श्रद्धावान् अपि त्रैधातुकः सत्त्व इति तैः पंचभिः श्रद्धादिभिर् अविनाभाविभिर् उपेक्षाजीवितमनोभिश् च समन्वागतः. शेषैर् अनियमः पूर्ववत्. यथा श्रद्धावान् एवं यावत् प्रज्ञावान्. आज्ञाते इन्द्रियम् आज्ञातेन्द्रियम् इति. आज्ञात एव इन्द्रियं आज्ञातेन्द्रियं. निरवशेषाज्ञात इन्द्रियम् इत्य् अर्थः. आज्ञेन्द्रियम् अपि हि आज्ञात इन्द्रियं न तु निरवशेषे सावशेषत्वात् प्रहेयस्य. अथ वा पदैकदेशग्रहणेन आज्ञातावी पुद्गल आज्ञात इत्य् उच्यते. तस्येन्द्रियं आज्ञातेन्द्रियम् इति. य आज्ञेन्द्रियेण सो ऽवश्यम् एकादशभिर् इति. आज्ञेन्द्रियवान् फलस्थः (##) शैक्षः त्रिष्व् अपि धातुषु भवति. स चतुर्थध्यानारूप्योपपन्नः कथं सुखसौमनस्येन्द्रियाभ्यां समन्वागतः. [तिब्. 110a] यस्माद् आर्यः कामवैराग्ये ऽवश्यं सौमनस्येन्द्रियं प्रतिलभते. द्वितीयध्यानवैराग्ये च सुखेन्द्रियं. ते च भूमिसंचारे ऽपि न त्यज्येते. तथा हि वक्ष्यति. ## इति. फलप्राप्तीन्द्रियोत्तापने ऽपि यद्य् अपि ते प्रतिपन्नकमार्गमृद्विन्द्रियमार्गसंगृहीते त्यज्येते. तथाप्य् अपरे फलस्थतीक्ष्णेन्द्रियमार्गस्वभावे लभ्येते. तस्मात् ताभ्यां सुखसौमनस्याभ्यां भूमिसंचारे ऽपि अपरित्यक्ताभ्यां चतुर्थध्यानारूप्योपपन्नो ऽपि आर्यः समन्वागत एव भवति. शेषैः पूर्ववद् अनियमः. #<आज्ञास्यामीन्द्रियोपेतस् त्रयोदशभिर् अन्वित.># इति विस्तरः. आज्ञास्यामीन्द्रियसमन्वागतः कामावचरः सत्त्वः कामधाताव् एवाज्ञास्यामीन्द्रियोत्पादनात्. ## इति. तस्माद् अवश्यं कायेन्द्रियम् अस्यास्ति. चतस्रो वेदना दौर्मनस्यवर्ज्याः तस्य वीतरागावस्थायां व्यभिचारात्. तत्रावश्यम् इति वर्तते. त्रयोदशभिर् एभिर् इन्द्रियैर् अवश्यम् एव समन्वागत इत्य् अवधार्यते. न तु त्रयोदशभिर् एवेति. शेषैर् अनियमः. अन्धादिष्व् अपि दर्शनमार्गसंभवात्. स्त्रीपुरुषेन्द्रिययोर् वैकल्ये कथं दर्शनमार्गोत्पत्तिः. स्त्रीपुरुषेन्द्रियवियुक्तविकलानां हि संवरफलप्राप्तिवैराग्याणि [तिब्. 110b] न सन्तीति. केचित् तावद् आहुः. प्रतिलब्धसंवराणां फलप्राप्तिर् भवति. द्विव्यंजनोदयाद् धि प्रातिमोक्षसम्वरत्यागो भवति. न तद्वैकल्यात्. क्रममरणाद् वा स्त्रीपुरुषेन्द्रिये निरोधे ऽप्य् अभ्यस्तनिर्वेधभागीयस्य दर्शनमार्गोत्पत्तिर् भवति. अपरे पुनर् आहुः. पुद्गलसामान्यम् इहाधिक्रियते. नैकत्रैवेन्द्रियैर् आवश्यकसमन्वागमव्यभिचाराव् उच्येते. कथम्. ## इति यावत्. उपेक्षासमन्वागतः पुद्गलः कामधातूपपन्नो वा यावद् भवाग्रोपपन्नो वा सर्वो ऽसाव् अवश्यं त्रयेण समन्वागतः. चक्षुरादिव्यभिचारस् तु संभवतो न सर्वत्र. कश्चिद् एव हि रूपिभिर् इन्द्रियैर् असमन्वागतो य आरूप्यधातूपपन्नः. न तु यो रूपधातूपपन्नः. विस्तरेण यावत् कश्चिद् एव श्रद्धादिभिर् असमन्वागतो यः समुच्छिन्नकुशलमूलः. न तु स एव आरूप्यधातूपपन्नः. तस्थेहापि यावान् आज्ञास्यामीन्द्रियोपेतः सर्वो ऽसाव् एभिर् यथोक्तैस् त्रयोदशभिर् इन्द्रियैर् अवश्यं समन्वागतः. व्यभिचारस् तु संभवतः (##) कस्यचिद् एव. तथा हि कस्यचिच् चक्षुरिन्द्रियेणासमन्वागमो यो ऽन्धः. कस्यचिच् छ्रोत्रेन्द्रियेण यो बधिरः. एवं घ्राणादिभिः. यावत् कस्यचित् स्त्रीन्द्रियेण यः पुरुषः. कस्यचित् पुरुषेन्द्रियेण या स्त्री. कस्यचिद् दौर्मनस्येन यो वीतरागः. इत्य् एवम् एवावगन्तव्यं. (II.21) ## इति एकः पुद्गलः. सर्वेभ्यो ऽल्पैर् [तिब्. 111a] यः समन्वागतः. स कियद्भिर् अल्पैः समन्वागत इत्य् आह. निःशुभो यः समुच्छिन्नकुशलमूलः. स च कामधाताव् एव. ## इति. कामवैराग्यं चात्र न संभवति. तस्माद् अस्य पंचापि वेदनेन्द्रियाणि सन्ति. कायेन्द्रियं च जीवितमनसी च स्त एव सर्वत्र. चक्षुरादीनि तु न सन्ति. क्रममरणावस्थायां अन्धत्वाद्यवस्थायां च तेषाम् अभावात्. व्च्दयत इति कृत्वेति कर्तरि क्विप्. वेदनं वा विद् इति भावसाधन औणादिकः क्विप्. ज्ञापकं दर्शयति. यथा संपदनं संपद् इति. ## इति संख्यामात्रं तथाशब्देन संबध्यते. एकान्तकुशलत्वात् श्रद्धादीनि शुभग्रहणेन गृह्यन्त इति. शुभान्य् एव नाकुशलाव्याकृतानि यानि तानि शुभानीत्य् अर्थः. आज्ञास्यामीन्द्रियादीनाम् अपि ग्रहणप्रसंग इति. तान्य् अपि एकान्तकुशलानि. तस्मात् तद्ग्रहणप्रसंग इति. न. अष्टाधिकाराद् इति. ## इत्य् एतस्मात्. ## अष्टाभिर् इत्य् आज्ञास्यामीन्द्रियादीनां निरासः कृतो भवति. अष्टशब्देन कृतावधित्वात्. बालाधिकाराच् चेति. बालो ऽत्राधिक्रियते. ## इति वचनात्. [तिब्. 111b] आज्ञास्यामीन्द्रियाद्यभावे च पृथग्जनो भवति. पृथग्जनत्वं कतमत्. आर्यधर्माणाम् अलाभ इति वचनात्. तस्मात् तेष्व् अनास्रवेषु अप्रसंग इति. (II.22) द्विव्यंजनो यः समग्रेन्द्रिय इति. द्विव्यंजनो ऽपि हि समग्रचक्षुरादिकः. एवम् एकान्नविंशत्या समन्वागतो नान्यथा. आज्ञातावीन्द्रियं द्वयोश् चान्यतरद् इति. रागित्वाद् आज्ञातावीन्द्रियं एकान्तेन वर्जयितव्यं. आर्यस्य चाज्ञास्यामीन्द्रियाज्ञेन्द्रियाभ्याम् अवश्यं पर्यायेण समन्वागमात्. यदाज्ञास्यामीन्द्रियं. न तदाज्ञेन्द्रियं. यदाज्ञेन्द्रियं. न तदाज्ञास्यामीन्द्रियं. (##) उक्त इन्द्रियाणां धातुप्रभेदप्रसंगेनागतानां विस्तरेण प्रभ्च्द इति. अष्टादशानां धातूनां कतीन्द्रियं कति नेन्द्रियम् इति धातुप्रभेदप्रसंगेन. ## इति. इन्द्रियाणि आगतानि. तेषां प्रभेदः ## इत्य् एवमादिविस्तरेणोक्तः. (II.23) किम् एते संस्कृता धर्मा इति. ये ते स्कन्धधात्वायतनत्वेनाभिहिताः पूर्वं. यथा भिन्नलक्षणा इति. रूप्यते इति रूपं. अनुभवो वेदना. निमित्तोद्ग्रहणं संज्ञेत्यादि. संस्कृतग्रहणम् उत्पत्तिमत्त्वात्. उताहो नियतसहोत्पादा अपि. केचित् सन्तीति. सन्ति हि केचित् सहोत्पादा न तु नियतसहोत्पादाः. यथा चक्षुरादिसहोत्पादाः. तद्विज्ञानादयः चक्षुरादीनां सभागतत्सभागभावात्. तस्माद् एवं पृच्छति. सर्व इमे धर्माः [तिब्. 112a] पंच भवंतीति. पंचवस्तुकनयेन एवं सर्वधर्मसंग्रहो व्यवस्थाप्यते. रूपादिकलापमुखेन धर्मनिर्देशः. सुखप्रतिपत्त्यर्थं. तत्रासंस्कृतं नैवोत्पद्यत इति. न तत् प्रति सहोत्पादनियमश् चिन्त्यते. सर्वसूक्ष्मो रूपसंघातः परमाणुर् इति. संघातपरमाणुर् न द्रव्यपरमाणुः. यत्र हि पूर्वपरभागो नास्ति. तत् सर्वरूपापचितं द्रव्यं द्रव्यपरमाणुर् इतीष्यते. तस्माद् विशिनष्टि संघातः परमाणुर् इति. ## इति. कामधातौ यदा शब्दो ऽत्र नोत्पद्यते. तदा नियतम् अष्टद्रव्यक एव भवति नातो न्यूनद्रव्यकः. ## इति. अपरम् इन्द्रियम् अस्मिन्न् इत्य् अपरेन्द्रियः. चक्षुरादिमान् इत्य् अर्थः. यत्र हि चक्षुः श्रोत्रादि वा तत्र कायेन्द्रियेण भवितव्यं तत्प्रतिबद्धवृत्तित्वाच् चक्षुरादीनां. सशब्दाः पुनर् एते परमाणव इत्य् अष्टद्रव्यकादयः संघातपरमाणवः सशब्दा उत्पद्यमाना यथाक्रमं नव दशैकादशद्रव्यका उत्पद्यन्ते. यो ऽष्टद्रव्यकः. स नवद्रव्यकः. यो नवद्रव्यकः. स दशद्रव्यकः. यो दशद्रव्यकः. स एकादशद्रव्यक इति. अस्ति हीन्द्रियविनिर्भागी शब्दो ऽपीति. इन्द्रियाद् विनिर्भक्तुं यो न शक्यते. स इन्द्रियाविनिर्भागी शब्दः. इन्द्रियापृथग्वर्तीत्य् अर्थः. अविनिर्भोगीति केचिद् भुजि पठन्ति. कथम् अविनिर्भागे भूतानां कश्चिद् एव संघातः कठिन इत्यादि. कठिनः पृथिवीधातुः. द्रवो [तिब्. 112b] 'ब्धातुः. उष्णस् तेजोधातुः. समुदीरणा (##) वायुधातुः. तुल्यभूतसद्भावात् तुल्यरूपैस् तत्संघातैर् भवितव्यम् इत्य् अभिप्रायः. यद् यत्र पटुतमम् इति विस्तरः. यद् द्रव्यं पृथिव्यादिलक्षणं. यत्र संघाते पटुतमं स्फुटतमं प्रभावतः शक्तितो न तु द्रव्यतः उद्भूतम् उत्पन्नं. तस्य तत्रोपलब्धिः. तस्य द्रव्यस्य तत्र संघात उपलब्धिर् ग्रहणं. सूचीतूलीकुलापस्पर्शवत्. तत्र सूच्यो लोहमय्यः प्रतीता लोके. तूल्यो वीरणादिपुष्पमूलदण्डाः. याः सिंका इति प्राकृतप्रतीताः. तासां सूचीनां तूलीनां च कलापः. तस्य स्पर्शः सूचीतूलीकलापस्पर्शः. तस्य चोपलब्धिः. तस्य पटुतमस्य प्रभावत उद्भूतस्य भूतस्येति. तत्र तस्येवेति. अनेन लक्षणेन वतिः. एतद् उक्तं भवति. यथा तुल्ये ऽपि सूचीनां तूलीनां कलापसद्भावे तीक्ष्णत्वात् सूचीनाम् एव स्पर्शो व्यक्तम् उपलभ्यते. न तूलीनाम् अतीक्ष्णत्वात्. तथा क्वचिद् एव संघाते काष्ठादिके कठिनम् उपलभ्यते. क्वचिद् द्रवः पानीये. क्वचिद् उष्णो ऽग्नौ. क्वचित् समुदीरणा वायौ. न च तत्रतत्र संघाते चत्वारि महाभूतानि न सन्ति. सक्तुलवणचूर्णरसवच् च. सक्तुचूर्णानां लवणचूर्णानां च यथा रसस्योपलब्धिः. लवणचूर्णरस एव व्यक्तम् उपलभ्यते. न तु सक्तुचूर्णरसः. तद्वद् इहापीति. संग्रहधृतिपक्तिव्यूहनाद् इति. संग्रहकर्मणाब्धातोर् अस्तित्वं गम्यते काष्ठादिके. अन्यथा पांसुमुष्टिवत् तद् विशीर्यते. यदि तत्राब्धातुर् न स्यात्. धृतिकर्मणाप्सु नौप्रभृतीनां [तिब्. 113a] पृथिवीधातोर् अस्तित्वं गम्यते. पक्तिकर्मणा तेजोधातोर् अस्तित्वं गम्यते. यदि हि तन् न स्यात् काष्ठादिकं न पूतीभवेत्. व्यूहनकर्मणा वायुधातोर् अस्तित्वं गम्यते. प्रसर्पणं हि तस्य न स्याद् वृद्धिर् वा यदि वायुधातुस् तत्र न स्यात्. एवम् अन्यत्रापि योज्यं. प्रत्ययलाभे च सतीति विस्तरः. प्रत्ययानाम् अग्न्यादीनां लाभे सति कठिनादीनां च द्रवणादिभावात्. द्रवणघनत्वादिभावात्. तद्यथाग्निभूते सति क्कठिनस्य लोहस्य द्रवणं. तेन ज्ञायते लोहे ऽब्धातुर् अस्तीति. तथा द्रवस्य शैत्यादिप्रत्ययलाभे काठिन्यं. तेन ज्ञायते पृथिवीधातोर् अत्रास्तित्वम् इति. तथा कठिनसंघर्षाद् औष्ण्यम् उपलभ्यते. तेन तेजोधातोर् अत्रास्तित्वं गम्यते. इति एवं संभवतो ऽन्यत्रापि योज्यं. अप्सु शैत्यातिशयाद् औष्ण्यं गम्यते इत्य् अपर इति भदन्तश्रीलातः. यस्माद् आपः शीताः शीततराः शीततमाश् च उपलभ्यन्ते. ततो ज्ञायते तेजसस् तत्रान्यतरतमोत्पत्तेः शैत्यातिशयः. तेन च तत्र तेजो ऽस्तीति गम्यते. अव्यतिभेदे ऽपीति विस्तरः. तं मतम् आचार्यो दूषयति. यथा न च (##) शब्दस्य द्रव्यान्तरेण व्यतिभेदो मिश्रीभावो ऽस्ति अतिशयश् च भवति स्वभावभेदात् पटुः शब्दः पटुतरः पटुतम इति. एवम् इहापि भवेत्. यथा च वेदनाया न केनचिद् द्रव्यान्तरेण व्यतिभेदो भवतीति [तिब्. 113b] स्वभावभेदात् तारतम्येनातिशयः. तथेहपीति. नानेन तेजोऽस्तित्वं गम्यते. ता एव ह्य् आपः काश्चिच् छीताः काश्चिच् छीततराः काश्चिच् छीततमा इति. बीजतस् तेषु तेषां भावो न स्वरूपत इत्य् अपर इति सौत्रान्तिकाः. बीजतः शक्तितः सामर्थ्यत इत्य् अर्थः. न स्वरूपतो न द्रव्यत इत्य् अर्थः. शक्तिर् एव हि नानाविधास्ति यया योगिभिर् अधिमोक्षविशेषेण सुवर्णधातू रूप्यधातुस् ताम्रधातुर् इत्य् एवमादयो धातवः क्रियन्ते. कस्माद् इत्य् आह. संत्य् अस्मिं दारुस्कन्धे विविधा धातव इति वचनात्. धातुशक्तयो हि तत्रैवं भगवतोक्ताः. न हि तत्रातिबहूनां सुवर्णरूप्यादीनां स्वरूपतो ऽवकाशो ऽस्तीति. कथं वायौ वर्णसद्भाव इति वैभाषिकान् एवं चोदयन्ति. ## इति नियमे कथं वायौ वर्णो ऽस्तीति निर्धार्यते. न हि कथंचित् तत्र वर्ण उपलभ्यते. श्रद्धानीय एषो ऽर्थो नानुमानीय इति वैभाषिकाः. परमाप्तैर् अयम् उक्तो ऽर्थ इति प्रत्येतव्यो नार्थो ऽनुमानसाध्य इत्य् अभिप्रायः. संसर्गतो गन्धग्रहणाद् वेति. अस्ति वानुमानम् इति दर्शयति. गन्धवता तु द्रव्येण वायोः संपर्काद् गन्ध उपलभ्यते. स च गन्धो वर्णं न व्यभिचरति. यत्र हि गन्धः. तत्र वर्णेन भवितव्यम् इति. अत्र च साधनवचनं. वर्णवान् वायुर् गन्धवत्त्वाज् [तिब्. 114a] जातिपुष्पवद् इति. रूपधातौ गन्धरसयोर् अभाव उक्त इति. ## इति वचनात्. तेन तत्रत्याः परमाणवः षट्सप्ताष्टा द्रव्यका इति. तत्रत्यास् तत्र भवाः. तत्रत्याः परमाणवः संघातपरमाणवो ऽधिकृताः. य इहाष्टद्रव्यक उक्तो निरिन्द्रियो ऽशब्दः. स तत्र सड्द्रव्यकः. यो नवद्रव्यकः कायेन्द्रिया. स सप्तद्रव्यकः. यो दसद्रव्यको ऽपरेन्द्रियः. सो ऽष्टद्रव्यकः. सशब्दकाः पुनर् एते सप्ताष्टनवद्रव्यका इत्य् अवगन्तव्यं. उक्तरूपत्वान् न पुनर् उच्यन्त इति. उक्तकल्पत्वान् न पुनः सूत्र्यन्त इत्य् अर्थः. किं पुनर् अत्र द्रव्यम् एव द्रव्यम् इति विस्तरः. मुख्यवृत्त्या यद् द्रव्यं यस्य स्वलक्षणम् अस्ति. तद् द्रव्यं गृह्यते. आहोस्विद् आयतनं द्रव्यम् इत्य् अधिकृतं. आयतनम् अपि हि द्रव्यम् इति शक्यते वक्तुं सामान्यविशेषलक्षणसद्भावात्. किं चातः. कश् चातो दोष इत्य् अर्थः. यदि द्रव्यम् एव द्रव्यं गृह्यते. यदि रूपपर्यन्तलक्षणं पृथिव्यादिपरमाणुद्रव्यं (##) गृह्यते. अत्यल्पम् इदम् उच्यते. अष्टद्रव्यक इत्यादि. संस्थानगुरुत्वलघुत्वश्लक्ष्णत्वकर्कशत्वशीतजिघत्सापिपासानां संभवतो द्रव्यान्तराणां क्वचित्क्वचित् सद्भावात्. तथा च सति यो ऽष्टद्रव्यकः. स नवद्रव्यको यावच् चतुर्दशद्रव्यक इत्य् अष्टद्रव्यकनियमो भिद्यते. एवं नवद्रव्यकादिषु योज्यं. एवंरूपधाताव् [तिब्. 114b] अपि षट्सप्ताष्टद्रव्यनियमभेदो वक्तव्यः. चतुर्द्रव्यको हि वक्तव्य इति. यस्माद् भूतान्य् अपि पृथिव्यादीनि स्प्रष्टव्यायतनं. ## इति वचनात्. तस्मात् कामे चतुर्द्रव्यको ऽशब्दः. रूपं गन्धो रसः स्प्रष्टव्यम् इति. सशब्दस् तु पंचद्रव्यक इति वक्तव्यं. यद् आश्रयभूतम् इति. पृथिव्यादीनि चत्वारि. यद् आश्रयिभूतम् इति. रूपं गन्धो रसः स्प्रष्ट्व्यैकदेशश् च. तद् एवं संस्थानस्य रूपे ऽन्तर्भावात्. गुरुत्वादीनां च स्प्रष्टव्य इति. नात्यल्पम् इदम् उच्यते. नाप्य् अतिबहु. आश्रयभूतानां स्प्रष्टव्यायतनान् निःकृष्य चतुर्धा निर्देशात्. एवम् अपि भूयान्सीति विस्तरः. यद् भूतचतुष्कम् आश्रय एकस्योपादायरूपस्य नीलस्य पीतस्य वा. न तद् एवान्यस्योपादायरूपस्य गन्धस्य रसस्य वाश्रयः. किं तर्हि. अन्यद् एव भूतचतुष्कं तस्याश्रय इति वैभाषिकसिद्धान्तः. तत्र पुनर् जातिद्रव्यम् इति. भूतचतुष्कजातिर् अत्र गृह्यते. या ह्य् एकस्य भूतचतुष्कस्य जातिः. ताम् अन्यानि भूतचतुष्कानि नातिक्रामन्ति. एवं विकल्पेन वक्तुम् इति. किंचिद् अत्र द्रव्यम् एव द्रव्यं गृह्यते यद् आश्रयभूतं. किंचिद् अत्रायतनद्रव्यं गृह्यते यद् आश्रयिभूतं. यच् चैतद् आश्रयभूतं. तज् जात्या गृह्यत इति. छन्दतो हि वाचां प्रवृत्तिः. अर्थस् तु परीक्ष्य इति. छन्दत इच्छातः संक्षेपविस्तरविधानानुविधायिन्यो वाचः प्रवर्तन्ते. अर्थस् तु तासां परीक्ष्यः. किम् एवं नियतसहोत्पादानि [तिब्. 115a] तानि भवन्ति. न भवन्तीति. योगाचारचित्तास् तु संघातावस्थाने भूतानां भौतिकानां च नियमं वर्णयन्ति. कथम् इति. उच्यते. अस्ति समुदाय एकभौतिकस् तद्यथा शुष्को मृत्पिण्डः. अस्ति द्विभौतिकः स एवार्द्रः. अस्ति त्रिभौतिकः स एवोष्णः. अस्ति यावत् सर्वभौतिकः स एवार्द्र उष्णश् च मृत्पिण्डो गमनावस्थायाम् इति. उपादायरूपे ऽपि यद् उपादायरूपं यस्मिन् समुदाये उपलभ्यते. तत् तत्रास्तीति वेदितव्यं. अस्ति समुदाय एकोपादायरूपिकः. तद्यथा प्रभा. अस्ति द्व्युपादायरूपिकः. तद्यथा सशब्दगन्धो वायुः. त्र्युपादायरूपिकः. तद्यथा धूमः. तस्य रूपगन्धस्प्रष्टव्यविशेषप्रभावितत्वात्. स्प्रष्टव्यविशेषः पुनर् अत्र लघुत्वं वेदितव्यं. चतुरुपादायरूपिकः. तद्यथा गुडपिण्डः. पंचोपादायरूपिकः. तद्यथा स एव सशब्दः. इत्य् एवमाद्य् अपि (##) वक्तव्यं. (II.24ab) शेषाणां वक्तव्य इति चित्तचैत्तानां विप्रयुक्तानां च. ## इति. न चित्तं चैत्तैर् विना उत्पद्यते. नापि चैत्ता विना चित्तेनेत्य् अवधार्यते. न तु सर्वं चित्तं सर्वचैत्तनियतसहोत्पादं. नापि सर्वचैत्ताः सर्वचित्तनियतसहोत्पादा इति. [तिब्. 115b] ## इति. संस्कृतलक्षणैर् यद् युक्तं. तत् सर्वं तैः संस्कृतलक्षणैर् जात्यादिभिर् अवश्यं सहोत्पद्यते. किं पुनस् तद् इत्य् आह. यत्किंचिद् उत्पद्यते रूपं चित्तं चैतसिकाश् चित्तविप्रयुक्ताश् चेति. पूर्वम् एव ह्य् असंस्कृतं बहिष्कृतं. तत्रासंस्कृतं नैवोत्पद्यते इति वचनात्. विकल्पार्थो वाशब्द इति. किंचित् प्राप्त्या सहोत्पद्यते यत् सत्त्वसंख्यातं. किंचिन् न यद् असत्त्वसंख्यातम् इति विकल्पः. प्रतिसंख्याप्रतिसंख्यानिरोधयोर् यद्य् अपि प्राप्तिर् अस्ति न तु ताव् उत्पद्येते इति न तयोर् ग्रहणं. सहोत्पादननियमो ह्य् अयम् आरम्भ इति. असत्त्वसंख्यातस्य प्राप्तिर् नास्तीति किम् अत्र कारणं. सर्वसत्त्वसाधारणत्वात्. सहजयैव च प्राप्त्या प्राप्त्या प्राप्तिमान् सहोत्पद्यते. न पूर्वपश्चात्कालजयेत्य् अवगन्तव्यं. (II.24cd) गतिविषय इति. उत्पत्तिविषय इत्य् अर्थः. महाभूमिका इति. महत्त्वं सर्वचित्तभवत्वात्. (II.25) इमे किलेति. किलशब्दः परमतद्योतने. स्वमतं तु छन्दादयः सर्वचेतसि न भवन्ति. तथा ह्य् अनेनैवाचार्येण पंचस्कन्धके लिखितं. छन्दः कतमः. अभिप्रेते वस्तुनि अभिलाषः. अधिमोक्षः कतमः. निश्चिते वस्तुनि तथैवावधारणम् इत्यादि. चेतना चित्ताभिसंस्कार इति. चित्तप्रस्पन्दः प्रस्पन्द [तिब्. 116a] इव प्रस्पन्द इत्य् अर्थः. विषयनिमित्तग्राह इति. विषयविशेषरूपग्राह इत्य् अर्थः. स्पर्श इन्द्रियविषयविज्ञानसंनिपातजा स्पृष्टिर् इति. इन्द्रियविषयविज्ञानानां संनिपाताज् जाता स्पृष्टिः. स्पृष्टिर् इव स्पृस्टिः. यद्योगाद् इन्द्रियविषयविषयविज्ञानान्य् अन्योन्यं स्पृशन्तीव स स्पर्शः. धर्मप्रविचय इति. प्रविचिनोतीति प्रविचयः. प्रविचीयन्ते वा अनेन धर्मा इति प्रविचयः. येन संकीर्णा इव धर्माः पुष्पाणीव प्रविचीयन्ते उच्चीयन्त इत्य् अर्थः. इमे सास्रवा इमे ऽनास्रवाः. इमे रूपिणः इमे ऽरूपिण इति. धर्माणां प्रविचयः धर्मप्रविचयः. प्रतीतत्वात् प्रज्ञेति वक्तव्ये श्लोकबन्धानुगुण्येन मतिर् इति कारिकायाम् उक्तं. स्मृतिर् आलम्बनसंप्रमोष इति. यद्योगाद् आलम्बनं न मनो विस्मरति. तच् चाभिलपतीव. सा स्मृतिः. मनस्कारश् (##) चेतस आभोग इति. आलम्बने चेतस आवर्जनम्. अवधारणम् इत्य् अर्थः. मनसः कारो मनस्कारः. मनो वा करोति आवर्जयतीति मनस्कारः. अधिमुक्तिस् तदालम्बनस्य गुणतो ऽवधारणम्. रुचिर् इत्य् अन्ये. यथानिश्चयं धारणेति योगाचारचित्ताः. समाधिश् चित्तस्यैकग्रतेति. अग्रम् आलम्बनम् इत्य् [तिब्. 116b] एको ऽर्थः. यद्योगाच् चित्तं प्रबन्धेन एकत्रालम्बने वर्तते. स समाधिः. यदि समाधिः सर्वचेतसि भवति. किम् अर्थं ध्यानेषु यत्नः क्रियते. बलवत्समाधिनिष्पादनार्थं. कथम् एकस्मिंश् चित्ते दशानां भिन्नलक्षणानां चैत्तानाम् अस्तित्वं गम्यत इति अत आह. सूक्ष्मो हि चित्तचैत्तानां विशेष इति विस्तरः. स एष विशेषः चित्तचैत्तानां दुर्लक्ष्यः प्रबन्धेष्व् अपि तावत् किं पुनः क्षणेषु कालपर्यन्तलक्षणेषु. रूपिणीनाम् अपि ओषधीनां मूर्तानाम् अपि कासांचित् हरीतकीप्रभृतीनां बहुरसानां षड्रसानाम् इन्द्रियग्राह्या जिह्वेन्द्रियग्राह्याः दुरवधारा दुःपरिच्छेदा भवन्ति. किं पुनः ये धर्मा अमूर्ता बुद्धिग्राह्या मनोविज्ञानमात्रग्राह्याः. तस्माद् आप्तोपदिष्टा इति कृत्वा तथैव ते प्रतिपत्तव्या इत्य् अभिप्रायः. (II.26) श्रद्धा चेतसः प्रसाद इति. क्लेशोपक्लेशकलुषितं चेतः श्रद्धायोगात् प्रसीदति. उदकप्रसादकमणियोगाद् इवोदकं. सत्यरत्नकर्मफलाभिसंप्रत्यय इत्य् अपरे इति. आकारेण श्रद्धानिर्देशः. सत्येषु चतुर्षु रत्नेषु च त्रिषु कर्मसु च शुभाशुभेषु तत्फलेषु च इष्टानिष्टेषु संत्य् एवैतानीत्य् अभिसंप्रत्ययो ऽभिसंप्रतिपत्तिः श्रद्धेति. अप्रमादः कुशलानां धर्माणां भावनेति. भावना नाम कुशलानां [तिब्. 117a] प्रतिलम्भनिषेवणस्वभावा. ## इति वचनात् सा कथम् अप्रमादो नाम चैतसिको भविष्यति. यस्मिन् सति सा प्रतिलम्भनिषेवणभावना भवति. सो ऽप्रमादः तात्पर्यलक्षणः. अत आह. या तेषु अवहिततेति. तद् एवं सति भावनाहेताव् अयं भावनोपचारः कृत इति. चेतस आरक्षेति. यः सांक्लेशिकेभ्यश् चित्तम् आरक्षते. सो ऽप्रमाद इति. चित्तकर्मण्यतेति. यद्योगाच् चित्तं कर्मण्यं भवति. सा चित्तकर्मण्यता चित्तलाघवम् इत्य् अर्थः. ननु च सूत्रे कायप्रश्रब्धिर् अप्य् उक्तेति. कश् च पर्यायो यत् प्रश्रब्धिसंबोध्यंगद्वयं भवति. अस्ति कायप्रश्रब्धिर् अस्ति चित्तप्रश्रब्धिः. तत्र यापि कायप्रश्रब्धिः. तद् अपि प्रश्रब्धिसंबोध्यंगम् अभिज्ञायै संभोधये निर्वाणाय संवर्तते. यापि चित्तप्रश्रब्धिः. तद् अपि प्रश्रब्धिसंबोध्यंगम् अभिज्ञायै संबोधये निर्वाणाय संवर्तत (##) इति. कथम् इयम् एकैवोच्यते. प्रश्रब्धिश् चित्तकर्मण्यतेति. सा तु यथा कायिकी वेदनेति. यथा चेतस्य् अपि वेदना परमाणुसंचयात्मकेन्द्रियाश्रयत्वात् कायिकीत्य् उच्यते तथेयम् अपि प्रश्रब्धिर् अवगन्तव्या. कथं सा बोध्यंगेषु योक्ष्यत इति असमाहितत्वात् पंचानां विज्ञानकायानां पृच्छति. तत्र तर्हीति विस्तरः. [तिब्. 117b] तत्र सूत्रे कायवैशारद्यम् एव कायकर्मण्यता भूतविशेषलक्षणा प्रीत्यध्याकृता. प्रीतमनसः कारः प्रश्रभ्यत इति वचनात्. कथं सा बोध्यंगम् इति. पृथक्कलापत्वात् सास्रवत्वाच् च न युज्यत इत्य् अभिप्रायः. प्रीतिः प्रीतिस्थानीयाश् च धर्माः प्रीतिसंबोध्यंगम् इति विस्तरः. तीर्थिकाः किल भगवच्छ्रावकान् एवम् आहुः. श्रमणो भवन्तो गौतम एवम् आह. एवं यूयं भिक्षवः पंच निवरणानि प्रहाय चेतस उपक्लेशकराणि प्रज्ञादौर्बल्यकराणि सप्त बोध्यंगानि भावयतेति. वयम् अप्य् एवं ब्रूमः. तत्रास्माकम् श्रमणस्य च गौतमस्य को विशेषो धर्मदेशनायाः. तेभ्यो भगवता एतद् उपदिष्टं. पंच सन्ति दश भवन्ति. दश सन्ति पंच व्यवस्थाप्यन्ते. प्रतिघः प्रतिघनिमित्तं च नवाघातवस्तूनि व्यापादनिवरणम् उक्तं भगवता. तदानुकूल्यात्. तथा सप्त सन्ति चतुर्दश भवन्ति. चतुर्दश सन्ति सप्त व्यवस्थाप्यन्ते. प्रीतिः प्रीतिनिमित्तं चेत्य् अनेन भेदेन. तदानुकूल्याद् इति. न च संकल्पव्यायामौ प्रज्ञास्वभावाव् इति. तयोर् यथाक्रमं वितर्कवीर्यस्वभावत्वात्. न तौ प्रज्ञास्वभावौ. यदा च त्रिस्कन्धो मार्गः क्रियते शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्ध इति. तत्र प्रज्ञास्कन्धनिर्देश उक्तं. प्रज्ञास्कन्धः कतमः. सम्यग्दृष्टिः सम्यक्संकल्पः सम्यग्व्यायाम इति. उपेक्षा [तिब्. 118a] चित्तसमतेति. यद्योगाच् चित्तं समम् अनाभोगे वर्तते. सोपेक्षा संस्कारोपेक्षा नाम. त्रिविधा हि उपेक्षा. वेदनोपेक्षा संस्कारोपेक्षा अप्रमाणोपेक्षा चेति. ननु चोक्तं दुर्ज्ञान एषां विशेष इति. सूक्ष्मो हि चित्तचैत्तानां विशेषः. स एष दुःपरिच्छेदः प्रवाहेष्व् अपि तावद् इत्यादि वचनात्. दुःखेन ज्ञायते दुर्ज्ञानः. अस्ति हि नाम दुर्ज्ञानम् अपि ज्ञायते. यद् अविरुद्धं एकस्मिंश् चित्तक्षणे धर्मान्तरेण स्पर्शादिना. इदं तु खलु अतिदुर्ज्ञानं यद् विरोधे ऽप्य् अविरोध इति. आभोगनाभोगयोर् एकस्मिंश् चित्तक्षणे अविरोधो व्यवस्थाप्यत इति वाक्यशेषः. न हि विरुद्धयोः सुखदुःखयोर् एकस्मिंश् चित्तक्षणे भावो दृष्ट इति. अन्यत्राभोग इति. अन्यत्रालम्बने आभोगो ऽन्यत्रानाभोग इत्य् अविरोधः. एवंजातीयकम् अत्रान्यद् अप्य् आयास्यतीति. विरोधजातीयं यथा वितर्कविचारौ. तयोर् हि लक्षणं चित्तौदारिकता वितर्कः. चित्तसूक्ष्मता विचार इति. (##) ## इति वचनात्. तयोस् तु एकत्र चित्ते विरोध इति वक्ष्यते. यस् तस्य नयः. सो ऽस्यपीति. पर्यायेणानयोर् वृत्तिर् इत्य् अभिप्रायः. ह्रीर् अपत्राप्यं च पश्चाद् वक्ष्यते इति. ## अत्र विपर्ययग्रहणात्. स तु प्रज्ञात्मक इति. स त्व् अमोहः प्रज्ञास्वभावः. प्रज्ञा च [तिब्. 118b] महाभूमिकेति. ## इति वचनात्. नासौ कुशलमहाभूमिक एवोच्यते. किं तर्हि. अकुशलादिभूमिको ऽपीति. अविहेठनेति. यद्योगात् परो न विहेठ्यते. साविहिंसा विहिंसाप्रतिपक्षः चैतसिकः. चेतसो ऽभ्युत्साह इति. कुशलक्रियायां यश् चेतसो ऽभ्युत्साहः. तद् वीर्यं. यस् त्व् अकुशलादिक्रियायां चेतसो ऽभ्युत्साहः. नैतद् वीर्यं. कौसीद्यम् एव तत्. प्रवचने पठ्यते. सीदनात्मकत्वात्. तथा ह्य् उक्तं भगवता. इतो बाह्यकानां यद् वीर्यं कौसीद्यम् एव तद् इति. (II.27ab) मोहो नामाविद्येति. ## पश्चाद् व्याख्यायते. भावनाविपक्षो धर्म इति. भावनाया अभावमात्रप्रतिपत्तिर् मा भूद् इति भावनाविपक्ष इत्य् आह. एवं कौशीद्यादिष्व् अपि व्याख्येयं. कायगुरुताचित्तगुरुतेति. प्रश्रब्धिप्रतिपक्षो धर्मः. यथा कायिकी वेदनेति. यथा वेदना रूपीन्द्रियाश्रयत्वात् चैतसिक्य् अपि कायिकीति व्याख्याता. तथा कायिकं स्त्यानं. पंचविज्ञानकायसंप्रयुक्तं स्त्यानं कायिकम् इत्य् उच्यते. औद्धत्यं चेतसो ऽव्युपशम इति. नृत्यगीतादिशृंगारवेषालंकारकाद्यौद्धत्यसंनिश्रयदानकर्मकश् चैतसिको धर्मः. न चात्र स्त्यानं पठ्यते इत्य् अभिधर्मे. प्राप्तिज्ञो देवानां प्रियो न त्व् इष्टिज्ञ [तिब्. 119a] इति. पाठप्रामाण्यमात्रेण दश क्लेशमहाभूमिकाः प्राप्ता इत्य् एताम् एव प्राप्तिं जानीते देवानां प्रियो न त्व् आचार्याणाम् इष्टिम् इच्छां जानीते. को ऽयं देवानां प्रियो नाम. र्जुकजातीयो देवानां प्रिय इत्य् एके व्याचक्षते. अशठो हि देवानां प्रियो भवति. मूर्खो देवानां प्रिय इत्य् अपरे. ## इति मूर्खो भवतीति. यथैवामोह इति. यथैवमोहः कुशलमूलं प्रज्ञास्वभावत्वान् महाभूमिक इति व्यवस्थापितो न कुशलमहाभूमिक एवेत्य् अवधार्यते. ततश् च कुशलमहाभूमिकेषु न पठितः. तथा मुषितस्मृत्यादयो (##) 'पि पंच महाभूमिकत्वात् न क्लेशमहाभूमिका एवेत्य् अवधार्यन्ते. ततश् च इमे न क्लेशमहाभूमिकमध्ये पठ्यन्ते. कथम् इत्य् आह. स्मृतिर् एव हि क्लिष्टा मुषितस्मृतिता. समाधिर् एव क्लिष्टो विक्षेप इत्य् एवमादीति. आदिशब्देन प्रज्ञैव क्लिष्टा असंप्रजन्यं. मनस्कार एव क्लिष्टो ऽयोनिशोमनस्कारः. अधिमुक्तिर् एव क्लिष्टा मिथ्याधिमोक्ष इति दर्शयति. अत एवोच्यत इति विस्तरः. यत एवं स्मृत्यादयो मुषितस्मृतितादयो व्यवस्थाप्यन्ते. नैतद्व्यतिरिक्ता. अत एवोच्यते चतुष्कोटिक इति. ये महाभूमिकाः क्लेशमहाभूमिका अपि त इति काक्वापृच्छति. चतुष्कोटिकाः. स्युर् महाभूमिकाः न क्लेशमहाभूमिकाः. [तिब्. 119b] स्युः क्लेशमहाभूमिका न महाभूमिकाः. स्युर् महाभूमिकाश् च क्लेशमहाभूमिकाश् च. स्युर् नैव महाभूमिका न क्लेशमहाभूमिकाः. तृतीया स्मृत्यादय इति. ये मुषितस्मृत्यादयः पंच यथोक्ताः. एते हि महाभूमिकाः क्लेशमहाभूमिकाश् च. चतुर्थी एतान् आकारां स्थापयित्वेति. उक्तनिर्मुक्ता धर्माः कुशलमहाभूमिकादयश् चैतसिका रूपादयश् चान्य इति. तेषाम् अन्यथा चतुष्कोटिक इति. द्वितीयायां कोट्यां विक्षेपः प्रक्षेप्तव्यः. न तु तृतीयायाम्. अत एवं वक्तव्यं. प्रथमा कोटिः पूर्ववत्. द्वितीया आश्रद्ध्यं कौसीद्यं अविद्या औद्धत्यं प्रमादो विक्षेपश् च. तृतीया स्मृत्यादयश् चत्वारः. मुषितास्मृत्यसंप्रजन्यायोनिशोमनस्कारमिथ्याधिमोक्षा इत्य् अर्थः. चतुर्थी पूर्ववत्. यत् तूक्तं न चात्र स्त्यानं पठ्यत इति. तान् प्रतिब्रवीति. स्त्यानं पुनर् इष्यत इति विस्तरः. तस्यापाठे कस्यापराध इति. किम् अस्य स्त्यानस्य अपाठे ममापराधः. किम् आभिधार्मिकस्येति. अभिधर्मकारस्यायम् अपराधो न ममेत्य् अभिप्रायः. स्त्यानस्य सर्वक्लेशसंयोगित्वेनाभिमतत्वात्. एवं त्व् आहुर् इति. तत्र शास्त्रे स्त्यानस्यापाठे कारणम् आहुर् आभिधार्मिकाः. क्षिप्रतरं किलेति. [तिब्. 120a] किलशब्दो ऽसंभावनायां. कथं हि नाम क्लिष्टो धर्मः शुक्लस्य समाधेर् अनुगुणो भविष्यति. लयौद्धत्ये हि समाधिपरिपंथिनी. तत् कथं परिपंथ्य् एवानुगुणे. न ह्य् एते जातु सहचरिष्णुतां जहीत इति. न ह्य् एते स्त्यानौद्धत्ये कदाचित् सहचरधर्मतां त्यजत इत्य् अर्थः. तथापि यद् यस्याधिमात्रम् इति. एवम् अपि च स्त्यानम् औद्धत्यं वा यस्य पुद्गलस्याधिमात्रं. स पुद्गलस् तच्चरितः स्त्यानचरित औद्धत्यचारितो वावगन्तव्यः. क्वचिद् धि कलापे कश्चिद् धर्म उद्भूतो भवतीति. नान्यत्रेति कुशलादिषु. (II.27cd) ##ति. (##) तुशब्दो विशेषणे अवधारणे वा. अकुशल एवेति. (II.28) ## इति. परीत्तो ऽल्पकः. को ऽसौ. अविद्यामात्रं. अविद्यैव केवलेत्य् अर्थः. तेनाविद्यामात्रेणेति. नान्येन रागादिना क्लेशेन. भावनाहेयेनेति. न दर्शनहेयेन. मनोभूमिकेनैवेति. न पंचविज्ञानकायिकेन. यस्माद् इमे क्रोधादय उपक्लेशा मनोभूमिका एव भवन्ति. अतो मनःसंप्रयोगात् परीत्तक्लेशभूमिका उच्यन्ते. रागादिकलापे ह्य् अवश्यम् अविद्यया भवितव्यम् इति न परीत्तो रागादिकः. तद् एवं ये सर्वत्र चैतसिके. ते महाभूमिका. ये कुशल एव. ते कुशलमहाभूमिकाः. [तिब्. 120b] ये क्लिष्टे निवृते चाकुशले च. ते क्लेशमहाभूमिकाः. यो त्व् अकुशल एव. ते ऽकुशलमहाभूमिकाः. ये परीत्तक्लेशसंप्रयुक्ते चेतसि. ते परीत्तक्लेशभूमिकाः. एषां तु निर्देश उपक्लेशेषु करिष्यत इति. अनुशयनिर्देशे. (II.29-31) अन्ये ऽपि चानियता इति. ये कदाचित् कुशले कदाचिद् अकुशले कदाचिद् अव्याकृते चेतसि भवंति. मिद्धादय इति. आदिशब्देनारतिविजृंभिकातन्द्रीभक्ते ऽसमतादय उपक्लेशाः क्लेशाश् च रागादायो ऽप्य् अनियतत्वेन गृह्यन्ते. न ह्य् एते रागादयः पंचानां प्रकाराणाम् अन्यतमस्मिं नियता भवन्ति. न महाभूमिकास् सर्वत्र चेतस्य् अभावात्. न कुशलमहाभूमिकाः कुशलत्वयोगात्. न क्लेशमहाभूमिकाः सर्वत्र क्लिष्टे तदभावात्. न हि सप्रतिघे चेतसि रागो भवति सरागे च चेतसि प्रतिघः. इति एवम् अन्ये ऽपि क्लेशा वक्तव्याः. अत्राचार्यवसुमित्रः संग्रहश्लोकम् आह. वितर्कचारकौकृत्यमिद्धप्रतिघसक्तयः मानश् च विचिकित्सा चेत्य् अष्टाव् अनियताः स्मृता इति. तद् इदम् अष्टनियमवचनं न बुध्यामहे. दृष्टयो ऽपि कस्मान् नानियता इष्यन्ते. न हि सप्रतिघे सविचिकित्से वा चित्ते मिथ्यादृष्टिः प्रवर्तते. #<आवेणिकत्वे ऽकुशले दृष्टियुक्ते च [तिब्. 121a] विंशतिः क्लेशैश् चतुर्भिः क्रोधाद्यैः कौकृत्येनैकविंशतिर्># इति वचनात्. तस्माद् यद्वा तत् वेदम् उक्तम् इति पश्यामः. कामावचरं तावत् पंचविधम् इति. कुशलम् एकं. अकुशलं द्विविधम्. आवेणिकम् अविद्यामात्रसंप्रयुक्तं रागाद्यन्यक्लेशसंप्रयुक्तं च. अव्याकृतम् अपि द्विविधं. निवृताव्याकृतं सत्कायान्तग्राहदृष्टिसंप्रयुक्तं. अनिवृताव्याकृतं च विपाकजादीनि. कुकृतभावः कौकृत्यम् इति. अर्थस्य कुकृतस्य धर्मः. स तु चैतसिक इति न संबध्यते. तस्माद् आह. इह तु (##) पुनः कौकृत्यालम्बनो धर्म इति. किंस्वभाव इत्य् आह. चेतसो विप्रतिसार इति. यदि कौकृत्यालम्बनो धर्मः कौकृत्यम् उच्यते. तत्संप्रयुक्ता अप्य् अन्ये चित्तचैत्ताः कौकृत्यं प्राप्नुवन्ति. न प्राप्नुवन्ति. तेषाम् अप्राधान्यात्. विप्रतिसारावस्थायां हि कौकृत्य्लक्षणं चैतसिकं कौकृत्याकारम् उद्भूतवृत्तिकम्. अन्ये चित्तचैत्तास् तदाकारेणानुवर्तंते. कस्यचिद् एव हि धर्मस्य कस्मिंश्चिच् चित्तकलापे प्राधान्यम् इति वर्णयंति. शून्यतालम्बनविमोक्षमुखं शून्यतेति. स्कन्धानाम् अन्तर्व्यापारपुरुषरहितालम्बनं विमोक्षमुखं समाधिविशेषः शून्यतेत्य् उच्यते. विनीलकव्याध्मातकाद्यशुभालम्बनः अलोभः अशुभेत्य् उच्यते. भावनासंबद्धत्वात् स्त्रीलिंगनिर्देशः. अशुभा भावनेति. तथेहापि कौकृत्यालम्बनश् चैतसिको धर्मः कौकृत्यम् इति. [तिब्. 121b] स्थानेन स्थानिनाम् अतिदेशः. सर्वो ग्राम आगत इति. सभूमिकः शालासमुदायो ग्रामः. स्थानिषु मनुष्येष्व् आगतेषु वक्तारो भवंति सर्वो ग्राम आगत इति. एवं सर्वो देश आगत इति. स्थानभूतं च कौकृत्यं विप्रतिसारस्येति. विप्रतिसारालम्बनत्वात्. तस्माद् युक्तस् तथानिर्देशः. फले वा हेतूपचार इति. हेतुः कौकृत्यं. फलं विप्रतिसारः. तस्मिं फले हेतुर् उपचर्यते. हेतुवाचकेन शब्देन फलम् उच्यत इत्य् अर्थः. यथा षड् इमानि स्पर्शायतनानि पौराणं कर्मेति. पूर्वजन्मकृतस्य पौराणस्य कर्मणश् चक्षुरादीनि षट् स्पर्शायतनानि फलानि. तेषु यथा कर्मोपचर्यते. तद्वत्. यत् तर्ह्य् अकृतालम्बनं तत् कथं कौकृत्यम् इति. यद् अकृतं. तन् न कृतम् इति मत्वा चोदयति. अकृते ऽपि कृताख्या भवतीति. अकृते ऽप्य् अर्थे कृतशब्दप्रयोगो भवति. कथम् इत्य् आह. न साधु मया कृतम् यत्. तन् न कृतम् इति. कृतम् इव तद् इति कृत्वा. यत् कुशलम् अकृत्वा तप्यत इति. यत् कुशलं दानादिकं अकृत्वा तप्यते पश्चात् तापीभवति. तत् कुशलं. अकुशलं च कृत्वा किं. तप्यत इति अधिकृतं. यच् चाकुशलं प्राणातिपातादिकं कृत्वा तप्यते. तद् अपि कुशलं. विपर्ययाद् अकुशलं. यद् अकुशलम् अकृत्वा तप्यते कुशलं च कृत्वेति. यत् पापम् अकृत्वा पश्चात् तापीभवति न साधु मया कृतं यत्. [तिब्. 122a] तन् न कृतम् इति. तद् अकुशलं कौकृत्यं. यच् च कुशलं दानादिकं कृत्वा पश्चात् तापीभवति न साधु मया कृतं यद् दानादिकं कृतम् इति. तद् अप्य् अकुशलं. तद् एतद् उभयम् अप्य् उभयाधिष्ठानं भवतीति. तद् एतत् कौकृत्यम् उभयम् अपि कुशलं चाकुशलं च उभयाधिष्ठानं भवति यथोक्तेन विधानेन. #<आवेणिक># इति. रागादिपृथग्भूत इत्य् अर्थः. ## (##) चशब्दः अकुशल इत्य् अनुकर्षणार्थः. महाभूमिक एव कश्चित् प्रज्ञाविशेषो दृष्टिर् इति. संतीरिका या प्रज्ञा. सा दृष्टिः. सा चेहाकुशला गृह्यते. तस्माद् आह. मिथ्यादृष्टिश् चेत्यादि ## इति कौकृत्येन चेति. लुप्तनिदृष्टश् चकारो द्रष्टव्यः. क्लेशैश् चतुर्भिर् इत्यादिषु प्रत्येकं वाक्यपरिसमाप्तिर् वेदितव्या. न हि रागादयः परस्परेण संप्रयुज्यन्त इत्य् आभिधार्मिकाः. स च क्लेश आवेणिकोक्ताश् च विंशतिर् इति. दश महाभूमिकाः षट् क्लेशमहाभूमिकाः द्वाव् अकुशलमहाभूमिकौ वितर्को विचारश् चेति विंशतिः. स च क्लेशो रागः प्रतिघो मानो विचिकित्सा चेत्य् एकविंशतिः. एकविंशतिर् भवत्य् एवेति क्रियावधारणम् अवगन्तव्यं. क्रोधादिभिर् अपीति. ## [तिब्. 122b] एभिर् अपि संप्रयुक्ते चित्ते एकविंशतिर् एव चैतसिकाः. ते चावेणिकोक्ताः पूर्ववत्. स चोपक्लेशः क्रोधो वा यावद् विहिंसा वेति. कौकृत्येन च संप्रयुक्ते ते च पूर्वोक्ताः तच् च कौकृत्यं इत्य् एकविंशतिः. कौकृत्यम् अपि ह्य् उपक्लेशः. स्वतंत्रम् इष्यते. समासत आवेणिक इत्य् विस्तरः. अविद्यामात्रसंप्रयुक्ते चेतसि अकुशले दृष्टिसंप्रयुक्ते चाकुशले विंशतिः. अन्यक्लेशोपक्लेशसंप्रयुक्ते त्व् अकुशल एवैकविंशतिः. निवृताव्याकृतम् इति. क्लेशाच्छादितं कुशलाकुशलत्वेन अव्याकृतं यत्. तन् निवृताव्याकृतम्. अनाच्छादितं त्व् अनिवृताव्याकृतं विपाकजैर्यापथिकशैल्पस्थानिकनैर्माणिकस्वभावं. बहिर्देशका अव्याकृतम् अपि कौकृत्यम् इच्छन्तीति. कश्मीरमण्डलाद् ये बहिर्देशस्थिताः. ते बहिर्देशकाः. त्रयोदशेति क्वचिद् अनिवृताव्याकृते कौकृत्यं त्रयोदशमम् अधिकं प्रक्षिप्य. मिद्धं प्रचलायमानावस्थायां स्वप्नदर्शनावस्थायां वा कुशलाकुशलाव्याकृतत्वाद् इति. शास्त्रे वचनात्. कथं मिद्धं कुशलं वक्तव्यम् अकुशलं वक्तव्यम् अव्याकृतं वक्तव्यम् इति. आह. कुशलं वक्तव्यम् अकुशलं वक्तव्यम् अव्याकृतं वक्तव्यम् इति. यत्र [तिब्. 123a] द्वाविंशतिः. तत्र त्रयोविंशतिर् इति विस्तरः. यत्र द्वाविंशतिश् चैतसिका इत्य् उक्तं. तत्र तन् मिद्धं त्रयोविंशं. त्रयोविंशतेः पूरणम् इत्य् अर्थः. यत्र त्रयोविंशतिः कौकृत्यम् अधिकं क्वचिद् इति. तत्र तन् मिद्धं चतुर्विंशम्. एवं यावद् अन्यत्र द्वादशव्याकृते मता मिद्धं (##) त्रयोदशं वक्तव्यं. बहिर्देशकमतेन तु कौतृत्याधिके चतुर्दशं मिद्धं भवतीति योज्यं. (II.32) अतो यथोक्ताद् इति. अतो यथावर्णिताच् चैत्तसहोत्पादनियमात्. कौकृत्यं मिद्धं च सर्वथा नास्तीति. न कुशलं नाप्य् अव्याकृतं कुत एवाकुशलम् इति. सर्वथा मिद्धं कौकृत्यं च नास्ति. शाठ्यमदमाया वर्ज्या इति. ## इति वचनात्. एतानि वर्ज्यन्ते तेषां तत्र सद्भावात्. अन्यत् सर्वं तथैवेति. कुशले चित्ते पूर्ववत् द्वाविंशतिः. आवेणिके दृष्टियुक्ते च निवृताव्याकृते ऽष्टादश कामधातुवत्. रागमानविचिकित्सान्यक्लेशसंप्रयुक्ते मायाशाठ्यमदोपक्लेशसंप्रयुक्ते च एकान्नविंशतिः. ते च स च क्लेश उपक्लेशो वा तत्रैकान्नविंशो भवति. अनिवृताव्याकृते विपाकजैर्यापथिकनैर्माणिके पूर्ववत् द्वादश. ## कौकृत्यमिद्धाकुशलानि चेति चशब्दः. किं. न सन्तीत्य् [तिब्. 123b] अधिकृतं. शेषं तथैव वितर्कन्यूनं. यथाप्रतिसिद्धं नास्तीति. कौकृत्यमिद्धाकुशलवितर्का न सन्तीत्य् अर्थः. विचारश् च मायाशाठ्यं चेत्य् अपिशब्दाद् इति. विचारश् चेति एतावति वक्तव्ये विचारश् चपीत्य् अपिशब्दाधिक्याद् अर्थाधिक्यम् इति. मायाशाठ्यम् अपि तत्र नास्तीत्य् अयम् अपरार्थो लभ्यते. मदस् तु नापास्यते. ## इति वचनसामर्थ्यात्. शेषं तथैवेति. कुशले वितर्कविचारनिर्मुक्ता विंशतिः. आवेणिके दृष्टियुक्ते षोडश. रागादिक्लेशसंप्रयुक्ते, मदोपक्लेशसंप्रयुक्ते च सप्तदश. दश महाभूमिकाः षट् क्लेशमहाभूमिकाः. स च क्लेशः स वोपक्लेशः. अनिवृताव्याकृते दश महाभूमिका एवेति गमनीयं. ब्रह्मणो हि यावच् छाठ्यम् इति विस्तरः. तत्र शाठ्यपूर्वकत्वान् मायापि गृहीता भवति. पर्षत्सम्बन्धान् नोर्ध्वम् इति. येषां पर्षद् अस्ति. तेषां पर्षद्ग्रहणार्थं मायाशाठ्यं प्रवर्तते. अष्टौ पर्षदः पठ्यन्ते. क्षत्रियपर्षत् ब्राह्मणपर्षत् गृहपतिपर्षत् श्रमणपर्षत् चातुर्महाराजिकपर्षत् त्रयस्त्रिंशत्पर्षत् मारपर्षत् ब्रह्मपर्षत्. तासाम् अन्यतमो ऽपि ऊर्ध्वम् अतो नास्तीति मायाशाठ्यभावः. ब्रह्मणस् तु पर्षद् अस्ति. तस्माद् आह. स हि स्वस्यां पर्षदि निषण्णो ऽश्वजिता भिक्षुणा ब्रह्मलोकगतेन प्रश्नं (##) पृष्टः. कुत्रेमानि चत्वारि महाभूतानि अपरिशेषं [तिब्. 124a] निरुध्यन्त इति. अप्रजानन्न् आरूप्यधातौ चत्वारि महाभूतानि अशेषं निरुध्यन्त इत्य् अनवबुध्यमानः क्षेपं कथाप्रकरणम् अकार्षीत्. अहम् अस्मि ब्रह्मेति विस्तरः. ब्रह्मेत्य् उक्त्वा महाब्रह्मेति वचनं ब्रह्मान्तरेभ्य आत्मनो विशिष्टत्वप्रदर्शनार्थं. ईश्वर ईशनशीलः. कर्ता निर्माता स्रष्टा सृज इति पर्याया उत्तरोत्तरव्याख्यायोगो वा. पितेव पितृभूतः. केषां. भावानां. (II.33) उक्तम् एतद् इति विस्तरः. या भूमिर् यच् चित्तं यावन्तश् च चैत्ताः. सा भूमिस् तच् चित्तं तावन्तश् च चैत्ता इत्य् उक्तम् एतत्. तत्र विहितम् इति शास्त्रे विहितं. तत्र विहितम् इति केचित् पठंति. स एव चात्रार्थः. गुणेषु गुणवत्सु चेति. स्वपरसांतानिकेषु मैत्रीकरुणादिषु गुणेषु. गुणवत्सु च पुद्गलेषु आचारगोचरगौरवादिसंपन्नेषु. यद्योगाद् गौरवं न करोति. असाव् अगौरवता. नास्ति गौरवम् अस्येत्य् अगौरवः. तद्भावः अगौरवता चैतसिकविशेषः. को ऽसाव् इति. पर्यायाव् आहुः. अप्रतीशता अभयवशवर्तितेति. शिष्यं प्रति इष्ट इति प्रतीशः. गुरुस्थानीयः. नास्ति प्रतीशो ऽस्येति अप्रतीशः. तद्भावः अप्रतीशता. भावाभिधानेन चैत्तो गृह्यते. भयं नाम मानसश् चैत्तो धर्मः. भयेन वशे वर्तितुं शीलम् अस्येति भयवशवर्ती. न भयवशवर्ती [तिब्. 124b] अभयवशवर्ती तद्भावो ऽभयवशवर्तिता. तद् एव चाह्रीक्यं. नास्ति ह्रीर् अस्येत्य् अह्रीकः. तद्भाव आह्रीक्यं. स च गौरवप्रतिद्वंद्वो धर्मः. न तदभावमात्रं. ## अवाच्यम् अवद्यम्. अतश् चाह. अवद्यं नाम यद् गर्हितं सद्भिर् इति. तत्राभयदर्शिता अनपत्राप्यम् इति. अवद्ये ऽनिष्टफलादर्शितेत्य् अर्थः. भीयते ऽस्माद् इत्य् अत्र भयशब्दो ऽपादानसाधनः. तस्माद् भयशब्देन अनिष्टं फलम् उच्यते. अभयस्य दर्शनं अभयदर्शितेति विस्तरः. यदि तावद् एवं क्रियेत न भयम् अभयं. अभयं द्रष्टुं शीलम् अस्येति अभद्यदर्शी. तद्भावो ऽभयदर्शितेति. प्रज्ञा विज्ञास्यते. प्रज्ञया हि अभयं पश्यति. अथ पुनर् एवं क्रियते भयं द्रष्टुं शीलम् अस्येति भयदर्शी. न भयदर्शी अभयदर्शी. तद्भावो ऽभयदर्शिता. अभयदर्शितेति अविद्या विज्ञास्यते. तथा ह्य् अविद्यायोगाद् भयं न पश्यति. नैव हि दर्शनं दर्शितेति विस्तरः. न प्रज्ञा नाप्य् अविद्या. किं तर्हि. तयोः प्रज्ञाविद्ययोर् यो निमित्तं उपक्लेशः. (##) तद् अभयदर्शनं. तच् चानपत्राप्यम् [तिब्. 125a] इति. अपत्रपते ऽनेनेत्य् अपत्राप्यं. कृत्यल्युटो बहुलम् इति करणे ण्यत्प्रत्ययः. न अपत्राप्यं अनपत्राप्यम् इति. hçã लज्जायां त्रपूष् लज्जायाम् इत्य् एकार्थयोर् अनयोर् धात्वोः कथम् अर्थांतरे वाचकत्वम् इति अपरितुष्यंतो ऽन्ये पुनर् आहुः. आत्मापेक्षयेति विस्तरः. एवम् अपि द्वे अपेक्षे युगपत् कथं सेत्स्यत इति. अस्मिन्न् अपि पक्षे युगपदपेक्षाद्वयासंभव इति पश्यंश् चोदक अह. एवम् अपीति. अपिशब्देन अयम् अपि पक्षो दुष्यतीत्य् अभिप्रायः. आह्रीक्यम् अनपत्राप्यं चैकस्मिंश् चित्ते कथं भवत इति मत्वा चोदयति. द्वे अपेक्षे युगपत् कथं सेत्स्यत इति. न खलूच्यते युगपद् आत्मानं परं चापेक्षत इति विस्तरः. पर्यायेन वृत्तिम् अनयोर् दर्शयति. कस्यचिद् धि दोषैर् आत्मानम् अपेक्षमाणस्यापि न प्रवर्तते लज्जा. कस्यचित् परम् अपेक्षमाणस्येति. विपर्ययेण ह्रीर् अपत्राप्यं चेति विस्तरः. प्रथमेन तावत् कल्पेन ## अनेन. सगौरवतेति विस्तरेण भयदर्शिता अपत्राप्यम् इति. भयदर्शितानिमित्तम् अपत्राप्यम् इत्य् अर्थः. द्वितीयेन कल्पेन आत्मापेक्षया दोषैर् अलज्जनं आह्रीक्यं परपेक्षयानपत्राप्यम् इति अनेन. आत्मापेक्षया दोषैर् लज्जनं ह्रीः. परापेक्षयापत्राप्यम् इति. एवम् अपि द्वे अपेक्षे इति विस्तरेण चोद्यपरिहारौ वक्तव्यौ. [तिब्. 125b] प्रेमगौरवयोर् एकत्वं मन्यंते केचित्. तस्माद् अनयोर् नानाकरणप्रदर्शनार्थम् आह. ## प्रेमैव श्रद्धा न गौरवं. न तु श्रद्धैव प्रेम. तेनाह. द्विविधं हि प्रेम क्लिष्टं अक्लिष्टं चेत्यादि. स्याच् छ्रद्धा न प्रेमेति चतुःकोटिकः. दुःकसमुदयसत्ययोः श्रद्धैवाभिसंप्रत्ययरूपा न प्रेम अस्पृहणीयत्वात्. स्यात् प्रेम न श्रद्धेति. प्रियतारूपा तृष्णा नाभिसंप्रत्ययरूपेति श्रद्धा न भवति. उभयं श्रद्धा च प्रेम च. अभिसंप्रत्ययरूपत्वात् स्पृहणीयत्वाच् च निरोधमार्गसत्ययोस् तदुभयात्मकं भवतीत्य् अर्थः. नोभयम् एतान् आकारान् स्थापयित्वेति. अन्ये चैतसिका वेदनादयः विप्रयुक्तादयश् च. एवं धर्मालंबनस्य प्रेम्नः श्रद्धायाश् च चतुःकोटिकं कृत्वा पुद्गलालंबनस्य चतुष्कोटिकं करोति. पुद्गलेष्व् इति विस्तरः. तत्र सार्धं विहरंतीति सार्धविहारिणः शिष्याः. ये प्रव्रजिताः गुरोर् अंते वसंतीति अंतेवासिनः. निश्रयाध्ययनसंबंधिनः. तेषु पुत्रादिषु प्रेम न गौरवं क्लिष्टं अक्लिष्टं चेति संभवतः. गौरवं न प्रेम (##) ## इति वक्ष्यमाणलक्षणं गौरवं न प्रेम गौरवस्थानत्वात्. उभयं प्रेम गौरवं च. तदुभयात्मकं भवतीत्य् अर्थः. [तिब्. 126a] नोभयम् एतान् आकारान् स्थापयित्वा यो ऽन्यो जनो ऽसंबद्धो निर्गुणः. तत्र न प्रेम न गौरवम् इति. तत्पूर्विका च प्रियता प्रेमेति. गुणसंभावनापूर्विका प्रियता तच् च प्रेम. तस्मान् न सैव श्रद्धा प्रेमेत्य् आचार्यः. ## इति. यथोक्ता ह्रीः सगौरवता सप्रतीशता सभयवशवर्तितेत्य् उक्ता. या ह्रीः. तद् गौरवं. तद् एवं प्रेम श्रद्धालक्षणं भवति. ह्रीलक्षणं तु गौरवम् इत्य् उक्तं तयोर् नानाकरणं. एवं सप्रतीशतापीति. एवं ह्रीर् अपि धर्मेषु च पुद्गलेषु च. ये पुद्गलालंबने श्रद्धाह्रियौ. ते तत्र न स्त इति पुद्गलालंबने श्रद्धाह्रियाव् अधिक्रियेते ययोर् ऐक्यं मन्यन्ते. ते आरूप्यधातौ न स्तः कामरूपधात्वोर् एव भवत इत्य् उक्तं. (II.34) कथं पुनर् अनयोर् एकत्र चित्ते योग इति. न हि तद् एव चित्तं तद्योगाद् औदारिकं च सूक्ष्मं च युज्यते विप्रतिषेधात्. निष्ठ्यूतम् इति. निःपूर्वस्य ष्ठीवते निष्ठायाम् एतद् रूपं निष्ठ्यूतं. निरस्तम् इत्य् अर्थः. नातिश्यायते नातिघनीभवति. नातिविलीयते नातिद्रवीभवति. नातिसूक्ष्मं भवति नात्यौदारिकम् इति. मध्यमावस्थम् इत्य् अर्थः. एवं तर्हि निमित्तभूताव् इति विस्तरः. यथोदकातपौ सर्पिषः श्यानत्वविलीनत्वयोर् निमित्तभूतौ. न तु पुनस् तत्स्वभावौ श्यानत्वविलीनत्वस्वभावौ. एवं वितर्कविचारौ चित्तस्यौदारिकतासूक्ष्मतयोर् [तिब्. 126b] निमित्तभूतौ न तु पुनर् औदारिकसूक्ष्मतास्वभावाव् इति. अत एवं वक्तव्यं. चित्तौदारिकताहेतुर् वितर्कः. चित्तसूक्ष्मताहेतुर् विचार इति. ब्रूयास् त्वम् अभ्युपगमाद् अदोष एष इति. तत इदं दोषान्तरम् आहा. आपेक्षिकी चौदारिकसूक्ष्मतेति विस्तरः. भूमिप्रकारभेदात्. भूमिभेदात् प्रकारभेदाच् च. भूमिभेदात् तावत्. प्रथमध्यानम् अपेक्ष्य कामधातुर् औदारिको महाभिसंस्कारतरत्वात्. कामधातुम् अपेक्ष्य प्रथमं ध्यानं सूक्ष्मम् अल्पाभिसंस्कारतरत्वात् प्रशान्तम् इति. तद् एव पुनर् द्वितीयं ध्यानम् अपेक्ष्य औदारिकं. एवं यावद् भवाग्रं सूक्ष्मं. प्रकारभेदाद् अपि तस्याम् एव भूमौ आपेक्षिक्याव् औदारिकसूक्ष्मते. तद्यथा य एव ते त्रयः क्लेशानां मूलप्रकारा मृदुमध्याधिमात्रा गुणानां च. कामधातौ यावद् भवाग्रे तेषाम् अधिमात्रः क्लेश औदारिकः. मृदुः सूक्ष्मः. क्लेशविपर्ययेण गुणानाम् इति. एवं भूमिप्रकारभेदेनापेक्षिक्याव् (##) औदारिकसूक्ष्मते इत्य् आ भवाग्राद् औदारिकसूक्ष्मते स्यातां. अनिष्टं चैतत्. वितर्कविचारयोः कामधातुप्रथमध्यानभूमिकत्वाद् इति. न चौदारिकसूक्ष्मतया जातिभेदो युक्त इति. वितर्कविचारयोर् जातिभेद इष्यते. अन्यो वितर्को ऽन्यो विचार इति. न चौदरिकत्वेन सूक्ष्मत्वेन च वितर्कविचारयोर् यथाक्रमं स्वभावभेदो युक्तः. किंकारणं. जातिभिन्नयोर् हि वेदनासंज्ञयोर् औदारिकसूक्ष्मता भवति. न च पुनर् औदारिकसूक्ष्मतयैव तयोः [तिब्. 127a] स्वभावभेदः. किं तर्हि. अनुभवलक्षणतया निमित्तोद्ग्रहणलक्षणतया च तयोः स्वभावभेदः. तस्माद् अप्य् अनयोर् नास्ति लक्षणं. अन्ये पुनर् आहुर् इति सौत्रान्तिकाः. वाक्संस्कारा इति. वाक्समुत्थापका इत्य् अर्थः. वितर्क्य विचार्य वाचं भाषते नावितर्क्य नाविचार्येति. वितर्कविचारैर् एवं चैवं च भाषिष्य इति. तत्र ये औदारिकाः. ते वितर्का वाक्संस्काराः. कर्मणा स्वभावो द्योतितो न शक्यम् अन्यथा स्वलक्षणं प्रदर्शयितुम् इति. एवं सूक्ष्मास् ते विचाराः. एतस्यां कल्पनायां समुदायरूपा वितर्कविचाराः. पर्यायभाविनश् च भवंति. चित्तचैत्तकलापस्य वाक्समुत्थापकत्वात्. कथं पुनर् अनयोर् एकत्र चित्ते योग इत्य् उक्तं. अतो वैभाषिक आह. यदि चैकत्र चित्ते ऽन्यो धर्म औदारिक इति विस्तरः. एकत्र चित्ते वितर्क औदारिकस्वभावो ऽन्यो धर्मो विचारस् तु सूक्ष्मस्वभावो ऽपरः. तौ च यथाक्रमं चित्तौदारिकतासूक्ष्मताहेतुत्वाच् चित्तौदारिकतासूक्ष्मतेत्य् उच्यते. अथ वा चित्तस्यौदारिकश् चित्तौदारिकः. चित्तौदारिकभावः चित्तौदारिकता. एवं चित्तसूक्ष्मतापि वक्तव्येति को ऽत्र विरोधः. न स्याद् विरोधो यदि वितर्कविचारयोर् जातिभेदः स्याद् वेदनासंज्ञावत्. वेदना ह्य् औदारिकी संज्ञा सूक्ष्मा. तयोस् तु जातिभेदो ऽस्तीति औदारिकसूक्ष्मतायाम् अप्य् एकत्र चित्ते न विरोधः. एकस्यां तु जातौ अनवधृतलक्षणायां ऐक्येन च कैश्चिद् गृहीतायां मृद्वधिमात्रता औदारिकसूक्ष्मतालक्षणा [तिब्. 127b] युगपन् न संभवतेत्य् अर्थाद् अयुगपत् संभवतीत्य् उक्तं. तथा हि वेदना अन्यो वा धर्मः पर्यायेण मृदुताम् अधिमात्रतां च भजते. नैवं व्यक्तो भवति. किं. जातिभेदः. कस्मात्. प्रत्येकं जातीनाम् मृद्वधिमात्रत्वात्. वेदना ह्य् औदारिकी भवति. सूक्ष्मा वापेक्षाभेदात्. कथम् इति. वेदना संज्ञाम् अपेक्ष्य औदारिकी. रूपम् अपेक्ष्य सूक्ष्मा. तथा संज्ञा संस्कारान् अपेक्ष्यौदारिकी. वेदनाम् अपेक्ष्य सूक्ष्मा. वितर्कविचारवद् एव वा. भवतो ऽपि हि कामावचरौ वितर्कविचाराव् औदारिकौ प्रथमध्यानभूमिकौ सूक्ष्मौ. ध्यानान्तरे च विचारः सूक्ष्मतर इति. तद् एवं प्रत्येकं जातीनां मृद्वधिमात्रत्वात्. नैवं व्यक्तो भवति. न मृद्वधिमात्रतया जातिभेदो व्यक्तो भवतीत्य् अर्थः. अत्र (##) संघभद्राचार्य आह. एकत्र च चित्ते औदारिकसूक्ष्मते भवतो न च विरोधः. प्रभावकालान्यत्वात्. यदा हि चित्तचैत्तकलापे वितर्क उद्भूतवृत्तिर् भवति. तदा चित्तम् औदारिकं भवति. यदा विचारः. तदा सूक्ष्मं. रागमोहचरितव्यपदेशवत्. रागमोहयौगपद्ये ऽपि हि तयोर् अन्यतरोद्भूतवृत्तियोगात्. रागचरितो मोहचरित इति वा व्यपदिश्यते. तद्वद् इहापि द्रष्टव्यम् इति. अत्र वयं ब्रूमः. भवति कस्मिंश्चित् कलापे कस्यचिद् धर्मस्य उद्भूतवृत्तित्वं. किं त्व् अनयोर् न लक्षणं विवेचितम् इति. न किंचिद् एतत्. ननु च चित्तौदारिकतासूक्ष्मतालक्षणौ वितर्कविचाराव् उक्तौ. [तिब्. 128a] सत्यम् उक्तौ. प्रत्येकं तु जातीनाम् औदारिकसूक्ष्मते इति ताव् औदारिकसूक्ष्मतालक्षणौ भवितुम् अर्हतो यथोक्तम् इति नैतद् अस्मान् आराधयति. नैव हि वितर्कविचाराव् एकत्र चित्ते भवत इत्य् अपर इत्य् आचार्यमतम्. अस्मिन् मते यथोक्तदोषप्रसंगो न भवति. कस् त्व् अनयोः पर्यायवर्तिनोर् विशेषः. अत्र पूर्वाचार्या आहुः. वितर्कः कतमः. चेतनां वा निश्रित्य प्रज्ञां वा पर्येषको मनोजल्पो ऽनभ्यूहाभ्यूहावस्थयोर् यथाक्रमं सा च चित्तस्यौदारिकता. विचारः कतमः. चेतनां वा निश्रित्य प्रज्ञां वा प्रत्यवेक्षको मनोजल्पो ऽनभ्यूहाभ्यूहावस्थयोर् यथाक्रमं सा च चित्तसूक्ष्मतेति. अस्मिन् पक्षे वितर्कविचाराव् एकस्वभावौ समुदायरूपौ पर्यायवर्तिनौ पर्येषणप्रत्यवेक्षणाकारमात्रेण भिन्नाव् इष्येते. तत्रोदाहरणं केचिद् आचक्षते. तद्यथा बहुषु घटेष्व् अवस्थितेषु को ऽत्र दृढः को जर्जर इति मुष्टिनाभिघ्नतो य ऊहः. स वितर्कः. इयंतो जर्जरा दृढा वेति यद् अन्ते ग्रहणं. स विचार इति. कथम् इदानीं प्रथमं ध्यानं पंचाङ्गम् इति विस्तरः. विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरतीति सूत्रे पंचांगम् उक्तं. तत् कथं. भूमितस् तत् पंचाङ्गम् उक्तं न क्षणत इति. प्रथमध्यानभूमिः [तिब्. 128b] कदाचिद् वितर्केण व्यवकीर्णा कदाचिद् विचारेण. तद् एवं संतानम् अधिकृत्य पंचाङ्गम् उक्तं न क्षणम् अधिकृत्येत्य् अदोषः. येन केनचित् परतो विशेषपरिकल्पेनेति. भूतेनाभूतेन वा परत उत्कर्षपरिकल्पेन शूरो ऽर्थवान् अस्मि शीलवान् बुद्धिसंपन्न इति वा या चेतस उन्नतिः स मानो नाम चैतसिको धर्मः. ## इति तुशब्दो विशेषणार्थो भिन्नक्रमश् चावगन्तव्यः. अत एवाह. मदस् तु स्वधर्मेष्व् एव रक्तस्येति विस्तरः. चेतसः पर्यादानम् इति. येन स्वधर्मेष्व् (##) एव रूपशौर्यादिषु रक्तं चेतः पर्यादीयते संनिरुध्यते. स रागनिष्यन्दो मदः. यः स्वधर्मेष्व् एव रक्तस्य दर्पचेतसः पर्यादानात् कुशलधर्मक्रियाभ्यः प्रतिसंहारः मद इति आचार्यसंघभद्रः. संप्रहर्षविशेषो मद इति. क्लिष्टसौमनस्यम् अभिप्रेतं. तद् एतन् नेच्छन्ति वैभाषिकाः. यस्मात् सौमनस्यं आ द्वितीयाद् ध्यानात्. मदश् च त्रैधातुकः. ## इति वचनात्. (II.35) उक्ताः सह चित्तेन चैत्ताः चैत्ताः प्रकारेण इति. चित्तं तावत् प्रकारेण उक्तं ## इत्य् एवमादिना स्वलक्षणस्कन्धधात्वायतनकुशलादिप्रभेदेन. चैत्ता अपि स्वलक्षणपरस्परविशेषेण [तिब्. 129a] चित्तसंख्यावधारणकामप्रथमध्यानादिभूमिप्रभेदेन. ## इति. यच् चित्तं. तद् एव मनस् तद् एव विज्ञानम् इत्य् एको ऽर्थो ऽस्येत्य् एकार्थं. निर्वचनभेदस् तूच्यते. चिनोतीति चित्तम् इति. कुशलम् अकुशलं वा चिनोतीत्य् अर्थः. नैरुक्तेन विधिनैवं सिद्धं. मनुत इति मनः. मन ज्ञान इत्य् अस्य औणादिकप्रत्ययात् तस्यैतद् रूपं मन इति. विजानात्य् आलम्बनम् इति विज्ञानं कर्तरि ल्युट्. चितं शुभाशुभैर् धातुभिर् इति चित्तं. भावनासंनिवेशयोगेन सौत्रान्तिकमतेन योगाचारमतेन वा. आश्रयभूतं मनः आश्रितभूतं विज्ञानम् इति आश्रयभावापेक्षं मनः. #<षण्णाम् अनन्तरातीतं विज्ञानं यद् धि. तन् मन># इत्य् अर्थपरिग्रहात्. आश्रितभावापेक्षं विज्ञानं. द्वयं प्रतीत्य विज्ञानस्योत्पत्तिर् इति वचनात्. ## चशब्द एकानुकर्षणार्थः. य एव हि चित्तचैत्ता इत्य् अनेन शब्देनाभिहिताः. त एव साश्रया इत्य् अनेनापि शब्देनाभिधीयन्ते. एवं सालम्बनाः साकाराः संप्रयुक्ताश् च. तत्र साश्रया इन्द्रियाश्रितत्वात्. षडायतनाश्रितत्वाद् इत्य् अर्थः. सालम्बना विषयग्रहणात्. न हि विनालम्बनेन चित्तचैत्ता उत्पद्यन्ते. [तिब्. 129b] साकाराः तस्यैवालम्बनस्य प्रकारेण आकारणात्. येन ते सालम्बनाः (##) तस्यैवालंबनस्य प्रकारेण ग्रहणात्. कथं. विज्ञानं हि नीलं पीतं वा वस्तु विजानाति उपलभत इत्य् अर्थः. तद् एव तथालम्बनं वस्तु वेदनानुभवति. संज्ञा परिच्छिनत्ति. चेतनाभिसंस्करोतीत्य् एवमादि. अथ वा तस्यैवालम्बनस्य विज्ञानं सामान्यरूपेण उपलभ्यतारूपं गृह्णाति. विशेषरूपेण तु वेदनानुभवनीयतारूपं गृह्णाति. संज्ञा परिच्छेद्यतारूपं गृह्णातीत्य् एवमादि. संप्रयुक्ताः समं प्रयुक्तत्वाद् इति. समा अविप्रयुक्ताश् चान्योन्यम् इति संप्रयुक्ताः. आश्रयालम्बनाकारकालद्रव्यसमताभिर् इति. येनाश्रयेण चित्तम् उत्पद्यते. तेनैवाश्रयेण वेदनासंज्ञाचेतनादय उत्पद्यन्ते. तथा येनालम्बनेन चित्तं. तेनैव वेदनादयः. येनाकारेण चित्तं. तेनैव वेदनादयः. यदि हि नीलाकारं चित्तं नीलाकारा एव तत्संप्रयुक्ता वेदनादय उत्पद्यन्ते. यस्मिंश् च काले चित्तं तस्मिन्न् एव वेदनादयः. यथा च चित्तद्रव्यम् एकम् एवोत्पद्यते न द्वे त्रीणि वा. तथा वेदनाद्रव्यं एकम् एवोत्पद्यते न द्वे त्रीणि वा. तथा संज्ञाद्रव्यं चेतनाद्रव्यं इत्य् एवमादि. तेनेदम् एवान्त्यं दुर्गमम् इति व्याचष्टे. यथैव ह्य् एकं चित्तं एवं चैत्ता अपि एकैका इति. (II.36) विप्रयुक्तान् वक्तुकाम आचार्य उपोद्घातं करोति निर्दिष्टाश् चित्तचैत्ताः सविस्तरप्रभेदा विप्रयुक्तास् त्व् [तिब्. 130a] अवसरप्राप्ता इदानीम् उच्यन्त इत्य् अभिप्रायः. सविस्तरप्रभेदा इति. विस्तरश् च प्रभेदश् च विस्तरप्रभेदौ. सह विस्तरप्रभेदाभ्यां सविस्तरप्रभेदाः. अथ वा विस्तरेण प्रभेदः विस्तरप्रभेदः. सह विस्तरप्रभेदेन सविस्तरप्रभेदाः. तत्र चित्तं तावत् सविस्तरप्रभेदं निर्दिष्टं. ## एवमादिना. चैत्ता अपि ## इत्य् आरभ्य यावत् ## इति विस्तरेण. ## चशब्द एवंजातीयकानुक्तविप्रयुक्तप्रदर्शनार्थः. संघभेदप्रभृतयो हि द्रव्यतश् चित्तविप्रयुक्ता इष्यन्ते इति ये ऽप्य् एवंजातीयका इति शास्त्रे ऽप्य् उक्तत्वात्. चित्तविप्रयुक्ता इति चित्तग्रहणं चित्तसमानजातीयप्रदर्शनार्थं. चित्तम् इव चित्तेन च विप्रयुक्ता इत्य् अर्थः. किं च तेषां चित्तेन समानजातीयत्वं. (##) यद् अरूपिणो ऽमी भवन्ति. रूपित्वाद् एव हि विप्रयुक्तत्वे ऽपि रूपं न विप्रयुक्तत्वे नाम लभते. यद् वामीषां नामरूपम् इति नामत्वं तत् तेषां चित्तेन समानजातीयत्वं. चैत्ता अपि चित्तेन तुल्यजातीयाः. ते तु चित्तेन सहालम्बने संप्रयुक्तास् तद्विशेषणार्थं विप्रयुक्तग्रहणं असंस्कृतम् अपि तत्समानजातीयम् अनालंबनत्वेनेति तत्परिहारार्थं संस्कारग्रहणं [तिब्. 130b] अत एवाह. इमे संस्कारा न चित्तेन संप्रयुक्ता न च रूपस्वभावा इति चित्तविप्रयुक्ता उच्यन्त इति. (II.37) तत्रेति. वाक्योपन्यासे निधारणे वा. तावच्छब्दः क्रमे. ## इति. प्राप्तिर् इति सामान्यसंज्ञा. लाभः समन्वय इति विशेषसंज्ञा. लाभः प्रतिलम्भ इत्य् एको ऽर्थः. समन्वयः समन्वागम इत्य् अनर्थान्तरं. प्रतिलम्भ इत्य् उक्ते समन्वागमस्याग्रहणं. समन्वागम इत्य् उक्ते प्रतिलम्भस्याग्रहणं. प्राप्तिर् इत्य् उक्ते तूभयोद्ग्रहणं. अत एवाह. द्विविधा हि प्राप्तिः. अप्राप्तविहीनस्य च प्रतिलम्भः. प्रतिलब्धेन च समन्वागम इति. अप्राप्तं च विहीनं चाप्राप्तविहीनं. तस्याप्राप्तविहीनस्य प्रतिलम्भः. अप्राप्तस्य तद्यथा दुःखे धर्मज्ञानक्षान्तेः. विहीनस्य तद्यथा कामावचरस्य कामवैराग्येण त्यक्तस्य धातुप्रत्यागमनात् परिहाण्या वा पुनःप्रतिलम्भः. प्रतिलब्धेन च द्वितीयादिषु क्षणेषु समन्वागमः. तस्याः समनुवर्तनात्. यश् च प्रतिलम्भः यश् च समन्वागमः. सा द्विधा प्राप्तिर् इति प्रतिलम्भे समन्वागमे च प्राप्तिशब्दो वर्तते. अभेदविवक्षायां तु प्राप्तिः प्रतिलम्भः समन्वागम इत्य् एक एवार्थः. तथा हि प्रथमे क्षणे दुःखे धर्मज्ञानक्षान्तेः प्राप्तिः प्रतिलम्भ इष्यते. सापि समन्वागम इत्य् उच्यते. प्रथमक्षणस्थ [तिब्. 131a] आर्यपुद्गलो दुःखे धर्मज्ञानक्षान्त्या समन्वागत इत्य् उच्यते. #<आज्ञास्यामीन्द्रियोपेतस् त्रयोदशभिर् अन्वित># इत्यादिवचनात्. कथम् अयं लक्षणनिर्देशः. न हि भेदविवक्षायाम् अपि पर्यायवचनेन लक्षणनिर्देशः कल्पते. प्राप्तिः कतमा. यः प्रतिलम्भो यः समन्वागम इति. पर्यायवचनम् अपि कदाचित् लक्षणाय कल्पते. अनलो जातवेदा अग्निर् इति. सूत्रे ऽप्य् उक्तम् अविद्या कतमा. पूर्वान्ते अज्ञानम् अपरान्त अज्ञानम् इति विस्तरः. विपर्ययाद् एवाप्राप्तिर् इति सिद्धम् इति. विपर्ययाद् एवाप्राप्तिर् इति सिद्धे नैतदर्थं सूत्रं कर्तव्यम् इत्य् अभिप्रायः. अप्राप्तिर् अप्रतिलम्भो ऽसमन्वागम इति विपर्ययाद् एतत् त्रयं गम्यते. तथैव चाप्रतिलम्भासमन्वागमयोर् अप्राप्तिर् इति सामान्यसंज्ञा. तस्माद् एवं च वक्तव्यं. द्विविधा अप्राप्तिर् अप्राप्तपूर्वाणाम् अप्रतिलम्भः. प्राप्तविहीनानाम् असमन्वागम (##) इति. अथ वाप्रतिलब्धस्य विहीनस्प चाद्याप्राप्तिर् अप्रतिलम्भः. अप्रतिलब्धेन विहीनेन च द्वितीयादिषु क्षणेष्व् असमन्वागम इति. ## इति. संस्कृतानां प्राप्त्यप्राप्ती स्वसंतानपतितानाम् एवेत्य् अवधार्यते. न परसंतानपतितानाम् इति. न परसत्त्वसंततिपतितानां धर्माणां. स्वसंततौ प्राप्त्यप्राप्ती भवत इत्य् अर्थः. तेनाह. न हि परकीयैः कश्चित् समन्वागत इति. नाप्य् असंततिपतितानाम् इति नासत्त्वसंततिपतितानाम् इत्य् अर्थः. तस्माद् आह. न ह्य् असत्त्वसंख्यातैः [तिब्. 131b] कश्चित् समन्वागत इति. माल्याभरणादयः काष्ठकुड्यादिगताश् च रूपादयो ऽसत्त्वसंख्याताः. चक्षुरादयः सत्त्वसंख्याताः केशादयो रूपीन्द्रियसम्बद्धाः सत्त्वसंख्याता एव वेदितव्याः. तदनुग्रहोपघातपरिणामानुविधानात्. तथा हि रूपीन्द्रियोपघातात् पालित्यादिविकारः केशादीनां दृश्यते. रसायनोपयोगेन चानुग्रहात् पालित्यादिप्रत्यापत्तिर् इति सर्वेषां सत्त्वसंख्यातानां प्राप्तिर् भवतीति सिद्धंतः. ## इति प्रतिसंख्यानिरोधाप्रतिसंख्यानिरोधयोर् असत्त्वसंख्यातयोर् अपि प्राप्त्यप्राप्ती भवतः. सर्वसत्त्वा अप्रतिसंख्यानिरोधेन यथाप्रत्ययवैकल्यं समन्वागताः. सकलबन्धनादिक्षणस्थवर्ज्या इति. आदौ क्षणः दुःखे धर्मज्ञानक्षान्तिक्षणः. तत्र स्थिता आदिक्षणस्थाः. सकलानि बन्धनान्य् एषाम् इति सकलबन्धना. अप्रहीणसर्वप्रकारक्लेशाः. सकलबन्धनाश् चादिक्षणस्थाश् च त इति सकलबन्धनादिक्षणस्थाः. ते वर्ज्या एषां तैर् वा वर्ज्याः सकलबन्धनादिक्षणस्थवर्ज्याः. के. सर्व आर्याः. ते प्रतिसंख्यानिरोधेन समन्वागताः. सकलबन्धनादिक्षणस्थास् त्व् आर्या न समन्वागतः. तस्यां ह्य् अवस्थायां क्षांतिवध्याः [तिब्. 132a] क्लेशाश् छिद्यन्ते न छिन्नाः. तन्निरोधो ऽपि प्राप्यते न प्राप्तो ## इति सिद्धान्तात्. एकप्रकारोपलिखितादयस् त्व् आर्या लौकिकमार्गप्राप्तेन निरोधेन तस्याम् अवस्थायां समन्वागताः. अत ऊर्ध्वं द्वितीयादिषु क्षणेषु समन्वागता एव अनास्रवमार्गप्राप्तेनापि निरोधेन. पृथग्जनाश् च केचित् समन्वागता इत्य् एकप्रकारोपलिखितादयः. आकाशेन तु नास्ति कश्चित् समन्वागत इति असंबंधात्. निरोधाभ्यां त्व् अस्ति सम्बन्धः. तस्माद् आकाशस्य प्राप्तिर् नास्ति. यस्य च नास्ति प्राप्तिस् तस्याप्राप्तिर् अपि नास्तीति सिद्धान्त एष वैभाषिकाणां. कुत एतद् इति. रूपादिचक्षुरादिवत्स्वरूपकार्यानुपलम्भात् पृच्छति. (##) सूत्राद् इति. व्याख्यानम् एव वैभाषिकः साधयति. दशानाम् अशैक्षाणां धर्माणाम् इति विस्तरः. दशाशैक्षा धर्माः. अष्टाव् अशैक्षाण्य् आर्यमार्गांगानि सम्यग्विमुक्तिः सम्यग्ज्ञानं च. तेषाम् उत्पादात् संमुखीभावात्. प्रतिलंभाद् आदितः प्राप्तेः. समन्वागमात् पश्चात् प्राप्तेः. पंचाङ्गं विप्रहीणः. प्रहीणपंचाङ्ग इत्य् अर्थः. पंचांगानि सत्कायदृष्टिः शीलव्रतपरामर्शो विचिकित्सा कामच्छन्दो व्यापाद इति. एतान्य् अनागामिफलप्राप्तौ प्रहीणानीति न युज्यन्ते. इमानि तु प्रयुज्यमानानि पंचांगानि पश्यामो यद् उतोर्ध्वभागीयानि रूपराग आरूप्यराग औद्धत्यं मानो ऽविद्या चेति. प्रतिनिधिभूतायाः प्राप्तेर् योगात् प्रकृतिस्थो ऽप्य् अर्हन्न् आर्य इत्य् उच्यते. [तिब्. 132b] साधनं चात्र. द्रव्यतो ऽस्ति समन्वागमः सूत्रोक्तत्वाद् आयतनद्रव्यवद् इति. आचर्यस् तं प्रत्याह. तेन तर्ह्य् असत्त्वाख्यैर् अपि चक्ररत्नादिभिः परसत्त्वैर् अपि स्त्रीरत्नादिभिः समन्वागमो द्रव्यसन् प्राप्नोति. सूत्रे वदनात्. कथम् इति सूत्रं दर्शयति. राजा यावद् विस्तर इति. राजा भिक्षवश् चक्रवर्ती सप्तभी रत्नैः समन्वागतः. तस्येमानि सप्त रत्नानि. तद्यथा चक्ररत्नं हस्तिरत्नं अश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नम् एव सप्तमम् इति विस्तरः. एभिस् सप्तभी रत्नैस् समन्वागमः सूत्र उक्तो न च द्वव्यतो ऽस्तीति अनैकान्तिकतां दर्शयति. प्रतिज्ञादोषम् चायम् उद्ग्राहयति. अनुमानविरोधात्. कथम् इत्य् उच्यते. न द्रव्यसन् दशाशैक्षधर्मसमन्वागमः समन्वागमस्वाभाव्याच् चक्रवर्तिसप्तरत्नसमन्वागमवद् इति. अनेन प्रतिज्ञाया धर्मस्वरूपं विपर्यासयति. वशित्वं कामचार इति. इच्छानुविधायित्वं. तत्र वशित्वम् इति चक्रवर्तिसूत्रे. अन्यत्र पुनर् द्रव्यान्तरम् इति. अशाशैक्षसमन्वागमसूत्रे. कः पुनर् एवम् अयोग इति. प्रवचने हि द्विविधम् इष्यते द्रव्यसच् च वस्तु प्रज्ञप्तिसच् चेति कथम् अयुक्तिर् इति वैभाषिकाः. आचार्य आह. अयम् अयोग इति विस्तरः. इह यद् द्रव्यसद् वस्तु तत् प्रत्यक्षग्राह्यं [तिब्. 133a] वा भवेद् अनुमानग्राह्यं वा. तत्र प्रत्यक्षग्राह्यं रूपशब्दादि पंचेन्द्रियग्राह्यत्वात्. मनोविज्ञानग्राह्यम् अपि किंचित् प्रत्यक्षं. रागद्वेषादि स्वसंवेद्यत्वात्. चक्षुःश्रोत्रादि त्व् अनुमानग्राह्यं चक्षुर्विज्ञानादिकृत्यानुमेयत्वात्. तद्भावाभावयोस् तद्भावाभावात्. प्राप्तिः पुनर् न प्रत्यक्षग्राह्या न चानुमानग्राह्या तत्सिद्धौ निरवद्यानुमानादर्शनात्. तस्माद् द्रव्यधर्मासम्भवाद् अयोग इति स्थितम् एतत्. इदानीम् आचार्यस् तत्पक्षम् उत्थाप्योत्थाप्य दूषयति. उत्पत्तिहेतुर् इति विस्तरः. यस्य प्राप्तिर् अस्ति स उत्पद्यते हेतुसद्भावात्. असंस्कृतस्य न स्यात् प्राप्तिर् यस्माद् असंस्कृतम् अनुत्पाद्यं. ये च धर्मा अप्राप्ता दुःखे (##) धर्मज्ञानक्षान्त्यादयः. ये च त्यक्ताः भूमिसंचारवैराग्यतः. तद्यथा कामावचरा अक्लिष्टा ऊर्ध्वभूम्युपपत्त्या क्लिष्टाश् च वैराग्येण त्यक्ताः. तेषां धातुप्रत्यागमतः परिहाण्या वा कथम् उत्पत्तिः स्यात्. न हि तेषां प्राप्तिर् अस्ति. अनुत्पन्ननिरुद्धत्वात्. सहजप्राप्तिहेतुका चेत्. का. तेषाम् उत्पत्तिर् अधिकृता. सहजा या प्राप्तिर् इदानीम् उत्पद्यते. सा तेषां जनिकेति. आह. जातिर् इदानीं किंकरी जातिजातिर् वेति. किंकरणशीला किंकरी. जातिर् लक्ष्यं धर्मं जनयति. [तिब्. 133b] जातिजातिस् तु तल्लक्षणं जातिं जनयति. तेन यदि लक्ष्याणां धर्माणाम् उत्पत्तिः प्राप्तिहेतुकोच्येत तत्र जातिः किंकरी. अथ लक्षणानाम्. उत्पत्तिस् तद्धेतुकोच्येत. तत आह. जातिजातिर् वा किंकरीति विकल्पः. अथ वा यदि भवतैवं कल्प्येत. जातिर् धर्मं जनयति. प्राप्तिः पुनर् जातिं जनयतीति. तत्र उच्यते. जातिजातिर् वा किंकरीति. सकलबन्धनानां खल्व् अपीति विस्तरः. येषाम् एको ऽपि क्लेशप्रकारो न प्रहीणः. ते सकलबन्धनाः. तेषां सकलबन्धनानां खल्व् अपि मृदुमध्याधिमात्रक्लेशोत्पत्तिप्रकारभेदो न स्यात्. कस्मात्. प्राप्त्यभेदात्. विकलबन्धनानां हि प्राप्तिवैकल्यान् मृदुमध्याधिमात्रक्लेशोत्पत्तिभेदः परिकल्प्येत न तु सकलबंधनानां. प्राप्तिनां तुल्यत्वात्. यतो वा स भेद इति. यतो वा कारणाद् अभ्यासतो ऽन्यतो वा स भेदः. कस्यचित् सकलबन्धनस्याधिमात्रः. कस्यचिन् मध्यः. कस्यचिन् मृदुः. तत एव भेदकारणात् तदुत्पत्तिर् अस्तु. तेषां मृद्वादीनां क्लेशानाम् उत्पत्तिः. तस्मान् नोत्पत्तिहेतुः प्राप्तिर् इति. वैभाषिक आह. कश् चैवम् आहेति विस्तरः. व्यवस्थाहेतुः प्राप्तिः. असत्यां हि प्राप्तौ लौकिकमानसानाम् इति. लोके भवो लौकिकं. मन एव मानसं. लौकिकं मानसम् एषां ते इमे लौकिकमानसाः. आर्यपृथग्जनाः. आर्याश् च पृथग्जनाश् च. लौकिकमानसग्रहणम् आर्यविशेषणं. [तिब्. 134a] पृथग्जना हि नित्यम् एव लौकिकमानसाः. आसंज्ञिकासंज्ञिसमापत्त्यवस्थायां वा पृथग्जनविशेषणम् अपि संभवति. तेषां आर्यपृथग्जनानां. तेषाम् इति निर्धारणे षष्ठी. सम्बन्धलक्षणा वा. तेषां न स्याद् व्यवस्थानम् इति परिच्छेदः. यत् कृतं व्यवस्थानं. सा प्राप्तिः. प्रहीणाप्रहिणक्लेशताविशेषाद् इति. प्रहीणक्लेशा आर्याः. अप्रहीणक्लेशाः पृथग्जनाः. तद्भावाः. स एव विशेषः. इति प्रहीणाप्रहीणक्लेशतविशेषः. तस्माद्. एतद् व्यवस्थानं भवितुम् अर्हति. ननु च पृथग्जना अपि केचित् प्रहीणक्लेशा भवन्ति. कथम् अवधार्यते. आर्या एव प्रहीणक्लेशा इति. अत्यंतसमुद्घातवचनाद् एवम् उक्तं. एतच् चैव कथम् इति. एषां प्रहीणः क्लेश एषाम् अप्रहीण इति यद् एतद् व्यवस्थानं. तत् कथं भविष्यति. प्राप्तौ तु सत्यां क्लेशप्राप्त्या एतत् सिध्यति व्यवस्थानं. तद्विगमाविगमात् क्लेशप्राप्तिविगमाविगमात् छेदाच्छेदाद् (##) इत्य् अर्थः. येषां तत्प्राप्तिविगमाः. ते आर्याः. येषाम् अविगमाः. ते पृथग्जना इति. ननु च पृथग्जनानाम् अपि केषांचित् क्लेशप्राप्तिर् विगता. विगता. न तु लोकोत्तरेण मार्गेण. स तर्हि लोकोत्तरमार्गकृतो [तिब्. 134b] विशेषः कथं परिच्छिद्यते लोकोत्तरेणेयं क्लेशप्राप्तिर् विगता लौकिकेनेयम् इति. सास्रवानास्रवविसंयोगप्राप्तिभेदात्. आश्र्यविशेषाद् एतत् सिध्यतीति. आत्मभावविशेषाद् एतद् व्यवस्थानं एषां प्रहीणः क्लेश एषाम् अप्रहीणः क्लेश इति सिध्यति. तथा परावृत्त इति. तथान्यथाभूतः. तत्प्रहेयाणां दर्शनभावनामार्गप्रहेयाणाम्. अग्निदग्धव्रीहिवद् इति. यथाग्निदग्धो व्रीहिर् अबीजीभूतो भवति. एवं यथोक्तेन न्यायेनाबीजीभूतः आश्रयः क्लेशानां प्रहीणक्लेश इत्य् उच्गते. उपहतबीजभावे वा. आश्रय इत्य् अधिकृतं. तेन लौकिकेन मार्गेण प्रहीण इति शक्यते वक्तुं. बीजस्योपघातमात्रभावात्. विपर्ययाद् अप्रहीण इति. अनिर्दग्धबीज आश्रये ऽनुपहतबीजभावे वा. यश् चाप्रहीण इति विस्तरः. यश् चाप्रहीणो ऽनन्तरोक्तेन विधिना दर्शनप्रहातव्यः कामावचरो यावद् भावाग्रिकः भावनाप्रहातव्यो वा कामावचरो यावद् भावाग्रिकः. तेन समन्वागतः. यश् च प्रहीणस् तथैव यावद् भावाग्रिकः. तेनसमन्वागत इति प्रज्ञप्यते. प्रज्ञप्तिधर्मो ऽयम् इति दर्शयति. कुशला अपि द्विप्रकारा इति विस्तरः. यथा क्लिष्टा द्विप्रकारा इत्य् अपिशब्दार्थः. समुच्चये वा कुशलाश् चेत्य् अर्थः. तद्बीजभावानुपघाताद् इति. तेषाम् उत्पत्तिलाभिकानां कुशलानां बीजं तद्बीजं. तद्बीजस्य भावस् तद्बीजभावः [तिब्. 135a]. कस्य. आश्रयस्य. तद्बीजभावस्यानुपघातस् तद्बीजभावानुपघातः. तस्मात्. तद्बीजभावानुपघातात् समन्वागतः. कैः. अयत्नभाविभिः कुशलैः. उपघाताद् असमन्वागत उच्यते. को ऽसाव् इत्य् आह. समुच्छिन्नकुशलमूलः. तस्य त्व् इति. तस्याश्रयस्य तद्बीजभावस्य उपघातो मिथ्यादृष्ट्या वेदितव्यो नान्यथा. तेनाह. न तु खलु कुशलानां धर्माणां बीजभावस्यात्यन्तं संततौ समुद्घातो यथा क्लेशानाम् आर्यमार्गेणात्यन्तं संततौ समुद्घात इत्य् अभिप्रायः. ये पुनर् इति विस्तरः. ये प्रायोगिकाः. तैर् उत्पन्नैः. तेषाम् उत्पत्तिस् तदुत्पत्तिः. तदुत्पत्तौ वशित्वं सामर्थ्यविशेषः. तस्याविघातात्. कस्य. संततेः. समन्वागम उच्यते. कैः. तैर् यत्नभाविभिः कुशुलैः. यस्माद् एवं. तस्माद् बीजम् एव शक्तिविशेष एवात्र समन्वागमावस्थायाम् अनपोद्धृतं क्लिष्टानां धर्माणाम् आर्यमार्गेणानुपहतं लौकिकेन मार्गेण. अयत्नभाविनां च कुशलानां धर्माणां मिथ्यादृष्ट्या. परिपुष्टं च वशित्वकाले यत्नभाविनां कुशलानां बीजम् इति प्रकृतं. समन्वागमाख्यां लभते. नान्यद् द्रव्यं. यद् वैभाषिकैः कल्पितं. किं पुनर् इदं बीजं नामेति. (##) द्रव्याशंकया पृच्छति. यन् नामरूपं फलोत्पत्तौ समर्थं. यत् पंचस्कन्धात्मकं रूपं फलोत्पत्तिसमर्थं साक्षाद् अनन्तरं [तिब्. 135b] पारंपर्येण दूरतः. को ऽयं परिणामो नामेति. सांख्यानां परिणामाशंकया पृच्छति. संततेर् अन्यथात्वम् इति. अन्यथोत्पादः. का चेयं संततिर् इति. किं यथा सांख्यानाम् अवस्थितद्रव्यस्य धर्मान्तरनिवृत्तौ धर्मांतरप्रादुर्भावः तथावस्थायिन्याः संततेर् अन्यथात्वम् इति. नेत्य् उच्यते. किं तर्हि. हेतुफलभूता. हेतुश् च फलं च हेतुफलं. हेतुफलम् इति नैरन्तर्येण प्रवृत्तास् त्रैयध्विकाः संस्काराः संततिर् इति व्यवस्थाप्यन्ते. यत्र तूक्तम् इति विस्तरः. यत्र तु सूत्र उक्तं. किम् इत्य् आह. लोभेन समन्वागतः अभव्यः अयोग्यश् चत्वारि स्मृत्युपस्थानानि कायस्मृत्युपस्थानादीनि उत्पादयितुम् इति. यदि बीजं प्राप्तिः. बीजं नित्यम् अस्तीति स्मृत्युपस्थानोत्पत्तिर् न स्यात्. भवदीयायाम् अपि प्राप्तौ तदुत्पत्तिर् न स्याद् इति तुल्यम् एतत्. तस्माद् उभाभ्याम् अपि वक्तव्यं. तत्राधिवासनं लोभस्याविनोदनं वा समन्वागम इति. अधिवासनम् अभ्यनुज्ञानम्. अविनोदनम् अव्युपशमनं. सर्वथा प्रज्ञप्तिधर्मो न द्रव्यधर्म इति. सर्वप्रकारेण यद्य् उत्पत्तिहेतुर् यदि व्यवस्थाहेतुर् यद्य् आश्रयविशेषः यद्य् अधिवासनम् अविनोदनं वा सर्वथा प्रज्ञप्तिधर्मः प्रज्ञप्त्या संवृत्या व्यवहारेण धर्मः प्रज्ञप्तिधर्मो न द्रव्यधर्मः न द्रव्यतो धर्मः स्वभाव इत्य् अर्थः. अथ वा द्रव्यं च तद् धर्मश् च स द्रव्यधर्मो [तिब्. 136a] न रूपादिवत् विद्यमानस्वलक्षणो धर्म इत्य् अर्थः. तस्य च प्रतिषेधः तस्य च प्रज्ञप्तिधर्मस्य प्रतिषेधो ऽसमन्वागम इति. इदम् अस्येति ज्ञानचिह्नं प्रतिलब्धधर्माविप्रणाशकारणं च प्राप्तिर् इत्य् आचार्यसंघभद्रः. इदम् अस्येति ज्ञानचिह्नं इत्य् असिद्धम् एतत्. आश्रयविशेषेण तज्ज्ञानम् इति ब्रूमः. यदि च प्रतिलब्धधर्मविप्रणाशकारणं प्राप्तिर् इष्यते. प्राप्तपरित्यागो नैव स्यात्. भवति च. तस्माद् अकारणम् एतत्. स एव च शक्तिविशेषलक्षणं बीजभावम् आचार्येन व्यवस्थापितं दूषयति. किम् अयं शक्तिविशेषश् चित्ताद् अर्थान्तरम् अतो ऽनर्थान्तरं. किं चातः. अर्थान्तरं चेत्. सिद्धं प्राप्तिर् अस्तीति. संज्ञामात्रे तु विवादः. अनर्थान्तरं चेत्. नन्व् अकुशलं कुशलस्य बीजं अभ्युपगतं भवति. अकुशलस्य च कुशलं. को हि नाम औष्ण्यस्य तेजसो ऽनर्थान्तरत्वे सत्य् औष्ण्यम् एव दाहकम् अध्यवस्येन् न तेजः. कुशलबीजं ह्य् अकुशले चेतस्य् अव्याकृते वा वर्तते. एवम् अकुशलबीजं कुशले चेतस्य् अव्याकृते वा वर्तते. तथैव चाव्याकृतबीजम् अपि कुशले (##) चाकुशले च वर्तते. सास्रवबीजं चानास्रवे ऽनास्रवबीजं च सास्रवे चेतसि वर्तत इति सांकर्यदोषः प्रसज्यत इति. अत्र वयं ब्रूमः. अनर्थान्तरभावे सांकर्यदोष भवेत्. तत् तु बीजं न चित्ताद् अर्थान्तरं वक्तव्यं. नाप्य् अनर्थान्तरम्. उपादायप्रज्ञप्तिरूपत्वात्. [तिब्. 136b] अथाप्य् अनर्थान्तरभावस् तथाप्य् अदोशः. कुशलेन हि चित्तेनोत्पन्नेन स्वजातीये ऽन्यजातीये वा स्वसंतानचित्ते बीजम् आधीयेत. ततः कारणविशेषात् कार्यविशेष इति विशिष्टं. तेन तच् चित्तम् उत्पद्येत. तद् विशिष्टं चित्तं कुशलबीजकार्यक्रियायां समर्थम् उत्पद्येत. एवम् अकुशलेनापि स्वजातीये ऽन्यजातीये वा स्वसंतानचित्ते बीजम् आधीयेत. तच् च तेन विशिष्टं चित्तम् अकुशलबीजकार्यक्रियायां समर्थम् उत्पद्येत. एवम् अव्याकृतेनापि चित्तेन स्वजातीये ऽन्यजातीये वा स्वसंतानचित्ते बीजम् आधीयेत. तच् चापि तेन विशिष्टम् अव्याकृतबीजकार्यक्रियायां समर्थम् उत्पद्येत. सास्रवेणाप्य् अनास्रवे चित्ते बीजम् आधीयेत. अनास्रवेणापि सास्रव इत्य् एवम् अन्योन्यबीजाधायकम् अन्योन्यजनकं च चित्तं चित्तान्तराद् उत्पद्यमामं अन्योन्यवास्यवसकत्वेन प्रवर्तते. न च कुशलेनाकुशले चित्ते शक्तिविशेष आहित इति तद् अकुशलं कुशलताम् आपद्यते. कुशलं वा तद् अकुशलतां. शक्तिविशेषमात्रत्वात्. शक्तिर् बीजं वासनेत्य् एको ऽयम् अर्थः. एवम् अकुशलादिवासनापि वक्तव्या. यावत् सास्रवेणानास्रवे शक्तिविशेषाधाने ऽपि. अनास्रवेणापि सास्रवे शक्तिविशेषाधाने. न तत् सास्रवं अनास्रवं संपद्यते. अनास्रवं वा सास्रवम् इति. भवताम् अपि वैभाषिकाणाम् इदं चिंत्यते. यदा सास्रवचित्तसमनंतरं [तिब्. 137a] अनास्रवं अनास्रवचित्तसमनन्तरं वा सास्रवचित्तम् उत्पद्यते. तदा किं पूर्वकः सास्रवकलापो ऽनास्रवकलापो वा शक्तिमान् समनन्तरप्रत्ययादिभावेनोत्तरकलापोत्पत्ताव् उताशक्तिमान्. किं चातः. यद्य् अशक्तिमान् समनन्तरप्रत्ययादिभावो ऽप्य् अस्य हीयेत. अथ शक्तिमान्. सा शक्तिः किं सास्रवे चेतसि सास्रवा आहोस्विद् अनास्रवा. तच् चित्तं सास्रवस्यानास्रवस्य च चित्तान्तरस्य समनन्तरप्रत्ययादिभावं कुर्यात्. तत् किं ययैव शक्त्या सास्रवस्य समनन्तरप्रत्ययादिभावं कुर्यात् तयैवानास्रवस्य. यदि तयैव कथं शक्तिकार्यसांकर्यं न भवेत्. अथान्यया शक्त्या सास्रवस्यान्ययानास्रवस्य समनन्तरप्रत्ययादिभावं कुर्यात्. कथम् अनयोर् एकत्र शक्त्योस् तस्माच् चित्ताद् अनन्ययोर् भिन्नरूपता भिन्नकार्यता च युज्यते. युज्यते चेत्. अस्माकम् अपि चित्ताद् अनन्यासां शक्तीनां तत्रावस्थानं कार्यभेदश् च भविष्यति. एवम् अनास्रवस्यापि चित्तस्य सास्रवानास्रवचित्तसमनन्तरप्रत्ययादिभावेन संभवतः तथैव शक्त्योर् भिन्नरूपता कार्यभेदश् च वक्तव्यः. तेन यद् उक्तं नन्व् अकुशलं कुशलस्य बीजम् (##) अभ्युपगतं भवतीत्यादि तद् अयुक्तं. न हि कुशलाहितेन शक्तिविशेषेण विशिष्टं समर्थम् अकुशलम् अकुशलबीजकार्यं करोति. [तिब्. 137b] किं तर्हि. कुशलबीजकार्यम् एव करोति. स्वाहितेन तु शक्तिविशेषेण तद् अकुशलं स्वबीजकार्यं करोति. तत् कथम् इदम् उच्यते. कुशलस्याकुशलं बीजम् इति. ब्रूयास् त्वम् अकुशलचित्ते तत् कुशलबीजम् आहितं कथं अकुशलं न भवतीति. न भवन्तो बीजार्थं जानते. कुशलेन चित्तेन निरुध्यमानेन. तथा शक्तिविशिष्टम् अकुशलं चित्तं जन्येत यथा तच् चित्तं स्वोत्पत्तियोग्यं भविष्यति साक्षात् पारंपर्येण वेति शक्तिविशेष एव बीजं. न बीजं नाम किंचिद् अस्ति. प्रज्ञप्तिसत्त्वात्. अत एव प्राप्त्यप्राप्ती प्रज्ञप्तिसत्याव् उच्येते. द्रव्यसत्याव् एव तु वैभाषिका वर्णयन्ति. (II.38, 39ab) अतीतानां धर्माणाम् अतीतापि प्राप्तिर् इति विस्तरः. अतीतानां धर्माणां तद्यथा क्लिष्टानाम् अतीता प्राप्तिर् या उत्पन्ननिरुद्धा साग्रजापि संभवति. सहजापि. पश्चात्कालजापि. तेषाम् एवानागता प्राप्तिर् अनुत्पन्ना. प्रत्युत्पन्ना या पश्चात्कालजा उत्पन्ननिरुद्धा. अनागतानाम् अपि प्राप्तिर् अतीता याग्रजोत्पन्ननिरुद्धा. अनागता यानुत्पन्ना. प्रत्युत्पन्नाग्रजोत्पन्नानिरुद्धा. तथा प्रत्युत्पन्नानाम् अप्य् अतीता प्राप्तिर् याग्रजोत्पन्ननिरुद्धा. अनागता यानुत्पन्ना. प्रत्युत्पन्ना या सहजा. अतीतादिजातिसामान्यं च गृहीत्वैवम् उक्तम्. न त्व् एकस्यातीतस्यावश्यं त्रिविधा प्राप्तिर् अस्ति. न हि विपाकजस्यानागतातीता वा प्राप्तिः संभवति. ## वचनात्. [तिब्. 138a] यदि तु प्रतिद्रव्यं प्राप्तिव्यवस्था क्रियेत संभवं प्रत्य् एतद् एवं भवेत्. क्लिष्टानाम् उत्पत्तिप्रतिलंभिकानां च कुशलानाम् अतीतादीनाम् अतीतादयः प्राप्तयो ऽवश्यं भवन्ति. न हि पृथग्जनस्यानुत्पन्नस्य अनास्रवस्य मार्गस्यातीता प्रत्युत्पन्ना च प्राप्तिर् अस्ति. सापवादश् चायम् उत्सर्गो ऽवगन्तव्यः. ## वेचनात्. असंस्कृतानां तु प्राप्ति उत्पन्ननिरुद्धातीता. 'नुत्पन्नानागता. उत्पन्नानिरुद्धा प्रत्युत्पन्ना. सुगमत्वात् तु न सूत्रितम् एतत्. कामरूपारूप्यावचराणां कामरूपारूप्यावचरी यथाक्रमम् इति. कामधातूपपन्नस्य कामावचराणां धर्माणां कामावचरी प्राप्तिः. तस्यैव रूपावचराणां रूपावचरी. तस्यैवारूप्यावचराणाम् आरूप्यावचरी. रूपधातूपपन्नस्य च कामावचराणां. तद्यथा निर्माणचित्तानां कामावचरी. रूपावचराणां रूपावचरी (##). आरूप्यावचराणाम् आरूप्यावचरी. आरूप्यधातूपपन्नस्य तद्धातुकानां तद्धातुकैव प्राप्तिः. ## अधात्वाप्तानां संस्कृतासंस्कृतानाम् अनास्रवाणां चतुर्विधा प्राप्तिः. कामरूपारूप्यावचरी चानास्रवा च. समासेन सर्वान् अनाप्तान् अभिसमस्येत्य् अर्थः. प्रत्येकं तु न चतुर्विधा. तत आह. तत्राप्रतिसंख्यानिरोधस्येति विस्तरः. कामधातूपपन्नस्य [तिब्. 138b] कामावचरादीनां यथासंभवम् अप्रतिसंख्यानिरोधस्य प्राप्तिः कामावचरी. रूपधातूपपन्नस्य रूपावचरादीनां अप्रतिसंख्यानिरोधप्राप्ती रूपावचरी. आरूप्यधातूपपन्नस्यारूप्यावचरादीनाम् अप्रतिसंख्यानिरोधप्राप्तिर् आरूप्यावचरी. सत्त्वसंतानवशेनैव हि तत्प्राप्तिर् व्यवस्थाप्यते. न तु तेषां वशेन येषाम् अप्रतिसंख्यानिरोधः. यदि ह्य् एवं स्यात् मार्गसत्यस्याप्रतिसंख्यानिरोधप्राप्तिर् अनास्रवा स्यात्. प्रतिसंख्यानिरोधस्य रूपारूप्यावचरी चानास्रवा चेति. न कामावचरी. कामधातोर् अप्रतिपक्षत्वात्. रूपावचरेण तु मार्गेण प्राप्तस्य रूपावचरी प्राप्तिः. आरूप्यावचरेणारूप्यावचरी. अनास्रवेण मार्गेणानास्रवा. आर्यस्य तु रूपावचरेण मार्गेण प्राप्तस्य रूपावचरी चानास्रवा चारूप्यावचरेणारूप्यावचरी चानास्रवा च. ## वचनात्. मार्गसत्यस्यानास्रवैवेति. लौकिकीम् अस्य प्राप्तिं प्रतिषेधयति. सेयं समस्य चतुर्विधेति. समासेन त्रैधातुकी चानास्रवा चेति उक्तम् अर्थं निगमयति. शैक्षाणाम् इति. शैक्षा धर्माः शैक्षस्यानास्रवा धर्मा. अशैक्षा अशैक्षस्यानास्रवा. [तिब्. 139a] मार्गसत्यभावा एवैते द्रष्टव्याः. शैक्षाशैक्षेभ्यस् त्व् अन्ये नैव शैक्षा नाशैक्षाः. असंस्कृता अपि यावन् नैव शैक्षा नाशैक्षा इष्यन्ते. तेषां ## प्राप्तिः शैक्षादिभेदेन. शैक्षी अशैक्षी नैव शैक्षी नाशैक्षी चेति. अनार्येण प्राप्तस्येति. पृथग्जनेन प्राप्तस्य. तस्यैव शैक्षेणेति. तस्यैव प्रतिसंख्यानिरोधस्य शैक्षेण मार्गेण प्राप्तस्य शैक्षी. अशैक्षेणाशैक्षी. क्षयज्ञानसंप्रयुक्तेन मार्गेण प्राप्तस्य. विसंयोगप्राप्तिसंनिश्रयत्वात् क्षयज्ञानस्य. यद्य् अपि सा वज्रोपमेन शैक्षेण प्राप्यते तदावाहकत्वात्. तत्प्राप्तत्ववचने तु शैक्ष्याः प्राप्तेः अशैक्षी प्राप्तिर् विशेषिता स्याद् इति न तेन शैक्षेण (##) अशैक्षीत्य् उक्तं. तस्यैवार्यमार्गप्राप्तस्यानास्रवेति. तस्यैव प्रतिसंख्या निरोधस्य आर्यमार्गप्राप्तस्य अनास्रवा. मार्गसत्यस्य चानास्रवा प्राप्तिर् इत्य् अधिकृतं. आर्येण लौकिकमार्गप्राप्तस्य प्रतिसंख्यानिरोधस्य प्राप्तिः किं सास्रवा उताहो ऽनास्रवा. उभयथेत्य् आह. सा कस्मान् नोक्ता. सावशेषं भाष्यं. पश्चाद् दर्शयिष्यते ## नोच्यते. या त्व् असंकीर्णा प्राप्तिः सैवेहोच्यते इति वेदितव्यं. (II.39cd, 40ab) दुर्बलत्वाद् इति. अनभिसंस्कारवत्त्वाद् दुर्बलत्वं. द्वे अभिज्ञे इति. दिव्यचक्सुरभिज्ञां [तिब्. 139b] दिव्यश्रोत्राभिज्ञां. निर्माणचित्तं च वर्जयित्वा. किं. ## संबन्धनीयं. तेषां हि बलवत्त्वाद् इति विस्तरः. तेषां हि दिव्यचक्षुरभिज्ञादीनां बलवत्त्वात्. किं. पूर्वंपश्चात्सहजा प्राप्तिः. प्रयोगविशेषनिष्पत्तेर् इति. प्रयोगविशेषेण निष्पत्तिर् दिव्यचक्षुरभिज्ञादीनां. तस्याः. प्रयोगविशेषनिष्पत्तेर् बलवत्त्वं. बलवत्त्वात् पूर्वंपश्चात्सहजा प्राप्तिर् इत्य् अर्थसम्बन्धः. शैल्पस्थानिकस्यापि कस्यचित् तद्यथा विश्वकर्मणः. ऐर्यापथिकस्य च तद्यथा स्थविरस्याश्वजितस्य. अत्यर्थम् अभ्यस्तस्य भृशम् आत्मसात्कृतस्येच्छन्ति वैभाषिकाः. किं. पूर्वंपश्चात्सहजा प्राप्तिर् इति. ## चशब्दः समुच्चयार्थः. प्राप्तिः सहजेति समुच्चीयते. तच् च क्लिष्टं रूपं प्रथमध्यानभूमिकम् एव विज्ञप्तिरूपं वेदितव्यं. ततो ऽन्यासु भूमिषु तदुत्थापकाभावात्. अधिमात्रेणापीति विस्तरः. अधिमात्रेणापि चित्तेन निवृता विज्ञप्तिर् उत्थापिता. तद् एव चाधिमात्रं विज्ञप्तिचित्तं अविज्ञप्तिं नोत्थापयति. अतो दौर्बल्यसिद्धिः. तस्या दौर्बल्यसिद्धेः सहजैव प्राप्तिः. प्राप्तिभेद इति. विपाकजादीनाम् अनिवृताव्याकृतानां सहजा प्राप्तिः. अभिज्ञाद्वयादीनां तु पूर्वंपश्चात्सहजा प्राप्तिर् इति तद्भेदः. ## [तिब्. 140a] कामावचरस्य कुशलाकुशलस्य विज्ञप्त्यव्ज्ञप्तिरूपस्याग्रजाप्राप्तिः सर्वथा नास्ति. यदि कुशलस्य यद्य् अकुशलस्य नास्त्य् एव सर्वथेत्य् अर्थः. सहजा चास्ति पश्चात्कालजा चेति संभवतः. तद्यथा प्रथमस्य विज्ञप्त्यविज्ञप्तिक्षणस्य आदौ सहजा प्राप्तिर् भवति. द्वितीयादिषु क्षणेषु तस्यैवाद्यस्य क्षणस्य पश्चात्कालजा भवति. एवम् अन्येषाम् अपि द्वितीयादीनां क्षणानां सहजा पश्चात्कालजा प्राप्तिर् वेदितव्या. कामावचरस्यैव रूपस्याग्रजा (##) प्राप्तिप्रतिषेधाद् ध्यानानास्रवसंवररूपस्याग्रजा प्राप्तिर् अस्त्य् एवेत्य् उत्सृष्टा भवति. (II.40cd, 41) अप्राप्तिर् अनिवृताव्याकृतैव सर्वा. कस्माद् व्यवस्थाप्यते. यद्य् अप्राप्तिः क्लेशानां क्लिष्टा भवेत्. प्रहीणक्लेशस्य क्लेशवद् एव न स्यात्. यदि कुशला स्यात् समुच्छिन्नकुशलमूलस्य न स्यात्. अनास्रवाणां धर्माणाम् अप्राप्तिर् अनास्रवा स्यात्. किं स्यात्. पृथग्जनो न स्यान् नित्यम् आर्यधर्मसमन्वागतत्वात्. पारिशेष्याद् अनिवृताव्याकृतैवाप्राप्तिर् इति व्यवस्थाप्यते. प्रत्युत्पन्नस्य नास्त्य् अप्राप्तिः प्रत्युत्पन्नेति. प्रत्युत्पन्नस्य धर्मस्य प्राप्तिर् वर्तते. तस्माद् अस्याप्राप्तिर् नास्ति प्रत्युत्पन्ना. तस्य प्राप्त्यप्राप्त्योः समवधानासंभवात्. अतीतानागतयोस् तु त्रैयध्विकीति. अप्राप्तानां प्राप्तविहीनानां च प्रायोगिकानां गुणानाम् अनागतानां च चक्षुरादीनाम् अपि च येषां [तिब्. 140b] प्राप्तिर् नास्ति अतीताप्य् अस्त्य् अप्राप्तिर् अनागतापि प्रत्युत्पन्नापि. स्रोतोन्यायेन हि तेषाम् अप्राप्तिर् उत्पद्यते निरुध्यते ऽनागतवस्थानेति. ## त्रिधेत्य् अनुकर्षणार्थश् चकारः. कामादिषु धातुषु आप्ता अवियुक्ताः कामाद्याप्ताः. कामाद्याप्तानाम् अमलानां चाप्राप्तिस् त्रिविधा. उपपत्त्याश्रयवशेन तद्व्यवस्थापनात्. धर्मसहाव्यवस्थापिनी ह्य् अप्राप्तिः. न प्राप्तिवद् धर्मवशेन व्यवस्थाप्यते. तस्मात् कामधातूपपन्नस्य कामरूपारूप्यावचराणां अनास्रवाणां च धर्माणाम् अप्राप्तिः कामावचरी. रूपधातूपपन्नस्य रूपावचरी. आरूप्यधातूपपन्नस्य आरूप्यावचरी. तद्यथा कामधातूपपन्नस्य प्रायोगिकानां गुणानाम् उपपत्तिलाभिकानाम् अपि कुशलसमुच्छेदावस्थायाम् अप्राप्तिर् अवीतरागत्वाच् च रूपारूप्यावचराणाम् अक्लिष्टानाम् अप्राप्तिः पृथग्जनत्वाच् चानास्रवाणाम् अप्राप्तिः कामावचरी. तथा रूपधातूपपन्नस्य कामावचराणां भूमिसंचारत्यक्तानां रूपारूप्यावचराणां च प्रायोगिकानां गुणानां पृथग्जनत्वाच् चानास्रवाणाम् अप्राप्ती रूपावचरी. तथैव चारूप्यधातूपपन्नस्य कामरूपावचराणां भूमिसंचारत्यक्तानाम् आरूप्यावचराणां च प्रायोगिकाणां [तिब्. 141a] गुणानां पृथग्जनत्वाद् एव चानास्रवाणाम् अप्राप्तिर् आरूप्यावचरीत्य् नेयं. पृथग्जनत्वं कतमत्. आर्यधर्माणाम् अलाभ इत्य् अनेन शास्त्रपाठेनानास्रवत्वाभावम् अप्राप्तेर् दर्शयति. कतमेषाम् आर्यधर्माणाम् अलाभ इति. आर्यधर्मा दुःखे धर्मज्ञानक्षान्तिम् आरभ्य सर्वो ऽनास्रवो मार्ग इति अत एवं पृच्छति. सर्वेषाम् अविशेषवचनाद् इति. सर्वेषां दुःखे धर्मज्ञानक्षान्त्यादीनां शैक्षाशैक्षज्ञानानाम् अलाभः. कस्मात्. अविशेष्तत्वात्. यद्य् (##) एवम् उत्पन्नायाम् अपि दुःखे धर्मज्ञानक्षान्तौ परिशिष्टानाम् आर्यधर्माणाम् अलाभो ऽस्यास्तीति अनार्यः स्यात्. तस्माद् इदम् आह. स तु यो विना लाभेनेति. यो विना लाभेनालाभः. तत् पृथग्जनत्वम् इति. अन्यथा हीति विस्तरः. यद्य् आर्यधर्माणां लाभे ऽपि सति अन्येषाम् अपि धर्माणाम् अलाभः पृथग्जनत्वम् इष्यते बुद्धो ऽपि श्रावकप्रत्येकबुद्धसंतानिकैर् आर्यधर्मैर् असमन्वागमात् अनार्यः स्यात्. केवलालाभग्रहणात् त्व् अप्रसंगः. एवशब्दस् तर्हि पठितव्य इति. आर्यधर्माणाम् अलाभ एवेति. एकपदान्य् अपि ह्य् अवधारणानीति. केवलपदान्य् अपीत्य् अर्थः. अब्भक्षो वायुभक्ष इति. अब्भक्ष एव वायुभक्ष एवेति नोच्यते. एवशब्दस्य चार्थो गम्यते. तद्वद् इहापीति. [तिब्. 141b] अथ वा अप एव यो भक्षयति सो ऽब्भक्षः. यो वायुम् एव भक्षयति स वायुभक्ष इति. यथात्र लुप्तनिर्दिष्टस्य एवकारस्यावधारणार्थो गम्यते. तद्वद् इहाप्य् अलाभ एवेति. दुःखे धर्मज्ञानक्षान्तितत्सहभुवां इत्य् अपर इति विस्तरः. दुःखे धर्मज्ञानक्षान्तेस् तत्सहभुवां च वेदनादीनां धर्माणाम् अलाभः पृथग्जनत्वम्. अस्मिं पक्षे उत्पन्नायाम् अपि दुःखे धर्मज्ञानक्षान्तौ परिशिष्टानाम् आर्यधर्माणाम् अलाभो ऽस्तीत्य् अनार्यः स्याद् इति यो दोष उक्तः. स न संभवति. यदा तर्हि फलप्राप्तिः. तदा दुःखे धर्मज्ञानक्षान्तितत्सहभुवां विहानिर् इति फलप्राप्ताव् अनार्यः स्याद् इति दोषपरिहारार्थम् आह. न च तत्त्यागात्. न च तेषां क्षांतिसहभुवां त्यागाद् अनार्यत्वप्रसंगः. तदलाभस्यात्यन्तं हतत्वात्. तस्यालाभस्यात्यन्तविहीनत्वात्. कथम्. असाव् अत्यन्तं हतस् तत्संताने पुनर् अनुत्पत्तेः. ते तर्हि त्रिगोत्रा इति. श्रावकप्रत्येकबुद्धबुद्धगोत्रा इति. कतमेषाम् अलाभः. सर्वेषाम् इति. श्रावकादिगोत्राणाम्. एवं तर्हि स एव दोष इति. बुद्धो ऽपि त्रिगोत्रालाभाद् अनार्यः स्याद् इत्य् अर्थः. पुनः स एव परिहार इति. स तु यो विनालाभेनेति पूर्ववत् प्रपंचो यावत् तद्यथा अब्भक्षो वायुभक्ष इति. यत्नस् तर्हि व्यर्थ [तिब्. 142a] इति. क्षांतिपरिशिष्टार्यधर्मालाभसद्भावाद् अनार्यः स्याद् इत्य् अस्य दोषस्य परिहाराय क्षान्तितत्सहभुवाम् अलाभः पृथग्जनत्वम् इति यो यत्नस् स व्यर्थः स्यात्. पूर्वपक्षदोषपरिहार एवायम् आस्थीयते. अनुत्पन्नार्यधर्मा संततिर् इति. अनुत्पन्ना आर्यधर्मा अस्याम् इत्य् अनुत्पन्नार्यधर्मा संततिः पृथग्जनत्वं. अनुत्पन्नार्यमार्गा स्कन्धसंततिर् इत्य् अर्थः. अर्थाद् उत्पन्नार्यधर्मा संततिर् आर्यत्वम् इत्य् उक्तं भवति आश्रयपरावृत्तेः. अथेयम् अप्राप्तिर् इति. सर्वधर्माप्राप्तिश् चोद्यते. नार्यधर्मप्राप्तिर् एव. यथा तावद् इति. उदाहरणम् एतत्. तस्य लाभात् तद् विहीयत इति. तस्यार्यमार्गस्य लाभात् तत् पृथग्जनत्वम् अलाभलक्षणं विहीयते. (##) किंधातुकं तत् पृथग्जनत्वं. त्रिधातुकम् इत्य् एके. ननु चोपपत्त्याश्रयवशेनालाभो व्यवस्थाप्यते. पृथग्जनत्वं चालाभस्वभावं. तस्माद् अस्य कामावचरस्य सत्त्वस्य कामावचरम् एव पृथग्जनत्वम् अस्ति. न रूपारूप्यावचरम्. अतस् त्रैधातुकं विहीयत इति अयुज्यमानम् एतत् पश्यामः. अथ पुनर् अनुत्पत्तिधर्मतां तद् आपन्नम् इति कृत्वा त्रैधातुकं तद् विहीयत इति उपचारकल्पना. भवत्व् एषा. नैषा वार्यते. कामावचरस्यैव त्व् एकस्य पृथग्जनत्वस्य प्राप्तिर् अस्ति. तल् लौकिकाग्रभर्मावस्थायां विहीयत [तिब्. 142b] इति वेदयामः. तच् च कामवैराग्ये नवमे विमुक्तिमार्गे प्रहीयते. रूपारूप्यधात्वोर् उत्पद्यमानस्य त्व् आर्यस्य प्रतिभूम्यवस्थितानां पृथग्जनत्वानां आर्यमार्गप्राप्तिसामर्थ्यान् नैव प्राप्तिर् उत्पद्यते. प्रतिभूमि तु नवमे विमुक्तिमार्गे तेषां प्रहाणं भवतीति अवगंतव्यं. भूमिसंचाराच् चेति. यदा च कामधातोर् वैराग्यं कृत्वा प्रथमं ध्यानं संचरति. तदा च तत् कामावचरं पृथग्जनत्वं विहीयते. न चार्यो भवति. प्रथमध्यानभूमिकपृथग्जनत्वप्रादुर्भावात्. एवम् आरूप्यधातुसंचाराद् रूपावचरं पृथग्जनत्वं विहीयते. ऊर्ध्वभूमेश् चाधरां भूमिं संचरते ऊर्ध्वभूमिकं पृथग्जनत्वं विहीयत इति वक्तव्यम्. एवम् अन्येषाम् अपि योज्यम् इति. यथार्यमार्गस्य प्राप्त्या पृथग्जनत्वम् अप्राप्तिर् विहीयत इति योजितं. एवम् अन्येषाम् अपि श्रुतचिन्तामयादिकानां धर्माणाम् अप्राप्तिर् विहीयत इति योज्यं. कथं. कामावचराणां तावच् छ्रुतचिन्तामयादिकानां धर्माणां प्राप्तिलाभाद् अप्राप्तिर् विहीयते. उपपत्तिलाभिकानां च कुशलानां प्राप्त्या समुच्छिन्नकुशलस्याप्राप्तिर् विहीयते. भूमिसंचाराच् च. यदा चायं कामधातोश् च्युत्वा प्रथमं ध्यानम् उपपत्त्या संचरति. तदा च तद्भूमिकानां गतिसंगृहीतानां स्कंधानाम् अप्राप्तिर् विहीयते. अक्लिष्टाव्याकृता एव हि गतयो वक्ष्यन्ते. ## चोक्तम्. एवं प्रथमध्यानभूमिकानां प्रायोगिकाणां गुणानां प्राप्तेर् अप्राप्तिर् विहीयते. भूमिसंचाराच् च. ऊर्ध्वभूमिकानां गतिसंगृहीतानां स्कन्धानां तद्भूमिसंचाराद् विहीयत इति. इदम् एकेषां भूमि संचारव्याख्यानोदाहरणं तत्र अविविक्तं पश्यामः. ऊर्ध्वभूमिकानां गतिसंगृहीतानां स्कन्धानाम् अप्राप्तिर् न केवलं भूमिसंचाराद् विबीयते. किं तर्हि. तत्प्राप्तितो ऽपीति. इदं त्व् असंकीर्णम् उदाहरणं पश्यामः. तद्यथा द्वितीयादिध्यानभूमिकानां प्रायोगिकाणां गुणानां तदलाभिनः कामावचरस्य सत्त्वस्याप्राप्तिर् अस्ति. स यदि कामवैराग्यं कृत्वा प्रथमध्यान उपपद्यते (##). सा तेषाम् अप्राप्तिर् भूमिसंचाराद् विहीयते. प्रथमध्यानभूमिका तु तेषाम् अप्राप्तिर् उद्भवतीति. एवम् अन्येषाम् अपि योज्यं. ननु चैवम् अनवस्थाप्रसंगः प्राप्तीनाम् इति. प्राप्तेर् अपि प्राप्तिः. अस्या अप्य् अन्या. तस्या अप्य् अन्या इत्य् अनवस्था. परस्परसमन्वागमाद् इति. प्राप्तिप्राप्तियोगात् प्राप्त्या समन्वागतः. प्राप्तियोगात् प्राप्तिप्राप्त्या समन्वागत इत्य् अर्थः. प्राप्त्युत्पादाद् इति विस्तरः. प्राप्त्युत्पादात् तेन धर्मेण चित्तेन वा समन्वागतो भवति. प्राप्तिप्राप्त्या च समन्वागत इति वर्तते. प्राप्तिप्राप्त्युत्पत्तेः प्राप्त्यैव समन्वागतो भवतीति. एवं प्राप्तिर् उभयत्र व्याप्रियते. प्राप्तिप्राप्तिस् त्व् एकत्रेति अतो नानवस्था. कुशलस्य क्लिष्टस्य चेति. अनयोर् अग्रजपश्चात्कालजप्राप्तित्वाद् ग्रहणं. अव्याकृतस्य [तिब्. 143b] हि सहजैव प्राप्तिर् इति. द्वितीये क्षण इति विस्तरः. द्वितीये क्षणे तस्य धर्मस्य तत्प्राप्तेः प्राप्तिप्राप्तेश् च प्राप्तय इति तिस्रः प्राप्तयः. प्राप्तियोगाद् धि तैः समन्वागतो भवति. ताभिस् तिसृभिः प्राप्तिभिः समन्वागमार्थं पुनस् तिस्रो ऽनुप्राप्तय उद्भवन्तीति षड् भवन्ति प्राप्तयः. प्रथमद्वितीयक्षणोत्पन्नानां द्रव्याणाम् इति. धर्मेण सार्धं नवानां द्रव्याणां नव प्राप्तयः सार्धम् अनुप्राप्तिभिर् अष्टादश भवन्ति. एवम् उत्तरोत्तरवृद्धिप्रसंगेनेति विस्तरः. उत्तरोत्तरस्य क्षणस्य वृद्धिः प्राप्तिभिः. उत्तरोत्तरे वा क्षणे वृद्धिः प्राप्तीनां. तस्याः प्रसंगः उत्तरोत्तरवृद्धिप्रसंगः. तेन. उत्तरोत्तरवृद्धिप्रसंगेन. एताः प्राप्तयो विसर्पन्त्य इति. दिङ्मात्रं दर्शयिष्यामः. चतुर्थे क्षणे प्रथमक्षणोत्पन्नैस् त्रिभिर् धर्मैः प्राप्त्यनुप्राप्तिमद्भिर् भवितव्यं. द्वितीयक्षणोत्पन्नाभिर् अपि षड्भिः प्राप्त्यनुप्राप्तिभिः पुनः प्राप्त्यनुप्राप्तिमतीभिर् भवितव्यम्. एवं तृतीयक्षणोत्पन्नाभिर् अष्टादशभिः प्राप्त्यनुप्राप्तिभिः पुनर् अपि प्राप्त्यनुप्राप्तिमतीभिर् भवितव्यम् इति प्रथमद्वितीयतृतीयक्षणोत्पन्नानां सप्तविंशतिः प्राप्तयः सार्धम् अनुप्राप्तिभिस् तावतीभिर् इति चतुःपंचाशत् प्राप्तयश् चतुर्थे क्षणे भवन्ति. पंचमे तु क्षणे प्रथमद्वितीयतृतीयक्षणोत्पन्नाः प्राप्त्यनुप्राप्तयः पुनश् चतुःपंचाशच् चतुर्थक्षणोत्पन्नप्राप्त्यनुप्राप्तयश् च द्विश्चतुःपंचाशद् भवन्ति. त्रीणि चतुःपंचाशत्कानि द्वाषष्त्युत्तरशतं प्राप्तीनां जायते. एवम् उत्तरोत्तरवृद्धिप्रसंगो वक्तव्यः. अतीतानागतानाम् इत्य् अत्र प्रत्युत्पन्नाग्रहणम् अनावश्यकत्वात्. [तिब्. 144a] उत्पत्तिलाभिकानां चेति. अत्र प्रायोगिकाग्रहणम् अनावश्यकत्वाद् एव. ससंप्रयोगसहभुवाम् इति. सवेदनादिसजात्यादीनाम्. अनाद्यन्तसंसारपर्यापन्नानाम् अनादाव् अनन्ते च संसारे संगृहीतानां. अनन्ता अप्रमेया एकस्य प्राणिनः. किं अङ्ग बहूनां. क्षणे क्षणे उपजायंते प्राप्तय इति. अनन्तद्रव्या एव. अनन्तप्राप्तिद्रव्या इत्य् अर्थः. (##) अत्युत्सवो बतायं प्राप्तीनाम् इति. परिहासवचनम् एतत्. केवलं न प्रतिघातिन्यः अरूपिणीत्वात् यतो ऽवकाशं लभंते प्राप्तयः. (II.42a) ## इति विस्तरः. समानो भागो भजनम् एषाम् इति सभागाः. तद्भावः सभागता. समानो वा भागो भजनं सभागः. सभाग एव सभागता. यद्योगात् सभागो भवति. तद् द्रव्यं. सत्त्वानां साम्यं सामान्यं सादृश्यम् इत्य् अर्थः. सत्त्वग्रहणम् असत्त्वनिरासार्थं. सत्त्वानां सत्त्वसंख्यातानां च धर्माणां सादृश्यं सभागता. असत्त्वसंख्यातानां शालियवादीनां नेष्यते. निकायसभाग इत्य् अस्याः शास्त्रे संज्ञेति. ज्ञानप्रस्थानादिके शास्त्रे निकायसभाग इति अनया संज्ञया अयं चित्तविप्रयुक्तो निर्दिश्यते. इह तु श्लोकबन्धानुगुण्यात् सभागतेति अनया संज्ञयेत्य् अभिप्रायः. सा पुनर् अभिन्ना भिन्ना चेति. या सर्वसत्त्ववर्तिनी. सा प्रतिसत्त्वम् [तिब्. 144b] अन्यान्याप्य् अभिन्नेत्य् उच्यते सादृश्यात्. न हि सा यथा वैशेषिकाणाम् एका नित्या चेति. भिन्ना या क्वचिद् वर्तते क्वचिन् न वर्तते. तत आह. भिन्ना पुनर् इति विस्तरः. धातवस् त्रयः कामादयः. गतयः पंच नरकादयः. योनयश् चतस्रो ऽण्डजादयः. जातयो ब्राह्मणादयः. आदिशब्देन उपासिकाभिक्षुणीनैवशैक्षनाशैक्षादयः संगृह्यन्ते. स्कंधायतनधातुत इति. रूपस्कन्धसभागता यावद् धर्मधातुसभागता. अविशिष्टम् इति. सामान्यरूपं. प्रज्ञप्तिश् चेति. अभिधानं चेत्य् अर्थः. एवं स्कन्धादिबुद्धिप्रज्ञप्तयो ऽपि योज्या इति. यदि स्कन्धसभागताद्रव्यम् अविशिष्टं न स्याद् अन्योन्यविशेषभिन्नेषु स्कन्धेषु स्कन्धः स्कन्ध इत्य् अभेदेन बुद्धिर् न स्यात् प्रज्ञप्तिश् चेति. एवं धात्वादिबुद्धिप्रज्ञप्तयो ऽपि योज्या इत्य् एके पठन्ति. तेषाम् एवं वक्तव्यं. यदि सभागतेति विस्तरेण यावद् अन्योन्यविशेषभिन्नेषु धातुषु कामावचरः कामावचर इति अभेदेन बुद्धिर् न स्यात् प्रज्ञप्तिश् चेति. चतुःकोटिक इति. स्यात् च्यवेतोपपद्येत न च सत्त्वसभागतां विजह्यान् न च प्रतिलभेतेति. सत्त्वसभागताम् इति. सत्त्वानां सभागता सत्त्वसभागता मनुष्यत्वादिलक्षणा. सत्त्वग्रहणं [तिब्. 145a] हि धर्मविशेषणार्थं. सत्त्वसभागता ह्य् अत्र चतुःकोटिके विवक्षिता न धर्मसभागतेति. न तु सत्त्वस् सत्त्व इत्य् आकारसभागतेहाभिप्रेता. यदि हि साभिप्रेता स्यात्. तृतीया कोटिर् न सिध्येत गतिसंचारे ऽपि तस्याः सत्त्वसभागतायास् तादवस्थ्यात्. तत्रैवोपपद्यमान इति. तद्यथा मनुष्यगतेश् च्युत्वा मनुष्यगताव् एवोपपद्यमानः. मनुष्यगतेश् च्यवते मरणाद् उपपद्यते च तस्याम् एव प्रतिसंधिबन्धात्. न चासौ मनुष्यसभागतां विजहाति न च प्रतिलभते तस्या मनुष्यसभागतायास् तादवस्थ्यात्. (##) द्वितीया नियामम् अवक्रामन्न् इति. स सत्त्वसभागतां पृथग्जनत्वस्वभावां सभागतां विजहाति आर्यत्वस्वभावां सभागताम् अपरां प्रतिलभते. तृतीया गतिसंचाराद् इति. तद्यथा मनुष्यगतेश् च्युत्वा देवगाताव् उपपद्यमानः. च्यवते तथैव मरणाद् उपपद्यते च प्रतिसंधिबन्धात्. सत्त्वसभागतां मनुष्यसभागतालक्षणां विजहाति. प्रतिलभते च देवसभागतालक्षणाम् अपराम् इति. चतुर्थ्य् एतान् आकारान् स्थापयित्वेति. पूर्वोक्तकोटिस्वभावप्रकारान् वर्जयित्वेत्य् अर्थः. तद्यथा जीवन् पृथग्जन आर्यो वा किंचिद् अलभमानः. यदि पृथग्जनसभागता नाम द्रव्यम् अस्ति किं पुनः पृथग्जनत्वेन आर्यधर्मलाभस्वभावेन कल्पितेन प्रयोजनम् इति वाक्यशेषः. पृथग्जनसभागतयैव पृथग्जन इति परिच्छिद्येत यथा [तिब्. 145b] मनुष्यसभागतयैव मनुष्य इति. न हि मनुष्य्सभागताया अन्यन् मनुष्यत्वं कल्प्यते वैभाषिकैर् अलाभवद् अन्यस्वभावं. तत्र च साधनं. न स्वसभागताया अन्यत् पृथग्जनत्वं. स्वसभागताप्रत्ययाभिधेयत्वात्. मनुष्यत्ववत्. नैव च लोकः सभागतां पश्यति अरूपिणीत्वाद् इति. न लोकश् चक्षुषा सभागतां पश्यत्य् अरूपिणीत्वाद् अरूपवतीत्वाद् अरूपस्वभावत्वाद् वा. यथा न पश्यति एवं न शृणोति यावन् न स्पृशतीति. अनेन प्रत्यक्षासिद्धतां दर्शयति. न चैनां प्रज्ञया परिच्छिनत्तीति. अनेनानुमानेनापि न सिध्यतीति दर्शयति. प्रतिपद्यते च सत्त्वानां जात्यभेदम् इति. सत्या अपि तस्याः कथं तत्र व्यापार इति. जात्यभेदप्रतिपत्तौ जात्यभेदप्रतिपत्तिर् अस्ति. सा तु न सभागतया द्रव्यान्तरकल्पितया कृता प्रमाणेनानुपलभ्यमानत्वेन तस्या व्यापारसंभवात्. ब्रूयास् त्वं. न निर्निमित्ता सामान्यबुद्धिर् भवितुम् अर्हति. तेन यन् निमित्तं तस्याः सामान्यबुद्धेः. तत् सभागता नाम द्रव्यम् इति. वयम् अपि तां सामान्यबुद्धिं सनिमित्तांम् ब्रूमः. सादृश्यकृता हि सा बुद्धिः. तच् च सादृश्यं न द्रव्यान्तरम् इति ब्रूमः. तेनोच्यते. अपि चासत्त्वसभागतापि किं नेष्यत इति विस्तरः. न द्रव्यान्तरसभागतानिमित्ता सत्त्वः सत्त्व इति सामान्यबुद्धिः. सामान्याकारप्रवृत्तत्वात्. शालियवमुद्गमाषादिसामान्यबुद्धिवत्. शालियवस्वजातिसादृश्यकृता [तिब्. 146a] ह्य् एषा सामान्यबुद्धिः. न च तेषां स्वजातिसादृश्यं स्वतो ऽर्थान्तरं भवति. तासां च सभागतानाम् इति विस्तरः. अन्या सत्त्वसभागतान्या धातुसभागतान्या गतिसभागतेति अन्योन्यभिन्नाः सभागता इष्यन्ते. तासां सभागतेति प्रज्ञप्तिर् इयं सभागता इयं सभागतेत्य् अभेदेन कथं भवद्भिः क्रियते. व्यवहारः प्रत्ययश् च कथं जायते. यद्य् अत्रापि सभागतान्तरं प्रतिज्ञायेत येन सभागतासामान्यबुद्धिर् भवेत्. भवेत् सो ऽयम् अपक्षः प्राक्पक्षविरोधात्. (##) वैशेषिकाश् चैवं द्योतिता इति. ज्वलिताः समर्थिता इत्य् अभिप्रायः. ते ऽपि हि सामान्यपदार्थवादिनो भवन्तो ऽपीति. अयं तु तेषां वैशेषिकाणां विशेषः. एको ऽप्य् अनेकस्मिं वर्तते स्रक्सूत्रवत्. भूतकण्ठेगुणवच् चेति. यदि द्योतिताः सामान्यपदार्थवादित्वात्. यदि न द्योतिता एकानेकनित्यानित्यत्वादिविशेषवादित्वात्. न हि परलोकास्तित्वादीनि वैशेषिकैः कल्पितानीति न व्यवस्थाप्यन्ते. सचेद् इत्थंत्वम् आगच्छतीति. प्राणातिपातेनासेवितेन भावितेन बहुलीकृतेन नरकेषूपप्द्यते. सचेद् इत्थंत्वं आगच्छति मनुष्याणां सभागतां प्राप्नोति प्राणातिपातेनाल्पायुर् भवतीति विस्तरः. इदंप्रकार इत्थं. तद्भावः इत्थंत्वम् इति. [तिब्. 146b] शरीरेन्द्रियसंस्थानचेष्टाहारादिसाभाग्यकारणं अन्योन्याभिर् अभिसंबंधनिमित्तं च सभागतेति आचार्यसंघभद्रः. तद् एतद् एतेनैव प्रत्युक्तं. वयम् अपि ह्य् एवम् इच्छामः. न तु सा सभागता द्रव्यांतरं. त एव हि संस्कारास् तथाकारणभावं प्रतिपद्यंते इति. (II.42ब्च्द्) #<आसंज्ञिकम् असंज्ञिषु निरोधश् चित्तचैत्तानाम्># इति विस्तरः. असंज्ञिनाम् इदम् आसंज्ञिकं. असंज्ञिषु वा भवं आसंज्ञिकं. निरुध्यंते ऽनेन चित्तचैत्ताः. चित्तचैत्तान् वा निरुणद्धीति निरोधः. येनानागते ऽध्वन्य् अवस्थिताश् चित्तचैत्ताः कालांतरं तावत्कालं संनिरुध्यंते. नोत्पत्तुं लभंते इत्य् अर्थः. तद् आसंज्ञिकं नाम द्रव्यं. नदीतोयसंनिरोधवत्. सेतुवद् इत्य् अर्थः. ध्यानांतरिकावद् इति. यथा ब्रह्मपुरोहिता नाम ते देवा येषां केचिन् महाब्रह्माणः प्रदेशे भवंति ध्यानांतरिकायां. तथा बृहत्फला नाम ते देवा येषाम् असंज्ञिसत्त्वाः प्रदेशे भवंति. न भूम्यंतरे भवंति. उपपत्तिकाले च्युतिकाले च संज्ञिन इति संबंधनीयं. क्लिष्टेन मनसा प्रतिसंधिबंधात्. ## इति च नियमात्. पूर्वसमापत्तिसंस्कारपरिक्षयाद् इति. पूर्वसमापत्तिसंस्कारलक्षणस्य विपाकहेतोः परिक्षयात्. ततः समाप्तफलत्वाद् इत्य् अर्थः. [तिब्. 147a] पूर्वसमापत्तिसंस्कारावेधपरिक्षयाद् इत्य् अपरे व्याचक्षते. अपूर्वानुपचयाच् चेति. चित्ताभावात् कर्मानुपचयाद् इत्य् अभिप्रायः. क्षिप्ता इव क्षीणवेगा इषवः पृथिवीम् इति. उपपद्यंते इति प्रकृतं. पूर्वम् अयं पदिर् जन्यर्थः. इदानीम् अर्थवशाद् गत्यर्थः. संपद्यंते गच्छंतीत्य् अर्थः. पृथिवीं गच्छंतीति वाक्यशेष इत्य् स्परे. (II.43) असंज्ञिनां सत्त्वानां समापत्तिर् असंज्ञा वा समापत्तिर् इति असंज्ञिसमापत्तिः. एतावत् तथाशब्देनान्वाकृष्यत इति. विपाक इत्य् एवमादेर् अर्थविशेषस्यानभिप्रीतेः. अव्याकृतम् एव हि आसंज्ञिकं. कुशलैव चेयं समापत्तिर् (##) इति वक्ष्यते. पंचस्कंधको विपाक इति. च्युत्युपपत्तिकाले चित्तचैत्ताणां विपाकत्वसद्भावात्. तत एव तल्लाभीति. यत एव परिहीणो ऽपि पुनर् उत्पाद्यासंज्ञिसत्त्वेषूपपद्यते तत एव तल्लाभी नियामं नावक्रामति. नियामावक्रांत्यैव ह्य् आर्यो ऽपायगत्यासंज्ञिकमहाब्रह्मकौरवोपपत्त्यष्टमभवादीनाम् अप्रतिसंख्यानिरोधं प्रतिलभते. विनिपातस्थानम् इवैनां पश्यंतीति. अपायस्थानम् इवैनां पश्यंतीत्य् अर्थः. गिरितटादिविनिपातस्थानम् इवेत्य् अपरे. निःसरणसंज्ञिनो हि तां समापद्यंते. पृथग्जना मोक्षसंज्ञिन इत्य् [तिब्. 147b] अर्थः. न चैवम् आर्या विपरीतसंज्ञिनः प्रतिलभंते. ध्यानवद् इति. चतुर्थध्यानलाभाद् अतीतानागतम् अनादिमति संसारे लब्धपूर्वं चतुर्थं ध्यानं प्रतिलभंते योगिनः. तस्मात् किं तद्वद् एव अतीतानागतां तां प्रतिलभंत इति पृच्छति. अन्ये ऽपि तावन् न प्रतिलभंत इति. पृथग्जना अपि तावन् नातीतानागतां प्रतिलभंते येषां तावद् इयं आत्मीया समापत्तिः. किं पुनर् आर्या येषाम् इयम् अनात्मीयेति. उचितापि सतीति. अनादिमति संसारे लब्धपूर्वापि महाभिसंस्कारसाध्यत्वान् महायत्नाभिनिष्पाद्यत्वाद् इत्य् अर्थः. अचित्तकत्वाच् च. ## समानाध्विका लभ्यत इत्य् अर्थः. यथा प्रातिमोक्षसंवर इति. प्रातिमोक्षसंवरो ऽष्टविधो ऽपि यदा समादीयते. तदा स प्राप्यते. प्राप्तिश् च तस्य तस्मिन्न् एव क्षणे उत्पद्यते. लब्धया तु तया समापत्त्या द्वितीयादिषु क्षणेषु प्रातिमोक्षसंवरवद् एव समन्वागतो भवति. यावन् न त्यजति तां समापत्तिं. तत्त्यागस् तु परिहाण्या भूमिसंचाराद् वा. अचैत्तिकत्वान् नानागता भाव्यते. कुशलं हि चित्तम् अनागतं भाव्यते. न त्व् इयं अचित्तकेति न तद्वद् अनागता भाव्यते. (II.44, 45ab) ##ति. समापत्तिर् इति वर्तते. एवशब्दो ऽवधारणे. यथासंज्ञिसमापत्तिनिर्देशे अथाशब्देन निरोधश् चित्तचैत्तानाम् इति अतिदिश्यते. तथैवेहापि [तिब्. 148a] निरोधसमापत्तिनिर्देशे स एवंप्रकारो ऽतिदिश्यते इति. शांतविहारसंज्ञापूर्वकेण मनसिकारेणेति. विहारः kçãdàvihàra इव विहारः. समाधिविशेषः. शांतो विहारः शांतविहारः. शांतविहारे संज्ञा शांतविहारसंज्ञा. सा पूर्वा अस्येति शांतविहारसंज्ञापूर्वकः मनसिकारो मनस्कार इति यो ऽर्थः अलुक्समासात् स मनसिकार इति भवति. संज्ञावेदितसमुदाचारपरिश्रांता हि तत्र शांतविहारसंज्ञिनस् तथाविधेन मनसिकारेण एनां निरोधसमापत्तिं समापद्यंते. तां त्व् असंज्ञिसमापत्तिं निःसरणसंज्ञापूर्वकेण मोक्षसंज्ञापूर्वकेणेत्य् (##) अर्थः. अपरपर्यायवेदनीया चेति. अपरपर्यायस् तृतीयादिजन्म. तत्र वेदनीया. कथं. य आर्यः कामधातौ निरोधसमापत्तिम् उत्पाद्य भवाग्र उत्पद्येत. तस्य सा परिपूरिकोपपद्यवेदनीया. यस् तु ततः परिहीणो रूपधाताव् उपपद्य कालांतरेण च पुनर् अपि भवाग्रं लब्ध्वा निरोधसमापत्तिम् उत्पाद्यानुत्पाद्य वा भवाग्र उपपद्यते. तस्य सापरपर्यायवेदनीया भवति. यस् त्व् इह परिनिर्वायात्. तस्यानियतेति. उच्छेदभीरुत्वाद् इति. सर्वात्मभावोच्छेदभीरुत्वात्. व्यथंते ह्य् अपुनर्भवात् प्रपाताद् इव बालिशाः. असंज्ञिसमापत्तौ कस्माद् उच्छेदभयं न भवति. [तिब्. 148b] तत्र रूपसद्भावात्. रूपे ह्य् आत्मसंज्ञाम् अभिनिवेश्य तां समापद्यंते. निरोधसमापत्तौ तु आरूप्यभूमिकत्वाद् रूपम् अपि नास्तीति सर्वात्मभावभावं पश्यंतो न तां समापत्तुम् उत्सहंते. ननु चारूप्येषु निकायसभागजीवितेन्द्रियादयश् चित्तविप्रयुक्ता सन्ति. कस्मात् तत्रात्मसंज्ञाम् अभिनिवेश्य तां न समापद्यंते. विप्रयुक्तानाम् अदृश्यत्वात्. आर्यमार्गबलेन चोत्पादनात्. कथं पुनर् गम्यते आर्यमार्गबलेन तद् उत्पादनम् इति अत आह. दृष्टधर्मनिर्वाणस्य तदधिमुक्तित इति. दृष्टे जन्मनि निर्वाणं दृष्टधर्मनिर्वाणं. तस्य. तदधिमुक्तितः. तद् इति अधिमुक्तिः तदधिमुक्तिः. तेन वाधिमुक्तिस् तदधिमुक्तिः. तदधिमुक्तेस् तदधिमुक्तितः. दृष्टे जन्मनि एतन् निर्वाणम् इति आर्यस् ताम् अधिमुच्यते. केचित् पुनर् एवं पठंति. दृष्टनिर्वाणस्य तदधिमुक्तित इति. एवं च व्याचक्षते. दृष्टं निर्वाणम् अनेनेति दृष्टनिर्वाणः. तस्यार्यस्य तस्याम् अधिमुक्तिस् तदधिमुक्तिः. तदधिमुक्तेस् तदधिमुक्तितः. एतद् उक्तं भवति. दृष्टनिर्वाण आर्यस् ताम् अधिमुच्यते नान्य इति. ननु च पृथग्जनो ऽपि लौकिकेन मार्गेण दृष्टनिर्वाणः. न पृथग्जनो दृष्टनिर्वाणः. प्राप्तनिर्वाणस् तु भवेत्. तदुत्तरां हि भूमिं पृथग्जनः शांततः पश्यन् वैराग्यं लभते न निर्वाणम् इति अचोद्यम् एतत्. प्रयोगलभ्यैवेयम् इति. [तिब्. 149a] इयम् अपि समापत्तिर् असंज्ञिसमापत्तिवद् एव महाभिसंस्कारसाध्येति. तथैव ## कथम् इत्य् आह. न चातीता लभ्यत इति. यदा परिहीणः पुनस् ताम् उत्पादयति. तदा प्रयोगेणापूर्वैव लभ्यते. प्रातिमोक्षसंवरवद् इति विस्तरेण व्याख्येया. चित्तबलेन तद्भावनाद् इति. चित्तबलेनानागतभावनाद् इत्य् अर्थः. ## इति. प्रयोगलभ्यैवेयम् इत्य् उत्सर्गस्यायम् अपवादः. श्रावकप्रत्येकबुद्धानां स विधिर् इति कृत्वा. (##) ## इति वक्ष्यति. तेनाह. क्षयज्ञानसमकालम् इति विस्तरः. ## इति बुद्धा भगवंत एतां प्रतिलभंते. नास्ति बुद्धानां किंचित् प्रायोगिकं नामेति. योथोक्तं स्तोत्रकारेण ## कथं पुनर् भगवान् उभयतोभागविमुक्त इति. क्लेशावरणं समापत्त्यावरणं चोभयतोभागः. ततो विमुक्तः. सिध्यत्य् उत्पादितायाम् इवेति. सिध्यति उभयतोभागविमुक्तो भगवां संमुखीकृतपूर्वायाम् इव. तस्यां वशित्वलाभात्. तत्संमुखीकारणकारणसामर्थ्ययोगतः. प्राग् एव ताम् इति विस्तरः. धर्मतैषा यद् बोधिसत्त्वश् चरमभविको भवाग्रलाभी भूत्वा चतुर्थध्यानसंनिश्रयेण दर्शनमार्गम् [तिब्. 149b] उत्पाद्य ततश् च व्युत्थाय भवाग्रं समापद्यते. ततो निरोधसमापत्तिं समापद्यते. ततो व्युत्थाय पुनश् चतुर्थध्यानसंनिश्रयेण भावाग्रिकभावनाप्रहातव्यक्लेशप्रहाणं कृत्वा क्षयज्ञानकालात् प्रभृति अनुत्तरसम्यक्संबुद्धो भवतीत्य् एवं शैक्षावस्थायां स ताम् उत्पादयतीति पाश्चात्याः कश्मीरमण्डलात् पश्चाद् भवाः पाश्चात्याः. नेत्रीपदम् इति शास्त्रनाम स्थविरोपगुप्तस्य. यत्रेदं वाक्यं. निरोधसमापत्तिम् उत्पाद्य क्षयज्ञानम् उत्पादयतीति वक्तवय्ं तथागत इति. सत्याभिसमये षोडशभिर् इति. दुःखे धर्मज्ञानक्षांतिम् आरभ्य यावन् मार्गे ऽन्वयज्ञनम् इति षोडशभिश् चित्तक्षणैः. भवाग्रवैराग्ये चाष्टादसभिर् इति. नवप्रकाराणां क्लेशानां भावाग्रिकाणां भावनाहेयानां प्रहाणाय नवानंतर्यमार्गा नव च विमुक्तिमार्गा इत्य् अष्टादशभिः. त एते चतुस्त्रिंशद् भवंति षोडश चष्टादश चेति. अधोभूमिका न पुनः प्रहेया भवंतीति. कामावचरादीनां क्लेशानां लौकिकेन मार्गेण पृथग्जनत्वावस्थायाम् एव प्रहीणत्वात्. यद्य् एष नियमः प्रहीणक्लेशप्रतिपक्षोत्पादनं न कर्तव्यम् इति. अथ किमर्थं प्रहीणेषु कामावचरेषु क्लेशेषु तत्प्रतिपक्षं धर्मज्ञानपक्षम् मार्गम् अभिसमयकाल उत्पादयति. तन्नांतरीयकत्वाद् अन्वयज्ञानपक्षस्य मार्गस्य. [तिब्. 150a] न ह्य् असत्यां धर्मज्ञानपक्षोत्पत्ताव् अन्वयज्ञानपक्षसंमुखीभावः संभवति. एतद् ध्य् अन्वयज्ञानस्यान्वयज्ञानत्वं यद् अतः पश्चाद् भवतीति. पाश्चात्या आहुः. किं पुनः स्याद् इति विस्तरः. को दोषः स्याद् यदि विसभागं सास्रवं चित्तम् अंतरा संमुखीकुर्यात् (##). वैभाषिका आहुः. व्युत्थानाशयः स्याद् इति विस्तरः. व्युत्थानभिप्रायः बोधिसत्त्वः स्यात्. व्युत्थानकुशलः स्याद् इत्य् अपरे. कुशलमूलार्थो ह्य् आशयार्थः. तद् एतद् उक्तं भवति. ईदृशानि कुशलमूलानि बोधिसत्त्वानां यैः संमुखीभूतैस् तावन् न व्युत्तिष्ठंते यावद् एकासन एवानुत्तरा सम्यक्संबोधिः प्राप्तेति. बहिर्देशका आहुः. सत्यम् अव्युत्थानाशयो न तु यथा भवंतो वर्णयंतीति. पूर्वम् एव तु वर्णयंति. क्षयज्ञानसमकालम् इति यः पक्षः. (II.45cd) यद्य् अप्य् अनयोर् बहुप्रकारो विशेष इति. एका ## अपरा ## एकां निःसरणसंज्ञया समापद्यते ऽपरां विहारकामतयेत्य् एवमादिबहुप्रकारविशेषः. साम्यं त्व् अनयोः. ## इति. स्याद् रूपभव इति विस्तरः. यः क्वचिद् रूपभवः सर्वो ऽसौ भवः पंचव्यवचार इति चतुःकोटिकः. स्याद् रूपभवो न चासौ भवः पंचव्यवचारः. [तिब्. 150b] रूपावचराणां संज्ञिनां देवानां विसभागे चित्ते स्थितानाम् असंज्ञिसमापत्तिं निरोधसमापत्तिं च समापन्नानाम् असंज्ञिनां च देवानाम् आसंज्ञिके प्रतिलब्धे यो भवः. स्याद् भवः पंचव्यवचारो न चासौ रूपभवः. कामावचराणां सत्त्वानां सभागे चित्ते स्थितानां यो भवः. स्याद् रूपभवः स च भवः पंचव्यवचारः. रूपावचराणां संज्ञिनां देवानां सभागे चित्ते स्थितानां असंज्ञिनां च देवानाम् आसंज्ञिके ऽप्रतिलब्धे यो भवः. स्यान् नैव रूपभवो न चासौ भवः पंचव्यवचारः. कामावचराणां सत्त्वानां विसभागे चित्ते स्थितानाम् असंज्ञिसमापत्तिं निरोधसमापत्तिं च समापन्नानां यो भवः. आरूप्यभवश् च. तत्र प्रथमा कोटिर् उदाहरणं. रूपभवो रूपावचरं स्कंधपंचकं. पंचव्यवचारः पंचस्कंधक इत्य् अर्थः. व्यवचार इति काश्यपस्य तथागतस्य स्कंधसंज्ञा. विशेषेणावचारो व्यवचारः. अन्यथीभावेन विसंवादनम् इत्य् अर्थः. सो ऽस्यास्तीति व्यवचारः. अर्शआदिभ्यो ऽज् इत्य् अकारो मत्वर्थीयः. विसंवादनीत्य् अर्थः. ## (##) आदिना विसंवादनात्. तत्र यदि रूपधाताव् असंज्ञिसमापत्तिर् नेष्यते असंज्ञिसमापत्तिं निरोधसमापत्तिं [तिब्. 151a] समापन्नानाम् इति नोच्येत. तेन रूपावचर्य् असंज्ञिसमापत्तिर् इति गम्यते. तत्र अपि त्व् अयं विशेष इति. तत्र साधर्म्ये ऽपि विशेषो भवति. पश्चाद् रूपधाताव् इति. य आर्या निरोधसमापत्तिम् उत्पाद्य ततः परिहीणा ध्यानं च लब्ध्वा रूपधाताव् उपपद्यंते. तैः परिहीणपूर्वैः. पूर्वाभ्यासवशाद् रूपधातौ निरोधसमापत्तिर् उत्पाद्येत. असंज्ञिसमापत्तिस् तु कामरूपधातौ प्रथमतो ऽपि पृथग्जनैर् उत्पाद्यत इत्य् अयं विशेषः. किम् अप्य् अस्ति परिहाणिर् इति. निर्वाणसदृसीयम् समापत्तिः. कथम् अतः परिहाणिर् इत्य् असंभावयन् पृच्छति. उदायिसूत्रम् इति. आर्यशारिपुत्रभाषितम् एतत् सूत्रं. उदायी तु तत्र विबंधक इत्य् उदायिसूत्रम् इत्य् उच्यते. कथम् इति. श्रावस्त्यां निदानं. तत्रायुष्मां छारिपुत्रो भिक्षून् आमंत्रयते स्म. इहायुष्मंतो भिक्षुः शीलसंपन्नश् च भवति समाधिसम्पन्नश् च प्रज्ञासंपन्नश् च. सो ऽभीक्ष्णं संज्ञावेदितनिरोधं समापद्यते च व्युत्तिष्ठते च. अस्ति चैतत् स्थानम् इति यथाभूतं प्रजानाति. स न हैव दृष्ट एव धर्मे प्रतिपद्य् एवाज्ञाम् आरागयति. नापि मरणकालसमये. भेदाच् च कायस्यातिक्रम्य देवान् कवडीकारभक्षान् अन्यतमस्मिन् दिव्ये मनोमये काय उपपद्यते. स तत्रोपपन्नो ऽभीक्ष्णं संज्ञावेदितनिरोधं [तिब्. 151b] समापद्यते च व्युत्तिष्ठते च. अस्ति चैतत् स्थानम् इति यथाभूतं प्रजानाति. तेन खलु पुनः समयेनायुष्मान् उदायी तस्याम् एव पर्षदि संनिषण्णो ऽभुत् संनिपतितः. अथायुष्मान् उदायी आयुष्मंतं शारिपुत्रम् इदम् अवोचत्. अस्थानम् एतद् आयुष्मं छारिपुत्रानवकाशो यद् भिक्षुर् अन्यतमस्मिं दिव्ये मनोमये काये उपपन्नो ऽभीक्ष्णं संज्ञावेदितनिरोधं समापद्यते ca vyuttiùtþate चास्ति चैतत् स्थानम् इति यथाभूतं प्रजानाति. द्विर् अपि त्रिर् अपि आयुष्मां उदायी आयुष्मंतं शारिपुत्रम् इदम् अवोचत्. अस्थानम् एतद् आयुष्मन्. इति पूर्ववत्. अथायुष्मतः शारिपुत्रस्यैतद् अभवत्. यावत् त्रिर् अपि मे अयं भिक्षुर् भाषितं प्रतिवहति प्रतिक्रोशति. न च मे कश्चित् सब्रह्मचारी भाषितम् अभ्यनुमोदते. यन् न्व् अहं येन भगवांस् तेनोपसंक्रामेयं. अथायुष्मां छारिपुत्रो येन भगवांस् तेनोपसंक्रांतः. उपसंक्रम्य भगवतः पादौ शिरसा वंदित्वैकांते निषण्णः. एकांते निषण्णश् चायुश्मां छारिपुत्रो भिक्षून् आमंत्रयते स्म. इहायुष्मंतो भिक्षुः शीलसंपन्नश् च भवति. पूर्ववत्. तेन खलु समयेनायुष्मान् उदायी पूर्ववत्. एवं द्विर् अपि त्रिर् अप्य् आयुष्मान् उदायी आयुष्मंतं शारिपुत्रम् इदम् अवोचत्. पूर्ववत् (##). अथायुष्मतः शारिपुत्रस्यैतद् अभवत्. शास्तुर् अपि मे पुरस्ताद् अयं भिक्षुर् यावत् त्रिर् अपि भाषितं प्रतिवहति प्रतिक्रोशति. न च मे कश्चित् सब्रह्मचारी [तिब्. 152a] भाषितम् अभ्यनुमोदते. यन् न्व् अहं तूष्नीं स्यां. अथायुष्मां छारिपुत्रस् तूष्णीम् अभूत्. तत्र भगवान् आयुष्मंतम् उदायिनम् आमंत्रयते स्म. कं पुनस् त्वम् उदायिन्न् अन्यतमं दिव्यं मनोमयं कायं संजानीषे. ननु यावद् एवारूपिणं संज्ञामयं. एवं भदन्त. त्वं तावन् मोहपुरुषान्ध एव सन्न् अचक्षुश् चक्षुष्मता शारिपुत्रेण भिक्षुणा सार्धम् अभिधर्मे ऽभिविनये संलपितव्यं मन्यस इति. तत्र भगवान् आयुष्मंतम् उदायिनं संमुखम् अवसाद्य आयुष्मंतं आनन्दम् आमंत्रयते स्म. त्वम् अप्य् आनन्द स्थविरं भिक्षुं विहेठ्यमानम् अध्युपेक्षसे. कारुण्यम् अपि ते मोहपुरुष नोत्पन्नं स्थविरे भिक्षौ विहेठ्यमान इति. तत्र भगवान् आयुष्मंतम् उदायिनम् आयुष्मंतं चानन्दं संमुखम् अवसाद्य भिक्षून् आमंत्रयते स्म. इह भिक्षवो भिक्षुः शीलसंपन्नश् भवति. समाधिसंपन्नश् च विस्तरेण यावद् अस्ति चैतत् स्थानम् इति यथाभूतं प्रजानातीत्य् उक्त्वा भगवान् उत्थायासनाद् विहारं प्राविक्षत् प्रतिसंलयनायेति. अत्रायुष्मान् उदायी आरूप्यावचरो ऽयं मनोमयः काय उक्त इति मनसिकृत्वा प्रतिबंधम् अकार्षीत्. तत्र हि रूपं नास्ति. मन एव तु ससंप्रयोगम् अस्ति. तस्मान् मनोमयः कायः. तत्र चेयं समापत्तिर् न समापद्यते इति तस्याभिप्रायः. आर्यशारिपुत्रस्य [तिब्. 152b] तु रूपावचरो दिव्यो मनोमयकायो ऽभिप्रेतः शुक्लशोणितम् अनुपाय्य प्रादुर्भावात्. अत एव चासाव् आयुष्मान् उदायी भगवता पृष्टः. कं पुनस् त्वं उदायिन्न् अन्यतमं दिव्यं मनोमयं कायं संजानीषे. ननु यावद् एवारूपिणं संज्ञामयम् इति. तेनाप्य् एवं भदंतेति प्रतिपन्नं. भगवान् अपि रूपावचरम् एव दिव्यं मनोमयं कायम् अभिप्रेत्यार्यशारिपुत्रस्य मतं समर्थयन् तम् आयुष्मंतम् उदायिनम् अवसादयति स्म. त्वं तावन् मोहपुरुषान्ध एव सन्न् अचक्षुश् चक्षुष्मता शारिपुत्रेण भिक्शुणा सार्धम् अभिधर्मे ऽभिविनये संलपितव्यं मन्यस इति. अस्ति चैतत् स्थानम् इति यद् एतन् निरोधसमापत्तेः समापदनं व्युत्थानम् चेत्य् एतत् स्थानं यथाभूतं प्रजानाति. प्रतिपद्य् एवेति पूर्वम् एवेत्य् अर्थः. आज्ञाम् आरागयतीत्य् अर्हत्त्वं प्रप्नोतीत्य् अर्थः. इयं च समापत्तिर् भावाग्रिकीति विस्तरः. निरोधसमापत्तिर् भावाग्रिकी. यश् च तल्लाभी. तस्व भवाग्र एवोपपत्तिः स्यान् न रूपधातौ. उक्तं च सूत्रे. स तत्र रूपधाताव् उपपन्नो ऽभीक्ष्णं संज्ञावेदितनिरोधं समापद्यते च व्युत्तिष्ठते चेति. तस्माद् अस्त्य् अतः परिहाणिर् इति गम्यते. युज्यत एवैतद् वैभाषिकाणां (##). सौत्रांतिकानां तु कथम् एतत्. आर्य एव हि निरोधसमापत्तिलाभी न चार्यमार्गाद् अस्ति परिहाणिर् इति सौत्रांतिकसिद्धांतः. [तिब्. 153a] तस्यार्यस्य कथम् उपरिभूमिकाद् आर्यमार्गात् परिहाणिर् इति इष्यते. तेषाम् अप्य् एतत् सूत्रं न विरुध्यते. कथं. यो हि कश्चिद् भवाग्रलाभी नियामम् अवक्रामति. सो ऽनागामी सन् निरोधसमापत्तिम् उत्पादयेत्. स भवाग्रान् निरोधसमापत्तेश् च परिहीयेत. न तु मार्गात्. ऊर्ध्वभूमिकस्यार्यमार्गस्य कदाचिद् अनुत्पादितत्वात्. स परिहीणो भूत्वा ध्यानम् उत्पाद्य रूपधाताव् उपपद्येत्. तस्माद् अस्त्य् अतः परिहाणिर् न चार्यमार्गात् परिहाणिर् इति न स्वसिद्धान्तविरोधः. नवानुपूर्वसमापत्तय इति. चत्वारि ध्यानानि चत्वार आरूप्या निरोधसमापत्तिश् च. प्राथमकल्पिकं प्रतीति. आदितः समापत्तिविधायकं प्रतीत्य् अर्थः. नियतोभयथावेदनीयत्वाद् इति. नियतवेदनीयासंज्ञिसमापत्तिर् उपपद्यवेदनीयत्वात्. उभयथावेदनीया निरोधसमापत्तिर् नियतानियतवेदनीयेत्य् अर्थः. नियतवेदनीया अनागामिनः. अनियतवेदनीयार्हत इहैव परिनिर्वाणात्. प्रथमोत्पादनतो ऽपीति. असंज्ञिसमापत्तिं कश्चित् प्रथमं मनुष्येषूत्पादयति. कश्चिद् रूपधातौ. निरोधसमापत्तिं तु मनुष्येष्व् एवोत्पादयति. परिहीणस् तु रूपधातौ. [तिब्. 153b] अथ कस्मान् मनुष्येष्व् एवैनाम् उत्पादयति. संज्ञावेदनाद्वारेण वितर्कविचारादिचैत्तप्रचारपरिखिन्नो ऽनागामी तां तेन विहारेण सुखं विहरेयम् इति निरोधसमापत्तिम् उत्पादयति. रूपधातूपपन्नस् त्व् अनागामी रूपधातोः शांतत्वान् न तथा तत्रत्यचैतसिकप्रवृत्त्या पीड्यत इति न प्रथमतस् तत्रोत्पादयति. परिहीणस् तु पूर्वाभ्यासतस् ताम् उत्पादयति. आरूप्यधातूपपन्नो ऽप्य् अत एव शांतत्वान् नैवसंज्ञानासंज्ञायतनोपपन्नो नोत्पादयति. निरुपधिशेषनिर्वाणप्रसंगाद् वा. तत्र हि रूपं नास्ति चित्तचैत्ता यदि निरुध्येरन् परिनिर्वाणम् एवास्य स्यात्. चित्तविप्रयुक्तानां केवलानाम् अवस्थानासामर्थ्यात्. नियतवेदनीयस्य कर्मणो ऽपरिसमाप्तफलस्य विघ्नभावेनावस्थानान् न परिनिर्वाणसंभवः. असंज्ञिसमापत्तिं तु मोक्षसंज्ञया निःसरणसंज्ञापूर्वकेण मनसिकारेण समापद्यत इति रूपधाताव् अपि प्रथमतः समापद्यते. कस्मात् पुनर् एते इति विस्तरः. सर्वचित्तचैत्तनिरोधस्वभावत्वात् उभे अप्य् एते समापत्ती चित्तचैत्तनिरोधे इति वक्तव्ये इत्य् अभिप्रायः. तत्प्रातिकूल्येन तत्समापत्तिप्रयोगाद् इति. संज्ञावेदनाप्रातिकूल्येन तयोः समापत्त्योः प्रयोगात्. संज्ञाप्रातिकूल्येनासंज्ञिसमापत्तिप्रयोगः [तिब्. 154a] संज्ञा रोगः संज्ञा शल्यः संज्ञा गण्डः एतच् छांतं एतत् प्रणीतम् इति विस्तरः. संज्ञावेदितप्रातिकूल्येन निरोधसमापत्तिप्रयोगः. परचित्तज्ञानवचनवद् (##) इति. यथा परचित्तज्ञानवचनं न च परचित्तज्ञानेन चैत्ता न ज्ञायंते कदाचित्. अथ च परस्य चित्तं ज्ञास्यामीत्य् एवं प्रथमतः प्रयोगात् परचित्तज्ञानम् इत्य् उच्यते. न परचित्तचैत्तज्ञानम् इति. तद्वद् इहाप्य् अनयोः समापत्त्योस् तथा वचनं. तत्राचित्तकान्य् एव निरोधसंज्ञिसमापत्त्यासंज्ञिकानीति वैभाषिकादयः. अपरिस्फुटमनोविज्ञानसचित्तकानीति स्थविरवसुमित्रादयः. आलयविज्ञानसचित्तकानीति योगाचारा इति सिद्धांतभेदः. तस्माद् इदम् उपन्यस्यते. कथम् इदानीं बहुकालनिरुद्धाद् इति विस्तरः. बहुकालनिरुद्धग्रहणं समनंतरनिरुद्धनिरासार्थं. समनंतरनिरुद्धादीदानीं कथं भवति. यदि समनंतरनिरुद्धम् अस्तीत्य् अभ्युपगतं बहुकालनिरुद्धम् अप्य् अस्तीति किं नाभ्युपगम्यते इति वैभाषिकाः. न समनंतरनिरुद्धस्यास्तित्वं ब्रूमः अपि तु वर्तमानं चित्तम् आत्मनो ऽन्यचित्तहेतुभावं व्यवस्थाप्य निरुध्यते ऽन्यच् चोत्पद्यते तुलादण्डनामोन्नामवत्. तच् च निरुद्धम् अपरं च चित्तम् [तिब्. 154a] उत्पन्नं भवतीत्य् अनंतरनिरुद्धाच् चित्ताच् चित्तान्तरम् उत्पद्यते इत्य् उच्यते. वर्तमानसामीप्ये वर्तमानवद् इति कृत्वा. अपरे पुनर् आहुर् इति सौत्रांतिकाः. कथं तावद् आरूप्योपपन्नानाम् इति विस्तरः. तावच्छब्दः क्रमार्थः. इदम् एव तावद् दृष्टांतार्थं वक्तव्यम् इत्य् अर्थः. रूपस्य हि समनंतरप्रत्ययो नेष्यते. तत् कथम् उत्पद्यते. तस्माच् चित्ताद् एव तज् जायते न रूपाद् इति ब्रूमः. अन्योन्यबीजकं ह्य् एतद् उभयम् इति. चित्ते ऽपि सेन्द्रियस्य कायस्य बीजम् अस्ति काये च सेन्द्रिये चित्तस्येति. परिपृच्छायाम् इति. परिपृच्छानामशास्त्रं कृतिः स्थविरवसुमित्रस्य. स तस्याम् आह. पंचवस्तुकादीन्य् अपि हि तसय संति शास्त्राणि. तस्माद् विशिनष्टि. तस्यैव दोष इति. कतमः स दोषः. कथम् इदानीं बहुकालनिरुद्धाच् चित्ताद् इति य उक्तः. त्रयाणां संनिपात इति. इंद्रियविषयविज्ञानानां. संज्ञावेदनयोर् अप्य् अत्र निरोधो न स्याद् इति. भदंतवसुमित्रस्यैतन् मतं. सचित्तकत्वे ऽपि तस्या निरोधसमापत्तेः संज्ञावेदनयोस् तत्र निरोध इति. तस्माद् भदंतघोषक एवं प्रसंगं करोति. अविद्यासंस्पर्शजम् इति. अविद्यासंहितः स्पर्शो ऽविद्यासंस्पर्शः. तस्माज् जातम् अविद्यासंस्पर्शजं. न तु वेदनोत्पत्ताव् इति. न तु वेदनोत्पत्तौ स्पर्शो विशेषित ईदृशः स्पर्शो वेदनाप्रत्यय इति. स एव भदंतघोषक उपसंहरति. तस्माद् अचित्तिकेति. [तिब्. 155a] कथम् अचित्तिकायाः समापत्तित्वम् इति. ध्यानादिसमापत्तित्वम् अर्हति. समाधिना हि चित्तचैत्ताः समा आपाद्यंते एकग्रीक्रियंत इत्य् एवं मत्वा पृच्छति (##). महाभूतसमतापादनाद् इति. महाभूतानि समान्य् आपद्यंते ऽनयेति समापत्तिः. एवम् अस्यां निओधसमापत्तौ ध्यानादिषु च समापत्तित्वं. का पुनर् इह महाभूतानां समता. चित्तोत्पत्तिप्रातिकूल्यसमवस्थानं. समागच्छंतीति समापद्यंते. समागच्छंति ताम् इति समापत्तिः कर्मसाधनं. ध्यानादीन्य् अपि समागच्छंति योगिनः. तस्माद् ध्यानादीनाम् अपि समापत्तित्वं भवति. द्रव्यत इति स्वलक्षणतः. चित्तोत्पत्तिप्रतिबंधनात्. यस्माच् चित्तोत्पत्तिं प्रतिबध्नीतः. न. समापत्तिचित्तेनैवेति. नैतद् एवं. कस्मात्. समापत्तिचित्तेनैव तत्प्रतिबंधनात्. चित्तोत्पत्तिप्रतिबंधनाद् इत्य् अर्थः. कथम् इति तत् प्रतिपादयति. समापत्तिचित्तम् एव हीति विस्तरः. तत् समापत्तिचित्तम् एव नान्यद् द्रव्यं. चित्तांतरविरुद्धं अनागतचित्तविरुद्धम् उत्पद्यते. येन चित्तेन कालांतरं नात्यंतं अप्रवृत्तिमात्रं भवति. मात्रशब्दो [तिब्. 155b] द्रव्यांतरव्यावर्तनार्थः. तद्विरुद्धाश्रयापादनात्. चित्तविरुद्धस्याश्रयस्य संतानस्यापादनात् कारणात्. यद् एतद् अप्रवृत्तिमात्रं. सासौ समापत्तिर् इति प्रज्ञप्यते. प्रज्ञप्तिधर्मो ऽयं न द्रव्यधर्म इत्य् अर्थः. यदि न द्रव्यधर्मः कथम् असौ संस्कृतम् इति प्रज्ञप्यते इत्य् अत आह. तच् चाप्रवृत्तिमात्रं. न पूर्वम् अभूत् नोत्तरकालं व्युत्थितस्य योगिनो भवतीति. संस्कृतासौ समापत्तिर् असंज्ञिसमापत्तिर् निरोधसमापत्तिर् वा प्रज्ञप्यते संव्यवहारतो न तु द्रव्यतः. अथ वेति विस्तरः. आश्रयस्यैव तथासमापादनं तथाव्यवस्थानम्. अवस्थाविशेषः. समापत्तिजनिताया अस्याः समापत्तिर् इत्य् अर्थः. स चावस्थाविशेषः पूर्वं नासीत् पाश्चाच् च न भवति व्युत्थितस्येति संस्कृतत्वं न विरुध्यते. अथ वा समापदनम् इति पाठः. संस्कृतावस्थाविशेषत्वाद् अस्याः समापत्तेः संस्कृतत्वं सिध्यतीत्य् अर्थः. एवम् आसंज्ञिकम् इति विस्तरः. चित्तम् एवासौ योगी तत्रासंज्ञिषु चित्तप्रवृत्तिविरुद्धं लभते. तच् चाप्रवृत्तिमात्रं चित्तचैत्तानाम् इति वाक्यशेषः. आसंज्निकम् इति प्रज्ञप्यते न तु द्रव्यतो ऽस्तीत्य् अभिप्रायः. (II.46ab) य ऊष्मण इति विस्तरः. ऊष्मणो विज्ञानस्य च जीवितप्रतिबद्धा प्रवृत्तिः. तस्माज् जीवितम् ऊष्मणो विज्ञानस्य चाधार उच्यते स्थितिहेतुस् तयोर् एव. नित्यानिवृत्तिप्रसंग [तिब्. 156a] इति. नित्यम् एषां स्रोतः प्रसज्येत. निकायसभागस्य स्थितिकालावेध इति. निकायसभागो व्याख्यातः. त एव तथाभूतास् संस्कारा रूपादिस्कंधस्वभावा इति. तेषां स्थितिः प्रबंधः. तस्याः कालो यावत् तेन स्थातव्यं. त एव तावंतः संस्कारक्षणाः. तस्यावेधः (##) प्रतिसंधिक्षणे पूर्वजन्मकर्मणो हेतुभावव्यवस्थानं. कः पुनर् असौ हेतुः. सामर्थ्यविशेषः. स हि स्कन्धप्रबन्धलक्षणायाः स्थितेः क्षणपरंपरया कारणं भवति. अत एव स्थितिकालावेध उच्यते. तावत्कालं प्रवाहाक्षेपलक्षणत्वात्. तावत् सो ऽवतिष्ठत इति. स निकायसभागः. सस्यानां पाककालावेधवत्. यथा सस्यानां पाककालावेधः सामर्थ्यविशेषस्वभावो बीजेनांकुर एवाधीयते यः क्षणपरंपरया आ पाककालात् सस्यसंतानहेतुर् भवति. तद्वद् एतत्. क्षिप्तेषुस्थितिकालावेधवच् च. यथा क्षिप्तस्येषोः शरस्य स्थितिर् आकाशदेशांतरोत्पत्तिः संतानानुवृत्तिः. तस्याः कालो मर्यादा यतः परेण सा न भवति. तस्यावेधो हेतुव्यवस्थानं. कः पुनर् असौ हेतुः. प्रयत्नभूतातिशयनिर्वृत्तवायुधातुजनितसामर्थ्यविशेषः. तद्यथा क्षिप्तेषुस्थितिकालावेधो न द्रव्यांतरं तद्वद् अयम् आयुर्लक्षणम् आवेधो द्रष्टव्यः. यस् तु मन्यत इति वैशेषिकः. संस्कारो नाम गुणविशेष इति. पृथिव्यादीनां वैशेषिको गुणः संस्कारो नाम कर्मजः [तिब्. 156b] कर्महेतुश् च वेगद्वितीयनामा इषौ जायते. यद्वशाद् यस्य गुणस्य वशाद् गमनम् इषोर् आ पतनाद् भवतीति. तं प्रत्य् अदृष्टान्त एषः. यथा हि संस्कारो नाम भावांतरम् अस्ति. एवम् आयुर् स्याद् इति. तेन तन् मतं दूषयत्य् आचार्यः. तस्येति विस्तरः. तस्य वैशेषिकस्य तदेकत्वात् संस्कारैकत्वात्. प्रतिबंधाभावाच् च प्रतिबंधस्य काष्ठप्रत्याघातादिलक्षणस्याभावाच् च. किं. देशांतरैः शीघ्रतरतमप्राप्तिकालभेदानुपपत्तिः. शीघ्रा शीघ्रतरा शीघ्रतमा प्राप्तिः शीघ्रतरतमप्राप्तिः. कैः. सह देशांतरैर् आकाशदेशादिभिः. तस्याः कालः. तस्य भेदः. तस्यानुपपत्ति. शीघ्रा शीघ्रतरा शीघ्रतमा देशांतरैः सह प्राप्तिर् नोपपद्यते. पूर्वोक्ताद् अस्मात् कारणद्वयात् संस्कारस्याविशिष्टत्वात् पतनानुपपत्तिश् च. पतनं च इषोर् नोपपद्यते सति संस्कारे. न ह्य् एतद् इष्टम् सति कारणे कार्यं न भवतीति. वायुना तत्प्रतिबंध इति चेत् स्यान् मतं वायुर् अत्र प्रतिबंधः. प्रतिबंधविशेषाच् छीघ्रतरतमप्राप्तिकालभेदः पतनं चोपपद्यत इति स्पर्शवद्द्रव्यसंयोगाद् अभावः कर्मण इति वचनात्. अत्रोच्यते अर्वाक्पतनप्रसंगो ज्याविभागानंतरम् एवार्वाग् अवरत एव वायुसंयोगात् स इषु पतेत्. अथ प्रतिबध्यमानो ऽपि वायुना नार्वाक् पतेत् न वा कदाचित् [तिब्. 157a] पतेत् न पश्चाद् api pated ity अर्थः. किंकारणं. वायोर् अविशेषात्. यथा हि समीपे वायुर् एवं दूरे ऽपीति. चतुर्थी विषमापरिहारेणेति. अत्यशनादेर् विषमस्यापरिहारेण. क्षीण आयुषि पुण्यक्षयस्य मरणे नास्ति सामर्थ्यं. तेन तृतीया कोटिर् न प्राप्नोति. तस्माद् उभयक्षये सति मरणम् उभयक्षयाद् इति. उभयक्षये सतीति यो ऽर्थः. (##) सो ऽर्थ उभयक्षयाद् इत्य् अयम् अर्थ उक्तो वेदितव्यः. आयुरक्षयाद् अपि मरणं भवतीति कथं गम्यते. सस्यादिसाधर्म्यात्. सस्यादीनां हि बीजावेधपरिक्षये सति सत्सु प्रत्ययांतरेषु क्षेत्रोदकादिषु दृष्टा संताननिवृत्तिर् अप्राप्यैव फलकालं फलपाककालं वा. बीजस्य नातिसारत्वात्. सत्य् अपि च सारबीजाक्षेपे सलिलादिस्थितिवृद्धिप्रत्याभावाद् दृष्टा संताननिवृत्तिः. सारबीजाक्षेपस्थितिवृद्धिप्रत्ययाभावे ऽपि दृष्टा. यदा बीजाक्षेपश् च परिसमाप्तो भवति सलिलस्य चाभावः. सत्य् अपि च सारबीजाक्षेपे सलिलादिस्थितिवृद्धिप्रत्यये च जंगमाद्युपक्रमकृता दृष्टा सस्यादीनां संताननिवृत्तिर् इति. यस्याश्रयोपघाताद् उपघातस् तत्संतत्यधीनत्वाद् इति. बहिर्देशिकमतम् एतत्. आश्रयसंततिप्रतिबद्धं तद् आयुर् इति संतत्युपनिबद्धम् इत्य् उच्यते. काश्मीरमते ऽपि स एवार्थः. शब्दमात्रं तु भिद्यते. सांतरायं निरंतरायम् इति. अथ वा संतत्युपनिबद्धम् इति स्वसंतत्युपनिबद्धं संतानवर्त्य् एव तत् केवलं न तु सकृद् उत्पन्नं तिष्ठतीति [तिब्. 157b] सांतरायम् इत्य् उच्यते. अनेनागमेन अस्त्य् अकालमृत्युर् इति दर्शयन्न् आह. सूत्रे ऽप्य् उक्तं चत्वार आत्मभावप्रतिलंभा इति विस्तरः. आत्मसंचेतना आत्मना मारणं. परसंचेतना परेण मारणं. बुद्धानां चेति वक्तव्यं. किम्. आत्मसंचेतनैव क्रमते. स्वयंमृत्युत्वात्. अनुपक्रमणधर्माणो हि बुद्धा भगवंतो आयुरुत्सर्गवशित्वलाभिनश् च. प्रायेणेति ग्रहणं चतुर्थकोट्यभिहितनारकांतराभविकादिपरिवर्जनार्थं. राजर्षयश् चक्रवर्तिपूर्वा प्रव्रजिताः. जिनदूतो यो बुद्धेन भगवता दूतः कश्चित् संप्रेषितः तद्यथा शुकः कश्चिद् भगवता आम्रपाल्याः प्रेषितो लिच्छविभिश् च योग्यां कुर्वाणैर् दृष्टः शरजालेनापूर्यमाणो ऽपि मारयितुं न शक्यते. यावद् धि स दूतकृत्यं न करोति तावन् नात्मसंचेतना क्रमते न परसंचेतना. जिनादिष्ट इयंतं कालम् अनेन जीवितव्यम् इति य आदिष्टो भगवता. धर्मिलादयः पूर्वयोगविद्भ्य आगमितव्याः. आदिशब्देन चान्ये ऽपि तत एव चागमयितव्याः. तेषां नात्मसंचेतना क्रमते न परसंचेतना. चरमभविकानां च ये तस्मिन्न् एव जन्ननि अर्हत्त्वं प्राप्नुवंति. बोधिसत्त्वमातुस् तत्गर्भाया बोधिसत्त्वगर्भायाः. चक्रवर्तिमातुः चक्रवर्तिगर्भाया नात्मसंचेतना [तिब्. 158a] न परसंचेतना. यदि तर्हि सर्वेषां रूपारूप्यावचराणां नात्मसंचेतना न परसंचेतना अथ कस्मात् सूत्रे उक्तम् इति विस्तरः. तत्र चोभयं नास्तीति. तत्र नैवसंज्ञानासंज्ञायतने स्वभूमिक आर्यमार्गो नास्ति यावद् एव संज्ञासमापत्तिस् तावद् आज्ञाप्रतिवेध इति वचनात्. नाप्य् उपरिभूमिसामंतक ऊर्ध्वभूम्यभावात्. परभूमिक आर्यमार्ग इत्य् आकिंचन्यायतनभूमिकः. (##) #<आर्याकिंचन्यसाम्मुख्याद् भवाग्रे त्व् आस्रवक्षय># इति वचनात्. पर्यंतग्रहणात् तर्हीति. तर्हीत्य् अर्थांतरविवक्षायां निपातः. तदादिसंप्रत्यय इति. तस्य पर्यंतस्य नैवसंज्ञानासंज्ञायतनस्यादिश् चत्वारि ध्यानानि त्रयश् च शेषा आरूप्याः. न तु कामधातुस् तदादिर् असमाहितत्वेन विसादृश्यात्. समापत्तितो वा ध्यानारूप्या एव तदादिः. नवानुपूर्वसमापत्तय इति वचनात्. तत्र संप्रत्ययस् तदादिसंप्रत्ययः. अस्ति क्वचिद् अन्यत्राप्य् एवं दृष्टम् इति अस्तीत्य् आह. क्वचिद् आदिना पर्यंत इत्यादि.तद्यथा देवा ब्रह्मकायिका इति. देवा ब्रह्मकायिकाः तत्पर्यंतग्रहणाच् च ब्रह्मपुरोहिता महाब्रह्माणश् च प्रथमा सुखोपपत्तिः. तद्यथा देवा आभास्वरा इति. आभास्वरास् तदादिग्रहानाच् च परीत्ताभा अप्रमाणाभाश् च द्वितीया सुखोपपत्तिर् इति. तिस्र एव हि सुखोपपत्तय [तिब्. 158b] इष्यंते ## इति वचनात्. एष हि दृष्टांतधर्म इति. एतद् दृष्तांतचरितं यद् एकम् अपि तत्प्रकारं निर्दिशते न सर्वं शेषसंप्रत्ययश् च भवति. तद्यथा अनित्यः शब्दः. कृतकत्वात् यथा घट इति पटादीन्य् अपि गृह्यंते. तद्यथाशब्दस्य दृष्टांतवाचकत्वात्. अनुपसंहार एष इति. अदृष्टांत इत्य् अर्थः. मनुष्यास् तदेकत्याश् च देवा इति. तदेके देवाः षट् कामावचरा देवाः प्रथमाभिनिर्वृत्तवर्ज्याश् च प्रथमध्यानोपपन्ना देवा इत्य् एतावंत एव नानात्वकाया नानात्वसंज्ञिनः सत्त्वा नैतद्व्यतिरिक्ताः संतीति नायं तद्यथाशब्दो दृष्टांतवाचकः. तस्माद् उपदर्शनार्थ एवायं द्रष्टव्यः. उपदर्शनार्थत्वे च सति तद् एव स्थितम् एतत्. पर्यंतग्रहणात् तदादिसंप्रत्यय इति. (II.46cd) विपर्ययाद् असंस्कृत इति. यत्रैतानि न भवंति. सो ऽसंस्कृत इति. ननु च स्थितिर् असंस्कृतलक्षणम् अस्ति. नासंस्कृतस्य स्थितिर् द्रव्यांतररूपास्ति. द्रव्यांतररूपाणि चेह संस्कृतलक्षणानीष्यंत इत्य् अचोद्यम् एतत्. ननु च त्रीणीमानीति विस्तरः. कथं. सूत्रे त्रीणीमानि भिक्षवः संस्कृतस्य संस्कृतलक्षणानि. कतमानि त्रीणि. संस्कृतस्य भिक्षव उत्पादो ऽपि प्रज्ञायते. व्ययो ऽपि प्रज्ञायते. स्थित्यन्यथात्वम् अपीति. चतुर्थम् अप्य् अत्र वक्तव्यं स्याद् इति वैभाषिकाः. किं चात्र नोक्तम् इति चोदकः. स्थितिर् इति वैभाषिकाः. यत् तर्हीदं स्थित्यन्यथात्वम् अपीति [तिब्. 159a] स्थितिशब्दो ऽत्र श्रूयते. कथम् इदम् उच्यते स्थितिर् नोक्तेति चोदकाभिप्रायः. जराया एष पर्याय इति. जरेयम् उक्ता स्थितेर् अन्यथात्वं स्थित्यन्यथात्वम् इति. तद्यथा जातेर् उत्पाद इति पर्यायः. अनित्यतायाश् च व्ययः. तथा जरायाः (##) स्थित्यन्यथात्वं पर्याय इति. कस्मात् पुनर् लक्षणचतुष्टे सति भगवता त्रीण्य् एवोक्तानीति. अत आह. ये हि धर्मा इति विस्तरः. उद्वेजनार्थं विनेयानां जातिजरानित्यता इति धर्माणां लक्षणान्य् उक्तानि. आभिप्रायिको हि सूत्रनिर्देशो न लाक्षणिको यथाभिधर्मः. जरानित्यते पुनः प्रत्युत्पन्नाद् अतीतम् इति. संचारयति इत्य् अधिकारो ऽनुवर्तते. जरानित्यते प्रत्युत्पन्नाद् अध्वनो ऽतीतम् अध्वानं संचारयतः. कस्मात्. दुर्बलीकृत्य विघातात्. जरा दुर्बलीकरोति. अनित्यता निहंतीति कृत्वा. ननु चानित्यतैव धर्मं प्रत्युत्पन्नाद् अध्वनो ऽतीतम् अध्वानं संचारयति. न जरा. जरा हि केवलं धर्मं दुर्बलीकरोति. कस्माद् एवम् उच्यते. जरानित्यते प्रत्युत्पन्नाद् अतीतं संचारयत इति. आह. दुर्बलीकरणं अपि तदध्वसंचारायैव वर्तते. न ह्य् अदुर्बलीकृतस्याध्वसंचारो ऽस्तीति जरापि तत्संचारे व्यवस्थाप्यते. असंस्कृतस्यापि च स्वलक्षणस्थितिभावाद् इति. स्वलक्षणे स्थितिः. स्थित्या भावः. तस्मात् स्थितिभावात्. असौ स्थितिः संस्कृतलक्षणं न व्यवस्थापिता. स्थितिर् ह्य् असंस्कृतावस्थाविशेषलक्षणया स्थित्या [तिब्. 159b] सदृशीति तस्यासंस्कृतस्य संस्कृतत्वप्रसंगपरिजिहीर्षया न लक्षणम् उक्तम् इत्य् अभिप्रायो भगवतो धर्मस्वामिनः. अन्ये पुनः कल्पयंतीति. सूत्रे ऽपि स्थितिर् उक्तेति कथयंति. स्थितिं जरां चाभिसमस्य स्थितिश् च स्थित्यन्यथात्वं च स्थित्यन्यथात्वम् इति अभिसमस्य एकं लक्षणम् उक्तं सूत्रे. न विभागशः. कस्मात्. त्रीणीमानि संस्कृतलक्षणानीति वचनविरोधप्रसंगात्. किम् अत्र प्रयोजनम् इत्य् अत आह. एषा ह्य् एषु संगास्पदम् इति विस्तरः. एषा हि स्थितिर् एषु जात्यादिषु संगास्पदं संगस्थानं धर्मो ऽनया तिष्ठतीत्य् अभिप्रायः श्रियम् इवैनां स्थितिं कालकर्णीसहितां अलक्ष्ंईसहितां दर्शयामास भगवान् तस्यां स्थित्याम् असंगार्थं. नास्याम् आसंगः कर्तव्यो यस्माद् इयम् अनिततयानुबद्धा लक्ष्मीर् इवालक्ष्म्येति तद् एकीयं व्याख्यानं. अपरे तु व्याचक्षते. नास्याम् आसंक्तव्यं यस्माद् इयं जरयानुबद्धा लक्ष्मीर् इवालक्ष्म्येति. जरया ह्य् अन्यथात्वलक्षणया अस्या एकीकरणं नानित्यतयेति. अतश् चत्वार्य् एव संस्कृतलक्षणानीति. उभयोर् अपि पक्षयोर् अयम् उपसंहारः. (II.47ab) अन्यैर् जात्यादिभिर् भवितव्यम् इति. जातिसामर्थ्यात् कश्चित् संस्कृतो धर्मो जायते. जातिर् अपि संस्कृता. तस्मात् तस्या अपि अन्यया जात्या भवितव्यं स्वात्मनि वृत्तिविरोधात्. ## इति च सिद्धंतात्. एवं जरादयो [तिब्. 160a] 'पि योज्याः. ## (##) इति. जातिजात्यादयश् च तेषाम् इति चशब्दो लुप्तनिर्दिष्टो द्रष्टव्यः. ननु चैकैकस्येति विस्तरः. एकैकस्य लक्षणस्य चतुर्लक्षणी चतुर्णां लक्षणानां समाहारः चतुर्लक्षणी प्राप्नोति. अपर्यवसानदोषश् च अनिष्ठादोषश् च. तेषाम् अनुलक्षणानां पुनर् अन्यजात्यादिप्रसंगात्. जातेर् जातेर् जातिजातेर् यावद् अन्तियताया अनित्यताया अनित्यतानित्यतायाश् च प्रसंगात्. ## ते इति पुंलिंगनिर्देशो धर्माभिसंबंधात्. ते जात्यादिजातिजात्यादिस्वभावा धर्मा यथाक्रमम् अष्टधर्मैकवृत्तयः. जात्यादीनाम् अष्टासु धर्मेषु वृत्तिः. जातिजात्यादीनां चैकधर्मे. आत्मनवमा हीति लक्षणानुलक्षणापेक्ष एवम् उक्तं. न हि यथासंभवं तत्र प्राप्त्यादयो भूतानि भौतिकानि वा नोत्पद्यंते. ## चैवमादिवचनात्. जातिर् आत्मानं विरहय्येति विस्तरः. स्वात्मनि वृत्तिविरोध इत्य् अतः आत्मानम् विरहय्य मुक्त्वाष्टौ धर्मान् जनयति. कतमान् अष्टौ. तं धर्मं रूपं चित्तं वा स्थितिं जराम् अनित्यतां जातिजातिं स्थितिस्थितिं जराजराम् अनित्यतानित्यतां च जनयति. जातिजातिस् तु ताम् एव जातिं जनयति. एवं जरानित्यते अपि यथायोगं योज्ये इति. [तिब्. 160b] जरा आत्मानं विरहय्य अष्टौ धर्मान् जरयति. जराजरा पुनस् ताम् एव जरां. अनित्यता आत्मानं विरहय्य अष्टौ धर्मान् विनाशयति. अनित्यतानित्यता पुनस् ताम् एवानित्यताम् इति. तद् एतद् आकाशं पाट्यत इति. विभिद्यत इत्य् अभिप्रायः. सप्रतिघद्रव्याभावमात्रम् आकाशं. नाकाशं नाम किंचिद् अस्ति. तद् विभक्तुं यथा न शक्यते न युज्यते वा. एवम् इमे जात्यादयः असंतो धर्मा विभक्तुं न शक्यंते न युज्यंते वा. तत आह. न ह्य् एत इति विस्तरः. न ह्य् एते द्रव्यतः स्वलक्षणतः संविद्यंते यथा विभज्यंते. जातिर् आत्मानं विरहय्याष्टौ धर्मान् जनयतीत्य् एवं विस्तरेण विभज्यंते यथा रूपादीनां धर्माणाम् इति. अत्रादिशब्देन शब्दादिवेदनादिचक्षुरादीनां ग्रहणं. तत्र रूपशब्दादि तावत् प्रत्यक्षेण चक्षुर्विज्ञानादिलक्षणेन प्रमाणेनोपलभ्यते. वेदनाद्य् अपि प्रत्यक्षेणैवोपलभ्यते स्वसंवेद्यत्वात्. चक्षुरादि तु चक्षुर्विज्ञानादिनानुमानेनानुमीयते. चक्षुर्विज्ञानादिसंनिश्रयो रूपप्रसादश् चक्षुरादीनि तद्भावभावयोस् त्द्भावाभावात्. आगमो ऽपि चक्षुषा रूपाणि दृष्ट्वेति विस्तरः. एवं श्रोत्रेण शब्दां च्छ्रुत्वेति विस्तरेण एवं गन्धादिष्व् अपि योज्यं. [तिब्. 161a] तथा यत्किंचिद् रूपम् अतीतनागतप्रत्युत्पन्नम् (##) इति विस्तरः. एवं वेदनादिष्व् अपि योज्यं. पारसांतानिकानां त्व् अरूपिणां वेदनादीनाम् अस्तित्वानुमानम् आत्मीयवच् छरीरविकारं दृष्ट्वा तत्संप्रतिपत्तेः. आगमो ऽपि चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं सहजाता वेदाना संज्ञा चेतनेति विस्तरः. जात्यादयस् तु न चक्षुरिन्द्रियादिप्रत्यक्षा भवंति. न चैषाम् अस्तित्वे समर्थम् अनुमानम् अस्ति. न चाप्य् आगमो द्रव्यतो ऽस्तित्वे. यत् तर्हि सूत्र उक्तम् इति विस्तरः. ननु चायम् आगमो ऽस्ति संस्कृतस्योत्पादो ऽपि प्रज्ञायते इति विस्तरः. अर्थश् च प्रतिसरणम् उक्तं भगवतेति. चत्वारीमानि भिक्षवः प्रतिसरणानि. कतमानि चत्वारि. धर्मः प्रतिसरणं न पुद्गलः. अर्थः प्रतिसरणं न व्यंजनं. नीतार्थसूत्रं प्रतिसरणं. न नेयार्थं. ज्ञानं प्रतिसरणं न विज्ञानम् इति. तथार्थप्रतिसरणो भवति. न व्यंजनप्रतिसरण इति. कः पुनः अस्यार्थ इति. अस्योपन्यस्तस्य संस्कृतलक्षणसूत्रस्य. तम् अर्थम् आह. अविद्यांधा हि बाला इति विस्तरः. संस्कारप्रबन्धम् आत्मत आत्मीयतश् चाधिमुक्ताः कृतरुचयो ऽभिष्वजंते इत्य् अर्थः. संस्कृतत्वं प्रतीत्यसमुत्पन्नत्वम् इति पर्यायाव् एतौ. समेत्य संभूय प्रत्ययैः कृतं संस्कृतं. तं [तिब्. 161b] तं प्रत्ययं प्रतीत्य समुत्पन्नं प्रतीत्यसमुत्पन्नम् इति. न तु क्षणस्येति. प्रवाहस्यैव संस्कृतत्वं द्योतयितुकाम इदम् आह. न तु क्षणस्य संस्कृतत्वं. न हि क्षणस्योत्पादादय उत्पादव्ययस्थित्यन्यथात्वलक्षणा धर्माः प्रज्ञायंते क्षणस्य दुरवधारत्वात्. ब्रूयास् त्वम् अप्रज्ञायमाना अप्य् एते लक्षणं भवितुम् अर्हंतीत्य् अत आह. न चाप्रज्ञायमाना एते लक्षणं भवितुम् अर्हंतीति. प्रज्ञायमानम् एव हि लक्षणं भवति. तद्यथा जलस्य बलाकेति. अत एवात्रेति. अत एवात्र सूत्रे प्रज्ञायत इति पदग्रहणम्. अन्यथा हि संस्कृतस्योत्पादो ऽपि व्ययो ऽपि स्थित्यन्यथात्वम् अपीत्य् एवावक्ष्यत्. संस्कृतत्वे लक्षणानीति. संस्कृतम् इति लक्षणानीत्य् अर्थप्रतिग्रहार्थं पुनः संस्कृतग्रहणं. जलबलाकावद् इति. वैधर्मदृष्टांतो ऽयं यथा बलाका जलास्तित्वे लक्षणं न पुनर् जलस्य जलत्वे लक्षणं. मैवं विज्ञायि. किं. संस्कृतस्य वस्तुनः अस्तित्वे ऽमूनि लक्षणानि. साध्वसाधुत्वे वा कन्यालक्षणवद् इति. यथा कन्यायाः शुभाशुभानि लक्षणानि यथाक्रमं साध्वसाधुत्वे लक्षणानीति. यदि ह्य् अमूनि तथा संस्कृतस्य वस्तुनो ऽस्तित्वे साध्वसाधुत्वे वा लक्षणानीष्येरन् त्रीणीमानि संस्कृतलक्षणानीत्य् उच्येत. संस्कृतस्य संस्कृतलक्षणानीति न क्रियेत. कृतम् च. तेन ज्ञायते संस्कृतत्वे लक्षणानीति. [तिब्. 162a] कथं पुनर् अविद्यमाना जात्यादयः प्रवाहे व्यवस्थाप्यंते प्रज्ञायंते वा. न ब्रूमो जात्यादयो न संविद्यंत इति. यथा तु द्रव्यरूपेण विभज्यंते. तथा न संविद्यंत इति ब्रूमः. यथा तर्हि भवतां (##) संविद्यंते. तथा कथ्यतां. अत आह. प्रवाहस्यादिर् उत्पाद इति विस्तरः. निवृत्तिर् व्यय इति. प्रवाहस्योपरतिर् व्ययः. स एव प्रवाहो ऽनुवर्तमान इति. सदृशक्षणानुवृत्तेर् अनुवर्तमानः प्रवाहः. स्थितिर् इति उच्यते. तस्याः पूर्वापरविशेष इति. पूर्वस्माद् अपरस्य क्षणस्य विशेषः. पूर्वापरयोः क्षणयोर् वा विशेषः पूर्वापरविशेषः. एवं च कृत्वोक्तम् इति. प्रवाहरूपान् एवोत्पादादीन् कृत्वानित्योपस्थितस्मृतिताम् आयुष्मतः सुंदरनन्दस्यारभ्योक्तं. प्रवाहगता हि वेदनास् तस्य विदिता इवोत्पद्यंते विदिता इव तिष्ठंते विदिता इव परिक्षयं पर्यादानं गच्छंति न क्षणगताः. क्षणस्य दुरवधारत्वाद् इति. विदितस्य च क्षणस्यावस्थानासंभवात्. एतम् एवार्थं श्लोकद्वयेन संगृह्णन्न् आह. ## आदि सर्वम् उक्तं. ##इति. स एव प्रवाहः स्थितिः. ## तस्यैव प्रवाहस्य. ## प्रबन्धोच्छेदः. ## श्लोकः. क्षणिको हि धर्मः. ## विनश्येद् इत्य् अर्थः. स्थितिर् अस्तीति मन्यसे चेत्. स च धर्मो व्येत्य् एव सत्याम् अपि स्थितौ. विनश्यत्य् एव क्षणिकत्वात्. विनाशहेत्वभावात्. ## निष्प्रयोजना स्थितिपरिकल्पनेनेत्य् अर्थः. द्वितीयादिक्षणावस्थानेन [तिब्. 162b] हि स्थितिपरिकल्पना न वृथा भवेत्. तस्मात् प्रवाह एव स्थितिः. यस्मात् क्षणिकस्य हि धर्मस्य स्थितिपरिकल्पना व्यर्थेति. एवं च कृत्वायम् अपीति. प्रवाह एव स्थितिर् इति कृत्वेत्य् अर्थः. न हि क्षणस्योत्पन्नस्याविनाशो ऽस्तीति. अत्र कस्यचिद् एवम् अभिप्रायो भवेत्. स्थितिसद्भावाद् एकं क्षणम् अविनाशो धर्मस्योत्पन्नस्य. यदि हि स्थितिर् न स्यात्. सो ऽप्य् एकः क्षणो न स्याद् इति. न. हेतुप्रत्ययपूर्वकत्वात् तदस्तित्वस्य. अस्मिन् सतीदं भवतीति वचनात्. स्थितिर् उपगृह्णातीति चेत्. स्यान् मतं हेतुप्रत्ययेभ्य उत्पद्यमानं धर्मं स्थितिर् उपगृह्णातीति. यदि स्थितिर् नोपगृह्णीयात् किं स्यात्. आत्मसत्ता धर्मस्य न भवेत्. (##) जनिका तर्हि स्थितिः प्राप्नोति न स्थापिका. संतानम् अवस्थापयतीति चेत्. हेतुप्रत्ययेषु स्थित्याख्या प्रसज्यते. हेतुप्रत्ययानां संतानहेतुत्वात्. निकायसभागचित्तं युज्यत इति. एकस्मिं निकायसभागे ऽनेकम् अपि चित्तं एकम् इत्य् उच्यते. एकनिकायसभागसंभूतत्वाद् इत्य् अभिप्रायः. तच् चित्तं युज्यत एकस्मिंश् चित्त इति वक्तुम्. अन्यथा हि कथम् एकस्यैव चित्तक्षणस्य जातिश् च मरणं चान्यथात्वं च स्यात्. उत्तरोत्तरक्षणानुबन्धः स्थितिर् इति. पूर्वस्य क्षणस्य उत्तरः क्षणः प्रतिनिधिभूतः सादृश्यात्. अतः स पूर्वः क्षणो ऽद्यापि अवतिष्ठत इवेति कृत्वोत्तरः क्षणः स्थितिर् उच्यते. यदा तर्हि सदृशा उत्पद्यन्ते इति. यदा सदृशा उत्पद्यन्ते. तदा विसदृशत्वं [तिब्. 163a] नास्ति. विसदृशत्वं च स्थित्यन्यथात्वम् उक्तम्. अतः सदृशोत्पत्तौ स्थित्यन्यथात्वं नास्तीति अव्यापिलक्षणं स्याद् इत्य् अभिप्रायः. क्षिप्ताक्षिप्तबलिदुर्बलक्षिप्तस्येति विस्तरः. क्षिप्तं च तद् अक्षिप्तं च क्षिप्ताक्षिप्तं. बलिदुर्बलाभ्यां क्षिप्तं बलिदुर्बलक्षिप्तं. क्षिप्ताक्षिप्तं च तद् बलिदुर्बलक्षिप्तं च क्षिप्ताक्षिप्तबलिदुर्बलक्षिप्तं. किं तत्. वज्रादि. आदिग्रहणेन लोहपासाणादेर् ग्रहणं. अपरे पुनर् एवं विग्रहं कुर्वन्ति. क्षिप्तश् चाक्षिप्तश् च क्षिप्ताक्षिप्तौ. बलिदुर्बलाभ्यां क्षिप्तौ बलिदुर्बलक्षिप्तौ. क्षिप्तस्यैवायं द्विधाभेदः. क्षिप्ताक्शिप्तौ च बलिदुर्बलक्षिप्तौ च क्षिप्ताक्षिप्तबलिदुर्बलक्षिप्तं. वज्रादिर् अस्य वज्रादिः. अस्मिन् विज्रहे वज्रादि विशेषणं. क्षिप्ताक्षिप्तबलिदुर्बलक्षिप्तं विशेष्यं. तस्य वज्रादेर् एवंविधस्य यथासंभवं चिराशुतरपातः. क्षिप्तस्य चिरंपातः. अक्षिप्तस्य चिरतरः पातः. दुर्बलक्षिप्तस्याशुपातः. बलिक्षिप्तस्याशुतरः पातः. तस्य कालः. कालस्य भेदः. चिराशुतरपातकालभेदात्. [तिब्. 163b] तद्भूतानां वज्रादिमहाभूतानां. परिणामविशेषः क्षिप्तस्यान्यथापरिणामो येन चिरंपातः. एवं यावद् बलिक्षिप्तस्यान्यथापरिणामो येनाशुतरः पातः. तस्य परिणामविशेषस्य सिद्धिः. तस्याः परिणामविशेषसिद्धेः न ते निर्विशेषा भवन्तीत्य् अधिकृतं. अन्तिमस्य तर्हीति विस्तरः. शब्दस्यार्चिषश् च दीपादेर् यो ऽन्त्यः क्षणः संतानोपरतिकाले. निरुपधिशेषनिर्वाणकाले वार्हतः. तस्य षडायतनस्य उत्तरक्षणाभावात् स्थितिर् नास्ति. स्थितेर् अभावात् स्थित्यन्यथात्वं नास्तीति अव्यापिनी लक्षणव्यवस्था प्राप्नोति. येयम् उक्ता तस्या विसदृशत्वम् स्थित्यन्यथात्वम् इति. यस्यास्ति स्थितिः. तस्यावश्यम् अन्यथात्वं भवति. यस्य नास्ति स्थितिः. तस्य नास्ति स्थित्यन्यथात्वम् इत्य् उक्तं भवति. संभवं हि प्रत्य् एवम् उक्तं सूत्रे त्रीणीमानि संस्कृतलक्षणानीति. तस्माद् अंत्यशब्दार्चिःक्षणप्रभृतीनाम् उत्पादव्ययाव् एव द्वे लक्षने इति अभिप्रीयेते. तदन्येषां तु स्थित्यन्यथात्वम् अपीति. अपर आह. (##) अंत्यानाम् अपि शब्दार्चिःक्षणप्रभृतीनां स्थितिर् अस्ति यत् स्वावस्थानं. तस्याश् चान्यथात्वं पूर्वक्षणापेक्षम् इति. तेषाम् अपि त्रीणि संस्कृतलक्षणानि व्यवस्थाप्यंत इति. कथम् इदानीं स एव धर्ंओ लक्ष्यः. तस्यैव च लक्षणम् इति. लक्ष्यलक्षणयोर् [तिब्. 164a] जलबलाकावत् अन्यत्वं पश्यंतश् चोदयंति. तद् व्यभिचारयंतः सौत्रांतिका आहुः. कथं तावन् महापुरुषलक्षणानीत्यादि. महापुरुषलक्षणानि महापुरुषसंगृहीतत्वान् नातो ऽन्यानि. ब्रूयान् न महापुरुषलक्षणमात्रं महापुरुषः. धर्ममात्रं त्व् अभूत्वा भवति भूत्वा च न भवतीति अदृष्टांत एषः. अत्र ब्रूमः. समम् एवैतत्. यथा हि महापुरुषलक्षणानि महापुरुषाख्यानि महापुरुषलक्षणाख्यानि च भवंति. एवं संस्कृतो धर्मः संस्कृतं चोयते संस्कृतलक्षणं च. उत्पादादिलक्षणेन ह्य् अवस्थाविशेषेण स धर्मो लक्ष्यते. यदा च प्रवाहलक्षणव्यवस्था क्रियते. तदा समुदायिभिः समुदायो लष्यते. यथा महापुरुषसंज्ञः समुदायो महापुरुषलक्षणैः समुदायिभिर् इति. एतेन सास्नादीनि लक्षणानि व्याख्यातानि. कूठिन्यादीनि चेति विस्तरः. उभयसिद्धो ऽयं दृष्टांतः प्रवचनसिद्धत्वात्. कठिनलक्षणो हि पृथिवीधातुर् उच्यते. न च पृथिवीधातोर् अन्यत् काठिन्यम्. एवं सर्वत्र योज्यं. स एव हि पृथिवीधातुः कठिनलक्ष्यमाणः कठिनलक्षण उच्यते. एतद् एव संस्कृतम् अभूत्वाभवद्भूत्वाचाभवल्लक्ष्यमाणं संस्कृतलक्षणम् उच्यते. लक्ष्यत इति लक्षणम् इति कृत्वा. न च तत् तस्माद् अन्यत्. यथा चोर्ध्वगमनेनेति विस्तरः. क्सणिकवादिनो वैभाषिकस्य धूमस्योर्ध्वगमनं [तिब्. 164b] नान्यद् अस्ति. स एवोर्ध्वदेशांतरेषु निरंतरम् उत्पद्यमान ऊर्ध्वगमनाख्यां लभते. तद् ऊर्ध्वगमनं ततो भिन्नम् इव लक्ष्यते. न च धूमस्य ऊर्ध्वगमनत्वम् अन्यद् इष्यते. न च तत् तस्माद् अन्यत्. न च तद् ऊर्ध्वगमनं तस्माद् धूमात् अन्यत्. स एवात्र न्याय इति. एवम् उत्पादो विनाशो ऽन्यथात्वं च ततो भिन्नम् इव लक्ष्यते. न च संस्कृतस्य संस्कृतम् अन्यद् भवतीति. न च संस्कृतानां रूपादीनां तावत् संस्कृतत्वं लक्ष्यते गृह्णतापि स्वभावं गृह्णतापि रूपादीनां स्वभावं. यावत् प्रागभावो न ज्ञायते. यावत् तेषां रूपादीनां प्रागुत्पत्त्यभावो न ज्ञायते. पश्चाच् च. किम्. अभावः. प्रागभावश् च प्रध्वन्साभावश् च यावन् न ज्ञायते. संततेश् च विशेषो यावन् न ज्ञायते इति वर्तते. तस्मान् न तेनैव तल् लक्षितं भवति. न तेनैव संस्कृतत्वेन संस्कृतत्वं लक्ष्यते. किं तर्हि. प्रागभावादिभिस् तत् संस्कृतत्वं लक्ष्यते. यदि हि रूपादीनां स्वभावं गृह्णन् संस्कृतम् इति गृह्णीयात् प्रागभावं पश्चादभावं च संततेश् च विशेषं अज्ञात्वा तेनैव तल् लक्षितं स्यात्. न त्व् एवं जानीत इति न तेनैव तल् लक्षितं भवति. न च तेभ्यो ऽपि रूपादिभ्यो द्रव्यांतराण्य् एव जात्यादीनि विद्यंते. (##) ## विस्तरेण वचनात्. एषां सहभूतत्वात् जात्यादीनां समानकालोत्पादत्वात्. न. कारित्रकालभेदाद् इति. नैतद् एवं. कस्मात्. कारित्रकालभेदात्. पुरुषकारकालभेदाद् इत्य् अर्थः. तत् प्रतिपादयन्न् आह. अनागता हि जातिः कारित्रं करोतीति विस्तरः. किम् अनागतं [तिब्. 165a] द्रव्यतो ऽस्ति नास्तीति. अनागतम् एव तावद् द्रव्यतो नास्तीति प्रतिपादयिष्यते. कुतो ऽनागता जातिः कारित्रं करोतीत्य् अभिप्रायः. सत्य् अपि तु तस्मिन्न् इति. सत्य् अपि तु द्रव्यतो ऽनागते जातिर् अनागतावस्थायां कारित्रं कुर्वती कथम् अनागता सिध्यति. अप्राप्तकारित्रं हि अनागतम् इति सिद्धांतः. स विरुध्येत. तस्मात् तद् वक्तव्यं. कथं वर्तमाना सिध्यतीति. उपरतकारित्रो ऽतीत इष्यते. जातिश् चानागतैव. उपरतकारित्रे हि वर्तमानावस्थायाम् एवातीता प्राप्नोतीति न वर्तमाना भवेद् इति वर्तमानलषणं वक्तव्यम् इति. अपरिसमाप्तकारित्रो वर्तमान इति चेत्. अतीतो ऽप्य् वर्तमानः स्यात्. अतीतस्यापि हि फलदानकारित्रम् इष्यते. यदैवं ह्य् एनं स्थितिर् इति विस्तरः. स्थितिजराविनाशवृत्तयो ह्य् अन्योन्यविप्रतिषिद्धाः. न हि स एव धर्मस् तिष्ठति च जीर्यति च विनश्यति चेति युक्तो व्यवस्थापयितुं. तस्य क्षणिकत्वं बाध्यत इति. प्रथमं स्थितिः स्थापयति. ततो जरा जरयति. ततो ऽनित्यता विनाशयति. क्षणत्रयावस्थानात्. क्षणिकत्वं बाध्यत इति. एष एव हि नः क्षण इति. कार्यपरिसमाप्तिलक्षणो न तूत्पत्त्यनंतरविनाशलक्षण इत्य् अर्थः. एवम् अपीति विस्तरः. सहोत्पन्नानां क्रमेण कारित्रं न युज्यते. कुत एतत्. स्थितिस् तावत् स्थापयति. न तु तस्मिन् काले जरा जरयति नाप्य् अनित्यता विनाशयतीति. पुनः केनाबलीयस्त्वं [तिब्. 165b] पश्चात् केनाबलीयस्त्वं यद् एनां यस्माद् एनां स्थितिं सह धर्मेण यस्यासौ स्थितिः. तेन धर्मेण सहानित्यता निहंति. कृतकृत्या पुनः कर्तुं नोत्सहते जातिवद् इति. यथा जातिः कृतकृत्या जन्यं जनयित्वा परिक्षीणशक्तिर् न पुनर् जनयति. तथा स्थितिर् अपि तद्वद् एव न पुनः स्थापयतीति. न हि शक्यम् इति विस्तरः. न वर्तमानताम् आनीतं जन्यं पुनर् आनेतुं शक्यते ऽनवस्थाप्रसंगात्. शक्यं तु खलु स्थित्या स्थाप्यम् अत्यंतं स्थापयितुं. स्थितेर् विनाशप्रतिबन्धलक्षणत्वात्. ते एव जरानित्यते इति. ते एव जरानित्यते प्रतिबन्धः. येन स्थितिः स्थाप्यम् अत्यंतं स्थापयितुं न शक्नोति. जरा हि स्थितिं दुर्बलीकरोति दुर्बलाम् अनित्यता निहंतीति. आचार्य आह. यदीति सर्वं. यदि हि ते जरानित्यते बलीयस्यौ स्यातां पूर्वम् एव स्यातां स्थितिकारित्रकाले. यतः सा स्थितिर् न लभते कारित्रं कर्तुं. निवृत्तकारित्रायाम् इति विस्तरः. यदा निवृत्तकारित्रा स्थितिः. तदा ते ऽपि जरानित्यते न तिष्ठतः. स चापि धर्मः. स्थितिकारित्राद् धि तेषां स्थितिः कल्पते. (##) तस्मात् ते ऽपि न तिष्ठतः. कथम् अतिष्ठन्त्यौ जरानित्यते कुत्र वा धर्मिण्य् अतिष्ठति कारित्रं कर्तुम् उत्सहिष्येते. किं वा पुनस् ताभ्यां जरानित्यताभ्यां कर्तव्यं. स्थितिसामर्थ्याद् धि स धर्म उत्पन्नमात्रो न विनष्टो ऽभूत्. स तया उपरतकारित्रया स्थित्याप्य् उपेक्ष्यमाणो ऽस्थाप्यमानो ध्रुवं न स्थास्यतीति. अयम् एवास्य विनाशो यद् इदम् अनवस्थानं. किं पुनर् जरानित्यताभ्यां [तिब्. 166a] कार्यम् इत्य् अभिप्रायः. न च तस्माद् एव तस्यान्यप्रकारता युज्यत इति. यदि स एव नासाव् अन्यथा. अथान्यथा न स एव. ययोर् हि अन्यथात्वं. तयोर् अन्यत्वं दृष्टं तद्यथा देवदत्तयज्ञदत्तयोः. यो ऽप्य् आह निकायांतरीय इति आर्यसंमतीयः. स घटादेर् मुद्गरादिकृतो विनाश इति मन्यते कालांतरावस्थायि हि तस्य रूपं. चित्तचैत्तानां तु क्षणिकत्वं. अत उच्यते. चित्तचैत्तानां च क्षणिकत्वाभ्युपगमात् तदनित्यतायाश् चित्तचैत्तानित्यताया विनाशकारणानपेक्षत्वात् स्वयं विनश्वरत्वात् स्थित्यनित्यते कारित्रं युगपत् कुर्यातां. अत एकस्य चित्तस्य चैत्तस्य वा युगपत्स्थितिविनष्टता अन्योन्यविरुद्धो ऽपि संप्रसज्यते. एवम् एतत् सूत्रं सुनीतम् इति. यद् एतत् त्रीणीमानि भिक्षवः संस्कृतस्य संस्कृतलक्षणानीति. (II.47cd) सति सामग्र्ये भावात्. असति चाभावाद् इति. सति हेतुप्रत्ययानां सामग्र्ये भावात् जन्यस्य. असति चाभावात्. न जातेः. किं. सामर्थ्यं पश्याम इत्य् अधिकृतं. न हि हेतुप्रत्ययसामग्र्ये ऽपि तज् जन्यं कदाचिद् भवति कदाचिन् न भवति. अत्र भदंतानंतवर्मा आह. यथा चक्षुर् न विना आलोकादिभिश् चक्षुर्विज्ञानं जनयति. न चातस् तदुत्पत्तौ न कारणं. एवं जातिर् न विना हेतुप्रत्ययैर् धर्मं जनयति. न चातस् तदुत्पत्तौ न कारणम् इति. अत्रोच्यते. [तिब्. 166b] असमानम् एतत्. चक्षुर् हि दृष्तसामर्थ्यम् सत्स्व् आलोकादिषु अन्धानन्धयोश् चक्षुर्विज्ञानस्यानुत्पत्त्युत्पत्तिदर्शनात्. न त्व् एवं जातिर् इति. सूक्ष्मा अपि हि धर्मप्रकृतय इति. तद्यथा स्पर्शादीनां चैतसिकानां प्रकृतयः स्वभावा दुःपरिच्छेद्यत्वात् सूक्ष्माः. अस्त्य् एतद् एवं. अदृश्यमानो ऽपि कश्चिद् धर्मः कारित्रेण निर्धार्यते. न त्व् एवं जातिः कारित्रेण निर्धार्यते. स्पर्शस्य हि कारित्रं भगवतैवनिर्धारितं. यः कश्चिद् वेदनास्कंधः संज्ञास्कंधः संस्कारस्कंधः. सर्वस् स स्पर्शं प्रतीत्येति विस्तरः. जातम् इत्य् एव तु न स्यात् असत्यां जाताव् इति. स्वलक्षणापेक्षा रूपे रूपबुद्धिः. न तु जातम् इति स्वलक्षणापेक्षा जातबुद्धिः. वेदनादिष्व् अपि भावात्. तस्माद् अर्थांतरभूतजातिद्रव्यापेक्षेयं जातबुद्धिर् इति निर्धार्यते. षष्ठीवचनं च न स्यात् रूपस्योत्पाद इति. वैयधिकरण्ये हि षष्ठीनिर्देशो न सामानाधिकरण्ये. तेनाह. यथा रूपस्य रूपम् इति. वैधर्मदृष्टांत एषः. यथा रूपं रूपाद् अनन्यद् इति कृत्वा षष्ठीनिर्देशो न भवति (##) रूपस्य रूपम् इति. तथा रूपस्योत्पाद इति न स्यात्. तस्माज् जातिनिमित्तो ऽयं षष्ठीनिर्देश इति गम्यते. एवं यावद् अनित्यता यथायोगं वक्तव्येति. स्थितम् एव तु न स्यात् असत्यां स्थितौ. षष्ठीवचनं च रूपस्य स्थितिर् इति यथा रूपस्य रूपम् इति. जीर्णम् इत्य् एव तु न स्यात् असत्यां जरायां. षष्ठीवचनं च रूपस्य [तिब्. 167a] जरेति यथा रूपस्य रूपम् इति. तथा विनष्टम् इत्य् एव तु न स्यात् असत्याम् अनित्यतायां. षष्ठीवचनं च रूपस्य विनाश इति यथा रूपस्य रूपम् इति. तेन तर्हीति विस्तरः. यदि जातमित्येवमादिबुद्धिसिद्ध्यर्थं षष्ठीविधानार्थं च जात्यादयः कल्प्यंते अनात्मत्वम् अप्य् एष्ट्व्यं. न हि निर्निमित्ता अनात्मबुद्धिर् भवितुम् अर्हति. अथानात्मत्वं प्रज्ञप्तिसद् इष्यते. तन्निमित्तानात्मबुद्धिः. जात्याद्य् अपि प्रज्ञप्तिसद् एष्टव्यं. तन्निमित्ता च जात्यादिबुद्धिर् इति. साधनं चात्र. प्रज्ञप्तिसत् जात्यादि. द्रव्यसद् अपेक्ष्य गृह्यमाणत्वाद्. अनात्मत्ववद् इति. सत्तादयो ऽपीति. आदिशब्देन द्रव्यत्वरूपघटत्वादि गृह्यते. एकं रूपं द्वे रूपे महद् अणु पृथक् संयुक्तं विभक्तं परम् अपरं सद्रूपम् इति. तथा द्रव्यम् एतद् रूपम् इदं घटो ऽयम् इत्य् एवमादिबुद्धिसिद्धार्थं संख्यादयो ऽपि वैशेषिकपरिकल्पिता अभ्युपगंतव्याः. षष्थीविधानार्थं च रूपस्य संयोग इति. संयोगग्रहणम् उदाहरणमात्रं. रूपस्य विभागः परत्वापरत्वम् इत्येवमाद्य् अपि योज्यं. एषा च षष्ठी कथं कल्प्यते रूपस्य स्वभाव इति. न हि वैभाषिकाणां [तिब्. 167b] रूपाद् अन्यो रूपस्य स्वभाव इष्टः. जातम् इति. जातम् एव न विनष्टम् इत्य् अभूत्वाभावज्ञापनार्थं क्रियते प्रज्ञप्तिः. बहुविकल्प इति. बहुभेदो रूपवेदनादिभेदात्. तस्य विशेषणार्थं रूपस्योत्पाद इति न वेदनादीनाम् उत्पाद इति विशेषणार्थं षष्ठीं कुर्वंति. मान्यः प्रत्यायि रूपसंज्ञक एवोत्पादो न वेदनादिसंज्ञक इति. दृष्टांतं कथयंति. चन्दनस्य गन्धादयः शिलापुत्रकस्य शरीरम् इति. अनर्थांतरभावे ऽपि षष्ठीनिर्देशः क्रियते. गन्धादिसमूहमात्रं हि चन्दनम् इति बौद्धसिद्धान्तः. वैशेषिकसिद्धान्तापेक्षया तु असिद्धश् चन्दन इत्य् अपरो दृष्टान्त उपन्यस्यते. शिलापुत्रकस्य शरीरम् इति. शिलापुत्रकशरीरयोर् वैशेषिकाणाम् अपि सिद्धान्ते नार्थान्तरभावो भवति च षष्ठीनिर्देशः. अर्थान्तरपरिकल्पकृतो हि तथा निर्देशः. एवं स्थित्यादयो ऽपि यथायोगं वेदितव्या इति. तस्मात् प्रज्ञप्तिमात्रम् एवेदं प्रवाहावस्थानज्ञापनार्थं क्रियते स्थितम् इति. सा च प्रवाहावस्थानलक्षणा स्थितिर् बहुविकल्पा. तस्या विशेषणार्थं रूपस्य स्थितिर् इति षष्ठीं कुर्वन्ति. यथा रूपसंज्ञकैव [तिब्. 168a] स्थितिः प्रतीयेत मान्या प्रत्यायीति. तथा प्रज्ञप्तिमात्रम् एवैतत् पूर्वपरविशेषज्ञापनार्थं (##) क्रियते जीर्णम् इति. सा च पूर्वापरविशेषलक्षणा जरा बहुविकल्पा. तस्या विशेषणार्थं रूपस्य जरेति षष्ठीं कुर्वन्ति. यथा रूपसंज्ञकैव जरा प्रतीयेत मान्या प्रत्यायीति. तथा प्रज्ञप्तिमात्रम् एवैतत् प्रवाहनिवृत्तिज्ञपनार्थं क्रियते विनष्टम् इति. स च प्रवाहनिवृत्तिलक्षणो विनाशो बहुविकल्पः. तस्य विशेषणार्थं रूपस्य विनाश इति षष्ठीं कुर्वन्ति. यथा रूपसंज्ञक एव विनाशः प्रतीयेत मान्यः प्रत्यायीति. सर्वत्र च दृष्टान्तद्वयं वक्तव्यं. तद्यथा चन्दनस्य गन्धादयः शिलापुत्रकस्य शरीरम् इति. यथा च धर्मतयेति. धर्मता धर्मप्रक्र्तिः धर्मस्वभावो धर्मशैलीत्य् अर्थः. धर्मता धर्मप्रकृतिर् इति कुत एतत्. चक्षुः समृद्धे शून्यं नित्येन ध्रुवेण शाश्वतेन अविपरिणामधर्मेण आत्मनात्मीयेन च. तत् कस्य हेतोः. प्रकृतिर् अस्यैषेति. यथा च धर्मतया न सर्वं जातिमद् इष्यते आकाशादि. तथा धर्मतया न सर्वं जायत इत्य् एष्टव्यम्. न ह्य् अत्र किंचित् काराणम् अस्ति. यत् संस्कृतम् एव जातिमद् भवति नासंस्कृतम् इति अन्यत्र धर्मतायाः. एवम् असत्याम् अपि जातौ संस्कृतम् एवोत्पद्यते. नासंस्कृतम् इति. यथा च तुल्यजातिमतां केषांचिद् रूपवेदनादीनां तदन्ये प्रत्ययास् तेभ्यो रूपोत्पत्तिप्रत्ययेभ्यो ऽन्ये वेदनाद्युत्पत्तिप्रत्ययास् तदन्ये. ते तदन्ये प्रत्ययास् तदन्यस्योत्पादने न समर्था भवन्ति. तेभ्यो वेदनादिभ्यो ऽन्यत् तदन्यत् [तिब्. 168b]. किं तद्. रूपं. तस्य. तदन्यस्य ते वेदनादिप्रत्यया उत्पादने यथा न समर्था भवन्ति. एवम् असंस्कृतस्याकाशादेर् उत्पादने सर्वे ऽपि रूपवेदनादिप्रत्यया न समर्थाः स्युर् इति. पूर्वं स्वभावनियमेनोक्तम् इदानीं शक्तिनियमेनेति. न हि दूषकाः सन्तीति विस्तरः. यथा न मृगाः सन्तीति यवा नोप्यंते उप्यन्त एवेत्य् अर्थः. द्वौ प्रतिषेढौ प्रकृतम् अर्थं गमयतः. यथा न मक्षिकाः पतन्तीति मोदका न भक्ष्यन्ते. किं तर्हि. भक्ष्यन्त एव. तथा न दूषकास् सन्तीति आगमो ऽभिधर्मशास्त्राण्य् अपास्यन्ते. तस्माद् दोषेषु प्रतिविधातव्यं. दोषेषु परव्यवस्थापितेषु परिहारः कर्तव्यः. सिद्धान्तश् चानुसर्तव्यो न परित्याज्य इत्य् अभिप्रायः. (II.48ab) नामकायादयः संज्ञावाक्याक्षरसमुक्तय इति. संज्ञासमुक्तयो नामकायाः. वाक्यसमुक्तयः पदकायाः. अक्षरसमुक्तयो व्यंजनकायाः. संज्ञाकरणम् इति लोकभाषेयं. संज्ञाकरणं नामधेयम् इति पर्यायः. तथा हि लोके वक्तारो भवन्ति. देवदत्त इत्य् अस्य संज्ञाकरणम् इति. संज्ञायाः करणं संज्ञाकरणं. येन संज्ञा चैतसिको धर्मः क्रियते जन्यते. संज्ञैव वा करणं संज्ञाकरणं. संज्ञाग्रहणं चान्यकरणनिवृत्त्यर्थं. करणग्रहणं चैतसिकविशेषणार्थं (##). यदि हि संज्ञा नामेत्य् उच्येत चैतसिको ऽपि संभाव्येत. तत् पुनः संज्ञाकरणं [तिब्. 169a] नाम रूपं शब्दो रसो गन्धो वेत्य् एवमादि. वाक्यं पदम् इति. पद्यते गम्यते ऽनेनेति. पदं तु सुप्तिङन्तं पदं गृह्यते. तेनाह. यावतार्थपरिसमाप्तिस् तद्यथा ## इति एवमादीति. आदिशब्देन ## इत्य् एवमादि. अस्या गाथाया एवम् अर्थं व्याचक्षते. ## इति प्रतिज्ञा. ## इति हेतुः. यस्माद् उत्पादव्ययधर्मवन्तस् तस्माद् अनित्या इति परिच्छिद्यन्ते ## इति दृष्टान्तः. य उत्पद्यन्ते निरुध्यन्ते च ते अनित्याः. तद्यथा घटादयः. तथा च संस्कारा इति. अपरे पुनर् व्याचक्षते. असिद्धहेतुसाधनार्थम् एतद् इति. कथम् एतद् गम्यते. ## त इति यस्माद् एते उत्पद्य निरुध्यमाना दृष्ता इति. अपरे वर्णयन्ति. ## इति पर्यायद्वयम् एतद् उच्यते. कस्माद् इत्य् आह. यस्माद् ## इति हेतुवचनं. ## ये ह्य् अनित्यास् ते दुःखा अतस् ## इति विनेयजनं नियोजयति. येन क्रियागुणकालसंबन्धविशेषा गम्यन्ते. साव्ययकारकविशेषणं वाक्यम् इति वाक्यविदो वदन्ति. तद्यथा पचति पठति गच्छतीति कृष्णो गौरो [तिब्. 169b] रक्त इति पचति पक्ष्यति अपाक्षीद् इति क्रियागुणकालानां संबन्धविशेषा गम्यन्ते. तत् पदं. तथा हि सामान्यवर्तमानानां पदानां यद् विशेषे ऽवस्थानं स वाक्यार्थ इत्य् आहुः. तद् एवं स्वलक्षणाभिद्योतकं नाम क्रियादिसंबन्धविशेषाभिद्योतकं पदम् इत्य् उक्तं भवति. व्यंजनम् अक्षरम् इति वर्ण इत्य् अर्थः. न तु हल् एव अचाम् अपि व्यंजनकत्वेनेष्टत्वात्. (##) ननु चाक्षराण्य् अपि लिप्यवयवानां नामानीति. लिपयो मनुष्यादिभिः पत्त्रादिषु ये लिखिताः. तेषाम् अक्षराणि नामानि. रूपनामग्रहणे रूपप्रतीतिवद् व्यंजनग्रहणे लिपिप्रतीतिः. अतो व्यंजनम् अपि लिप्यवयवानां नाम भवतीति लक्षणसांकर्यं. ततश् च यद् अभिप्रेतं नाम्नो व्यतिरिक्तम् अन्यद् एव व्यंजनम् अक्षरम् इति. तन् नोपपद्यते. न वै लिप्यवयवानाम् इति विस्तरः. विपरीतम् एतद् इति व्याचष्टे. यत् तु व्यंजनग्रहणे लिपिप्रतीतिर् इति. तत् प्रत्याय्यप्रत्यायकभावेन संकेतितत्वात्. न तु तन्नामभावात्. समुक्तिर् इति उच समवाय इत्य् एतस्य धातोः क्तिनि समुक्तिर् इति एतद् रूपं भवति. यो ऽर्थः समवाय इति. सो ऽर्थः समुक्तिर् इति. समवाय इत्य् अर्थः. ननु च ते इति सौत्रान्तिकवचनं. नैते वाक्स्वभावा इति विस्तरेण वैभाषिकवचनं. न च घोषमात्रेणेति. नानक्षरात्मकेन घोषेणार्थो ऽवगम्यते. किं तर्हि. वाङ् नाम्नि प्रवर्तते. तन् नामात्मरूपताम् इव वाच आपादयद् अर्थत्वं द्योतयति. तां वाचम् उपादाय पदार्थं द्योतयति. [तिब्. 170a] प्रत्याययतीत्य् अर्थः. सौत्रान्तिक आह. न वै घोषमात्रं वाग् इति विस्तरः. न वयं घोषमात्रं वाग् इति वर्णयामः. कश्चिद् एव तु घोषो वर्णात्मकः. सैव वाक्. यो ऽर्थेषु कृतावधिः कृतमर्यादः. एतेन संकेतापेक्षः शब्दो ऽर्थं प्रत्याययति. न यः कश्चिच् छब्द इति दर्शयति. कृतसंकेतः शब्दो ऽर्थं प्रत्याययतीति. तच् चैतच्छब्दमात्रात् प्रतीतपदार्थकात् सिध्यतीति. तच् चैतदर्थद्योतनं नामरहिताच् छब्दाज् जात्याद्यभिधेयपदार्थकात् सिध्यतीत्य् अयम् अस्यार्थ इति. यद्य् उत्पादयतीति विस्तरः. वाचि सत्यां स चित्तविप्रयुक्त उत्पद्यत इतीष्यते तेनाशंक्यते यद्य् उत्पादयतीति. एवं चेत् सर्वं घोषमात्रं वृषभादिगर्जितम् अपि नामोत्पादयिष्यति. घोषस्वभावा वाग् इति कृत्वा. ब्रूयास् त्वं विशिष्ट एव घोषो यो वर्णात्मकः संभावितः. स एव नामोत्पादयतीति. अत्रोच्यते. यादृशो वा घोषविशेष इष्यते नाम्न उत्पादकः. स एवार्थस्य द्योतको भविष्यति. न तु स चित्तविप्रयुक्त इत्य् अभिप्रायः. अथ प्रकाशयतीति विस्तरः. घोषेणोत्पद्यमानेन स चित्तविप्रयुक्त उत्पद्यते. स तं प्रकाशयत्य् अर्थद्योतनायेति यदीष्यते. अत्रोच्यते. सर्वं घोषमात्रं नाम प्रकाशयिष्यतीति पूर्ववद् वाच्यं. न खल्व् अपि शब्दानां सामग्र्यम् अस्तीति. यद् अनेकाक्षरं नाम. तदुत्पत्तिपरिकल्पो ऽनेकशब्दापेक्षः. तेनैवं विचार्यते. इहोच्चरितप्रध्वन्सिनः शब्दाः. तस्माद् एषां युगपदवस्थानं नास्ति. एकस्य च द्रव्यसतो [तिब्. 170b] धर्मस्य भागशः खण्डश उत्पादो न युक्तो यथा घटपटादेः प्रज्ञप्तिसतः कल्प्यत इति कथम् उत्पादयन्ती वाङ् नामोत्पादयेत्. यदा तद् उत्पादयति. तदा (##) कथं सा तद् उत्पादयतीति वाक्यार्थः. वर्तमाना हि वाङ् नामोत्पादयन्त्य् उत्पादयेत्. न च सर्वे वाच्छब्दक्षना युगपद्वर्तमाना भवन्ति. यदा हि रूपम् इति रशब्दो वर्तमानो भवति. तदा ऊकारपकाराकारा अनागता भवन्ति. यदा ऊकारो वर्तमानो भवति. तदा रशब्दो ऽतीतः. पकाराकाराव् अनागताउ. एवं पकाराकाराव् अपि क्रमशो यदा वर्तमानौ भवतः. तदेतरे न वर्तमाना इति. एवम् सा वाङ् नाम नैवोत्पादयेत्. ब्रूयास् त्वं वर्तमानो रशब्दस् तस्य रूपनाम्नः पूर्वं भागम् उत्पाद्यति. ऊशब्दो ऽपि वर्तमानो द्वितीयं भागम् एवं यावद् अकारशब्दस् तस्य चतुर्थभागम् उत्पादयतीति. तद् अयुक्तम्. एकस्य धर्मस्य भागश उत्पादसंभवाद् इति. उक्तम् एतत्. कथं तावद् अतीतापेक्षः पश्चिमो विज्ञप्तिक्षण उत्पादयत्य् अविज्ञप्तिम् इति. प्रातिमोक्षसंवरसमादाने कायवाग्विज्ञप्तयः प्रवर्तन्ते. तासां नास्ति सामग्र्यं. अथ चातीतकायवाग्विज्ञप्तिक्षणापेक्षः पश्चिमो विज्ञप्तिक्षणः प्रातिमोक्षसंवरसंगृहीताम् अविज्ञप्तिम् उत्पादयति. एवम् अतीतशब्दक्षणापेक्षः पश्चिमो वाच्छब्दक्षणो नामोत्पादयतीति. एवं तर्हीति विस्तरः. पश्चिमशब्द एव नाम्न उत्पादात् [तिब्. 171a] यो ऽपि तम् एवैकं शृणोति यो ऽपि पश्चिमम् एवैकं शब्दं शृणोति रूपम् इति. सो ऽप्य् अर्थं प्रतिपद्येत. सो ऽपि रूपनामार्थं गृह्णीयात्. तन्नामोत्पत्तेः. न चैवं प्रतिपद्यते. तस्माद् अयुक्तम् एतत्. अथाप्य् एवं कल्प्येतीति विस्तरः. क्षणप्रतिभासा वर्णवाग् व्यंजनम् अपि तत्प्रतिभासम् इति पक्षान्तरम् उपन्यस्यते. वाग् व्यंजनं जनयति. व्यंजनं तु नाम जनयतीति. अत्रापि स एव प्रसंगो व्यंजनानां सामग्र्याभावात्. कथं. न खलु व्यंजनानां सामग्र्यम् अस्ति. न चैकस्य धर्मस्य भागश उत्पादो युक्त इति कथम् उत्पादयद् व्यंजनं नामोत्पादयेत्. कथं तावद् अतीतापेक्षः पश्चिमो विज्ञप्तिक्षण उत्पादयत्य् अविज्ञप्तिम्. एवं तर्हि पश्चिम एव व्यंजने नाम्न उत्पादात् यो ऽपि तम् एवैकं पश्चिमं व्यंजनोत्पादकं शब्दं शृणोति. यो वा तद् एवैकं पश्चिमं व्यंजनं शृणोति. सो ऽप्य् अर्थं प्रतिपद्येत. एष एव तु प्रसंगो नाम्नः प्रकाशत्वे वाच इति. न खल्व् अपि शब्दानां सामग्र्यम् अस्ति. न चैकस्य धर्मस्य भागशः प्रकाशो युक्त इति कथं प्रकाशयन्ती वाक् नाम प्रकासयेत्. कथं तावद् अतीतापेक्षः पश्चिमो विज्ञप्तिक्षणः प्रकाशयत्य् अविज्ञप्तिं. एवं तर्हि पश्चिम एव शब्दे नाम्नः प्रकाशाद् यो ऽपि तम् एवैकं शब्दं शृणोति. सो ऽप्य् अर्थं प्रतिपद्येत. अथाप्य् एवं कल्प्येत. वाग् व्यंजनं प्रकाशयति. व्यंजनं तु नामेति. अत्रापि स एव प्रसंगो व्यंजनानां सामग्र्यभावात्. यस्य तर्हि शब्दमात्रं नामानेकाक्षरं च नाम भवति न च शब्दानां (##) सामग्र्यम् अस्ति. तस्य कथं नामार्थं प्रत्याययति. [तिब्. 171b] सर्वाक्षरस्मृत्यनन्तरत्वात् अर्थप्रतिपत्तेः. अत एव च नान्तरीयकन्यायेन प्रथमाक्षरश्रवणकाल एव शेषाक्षरानुस्मृतिबलेन कश्चिद् अर्थं प्रतिपद्यत एवेति. व्यंजनस्यापि वाङ् नैवोत्पादिका न प्रकाशिका युज्यत इति. पूर्वं शब्दस्योत्पाद्यं शब्दस्य व्यंग्यं वा व्यंजनम् अभ्युपगम्य दोष उद्ग्राहितः. इदानीं शब्दव्यतिरिक्तानुपलब्धेः उत्पाद्यव्यंग्यत्वम् अपि तस्य नास्तीति तद् एव उन्मूलयति. न तु शब्दानां सामग्र्यभावाद् इति दोशो वक्तव्यः. न ह्य् अनेकशब्दापेक्षा व्यंजनप्रतिपत्तिः. अपि च घोषस्वभावत्वाद् वाचः सर्वं घोषमात्रं व्यंजनम् उत्पादयिष्यति प्रकाशयिष्यति वा. यादृशो वा घोषविशेष इष्यते व्यंजनस्योत्पादकः प्रकाशको वा. स एव व्यंजनार्थं करिष्यतीति. अथाप्य् अर्थसहजं नाम जात्यादिवद् इष्येतेति विस्तरः. अथ सहजे नाम्नि कल्प्यमाने वाचोत्पाद्यं प्रकाश्यं वा नामेत्य् एवमादिघोषप्रसंगो न भविष्यतीति मत्वा पक्षान्तरम् इदं विकल्प्यते. यथा जात्यादीनि लक्षणानि अर्थसहजान्य् एवेष्यन्ते नातीतानागतस्यार्थस्य वर्तमानानि भवन्ति. एवम् एव यदि नामेष्यते. अतीतानागतस्यार्थस्य वर्तमानं नाम न स्यात्. ततश् चातीतानागतार्थव्यवहारो न शक्येत कर्तुं. न ह्य् अतीतानागतं नामार्थं द्योतयितुम् अर्हति. यथातीतानागता वाङ् नाम नोत्पादयितुं व्यंजयितुं चार्हति. नामबहुत्वे च न सहजं नाम परिच्छिद्येत. असंस्कृतानां [तिब्. 172a] चानुत्पत्तिमत्त्वात् सहजनाम न स्याद् इति अनिष्टिर् एवेयं न कर्तव्यैवेयम् इष्टिर् इत्य् अभिप्रायः. ## गाथा वाक्यं. सा नानानि संनिश्रिता नामसूत्पन्नेषु भावात्. तस्मात् सन्ति नामानि वाक्यं चेति वचनावकाशो ऽस्तीत्य् आह. तत्रार्थेषु कृतावधिः शब्दो नामेति विस्तरः. अर्थकृतावधिशब्दस्वभावानां नाम्नां रचनाविशेषो गाथा. विन्यासविशेष इत्य् अर्थः. पंक्तिवद् इति. यथा पंक्तिः पिपीलीकादीनां रचनाविशेषो न ततो द्रव्यान्तरम् उपपद्यते. तद्वत्. एककालवर्तिनां पक्षिपिपीलिकादीनां रचनाविशेषः पंक्तिर् इत्य् उच्यते. क्रमवर्तिनां तु शब्दानां न रचनाविशेषः तेन वैषम्यम् इति वचनावकाशम् अभिसमीक्ष्य द्वितीयो दृष्टान्त उपन्यस्यते. चित्तानुपूर्व्यवच् चेती. यथानुक्रमवर्तिभ्यश् चित्तेभ्यो नान्यद् आनुपूर्व्यम् अस्ति. तद्वत्. अपार्थिका तत्प्रकॢप्तिर् इति. निस्प्रयोजना नामपदयोर् अर्थान्तरपरिकल्पनेत्य् अर्थः. न हि सर्वे धर्मास् तर्कगम्या इति. केचिद् एव तर्कगम्या न सर्वे. ये हि तथागतज्ञानगोचरपतिता एव. न ते तर्कगम्या इत्य् अभिप्रायः. (II.48cd) चित्तविप्रयुक्तप्रभेदविवक्षया इदम् उपन्यस्यते. अथ किं प्रतिसंयुक्ता इति विस्तरः. कस्मिन् धातौ प्रतिसंयुक्ताः किं प्रतिसंयुक्ताः. (##) सत्त्वाख्या असत्त्वाख्या इति किं इति. ## इति. कामरूपाप्ता [तिब्. 172b] एव सत्त्वाख्या एव निष्यन्दा एवाव्याकृता एव चेत्य् अवधारणं. ते त्व् अनभिलाप्या इति. ते त्व् आरूप्याप्ता नामकायादयो ऽकथ्या वाचस् तत्राभावात्. कथं ते सन्तीति गम्यंते. यदा ते नाभिलप्यन्ते. तस्मात् कामरूपाप्ता एव नारूप्याप्ता इति वैभाषिकाः. सत्त्वाख्या एव च सत्त्वप्रयत्नाभिनिर्वृत्तवर्णादिस्वभावत्वात्. यश् च द्योतयति. स तैः समन्वागत इति. कुतः. पुनर् इयम् आशंका. अन्योन्यस्य तैः समन्वागमः स्याद् इति. अस्येदं नामेति व्यपदेशात्. यथा चक्षुरिन्द्रियेण द्रष्टैव समन्वागतो न दृश्यः सत्त्वः. तथा द्योतयितैव तैः समन्वागतो न द्योत्यः. नैष्यन्दिकाः सभागहेतुजनितत्वात्. न विपाकजा इच्छातः प्रवृत्तेः. नौपचयिका अरूपिणां चयाभावाद् इति. अनिवृताव्याकृताश् च. न कुशला नाकुशलाः. कस्मात्. समुच्छिन्नकुशलमूलकामवीतरागाणाम् अपि तत्समन्वागमप्रसंगात्. इतरथा हि यदा समुच्छिन्नकुशलमूलः कुशलान् धर्मान् द्योतयति. तदास्य कुशलधर्मसमन्वागमः स्यात्. एवं कामवीतरागस्याप्य् अकुशलधर्मद्योतने योज्यं. तस्माद् अनिवृताव्याकृता एव. अनिवृताव्याकृतानां कुशलाकुशलैर् अविरोधात्. (II.49) ##ति. [तिब्. 173a] तथाशब्देन सत्त्वाख्यनैष्यन्दिकाव्याकृतत्वम् एव सभागताया अतिदिश्यते. त्रिधात्वाप्ताया अपवादरूपेण वक्ष्यमाणत्वात्. ## इति. तुशब्दो विशेषणार्थः. नामकायादिभ्यो हि सभागता विशिष्यते. कथम् इत्य् आह. ## विपाकजापीत्य् अर्थः. न केवलम् इयं नैष्यन्दिकी. किं तर्हि. विपाकजापीति. न त्व् औपचयिकी तथैव चयाभावात्. #<आप्तयो द्विधेति># द्विधाशब्देन नैष्यंदिकविपाकजत्वप्रभेदाव् एव प्राप्तीनाम् उच्येते. प्रभेदान्तरस्योक्तत्वात्. ## जात्यादीनां ताव् एव प्रभेदाव् एवम् एव वक्तव्यौ. ## 'प्राप्तिः. सानिवृताव्याकृतापि न विपाकजा. न हि विपाकस्याप्य् असमन्वागमो विपाको भवितुम् अर्हति. तथा ह्य् अकुशलस्य कुशलसास्रवस्य च विपाक इष्यते. न चानयोर् अप्राप्तिर् विपाको भवितुम् अर्हति. यो हि बुद्धिपूर्वकश् चेतनात्मकस् तत्संप्रयुक्तसमुत्थो वा धर्मः. स विपाकहेतुः. न चासमन्वागम (##) एवं बुद्धिपूर्वककर्ंअकृत इति अतो न विपाकजः. शेषम् एषां वक्तव्यम् उक्तम् इति. एषां प्राप्तिलक्षणसमापत्त्यसमन्वागमानां वक्तव्यं व्याख्यातव्यम् उक्तं व्याख्यातम् इत्य् अर्थः. [तिब्. 173b] किं पुनस् तच् छेषम् इति. धात्वाप्तता सत्त्वासत्त्वाख्यता कुशलाकुशलव्याकृतता च. कथं पुनस् तद् उक्तं. प्राप्तेस् तावद् धात्वाप्ततोक्ता ## इति वचनात्. सत्त्वाख्यतोक्ता समन्वागमवचनात्. न ह्य् असत्त्वसंख्यातेन संस्कृतेन सन्ति समन्वागमाः. ## इति वचनात्. कथं कुशलाकुशलाव्याकृततोक्ता. #<शुभादीनां शुभादिकेति># वचनात्. लक्षणानाम् अपि त्रैधातुकप्रतिसंयुक्ततोक्ता ## इति वचनात्. सत्त्वासत्त्वाख्यताप्य् अत एवोक्ता. सर्वसंस्कृतसहभूत्वात्. अत एव च कुशलाकुशलाव्याकृतताप्य् उक्ता. ## इति वचनात्. असंज्ञिसमापत्ते रूपधात्वाप्ततोक्ता ## इति वचनात्. कुशलतापि #<शुभेति># वचनात्. सत्त्वाख्यताप्य् अत ## वचनात्. निरोधसमापत्तेर् अप्य् आरूप्यधात्वाप्ततोक्ता ## वचनात्. कुशलतापि #<शुभेति># वचनात्. सत्त्वाख्यतापि अत एव. कुशलसंस्कृतत्वात्. असमन्वागमस्य त्रिधात्वाप्ततोक्ता ## [तिब्. 174a] वचनात्. सत्त्वाख्यता समन्वागमवचनात्. अव्याकृतताप्य् उक्ता ## (##) इति वचनात्. शेषयोश् चासंज्ञिकजीवितयोः. किं. वक्तव्यम् उक्तम् इति वर्तते. आसंज्ञिकस्य रूपाप्तसत्त्वाख्यविपाकाव्याकृततोक्ता ## इति वचनात्. जीवितस्य त्रिधात्वाप्ततोक्ता #<आयुर् जीवितम्># इति वचनात्. आयुषश् च त्रैधातुकत्वात्. सत्त्वाख्यताप्य् उक्ता ## इति सूत्रात्. विपाको हि सत्त्वाख्य एव ## इति वचनात्. अत एवास्यानिवृताव्याकृतताप्य् उक्तेति. आचार्येण तु यद् दर्शनं वक्तव्यम् उक्तं. तद् विवृतं. कथं प्राप्तादीनां सत्त्वाख्यतोक्ता. समन्वागमवचनाद् इत्यादि. (II.50) क इमे हेतवः के च प्रत्यया इति. हेतूनां प्रत्ययानां च कः प्रतिविशेषः. न कश्चिद् इत्य् आह. तथा ह्य् उक्तं भगवता. द्वौ हेतू द्वौ प्रत्ययौ सम्यग्दृष्टेर् उत्पादाय. कतमौ द्वौ. परतश् च घोषो ऽध्यात्मं च योनिशोमनस्कार इति. हेतुः प्रत्ययो निदानं कारणं निमित्तं लिंगं उपनिषद् इति पर्यायाः. उपनिषच्छब्दस् तु कदाचिद् उपांशौ कदाचित् प्रामुख्य इति. तद्यथापि सूर्योपनिषदो देवा इति. उपांशुप्रयोग उपनिषत्प्रयोग [तिब्. 174b] इति. यदि प्रतिविशेषो नास्ति किम् अर्थं हेतूनां प्रत्ययानां च पृथग्निर्देशः. अन्येनार्थविशेषेण हेतुनिर्देशो ऽन्येन प्रत्ययनिर्देशः. हेतुनिर्देशे हि अविघ्नभावसहभूत्वसदृशत्वादिर् अर्थविशेष उक्तः. प्रत्ययनिर्देशे तु हेतुसमनन्तरत्वादिभिर् अपरो ऽर्थविशेष उक्त इति. अथ कतमस्मिन् सूत्रे षड् ढेतव उक्ताः. सर्वो ह्य् अभिधर्मः सूत्रार्थः सूत्रनिकषः सूत्रव्याख्यानम् इति. अंतर्हितं तत् सूत्रम् इति वैभाषिकाः. तथा हि एकोत्तरिकागम आ शताद् धर्मनिर्देश आसीत्. इदानीं त्व् आ दशकाद् दृश्यंत इति कथयन्ति. अपि तु संति प्रतिनियतहेतुवाचकानि सूत्राणि. तान्य् उदाहरिष्यामः. चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानम् इति कारणहेतुः. जननाविघ्नभावेन ह्य् एष व्यवस्थाप्यते. इमानि त्रीणि मार्गांगानि सम्यग्दृष्टिम् अनुपरिवर्तन्ते. तैः सह जाता वेदना संज्ञा चेतना चेति सहभूहेतुः. अन्योन्यानुपरिवर्तनैककृत्यार्थेन ह्य् एष व्यवस्थाप्यते. समन्वागतो ऽयं पुद्गलः कुशलैर् अपि धर्मैर् अकुशलैर् अपि यावद् अस्ति चास्याणुसहगतं कुशलमूलम् असमुच्छिन्नं यतो ऽस्य कुशलमूलाद् अन्यत् कुशलमूलम् उत्पत्स्यते (##). एवम् अयं पुद्गल आयत्यां विशुद्धिधर्मा भविष्यतीति सभागहेतुः. एष ह्य् अतीतप्रत्युत्पन्नानां धर्माणां स्वफलनिर्वर्तनार्थेन व्यवस्थाप्यते. इयम् उच्यते दर्शनमूलिका श्रद्धावेत्यज्ञानसंप्रयुक्ता. यद् विजानाति. तत् [तिब्. 175a] प्रजानातीति संप्रयुक्तकहेतुः. एकालंबनकृत्यार्थेन ह्य् एष व्यवस्थाप्यते. मिथ्यादृष्टेः पुरुषपुद्गलस्य यच् च कायकर्म तद्दृष्टेर् यच् च वाक्कर्म या चेतना यः प्रणिधिः ये च संस्कारास् तदन्वयाः. सर्वे ऽप्य् एते धर्मा अनिष्टत्वाय संवर्तन्ते ऽकान्तत्वायाप्रियत्वायामनआपत्वाय. तत् कस्य हेतोः. दृष्टिर् ह्य् अस्य पापिका यद् उत मिथ्यादृष्टिर् इति सर्वत्रगहेतुः. एष हि सभागविसभागक्लिष्टधर्मप्रबंधजनकार्थेन व्यवस्थाप्यते. इह कृतस्य कर्मणः कुशलस्य सास्रवस्य भावनामयस्य तत्रोत्पन्ना विपाकं प्रतिसंवेदयन्ते. संचेतनीयस्य कर्मणः कृतस्योपचितस्य विपाक इति विपाकहेतुः. एष हि विसदृशफलाक्षेपकत्वेन व्यवस्थाप्यते. इत्य् अत एते षड् ढेतवः सूत्रत एव प्रसिद्धा इति #<षड्विधो हेतुर् इष्यते># वैभाषिकैर् इत्य् अभिप्रायः. (II.51a) ## इति आत्मनो ऽन्य इत्य् अर्थः. स्वात्मनि वृत्तिविरोधात् स्वात्मा न हेतुः. सर्वधर्माः संस्कृतासंस्कृताः कारणहेतुर् इति. कारणम् एव हेतुः कारणहेतुः. यो हेतुर् विशेषसंज्ञया नोच्यते सामान्यं हेतुभावं परिगृह्योच्यते. स कारणहेतुः. अन्येषु हि विशेषसंज्ञानिरुक्तेषु हेतुषु यो न विशेषितः कारणं च. तस्य तद् विशेषणं भवति. यथा रूपायतनम् उक्तम् इति. [तिब्. 175b] उत्पादं प्रत्य् अविघ्नभावावस्थानाद् इति. यस्माद् उत्पादं प्रत्य् उत्पत्तिमतां स्वतो ऽन्ये धर्मा अविघ्नभावेनावतिष्ठन्ते. तस्मात् कारणहेतुर् इत्य् उच्यते. ननु च ये ऽस्याजानत इति विस्तरः. ज्ञानं चेन् नोदयन्त्य् एते. उदपत्स्यन्त आस्रवास् त इति विस्तरो लृङ्य् अर्थः. तेनाह. अस्याजानतः अनुत्पन्नदर्शनभावनामार्गपुद्गलस्य ये दर्शनभावनामार्गवध्या रागादय आस्रवा उदपत्स्यंत. जानत उत्पन्नदर्शनदर्शनभावनामार्गस्य पुद्गलस्यास्य तद्वध्यास् ते रागादयो नोत्पद्यन्ते. ततः किम् इत्य् आह. ज्ञानम् एषां विघ्नम् उत्पत्तौ करोति दर्शनभावनामार्गसंगृहीतं. सूर्यप्रभा च ज्योतिषां दर्शनस्य विघ्नम् उत्पत्तौ करोतीत्य् अधिकृतं. एवं सति कथं स्वभाववर्ज्याः सर्वधर्माः संस्कृतस्य कारणहेतुर् भवंति. यस्माद् आस्रवोत्पत्तौ न ज्ञानं कारणहेतुः. ज्योतिर्दर्शनोत्पत्तौ च सूर्यप्रभा. एवं हि वक्तव्यं स्यात्. आस्रवोत्पत्तौ स्वभावज्ञानवर्ज्याः सर्वधर्माः कारणहेतुः. (##) ज्योतिर्दर्शनोत्पत्तौ च स्वभावसूर्यप्रभावर्ज्याः सर्वधर्माः कारणहेतुर् इति. उत्पद्यमानस्याविघ्नभावावस्थानाद् इति. समग्रेषु हेतुप्रत्ययेषु अनन्तरभावी धर्म उत्पद्यमान उच्यते. तस्योत्पद्यमानस्योत्पादं प्रति सर्वधर्मा एवाविघ्नभावेनावतिष्ठंते. न सर्वस्येत्य् अवगंतव्यं. ज्ञाने पुनः सति त आस्रवा नोत्पद्यमाना भवंति. प्राप्त्याद्यभावेन प्रत्ययसामग्र्यभावात्. ज्योतिर्दर्शनम् अपि प्रत्ययवैकल्याद् एव [तिब्. 176a] नोत्पद्यमानम् इति योज्यं. अतस् तदवस्थम् इदं स्वभाववर्ज्याः सर्वधर्माः संस्कृतस्य कारणहेतुर् भवंतीति. तद्यथानुपद्रोतारं भोजकम् इति विस्तरः. अनुपद्रवकरं ग्रामपतिम् अभिसंधाय मनुष्या ब्रूयुः. स्वामिना स्मः सुखिता इति. कस्मात् त एवं वक्तारो भवन्ति. यस्माद् असाव् उपद्रवकरणे समर्थ उपद्रवं न करोति. तद्यथा निर्वाणस्यानुत्पत्तिधर्माणां च. किं. कथं हेतुभावः सर्वोत्पत्तौ. नारकादीनां च नारकतिर्यग्योन्यादिकानाम् आरूप्यस्कंधोत्पत्तौ कथं हेतुभावः. नारकादिग्रहणं मनुष्यादीनां कदाचिद् भवेत् उपदेशादिनेत्य् अभिप्रायः. असंतो ऽपि हि एव इति. असंतो ऽपि ह्य् एते निर्वाणादयस् तथैव. यथा संतो विद्यमाना विघ्नं कर्तुम् असमर्थाः स्युः. अतो ऽसतां सतां चैषाम् निर्वाणादीनां विघ्नकरणे निर्विशिष्टत्वं. असत्तुल्यास् त इत्य् अर्थः. असमर्थे ऽपीति विस्तरः. उपद्रवं कर्तुम् असमर्थे ऽपि भोजके ग्रामीणास् तथा वक्तारो भवन्ति. स्वामिना स्मः सुखिता इति. स एवात्र दृष्टान्तो यः प्राक्तनः. अतो ऽनेनैव दृष्टांतेन विघ्नयितुम् असमर्थानाम् अपि निर्वाणादीनाम् अविघ्नभावावस्थानात् कारणहेतुभावः सिद्धः. कस्मात् पुनर् असत्तुल्यानां निर्वाणादीनां कारणहेतुत्वम् [तिब्. 176b] इष्यते. न पुनर् असतां शशविषाणादीनां. असद्दृष्टांताभावात्. न ह्य् असन्तं भोजकम् अधिकृत्य ग्रामीणा भवंति वक्तारः. स्वामिना स्मः सुखिता इति. न वा शशविषाणेन स्मः सुखिता इति. अचोद्यम् एतत्. सामान्येन एव निर्देशः इति. यश् च प्रधानः कारणहेतुर् यश् चाप्रधानः सर्वम् अधिकृत्योक्तं. ## इति. यो हि प्रधानो जनकः. स कारणहेतुः. स सुतराम् अविघ्नभावेनावतिष्ठते न केवलम् इतरः. आहारः शरीरस्योत्पादने ऽपि समर्थ इत्य् अधिकृतं. आहारसमुदयात् कायसमुदय इति वचनात्. रसादिपरिणामयोगात्. बीजादयो ' ंकुरादीनाम् इति. बीजांकुरनालगण्डप्रसवादीनां उत्पादने समर्था इत्य् एवं. यस् त्व् एवं चोदयतीति विस्तरः. कारणे सति कार्येण भवितव्यम् इति मत्वा चोदयति. कस्मान् न सर्वस्योत्पादो युगपद् भवति. यथा च प्राणातिपातकारकः प्राणातिपातभाग् भवति. तथा सर्वे ऽपि कस्मान् न तद्भाजो भवंतीति. (##) न कारकभावेनेति. न मुख्यवृत्त्यास्य कारणत्वम् इति दर्शयति. तेन सर्वस्य तावद् युगपद् उत्पादो न प्राप्नोति. प्रत्ययसामग्र्यभावेनानुत्पाद्यमानत्वात्. प्राणातिपातयोगश् च न भवत्य् अकारकत्वात्. यस् तु कारकः. स प्राणातिपातभाग् एव भवति. मनोविज्ञानम् उत्पद्यते कुशलाकुशलम् इति. कुशलं मनोविज्ञनम् इति निर्वाणालंबनत्वात्. निर्वाणालंबनात् [तिब्. 177a] कुशलाद् अकुशलाद् वा मनोविज्ञानम् उत्पद्यते. ततश् चक्षुर्विज्ञानम् इति. एवं परंपरया तस्यापि निर्वाणस्य प्रत्ययीभावाद् अस्ति सामर्थ्यं. क्व. चक्षुर्विज्ञान इत्य् अधिकृतं. एवम् अन्यस्यापि प्रतिपत्तव्यम् इति. नारकादीनाम् अप्य् आरूप्यस्कंधोत्पत्तौ सामर्थ्यं. कथम्. अमी बत नारकप्रेतादयः परमदुःखिता इति नारकाद्यालंबनं मनोविज्ञानं कुशलम् उत्पद्यते. यतः क्रमेण शीले व्यवस्थितस्य भावनायां प्रयोगात् आरूप्यसमापत्तिर् उपपत्तिश् चोपयद्यत. इति. (II.51b-d) ## इति. हेतुर् इति वर्तते. सहभूर् हेतुस् ते धर्मा भवंति. ये धर्मा मिथःफला ये परस्परफला इत्य् अर्थः. सहभूहेतुः सहभुव इति नोक्तं. कस्मात्. संति हि धर्माः केचित् सहभुवो न तु सहभूहेतुः. तद्यथा नीलाद्युपादायरूपं भूतैः सहभूर् भवति. न चान्योन्यं सहभूहेतुः. अतो ## इत्य् अर्थपरिग्रहः. इदं च सावशेषं लक्षणं. अतो वक्ष्यति. विनापि चान्योन्यफलत्वेन धर्मो ऽनुलक्षणानां सबभूहेतुः. न तानि तस्येत्य् उपसंख्यातव्यम् इति. उपसंख्यानकरणं च महाशास्त्रताप्रदर्शनार्थं. सोपसंख्यानं हि व्याकरणादि महाशास्त्रम् दृश्यते. ## इति. तद्यथार्थे वतिप्रत्ययः. एवं च कृत्वा सर्वम् एव संस्कृतं सहभूहेतुर् यथायोगम् इति. [तिब्. 177b] यस्मात् संस्कृतलक्षणानि लक्ष्यस्य सहभूहेतुः. सो ऽपि तेषाम्. अतो यथायोगं यथासंभवं सर्वं संस्कृतं सहभूहेतुः संस्कृतस्य लक्षणवत्त्वात्. लक्ष्यलक्षयोश् च सहभूहेतुत्वात्. न तु सर्वं सर्वस्य. अन्यलक्षणैर् असहभूहेतुत्वाद् इति यथायोगग्रहणं. (II.52a-c) ##ति. तेषां च चित्तसंप्रयुक्तानां चेतनादीनां ध्यानसंवरस्यानास्रवसंवरस्य ये जात्यादयश् चत्वारो धर्माश् चित्तानुपरिवर्तिन उच्यन्ते. (##) (II.52d) ## इति. कालेन च फलादिभिश् च शुभतादिभिश् चेति ## कालतस् तावद् इति विस्तरः. चित्तेन सहैते एकोत्पादा एकस्थितय एकनिरोधाश् च. तद्भावः. तयैकोत्पादस्थितिनिरोधतयेति. एकम् अध्वानं पतिता एकाध्वपतिताः. तद्भावः. तेनैकाध्वपतितत्वेन चतुर्थेनेति. कालतश् चित्तम् अनुपरिवर्तन्ते. एकफलतयैकविपाकतयैकनिष्यंदतया च चित्तम् अनुपरिवर्तन्ते. फलम् इह पुरुषकारफलं विसंयोगफलं च. विपाकफलनिष्यंदयोः पृथग्गृहीतत्वात्. अधिपतिफलं तु सर्वसाधारणत्वात्. न गण्यते. अयं चैकशब्दः संख्याने साधारणे वा एकफलतयेत्यादि [तिब्. 178a]. पूर्वकस् त्व् एकशब्दः सहार्थे चित्तेन सहोत्पादस्थितिनिरोधतयेत्य् अर्थः. न ह्य् अत्र संख्यानार्थः संभवति. न हि यश् चित्तस्योत्पादः. स एव चित्तानुपरिवर्तिनां. यो वा तेषां. स चित्तस्येति. एवं दशभिः कारणैर् इति. कालतश् चतुर्भिर् एकोत्पादतयैकस्थितितयैकनिरोधतयैकाध्वपतितत्वेन चेति. ननु चैकोत्पादस्थितिनिरोधतयेति एतेनैव एकाध्वपतितम् उक्तं. न सर्वम् उक्तं. अनुत्पत्तिकधर्मिणि हि चित्ते ते चित्तानुपरिवर्तिन एकाध्वपतिता भवंति. नैकोत्पादनिरोधा इति. तस्माद् एकाध्वपतितत्वं चतुर्थं कारणं उच्यते. एकफलविपाकनिष्यंदतयेति त्रिभिः. कुशलाकुशलाव्याकृततया चेति पुनस् त्रिभिर् इति दशभिः. पर्यायवृत्तिं जातिं वा प्रत्य् एवम् उक्तं दशभिर् इति. न ह्य् एकत्र चित्ते दश कारणानि भवंति. न हि कुशले चेतसि अकुशलाव्याकृते कारणे भवतः. न चाकुशलाव्याकृते चित्ते अनुत्पत्तिधर्मिणि. अव्याकृते चित्ते अनुत्पत्तिधर्मिणि एकाध्वपतितत्वेन एकफलनिष्यंदताभ्यां अव्याकृतत्वेन चेति चतुर्भिः. उत्पत्तिधर्मिणि त्व् एभिर् एव चतुर्भिर् एकोत्पादस्थितिनिरोधताभिश् चेति सप्तभिः. अनास्रवे ऽप्य् एवं. अव्याकृततां तु केवलम् अपनीय कुशलता [तिब्. 178b] प्रक्षेप्तव्या. अकुशले तु कुशलसास्रवे चानुत्पत्तिकधर्मिणि अकुशलतया कुशलतया च यथावस्तु एकाध्वपतितत्वेन एकफलविपाकनिष्यन्दताभिस् चेति पंचभिः. उत्पत्तिधर्मिणि तु तस्मिन्न् एभिर् एव पंचभिर् एकोत्पादस्थितिनिरोधताभिश् चेत्य् अष्टाभिः. सर्वाल्पं चित्तम् इति. सर्वेभ्यो यद् अल्पपरिवारं चित्तं. तत् सर्वाल्पम् इत्य् उच्यते. तत् पुनः कतमत्. द्वितीयध्यानात् प्रभृति ऊर्ध्वम् अनिवृताव्याकृतं चित्तं. तत्र वितर्कविचारौ न स्तः. न चापि कुशलादिमहाभूमिकाः. केवलमहाभूमिका एव दश भवन्ति. तल्लक्षणानाम् इति. दशमहाभूमिकलक्षणानां. न तदनुलक्षणानां विप्रकृष्टत्वात्. स्वानुलक्षणानां तु भवति (##) संनिकृष्टत्वात्. अत आह. अष्टानां च स्वलक्षणानुलक्षणानाम् इति. स्वान्य् अनुलक्षणानि स्थापयित्वेति. लक्षणेषु अनुलक्षणानां व्यापारः. न विशिष्ते च चित्ते. न्यूनानि तानि. राजायते हि चित्तं लक्षणानुलक्षणानाम्. अतस् चित्तम् अनुलक्षणानां सहभूहेतुः. न तु तानि चित्तस्य. लक्षणानां तु चित्ते ऽस्ति व्यापार इति तानि चित्तस्य सहभूहेतुर् भवन्ति. चतुर्दशेत्य् अपर इति. यथानुलक्षणानां नास्ति धर्मे व्यापारः. किं तर्हि. धर्मस्य लक्षणेषु. अतो न तेषां हेतुभावो धर्म इष्यते. तथा संप्रयुक्तेष्व् एव तल्लक्षणानां व्यापारः. [तिब्. 179a] न चित्त इति न तानि चित्तस्य सहभूहेतुः. चित्तं तु तेषां राजकल्पम् इति सहभूहेतुर् भवतीत्य् अपरेषाम् अभिप्रायः. प्रकरणग्रन्थो ह्य् एवं विरुध्येत दशानां महाभूमिकानां यानि चत्वारिंशल् लक्षणानि. तानि यदि चित्तस्य सहभूहेतुर् नेष्येरन्. यस्मात् प्रकरणेषूक्तं. चत्वार्य् आर्यसत्यानि दुःखसत्यं यावन् मार्गसत्यं. एषां कति सत्कायदृष्टिहेतुकानि न सत्कायदृष्टेर् हेतुः. कति सत्कायदृष्टेर् हेतुर् न सक्त्कायदृष्टिहेतुकानि. कति सत्कायदृष्टिहेतुकानि सत्कायदृष्टेश् च हेतुः. कति नैव सत्कायदृष्टिहेतुकानि न सत्कायदृष्टेर् हेतुः इति प्रश्ने कृते विसर्जनं करोति. द्वे नैव सत्कायदृष्टिहेतुके न सत्कायदृष्टेर् हेतुः. निरोधसत्यं मार्गसत्यं च. द्वयोर् भेदः. दुःखसमुदयसत्ययोर् विभंगः. कथम् इति. दुःखसत्यं स्यात् सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर् हेतुः. स्यात् सत्कायदृष्टिहेतुकं सत्कायदृष्टेश् च हेतुः. स्यान् नैव सत्कायदृष्टिहेतुकं न सत्कायडृष्टेर् हेतुर् इति त्रिकोटिकं. द्वितीया कोटिर् नास्ति. तत्र सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर् हेतुः. अतीतप्रत्युत्पन्नान् दुःखदर्शनप्रहातव्यान् अनुशयांस् तत्संप्रयुक्तं च दुःखसत्यं स्थापयित्वा. [तिब्. 179b] अतीतप्रत्युत्पन्नान् समुदयदर्शनप्रहातव्यान् सर्वत्रगान् अनुशयान् तत्संप्रयुक्तं च दुःखसत्यं स्थापयित्वा. अनागतं च सत्कायदृष्टिसंप्रयुक्तं दुःखसत्यं स्थापयित्वा. सत्कायदृष्टेस् तत्संप्रयुक्तानां च धर्माणां जातिं जरां स्थितिम् अनित्यतां च स्थापयित्वा यत् तद् अन्यत् क्लिष्टं दुःखसत्यं. सत्कायदृष्टिहेतुकं सत्कायदृष्टेश् च हेतुर् यद् एतत् स्थापितम् इति. नैव सत्कायहेतुकं न सत्कायदृष्टेर् हेतुर् अक्लिष्टं दुःखसत्यं. यथा दुःखसत्यं एवं समुदयसत्यम् इति प्रकरणग्रन्थः. तस्यार्थं विवृण्महे. ये ऽतीतप्रत्युत्पन्ना दुःखदर्शनप्रहातव्या दशानुशयाः सत्कायदृष्ट्यादयः. ते स्थापिताः. तैर् दशभिर् अनुशयैः संप्रयुक्तं दुःखसत्यं वेदनादिकं स्थापितं. किम् अत्रास्थापितं. एत एवानागता दशानुशयास् तत्संप्रयुक्तं च वेदनादिकं दुःखसत्यं वर्जयित्वानागतसत्कायदृष्टिसंप्रयुक्तं दुःखसत्यं. तद् धि (##) स्थापयिष्यते. अनागतं च सत्कायदृष्टिसंप्रयुक्तं दुःखसत्यं स्थापयित्वेति वचनात्. तत्प्राप्तिजात्यादयश् चास्थापिता वर्जयित्वा सत्कायदृष्टेस् तत्संप्रयुक्तानां [तिब्. 180a] च धर्माणां जात्यादीन्. ते हि स्थापयिष्यन्ते. सत्कायदृष्टेस् तत्संप्रयुक्तानां च धर्माणां जातिं जरां स्थितिम् अनित्यतां च स्थापयित्वेति वचनात्. तद् एवं तावद् अनागतो ऽनुशयस् तत्संप्रयुक्तं च स्थापिताद् अन्यत्. तद् अन्यत् क्लिष्टम् इत्य् उच्यते सत्कायदृष्टिहेतुकम्. सत्कायदृष्टिहेतुर् अस्येति सत्कायदृष्टिहेतुकं. सभागहेतुना सर्वत्रगहेतुना चातीतप्रत्युत्पन्नसत्कायदृष्टिहेतुकत्वात्. न तु सत्कायदृष्टेर् हेतुः न ह्य् अनागतो धर्मः सभागहेतुः सर्वत्रगहेतुर् वा व्यवस्थाप्यते. न च सहभूहेतुः संप्रयुक्तकहेतुर् वात्र संभवति. न हि सत्कायदृष्टिः सत्कायदृष्ट्या सह भवति संप्रयुज्यते वा. एकस्मिं कलापे द्वितीयसत्कायदृष्ट्यभावात्. न चाप्य् अन्तग्राहदृष्ट्यादिभिः सह भवति संप्रयुज्यते वा. पृथक्कलापत्वात्. विप्रयुक्तास् तेषाम् अतीतप्रत्युत्पन्नानां दुःखदर्शनहेयानां प्राप्तयो जात्यादयश् चास्थापिताः. ते स्थापितकाद् अन्ये क्लिष्टाश् च. ते ऽपि सर्वत्रगहेतुना पूर्वोत्पन्नसत्कायदृष्टिहेतुका. न तु ते सत्कायदृष्टेर् हेतुः. कस्मात्. प्राप्तयस् तावद् वृक्षप्रपाटिकावत् स्वसर्वत्रगेभ्यो बहिर् अवस्थितत्वान् न सर्वत्रगा व्यवस्थाप्यन्ते. सर्वत्रगत्वाभावाच् च [तिब्. 180b] न सत्कायदृष्टेः सर्वत्रगहेतुः. सर्वत्रगजात्यादयो ऽप्य् यद्य् अपि सर्वत्रगा इष्टाः. ## इति सिद्धान्तवचनात्. न तु ते चित्तचैत्तवत् पश्चिमानां चित्तचैत्तानां सर्वत्रगहेतुः. स्वलक्ष्यव्यापारपरत्वेन अप्राधान्ये सति चित्तचैत्तान्तरेषु सर्वत्रगपुरुषकाराभावात्. सर्वत्रगव्यवस्थानं तु तेषां जात्यादीनां स्वसंतानसर्वत्रगहेतुत्वात्. तस्मान् न ते सत्कायदृष्टेर् हेतुर् इति शास्त्रार्थो लक्ष्यते. सभागहेतुस् तर्हि कस्मान् न भवति. सभागहेतुव्यवस्था हि पुरुषकारापेक्षयापि. यस्य हि धर्मस्य जनने यः पुरुषकारवान् धर्मः. स तस्य सभागहेतुः. इदम् एव च ज्ञापकं यथेष्टं सभागहेतुव्यवस्थेति. विभाषायाम् अप्य् एवम् उक्तं. चक्षुश् च चक्षुषः सभागहेतुर् देवदत्तचक्षुषो देवदत्तचक्षुः सभागहेतुः. दक्षिणं दक्षिणस्य वामं वामस्य यावच् चक्षुर्द्रव्यं चक्षुर्द्रव्यान्तरस्य. बाह्येष्व् अपि यवो यवस्य शालिः शालेर् इति. यदि हि सर्वचक्षुः सर्वस्य चक्षुषः सभागहेतुर् इष्येताव्याकृतत्वं तुल्यम् इति कृत्वा नैवं विशेषणम् उच्येत. तस्मान् न ते सत्कायदृष्टेः सभागहेतुर् इत्य् अवगन्तव्यं. अपरे त्व् आहुः. सावशेषम् एतद् भाष्यं. तस्मात् [तिब्. 181a] सजात्यादिकास् ते ऽनुशयास् तत्संप्रयुक्ताश् च धर्माः (##) स्थापिता वेदितव्या. ये हि धर्मस्य तत्संप्रयुक्तानां च जात्यादयः सहभूहेतुर् भवन्ति. तैः सार्धं ते धर्माः पूर्वोत्पन्नाः सर्वत्रगहेतुः सभागहेतुर् वा भवन्तो भवन्ति. ## इति सिद्धान्तात्. अत एवोक्तं. सत्कायसंप्रयुक्तानां च धर्माणां जातिं जरां स्थितिम् अनित्यतां च स्थापयित्वेति. तस्माज् जात्यादयो ऽपि केचित् स्थापिताः. अतो ऽन्यद् अस्थापितम् इत्य् अवगन्तव्यं. युक्तिर् इह द्रष्टव्या. यतो युक्तिः. ततो ऽवगन्तव्यं. समुदयदर्शनप्रहातव्या अपि ये सर्वत्रगा अतीतप्रत्युत्पन्नास् तत्संप्रयुक्तं च दुःखसत्यं वेदनादिकं. तत् स्थापितं. किम् अन्यत् समुदयदर्शनप्रहातव्यम् अस्थापितं. ये सर्वत्रगा अनागतास् तत्संप्रयुक्तं च दुःखसत्यं वेदनादिकं. तद् अस्थापितं. ये ऽप्य् असर्वत्रगा रागादयस् त्रैयध्विका अपि. याश् च तेषां सर्वेषां प्राप्तयः. न ते स्थापिताः. जात्यादयस् त्व् एकस्मिं पक्षे नैव स्थापिताः. पक्षान्तरे तु केचित् स्थापिताः. केचिन् न स्थापिताः. तद् एतत् सर्वम् अस्थापितं समुदयदर्शनप्रहातव्यं [तिब्. 181b] सर्वत्रगहेतुना सत्कायदृष्टिहेतुकं भवति. पूर्वोत्पन्नसत्कायदृष्टिहेतुकत्वात्. न तु सत्कायदृष्टेर् हेतुः. सर्वत्रगाणां तत्सहभुवां चानागतत्वेनासर्वत्रगहेतुत्वात्. असर्वत्रगाणां च रागादीनां तत्सहभुवां च वेदनादीनां जात्यादीनां चैकस्मिन् पक्षे सर्वप्राप्तीनां चासर्वत्रगत्वात्. निरोधमार्गदर्शनप्रहातव्या भावनाप्रहातव्याश् च क्लिष्टा अनुशयतत्संप्रयुक्ततत्समुत्थजात्यादिस्वभावा अस्थापिताः. ते सर्वत्रगहेतुना सत्कायदृष्टिहेतुकाः. न तु ते सत्कायदृष्टेर् हेतुः. सर्वत्रगहेतुत्वासंभवाद् इतरहेत्वयोगाच् च. सत्कायदृष्टिहेतुकं सत्कायदृष्टेश् च हेतुर् यद् एतत् स्थापितम् इति. ये ऽतीतप्रत्युत्पन्ना दुःखदर्शनप्रहातव्या दशानुशयास् तत्संप्रयुक्तं च दुःखसत्यं यच् च पक्षान्तरे जात्यादिकं. तत् सभागहेतुना सर्वत्रगहेतुना च पूर्वसत्कायदृष्टिहेतुकं. ये च सत्कायदृष्टिजात्यादयस् तत्संप्रयुक्तजात्यादयश् च. ते सहभूहेतुना पूर्वोक्ताभ्यां च हेतुभ्यां तद्धेतुकाः. ये पुनः सत्कायदृष्टिसंप्रयुक्ताः. ते संप्रयुक्तहेतुना च पूर्वोक्तैश् च हेतुभिस् तद्धेतुकाः. सत्कायदृष्टेश् च तथैव हेतुः. ये ऽप्य् अतीतप्रत्युत्पन्नाः समुदयदर्शनप्रहातव्याः सर्वत्रगास् [तिब्. 182a] तत्सहभुवश् च वेदनादयो जात्यादयश् च पक्षान्तरे. ते सर्वत्रगहेतुनैव सत्कायदृष्टिहेतुकाः. सत्कायदृष्टेश् च हेतुः. पूर्वोत्पन्ना हि सत्कायदृष्टिस् तेषां हेतुः. ते च पूर्वोत्पन्नाः सत्कायदृष्टेर् इति. असंक्लिष्टं तु दुःखसत्यं कुशलम् अनिवृताव्याकृतं च न सत्कायदृष्टिहेतुकं न च सत्कायदृष्टेर् हेतुः. पंचविधहेतुत्वसम्भवात्. जनको (##) ह्य् अत्र हेतुर् अधिक्रियते. न कारणहेतुः. साधारणत्वात्. विपाकहेतोश् चेहायोगः. सत्कायदृष्टेर् निवृताव्याकृतत्वेनाविपाकत्वात्. तत्र यद् एतद् उक्तं सत्कायदृष्टेस् तत्संप्रयुक्तानां च धर्माणां जातिं जरां स्थितिम् अनित्यतां च स्थापयित्वेति तद् विरुध्येत. यदि हि सत्कायदृष्तिसंप्रयुक्तधर्मजात्यादयो न सहभूहेतुर् भवेयुः. न ते स्थाप्येरन्. ये हि स्थापिताः. ते सत्कायदृष्टिहेतुकाः. सत्कायदृष्टेश् च हेतुर् इति. ये तर्हि तत्संप्रयुक्तानाम् इत्य् एतन् न पठन्ति. तेषां कथं प्रकरणग्रन्थो विरुध्येतेत्य् अध्याहार्यं. ते हि सत्कायदृष्टेर् जातिं जरां स्थितिम् अनित्यतां च स्थापयित्वेत्य् एवं पठन्ति. तत्संप्रयुक्तेष्व् एव तल्लक्षणानि व्याप्रियन्ते. न सत्कायदृष्टौ. [तिब्. 182b] अतस् तानि तस्या न सहभूहेतुर् इति तेषाम् एवंवादिनाम् अभिप्रायः. तैर् अप्य् एतत् पठितव्यम् इति. एवम् अपाठे दोष इत्य् अतस् तैर् एतत् परं पठितव्यं. तत्संप्रयुक्तानां चेति. तत्संप्रयुक्ता हि सत्कायदृष्टेर् आत्मकल्पा एकालम्बनकृत्याद्यर्थत्वात्. तस्माद् यथा तेषु तत्संप्रयुक्तेष्व् एतानि लक्षणानि सहभूहेतुः. तथा सत्कायदृष्टाव् अपीति वैभाषिकाभिप्रायः. अर्थतो वैवं बोद्धव्यम् इति. सत्कायदृष्टिग्रहणेन सत्कायदृष्टिसंप्रयुक्तानाम् अपि ग्रहणम् अधिकारानुवृत्तेर् वा तैर् एवं बोद्धव्यं. तत्संप्रयुक्तानां चेति. काश्मीरा न बहिर्देशका इति दर्शयति. सहभ्व् अपि तद् इति. चैत्तादि. चित्तस्य हि चैत्तास् तानि च लक्षणानि सहभूहेतुः सहभूनि च तानि भवन्ति. धर्मस्यानुलक्षणानीति विस्तरः. धर्मस्य जातिजात्यादीनि सहभूनि. न सहभूहेतुना हेतुर् विप्रकृष्टत्वात्. जात्यादिषु हि तेषां व्यापारो न धर्मे. तानि चान्योन्यं तानि चानुलक्षणानि अन्योन्यं सहभूनि जात्यादिषु व्यापारात्. न सहभूहेतुना हेतुः. धर्मस् तु तेषां सहभूहेतुर् भवति. प्राधान्यात्. स हि राजेव यात्रायां सभृत्यः तद् भृत्यवर्गं सर्वं स्वकलापम् आकर्षन्न् इव प्रवर्तते. चित्तानुपरिवर्त्यनुलक्षनानि चेति. चित्तानुपरिवर्तिनां चैत्तध्यानानास्रवसंवराणाम् [तिब्. 183a] तेषां च लक्षणानाम् अनुलक्षणानि च तथैव चित्तस्य सहभूनि. न तु सहभूहेतुना हेतुः. एवशब्दो ऽर्थप्रदर्शनार्थः. तानि चान्योन्यम् अनुपरिवर्त्यनुलक्षणानि सहभूनि. न तु सहभूहेतुना हेतुः. सप्रतिघं चोपादायरूपम् अन्योन्यम् अष्टद्रव्यकादिषु परमाणुषु रूपशब्दगन्धरसस्प्रष्टव्यात्मकं सहभूः. न तु सहभूहेतुना हेतुः. सप्रतिघग्रहणम् अप्रतिघनिरासार्थं. अप्रतिघं हि ध्यानानास्रवं संवररूपं सप्तविधविज्ञप्तिस्वभावं परस्परं सहभूः. सहभूहेतुना च हेतुर् इति. सर्वं च भूतैर् इति. सप्रतिघं चाप्रतिघं चोपादायरूपं यथास्वभूतैः सहभूः. न तु सहभूहेतुना हेतुः. प्राप्तयश् च सहजाः (##) प्राप्तिमतो धर्मस्य सहोत्पादे ऽपि न सहभूहेतुः पूर्वंपश्चात्कालजात् प्राप्तीनां. असहभूत्वाद् एव सहभूहेतुत्वाप्रसंग इति. सहज इति विशेषणं. कस्माद् इत्य् आह. अनेकफलविपाकनिष्यन्दत्वाद् इति. यस्मात् तासां प्राप्तिमता सह नैकं फलं पुरुषकारफलं वृक्षप्रपाटिकावत् पृथक्स्रोतत्वात्. नाप्य् एकं विपाकफलं. ## इति वचनात्. [तिब्. 183b] न चाप्य् एकनिष्यन्दफलं प्राप्तीनां हि प्रातय एव निष्यन्दफलं पृथक्संतानत्वात्. चित्तानुपरिवर्तिनाम् एवैकं फलं विपाकनिष्यन्दफलं चेष्यते. न प्राप्तीनां. न ताश् चित्तैः सहचरिष्णवः सहचरणशीलाः. सर्वम् अप्य् एतत् स्याद् इति. यत् तावत् सहभूहेतुना हेतुर् इति विस्तरेण यद् उक्तं. बीजादीनाम् इति. आदिशब्देनांकुरनालकाण्डादीनां ग्रहणं. एष न्यायो न दृष्ट इति. सहोत्पन्नयोर् हेतुफलभावलक्षणो न्यायो न दृष्टः. पूर्वं हि बीजं पश्चाद् अंकुरः. पूर्वम् अभिघातः पश्चाच् छब्द इति. तद्यथा प्रदीपप्रभयोर् अंकुरछाययोश् च. किं. हेतुफलभाव इति वर्तते. प्रदीपः सप्रभ एवोत्पद्यते. न निष्प्रभः. अंकुरस्यातपे उत्पद्यमानस्यैव छाया भवति. अथ च प्रदीपः प्रभायाः सहोत्पन्नाया हेतुर् भवति छायायाश् चांकुरः. तद्वत्. संप्रधार्यं तावद् इति विस्तरः. असिद्धो दृष्टान्त इति परस्याभिप्रायः. यस्मात् पूर्वोत्पन्नैव वर्तिस्नेहादिका सामग्री सप्रभस्य प्रदीपस्योत्पत्तौ हेतुः. प्रदीपस्य प्रभायाश् च सैव सामग्री हेतुः. न तु प्रदीपः प्रभाया हेतुर् इष्यते. एवं सच्छायस्यांकुरस्योत्पत्तौ पूर्वोत्पन्नैव सामग्री बीजातपादिका वाच्या. नियमत इति. यस्य धर्मस्य भावे यस्य धर्मस्य भावो नियमेन न यदृच्छया. स हेतुः. इतरो हेतुमान् कार्यधर्म [तिब्. 184a] इत्य् अर्थः. सहभुवां च धर्माणां. तद्यथा भूतानां चतुर्णां चित्तचैत्तानुपरिवर्तिनां लक्ष्यलक्षणानां चैकस्य भावे सर्वेषां भाव एकस्य चाभावे सर्वेषाम् अभाव इति युक्तो हेतुफलभावः. स्यात् तावत् सहोत्पन्नानाम् इति विस्तरः. सहोत्पन्नानां हेतुफलभाव इष्यते. तद्यथा चक्षुः सहोत्पन्नम् अपि चक्षुर्विज्ञानेन तदुत्पत्तौ हेतुर् भवति. परस्परं तु कथं. न हि चक्षुर्विज्ञानं तस्य चक्षुषो हेतुर् भवतीति. आह. अत एव कारणाद् भावाभावयोस् तद्वत्त्वाद् इत्य् अर्थः. चैत्तादीनां भावे चित्तस्य भावाद् अभावे चाभावात् ते ऽपि चित्तस्य हेतवो भवन्तीति. एवं तर्हीति विस्तरः. यद्य् एकस्य भावे सर्वेषां भावः सर्वेषां चाभाव एकस्येत्य् अतो ऽन्योन्यं हेतुफलभावः. (##) ## इत्य् अविनाभाविनो ऽपि रूपरसगन्धस्प्रष्टव्यस्वभावस्योपादायरूपस्यान्योन्यम् एष प्रसंगः. अन्योन्यसहभूहेतुप्रसंग इत्य् अर्थः. भूतैश् च सार्धम् उपादायरूपस्य सहभूहेतुत्वप्रसंगः. चित्तानुलक्षणादीनां चेति. आदिशब्देन चित्तानुपरिवर्त्यनुलक्षणानां च. चित्तादिभिर् इति. अत्राप्य् आदिशब्देन चित्तानुपरिवर्त्यनुलक्षणानां च. चित्तादिभिर् इति. अत्राप्य् आदिशब्देन चित्तानुपरिवर्तिभिश् चान्योन्यहेतुप्रसंगः. तेनैव चादिशब्देन प्राप्तिभिः सहजाभिः [तिब्. 184b] प्राप्तिमताम् एष प्रसंग इति वक्तव्यं. त्रिदण्डान्योन्यबलावस्थानवद् इति. अन्योन्यबलेनावस्थानम् अन्योन्यबलावस्थानं. त्रिदण्दस्यान्योन्यबलावस्थानं त्रिदण्डान्योन्यबलावस्थानं. तद्वत्. यथा त्रिदन्डस्य दण्डत्रयस्यान्योन्यबलेनावस्थानं. एवं सहभुवां चित्तचैत्तादीनां हेतुफलभावः सिध्यति. मीमांस्यं तावद् एतद् इति विस्तरः. परीक्ष्यम् एतत्. न सिद्धो ऽयं दृष्टान्त इत्य् अभिप्रायः. सहोत्पन्नास् त्रयो दण्डास् तेषां बलं. तेन सहोत्पन्नबलेन किम् एषां दण्डानाम् अवस्थानं. आहोस्वित्पूर्वसामग्रीवशात् तथोत्पादः. आहोस्विद् यथैवैषाम् अवस्थितः पूर्वभूतभौतिकसमुदायलक्षणसामग्रीवशात् सहभावः. तथैव पश्चाद् अपि परस्पराश्रितानाम् उत्पाद इति. अन्यद् अपि च तत्र किंचिद् भवति नान्योन्यबलम् एवेति दर्शयति. किं तद् इत्य् आह. सूत्रकं दण्डत्रयं निवेशितं. शंकुको वा कीलको वेत्य् अर्थः. पृथिवी वा धारिकाधस्तात्. एषाम् अपि नामेति. एषाम् अपि सहभुवाम् अन्ये ऽपि सभागसर्वत्रगविपाककारणहेतवः सूत्रकादिस्थानीया भवन्तीति सिद्धः सहभूहेतुः. (II.53, 54ab) क्लिष्टाः क्लिष्टानाम् इति. क्लिष्टा अकुशला निवृताव्याकृताश् च क्लिष्टत्वसामान्येन सभागहेतुत्वम् एषां. तेनाकुशला अकुशलानां सभागहेतुः. निवृताव्याकृता [तिब्. 185a] निवृताव्याकृतानां. अकुशला निवृताव्याकृतानां. निवृताव्याकृताश् चाकुशलानां सभागहेतुर् इति दर्शितं भवति, अव्याकृता अव्याकृतानाम् इति. अनिवृताव्याकृता अनिवृताव्याकृतानाम् इत्य् अर्थः. रूपम् अव्याकृतम् अव्याकृतो रूपस्कन्धः पंचानां स्कन्धानां सभागहेतुः. चत्वारस् तु स्कन्धा वेदनादयो न रूपस्य सभागहेतुर् विशिष्टत्वात्. न हि विशिष्टो न्यूनस्य सभागहेतुर् इष्यते. ## इति वचनात्. कुशलाकुशलं तु रूपम् आभिसंस्कारिकत्वात् समं विशिष्टं चेति चत्वारस् तस्य सभागहेतुर् भवन्ति. कललं कललादीनाम् इति. पंचगर्भावस्थाः कललार्बुदपेशीघनप्रशाखावस्थाः पंच जातावस्थाः बालकुमारयुवमध्यवृद्धावस्था इत्य् एते दश दशानाम् अवस्थानां सभागहेतुः. कललं कललान्तरस्य यावद् (##) वार्द्धस्य. अर्बुदम् अर्बुदस्य यावद् वार्द्धस्य. एवं यावद् वार्द्धं वार्द्धस्यैव. एकैकापह्रासेन एकैकापरिहारेणैकस्मिन् निकायसभागे वक्तव्यं. अन्येषु समानजातीयेषु निकायसभागेषु यदा मनुष्यजन्मनो मनुष्यजन्मैवोत्पद्यते. तदा दशाप्य् अवस्था दशानाम् अप्य् अवस्थानां. वृद्धावस्थापि यावद् अवस्थान्तराणां. सा हि वृद्धावस्था [तिब्. 185b] क्षणान्तरे तज्जन्मवृद्धावस्थायाः. सभागहेतुः. अंत्या तु जन्मान्तरकललादीनां दशानाम् अप्य् अवस्थानां सभागहेतुर् इत्य् अवगन्तव्यं. बाह्येष्व् अपि यवो यवस्येति विस्तरः. यवो यवस्य सभागहेतुर् न शालेः. शालिः शालेर् एव न यवस्येत्य् अनेन तुल्ये ऽप्य् अव्याकृतत्वे स्वसंतान एव सभागहेतुत्वं. नान्यसंताने जननशक्त्यभावाद् इति दर्शयति. अतीतानि महाभूतानि अनागतानां महाभूतानां हेतुर् अधिपतिर् इति. हेतुप्रत्ययो ऽधिपतिप्रत्ययश् चेत्य् अर्थः. अयुगपद्भावान् न सहभूहेतुः. अत एवाचित्तचैत्तत्वाच् च न संप्रयुक्तकहेतुः. असर्वत्रगत्वान् न सर्वत्रगहेतुः. अव्याकृतत्वान् न विपाकहेतुः. पारिशेष्यात् सभागहेतुर् एवेत्य् अवगम्यते. यदि सदृशाः सदृशानां सभागहेतुः. एवं पश्चादुत्पन्नो ऽपि पूर्वोत्पन्नस्य सभागहेतुः प्राप्नोति. सहोत्पन्नो ऽपि सहोत्पन्नस्य. अनुत्पन्नो ऽप्य् अनुत्पन्नस्येत्य् अत आह. ते ऽपि न सर्वे. किं तर्हि. ## अग्रे जाता अतीताः प्रत्युत्पन्ना वा सभागहेतुः. अनागता न सभागहेतुर् इत्य् अर्थाद् उक्तं भवति. एवम् अतीतान्य् अतीतप्रत्युत्पन्नानाम् इति. पूर्वोत्पन्नान्य् [तिब्. 186a] अतीतानि पश्चादुत्पन्नातीतानाम् इति विभज्यव्याख्यं. अतीतप्रत्युत्पन्नान्य् अनागतानां सभागहेतुः. न तु अनागतान्य् अनागतानाम् इत्य् उक्तम्. अतो गम्यते नास्त्य् अनागतः सभागहेतुर् इति. न कदाचिद् इति. न कदाचिन् न हेतुर् इत्य् अधिकृतं. हेतुर् एवेत्य् अर्थः. तस्माद् अस्त्य् अनागतः सभागहेतुर् इत्य् अभिप्रायः. सहभ्व् इति विस्तरः. सहभूसंप्रयुक्तकविपाकहेतुष्व् अभिसंधिर् अभिप्रायः. तेन वचनं. तस्मात् सहभूसंप्रयुक्तकविपाक हेत्वभिसंधिवचनाद् अदोषो न कदाचिन् न हेतुर् इति वचने. बाहुलिको ह्य् एष निर्देश इष्यते. चरमाम् अवस्थाम् अभिसंधायेति. अन्त्याम् अनागतावस्थाम् अभिप्रेत्येत्य् अर्थः. अध्वत्रये ऽपि हेतुर् भवतीति तस्याभिप्रायः. तस्यायम् अपरिहार इति विस्तरः. तस्य वादिनो ऽयम् अपरिहारः. कस्मात्. यस्मात् स धर्म उत्पद्यमानावस्थायाः पूर्वं सभागहेतुर् अभूत्वा पश्चाद् भवति. न नित्यं सभागहेतुर् इत्य् अर्थः. भवीनाम् अनागतावस्थानाम् एका चरमावस्था सभागहेतुत्वे नियतीभूता. तदन्या बह्व्यस् तत्रानियतीभूताः सन्ति. तत्र च सामान्येनोक्तं न हेतुर् इति. एवं कृत्वायम् अपरिहारः. एकास्याम् (##) अपि ह्य् अवस्थायां [तिब्. 186b] स न सभागहेतुर् इति शक्यम् एवं वक्तुं स्यात्. यो धर्मो यस्य धर्मस्य समनन्तर इति. समनन्तरप्रत्यय इत्य् अर्थः. शक्यम् अनया कल्पनयेति. स धर्म उत्पद्यमानावस्थायां समनन्तरप्रत्ययत्वे नियतीभूतो भवति. अतः शक्यं तां चरमावस्थाम् अभिसंधायेत्य् अनया कल्पनया वक्तुं स्यान् न कदाचिन् न समनन्तर इति. कस्माद् एवम् आह. यदि स धर्मो नोत्पन्नो भवतीति. यदि स धर्मो ऽनागतो भवति नासौ समनन्तरप्रत्ययो भवतीत्य् अर्थः. चरमावस्थावाद्य् आह. द्विमुखसंदर्शनार्थम् इति विस्तरः. यथा तत्र यो धर्मो यस्य धर्मस्य हेतुः. कदाचित् स धर्मस् तस्य धर्मस्य न हेतुः. आह. न कदाचिद् इति. तथेहापि कर्तव्यं. यो धर्मो यस्य धर्मस्य समनन्तरः. कदाचित् स धर्मस् तस्य धर्मस्य न समनन्तर इति. आह. न कदाचिद् इति कर्तव्यं. (यदि स धर्मो नोत्पन्नो भवतीति) यथा चेह तथा तत्रेति. कथं. यो धर्मो यस्य धर्मस्य समनन्तरः. कदाचित् स धर्मस् तस्य धर्मस्य न समनन्तरः. आह. यदि स धर्मो नोत्पन्नो भवतीति. एवं तत्र कर्तव्यं. कथं. यो धर्मो यस्य धर्मस्य हेतुः. कदाचित् स धर्मस् तस्य धर्मस्य न हेतुः. आह. यदि स धर्मो नोत्पन्नो भवतीति. यदि स धर्मो ऽनागतो भवति नासौ हेतुप्रत्ययो भवतीत्य् अर्थः. अत्राचार्य आह. एवं सति को गुण इति विस्तरः. इति द्विमुखसंदर्शनेन कश्चिद् गुणो लभ्यते. [तिब्. 187a] नैव ह्य् उत्पद्यमानावस्थायां स धर्मो हेतुः समनन्तरो वा मुख्यवृत्त्या भवतीत्य् अकौशलम् एवात्र शास्त्रकारस्यैवं संभाव्यते. क्वचित् सावकाशं ब्रुवतः. क्वचिन् निरवकाशं. सावकाशं तावद् यद् इदम् उक्तं. यो धर्मो यस्य धर्मस्य हेतुः. कदाचित् स धर्मस् तस्य धर्मस्य न हेतुः. आह. न कदाचिद् इति. कथं न कदाचिन् न हेतुर् इत्य् एवम् उक्त्वा पुनर् वर्णयति. चरमावस्थायां सभागहेतुर् इति. निरवकाशं यदि स धर्मो नोत्पन्नो भवति न समनन्तरः. उत्पन्नस् तु समनन्तर इति. अयम् अत्राभिप्रायार्थ ऐकान्तिकम् अर्थं व्यवस्थाप्य पुनर् अन्यथाकरोतीति. तस्मात् पूर्वक एवैष परिहारः साधुर् इति. सहभूसंप्रयुक्तकविपाकहेत्वभिसंधिवचनाद् अदोष इति. यत् तर्हीदम् उक्तम् इति विस्तरः. कुत एतद् आयातं. अनागतो नैव सभागहेतुर् इत्य् उक्तं. तद् यदि अनागतो नैव सभागहेतुः कस्माद् अनागता सत्कायदृष्टिः स्थापिता. यद् धि स्थापितं. तत् सत्कायदृष्टिहेतुं सत्कायदृष्टेश् च हेतुर् इति व्याख्यातं. तत्र कथम् अनागता सत्कायदृष्टिः सत्कायदृष्टेर् हेतुः. न तावत् सहभूहेतुः संप्रयुक्तकहेतुर् वा संभवत्य् असहभूत्वात्. न विपाकहेतुर् अव्याकृतत्वात्. न कारणहेतुः साधारणत्वेनागण्यमानत्वात्. [तिब्. 187b] (##) पारिशेष्यात् सभागहेतुः सर्वत्रगहेतुर् वा भवतीति भवेत्. इह च सभागहेतुर् एव सर्वत्रगहेतुः. अतो यद्य् अनागता सत्कायदृष्टिः सत्कायदृष्टेर् न सभागहेतुः कस्माद् असौ तृतीयकोट्यर्थं स्थापितेति. वैभाषिक आह. अनागतसत्कायदृष्टिसंप्रयुक्तकं दुःखसत्यं स्थापयित्वेत्य् एवम् एतद् कर्तव्यम् इति. सत्कायदृष्टिसंप्रयुक्तकम् एव स्थापयितव्यं. न तु सत्कायदृष्टिः. तद् धि वेदनादिकं सहभूहेतुना saüprayuktakahetuuà वा सत्कायदृष्टिहेतुकम् सत्कायदृष्टेश् च हेतुः. न सभागहेतुना. विनष्टको ह्य् अयम् अनागतां सत्कायदृष्टिम् इति पाठः. पश्चात्पदस्थेन तच्छब्देन सह न पत्ःइतव्यः. संप्रयुक्तदुःखसत्यविशेषणार्थं तु समस्यैतत् पदद्वयं पठितव्यं. अनागतसत्कायदृष्टिसंप्रयुक्तकम् इति. अर्थतो वैवं बोद्धव्यं यद्य् एवं न क्रियते पाठः. भाष्याक्षेपनिर्वृत्तः पाठो न तन्त्रम् इत्य् अभिप्रायः. प्रज्ञप्तिभाष्यं कथं नीयते सर्वधर्माश् चतुष्के नियता इति. हेतौ नियता यस्य धर्मस्य यो धर्मो हेतुः. स धर्मस् तस्य धर्मस्य न कदाचिन् न हेतुः. त्रिष्व् अपि कालेषु हेतुर् इत्य् अर्थः. एवं फले नियता यस्य धर्मस्य यो धर्मः फलं पुरुषकारादि योज्यं. एवम् आश्रये नियता यस्य धर्मस्य [तिब्. 188a] चक्षुर्विज्ञानादेर् यो धर्म आश्रयश् चक्षुरादिर् इति योज्यं. एवम् आलम्बने नियता यस्य धर्मस्य चक्षुर्विज्ञानादेर् यो धर्म आलम्बनं रूपादिर् इति योज्यं. तेन धर्माणां हेतौ नियतत्वात् त्रिष्व् अपि कालेषु सभागहेतुर् भवतीति चोदकाभिप्रायः. सर्वहेत्वनभिसंधेर् अदोष इति दर्शयन् वैभाषिक आह. हेतुर् अत्र संप्रयुक्तकहेतुः सहभूहेतुश् च न सभागहेतुः सर्वत्रगहेतुर् वा. अनागतावस्थायाम् अव्यवस्थापितत्वात्. न विपाकहेतुः. अनानिंज्यस्य कर्मणः कस्यचिद् गत्यन्तरे ऽपि विपाकादानात्. फलं पुरुशकारफलं अधिपतिफलं च. तयोः सहभूसंप्रयुक्तकहेत्वोः फलत्वात्. वैभासिकाणाम् एतन् मतम्. अनागतं विद्यमानम् उत्पद्यत इति. तस्माद् अयं प्रसंजयति. ननु चैवं सति सभागहेतुर् अभूत्वा अनागतावस्थायां हेतुर् भवति वर्तमानावस्थायाम् इति प्राप्तं प्रसक्तम् इत्य् अर्थः. इष्यत एवावस्थां प्रति न द्रव्यम् इति. इष्यत एव सभागहेतोः सभागहेतुत्वावस्था पूर्वं नासीद् इदानीं भवतीति. न तु द्रव्यस्वलक्षणं पूर्वं नासीद् इदानीं भवतीति. अवस्थाफलं हि सामग्र्यं न द्रव्यफलम् इति. हेतुप्रत्ययसामग्र्या वर्तमानावस्थाफलं न द्रव्यं. यस्माद् अनागतो ऽपि स धर्मो [तिब्. 188b] द्रव्यतो ऽस्ति. न पुनः प्रत्युत्पन्न एवेति. चोदक आह. किं पुनः स्याद् इति विस्तरः. वैभाषिक आह. शास्त्रे तस्य ग्रहणं स्याद् इति. तस्यानागतस्य सभागहेतोः. न चास्ति ग्रहणं. न हि तत्र शास्त्रे उक्तं. अनागतानि कुशलमूलानि अनागतानां कुशलमूलानां (##) सभागहेतुर् इति. चोदक आह. य एव हीति विस्तरः. चोदकस्यायम् अभिप्रायः. यद्य् अप्य् अनागतो ऽस्ति सभागहेतुर् न त्व् असौ फलदानग्रहणक्रियायां समर्थः. य एव हि फलदानग्रहणक्रियासमर्थः फलाक्षेपक्रियासमर्थश् च. तस्यैव सभागहेतोः अतीतस्य वर्तमानस्य च ग्रहणात्. अदोषो ऽनागतस्य सभागहेतोर् अग्रहणं. तस्य फलदानग्रहणक्रियायाम् असामर्थ्यात्. तस्माद् अस्त्य् अनागतः सभागहेतुः. अथ च शास्त्रे नोक्त इति. वैभाषिक आह. नैतद् अस्तीति विस्तरः. नैतद् युज्यते. निष्यन्दफलेन हि सफलः सभागहेतुः. ## इति वचनात्. तच् चानागतस्यायुक्तं. तन् निष्यन्दफलम् अयुक्तं. कस्मात्. पूर्वपश्चिमताभावात्. अनागतावस्थायाम् इदं पूर्वम् इदं पश्चिमम् इति न परिच्छिद्यते विप्रकीर्णत्वात्. न चासति पूर्वापरभावे सदृशः सदृशस्य निष्यन्दो युज्यते. अथ मतम्. उत्पन्नम् अतीतं वर्तमानं वा अनागतस्य निष्यन्द इति. अत आह. न चोत्पन्नम् अनागतस्य निष्यन्दो युज्यत इति. यथातीतं [तिब्. 189a] वर्तमानस्य निष्यन्दो न भवति. तथानागतस्याप्य् उत्पन्नो न निष्यन्दो भवितुम् अर्हति. कस्माद् इत्य् आह. मा भूद् धेतोः पूर्वं फलम् इति दोषाट्. विपाकफलस्य पूर्वं सह चायोगाद् इति. मा भूद् धेतोः पूर्वं फलम् इति पूर्वम् अयोगः. सह चायोगो ऽनागतावस्थायां. न हि प्रत्युत्पन्नावस्थायां सहभूहेतोर् इव विपाकहेतोः सहोत्पन्नं फलम् उपलभ्यते. तस्मात्. अनागते चाध्वनि पूर्वपश्चिमताभावात्. विप्रकीर्णत्वाद् अनागतस्याध्वनो न पूर्वं विपाकहेतुः पश्चाद् विपाकफलं युज्यते. तस्माच् च सभागहेतुवद् विपाकहेतुर् अप्य् अनागतो न प्राप्नोति. वैभाषिक आह. नैतद् अस्ति यद् उक्तं विपाकहेतुर् अप्य् एवम् इति. न चान्योन्यनिष्यन्दता युक्तिमतीति. यस्य यः सभागहेतुः सदृशो धर्मः. तस्य स एव धर्मस् तदानीं एव कथं निष्यन्दो योक्ष्यते. न हि पुत्रः स्वस्यैव पितुस् तदानीम् एव पिता भवतीति. न त्व् एवं विपाकहेतुः. किम्. अन्योन्यहेतुफलता न पौर्वापर्येण विना संप्रसज्यते प्राप्नोति. कस्मात् भिन्नलक्षणत्वाद् धेतुफलयोः. हेतोर् अन्यल् लक्षणं स्वभाव इत्य् अर्थः. अकुशलता कुशलसास्रवता वा तस्य लक्षणं. फलस्य [तिब्. 189b] चान्यल् लक्षणम् अनिवृतव्याकृतत्वं. ## (##) इति वचनात्. तस्माद् इति विस्तरः. अवस्थाव्यवस्थित एव सभागहेतुः. अवस्थायां व्यवस्थितः. अतीतावस्थः प्रत्युत्पन्नावस्थश् च सभागहेतुर् नानागतावस्थः. लक्षणव्यवस्थितस् तु विपाकहेतुः. लक्षणेन व्यवस्थितस् त्रिष्व् अपि कालेषु यथोक्तलक्षण इत्य् अनागतो ऽपि विपाकहेतुर् न वार्यते न प्रतिषिध्यते. इदम् इह विचार्यते. किम् अनागते ऽध्वनि सदृशा धर्मा विप्रकीर्णा इति न शक्यते परिच्छेतुं अयं हेतुर् इदम् इदम् अस्य निष्यन्दफलम् इति. अतो नानागतः सभागहेतुर् व्यवस्थाप्यते. आहोस्वित् यो धर्मो यस्य धर्मस्य सभागहेतुर् भवेत्. स धर्मस् तस्य हेतुप्रत्ययवशान् निष्यन्दफलं भवेद् इति. अतो ऽनागतस् सभागहेतुर् न व्यवस्थाप्यते. नैतद् व्याख्यानकारैर् विचारितं. मम तु पूर्वक एवायं पक्षः प्रतिभातीति. किम् एष नियम इति. किं स्वभूमिक एवेत्य् अवधार्यते. नान्यथाप्य् अस्तीत्य् अभिप्रायः. ## इति. तुशब्दो विशेषणे. मार्ग इति मार्गसत्यं विवक्षितं. सास्रवान् मार्गसत्यं विशिष्यते. सास्रवो हि धर्मः स्वभूमिक एव सभागहेतुः. नान्यभूमिकः मार्गस् त्व् अन्यभूमिको ऽपि सभागहेतुः. इह भूमिग्रहणे सारवानास्रवग्रहणं. धातुग्रहणे तु सास्रवस्यैवेत्य् [तिब्. 190a] अत आह. यत् सास्रवाणां मार्गस्य च तुल्ये भूमिभेदे मार्ग एव नवभूमिको ऽन्योन्यं सभागहेतुर् न सास्रव इति. कुत इत्य् आह. आगन्तुको ह्य् असौ तासु भूमिषु न तद्धातुपतितः. तद्भूमिकाभिस् तृष्णाभिर् अस्वीकृतत्वाद् इति. न हि कामरूपारूप्य(नवभूमिसंनिश्रयाधिगम्यत्वात् नवभूमिको न तद्भूमिसंगृहीतत्वात्) चर्यस् तृष्णाः सास्रवान् इवानास्रवान् धर्मान् स्वीकुर्वन्ति. यदा तर्हि निर्वाणं मार्गं वाभिलषति कुशलो ऽसौ धर्मच्छन्दः. न रागः. तस्य वर्ज्यत्वाद् इति वचनात्. समानजातीयस्येत्य् अनास्रवजातीयस्य. एवं तर्हि सर्वः सर्वस्य सभागहेतुः प्राप्नोति. अत आह. ## इति. ## ग्रहणं तर्हि किम् अर्थं. ऊर्ध्वभूमिकाधरभूमिकयोर् अन्योन्यम् इत्य् एवम् अर्थं. ऊर्ध्वभूमिको ऽप्य् अधरभूमिकयोः समविशिष्टयोः सभागहेतुर् भवति. अधरभूमिको ऽप्य् ऊर्ध्वभूमिकयोर् इति. तद्यथेति विस्तरः. दुःखे धर्मज्ञानक्शान्तिस् तस्या एवानागतायाः समेति कृत्वा सभागहेतुः. विशिष्टस्य च दुःखे धर्मज्ञानस्य दुःखे ऽन्ब्वयज्ञानक्षान्तेर् यावद् अनुत्पादज्ञानस्य (##). न तु न्यूनस्य. न हि दुःखे धर्मज्ञानम् अनागतायाः दुःखे धर्मज्ञानक्षान्तेः सभागहेतुर् भवति. दर्शनभावनाशैक्षमार्गास् त्रिद्व्येकेषाम् इति. दर्शनमार्गो दर्शनमार्गान्तरस्य भावनामार्गस्याशैक्षमार्गस्य च सभागहेतुर् इति त्रयाणां. भावनामार्ग भावनामार्गान्तरस्याशैक्षमार्गस्य च सभागहेतुः. न दर्शनमार्गस्येति [तिब्. 190b] द्वयोः. अशैक्षमार्गो ऽशैक्षमार्गान्तरस्य न दर्शनमार्गभावनामार्गयोर् इत्य् एकस्य सभागहेतुः. तत्रापीति. तत्र दर्शनमार्गादिषु मृद्विन्द्रियमार्गो दर्शनमार्गस्वभावो मृदुतीक्ष्णेन्द्रियमार्गस्य तत्स्वभावस्यैव. तिक्ष्णेन्द्रियमार्गस् तीक्ष्ण्द्रियमार्गस्यैव. न मृद्विन्द्रियमार्गस्य न्यूनत्वात्. एवं भावनामार्गो ऽशैक्षमार्गश् च वक्तव्यः. तद् दर्शयन्न् आह. तद्यथेति विस्तरः. एकस्यापि मृद्विन्द्रियस्य पुद्गलस्य षण्मार्गाः सन्ति. प्रकृतितीक्ष्णेन्द्रियस्य त्रयः. तत्र श्रद्धानुसारिमार्गः श्रद्धानुसारिमार्गान्तरस्यात्मीयस्य सभागहेतुः. धर्मानुसारिमार्गस्य चात्मीयस्यानागतावस्थस्य श्रद्धाधिमुक्तदृष्टिप्राप्तसमयविमुक्तासमयविमुक्तमार्गाणां चात्मीयाणां यथायोगम् उत्पत्त्यनुत्पत्तिधर्माणां चेति षण्णां सभागहेतुः. श्रद्धाधिमुक्तमार्गः श्रद्धाधिमुक्तमार्गान्तरस्य दृष्टिप्राप्तसमयविमुक्तासमयविमुक्तमार्गाणां चापरेषाम् अपि त्रयाणाम् इति चतुर्णां सभागहेतुः. समयविमुक्तमार्गः समयविमुक्तमार्गान्तरस्यासमयविमुक्तमार्गस्य चेति द्वयोः सभागहेतुः. न तु श्रद्धाधिमुक्तमार्गः श्रद्धानुसारिधर्मानुसारिमार्गयोर् हेतुः पूर्वकालीनत्वात् दर्शनमार्गस्य. भावनामार्गस्य च विशिष्टत्वात्. एवम् अन्यत्रापि योज्यं. [तिब्. 191a] धर्मानुसारिमार्गः धर्मानुसारिमार्गान्तरस्य दृष्टिप्राप्तासमयविमुक्तमार्गयोश् चेति त्रयाणां सभागहेतुः. दृष्टिप्राप्तमार्गो दृष्टिप्राप्तमार्गान्तरस्यासमयविमुक्तमार्गस्य चेति द्वयोः. असमयविमुक्तमार्गो ऽसमयविमुक्तमार्गान्तरस्यैवेत्य् एकस्य सभागहेतुः. न तु धमानुसारिमार्गः श्रद्धानुसारिमार्गस्य सभागहेतुः. धर्मानुसारिमार्गस्येन्द्रियतो विशिष्तत्वात्. नापि श्रद्धाधिमुक्तमार्गस्येन्द्रियतो विशिष्टत्वात्. नापि समयविमुक्तमार्गस्येन्द्रियतो विशिष्टत्वात्. समयविमुक्तमार्गस् तर्हीन्द्रियतो विशिष्टस्य दृष्टिप्राप्तमार्गस्य सभागहेतुः प्राप्नोति. न प्राप्नोति. अशैक्षमार्गसंगृहीतत्वात्. न हि पूर्वकालीनं फलं पश्चात्कालीनो हेतुर् इति. दृष्टिप्राप्तमार्गः पुनः समयविमुक्तमार्गस्य न सभागहेतुर् इन्द्रियतो न्यूनत्वात्. कथं पुनर् इति विस्तरः. कथं पुनर् ऊर्ध्वब्कूमिकस्य द्वितीयध्यानात् प्रभृति यावद् आकिंचन्यायतनभूमिकस्य दर्शनमार्गस्य भावनामार्गस्य वा अशैक्षमार्गस्य वा यथायोगम् अधोभूमिको मार्गो विज्ञानानम्त्यायतनात् (##) प्रभृति यावद् अनागम्यभूमिको यथायोगं दर्शनमार्गो भावनामार्गो वा अशैक्षमार्गो वा समो वा विशिष्टो वा भवति. कथंचन भवितव्यं. हीनत्वाद् अधराया भूमेः. [तिब्. 191b] इन्द्रियतो हेतूपचयतश् च. इन्द्रियतस् तावत् समो भवति विशिष्टो वा. दर्शनमार्गे श्रद्धानुसारिमार्गश् चतुर्थध्यानभूमिको ऽधरभूमिकस्य तस्यैव श्रद्धानुसारिमार्गस्य समः. उभयोर् मृद्विन्द्रियत्वात्. तस्यैवाधरभूमिको धर्मानुसारिमार्गो विशिष्टः. तीक्ष्णेन्द्रियत्वात्. तथा धर्मानुसारिमार्गश् चतुर्थध्यानभूमिको ऽधरभूमिकस्य धर्मानुसारिमार्गस्य समः. एवम् एताव् एव श्रद्धानुसारिधर्मानुसारिमार्गौ चतुर्थध्यानभूमिकाव् अधरभूमिकयोर् भावनाशैक्षमार्गयोः प्रत्येकं भूमीन्द्रियभेदभिन्नयोः समौ वा विशिष्टौ वेति संभवतो योज्यौ. तथा भावनामार्गे आकिंचन्यायतनभूमिकस्य श्रद्धाधिमुक्तमार्गस्याधरभूमिकः श्रद्धाधिमुक्तमार्गः समः. उभयोर् मृद्विन्द्रियत्वात्. तस्यैवाधरभूमिको दृष्टिप्राप्तमार्गो विशिष्टः. तीक्ष्णेन्द्रियत्वात्. तथा तस्यैव समयविमुक्तमार्गो ऽधरभूमिकः समः. उभयोर् मृद्विन्द्रियत्वात्. तस्यैवासमयविमुक्तमार्गो ऽधरभूमिको विशिष्टः. तीक्ष्णेन्द्रियत्वात्. एवम् अशैक्षमार्गे आकिंचन्यायतनभूमिकस्याशैक्षमार्गस्याधरभूमिकः समो विशिष्टो वेति यथायोगं योज्यम्. अनया दिशा सर्वभूमयो योज्याः कथं हेतूपचयतः. ऊर्ध्वभूमिकस्याधरभूमिको मार्गः समो विशिष्टो वा भवतीत्य् अत इदम् उच्यते. तत्र [तिब्. 192a] दर्शनादिमार्गाणाम् इति विस्तरः. आदिग्रहणेन भावनाशैक्षमार्गोपसंग्रहः. ऊर्ध्वभूमिकाया दुःखे धर्मज्ञानक्षान्तेः अधोभूमिकं दुःखे धर्मज्ञानं हेतूपचयतो विशिष्टं भवति. दुःखे धर्मज्ञानाद् अप्य् ऊर्ध्वभूमिकाद् अधरभूमिका दुःखे ऽन्वयज्ञानक्षान्तिर् यावद् ऊर्ध्वभूमिकान् मार्गे धर्मज्ञानाद् अधरभूमिका मार्गे ऽन्वयज्ञानक्षान्तिर् हेतूपचयतो विशिष्टा भवति. एकैकाधिकसभागहेतूपचितत्वात्. दर्शनमार्गाद् ऊर्ध्वभूमिकाद् अधोभूमिको भावनामार्गो हेतूपचयतो विशिष्टो भवति. दर्शनमार्गो हि दर्शनमार्गहेतूपचितो भावनामार्गस् तु दर्शनभावनामार्गहेतूपचितः. ऊर्ध्वभूमिकाभ्यां दर्शनभावनामार्गाभ्याम् अधरभूमिको ऽशैक्षमार्गो हेतूपचयतो विशिष्टो भवति. दर्शनभावनामार्गहेतूपचितत्वात्. ऊर्ध्वभूमिकस्य दर्शनमार्गस्याधोभूमिको दर्शनमार्गो हेतूपचयतः समानक्षणापेक्षया समो भवति. एवं भावनामार्गस्य भावनामार्गो ऽशैक्षमार्गस्याशैक्षमार्ग इति. तद् एवं कश्चिद् इन्द्रियतः समो भवति हेतूपचयतो विशिष्टः सत्य् अप्य् अधरभूमिकत्वे. तद्यथा प्रथमध्यानभूमिकाच् छ्रद्धानुसारिमार्गाद् अधरभूमिकौ श्रद्धाधिमुक्तसमयविमुक्तमार्गौ. कश्चिद् धेतूपचयतः समो भवति इन्द्रियतो विशिष्टः. तद्यथा (##) चतुर्थध्यानभूमिकाच् छ्रद्धानुसार्यादिमार्गाद् अधोभूमिकधर्मानुसार्यादिमार्गः समानक्षणापेक्षया. [तिब्. 192b] कश्चिद् इन्द्रियतो हेतूपचयतश् च विशिष्टः. तद्यथा चतुर्थध्यानभूमिकाच् छ्रद्धानुसारिमार्गाद् अधरभूमिकौ दृष्टिप्राप्तसमयविमुक्तमार्गौ. मृदुमृद्वादीनां चोत्तरोत्तरे हेतूपचिततरा इति. दर्शनमार्गवर्ज्याः. तस्मिन् मृदुमृद्वाद्यसंभवात्. तत्र मृदुमृदोः प्रकाराद् ऊर्ध्वभूमिकाद् अधरभूमिको ऽपि मृदुमध्यो यावद् अधिमात्रमध्याद् अधिमात्राधिमात्रः समानासमानक्षणापेक्षया हेतूपचयतः समो विशिष्टो वा भवति. एकैकाधिकप्रकारहेतूपचितत्वात्. यद् उक्तं श्रद्धानुसारिमार्गः षण्णां सभागहेतुर् इति कथं श्रद्धानुसारिमार्गो धर्मानुसारिमार्गस्य सभागहेतुर् भवति. न हि तयोर् एकसंताने संमुखीभावो ऽस्ति. तेनाह. यद्य् अप्य् एकसंताने श्रद्धाधर्मानुसारिमार्गयोर् असंभवः. उत्पन्नस् त्व् अनागतस्य हेतुर् इति. असंभवो ह्य् अत्रासंमुखीभावः. न त्व् अभावः. सन्ति हि मृद्विन्द्रियाणां मृद्विन्द्रियमार्गवद् आत्मीयास् तीक्ष्णेन्द्रियमार्गा अपि. दृष्टिप्राप्तसमयविमुक्तमार्गास् तु तत्संताने संमुखीभवेयुर् अपि यदीन्द्रियसंचारः क्रियेत. तस्माद् उत्पन्नः श्रद्धानुसारिमार्गो ऽनुत्पत्तिधर्मिणो धर्मानुसारिमार्गस्य श्रद्धाधिमुक्तदृष्टिप्राप्तसमयविमुक्तासमयविमुक्तमार्गाणां च यथायोगम् अनागतानाम् उत्पत्तिधर्माणाम् अनुत्पत्तिधर्माणां वा समविशिष्टानां सभागहेतुर् इति. आचार्यवसुमित्रस् त्व् आह. [तिब्. 193a] उत्पन्नः श्रद्धानुसारिमार्गो ऽनुत्पन्नस्य धर्मानुसारिमार्गस्य दृष्टिप्राप्तमार्गस्य वा हेतुर् यदा श्रद्धानुसार्यादय इन्द्रियाणि संचरन्तो धर्मानुसारिमार्गादीन् संमुखीकुर्वन्ति. तद् अयुक्तं. न हि श्रद्धानुसारीन्द्रियाणि संचरति. श्रद्धाधिमुक्तादयस् तु संचरेयुः. प्रायोगिका इति. प्रयोगेन निर्वृत्ताः प्रायोगिकाः. प्रायोगिकग्रहणम् उपपत्तिप्रतिलंभिकनिरासार्थं. कामावचराः श्रुतमया इति. ये बुद्धवचनश्रुतेन निर्याताः. ते श्रुतमयाः. चिन्तामयाश् चिन्तामयानाम् इति. चिन्तामयानाम् एव न श्रुतमयानां. ## इति वचनात्. भावनामयभावाद् इति. कामधातोर् असमाहितत्वात् भावनामया न सन्ति. चिन्तामयाभावाद् इति. यदा हि चिन्तयितुम् आरभन्ते. तदैषां समाधिर् एवोपतिष्ठत इति चिन्तामयाभावकारणं. तेषाम् अपीति. श्रुतमयादीनां. मृदुमृदवः सर्वेषाम् इति. मृदुमृदवो मृदुमृद्वन्तराणां समानां मृदुमध्यादीनां चान्येषाम् अष्टानां विशिष्टानाम् इति सर्वेषां सभागहेतुः. मृदुमध्या अष्टानां मृदुमृदुप्रकारम् अपास्यते ऽस्य न्यूनत्वात्. [तिब्. 173b] (##) एषा नीतिर् इति. तद्यथा मृद्वधिमात्राः सप्तानां मध्यमृदवः सण्णां यावद् अधिमात्राधिमात्रा अधिमात्राधिमात्रान्तराणां एकरूपाणां सभागहेतुर् इति. पूर्वान् पूर्वान् अपास्य तेषां तेषां न्यूनत्वात्. उपपत्तिप्रतिलंभिकास् तु कुशला इति. उपपत्त्या प्रतिलंभ उपपत्तिप्रतिलंभः. स एशाम् अस्तीत्य् उपपत्तिप्रतिलंभिकाः. अत इनिठनाव् इति ठन्. सर्वे ते नव प्रकाराः परस्परं सभागहेतुः. मृदुमृदूनां यावद् अधिमात्राधिमात्राणाम् एव. अधिमात्राधिमात्रा मृदुमृदूनां यावद् अधिमात्राधिमात्राणां सभागहेतुः. न समविशिष्टानाम् एव. अनाभिसंस्कारिकत्वात्. आभिसंस्कारिकस्य हि सभागहेतोर् न्यूनं फलं नेष्यते. नानाभिसंस्कारिकस्य. क्लिष्टा अप्य् एवम् इति. सर्वे नवप्रकाराः परस्परं सभागहेतुर् अप्रायत्निकत्वात्. पूर्वोत्पन्नाः सर्वे समानभूमिकानां पश्चाद्वर्तिनां सर्वेषां सभागहेतुः. नात्र समविशिष्टते अपेक्ष्येते. ते यथाक्रमं चतुस्त्रिद्व्येकेषां सभागहेतुर् इति. विपाकजा विपाकाजादीनां चतुर्णां सभागहेतुः. ऐर्यापथिका ऐर्यापथिकादीनां एव त्रयाणां. व विपाकजानां. तेषाम् अनाभिसंस्कारिकत्वेन न्यूनत्वात्. शैल्पस्थानिका द्वयोः शैल्पस्थानिकनैर्माणिकयोः. नैर्माणिका नैर्माणिकानाम् एव. [तिब्. 194a] न पूर्वेषाम्. उत्तरेषाम् उत्तरेषाम् आभिसंस्कारिकत्वात्. निर्माणचित्तम् अपि कामावचरं चतुर्ध्यानफलम् इति. चतुर्णां ध्यानानां फलं प्रथमद्वितीयतृतीयचतुर्थध्यानफलम् इति चतुष्प्रकारं कामावचरं निर्माणचित्तं. तद् यथाक्रमं चतुस्त्रिद्व्येकेषां च सभागहेतुर् इति वर्तते. प्रथमध्यानफलं चतुर्णां प्रथमद्वितीयतृतीयचतुर्थध्यानफलानां सभागहेतुः. द्वितीयध्यानफलं त्रयाणां द्वितीयतृतीयचतुर्थध्यानफलानां. तृतीयध्यानफलं द्वयोस् तृतीयचतुर्थध्यानफलयोः. चतुर्थध्यानफलं एकस्य चतुर्थध्यानफलान्तरस्यैव सभागहेतुः. का पुनर् अत्र युक्तिर् ययैवं नियम इति तां युक्तिं निर्दिक्षुर् आह. नोत्तरध्यानफलं अधरध्यानफलस्येति विस्तरः. न चतुर्थध्यानफलं कामावचरं निर्माणचित्तं प्रथमध्यानफलस्य कामावचरस्य निर्माणचित्तस्य यावत् तृतीयध्यानध्यानफलस्य कामावचरस्य निर्माणचित्तस्य सभागहेतुः. कस्माद् इत्य् आह. न ह्य् आभिसंस्कारिकस्य महायत्नसाध्यस्य सभागहेतोर् हीयमानम् अमहायत्नसाध्यं फलं भवति. यादृशेन हि यत्नविशेषेण प्रथमं ध्यानं यावत् तृतीयं ध्यानं निष्पाद्यते. न तादृशेनैव चतुर्थं ध्यानं निष्पाद्यते. [तिब्. 194b] किं तर्हि. उत्कृष्टतरेण यत्नविशेषेण निष्पाद्यते. तस्मात् फलम् अस्योत्कृष्टतरेणैव यत्नविशेषेण निष्पाद्यते इत्य् अवगम्यते. तेन अधरध्यानफलं उत्तरध्यानफलस्य सभागहेतुः. न तूत्तरध्यानफलं अधरध्यानफलस्य (##). यथा च चतुर्थध्यानफलं योजितं. एवं तृतीयद्वितीयध्यानफलम् अपि योज्यं. अत एवाहुर् इति. यस्माद् आभिसंस्कारिकस्य सभागहेतोर् हीयमानं फलं न भवति. तस्माद् आहुर् इत्य् अर्थः. किम् आहुर् इत्य् आहुः. स्याद् उत्पन्न इति विस्तरः. दुःखे धर्मज्ञानम् अनास्रवम् उत्पन्नम् अनुत्पत्तिधर्माणाम् अनास्रवाणां दुःखे धर्मज्ञानक्षान्तिनां न हेतुः. दुःखे धर्मज्ञानक्षान्तिभ्यो दुःखे धर्मज्ञानस्याभिसंस्कारिकत्वेन विशिष्टत्वात्. एवं हि तद् विशिष्टं. यत् क्लेशविसंयोगप्राप्त्या सह उत्पद्यते. विशिष्टं च न्यूनस्य न हेतुः. तद्यथार्हत्त्वात् परिहीणस्य अशैक्षो मार्गः पूर्वोत्पन्नः सकृदागाम्यनागामिमार्गयोः पश्चादुत्पद्यमानयोर् न सभागहेतुः. स्याद् एकसंताननियतः पूर्वप्रतिलब्ध इति विस्तरः. अनागता दुःखे धर्मज्ञानक्षान्तयः प्रथम एव क्षणे प्रतिलब्धा एकसंतानगताः. दुःखे धर्मज्ञानं द्वीतियक्षणोत्पन्नं. तस्य ता न हेतुः. [तिब्. 195a] यस्मान् न पूर्वतरं फलं. पूर्वतरं हि दुःखे धर्मज्ञानं दुःखे धर्मज्ञानक्षान्तिभ्यः. तस्योत्पन्नत्वात्. तासां चानुत्पन्नत्वात्. अनागतो वा धर्मः यस्मान् न सभागहेतुः. अनागता दुःखे धर्मज्ञानक्षान्तयः अपरिमिताः प्रतिलब्धा एव न तूत्पन्नाः. स्यात् पूर्वोत्पन्न इति विस्तरः. पूर्वं प्रतिलब्धमात्रो धर्मः पृष्टो न तूत्पन्नः अनुत्पन्नश् च न सभागहेतुर् भवतीति. इदानीं पूर्वोत्पन्नो ऽपि किम् अस्ति न सभागहेतुर् इति अतिशयरूपेण पृच्छ्यते. अधिमात्रो न्यूनस्येति. विशिष्टो न्यूनस्येत्य् अर्थः. तद्यथोत्तरफलपरिहीणस्य अर्हत्त्वफलपरिहीणस्यानागामिफलपरिहीणस्य वा अधरफलसंमुखीभावे ऽनागामिफलसंमुखीभावे सकृदागामिफलसंमुखीभावे वा. यो ऽर्हत्त्वमार्गो ऽधिमात्रः पूर्वोत्पन्नः. स पश्चादुत्पन्नस्यानागामिफलस्य सकृदागामिफलस्य वा न सभागहेतुः. न्यूनत्वात्. एवम् अनागामिफलपरिहीणस्य यो ऽनागामिफलमार्गः. स पूर्वोत्पन्नः पश्चादुत्पन्नस्य सकृदागामिफलस्य न सभागहेतुः. न्यूनत्वात्. दुःखे धर्मज्ञानप्राप्तिश् चेति विस्तरः. दुःखे धर्मज्ञानप्राप्तिर् या पूर्वोत्पन्ना. सा उत्तरक्षणसहोत्पन्नानां उत्तरैः क्षणैर् दुःखे ऽन्वयज्ञानक्षान्तिक्षणादिभिर् आ मार्गे ऽन्वयज्ञानक्षान्तेः सहोत्पन्नानां दुःखे [तिब्. 195b] धर्मज्ञानक्षान्तिप्राप्तीनां न सभागहेतुः. किं कारणं. तासां न्यूनत्वात्. तस्याश् च विशिष्टत्वात्. कथं पुनस् तासां न्यूनत्वं तस्याश् च विशिष्टत्वं. दुःखे धर्मज्ञानक्षान्तेर् दुःखे धर्मज्ञानं विशिष्टं तद्वध्यक्लेशप्राप्तेर् विमुक्तत्वात्. हेतूपचिततरत्वाच् च. तस्माद् धेतूपचिततराभ्यो ऽपि दुःखे धर्मज्ञानक्षानिप्राप्तिभ्यो दुःखे धर्मज्ञानप्राप्तिर् विशिष्टा ताश् च न्यूनास् तत्प्राप्तित्वात्. किं च प्रथमक्षणोत्पन्नाया दुःखे धर्मज्ञानक्षान्तिप्राप्तेर् दुःखे धर्मज्ञानप्राप्तिस् तस्माद् एव हेतुद्वयाद् (##) विशिष्टा. न्यूना च सा दुःखे धर्मज्ञानक्षान्तिप्राप्तिः. अतस् तत्पूर्विका अप्य् अन्या उत्तरक्षणसहोत्पन्ना दुःखे धर्मज्ञानक्षान्तिप्राप्तयो हेतूपचिततरत्वे ऽपि न्यूना एवेति. तस्मान् न सा तासां सभागहेतुर् इति. (II.54cd) ## इति. तुशब्दो ऽवधारणे भिन्नक्रमश् च. चित्तचैत्ता एव संप्रयुक्तकहेतुर् इति. एवं सतीति विस्तरः. यदि चित्तचैत्ता एव संप्रयुक्तसहेतुर् इत्य् एतावद् उच्यते भिन्नकालजा अपि भिन्नकालजैः सह भिन्नसंतानजा अपि च भिन्नसंतानजैः सह संप्रयुक्तकहेतुः [तिब्. 196a] संप्रसज्यते. न हि ते कालसंतानभिन्ना न चित्तचैत्ता भवन्ति. एकाकारालम्बनास् तर्हीति. यदि चित्तचैत्ता एकाकारा एकनीलाद्याकारा एकालम्बनाश् च एकनीलाद्यालम्बना एवं ते संप्रयुक्तकहेतुर् नान्यथेति. एवं भिन्नकालजत्वं भिन्नसंतानजत्वं च व्यावर्तितं भवतीत्य् अभिप्रायः. एवम् अपि स एव प्रसंगः. भिन्नकालसंतानजानां अन्योन्यं संप्रयुक्तकहेतुत्वप्रसंग इति अर्थः. संभवति हि भिन्नकालसंतानजानाम् अपि चित्तचैत्तानाम् एकाकारालम्बनत्वं. भिन्नसंतानजानाम् अपि प्रसंग इति. भिन्नकालजत्वम् एकं परिकृतं. नवचन्द्रादीनि हि पश्यतां बहूनां एकाकारालम्बनाश् चित्तचैत्ता वर्तन्ते. ## इति. समः अभिन्न आश्रय एषाम् इति ## तुल्यार्थे समशब्दग्रहणे हि जातितुल्यत्वात् स एव प्रसंगः स्यात्. अन्योन्यफलार्थेनेति विस्तरः. यथा सहसार्थिकानां परस्परबलेन मार्गप्रयाणं. एवं चित्तं चैत्तस्य फलं. चैत्तो ऽपि चित्तस्येत्य् अन्योन्यफलम् इति तेनार्थेन सहभूहेतुः. पंचभिर् इति विस्तरः. पंचभिस् समताभिः. आश्रयालम्बनाकारकालद्रव्यसमताभिर् इत्य् अर्थः. [तिब्. 196b] समप्रयोगार्थेन समप्रवृत्त्यर्थेन संप्रयुक्तकहेतुः. यथा तेषाम् एव सार्थिकानाम् अन्योन्यबलेन मार्गं गच्छतां समो ऽन्नपानस्नानशयनादिपरिभोगक्रियायां प्रयोगः. तद्वत् समप्रयोगत्वम् एषाम् अन्योन्यं भवति. अत एवाह. एकेनापि हि विना न सर्वे संप्रयुज्यन्त इति. (II.55ab) ## इति. पूर्वे च ते सर्वगाश् च सर्वपूर्वगाः. पूर्वोत्पन्नाः सर्वगा इत्य् अर्थः. स्वभूमिकाः पूर्वोत्पन्ना अतीताः प्रत्युत्पन्ना वा सर्वत्रगा अनुशयाः क्लिष्टानां क्लेशस्वभावसंप्रयुक्तसमुत्थानां पश्चिमानां पश्चादतीतप्रत्युत्पन्नानां अनागतानां च सर्वत्रगहेतुः. व्याख्यास्याम इति. (##) ## अत्र पंचमे कोशस्थाने निर्देक्ष्यामः. क्लिष्टधर्मसामान्यकारणत्वेनेति विस्तरः. यस्माद् अयं सर्वत्रगहेतुः क्लिष्टानाम् एव सामान्येन पंचनिकायानाम् अपि भवति. सभागहेतुस् तु क्लिष्टानां चाक्लिष्टानां च. तस्मात् पृथग् व्यवस्थाप्यते. कथं क्लिष्टधर्मसामान्यकारणत्वम् अस्येति प्रतिपादयन्न् आह. निकायान्तरीयाणाम् अपि हेतुत्वाद् इति. एषां हि प्रभावेनेति. एषां हि सर्वत्रगाणां प्रभावेन अन्यनैकायिका अन्यनिकायभवाः क्लेशा रागादय उपजायन्ते. के पुनस् ते. दुःखदर्शनप्रहातव्यस्य सर्वत्रगहेतोः [तिब्. 197a] समुदयनिरोधमार्गदर्शनभावनाप्रहातव्या निकायान्तरीया भवन्ति. समुदयदर्शनप्रहातव्यस्य सर्वत्रगहेतोर् दुःखनिरोधमार्गदर्शनभावनाप्रहातव्या निकायान्तरीया भवन्ति. सर्वान् क्लेशनिकायान् गच्छन्ति भजन्ते आलम्बने. सर्वेषां वा क्लेशनिकायानां हेतुभावं गच्छन्तीति सर्वत्रगाः. अत एवोक्तं. सत्कायदृष्टिमूलकाः सर्वक्लेशाः सत्कायदृष्टिप्रभवाः सत्कायदृष्टिसमुदया इति. आत्मग्राहद्वारेण रागमानप्रतिघादिसमुदाचारात्. किम् आर्यपुद्गलस्यापीति. सर्वत्रगा आर्यपुद्गलस्य सर्व एव प्रहीणा दर्शनप्रहातव्यत्वात्. रागादयश् च शैक्षानां समुदाचरन्ति. ते रागादयस् तेषां न सर्वत्रगहेतुका इति मन्यमान एवं पृच्छति. क्लिष्टा धर्मा इति. अविशेषितत्वात् पृथग्जनार्यसंतानजा इति गम्यते. यश् च दर्शनप्रहातव्यानां धर्माणां विपाक इति. अर्थपरिसमाप्त्यर्थम् एतद् उक्तं. नैतद् उदाहरणं. अव्याकृताः संस्कृता धर्मा इति. निवृताव्याकृता अनिवृताव्याकृताश् च गृह्यन्ते. निवृताव्याकृताः कामधातौ सत्कायान्तग्राहदृष्टितत्संप्रयुक्तसमुत्था धर्मा रूपारूप्यावचरास् [तिब्. 197b] च क्लिष्टा धर्माः. संस्कृतग्रहणं आकाशाप्रतिसंख्यानिरोधनिरासार्थं. ## इति तयोर् अव्याकृतत्वात्. तत्र कामावचराः क्लिष्टा धर्मा यथायोगं सभागसर्वत्रगसहभूसंप्रयुक्तकहेतुभूतैस् तैर् एव सत्कायदृष्ट्यादिभिर् अव्याकृतहेतुकाः. नान्यै रागादिभिः. ऊर्ध्वभूमिकास् त्व् अन्यैर् अपीति सुगमम् एतत्. अनिवृताव्याकृताः सभागहेतुनानिवृताव्याकृतहेतुकाः. अकुशलाः कामावचरा रागादयः. ते च सर्वत्रगहेतुना सत्कायदृष्ट्यादिहेतुकाः. इदम् अत्रोदाहरणं. अकुशलाश् चेति ह्य् अविशेषितत्वात् दर्शनप्रहातव्या भावनाप्रहातव्याश् च गृह्यन्ते. इदम् अत्र द्वितीयज्ञापकं. यत् तद् अन्यत् क्लिष्टं दुःखं सत्यम् इति तृतीयं ज्ञापकं. तदन्यद् धि क्लिष्टं दुःखसत्यं दर्शनप्रहातव्यं भावनाप्रहातव्यं च अविशेषितत्वात् गृह्यते. सर्वत्रगहेतुना (##) हि भावनाप्रहातव्यं पृथग्जनानाम् इवार्याणाम् अपि सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर् हेतुर् इति व्याख्यातम् एतत्. इदं तर्हि प्रज्ञप्तिभाष्यम् इति. यद्य् अकुशला अव्याकृतहेतुका अपि भवन्ति न केवलम् अकुशलहेतुकाः प्रज्ञप्तिभाष्यं कथं नीयते. स्यात्. आर्यपुद्गलः कामवैराग्यात् [तिब्. 198a] परिहीयमाणो यस् तत्प्रथमतः क्लिष्टां चेतनां संमुखीकरोतीति.कामवैराग्यपरिहाणिकाले हि सा आर्यपुद्गलस्य चेतना सहभूहेतुना च संप्रयुक्तकहेतुना च अकुशलहेतुकैव. नाव्याकृतहेतुका सत्कायान्तग्राहदृष्ट्योः प्रहीणत्वात्. इति प्रज्ञप्तिभाष्यार्थो लक्ष्यत इति. अनेनाभिप्रायेण चोदयति. वैभाषिक आह. अप्रहीणं हेतुम् एतत् संधायोक्तम् इति. अप्रहीणं सहभूहेतुं संप्रयुक्तकहेतुं च संधाय अभिप्रेत्य एतत् प्रज्ञप्तिभाष्यम् उक्तं. दर्शनप्रहातव्यो हि सत्कायदृष्ट्यादिकः तस्याश् चेतनाया हेतुः. प्रहीणत्वात् दर्शनमार्गेण नोक्तः प्रज्ञप्तिभाष्य इति. (II.55cd) ## अकुशला अवश्यं सास्रवा एवेति न विशेष्यन्ते. कुशलास् तु द्विप्रकाराः सास्रवा अनास्रवाश् चेति. अतो विशेष्यन्ते. ये सास्रवाः कुशलाः. ते विपाकहेतुर् नानास्रवा इति. विपाकधर्मत्वाद् इति. विपक्तिप्रकृतित्वाद् इत्य् अर्थः. दुर्बलत्वात् पूतिबीजवद् इति विस्तरः. यथा पूतीनि बीजानि अभिष्यन्दितान्य् अपि दुर्बलत्वान् नांकुरोत्पत्तिहेतुर् भवति. एवम् अव्याकृता धर्मास् तृष्णाभिष्यन्दिता अपि न विपाकोत्पत्तिहेतुर् भवन्ति दुर्बलत्वात्. अनास्रवा बलवन्तो ऽपि तृष्णानभिष्यन्दितत्वाद् विपाकं [तिब्. 198b] न निर्वर्तयंति. यथाद्भिर् अनभिष्यन्दितवाच् छुष्काणि बलवंत्य् अपि सारबीजानि नांकुरं निर्वर्तयंति. तद्वत्. पूर्वेषां स्वशक्तिवैकल्यम् अपरेषां सहकारिकारणान्तरवैकल्यं. किंप्रतिसंयुक्तम् इति. कस्मिं प्रतिसंयुक्तम्. किंप्रतिसंयुक्तं विपाकम् अप्रतिसंयुक्ताः कामादिष्व् अप्रतिसंयुक्ता अनास्रवा अभिनिर्वर्तयेषु. प्रतिसंयुक्तेन विपाकेन भवितव्यं. नाप्रतिसंयुक्तेन. कामधात्वादिप्रतिसंयुक्तधर्मस्वभावत्वात्. शेषास् त्व् इति विस्तरः. अकुशलाः कुशलसास्रवाश् च शेषा उभयविधत्वात् उभयप्रकारत्वात् बलवदभिष्यंदितप्रकारत्वाद् इत्य् अर्थः. निर्वर्तयंति विपाकं यथा साराण्य् अभिष्यंदितानि बीजान्य् अंकुरं. तद्वत्. विपाकस्य हेतुर् इति विस्तरः. यदि विपाक इति भावसाधनो घञ्. विपक्तिर् विपाक इति तत्र षष्ठीसमासः. विपाकस्य हेतुर् इति. अथ विपच्यते स्वयम् इति कर्मसाधनो घञ्. तत्र कर्मसाधनो विपाक एव हेतुर् विपाकहेतुर् इति. किं चातः कश् चातो दोषः. यदि विपाकस्य हेतुर् इति भावसाधनपरिग्रहः. विपाकजं चक्षुर् इत्य् एतन् न प्राप्नोति. न हि चक्षुर् विपक्तेर् जातं. किं तर्हि. विपक्तिहेतोः कर्मण इत्य् अर्घः. न हि विपाको हेतुः. अथ विपाक एव (##) हेतुर् इति कर्मसाधनपरिग्रहः. सिध्यते तद् विपाकजं चक्षुर् इति. कर्मैव हि [तिब्. 199] विपाको विपच्यत इति कृत्वा. किं तु कर्मणो विपाक इत्य् एतन् न प्राप्नोति. विपाको हि कर्मैवोच्यते न विपक्तिः. कर्मणो विपाक इति चात्र भावसाधनार्थ इष्टे न कर्मसाधनार्थ इति. तस्मात् कर्मणो विपाक इत्य् एतन् न प्राप्नोति. उभयथापि योग इत्य् उक्तं प्राग् इति ## इति अत्रोक्तं विपाकहेतोर् जाता विपाकजाः. मध्यपदलोपाद् गोरथवद् इति भावसाधनपरिग्रहः. फलकालप्राप्तं वा कर्म विपाक इत्य् उच्यते. विपच्यत इति कृत्वा. तस्माज् जाता विपाकजा इति कर्मसाधनपरिग्रहः. फलं तु विपक्तिर् एवेति विपाकः. फलविवक्ष्यायां भावसाधन एवं परिगृह्यत इत्य् अर्थः. तस्माद् विपाकजं चक्षुर् इति मध्यपदलोपात् कर्मसाधनपरिग्रहाद् वा सिध्यति. कर्मणो विपाक इति च सिध्यति. भावसाधनपरिग्रहात्. विवक्षितपूर्विका हि शब्दप्रतिपत्तिर् इति. विसदृशः पाको विपाक इति. हेतोर् विसदृशं फलम् इत्य् अर्थः. हेतुर् हि व्याकृत एव. फलं तु अव्याकृतम् एवेति. सहभूहेत्वादीनां तु सदृश एव पाक इति विशेषणं. [तिब्. 199b] अभिधर्मशास्त्र एवं व्युत्पाद्यते तेनेदं प्रत्य् आदिश्यते. एकस्कंधको विपाकहेतुर् एकफल इति विस्तरः. इह प्राप्तयो वृक्षप्रपाटिकावच् चित्तादिभ्यः पृथग् अवस्थिताः. तासां परिपूरकन्यायेन पृथक् फलं वर्ण्यते. एकः स्कंधो ऽस्येत्य् एकस्कंधको विपाकहेतुः. (कायवाक्कर्म तज्जात्यादयश् च. वाक्कर्मणो रूपस्कंधसंगृहीतत्वात्.) यत्र स्कंधे प्राप्तयः. तत्रैव च तज्जात्यादय इत्य् एकस्कंधकः. यद् एव च प्राप्तीनां फलं तद् एव तज्जात्यादीनाम् इति. साधारणफलत्वात् एकफलः. द्विस्कंधक एकफलो विपाकहेतुः. कायवाक्कर्म तज्जात्यादयश् च. कायवाक्कर्मणो रूपस्कंधसंगृहीतत्वात् तज्जात्यादीनां च चंस्कारस्कंधसंगृहीतत्वात् द्विस्कंधकः. एकफलश् च. तेषाम् अपृथक्फलत्वात्. चतुःस्कंधक एकफलः कुशलाकुशलाश् चित्तचैत्ता इति. ते सह जात्यादिभिर् इति. तेषां चित्तचैत्तानां यथायोगं वेदनासंज्ञासंस्कारविज्ञानस्कंधसंगृहीतत्वात्. जात्यादीनं च संस्कारस्कंधसंगृहीतत्वाच् चतुःस्कंधको विपाकहेतुर् एकफलः साधारणफलत्वात्. न हि चित्तस्यान्यत् फलम् अन्यच् चैत्तादीनाम् इति असमाहितत्वात्. कामधातौ पंचस्कंधको विपाकहेतुर् नास्ति. न ह्य् अत्र रूपस्कंधसंगृहीतं कायवाक्कर्म चित्तचैत्तैर् एकफलं [तिब्. 200a] भवति. पृथक्कलापत्वात्. त्रिस्कंधकस् तु त्रिष्व् अपि धातुषु नास्ति चित्तचैत्तानाम् अवश्यम् एकफलत्वात्. यथायोगं चतुःस्कंधस्वभावत्वात्. (##) रूपधाताव् एकस्कंधक इति विस्तरः. प्राप्तिः सह जात्यादिभिः संस्कारस्कंधसंगृहीतेत्य् एकस्कंधकः. तथैव साधारणफलत्वात् एकफलः. असंज्ञिसमापत्तिर् अपि सह जात्यादिभिः तथैव वक्तव्या. विज्ञप्ते रूपस्कंधसंगृहीतत्वात्. जात्यादीनां च संस्कारस्कंधस्वभावत्वात्. द्विस्कंधक एकफलः पूर्ववत्. कुशले चेतस्य् असमाहिते ऽनुपरिवर्तिरूपं नास्तीति रूपस्कंधवर्जितवेदनादिस्कंधसंगृहीतत्वात् चतुःस्कंधकः. पंचस्कंधकः समाहिते चेतसि. अनुपरिवर्तिरूपस्य चित्तादिभिर् एकवर्तित्वात्. आरूप्यधाताव् इति विस्तरः. तत्र सर्वम् एव रूपं नास्तीत्य् एकस्कंधकश् चतुःस्कंधकश् च विपाकहेतुः. प्राप्तिर् इति. तत्र सह स्वजात्यादिभिर् एकस्कंधकः पूर्ववत्. निरोधसमापत्तिर् अपि सह स्वजात्यादिभिर् एकस्कंधको विपाकहेतुर् एकफल इति सुगमं. अस्ति कर्मेति विस्तरः. यस्य जीवितेन्द्रियं विपाकः. तस्य कर्मणो ऽवश्यं तज्जीवितेन्द्रियं तज्जात्यादयश् च विप्रयुक्ता विपाकः. [तिब्. 200b] तच् चैतत् सर्वं धर्मायतनसंगृहीतम् इत्य् एकम् आयतनं विपाको विपच्यते. यस्य मनआयतनं. तस्य द्वे मनोधर्मायतने. तस्य हि मनआयतनस्य कलापे अवश्यं वेदनादयः सहभुवो जात्यादयश् च विपाकरूपा भवंति. वेदनादिजात्यादयो धर्मायतनसंगृहीता इति ते द्वे मनोधर्मायतने विपाको विपच्यते. एवं यस्य स्प्रष्टव्यायतनम् इति. तस्य स्प्रष्टव्यस्यावश्यं जात्यादयस् संतीति धर्मायतनम् अपि विपच्यते. न केवलं स्प्रष्टव्यायतनम् इति द्वे आयतने तस्य विपच्येते. यस्य कायायतनं तस्य tçãõi. तद् एव कायायतनं स्प्रष्टव्यायतनं च तदाश्रयभूतचतुष्कं. तस्यावश्यं भूतचतुष्काश्रितत्वात्. तस्य च जात्यादिभिर् भवितव्यम् इति धर्मायतनम् अपि तत्र तृतीयं विपच्यते. एवम् इति विस्तरः. एवं यस्य रूपगंधरसायतनानाम् अन्यतमद् विपाकः. तस्य त्रीण्य् आयतनानि विपाकः. तद् एवायतनं रूपादीनाम् अन्यतमत् स्प्रष्टव्यायतनं च तदाश्रयभूतस्वभावं धर्मायतनं च तज्जात्यादिस्वभावम् इति. यस्य चक्षुरायतनं. तस्य चत्वारि. तद् एव चक्षुः कायायतनं चावश्यं चक्षुःकायप्रतिबद्धवृत्तिवात्. स्प्रष्टव्यधर्मायतने च पूर्ववत्. एवं यस्येति विस्तरः. एवं यस्य श्रोत्रादीनाम् [तिब्. 201a] अन्यतमद् विपाकः. तस्यापि चत्वार्य् आयतनानि विपाकः. तद् एव श्रोत्रादीनाम् अन्यतमद् आयतनं कायस्प्रष्टव्यधर्मायतनानि च पूर्ववत्. अस्ति तत् कर्मेति विस्तरः. पंच यावद् एकादशायतनानीति संभवतः. न तु द्वादशायतनानि विपाकः. शब्दायतनस्याविपाकस्वभावत्वात्. अत्राचार्यवसुमित्रो व्याख्यापयति. अस्ति कर्म यस्यैकम् एव धर्मायतनं विपाको विपच्यत इति नोपपद्यते. किं कारणं. आक्षेपककर्मफलत्वाज् (##) जीवितेंद्रियस्य. यदि तावत् कामधातौ जीवितं विपाको विपच्यते. कर्मणस् तत्रावश्यं कायजीवितेंद्रिये भवतः कललाद्यवस्थासु अनुत्पन्ने षडायतने. उत्पन्ने तु षडायतने सप्तभिर् आयतनैर् भवितव्यं. चक्षुरादिभिः षड्भिर् मनआयतनेन चेति. रूपधाताव् अपि सप्तभिर् आरूप्यधाताव् अपि मनोधर्मआयतनाभ्याम् अवश्यं भवितव्यं. सकलजन्माक्षेपकफलत्वाज् जीवितेंद्रियस्य. को वात्र धातुर् अभिप्रेत इति ब्रूमः. आरूप्यधातुः. ननु च तत्राक्षेपककर्मफलत्वाज् जीवितेंद्रियस्य अवश्यं मनआयतनेनापि भवितव्यं. न च जीवितेंद्रियम् एव विपाको विपच्यते. वेदनाप्रभावितत्वाद् विपाकस्येति. वेदनया 'पि तत्र भवितव्यम् इति. अत्रोच्यते. क्षणोत्पत्तिम् एतत् संधायोक्तं. यस्मिं क्षणे आरूप्योपपन्नस्य [तिब्. 201b] विपाकजं चित्तं न समुदाचरति. तस्मिन् क्षणे जीवितेंद्रियम् एव विपाको विपच्यते. विपाकस्य जीवितेंद्रियस्यैवोत्पादान् मनआयतनस्य चासमुदाचाराद् इति किम् अर्थं तत्समुदाचारे मनआयतनम् अपरं न भवतीति तस्य द्वे मनोधर्मायतने इति. तद् इदं विचार्यते. भवत्य् एवं चाक्सेपकस्य कर्मणो जीवितेंद्रियं विपाक इति. जीवितेंद्रिये च विपच्यमाने मनआयतनादीन्य् अपि विपच्यंते. नायतनांतरविपाकः प्रतिषिध्यते. विपाकहेतुर् इह चिंत्यते. अस्ति तत् कर्म यस्यैकम् एव धर्मायतनं विपच्यते. नान्यद् आयतनम् इत्य् एतावद् विवक्षितं. अथ मतं जीवितेंद्रियाक्षेपकस्यैव कर्मणो मनआयतनादीन्य् अपि विपच्यंते. नैकम् आयतनम् इति. अत्र ब्रूमः. तस्यैव कर्मणो ऽन्ये ऽपि मनआयतनादयस् तत्र वर्तमाना विपाको न पुनर् अन्यस्य कर्मण इति. किं कृतो ऽयं नियमः. अस्ति हि संभवो यद् एकस्य कर्मणो निकायसभागो विपाकः. 'न्यस्य जीवितेंद्रियं. अन्यस्यैव च मनआयतनादीनि इति. ब्रूयास् त्वं यथा यस्य चक्षुरायतनं. तस्य चक्षुःकायस्प्रष्टव्यधर्मायतनानीति वचने यस्य चक्षुरायतनं विपाकः. तस्य कायायतनम् आवश्यकत्वात्. एवं मनआयतनादीन्य् अपि तस्यैव कर्मणो विपाक इति. [तिब्. 202a] तन् न. क्वचिद् एव कस्यचित् प्रतिबद्धवृत्तित्वात्. न हि विना कायेंद्रियेण चक्षुरिंद्रियप्रादुर्भावो ऽस्ति. असत्य् अपि तु विपाके मनसि जीवितेंद्रियप्रादुर्भावो ऽस्तीति असमम् एतत्. आचार्यसंघभद्रस् त्व् आह. अस्ति कर्म यस्य धर्मायतनम् एव विपाको विपच्यते. यस्य जीवितेंद्रियं. यस्य चक्षुरायतनं. तस्य पंच. चक्षुःकायरूपस्प्रष्टव्यधर्मायतनानि. एवं यावज् जिह्वायतनं. यस्य कायायतनं. तस्य चत्वारः. कायरूपस्प्रष्टव्यधर्मायनानीति. रूपाविनाभावित्वात् रूपायतनम् अपि तस्यैव चक्षुर्निर्वर्तकस्य (##) कर्मणो विपाक इति समयान्तरम् इच्छति. अयं त्व् आचार्यो न रूपायतनम् अवश्यं तस्यैव कर्मणो विपाक इत्य् अपरं पक्षम् अवलंबते. यस्य कायायतनं. तस्य त्रीणि. यस्य चक्षुरायतनं. तस्य चत्वारीति. न ह्य् अन्योन्यमविनाभाविनो जीवितनिकायसभागादीन्य् आवश्यकम् एकस्यैव कर्मणो विपाक इत्य् अभिप्रायः. ताव् एतौ पक्षौ विभाष्यकारैर् लिखितौ. तयोर् यो यस्मै रोचते. स तेन परिगृह्यते. इत्य् अलं प्रसंगेन. अथ कथं कस्यचित् कर्मण एकम् आयतनं विपाको विपच्यते. कस्यचिद् यावद् एकादशेत्य् अत आह. विचित्राविचित्रफलत्वात् कर्मणो बाह्यबीजवद् इति विस्तरः. पद्मदाडिमन्यग्रोधादीनां [तिब्. 202b] बीजानि विचित्रफलानि. मूलांकुरनालपत्त्रकेशराकिंजल्ककर्णिकारैश् च रूप्यं हि पद्मबीजादीनां. अनेकस्कंधशाखाविटपपत्त्रपल्लवांकुरपुष्पफलसमृद्धाश् च न्यग्रोधादयः पादपा जलधरायमाणा दृश्यंते. कानिचिद् अविचित्रफलानि. तद्यथा यवगोधूमादीनां बीजानि. एकरूपफलत्वात्. बीजधर्मतैषा. एकध्विकस्य कर्मणो ऽतीतस्य त्रैयध्विको विपाको विपच्यते अतीतप्रत्युत्पन्नानागतः. न तु द्वैयध्विकस्याप्य् अतीतस्य प्रत्युत्पन्नस्य चैकाध्विको ऽनागतः. न तु विपर्ययाद् इति. बहुक्षणिकस्य कर्मण एकक्षणिकः. मा भूद् अतिन्यूनं हेतोः फलम् इति वर्तते. न च कर्मणा सह विपाको विपच्यते. सहोत्पन्ने सहभूसंप्रयुक्तकहेत्वोर् व्यापारात्. विपाकहेतोश् च विसदृशपाकापेक्षत्वात्. नाप्य् अनंतरं विपाको विपच्यते. किं कारणं. समनंतरप्रत्ययआकृष्टत्वात् समनंतरक्षणस्य. यस्मात् समनंतरक्षणः समनंतरप्रत्ययबलेनाकृष्टो न विपाकहेतुबलेन. यद्य् अप्य् असौ समनंतरप्रत्ययो विपाकहेतुः इत्थं चैतद् एव. यस्मात् समनंतरक्षणो विपाकहेतोः समनंतरप्रत्ययात् कदाचित् कुषलः कदाचिद् अकुशलः कदाचिद् अव्याकृतः. [तिब्. 203a] अन्यथा हि अव्याकृत एव स्यात्. अथ वा समनंतरक्षणस्य अविपाकस्वभावस्य समनंतरप्रत्ययाकृष्टत्वाद् इत्य् अभिप्रायः. प्रवाहापेक्षो हि विपाकहेतुः चित्तचैत्तादिप्रवाहे सति अतिक्रांते विपाकहेतुर् विपाकं दद्यात्. धर्मतैषेत्य् अभिप्रायः. (II.56ab) उक्तम् एषाम् अर्थतो ऽध्वनियम इति. अर्थत उक्तो न शब्दत इत्य् अर्थः. द्विविधं हि वचनं स्वशब्दाभितं अर्थोक्तं च. कथं. ## तथा ## (##) इति वचनात्. सभागसर्वत्रगहेतू अतीतप्रत्युत्पन्नाव् एव स्तो नानागतौ. अविशेषवचनाद् एव सहभूसंप्रयुक्तकविपाकहेतवस् त्रैयध्विका इत्य् अर्थत उक्ताः. सभागसर्वत्रगहेतू एव हि पूर्वोत्पन्नौ. पूर्वोत्पन्नाव् एव च ताव् इत्य् अवधारणात्. परस्परफलत्ववचनात्. चिंताद्यकुशलादिस्वाभाव्याच् चैषाम् अनध्वपतितत्वं व्यावर्तितं. सूत्र्यत इति. सूत्रं सूत्री वा क्रियते सूत्र्यते. उक्तं चात्र कारणम् इति. कथम् उक्तं. [तिब्. 203b] निष्यंदफलेन हि सफलः सभागहेतुः. तच् चानागतस्यायुक्तं पूर्वपश्चिमताभावाद् इति एवमादि. यच् चैतत् कारणम् उक्तं सभागहेतोः. सर्वत्रगहेतोर् अप्य् उक्तरूपं वेदितव्यं. सभागहेतुकल्पो हि सर्वत्रगहेतुः. सभागहेतुर् हि क्लिष्टः क्लिष्टानां. सर्वत्रगहेतुर् अपि क्लिष्टः क्लिष्टानाम् एव. क्लिष्टधर्मसामान्यकारणत्वेन त्व् अयं सभागहेतुः पृथग् व्यवस्थाप्यत इत्य् उक्तम् एतत्. सभागहेतुवद् एव चायं नानागतः. निष्यंदफलेन च सफल इति. तद्वद् एवास्य वार्त्ता. ## इति. त्र्यध्वका एव त्रयस् त्रय एव त्र्यध्वका इति अवधारणात्. कारणहेतुर् अन्यथा भवति. कथं चान्यथा. सर्वाध्वगश् चध्वविनिर्मुक्तश् चेति. स्वतो ऽन्ये हि स्वभाववर्ज्याः सर्वधर्माः कारणहेतुर् इति. अत एवम् एव भवति नान्यथा. (II.56cd) हेतुः फलम् इति अन्योन्यापेक्षयैतत् द्वयम् इत्य् अतः पृच्छति. किं पुनस् तत् फलं यस्यैतद्धेतवः इति. ## इति. आकाशाप्रतिसंख्यानिरोधवर्ज्याः सर्वधर्माः फलम् इत्य् उक्तं भवति. एवं तर्हीति विस्तरः. फलत्वाद् असंस्कृतस्य फलम् असंस्कृतम् इति कृत्वा [तिब्. 204a] हेतुना स्वतो ऽन्येनास्य भवितव्यं. यस्य हेतोस् तद् असंस्कृत फलं. हेतुत्वाच् चासंस्कृतस्य स्वतो ऽन्येनास्य फलेन भवितव्यं. यस्य फलस्य तद् असंस्कृतं हेतुः. न्संस्कृतस्य ते हेतुफले. असंस्कृतं प्रतिसंख्यानिरोधलक्षणं विसंयोगफलं भवति. न च तस्य हेतुर् अजन्यत्वात्. हेतुश् च भवति संस्कृतोत्पादाविघ्नभावावस्थानात्. न च तस्य फलं व्यवस्थाप्यते. फलप्रतिग्रहणदानासमर्थत्वाच् च. अत एव च षड्विधहेत्वसंभवाद् इति विस्तरः. न सहभूहेतुर् अस्य संप्रयुक्तकहेतुर् वा संभवति. तेन कस्यचिद् धर्मस्यासहभवत्वात्. असंप्रयोगाच् च. न सभागहेतुर् अस्य कश्चिद् भवति. असंस्कृतस्यासदृशत्वात्. समानभूमित्वायोगाच् च. अत एव चास्य न सर्वत्रगहेतुः. अस्य चाक्लिष्टत्वात्. (##) न चास्य विपाकहेतुः. असंस्कृतस्याविपाकस्वभावत्वात्. विपाको हि सत्त्वसंख्यातो धातुपतितो धर्मः. अनुत्पाद्यत्वाद् एव चास्यैते हेतवो न भवंति. अनुत्पाद्यत्वाद् एव चास्य कारणहेतुर् न भवति. अत एवोच्यते. कस्मान् मार्गो विसंयोगस्य कारणहेतुर् नेष्यते. यस्मात् स उत्पादाविघ्नभावेन व्यवस्थापितः. न चासंस्कृतम् उत्पत्तिमद् इति. अनध्वपतितत्वाच् चास्य हेतवो न भवन्ति. अध्वपतितस्य हि धर्मस्य हेतुर् व्यवस्थाप्यते. [तिब्. 204b] एवं षड्विधहेत्वसंभवान् नासंस्कृतस्य हेतुः. पंचविधफलासंभवाच् च नासंस्कृतस्य फलं. कस्मात्. सामान्यतस् तावद् अध्वविनिर्मुक्तस्य फलप्रतिग्रहणदानासमर्थत्वात्. तथा ह्य् उक्तं. ## इत्य् एवमादि. किं च न तावद् अधिपतिफलं भवति. तद् धि सहोत्पन्नं पश्चादुत्पन्नं चेष्यते. ## इति. तच् चानुत्पत्तिमद् इति नास्य सहजं पश्चाज्जातं वा फलं भवति. अनुत्पत्तिमत्त्वाद् एव. न च निष्यन्दफलम्. उत्पत्तिमतो हि सदृशो धर्म उत्पत्तिमान् निष्यन्दफलम्. अत एव च न पुरुषकारफलं असंस्कृतस्य पुरुषकाराभावात्. यस्य हि बलेन य उत्पद्यते प्राप्यते वा. स तस्य पुरुषकारफलं. अत एव च न विसंयोगफलं. मार्गस्यैव हि बलेन विसंयोगः प्राप्यः. न चासंस्कृतो मार्ग इति. न चापि विपाकफलं. विपाकहेतुवैधर्म्यात्. सास्रवो हि विपाकहेतुः. न चासंस्कृतं सास्रवम् इति. अथ वा पंचविधहेतुवैधर्म्यात् पंचविधफलासंभव इति नासंस्कृतस्य फलं सम्भवति. यद् मार्गो विसंयोगस्य कारणहेतुर् नेष्यते कस्येदानीं तत् फलं. हेतुमता हि फलेन भवितव्यं कथं वा केन वा प्रकारेण तत् फलं. आह. यत् तावद् उक्तं कस्येदानीं तत् फलम् इति [तिब्. 205a] मार्गस्य. यद् अप्य् उक्तं कथं वा तत् फलम् इति फलं तद्बलेन मार्गबलेन प्राप्तेर् इत्य् अर्थः. अथ वैवं पदसंबन्धः. कस्य तत् फलम् इति. मार्गस्य तत् फलं. कथम् वा तत् फलम् इति. तद्बलेन प्राप्तेर् इति. प्राप्तिर् एव तर्हि मार्गस्य फलं प्राप्नोति. तस्याम् एव प्राप्तौ तस्य मार्गस्य सामर्थ्यात् न विसंयोगः. किं. मार्गस्य फलम् इत्य् अधिकृतं. तत्रासामर्थ्याद् इति. एवं तत्र विसंयोगे मार्गस्यासामर्थ्याद् इत्य् अर्थः. तस्मान् न च तावद् अस्य मार्गः कथंचिद् अपि हेतुः. षण्णां हेतूनाम् अन्यतमो ऽपि हेतुर् अस्य मार्गो न भवति. फलं चास्य विसंयोगः. प्राप्यं फलं न जन्यम् इत्य् अभिप्रायः. पंचविधो हि हेतुर् इति केचिद् इच्छंति. कारको ज्ञापको व्यंजको ध्वंसकः प्रापकश् चेति. कारको हेतुर् बीजम् अंकुरस्य. ज्ञापको धूमो (##) 'ग्नेः. व्यंजको दीपो घटस्य. ध्वंसको मुद्गरो घटस्य. प्रापको रथो देशांतरप्रापणीयस्येति. तद् एवं मार्गः प्रापको ऽस्य. न जनको हेतुः. प्राप्यं च विसंयोगफलं न जन्यम् इति दर्शितं भवति. अथासत्य् अधिपतिफल इति विस्तरः. असंस्कृतस्य यदि फलं स्यात् अधिपतिफलं स्यात्. तस्य कारणहेतुत्वेन व्यवस्थापनात्. ## इति वचनात् तद् अप्य् अस्य [तिब्. 205b] निवारितम् इति परिच्छिन्ने चोदकः पृच्छति. अथासत्य् अधिपतिफले कथम् असंस्कृतं कारणहेतुः. उत्पत्त्यनावरणभावेन कारणहेतुः. उत्पत्त्यनावरणभाववचनात्. संस्कृतम् एव प्रतीदम् असंस्कृतम् कारणहेतुर् व्यवस्थाप्यते. नासंस्कृतं प्रतीति दर्शितं भवति. कस्माद् अस्य संस्कृतवत् फलं न व्यवस्थाप्यत इत्य् अत आह. न चास्य फलम् अस्ति. अध्वविनिर्मुक्तस्य फलप्रतिग्रहणदानासमर्थत्वाद् इति. अध्वसंगृहीतस्यैव हि धर्मस्य फलप्रतिग्रहणदानसामर्थ्यम् अस्ति नान्यस्य. वक्ष्यति हि ## इति. उक्तं तु पर्यायेण हेतुर् इति. पर्यायेणोक्तं न स्वशब्देनेत्य् अर्थः. ते ऽप्य् अनित्या इति. ते ऽप्य् अनित्या एवेत्य् अवधारणाद् अर्थान् न नित्यो हेतुर् इत्य् उक्तं भवति. आलंबनप्रत्ययो ऽपीति. यथा हेतवो ऽत्रानित्या उक्ताः. एवं प्रत्यया अप्य् अनित्या एवोक्ताः ये हेतवो ये प्रत्यया इति वचनात्. तस्माद् असंस्कृतम् आलंबनप्रत्ययो न प्राप्नोति. उत्पादायेत्य् अवधारणाद् इति. ये हेतवो ये प्रत्यया रूपस्योत्पादाय. ते ऽप्य् अनित्याः. न तु ये ऽनुत्पादाय. द्विविधा हि प्रत्ययाः. जनकाश् चाजनकाश् च. आलम्बनप्रत्ययश् चाजनकः आलम्बनमात्रत्वात्. आलम्बनप्रत्ययो हि निरुध्यमाने धर्मे कारित्रं करोति. वर्तमानैश् चित्तचैत्तैर् ग्रहणात्. [तिब्. 206a] ## इति वचनात्. ननु च हेतवो ऽपीति विस्तरः. हेतुर् अपि जनकश् चाजनकश् च. तस्माद् असंस्कृतस्यानावरणभावमात्रेणाजनकस्यापिकारणहेतुत्वाप्रतिषेधः. उक्त आलम्बनप्रत्ययः सूत्र इति. चतस्रः प्रत्ययता इत्य् अत्र सूत्रे. न तु प्रतिषिद्धः. धर्मताया अविरोधान् न दोष इत्य् अभिप्रायः. सूत्राणि च बहून्य् अन्तर्हितानि. मूलसंगीतिभ्रंशात्. अत्राचार्यो न निर्बंधं करोति. धर्मताविरोधो नास्तीति. किं तु असंस्कृतम् एव विचार्यते ऽस्ति वा न वेति. सर्वम् एवासंस्कृतम् इति. न केवलं प्रतिसंख्यानिरोधः. रूपवेदनादिवद् इति. आदिशब्देन संज्ञादीनां ग्रहणं. यथा रूपाद् वेदनाभावान्तरं वेदनायाश् च संज्ञा यावत् संस्कारेभ्यो विज्ञानं. तथा न रूपादिभ्यः पंचभ्यो (##) 'संस्कृतं भावान्तरम् अस्ति. अतो नासंस्कृतं द्रव्यम् इति सौत्रान्तिकाः. स्प्रष्टव्याभावमात्रम् इति. सप्रतिघद्रव्याभावमात्रम् इत्य् अर्थः. अविन्दन्त इत्य् अलभमानाः. उत्पन्नानुशयजन्मनिरोधे उत्पन्नानाम् अनुशयानां जन्मनश् च निरोधे प्रतिसंख्याबलेन प्रज्ञाबलेन अन्यस्यानुशयस्य जन्मनश् च अनुत्पादः प्रतिसंख्यानिरोधः [तिब्. 206b]. तद् एवं अनुशयनिरोधः समुदयसत्य निरोधो जन्मनिरोधो दुःखसत्यनिरोध इत्य् उक्तं भवति. सोपधिशेषनिरुपधिशेषनिर्वाणव्यवस्थापनार्थं चोभयनिरोधवचनं. सौत्रान्तिकनयेन के ' नुशयाः. कथं च तेषां जन्मनश् च प्रतिसंख्याबलेन निरोधः. अष्टानवतेर् अनुशयानां वासना 'नुशयः. यस्य चानुशयस्य यः प्रतिपक्षो मार्गः प्रतिसंख्या. तेन सह प्रथमे क्षणे सो ऽनुशय उत्पद्यते. तद्बलाद् द्वितीयादिषु क्षणेषु तस्य निरोधः. तद्बलाद् एव च पौनर्भविकस्य जन्मनः अप्रतिसंधिको निरोधः. तद्यथा निकायसभागशेषस्येति विस्तरः. निकायसभागो मनुष्यत्वादिलक्षणः. आत्मभावो वा पंचस्कन्धलक्षणः. तस्य शेषस् तल्लक्षण एवोत्पद्यमानः. तस्य निकायसभागशेषयान्तरामरणे आयुष्यपरिसमाप्त एव प्रत्ययवैकल्याद् यो ऽनुत्पादः. सो ऽप्रतिसंख्यानिरोधः. प्रत्ययवैकल्यं पुनर् अंत्यानां स्कंधानां मरणभवाख्यानां निकायसभागसंबन्धने यद् असामर्थ्यं उपकरणादिप्रत्ययासामग्र्यात्. अतो ऽसौ प्रतिसंख्यानिरोध इति. सोपधिशेषो निर्वाणधातुः. दुःखस्यानुत्पाद इति निर्वुपधिशेषः. सो ऽपि तु दुःखस्यानुत्पादः. यो ऽप्रतिसंख्यानिरोध इत्य् उक्तः. नान्तरेण प्रतिसंख्यां सिध्यति. उत्पत्तिकारणानुशयवैकल्यस्य [तिब्. 207a] प्रतिसंख्यानकृतत्वात्. अतः प्रतिसंख्यानिरोध एवासौ. स्वरसं निरोधाद् इति. स्वात्मना निरोधान् न प्रज्ञासामर्थ्येनेत्य् अर्थः. अविनष्टे तदभावाद् इति. अविनष्टे तस्मिं अनुशये तस्याप्रतिसंख्यानिरोधस्याभावात्. अकृतोत्पत्तिप्रतिबन्धानाम् इति. अकृते उत्पत्तौ प्रतिबन्ध एषाम् इति अकृतोत्पत्तिप्रतिबन्धाः. तेषां. य उत्पत्तिप्रतिबन्धभावः. एतद् अत्र प्रतिसंख्यायाः सामर्थ्यं. यदि तर्ह्य् अनुत्पाद एवेति विस्तरः. प्रहाणं हि निर्वाणम् अभिप्रेतं. अनागतस्यैव चानुत्पाद इति यदि निर्वाणम् उच्यते. अतीतप्रत्युत्पन्नस्योत्पन्नत्वात् नास्त्य् अनुत्पाद इति कथम् इदम् उक्तं सूत्रे. अतीतानागतप्रत्युत्पन्नस्य दुःखस्य प्रहाणाय संवर्तन्ते इति तत् सूत्रपदं कथं नीयते. यस्य पुनर् द्रव्यान्तरं निर्वाणं. तस्यातीतप्रत्युत्पन्नयोर् अपि तदासेवनादिभिर् निर्वाणं प्राप्यत इति सुनीतम् इदं सूत्रं भवतीति. तदालम्बनक्लेशप्रहाणाद् इति. अतीतप्रत्युत्पन्नदुःखालम्बनक्लेशप्रहाणाद् इत्य् अर्थः. यो रूपे छन्दराग इति. छन्दो ऽनागते ऽर्थे प्रार्थना. रागस् तु प्राप्ते ऽर्थे ऽध्यवसानं. विस्तरेण यावद् विज्ञानम् इति. यो वेदनायां संज्ञायां संस्कारेषु विज्ञाने (##)([तिब्. 207b] छन्दरागः. तं प्रजहीत. छन्दरागे प्रहीणे एवं वस् तद् विज्ञानं प्रहीणं भविष्यते. एवं त्रियध्विकस्यापि दुःखस्येति. छन्दरागप्रहाणम् एव रूपादिदुःखप्रहाणं. तस्य चानागतस्य छन्दरागस्यानुत्पादो भवति. अतस् त्रियध्विकस्यापि दुःखस्य प्रहाणं युज्यत इति दर्शयति. एष एव नय इति. यद्य् अतीतानागतप्रत्युत्पन्नस्य क्लेशस्य प्रहाणायेति पाठः. तत्राप्य् एष एव नय इति. यः क्लेशे रागे द्वेषे वा छन्दरागः. तं प्रजहीतेति विस्तरः. तदालम्बनक्लेशप्रहाणाद् अपि क्लेशस्य प्रहाणं. न स्वभावत एवेति त्रैयध्विकस्यापि क्लेशस्य प्रहाणं युज्यते इत्य् अर्थः. अथ वेति विस्तरः. पूर्वजन्मनि भवः पौर्वजन्मिकः. इहजन्मनि भव ऐहजन्मिकः. तद् एवम् ऐकक्षणिकः क्लेशः पर्युदस्तो भवति. कथम् एतत् प्रत्येतव्यं. पौर्वजन्मिकः सर्वक्लेशः सम्बध्यते ऐहजन्मिकश् च. न पुनर् ऐकक्षणिक इत्य् अत आह. यथा तृष्णा विचरितेष्व् इति विस्तरः. अन्यत्राप्य् एवं दर्शनात् एवं प्रत्येतव्यं. अष्टादश तृष्णाविचरितानि कथम् अतीते ऽध्वनि एकस्मिं क्षणे योज्यंत इति अतो ऽतीतं जन्माधिकृत्योक्तं. अष्टादश तृष्णाविचरितानि. अस्मीति भिक्षवः सतीत्थम् अस्मीति [तिब्. 208a] भवति. एवम् अस्मीति अन्यथास्मीति सद् अस्मीति असद् अस्मीति भवति. भविष्यामीत्य् अस्य भवति. न भविष्यामीत्थं भविष्यामि एवं भविष्यामि अन्यथा भविष्यामीत्य् अस्य भवति. स्याम् इत्य् अस्य भवति. इत्थं स्याम् एवं स्यां अन्यथा स्याम् इत्य् अस्य भवति. अपि स्याम् इत्य् अस्य भवति. अपीत्थं स्याम् अप्य् एवं स्याम् अप्य् अन्यथा स्याम् इत्य् अस्य भवति. एवं यावत् प्रत्युत्पन्नं. तथेहापि पौर्वजन्मिकः कृत्स्नः क्लेशप्रवाहः अझजन्मिकश् च संबध्यते नैकक्षणिक इति. तद् एवं प्रसाध्यताभिप्रायं ब्रवीति. तेन च क्लेशद्वयेनेति विस्तरः. पौर्वजन्मिकेनैहजन्मिकेन चेति क्लेशद्वयेनास्यां संततौ प्रत्युत्पन्नायां बीजभावो वासनालक्षणं सामर्थ्यम् आहितो ऽनागते ऽस्योत्पत्तये. तस्य बीजभावस्य प्रहाणात् तद् अपि क्लेशद्वयं प्रहीणं भवति. यथा विपाकक्षयाद् विपाकोपभोगात् कर्म क्षीणं भवतीत्य् उपचर्यते. तद्वत्. [तिब्. 208b] अनागतस्य तर्हि कथं प्रहाणं व्यवस्थाप्यते. न हि तेन संततौ बीजभाव आहितो यस्य प्रहाणात् प्रहाणं भवेद् इत्य् अत आह. अनागतस्य पुनर् दुःखस्य क्लेशस्य वा बीजभावाद् अत्यन्तम् अनुत्प्डः प्रहाणम् इति. बीजभावश् च प्रतिसंख्याबलेन भवति. न हि निरुद्धे ऽतीते निरोधाभिमुखे च प्रत्युत्पन्ने यत्नः प्रतिपक्षोत्पादने यत्नः सार्थकः सप्रयोजनम् इत्य् अर्थः. विरागस् तेषाम् अग्र इति. रागक्षयो विरागः प्रतिसंख्यानिरोध इत्य् अर्थः. कथम् असताम् असन्न् अग्रो भवितुम् अर्हतीति. कथम् असताम् आकाशादीनाम् असंस्कृतानाम् असन्न् असंस्कृतो विरागो ऽग्रो भवितुम् अर्हतीति. अस्योत्तरं ब्रवीति. अभावो ऽपि कश्चिद् इति विस्तरः. द्वितीयस्य चेति. द्वितीयस्य समुदयसत्यस्यानंतरं (##) दृष्टं स्वयं प्रज्ञया उद्दिष्टं परेभ्यो देशनया त्रयाणां पूरणं तृतीयं भवति. किं स्याद् इति. को दोशः स्याद् इत्य् अर्थः. किं च पुनः स्याद् इति. को गुणः स्याद् इत्य् अर्थः. किं च पुनः स्याद् इति गुणपरिप्रश्न आह. वैभाषिकपक्षः पालितः स्याद् इति. यत् तूक्तं किं स्यात् को दोषः स्याद् इति अत्रोच्यते. अभूतं तु परिकल्पितं स्याद् इति. दोषः स्याद् इत्य् अर्थः. रूपवेदनादिवद् इति. प्रत्यक्षतः. [तिब्. 209a] चक्षुरादिवद् इति. कर्मतो नुमानत इत्य् अर्थः. असकृद्व्याख्यातम् एतत्. वस्तुन इति. रागादिवस्तुनः. हेतुफलादिभावसंभवाद् इति. आदिशब्देन स्वस्वाम्यवयवावयविसम्बन्धादयो गृह्यन्ते. न हि वस्तुनो निरोधे हेतुः फलम् अवयवावयवीत्येवमादि. तस्यैतर्हि प्राप्तिनियम इति विस्तरः. तस्य निरोधस्य यो ऽयं प्रातेर् नियमः. अस्यैव निरोधस्य प्राप्तिर् नान्यस्येति तस्मिं प्राप्तिनियमे को हेतुः. न हि निरोधस्य प्राप्त्या सर्धं कश्चित् संबन्धो ऽस्ति हेतुफलादिभावासंभवात्. दृष्तधर्मनिर्वाणप्राप्त इति. सोपधिशेषनिर्वाणस्थ इत्य् अर्थः. यद्य् अभावः कथम् अस्य प्राप्तिः स्यात्. प्रतिपक्षलाभेनेति विस्तरः. आर्यमार्गलाभेन क्लेशस्य पुनर्भवस्य चोत्पादे ऽत्यन्तविरुद्धस्याश्रयस्य लाभात् प्राप्तं निर्वाणम् इत्य् उच्यते. अभावमात्रत्वम् इति. मात्रशब्दो द्रव्यान्तरत्वनिवृत्त्यर्थः. यत् खल्व् अस्येति विस्तरः. प्रहाणं यावद् अप्रादुर्भाव इति पर्यायशब्दा एते. अप्रादुर्भाव इत्य् एतत् स्फुटम् इत्य् उदाहरणम् उक्तं. नास्मिं प्रादुर्भाव इत्य् अतो ऽप्रादुर्भावा इत्य् अधिकरणसाधनम् [तिब्. 209b] इति दर्शयन्ति. न तु अप्रादुर्भूतिर् अप्रादुर्भाव इति भावसाधनम् इत्य् अर्थः. यत एव तत्प्राप्तिः परिकल्प्यते यतो मार्गात् प्रहाणः प्राप्तः परिकल्प्यते. तस्मिं सति मार्गे प्राप्ते वा दुःखस्येष्यताम् अप्रादुर्भावः. किम् अन्येन निर्वाणेन परिकल्पितेन. विमोक्षस् तस्य चेतस इति. निरुपधिशेषनिर्वाणकाले भगवतः. यथावस्तु यथालम्बनं. संयोगस्य वस्तु यत्र क्लेशेन संयुज्यते. स वस्तुका धर्मा इति सहेतुकाः. परिग्रहवस्तु परिगृह्यत इति परिग्रहः. स एव वस्तु परिग्रहवस्तु. (II.57) अन्ते ऽभिहितत्वाद् इति. कारिकाया अन्ते विपाकहेतुः पठितः. तस्य विपाकफलम् एव. ## कारणहेतुः श्लोकादौ पठितत्वात्. तस्य्- #<आधिपजं फलं.># अधिपतिर् अधिपः. तस्माज् जातं अधिपजं अधिपतिफलम् इत्य् अर्थः. पूर्वस्याधिपतम् इति केचित् पठन्ति. अधिपतेर् इदं फलं आधिपतम् इति. आधिपत्यम् इति तु प्राप्नोति. दित्यदित्यादित्यपत्युत्तरपदां ण्य इत्य् अपवादात्. (##) अथापवादविषये ऽप्य् उत्सर्गसमावेश इति भवेत्. भवेच् च तद्रूपं. एतद् एवाधिपत्यम् इति. यद् अनावरणभावमात्रावस्थानं. अंगीभावो ऽपि वास्तीति. प्रधानभावो ऽपि जनकभावो ऽपीत्य् अर्थः. तद् अनेन द्विविधस्यापि कारणहेतोः कारकस्य वाध्युपेक्षकस्य वाधिपतिफलम् [तिब्. 210a] अस्तीति दर्शितं भवति अन्यत्रासंस्कृताट्. यस्माद् वक्ष्यति. ## इति. दशानाम् आयतनानाम् इति. चक्षूरूपायतनयोर् यावत् कायस्प्रष्टव्याय तनयोः. चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं यावत् कायं प्रतीत्य स्प्रष्टव्यानि चोत्पद्यते कायविज्ञानम् इति वचनात्. कारणहेतुर् एव चायं. न हि चक्षुरादीन्य् आयतनानि चक्षुर्विज्ञानादीनां सहभूहेत्वादयः. पंच हेतवः संभवंति. मनआयतनं तु मनोविज्ञानस्य सभागहेत्वादि संभवति. धर्मायतनम् अपि सहभूसंप्रयुक्तकहेत्वादि संभवतीति न कारणहेतुर् एवेत्य् अवधार्यते. तस्माद् दशानाम् इत्य् उक्तं न द्वादशानाम् इति. भाजनलोके च कर्मणां. किम्. अंगीभावो ऽस्ति कारणहेतोर् इत्य् अधिकृतं. भाजनलोको हि कुशलाकुशलकर्मजनितो ऽप्य् अव्याकृतो ऽपि न विपाकफलम् इष्यते. सत्त्वाख्यो विपाक इति लक्षणात्. तस्मात् कारणहेतोर् एतद् अधिपतिफलं. श्रोत्रादीनाम् अपि न केवलं चक्षुषो ऽस्ति. किं. चक्षुर्विज्ञानस्योत्पत्तौ पारंपर्येणाधिपत्यं. न साक्षात् यथा चक्षुषः. कथं ज्ञायत इति आह. श्रुत्वा द्रष्टुकामतोत्पत्तेः. द्रष्टुकामतायां च चक्षुर्विज्ञानम् उत्पद्यत इत्य् अभिप्रायः. [तिब्. 210b] एवमादि योज्यम् इति. घ्रात्वा द्रष्टुकामतोत्पत्तेर् इत्य् आदि योज्यं. ## फलम् इति वर्तते. सभागसर्वत्रगहेत्वोर् एव निष्यन्दफलम् इत्य् अवधार्यते. पुरुषकारफलम् अपि हि तयोर् अनन्तरं संभवति. ## इति. पुरुषकारफलम् एव सहभूसंप्रयुक्तकहेत्वोर् इत्य् अवधारणं. पुरुषकारस्य फलं पौरुसं. पुरुषकारफलम् इत्य् अर्थः. पुरुषभावाव्यतिरेकात् पुरुषकारः पुरुषभावान् न व्यतिरिक्तः. पुरुषकर्मैव हि पुरुषकारो न पुरुषाद् अन्यः. न हि कर्म कर्मवद्भ्यो ऽन्यद् इष्यते बौद्धैः. तस्मात् पुरुषकारस्य यत् फलं. तत् पुरुषस्यैवेति पौरुषम् इत्य् उच्यते. यस्य धर्मस्य यत् कारित्रम् इति. यस्य धर्मस्य यत् कर्म या क्रिया. सा तस्य पुरुषकार इत्य् अर्थः. ननु चान्तर्व्यापारपुरुषाभावे धर्ममात्रं पुरुष इति अतो धर्मकार इति प्राप्नोति. न पुरुषकार इत्य् अत आह. पुरुषकार इव हि पुरुषकारः. यथा लोके कल्पितस्य पुरुषस्य पुरुषकारः. (##) एवं धर्मस्यापीति पुरुषकार इव पुरुषकारः. दृष्टान्तं कथयति. काकजंघा ओषधिर् इत्यादि. काकजंघाकारा ओषधिः काकजंघेत्य् उच्यते. मत्तहस्तीव यो दृष्टः शूरो वा. स मनुष्यो मत्तहस्तीति. किम् अन्येषाम् [तिब्. 211a] इति. हेतूनां. अन्येषाम् अप्य् अस्तीति. सभागसर्वत्रगकारणहेतूनां. अन्यत्र विपाकहेतोः. कस्माद् इत्य् आह. यस्मात् सहोत्पन्नं समनन्तरोत्पन्नम् वा पुरुषकारफलम् इति. सहभूसंप्रयुक्तकहेत्वोर् हि सहोत्पन्नं फलम् उक्तं. तच् च पुरुषकारफलम् एव. न ह्य् अन्यत् फलं सहोत्पन्नम् अस्ति. सभागसर्वत्रगहेत्वोर् अनंतरोत्पन्नम् एव पुरुषकारफलं. कारणहेतोस् तूभयथा. किं पुनर् निष्यन्दफलाद् अधिपतिफलाद् वान्यत् पुरुषकारफलं. नेत्य् उच्यते. तद् एव हि फलं तत्तन् नाम लभते. तथा हि तद्धेतुसदृशोत्पत्तेर् निष्यन्दफलं. तद्बलेनोत्पत्तेः पुरुषकारफलं. अविघ्नभावावस्थानेनोत्पत्तेश् चाधिपतिफलम् इति. न चैव विपाकः. किं. सहोत्पन्नो वा समनन्तरोत्पन्नो वेत्य् अधिकृतं. (II.58, 59) ## इति विस्तरः. ## एव ## एव ## एवेत्य् अवधारणं. ## इति अनिवृताव्याकृतो विवक्षितः. सत्त्व इति आख्या यस्य. स ## सत्त्वसंतानज इत्य् अर्थः. व्याकृताद् उद्भवतीति ## औपचयिकनैष्यन्दिकौ तु न व्याकृताद् उद्भवतः. [तिब्. 211b] ननु च इन्द्रियमहाभूतोपचयो ध्यानविशेषसमापन्नस्य भवति. असाव् अपि व्याकृताद् उद्भवति. स विपाकः प्राप्नोति. निर्माणचित्तं चापि. तथैव समाधिचित्तसंभूतत्वात्. नैष दोषः. ## इत्य् उच्छब्द उत्तरकालार्थः. व्याकृतात् कुशलाद् अकुशलाद् वा य उत्तरकालम् एव भवति न युगपन् नाप्य् अनन्तरं. स विपाक इति. समाधिजस् तूपचयः समाधिना सह चानन्तरं च भवति. निर्माणचित्तं त्व् अनंतरम् एव च भवति. विपाकश् च समानभूमिक एवाभिप्रेत इत्य् एतच् चोभयं भिन्नभूमिकम् (##) अपि भवतीति न विपाकस्य प्रसंगः. ## इति. कुशलक्लिष्टानिवृतव्याकृतसादृश्यम् अधिकृत्य. यद्य् एवं कुशलसास्रवस्य हेतोर् अनास्रवं निष्यन्दफलं प्राप्नोति कुशलसादृष्यात्. न. निकायसादृश्याभावात्. समाननिकायो हि सभागहेतुर् इष्यते. न सर्वः. भूमितः क्लिष्टतया चास्य सादृश्यम् इति. अस्य सर्वत्रगहेतोः सादृश्यं भूमितः क्लिष्टतया च. केन सह. स्वफलेन. कथम् इति. भूमितस् तावत् सर्वत्रगहेतुः कामावचरो यावद् भावाग्रिकः. तत्फलम् अपि कामावचरं यावद् भावाग्रिकम् इति. क्लिष्टतया च सर्वत्रगहेतुर् अपि क्लिष्टः. तत्फलम् अपि क्लिष्टं. न तु प्रकारतः सादृश्यं यथा सभागहेतोः. [तिब्. 212a] यस्य तु प्रकारतो ऽपि सादृश्यं. यस्य सर्वत्रगहेतोः स्वफलेन सह प्रकारतो ऽपि सादृश्यं. स सर्वत्रगहेतुर् अभ्युपगम्यते एव सभागहेतुर् इति. भूमिक्लिष्टत्वसादृश्याद् धि सर्वत्रगहेतुर् भवति. सभागहेतुश् च स भवति प्रकारतो ऽपि सादृश्यात्. अत एव चतुष्कोटिकः क्रियते. उभयस्वभावतया तृतीयकोटिसंभवात्. प्रथमा कोटिर् असर्वत्रगः सभागहेतुर् इति. रागादिकः सभागहेतुः. स हि सभागहेतुर् एव स्वनैकायिकस्य क्लेशस्य. न तु सर्वत्रगहेतुर् असर्वत्रगस्वभावत्वात्. द्वितीयान्यनैकायिकः सर्वत्रगहेतुर् इति. सत्कायदृष्ट्यादिकः सर्वत्रगः. स हि सर्वत्रगहेतुर् एव सर्वत्रगस्वभावत्वात्. अन्यनैकायिकक्लिष्टहेतुत्वाच् च. न सभागहेतुः. अन्यनैकायिके क्लिष्टे सभागहेतुत्वाभावात्. तृतीया एकनैकायिकः सर्वत्रगहेतुर् इति. सत्कायदृष्ट्यादिकः सर्वत्रगः. स हि एकनैकायिकस्य क्लेशस्य सभागहेतुः. एकनैकायिकक्लिष्टसादृश्यात्. सर्वत्रगहेतुश् च सः. तस्य सर्वत्रगत्वाद् एकनैकायिकक्लिष्टहेतुत्वयोगेन सर्वत्रगहेतुत्वयोगाच् च. चतुर्थी एतान् आकारान् स्थापयित्वेति. त्रिकोट्युक्तां धर्मप्रकारां वर्जयित्वेत्य् अर्थः. तद्यथा क्लिष्टा धर्माः कुशलानां न सभागहेतुर् असादृश्यात्. न सर्वत्रगहेतुः. अत एव कुशलानां चाक्लिष्टत्वात्. [तिब्. 212b] एवं कुशलाः क्लिष्टानां योज्यं. क्लिष्टा अपि क्लिष्टानां न सभागहेतुः. नापि सर्वत्रगहेतुर् भवन्ति. तद्यथा रागादयो ऽन्यनैकायिकानां क्लिष्टानां न सभागहेतुर् अन्यनैकायिकत्वात्. न सर्वत्रगहेतुर् असर्वत्रगत्वाद् रागादीनाम् इति. सर्वत्रगा अपि धर्माः क्लिष्टानाम् एकनैकायिकानाम् अपि न सभागहेतुर् न सर्वत्रगहेतुः. यद्य् अनागतास् ते भवन्तीति योज्यं. ## धिया प्राप्यमाणो निरोधो विसंयोगफलम् इत्य् अर्थः. तेनेति. तेन कारणेन. यस्मात् क्षयो निरोधो धीः प्रज्ञा. तेन कारणेन प्रतिसंख्यानिरोधो विसंयोगफलम् इत्य् उक्तं भवतीत्य् आचष्टे. (##) ## इति विस्तरः. यस्य बलं यद्बलम् इति षष्ठीसमासः. यस्य बलाज् जायते ## संस्कृतं. ## तस्य ## पुरुषकाराज् जातं पुरुषकारजं पुरुषकारफलम् इत्य् अर्थः. उदाहरणं कथयति. तद्यथा अधरभूमिकस्य कामावचरस्य प्रथमध्यानभूमिकस्य वा तत्प्रयोगचित्तस्य उपरिभूमिकः प्रथमध्यानभूमिको द्वितीयध्यानबूमिको वा समाधिः. फलं पुरुषकारजम् इत्य् अधिकृतं. सास्रवस्य धर्मस्य अनास्रवः. ध्यानचित्तस्य निर्माणचित्तं तद् एव फलं भवति. [तिब्. 213a] आदिशब्देनान्यद् अपि. तद्यथा कामावचरान् मरणचित्ताद् रूपावचरः प्रथमो ऽन्तराभवक्षण इत्य् एवमादि विजातीयोदाहरणं निष्यन्दफलविवेचनार्थं. अधरभूमिकस्य हि प्रयोगचित्तस्य उपरिभूमिकः समाधिर् न निष्यन्दफलं. भिन्नभूमिकं हि न हेतुसदृशं. नापि सास्रवस्य अनास्रवम् इति वक्तव्यं. न तु सर्वं निष्यन्दफलं पुरुषकारफलं भवति यद् धि यस्य बलाज् जायते सदृशं समानभूमिकं अनंतरं च भवति. तत् तस्य पुरुषकारफलं निष्यन्दफलं च भवति. चतुःकोटिकं चात्र भवति. अस्ति पुरुषकारफलम् एव न निष्यन्दफलं. यथोदाहृतं. अस्ति निष्यन्दफलम् एव न पुरुषकारफलं. सभागसर्वत्रगहेत्वोर् व्यवहितं फलं. अस्त्य् उभयं. समनन्तरोत्पन्नं सभागसर्वत्रगहेत्वोः फलम्. अस्ति नोभयं. तद्यथा विपाकहेतोर् विपाकफलं. प्रतिसंख्यानिरोधो ऽपि पुरुषकारफलम् इष्यते. न चासौ हेतुबलाज् जायते नित्यत्वाद् इत्य् अतः कारिकायाम् अनुक्तं तद् उपसंचष्टे. प्रतिसंख्यानिरोधस् तु यद्बलात् प्राप्यत इति वक्तवयम् इति. प्रतिसंख्याबलेन हि प्रतिसंख्यानिरोधः प्राप्यते. तस्मात् स प्रतिसंख्यायाः पुरुषकारफलं [तिब्. 213b] भवति. ## इति विस्तरः. अपूर्वः पूर्वोत्पन्नाद् अन्यः. कः पुनर् असौ. सहोत्पन्नः पश्चादुत्पन्नश् च. न हि पूर्वं फलं पश्चाद् धेतुर् भवति. संस्कृत एव धर्मो ऽधिपतिफलं नासंस्कृतः. संस्कृतस्यैव नासंस्कृतस्य. फलप्रतिग्रहणदानासमर्थत्वात्. सर्वस्येति. जनकस्याविघ्नभावावस्थायिनश् च. कर्तुः पुरुषकारफलम् इति. ## (##) इति वचनात्. अकर्तुर् अप्य् अधिपतिफलम् इति. ## इति वचनात्. अन्येषाम् अधिपतिफलम् एवेति. अशिल्पिनाम् अविघ्नभावावस्थायिनां तच्छिल्पम् अधिपतिफलम् एव न पुरुषकारफलं. तद् एवं चतुःकोटिकं भवति. अस्ति पुरुषकारफलम् एव नाधिपतिफलं. तद्यथा विसंयोगफलं. अस्त्य् अधिपतिफलम् एव न पुरुषकारफलं. उदासीनस्य हेतोर् व्यवहितं च फलं. अस्त्य् उभयं. सहोत्पन्नं अनन्तरोत्पन्नं च कारकस्य हेतोः. अस्ति नोभयं. तद्यथा आकाशम् अप्रतिसंख्यानिरोधश् चेति. (II.60) ## वर्तमाना एव फलं ## अवधारणं. प्रतिगृह्णन्तीति. आक्षिपन्ति [तिब्. 214a] हेतुभावेनावतिष्ठन्त इत्य् अर्थः. कारणहेतुर् अप्य् एवम् इति. वर्तमान एव फलं प्रतिगृह्णाति नतीतो नानागतो वा. स तु नावश्यं सफल इति नोच्यते. ह्य् असंस्कृतं कारणहेतुर् इष्यते. न चास्य फलम् अस्ति. अनागतश् च कारणहेतुः. न च पूर्वम् उत्पद्यमानेन धर्मेण सफलः. ## इति. वर्तमानाव् अधिकृतं. सहभूसंप्रयुक्तकहेतू वर्तमानाव् एव फलं प्रयच्छतः. युक्तं तावद् यद् अतीताव् इति. निष्यन्दफलेन सफलाव् एताव् उक्तौ. ## इति वचनात्. अथ कथं वर्तमानौ निष्यन्दफलं प्रयच्छतः. न हि तयोर् वर्तमानावस्थायां निष्यन्दो दृश्यते इत्य् अत आह. समनन्तरनिर्वर्तनात्. किं. फलं प्रयच्छत इत्य् अधिकृतं. तौ चाप्य् अतीतौ भवत इति. हेतुफलयोर् असमवधानात्. न पुनस् तद् एव दत्त इति. न पुनस् तद् एव फलं प्रयच्छत इत्य् अर्थः. दत्त इति ह्य् आख्यातपदं द्विवचनान्तं. वर्तमानावस्थायाम् एव दत्तत्वात्. न हि वर्तमानताम् आनीतं पुनर् आनेतुं शक्यते. यदा च ताव् अतीतौ फलं प्रयच्छतः. तदैव तत् स्वफलं प्रयच्छतः. उत्पद्यमानावस्थायाम् एव हि फलं निर्वर्तते नान्यदा. केवलं तु व्यवहितम् तत् फलम् इत्य् अवगन्तव्यं. कुशलमूलानि समुच्छिन्दन् याः प्राप्तीः सर्वपश्चाद् विजहातीति. इह कुशलमूलानि [तिब्. 214b] क्रमेण समुच्छिद्यन्ते. कथं. मिथ्यादृष्टिर् नवप्रकारा. मृदुमृद्वी यावद् अधिमात्राधिमात्रा. कुशलमूलान्य् अपि नव प्रकाराणि तद्विपर्ययेण मृदुमृद्व्या मिथ्यादृष्ट्याधिमात्राधिमात्राणि कुशलमूलानि समुच्छिद्यन्ते यावद् अधिमात्राधिमात्रया (##) मिथ्यादृष्ट्या मृदुमृदूनि कुशलमूलानि समुच्छिद्यन्ते. भावनाहेयक्लेशवत्. तत्रांत्यावस्थायां मृदुमृदूनि कुशलमूलानि न समुदाचरंति. प्राप्तयस् तु तेषां मृदुमृदूनां समुदाचरन्ति. ताः सर्वपश्चिमकास् तदा विजहाति. तासां प्राप्तीनां प्राप्तीर् निरोधयतीत्य् अर्थः. ताः प्राप्तयो ऽन्त्यवस्थाः कुशलः सभागहेतुः फलं प्रतिगृह्णाति. फलपरिग्रहं करोति. न ददाति स्वनिष्यन्दफलं. कुशलस्य क्षणान्तरस्य जन्यस्याभावात्. द्वितीया कोटिः. ददाति न प्रतिगृह्णातीति. कुशलमूलानि प्रतिसंदधानो याः सर्वप्रथमं प्रतिलभते. याः प्राप्तीः सर्वपूर्वं प्रतिलभते. ताः कुशलः सभागहेतुः फलं ददातीति. प्राप्तिं स्वनिष्यन्दं जनयति. न तु प्रतिगृह्णाति पूर्वम् एव प्रतिगृहीतत्वात्. अयं तु सावद्यो द्वितीयकोटिनिर्देशः. कुशलमूलप्रतिसंधानकाले हि नवप्रकाराणाम् अपि कुशलमूलानां प्राप्तयो ऽतीतानागतप्रत्युत्पन्नाः समं प्रतिलभ्यंते. तासां या अतीताः प्राप्तयः. स कुशलः सभागहेतुः फलं ददाति न प्रतिगृह्णाति प्रतिगृहीतत्वाद् [तिब्. 215a] इति युक्तम् एतत्. यास् तु वर्तमानास् तथैव प्रतिलब्धाः प्राप्तयः. स कुशलः सभागहेतुः कथम् अवधार्यते. फलं ददात्य् एव न प्रतिगृह्णातीति. स हि प्रतिगृह्णाति च ददाति चेति. एवम् अविशेषितत्वात् सावद्यो ऽयं द्वितीयकोटिनिर्देशः. तस्माद् आचर्य आह. एवं तु वक्तव्यं स्यात्. ता एव प्रतिसंदधानस्येति. ता एव प्राप्तयः कुशलः सभागहेतुः फलं ददात्य् एव स्वनिष्यन्दफलदानात्. न प्रतिगृह्णाति पूर्वप्रतिगृहीतत्वात्. तृतीया कोटिः. फलं प्रतिगृह्णाति ददाति चेति. असमुच्छिन्नकुशलमूलस्य शेषास्व् अवस्थास्व् इति. द्वे अवस्थे हित्वा. यस्याम् अवस्थायां कुशलमूलानि समुच्छिन्दन् याः प्राप्तीः सर्वपश्चाद् विजहाति. यस्यां चावस्थायां कुशलमूलानि प्रतिसंदधानो याः सर्वप्रथमं प्रतिलभते. यथास्मदादीनां कुशलाः प्राप्तयः फलं प्रतिगृह्णन्ति ददति चेति. विसभागक्षणान्तराव्यवहित इति वक्तव्यं. न वक्तव्यं. विसभागक्षणान्तरव्यवधाने ऽपि प्राप्तिलक्षणस्य सभागहेतोः फलप्रतिग्रहणदानसंभवात्. चतुर्थ्य् एतान् आकारान् स्थापयित्वा. तद्यथा ऊर्ध्वभूमेः परिहीणस्य [तिब्. 215b] ऊर्ध्वभूमिकानां कुशलानां याः प्राप्तयः. ताः कुशलः सभागहेतुर् न फलं प्रतिगृह्णाति. पूर्वं प्रतिगृहीतत्वात्. न ददाति. तद्भूमिपरिहीणस्य तद्भूमिकानां कुशलमूलानां धर्माणां प्राप्त्यभावात्. एवं समुच्छिन्नकुशलमूलवस्थायाम् अपि वक्तव्यं. अत्राचार्यसंघभद्र आह. नैतद् युज्यते यद् उक्तम्. एवं तु वक्तव्यं स्यात्. ता एव प्रतिसंदधानस्येति. कस्मात्. न हि यास् ताः सर्वपश्चाद्विहीनाः. तासाम् एव तन् निष्यन्दफलं. याः प्रतिसंदधानः सर्वप्रथमं (##) प्रतिलभत इति. पूर्वनिरुद्धस्यापि हि तत्प्राप्तिसंतानस्य स निष्यन्द इति. अतः कथं फलग्रहणात् कृत्स्न एव तत्सभागहेतुर् गृहीतः स्याद् इति तदर्थम् एवेदम् उच्यते. तस्माद् यथान्यास एव साध्व् इति. तद् एव उभयत्रापि पाठदोष उद्ग्राहिते कतरः पाठः श्रेयान् इति. अत्राभिधर्मपाठ एव श्रेयान् इति पश्यामः. ननु चोक्तम्. अविशेषितत्वात् कुशलप्रतिसंधानकाले प्रतिलब्धा वर्तमानाः प्राप्तयः फलं ददति प्रतिगृह्णन्त्य् अपि. ननु ददत्य् एव न प्रतिगृह्णन्तीति दोष इति. नैष दोषः. कुशलमूलानि प्रतिसंदधान इति कुशलमूलप्राप्त्युत्पद्यमानावस्थायाम् एतद् उच्यते न वर्तमानावस्थायां तत्र च न काश्चिद् अपि कुशलमूलप्राप्तयो वर्तमाना भवंति. ताः कथं फलं प्रतिगृह्णन्ति ददति चेति [तिब्. 216a] शक्यते वक्तुं. अतीतास् तु स्वसंताने कुशलमूलप्राप्तयः सर्वा अपि सभागहेतुभूताः स्वनिष्यन्दफलं तदानीं ददत्य् एव. समनन्तरनिर्वर्तनन्यायेन. न प्रतिगृह्णन्ति. पूर्वं प्रतिगृहीतत्वात्. इत्य् अनया युक्त्याभिधर्मपाठम् एव समर्थयामः. ननु चैवम् अविशेषिते पाठे अनागतानां कुशलमूलप्राप्तीनां द्वितीयकोटित्ववचनप्रसंगः. ता अपि हि तदानीम् अतीतप्राप्तिवत् प्राप्यन्ते. नैष दोषः. अनागतानां सभागहेतुत्वाभावात् सभागहेतोश् चेहाधिकृतत्वात्. एवम् अपि न प्राप्तय एव वक्तव्याः. या एव सर्वप्रथमं प्रतिलभत इति. एवं तु वक्तव्यं स्यात्. यान् सर्वप्रथमं प्रतिलभत इति. यान् कुशलान् धर्मान् इत्य् अर्थः. चित्तचैत्ता अपि हि कुशलप्रतिसंधाने प्रथमतः प्रतिलभ्यन्ते. न केवलं तत्प्राप्तयः. अस्त्य् एतत्. किं तु प्राप्तीनाम् एव कुशलप्रतिसंधाने आवश्यकत्वाद् एवं वचनं. कुशलप्राप्तयो हि सम्यग्दृष्ट्या विचिकित्सयापि वा कुशलप्रतिसंधाने ऽवश्यम् उत्पद्यन्ते. चित्तचैत्तास् तु विचिकित्सया कुशलप्रतिसंधाने न तावद् उत्पद्यन्त इति प्राप्तय एवोत्पद्यन्त इति वर्णयम्ति. अकुशलस्येति विस्तरः. अकुशलो ऽपि सभागहेतुश् चतुष्कोटिकः. अस्त्य् अकुशलः सभागहेतुः फलं प्रतिगृह्णाति न ददातीति विस्तरेण. [तिब्. 216b] प्रथमा कोटिः. कामवैराग्यम् अनुप्राप्नुवन् याः प्राप्तीः सर्वपश्चाद् विजहाति. ता अकुशलः सभागहेतुः फलं प्रतिगृह्णाति न ददाति. कथं कृत्वा. इह क्लेशो नवप्रकारः. मार्गो ऽपि नवप्रकारः. तत्र मृदुमृदुना मार्गेणाधिमात्राधिमात्रः क्लेशप्रकारः प्रहीयते. यावद् अधिमात्राधिमात्रेण मृदुमृदुः प्रहीयते. तत्प्राप्तयो ऽपि तथैव प्रहीयन्ते. कामवैराग्यम् अनुप्राप्नुवन् या मृदुमृदूनाम् अकुशलानां प्राप्तीः सर्वपश्चाद् विजहाति. ता अकुशलः सभागहेतुः फलं प्रतिगृह्णाति न ददाति. अकुशलप्राप्तिक्षणान्तराभावात्. द्वितीया. कामवैराग्यात् परिहीयमाणो याः सर्वप्रथमं प्रतिलभते अकुशलानां प्राप्तीः. ता अकुशलः सभागहेतुः फलं ददाति न प्रतिगृह्णाति पूर्ववद् वक्तव्यं. (##) अत्राचार्यो ब्रवीति. एवं तु वक्तव्यं स्यात्. त एव परिहीयमाणस्येति. ता एव याः कामवैराग्यम् अनुप्राप्नुवन् प्राप्तीः सर्वपश्चाद् विजहातीति. ता हि प्रतिगृहीतत्वात् न प्रतिगृह्णन्ति. ददत्य् एव तु केवलं फलं. पूर्वपाठे तु द्वितीया कोटिर् न संभवति यथोक्तं प्राक्. अत्राचार्यसंघभद्रस् तथैव प्रत्याचष्टे. नैतद् युज्यत इति. पूर्वेण समानम् एतत्. सर्वं प्रपंचयितव्यं. [तिब्. 217a] तृतीया. कामवीतरागस्य शेषास्व् अवस्थास्व् इति. द्वे अवस्थे हित्वा. एते एव यथोक्ते प्रथमद्वितीयावस्थे शेषास्व् अवस्थासु. यथास्माकं. या अकुशलानां प्राप्तयः. ता अकुशलः सभागहेतुः फलं प्रतिगृह्णाति ददाति च. चतुर्थी. एतान् आकारान् यथोक्तान् स्थापयित्वा. तद्यथा कामवीतरागस्यपरिहाणधर्मणो या अकुशलानां प्राप्तयः. सो ऽकुशलः सभागहेतुर् न फलं प्रतिगृह्णाति. पूर्वं प्रतिगृहीतत्वात्. न ददाति. तस्य प्राप्त्यभावात्. एवं निवृताव्याकृतस्यापीति विस्तरः. एवं निवृताव्याकृतस्यापि चतुःकोटिकविधानम्. अर्हत्त्वप्राप्तितो ऽर्हत्त्वपरिहाणितश् च यथायोगं योज्यं. अस्ति निवृताव्याकृतः सभागहेतुः फलं प्रतिगृह्णाति न ददातीति विस्तरः. प्रथमा कोटिः. अर्हत्त्वं प्राप्नुवन् याः प्राप्तीः सर्वपश्चाद् विजहाति. स निवृताव्याकृतः सभागहेतुः फलं प्रतिगृह्णाति न ददाति. क्लिष्टक्षणान्तराभावात्. द्वितीया. अर्हत्त्वात् परिहीयमाणो याः सर्वप्रथमं प्रतिलभते. एवं तु वक्तव्यं स्यात्. ता एव परिहीयमाणस्येति. एवं हि फलदानम् एवैकम् [तिब्. 217b] उपपादितं भवति. पूर्वपाठसमर्थनम् अपि तेनैवानुक्रमेण वक्तव्यं. तृतीया. भवाग्रवीतरागस्य शेषास्व् अवस्थासु. चतुर्थी. एतान् आकारान् स्थापयित्वा. तद्यथा अर्हत्त्वं प्राप्तस्य यास् त्रिधातुक्यो निवृताव्याकृतानां प्राप्तयः यथासंभवं. स निवृताव्याकृतः सभागहेतुर् न फलं प्रतिगृह्णाति. प्रतिगृहीतत्वात्. न ददाति. प्रहीणत्वात्. अनिवृताव्याकृतस्य पश्चात्पादक इति. पश्चात्पादकलक्षणं व्याख्यातम् इति न पुनर् उच्यते. यो ऽनिवृताव्याकृतः सभागहेतुः फलं प्रतिगृह्णाति ददात्य् अपि सः. आह. यस् तावद् ददाति प्रतिगृह्णात्य् अपि सः. अनिवृताव्याकृतस्य आ परिनिर्वाणात् संनिहितत्वात्. स्यात् प्रतिगृह्णाति न ददाति. अर्हतश् चरमाः स्कन्धाः सर्वोपधिनिःसर्गेणानिवृताव्याकृतनिष्यन्दाभावात्. सालम्बननियमेन तु क्षणश इति. पूर्वम् अनालम्बनानां सम्भवतो नियम उक्तः सालम्बननियमेन तु चित्तचैत्तानाम् एव सभागहेतुत्वम् उच्यते क्षणशः क्षणान्तरापेक्षया. न तु पर्यादाय विच्छेदत इत्य् अर्थः. कुशलचित्तानन्तरम् इति विस्तरः. यदा कुशल्चित्तानन्तरं क्लिष्टम् अव्याकृतं वा [तिब्. 218a] चित्तं संमुखीकरोति. तदा तत् कुशलं चित्तं फलं प्रतिगृह्णाति यतस् तत्संतानपतितं व्यवहितम् अनागतं कुशलं फलं भविष्यति. अनुत्पत्तिधर्मि वा. न ददाति. यस्माद् (##) अस्यानन्तरं कुशलम् एव नास्ति. सदृशेन हि फलेन सफलः सभागहेतुर् इष्यते. द्वितीया. विपर्ययाद् इति. यदा क्लिष्टानिवृताव्याकृतचित्तानन्तरं कुशलं चित्तं संमुखीकरोति. तदा येन कुशलेन चित्तेन तत् कुशलं चित्तं फलत्वेन प्रतिगृहीतम् आसीत्. तद् ददाति न तत् प्रतिगृह्णाति. पूर्वं प्रतिगृहीतत्वात्. तृतीया. कुशलचित्तानन्तरं कुशलम् एवेति. संमुखीकरोतीत्य् अधिकृतं. तत् पूर्वकं कुशलं चित्तं द्वितीयं चित्तं फलत्वेन प्रतिगृह्णाति ददाति च. समनन्तरनिर्वर्तनात्. चतुर्थी. एतान् आकारान् स्थापयित्वेति. यदा क्लिष्टाव्याकृतचित्तानन्तरं क्लिष्टम् अव्याकृतं वा चित्तं संमुखीकरोति. तदासौ सालम्बनः कुशलः सभागहेतुर् न फलं प्रतिगृह्णाति. प्रतिगृहीतत्वात्. न ददाति. क्लिष्टाव्याकृतचित्तसंमुखीभावात्. एवम् अकुशलादयो ऽपि योज्या इति. अस्ति सालंबनो ऽकुशलः सभागहेतुः फलं प्रतिगृह्णाति न ददाति चतुःकोटिकः. प्रथमा कोटिः. अकुशलानंतरं कुशलम् अनिवृताव्याकृतं वा चित्तं संमुखीकरोति. [तिब्. 218b] द्वितीया. विपर्ययात्. तृतीया. 'कुशलानन्तरं अकुशलम् एव. चतुर्थी एतान् आकारान् स्थापयित्वा. आदिशब्देन निवृताव्याकृतः अनिवृताव्याकृतश् च सभागहेतुर् योज्यः. निवृतस्य तावत् प्रथमा कोटिः. निवृताव्याकृतचित्तानन्तरं कुशलं अनिवृताव्याकृतं वा चित्तं सम्मुखीकरोति. द्वितीया. विपर्ययात्. तृतीया. निवृताव्याकृतचित्तानन्तरं निवृताव्याकृतम् एव. चतुर्थी. एतान् आकारान् स्थापयित्वा. अनिवृतस्य प्रथमा कोटिः. अनिवृताव्याकृतानन्तरं कुशलं क्लिष्टं वा चित्तं संमुखीकरोति. द्वितीय. विपर्ययात्. तृतीया. अनिवृताव्याकृतानन्तरं अनिवृताव्याकृतम् एव. चतुर्थी. एतान् आकारान् स्थापयित्वा. तस्य बीजभावोपगमनाद् इति. तस्य फलस्य हेतुभावोपगमनाद् इत्य् उपमा सौत्रान्तिकप्रक्रियैषा. क्वचित् पुस्तके नास्त्य् एवंपाठः. यथा जलमण्डलम् इति विस्तरः. यथेति दृष्टान्तप्रदर्शनं. जलमण्डलं वायमण्डलस्य प्रतिष्थाफलं. यावच्छब्देन जलमण्डलस्य कांचनमयी पृथिवी. कांचनमय्याः पृथिव्यास् तथा सस्यौषधिप्रभृतयः प्रतिष्ठाफलम् इत्य् अधिकारः. अशुभायाः स्मृत्युपस्थानान्य् आरभ्य यावाद् अनुत्पादज्ञानं. [तिब्. 219a] एवम् अन्यस्याप्य् आनापानस्मृत्यादेः. प्रयोगस्य फलं योज्यं. सामग्र्याः फलं सामग्रीफलं. चक्षुरादीनाम् इति. आदिशब्देन चक्षूरूपालोकमनस्काराणां ग्रहणं. एवं भावनायाः फलं भावनाफलम् इति समासः. एतत् तु सर्वम् इति विस्तरः. एतच् चतुर्विधं फलं पुरुषकाराधिपतिफलयोर् अन्तर्भूतं. प्रतिष्ठाफलं. अधिपतिफलान्तर्भूतं. प्रयोगफलादिपुरुषकाराधिपतिफलयोः. (II.61, 62ab) क्लिष्टा इति विस्तरः. क्लेशतत्संप्रयुक्ततत्समुत्थाः क्लिष्टाः. विपाकहेतुजाता विपाकजाः. दुःखे धर्मज्ञानक्षान्तितत्सहभुवः प्रथमानास्रवाः.(##) तेभ्यश् च शेषाः क्लिष्टादिभ्यस् त्रिभ्यः. विपाकवर्ज्या अव्याकृता ऐर्यापथिकशैल्पस्थानिकनैर्माणिकाः. प्रथमानास्रवक्षणवर्ज्याश् च कुशला इति. कुशलग्रहणेन सास्रवानास्रवा गृह्यन्ते. तत्र दुःखे धर्मज्ञानकलापादयः सर्व एव शैक्षाशैक्षमार्गा लौकिकाश् च कुशलाः शेषा इत्य् अवगन्तव्यं शेषाश् चात्र तृतीयो राशिः क्रियते. तेनाह. त एते चतुर्विधा धर्माः ## इति. विपाकम् इति विपाकहेतुं. क्लिष्ता धर्मा विपाकहेतुं हित्वा शेषेभ्यः पंचभ्यः कारणसहभूसभागसंप्रयुक्तकसर्वत्रगेभ्यो यथासंभवं जायन्ते. स्वभाववर्ज्यात् सर्वधर्मलक्षणात् कारणहेतोः. स्वकलापचित्तादिलक्षणात् सहभूहेतोः. पूर्वोत्पन्नस्वसंतानक्लिष्टलक्षणात् सभागहेतोः. स्वकलापचित्तलक्षणात् संप्रयुक्तकहेतोः. यस्मात् ते चित्तचैत्तस्वभावाः पूर्वोत्पन्नसत्कायदृष्ट्यादिलक्षणात् सर्वत्रगहेतोर् जायन्ते. न तु विपाकहेतोः. विपाकफलेन हि सफलो विपाकहेतुः. न च क्लिष्टा धर्मा विपाकस्वभावा इति ते न ततो जायन्ते. विपाकजाः सर्वत्रगहेतुं हित्वा शेषेभ्यः पंचभ्य एव हेतुभ्यो जायन्ते. न तु सर्वत्रगहेतोः. विपाकजानाम् अक्लिष्टत्वात्. सर्वत्रगाख्यः क्लिष्टानाम् इति हि सर्वत्रगहेतुलक्षणं. यद्य् अपि मिथ्यादृष्ट्यादिभ्यः सर्वत्रगेभ्यो विपाकजा जायन्ते. न तु सर्वत्रगहेतोर् इति कृत्वा ततो जायन्ते. किं तर्हि. विपाकहेतोर् इति. शेषा इति विस्तरः. शेषाणाम् [तिब्. 220a] अविपाकस्वभावत्वात्. न विपाकहेतुर् अस्ति. अक्लिष्टस्वभावत्वाच् च न सर्वत्रगहेतुर् अस्ति. अतस् तौ विपाकसर्वत्रगहेतू वर्जयित्वा शेषेभ्यश् चतुर्भ्यो जायन्ते. पूर्ववद् व्याख्यानं. प्रथमानास्रवाः तौ विपाकसर्वत्रगहेतू पूर्वोक्तौ. चशब्देनानुकृष्टौ सभागहेतुं च हित्वा शेषेभ्यः कारणसहभूसंप्रयुक्तकहेतुभ्यो यथासंभवं जायन्ते. अनास्रवाणाम् अविपाकस्वभावत्वात् न विपाकहेतुर् अस्ति. अक्लिष्टत्वात् न सर्वत्रगहेतुः. मार्गस्य पूर्वमनुत्पादितत्वात् न सभागहेतुर् अस्ति. न हि सास्रवा अग्रधर्मा अनास्रवस्य कलापस्य सभागहेतुर् युज्यते. तस्मान् न तेभ्यो जायन्ते. ## इति. संप्रयुक्तकहेतुसंभवार्थं चित्तचैत्तग्रहणं. प्राप्तिजात्यादयश् च चित्तविप्रयुक्ताः. अनास्रवसंवरश् च रूपिस्वभावो ऽनास्रवेषु वेदितव्यः. ते चित्तविप्रयुक्ता रूपिणश् च चित्तचैत्तेभ्यो ऽन्ये क्लिष्तादयः क्लिष्टविपाकजशेषप्रथमानास्रवसंगृहीताः तथैवोत्पद्यन्ते यथा चित्तचैत्ताः. केवलं तु संप्रयुक्तकहेतुनैकेन वर्जिताः. तेषाम् असंप्रयुक्तकस्वभावत्वात् न संप्रयुक्तकहेतोर् जायन्ते. कथम् इति. क्लिष्टा चित्तविप्रयुक्तरूपिणो [तिब्. 220b] (##) विपाकसंप्रयुक्तकहेतू हित्वा शेषेभ्यश् चतुर्भ्यो हेतुभ्यो जायन्ते. विपाकजा अपि संप्रयुक्तकसर्वत्रगहेतू हित्वा शेषेभ्यश् चतुर्भ्य एव. शेषा विपाकसर्वत्रगसंप्रयुक्तकहेतून् हित्वा शेषेभ्यस् त्रिभ्यः. प्रथमानास्रवा विपाकसर्वत्रगहेतू सभागहेतुं च संप्रयुक्तकहेतुं च हित्वा शेषाभ्यां हेतुभ्यां जायंत इति. एकहेतुसंभूतो नास्तीति. कारणसहभूहेत्वोर् अवश्यम् अविनाभावात्. (II.62cd, 63) जनस्य जनैका जातिर् न हेतुप्रत्ययैर् विनेत्य् उक्तं. अतो हेतुविस्तरवचनानन्तरं पृच्छति प्रत्ययाः कतम इति. प्रत्ययजातिः प्रत्ययतेति. प्रत्ययप्रकार इत्य् अर्थः. गोतावत्. ## इति विस्तरः. चित्तचैत्ता एव ## इत्य् अवधारणं ## ग्रहणं सोत्तराणां समनन्तरत्वात्. ## ग्रहणं अनागतनिरासार्थं. समश् चायम् अनन्तरश् च प्रत्यय इति समनन्तरप्रत्यय इति. समानार्थे संशब्दः. कामावचरस्य रूपस्येति. अविज्ञप्तिरूपस्य कदाचित् कामावचरं अविज्ञप्तिरूपं रूपावचरं चाविज्ञप्तिरूपम् उत्पद्यते सास्रवध्यानसंमुखीभावे गृहीतसम्वरस्य. कदाचित् कामावचरं चानास्रवं चानास्रवध्यानसंमुखीभावे. न तु कामावचरचित्तानन्तरं कदाचित् [तिब्. 221a] कामावचरं रूपावचरं च युगपच् चित्तम् उत्पद्यते. कामावचरं च अनास्रवं चेत्य् आकुलो रूपसंमुखीभावः. द्वितीयोत्पत्तेर् इति. द्वितीयौपचयिकोत्पत्तेः. यदा हि भुक्त्वा स्वपिति ध्यानम् वा समापद्यते. तदाहारज औपचयिकः स्वप्नजश् च समाधिजो वा औपचयिक उत्पद्यते. अल्पबहुतरोत्पत्तेर् इति. किं. रूपं न समनन्तरप्रत्यय इति प्रकृतं. भदन्तः स्थविरः सौत्रान्तिकः. कुशलाकुशलाव्याकृतेषु चित्तेष्व् इति. ## (##) इत्य् अनेन क्रमेण कदाचिद् बहुभ्यश् चैत्तेभ्यस् त्रयोविंशतेर् एकविंशतिर् अष्टादश द्वादश वाल्पे चैत्ता उत्पद्यन्ते. कदाचिद् अल्पाद् बहवो विपर्ययात्. सवितर्कविचारादौ च समाधित्रये अस्ति सवितर्कः सविचारः समाधिः अस्ति अवितर्को विचारमात्रः. अस्त्य् अवितर्को ऽविचार इति. एतस्मिं समाधित्रये चैत्तानाम् अल्पबहुतरोत्पत्तिः. अतश् च चित्तचैत्ता अपि न समनन्तरप्रत्ययाः स्युर् इति. अस्ति जात्यंतरं प्रति न स्वजातिम् [तिब्. 221b] इति. अस्त्य् अल्पबहुतरोत्पत्तिर् जात्यन्तरं प्रति न स्वजातिं. वितर्कविचारादीनां हि क्वचिच् चित्ते जात्यन्तरभूतानां सतां वृत्तिर् अवृत्तिश् च भवति. न कदाचिद् बहुतरा वेदनेति. न हि कदाचिद् वेदनैकस्मिंश् चित्ते एका क्वचिद् अपरस्मिं द्वे तिस्रो वेति. रूपस्य तु स्वजातिं प्रत्य् अल्पबहुतरोत्पत्तिः. किं पुनः स्वजातेर् एवेति. किं वेदना वेदनाया एव समनन्तरप्रुत्ययः. अनेकवेदनोत्पत्ताव् असामर्थ्यात्. एवं संज्ञादयः. न परजातेः. न वेदना संज्ञादीनां. यतश् चैत्तानाम् अल्पबहुतरोत्पत्तिर् न परिगृहीता भवेत्. सांतानसबागिकास् त्व् इति विस्तरः. चित्तं चित्तान्तरस्य समनन्तरप्रत्ययः. न वेदनायाः. वेदना वेदनान्तरस्य. न चित्तस्येति. संतानसभागः सभागहेतुर् इत्य् अर्थः. संतानसभागेन दीव्यन्ति व्यवहरन्ति वा सांतानसभागिकाः केचिद् आभिधर्मिकाः. यदि संतानः संतानान्तरस्य सभागहेतुः. अक्लिष्टानन्तरं यदा क्लिष्टम् उत्पद्यते. कथं तत्र समनन्तरप्रत्ययव्यवस्थेति. अत आह. यदा तु अक्लिष्टानन्तरम् इति विस्तरः. तस्य क्लेशस्य पश्चादुत्पन्नस्य पूर्वनिरुद्धक्लेशः क्षणान्तरव्यवहितः समनन्तरप्रत्यय इति व्यवस्थापयंति. तुल्यजातीयेन चित्तान्तरेणायवधानात्. अक्लिष्टेन व्यवधानं त्व् अव्यवधानम् एव. अतुल्यजातीयत्वात्. [तिब्. 222a] तद्यथा निरोधसमापत्तिचित्तं व्युत्थानचित्तस्य. चित्तान्तरेणाव्यवधानात्. समापत्तिद्रव्येण व्यवहितम् अपि समनन्तरप्रत्ययो व्यवस्थाप्यते. तद्वत्. त्रैधातुकप्रतिसंयुक्तानां युगपत्संमुखीभावाद् इति. कामधात्ववीतरागस्यार्यस्य कामावचर्याः प्राप्तेर् अनन्तरं त्रैधातुकाप्रतिसंयुक्तानां प्राप्तय उत्पद्यन्ते. त्रैधातुकैः क्लेशैः समन्वागतत्वात्. एवं तज्जात्यादयो ऽप्य् उत्पद्यन्ते. इत्य् एवं व्याकुलसम्मुखीभावात् विप्रयुक्ता अपि संस्काराः प्राप्तिजात्यादयो न समनन्तरप्रत्ययः. कस्माद् अनागत इति विस्तरः. ## इति अतीतप्रत्युत्पन्ना एव समनन्तरप्रत्यय इति पूर्वम् उक्तं. अत एवं पृच्छति. व्याकुलत्वाद् इति. व्याकुलत्वाद् अनागतो नेष्यते समनन्तरप्रत्ययः. व्याकुलत्वं पुनर् अनागतस्याध्वनः पूर्वोत्तराभावात्. पूर्वोत्तरताया अभावात्. (##) वर्तमानो हि अनागतात् पूर्वो वर्तमानाद् अतीत इति शक्यते वक्तुं. पूर्वोत्तरकालयोगात्. न त्व् अनागतस्य पूर्वपश्चिमतास्ति. अत एव च वर्तमानो वर्तमानस्य न समनन्तरप्रत्यय इष्यते. पूर्वपश्चिमताया अभावात् तुल्यवर्तमानस्य न समनन्तरप्रत्यय इष्यते. पूर्वपश्चिमताया अभावात् तुल्यकालत्वात्. अतीतसांप्रतानुमानाद् इति. अतीतेन च सांप्रतेन चानुमानात्. अतीतेनानुमानम् इति दर्शयन्न् आह. अतीतं किलाध्वानं [तिब्. 222b] पश्यतीति विस्तरः. सांप्रतेनानुमानम् इति दर्शयन्न् आह. इदं चापि संप्रत्य् एवंजातीयकम् इति विस्तरः. अपरान्तं न जानीयाद् इति. सर्ववित्त्वम् अस्य हीयेतेति अभिप्रायः. फलचिह्नभूतः फललिंगभूतः. न साक्षात्कारी न साक्षाद्दर्शी. अनागतो नेष्यते समनंतरप्रत्ययो व्याकुलत्वात् पूर्वपश्चिमताया 'भावाद् इत्य् उक्ते ऽयम् आह. कस्माद् अग्रधर्मानन्तरम् इति विस्तरः. तस्य वैभाषिकः परिहारम् आह. यस्य यत्प्रतिबद्ध उत्पाद इति विस्तरः. यस्य धर्मस्य दुःखे धर्मज्ञानक्षान्त्यादेर् यस्मिं धर्मे लौकिकाग्रधर्मादौ प्रतिबद्ध उत्पादः. स तस्यानन्तरम् उत्पद्यते. तद्यथा बीजादीनाम् अंकुरादयः. अंकुरस्य हि बीजे प्रतिबद्ध उत्पादः. तस्मात् तदनन्तरम् उत्पद्यते. एवं काण्डादीनां अंकुरादिषु. विनापि समनन्तरप्रत्ययेनासत्य् अपि समनन्तरप्रत्यये. अपिशब्दात् सति समनन्तरप्रत्यये सुतराम् उत्पद्यत इत्य् अभिप्रायः. तस्मान् नास्ति च क्रमनियमावस्थानं तद्वत् समनन्तरोत्पत्तिनियमश् च भवतीति वाक्यार्थः. कस्माद् अर्हतश् चरमा इति. ## इति वचनाद् अयं प्रश्न आगतः. अन्यचित्तसम्बन्धाद् इति. यस्मात् तदनन्तरं अन्यचित्तं न सम्बध्नन्ति. आश्रयभावप्रभावितं [तिब्. 223a] मन इति. यथा चक्षुर् उत्पन्नं चक्षुर्विज्ञानाश्रयभावेनावस्थितं यदि कारणान्तरवैकल्याच् चक्षुर्विज्ञानं नोत्पद्यते न तत्र चक्षुर् अपराध्यते. एवम् अर्हतो ऽपि चरमं चित्तं आश्रयभावेनावस्थितं. कारणान्तरवैकल्यात् तु विज्ञानान्तरं नोत्पद्यते इति न तद् अपराध्यते. तद् धि न कारित्रप्रभावितं न जननपुरुषकारप्रभावितम् इत्य् अर्थः. यदि हि तज् जननप्रभावितं स्यात् जायमान एव सति कार्ये तन् मनः स्यात्. न चैवम्. अतो ऽसत्य् अपि जन्ये तन् मनो भवत्य् एव. कारित्रप्रभावितस् तु समनन्तरप्रत्ययः सत्य् एव जन्ये समनन्तरप्रत्ययो भवति. नासति. तेन यो धर्मः फलं प्रतिगृहीतः तेन समनंतरप्रत्ययेन यो धर्मः फलं प्रतिगृहीतो जायताम् एतद् इति. स सर्वैर् अपि धर्मैर् अबुद्धिमद्भिः सर्वप्राणिभिर् वा संचिन्त्यकारिभिर् न शक्यः प्रतिबन्द्धुं यथा नोत्पद्येत मोत्पादीति. ये धर्माश् चित्तसमनन्तरा इति विस्तरः. समनंतरप्रत्ययचित्तजनिताश् (##) चित्तसमनन्तराः. चित्तस्य समाश् च ते ऽनन्तराश् च ते इति चित्तसमनन्तराः. अथ वा चित्तं समनंतरं. समनंतरप्रत्यय एषाम् इति चित्तसमनन्तराः. क्षणान्तराव्यवहितात् तु चित्तनिरंतराः. ते पुनश् चित्तसमनन्तराः चित्तचैत्ता [तिब्. 223b] द्वे च समापत्ती असंज्ञिनिरोधसमापत्ती. नासंज्ञिकं चित्तसमनन्तरं शास्त्रे पठितं कर्मसामर्थ्योत्पत्तेः. प्रथमा कोटिर् इति विस्तरः. समापत्तिव्युत्थानचित्तं समापत्तिप्रवेशचित्तजनितम्. अतश् चित्तसमनन्तरं न चित्तनिरंतरं. समापत्तिक्षणव्यवहितत्वात्. द्वितीयादयश् च समापत्तिक्षणाः. प्रथमक्षणवर्ज्या इत्य् अर्थः. चित्तसमनंतराः. तत्प्रत्ययजनितत्वात्. न चित्तनिरन्तराः. यथायोगं प्रथमादिक्षणव्यवहितत्वात्. द्वितीया. प्रथमस्य समापत्तिक्षणस्य जात्यादयः चित्तनिरन्तराः. क्षणान्तरव्यवहितत्वात्. न तु चित्तसमनन्तराः. अचित्तसमनन्तरस्वभावत्वात्. चित्तचैत्ता एव हि सह समापत्तिद्वयेन चित्तसमनन्तरा इष्टाः. सचित्तिकावस्थायां च जात्यादयः. तेषाम् अविशेषितत्वात् सर्वेषां चित्तचैत्तादीनां जात्यादयः. आदिग्रहणेन च सर्व एव विप्रयुक्ता गृह्यन्ते समापत्तिद्वयं वर्जयित्वा. ते च तथैव चित्तनिरंतरा न चित्तसमनन्तराः. पूर्ववद् व्याख्यानं. सचित्तिकावस्थेति. यदा चित्ताच् चित्तांतरम् उत्पद्यते. तदा पश्चिमाश् चित्तचैत्ताः [तिब्. 224a] पूर्वकेण चित्तेन चित्तसमनंतराश् चित्तनिरंतराश् च भवंति. चतुर्थी. द्वितीयादीनां समापत्तिक्षणानां व्युत्थानचित्तस्य च जात्यादयः न चित्तसमनन्तराः. अचित्तसमनन्तरस्वभावत्वात्. न चित्तनिरंतराः. प्रथमादिसमापत्तिक्षणव्यवहितत्वात्. ये तृतीयचतुर्थ्यौ ते प्रथमद्वितीये इति विस्तरः. प्रथमा कोटिः. प्रथमसमापत्तिक्षणः सचित्तिका चावस्था. ते हि चित्तसमनंतराः समनंतरप्रत्ययजनितत्वात्. न समापत्तिनिरंतराः. प्रथमसमापत्तिक्षणस्य सर्वसमापत्तिक्षणभावेन न तन्निरंतरत्वाभावात्. सचित्तिकावस्थायां च समापत्त्यभावात्. द्वितीया. द्वितीयादीनां समापत्तिक्षणानां जात्यादयो व्युत्थानचित्तस्य च. इमे धर्माः समापत्तिनिरंतर न चित्तसमनन्तराः. तृतीया. अच्चित्तिकायाः समापत्तेर् व्युत्थानचित्तं द्वितीयादयश् च समापत्तिक्षणाः. एते चित्तसमनन्तराः समापत्तिनिरन्तराश् च. चतुर्थी. प्रथमस्य समापत्तिक्षणस्य सचित्तिकायां चावस्थायां जात्यादयः. इमे धर्मा न चित्तसमनन्तरा न समापत्तिनिरन्तराः. अचित्तसमनन्तरस्वभावत्वात्. [तिब्. 224b] पूर्वसमापत्तिक्षणभावाच् च. ससंप्रयोगस्य सचैतसिकस्य. तथालक्षणत्वाद् इति. आलम्ब्यलक्षणत्वात्. आयतनद्रव्यक्षणनियमेनेति. आयतनं च द्रव्यं च क्षणश् च तेषां नियमः. तेनैव. ते चित्तचैत्ताः स्वस्मिन्स्वस्मिन् आलम्बने नियताः. यथा तावच् चक्षुर्विज्ञानं ससंप्रयोगं रूपायतने आलम्बने नियतं न शब्दायतनादौ. (##) एवम् आयतननियमेन. तत्राप्य् आयतने द्रव्यनियमेन नीलरूपे नीलरूपग्राहकम् एव चक्षुर्विज्ञानं ससंप्रयोगं नियतं. नान्यत्र पीतादौ. एवं द्रव्यनियमेन. तत्रापि नीलरूपे आलम्बने यो नीलरूपक्षणो यस्यालम्बनं. स तस्यैव. नान्यस्य. इत्य् एवं क्षणनियमेन. एवं शब्दायतनादिष्व् अपि श्रोत्रादिविज्ञानं ससंप्रयोगं योज्यं. किम् आश्र्यनियमेनापीति. किं चक्षुराद्याश्रयनियमेनाप्य् एते चित्तचैत्ता नियताः. ओम् इत्य् आह. एवम् इत्य् अर्थः. आलम्बनप्रत्ययो ऽपि सर्वधर्मा इति मनोविज्ञानापेक्षया. अधिको ऽयं प्रत्यय इत्य् अधिपतिप्रत्यय इति. हेतुप्रत्ययादिभ्यः. हेतुप्रत्ययो हि परं पंच हेतवः. आलम्बनप्रत्ययो हि सहभुवां न संभवतीति नाधिकः. अधिकस्य वा प्रत्यय इति. पूर्वम् अधिकः पतिर् अधिपतिः. स प्रत्यय इति [तिब्. 225a] समासः. इदानीम् अधिकस्य भूयसः पतिर् अधिपतिः. स प्रत्यय इत्य् अधिपतिप्रत्यय इति समासः. कथम् इत्य् आह. सर्व इति विस्तरः. सर्वः संस्कृतासंस्कृतः सर्वस्य संस्कृतस्य स्वभाववर्ज्यस्य सालम्बनस्यानालम्बनस्य च प्रत्ययो ऽधिपतिप्रत्ययः. आलम्बनप्रत्ययस् तु सालम्बनस्यैव नानालम्बनस्य. प्रथमे विग्रहे प्रत्ययस्याधिक्यं दर्शितं. द्वितीये प्रत्ययवतः. (II.64) ## इति. निरुध्यमान एवेत्य् अवधारणं. मिथःफलत्वात् समाश्रयत्वाच् च सहभूसंप्रयुतकहेत्वोर् यथाक्रमं. ## इति. जायमान एवेत्य् अवधारणं. ## इति. समनन्तरप्रत्ययः पूर्वोक्तस् तं पश्चादुक्तं कारित्रकालनियमम् आश्रयते. जायमाने कारित्रं करोतीत्य् अर्थः. पश्चादुक्त आलम्बनप्रत्ययः पूर्वोक्तं कारित्रकालनियमम् आश्रयते. निरुध्यमाने कारित्रं करोतीत्य् अर्थः. एवं तौ ## कारित्रं कुरुतः. तेनाह. समनन्तरप्रत्ययो जायमाने कारित्रं करोत्य् अवकाशदानात्. आलम्बनप्रत्ययो निरुध्यमाने. वर्तमानैश् चित्तचैत्तैर् वर्तमानग्रहणाद् इति. ग्रहणार्थेन ह्य् आलम्बनप्रत्ययो व्यवस्थाप्यते. न चातीतनागताश् चित्तचैत्ता ग्राह्यम् अर्थं गृह्णन्तीति. एतद् एवास्य कारित्रम् इति. यद् अनावरणभावेन सर्वस्याम् अवस्थायाम् अवस्थानं एतद् एवास्याधिपतिप्रत्ययस्य कारित्रम् इति सुगमत्वान् नाधिपतिप्रत्ययस्य [तिब्. 225b] कारित्रकालनियमः सूचित इत्य् अभिप्रायः. (##) (65) द्विविधो हेतुर् इति. संप्रयुक्तकसर्वत्रगविपाकहेतूनाम् असंभवात्. समानभूमिकाः कुशला धर्मा इति. निरोधसमापत्तेर् भावाग्रिकाः कुशला धर्माः सभागहेतुर् हेतुप्रत्ययः. असंज्ञिसमापत्तेर् अपि चतुर्थध्यानभूमिकाः. येषां बलेन ते समापत्ती भवतः. समनन्तरप्रत्ययः ससंप्रयोगं समापत्तिचित्तम् इति. सर्वेषां निरोधसमापत्तिक्षणानाम् असंज्ञिसमापत्तिक्षणानां च चित्तान्तरेणाव्यवधानात्. पूर्ववद् इति. स्वभाववर्ज्याः सर्वधर्माः. चित्ताभिसंस्कारजत्वाद् इति. चित्ताभोगजत्वाद् इत्य् अर्थः. चित्तोत्पत्तिविबन्धनात् न समनंतरप्रत्यय इति. समनन्तरप्रत्ययस्य चित्तोत्पत्तिहेतुत्वात्. ## इति. तुशब्दो ऽवधारणे भिन्नक्रमश् च. द्वाभ्याम् एव हेत्वधिपतिप्रत्ययाभ्याम् अन्ये वै चित्तचैत्तसमापत्तिद्वयविनिर्मुक्ता धर्मा जायन्ते. ईश्वरपुरुषप्रधानादिकम् इति. आदिशब्देन कालस्वभावपरमाण्वादि गृह्यते. ननु चात एवेति. यदि वेश्वर एकं कारणं पुरुष इति वात्र पक्षे को हेतुर् इति हेतुर् मृग्यते. ईश्वरव्यतिरिक्तं हेतुं कृत्वा तत्सिद्धेर् इति अभ्युपगतं भवति. तदभ्युपगमाच् चैकम् ईश्वरः पुरुष इति वा कारणं सर्वस्य जगत इति अस्य वादस्य व्युदासः परित्यागः प्राप्नोतीति पिण्डेन वाक्यर्थः. [तिब्. 226a] ## इति. नेश्वरादेर् भावा जायन्ते. कस्मात्. क्रमादिभिः. आदिग्रहणेन देशकालादीनां ग्रहणं. अथ वानेककारणत्वानवस्थाप्रसंगाद् अन्यपुरुषकालनिह्नवादीनां ग्रहणं. यदि ह्य् एकम् एवेति विस्तरः. यदि ह्य् एकम् एव कारणम् ईश्वरः स्यात् महादेवो वा वासुदेवो वा अन्यद् वा पुरुषादि वेत्य् अर्थः. युगपत् सर्वेण जगता भवितव्यं कारणस्य सद्भावात्. न ह्य् एतद् इष्टं. सति कारणे कार्यं न भवतीति. दृश्यते च भावानां कललादीनाम् अंकुरादीनां च क्रमसंभवः. तस्मात् स्वकारणपरंपरानिर्वृत्त इति नेश्वरादिकारणम् इति गम्यते. ईश्वराद्येककारणं जगद् इति हि प्रतिजानानस्य स्वकारणक्रमोत्पादित्वादिलक्षणेन धर्मविशेषेण तस्य सापक्षालत्वं पक्षस्योपलक्ष्यते. स तर्हि छन्दवशाद् इति. स क्रमभेद इच्छावशाद् ईश्वरस्य स्यात्. कथम् इत्य् आह. अयम् इदानीं भाव उत्पद्यतां यावद् अयं पश्चाद् उत्पद्यताम् इति. एवं क्रमसंभवश् च भावानां ईश्वरश् च कारणम् इति ईश्वरकारणिकाभिप्रायः. छन्दभेदाद् इति विस्तरः. ईश्वरच्छन्दभेदाच् चैककारणत्वाभ्युपगमाच् च प्राक्पक्षविरोधाद् धर्मस्वरूपविपर्ययः पक्षस्योत्पद्यते. स चापीति विस्तरः. [तिब्. 226b] स चापि छन्दभेदो युगपत् स्यात्. तद्धेतोश् छन्दभेदहेतोर् ईश्वरस्याभिन्नत्वाद् एकत्वाद् इत्य् अर्थः. (##) ततश् च एव स पूर्वोक्तो दोशो युगपत् स्याद् इति. अथ मन्यसे. अन्यद् अपि कारणान्तरं भिन्नं तदुत्पत्तौ ईश्वरो ऽपेक्षत इत्य् अत इदम् उच्यते. कारणान्तरभेदापेक्षणे चे ति विस्तरः. नेश्वर एव कारणम् इत्य् अभ्युपगमे स एव दोषः. तेषाम् अपि चेति विस्तरः. तेषाम् अपि च कार्णान्तराणां क्रमोत्पत्ताव् इष्यमाणायां कारणान्तरभेदानाम् अपि पुनः कारणान्तरभेदापेक्षणाद् अनवस्थाप्रसंगः. तेषाम् अपि कारणान्तरभेदापेक्षणं तेषाम् अपि कारणान्तरभेदापेक्षणम् इत्य् अपर्यवसानप्रसंगः स्यात्. शाक्यपुत्रीयम् एव न्यायम् इति. अनादिः संसार इति शाक्यपुत्रीयं न्यायं नातिक्रान्तः स्यात्. यौगपद्ये ऽपीति विस्तरः. अथापि स्यात्. यौगपद्ये ऽपीश्वरछन्दानां न जगतो यौगपद्यं. कस्मात्. यथाछन्दं उत्पादात्. यश् छन्दः अयम् इदानीम् उत्पद्यताम् इति. तस्य तस्माच् छन्दाद् इदानीम् एवोत्पत्तिः. यः पश्चाद् उत्पद्यताम् इति. तस्य तस्मात् पश्चाद् उत्पत्तिः. इदं च पश्चात् पश्चात्तरम् एवंप्रकारम् इति तस्य तस्मात् पश्चात्तरं तथैवोत्पत्तिर् इति. तच् च न. तेषां पश्चाद् विशेषाभावात्. तेषां छन्दानां पश्चान् न कश्चिद् विशेष इति. यथैव पूर्वं नारभन्ते. तथा पश्चाद् अपि नारभेरन्. यथा वा पश्चाद् आरभन्ते. तथा पूर्वम् अपीति. अथ वा एक एवोत्पादयिता नेतर इति तेसां विशेषाभावः. अतः प्राप्तम् एव भावानाम् ईश्वरच्छन्दानाम् [तिब्. 227a] इव यौगपद्यं. कारणान्तरापेक्षत्वे वा छन्दविशेषाणां पूर्ववद् दोशः. न तस्याम् ईश्वरः स्याद् इति. न तस्यां प्रीतौ ईश्वरः स्याद् विनोपायेन तत्कारणशक्तेः. एतद् ईश्वरस्येश्वरत्वं. यद् असौ कारणान्तरानपेक्षः कुर्यात्. तथैव चान्यस्मिन्न् इति. यथा प्रीताव् अनीश्वरः. एवम् अन्यस्मिन्न् अपि त्रैलोक्ये नेश्वर इत्य् अनुमीयते. यदि चेश्वर इति विस्तरः. नरकादिषु प्रजां सृष्ट्वा बहुभिश् चेतिभिर् उपसृष्टां. बहुभिर् अनेकैः प्रकारैर् ईतिभिर् उपसर्गइ रोगादिभिर् उपसृष्ताम् उपद्रुतां प्रजां सृष्ट्वा यदि प्रीयेत नमो ऽस्तु तस्मै इत्य् उत्प्रासवचनम् एतत्. सुगीतश् चेति विस्तरः. सूक्तश् चायं तम् आरभ्य तम् ईश्वरम् अधिकृत्य श्लोकः शतरुद्रीये व्यासेन ##त्यादि. यस्मान् निर्दहति तस्माद् ## इत्य् एवं सर्वत्र. अन्येषाम् इति. बीजादीनां अंकुरादिषु प्रत्यक्षः पुरुषकारो निह्नुतः स्यात्. कारणेभ्यो ऽन्यस्य व्यापारदर्शनाद् इति. चक्षूरूपालोकमनस्कारादिभ्यश् च एअक्षुर्विज्ञानाद्युत्पत्तौ बीजक्षेत्रोदकादिभ्यश् चांकुराद्युत्पत्तौ अन्यस्य व्यापारानुपलब्धेः. यथा हि चक्षुरादीनां चक्षुर्विज्ञानाद्युत्पत्तौ बीजादीनां चांकुराद्युत्पत्तौ व्यापारो दृश्यते. तद्भावे (##) भावात् तदभावे चाभावात्. न तथा चक्षुरादिभावे बीजादिभावे च [तिब्. 227b] ईश्वरस्याभावे चक्षुर्विज्ञानांकुराद्यभावो दृष्टः. पुनश् च तद्भावे भावः. यतस् तस्यापि तदुत्पत्तौ व्यापारो गम्यते. अतस् तद्व्यापारदर्शनात् सह कारणैर् ईश्वरं कारणं कल्पयतां केवलो भक्तिवादः स्यात्. किं च सहकारिषु चेति विस्तरः. यानि सहकारीण्य् अन्यानि तस्येश्वरस्य. किं तेष्व् ईश्वरो नेश्वरः स्यात्. तानि हि कार्योत्पत्तौ स्वसामर्थ्येन व्याप्रियंते. अन्येषु तु सहकारिष्व् ईश्वरः स्याद् इति अन्यग्रहणं. आदिसर्ग ईश्वरहेतुकः. तथा हि प्रत्यक्षपुरुषकारनिह्नवो न स्यात्. कारणेभ्यो ऽन्यस्य व्यापारादर्शने चादोशो जगतश् चेश्वरः कारणम् इति. तस्याप्य् अन्यकारणानपेक्षत्वात्. तस्याप्य् आदिसर्गस्यान्यकारणानपेक्षत्वात्. ईश्वर एवैकः. कारणं नान्यद् इति. ईश्वववद् अनादित्वप्रसंगः. अनिष्टं चैतत् तस्मान् नेश्वरः कारणं. एवं प्रधाने ऽपि यथागोगं योज्यम् इति. प्रधानम् अचेतनं. तस्मात् तत्र छन्दविकल्पनां हित्वा शेषप्रतिषेधविधानं योज्यं. यद्य् एकम् एव कारणं प्रधानं स्यात्. युगपत् सर्वेण जगता भवितव्यं स्यात्. दृश्यते च भावानां क्रमसंभवः. कारणान्तरभेदापेक्षणे वा न प्रधानम् एव कारणं स्यात्. तेषाम् अपि क्रमोत्पत्तौ कारणान्तरभेदापेक्षनाद् अनवस्थाप्रसंगः स्याद् इति विस्तरः. एवं खल्व् अपि जगतः कारणं परिगृह्णता अन्येषाम् अर्थानां प्रत्यक्षः पुरुषकारो निह्नुतः स्यात्. सहापि च कारणैः कारणं प्रधानं कल्पयताम् [तिब्. 228a] केवलो भक्तिवादः स्यात्. कारणेभ्यो ऽन्यस्य व्यापारदर्शनात्. सहकारिषु चान्येषु कारणेषु तत्प्रधानम् अप्रधानं स्यात्. अथादिसर्गः प्रधानहेतुकः. तस्यापि महदाद्युत्पादस्वभावस्यादिसर्गस्याद्यलक्षणत्वात् प्रधानवत् अनादित्वप्रसंगः. नित्यं हि प्रधानं प्रधानं च महतः कारणम् इति पूर्वप्रधानं पस्चान् महान् इति न सिध्यति. प्रसवधर्मि च प्रधानम् इति तेन नित्यं प्रवर्तितव्यं कारणान्तरनिरपेक्षत्वात्. न हि प्रकाशः प्रकाश्यम् अर्थं प्रकाश्य पुनर् न प्रकाशयतीति. स्वभावो हि कृतार्थतां नोपेक्षते. अकृतबुद्धयः परमार्थशास्त्रैर् असंस्कृतबुद्धय इत्य् अर्थः. (II.66) ## इति. पूर्वोत्पन्नानि भूतानि पश्चादुत्पन्नानां स्वासंतानिकानां सभागहेतुर् अविनिर्भागवर्तीनि सहभूहेतुः. भूतानुविधायित्वाद् इति. भौतिकं भूतान्य् अनुविधत्ते. तद्विकारे विकारात्. आचार्यादिनिश्रयवद् इति. यथाभिक्षुर् आचार्यम् आश्रयते. आदिशब्देन उपाध्यायं च निश्रयते. तद्वत्. भूतानि भौतिकं निश्रयते. एवम् एषाम् इति विस्तरः. जन्महेतुत्वम् एषां भूतानाम् आख्यातं तु भौतिकस्य तेभ्य उत्पत्तेः. विकारहेतुत्वं तदनुविधायित्वात्. आधारहेतुत्वं (##) आधारभावात्. स्थितिहेतुत्वम् अनुच्छेदहेतुत्वात्. वृद्धिहेतुत्वम् उपबृम्हणहेतुत्वाद् इति. अविशेषवर्तित्वाद् इति [तिब्. 228b] अविघ्नभाववस्थानेनान्येषाम् अपि हेतुत्वाद् इत्य् अर्थः. अन्योन्यं चित्तानुपरिवर्तिकायवाक्कर्नेति. कायकर्म चित्तानुपरिवर्ति ध्यानानास्रवसंवरसंगृहीतं त्रिविधं प्राणातिपातादत्तादानकाममिथ्याचारविरतिभेदेन. वाक्कर्मापि चित्तानुपरिवर्ति ध्यानानास्रवसंवरसंगृहीतम् एव चतुर्विधं. मृषावादपैशुन्यपारुष्यसंभिन्नप्रलापविरतिभेदेन. तद् एवं सप्तविधं कायवाक्कर्मान्योन्यं सहभूहेतुः. प्राणतिपातविरतिर् उपादायरूपं इतरेषां षण्णां सहभूहेतुः. तान्य् अपि षट् तस्य सहभूहेतुर् इति सर्वं योज्यं. नान्यद् इति. चक्षुरादिकं सर्वम् उपादायरूपं प्रातिमोक्षसंवरादिसंगृहीतम् अपि यावन् नान्योन्यं सहभूहेतुः पृथक्कलापत्वात्. सभागस्येति. कुशलं कुशलस्य स्वासंतानिकस्य क्लिष्टं क्लिष्टस्येत्यादि. यस्य कायवाक्कर्मण इति. विज्ञप्त्यविज्ञप्तिस्वभावस्य समाहितस्यासमाहितस्य वा यथायोगं. एकधैव तद् इति. विपाकहेतुर् एवैक इत्य् अवधारणं. कारणहेतोस् तथैवागण्यमानत्वात्. पृथक्कलापत्वाद् इति सहभूहेत्वाद्ययोगात्. (II.67) रूपधाताव् अकुशलं नास्तीति. स विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् [तिब्. 229a] उपसंपद्य विहरतीति वचनात्. तत्र रूपधाताव् अकुशलं नास्ति. अकुशलविवेकाद् धि यज् जातं शुभं. तद् विवेकम् इत्य् उच्यते. यथा च हेतुः. तथा फलम् इति. तत्रोपपत्ताव् अपि नास्त्य् अकुशलम् इति गम्यते. रूपारूप्यधातौ सर्व एव क्लेशोपक्लेशाव् अविपाकत्वान् निवृता एव नाकुशलाः. (II.68-71) अनन्तरम् इति पश्चाद् वक्ष्यत इति कारिकान्ते. तद् इह संबन्धनीयं. समापत्तिकाले कुशलम् इति. कामावचरप्रायोगिककुशलचित्तानन्तरं प्रथमध्यानभूमिकं सामन्तकीयं मौलीयं वा चित्तम् उत्पद्यते. प्रतिसंधिकाले निवृतम् इति. कामावचरोपपत्तिप्रतिलम्भिकमरणचित्तानन्तरं रूपावचरं निवृताव्याकृतं चित्तम् उत्पद्यते प्रतिसंधिकाले. ## इति वचनात्. उपपत्तिर् अत्रान्तराभवोपपत्तिर् अभिप्रेता. एवम् अन्तराभवप्रतिसंधिर् अपि क्लिष्टो वेदितव्यः. चतसृभिर् दूरताभिर् दूर इति. तत्रेयम् आश्रयदूरता. यद् आरूप्यावचरेण आश्रयेण कामावचरः कश्चिद् अपि धर्मो न संमुखीक्रियते. यथा रूपावचरेणाश्रयेण कामावचरं निर्माणचित्तं संमुखीक्रियत इति. अनयाश्रयदूरतया कामधातोर् आरूप्या दूरे भवंति. आकारदूरता. यद् आरूप्यावचरेण चित्तेन कामधातुर् नाकार्यते. यथा रूपावचरेण औदारिक इत्यादिभिर् आकारैः. आलम्बनदूरता. यद् आरूप्यावचरेण (##) चित्तेन न कामधातुर् आलम्ब्यते. यथा रूपावचरेण. ननु च रूपधातुर् अपि नारूप्यावचरेण चित्तेनालंब्यते. ## [तिब्. 229b] इति वचनात्. तत् कथम् इदम् उच्यते कामधातोर् एवारूप्या दूरत इति. सत्यं न मौलारूप्यावचरेण चित्तेन रूपधातुर् अध्यालंब्यते. किं तु आकाशानंत्यायतनसामन्तकचित्तेन औदारिकाद्याकारैश् चतुर्थध्यानम् आलंब्यत इति. अतो न कामधातोर् इव रूपधातोर् आरूप्या दूरे व्यवस्थाप्यंते. प्रतिपक्षदूरता. यद् आरूप्या न कामधातोः प्रतिपक्षः. यथा रूपधातुः. इत्य् एवम् आश्रयालम्बनाकारप्रतिपक्षदूरताभिर् अपि कामधातोर् आरूप्या दूरे भवंति. तस्मान् न कामावचरकुशलानन्तरं आरूप्यावचरं कुशलम् उत्पद्यते. शैक्षम् अशैक्षं चेति. कामावचरप्रायोगिककुशलचित्तानन्तरं समापत्तिकाले लब्धपूर्वं शैक्षम् उत्पद्यते. तथैव चाशैक्षं. क्लिष्टसमापत्त्युत्पीडितस्येति. क्लिष्टया समापत्त्या उत्पीडितस्य योगिनो ऽधरायाः कुशलाया भूमेः संश्रयणान् निवृताव्याकृताद् अपि कुशलं चित्तम् उत्पद्यते. वरम् अधरापि कुशला भूमिर् नोर्ध्वा क्लिष्टेति. सर्वेभ्यो रूपारूप्यचित्तेभ्य इति. कुशलाव्याकृतचित्तस्य मरणसंभवात्. ## तस्माद् अकुशलाच् चत्वारि स्वभूमिकान्य् एव. अकुशलस्योर्ध्वभूमिकुशलप्रयोगत्वासंभवाद् अप्रहाणाच् चोर्ध्वभूम्युपपत्तिचित्तानुत्पादात्. [तिब्. 230a] कुशलं निर्माणचित्ताद् अनन्तरम् इति. निर्माणाद् व्युत्थानकाले. तस्माद् अनन्तरम् एकादशेति. प्रतिसंधिसमापत्तितद्व्युत्थाननिर्माणप्रवेशकालेष्व् एकादशचित्तोत्पत्तिसंभवः. कथं. स्वभूमिकानि त्रीणि कामावचराणि च. व्युत्थानकाले कुशलं. प्रतिसंधिकाले क्लिष्टद्वयं. अनिवृताव्याकृतं च निर्माणचित्तं. आरूप्यावचरं. च निवृताव्याकृतं प्रतिसंधिकाले. कुशलं च समापत्तिकाले. शैक्षम् अशैक्षं चेति. न त्व् आरूप्यावचरम् अनिवृताव्याकृतम्. अवश्याक्लिष्टत्वात्. समापत्त्याद्ययोगाच् च. न हि तत् प्रयोगलभ्यं यथा रूपावचरं कामावचरं च निर्माणचित्तं. कामावचरं च क्लिष्टद्वयं आरूप्यावचरं चानिवृताव्याकृतं हित्वेति. न कामावचरात् क्लिष्टद्वयात् रूपावचरं कुशलम् उत्पद्यते. तस्य क्लिष्टद्वयस्य तत्प्रयोगानर्हत्वात्. अत एव च नारूप्यावचराद् अनिवृताव्याकृतात् तद् उत्पद्यते. कुशलेन च प्रतिसंधिबन्धाभावात्. कामावचरं क्लिष्तद्वयं शैक्षाशैक्षे च स्थापयित्वेति. न कामावचरात् क्लिष्टद्वयाद् रूपावचरं निवृताव्याकृतम् उत्पद्यते. तदप्रहाणे रूपधातौ प्रतिसंधिबन्धाभावेन निवृताव्याकृतचित्तसंभवात्. न शैक्षाशैक्षाभ्यां. ततस्त्येन [तिब्. 230b] क्लिष्टेन व्युत्थानासंभवात्. कामावचराणि (##) चेति. त्रीणीत्य् अधिकृतं. प्रतिसंधिकाले क्लिष्टद्वयं क्लिष्टसमाध्युत्पीडितस्य च कुशलं. कामावचरे च क्लिष्टे आरूप्यावचरं चेति. प्रतिसंधिकाले. अधरधातुकानि च क्लिष्टानि प्रतिसंधिकाले. आरूप्यावचरात् कुशलान् नवेति. स्वभूमिकानि त्रीणि. रूपावचरं कुशलं तत्समापत्तिव्युत्थानकाले प्रतिलोमसमापत्तौ च. अधरभूमिकानि च क्लिष्टानि प्रतिसंधिकाले. शैक्षम् अशैक्षं च. कामावचरं कुशलं कामरूपावचरानिवृताव्याकृते हित्वेति. न कामावचरेण कुशलेन तत्समापत्तेर् व्युत्थानं संभवति अतिविप्रकृष्टत्वात्. अत एव च नानिवृताव्याकृतेनापि अपटुत्वात्. अत एव च न रूपावचरेणानिवृताव्याकृतेन व्युत्थानं. न चैभिः प्रतिसंधिबन्धो ऽस्तीति नैषाम् अत उत्पत्तिः. तत्षण्णाम् अनंतरम् इति वर्तते. रूपावचरात् कुशलाद् इति. समापत्तिकाले. शैक्षाशैक्षाभ्यां चेति. व्युत्थानकाले. रूपावचरं कुशलम् इति. क्लिष्टसमाध्युत्पीडितस्य. निवृतं चेत्यादि. प्रतिसंधिकाले. कामरूपावचराणि क्लिष्तानि शैक्षाशैक्षे च हित्वेति. अधोभूम्यवीतरागस्य तेन [तिब्. 231a] प्रतिसंधेर् अभावात्. शैक्षाशैक्षाभ्यां च तेन व्युत्थानासंभवान् न तेभ्यस् तदुत्पत्तिः. तान्य् एव चत्वार्य् अशैक्षं चेति. त्रीणि त्रैधातुकानि कुशलानि व्युत्थानकाले. शैक्षं च प्रवाहे. वज्रोपमानन्तरं क्षयज्ञानम् इति अशैक्षं चेति. पंच पंचकाद् अत एवानन्तरोक्ताद् इति. त्रैधातुकेभ्यः कुशलेभ्यः समापत्तिकाले. वज्रोपमानन्तरोत्पत्तौ प्रवाहे चेति. तस्माच् चत्वारीति. शैक्षं हित्वा. न ह्य् अशैक्षात् शैक्षम् उत्पद्यते. परिहाणिकाले कथं नोत्पद्यते. क्लेशोत्पादव्यवहितत्वात्. व्युत्थितस्यैव परिहाणेश् च. (II.72, 73) प्रायोगिकं चोपपत्तिलाभिकं चेति. प्रायोगिकं यत् प्रयोगाल् लभ्यते. श्रुतचिन्ताभावनामयं त्रिषु धातुषु यथासंभवं. उपपत्तिलाभिकं कामरूपधात्वोर् अन्तराभवप्रतिसंधिक्षणे प्रथमतो यस्य प्राप्तिर् उत्पद्यते. आरूप्यधातौ चोपपत्तिभवे यस्य प्राप्तिर् उत्पद्यते. विपाकजम् ऐर्यापथिकं शैल्पस्थानिकं निर्माणचित्तं चेति. हेतुकर्मभेदाद् अयं भेदः. विपाकहेतोर् जातं विपाकजं. ईर्यापथेषु शयनासनस्थितिचंक्रमणेषु भवं ऐर्यापथिकं. शिल्पस्थानेषु भवं शैल्पस्थानिकं. निर्माणे चित्तं निर्माणचित्तं. निर्मिते निर्माणे वा भवं नैर्मितं नैर्माणिकम् इति वा. तद् एवोच्यते. पुनर् विंशतिर् भवन्तीति. कथम् इत्य् आह. षोढा कुशलम् अनिवृताव्याकृतं च सप्तधा भित्त्वेति. त्रिषु धातुषु प्रायोगिकोपपत्तिप्रतिलंभिकभेदेन [तिब्. 231b] कुशलं षोढा भित्त्वा. कामरूपधात्वोश् चानिवृताव्याकृते सप्तधा भित्त्वा. कामधातौ विपाकजैर्यापथिकशैल्पस्थानिकनैर्माणिकभेदेन. रूपधातौ च विपाकजैर्यापथिकनैर्माणिकभेदेनेति. तान्य् एतानि त्रयोदश शेषाणि च सप्ताभिन्नान्य् एव. तद्यथा (##) कामावचरम् अकुशलं निवृताव्याकृतं च. रूपावचरं निवृताव्याकृतम् एव आरूप्यावचरं निवृताव्य्कृतम् अनिवृताव्याकृतं च. शैक्षम् अशैक्षं चेति विंशति चित्तानि भवंति. ईर्यापथाद्यधावाद् इति. ईर्यापथशिल्पस्थाननिर्माणाभावात्. एतानि त्रीण्य् आरूप्यधातौ न संति. आलम्बनभूतस्य रूपस्याभावात्. रूपगन्धरसस्प्रष्टव्यान्य् एषाम् आलम्बनम् इति. तत्र शय्यासनरूपादयः स्वशरीरावयवरूपादयश् चैर्यापथिकस्यालम्बनं. शैल्पस्थानिकस्य शिल्पस्थानरूपादयः नैर्माणिकस्य निर्माणरूपादयः. शैल्पस्थानिकस्य तु शब्दो ऽपीति. तुशब्दो विशेषणे अपिशब्देन रूपादयः. शब्दो ऽप्य् अस्यालम्बनं. शिल्पोपदेशशब्दम् आलम्ब्य मनोविज्ञानेन शिल्पं शिक्षते इति. विपाकजस्यावचनात् सर्वे ऽपि रूपादय आलम्बनम् इत्य् अवगन्तव्यं. मनोविज्ञानान्य् एवेति. मनोविज्ञानस्वभावान्य् ऐर्यापथिकादीनि त्रीणि. विकल्पाभिसंस्करणे [तिब्. 232a] प्रवृत्तत्वात्. विपाकजम् अवचनात् षड्विज्ञानस्वभावम् इति ज्ञापितं भवति. पंच तु विज्ञानकायम् ऐर्यापथिकशैल्पस्थानिकयोः प्रायोगिका इति. तत्प्रयोगावस्थायां भवत्वात् प्रायोगिकाः. यस्मात् ते दृष्ट्वा यावत् स्पृस्ट्वोत्पद्यंत इति. विपाकस्य प्रयोगो नास्ति. कर्मसामर्थ्येन स्वरसवाहित्वात्. ऐर्यापथिकाभिनिर्हृतम् इति विस्तरः. ऐर्यापथिकेन मनोविज्ञानेनाभिनिर्हृतम् उत्पादितं मनोविज्ञानम् अस्ति द्वादशायतनालम्बनं. चक्षुरायतनालम्बनं यावद् धर्मायतनालंबनम् अनिवृताव्याकृतस्वभावम् इत्य् अपरे. तद् एवं प्रदर्शयंति. अन्यद् अप्य् अनिवृताव्याकृतम् अस्ति यद् ऐर्यापथिकादिषु नान्तर्भवतीति. इत्थम् एव च प्रतिपत्तव्यं. अन्यथा हि यद् वक्ष्यति ##आदि. तानि विज्ञानानि एषां चतुर्णां कतमेन संगृहीतानि. न तावद् विपाकजानि. ऊर्ध्वोपपन्नानाम् अधरभूमिकविपाकासंभवात्. नैर्यापथिकादीनि. ईर्यापथाद्यभावात्. अज्ञानादिवासनाचित्तं च क्व प्रवेशयितव्यं भदन्तानन्तवर्मणा 'पि विभाषाव्याख्यान उक्तम्. एतच् चतुष्टयव्यतिरिक्तान्य् अव्याकृतानि विज्ञानानि [तिब्. 232b] सन्तीति. सावशेषम् एतद् भाष्यम् इत्य् अवगन्तव्यं. अन्यत्राभिज्ञाफलाद् इति. कामावचरं निर्माणचित्तं रूपावचरप्रायोगिकानन्तरम् एवोत्पद्यते. न कामावचरप्रायोगिकानन्तरं. रूपावचरं प्रायोगिकं शैक्षम् अशैक्षं चेति. समापत्तिकाले. स्वेभ्यः कुशलक्लिष्टेभ्य इति. स्वाभ्यां कुशलाभ्यां क्लिष्टाभ्यां च. प्रयोगकाले क्लिष्टासद्भावात्. क्लेशपरिखिन्नस्य च प्रायोगिकोत्पत्तेः. नानिवृताव्याकृतेभ्यः दुर्बलानभिसंस्कारित्वात्. रूपावचराभ्यां प्रायोगिकक्लिष्टाभ्याम् इति. प्रायोगिकात् क्लिष्टात्. शैक्षाशैक्षाभ्यां (##) च व्युत्थानकाले. क्लिष्टात् क्लिष्टसमाध्युत्पीडितस्य. रूपारूप्यावचरे च क्लिष्टे इति. प्रतिसंधिकाले. संभवति ह्य् उपपत्तिप्रतिलंभिकचित्तस्य मरणं. पूर्ववद् इति. अन्यत्राभिज्ञाफलाद् इत्य् अर्थः. तद् धि रूपावचरप्रायोगिकानन्तरम् एवेत्य् उक्तं. रूपावचराभ्यां चेति विस्तरेण पूर्ववद् व्याख्यानं. अकुशलनिवृताव्याकृतानन्तरम् इति. अकुशलानन्तरं निवृताव्याकृतानन्तरं चेति विभक्तव्यं. तुल्यत्वाद् धि तद् युगपद्वचनं. रूपावचरेभ्यश् चतुर्भ्यः. अन्यत्र प्रायोगिकाभिज्ञाफलाभ्याम् इति. प्रतिसंधिकाले. प्रायोगिके ऽभिज्ञाफले च स्थितस्य नास्ति मरणम्. अतस् ताभ्यां तत् क्लिष्टद्वयं नोत्पद्यते. शेषेषु तु स्थितस्यास्ति मरणं. [तिब्. 233a] अतस् तेभ्यस् तत् क्लिष्टद्वयम् उत्पद्यते. प्रतिसंधिकाले. एवम् अन्यत्राप्य् अन्यत्र प्रायोगिकाद् इति व्याख्येयं. षड् अन्यत्र प्रायोगिकाभिज्ञाफलाभ्याम् इति. दुर्बलानभिसंस्कारकत्वात्. अनयोर् अनन्तरं प्रायोगिकं नोत्पद्यते. रूपावचरप्रायोगिकानन्तरोत्पत्तेश् च न ताभ्याम् अभिज्ञाफलोत्पत्तिः. रूपारूप्यावचरे च क्लिष्टे इति. प्रतिसंधिकाले. शैल्पस्थानिकानन्तरं षड् इति. तत्रस्थस्य मरणासंभवात् ऐर्यापथिकविपाकजवद् इह रूपारूप्यावचरक्लिष्टयोर् असंभवः. स्वं चाभिज्ञाफलम् एवेति. प्रवाहकाले. रूपावचरं च प्रायोगिकम् इति. तद्व्युत्थाने. न ह्य् अप्रविश्य ध्यानं अभिज्ञाफलाद् व्युत्थानम् अस्तीति. तदप्य् अस्माद् एव द्वयाद् इति. तद् अभिज्ञाफलं प्रवाहे तत्प्रवेशकाले च. कामावचरकुशले इति. व्युत्थानकाले. अस्ति हि संभव उपपत्तिप्रतिलंभिकेनापि समापत्तिव्युत्थानं पटुत्वात्. अतो द्वयोर् अपि कुशलयोर् ग्रहणं. अभिज्ञाफलं चेति. कामावचरं निर्माणचित्तं. आरूप्यावचरं प्रायोगिकं शैक्षाशैक्षं च समापत्तिकाले. अन्यत्रैर्यापथिकविपाकजाभ्याम् इति. तयोर् दुर्बलानभिसंस्कारिकत्वात्. प्रायोगिकक्लिष्टाभ्याम् [तिब्. 233b] इति. व्युत्थानक्लिष्टसमापत्त्युत्पीडितकालयोः. कामावचरे क्लिष्टे इति प्रतिसंधिकाले. अन्यत्राभिज्ञाफलाद् इति. निर्माणचित्तस्य प्रायोगिकानन्तरोत्पत्तेः. आरूप्यावचरं क्लिष्तम् इति. प्रतिसंधिकाले. कुशलक्लिष्टानीति. कुशले च क्लिष्टे च कुशलक्लिष्टानीति समासः. कुशलाधरभूमिकाश्रयणात् कुशले. क्लिष्टे तु प्रतिसंधिकाले.कामावचरेभ्य इति विस्तरः. प्रतिसंधिकाले. प्रायोगिकशैल्पस्थानिकाभिज्ञाफलेषु मृत्युर् नास्तीति न तेभ्यः. कामावचरे क्लिष्टे इति. प्रतिसंधिकाले. आरूप्यावचरम् अपि क्लिष्टम् अस्मिन्न् एव स्वं प्रायोगिकं अतो नोत्पद्यते. ऐर्यापथिकस्य दुर्बलानभिसंस्कारित्वेन प्रयोगानर्हत्वात्. एवं विपाकजम् इति. यथैर्यापथिकम् उक्तं. तथेदं विपाकजानन्तरं सप्त यावद् अन्यत्राभिज्ञाफलाद् इति. ताव् एव ग्रन्थार्थौ. अभिज्ञाफलानन्तरं द्वे स्वे इति. व्युत्थाने प्रवाहे च. तद् अप्य् आभ्याम् एवेति. प्रवेशे प्रवाहे च. (##) रूपावचरं प्रायोगिकम् इति. व्युत्थानकाले. एवं शैक्षम् अशैक्षं [तिब्. 234a] स्वानि चत्वारीति. कुशलं भवतीति स्फुटं. क्लिष्टं आस्वादनाकाले. 'निवृताव्याकृतं तु व्युत्थानकाले. रूपावचरात् प्रायोगिकाद् इति. समापत्तिकाले. अन्यत्र विपाकजाद् इति. दुर्बलानभिसंस्कारवाहित्वाद् इति कारणं वक्ष्यते. शैक्षाशैक्षाभ्यां चेति. समापत्तिकाले. अधरधातुकानि च क्लिष्टानीति. रूपावचरकामावचराणि प्रतिसंधिकाले. प्रायोगिकक्लिष्टे इति. प्रायोगिकं क्लिष्टसमाध्युत्पीडनात्. क्लिष्तं प्रतिसंधिकाले. कामावचरे ऽपि क्लिष्टे प्रतिसंधिकाल एव. कामावचररूपावचरेभ्य इति विस्तरः. तच्चित्तस्थमरणसंभवात्. अन्यत्र प्रायोगिकाद् इति. विपाकजानन्तरं प्रायोगिकानुत्पत्तेः. अधराणि त्रीणि क्लिष्टानीति. द्विधातुकानि प्रतिसंधिकाले. कामावचरम् उत्पत्तिलाभिकम् इति. पटुत्वाद् एतच् छइक्षाद् व्युत्थानचित्तं संभवति. पटुत्वाद् इति कारणं वक्ष्यति. न तु तथा रूपारूप्यावचरे उपपत्तिलाभिके पटुनी इति न ते संभवतः. शैक्षं प्रवाहे अशैक्षं च वज्रोपमानन्तरं. शैक्षम् एकं हित्वेति. अशैक्षाच् छइक्षं नोत्पद्यते. तस्माद् अशैक्षानंतरं पंच. न तु षट् यथा शैक्षात्. तानि च पंच शैक्षवद् वक्तव्यानि [तिब्. 234b]. अत्र विंशतिचित्तानां समनन्तरप्रत्ययस्य असूत्रितस्य सूत्ररूपाः संग्रहश्लोकाः. ## ईर्यापथशिल्पाभिसंस्करणप्रवृत्तत्वात्. न पुनर् एभ्यः प्रायोगिकम् उत्पद्यत इत्य् अधिकृतं. अतो ऽसंभवाद् ऐर्यापथिकशैल्पस्थानिकानन्तरं (##) प्रायोगिकं नोत्पद्यते. तद् अन्याभिसंस्करणप्रवृत्तत्वाद् इत्य् अभिप्रायः. यस्माद् ऐर्यापथिकम् ईर्यापथाभिसंस्करणे प्रवृत्तं. गमनाद्याकारत्वात्. शैल्पस्थानिकं च श्लिपाभिसंस्करणे प्रवृत्तम्. इदं एवं करोमीदम् एवं करोमीतीत्य् एवमाकारप्रवृत्तत्वात्. दुर्बलानभिसंस्कारवाहित्वाच् च विपाकजानन्तरं प्रायोगिकं नोत्पद्यते. [तिब्. 235a] तद् धि विपाकजम् अव्याकृतत्वाद् दुर्बलं. पूर्वकर्माक्षेपात्. अयत्नेन च प्रवृत्तेर् अनभिसंकारवाहीति. अथ वा ईर्यापथशिल्पाभिसंस्करणप्रवृत्तत्वात्. ऐर्यापथिकशैल्पस्थानिकानन्तरं न प्रायोगिकम् उत्पद्यते. दुर्बलानभिसंस्कारवाहित्वाच् च ऐर्यापथिकशैल्पस्थानिकविपाकजानन्तरं प्रायोगिकं नोत्पद्यते. सर्वेषाम् अव्याकृतत्वेन दुर्बलत्वात्. अनभिसंस्कारवाहित्वाच् च विपाकजस्यैवैकस्य ऐर्यापथिकशैल्पस्थानिकयोर् अपि वा प्रायोगिकाभिसंस्काराभावात्. अन्यव्यापारपरत्वमात्राद् धि तयोर् अभिसंस्करणप्रवृत्तत्वम् उक्तं. अथ वायम् एवास्य वाक्यस्याभिसंबन्धः. ईर्यापथशिल्पाभिसंस्करणप्रवृत्तत्वात्. दुर्बलानभिसंस्कारवाहित्वाच् चैतानि विपाकजैर्यापथिकशैल्पस्थानिकानि न प्रयोगिकानुकूलानि. अतो न तदनन्तरं प्रायोगिकम् उत्पद्यत इति संबन्धनीयं. निष्क्रमणचित्तं तु अनभिसंस्कारवाहीति. प्रायोगिकचित्तप्रवाहाद् यद् अन्यच् चित्तं. तन् निष्क्रमणचित्तं. तेन ह्य् असौ योगी ततः प्रवाहान् निष्क्रामति तदवतारत्वात्. निष्क्रमणचित्तम् अन्भिसंस्कारवाहि अनाभोगवाहीति युक्तो ऽस्य निष्क्रमणचित्तस्य विपाकजादीनाम् अन्यतमस्वभावस्य [तिब्. 235b] प्रायोगिकचित्तानन्तरम् उत्पादः. एवं तर्हीति. यदि न प्रायोगिकानुकूलानीति विपाकजादिभ्यो ऽनन्तरं प्रायोगिकं नोत्पद्यते. एवं तर्हि क्लिष्टेभ्यो ऽपि प्रायोगिकं नोत्पद्यते विगुणत्वात्. विगुणो हि क्लिष्टो धर्मः कुशलस्य नानुकूल इत्य् अर्थः तद्विरोधित्वात्. तथापीति विस्तरः. यद्य् अपि तद् विगुणं तथापि क्लेशसमुदाचारपरिखिन्नस्य योगिनः तत्परिज्ञानात् क्लेशसमुदाचारपरिज्ञानाद् युक्तः प्रायोगिकसंमुखीभावः. तत्परिज्ञानम् एव हि प्रायोगिकं चित्तम् इति. पटुत्वाद् इति. कामावचरम् उत्पत्तिप्रतिलंभिकं पटु तच् छइक्षादिभ्यो व्युत्थानचित्तं संभवति. अत एव च क्लिष्टसमाध्युत्पीडितस्य तदाश्रयणं भवति. अनभिसंस्कारवाहित्वात् तु तस्य तस्माच् छइक्षादीनि नोत्पद्यन्ते. रूपावचरं तूपपत्तिप्रतिलंभिकं न कामावचरवत् पटु. तस्मात् क्लिष्टसमाध्युत्पीडितस्य तदाश्रयणं न भवति. प्रायोगिकम् एवाश्रीयते. अन्योन्यानन्तरं चित्तानाम् उत्पादः. तानि च मनस्कारवशाद् उत्पद्यंत इति अतो मनस्कारोपक्षेपः. त्रयो मनस्कारा इति विस्तरः. स्वलक्षणस्य मनसिकरणं स्वलक्षणमनस्कारः. तद्यथा रूपणालक्षणं रूपम् इत्य् एवमादि. आदिशब्देनानुभवनलक्सणा वेदनेति एवमादि.[तिब्. 236a] अनित्यत्वादिमनसिकरणं सामान्यलक्षणमनस्कारः (##) षोडशाकारसंप्रयुक्तः. अनित्यतो यावन् नैर्याणिकत इति. अधिमुक्त्या न भूतार्थे मनसिकरणं अधिमुक्तिमनस्कारः. अशुभायां यावत् कृत्स्नायतनादिषु. आदिशब्देन ऋद्ध्यादीनाम् अभिनिर्हारे लगुत्वाद्यधिमोक्षो गृह्यते. तद्यथा महर्द्धिको महानुभावः परीत्तां पृथिवीसंज्ञाम् अप्य् अधितिष्ठति. अप्रमाणाम् अपि संज्ञां. स आकांक्षन् पृथिवीं चलयतीति विस्तरः. अशुभया सहगतं सम्बद्धं अशुभासहगतं. एतद् उक्तं भवति. अशुभामनस्कारानन्तरं स्मृतिसंबोध्यंगं भावयति जनयति उत्पादयतीति. समृतिसंबोध्यंगं ह्य् आर्यमार्ग इति अस्त्य् अधिमुक्तिमनस्कारानन्तरं आर्यमार्गोत्पाद इति दर्शयति. आह. यदि सामान्यमनस्कारानान्तरम् एव नाधिमुक्तिमनस्कारानंतरम् आर्यमार्गं संमुखीकरोति. इदं कथं नीयते. अशुभासहगतं स्मृतिसंबोध्यंगं भावयतीति. अत इदम् उच्यते. अशुभया तु चित्तं दमयित्वेति विस्तरः. प्रायोगावस्थायाम् अशुभया चित्तं दमयित्वा यावद् अवसाने सामान्यमनस्कारानन्तरम् आर्यमार्गं संमुखीकर्तोइ. अतो न सूत्रविरोध इति. आर्यमार्गानन्तरम् अपीति विस्तरः. न केवलं सामान्यमनस्कारानन्तरं आर्यमार्गं संमुखीकरोति. [तिब्. 236b] आर्यमार्गानन्तरम् अपि सामान्यमनस्कारम् एव संमुखीकरोतीत्य् अपरे. स्यात् तावद् इति विस्तरः. अनायम्यादीति. आदिशब्देनानागम्यप्रथमध्यानध्यानान्तरत्रिभूमिसंनिश्रयेण नियामावक्रान्तौ तन्मार्गानन्तरं त्रिमार्गानन्तरं कामावचरं सामान्यमनस्कारं श्रुतमयं चिन्तामयं वा संमुखीकुर्यात् संनिकृष्टत्वात्. अथ द्वितीयादिध्यानसंनिश्रयेण द्वितीयतृतीयचतुर्थध्यानसंनिश्रयेण नियामावक्रान्तौ कथम् आर्यमार्गानन्तरं कथं सामान्यमनस्कारं संमुखीकरोति. न हि कामावचरः शक्यः संमुखीकर्तुम् इति वाक्यशेषः. कस्मात्. प्रथमध्यानव्यवहितत्वेनातिविप्रकृष्टत्वात्. ब्रूयास् त्वं द्वितीयादिध्यानभूमिकम् एव संमुखीकरोतीति. अत आह. न च तद्भूमिकः प्रतिलब्धो ऽन्यत्र निर्वेधभागीयाद् इति. द्वितीयध्यानादिभूमिको ऽनागम्यादिभूमिको वानास्रवो मार्गो ऽन्यत्र निर्वेधभागीयान् न प्रतिलब्ध आसीत्. अनाकारपतितस् तु लौकिको मार्गः प्रतिलब्ध आसीत्. न तु सः. तस्माद् आर्यस्य व्युत्थानार्थं रोचते. निर्वेधभागीयं तर्हि सामान्यमनस्कारं संमुखीकरिष्यतीति. अत आह. न चार्यो निर्वेधभागीयम् इति विस्तरः. किम् अर्थम् इति चेत्. अत आह. न हि प्राप्तफलस्य तत्प्रयोगसंमुखीभावो युक्त इति. प्रयोगस्य कृतार्थत्वान् [तिब्. 237a] निहीनत्वाच् च निर्वेधभागीयानि चार्यमार्गस्य प्रयोग इति. अन्यो ऽप्य् अस्य तज्जातीय इति. यः सत्यालम्बनत्वान् निर्वेधभागीयजातीयः सामान्यमनस्कारो भावनां गच्छति. अनास्रवमार्गोत्पत्तिकाले प्राप्यते इत्य् अर्थः. कथं. शान्तं निर्वाणम् इति सामान्यमनस्कारः सर्वनिर्वाणालम्बनत्वात्. (##) तत् संमुखीकरिष्यतीति. सर्वसंस्कारा अनित्या इति वा सर्वधर्मा अनात्मान इति वा शान्तं निर्वाणम् इति वार्यमार्गानन्तरं संमुखीकरिष्यतीति. तद् एतन् न वर्णयन्ति. कस्मात् एषां तज्जातीयानां सामान्यमनस्काराणां निर्वेधभागीयप्रतिबद्धभावनत्वात्. न किलैषाम् अनास्रवमार्गप्रतिबद्धाभावेनेति. अनागम्यं निश्रित्येति विस्तरः. तद्भूमिकम् इति. अनागम्यभूमिकं. तद्भूमिकं भावाग्रिकं वेति. आकिंचन्यायतनभूमिकं भावाग्रिकं वा यदि भवाग्रोपपन्नो भवति. शेषासु भूमिषु स्वभूमिकम् एव व्युत्थानचित्तं. नान्यभूमिकं. अन्यभूमिकस्य प्रयोगसाध्यत्वात्. स्वभूमिकम् अनभिसंस्कारेण भवतीति. प्रयोगप्रतिबद्धत्वाद् इति. कस्य. आर्यमार्गस्य. मार्गानन्तरं तूपपत्तिप्रतिलंभिकस्यापि कामावचरस्य संमुखीभाव इत्य् अधिकृतं. (II.74) ## इति. यथासंख्येन [तिब्. 237b] निर्देशः. कामावचरे क्लिष्ते षण्णां चित्तानां लाभः. प्रतिलंभ इत्य् अर्थः. रूपावचरे षण्णां. आरूप्यावचरे द्वयोर् इति. तेनाह. कामावचरे हि क्लिष्ट इति विस्तरः. तैर् असमन्वागतस्येति. तैः षड्भिश् चित्तैर् असमन्वागतस्य पुद्गलस्य. कथं. इह कुशलप्रतिसंधानं सम्यग्दृष्ट्या वा विचिकित्सया वा. तद् यदि विचिकित्सया प्रतिसंधत्ते. तत्र विचिकित्सासंप्रयुक्ते क्लिष्टे चित्ते संमुखीभूते यदा रूपधातोर् आरूप्यधातोर् वा कामधातुं प्रत्यागच्छति. तदास्यान्तराभवप्रतिसंधिचित्ते ऽवश्यक्लिष्टे तस्य कुशलस्य लाभस् तेनासमन्वागतस्येति. अकुशलनिवृताव्याकृतयोर् इति विस्तरः. अकुशलं च निवृताव्याकृतं च कामावचरम् एव अधिकाराद् रूपावचरस्य च निवृतस्य पृथक्पाठात्. तयोर् अकुशलनिवृताव्याकृतयो रूपावचरस्य क्लिष्तस्य. किं. लाभ इति प्रकृतं. कथं लाभ इत्य् आह. धातुप्रत्यागमनात् परिहाणितश् चेति. यदा रूपधातोर् आरूप्यधातोर् वा कामधातुं प्रत्यागच्छति. तदास्यांतराभवप्रतिसंधिचित्ते ऽवश्यं क्लिष्टे ऽकुशलनिवृताव्याकृतयोर् अन्यतरस्मिं संमुखीभूते तयोर् अकुशलनिवृताव्याकृतयोर् लाभो भवति पूर्वविहीनत्वात् तेनासमन्वागतस्य. परिहाणितश् च. [तिब्. 238a] यदा च कामवैराग्यात् परिहीयते. तदास्य क्लिष्टे परिहाणिचित्ते संमुखीभूते तयोः क्लिष्टयोर् लाभस् तेनासमन्वागतस्य. रूपावचरस्य च क्लिष्टस्य धातुप्रत्यागमनात्. यदारूप्यधातोः कामधातुं प्रत्यागच्छति. तदास्यान्तराभवप्रतिसंधिचित्ते ऽवश्यं क्लिष्टे रूपावचरस्य क्लिष्टस्य पूर्वविहीनस्य लाभो भवति तेनासमन्वागतस्य. परिहाणितश् च. यदा रूपवैराग्यात् परिहीयते कामावचरेण चित्तेन. तदास्य वैराग्यत्यक्तस्य रूपावचरस्य क्लिष्टस्य लाभो भवति तेनासमन्वागतस्य. (##) आरूप्यावचरस्य क्लिष्टस्य परिहाणितः. यदा कामावचरेण चित्तेनारूप्यवैराग्यात् परिहीयते. तदास्यारूप्यावचरस्य क्लिष्टस्य लाभो भवति तेनासमन्वागतस्य. शैक्षस्य च परिहाणित इत्य् अधिकृतं. यदा कामावचरेण चित्तेनार्हत्त्वात् परिहीयते. तदास्य शैक्षचित्तस्य लाभो भवति तेनास्मन्वागतस्य. एवं तावत् कामावचरे क्लिष्टे चित्ते संमुखीभूते षण्णां चित्तानां लाभ उक्तस् तैर् असमन्वागतस्य. रूपावचरे क्लिष्ते चित्ते संमुखीभूते षण्णां लाभः तैर् असमन्वागतस्य. रूपावचराणाम् इति विस्तरः. यदारूप्यधातो रूपधातुं प्रत्यागच्छति. तदास्य रूपावचरान्तराभवप्रतिसंधिचित्ते ऽवश्यं क्लिष्टे रूपावचराणां त्रयाणां कुशलस्योपपत्तिप्रतिलंभिकस्य [तिब्. 238b] क्लिष्टस्यानिवृताव्याकृतस्य च. निर्माणचित्तस्याग्रजप्राप्तिसद्भावात्. कामावचरस्य चानिवृताव्याकृतस्य निर्माणचित्तस्यैव. आरूप्यावचरस्य क्लिष्टस्य शैक्षस्य च लाभः. परिहाणितो रूपावचरेण चित्तेनार्हत्त्वात् परिहीयमाणस्य तदसमन्वागतस्य. एवं रूपावचरे ऽपि क्लिष्टे षण्णां लाभ उक्तः. आरूप्यावचरे तु क्लिष्टे द्वयोर् लाभस् ताभ्याम् असमन्वागतस्य. परिहाणित आरूप्यावचरेण चित्तेनार्हत्त्वात् परिहीयमाणस्यैव क्लिष्टस्य यस्यैकदेशः संमुखीभूतः शैक्षस्य चेति. ## इति. कुशल इति जातिनिर्देशः. कुशले कस्मिंश्चिद् रूपावचरे त्रयाणां लाभः संभवः. कथम्. आद्ये तावद् रूपावचरे कुशले चित्ते संमुखीभूते तस्यैव कुशलस्य रूपावचरस्य लाभस् तेनासमन्वागतस्य. मौलध्यानसंगृहीते तु कुशले चित्ते संमुखीभूते कामावचररूपावचरयोर् अनिवृताव्याकृतयोर् निर्माणचित्तयोर् लाभः ताभ्याम् असमन्वागतस्य. इत्य् एवं कुशले रूपावचरे चित्ते संमुखीभूते त्रयाणां लाभ इत्य् उच्यते. न तु युगपल्लाभ इति. #<शैक्षे चतुर्णाम्># इति. शैक्षे चित्ते संमुखीभूते दुःखे धर्मज्ञानक्षांतिचित्ते तस्यैव शैक्षस्य दुःखे धर्मज्ञानक्षांतिकलापस्वभावस्य लाभस् तेनासमन्वागतस्य. कामरूपावचरयोश् चानिवृतव्याकृतयोर् [तिब्. 239a] आरूप्यावचरस्य च कुशलस्य. कस्मिं कलाप इत्य् आह. आर्यमार्गेण कामरूपधातुवैराग्ये. कथम् इति. यदायम् अनागम्यभूमिकेनार्यमार्गेण कामवैराग्यं करोति. तदा नवमविमुक्तिमार्गसंगृहीते शैक्षे चित्ते संमुखीभूते कामरूपावचरयोर् अनिवृताव्याकृतयोर् निर्माणचित्तयोर् लाभस् ताभ्याम् असमन्वागतस्य. यदा तु षड्भूमिकानाम् आर्यमार्गाणाम् अन्यतमेन रूपवैराग्यं करोति. तदाद्यप्रकारचित्ते शैक्षे संमुखीभूते ऽतीतानागतप्राप्तिन्यायेनारूप्यावचरस्य कुशलस्य लाभस् तेनासमन्वागतस्य. आर्यमार्गग्रहणं सास्रवचित्तनिरासार्थं. शैक्षे चित्ते संभूते ऽयं लाभो वर्ण्यते. (##) अत्राचार्यगुणमतिर् व्याचष्टे. #<शैक्षे चतुर्णां># तस्यैव शैक्षस्य कामरूपावचरयोश् चानिवृताव्याकृतयोर् अरूप्यावचरस्य च कुशलस्येति. कथम् इत्य् अतो ब्रवीति. आर्यमार्गेण कामरूपवैराग्ये यदायम् अनागम्यभूमिकेनार्यमार्गेण कामधातुवैराग्यं करोति. तदा यो नवमो विमुक्तिमार्गः. तस्मिं मौलध्यानभूमिकम् अपूर्वकं शैक्षं लभत इति शैक्षस्य लाभ उच्यते. कामरूपावचरयोश् चानिवृताव्याकृतयोर् निर्माणचित्तयोर् एव तस्मिं लाभः. षड्भूमिकेन त्व् आर्यमार्गेण [तिब्. 239b] कामरूपवैराग्ये यो नवमो विमुक्तिमार्गः. तस्मिन्न् आरूप्यावचरं कुषलं प्रतिलभत इति. तच्छिष्यो ऽप्य् आचार्यवसुमित्रस् तम् एवार्थं तेन वाक्येन तैर् एव पदव्यंजनैर् लिखति. तद् एतद् अयुक्तं व्याख्यानं. न ह्य् एवं एकवाक्येन व्याख्यातार्थो घटते. वाक्यभेदेन घटते. तस्यैव शैक्षस्य लाभ इत्य् एतद् एकं वाक्यं. कामरूपावचरयोश् च यावत् कामरूपधातुवैराग्य इत्य् अपरं वाक्यम्. आर्यमार्गेण कामरूपधातुवैराग्य इत्य् एतेन विशेषेण तस्यैव शैक्षस्येत्य् एतत् पूर्वोक्तं न विशेष्यं वाक्यान्तरत्वात्. अतद्वतो ह्य् अयं चित्तलाभो वर्ण्यते. ## इति वचनात्. कथं. नवमे विमुक्तिमार्गे शैक्षचित्तवतः पुद्गलस्य शैक्षचित्तलाभो व्यवस्थाप्यते. ननु चोक्तं मौलध्यानभूमिकम् अपूर्वं शैक्षं लभ्यत इति. न अतिप्रसंगात्. रूपावचरम् अपि कुशलं चित्तं मौलध्यानभूमिकम् अपूर्वं प्रतिलभ्यत इति तस्यापि लाभ इति प्रसज्येत. आचार्यवसुमित्र आह. शैक्षचित्तस्थितस्य कामधातुवैराग्ये कुशलम् उष्मगतावस्थायाम् एव रूपावचरं नियामवाक्रान्तौ लब्धम् इति कृत्वा न गण्यत इति. तद् अयुक्तं शैक्षस्याप्य् अगणनाप्राप्तेः. शैक्षम् अपि हि दर्शनमार्गावस्थायां लब्धम् इति न भवता तथा स्थापयितव्यम् इति प्राप्नोति. अतश् चेदम् अपव्याख्यानम् इति निश्चीयते. यस्माद् आचार्येणैव [तिब्. 240a] मिश्रश्लोकव्याख्यान एवं लिखितं. शैक्षस्याशैक्षस्य च नियमावक्रान्त्यर्हत्त्वयोर् इति. #<शेषं कृतशेषितम्># इति. प्रातिपदिकधातुरूपम् एतद् इति दर्शयति. यत्र चित्ते लाभो न व्याख्यातः. तत्र तस्यैव लाभ इति. कथं कृत्वा. कामावचरे तावत् कुशलचित्त इयतां चित्तानां लाभ इति न व्याख्यातः. तत्र तस्यैव लाभो नान्येषां. तद्यथा सम्यग्दृष्ट्या कुशलमूलप्रतिसंधाने कामावचरे कुशले चित्ते संमुखीभूते तस्यैव कुशलस्य चित्तस्य लाभः तेनासमन्वागतस्य. नान्येषां क्लिष्टानां. (##) त्रैधातुकानाम् अपि पूर्वप्रतिलब्धत्वात्. न कामावचरस्यानिवृताव्याकृतस्य. विपाकजादीनां सहजप्राप्तित्वात्. निर्माणचित्तस्य प्राप्त्यभावात्. न रूपारूप्यावचराणां कुशलादीनां शैक्षशैक्षयोश् च प्राप्त्यभावात्. अनिवृताव्याकृते ऽपि कामावचरे चित्ते लाभो न व्याख्यातः. तत्र तस्यैव लाभः तेनासमन्वागतस्य. ## कृत्वा. नन्येषां कुशलादीनां पूर्वप्रतिलब्धत्वात्. तथैव केषांचित् प्राप्त्यभावाच् च. निर्माणचित्ते तु संमुखीभूते न कस्यचिल् लाभ इति न वक्तव्यं. यत्र हि क्लिष्टे ऽन्यत्र वा कस्यचिल् लाभो नास्ति. न तद् उच्यते. क्लिष्ट एव हि त्रैधातुके षण्णां यावद् द्वयोर् लाभो न त्व् अवश्यम् इत्य् अवधारणं. रूपावचरे ऽप्य् [तिब्. 240b] अनिवृताव्याकृते संमुखीभूते तस्यैव लाभः. नान्येषां पूर्ववद् वक्तव्यं. तथारूप्यावचरे आकाशानन्त्यायतनसामन्तकाद्यप्रकारसंगृहीते कुशलचित्ते संमुखीभूते तस्यैव लाभस् तेनासमन्वागतस्य. नान्येषां केषांचित्. पूर्वप्रतिलब्धत्वात् केषांचित् प्राप्त्यभावात्. एवं अनिवृताव्याकृते शैक्षे च. अन्ये पुनर् अभेदेनाहुर् इति. के. मिश्रककारा. अभेदेनेति त्रैधातुकानां क्लिष्टादीनाम् अपृथक्करणात्. #<षण्णां तु कुशले चित्ते># इति. यद् उक्तं. तन् न्यूनं लक्षणं. कुशलं हि त्रैधातुकं सास्रवम् अनास्रवं च. तत्र सप्तानां कशले citte iti vaktavyü na षण्णाम् इति तद् दर्शयन्न् आह. कामावचरस्येति विस्तरः. कुशलमूलेप्रतिसंधानाद् इति व्याख्यातम् एतत्. अनिवृताव्याकृतयोर् वैराग्यत इति. लौकिकेन लोकोत्तरेण वा मार्गेण कामधातोर् वैराग्ये नवमे विमुक्तिमार्गे कामरूपावचरयोर् निर्माणचित्तयोर् लाभस् ताभ्याम् असमन्वागतस्य. रूपाराप्यावचरयोः कुशलयोस् ततस्त्यसमाधिलाभत इति. यदा रूपावचरम् अनागम्यं प्रथमतो लभते. तदा रूपावचरस्य कुशलस्य लाभः. यदाकाशानंत्यायतनसामन्तकं प्रथमतो लभते. तदारूप्यावचरस्य कुशलस्य लाभः. [तिब्. 241a] शैक्षस्य चाशैक्षस्य च नियमावक्रान्त्यर्हत्त्वयोर् इति. यदा नियमम् अवक्रामति. तदा शैक्षस्य दुःखे धर्मज्ञानक्षान्तिकलापस्य लाघः. यदार्हत्त्वं प्राप्नोति. तदाशैक्षस्य क्षयज्ञानकलापस्य लाभः. इत्य् आस्व् अवस्थास्व् अमीभिश् चित्तैर् यथोक्तैः सप्तभिर् असमन्वागतः समन्वागमनं प्रतिलभते. शेषम् अत एव व्याख्यानाद् उपधार्यम् इति. अत एव मदीयाद् व्याख्यानाच् छेषम् अवगन्तव्यं. ## इत्य् एकं. ## (##) इति द्वितीयम्. इत्य् एतच् छेषं. कथं. क्लिष्टे त्रिधातुके चित्ते नवानां लाभः. कामावचराणां चतुर्णां रूपावचराणां त्रयाणाम् आरूयावचरस्य निवृतस्य शैक्षस्य चेति नवानां यथायोगं लाभः तैर् असमन्वागतस्य. को ऽयं यथायोगार्थः. कामावचरो च क्लिष्टे कुशलमूलप्रतिसंधानेन वा धातुप्रत्यागमनेन वा कामावचरस्य कुशलस्य लाभः. अकुशलनिवृताव्याकृतयोश् च धातुप्रत्यागमनेन परिहाण्या वा लाभः. रूपावचर एव क्ल्ष्टे रूपावचरस्य कुशलस्य कामावचररूपावचरयोश् चानिवृताव्याकृतयोर् निर्माणचित्तयोर् धातुप्रत्यागमनाल् लाभः. कामावचरे रूपावचरे वा क्लिष्टे रूपावचरस्य वा क्लिष्टस्य वा धातुप्रत्यागमनात् परिहाणितो वा लाभः. कामावचरे रूपावचरे आरूप्यावचरे वा क्लिष्टे [तिब्. 241b] आरूप्यावचरक्लिष्टशैक्षयोः परिहाणितो लाभः. इति यथायोगार्थः. ## इति. यच् छेषं. तत् तुल्यम् इति पूर्ववत्. अव्याकृतानां हि त्रैधातुकानाम् अन्यतमस्मिं संमुखीभूते तस्यैवाव्याकृतस्य लाभः. तेनतेनासमन्वागतस्य. ## सिद्धान्तात्. संग्रहश्लोक इति. सर्वम् ## धातुप्रत्यागमनाद् इति वचनात्. ## तस्यैव कुशलस्यैवमादिवचनात्. ततस्त्यसमाधिलाभत इति वचनात्. ## कामरूपधातुवैराग्ये इति वचनात्. ## परिहाणित इति वचनात्. ## विचिकित्सया सम्यग्दृष्ट्या च कुशलमूलप्रतिसंधानाद् इति वचनात्. ## चित्तप्रतिलंभः. ## पुद्गलस्य तैर् असमन्वागतस्येति वचनाद् इति. आचार्ययशोमित्रकृतायाम् अभिधर्मकोशव्याख्यायाम् इन्द्रियनिर्देशो नाम द्वितीयं कोशस्थानं समाप्तं. (##) III (लोकनिर्देशो नाम तृतीयं कोशस्थानम्) (III.1-3) इदम् इदानीं वक्तव्यम् इति. द्वितीयस्य तृतीयस्य च कोशस्थानस्य सम्बन्धप्रदर्शनार्थम् इदम् उक्तं. कामरूपारूप्यधातुनैयम्येन चित्तादीनां कृतो निर्देश इति. नियमस्य भावो नैयम्यं नियम एव वा नैयम्यं. तेन चित्तादीनां कृतो निर्देशः. ## वाचनात्. आदिशब्देन चैत्तादीनां ग्रहणं. ## इति वचनात्. इन्द्रियाणां कामादिनैयम्येन कृतो निर्देशः. ## वचनात्. तेन कामरूपारूप्यधातवो ऽनुक्तलक्षणा इत्य् अतः पृच्छति. तत्र कतमे ते कामरूपारूप्यधातव इति. अत इदम् उच्यते. ## इति विस्तरः. चतस्रो गतय इति. नरकप्रेततिर्यग्मनुष्यगतयश् चतस्रः साकल्येन कामधाताव् अन्तर्गताः. देवगतिस् तु न साकल्येन. किं तर्हि. षड् देवनिकाया इति दर्शयति. तत्र नीर्यन्त इति नॄ नये. न रंजयन्तीति रंजेः. नरेर् इति रि गतिरेषणयोर् इत्य् अस्य प्रतिषेधपूर्वस्य रूपं. नीर्यन्ते ऽस्मिं सत्त्वा अपुण्येनेति नरकाः. न रंजयन्त इति नरका इत्य् अपरे. नरेर् आसादनार्थस्यैतद् रूपं. न रंजयति प्रावंति नास्पृहयंति त्राणं इति नरका इति आचार्यसंघभभद्रः. भृशमितो ऽपुनरावृत्तेर् इताः प्रेताः. पिपासया (##) परीता इत्य् अपरे. तिर्यग्गमनात् ## मनस उद्भूतत्वान् मनुष्याः. [तिब्. 242b] मनोर् अपत्या इति लौकिकाः. द्यौर् ओको येषाम् इति ## कामप्रभावितो धातुः कामधातुर् इति वक्ष्यति. चत्वारो महाराजानो लोकपाला विरूढको विरूपाक्षो धृतराष्ट्रो वैश्रवणश् च. तेषु भवाश् चातुर्महाराजिकास् तन्मध्यगता इत्य् अर्थः. तद्यथा देवेषूपपद्यते देवमध्ये उत्पद्यत इत्य् अर्थः. चतुर्महाराजस्थाने भवाश् चातुर्महाराजिका मध्यपदलोपा गोरथवद् इत्य् अपरे. सहकृतसुकृतैर् अत्रोपपद्यंत इति त्रयस्त्रिंशाः. समानपुण्यैर् इत्य् अर्थः. अष्टौ वसवा द्वाव् अश्विनौ एकादश रुद्रा द्वादशादित्या इति तावत्प्रमुखत्वात् त्रयस्त्रिंशा इति लौकिकाः. तदनुसारेण प्रवचने ऽपि तथा नामव्यवहार इत्य् अपरे. दुःखात् याताः पुण्येनेति यामाः. दुःखानि वा यामयन्तीति यामाः. तुषा तुष्ट्या इताः. तुषो वा विद्यन्ते एषाम् इति तुषिताः. स्वयंकृते निर्माणे रतिर् एषाम् इति निर्माणरतयः. परनिर्मितान् भोगान् वशे वर्तयितुं शीलम् एषाम् इति परनिर्मितवशवर्तिनः. स्थानानीति वाक्यशेष इति. यानि विंशतिस्थानानि. स कामधातुः. यदि तु विंशतिस्थानो विंशतिर् इति उत्तरपदलोपः क्रियेत. तद्यथा पीततोया अश्वाः पीता इति [तिब्. 243a] सुतरां श्लिष्यति. संजीवो यत्र सत्त्वान् म्रियमाणान् वायवो जीवयंति. कालसूत्रा यत्र कालसूत्राणि पातयित्वा सत्त्वास् तक्ष्यंते. संघातो यत्र मेषाकृतयः पर्वतादय उभयत आपतन्तः सत्त्वान् पीडयन्ति. रौरवो यत्र सत्त्वा यात्यमानाः परमविकृतं रुदंति. यत्र तु विशेषेण स महारौरवः. तपनो यत्राग्न्यादिभिस् तप्यन्ते सत्त्वाः. यत्र तु विशेषेण स प्रतापनः. अवीचिर् यत्रातिमात्राग्निज्वालालिंगितानां सत्त्वानां सुखवीचिर् अन्तरं नास्ति. जम्बूद्वीपो जम्बूचिह्नो द्वीपः. पूर्वविदेहः सुमेरोः पूर्वेण. अवरगोदानीयः पश्चिमेन. उत्तरकुरुर् उत्तरेण. एवं नामान एते द्वीपा लोकप्रतीताः. षट् चानन्तरोक्ता देवनिकायाः. इत्य् एतानि विंशतिः स्थानानीति. अष्तौ नरकाश् चत्वारो द्वीपाः षट् चानन्तरोक्ताश् चातुर्महाराजिकादयः प्रेतास् तिर्यञ्चश् चाभिन्ना इति विंशतिस्थानः कामधातुः. यावद् वायुमण्डलम् इति. अधस्ताद् यत्राप्मण्डलं तिष्ठति. ## इति. रूपप्रभावितो धातुः. ## इति. तत्र रूपधातौ सर्वेषाम् अपि ध्यानानां मृदुमध्याधिमात्रभेदेन प्रत्येकं त्रिभूमिकं. [तिब्. 243b] ब्रह्मकायिकाः ब्रह्मपुरोहिताः महाब्रह्माण (##) इति प्रथमं. परीत्ताभा आप्रमाणाभा आभास्वरा इति द्वितीयं. परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना इति तृतीयं. अनभ्रकाः पुण्यप्रसवा बृहत्फला इति चतुर्थं. तस्य त्व् अधिमात्रस्यैवानास्रवध्यानव्यवकिरणेन मृदुमध्याधिमात्रधिमात्रतराधिमात्रतमभेदभिन्नेन पुनः पंच स्थानान्तराणि. अबृहा अतपाः सुदृषाः सुदर्शना आकनिष्ठाश् चेति. अतश् चतुर्थं ध्यानम् अष्टभूमिकम् इत्य् उच्यते. तत्र बृहत्कुशलमूलनिर्यातत्वाद् ब्रह्मा. कश् चासौ. यो महाब्रह्मेत्य् उच्यते. ध्यानांतरलाभात् पश्चात् पूर्वं च्युत्युपपत्तिलाभात् प्रमाणादिविशेषादिभिश् चास्य महान्. तस्य कायो निवास एषां विद्यते इति ब्रह्मकायिकाः. ब्रह्मा पुरोधीयते एषाम् इति ब्रह्मपुरोहिताः. आयुर्वर्णादिभिर् विशेषैर् महाब्रह्मा एषाम् इति महाब्रह्माणः. परीत्तैषाम् आभाभास्वरभूमिम् अपेक्ष्येति परीत्ताभाः. नाभाप्रमाणम् एषाम् शक्यं प्रमातुम् इत्य् अप्रमाणाभाः. कृत्स्नस्थानान्तरोद्भासनाद् आभास्वराः. मनोभूमिकं सुखं शुभम् इत्य् उच्यते. तद् एषाम् अन्यभूमिम् अपेक्ष्य परीत्तम् इति परीत्तशुभाः. अप्रमाणं शुभम् एषाम् अप्रमाणशुभाः. शुभं कृत्स्नम् एषाम् इति शुभकृत्स्नाः. [तिब्. 244a] न तदुत्कृष्टतरम् अन्यत्रास्ति सुखम् इत्य् अभिप्रायः. अभ्रवद् एषां ब्बूमिसंबंधो नास्तीत्य् अनभ्रकाः. सह सत्त्वेन तद्विमानोदयव्ययाद् इति वचनान् नैषाम् उपरि भूम्यन्तरम् अस्तीति अनभ्रकाः. अभ्रम् इव ह्य् उपरि न भूमिसंबन्ध इत्य् अपरे. आनिंज्यकर्मसंभूतत्वात् पुण्येभ्यः प्रसव एषाम् इति पुण्यप्रसवाः. स्थानान्तरप्रतिबद्धं पार्थग्जनिकं सर्वोत्कृष्टं बृहद् एषां फलम् उद्भवतीति बृहत्फलाः. पृथग्जनामिश्रत्वाच् छुद्ध आवास एषाम् इति शुद्धावासाः. शुद्धावासांतरेभ्यो ऽनुत्कृष्टत्वाद् अबृंहिता इत्य् अबृहाः. नाल्पेन वा कालेनात्मनः स्थानं बृंहंति जहतीत्य् अबृहाः. विशिष्टसमाधिलाभान् नात्र क्लेशास् तपंतीत्य् अतपाः. कल्याणाशयत्वाद् वा न परांस् तापयंतीत्य् अतपाः. परिशुद्धदर्शनत्वात् सुष्ठु पश्यन्तीति सुदृशाः. शोभनदर्शनत्वात् सुदर्शनाः. तदुत्कृष्टतरभूम्यन्तराभावान् नैते कनिष्ठा इत्य् अकनिष्ठाः ज्येष्ठत्वात्. स्थानिन एते निर्दिष्टाः. कथम् इदम् उच्यते इत्य् एतानि सप्तदश स्थानानीति. स्थानिशब्देन स्थाननिर्देशाद् अदोष एव. एवं बहिर्देशकनयेन सप्तदश स्थानानि रूपधातुः. षोडशेति काश्मीराः. षोडश स्थानानि रूपधातुर् इति काश्मीराः. [तिब्. 244b] परिगण इवेति. परिषण्ड इव. आटविककोट्ट इत्य् अपरे. न तु भूम्यंतरम् इति. न तु भूम्यंतरसंबंधम् इति. अतीतानागताविज्ञप्त्यरूपिणो हि धर्मा अदेशस्था इति. अतीतनागता रूपिणो ऽप्य् अदेशस्थाः. अविज्ञप्तिः रूपिणी वर्तमानाप्य् अदेशस्था. अरूपिणो वेदनादयस् तथैव वर्तमाना अप्य् अदेशस्थाः. किं अंगातीतानागताः. ## (##) इति कर्मनिर्वृत्ता जन्मान्तरे स्कन्धप्रवृत्तिर् उपपत्तिः. तया. आरूप्यधातुश् चतुर्विधश् चतुःप्रकारः. यद् उताकाशानंत्यायतनम् इति विस्तरः. अनन्तम् आकाशम् इति समापत्तिप्रपोगकालाकाराद् आकाशानंत्यं तस्य तद् एव चायतनम्. एवम् अनन्तं विज्ञानं नास्ति किंचिद् इति तदाकाराद् विज्ञानानंत्यायतनम् आकिंचन्यायतनं चोच्यते. संज्ञा गण्डः संज्ञा शल्यः आसंज्ञिकं सम्मोह इति संज्नामान्द्योत्पत्तेर् नैवसंज्ञानासंज्ञायतनम् इत्य् उच्यते. न त्व् एषां देशकृतम् अनुत्तराधर्यम् इत्य् अदेशस्थत्वात्. यथा रूपिणाम् इति विस्तरः. किंकृतेयम् आशंका. इह नैरात्म्ये सति चित्तचैत्तानां कामरूपधात्वो रूपनिश्रया [तिब्. 245a] प्रवृत्तिः कल्प्येत. आरूप्येषु तु रूपं नास्तीति. तत्र चित्तचैत्तप्रवृत्त्या न भवितव्यम् इत्य् आशंकानिवृत्त्यर्थम् इदम् उच्यते. ## इति. चशब्देन पृथग्जनत्वसमन्वागमप्राप्तिजात्यादयः संगृह्यंते. दुर्बलत्वाद् इति. कस्यचित् संततेः. रूपिणां सत्त्वानां दुर्बला चित्तसंततिर् अविभूतरूपसंज्ञत्वाद् विना रूपेण न वर्तते. ततो रूपं निश्रित्य वर्तते. तस्याः केन बलवत्त्वम् इति. तस्या आरूप्यावचर्याः केन कारणेन बलवत्त्वम्. अत आह. समापत्तिविशेषजत्वाद् इति विस्तरः. विभूतरूपसंज्ञेति. विगतरूपसंज्ञेत्य् अर्थः. अतस् तज्जा आरूप्या चित्तसंततिर् अपि रूपनिरपेक्षा प्रवर्तते. तत एव तर्हि बलवत्त्वात् समापत्तिविशेषजनितत्वात् प्रवर्तिष्यते. किंचिद् अनिश्रित्येत्य् अभिप्रायः. यथा रूपिणाम् इति विस्तरः. यथा रूपिणां रूपनिश्रिते निकायसभागजीवितेन्द्रिये. एवम् अरूपिणां किं निश्रिते इति वाक्यार्थः. तद् एतत् द्वयम् अन्योन्यम् इति. निकायसभागो जीवितेन्द्रियं निश्रित्य प्रवर्तते. जीवितेन्द्रियं च निकायसभागम् इति. किम् अर्थं न तद् एव द्वयम् अन्योन्यम् इति. किं रूपनिश्रयेणेति अभिप्रायः. तत्रेदानीम् इति. [तिब्. 245b] तत्रारूप्यधातौ केन बलवत्त्वं तयोर् निकायसभागजीवितेन्द्रिययोः. तद् एतच् चित्तसंततौ समानम् इति. असाव् अपि चित्तसंततिः समापत्तिविशेषाज् जाता भवतीति न द्वयं निश्रित्य प्रवर्तिष्यति. अनाश्रितैव प्रवर्तिष्यत इति. चित्तचैत्तेषु वा समानम् इति प्रकृतं. किं पुनः समानं अन्योन्यनिश्रयत्वं. यथा निकायसभागो जीवितेन्द्रियं निश्रित्य प्रवर्तते. जीवितेन्द्रियं च निकायसभागं निश्रित्य प्रवर्तते. तथा चित्तं निश्रित्य चैत्ताः प्रत्वर्तिष्यंते. चैत्तांश् च निश्रित्य चित्तं प्रवर्तिष्यत इति. तदन्याश्रयकल्पना निःप्रयोजनेति. यस्याश् चित्तसंततेर् इति विस्तरः. चित्तसंततेर् आक्षेपाय हेतुर् आक्षेपहेतुः कर्मक्लेशलक्षणः. विगता तृष्णास्येति वीततृष्णः. न वीततृष्णो ऽवीततृष्णः. क्व. रूपे. तस्याश् चित्तसंततेः सह रूपेण संभवाद् रूपं निश्रीत्य (##) प्रवृत्तिः. हेतोस् तद्विमुखत्वाद् इति. आक्षेपहेतो रूपविमुखत्वाद् इत्य् अर्थः. वज्रवालकवद् इति. वज्रेण प्रतिसंयुक्तो वालको ऽङ्गुलीयकः कटको वा वज्रवालकः. मरिचपानकवच् च. यथा मरिचैः प्रतिसंयुक्तं पानकं मरिचपानकं. मध्यपदलोपात्. तद्वत्. कामप्रतिसंयुक्तो धातुः कामधातुर् इत्यादिः. [तिब्. 246a] रूपणीयो वेति. बाधनीय इत्य् अर्थः. रूपयोगाच् च स शक्यते बाधितुं. तद्भाव आरूप्यम् इति. यदा धातूत्तरपदम् एतद् भवति. तदारूप्यधातुर् इति युज्यते. यदा तु निरुत्तरपद आरूप्यशब्दप्रयोगः. तद्यथा अतिक्रम्य रूपाण्य् आरूप्या इति. तदा आरूपा एवारूप्या इति स्वार्थे तद्धितात् परिग्रहः कार्यः. आरूप्ये वा साधव आरूप्या इति पश्यामि. कामानां वा धातुर् इति षष्ठीसमासेनैव साधयति विनापि प्रतिसंयुक्तशब्दलोपेन. कश् चासौ कामानां धातुर् इत्य् आह. कामान् यो दधातीति. एवं रूपारूप्यधातू वेदितव्याव् इति. रूपाणां धातुः रूपधातुर् इति. रूपाणि यो दधातीति. आरूप्यस्य धातुर् आरूप्यधातुर् आरूप्यं यो दधातीति. कवडीकाराहारमैथुनोपसंहित राग इति. कवडीक्रियते इति कवडीकारः. स एवाहारः. कवडीकाराहारः. मिथुने भवो मैथुनं. द्वन्द्वालिंगनादि. कवडीकाराहारमैथुनाभ्याम् उपसंहितः संबद्धो जनित इति वा कवडीकाराहारमैथुनोपसंहितः. रागः कामः. काम्यते ऽनेनेति काम इति कृत्वा. कथम् एवं गम्यत इति स्थविरशारिपुत्रभाषितया गाथया तम् अर्थं दर्शयति. [तिब्. 246b] ## विस्तरः. आजीवकेन यद् उक्तं गाथांतरेण ## इति. तद् अभ्युपगतं स्थविरेण. त्रिविधो हि कामोपभोगः. कायेन वाचा मनसा च. तत्रावीतरागो मनसा कामोपभोगित्वे ऽपि सति नाभिक्षुर् भवति. केवलं त्व् अस्य शीलम् अपरिशुद्धं वर्तते. यस् तु कायेन वाचा ताथागतीं शिक्षापदबन्धलेखां लंघयित्वा कामां परिभुंक्ते. स कामोपभोग्य् अभिक्षुर् भवतीति. तस्मात् स दोषान्तरम् आह. ## इति विस्तरः. यदि तव ## रूपादयो विषयाः ## इति पक्षः शास्ता ते अवीतराग इत्य् अभ्युपगतः. तेन #<शास्तापि ते भविता># भविष्यति (##) ## कायेनाप्य् उपभुंजानो ऽपि तान् विषयान् इति प्रसक्तं. न चैवम् इष्यते. तस्मात् ## इति सिद्धं. केचनेति. केचिद् इत्य् अर्थः. नेत्य् आहेति. प्रतिषेधयति. यस्माद् धात्वन्तरधर्मा धात्वन्तरे समुदाचरंत्य् अधातुपतिताश् च. कामधातौ हि त्रैधातुकानास्रवा धर्माः समुदाचरंति. एवं रूपधातौ कामावचरं हि निर्माणचित्तं तत्र समुदाचरति. आरूप्यधाताव् आरूप्यावचरा [तिब्. 247a] अनास्रवाश् च. तस्मात् प्रतिषेधयति नेति. किं तर्हि. येषु कामरूपारूप्यरागा अनुशेरते. येषु कामरागो ऽनुशेते आलंबनतः संप्रयोगतो वा यथासंभवं. ते कामप्रतिसंयुक्ताः. येषु रूपारूप्यरागाव् अनुशयाते. ते यथाक्रमं रूपारूप्यप्रतिसंयुक्ता इति. इदम् इदानीं तद् अश्वबन्धीयम् इति. अश्वश् चाश्वबन्धश् चाश्वबन्धं. अश्वबन्धम् इवाश्वबन्धीयं. अथ वाश्वबन्धस्येदम् अश्वबन्धीयम् अश्वबन्धीयम् इति. कस्यायम् अश्वबन्ध इति कश्चित् पृच्छति. तस्येतरः कथयति. यस्यायम् अश्व इति. स पुनः पृच्छति. कस्यायम् अश्व इति. इतरः पुनः कथयति. यस्यायम् अश्वबन्ध इति. उभयम् अपि न ज्ञायते. अश्वबन्धो ऽश्व इति च. यथेदम् उभयम् असिद्धेनान्योन्येन न परिच्छिद्यते. तथेहापि न रागैर् धातवः साध्यंते. धातुभिश् च रागा इत्य् उभयम् अप्य् एतन् न सिध्यति. कृतनिर्देशानि हि स्थानानि कामधाताव् इति. ## इति कामधातौ कृतनिर्देशानि स्थानानि. तेषु स्थानेष्व् अवीतरागस्य यो रागः. स कामराग इति. एवंरूपारूप्यरागाव् इति. कृतनिर्देशानि हि स्थानानि. कामधातोर् #<ऊर्ध्वम् सपदश स्थानो [तिब्. 247b] रूपधातुर्># इति. तेष्व् अवीतरागस्य यो रागः. स रूपरागः. तथा कृतनिर्देशोपपत्तिर् आरूप्यधातोः. #<आरूप्यधातुर् अस्थान उपपत्त्या चतुर्विध># इति. तेष्व् अवीतरागस्य यो रागः. स आरूप्यराग इति. यथायोगम् इति. स्थाननिर्देशापेक्षं. ध्यानारूप्येषु राग इति. समापत्त्युपपत्तिध्यानेषु रागो रूपरागः. एवम् आरूप्यरागः. निर्माणचित्ते कथं कामराग इति. कामावचरे निर्माणचित्ते ध्यानफले कथं कामवीतरागाणां कामरागः यतस् तस्य कामावचरत्वं. यदा ह्य् असाव् अवीतरागः. तदा निर्माणचित्तं न समुदाचरति. यदा निर्माणचित्तं समुदाचरति. तदा न तस्य राग उत्पद्यते. (##) कथम् अस्य कामरागेण विना कामावचरत्वं व्यवस्थाप्यते इत्य् अर्थः. श्रुत्वा परिहाय च तदास्वादनाद् इति. श्रुत्वा तत् परतो निर्माणचित्ते ऽस्य राग उत्पद्यते. परिहाय वा आत्मीयान् निर्माणचित्तात्. तस्यास्वादनाद् इति. एवंध्यायिनः कामावचरेण निर्माणचित्तेन कामावचरं निर्माणं निर्मिण्वन्तीति श्रुत्वा तदालम्बनो राग उत्पद्यते. अनुस्मृत्य चात्मीयं तत्र राग उत्पद्यते. निर्माणवशेनेति. मनोहरं निर्माणं दृष्ट्वा [तिब्. 248a] निर्मापके चित्ते निर्मापकस्य वा चित्ते रागः दर्शयतीत्थं निर्माणचित्तं यस्येदृशं निर्माणम् इति. गन्धरसनिर्माणाद् वेति. यत् कामावचरनिर्माणनिर्मापकं. कामावचरं तच् चित्तं. कामावचरधर्महेतुत्वात्. घटहेतुचित्तवत्. यत् तु न कामावचरं. न तत् कामावचरधर्महेतुः. तद्यथा रूपावचरं चित्तम्. अत एवाह. रूपावचरेण तयोर् अनिर्माणाद् इति. कस्मात् पुनः रूपावचरेण चित्तेन तयोर् गन्धरसयोर् अनिर्माणं. तयोर् गन्धरसयोः कवडीकाराहारस्वभावत्वात्. रूपधातूपपन्नं च तद्वीतरागत्वाद् इति. ईषाधार इति. ईषाप्रमाणवर्षाधारः. नास्ति वीचिर् वा अन्तरिका वेति. नैरन्तर्यं दर्शयति. न तूक्तम् ऊर्ध्वम् अधश् चेति. अतो लोकधातूनां तिर्यग् एवास्थानम् इति दर्शयति. (III.4) पंचम्याश् च प्रदेश इति. देवगतेः षट् कामावचरा देवा उक्ताः. शेषा रूपारूप्यावचराः. अन्यथा हि गतिसंभेदः स्याद् इति. गतिमिश्रता. यदि कुशलक्लिष्टा अपि स्युः गतिसंभेदः स्यात्. मनुष्यो नरकसम्वर्तनीयं कर्म करोति. यावद् देवोपपत्तिसम्वर्तनीयम्. इत्य् अतो मनुष्यगतिर् नरकगतिर् अपि स्यात्. यावद् देवगतिर् अपि. तेषां कर्मणां तद्गतिपर्यापन्नत्वात्. कामधातूपपन्नश् चोर्ध्वभूमिकैः क्लेशैः समन्वागतः कामावचरेण च [तिब्. 248b] सार्वगतिकेन क्लिष्टेन समन्वागत इति. स एव मनुष्यो नारको यावद् देव इति स्यात्. सत्त्वाख्या एवेति. कर्मानुरूपेणात्मभावतस् तद्गमनात्. अत एवोक्तं. ## इति. न भाजनस्वभावा इति. न चान्तराभवस्वभावा इति. अस्य प्रतिपादनार्थं ज्ञापकम् आनयंति प्रज्ञप्तिषूक्तम् इति विस्तरः. सहेतुकाः सगमना इति. हेतुः कर्मभवः. गमनम् अन्तराभवः. गम्यते ऽनेनेति कृत्वा. गतिस् तु गम्यत इति गतिः. तद्धेतोः कर्मभवस्य ताभ्यो बहिष्करणात्. कुशलाकुशलस्य कर्मभवस्य ताभ्यो गतिभ्यो बहिष्करणात्. कश्मीरे भवाः काश्मीरकाश् च सूत्रं पठन्तीति. मुक्तकं तत् सूत्रं ते एव पठन्ति नान्य इत्य् अभिप्रायः. नारकाणाम् इति विस्तरः. नरकानुकूला नारकाः. तेषाम् इति विस्तरः. कायवाङ्मनोवंकानां शाठ्यसमुत्थितानां कर्मणां दोषकषायाणां (##) द्वेषरागसमुत्थितानां. अतो ऽप्य् अनिवृताव्याकृता एव गतय इति. यस्माद् उक्तं निर्वृत्ते विपाके नारके इति संख्यां गच्छतीति. गतिषु सर्वे ऽनुशया अनुशेरत इति प्रकरणग्रन्थः परिहार्यः. वक्तव्यः परिहार इत्य् अर्थः. विरोधप्रसंगात्. यदि हि पंच प्रकारा धर्मा गतिस्वभावा भवेयुः. एवं सर्वे ऽनुशया [तिब्. 249a] अनुशयीरन्. यदि त्व् अनिवृताव्याकृता एव गतयः स्युः. एवं वक्तव्यं स्यात्. भावनाप्रहातव्याः सर्वत्रगाश् चेति. अनिवृताव्याकृता हि संस्कृता धर्मा भावनाप्रहातव्या एव. तेषु च भावनाप्रहातव्याः सर्वत्रगाश् चानुशया अनुशेरते आलम्बनतः प्रयोगतो वा. नान्ये. तेन ज्ञायते नानिवृताव्याकृता एव गतय इति. संधिचित्तानि हि गतीनां पंच प्रकाराणीति. संधिचित्तानि गतीनां प्रवेशाः. तेषां पंचप्रकारत्वात्. दुःखदर्शनप्रहातव्यं यावद् भावनाप्रहातव्यम् इति. तत्र सर्वे ऽनुशया अनुशेरत इति युक्तं. ग्रामोपविचारग्रहणवद् इति. ग्रामपरिसामन्तकग्रहणवद् इत्य् अर्थः. पंचसु कषायेष्व् इति. पंच कषायाः. आयुःकषायः क्लेशकषायो दृष्टिकषायः कल्पकषायः सत्त्वकषायश् च. तेषु. क्लेशदृष्टिकषायौ पृथग् उक्तौ. क्लेशकषायाद् दृष्टिकषायः पृथग् उक्त इत्य् अर्थः. अनयोः पृथग्वचनं गृहस्थप्रव्रजितपक्षाधिकारात्. गतिहेतुज्ञापनार्थम् इति. गतीनां कर्मोद्भवो हेतुर् इति. अन्तराभवे ऽप्य् एष प्रसंग इति. एवम् अन्तराभवो ऽपि गतिश् च स्यात्. पृथक् चास्य वचनं स्यात् गतिगमनज्ञापनार्थम् इति. गच्छंति ताम् इति. कर्मसाधनपरिग्रहः [तिब्. 249b]. न चान्तराभव एवं युज्यत इति न गतिः. आरूप्या अपीति विस्तरः. आरूप्या न गतिः स्युः. च्युतिदेश एवोत्पादात्. आरूप्यगा हि यत्र च्यवन्ते विहारे वा वृक्षमूले वा यावच् चतुर्थ्यां ध्यानभूमौ. तत्रैवोत्पद्यन्त इति. अन्तराभववन् न गतिस् स्यात्. एवं तर्हीति. पूर्वपक्षं परित्यज्य पक्षांतरम् आश्रियंते. गत्योर् अन्तरा अंतराले भवतीति अंतराभव इत्य् अन्वार्थसंज्ञाकरणान् नान्तराभवो गतिर् इति. वैभाषिका आहुः. यत् तर्हीति विस्तरः. निर्वृत्ते विपाक इति विपाकशब्दवचनाद् विपाकस्वभावा गतिर् इति तदभिप्रायः. इतर आह. निर्वृत्ते विपाके नारक इति नारको व्यवस्थाप्यते. न तूक्तं विपाक एवेति. न तूक्तं विपाकस्वभावैव गतिर् इति. किं तर्हि. विपाकविपाकस्वभावा गतिः. तस्मात् कुशलक्लिष्टा अपि गतयो भवन्तीत्य् अभिप्रायः. वैभाषिकः पुनर् आह. यत् तर्ह्य् उक्तं तत्रेति विस्तरः. अन्यत्र तेभ्यो धर्मेभ्य इति. विपाकजेभ्य इत्य् अभिप्रायः. न तु स्कन्धान्तरप्रतिषेधं करोतीत्य् अधिकृतं. ताश् चेति विस्तरः. अव्याकृतत्वपक्षे ऽपि द्वैविध्यं. औपचयिकस्वभावा अपीति. अपिशब्दाद् विपाकस्वभावा अपीति. यथोक्तं ## (##) नैष्यन्दिकास् तु न गृह्यन्ते. विपाकस्वभावा एवेत्य् आचार्यसंघभद्रः पूर्वम् एव पक्षम् इच्छति. (III.5, 6ab) कामावचराः षट् प्रथमध्याणिकाश् च. कतमे ते. बहिर्देशकनयेन ब्रह्मकायिकाः ब्रह्मपुरोहिता महाब्रह्माणश् च प्रथमाभिनिर्वृत्तवर्ज्याः. काश्मीरनयेन पुनः ब्रह्मकायिका ब्रह्मपुरोहिताश् च प्रथमाभिनिर्वृत्तवर्ज्याः. ब्रह्मपुरोहितेष्य् एव हि तेषां नयेन महाब्रह्माणो न स्थानान्तरनयाः. अनेकवर्णलिंगसंस्थानत्वाद् इति. वर्णो नीलत्वादिः. लिंगं वस्त्राभरणादि. संस्थानं दैर्घ्यादि. आरोह उन्नतता. परिणाहस् तिर्यक्प्रमाणं. आकृतिविग्रहः आकृतिलक्षणो विग्रह आकृतिविग्रहः. एवं विशेषिते वेदानादीनां विग्रहः पर्युदस्तो भवति. नासाव् आकृतिलक्षण इति. विग्रहः पुनः शरीरं. वाग्भाषा वागुच्चारणं. कथम् इदानीम् इति विस्तरः. प्रथमध्यानप्रत्यागमनेन तैर् द्वितीयं त्यक्तम्. तद्भूमिकं द्वितीयध्यानभूमिकं. पूर्वनिवासं कथम् अन्वस्मार्षुः. न तावत् प्रथमध्यानभूमिकेन चित्तेन तदविषयत्वात्. न द्वितीयध्यानभूमिकेन तस्यालब्धत्वात्. पुनर् लब्धम् इति चेत्. अत आह. लब्धायां चेति विस्तरः. शीलव्रतपरामर्शदृष्टिर् महाब्रह्मालम्बना प्रथमध्यानभूमिकैव युज्यते. सा च द्वितीयध्यानलाभात् प्रहीणा न समुदाचरति. द्व्तीयध्यानभूमिकेति [तिब्. 250b] चेत्. न. अधरालम्बनत्वायोगात्. न ह्य् अधरभूम्यालम्बनः कश्चिद् अपि क्लेश इष्यते. अन्तराभवस्था अद्राक्षुर् इति. अन्तराभवस्थास् ते तं महाब्रह्माणं दृष्ट्वैवम् ऊचुः. इमं वयं सत्त्वम् अद्राक्ष्मेति. अयम् अपि पक्षो न घटते. तथा हि तत्राप्य् अन्तराभवे दीर्घम् अध्वानम् अवस्थातुं न संभवत्य् उपपत्तिप्रतिबन्धाभावात् शुक्लशोणितानपेक्षत्वात्. तेषां कथं भवतीयं बुद्धिर् इमं वयं सत्त्वम् अद्राक्ष्म दीर्घायुषं दीर्घम् अध्वानं तिष्ठन्तम् इति. दीर्घाध्वावस्थानावबोधो न प्राप्नोतीत्य् अर्थः. तस्मात् तत्रस्था एवेति विस्तरः. प्रथमध्यानभूमिस्था एव तस्य महाब्रह्मणः पूर्ववृत्तान्तं समनुस्मरन्तः उत्पद्यमानावस्थायाम् एव तं महाब्रह्माणं पूर्वोत्पन्नं दीर्घम् अध्वानं तिष्ठन्तं दृष्टवन्तः. दृष्ट्वा च पश्चाद् उत्तरकालम् अद्राक्ष्मेत्य् एषाम् बभूव. बुद्धिर् इति वाक्यशेषः. एवं तु सतीदम् अपरिहृतं भवेत्. अस्य च सत्त्वस्यैवं चेतसः प्रणिधिः. वयं चोपपन्ना इति. उपपत्तिप्रतिलंभिकेन प्रथमध्यानभूमिकेन तस्य महाब्रह्मण एवं चेतसः प्रणिधिम् अन्वस्मार्षुः. समानभूमिकत्वात्. इत्य् अदोष एषः. तत्सकाशं श्रवणाद् वा. ननु च शुभकृत्स्नेष्व् अप्य् एष प्रसंगः. एकत्वकाया नानात्वसंज्ञिन इति. कथं. यथोक्तं. ते हि मौल्यां भूमौ सुखेन्द्रियपरिखिन्नाः (##) सामन्तकोपेक्षेन्द्रियं संमुखीकुर्वंतीति विस्तरेण [तिब्. 251a] वक्तव्यं स्यात्. ते चैकत्वकाया एकत्वसंज्ञिन इति पश्चाद् वक्ष्यते. तेन सुखेनेति. तृतीयध्यानभूमिकेन. चेतस उत्प्लावकत्वाद् इति. औद्बिल्यकरत्वात्. इन्द्रसुखेनेति द्वितीयध्यान. आगमव्यपगमसंज्ञित्वात्. अचिरोपपन्नानाम् आगमसंज्ञित्वात्. चिरोपपन्नानां व्यपगमसंज्ञित्वात्. अथ वाचिरोपपन्नानाम् आगमसंज्ञित्वाच् चिरोपपन्नानाम् आगमव्यपगमसंज्ञित्वात्. भीतभीतसंज्ञित्वात्. यथाक्रमम् अचिरचिरोपपन्नत्वात् ते नानात्वसंज्ञिनः. न सुखादुःखासुखसंज्ञित्वात् यथोक्तं वैभाषिकैर् इति. प्रथमे ध्याने क्लिष्टया संज्ञयेति. शीलव्रतपरामर्शसंपरयुक्तया अकारणे कारणाभिनिविष्टत्वात्. द्वितीये कुशलया संज्ञयेति. सामन्तकमौलसंगृहीतत्वात्. तृतीये विपाकजया संज्ञयेति. विपाकजसुखसंप्रयोगात्. आरूप्यास् त्रयो यथासूत्रम् इति. अरूपिणः सन्ति सत्त्वा ये सर्वशो रूपसंज्ञानां समतिक्रमाद् अनन्तम् आकाशम् इत्य् आकाशानंत्यायतनम् उपसंपद्य विहरंति. तद्यथा देवा आकाशानंत्यायतनोपगाः. इयं पंचमी विज्ञानस्थितिः. अरूपिणः सन्ति सत्त्वा ये सर्वश आकाशानंत्यायतनं समतिक्रम्यानंत्यं विज्ञानम् इति विज्ञानानंत्यायतनम् [तिब्. 251b] उपसंपद्य विहरंति. तद्यथा विज्ञानानंत्यायतनोपगा देवाः. इयं षष्ठी विज्ञानस्थितिः. अरूपिणः सन्ति सत्त्वा ये सर्वशो विज्ञानानंत्यायतनं समतिक्रम्य नास्ति किंचिद् इत्य् आकिंचन्यायतनम् उपसंपद्य विहरंति. तद्यथाकिंचन्यायतनोपगा देवाः. इयं सप्तमी विज्ञानस्थितिर् इति. पंच स्कंधाश् चत्वारश् च यथायोगम् इति. आकाशानंत्यायतनादित्रयप्रतिसंयुक्ताश् चतुःस्कन्धाः. अन्यप्रतिसंयुक्ताः पंचस्कंधाः. #<शेषं तत्परिभेदवद्># इति. परिभिद्यते ऽनेनेति परिभेदः. तस्य विज्ञानस्य परिभेदस् तत्परिभेदः. सो ऽस्मिन् विद्यत इति तत्परिभेदवत्. शेषं दुर्गत्यादि. अपायेषु चोभयं नास्तीति. नेहसथानां गंतुकामता. न तत्रस्थानां व्युच्चलितुकामता. अपटुप्रचारत्वाद् इति. चित्तचैत्तानाम् अत्र मन्दप्रचारत्वात्. अबलवद् विज्ञानं न तिष्ठतीति युक्तं वक्तुं. (III.6cd, 7ab) भवाग्रासंज्ञिसत्त्वाश् च सत्त्वावासा नवेति. सूत्र उक्तं. नव सत्त्वावासाः. कतमे नव. रूपिणः सन्ति सत्त्वा नानात्वकाया नानात्वसंज्ञिनः. तद्यथा मनुष्याः तदेकत्याश् च देवाः. अयं प्रथमः सत्त्वावासः द्वितीयतृतीयचतुर्था अपि यथा विज्ञानस्थितिषु. तथा वक्तव्याः. अयं तु विशेषः. [तिब्. 252a] रूपिणः संति सत्त्वा असंज्ञिनो ऽप्रतिसंज्ञिनः. तद्यथा देवा असंज्ञिसत्त्वाः. अयं पंचमः सत्त्वावासः. (##) आरूप्याणां च सत्त्वावासानां त्रयो विज्ञानस्थितिवद् वक्तव्याः. चतुर्थस् त्व् आरूप्यः अरूपिणः संति सत्त्वाः सर्वश आकिंचन्यायतनं समतिक्रम्य नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरंति. तद्यथा देवा नैवसंज्ञानासंज्ञायतनोपगाः. अयं नवमः सत्त्वावास इति. असंज्ञिसत्त्वेभ्यो ये ऽन्ये चतुर्थध्यानोपगाः किं ते सत्त्वावासा उत नेति. नेत्य् आहुः. कस्माद् एवम् उक्तम् आचार्येण के पुनर् अन्ये. अपाया इति. मुखमात्रम् एतद् उक्तं. असंज्ञिसत्त्वासंगृहीताश् चतुर्थध्यानोपगा इत्य् अपि वक्तव्यम्. इहापि तद् एव कारणं वक्तव्यं यद् विज्ञानष्थितिषूक्तं. इहस्थानां ह्य् अपायगमनप्रार्थना नास्ति. तत्रस्थानां च न वस्तुकामतेति. नापायाः सत्त्वावासाः. असंज्ञिसत्त्वासंगृहीतेषु बृहत्फलेषु यद्य् अपीहस्थानां गमनप्रार्थनास्ति. तत्रस्थानां पृथग्जनानाम् आसंज्ञिकप्रविविक्षा भवति. आर्याणां त्व् अनभ्रकपुण्यप्रसवेष्व् अपि शुद्धावासारूप्यप्रविविक्षा. परिनिर्वातुकामता च शुद्धावासानाम् अपि. इति [तिब्. 252b] न तेषां तत्रावस्थाने बुद्धिः. अतो न ते सत्त्वावासा इत्य् आचार्यसंघभद्रः. अन्ये पुनर् व्याचक्षते. के पुनर् अन्ये. अपाया इति अपायानाम् एव वचनाद् अनभ्रकादयः सत्त्वावासा इष्टा आचार्यस्येति. तैर् युक्तिर् अन्वेष्टव्या. बंधनस्थानवद् इति. यथा बंधनस्थानानि न सत्त्वावासाः अनिच्छावसनात्. एवम् अपाया इति. (III.7cd, 8ab) रूपोपगा विज्ञानस्थितिर् इति. विज्ञानं तिष्ठत्य् अस्याम् इति विज्ञानस्थितिः. उपगच्छतीति उपगा. विज्ञानस्य समीपचारिणीत्य् अर्थः. रूपं च तद् उपगा च सा रूपोपगा. एवं यावत् संस्काराश् च ते उपगा च संस्कारोपगेति. भगवद्विशेषस् तु व्याचष्टे. रूपोपगा विज्ञानस्थितिर् यावत् संस्कारोपगेति सौत्रान्तिकानां नयेनोच्यते. तत्र विज्ञानस्थितिर् भवसंतत्यनुच्छेदः. रूपम् उपगम् अस्या विज्ञानस्थितेः. सेयं रूपोपगा. उपगम् इति उपगम्यते तदात्मीयत इति. एवं यावत् संस्कारा उपगा अस्या विज्ञानस्थितेः. सेयं संस्कारोपगा. अथ वा तृष्णा स्थितिः. तिष्ठत्य् अनया विज्ञानं. पुनर्भवसंतत्यनुच्छेदात्. इति कृत्वा विज्ञानस्य स्थितिर् विज्ञानस्थितिः. सा रूपम् उपगच्छति तदभिष्वङ्गत इति रूपोपगा. एवं यावत् संस्कारोपगा. वैभाषिकाणां पुनर् नयेन कारकार्थो न शक्यते योजयितुम् [तिब्. 253a] इति दूषयति. अत्र ब्रूमः. द्विविधे ऽप्य् अस्मिन् व्याख्याने रूपादिव्यतिरिक्ता विज्ञानस्थितिर् उक्ता. ता हि ## इति ## इत्य् एतत् सर्वं निरस्तं भवतीति दोषांतरं. तस्मात् पूर्वकम् एव व्याख्यानं (##) साधु. एतद् वैभाषिकव्याख्यानं वर्णयामो न तैर् एवं व्याख्यातं. रूपम् उपगच्छतीति रूपोपगा विज्ञानस्थितिर् इत्यादि. अपरे पुनर् व्याचक्षते. रूपोपगा विज्ञानस्थितिर् इति. रूपस्वभावेत्य् अर्थः. यथान्यत्रोक्तं. खक्खटखरगतम् इति. स्वभावार्थो गत्यर्थ इत्य् अभिप्रायः. स्थातुः परिवर्जनेन. अन्यो लोके स्थाता देवदत्तादिर् अन्या स्थितिः स्थानं गृहादिकम् इत्य् अर्थः. विज्ञानं वाहयति प्रवर्तयतीत्य् अर्थः. नौनाविकन्यायेन. यथा नाविको नावं वाहयति. तद्वत्. न तु विज्ञानं विज्ञानम् एवाभिरूह्य वाहयतीत्य् अर्थः. एकसंताने विज्ञानद्वयासमवधानं. परसंतानविज्ञानं तु यद्य् अपि युगपद् भवति. न तु तदितरस्य समीपे वर्तत इति न तत् तस्य स्थितिर् भवति. नन्दी सौमनस्यं. सप्त च विज्ञानस्थितयः पंचस्कंधस्वभावाः तत् कथम् इति. सप्तसु विज्ञानस्थितिषु पंचस्कंधस्वभावत्वेनेष्टासु तत् कथं विज्ञानं न विज्ञानस्थितिर् [तिब्. 253b] इष्टम् इति. एवं तर्हीति विस्तरः. अभेदेनैकपिण्डरूपेण रूपादीनां स्कंधानाम् उपपत्त्यायतनसंगृहीतेषु स्कंधेषु मनुष्यादिनिकायसभागसंगृहीतेषु. साभिरामायां सभिरत्यां. विज्ञानप्रवृत्तौ विज्ञानं विज्ञानस्थितिः सप्तविज्ञनस्थितिदेशनायाम् अभिप्रीयते. प्रत्येकं त्व् एकमेकं स्कंधं प्रति यथा रूपादयो विज्ञानस्य संक्लेशाय भवंति. आश्रयसंप्रयोगसहभूभावेनोपगतत्वात्. नैवं केवलं पृथग् विज्ञानं. किं. संक्लेशाय भवतीत्य् अधिकृतं. कस्मात्. युगपदाश्रयत्वाद्ययोगात्. तस्माच् चतुर्विज्ञनस्थितिदेशनायां केवलं पृथग् विज्ञानं न स्थितिः प्रोक्तम्. तथा विनेयजनापेक्षया ह्य् एकत्र सूत्रे ऽन्यथा विज्ञानस्थितिर् उक्ता. अन्यत्र चान्यथेति. अत आह. अपि च क्षेत्रभावेनेति विस्तरः. विज्ञानस्य क्षेत्रभावेन चतस्रो विज्ञानस्थितयो रूपवेदनासंज्ञासंस्कारस्वभावा देशिताः. विज्ञानं बीजभावेन वपनीयरूपेण सोपादानं स्वभूमिकया तृष्णया सतृष्णं. कृत्स्नम् एव संतानगतं देशितम् इति. न पुनर् बीजं बीजस्य क्षेत्रभावेन व्यवस्थापयां बभूव भगवान्. न हि लोके बीजं क्षेत्रभावेन व्यवस्थाप्यते. ये च धर्मा इति विस्तरः. [तिब्. 254a] ये च धर्मा विज्ञानस्य सहवर्तिनो रूपादयः. त एव क्षेत्रभावेन साधुतरा भवंति. सहवर्ति हि बीजस्य क्षेत्रं लोके दृश्यते. विज्ञानं तु विज्ञानेन सह न वर्तते युगपदभावात्. अतीतानागतास् तर्हि रूपादयो न विज्ञानस्थितयः प्राप्नुवंति. ते ऽप्य् अतीतानागता यथास्वम् अतीतानागतानां विज्ञानानां स्थितयो ब्भवंति. तस्मात् स्वभूमौ सर्व एव सास्रवा रूपादयो विज्ञानस्थितयो भवन्तीत्य् अवगन्तव्यं. प्रथमा कोटिर् इति विस्तरः. सप्तसु यद् विज्ञानम् इति. पंचस्कंधस्वभावत्वात् सप्तानां विज्ञानस्थितीनां. तत्र विज्ञानं संगृहीतं. न चतसृषु. (##) विज्ञानस्य तत्राग्रहणात्. विज्ञानवर्ज्याः स्कंधा इति. अपायादिष्व् अपि विज्ञानं न चतसृषु संगृहीतं. न सप्तसु अपायादिषु विज्ञानपरिभेदेनाग्रहणात्. सप्तसु चत्वारः स्कंधा इति. सप्तसु विज्ञानस्थितिषु ये विज्ञानवर्ज्याश् चत्वारः स्कम्धा उक्ताः. ते चतसृष्व् अपि विज्ञानस्थितिषु संगृहीताः. उभयात्रापि संगृहीताः इत्य् तृतीया कोटिः. चतुर्थ्य् एतान् आकारान् स्थापयित्वेति. अपायेषु चतुर्थे ध्याने भवाग्रे च यद् विज्ञानम् अनास्रवाश् च धर्माः. (III.8cd, 9) यच् चैतद् गत्यादिभेदभिन्नम् इति. आदिशब्देन [तिब्. 254b] भाजनांतराभवभूम्यादिर् गृह्यते. जरायुर् येन मातुः कुक्षौ गर्भो वेष्टितस् तिष्ठति. तस्माज् जाता जरायुजाः. भूतसंस्वेदजा इति. भूतानां पृथिव्यादीनां संस्वेदाद् द्रवत्वलक्षणाज् जाता भूतसंस्वेदजाः. अविकलाश् चक्षुरिन्द्रियाद्यवैकल्यात्. अहीनेन्द्रियाः काणविभ्रान्तादेर् अभावात्. सर्वाङ्गैर् उपेता हस्तपादादिभिः. सर्वैश् च प्रत्यंगैर् अंगुल्यादिभिर् उपेताः. सकृद् उपजायंते. न कललाद्यनुपूर्व्या अण्डाजादिवत्. उपपादने उपपत्तौ साधुकारित्वात्. शुक्लशोणिताद्यनुपादानेन सकृद् उपजातत्वात्. उपपादुका इत्य् उच्यंते. क्रौंचीनिर्जाताव् इति विस्तरः. भिन्नयानपात्रौ किल वणिजौ समुद्रतीरे क्रौंचीं समभिगतौ. ततो निर्जातौ शैलोपशैलौ स्थविराव् इति. पंचालराजस्येति. तस्य महादेव्याः पंचाण्डशतानि जातानि. तेन राज्ञा मंजूषायां प्रक्षिप्य गंगायाम् अववाहितानि. लिच्छविराजेन सांतःपुरेण स्नायता सा मंजूषोह्यमाना दृष्टा उद्घाटिता च. तस्यां पंचशतानि दारकाणां दृष्टानि गृहीतानि चेति. मांधातृप्रभृतयः संस्वेदजाः. कथं. उपोषधस्य किल राज्ञो मूर्ध्नि पिटको जातः. तस्य वृद्धेर् अन्वयात् परिपाकान्वयात् परिभेदान्वयाद् दारको जातः. सो ऽयं मान्धातेति संस्वेदजो भवति. राज्ञः खल्व् अपि मांधातुर् जानूपरि पिटकौ जातौ [तिब्. 255a] तयोर् वृद्धेर् अन्वयात् पूर्ववद् यावद् दारकौ जातौ. ताव् इमौ चारूपचारौ. ब्रह्मदत्तस्य किल राज्ञ उरसि पिटको जातः. तस्य वृद्धेर् अन्वयात् पूर्ववद् यावद् दारिका जाता. सेयं. कपोतमालिनीति. आम्रपाल्य् अपि कदलीस्तंभाज् जातेति श्रूयते. प्राथमकल्पिका इति. ## इति वचनात्. सुपर्णी गरुडः. प्रेतानां जरायुजत्वसिद्ध्यर्थम् उच्यते. आयुष्मत इति विस्तरः. कथं गम्यते जरायुजत्वसिद्ध्यर्थम् इति. ## वचनात्. ननु च सुतराम् उपपादुकत्वसिद्ध्यर्थम् इति गम्यते. पंच रात्रौ ## इति वचनात्. जरायुजैर् हि भक्षितैस् तृप्तिर् भवेत्. जरायुजसिद्ध्यर्थम् एव. नोपपादुकसिद्ध्यर्थं. रात्रौ पंचानां सकृज्जन्म दिवा चपरेषां (##) पंचानां न विरुध्यते. तावत्कालेन तदात्मभावपरिपूरितः. क्रमेणापि च रात्रौ पंचानां दिवापरेषां पंचानां जन्म न विरुध्यते. सत्त्वजातिः सा तादृशी कर्मणां चाचिंत्यो विपाक इति. अभिप्रवृद्धजिघांसादोषत्वात् तु नापि तृप्तिर् अस्तीति. प्राप्तोपपत्तिवशित्वो ऽपीत्य् अनेन जरायुजोपपत्तौ कर्मबलात्कारयोगं दर्शयति. यथान्यतीर्थ्या अपभाषन्त इति. अन्यतीर्थ्या मस्करिप्रभृतयः. यथोक्तं निर्ग्रन्थशास्त्रे ऋद्धिं भदन्त को [तिब्. 255b] दर्शय्ति. मायावी गौतम इति. तथा भगवन्तम् एवोद्दिश्यान्यत्रोक्तं. कल्पशतस्यात्ययाद् एवंविधो लोके मायावी प्रादुर्भूय मायया लोकं भक्षयतीति. उपजीवतीत्य् अर्थः. बाह्यबीजाभावाद् इति. बाह्यस्य शुकशोणितकर्दमादेर् अभावाद् इत्य् अर्थः आधिष्ठानिकीम् इति. यद् अधितिष्ठति इदम् एवं भवत्व् इति तद् अधिष्ठानं. तत् प्रयोजनम् अस्यास् तत्र वा भवा ऋद्धिर् आधिष्ठानिकी. ताम् इच्छतां बौद्धानां न युक्त एष परिहार इति. कतमः. य उक्तः. शरीरधातूनाम् अवस्थापनार्थम् इति. प्रश्नात् प्रश्नान्तरम् उत्पद्यत इति. अथ किमर्थं चरमभविको बोधिसत्त्व इति प्रश्न उक्तो विस्तरेण. तत्र चोक्तं. शरीरधातूनाम् अवस्थापनार्थम् इति विस्तरः. तस्मात् प्रश्नाद् इदं प्रश्नान्तरम् उपजायते. यद्य् उपपादुकानाम् इति विस्तरः. कायनिधनं कायनाशः. उपपादुकः सुपर्णी उपपादुकं नागम् इति विशेषणद्वयं किमर्थं. किम् अनुपपादुका अपि सुपर्णिनो नागाश् च सन्ति. सन्तीत्य् आहुः. चतुर्विधा हि गरुडा नागाश् चांडजादिभेदात्. तेषाम् उपपादुका उत्तमाः. संस्वेदजा उपोत्तमाः. जरायुजा मध्याः अण्डजा जघन्याः. तत्रोपपादुकः सुपर्णी सर्वान् उपपादुकादीन् उद्धरति भक्षार्थं. संस्वेदजस् त्रीन् संस्वेदजादीन्. जरायुजो द्वौ जरायुजाण्डजौ. [तिब्. 256a] अण्डजो ऽण्डजम् एवेति वर्णयन्ति. यावन् न मृत इति. यदा जीवति. तदा तन् मांसादि नान्तर्धीयत इति निदर्शितं भवति. न पुनर् मृतस्यास्य तृप्यतीति. न पुनर् मृतेनानेन तृप्यतीत्य् अर्थः. तृपिपूरौ विभाषेति विभाषाषष्ठीष्यते. तस्य मृतस्याकाशस्येव भक्षितस्य मान्सपिण्डान्तर्धानान् न तृप्यतीत्य् अवगन्तव्यं. सा हि द्वे गती इति नरकगतिर् देवगतिश् च. तिसृणां च प्रदेश इति. तिर्यक्प्रेतमनुष्यगतीनां. (III.10) गत्यन्तरालत्वात्. गत्योर् अन्तरालत्वात्. ननु चाव्याकृतैव गतिर् इष्यते. उपपत्तिभवश् चैकांतेन क्लिष्टः. मरणभवो ऽपि कदाचित् कुशलः क्लिष्टो वा भवति. न गतिः. कथं तयोर् गतिशब्दम् अध्यारोप्य गत्यन्तरालत्वाद् इत्य् उच्यते. नैष दोषः. मरणोपपत्तिभवयोर् अनिवृताव्याकृतानां निकायसभागजीवितेन्द्रियजात्यादीनां (##) गतिस्वभावानां तत्काले विद्यमानत्वात्. कामरूपधात्वोश् च कायेन्द्रियस्याप्य् अवश्यं भावात्. न चोपपत्तिवन् मरणभवो ऽवश्यं क्लिष्टो नाप्य् अवश्यं कुशलः. तस्मात् तेषु गतिशब्दम् आरोप्य गत्यंतरालत्वाद् इत्य् उक्तं. पदे गत्यर्थत्वाद् इति. पद गताव् इति पठ्यते. तेनोपपन्नशब्दस्योपगतार्थं दर्शयति. ## किं तर्हि. उपपद्यमान इति. अभिव्यक्तिः समाप्तिश् चेति. आक्षेपकेण कर्मणा निकायसभागस्याभिव्यक्तिः परिपूरकैः परिसमाप्तिः. [तिब्. 256b] सर्वस्मिं जन्मनि कर्मद्वयस्य व्यापारात्. ## इति वचनात्. अथ वा यत्र देशे आक्षिप्तस्य कर्मणा नामरूपस्य विपाकस्य प्रादुर्भावो ऽभिव्यक्तिः. षडायतनपूर्तिश् च समाप्तिः. स देशो ऽवगन्तव्यः. (III.11, 12) ## इति विस्तरः. संबध्नंस् तानः संतानो व्रीहेः संतानो व्रीहिसंतानः. तेन साधर्म्याद् न विच्छिन्नस्य भवस्योद्भवो भवति. यतो ऽपैति. यत्र चोत्पद्यते. तदन्तरालसंतानवर्तिरूपपूर्वकम् उपपत्तिभवरूपं. स्वोपादानरूपसंतानरूपस्वभावत्वात्. व्रीहिसंतानपश्चात्तररूपवत्. संतानवर्तिनां हि धर्माणाम् अविच्छेदेन देशान्तरोत्पत्त्या देशान्तरेषु प्रादुर्भावो दृष्टः. तद्यथा व्रीहिसंतानस्य. व्रीहिसंतानपश्चात्तररूपं हि यतो देशान्तराद् अपैति. यत्र च देशांतर उत्पद्यते. तदन्तरालसंतानवर्तिरूपपूर्वकम् उत्पद्यते. क्षणिकवादिनां ह्य् अयम् अस्माकं सिद्धान्तः. यदा ग्रामाद् ग्रामांतरं नीयते व्रीहिः. न स विऋहिः पूर्वत्र ग्रामे निरुध्य तद्ग्रामान्तराले ऽनुत्पद्यमानो ऽनेकयोजनान्तरिते ऽपि ग्रामान्तर उत्पद्यते. किं तर्हि. निरन्तराकाशदेशोत्पादनिरोधक्रमेणोत्पद्यते ग्रामान्तरे. तच् च स्वोपादानरूपसंतानरूपस्वभावं. तथोपपत्तिभवरूपम् अप्य् उत्पद्यत इति. अत्राचार्यगुणमतिः सह शिष्येणाचार्यवसुमित्रेण स्वनिकायानुरागभावितमतिर् व्याख्यानव्यापारम् अपास्य प्रत्यवस्थानपर एव वर्तते. वयम् इह शास्त्रार्थविवरणं प्रत्य् [तिब्. 257a] आद्रियामहे. न तद् दूषणं. निःसारत्वात् बहुवक्तव्यभयाच् च. भविष्णुर् भवनशीलः. विच्छिन्नो ऽपीति विस्तरः. आदर्शादिषु बिम्बात् प्रतिबिम्बम् इति. आदर्शोदकादिषु बिम्बान् मुखात् प्रतिबिम्बं मुखच्छायारूपं विच्छिन्नम् उत्पद्यमानं दृष्टम् इत्य् अनेनानैकान्तिकताम् उद्ग्राहयति. प्रतिसाधनं वा करोति. यतो ऽपैति. यत्र चोत्पद्यते. न तदन्तरालसंतानवर्तिरूपपूर्वकम् उपपत्तिभवरूपं. स्वोपादानरूपसंतानरूपस्वभावत्वात्. (##) प्रतिबिम्बरूपवद् इति. प्रतिबिम्बं नामान्यद् एवोत्पद्यते धर्मान्तरम् इत्य् असिद्धम् एतद् इति. बिम्बसामर्थ्याद् एव तत्रार्शादिषु प्रतिबिम्बाकारं भ्रान्तं विज्ञानम् उत्पद्यत इत्य् आचार्यस्याभिप्रायः. न तत्र प्रतिभिंबं नाम किंचिद् अस्तीत्य् अनेन धर्म्यसिद्धिं नाम दृष्टान्तदोषं दर्शयति. तस्मान् नानैकान्ततास्ति. न चैतत् प्रतिसाधनं साध्व् इति. सिद्धाव् अपि च सत्याम् ## इति. प्रतिबिम्बस्य द्रव्यसत्त्वेन सिद्धाव् अपि सत्याम् असाम्याद् दार्ष्टान्तिकेनानिदर्शनम् अनुदाहरणं प्रतिबिम्बकम् इति. कथं तावद् असिद्धम् इति. तावच्छब्दः क्रमे. असिद्धतायुक्तिं तावद् दर्शयन्न् आह. ## इति विस्तरः. तत्रैव हि आदर्शदेशे आदर्शरूपं दृश्यते पार्श्वस्थितेन न प्रतिबिम्बकं. प्रतिबिंबकं च तत्रैव दृश्यते ऽभिमुखावस्थितेन नादर्शरूपं. न चैकत्रदेशे उपादायरूपद्वयस्यास्ति [तिब्. 257b] सहभावः. किं कारणं. आश्रयभूतभेदात्. आश्रयभूतानि हि तर्योर् भिन्नानीति. नास्त्य् आदर्शरूपाश्रयभूतैर् अवष्टब्धे देशे प्रतिबिम्बकरूपाश्रयभूतानां तत्रावकाशः. अतो नोपादायरूपद्वयस्यास्ति संभवः. तद् एवं युगपद् विज्ञानद्वयस्याभावात्. उपादायरूपद्वयस्य चैकत्र सहभावाभावात्. न तत् किंचिद् अस्तीति दर्शयति. यत्रैव हि देशे आदर्शरूपं दृश्यते. इति भिम्बकं च तत्रैव. न त्व् अन्यत्र. को दोष इत्य् आह. न चैकत्र रूपद्वयस्यास्ति सहभाव इति. पूर्ववद् वाद्च्यं. अथ वा ## इत्य् अस्य सूत्रस्यायम् अर्थः. एकत्र रूपे पुरुषद्वयस्य पश्यत एवाभावात् सहदर्शनस्य प्रतिबिम्बम् असिद्धम् इति वाक्यध्याहारः. कथम् इत्य् आह. दिग्भेदव्यवस्थितैः पुरुषैर् एकैर् उत्तरदिग्व्यवस्थितैर् इतरैर् दक्षिणदिग्व्यवस्थितैः. एकस्मिं वाप्यम्बुदेशे एकस्मिंस् तटाकजलदेशे. स्वाभिमुखदेशस्थितानां रूपाणां दक्षिणतटोर्ध्वस्थितानि रूपाण्य् उत्तरदिग्व्यवस्थितपुरुषस्वाभिमुखस्थानि उत्तरतटोर्ध्वस्थितान्य् अपि रूपाणि दक्षिणदिग्व्यवस्थितपुरुषस्वाभिमुखस्थानि. तेषाम् उभयेषां. किं प्रतिबिम्बकं अन्योन्यम् उपलभ्यते. उत्तरदिग्व्यवस्थितैर् दक्षिणतटाधः प्रतिबिम्बकम् उपलभ्यते. दक्षिणदिग्व्यवस्थितैर् अप्य् उत्तरतटाधः प्रतिबिंबकम् उपलभ्यते. एवम् अन्योन्यम् उपलभ्यते. न तूभयं [तिब्. 258a] युगपद् उपलभ्यते इति वाक्यार्थः. न हि स्वतटाधः प्रतिबिंबकं एकतटस्थैः समन्ततो ऽपि वापीजलं पश्यद्भिर् उपलभ्यते. ततः किम् इति चेद् अत आह. न त्व् एकत्र रूपे घटे पटे वा द्वयोः पश्यतोः पुरुषयोः सहदर्शनं (##) न भवति. भवत्य् एवेत्य् अर्थः. इह तु न भवति सहदर्शनम् इत्य् अतो न तत्र रूपान्तरोत्पत्तिर् युक्तेति. अथ वास्यायम् अर्थः. छायातपयोश् च द्वयोस् सहैकत्रभावो न दृष्टो लोके. यत्र छाया भवति मण्डपे ऽन्यत्र वा. न तत्रातपः. यत्र वातपो भवत्य् अभ्यवकाशे. न तत्र छाया. उपलभ्यते च छायास्थ आदर्शे सूर्यस्य प्रतिबिम्बकम् इति. कथं. तटाके सूर्यप्रतिबिंबकम् उत्पद्यते. तत्तटाकतटस्थे च छायावति मण्डपे आदर्शः स्थाप्यते. तत्रादर्शके तटाकस्थस्य सूर्यप्रतिबिंबकस्यापरं प्रतिबिंबकम् उत्पद्यते. तटाके च यत् सूर्यप्रतिभिम्बकं. तत् सूर्यसमुत्थम् इत्य् अवश्यम्. आतपस्वभावम् इत्य् अभ्युपगंतव्यं. यच् चापरम् आदर्शे प्रतिबिम्बकं. तद् आतपस्वभावप्रतिबिंबकसमुत्थम् इत्य् एतद् अप्य् अवश्यम् आतपस्वभावम् अभ्युपगंतव्यम्. एवं सति छायातपयोः सहस्वभावः स्यात्. न चान्यत्र लोके छायातपयोः सहभाव इति. न युक्तो ऽस्य प्रतिबिंबकस्य तत्र प्रादुर्भावः. कूप इवोदकम् इति. यथा कूपे दूरान्तर्गतम् उदकम् [तिब्. 258b] दृश्यते. तथा चन्द्रप्रतिबिम्बकम् अप्य् अत्रैवान्तर्गतं दृश्यते. न चादर्शस् तावद् वस्तुफलो ऽस्ति. तच् च तत्रोत्पद्यमानं. तच् च प्रतिबिंबकम् आदश एवोत्पद्यमानं. नान्यत्राधस्ताद् उपलभ्येत. उपलभ्यते च. अतो नास्त्य् एव तत् किंचित्. सामग्र्यास् तु बिम्बादर्शादिलक्षणायाः. स तस्याः प्रभावो यत् तथा दर्शनं भवति. अचिन्त्यो हि धर्माणां शक्तिभेदः. अयसो ऽयस्कान्ताभिगमनदर्शनात्. न काष्ठादीनां यथा. चन्द्रकान्ताच् चन्द्रोदये ऽप्संभवप्रक्षरणदर्शनं. नांगारादीनाम्. इत्य् एवमादि वक्तव्यं. आदर्शसंतानसम्बद्धत्वाद् इति. न बिंबसंतानभूतं प्रतिबिम्बम्. आदर्शसंबद्धत्वात्. आदर्शरूपवत्. सहभावाच् च. बिम्बसमानकालरूपान्तरवत्. तद् एवं यथा मरणभवस्योपपत्तिभवः संतानभूतः. नैवं बिम्बस्य प्रतिबिम्बकम् इति. साधनानन्वितः प्रतिबिम्बकदृष्टान्तः. व्रीहिसंतानपश्चात्तररूपदृष्टान्तस् तु स्वसंतानपूर्वरूपसंतानभूत इति. तस्माद् असाम्यं दृष्टान्तस्य प्रतिबिंबस्य चेति. ## इति विस्तरः. द्वयेनोदयो द्वयोदयः. तस्माद् बिम्बाच् चादर्शाच् चेत्य् अर्थः. यत् प्रधानं कारणम् आदर्शादि. तद् आश्रित्योत्पद्यते प्रतिबिम्बं. आदर्शादि हि प्रतिभिम्बस्य प्रधानं कारणं तदनुविधानात्. तद्यथा yady asis tiryagavasthito bhavati. pratibimbam api tiryag आयतं च दृश्यते. यद्य् [तिब्. 259a] ऊर्ध्वम् अवस्थितो भवति. प्रतिबिम्बम् अपि तथैव दृश्यते. न चैवम् उपपत्तिभवस्यापि द्वाभ्यां कारणाभ्यां संभवः मरणभवाच् चान्यतश् (##) च प्रधानभूताद् आदर्शस्थानीयात्. बाह्यं शुक्लशोणितं प्रधानकारणम् इति चेत्. न. अचेतनत्वात्. उपपादुकानां च तदभावात्. अतो ऽप्य् अयम् असमानो दृष्टान्तः. किम् अनेन दर्शितं भवति. उक्तालितविशेषणे हेताव् अयम् अतुल्यो दृष्टान्तः इति. कथम् इति. यतो ऽपैति. यत्र चोत्पद्यते. तदन्तरालसंतानवर्तिरूपपूर्वकम् उपपत्तिभवरूपम्. अद्वयोत्पन्नस्वोपादानरूपसंतानरूपस्वभावत्वात्. व्रीहिसंतानपश्चात्तररूपवद् इति. तद् एवं सति नास्य साधनस्यानैकान्तिकता शक्यम् उद्ग्राहयितुं. नापि प्रतिसाधनं कर्तुम् इत्य् उक्तं भवति. आगमेनान्तराभवस्यास्तित्वं साधयन्न् आह. ## स्वशब्दाभिधानाद् इत्य् अर्थः. नैतत् सूत्रं तैर् आम्नायत इति. तैर् निकायान्तरीयैः. कस्मान् नाम्नायते. तदागमेष्व् अभावात्. निकायन्तरागमप्रसिद्धं किम् इति न प्रमाणं क्रियते. मूलसंगीतिभ्रंशेन समारोपितसूत्राशंकितत्वात्. त्रयाणां स्थानानाम् इति. त्रयाणां हेतूनां. माता कल्या माता नीरोगा. ऋतुमती रजस्वला. तद् एतद् उभयं प्रथमं स्थानं भवति. रक्तौ संनिपतिताव् इति. मैथुनधर्मं कुर्वन्तौ. इदं द्वितीयं स्थानं. गन्धर्वश् च प्रत्युपस्थित इति तृतीयं. स्कंधभेदश् च प्रत्युपस्थित [तिब्. 259b] इति मरणभवः. पंचानागामिनः सप्त सत्पुरुषगतयः पुद्गलनिर्देशकोशस्थाने वक्ष्यंते. उपपद्यादयो ऽपीति. उपपद्या नाम ते देवा इत्य् एवमादयः संप्रसज्यन्ते. सप्त सत्पुरुषगतय इति. एत एव पंचान्तरापरिनिर्वायिणं त्रिधा भित्त्वा सप्त भवंति. तेनाहान्तरापरिनिर्वायिणस् त्रय उक्ताः कालदेशप्रकर्षभेदेनेति. कालप्रकर्षभेदेन देशप्रकर्षभेदेन च यथायोगं. सूत्रं चात्र पठ्यते. श्रावस्त्यां निदानं. तत्र भगवान् भिक्षून् आमन्त्रयते स्म. सप्त वो ऽहं भिक्षवः सत्पुरुषगतीर् देशयिष्याम्य् अनुपादाय च परिनिर्वाणं. तच् छ्रुणुत साधु च सुष्ठु च मनसिकुरुत भाषिष्ये. सप्त सत्पुरुषगतयः कतमाः. इह भिक्षुर् एवं प्रतिपन्नो भवति. नो च स्यां नो च मे स्यात् न भविष्यामि न मे भविष्यति यद् अस्ति यद् भूतं तत् प्रजहामीत्य् उपेक्षां प्रतिलभते. स भवे ऽस्मिन् न रज्यते. स भवे ऽस्मिन् न सज्यते. अथोत्तरं पदं शान्तं प्रज्ञया प्रतिविध्यति. तच् चानेन पदं कायेन साक्षात्कृतं भवति. एवं प्रतिपन्नस्य भिक्षोः का गतिः स्यात्. कोपपत्तिः. को ऽभिसंपराय इति स्युः प्रष्टारः. तद्यथा भिक्षवः परीत्तः शकलिकाग्निर् अभिनिवर्तमान एव निर्वायात्. एवम् एव तस्य तावन् मानावशेषम् [तिब्. 260a] अप्रहीणं भवत्य् अपरिज्ञातं. तस्य तावन् मानावशेषस्याप्रहाणाद् अपरिज्ञानात् पंचानाम् अवरभागीयानां संयोजनानां प्रहाणाद् अन्तरापरिनिर्वायी भवति. इयं प्रथमा सत्पुरुषगतिर् आख्याता. (##) पुनर् अपरम् भिक्षुर् एवं प्रतिपन्नो भवति. नो च स्याम् इति पूर्ववत् यावत् स्युः प्रष्टार इति. तद्यथायोगुडानां वायस्फालानां वा प्रदीप्ताग्निसंप्रतप्तानाम् अयोघनेन हन्यमानानाम् अयस्प्रपाटिका उत्पतंत्य् एव निर्वायात्. एवम् एव तस्य पूर्ववत् यावत् पंचानाम् अवरभागीयानां संयोजनानां प्रहाणाद् अन्तरापरिनिर्वायी भवति. इयं द्वितीया सत्पुरुषगतिः. पुनर् अपरं भिक्षुर् एवं प्रतिपन्नो भवति. पूर्ववद् यावद् अयस्प्रपाटिका उत्प्लुत्यापतित्वैव पृथिव्यां निर्वायात्. एवम् एव तस्य पूर्ववत् यावद् अन्तरापरिनिर्वायी भवति. इयं तृतीया सत्पुरुषगतिः. पुनर् अपरं भिक्षुर् एवं प्रतिपन्नो भवतीति पूर्ववत् यावद् अयस्प्रपाटिका उत्प्लुत्य पतितमात्रैव पृथिव्यां निर्वायात्. एवम् एव तस्य पूर्ववद् यावत् पंचानाम् अवरभागीयानां संयोजनानां प्रहाणाद् उपपद्यपरिनिर्वायी भवति. इयं चतुर्थी सत्पुरुषगतिः. पुनर् अपरं भिक्षुर् एवं प्रतिपन्न इति पूर्ववद् यावद् अयस्प्रपाटिका उत्प्लुत्य परीत्ते तृणकाष्ठे निपतेत्. सा तत्र धूमम् अपि कुर्यात्. अर्चिर् अपि संजनयेत्. सा तत्र धूमम् अपि [तिब्. 260b] कृत्वार्चिर् अपि संजनय्य तद् एव परीत्तं तृणकाष्ठं दग्ध्वा पर्यादाय निरुपादाना निर्वायात्. एवम् एव तस्य पूर्ववद् यावत् पंचानाम् अवरभागीयानां संयोजनानां प्रहाणाद् अनभिसंस्कारपरिनिर्वायी भवति. इयं पंचमी सत्पुरुषगतिः. पुनर् अपरं भिक्षुर् एवं प्रतिपन्न इति पूर्ववद् यावद् अयस्प्रपाटिका उत्प्लुत्य महति विपुले तृणकाष्ठे निपतेत्. सा तत्र धूमम् अपि कुर्यात्. अर्चिर् अपि संजनयेत्. सा तत्र धूमम् अपि कृत्वार्चिर् अपि संजनय्य तद् एव महद् विपुलं तृणकाष्ठं दग्ध्वा पर्यादाय निरुपादाना निर्वायात्. एवम् एव तस्य पूर्ववद् यावत् पंचानाम् अवरभागीयानां संयोजनानां प्रहाणात् साभिसंस्कारपरिनिर्वायी भवति. इयं षष्ठी सत्पुरुषगतिः. पुनर् अपरं भिक्षुर् एवं प्रतिपन्न इति पूर्ववद् यावद् अयस्प्रपाटिका उत्प्लुत्य महति विपुले तृणाकाष्ठे निपतेत्. सा तत्र धूमम् अपि कुर्यात् अर्चिर् अपि संजनयेत्. सा तत्र धूमम् अपि कृत्वार्चिर् अपि संजनय्य तद् एव महद् विपुलं तृणकाष्ठं दग्ध्वा ग्रामम् अपि दहेद् ग्रामप्रदेशम् अपि नगरम् अपि नगरप्रदेशम् अपि जनपदम् अपि जनपदप्रदेशम् अपि कक्षम् अपि दावम् अपि द्वीपम् अपि षण्डम् अपि दहेत्. ग्रामम् अपि दग्ध्वा यावद् षण्डम् अपि दग्ध्वा मार्गान्तम् आगम्य उदकान्तं वाल्पहरितकं या पृथिवीप्रदेशम् आगम्य पर्यादाय [तिब्. 261b] निरुपादाना निर्वायात्. एवम् एव तस्य पूर्ववद् यावत् पंचानाम् अवरभ्गीयानां संयोजनानां प्रहाणात् ऊर्ध्वंस्रोता भवति. इयं सप्तमी सत्पुरुषपतिर् आख्याता. अनुपादाय परिनिर्वाणं कतमत्. इह भिक्षुर् एवं प्रतिपन्न इति पूर्ववद् यावत् स्युः प्रष्टार इति. तस्यैवं प्रतिपन्नस्य भिक्षोर् न पूर्वस्यां दिशि गतिं वदामि न दक्षिणस्यां न पश्चिमायां नोत्तरस्यां नोर्ध्वं नाधो नानुविदिक्षु (##) नान्यत्र. दृष्ट एव धर्मे निश्छायं परिनिर्वृतं शीतीभूतं ब्रह्मीभूतम् इति. इदम् उच्यते ऽनुपादाय परिनिर्वाणं. सप्त वो ऽहं भिक्षवः सत्पुरुषगतीर् देशयिष्याम्य् अनुपादाय च परिनिर्वाणम् इति यद् उक्तम्. इदम् एतत्प्रयुक्तं. अन्ये पुनर् आहुर् इति विस्तरः. आयुषः प्रमाणं. तस्यान्तरं तस्मिन्न् आयुःप्रमाणान्तरे ऽपरिसमाप्त आयुषीत्य् अर्थः. देवसमीपान्तरे वा. देवानाम् अन्तिकं देवानां समीपम्. देवसमीपं गतस्यान्तरे यः क्लेशान् प्रजहाति. सो ऽन्तरापरिनिर्वायी. स पुनर् धातुगतो वा परिनिर्वाति. यः क्लेशबीजावस्थायाम् उपपन्नमात्रः. असमुदाचारक्लेश इत्य् अर्थः. संज्ञागतो विषयसंज्ञासमुदाचारावस्थायां यः परिनिर्वाति. धातुगताच् चिरतरेणायं [तिब्. 261b] परिनिर्वाति. वितर्कगतो वा वितर्कसमुदाचारावस्थायां यः परिनिर्वाति. अयम् अपि संज्ञागताच् चिरतरेण परिनिर्वाति. तेन त्रिविधो भवत्य् अन्तरापरिनिर्वायी यथोक्तेन दृष्टान्तत्रयेण. प्रथमो वा निकायसभागपरिग्रहं कृत्वा जातमात्र इत्य् अर्थः. यं प्रत्य् एष परीत्तः शकलिकाग्निर् इति दृष्टान्तः. द्वितीयो देवसमृद्धिं चानुभूय परिनिर्वातीति. यं प्रत्य् एष दृष्टान्तः. तद्यथायस्प्रपातिकेति. तृतीयो धर्मसंगीतिम् अनुप्रविश्य धर्मसांकथ्यम् अनुप्रविश्य परिनिर्वाति. यं प्रत्य् एष दृष्टान्तः. तद्यथायस्प्रपाटिका उत्प्लुत्य पृथिव्याम् अपतित्वैव निर्वायात्. तद् एवं विनाप्य् अन्तराभवेन यथान्तरापरिनिर्वायी भवति. यथा च तस्य दृष्टान्तत्रयेण त्रिविधो भेदः. तथा साधितं निकायान्तरीयैः. तस्मिं साधिते इदं चोद्येत यदि धर्मसंगीतिम् अनुप्रविश्य यः परिनिर्वाति. सो ऽन्तरापरिनिर्वायीष्यते कीदृश उपपद्यपरिनिर्वायी भविष्यतीत्य् अत आह. उपपद्यपरिनिर्वायी पुनः प्रकर्षयुक्तां संगीतिम् अनुप्रविश्य परिनिर्वातीति. प्रकर्षयोगाद् उत्पत्त्यर्थो भवतीत्य् अभिप्रायः. संगीतिअनुप्रवेशसामान्यान् [तिब्. 262a] नैष भेदो युज्यत इति वचनावकाशं मत्वा पुनर् आह. भूयसा वायुर् उपहत्येति. आयुषो बहु क्षयित्वा परिनिर्वातीत्य् अर्थः. त एत इति विस्तरः. त एते सर्वे ऽपि धातुगतादयस् त्रयः शकालिकादिभिर् दृष्टान्तैर् न संबध्यंते. कस्मात्. देशगतिविशेषाभावात्. देशगतेर् विशेषस्याभावात्. न ह्य् एषां देशगतिविशेषो ऽस्ति. तत्रैव देशे परिनिर्वाणात्. सूत्रोक्तानां त्रयाणां दृष्टान्तानां दशगतिविशेषो ऽस्तीति. नैभिर् एते सम्बध्यंते. आरूप्येष्व् अपि चेति विस्तरः. यदि चैवम् उपपद्यपरिनिर्वायिण एवान्तरापरिनिर्वायित्वेन व्यवस्थाप्येरन्. आरूप्येष्व् अपि ते तथैव पठ्येरन्. तत्रायुःप्रमाणान्तरे परिनिर्वाणात्. न चैवम्. अतो नैवं सूत्रार्थः. आयुःप्रमाणान्तरे वेत्यादिः. कथं पुनर् गम्यते. नारूप्येष्व् अन्तरापरिनिर्वायी पठ्यत इत्य् आह ## (##) इति विस्तरः. ध्यानैश् चतुर्भिश् चतस्रो दशिका सूत्रार्थानां. प्रथमस्य ध्यानस्यैका दशिका यावच् चतुर्थस्यैका दशिका. ताः कृत्वा. #<आरूप्यैस् सप्तिकात्रयं># इति. आकाशविज्ञानाकिंचन्यायतनैस् तिस्रः सप्तिकाः. तासां त्रयम्. अन्तराभवाभावाद् उपपत्तिस्थानत्रयाभावेन च द्वयाभावात्. तत् कृत्वा. नैवसंज्ञानासंज्ञायतनेन [तिब्. 262b] #<षट्किका.># तेषाम् एव त्रयाणां ऊर्ध्वं स्रोतसश् चाभावात्. तां च कृत्वा वर्गो भवति ## बद्ध इत्य् अर्थः. कथम्. इह भिक्षुर् यैर् आकारैर् यैर् लिंगैर् यैर् निमित्तैर् विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति. स न हैव तान् आकारान् तानि लिंगानि तानि निमित्तानि मनसिकरोति. अपि तु यत् तत्रोपलभते रूपगतं वा वेदनागतं वा संज्ञागतं वा संस्कारगतं वा विज्ञानगतं वा. स तां धर्मान् रोगतो मनसिकरोति. गण्डतः शल्यतो ऽघतो ऽनित्यतो दुःखतः शून्यतो ऽनात्मतो मनसिकरोति. स तान् धर्मान् रोगतो मनसिकृत्य यावद् अनात्मतो मनसिकृत्य तेभ्यो धर्मेभ्यश् चित्तम् उद्वेजयति उत्तासयति प्रतिवारयति. स तेभ्यो धर्मेभ्यश् चित्तम् उद्वेज्योत्त्रास्य प्रतिवार्य अमृते धाताव् उपसंहरति. एतच् छांतम् एतत् प्रणीतं. यद् उत सर्वोपधिप्रतिनिसर्गस् तृष्णाक्षयो विरागो निरोधो निर्वाणम् इति. 1. एतद् एव च सूत्रम् उक्त्वायं विशेषः. तस्यैवं जानत एवं पश्यतः कामास्रवाच् चित्तं विमुच्यते भवास्रवाद् अविद्यास्रवाच् चित्तं विमुच्यते. विमुक्तस्य विमुक्तो ऽस्मीति ज्ञानदर्शनं भवति क्षीणा मे जातिर् उषितं ब्रह्मचर्यं कृतं करणीयं नापरम् अस्माद् भवं प्रजानामीति. 2. एतद् एव च सूत्रम् उक्त्वा नो तु विमुच्यते. अपि तु तेनैव धर्मच्छन्देन [तिब्. 263a] तेनैव धर्मस्नेहेन तेनैव धर्मप्रेम्ना तयैव धर्माभिरत्या अन्तरापरिनिर्वायी भवति. 3. न हैवान्तरापरिनिर्वायी भवति. अपि तूपपद्यपरिनिर्वायी भवति. 4. न हैवोपपद्यपरिनिर्वायी भवति. अपि त्व् अनभिसंस्कारपरिनिर्वायी भवति. 5. न हैवानभिसंस्कारपरिनिर्वायी भवति. अपि तु साभिसंस्कारपरिनिर्वायी भवति. 6. न हैव साभिसंस्कारपरिनिर्वायी भवति. अपि तूर्ध्वंस्रोता भवति. 7. न हैवोर्ध्वंस्रोता भवति. अपि तु तेनैव धर्मच्छन्देन पूर्ववत् यावत् तयैव धर्मभिरत्या महाब्रह्मणां देवानां सभागतायाम् उपपद्यते. 8. न हैव महाब्रह्मणां देवानां सभागतायाम् उपपद्यते. अपि तु तेनैव धर्मच्छन्देन पूर्ववत् यावत् तयैव धर्माभिरत्या ब्रह्मपुरोहितानां (##) देवानां सभागतायाम् उपपद्यते. 9. न हैव ब्रह्मपुरोहितानां देवानां सभागतायाम् उपपद्यते. अपि तु तेनैव धर्मच्छन्देन पूर्ववत् यावत् तयैव धर्माभिरत्या ब्रह्मकायिकानां देवानां सभागतायाम् उपपद्यते. 10. इह भिक्षुर् यैर् आकारैर् यैर् लिंगैर् यैर् निमितैर् वितर्कविचाराणां व्युपशमाद् अध्यात्मसंप्रसादाच् चेतस एकोतीभावाद् अवितर्कम् [तिब्. 263b] अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति. स न हैव तान् आकारान् तानि लिंगानि तानि निमित्तानि मनसिकरोति. अपि तु तत्रोपलभते पूर्ववद् ग्रन्थः. यावद् विरागो निरोधो निर्वाणं. 1. एतद् एव सूत्रम् उक्त्वा तस्यैवं जानत एवं पश्यतः कामास्रवाच् चित्तं विमुच्यते. भवास्रवाद् अविद्यास्रवात् पूर्ववत् यावत् कृतं करणीयं नापरम् अस्माद् भवं प्रजानामीति. 2. एतद् एव सूत्रम् उक्त्वा नो तु विमुच्यते. अपि तु तेनैव धर्मच्छन्देन पूर्ववत्. यावत् तयैव धर्माभिरत्या अन्तरापरिनिर्वायी भवति. 3. न हैवान्तरापरिनिर्वायी भवति. अपि तूपपद्यपरिनिर्वायी भवति. 4. न हैवोपपद्यपरिनिर्वायी भवति अपि त्व् अनभिसंस्कारपरिनिर्वायी भवति. 5. न हैवानभिसंस्कारपरिनिर्वायी भवति. अपि तु साभिसंकारपरिनिर्वायी भवति. 6. न हैव साभिसंस्कारपरिनिर्वायी भवति. अपि तूर्ध्वंस्रोता भवति. 7. न हैवोर्ध्वंस्रोता भवति. अपि तु तेनैव धर्मच्छन्देन पूर्ववत् यावत् तयैव धर्माभिरत्या आभास्वराणां देवानां सभागतायाम् उपपद्यते. 8. न हैवाभास्वराणां देवानां सभागतायाम् उपपद्यते. अपि तु तेनैव धर्मच्छन्देन यावत् तयैव धर्माभिरत्या अप्रमाणाभानां देवानां सभागतायाम् उपपद्यते. 9. न हैवाप्रमाणाभानां देवानां सभागतायां उपपद्यते. अपि तु तेनैव धर्मच्छन्देन पूर्ववद् यावत् तयैव धर्माभिरत्या परीत्ताभानां देवानां सभागतायाम् उपपद्यते. 10. इह भिक्षुर् यैर् आकारैर् यैर् लिंगैर् यैर् निमित्तैः प्रीतिविरागाद् उपेक्षको विहरति. स्मृतः संप्रजानन् सुखं च कायेन प्रतिसंवेदयते. यत् तद् आर्या आचक्षते उपेक्षकः स्मृतिमां सुखविहारी तृतीयं ध्यानम् उपसंपद्य विहरति. स न हैव तान् आकारांस् तानि लिंगानि तानि निमित्तानि मनसिकरोति पूर्ववत् [तिब्. 264a] सर्वाणि सूत्राणि. केवलं तु निकायसभागतायां विशेषः. न हैवोर्ध्वंस्रोता भवति. अपि तु तेनैव धर्मच्छन्देन पूर्ववद् यावद् छुभकृत्स्नानां देवानां सभागतायाम् उपपद्यते. 8. न हैव शुभकृत्स्नानां देवानां सभागतायाम् उपपद्यते. अपि तेनैव पूर्ववत् अप्रमाणशुभानां देवानां सभागतायाम् उपपद्यते. 9. न हैवाप्रमाणशुभानां देवानां सभागतायाम् उपयद्यते. अपि तु तेनैव पूर्ववत् परीत्तशुभानां देवानां सभागतायाम् उपपद्यते. 10. इह भिक्षुर् यैर् आकारैर् यैर् लिंगैर् यैर् निमित्तैः सुखस्य च प्रहाणाद् दुःखस्य च प्रहाणात् पूर्वम् एव सौमनस्यदौर्मनस्ययोर् (##) अस्तंगमात्. अदुःखासुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य विहरति. स न हैव तान् आकारांस् तानि लिंगानि विस्तरेण सर्वाणि सूत्राणि पूर्ववद् वक्तव्यानि. देवनिकायोपपत्तयस् तु विशेष्यन्ते. यावत् तयैव धर्माभिरत्या बृहत्फलानां देवानां सभागतायाम् उपपद्यते. न हैव पूर्ववत् पुण्यप्रसवानां देवानां सभागतायाम् उपपद्यते. न हैव पूर्ववद् अनभ्रकाणां देवानां सभागतायाम् उपपद्यते. 10. इह भिक्षुर् यैर् आकारैर् यैर् लिंगैर् यैर् निमित्तैः सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानां अस्तंगमात् [तिब्. 264b] नानात्वसंज्ञानाम् अमनसिकारात् अनन्तम् आकाशम् इत्य् आकाशानन्त्यायतनम् उपसंपद्य विहरति. स न हैव तान् आकारान् इति पूर्ववत्. केवलं तु रूपगतम् इति न पठितव्यं. तत्र रूपाभावात्. यावन् निरोधो निर्वाणम् इति. 1. एतद् एव सूत्रम् उक्त्वायं विशेषः. तस्यैवं जानत इति पूर्ववत् यावन् नापरम् अस्माद् भवं प्रजानामीति. 2. एतद् एवोक्त्वा नो विमुच्यते. अपि तु तेनैव धर्मच्छन्देन यावत् तयैव धर्माभिरत्या उपपद्यपरिनिर्वायी भवति. 3. न हैवोपपद्यपरिनिर्वायी भवति. अपि तु तेनैव यावद् अनभिसंस्कारपरिनिर्वायी भवति. 4. न हैवानभिसंस्कारपरिनिर्वायी भवतीति सर्वम् उक्त्वा यावद् ऊर्ध्वंस्रोता न भवति. अपि तु तेनैव पूर्ववत्. यावत् तयैव धर्माभिरत्या आकाशानंत्यायतनोपगानां देवानां सभागतायाम् उपपद्यते. 7. इह भिक्षुर् यैर् आकारैर् यैर् लिंगैर् यैर् निमित्तैः सर्वश आकाशानंत्यायतनं समतिक्रम्यानंतं विज्ञानम् इति विज्ञानानंत्यायतनम् उपसंपद्य विहरति. स न हैव तान् आकारान् इत्य् आकाशानंत्यायतनवत् सप्त सूत्राणि वक्तव्यानि. केवलं तु विज्ञानानंत्यायतनोपगानां देवानां सभागतायाम् उपपद्यत इति विशेषः. 7. पुनर् अपरम् इह भिक्षुर् यैर् आकारैर् [तिब्. 265a] यैर् लिंगैर् यैर् निमित्तैः सर्वशो विज्ञानानंत्यायतनं समतिक्रम्य नास्ति किंचिद् इत्य् आकिंचन्यायतनम् उपसंपद्य विहरति. स न हैव तान् आकारान् इति पूर्ववत् सप्त सूत्राणि. 7. पुनर् अपरम् इह भिक्षुर् यैर् इति यावत् सर्वशः आकिंचन्यायतनं समतिक्रम्य नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति. पूर्ववत् सर्वाणि सूत्राणि वक्तव्यान्य् ऊर्ध्वंस्रोतसं त्व् एकम् अपनीय. 6. तद् एवं चतुर्भिर् ध्यानैर् अमृतधातुचित्तोपसंहारचित्तविमुक्त्यन्तरोपपद्यानभिसंस्कारसाभिसंस्कारपरिनिर्वाणोर्ध्वगमनत्र्युपपत्तिस्थानोपपत्तिस्वभावाश् चतस्रः सूत्रार्थदशिका उक्ताः. त्रिभिस् त्व् आद्यैर् आरूप्यैर् अमृतधातुचित्तोपसंहारचित्तविमुक्त्युपपद्यानभिसंस्कारसाभिसंस्कारपरिनिर्वाणोर्ध्वगमनोपपत्तिस्थानोपपत्तिस्वभावास् तिस्रः सूत्रार्थसप्तिकाः. नैवसंज्ञानासंज्ञायतनेनोर्ध्वगमनं परिहाय षट्किका चोक्ता. अतो यो ऽसाव् (##) अन्तरापरिनिर्वायी. नासाव् आयुष्प्रमाणान्तरापरिनिर्वायीति युज्यते वक्तुम्. आरूप्येष्व् अपि ह्य् अन्तरामरणसंभवः. ## इति वचनात्. तस्मात् आगमतो ऽपि सिद्धो ऽन्तराभवो न केवलं युक्तित इत्य् अपिशब्दः [तिब्. 265b]. दूषीमार इति. क्रकुच्छन्दस्य तथागतस्य विदुरं नाम श्रावकं दूषी नाम मारस् तदानीं शिरसि मुष्टिनाभिघ्नन् तेनांगीकृतः. तत्क्षण एव च स्वशरीरेणैवावीचौ महानरके प्रपतित इति. स्वशरीरेणैवेति वचनान् नास्त्य् अन्तराभव इत्य् अभिप्रायः. स हि जीवन्न् एव नारकीभिर् ज्वालाभिर् इति. जीवन्न् एवासौ मारो नरकोत्थिताभिर् अग्निज्वालाभिर् आलिंगितत्वात् स्वशरीरावस्थादुःखोत्पत्तेः. स्वशरीरेणैव प्रपतित इत्य् उक्तः. न तु कालम् अकृत्वान्तराभवावस्थानं. narakopapattibhavéàvasthàü च न गतवान् इत्य् अभिप्रायः. अत्युदीर्णपरिपूर्णानीति. क्षेत्राशयविशेषयोगाद् अत्युदीर्णानि. उपचितत्वात् परिपूर्णानि. समनंतरं नरकेषूपपद्यत इति. समनन्तरवचनान् नास्त्य् अन्तराभव इत्य् अभिप्रायः. अन्यां गतिम् अगत्वेति. उपपत्त्यन्तरप्रतिषेधपरम् एतद् वाक्यं. नान्तराभवप्रतिषेधपरम् इत्य् अभिप्रायः. पंचैवेति. यदि यथारुतं कल्प्यते. पंचभिर् एवानन्तर्र्यैः कृतैः न त्व् एकेन द्वाभ्यां वा नरकगमनं भवतीत्य् एतत् प्राप्नोति. पंचेति रुतात् क्रियानन्तरं चानन्तर्यक्रियानन्तरं च नरकेषूपपन्न इति प्राप्नोति. यानि कृत्वोपचित्य समनन्तरं नरकेषूपपद्यत इति रुतान् न कालान्तरं [तिब्. 266b] जीवित्वा. को वान्तराभवस्योपपद्यमानत्वं नेच्छतीति. विप्रकृतावस्थावचनात्. उपपत्त्यभिमुखो ह्य् उपपद्यमान इत्य् अभिप्रायः. न तु ब्रूम उपपन्नो भवतीति. न तूपपद्यत इत्य् एतत् पदम् उपपन्नार्थम् इति ब्रूमः. तस्माद् अदोष एष्स्ः. ## इति विस्तरः. मृत्युसमीपम् उपनीतं वयो येन. सो ऽयम् उपनीतवयाः. ## आमन्त्रणं. कश्चिज् जीर्णो ब्राह्मण आमन्त्रितः. ## इदम् अत्र ज्ञापकम्. अन्तराभवाभाव इत्य् अभिप्रायः. ## पथ्यौदनं ## (##) पारलौकिकः कुशलसंभारस् तव नास्तीत्य् अभिप्रायः. मनुष्येष्व् अन्तरावासो नास्तीति. मरणगतस्य ते सतो मनुष्येष्व् अन्तरावासो नास्ति. यथेह कस्यचित् प्रतिष्ठमानस्येत्य् अभिप्रायः. गमनविष्ठानाद् इति. गमनविरामात्. अयम् अत्राभिप्रायो यथा त्वया वर्ण्यते. अस्त्य् अन्तराभव इति. नायम् अभिप्रायो यथा मया वर्ण्यते. नास्त्य् अन्तराभव इति. कुत एतत्. कुतो हेतोर् एतद् भवति. तुल्य एष भवतो ऽप्य् अनुयोगः. समान एष भवतो ऽपि प्रश्न इत्य् अर्थः. यथोक्तसूत्रविरोधाद् इति. दूषीमारसूत्राद्यविरोधात्. न भवत्य् एतत् सूत्रम् अन्तराभवस्याभावे ज्ञापकं. ज्ञपकं हि नामागतिका गतिर् [तिब्. 266b] इति. यस्या गतेर् अन्या गतिर् नास्ति. असाव् अगतिका गतिः. एतद् उक्तं भवति. यदि यज् ज्ञापकं सूत्रं. गाथा वा. येस्यार्थस्य द्योतनार्थम् उच्यते. यदि तम् एवार्थं द्योतयति. नान्यद् अप्य् अर्थान्तरं तद्विरुद्धं. तज् ज्ञापकम् अनन्यगतिकम् इति. (III.13) ## इति. आ एष्यद् ऐष्यत्. ऐष्यतः पूर्वकालभवस्येवाकृतिर् अस्येति. ऐष्यत्पूर्वकालभवाकृतिः. कस्मात्. ## यस्माद् ऐष्यन्ती गतिस् तत्प्रापकश् चान्तराभवस् तेनैवैकेन कर्मणाक्षिप्यते. शुनीप्रभृतीनाम् इति. शुनीसूकरीप्रभृतीनां. पंचगतिक इति. पंचगतिगामीत्य् अर्थः. यदि गर्भस्थो ऽपि म्रियेत तस्य नारको ऽन्तराभवो मातुः कुक्षिं निर्दहेत्. नारको हि प्रदीपो भवति. तद्रूपश् चान्तराभव इति. पूर्वकालभवे ऽपीति विस्तरः. नारकपूर्वकालभवावस्था अपि नारका न नित्यं प्रज्वलिता भवन्त्य् उत्सदेषु कुकूलादिषु भ्रमंतः. किम् अंगान्तराभविकाः. अस्तु वा प्रज्वलित इति. नारको ऽन्तराभवः. कुक्षाव् असंश्लेषाद् इति. अन्तराभवानाम् अच्छत्वाद् आत्मभावस्यान्योन्यं असंश्लेषान् न दाहः. कर्मप्रतिबन्धाच् च. तत्कर्मप्रतिबन्धान् न दाह इति कृत्वा. अत एव शुनीप्रभृतीनां कुक्षेर् अदाहः. कोटीशतं चातुर्द्वीपकानाम् अवभासितम् इति. यतः पूर्णयून इव बोधिसत्त्वस्यान्तराभवः [तिब्. 267a] सलक्षणानुव्यंजनश् चातो ऽंतराभवस्थेन तेन मातुः कुक्षिं प्रवेष्तुम् इच्छता त्रिसाहस्रमहासाहस्रो लोकधातुः स्वक्षेत्रम् इति कृत्वावभासितः. पांण्डरं गजपोटम् इति. यद्य् ## अन्तराभवः. कस्माद् बोधिसत्त्वस्य माता गजपोतम् एवंरूपम् अद्राक्षीत्. निमित्तमात्रं तत्. तस्य बोधिसत्त्वस्य तिर्यग्योनेश् चिरव्यावर्तितत्वात्. यतः प्रभृति लक्षणविपाकानि कर्माण्य् आरभते कर्तुं कल्पशते शेषे ततः प्रभृति तस्य सर्वा दुर्गतयो व्यावृत्ताः. तद्यथा कृकी राजा दश स्वप्नान् अद्राक्षीत्. (##) भविष्यतो ऽर्थस्य निमित्तमात्रम् इति. दश स्वप्ना विनये पठ्यन्ते. कृकिणा किल राज्ञा दश स्वप्ना दृष्ताः. हस्ती वातायनेन निर्गत्य पुच्छे सक्तः. कूपस् तृषितस्य पृष्टतो ' नुधावति. सक्तुप्रस्थेन मुक्ताप्रस्थो लभ्यते. चन्दनं काष्ठार्घेण विक्रीयते. आरामाः पुष्पफलसंपन्नाः सर्वं च पुष्पफलम् अदत्तादायिभिर् ह्रियते. कलभैर् गन्धहस्तिनस् त्रास्यन्ते. अशुचिम्रक्षितो मर्कटः परान् उपलिंपति. मर्कटाभिषेको वर्तते. पटको ऽष्टादशभिर् जनैर् आकृष्यते. महाजनकाय एकत्र कलहभण्डनविग्रहविवादेनान्योन्यविघातम् आपन्न इति. तेन च ते भगवते काश्यपाय तथागताय निवेदिताः. [तिब्. 267b] भगवता च व्याकृताः. भविष्यत्य् अनागते ऽध्वनि साक्यमुनिर् नाम तथागतः. तस्य श्रावका विस्तीर्णस्वजनबंधुवर्गं प्रहाय प्रव्रजिताः विहारेषु गृहसंज्ञाम् उत्पाद्य संगं करिष्यन्ति हस्तिनो वातायननिर्गमनपुच्छलग्नवत्. कूपस्वप्नेन तच्छ्रावका एव ब्राह्मणगृहपतीनाम् अभ्युपेत्य धर्मं देशयिष्यंति. तेषाम् श्रोतुकामता न संस्थास्यत इत्य् एतद् दर्शयति. सक्तुमुक्ताप्रस्थस्वप्नेन तच्छ्रावका एव सक्तुभिक्षाया अप्य् अर्थायेन्द्रियबलबोध्यंगादीनि प्रकाशयिष्यंति. चेन्दनस्वप्नेन तच्छ्रावका एवाभावितकायशीलप्रज्ञाः तीर्थ्यमतानि गृहीत्वा बुद्धवचनेन समानीकरिष्यन्तीत्य् एतद् दर्शयति. आरामस्वप्नेन तच्छ्रावका एवावासम् आश्रयं कृत्वा यत् तद् भविष्यति संघस्य पुष्पं वा फलं वाधिकं वा तद् विक्रीय विक्रीय जीविकां कल्पयिष्यन्ति. तेन च गृहिणः प्रतिसंस्तरिष्यन्तीत्य् एतद् दर्शयति. कलभस्वप्नेन तच्छ्रावका एव दुःशीलः पापधर्माणो भविष्यन्ति. ये ते भिक्षवः स्थविराः शीलवंतः कल्याणधर्माणः. तान् आवासेभ्यः प्रवासयिष्यंतीत्य् एतद् दर्शयति. अशुचिम्रक्सितमर्कटस्वप्नेन तच्छ्रावका एव दुःशीलाः पापधर्माणः सन्तो ये ते भिक्षवः कल्याणाः. तान् असद्भिर् दोषैश् चोदयिष्यन्तीत्य् एतद् दर्शयति. मर्कटाभिषेकस्वप्नेन तच्छ्रावका एव सामन्तिकाभिषेकं वीहारेषु [तिब्. 268a] करिष्यन्ति. लोके ऽपि च पण्डका अधिराज्यं कारयिष्यन्तीत्य् एतद् दर्शयति. पटस्वप्नेन तच्छासनम् एवाष्टादशधाभेदं गमिष्यति. न च विमुक्तिपटः खण्डयिष्यत इत्य् एतद् दर्शयति. कलहस्वप्नेन तच्छ्रावका एव निकायपरिग्रहात् परस्परं विवादम् आपत्स्यन्त इत्य् एतद् दर्शयतीति. संग्रहश्लोकः. ## अपत्राप्योत्सदवात् अपत्राप्योत्कटत्वात्. उपपत्तिभवः प्रतिसन्धिक्षण एव. तस्मात् परेण प्रतिसंधिक्षणाद् (##) अन्यो भवः पूर्वकालभवः. रूपिषु चेत् सत्त्वेषूपपद्यत इति. आरूप्यधाताव् अन्तराभवाभावाद् इदं विशेषवचनं. (III.14, 15) ## इति. नारको ऽन्तराभवो नारकैर् एवान्तराभवैर् दृश्यते. एवं यावद् देवान्तराभवो देवान्तराभवैर् एवेति. सुविशुद्धम् इति. एकादशदिव्यचक्षुरपक्षालवर्जितं. ते पुनर् अपक्षाला विचिकित्सा अमनसिकारः कायदौष्ठुल्यं स्त्यानमिद्धं औद्धत्यं अभ्यारभ्यवीर्यम् औद्बिल्यं छंभितत्वं नानात्वसंज्ञा अभिजल्पः. अभिध्यायितत्वं ज्ञेयेषु यथासूत्रं. अभिज्ञामयम् [तिब्. 268b] इति. अभिज्ञास्वभावभावनामयम् इत्य् अर्थः. उपपत्तिप्रतिलंभिकम् अपि देवादीनां दिव्यम् इष्यते. न तु सुविशुद्धं. देवान्तराभविक इति विस्तरः. अपर आहुः. न समानजातीयैर् एवान्तराभवो दृश्यते. किं तर्हि. देवान्तराभविकः सर्वान् देवान्तराभविकादीन् पश्यति. मनुष्यप्रेततिर्यङ्नारकान्तराभविकाः पूर्वंपूर्वम् अपास्य. कथं. मनुष्यान्तराभविको देवान्तराभविकं पूर्वम् अपास्य मनुष्यप्रेततिर्यङ्नारकान्तराभविकान् पश्यति. प्रेतान्तराभविको देवमनुष्यान्तराभविकौ पूर्वाव् अपास्य प्रेततिर्यङ्नारकान्तराभविकान् पश्यति. एवं यावन् नारकान्तराभविको देवान्तराभविकादीन् पूर्वान् अपास्य नारकान्तराभविकान् एव पश्यति. गतीनाम् उत्तरोत्तरनिकृष्टत्वाद् इति. अत एव गन्धर्व इति. यतो गन्धगतो गन्धर्वः. गन्धम् अर्वति भक्षयति गन्धर्व इत्य् अर्थः. धातूनाम् अनेकार्थत्वात्. अयम् अर्वति न केवलं गत्यर्थे वर्तते. किं तर्हि. भोजनर्थे ऽपीति गत्यर्थपरिगरहे ऽप्य् अदोषः. गन्धम् अर्वति गच्छति भोक्तुम् इति गन्धर्व इति. ह्रस्वत्वं शकन्धुकर्कन्धुवद् इति. कृदन्त इति. पररूपनिपातनात्. शकन्धुकर्कन्धुर् इति पररूपसिद्धिर् यथा. तथेहपि गन्धर्व इति. अल्पेशाख्यो ऽनुदारो हीनजातीय इत्य् अर्थः. ईष्ट इतीशः. अल्प ईशो ऽल्पेशः. अल्पेश इत्य् आख्या यस्य सो ऽल्पेशाख्यः. विपर्ययान् महेशाख्यः. एकनिकायसभागत्वाद् इति. यश् च पूर्वकालभवो यश् चान्तराभवस् तत्प्रापकः. तयोर् एक एव निकायसभागः अत एकनिकायसभागत्वात्. [तिब्. 269a] येनैव कर्मणायुष्येण पूर्वकालभवस्यायुर् आक्षिप्यते. तेनैवान्तराभवस्य. इतरथा हि. यदि तस्यान्तराभवायुषः पृथगाक्षेपः स्यात्. तस्याप्य् आयुषः आन्तराभविकस्य क्षयान् मरणभवः प्रसज्येत् पूर्वकालभववत्. तस्मान् नास्ति नियम इति भदन्तः. ते तं गन्धं घ्रात्वा गन्धरसाभिगृद्धा इति विस्तरः. ते क्षुद्रजन्तवस् तं गन्धं घ्रात्वा तत्सहचरं (##) चानुभूतं रसम् अनुस्मृत्य गन्धरसाभिगृद्धाः कालं कुर्वन्तः क्रिमिनिकायसभागोत्पादकं कर्म विबोध्य. तया गंधरसतृष्णया विपाकाभिमुखं कृत्वान्तराभवसंतत्या क्रिमिषूपजायन्त इति. तत्पत्ययप्रचुर एव काल इति. क्रिमिप्रत्ययप्रचुरे काले तत्सम्वर्तनीयानि कर्माणि क्रिमिसम्वर्तनीयानि विपाकाभिनिर्वृत्तौ वृत्तिं लभंते. विपाकदानायाभिमुखीभवन्तीत्य् अर्थः. ## इति वचनात्. नान्यत्र. नातत्प्रचुरे काले. नान्यस्याम् इति. नाल्पायुषि. ## इति वचनात्. अत एवेति. यस्माद् विद्यमानान्य् अपि चक्रवर्तिसम्वर्तनीयानि कर्माणि विपाकाभिनिर्वृत्तौ कदाचिद् एव वृत्तिं लभन्ते. बहुप्रत्ययापेक्षित्वात्. संभवैषित्वाद् उपपत्त्यभिलाषित्वात्. कर्माण्य् एव प्रत्ययानां सामग्रीम् आवहन्तीति. कर्माधिपत्येनाश्वादीनां प्रसिद्धं कालम् अतिक्रम्य [तिब्. 269b] कालान्तरे ऽपि मैथुनं भवतीति. एककर्माक्षेपाद् इति. येनैव कर्मणा गवादिनिकायसभाग आक्षिप्यते. तेनैव कर्मणा तदन्तराभव आक्षिप्यते. इत्य् अतो वक्तव्यम् एतत्. यद् उक्तं येनान्यत्र काले गोषूपपत्तव्यः. स गवयेषूपपद्यत इति विस्तरेण. न निकायभेदाद् एकाक्षेपकत्वं हीयते. तत्कर्मण एकजातीयत्वात्. गव्याकृतिसंस्थानान्तरपरित्यागाच् च. गतिनियतानां हि कर्मणाम् उपपत्तिवैचित्र्यं द्र्ष्टं. कल्माषपादादिवद् इति नास्त्य् एष दोष इत्य् आचार्यसंघभद्रः. ## इति. अनुनयसहगतेन वा प्रतिघसहगतेन वा चित्तेन यथा विपर्यस्तमतिर् भवति. तद् दर्शयन्न् आह. तत्रास्य पित्रोर् इत्य् विस्तरः. मातापित्रोस् तां विप्रतिपत्तिं द्वीन्द्रियसमापत्तिलक्षणां. पुंसः सतः पुरुषस्यान्तराभवस्य पुंसायं पौंस्नो राग उत्पद्यते मातरि भार्यायाम् इव. स्त्रिया अयं स्त्रैणो राग उत्पद्यते पितरि भर्तरीव. विपर्ययात् प्रतिघ इति. पुंसः सतः पौंस्नः प्रतिघ ईर्ष्योत्थानभूत उत्पद्यते पितरि प्रतिसपत्नपुरुष इव. स्त्रियास् सत्याः स्त्रैणः प्रतिघ उत्पद्यते मातरि प्रतिसपत्न्याम् इव. स ताभ्याम् एव विपर्यस्ताभ्यां चित्ताभ्यां विपर्यस्तो रंतुकामनतया मैथुनकर्मकामनतया तं देशं इन्द्रियद्वयस्थानम् आश्लिष्य ताम् अवस्थां विप्रतिपत्त्यवस्थाम् आत्मन्य् अधिमुच्यते. मयैतत् कर्म क्रियत इति. तस्मिंश् चाशुचौ शुक्लशोणिते गर्भस्थानसंप्राप्ते आमाशयपक्वाशयान्तरास्थानसंप्राप्ते [तिब्. 270a] अभिनिविशते प्रतितिष्ठतीत्य् अर्थः. पृष्ठाभिमुख उत्कुटुक इति. मैथुनक्रियात्माभिमानक्रियायोगात्. आप्यायमानो वर्धमानः. एतान्य् (##) एवेति. शुक्लशोणितमहाभूतानि. भूतान्तराण्य् एवेति. शुक्लशोणितव्यतिरिक्तानि. बीजांकुरनिरोधोत्पादन्यायेनैकस्मिन्न् एव क्षणे बीजं निरुध्यते ऽंकुरश् चोत्पद्यते. तुलादण्डनामोन्नामवन् नाशोत्पादयोः समकालत्वात्. यत् तत् कललम् इत्य् आख्यायत इति. ## इत्यादिवचनात्. एवं च कृत्वा सूत्रपदम् इति. वल्मीक इति भिक्षो अस्य कायस्यैतद् अधिवचनं रूपिणः औदारिकस्य चातुर्महाभूतस्य ओदनकुल्माषोपचितस्य मातापित्रशुचिकललसंभूतस्येति विस्तरः. मातापित्रशुच्य् एव कललं. ततः संभूतस्येत्य् अर्थः. कटसिर् इति. श्मशानं. रुधिरबिन्दुर् उपात्त इति. इदम् उदाहरणं. अस्य कायेन्द्रियभावापत्तितः. भूतान्तराण्य् व शुक्लशोणितव्यतिरिक्तानि. तद्यथा पर्णक्रिमेर् इति. यथा पर्णक्रिमेः पर्णमहाभूतान्य् उपनिश्रित्य भूतान्तराणि कर्मभिर् जायन्ते. यानीन्द्रियस्वभावम् आपद्यंते. न पर्णमहाभूतानि. बहुत्वात् तत्क्रिमीणां. खण्डशः पत्त्रस्यादर्शनाच् च. सूत्रपदं कथं तर्हि नीयते मातापित्रशुचिकललसंभूतस्येत्य् अत आह. अशुचिसंनिश्रयोत्पत्त्यभिसंधिवचनात् ते कललस्य सूत्राविरोध [तिब्. 270b] इति. अशुचिसंनिश्रयेणोत्पत्तिर् भूतान्तराणां. तत्राभिसंधिर् अभिप्रायः. तेन वचनं कललस्य. तस्मान् मातापित्रशुचिकललसंभूतस्येत्य् अस्य सूत्रस्याविरोधः. एतद् उक्तं भवति. शुक्लशोणितसंनिश्रयेण कललाख्यानि भूतांतराणि शुक्लशोणितसमकालान्य् उत्पद्यन्तो सेन्द्रियाणि. यथा पर्णसंनिश्रयेण पर्णसमानकालानि सेन्द्रियाणि क्रिमिमहाभूतान्य् उत्पद्यन्त इति. अन्यत्र तु यथायोगं वक्तव्यम् इत्य् आहुर् इति. अन्यत्र संस्वेदजौपपादुकयोर् योन्योर् यथायोगं व्याख्येयम् इत्य् आहुर् अभिधर्माचार्याः. तत्र चायं योगो दृश्येत इति. आचार्यो भवीति. शैत्यं च नरकेष्व् इति शीतनरकोपपत्तिकाले. यदवस्थ इति. औरभ्रिकाद्यवस्थः. यथा भूतेन तद्वेद्यं कृतं प्राक् कर्म तादृशान् सत्त्वान् स्वप्न इव प्रेक्ष्य नरके स धावति पार्वाचार्याः योगाचारा आर्यासंगप्रभृतयः. आसनाद् इवोत्तिष्ठन्न् इति. ऊर्ध्वोपपत्तिस्थानगमनात्. मनुष्यादिवद् इति. यथा मनुष्यस् तिर्यक् प्रेतश् च गच्छति. तद्वत्. #<ऋषीणाम् अतिवक्तार># इति. अधिक्षेप्तारो ऽपवदितार इत्य् अर्थः. (##) (III.16, 17) ## इति नित्यग्रहणात् ## इत्य् अत्र नास्ति नियमः. भवति तु संप्रजानन्न् अपि. प्रतिलोमं निर्दिष्टा इति. सूत्रे हि यः सर्वाण्य् असंप्रजानन् करोति. एषा प्रथमा गर्भावक्रान्तिर् उक्ता. तिस्रस् तु यथा निर्दिष्टानुपूर्विका एवेति. यो ऽपि जनिष्यते. सो ऽप्य् अण्डज [तिब्. 271a] इति. अण्डाज् जनिष्यते ऽण्डज इत्य् अभिप्रायः. आवश्यको ह्य् अभूतार्थो भूतवद् उच्यते. तद्यथा वर्तमानसामीप्ये वर्तमानवद् वा. आशंसायां भूतवच् चेति. {यथाभूतेन तद्वेद्यं कृतं प्राक् कर्म तादृशान् सत्त्वान् स्वप्न इव प्रेक्ष्य नरके स धावति.} कश्चित् कस्मैचिद् वक्ता भवेत्. आगच्छंतम् एवागतम् मां विद्धीति. तस्माद् अदोश एषः. अण्डाज् जातो जनिष्यते जायते चेत्य् अण्डजः. अन्येभ्यो ऽपि ड्र्श्यत इति वचनात्. तस्माद् अदुष्टम् एतद् इत्य् आचार्यसंघभद्रः. अथ वा भाविन्यापि संज्ञयेति. भविष्यंत्यापि संज्ञया निर्देशः क्रियते. तद्यथा संस्कृतम् अभिसंस्करोतीति. जनितावस्थायां संस्कृतं भवति. न जन्यमानावस्थायां. न हि संस्कृतस्य पुनः संस्कारो युज्यते. भविष्यन्त्या तु संज्ञया तथा निर्देशः क्रियते. एवम् ओदनं पचतीत्यादियोज्यं. कथं पुनर् असंप्रजानन् मातुः कुक्षिं प्रविशतीति विस्तरः संनिकृष्टावस्था उपपत्तिदेशस्य ## विप्रकृष्टावस्था अधिमोक्षो ऽधिमुक्तिः तथा तिष्ठामि निर्यामीति. कथं. तथा तिष्ठतो ऽप्य् एषु तिष्ठामीति. निष्क्रामतो ऽप्य् एभ्यो निर्यामीति. अयम् अनयोर् विपर्यासयोर् विशेष इति. अपरे पुनर् आहुः. न केवलं रागद्वेषाभ्याम् [तिब्. 271b] एव विपर्यस्तमतिर् उत्पत्तिदेशं गच्छति. किं तर्हि. अन्यथापि. कथम् इति. वातो वाति देवो वर्षतीत्यदि. तथारामं प्रविशाम्य् उद्यानं चेत्यादि.संप्रजानंस् तु सम्यक् प्रजानाति. मातुः कुक्षिं प्रविशामीत्य् एवमादि. यदि सम्यक् प्रजानाति कथं क्लिष्टेनैव चित्तेन प्रतिसंधिबन्धो व्यवस्थाप्यते. मातृस्नेहादियोगात् क्लिष्टं चित्तं भवति. अपर आह. मातुः कुक्षिं प्रविशल एवं विपरीतौ संज्ञाधिमोक्षाव् इति. उपपन्नमात्रावस्थायाम् एतद् भवति वातो वाति यावद् वृक्षमूलं चोपसर्पामि कुड्यमूलं चेति. तिष्ठतो ऽप्य् एषु तिष्ठामीति. निष्क्रामतो ऽप्य् एभ्यो निर्यामीत्य् एवमादि. तत्र प्रथमेति विस्तरः. प्रथमा चक्रवर्तिनः. येयं. ## (##) इति. द्वितीया प्रत्येकबुद्धस्य. येयं ## इति. तृतीया बुद्धस्य. येयम् ## अत्रापि भाविन्येति. ते न चक्रवर्त्यादयस् तदानीम् इति कृत्वा. त एवं त्व् एते चक्रवर्त्यादय इति पर्यायमात्रम् एतद् उक्तम्. अर्थस् तु स एवेत्य् अभिप्रायः. (III.18, 19) संकेता हेतुफलसम्बन्धव्यवस्थाः. [तिब्. 272a] ## इति. क्लेशकर्मपरिभावितम् इत्य् अर्थः. ## इति. संततिन्यायसंचारि स्कंधपंचकं. क्षणिकत्वात्. प्रदीपवद् इति दर्शयति. ## इति. आक्षेपस् तावत्कालप्रबन्धः. एतच् च विशेषणम् आयुष्यस्यायुःसम्वर्तनीयस्य कर्मणो भेदात्. ## इति. व्यंजनानि चक्षुराद्यधिष्ठानानि. तैर् हि चक्षुरादीन्य् अभिव्यज्यन्ते. तस्मिन् वर्चःकूप इवेति. महाकायनाडीव्रण इति. निन्दावचनम् एतत्. नाडी व्रण इव नाडीव्रण इति. उग्रो दुर्गन्ध उग्रदुर्गन्धिः. अन्धकारश् चासाव् आलोकरहितत्वात्. समलानां च पल्वलो ऽसौ पल्वल इवेति कृत्वा. तस्मिन् सततप्रतिक्रिये नित्यकर्तव्यशौचे. शुक्रेण पौंस्नेन. शोणितेन स्त्रैणेन. लसीकया द्रवविशेषलक्षणया. मलेन च संक्लिन्ने समन्तात् क्लिन्ने. विक्लिन्ने विशेषेण क्लिन्ने. क्वथिते पूतौ पिच्छिले च. तस्मिं हस्तौ संप्रवेश्यांगम् अन्गं हस्तपादादिकं निकृत्य च्छित्त्वा प्रत्याहरन्ति प्रत्याकर्षयंति. तरुणं व्रणं सरुजं. तरुणव्रणम् इवात्मानम् आचरंस् तरुणव्रणायमानं. तरुणव्रणायमान आत्मास्येति तरुणव्रणायमानात्मानम् बालकं. शस्त्रं च क्षारं च शस्त्रक्षारं. तद् इवात्मानम् आचरं शस्त्रक्षारायमाणः. शस्त्रक्षारायमाणः [तिब्. 272b] संस्पर्शो ऽनयोर् इति शस्त्रक्षारायमाणसंस्पर्शौ पाणी. ताभ्यां परिगृह्य स्नापयंति. तस्य वृद्धेर् अन्वयाद् अनुगमात्. तस्याहेतुकत्वम् इति. आदेर् अहेतुकत्वं. सति चास्याहेतुकत्वे. तद्वद् एव सर्वम् अहेतुकं प्रादुः स्यात्. दृष्टं चांकुरआदिषु बीजादीनां सामर्थ्यं. (##) अंकुरनालकाण्डपत्त्रादिषु बीजांकुरनालकाण्डादीनां सामर्थ्यम् उत्पादनाय. कस्मात्. देशकालप्रतिनियमात्. देशकालयोस् तु प्रतिनियमात्. तत्र देशप्रतिनियमो बीजादिसंबद्ध एव देश उत्पत्तेः. कालप्रतिनियमो बीजानन्तरम् उत्पत्तेः. अग्न्यादीनां वाग्निशीतोष्णाभिघातचक्षुरादीनां पाकजादिष पाकजसुखदुःखशब्दचक्षुर्विज्ञानादिषु डृष्टम् सामर्थ्यं देशकालप्रतिनियमात्. यदि हि निर्हेतुकः प्रादुर्भावः स्यात्. बीजादीनाम् अंकुरादिषु अग्न्यादीनां च पाकजादिषु देशकालप्रतिनियमेनोत्पत्तिं प्रति सामर्थ्यं न स्यात्. सर्वं सर्वत्र सर्वदोत्पद्येत. न चैवं दृष्टम् इत्य् अतो नास्ति निर्हेतुकः प्रादुर्भावः. नित्यकारणास्तित्ववादः प्राग् एव पर्युदस्तः. ## इति वचनात्. (III.20) शेषाण्य् अष्तौ मध्य इति. विज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णोपादानभवांगानि. [तिब्. 273a] नापि रूपारूप्यावचर इति. रूपावचरस्य विज्ञानांगकाल एव नामरूपषडायतनांगयोः सद्भावात्. न मध्ये ऽष्टाव् अंगानि. आरूप्यावचरस्य च नामरूपषडायतनांगयोर् अभावात्. महानिदानपर्यायसूत्रे. विज्ञानं चेद् आनन्द मातुः कुक्षिं नावक्रामेद् अपि तु तन् नामरूपं कललत्वायाभिसंमूर्छेत्. नो भदन्तेत्यादि तत् सूत्रं पठ्यते. मातुः कुक्ष्यवक्रमणं हि कामधाताव् एवेति. सफलहेतुकयोः पूर्वापरान्तयोर् ग्रहणाद् इति. यथाक्रमम् एतत्. पूर्वान्तस्य सफलस्य ग्रहणाद् अपरान्तस्य च सहेतुकस्य ग्रहणाद् इति. तत्र पूर्वान्ते हेतुर् अविद्या संस्काराश् च. तस्य फलं पंचांगानि. विज्ञानं यावद् वेदनेति. अपरान्ते जातिर् जरामरणं चेति फलं. तस्य त्रीण्य् अंगानि हेतवस् तृष्णोपादानभवाः. तद् एवं सप्तांगानि पौर्वान्तिकः पंचांगान्य् अपरांतिक इति व्याख्यातं भवति. (III.21-24) अथ क इमे ऽविद्यादय इति. किम् अविद्यैव केवला उताहो सर्वक्लेशाः आहोस्वित् क्लेशावस्थेति संदेहे पृच्छति. साहचर्याद् इति. यस्माद् अविद्यासहचारिणः क्लेशाः. तद्वशेन तेषां समुदाचाराच् च. यस्माच् चाविद्यावशेन तेषां क्लेशानां समुदाचारः. स पुनस् [तिब्. 273b] तदनुवृत्तिः. मूढस्य हि क्लेशसमुदाचारो नामूढस्य. राजागमनवचन इति विस्तरः. यथा राजागच्छतीत्य् उक्ते. तदनुयातृकाणां भृत्यानाम् आगमनसिद्धिः. साहचर्यात् तद्वशेन तेषां समुदाचारात्. तद्वद् एतत्. तद् एवम् अविद्यावशाद्. अविद्यांगः क्लेशदशेत्य् अर्थः. तस्माद् उक्तं ## (##) न तूक्तं पूर्वाविद्यादशाविद्येति. पुण्यादिकर्मावस्थेति. पुण्यापुण्या कर्मावस्थेत्य् अर्थः. प्राक् चतुरायतनोत्पादाद् इति वक्तव्य इति. मनःकायायतनयोर् उपपत्तिभव एवोत्पादात्. तदा तद्व्यवस्थापनाद् इति. चक्षुराद्यायतनोत्पत्तिकाले कायमनआयतनयोर् व्यवस्थापनाद् इत्य् अर्थः. ## इति. तत् षडायतनांगं प्राक् त्रिकसंगमात्. प्राग् इन्द्रियविषयविज्ञानत्रिकसंनिपाताद् इत्य् अर्थः. ## इति. षडिन्द्रियविषयविज्ञानसंनिपातः स्पर्शो जातावस्थायां व्यवस्थाप्यते. परिपूर्णषडायतनसम्निपातसद्भावात्. आ कुतः. प्राक् सुखदुःखादुःखासुखवेदनाकारणेषु ज्ञानशक्तितः. स बालो यावत् सुखाया वेदनाया एतत् कारणं दुःखाया एतत् कारणं अदुःखासुखायाश् [तिब्. 274b] चैतत् कारणम् इति परिच्छेदे न शक्तो भवति. सावस्था स्पर्श इत्य् उच्यते. तथा हि बालको ऽग्निम् अपि स्पृशेद् दुःखस्यैतत् कारणम् इत्य् अपरिच्छिन्दन्. परिच्छेदे सामर्थ्ये सति ## वेदनेत्य् अर्थः. आ कुतः. ## यावन् मैथुनरागो न समुदाचरति. सावस्था वेदनेत्य् उच्यते. वेदनाप्रकर्षिणी हि सावस्था. वेदनाकारणवेदनात्. ## इति. भोगेषु रूपादिकामगुणलक्षणेषु. मैथुने च लोकप्रतीते रागिणः पुद्गलस्य. तद्रागसमुदाचारावस्था तृष्णेत्य् उच्यते. पर्येष्टिम् आपन्न इति. एष इत्य् एतस्य धातोर् एतद् रूपं. उपादीयते विषय आत्मभावो ऽनेनेत्य् उपादानं चतुर्विधः क्लेशः. सावस्थोपादानम् इत्य् उच्यते. ## इति. स इति परिधावतो निर्देशः. भविष्यद्भवः फलम् अस्येति भविष्यद्भवफलं. ## पौनर्भविकम् इत्य् अर्थः. ## इति. भवत्य् अनेनेति भवः कर्मपर्यायः. ## इत्य् आ विदः आ वेदनांगात्. जरामरणं नामरूपादिचतुरंगस्वभावं. विनेयजनोद्वेजनार्थं भगवता जरामरणशब्देन चत्वार्य् अंगान्य् उक्तानि. (##) यो भिक्षवो रूपस्योत्पादः. स जरामरणस्योत्पादः. एवं यावद् विज्ञानस्येति. क्षणिकः क्षणे भवः. क्षणो ऽस्यस्तीति वा [तिब्. 274b] क्षणिकः. प्रकर्षेण दीव्यति चरति वा प्राकर्षिकः. प्रबन्धयुक्त इत्य् अर्थः. एवं सांबंधिकः हेतुफलसम्बन्धयुक्त इत्य् अर्थः. एवम् आवस्थिकः. द्वादश पंचस्कंधिका अवस्था इत्य् अर्थः. विज्ञानसहभुव इति विस्तरः. रूपम् अत्र सहभूविज्ञप्त्यविज्ञप्त्यादि. संज्ञादिस्कंधत्रयं नाम. नामरूपव्यवस्थितानीन्द्रियाणि. तत्प्रतिबद्धवृत्तित्वाद् इन्द्रियाणाम्. आश्रयत्वेन वा तानि नाम्नि व्यवस्थितानीति. षडायतनाभिनिपातः स्पर्श इति. चक्षुरादीनां स्वस्मिं विषये प्रवृत्तिर् अभिनिपातः. स तु संभवतः. यस्य तदानीम् अभिनिपातः संभवति. स तस्य स्पर्श इति वेदितव्यः. तत्संप्रयुक्तानि पर्यवस्थानान्य् उपादानं. तया तृष्णया संप्रयुक्तान्य् आह्रीक्यानपत्राप्यादीनि पर्यवस्थानानि तद् उपादानं. तत्समुत्थम् इति. तृष्णासमुत्थं. चेतनासमुत्थम् इत्य् अपरे. उन्मज्जनम् उत्पादः परिपाको जरेति. फलाक्षेपसामर्थ्योपघातः. पूर्वक्षणापेक्षया वा. भङ्गो मरणम् इति. तत्क्षणविनाशः. भंगाभिमुख्यं भंग इत्य् अपरे. क्षणिकः सांबन्धिकश् च यथा प्रकरणेषु इति. कथं. प्रकरणेषु प्रतीत्यसमुत्पादः कतमः. सर्वे संस्कृता धर्मा [तिब्. 275a] इति. तत्र संस्कृतानां धर्माणां प्रतिक्षणं विनाशयोगात् क्षणिकः प्रतीत्यसमुत्पादः. हेतुफलभूतोभयक्षणसंबन्धात् सांबन्धिकः. निरन्तरजन्मत्रयसंबद्धा इति. द्वादश पंचस्कंधिका अवस्था अतीतानागतप्रत्युत्पन्नजन्मसंबद्धाः आवस्थिकः प्रतीत्यसमुत्पादः. निरंतरग्रहणं त्रिकाण्डप्रसिद्ध्यर्थं. स एव प्राकर्षिक इति. स एवावस्थिकः प्रकर्षयोगात्. प्राकर्षिकः. अनेकक्षणिकत्वाद् अनेकजन्मिकत्वाद् वा. (III.25ab) आभिप्रायिक इति. अभिप्राये भव आभिप्रायिकः. विनेयाभिप्रायवशात् तथा देशित इत्य् अर्थः. लाक्षणिको ऽभिधर्मे लक्षणप्रधानत्वात्. प्रकरणेषु हि सर्वसंस्कृतग्रहणात् सत्त्वासत्त्वाख्यः प्रतीत्यसमुत्पाद उक्तः. सर्वसंस्कृतहेतुत्वयोगात्. विनेयसम्मोहविनिवृत्तिहेतुः सत्त्वाख्य एव द्वादशांगः प्रतीत्यसमुत्पादो देशितः. (III.25cd) अत आह. ## इति. अत एव च त्रिकाण्ड इति. काण्ड इति भागः. को न्व् अहम् अभूवम् इति. देवो मनुष्य इति वा. कथं न्व् अहम् अभूवम् इति. केन प्रकारेण कया युक्त्येत्य् अर्थः. किं भविष्याम्य् अनागते ऽध्वनीति विस्तरः. किं नु भविष्याम्य् (##) अनागते [तिब्. 275b] 'ध्वनि. आहो स्विन् न भविष्यामि. को नु भविष्यामि. कथं नु भविष्यामीति. केन प्रकारेण कया युक्त्येत्य् अर्थः. किं स्विद् इदम् इति. आत्मभावद्रव्यम् अन्वेषते. कथं स्विद् इदम् इति. केन प्रकारेण कया युक्त्येति. तद् एवात्मभावद्रव्यं नावधारयति. के सन्त इति. के वयम् इदानीं विद्यमानाः. के भविष्याम इत्य् एवं नावधारयति. सूत्रे यथाक्रमम् इति. अविद्या संस्काराश् च पूर्वान्तसम्मोहव्यावर्तनार्थं. जातिर् जरामरणं चापरान्तसम्मोहव्यावर्तनार्थं. विज्ञानं यावद् भवश् च मध्यसंमोहव्यावर्तनार्थम् इति. तथा हि सूत्रे एवोक्तम् इति विस्तरः. सूत्रे ऽप्य् एवमेवं दर्शितम् इति. सूत्रेण स्वव्याख्यानं समर्थयति. स न पूर्वांतं प्रतिसरति. किं न्व् अहम् अभूवम् अतीते ऽध्वनीति विस्तरः. स न पूर्वान्तं प्रतिधावति. किं न्व् अहम् अभूवम् अतीते ऽध्वनीति. प्रतीत्यसमुत्पादयथाभूतदर्शनेन नैवम् अतीते ऽध्वनि संमुह्यते इत्य् अर्थः. विस्तरशब्देन स नापरान्तं प्रतिसरति. किं नु भविष्याम्य् अनागते ऽध्वनीति विस्तरः तथा न स मध्यान्तं प्रतिसरति. किं स्विद् इदम् इति विस्तरः. तृष्णोपादानभवा अपीति. सर्वे तृष्नोपादानभवा अपरांतसंमोहव्यावर्तनार्थं. न मध्यसंमोहव्यावर्तनार्थं. यथा पूर्वम् उपदिष्टं विज्ञानं यावद् भवश् चेति. [तिब्. 276a] का पुनर् अत्र युक्तिर् इत्य् आह. तस्यैव ह्य् एते हेतव इति. यस्माद् अपरान्तस्यैवैते हेतव इति. (III.26) क्लेशकर्माश्रयत्वाद् इति. विज्ञानादीनि सप्तांगानि वस्तून्य् अधिष्ठानानि क्लेशकर्मणाम् इत्य् अर्थः. फलं तथेति. सप्तैवांगानि विज्ञाननामरूपषडायतनस्पर्शवेदनांगानि अविद्यासंस्काराणां फलानि. जातिर् जरामरणं च तृस्णोपादानभवानां फलानि. पंच हेतुभूतानीति. अविद्यासंस्कारतृष्णोपादानभवाः. कर्मक्लेशस्वभावत्वाद् इति. अविद्यातृष्नोपादानानि क्लेशस्वभावानि. संस्कारा भवश् च कर्मस्वभावाः. वस्तुनः पंचधाभेदाद् इति. विज्ञाननामरूपषडायतनस्पर्शवेदना इति. क्लेशस्य च द्विधेति. तृष्णोपादानम् इति. अनागते ऽध्वनि फलं संक्षिप्तं द्विधाभेदाद् इति. जातिर् जरामरणम् इति. अतीते ऽध्वनि हेतुः संक्षिप्तः एकमुखक्लेशोपदेशात्. अविद्यामुखक्लेशोपदेशाद् इत्य् अर्थः. न पुनर् अनागते ऽध्वनि फलम् एवं पंचधा विशालितं. अतीते चाध्वनि नैवं द्विधा हेतुर् विशालित इति. (III.27) यस्माद् उपदर्शितो ऽत्र भगवतेति. कः. ## इत्य् एवमादिको [तिब्. 276b] ## (##) इति. ततः क्रियायाः. ## इति. ततो वस्तुनः वस्तु. ## इति. वस्तुन इत्य् अधिकृतं. जायन्त इत्य् अत्रेतिकरणो ऽध्याहार्यः. वस्तुनः क्लेशाद् वेति ज्ञापितम् इति. इति क्लेशो वस्तुन उत्पद्यमानो दृष्टो वेदनायास् तृष्णेति. क्लेशाद् अपि तथा क्लेशो दृष्टस् तृष्णाया उपादानम् इति. अविद्या च पूर्वान्तसर्वक्लेशस्वभावाख्याता. तद् यद्य् उपादानं तृष्णायास् तद् उत्पद्यते इति गम्यते. अथ तृष्णा तद्वस्तुन उत्पद्यत इति गम्यते. तस्माद् अविद्या क्लेशस्वभावा सती वस्तुनः क्लेशाद् वेति ज्ञापितं भवति. जरामरणं चतुरंगस्वभावं वस्त्व् इति व्याख्यातं. वस्तुनश् चेह क्लेश उत्पद्यमानो दृष्टो वेदनाप्रत्यया तृष्णेति. तस्मात् ततः क्लेशो भावी भविष्यतीति ज्ञापितं भवति. नात्र पुनः किम्चिद् उपसंख्येयम् एवं ज्ञापितत्वात्. कथं पुनर् एवं नयो दर्शित इति गम्यत इत्य् आह. एवम् अस्य केवलस्य महतो दुःखस्कंधस्य समुदयो भवतीति वचनात्. अन्यथा हि किम् अस्य सामर्थ्यम् स्याद् इति. यद्य् अयं यथोक्तो नयो न स्यात्. ## इत्य् एतावद् एव ब्रूयात्. अविद्याप्रत्ययाः संस्कारा यावज् जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः [तिब्. 277a] संभवन्तीति इदं न ब्रूयात्. एवम् अस्य केवलस्य महतो दुःखस्कंधस्य समुदयो भवतीति. समुदय उत्पाद इत्य् अनर्थांतरं. तस्माद् यथोक्तप्रकाराभिद्योतकम् अस्य सामर्थ्यम् इति गम्यते. अयोनिशोमनस्कारहेतुकाविद्योक्ता सूत्रांतर इति. सहेतुसप्रत्ययसनिदानसूत्रे. कथम्. अविद्या भिक्षवः सहेतुका सप्रत्यया सनिदाना. कश् च भिक्षवो ऽविय्द्याया हेतुः कः प्रत्ययः किं निदानं. अविद्याया भिक्षवो ऽयोनिशोमनस्कारो हेतुर् अयोनिशोमनस्कारः प्रत्ययो ऽयोनिशोमनस्कारो निदानम् इति सूत्रे वचनात्. अविद्याहेतुकश् चायोनिशोमनस्कार इति. सूत्रान्तर उक्त इत्य् अधिकृतम्. चक्षुः प्रतीत्य रूपाणि चोत्पद्यते आविलो मनस्कारो मोहज इति सूत्रे वचनात्. किम् अर्थं तस्येहावचनं. कथं न भवांगान्तरं भवतीत्य् अत आह. स चेहाप्य् उपादानान्तर्भूतत्वाद् उक्तो भवतीति. स इत्य् आविलो मनस्कारः. (##) इहेति प्रतीत्यसमुत्पादसूत्रे. कथम् [तिब्. 277b] उक्तः. उपादानान्तर्भूतत्वात्. तथा ह्य् उपादानं भोगानां प्राप्तये क्लेशसमुदाचारावस्था. तत्र चायोनिशोमनस्कारो विपरीतचेतस आभोगो ऽन्तर्भूत इत्य् उक्तो भवति. अतो नास्त्य् अहेतुकत्वम् अविद्यायाः. न चांगान्तरम् उपसंख्यातव्यं द्वादशेभ्यो ऽविद्यादिभ्यः. न चानवस्थाप्रसंगो ऽविद्याहेतुकत्वाद् अयोनिशोमनस्कारस्य. इत्य् अपर इति. स्थविरो वसुबन्धुर् आचार्यमनोरथोपाध्याय एवम् आह. आचार्य आह. कथम् इति विस्तरः. कथम् अयोनिशोमनस्कारस्योपादाने ऽन्तर्भावः. न ह्य् अयोनिशोमनस्कार उपादानस्वभावः. यदि संप्रयोगतः. यद्य् अयोनिशोमनस्कार उपादानेन संप्रयुज्यते इत्य् अतो भवतास्योपादाने ऽन्तर्भाव इष्यते. तृष्णाविद्ययोर् अपि प्रतीत्यसमुत्पादांगयोस् तस्यायोनिशोमनस्कारस्यान्तर्भावः प्राप्नोति. टृष्णाविद्याभ्याम् अपि ह्य् असौ संप्रयुज्यत इति. ततश् चैवं वक्तव्यं स्यात्. स चेहाप्य् अविद्यातृष्नोपादानान्तर्भूतत्वाद् उक्तो भवतीति. न त्व् एवं वक्तव्यं. स चेहाप्य् उपादानान्तर्भूतत्वाद् उक्तो भवतीति. नैवम् उपादानान्तर्भावावधारणं कर्तव्यम् इत्य् अभिप्रायः. सत्य् अपि चान्तर्भाव इति. असंभवंतम् अप्य् अन्तर्भावम् अभ्युपेत्य ब्रूमः. कथम् अयोनिशोमनस्कारो हेतुर् अविद्याया इति विज्ञापितं भवति. [तिब्. 278a] न हि तथा सूत्रे वचनम् अस्ति. यदि ह्य् अन्तर्भावेनेति विस्तरः. यदि यस्माद् उपादाने ऽन्तर्भवत्य् अयोनिशोमनस्कारः. तस्माद् अयोनिशोमनस्कारो हेतुर् अविद्याया इति विज्ञापितं भवति. न च तदंगान्तरं वक्तव्यं. उपादानवचनाद् एव तत्सिद्धेः. तृष्णाविद्ये अपि तर्ह्य् उपादाने ऽन्तर्भवतः. अतस् तयोर् अपि तत्रान्तर्भावाद् अंगान्तरत्वं शक्यम् अकर्तुम्. उपादानवचनाद् एव तत्सिद्धेः. उक्ते च पृथक्तृष्णाविद्यांगे. तस्माद् अपरिहार एषः. अन्यः पुनर् आहेति भदन्तश्रीलातः. अयोनिशोमनस्कारो हेतुर् अविद्याया उक्तः सूत्रान्तर इति. सहेतुसप्रत्ययसनिदानसूत्रे. अविद्यापि भिक्षवः सहेतुका सप्रत्यया सनिदानेति विस्तरेण. स चापीति विस्तरः. स चाप्य् अयोनिशोमनस्कारः स्पर्शकाले निर्दिष्टः. कथम् इत्य् आह. चक्षुः प्रतीत्य रूपाणि चोत्पद्यते आविलो मनस्कारो मोहज इति. स्पर्शकालो यो ऽयं चक्षुर्विज्ञानोत्पत्तिकालः. आविलो मनस्कारः अयोनिशः प्रवृत्तत्वान् मोहजत्वाद् वा. मोहाज् जातो मोहज इति. अविद्यासंस्पर्शजं वेदितम् इति. अविद्यासंप्रयुक्तात् स्पर्शाज् जातं अविद्यासंस्पर्शजं वेदितं. यत्र वेदितम् अविद्यासंस्पर्शजम्. [तिब्. 278b] अवश्यं तत्राविद्या संप्रयुज्यते. न हि वेदितम् असंप्रयुक्तम् अविद्यया तृष्णाहेतुर् भवतीति. तद् एवं स्पर्शकाले भवन्न् अयोनिशोमनस्कारो वेदनासहवर्तिन्या अविद्यायाः प्रत्ययभावेन सिद्ध इति. ज्ञापितम् इदं भवत्य् (##) अयोनिशोमनस्कारहेतुकाविद्येति. अतो नास्त्य् अहेतुकत्वम् अविद्यायाः. अयोनिशोमनस्कारहेतुकत्वात्. न चांगान्तरम् उपसंख्येयं द्वादशभ्यो ऽन्यत्. यस्मात् स्पर्शकाले भवन्न् अयोनिशोमनस्कारो वेदनासहवर्तिन्या अविद्यायाः प्रत्ययभावेन सिद्ध इति. न चाप्य् अनवस्थाप्रसंगः. तस्याप्य् अयोनिशोमनस्कारस्य पुनर् मोहजवचनात्. आविलो मनस्कारो मोहज इति. तद् एतच् चक्रकम् उक्तं भवति. अयोनिशोमनस्काराद् अविद्या. अविद्यायाश् चायोनिशोमनस्कार इति. एवं पुनः परिहारम् आचार्यः सदोषं पश्यंस् तस्य दोषस्याभिव्यक्त्यर्थं प्रसंगम् आरभते. तत् तर्हीति विस्तरः. तद् यथोक्तम् अयोनिशोमनस्कारो हेतुर् अविद्याया इति विस्तरेण सूत्रतो युक्त्या वा. तर्हीति अर्थान्तरविवक्षायां. इदानीमर्थ इति भगवद्विशेषः. एतद् अन्यत्र सूत्र उक्तम् इह पुनः प्रतीत्यसमुत्पादसूत्रे वक्तव्यं. न वक्तव्यम् इति [तिब्. 279a] भदन्तश्रीलातः. कया युक्त्येति पृष्टः. भदन्तश्रीलात आह. न हीति विस्तरः. अर्हताम् अस्ति वेदना. न च सा तृष्णायाः प्रत्ययीभवतीति. सविद्यैव वेदना तृष्णाप्रत्यय इति गम्यते. न चाविपरीतः स्पर्शः क्लिष्ताया वेदनायाः प्रत्ययीभवतीति प्रकृतं. न च पुनर् निरविद्यस्यार्हतो विपरीतः स्पर्श इति. स्पर्शो ऽपि साविद्य एवेति गम्यते. यो वेदनायाः प्रत्यय उक्तः प्रतीत्यसमुत्पादसूत्रे. अविद्या चास्य स्पर्शस्य हेतुर् इति गम्यते. इत्य् अनया युक्त्या pçatãtyasamutpàdasåtre साविद्यस्पर्शप्रत्यया वेदना. साविद्यवेदनाप्रत्यया च तृष्णेति गम्यते. अतो युक्त्या यथोक्तया. स चापि स्पर्शकाले निर्दिष्ट इति विस्तरेणात्र प्रतीत्यसमुत्पादे सिद्धं भवत्य् अयोनिशोमनस्कारो हेतुर् अविद्याया इति. अत्र चोद्यते. यदि तर्हि निरविद्या वेदना तृष्णायः प्रत्ययो न भवतीत्यादिवचनेन स्वगतयैव युक्त्या अयोनिशोमनस्कारो हेतुर् अविद्याया अविद्या चायोनिशोमनस्कारस्य हेतुर् इति गम्यते. किम् सूत्रान्तरापाश्रयेणाविद्यायोनिशोमनस्कारयोर् अन्योन्यहेतुकत्वप्रदर्शनेन प्रयोजनम् इति. अत्रोच्यते. सत्यम् अस्त्य् एतत्. किं तु युक्तिमात्रम् इदं प्रतीत्यसमुत्पादसूत्रे. न कण्ठोक्तिः. अतः सूत्रान्तरे कण्ठोक्त्येयं [तिब्. 279b] युक्तिर् व्यवस्थाप्यत इति तत् सूत्रान्तरोपन्यासप्रयोजनम् अवगंतव्यं. अतिप्रसंग एवं प्राप्नोतीति शास्त्रकारः. कथम् अतिप्रसंग इत्य् आह. अविद्यास्पर्शजं वेदितं प्रतीत्योत्पन्ना तृष्णेति सूत्रान्तरे निर्दिष्टं. न च निरविद्यवेदितस्यार्हतो वेदना तृष्णायाः प्रत्ययो भवति. न चाविपरीतः स्पर्शः क्लिष्टाया वेदनायाः. न च निरविद्यस्यार्हतो विपरीतः स्पर्श इत्य् अनया युक्त्या एतद् अप्य् अंगद्वयं स्पर्शवेदनाख्यं इह प्रतीत्यसमुत्पादसूत्रे ऽनुच्यमानम् अप्य् अन्यत्रोपदिष्टत्वाद् गम्यते इत्य् एतस्याप्य् अंगद्वयस्यावचनं प्राप्तं. तथा सूत्रान्तर उपदिष्टं. स पुण्यांश् चेत् संस्कारान् अभिसंस्करोति (##) पुण्योपगम् अस्य विज्ञानं भवति. एवम् अपुण्योपगम् आनिंज्योपगं च. न च निरविद्यसंस्कारस्यार्हतः पुण्योपगं विज्ञानं यावद् आनिंज्योपगं विज्ञानम् इति. एतद् अपि संस्कारांगं युक्त्या सिद्धं. न वक्तव्यम् अत्रेति प्राप्तं. तथा जातिम् अन्तरेण जरामरणं न भवतीति युक्त्या गम्यत इति. जात्यंगं न वक्तव्यं स्यात्. इत्यादिप्रसंगः प्राप्नोति. अचोद्यम् एव त्व् एतद् इति विस्तरेणाचार्यः स्वमतम् आह. कथं परलोकाद् इहलोक इति विस्तरः. तत्राविद्यासंस्काराभ्याम् [तिब्. 280a] इहलोकः सम्बध्यते. स चेहलोको विज्ञाननामरूपषडायतनस्पर्शवेदनांगानि. तृष्णोपादानभवैः परलोकः संबध्यते. स च परलोको जातिर् जरामरणं च. इत्य् एतावतो ऽर्थस्यात्र प्रतीत्यसमुत्पादसूत्रे विनेयेभ्यो विवक्षितत्वात्. एतस्य चार्थस्य पूर्वम् एवोक्तत्वात्. ## इत्य् अनेन उक्तत्वात्. अचोद्यम् एव त्व् एतत् विस्तरेण यावन् न चापरिपूर्णो निर्देश इत्य् अभिसम्बन्धः. उभयं हि सर्वे संस्कृता धर्मा इति. त्रैयध्विकाः सर्वे संस्कृता धर्माः प्रतीत्यसमुत्पादः. अत एव च प्रतीत्यसमुत्पन्ना इति न कश्चिद् विशेषः. कथं तावद् अकृता इति. भाविन्या संज्ञया यथानागताः संस्कृता उच्यन्ते. तथा प्रतीत्यसमुत्पन्ना इत्य् अभिप्रायः. आभिसंस्कारिकया चेतनयेति. सर्वचेतनानां स्वलक्षणम् अभिद्योतयन्न् आभिसंस्कारिकयेत्य् आह. सा हि विपाकाभिसंस्करणाद् आभिसंस्कारिका. तया चेतितत्वात् प्रणिहितत्वात्. देवो भविष्यामि मनुष्यो भविष्यामीत्य् एवमादि. अतो ऽनागताः संस्कृता उच्यन्ते. न तु भाविन्या संज्ञयेति तम् अभिप्रायं विहन्ति. अनास्रवाः कथम् इति. ये सास्रवा अनागता एवं चेतयितुं युज्यन्ते. [तिब्. 280b] ये त्व् अनास्रवा अनागताः. ते कथं चेतयितुं युज्यंते. चोदक आह. ते ऽपि चेतिताः कुशलया चेतनया. प्राप्तिं प्रति अनास्रवा धर्माः प्राप्येरन्न् इति. निर्वाणे ऽपि प्रसंग इति. निर्वाणम् अपि संस्कृतत्वं प्रसज्यते. प्राप्तिं प्रति चेतितत्वान् निर्वाणं प्राप्येतेति. तद् एवम् अनेनार्थेनानागतानां संस्कृतत्वव्यवस्थापने दोष इति विध्यंतरम् उपन्यस्यते. तज्जातीयत्वाद् इति विस्तरः. यथा न च तावद् रूप्यते यद् अनागतं रूपं रूप्यमाणरूपजातीयत्वाद् रूपम् इत्य् अतिदेशः. तथा प्रतीत्यसमुत्पन्नधर्मजातीयत्वाद् अनागता अपि धर्माः प्रतीत्यसमुत्पन्ना इत्य् अतिदेश एषाम् अनागतानां भवतीति. (III.28ab) हेतुफलभावाद् इति. यस्मात् तद् एवांगं हेतुस् तद् एव फलं. न चैवं सत्य् अव्यवस्थानं भवतीति. पारापारवत्. हेतुफलवद् इति. नाव्यवस्थितः प्रतीत्यसमुत्पादः प्रतीत्यसमुत्पन्नश् च भिन्नापेक्षत्वात्. हेतुफलवत् (##) पितृपुत्रवद् वा. तत्र हेतुफलं. तद्यथा बीजांकुरादि. यथा यद् अपेक्ष्य हेतुर् व्यवस्थाप्यते. न तद् अपेक्ष्य फलं. यद् अपेक्ष्य फलं व्यवस्थाप्यते. न तद् अपेक्ष्य हेतुः. किं तर्हि. फलम् [तिब्. 281a] अपेक्ष्य हेतुर् व्यवस्थाप्यते. हेतुं चापेक्ष्य फलम् इति. यथा च यम् अपेक्ष्य पिता. न तम् अपेक्ष्य पुत्रः. यम् अपेक्ष्य पुत्रः. न तम् अपेक्ष्य पिता. किं तर्हि. तत्पुत्रम् अपेक्ष्य पितेति. पितरं चापेक्ष्य पुत्र इति. न च तद् अव्यवस्थितं. तद्वद् एतत्. किलेत्य् असंभावनायां. प्रथमा कोटिर् अनागता धर्मा इति. अन्यधर्महेतुत्वात् प्रतीत्यसमुत्पादः समुत्पद्यते ऽस्माद् इति कृत्वा. न प्रतीत्यसमुत्पन्नाः अनुत्पन्नत्वात्. द्वितीयार्हतश् चरमा इति. उत्पन्नत्वात्. ततः फलानुत्पत्तेश् च. तृतीया तदन्य इति. अर्हतश् चरमेभ्यो ऽन्ये ऽतीतप्रत्युत्पन्ना धर्माः. चतुर्थ्य् असंस्कृता इति. तत्फलाभावाद् अनुत्पत्तिमत्त्वाच् च. किं खल्व् एता इष्टय उच्यन्त इति. आवस्थिकः प्रतीत्यसमुत्पादः स्यात् प्रतीत्यसमुत्पादो न प्रतीत्यसमुत्पन्ना इत्य् एवमाद्याः. पूर्वन्ते ऽज्ञानम् इति. यस्माद् अविद्यैवोक्ता नान्ये स्कन्धाः. तस्माद् अविद्यैवांगम् इति. नीतार्थम् एतद् इति दर्शयति. नीतार्थम् इति विभक्तार्थं. हस्तिपदोपमा सूत्रं. संति च तत्रान्ये ऽपि रूपादय इति. तेषु केशरोमादिषु. न पृथिवीधातुमात्रम् एवेति. [तिब्. 281b] एवम् अत्रापि यथाप्रधानं निर्देशः स्याद् इति. एवम् अत्रापि प्रतीत्यसमुत्पादसूत्रे. द्वादशसु पंचस्कंधिकास्व् अवस्थासु यत्र यस्य प्राधान्यं. तत्र तस्यतस्य निर्देशः स्यात्. अविद्याप्रधानायाम् अविद्येति निर्देशः स्यात्. संस्कारादिप्रधानासु अवस्थासु संस्कारादीनां निर्देशः स्यात्. संति च तत्राण्ये ऽपि रूपवेदनादयो धर्मा इति. न हि तत्रेति विस्तरः. न हि तत्र सूत्रे केशादयः पृथिवीधातुना निर्दिश्यन्ते. केशादयः कतमे पृथिवीधातुर् इति. यत एषां केशादीनां अपरिपूर्णो निर्देशः स्यात्. सन्ति हि तत्रान्ये ऽपि रूपादय इति. रूपादिस्वभावा अपि केशादयो न केवलं पृथिवीधातुस्वभावा इति. अपि तु केशादिभिर् एव पृथिवीधातुर् निर्दिश्यते. पृथिवीधातुः कतमः. केशरोमाणीति. न च केशादीन् अभ्यतीत्याप्य् अतिक्रम्याप्य् अस्ति पृथिवीधातुर् आध्यात्मिक इति. संपूर्ण एवास्य पृथिवीधातोर् निर्देशः. एवम् इहाप्य् अविद्यादीनां एवम् इहापि सूत्रे ऽविद्यासंस्कारविज्ञानादीनां परिपूर्ण एव निर्देशो न सावशेषः. अश्रुसिंघाणकादिष्व् इति. अश्रुसिंघाणकादीनि न तत्र सूत्रे पठ्यन्ते. तस्मान् न तद्गतः पृथिवीधातुर् उक्त इति सावशेषः एवेत्य् [तिब्. 282a] दर्शयति. भवतु वा तथैवेति विस्तरः. यथा पृथिवीधातोर् अश्रुसिंघाणकादिष्व् अवशेषम् अनुक्तत्वात्. तथैवाविद्यावशेषम् अस्तु यदि शक्यते (##) दर्शयितुम्. न शक्यते दर्शयितुम् इति मन्यमानो यदिशब्दं प्रयुंक्ते. पूर्वान्ते ऽज्ञानम् अपरान्ते ऽज्ञानं मध्यान्ते ऽज्ञानं बुद्धे ऽज्ञानं धर्मे ऽज्ञानं संघे ऽज्ञानम् इत्य् एवमादीनां सर्वेषाम् अज्ञानस्थानानाम् उक्तत्वात्. जात्यंतरस्य तु वेदनादेर् अविद्यायां किं कृतः प्रक्षेपः पंचस्कंधिकावस्थाविद्येति. न हि वेदनादीनां अविद्यात्वं युज्यत इति. भावाभावनियम इति. यस्य भावाभावयोर् यस्य भावाभावौ यथासंख्येन नियतौ तद् एवांगं. अविद्याभावे संस्काराणां भावस् तदभावे तेषाम् अभाव इत्य् अविद्यैवांगं. न वेदनादि. न हि वेदनादिसद्भावे ऽर्हतां संस्कारा भवंति. ये विज्ञानांगजनका इत्य् अर्थः. तस्माद् आह. सत्य् अपि च पंचस्कंधके संस्कारा न भवंतीति विस्तरः. सत्य् अपि च पंचस्कंधके ऽर्हत्त्वावस्थायां. पुण्योपगं यावद् आनिंज्योपगं च विज्ञानं न भवति. प्रतिसंधिविज्ञानं न भवतीत्य् अर्थः. तांताम् उपपत्तिं गच्छतीत्य् उपगं. पुण्योपगं विज्ञानं पुण्योपगं. [तिब्. 282b] एवं यावद् आनिंज्योपगं. तथा सत्य् अपि पंचस्कंधके निरविद्यावस्थायां तृष्णोपादानादयश् च न भवन्तीति. यथानिर्देश एव सूत्रार्थः. यथासंकीर्तितानाम् एवाविद्यादीनां ग्रहणम् इत्य् अर्थः. अतो विद्यमाना अन्ये स्कंधा न प्रत्ययाः संस्कारादीनाम् इति न ते ऽंगं. एवं मया श्रुतम् इत्यादि. भगवान् राजगृहे विहरति गृध्रकूटे पर्वते भिक्षुसंघेन सार्धम् अर्धत्रयोदशभिर् भिक्षुशतैः. संबहुलैश् च बोधिसत्त्वैर् इति. आयुषमां च्छारिपुत्रो मैत्रेयं बोधिसत्त्वम् एतद् अवोचत्. शालिस्तम्भम् अवलोक्य भिक्षुभ्यः सूत्रम् इदम् उक्तं. यो भिक्षवः प्रतीत्यसमुत्पादं पश्यति. स धर्मं पश्यति. यो धर्मं पश्यति. स बुद्धं पश्यतीत्य् उक्त्वा भगवांस् तूष्णींबभूव. तद् अस्य भगवता भाषितस्य सूत्रस्य को ऽर्थः. प्रतीत्यसमुत्पादः कतमः. धर्मः कतमः. बुद्धः कतमः. कथं च प्रतीत्यसमुत्पादं पश्यन् धर्मं पश्यतीत्यादि. तत्र प्रतीत्यसमुत्पादो नाम इदम् अविद्येत्यादि. इदं चाभिसंधायेदम् उक्तं तत्र सूत्रे. उत्पादाद् वा तथागतानाम् अनुत्पादाद् वा तथागतानां स्थितैवेयं धर्मता धर्मस्थितिता धर्मनियामता [तिब्. 283a] तथता अवितथता अनन्यतथता भूतता सत्यता तत्त्वम् अविपरीतताविपर्यस्ततेत्य् एवमादि भगवन्मैत्रेयवचनं. यद्य् अनागता न प्रतीत्यसमुत्पन्ना इति. यद् उक्तं प्रथमा कोटिर् अनागता धर्मा इति. सूत्रं विरुध्यत इति. जातिजरामरणयोः प्रतीत्यसमुत्पन्नत्वं न स्यात्. उक्तं च अविद्या यावज् जातिजरामरणम् इति. अथ वेति विस्तरः. अथ जातिजरामरणांगे ऽपि प्रतीत्यसमुत्पन्ने इष्टे. तयोर् (##) अनागताध्वव्यवस्थानं नैष्टव्यम् इति कृत्वा. त्रिकाण्डव्यवस्था भिद्यते. ## इति. निकायान्तरीया इत्य् आर्यमहीशासकाः. उत्पादस्य संस्कृतलक्षणत्वाद् इति. यो ऽयम् उत्पादः प्रतीत्यसमुत्पाद इति निकायान्तरीयैर् नित्यः परिकल्प्यते. स संस्कृतलक्षणम् उक्तं. त्रीणीमानि संस्कृतस्य संस्कृतलक्षणानि. संस्कृतस्योत्पादो ऽपि प्रज्ञायते व्ययो ऽपि स्थित्यन्यथात्वम् अपीति. संस्कृतलक्षणत्वाच् चानित्यम् इत्य् अभिप्रायः. ब्रूयास् त्वं लक्षणम् अपि नित्यं भवतीति. अत आह. न च नित्यं भावांतरम् अनित्यस्य लक्षणं युज्यत इति. न हि निर्वाणम् [तिब्. 283b] आकाशं वा कस्यचिद् अनित्यस्य लक्षणं भवति. प्राग् उत्पत्तेर् हि लक्ष्यस्य तद् अस्तीति कस्य लस्क्षणं. विनष्टे च लक्ष्ये कस्येति न युज्यते. उत्पादश् चेति विस्तरः. उत्पादश् च नामाभूत्वाभावलक्षणः. सौत्रान्तिकनयेनोत्पत्तिर् धर्मस्य तदानींतनैव भवतीति. कोऽस्योत्पादस्यासंस्कृतस्य त्वन्मतेनाविद्यादिभिर् अभिसंबन्धः. यथौदनेन पाकस्यास्ति सम्बन्धः कर्तृक्रियालक्षण इत्य् ओदनस्य पाक इत्य् उच्यते. न ह्य् आकाशरूपयोर् अभिसम्बन्ध उत्पत्त्युत्पत्तृलक्षणो ऽस्ति. येन रूपस्याकाशम् इत्य् उच्यते. एवं को ऽस्यविद्यादिभिर् अभिसंबन्धः. यतस् तेषाम् अविद्यादीनां प्रतीत्यसमुत्पाद इत्य् उच्यते. पदार्थश् चासम्बन्धो भवतीति. प्रत्ययं प्राप्य समुद्भवः प्रतीत्यसमुत्पादः इति पदार्थः. स कथं नित्यश् च नाम प्रतीत्यसमुत्पादश् चेइत्. प्रतिः प्राप्त्यर्थ इति. प्राप्तिद्योतक इत्य् अर्थः. इतिर् गताव् इति. धात्वर्थः. परिणामाद् इति. अनेकार्था हि धातवः. प्रतिश् चोपसर्गः प्राप्तिद्योतक इत्य् अयम् इतिर् गत्यर्थम् उज्झित्वा प्राप्त्यर्थम् आपद्यते. पदिः सत्तार्थ इति. पदिः सत्तायाम् इति. तेनेति कारणेन. पूर्वकालायां क्रियायां क्त्वाविधेर् इति. समानकर्तृकयोः पूर्वकाल इति वचनात्. न चासौ पूर्वम् उत्पादात् [तिब्. 284a] कश्चिद् अस्तीति सौत्रांतिकमतेन. न चाप्य् अकर्तृकास्ति क्रियेति. कर्तरि सति क्रियाया व्यवस्थापनात्. आह चात्रेति. एतद् वैयाकरणचोद्यं श्लोकेनोपनिबध्नात्य् आचार्यः. ## प्राप्नोत्य् ## न ह्य् अविद्यमानः कर्ता स्नानादिक्रियां कुर्वन् दृष्ट इति. (##) ## अथ मन्यसे प्रतीत्यक्रियां समुत्पादक्रियां च सह करोतीत्य् एवं. ## क्त्वाप्रत्ययः. कस्मात्. ## पूर्वस्मिं काले विधानं क्त्वाप्रत्ययस्य. समानकर्तृकयोः पूर्वकाल इति वचनात् क्त्वाप्रत्ययो न सिद्धो भवेत्. पुनर् उत्पत्ताव् इति. उत्पन्नस्य पुनर् उत्पत्तौ कल्प्यमानायाम् अनवस्थाप्रसंगः. द्वितीये तृतीये क्षणे पुनःपुनर् उत्पद्यत इत्य् अनिष्ठाप्रसंगः. अथानागत इति विस्तरः. अलब्धात्मको ऽनागत इति कथम् असतो ऽलब्धात्मभावस्य कर्तृत्वं सिध्यति. अकर्तृका वा क्रिया कथं सिध्यति. यत एवम् अतो यदवस्थ उत्पद्यते शाब्दिकस्य शब्दविदः. तदवस्थ एव मम प्रत्येति. किमवस्थश् चेति. कावस्थास्येति किमवस्थः. उत्पादाभिमुखो ऽनागत इति. न सर्वो ऽनागत उत्पद्यते. किं तर्हि. उत्पादाभिमुखः. उत्पादे ऽभिमुखः. उत्पित्सुर् इत्य् अर्थः. तदवस्थ एव [तिब्. 284b] उत्पादाबिमुखावस्थ एव. प्रत्येतीत्य् उच्यते. अनिष्पन्नं चेदम् इति विस्तरः. शाब्दिकानाम् इदम् शाब्दकीयं कर्तुः क्रियायाश् च व्यवस्थानं. कस्मात्. भवितुः कर्तृरूपकल्पिताद् अर्थात् क्रियारूपकल्पिताया भूतेर् अन्यत्वदर्शनात्. तस्माद् अच्छलं भवत्य् उत्पद्यते प्रत्येतीत्य् एवमादिषु. आह चात्रेति. तत्सिद्धान्तेन प्रक्रियां दर्शयति. ## इति विस्तरः. असन्न् अभावः अलब्धात्मकः उत्पद्यते यथा. ## असन्न् इत्य् अर्थः. ## अथ लब्धात्मक उत्पद्यत इति कल्प्यते. ## उत्पन्नो ऽपि पुनर् उत्पद्यते इत्य् अनवस्थानाद् अन्यदनिष्ठा प्राप्नोति. तथा हि सांख्यमतानुसारेण सत एवोत्पादा नासत इति तद् एतद् अधिकृत्य ब्रवीति. ## वाशब्दो मतविकल्पार्थः. यदि भवतां सन्न् उत्पद्यत इति पक्षः. अस्माकम् अपि सन्न् उत्पद्यते. वैभाषिकनयेनानागतानाम् अस्तित्वात्. सौत्रान्तिकनयेन च जनकधर्मबीजसद्भावात्. ततः किम् इदम् उच्यते. न चासौ पूर्वम् उत्पादात् कश्चिद् अस्ति. यः प्रतीत्योत्तरकालम् उत्पद्यत इति. अथ वा यदि तर्हि सन्न् एवोत्पद्यते. पूर्वम् एव घटो मृत्पिण्डादीन् अनपेक्ष्य स्वतः (##) प्रसिद्धो ऽस्तीति प्राप्नोति. अपरे पुनर् व्याचक्षते. ## अथ मा भूद् अनिष्ठेति. असन्न् उत्पद्यते इति प्रतिपद्यते. पुनस् तद् एवोपतिष्ठते. ## सिद्धो नः पक्ष इति पूर्ववद् वाच्यं. यद् अप्य् उक्तम् एकस्य हि कर्तुर् द्वयोः क्रिययोः पूर्वकालायां क्रियायां क्त्वाविधिर् भवतीति तद् व्यभिचारयन्न् आह. ## विस्तरः. समानकालायाम् अपि क्रियायां क्त्वाविधिर् दृष्टः. तद्यथा ## इति. अत्र न पूर्वं तमो दीपं प्राप्नोति पश्चाद् गच्छति विनश्यति इत्य् अर्थः. किं तर्हि. तस्मिन्न् एव काले तमो दीपं प्राप्नुवद् विनश्यति. अथ मतं. समनंतरम् एव तन् न युगपद् इति. अतः पुनर् इदम् उच्यते. #<आस्यं व्यादाय शेते वेति.># न ह्य् असौ पूर्वं मुखं व्याददाति विदारयति पश्चाच् छेते. किं तर्हि. यो मुखं व्याददच् छेते. स मुखं व्यादाय शेत इत्य् उच्यते. अथ मतं. पूर्वम् असौ मुखं व्याददाति. पश्चाच् छेते इति. अत आह. ## यः कश्चिन् मुखं व्यादापानंतरं च संवृत्य शेते. स मुखं व्यादाय शेत इत्य् उच्येत न चोच्यते. तेन ज्ञायते. यो मुखं व्याददच् छेते. स मुखं व्यादाय शेते इत्य् उच्यते इति. अन्ये पुनर् इति. भदन्तश्रीलातः प्रतिर् वीप्सार्थ इति. नानावाचिनाम् अधिकरणानां सर्वेषां क्रियागुणाभ्यां व्याप्तुम् इच्छा वीप्सा. ताम् अयं प्रतिर् द्योतयति. [तिब्. 285b] इतौ गतौ साधव इत्याः. तत्र साधुर् इति यत्प्रत्ययः. इतौ विनष्टौ साधवः. अनवस्थायिन इत्य् अर्थः. समुपसर्गः समवायार्थं द्योतयति. उत्पूर्वः पदिः प्रादुर्भावार्थः. धात्वर्थपरिणामात्. तां तां सामग्रीं प्रतीति. प्रतेर् वीप्सार्थतां दर्शयति. इत्यानां विनश्वराणां समवायेनोत्पादः प्रतीत्यसमुत्पादः. न कश्चिद् धर्म एक उत्पद्यते सहोत्पादनियमात्. रूपादीनां ## यावच् ## इति नियमात्. एषा तु कल्पनेति विस्तरः. प्रतिर् वीप्सार्थ इत्य् एवमादिका कल्पनात्रैव (##) प्रतीत्यसमुत्पादसूत्रे युज्यते. इह कथं भविष्यति चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानम् इति. न हि प्रतीत्यानां चक्षूंषि प्रतीत्यचक्षूंषीति समासः संभवत्य् अर्थायोगात्. चाक्षुर् हि प्रतीत्य प्राप्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानम् इत्य् अयम् अर्थो गम्यते. तेन तदवस्थम् एव तच् चोद्यं न युक्त एष पदार्थ इति विस्तरेण यद् उक्तं. कथम्. एकस्य हि कर्तुर् द्वयोः क्रिययोः पूर्वकालायां क्रियायां क्त्वाविधिर् भवति. स्नात्वा भुंक्ते इति. न च पूर्वम् उत्पादाच् चक्षुर्विज्ञानम् अस्ति. यच् चक्षुः पूर्वं प्रतीत्य रूपाणि चोत्तरकालम् उत्पद्यते. न चाप्य् अकर्तृका क्रियेति. अवधारणार्थं पर्यायद्वयम् आह. अस्मिन् सतीत्य् एतावत्य् [तिब्. 286a] उच्यमाने. न केवलम् अविद्यायां सत्यां संस्कारा भवंति. अन्यस्मिन्न् अपि सतीति गम्येत. यथा चक्षुषि सति चक्षुर्विज्ञानं भवतीति. न चक्षुष्य् एव सतीत्य् अवधार्यते. तेन रूपे ऽपि सतीति गम्यते. द्वितीयेन तु पर्यायेणस्योत्पादाद् इदम् उत्पद्यते इत्य् अनेन पूर्वपर्यायम् एवावधारयति. अस्यैवोत्पादाद् इदम् उत्पद्यते. नान्यस्माद् इति. अंगपरंपरां वा दर्शयितुम् इति. अस्मिन्न् अंगे सति. अविद्यांगे सतीदं संस्कारांगं भवति. अस्य पुनर् अंगस्य संस्कारांगस्योत्पादाद् इदं विज्ञानांगम् उत्पद्यत इति. एवम् इतरेषाम् अप्य् अंगानां परंपरा वक्तव्या. जन्मपरंपरां वा. किं. दर्शयितुं पर्यायद्वयम् आहेति वर्तते. साक्षाद् इति विस्तरः. साक्षात् पारंपर्येण संतत्याविद्यादीनां प्रत्ययभावं दर्शयितुं पर्यायद्वयम् आह. अस्मिन् सतीदं भवतीति साक्षात् प्रत्ययभावं दर्शयति. अस्योत्पादाद् इदम् उत्पद्यत इति पारंपर्येण. तत्र साक्षाद् यदाविद्यायाः समनंतरं क्लिष्टाः संस्कारा उत्पद्यन्ते. पारंपर्येण तु यदा कुशला उत्पद्यंते. कुशलावस्थायाम् अविद्याया अभावात्. किं च. अविद्या संस्काराणां साक्षात् प्रत्ययो विज्ञानादीनां पारंपर्येण. तद् उक्तं भवति. अविद्यांगे सति संस्कारांगं भवत्य् अस्य संस्कारांगस्योत्पादाद् इदम् उत्पद्यते विज्ञानांगं साक्षाद् अविद्याप्रत्ययं पारंपर्येणेति. [तिब्. 286b] एतत् सर्वम् आचार्यमतं. प्रतिषेधार्थम् इत्य् अपर इति स्थविरवसुवर्मा. नासति हेतौ भावो भवतीत्य् अहेतुवादप्रतिषेधार्थं प्रथमेन पर्यायेण. नित्यहेतुवादप्रतिषेधार्थं न चानुत्पत्तिमतो नित्यात् प्रकृतिपुरुषादिकात् किंचिद् उत्पद्यत इति द्वितीयेन. आचार्य आह. अस्यां तु कल्पनायाम् इति विस्तरः. पूर्वपदस्य ग्रहणम् अनर्थकम् इति. अस्मिन् सतीदं भवतीत्य् अस्य. उभयवादप्रतिषेधसिद्धेर् इति. अस्योत्पादाद् इदम् उत्पद्यते इत्य् अनेनैव पर्यायेण. हेतोर् अस्तित्वम् उत्पत्तिमतश् च हेतुत्वम् इत्य् उभयस्याहेतुत्वनित्यहेतुत्वलक्षणस्य वादस्य प्रतिषेधसिद्धितः पूर्वपर्यायस्यानर्थक्यं प्राप्नोति. संति तर्हि केचिद् इति विस्तरः. सन्ति केचिद् (##) वादिनः. य आत्मनि सत्य् आश्रयभूते अविद्याया आश्रयभूते संस्कारादीनां संस्कारविज्ञाननामरूपादीनां भावम् उत्पादं कल्पयंति. अविद्यादीनां चाविद्यासंस्कारादीनां उत्पादात् तदुत्पत्तिं संस्काराद्युत्पत्तिं कल्पयन्तीत्य् अधिकृतं. अतः कारणात् तेषां वादिनां कल्पनां पर्युदासयितुं प्रतिषेद्धुम् इदं निर्धारयां बभूवाम्रेदयां बभूव. किम् इत्य् आह. यस्यैवोत्पादात् यावत् स्कंधस्य समुदयो भवतीति. यस्यैवोत्पादाद् यद् उत्पद्यते. तस्मिन्न् एव सति तद् भवति. नान्यस्मिन्न् आत्मनि. यद् उताविद्याप्रत्ययाः संस्काराः. [तिब्. 287a] अविद्यायाम् एव सत्यां संस्कारा भवंति. नान्यस्मिन् यावद् एवम् अस्य केवलस्य महतो दुःखस्कंधस्य समुदयो भवति. कथं. जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवंति. एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति. जात्याम् एव सत्यां जरामरणादयः संभवंति. नान्यस्मिन्न् आत्मनि. अन्यथा ह्य् अस्मिन् सतीदं भवतीत्य् उच्यमाने वक्तारस् स्युः. आत्मनि सत्य् आश्रयभूते अविद्यादिषु सत्सु संस्कारादयो भवन्तीति. अथ पुनर् द्वितीयम् एव पर्यायं ब्रूयाद् अस्योत्पादाद् इदम् उत्पद्यत इति. एवम् अपि तथैव कल्पेयुः. सत्यम् अविद्यादीनाम् उत्पादात् संस्कारादय उत्पद्यन्ते. आत्मनि तु सत्य् आश्रयभूत इति. अतः पर्यायद्वयेन निर्धारयति. यस्योत्पादाद् यद् उत्पद्यते. तस्मिन्न् एव सति तद् भवति. नान्यस्मिन् आत्मनि सत्य् आश्रयभूत इति. आचार्या इति पूर्वाचार्याः. अप्रहीणज्ञापनार्थम् उत्पत्तिज्ञापनार्थं च. अविद्यायां सत्याम् अप्रहीणायां संस्कारा भवंति. न प्रहीयन्त इति प्रथमेन पर्यायेण दर्शयति. तस्या एवोत्पादाद् उत्पद्यन्त इति द्वितीयेन दर्शयति. एवं यावज् जात्यां सत्यां अप्रहीणायां जरामरनादयो भवंति. न प्रहीयंते. तस्या एवोत्पादाद् उत्पद्यन्त इति. स्थित्युत्पत्तिसंदर्शनार्थम् इत्य् अपर [तिब्. 287b] इति भदन्तश्रीलातः. तदर्थं पर्यायद्वयम् आहेति. यावत् कारणस्रोतस् तावत् कार्यस्रोतो भवतीति प्रथमेन पर्यायेण. कारणस्यैवोत्पादात् कार्यम् उत्पद्यत इति द्वितीयेन. उत्पादे त्व् अधिकृत इति. प्रतीत्यसमुत्पादं वो भिक्षवो देशयिष्यामीत्य् अधिकृते. कः प्रसंगः कः प्रस्तावः स्थितिवचनस्य. अस्मिन् सतीदं भवतीत्य् अनेन यावत् कारणस्रोतस् तिष्ठति तावत् कार्यस्रोतस् तिष्ठतीति एवम् अस्य स्थित्यर्थो वर्ण्यत इति. भिन्नक्रमं च भगवान् किम् अर्थं आचक्षीत्. उत्पत्तिर् हि प्रथमं भवति. पश्चात् स्थितिः. उत्पत्तिप्रतिबद्धा स्थितिर् इति कृत्वा. अस्योत्पादाद् इदम् उत्पद्यत इति पूर्वं वक्तव्यं स्यात्. पश्चाद् इदम् अस्मिन् सतीदं भवति. न त्व् एवम्. अतो नायम् अर्थ इति. पुनर् आहेति. स एव भदन्तश्रीलातः. आचार्यः प्रत्याह. एष चेद् इति विस्तरः. अस्मिन् सतीदं न भवतीत्य् एवावक्ष्यद् इति. नात्रैवाभावनिर्देशो युक्तरूप इति दर्शयति. पूर्वं च कार्यस्योत्पादम् इति. अस्योत्पादाद् इदम् उत्पद्यत इति पूर्वम् अवक्ष्यत्. उत्पादपूर्वकत्वाद् (##) विनाशस्य. सूत्र उक्तं जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्तीति जरामरणसंगृहीता एवं ते. नांगांतरम् इत्य् अवगन्तव्यं. [तिब्. 288a] तत्र सत्त्वासत्त्वसंख्यातस्य विषयस्य परिणामाद् आत्मभावपरिणामाच् चैते भवंति. दौर्मनस्यसंप्रयुक्तो वितर्कः शोकः. शोकसमुत्थितप्रलापः परिदेवः. दुःखदौर्मनस्ये व्याख्याते. विच्छिन्नवेगं दौर्मनस्यम् उपायासः. शोकपरिदेवपूर्वकः श्रम उपायास इत्य् अपरे. बालो हीति विस्तरः. बालः पृथग्जनः संस्कारमात्रम् इति. मात्रग्रहणम् आत्मप्रतिषेधार्थम्. अप्रजानन्न् इत्य् आवेणिकीम् अविद्यां दर्शयति. आत्मदृष्ट्य् अस्मिमानाभिनिविष्टः प्रतिष्ठितः कायादिभिः कायवाङ्मनोभिस् त्रिविधं कर्म पुण्यापुण्यानिंज्यलक्षणम् आरभते. आनिंज्यम् इति. इगिः प्रकृत्यन्तरं तस्यैवैतद् रूपं. एजतेर् एतत् रूपम् आनेंज्यम् इति वा पाठः. आयतिसुखार्थं पुण्यम् इति. अनागतजन्मसुखार्थं. किं. कामावचरं कुशलं कर्म. सुखदुःखासुखार्थम् आनिंज्यम् इति. रूपारूप्यावचरं कुशलं. सुखार्थम् आ तृतीयाद् ध्यानात्. तस्माद् ऊर्ध्वम् अदुःकासुखार्थं. ऐहिकसुखार्थम् अपुण्यम् इति. इहसुखापेक्षया तत् कृतं नायतिसुखापेक्षयेत्य् अर्थः. कर्माक्षेपवशाद् यथोक्तं कर्मावेधवशात्. तांतां गतिं नरकादिकां गच्छति. ज्वालागमनयोगेन. यथा दीर्घा तृणानुसक्ता ज्वाला [तिब्. 288b] गच्छतीत्य् उच्यते. तथा विज्ञानसंततिभिर् अन्तराभवसम्बन्धाद् अन्तराभवसंबन्धेनातिविप्रकृटदेशाम् अपि तांतां गतिं गच्छति. एवं च कृत्वेति. यदि संस्कारप्रत्ययं अन्तराभवप्रतिसंधिचित्तम् उपादाय यावद् उपपत्तिक्षणः सर्वासौ विज्ञानसंततिः षण्णां विज्ञानकायानां संस्कारप्रत्ययं विज्ञानम् अभिप्रेतं तद् उपपन्नं भवति. विज्ञानांगनिर्देशे विज्ञानांगस्य तृतीयस्य निर्देशे. विज्ञानं कतमत्. षड् विज्ञानकाया इति. अन्यथा हि यदि षण्णां विज्ञानकायानां संततिर् नाभिप्रेता स्यात्. संस्कारप्रत्ययं विज्ञानं प्रतिसंधिचित्तम् एवाभिप्रेतं स्यात्. अत्र षड् विज्ञानकाया इति नोक्तं स्यात्. एवं तु वक्तव्यं स्यात्. विज्ञानं कत्मत्. मनोविज्ञानम् इति. न हि प्रतिसंधिक्षणे पंचविज्ञानकायसंभवो ऽस्ति. मनोविज्ञानेनैव प्रतिसंधिबन्धात्. ## इति वचनात्. विभंग एवं निर्देशाद् इति. प्रतीत्यस्मुत्पादसूत्रे नामरूपविभंग एवं निर्देशात्. नाम कतमत्. चत्वारो ऽरूपिणः स्कन्धा इति. रूपं कतमत्. यत्किम्चिद् रूपम् इति विस्तरेण. यावद् यच् चेदं रूपं यच् च नाम. (##) तद् उभयं नामरूपम् इत्य् उच्यत [तिब्. 289a] इति. कामतृष्णेति. कामावचरी तृष्णा. रूपतृष्णेति. या सुखायां त्रिषु ध्यानेषु. अदुःखासुखायां चतुर्थे. अदुःखासुखायाम् आरूप्यतृष्णेति. आरूप्यावचरी. कामादीनाम् उपादानम् इति. काम्यन्त इति कामाः. गुण्यन्त इति गुणाः. कामा एव गुणाः कामगुणाः. के पुनस् ते. रूपशब्दगन्धरसस्प्रष्टव्यानि. दृष्टयो द्वाषष्टि यथा ब्रह्मजाल इति. ब्रह्मजालसूत्रदर्शनेन ता दृष्टयो बोद्धव्याः. कुक्कुरगोव्रतादीनीति. आदिशब्देन मृगव्रतादीनि गृह्यन्ते. निर्ग्रन्थादीनाम् इति. आदिशब्देन पाण्डरभिक्ष्वादीनां ग्रहणं. ब्राह्ंअणेत्यादिविस्तरः. ब्राह्मणानां दण्डाजिनं पाशुपतानां जटाभस्म. परिव्राजकानां त्रिदण्डमौण्ड्यं आदिशब्दद्वयेन कापालिकादीनां कपालधारणादीनि गृह्यन्ते. तत्समादानं शीलव्रतोपादानं. आत्मेति वादो ऽस्मिन्न् इत्य् आत्मवादः. यथोक्तं. ये केचिच् छ्रमणा ब्राह्मणा वा आत्मेति समनुपश्यन्तः. [तिब्. 289b] समनुप्श्यंति सर्वे त इमान् एव पंचोपादानस्कन्धान् इति विस्तरः. आत्मदृष्ट्यस्मिमानाव् इत्य् अपर आत्मवादम् आहुः. आत्मनो ह्य् असत्त्वाद् आत्मवादोपादानाम् इति वादशब्दोपन्यासे प्रयोजनं दर्शयति. बालो ऽश्रुतवान् पृथग्जन इति. यस्य पूर्वाभ्यासवासनानिर्जातोपपत्तिलाभिका प्रज्ञा नास्ति. स बालः. यस्यागमजा नास्ति. सो ऽश्रुतवान्. यस्याधिगमजा सत्याभिसमयजा नास्ति. स पृथग्जनः. प्रज्ञप्तिम् अनुपतित इति. यथा संज्ञा यथा च व्यवहारः. तथानुगत इत्य् अर्थः. तेषाम् इति कामादीनां. छन्दराग इति. अप्राप्तेषु विषयेषु प्रार्थना छन्दः. प्राप्तेषु रागः. तेषु कामादिषु यः छन्दरागः. तद् उपादानं. न तु ## अभिप्रायः. पौनर्भविकम् इति पुनर्भवफलं. इदम् अत्र भवस्येति. इदम् अत्र भवस्य स्वलक्षणं स्वभाव इत्य् अर्थः. विज्ञानावक्रान्तियोगेनेति. ज्वालागमनयोगेनान्तराभवसंबन्धाद् अनागतं जन्म जातिः पंचस्कंधिका नामरूपस्वभावत्वात्. जरामरणं यथा निर्दिष्टं सूत्र इति. जरा कतमा. यत् तत् खालित्यं [तिब्. 290a] पालित्यं इति विस्तरः. मरणं कतमत्. या तेषांतेषां सत्त्वानां तस्मात्तस्माच् च्युतिश् च्यवनम् इति विस्तरः. केवलस्यात्मरहितस्येत्य् अर्थं दर्शयति. महत इत्य् अनाद्यन्तस्य. दुःखस्कन्धस्येति दुःखसमूहस्य. स एव तु वैभाषिकन्यायो यः पूर्वम् उक्त (##) इति. द्वादश पंचस्कंधिका अवस्था द्वादशंगानीति. (III.28cd) या न विद्या. चक्षुरादिष्व् अपि प्रसंग इति. चक्षुःश्रोत्रादीन्य् अविद्या प्रसज्यन्ते. तान्य् अपि हि न विद्येति कृत्वा. न किंचिद् स्याद् इति. यदि विद्याया अभावो ऽविद्या अद्रव्यं स्याद् इत्य् अर्थः. न चैतद् युक्तम् इति. प्रत्ययभावेनोपदेशात्. तद्विपक्ष इति. विरोधे नञ् इति दर्शयति. न तु यः कश्चिद् अन्यो मित्राद् इति. न पर्युदासमात्र इति दर्शयति. नापि मित्रभाव इति. नाभावार्थ इति दर्शयति. अधर्मानार्थकार्यादयश् चेति. आदिशब्देनायुक्त्यव्यवहारामनुष्यादयो गृह्यंते. धर्मादिप्रतिद्वन्द्वभूता इति. धर्मार्थकार्ययुक्तिव्यवहारमनुष्यादिप्रतिद्वन्द्वभूताः. न तु ये केचिद् अन्ये धर्मादिभ्यश् [तिब्. 290b] चक्षुरादयः. नापि धर्माद्यभावः. एवम् अविद्यापीति विस्तरः. कुत एतत्. प्रत्ययभावेनोपदेशात्. अविद्याप्रत्ययाः संस्कारा इति. न चाविद्याया अन्येषां चक्षुरादीनां प्रत्ययभावेनोपदेशो युक्तः. अर्हतां संस्कारसंभवात्. न चाभवस्य. शशविषाणादीनां अप्रत्ययत्वात्. (III.29) संयोजनं यावद् योगश् चाविद्योच्यत इति. अविद्यासंयोजनं यावद् अविद्यायोग इति सूत्रेषूच्यते. न चाभावमात्रं तथा भवितुम् अर्हतीति. न संयोजनादि भवितुम् अर्हतीत्य् अर्थः. न चापि चक्षुरादयस् तथा भवितुम् अर्हंतीत्य् अधिकृतं. सा च दृष्टिस्वभावेति नाविद्या युज्यत इति. दृष्ट्यविद्ययोः संयोजनादित्वेन पृथक्पाठात्. या तर्हि न दृष्टिर् इति. या क्लिष्टा प्रज्ञा रागादिसंप्रयुक्ता. ## इति. अविद्यासंप्रयुक्तत्वाद् इत्य् अर्थः. कथं च दृष्टिर् अविद्यया संप्रयुक्ता. यस्माद् अविद्यालक्षणो मोहः क्लेशमहाभूमौ पठ्यते. क्लेशमहाभूमिकाश् च सर्वे ऽपि महाभूमिकैः सह संप्रयुज्यन्त इति. दृष्ट्या सत्कायदृष्ट्यादिकया प्रज्ञास्वभावया अविद्या संप्रयुज्यत इति गम्यते. तस्मान् नाविद्या प्रज्ञा. द्वयोः प्रज्ञाद्रव्ययोर् [तिब्. 291a] असंप्रयोगात्. अविद्योपक्लिष्टा प्रज्ञा न विशुध्यतीति. एतद् उदाहरणं. येनाविद्या प्रज्ञाया अर्थान्तरभूतेति. न च सैव प्रज्ञा तस्याः प्रज्ञाया उपक्लेशो युक्त इति. प्रज्ञोपक्लेशदेशनायां प्रज्ञाया अर्थान्तरभूता अविद्या. उपक्लेशत्वेन निर्दिष्टत्वात्. रागवत्. अत आह. यथा चित्तस्यान्य इति विस्तरः. व्यवकीर्यमाणा न विशुध्यतीति. अन्तरान्तरोत्पद्यमानया क्लिष्टया प्रज्ञया व्यवकीर्यमाणा क्षणान्तरोत्पन्ना कुशला प्रज्ञा न विशुध्यतीत्य् अर्थः. किं तद् अवश्यं रागपर्यवस्थितम् इति. रागसंप्रयुक्तम् इत्य् अर्थः. उपहतं तु तत् तथा रागेणेति. न समुदाचरता रागेण. वासनाधानेन तद् उपहतं भवति. तां वासनां तद् दौष्ठुल्यं व्यावर्तयतो योगिनः तच् चित्तं विमुच्यते. एवम् अविद्योपहता क्लिष्टा प्रज्ञा न शुध्यतीति. अतः प्रज्ञा चाविद्या च न दोष इति दर्शयति. को हि परिकल्पयन् (##) वार्यत इति. परिकल्पनामात्रम् एतद् आगमनिरपेक्षम् इति कथयति. यो ऽपि मन्यते सर्वक्लेशा अविद्येति. भदन्तश्रीलातः. एवं मन्यते. अविद्येति सर्वक्लेशानाम् इयं सामान्यसंज्ञा. [तिब्. 291b] न रागादिक्लेशव्यतिरिक्ताविद्या नामास्तीति. कस्मात् एवं मन्यते. बुद्धसूत्रात्. न च प्रजानाति न च प्रजानातीत्य् आयुष्मन् महाकौष्ठिल तस्माद् अविद्योच्यत इति. सत्कायदृष्ट्यादयो ऽपि क्लेशा अज्ञानस्वरूपा विपरीतग्रहणत इति. तस्याप्य् अत एवेति विस्तरः. तस्य भदन्तस्यात एव प्रतिषेधवचनाद् व्युदासः. प्रतिषेधस् तन्मतस्येत्य् अध्याहार्यं. कथम् इत्य् आहा. सर्वक्लेशस्वभावा हि सती संयोजनादिषु पृथङ् नोच्येत. अनुनयसंयोजनादिष्व् अविद्यासंयोजनम् इति पृथङ् नोच्येत. शेषसंयोजनाव्यतिरेकात्. रागो बंधनं द्वेषो बन्धनम् इत्य् उक्त्वा मोहो बन्धनम् इति. कामरागानुशय इत्यादि उक्त्वा अविद्यानुशय इति. ओघेष्व् अविद्यौघ इति. योगेष्व् अविद्यायोग इति पृथङ् नैवोच्येत. कस्मात्. परस्परासंप्रयोगात्. न हि दृष्टिर् दृष्ट्या संप्रयुज्यते. रागो वा रागेण. दृष्ट्यादिसंप्रयुक्ता चाविद्योक्ता. क्लेशमहाभूमिकत्वेन महाभूमिकसंप्रयोगनियमात्. चित्तम् अपि चाविद्योपक्लिष्टम् एवोक्तं भवेत्. [तिब्. 292a] रागोपक्लिष्टं चित्तं न विमुच्यत इति नोक्तं भवेत्. अविद्योपक्लिष्टत्ववचनेनैव रागाद्युपक्लिष्टत्वसिद्धेः. अथ मतं विशेषणार्थं तथोक्तम् इति. रागलक्षणयाविद्ययोपक्लिष्टचित्तं न विमुच्यत इति. प्रज्ञायाम् अपि विशेषणं कर्तव्यं स्यात्. रागेण प्रतिघेन मानेन वेति मा भूत् सर्वक्लेशग्रहणप्रसंग इति. इष्ट इति चेत्. चित्ते ऽपि न विशेषणं कर्तव्यं स्यात्. अविद्योपक्लिष्टं चित्तं न विमुच्यत इत्य् एवम् एव तु वक्तव्यं स्यात्. संप्रख्यानं प्रज्ञा ज्ञानम् इत्य् एको ऽर्थः. तथैव दोशो यथाविद्यायाम् इति. अथासंप्रख्यानम् इति को ऽर्थः. यन् व संप्रख्यानं. चक्षुरादिष्व् अपि प्रसंगः. संप्रख्यानाभावस् तर्हि. एवं सति न किं चित् स्यात्. न चैतद् युक्तम् इति. अथ संप्रख्यानविपक्षभूतं धर्मान्तरं. तद् इदं तथैव न ज्ञायते. यथैवाविद्या. किं तद् इति. एवंजातीयको ऽपीति विस्तरः. एवंजातीयकः कर्मप्रभावित इत्य् अर्थः. तस्माद् अविद्यायाः कर्मणः कारित्रेण स्वभावो विज्ञातव्यः. अस्त्य् असौ कश्चिद् धर्म यो विद्याविपक्ष इति विद्याविपक्षत्वं तस्याः कर्मेति. [तिब्. 292b] तद्यथा चक्षुः कतमत्. यो रूपप्रसादश् चक्षुर्विज्ञानस्याश्रय इति. ननु च रूपप्रसाद इति स्वभावप्रभावितो ऽस्य निर्देश इति. न. अप्रत्यक्षत्वात्. नित्यं चक्षुर्विज्ञानानुमेयत्वाच् च. अस्मीति सत्त्वमयतेति. अविज्ञातार्थम् एतत्. न तेन स्थविरेणास्याभिधेयम् अवधारितं. मयता पुनः सौत्रांतिकैर् अविद्या प्रकारभिन्ना वर्ण्यते. मानो वा. यासौ सूत्र उक्तेति विस्तरः. मयतानाम् इत्य् अविद्यानां प्रकारभिन्नानां (##) नामेति ग्रहणं. तृष्णादीनां पृथगुपदेशाद् इति भदन्तधर्मत्रातस्याभिप्रायः. आचार्य आह. अस्त्य् एषा मयता. अस्ति सूत्रे उक्ता मयता. तत्र जातिनिर्देशाद् एकवचनं. सा त्व् अविद्येति. कुतः कारणाद् एतत् परिच्छिद्यते. साविद्येति. भदन्तधर्मत्रातः स्वाभिप्रायं विवृणोति. यत एषा नान्यः क्लेशः शक्यते वक्तुम् इति. कस्मान् न शक्यते. तृष्णादृष्ट्यस्मिमानानां पृथगुक्तेः. आचार्य आह. ननु चान्यो मान एव स्याद् इति. अस्मिमानाद् अन्यः षण्णाम् अन्यतमः स च मयता. नविद्येत्य् अभिप्रायः. अत्र तु पुनर् विचार्यमाणे बहु वक्तव्यं जायत इति. अत्र पुनर् विचार्यमाणे ऽविद्यांगे [तिब्. 293a] बहुर् अयं ग्रन्थो जायते. यथोक्तम् इति. तस्मात् तिष्ठत्व् एतद् एतावद् एवास्त्व् इति. अथ वान्यो माण एव स्यात्. न पुनर् अविद्येति. कुत एतद् इत्य् एवमादिके पुनर् विचारे क्रियमाणे. उत्तरप्रत्युत्तरवचनेन बहु वक्तव्यं जायते. तस्मात् तिष्ठत्व् एतद् अलं विचारान्तरेणेत्य् अर्थः. (III.30a) अथ नामरूपम् इति. अविद्यांगनिर्देशानन्तरं संस्कारांगं निर्देष्टव्यं. तदनु विज्ञानांगं. किम् इत्य् एतद् अतिक्रम्योपन्यस्ते. एतद् अर्थम् अत्र वक्ष्यत्य् आचार्यः. ## इति. रूपं विस्तरेणोक्तम् इति. ## अत्र. नामेन्द्रियार्थवशेनेति विस्तरः. नामवशेन इन्द्रियवशेन अर्थवशेन चार्थेषु रूपादिषु नमतीति नाम. कतमस्य नाम्नो वशेनेति. नामद्वैविध्यात् पृच्छति. आचार्यस् त्व् आचष्टे. यद् इदं लोके प्रतीतिम् इति विस्तरः. गौर् अश्व इति. समुदायप्रत्यायकम्. रूपं रस इति. एकार्थप्रत्यायकं. तद् एतद् वेदनादिस्कंधचतुष्कं नामशब्देनोच्यते. यस्मात् तन्नामवशेन संज्ञाकरणवशेनार्थेष्व् अप्रत्यक्षेष्व् अपि वा नमति प्रवर्तते. अस्य नाम्नो ऽयम् अर्थ इति. इन्द्रियार्थवशेन तु प्रत्यक्षेषु रुपादिषु नमति उत्पद्यते इत्य् अर्थः. [तिब्. 293b] नाम्नि चाप्य् अर्थवशेन नमति. अस्यार्थस्येदं नामेति. एतस्य पुनः केन नामत्वम् इति. एतस्य संज्ञाकरणलक्षणस्य नाम्नः केन कारणेन नामत्वं. तेषु तेष्व् अर्थेषु तस्य नाम्नो नमनाद् इति. यस्मात् तेष्व् अर्थेषु चतुःस्कन्धलक्षणं नाम तन् नाम नमयति प्रवर्तयति. तस्माद् एतस्य नामत्वं. नमयतीति नामेति कृत्वा. इह निक्षिप्त इति विस्तरः. मरणकाले निक्षिप्ते काये उपपत्त्यन्तरे नमनाद् गमनाद् अरूपिणो वेदनादयः स्कन्धा नामेत्य् उच्यन्ते. यथोक्तं. मृतस्य खलु कालं गतस्य ज्ञातय इमं पूतिकायम् अग्निना वा दहंति उदके वा प्लावयन्ति भूमौ वा निखनन्ति वातातपाभ्यां वा परिशोषं परिक्षयं पर्यादानां गच्छति. यत् पुनर् इदम् उच्यते. चित्तम् इति (##) वा मन इति वा विज्ञानम् इति वा श्रद्धापरिभावितं शीलत्यागश्रुतप्रज्ञापरिभावितं. तद् ऊर्ध्वगामि भवति विशेषगाम्य् आयत्यां स्वर्गोपगम् इति. (III.30b) षडायतनम् उक्तम् इति. ## इत्य् अत्र. मनैन्द्रियस्य पुनर् निरुद्धस्य अनागतेन धर्मेण रूपादिना उत्पत्स्यमानेन वर्तमानेन मनोविज्ञानेन कथं संनिपातः. यः कार्यकारणभावः. कार्यं मनोविज्ञानं. कारणं मनैन्द्रियं. धर्मश् च रूपादिः. [तिब्. 294a] एककार्यार्थो वेति. एककार्यम् एवार्थ एककार्यार्थः. एककार्यत्वम् इत्य् अर्थः. कथम् एककार्यार्थ इत्य् आह. सर्वे च ते त्रयो ऽपि मनैन्द्रियादयः स्पर्शोत्पत्तौ प्रगुणा अनुकूला भवन्तीति. षट्षट्को धर्मपर्याय इति. षट्षट्कान्य् अस्मिन्न् इति षट्षत्कः. आध्यात्मिकबाह्यविज्ञानस्पर्शवेदनातृष्णाषट्कसंभवात्. षट् स्पर्शकाया इति ज्ञापकं. अनन्यत्वे हि सतीन्द्रियार्थविज्ञानेषूक्तेषु स्पर्शकायवचनं पुनर् उक्तं स्यात्. ततश् च षट्षट्कत्वं हीयते. मा भूद् धर्मायतनाद् वेदनातृष्णयोः. पृथग्भाव इति. यदि पृथङ्निर्देशात् पृथग्भावो भवेत्. वेदनातृष्णे अपि धर्मायतनात् पृथङ् निर्दिष्टे. तयोर् अपि वेदनातृष्णयोर् धर्मायतनात् पृथग्भावः स्यात्. न च तयोः पृथग्भाव इष्यते. धर्मायतनान्तर्भावात्. नैष दोष इति विस्तरः. नैष दोष इति यथोक्तस् तद्व्यतिरिक्तस्यापि वेदनातृष्णाव्यतिरिक्तस्यापि धर्मायतनस्य संज्ञादिस्वभावस्य भावाद् अस्तित्वात्. न चैवम् इति विस्तरः. न चैवं भवतस् त्रयानां संनिपातः स्पर्श इत्य् एवं ब्रुवाणस्य [तिब्. 294b] स्पर्शभूताद् इन्द्रियार्थविज्ञानत्रयाद् अन्यद् अस्पर्शभूतं त्रयम् इन्द्रियार्थविज्ञानत्रयम् अस्ति. यस्य शेषस्यात्र सूत्रे ग्रहणं स्यात्. षट् स्पर्शकाया इति प्रयोजनवशाद् अपृथग्भावे ऽपि स्पर्शभूतात् त्रयात्. तस्माद् अपृथग्भावे ऽपि वेदनातृष्णयोः पृथङ्निर्देशो युक्तो विनेयकार्यवशात्. न तु भवतः संनिपातमात्रस्पर्शवादिनः केनचिद् अपि प्रयोजनेन षट् स्पर्शकाया इति पृथङ्निर्देशो युक्तः. यस्मात् षट् स्पर्शकाया इति वचनेनेन्द्रियार्थविज्ञानत्रयम् उक्तम् इति तदवचनं प्राप्तम् इत्य् अतः षट्षट्को धर्मपर्याया इति न सिध्येत्. मम तु सिध्यति. स्पर्शवेदनातृष्णाषट्कवचने ऽपि तद्व्यतिरिक्तधर्मायतनाद्यर्थेन्द्रियविज्ञानषट्कसंभवात्. तस्मात् षट् स्पर्शकाया इति पृथङ्निर्देशाद् अस्ति चित्तसंप्रयुक्तं स्पर्शाख्यं धर्मान्तरम् इति सिद्धं. अथ ब्रूयाद् असौ. इन्द्रियार्थाव् अविज्ञानकौ निर्दिष्टाव् अस्मिन् सूत्रे. षड् आध्यात्मिकानि षट् बाह्यानीति वचनात्. अत इन्द्रियविषयविज्ञनत्रयं स्पर्शभूतम् इत्य् अस्य शेषस्य ज्ञापनार्थम् अत्र ग्रहणं स्यात्. षट् (##) स्पर्शकाया इति. अस्य समाधेः प्रतिषेधार्थम् इदम् आरभ्यते. यद्य् अपीन्द्रियार्थौ स्याताम् अविज्ञानकौ. तत्सभागाव् इत्य् अर्थः. न तु पुनर् विज्ञानम् अनिन्द्रियार्थकं. अवश्यं हि विज्ञानं सेन्द्रियार्थकं भवति. तच् च विज्ञानम् अपदिष्टम् अत्र षड् विज्ञानकाया इति. [तिब्. 295a] तस्मात् त्रिषु निर्दिष्टेषु इन्द्रियार्थविज्ञानेषु षड्विज्ञानकायवचनेन पुनः स्पर्शग्रहणम् अनर्थकं प्राप्नोति. षट् स्पर्शकाया इति. अतः संनिपाताद् अन्यः स्पर्श इति सिद्धं. अत्र भदन्तश्रीलात आह. न खल्व् इति विस्तरः. पूर्वोत्पन्ने चक्षूरूपे कारणं. न तु विज्ञानसहोत्पन्ने. नापि सर्वचक्षुर्विज्ञानम् इति. पश्चाद् उत्पन्नं पूर्वयोश् चक्षूरूपयोः. न सहोत्पन्नयोः. अतो येषां कार्यकारणभावः. ते विज्ञानेन्द्रियविषयाः स्पर्शभावेन व्यवस्थिताः. षट् स्पर्शकाया इत्य् अस्मिन् सूत्रे. तद् इदम् अन्यथा न ज्ञापितं स्यात्. न वा एवं पथन्ति. वै इति निपातः. न वै एवं पठन्तीत्य् अर्थः. कथं पुनः पठन्ति. य एषां धर्माणां संगतेः संनिपातात् समवायाद् उत्पन्नः. स स्पर्श इति पठन्ति. कारणे वा कार्योपचारो ऽयम् इति. संगतौ संनिपाते समवाये कारणे कार्योपचारः स्पर्श इति. यथा ## इति. अतिबहुविस्तएण प्रकारेण विसर्तुं शीलम् अस्या इति अतिबहुविस्तरप्रकारविसारिणी. (III.30cd) अधिवचनम् उच्यते नामेति. अध्युच्यते ऽनेनेत्य् अधिवचनं. वाङ् नाम्नि प्रवर्तते. नामार्थं [तिब्. 295b] द्योतयतीत्य् अधिवचनं नाम. तद् किल नामस्य मनोविज्ञनसंप्रयुक्तस्याधिकं बाहुल्येनालम्बनम्. अतो ऽधिवचनसंस्पर्श इति. स्पर्शः संस्पर्श इत्य् एको ऽर्थः. मनोविज्ञानेन नीलं विजानातीति. अभिधेयं विजानातीत्य् अर्थः. नीलम् इति च विजानातीति. अस्यार्थस्येदं नामेति विजानाति. एक आश्रयप्रभावित इति. प्रथम आश्रयेण प्रभावितः प्रतिघाश्रयः संस्पर्शः प्रतिघस्य वा संस्पर्शः प्रतिघसंस्पर्शः. आलंबनप्रभावित इति. अधिवचनाद् आलम्बनसंस्पर्शः अधिवचने वा संस्पर्शः अधिवचनसंस्पर्श इति. वचनम् अधिकृत्य वचनम् अवधार्यार्थेषु रूपादिषु मनोविज्ञानस्य प्रवृत्तिः. न पंचानां चक्षुर्विज्ञानादीनां वचनम् अधिकृत्यार्थेषु प्रवृत्तिः. अतस् तद् एवाधिवचनं मनोविज्ञानं वचने प्रवर्तते ऽधिवचनम् इति. तेन संप्रयुक्तस् तस्य वा संस्पर्शस्याधिवचनसंस्पर्शः. तेन चायं द्वितीयः संस्पर्शः संप्रयोगप्रभावित इत्य् उच्यते. (III.31) ## (##) इति. विद्याविद्येतरश् च विद्याविद्येतरे. ते एव स्पर्शा ## विद्याह्वः अविद्याह्वः ताभ्याम् इतरश् चेत्य् अर्थः. विद्येत्य् अनास्रवा प्रज्ञा. अविद्या क्लिष्टम् अज्ञानम्. नैवविद्यानाविद्या या कुशलसास्रवा या चानिवृताव्याकृता प्रज्ञा. [तिब्. 296a] तत्संप्रयुक्ता एते यथाक्रमं संस्पर्शा वेदितव्याः. पुनर् अविद्यासंस्पर्शस्येति. विस्तरः. अविद्यासंस्पर्शस्य सर्वक्लेशसंप्रयुक्तस्याभीक्ष्णसमुदाचारी नित्यसमुदाचारी एकदेशः. तस्य ग्रहणाद् द्वौ स्पर्शौ भवतो ## इति. सुखस्य वेदः सुखवेदः. सुखवेदे साधुः सुखवेद्यः. सुखं या वेद्यम् अस्मिन्न् इति सुखवेद्यः. स आदिर् एषाम् इति सुखवेद्यादयः. सुखवेदनादिहितत्वाद् इति. सुखवेदनायै हितः सुखवेदनीयः. प्राक् क्रीताच् छः. वेद्यते तद् वेदयितुं वा शक्यम् इति. वेद्यत इति कर्ममात्रे कृत्य इति दर्शयति. वेदयितुं शक्यम् इत्य् अर्हे कृत्यतृचश् चेत्य् अस्मिन्न् अर्थे कृत्य इति दर्शयति. त एते षोडशेति. चक्षुःसंस्पर्शो यावन् मनःसंस्पर्श इति षट्. पुनः प्रतिघसंस्पर्शो ऽधिवचनसंस्पर्शो विद्यासंस्पर्शो ऽविद्यासंस्पर्शो नैवविद्यानाविद्यासंस्पर्शो व्यापादसंस्पर्शो ऽनुनयसंस्पर्शः सुखवेदनीयो दुःखवेदनीयो ऽदुःखासुखवेदनीयश् च स्पर्श इति षोडश. (III.32ab) ##ति. ननु च वेदनाप्य् उक्ता ## इति. अथोक्तम् अप्य् उच्यते. न तर्हीदं वक्तव्यं. यच् चोक्तं यच् च वक्ष्यमाणं. तन् न वक्ष्यामीति. ## [तिब्. 296b] इति वाचनात्. प्रकारनिर्देशाद् अदोषः. पूर्वं लक्सणम् उक्तम् इदानीं प्रकार इति. जाते हीति विस्तरः. जाते हि जन्ये धर्मे धर्मस्य जनकस्य नास्ति सामर्थ्यम् सहोत्पन्नत्वात्. प्रतिज्ञाविशिष्टम् इति. प्रतिज्ञाया अविशिष्टम् एतत् साधनम् इत्य् अर्थः. यदि प्रतिज्ञाविशिष्टं साधनं नेष्यते. अन्योन्यजनकप्रसंगात् (##) तर्हि. किं. कथं सहोत्पन्नयोर् जन्यजनकभावः सिध्यतीत्य् अधिकृतम्. अनेन प्रतिज्ञादोष उद्ग्राह्यते. अस्ति सहोत्पन्नयोर् जन्यजनकभाव इति प्रतिज्ञा पूर्वाभ्युपगमविरोधिनीति. इष्टत्वाद् अदोष इति. पुर्वाभ्युपगमं दर्शयति. इष्तम् इदं. सूत्रे त्व् अनिष्टम् इति. इष्टम् इदम् अभिधर्मे ## इति. सूत्रे त्व् अनिष्टं. तत् प्रतिपादयन्न् आह. चक्षुःसंस्पर्शं प्रतीत्योत्पद्यते चक्षुःसंस्पर्शजा वेदनेति. सूत्रप्रामाण्येनान्योन्यफलत्वं भंक्त्वा सहोत्पन्नकार्यकारणभावबिभंक्षया आह. जनकधर्मातिक्रमाच् चायुक्तम् इति. जनकस्यायं धर्मः प्रसिद्धो या भिन्नकालता. तद्यथा पूर्वं बीजं पश्चाद् अंकुर इत्यादि. तत्रापि [तिब्. 297a] पूर्वम् इन्द्रियार्थौ पश्चाद् विज्ञानम् इति. प्रथमक्षणोत्पन्नाव् इन्द्रियार्थौ विज्ञानं तु द्वितीये क्षण इति. यथा तर्हि छायांकुरयोर् इति. किं. सहोत्पन्नयोर् जन्यजनकभावः. उत्पन्न एव ह्य् अंकुरश् छायां जनयति. न प्रथमे क्षणे ऽंकुरो निश्छायो भवति द्वितीये सच्छाय इति. एवं स्पर्शवेदनयोर् अपीति. अनयोर् अपि छायांउकुरयोः पूर्वसामग्री हेतुर् इति शक्यं वक्तुं. सहभूहेतुनिर्देशे त्व् अयम् अर्थ उक्त इति न पुनर् उच्यते. स्पर्शाद् उत्तरकालं वेदनेत्य् अपर इति भदन्तश्रीलातः. सो ऽसौ त्रयाणां संनिपातः स्पर्श इति. यो ऽयं जनकजनितभावः. वेदना तृतीये क्षणे इति. इन्द्रियार्थक्षणः प्रथमः विज्ञानोत्पत्तिक्षणो द्वितीयो वेदनोत्पत्तिक्षणस् तृतीय इति. न सर्वत्र विज्ञाने वेदना प्राप्नोतीति. विज्ञानक्षणे द्वितीये वेदनाया अभावात्. न च सर्वविज्ञानं स्पर्शः. वेदनाक्षणे तृतीये विज्ञानं न स्पर्शः. पूर्वद्वितीयक्षणयोः स्पर्श एव विधीयते. पूर्वस्पर्शहेतुका ह्य् उत्तरस्पर्शे वेदना. यो ऽयम् इदानीं द्वितीयः क्षणः स्पर्शभावेनोक्तः. तत्र पूर्वस्पर्शहेतुका प्रथमक्षणविज्ञानहेतुका [तिब्. 297b] वेदनोत्पद्यते. तत्स्पर्शपूर्विकाप्य् अन्यस्मिन्न् इत्य् एवं सर्वत्र विज्ञाने वेदना प्राप्नोति. सर्वं च विज्ञानं स्पर्श इति. ते च स्पर्शाः सवेदनका इति भिन्नालम्बनयोर् इति विस्तरः. भिन्नम् आलम्बनम् अनयोः. तौ भिन्नालम्बनौ. पूर्वस्य रूपम् आलम्बनम् उत्तरस्य शब्दः तयोर् भिन्नालम्बनयोः पूर्वस्पर्शहेतुका रूपालम्बनस्पर्शहेतुका उत्तरत्र स्पर्शे शब्दालम्बने यद् वेदनोत्पद्यते. इत्य् एतद् अयुक्तं. कथं हि नामेति दोषम् आविष्करोति. अन्यजातीयालम्बनस्पर्शसंभूता रूपप्रकारालम्बनात् स्पर्शात् संभूता वेदना अन्यालम्बना भविष्यति. शब्दालंबना भविष्यति. विधुरकारणत्वात् कार्यस्यासंभावना. यदा हि रूपालम्बनात् स्पर्शात् संभूता वेदना रूपालम्बनैव वेदना भविष्यति. तदा पूर्वस्पर्शहेतुकोत्तरत्र स्पर्शे वेदनेति युक्तं. यदा तु रूपालम्बनात् (##) स्पर्शाच् छब्दालम्बना वेदनोत्पद्यते. तदा कथम् एतद् योक्ष्यते. कारणानुरूपं हि लोके कार्यं दृश्यते. अथ मतं रूपालम्बनात् स्पर्शात् संभूता वेदना शब्दालम्बनस्पर्शसंप्रयुक्तापि रूपालम्बना भवतीति. अत इदम् आह. येन वा चित्तेन संप्रयुक्ता. ततो भिन्नालम्बनेति. ततः शब्दालम्बनाच् चित्ताद् भिन्नालम्बना. [तिब्. 298a] यत उत्पन्ना रूपालम्बना. तेन समालम्बनेत्य् अर्थः. कथं चासौ तेन संप्रयुक्तेत्य् उच्यते. समं प्रयुक्ता हि संप्रयुक्ता. यद्य् अभिन्नाश्रयत्वात् कथं श्रोत्राश्रयोत्पन्ना सती रूपालम्बना भविष्यति. कथं न भविष्यति. चित्तचैत्तानाम् आश्रयेणैकविषयप्रवृत्तत्वात्. तस्माद् अन्यतरालम्बनत्वे ऽपि वेदनाया दोषः. स दोषः प्रदर्श्यते. यदि तावद् रूपालम्बनात् स्पर्शाद् उत्पन्ना वेदना शब्दाद्यालम्बनान्तरम् आलम्बते. स रूपालम्बनः स्पर्शः सुखवेदनीयो यावद् अदुःखासुखवेदनीय इति न प्राप्नोति. एकालम्बनया तु वेदनया तथा निर्देशो युक्त इति. अस्तु तर्हीति विस्तरः. यद्य् एवं दोषो ऽस्तु तर्हि. तस्मिं काले. कस्मिं काले. शब्दालंबनकाले. स्पर्शभूतं विज्ञानम् अवेदनकं. तस्माच् च शब्दालम्बनाद् यत् पूर्वं विज्ञानं सवेदनकं तन् न स्पर्शः. एवं हि निर्दोषं भवतीति. अन्यथा हि यदि पूर्वोत्पन्नं सवेदनकं विज्ञानं स्पर्शः स्यात्. तदैवं स्पर्शप्रत्यया वेदनेति यथोक्तो दोषः स्यात्. पुनः कारणं. किंचिद् विज्ञानम् अवेदनकं. किंचिच् च न स्पर्शः प्रत्ययवैधुर्यात्. विधुरा हि प्रत्यता विप्रतिभन्धेनावस्थिताः. न हि सर्वः समनन्तरप्रत्ययो वेदनाप्रत्ययं स्पर्शभूतं विज्ञानं [तिब्. 298b] जनयितुं समर्थ इति. तद् एवं तस्य भिन्नालम्बनं विज्ञानम् एकान्तेनावेदनकं. तदुत्पादकं चास्पर्शभूतं. यदि तु रूपालम्बनाच् चक्षुर्विज्ञानाद् अनन्तरं रूपालम्बनम् एव चक्षुर्विज्ञानम् उत्पद्यते. मनोविज्ञानं वा. तत् सवेदनकं पूर्वोत्पन्नं स्पर्श इति. एवं सतीति. महाभूमिकनियमो भिद्यत इति. स्पर्शवेदनयोः पर्यायेण नियमात्. तिस्रा भूमय इति. सवितर्का सविचारा कामधातुः प्रथमं च ध्यानम्. अवितर्का विचारमात्रा ध्यानान्तरम्. अवितर्का अविचारा द्वितीयाद् ध्यानात् प्रभृति यावद् भवाग्रं. कुशला भूमिः कुशला धर्माः. एवम् अकुशला अव्याकृताः. शैक्षी भूमिः शैक्षस्यानास्रवा धर्माः. अशैक्षी अशैक्षस्यानास्रवा धर्माः. नैव शैक्षीनाशैक्षी भूमिः सास्रवा धर्माः. असंस्कृता इह नोच्यन्ते. चैत्तसम्बन्धात्. तद् य एतस्याम् इति विस्तरः. तद् इति वाक्योपन्यासे. य इति ये चैतसिकाः. एतस्यां सर्वस्यां भूमाव् इति. सवितर्कसविचारायां भूमौ. यावन् नैवशैक्षीनाशैक्ष्यां भूमौ. ते महाभूमिकाः वेदनाचेतनादयो यथोक्ताः. (##) ये कुशलायाम् एव भूमौ. [तिब्. 299a] ते कुशलमहाभूमिकाः श्रद्धादयः. ये क्लिष्तायाम् एव. ते क्लेशमहाभूमिकाः. अविद्यादयो यथोक्ता एव. ते पुनर् यथासंभवम् इति विस्तरः. ते पुनर् महाभूमिकादयः. ये यस्यां संभवन्ति. ते तस्यां पर्यायेण. न तु सर्वे युगपत्. इत्य् अपरे. तद्यथा वेदना सर्वासु भूमिषु भवत्य् अपि न युगपत् संज्ञाचेतनास्पर्शमनस्कारादिभिर् भवति. तथा स्पर्शो वेदनादिभिः. तथा कुशलायां वितर्कादय इत्येवमादिकं. अपरे पुनर् एवं व्याचक्षते. यथा पंचस्कंधके लिखितं. तथेदं ग्रहीतव्यम् इति. तद्यथा छन्दः कतमः. अभिप्रेतवस्तुन्य् अभिलाषः. अनभिप्रेते नास्ति छन्द इत्य् अभिप्रायः. अधिमोक्षः कतमः. निश्चिते वस्तुनि तथैवावधारणं. स्मृतिः कतमा. संस्तुते वस्तुन्य् असंप्रमोषः. चेतसो ऽभिलपनता. समाधिः कतमः. उपपरीक्ष्ये वस्तुनि चित्तस्यैकाग्रता. प्रज्ञा कतमा. तत्रैव प्रविचयो योगायोगविहितो ऽन्यथा चेत्य् एवमादिः पंचस्कंधकग्रन्थो द्रष्टव्यः. तत्र ह्य् उक्तं पंच सर्वत्रगाः. वेदनासंज्ञास्पर्शमनस्कारचेतनाः. पंच प्रतिनियतविषयाः. छन्दाधिमोक्षस्मृतिसमाधिप्रज्ञा [तिब्. 299b] इत्य् एवमादि. अकुशलमहाभूमिकास् तु पाठप्रसंगेनासंहिता इति. सूत्रादिषु पाठात्. कुशलम् अकुशलम् अव्याकृतम् इत्य् एवं पाठप्रसंगेनासंहिताः. अध्यारोपिताः पश्चाद् इत्य् अर्थः. पूर्वं न पठ्यंते स्म. प्रकरणपादे महाभूमिकाः कुशलमहाभूमिकाः क्लेशमहाभूमिकाः परीत्तक्लेशमहाभूमिकाश् चेति चतुर्विधा पठ्यन्ते. सहजाता इत्य् उच्यन्ते. न स्पर्शसहजाता इति. अविशेषितत्वाद् एते वेदनादयः परस्परसहजाताः. न तु स्पर्शेनेत्य् अर्थपरिग्रहेण परिहर्तव्यं सूत्रम् इत्य् अर्थः. मैत्रीसहगतम् इति. अयं सहशब्दो नावश्यं युगपद्भावे समनंतरे ऽपि दृष्टः. न हि मैत्र्याः स्मृतिसंबोध्यंगस्य च समवधानम् अस्ति. नैत्र्या एकान्तसास्रवत्वात्. स्मृतिसंबोध्यंगस्य चैकान्तानास्रवत्वात्. तस्माद् अज्ञापकम् एतत्. संदृष्टा इति. सहोत्पन्ना इत्य् अभिप्रायः. तत्र हि सूत्र इति. यत्रैवोक्तं. या वेदना या चेतना या च संज्ञेति विस्तरेण. तत्र सूत्र इत्य् अर्थः. तन् न विज्ञायत इति विस्तरः. किं तावद् अयम् एषां वेदनादीनां आलम्बननियमः आलम्बने नियमः. यद् एवालम्बनं वेदयते. तद् एव चेतयते यावद् विज्ञानं विजानातीति. [तिब्. 300a] उताहो क्षणनियमः यस्मिन्न् एव क्षणे वेदयते. तस्मिन्न् एव यावद् विजानातीति. वयं ब्रूमः. आलम्बननियमो ऽयम् इति. तस्मान् न सूत्रविरोध इत्य् अभिप्रायः. आचार्य आह. तत्रैव सूत्रे आयुरुष्मणोः साहभाव्ये संसृष्टवचनात् सिद्धः क्षणनियम इति. आयुर् उष्मा च संसृष्टौ. इमौ धर्मौ न विसंसृष्टाव् इति. आयुरुष्मणोः (##) सहोत्पन्नतोक्ता भवति. तयोर् अनालम्बनत्वात्. तद् एवं साधितं भवति. अवश्यं सहोत्पन्नानि वेदनासंज्ञाचेतनाविज्ञानानि. तत्र सूत्रे संसृष्टवचनेनोक्तत्वात्. आयुरुष्मवद् इति. तद् कथम् इति विस्तरः. तत् कथं विज्ञानं चास्ति. न च त्रयाणाम् इन्द्रियविषयविज्ञानानां संनिपातः. तस्माद् अवश्यं विज्ञानास्तित्वे संनिपातो ऽभ्युपगन्तव्यः. संनिपातश् च ते स्पर्श इति. तेनेदं ते विरुध्यते. न सर्वविज्ञानं स्पर्श इति. संनिपातो वा न स्पर्श इति. पुनःसंधिकरणं चात्र द्रष्टव्यम् इति. पूर्वत्रासिद्धम् इति सकारलोपस्यासिद्धत्वाद् गुणो न प्राप्नोति. परिहारस् तु. ईषदर्थे ऽयं नञ् द्रष्टव्यः. ईषत्सिद्धम् असिद्धम् इत्य् अतः सिद्धत्वात् सकारलोपस्य गुणो भवति. सैष दाशरथी राम इति यथा. (III.32cd) षट् सौमनस्योपविचारा इति विस्तरः. चक्षुषा रूपाणि दृष्ट्वा सौननस्यस्थानीयानि रूपाणि उपविचरति. श्रोत्रेण शब्दान् श्रुत्वा सौम्ननस्यस्थानीयां शब्दान् उपविचरति. एवं यावन् मनसा धर्मान् विज्ञाय सौमनस्यस्थानीयान् [तिब्. 300b] धर्मान् उपविचरति. एवं चक्षुषा रूपाणि दृष्ट्वा दौर्मनस्यस्थानीयान्य् उपेक्षास्थानीयानि चेति विस्तरेण योज्यं. त्रयो भविष्यन्तीति. सौमनस्यदौर्मनस्योपेक्षास्वभावत्रैविध्यात्. एक इति. मनोविज्ञानमात्रसंप्रयोगात्. षड् इति. रूपादिविशयषट्कभेदात्. त्रिभिर् अपि स्थापनेति. यद् वेदनाद्रव्यं मनोविज्ञानमात्रसंप्रयुक्तम् एकं. तत् सौमनस्यादिस्वभावत्रयभेदात् त्रिधा भिद्यते. तत् पुनः प्रत्येकं विषयषट्कभेदात् षोढा भिद्यते. इत्य् अष्टादश भवंति. स्वभावव्यवस्थापनायाम् असत्यां सौमनस्यदौर्मनस्योपेक्षोपविचारा न स्यात्. संप्रयोगव्यवस्थापनायाम् असत्यां मनोपविचारा इत्य् एव न स्यात्. अष्टादशव्यतिरिक्ताश् च स्युः. रूपादिविषयषट्कालम्बनव्यवस्थापनायाम् असत्यां प्रत्येकं सौमनस्यादिषोधाभेदेनाष्टादश मनोपविचारा इति न स्यात्. तस्मात् त्रिभिर् अपि व्यवस्थापनेति सिद्धं. असंभिन्नालम्बना इति. असंमिश्रालम्बनाः. त्रयो धर्मोपविचारा उभयथेति. ये रूपादिविषयपंचकव्यतिरिक्तधर्मालम्बनाः. ते धर्मोपविचारा असंभिन्नालम्बनाः. ये तु रूपादीनां षण्णां विषयाणां द्वौ tçãn [तिब्. 301a] यावत् षड् अपि विषयान् आलम्बन्ते. ते संभिन्नालम्बनाः. मनः किलेति. किलशब्दः परमतद्योतकः. मनः किल प्रतीत्याश्रित्य विषयान् उपविचरन्त्य् आलम्बन्त इत्य् अर्थः. उपविचारयन्तीति प्रवर्तयन्ति. कथम् इत्य् आह. वेदनावशेन मनसो विषयेषु पुनःपुनर् विचारणाद् इति पुनःपुनर् इत्य् उपशब्दस्यार्थः. नाप्य् उपविचारिकेति. असन्तीरिकेत्य् अर्थः. अयोग इत्य् असंभवः. यदि मन एवाश्रिता वेदना मनोपविचारः. tçãye ध्याने यत् सुखं. तन् मन एवाश्रितं. (##) न चक्षुरिन्द्रियाद्याश्रितम् इति. तस्य कस्मान् मनोपविचारेष्व् अग्रहणं. आदितः किलेति विष्तरः. आदाव् आदितः. किलेति परमते. कामधातौ मनोभूमिकं sukþaü नास्ति. तस्मान् न तन् मनोपविचारः. अतः पश्चाद् अपि तृतीये ध्याने सुखेन्द्रियस्य मनआश्रितत्वे ऽपि मनोपविचारेष्व् अग्रहणं. यथा सौमनस्योपविचारस्य प्रतिद्वंद्वेन दौर्मनस्योपविचारः. नैवं. सुखोपविचारस्य प्रतिद्वंद्वेन दुःखोपविचारो ऽस्ति. मनोविज्ञाननाश्रितत्वाद् दुःखस्य. अतः सर्वत्र तत् सुखं न मनोपविचार इति. सौमनस्यस्थानीयानीति. सौमनस्यजनकानि. पंचेति विस्तरः. [तिब्. 301b] पंचभिर् विज्ञानकायैर् अभिनिर्हृतत्वम् उत्पादितत्वम् अभिसंधाय चेतसिकृत्वा एतद् उक्तं चक्षुषा रूपाणीति विस्तरेण. मनोभूमिकास् त्व् एते. तद्यथा अशुभा. चक्षुर्विज्ञानाभिनिर्हृता च पूर्वं विनीलकादिदर्शनात्. मनोभूमिका च समाहितत्वात्. अपि त्व् इति. चक्षुषा रूपाणि दृष्ट्वा यावत् कायेन स्प्रष्टव्यानि स्पृष्ट्वेति वचनाद् अचोद्यम् एतत्. यदि चक्षुषा रूपाणि पश्यन् सौमनस्यस्थानीयानि रूपाण्य् उपविचरतीत्य् उक्तं स्यात्. यावत् कायेन स्प्रष्टव्यानि स्पृशन्न् इति. स्याच् चोद्यं. न त्व् एवम् उक्तम् इत्य् अचोद्यम् एवैतत्. यो ऽप्य् अदृष्ट्वेति विस्तरः. यो ऽपि श्रुत्वा परतो मनसोपविचरत्य् आलम्बते. ते ऽपि तस्य मनोपविचाराः. इतरथा हीति विस्तरः. रूपधात्वालम्बना रूपाद्युपविचारा न स्युः. कामधातूपपन्नेन रूपावचराणां रूपादीनाम् अप्रत्यक्षीकृतत्वात्. कामधात्वालम्बनाश् च गन्धरसस्प्रष्टव्योपविचारा रूपधातूपन्नस्य न स्युः. तस्य गंधादीनाम् अविषयत्वात्. यथा तु व्यक्ततरं. तथोक्तम् इति. प्रत्यक्षीकृतरूपाद्यालम्बनानां मनोपविचाराणां व्यक्ततरत्वात्. यो ऽपि रूपाणि दृष्ट्वा तत्सहचरां छन्दान् उपविचरति. सो ऽपि तस्य मनोपविचारः. यथा त्व् अनाकुलं. तथोक्तं. कथं चानाकुलम् इत्य् आह. इन्द्रियार्थव्यवच्छेदत [तिब्. 302a] इति. चक्षुरादीन्द्रियव्यवच्छेदेन. रूपाद्यर्थव्यवच्छेदेन चोक्तम् इति. अन्यथा ह्य् आकुलं स्यात्. एअक्षुषा रूपाणि दृष्ट्वा सौमनस्यस्थानीयां छन्दान् उपविचरतीत्य् एवमादि. अस्ति संतानं नियम्येति. कस्यचित् सत्त्वस्य संतानम् अवेक्ष्य. यद् अस्य किंचित्सौमनस्यस्थानीयम् एव. यावद् उपेक्षास्थानीयम् एव. न त्व् आलम्बनं. किं. नियम्य. किंकारणं. तद् एव ह्य् आलम्बनं कस्यचित् सौमनस्यस्थानीयं. कस्यचिन् नेति. (III.33-35ab) एवं यावद् आरूपप्रतिसंयुक्ता इति कति रूपप्रतिसंयुक्ताः. तेषां च कति किमालम्बनाः. कत्य् आरूप्यप्रतिसंयुक्ताः. तेषां च कति किमालम्बना इति. ## (##) इति. कामे कामावचराणां मनोपविचाराः सर्वे ऽष्टादश सन्ति. स एव च कामधातुः तेषां सर्वेषाम् आलम्बनं. स्वो धातुर् आलम्बनम् एषाम् इति स्वालम्बना इति कारिकापदविग्रहः ## इति. रूपी धातुः कामावचराणां द्वादशानां मनोपविचाराणां गोचरः. षड् गन्धरसोपविचारान् अपास्येति. द्वौ गन्धरसाव् आलम्बनौ सौमनस्योपविचारौ हित्वा द्वौ गन्धरसालम्बनौ दौर्मनस्योपविचारौ हित्वा द्वौ तदालम्बनाव् एव चोपेक्षोपविचारौ हित्वेति. [तिब्. 302b] कस्मात्. तत्र रूपधातौ तयोर् गन्धरसयोर् अभावात्. ## इति वचनात्. ## इति. त्रयाणां सौमनस्यदौर्मनस्योपेक्षाधर्मोपविचाराणां कामावचराणाम् उत्तरो धातुर् आरूप्यधातुर् आलम्बनं. तत्र रूपाद्यभावात्. ## दौर्मनस्योपविचाराणां षण्णां अभावात्. ## इति. अष्टानाम् आलम्बनम् अष्टालम्बनं. गन्धरसोपविचारांश् चतुरो हित्वेति. सौमनस्योपेक्षोपविचारौ गन्धालम्बनौ द्वौ रसालम्बनौ च द्वौ हित्वेत्य् अर्थः. तत्र तयोर् अभावात्. #<आरूप्या द्वयोर्># इति. सौमनस्योपेक्षाधर्मोपविचारयोः प्रथमद्वितीयध्यानभूमिकयोर् आरूप्यधातुर् आलम्बनं. रूपाद्यभावात्. षड् उपेक्षोपविचारा एव सन्ति नान्य इति. रूपशब्दगन्धरसस्प्रष्टव्यधर्मालम्बना उपेक्षोपविचारा एव सन्ति. सौमनस्योपविचाराणाम् अपि तृतीये चतुर्थे चाभावात्. गन्धरसालम्बनौ तु तत्र कामावचरगन्धरसालम्बनाव् इत्य् अवगन्तव्यं. तत्र चत्वारा इति. आकाशानंत्यायतनसामन्तकानन्तर्यमार्गस्य चतुर्थध्यानालम्बनत्वात्. तत्र च रूपशब्दस्प्रष्टव्यधर्मसद्भावात्. येषां तद् व्यवच्छिन्नालम्बनम् अस्तीति. येषाम् आचार्याणां मतेन तद् आकाशानंत्यायतनसामंतकं [तिब्. 303a] व्यवच्छिन्नालम्बनं पृथक्पृथग् रूपाद्यालम्बनम् असमस्तालम्बनम् इत्य् अर्थः. औदारिकादिभिर् आकारैस् तच् चतुर्थध्यानम् आलम्बत इति एकेषाम् आचार्याणां मतम्. येषाम् आचार्याणां मतेन परिपिण्डितालम्बनम् एव तद् आकाशानंत्यायतनसामन्तकं चतुर्थध्यानभूमिकस्कन्धपंचकालम्बनम् इति मतं. तेषाम् आचार्याणां. तत्रैक एव (##) संमिश्रालम्बनो धर्मोपविचार इति. ## इति. केषां पक्षे. येषां ## इति पक्षः. न हि मौलानाम् इति विस्तरः. मौलानाम् आरूप्याणाम् अधरो धातुर् नालम्बनम् अधरभूमिकं सास्रवं वस्तु नालम्बनम् इत्य् अर्थः. पश्चात् प्रवेदयिष्यामीति. ## इति. (III.35c) प्रथमेति विस्तरः. प्रथमद्वितीयध्यानभूमिकैर् अष्टाभिः समन्वागतः तृतीयचतुर्थध्यानभूमिकैश् चतुर्भिः. कतमैर् इत्य् आह. क्लिष्टैः. गन्धरसालंबनान् पर्युदस्य. तत्र गन्धरसाभावात्. कथं. प्रथमद्वितीययोर् ध्यानयोर् द्वादशोपविचाराः सन्तीत्य् उक्तं. सौमनस्योपेक्षोपविचाराणां षड्विषयालम्बनव्यवस्थापनात्. तत्र स्वभूम्यालम्बना रूपशब्दस्प्रष्टव्यधर्मालम्बनाः सौमनस्योपविचाराश् चत्वारः क्लिष्टाः. ये चोपेक्षोपविचाराः क्लिष्टा एव चत्वारः. तैः कामधातूपपन्नो रूपावचरकुशललाभी [तिब्. 303]b समन्वागतः. अधरभूम्युपपन्नो ह्य् ऊर्ध्वभूमिकैः क्लिष्टैः समन्वागतो भवति. न तु विशिष्टैश् चतुर्भिर् गन्धरसालम्बनैः. तेषाम् अक्लिष्टत्वात्. रूपावचरकुशलालाभित्वात्. च. नास्त्य् अक्लिष्टरूपावचरधर्मलाभ इति. न तैः समन्वागतः. तृतीयचतुर्थध्यानभूमिका अपि षड् एवोपेक्षोपविचारा उक्ताः. तेषां ये स्वभूम्यालम्बनाः क्लिष्टाः. तैः समन्वागतस् तथा. यौ तु गंधरसालम्बनौ. न तौ क्लिष्टौ. अतः पूर्वोक्तेनैव न्यायेन न ताभ्यां समन्वागतः. क्लिष्टेनैवेति. नाक्लिष्टेन कुशलस्याभावात्. लाभी रूपावचरस्येति विस्तरः. कामधातूपपन्न एव लाभी रूपावचरस्य कुशलस्य चित्तस्यानागम्यसंगृहीतस्यावीतरागः कामधातोः सर्वैः कामावचरैर् अष्टादशभिर् अपि समन्वागतः. प्रथमध्यानभूमिकैर् दशभिर् इति. कथं दशभिर् इत्य् आह. सौमनस्योपविचारैः क्लिष्टैर् गंधरसालम्बनाव् अपास्येति. सौमनस्योपविचाराः सामंतकेषु न भवंति. सामन्तकानाम् उपेक्षेन्द्रियसंप्रयोगित्वात्. अतो मौलसंगृहीतैर् एव सौमनस्योपविचारैः क्लिष्टैः स्वभूम्यालम्बनैश् चतुर्भिः. समन्वागतः. न तु गन्धरसालम्बनाभ्यां. मौलकुशलालाभेनाक्लिष्टलाभाभावात्. न हि क्लिष्टं ध्यानम् अधरालम्बनम् अस्ति. षड्भिर् उपेक्षोपविचारैर् अनागम्यभूमिकैर् इति. अत्राविशेषाभिधानाद् उपेक्षोपविचारैः [तिब्. 304a] क्लिष्टैर् अपि चतुर्भिः समन्वागतः सामन्तकसंगृहीतैः. षड्भिश् चोपेक्षोपविचारैः कुशलैः (##) कामधात्वालम्बनैः स्वभूम्यालम्बनैर् अपि. द्वितीयतृतीयचतुर्थध्यानारूप्यजैः पूर्ववद् इति. कथं. स एव कामधाताव् उपपन्नो लाभी रूपावचरस्य कुशलस्य चित्तस्यावीतरागो द्वितीयध्यानभूमिकैर् अष्टाभिः. यैर् एव. अलाभी गन्धरसालम्बनान् अपास्य. त्र्तीयचतुर्थध्यानभूमिकैश् चतुर्भिः क्लिष्टैर् एव. गन्धरसालम्बनौ पर्युदस्य. आरूप्यावचरेणैकेन क्लिष्टेनैव. अनया वर्तन्या मार्गेण शेषम् अनुगन्तव्यं. कथं. प्रथमध्यानोपपन्नो द्वितीयध्यानभूमिकस्य कुशलस्य चित्तस्यालाभी प्रथमध्यानभूमिकैः सर्वैः समन्वागतः. द्वितीयध्यानभूमिकैः क्लिष्टैर् अष्टाभिः. तृतीयचतुर्थध्यानारूप्यजैः पूर्ववत्. लाभी द्वितीयध्यानभूमिकस्य कुशलचित्तस्य तद्भूम्यवीतरागः सर्वैः प्रथमध्यानभूमिकैः. द्वितीयध्यानभूमिकैऋ अष्टाभिः. चतुर्भिः सौमनस्योपविचारैः क्लिष्टैः. गन्धरसालम्ब्नाव् अपास्य. चतुर्भिश् चोपेक्षोपविचारैर् द्वितीयध्यानसामन्तकसंगृहीतैः. तृतीयध्यानभूमिकैस् चतुर्भिः क्लिष्टैः. गन्धरसालम्बनौ पर्युदस्य. एवं चतुर्थध्यानभूमिकैः. आरूप्यावचरेणैकेन क्लिष्टेनैव. द्वितीयध्यानोपपन्नस् तृतीयध्यानभूमिकस्य कुशलस्य चित्तस्यालाभी [तिब्. 304a] द्वितीयध्यानभूमिकैः सर्वैः समन्वागतः. तृतीयध्यानभूमिकैश् चतुर्भिः क्लिष्टैः. चतुर्थध्यानारूप्यजैः पूर्ववत्. लाभी तृतीयध्यानभूमिकस्य कुशलचित्तस्य तद्भूम्यवीतरागः सर्वैर् द्वितीयध्यानभूमिकैः. तृतीयध्यानभूमिकैश् चतुर्भिर् उपेक्षोपविचारैः क्लिष्टैर् गन्धरसालम्बनाव् अपास्य. चतुर्भिश् चोपेक्षोपविचारैस् तृतीयध्यानसामन्तकसंगृहीतैः. चतुर्थध्यानारूप्यजैः पूर्ववत्. एषा दिक्. अनया दिशा तृतीयादिष्व् अपि ध्यानेषूपपन्नस्य स्वभूम्यूर्ध्वभूमिकैर् उपेक्षोपविचारैर् एव क्लिष्टैः कुशलैश् च समन्वागमो यथासंभवं योज्यः. उपेक्षाधर्मोपविचारेनेति. कामावचरस्य निर्माणचित्तस्योपेक्षासंप्रयोगित्वात्. अपर आहेति. अयम् एव शास्त्रकारः. न हि यो यस्माद् इति विस्तरः. यः पुद्गलः यस्माद् रूपादेर् वीतरागः. न स तद् रूपाद्य् आलम्बनम् उपविचरति. कथम् उपविचरति. तत्रानुनीयते वा. प्रतिहन्यते वा. अप्रतिसंख्याय वोपेक्षत इत्य् एवं. यदाप्रतिसंख्यायोपेक्षते नाभुजति. तदा 'कुशलत्वम्. अतो ऽप्रतिसंख्यायेति विशेषणम्. अतः सास्रवा अपि न सर्वे. किं तर्हि. सांक्लेशिकाः. संक्लेशे भवाः सांक्लेशिकाः. संक्लेशानुकूलाः. यैः सौमनस्यादिभिर् मनो विषयान् उपविचरति. येषां प्रतिपक्षेण षट् सातता विहारा इति. येषां सांक्लेशिकानां प्रतिव्यूहेन. सततंभवाः सातताः. विहारा योगविशेषा भवंति. ते च षट्. कथम् इत्य् आह. चक्षुषा रूपाणि दृष्ट्वा नैव सुमना [तिब्. 305a] भवति. नानुनीयते. न दुर्मना न प्रतिहन्यते. उपेक्षको भवति (##) नाभुजति. कथं नाभुजति. किम् अप्रतिसंख्यायाहो स्वित् प्रतिसंख्यायेति. विशेषयन्न् आह. स्मृतिमान् संप्रजानन्न् इति. स्मृतिसंप्रयुक्तया प्रज्ञया प्रतिसमीक्षमाण इत्य् अर्थः. एवं यावन् मनसा धर्मान् विज्ञायेति. विषयषट्कभेदात् षट् सातता इति. न ह्य् अर्हत इति विस्तरः. अर्हतो लौकिकं कुशलं सास्रवं धर्मालम्बनं धर्मायतनालम्बनम् अधिगमधर्मालंबनं वा सौमनस्यम् अस्ति. तस्य हि बुद्धसांतानिकां गुणान् संमुखीकुर्वतः कुशलम् सौमनस्यम् उत्पद्यते. न तस्यैष प्रतिषेधो युज्यते. कस्य तर्हि. यत् तु तत्सांक्लेशिकं मनस उपविचारभूतं. तस्यैष प्रतिषेधो लक्ष्यते. तस्मात् सास्रवा अपि न सर्वे सौमनस्यादय उपविचारा इति. अत्र भदन्तानंतवर्मा आह. अयुक्तम् एतत्. कस्मात्. सूत्रे ऽन्यथानिर्देशात्. सूत्रे हि भगवता न सांक्लेशिका एवोपविचारा उक्ताः. एवं ह्य् आह. तत्र भिक्षवो य इमे षट् सौमनस्योपविचाराः. तान् आश्रित्य तान् प्रतिष्ठाय. य इमे षट् सौमनस्योपविचाराः. तान् प्रजहीत. तत्र भिक्षवो य इमे षड् उपेक्षोपविचाराः. तान् आश्रित्य तान् प्रतिष्ठाय. य इमे षड् उपेक्षोपविचाराः. तान् प्रजहीत. द्वे भिक्षवो उपेक्षे. नानात्वसंनिश्रिता एकत्वसंनिश्रिता च. तत्र भिक्षवो येयम् एकत्वसंनिश्रिता उपेक्षा. ताम् आश्रित्य ताम् अधिष्ठाय. येयं नानात्वसंनिश्रिता उपेक्षा. तां [तिब्. 305b] प्रजहीतेति. एतस्मात् सूत्राज् ज्ञायते. न सांक्लेशिका एव सौमनस्यादय उपविचारा इति. तद् एतद् अज्ञापकं. प्रहाणवचने ऽपि सांक्लेशिकत्वविनिवृत्तेः. न हीतरेणेतरस्य संनिश्रयप्रहाणवचने ऽपि सत्य् एषां मनोपविचाराणां सांक्लेशिकत्वं विनिवर्तते. अन्यथासंभवात्. एवं आह. मानं निश्रित्य मान एव प्रहातव्य इति. न तु जातु क्वचिन् मानो व्यवदानिकः संभवति. तस्मात् क्लेशानां परस्परविरोधेन वृत्तेर् वृत्त्यन्तरस्य चापेक्षया गुणवत्त्वात्. गुरुलाघवं अभिसंधाय सूत्रे वचनाद् अदोषः. नन्दादयो ऽत्र निदर्शनं. अतश् चैतद् एवं. यद् उपेक्षोपविचाराणाम् उपेक्षोपविचारान् एव प्रहाणाय संनिश्रयत्वेन दिदेश भगवान्. द्वे भिक्षव उपेक्षे इत्यादिवचनात्. ननु च गर्धाश्रितनैष्क्रम्याश्रितभेदेन षट्त्रिंशच् छास्तृपदानीति वचनात् सिद्धम् एषां सांक्लेशिकव्यवदानिकत्वं वैभाषिकमतानुसारात्. अदोषः. आचार्यस्यापि मनोपविचारव्यतिरिक्तास् तत्र सौमनस्यादयस् संति. पुनस् त एवेति विस्तरः. त एवाष्टादशोपविचाराः केचिद् भवाश्रिता अधिष्वंगाश्रिताः. केचिन् नैष्क्रम्याश्रिताः. नैष्क्रम्यं निष्क्रमभावः संक्लेशात् संसारदुःखाद् वा. गर्धनैष्क्रम्याश्रितभेदेन. द्वाव् अष्टादशकौ षट्त्रिंषच् छास्तृपदानि. तद्भेदस्य तेषां मनोपविचारानां द्विधाभेदस्य (##) शास्त्रा बुद्धेन गमितत्वाद् देशितत्वाद् यथासूत्रं. [तिब्. 306a] (36, 37) क्लेशकर्मवस्तूनीति प्रज्ञापितम् इति. ## इति वचनात्. एवं कर्माणि विपाकोत्पत्ताव् इति. आसन्नं कारणम् इत्य् अधिकृतं. क्लेशो ऽपि हि कारणं विपाकस्य. तत् तु विप्रकृष्टं. (III.38) ते च व्याख्याता इति. ## इति. वचनात् व्याख्याताः. न पर्यवस्थानैः स्वतंत्रैर् इति. ईर्ष्यामात्सर्यक्रोधम्रक्षैः. स्वातन्त्र्यम् एषाम्. अविद्यानिर्मुक्तैर् अन्यक्लेशैर् असंप्रयोगात्. अविद्या हि सर्वत्रैव विद्यत इति. न तत्संप्रयोगेनास्वातन्त्र्यं. आह्रीक्यादिभिस् त्व् अन्यक्लेशसंप्रयुक्तैः प्रतिसंधिबंधो न प्रतिषिध्यते. यद्य् अपि सावस्था मन्दिकेति विस्तरः. यद्य् अपि सा मरणावस्था चित्तचैत्तसमुदाचारस्यापटुत्वात्. ## इति वेदनामान्द्यात्. यस् तु पुद्गलो यत्र क्लेशे ऽभीक्ष्णं सततं चरितः प्रवृत्तः आसन्नश् च मरणकालस्य पुद्गलस्य. तदानीं मरणकाले स एव क्लेशः समुदाचरति समुत्थाय मिथ्याड्र्ष्ट्यादिर् अपि. पूर्वावेधात् पूर्वाक्षेपात्. पूर्वाभ्यासाद् इत्य् अर्थः. अथ वा यो ऽसौ तदानीं क्लेश उपतिष्ठते. तस्य पूर्वं फलभावेन परिग्रहावेधात् आक्षेपात्. स तदानीम् उपतिष्ठत इति. कामरूपधात्वोर् [तिब्. 306b] अपरिसंख्यानात्. सर्व एव चत्वारो भवाः सन्तीति. त्रय एवारूप्येषु #<आरूप्येष्व् एव च त्रय># इति अवधारणात्. अनयोर् इतरयोर् धात्वोर् भवचतुष्टयं तु ज्ञातं भवति. (III.39-41) निष्यन्दाभावाद् इति. मूत्रपुरीषाभावाद् इत्य् अर्थः. सूक्ष्माणां वा सूक्ष्मा इति. सूक्ष्माणां स सूक्ष्म आहारः. बालका जातमात्राः. स्वेदजन्तुकादयो यूकादयः. आदिशब्देन गर्भस्थाः. कवडीकाराहाराः ## इति. कामधाताव् एव कवडीकाराहार इत्य् अवधारणं. कस्माद् इत्य् आह. तद्वीतरागाणां कवडीकाराहारवीतरागाणां तत्र रूपारूप्यधात्वोर् उपपत्तेः. कवडीकृट्याभ्यवहरणात् पिण्डीकृत्य गिलनात् कवडीकारः. कवडीकृत्याभ्यवहरणं पुनर् मुखेन नासिकया ग्रासव्यवच्छेदाद् इति गन्धरसस्प्रष्टव्यायतनानि सर्वाण्य् एव कवडीकार इत्य् उक्ते पृच्छति छायातपज्वालाप्रभासु (##) तेषां गन्धादीनां कथम् आहारत्वं. न हि तत्रत्यानां गंधादीनां कवडीकृत्याभ्यवहरणम् अस्तीति. बाहुल्येन किल एष निर्देश इति. न तत्रत्यानां गन्धादीनां कवडीकारत्वम् इति प्रतिपद्यते. बाहुलिकस् तु निर्देशः ## इति. किलशब्दः परमतेन स्वाभिप्रायो ऽधिक्रियते. यान्य् अपि त्व् इति विस्तरः. यान्य् अपि तु नाभ्यवह्रियंते छायादिषु स्थितिं चाहरंति यापनां चाहरंती. तान्य् अपि सूक्ष्म आहारः. स्नानाभ्यंगवत्. यथा स्नानं चाभ्यंगश् च न कवडीकृत्याभ्यवह्रियते. आहारश् च. तद्वद् इति. ## [तिब्. 307a] इति. स्वाक्षस्य स्वेन्द्रियस्य तेनाननुग्रहात्. मुक्तानां च. कामधातोर् अनागाम्यर्हताम् अननुग्रहात्. न रूपायतनम् आहारः. रूपायतनं चाभ्यवहारकाल इति. यस्मिन् काले अन्तर्मुखप्रविष्ट आहारो भुज्यते चक्षुर्विषयातीतः. तस्मिं काले स्वम् इन्द्रियं चक्षुरिन्द्रियं तन्महाभूतानि च तस्येन्द्रियस्य. यानि महाभूतानि आश्रयः. तानि नानुगृह्णाति तद् रूपायतनं. कुत एवान्यानीन्द्रियाणि श्रोत्रादीन्य् अनुग्रहीष्यति. अविषयत्वात्. अविषयो हि श्रोत्रादीनां रूपायतनं. दृश्यमानं तर्हि भोजनकाले ऽनुग्रहीष्यतीत्य् अत आह. यदापि च दृश्यमान इति विस्तरः. अथ कथम् इदं गम्यते. तदापि तदालम्बनः सुखवेदनीयः स्पर्श आहारो न रूपम् इति. अत आह. मुक्तानाम् इति विस्तरः. यदि तद् दृष्यमानम् आहारकृत्यं कुर्यात्. मुक्तानाम् अनागाम्यर्हतां कवडीकाराहारवीतरागाणां सुमनोज्ञम् अप्य् आहारं पश्यतां अनुग्रहं कुर्यात्. यथा गन्धरसस्प्रष्टव्यायतनानि इन्द्रियमहाभूतानाम् अनुग्रहं कुर्वन्त्य् अभ्यवहारकाले. तस्मात् तदालम्बनः सुखवेदनीयः स्पर्श आहारो भवतीति सिद्धं. ## इति विज्ञेत्य् आदन्तम् एतत्. प्रज्ञेति यथा. विज्ञानम् इत्य् अर्थः. कवडीकाराहारस् त्र्यायतनात्मकत्वात् सास्रव इति सिद्धः. ## स्पर्शादयः सास्रवा अनास्रवाश् च संभवन्तीति अतस् त एव विशेषिताः ## इति. न चैवम् अनास्रवा धर्मा इति. न चैवं ते भूतानां स्थितये यापनायै [तिब्. 307b] सम्भवैषिणां चानुग्रहायेति. मनोनिर्जातत्वाद् इति. निर्वृत्तेर् इति न तूपपत्तेः. मन इत्य् अवधारणं. अत एव ब्रवीति. शुक्लशोणितादिकं किंचिद् बाह्यम् अनुपादाय भावाद् इति. आदिशब्देन कर्दमपुष्पादीनां ग्रहणं. (##) उपपत्त्यभिमुखत्वात् अभिनिर्वृत्तिर् इति. उपपत्त्यभिमुखी निर्वृत्तिर् जन्मास्येति अभिनिर्वृत्तिः. सव्याबाधम् इति सदुःखं. सव्याबाधम् अभिनिर्वर्त्येति. इदम् अत्र ज्ञापकं. अन्तराभवो ऽभिनिर्वृत्तिर् इति. तथास्ति पुद्गल इति विस्तरः. अस्मात् सूत्राच् चतुष्कोटिकाद् अभिनिर्वृत्तिर् अन्तराभव इति. अस्ति पुद्गलो यस्याभिनिर्वृत्तिसंयोजनं प्रहीणं नोपपत्तिसंयोजनं प्रहीणं नोपपत्तिसंयोजनं. अस्ति यस्योपपत्तिसंयोजनं प्रहीणं नाभिनिर्वृत्तिसंयोजनं. अस्ति यस्याभिनिर्वृत्तिसंयोजनं च प्रहीणं उपपत्तिसंयोजनं च. अस्ति यस्य नैवाभिनिर्वृत्तिसंयोजनं प्रहीणं नोपपत्तिसंयोजनं. द्विधातुवीतरागस्येति. कामरूपधातुवीतरागस्येति. अनागामिन इति विशेषणं. पृथग्जनानां अन्तराभवसंयोजनस्यात्यन्ताप्रहाणात्. तद् धि भिक्षवः प्रहीणं यद् आर्यया प्रज्ञया प्रहीणम् इति वचनात्. तस्य च पुनर्भावित्वात्. तत्र प्रथमा कोटिर् द्विधातुवीतरागस्यानागामिनः. द्वितीयान्तरापरिनिर्वायिणः. तृतीयार्हतः. चतुर्थी तदन्येषाम् अस्मदादेः. [तिब्. 308a] पृथग्जनस्य आर्यस्य चावीतरागस्य कामधातुवीतरागस्य रूपधाताव् उपपद्यमानस्य चेति. भूता वार्हन्त इति. पूर्वम् एवोक्तः पर्यायः. भूता उत्पन्नाः संभवैषिणो ऽन्तराभविका इति. इदानीम् अयम् अपरः पर्यायः. भूता अर्हन्तस् त्रैधातुकवीतरागत्वात्. संभवैषिणः सतृष्णाः. त्रैधातुके संभवैषित्वात्. स्थितय इति. अवस्थापनाय. अनुग्रहायेति. पुनर्भवाय संभवायेत्य् अर्थः. सर्वे ऽप्य् उभयथेति. सर्वे ऽपि चत्वार आहाराः. भूतानां सत्त्वानां स्थितये ऽनुग्रहाय च. तथा संभवैषिणाम् इति. युक्तं तावन् मनःसंचेतना कर्मस्वभावत्वात्. तत्प्रभावितं च विज्ञानं बीजं. स्पर्शो ऽपि तत्संप्रयुक्तो भवत्य् अनुग्रहायेति. कवडीकारस् तु कथं संभवैषिनाम् अनुग्रहायेति. अत उच्यते. कवडीकारो ऽपि हीति विस्तरः. तद्रागिणाम् इति. कवडीकाररागिणां. पुनर्भवाय संवर्तत इति अस्य ज्ञापनार्थम् इदं सूत्रपदम् उपन्यस्यते. उक्तं हि भगवतेति विस्तरः. तत्र रोगादिभिः पंच उपादानस्कंधा उक्ताः. तस्य रोगस्य चत्वार आहारा मूलं. मूलं च हेतुर् इति अनेन कवडीकारो ऽपि तद्रागिणां पुनर्भवाय संवर्तत इति सिद्धं. अन्ये पुनर् जरामरणस्य प्रत्यय इत्य् एतद् एवोदाहरणं ब्रुवते. अस्माज् जन्मनः परेण जरामरणं व्यवस्थापितम् इत्य् अभिप्रायः. कवडीकारो ऽपि भूतानां सत्त्वानाम् इहस्थितय इति युक्तं प्रत्यक्षत्वात्. [तिब्. 308b] तथा सुखवेदनीयः स्पर्शो विज्ञानं चानुग्राहकम् इत्य् उक्तं. अथ मनःसंचेतना कथम् इति. अत इदम् उच्यते. मनःसंचेतनापि चेति विस्तरः. अत एव मनःसंचेतनाग्रहणेन स्पर्शविज्ञाने अपि गृहीते भवतः. तत्संप्रयोगित्वात्. प्रद्रुता इति प्रसृताः. संगीतिपर्याय इत्य् अभिधर्मशास्त्रे. (##) तेषां पुष्टये स्पर्श इति. सुखवेदनीयेनानुग्रहात्. यः कश्चिद् वेदनास्कंधः संज्ञास्कंधः. सर्वः स स्पर्शं प्रतीत्येति वचनात्. मनःसंचेतनायाः पुनर्भवस्याक्षेप इति. तस्याः कर्मस्वभावत्वात्. कथं च पुनस् तया पुनर्भव आक्षिप्यते. तदुत्पत्तिप्रत्ययपरस्परानुकूल्यावस्थानात्. कर्मपरिभाविताद् विज्ञानबीजाद् अभिनिर्वृत्तिर् इति. बीजाद् इवांकुरस्य पुनर्भवस्योत्पाद इत्य् अर्थः. यः कवडीकारः स आहार इति प्रश्ने आह. स्यात् कवडीकारो नाहारः. स्याद् आहारो न कवडीकारः. स्याद् उभयं. स्यान् नोभयम् इति चतुष्कोटिकं. द्वितीया कोटिस् त्रय आहारा इति. मनःसंचेतनास्पर्शविज्ञानानि. चतुर्थी एतान् आकारान् स्थापयित्वेति. शब्दो दुःखवेदनासंप्रयुक्ताश् च सर्वे चित्तचैत्ताः. एवं स्पर्शादिभिर् अपि यथायोगं चतुष्कोटिकानि कर्तव्यानीति. यः कश्चित् स्पर्शः. सर्वः स आहारः. स्यात् स्पर्शो नाहार इति चतुष्कोटिकं. एवं या काचिन् मनःसंचेतना. सर्वा सा आहारः. स्यात् मनःसंचेतना नाहार इति चतुष्कोटिकं. तथा [तिब्. 309a] यत् किंचिद् विज्ञानं. सर्वं तद् आहारः. स्याद् विज्ञानं नाहार इति चतुष्कोटिकम्. स्पर्शस्य तावत् प्रथमा कोटिः. यं स्पर्शं प्रतीत्येन्द्रियाणाम् अपचयो भवति. महाभूतानां च परिभेदः. द्वितीया त्रय आहाराः. तृतीया यं स्पर्शं प्रतीत्य इन्द्रियाणाम् उपचयो भवति. महाभूतानां च वृद्धिः. चतुर्थी एतान् आकारान् स्थापयित्वेति. एवं यावद् विज्ञानं चतुष्कोटिकं. प्रथमा कोटिः यद् विज्ञानं प्रतीत्येन्द्रियाणाम् अपचयो भवति महाभूतानां परिभेदः. द्वितीया कोटिस् त्रय आहाराः विज्ञानवर्ज्याः. तृतीया यद् विज्ञानं प्रतीत्य इन्द्रियाणाम् उपचयो भवति. महाभूतानां च वृद्धिः. चतुर्थ्य् एतान् अकारान् स्थापयित्वा. स्यात् स्पर्शादीन् प्रतीत्येति विस्तरेण अपरः प्रश्नः. स्पर्शादीन् इति स्पर्शचेतनाविज्ञानधर्मान् इति एवं नेतव्यं. एवं च ग्रन्थः कर्तव्यः. स्यात् स्पर्शादीन् प्रतीत्येन्द्रीयाणाम् उपचयो भवति. महाभूतानां च वृद्धिः. न च ते आहाराः. स्यात्. अन्यभूमिकान् अनास्रवांश् च. प्रतीत्येत्य् अभिसंबंधात् द्वितीयाप्रयोगः. यो ऽपि परिभुक्त इति विस्तरः. केन संबन्धेनेदम् उक्तं. अन्यभूमिकान् अनास्रवांश् च प्रतीत्यानाहार इत्य् उक्ते ऽर्थाद् एतद् उक्तं भवति. स्वभूमिकान् सास्रवां प्रतीत्य आहार इति. यं चेह परिभुक्त इति. कवडीकारो भोक्तुर् बाधाम् आदधाति. स किम् आहारः. सो ऽप्य् आहारः. आपाते भोजनवेलायाम् अनुग्रहात्. सर्वासु सर्वः. एवं योनिष्व् इति. कामधातौ [तिब्. 309b] पंचानां गतीनां चतसृणां च योनीनां सद्भावात्. चतुःकोटिकं बाध्यते. प्रकरणग्रन्थश् चेति. प्रथमे चतुष्कोटिके येयं तृतीया कोटिः. यं कवडीकारं प्रतीत्येन्द्रियाणाम् उपचयो भवति. महाभूतानां च वृद्धिर् इति अस्या बाधाच् चतुष्कोटिकं बाध्यते. न केवलम् उपचयकरः. किं तर्हि. अपचयकरो ऽपि कवडीकाराहार (##) इति. प्रकरणग्रन्थश् च किं बाध्यते. कीदृशः प्रकरणग्रन्थ इति. तद् दर्शयन्न् आह. कवडीइकाराहारः कतमः यम् कवडीकारं प्रतीत्येन्द्रियाणाम् उपचयो भवति विस्तरेण यावद् विज्ञानम् इति. उपचयाहाराभिसंधिवचनाद् अविरोध इति. उपचयाहाराभिप्रायेण चतुष्कोटिकवचनं प्रकरणग्रन्थवचनं च. तस्मात्. तयोर् अविरोधः. यो ह्य् उपचयाय. स मुख्यः. आहारलक्षणप्राप्तत्वाद् इति. कवडीकाराहारलक्षणप्राप्तत्वात्. कथम् इत्य् आह. सो ऽपि हि जिघत्सां पिपासां च प्रतिहन्तुं समर्थ इति. प्रदीप्तायसगुडलक्षण आहारो जिघत्साप्रतिघाते समर्थः. क्वथितताम्रलक्षणः पिपासाप्रतिघाते इति योज्यं. कवडीकाराहारप्रसंगेनेदम् उच्यते. उक्तं भगवता यश् च बाह्यकानाम् इति विस्तरः. जंबुद्वीपो जम्बुषण्डः. तथा ह्य् उक्तं भगवता. याः काश्चिज् जम्बुषण्डात् स्रवंत्यः. सर्वाः समुद्रनिम्नाः समुद्रप्रवणाः समुद्रप्राग्भारा इति. तन्निवासिनो जम्बुषण्डगताः. कुक्षिमन्तो भोजनशक्त्युपेता अकललाद्यवस्था इत्य् अभिप्रायः. तद् एतद् अयुक्तम्. एकम् इति वचनाद् इति. यदि जंबूद्वीपनिवासिनः कुक्षिमन्तो जंबुषण्डगता [तिब्. 310a] इश्येरन्. यश् च जम्बुषण्डगतान् पृथग्जनान् इति वक्तव्यं स्यात्. उक्तं च यश् चैकं जंबुषण्डगतम् इति. तस्माद् अयम् अर्थो न घटते. कश् चात्र विशेष इति. किम् अत्राश्चर्यं यद् बहूं भोजयित्वा बहु पुण्यं स्यात्. न त्व् अल्पीयसः शतमात्रान् वीतरागान् इत्य् अर्थः. संनिकृष्तो बोधिसत्त्व इति. आसन्नाभिसम्बोधिः. ## इत्य् अभिप्रायः. न त्व् इयम् अन्वर्था संज्ञेति. नार्थानुगता. नार्थवाचकं पदम् इत्य् अर्थः. नापि परिभाषिता अर्थम् अनपेक्ष्य. बोधिसत्त्व एव त्व् एष जंबुषण्डगत इति. कृषिग्रामकं व्यवलोकनाय निर्गतः सर्वार्थसिद्धो बोधिसत्त्वो जंबूवृक्षमूले निषण्णः प्रथमं ध्यानम् उत्पादितवान्. अत आह. स हि पृथग्जनः कामवैराग्यसम्बन्धेनेति. स चापि हि बोधिसत्त्वः पृथग्जनः कामवीतरागश् च. बाह्यकाश् च तथैव कामवीतरागाः पृथग्जनाश् च. अनेन सम्बन्धेन तेभ्यो बाह्यकेभ्यो बहुतरेण दानफलेन विशिष्यमाण इत्य् एवम् उक्तः. स तेभ्यो बाह्यकेभ्यो ऽनन्तेभ्यो विशिष्यमाणो ## इति वचनात्. शतग्रहणं तु पूर्वाधिकाराद् इति. तत्रैव सूत्रे शताधिकारो ऽधिकृतः. यश् च तिर्यग्योनिगतानां शताय दानं दद्यात्. यश् चैकस्मै दुःशीलाय मनुष्यभूताय [तिब्. 310b] दानं दद्यात्. ततः शतगुणो विपाकः (##) प्रतिकांक्षितव्यः. यावद् यश् च बाह्यकानाम् इति विस्तरः. इत्थं चैतद् एवम् इति. इत्थं चैतद् एवं बोधिसत्त्व एव त्व् एष जम्बुषण्डे निषण्णो युज्यत इति. यद् एनं बोधिसत्त्वम् अपास्य. बाह्यकेभ्य एव स्रोतआपत्तिफलप्रतिपन्नकं विशेषयां बभूवेति. बाह्यकेभ्यो वीतरागेभ्यः स्रोतआपत्तिफलप्रतिपन्नकाय दानम् अप्रमेयतरं. स्रोतआपन्नाय ततो ऽप्रमेयतरं. सकृदागामिफलप्रतिपन्नकायेति विस्तरः. यदि निर्वेधभागी जंबुषण्डगतो ऽभविष्यत्. जंबुषण्डगताद् एव व्यशेषयिष्यत्. कथं. यश् च जंबुषण्डगतानां शतं भोजयेत्. यश् चैकं स्रोतआपत्तिफलसाक्षात्क्रियायै प्रतिपन्नकं. अतो दानाद् इदं महाफलतरम् इति. न त्व् एवं. स्रोतआपत्तिफलप्रतिपन्नकादिभ्यो विशिष्टतरत्वाद् अतो बोधिसत्त्व एव त्व् एष जंबुषण्डगतो युज्यते. (III.42-44ab) आयुःक्षयादिभिर् इति. अस्त्य् आयुःक्षयान् मरणं न पुण्यक्षयात्. अस्ति पुण्यक्षयान् नायुःक्षयाद् इत्यादि. ## इति विस्तरः. कुशलमूलसमुच्छेदो मिथ्यादृष्ट्या. सा च मानस्य् एव. संतीरकत्वात्. कुशलमूलप्रतिसंधानं सम्यग्दृष्ट्या विचिकित्सया वा. ते च मानस्यौ. धातुभूमिवैराग्यं धातुतो भूमितो वा [तिब्. 311a] वैराग्यं मनोविज्ञान एव. समाहित एव चित्ते लभ्यत्वात्. परिहाणिर् अयोनिशोमनसिकारप्रवर्तिता. मनोविज्ञानेन चायोनिशोमनसिकारो विकल्प इति. च्युतिः संक्षिप्तपंचेन्द्रियप्रचारस्य प्रवाहच्छेदानुकूले विज्ञाने भवति. उपपत्तिर् अपि विपर्यस्तमतेर् भवतीति मनोविज्ञान एव युज्यते. अन्तराभवप्रतिसंधिर् अप्य् उक्तरूप इति. प्रतिसंधिसामान्याद् अनुक्तो ऽप्य् उक्तकल्प इति नोच्यत इत्य् अभिप्रायः. च्युतिर् एव ## एकार्थतां दर्शयति. भावे क्तोत्पन्नत्वात्. इतरे हि वदने पट्व्याव् इति सुखदुःखे. विसभागभूमिकत्वाद् इति. समाहितं चित्तं समाहितभूमिकत्वात् विसभागं कामधातोः. अतश् च्युतिचित्तम् उपपत्तिचित्तम् वा न युज्यते. यदा तर्हि रूपधाताव् एव म्रियते उपपद्यते वा. तदा समाहितभूमिकं चित्तं तद् भविष्यतीत्य् अत आह. आभिसंस्कारिकत्वाद् इति. अभिसंस्कारो यत्नः. अभिसंस्कारेण निर्वृत्तम् आभिसंस्कारिकं. तद्भावः. तस्मात्. न तद् आभिसंस्कारिकं च्युतिचित्तम् उपपत्तिचित्तं वा युज्यते. मरणावस्थाया अपटुत्वात्. अनुग्राहकत्वाच् च. यस्माच् च समाहितं चित्तम् औउग्राहकं. न च्छेदानुकूलं. अतो ऽपि समाहितचित्तस्य च्युतिर् नास्ति. नाप्य् अचित्तकस्येति विस्तरः. नाप्य् अचित्तकस्य. [तिब्. 311b] किं. च्युतिः. उपपत्तिर् वेति प्रकृतं. अचित्तको निरोधसमापत्तिसमापन्नो (##) 'संज्ञिसमापत्तिसमापन्नः तद्विपाके वावस्थितः. सो ऽचित्तक उपक्रन्तुं मारयितुं न शक्यते शस्त्रादिभिः. अतो नाचित्तकस्यास्ति च्युतिः. यदा चास्याश्रयो विपरिणन्तुम् आरभेतेति. शस्त्रेणाग्निना वोपक्रमान् निरोधसमापत्तिं असंज्ञिसमापत्तिं वा समापन्नस्य असंज्ञिसमापत्तेर् विपाके स्थितस्य विपाकावेधपरिसमाप्तेर् अवश्यम् अस्य तदानीम् आश्रयप्रतिबद्धं चित्तं आश्रये बीजभावेनास्ति. तत् सम्मुखीभूय पश्चात् प्रच्यवेत. कः प्रच्यवेत. पुद्गलः. यदि पुद्गलो ऽधिक्रियेत्. असमानकर्तृकत्वात् क्त्वाविधिर् न प्राप्नोति. चित्तं तर्हि प्रच्यवेत. अथ वैवम् अभिसंबन्धः. यदा चाश्रयो विपरिणंतुम् अन्यथात्वम् आपत्तुम् आरभेत. अवश्यम् अस्य पुद्गलस्य तदाश्रयप्रतिबद्धं बीजभावेनावस्थितं चित्तं सम्मुखीभूय समुदाचर्य परिणन्तुम् आरभेत. पश्चात् प्रच्यवेत पुद्गल इति. अथ वा संमुखीभूयेति संमुखीभाव्येत्य् अर्थे णिलोपात्. ## इति यथा. उपपत्तौ चायुक्तं अचित्तकत्वं. कस्मात्. चित्तच्छेदहेत्वभावात्. अवश्यं क्लिष्टतया प्रतिसंधिचित्तस्य निरोधसमापत्त्याद्यसंभवात्. विना च क्लेशेनानुपपत्तेः. सर्वक्लेशैर् हि तद्भूमिकैर् उपपत्तिप्रतिसंधिबन्धो भवति. न च चित्तम् अन्तरेण क्लेशाः कदाचिद् अपि भवन्तीति. अतो ऽपि नास्ति अचित्तकस्योपत्तिः. मरणभवस् त्रिप्रकार इत्य् उक्तम् इति. ## इति. उपपत्तिभव एव [तिब्. 312a] क्लिष्ट इत्य् अवधारणात्. मरणपूर्वांतकालान्तराभवास् त्रिप्रकाराः कुशलाकुशलाव्याकृता उक्ताः. अथ वा ## विस्तरेण यावच् ## उक्तं. अतो मरणभवस् त्रिप्रकार इत्य् उत्सर्गः. अर्हंस् तु ## इत्य् एवम् अपवादः. अस्ति चेत् कामधातौ विपाक उपेक्षेति. ## इति एकीयमतेन. नास्ति चेद् इति. ## इत्य् अपरमतेन. ऐर्यापथिक एवेति. ऐर्यापथिकजातीयं तद् यत्र निर्वाति. (##) ## इति. न एतावद् एवाव्याकृतम् इष्यत इति व्याख्यातम् एतत्. तद् धि चित्तच्छेदानुकूलम् इति. अप्रतिसंधिकचित्तच्छेदानुकूलं. दुर्बलत्वात्. परमापटुत्वाद् इत्य् अर्थः. सप्रतिसंधिकचित्तच्छेदे कुशलाकुशलम् अपि चित्तं संभवति. तेषां यथासंख्यम् इति. पादयोर् अपायगामिनां विज्ञानं संनिरुध्यते. नाभ्यां मनुष्यगामिनां. हृदये देवगामिनां. अरूपित्वाद् अदेशस्थं विज्ञानं कथं तेषु निरुध्यत इति. अत आह. कायेन्द्रियस्य तेषु निरोधाद् इति. तेषु पादादिषु कायेन्द्रियप्रतिबद्धवृत्ति हि कामधातौ रूपधातौ च विज्ञानम् इति. [तिब्. 312b] तेषाम् अपि हृदये विज्ञानं निरुध्यत इति. यथासंख्यनिर्देशाद् एवायम् अर्थो लभ्यते. कथं. हृदयं च हृदयं च हृदये. पादश् च नाभिश् च हृदये चेति ## चत्वारो ऽर्थाः. अधोगश् च नृगश् च सुरगश् च अजगश् चेत्य् एतो ऽपि चत्वारो ऽर्थाः. तेन यथासंख्यसिद्धिः. प्रायेणेति ग्रहणम् देवादीनां सुखमृत्युत्वात्. न तु पुनस् तानि काष्ठानीव च्छिद्यन्ते. किं तर्हीति. तीव्राभिर् वेदनाभिश् छिद्यन्त इवेति. छिन्नवद् वा न पुनश् चेष्टन्त इति छिन्नानीत्य् उच्यंते इति. छिन्नांगप्रत्यंगवत् न पुनश् चेष्टंत इति छिन्नानीत्य् उच्यन्ते. सैषा काल्पनिकी छेदवृत्तिः. मर्मणां द्विधाभावकरणात्. अप्तेजोवायुनां अन्यतमेनेत्य् उक्ते पृच्छति. कस्मात् न पृथिवीधातुनेति. अप्तेजोवायुधातुप्रधाना यथायोगम् इति. यथासंभवं अब्धातुप्रधानः श्लेष्मा. तेजोधातुप्रधानं पित्तं. वायुधातुप्रधानो वायुशेष इति. भाजनलोकसंव्रतनीसाधर्म्येणेत्य् अपर इति. तिस्रो भाजनसंवर्तन्यः तेजःसंवर्तनी अप्संवर्तनी वायुसंवर्तनी च. तासां च साधर्म्येण अप्तेजोवायुधातूनाम् अन्यतमेनेति विस्तरेणोक्तम् इति. (III.44cd) कथम् आराद् याता. आत्यन्तिकविसंयोगप्राप्तिलाभात्. पृथग्जनानां त्व् अस्ति विसंयोगप्राप्तिलाभः. न त्व् आत्यंतिक इति ते न आराद् याता एवेति. ते हि मिथ्यात्वे ऽपि नियता भवेयुर् इति. यद्य् आनन्तर्याणि कुर्युर् इत्य् अर्थः. न च त इति विस्तरः. [तिब्. 313a] न च ते मोक्षभागीयलाभिनः कालनियमेन सम्यक्त्वे नियताः. यथा सप्तकृत्वःपरमादयः. आदिशब्देन कुलंकुलैकवीचिकादयो गृह्यन्ते. कालनियमश् चैषां पुद्गलनिर्देशे वक्ष्यते. नियतेभ्यो द्वयेभ्य एभ्यो ऽन्ये ऽनियताः. प्रत्ययापेक्षं हीति विस्तरः. यदि सम्यक्त्वे प्रत्ययं लभन्ते. सम्यक्त्वे नियताः. अथ मिथ्यात्वे. मिथ्यात्वे नियताः. अथोभयस्मिं न प्रत्ययं लभन्ते. अनुभयभाक्त्वे ऽपि. (##) (III.45-47) उक्तः सत्त्वलोकः अविद्यादिक्रमनिर्देशेन. ## इच्छन्तीत्य् अर्थः. ## लक्षषोडशकं वेधनभावन. परिणाहेनासंख्यम् इति. समन्तपरिक्षेपेणासंख्यम् इत्य् अर्थः. कर्माधिपत्येन कर्मसामर्थ्येन. तत्र निदर्शनं. यथा भुक्तं पीतं चान्नं च यथासंख्येन नापक्वं पक्वाशयं पतति. पक्वम् एव पक्वस्थानं गच्छतीत्य् अर्थः. कुसूलन्यायेन कोष्ठन्यायेन. समन्तात् प्राकारवद् आस्थितम् इत्य् अर्थः. पक्वक्षीरशरीभावयोगेन पक्वक्षीरशरीभावन्यायेन. यथा पक्वस्य क्षीरस्य शरी. स्त्रीलिंगनिर्देशः शर इत्य् अर्थः. अथ वा शरस्य भावः शरीभावः स्त्रीप्रयोगः. यथासौ शरो घनीभावेन भवति. एवं जलस्योपरिष्ठात् कांचनमयी भूमिर् इति. शेषं त्रयो लक्षाः सहस्राणि च विंशतिर् इति. विंशतिसहस्रोत्तराणाम् एकादशानां लक्षाणाम् अष्टाव् अपनीय एतावच् छेषं भवति. ## विस्तरः. चतुर्द्वीपकस्य एतत् परिमाणम् उच्यते. न त्रिसाहस्रमहासाहस्रस्य. समानं ह्य् एतद् उभयम्. एतद् इति. जलकांचनमण्डलं. [तिब्. 313b] ## इति. समन्तपरिक्षेपेण त्रिगुणम् एतद् उभयं. सर्वस्य परिमण्डलस्येयं स्थितिः. यद् अस्य तिर्यक्प्रमाणस्य त्रिगुणम् एव समन्तपरिक्षिप्तस्य प्रमाणम् इति. (48-51) तेन चतुर्द्वीपकश् चक्रीकृत इति. चक्रं कृतश् चक्रीकृतः. चक्राकारतां गमितः. अत एव चक्रवाड इत्य् उच्यते. #<शस्त्रकम्># इति अयोमयोः. यथासंख्यं चतुर्षु पार्श्वेष्व् इति. उत्तरकुरुपार्श्वसुवर्णमयं पूर्वविदेहपार्श्वं रूप्यमयं. जंबूद्विपपार्श्वं वैडूर्य मयं. अवरगोदानीपार्श्वं स्फटिकमयं. नानाविधबीजगर्भाः. नानाप्रकारसामर्थ्ययुक्ताः. बहुविधप्रभावभिन्नैर् वायुभिर् इति. तदुत्पादने ऽनेकप्रकारसामर्थ्यभिन्नैर् वायुभिर् इत्य् अर्थः. असमाधानेनेति. अयुगपद्भावेनेत्य् अर्थः. न हि यदा कार्यं. तदा कारणं तिष्ठति. न हि अवस्थितस्य द्रव्यस्येति. रूपरसाद्यात्मकस्य. धर्मान्तरनिवृत्ताव् इति. क्षीरनिवृत्तौ. धर्मान्तरप्रादुर्भाव इति. दधिजन्म. स एव धर्मी. नेति. रूपाद्यात्मकक्षीरादिधर्मेभ्यो ऽन्यो धर्म उत्पादव्यये ऽप्य् अनुत्पन्नो ऽविनष्टः. परिणाम इति. क्षीरनिवृत्तौ दधिभावः. तद् एव चेदम् इति. क्षीरम् एव दधि. न चेदं तथेति. न (##) चेदं दधि क्षीरम्. तद् एवेदम् इति. यत् परिणामेनेत्य् उक्तं. न चेदं तथेति. तस्यैव द्रव्यस्यान्यथीभावमात्रं परिणाम इति वचनात्. अपूर्वैषा वाचो युक्तिर् इति. स्ववचनविरुद्धेत्य् अभिप्रायः. पूर्वोत्तरयोर् हि क्षणयोर् अन्यथात्वम् इष्यते. ययोश् चान्यथात्वं तयोर् अन्यत्वं दृष्टं. तद्यथा देवदत्तयज्ञदत्तयोः. तस्मात् कार्यकारणयोर् अन्यत्वेन भवितव्यं. सुवर्णादय इति. सुवर्णरूप्यमणिमृदादयः. षष्टियोजनशतसहस्रसमुच्छ्राय इति. षष्ट्यधिको योजनलक्ष उच्छ्राय इत्य् अर्थः. (52, 53) अष्टांगोपेतस्येति. #<शीतलाच्छलघुस्वादुमृदुनिःपूतिगंधिकं [तिब्. 314a] पीतं न बाधते कुक्षिं न कण्ठं क्षिणोति तज् जलम्># इति अष्टांगसंग्रहश्लोकः. पार्श्वतस् तु त्रिगुणो भवति युगंधरतीरेण गण्यमान इति. स आभ्यंतरः समुद्रो युगंधरपार्श्वेनायांअतः संख्यायमानस् त्रिगुण इति कृत्वा. चत्वारिंशद्योजनसहस्राधिकलक्षद्वयम् आयामो भवति युगंधरपार्श्वे. अशीतिर् एका तदुभयतश् चेतरयोर् दिशोस् तत्सीमानदीवैपुल्ययोगेन अपरे द्वे अशीतीति तिस्रो ऽशीतयः. चत्वारिंशदधिकं लक्षद्वयं भवतीति. ## निमिन्धरगिरिचक्रवाडयोर् अंतरे एकस्यां दिशि बाह्यस्य समुद्रस्य तत्परिमाणम् उक्तं. अत्र सहस्रम् एकं द्वे शते चान्ये अर्धाष्टाशीतिर् एवेति वक्तव्यं. न्यूनत्वात्. एवम् अपरस्याम् दिशि वक्तव्यम्. एवं द्वयोः सहस्रयोः पंचसु शतेषु पंचसप्ततौ च योजनानां प्रक्षिप्तेषु स आधारः पूरितो भवति. य उक्तः ## इति. अनया चतुर्द्वीपसंख्यया यथाविन्यासम् अतिरिच्यमानत्वात्. तद् इदं परिह्रियते. नैष दोषः. चक्रवाडबहिर्जलकांचनमण्डलस्य एतावतातिरिच्यमानत्वात्. न तर्हि चतुर्द्वीपकः तेन चक्रवाडेन चक्रीकृतः. उपरिभूमिर् अनेन चक्रीकृता. न जलमण्डलम् इत्य् अवगन्तव्यं. अपर आह. न सुमेर्वादयः पर्वता अत्यन्तच्छिन्नतटीसमुच्छ्रायघना भवंति. किं तर्हि. पर्वताकारन्यायेन किंचिदतिरिच्यमानाधरभागा दुर्लक्षविशेषत्वात्. समोच्छ्रायघनाश् च त इत्य् उक्त्वा. अतस् [तिब्. 314b] तैस्तैः किंचिदतिरिच्यमानैर् अधोभागैस् तद् आधेयं (##) सुमेर्वादिकं आधारं जलकांचनमण्डलात्मकम् व्याप्नोतीत्य् अविरोध एष इति. (III.54-57) अन्य इति विस्तरः. न बोधिसत्त्वाश्रयाद् अन्य आश्रयो वज्रासनप्रदेशाद् वान्यः प्रदेशस् तं वज्रोपमं समाधिं सोढुं समर्थ इति. यश् च द्वीपो यदाकृतिर् इति. प्रत्यक्षम् एतत्. भूमिवशात् सत्त्वानां वैचित्र्यं. हिमवद्विन्ध्यवासिनां किरातशबराणां गौरश्यामते दृश्यते. ## इति. स्थानिनां बहुत्वात् स्थानस्यापि बहुवचननिर्देशः. एको राक्षसैर् इति. चामरावरचामरयोर् अन्यतरः. (III.58) ## इति. कीटाकृतीनां पर्वतानां नवकात्. तदधिकारेणायं जंबूद्वीप इति. जंबूवृक्षाधिकारेण. जम्बुवृक्षचिह्नो द्वीपो जम्बुद्वीपः. फलाधिकारेण वेति. जंब्वा वा. लुप् चेति फलम् अपि जम्बूः. तत्फलचिह्नो जम्बूद्वीप इत्य् अर्थः. (III.59, 60) ## इति. चतुःप्राकारा इत्य् अर्थः. चतुःसंनिवेशा इत्य् अपरे. ## इति. अयःप्राकारपरिक्षिप्ता इत्य् अर्थः. ## इति. अयसोपरिष्ठाच् छादिताः. अयसापिथितद्वारा इत्य् अपरे. ## इति व्याप्ताः. पूर्ववद् इति. उत्क्षिप्ते पादे पुनर् अपि संजायते त्वङ्मान्सशोणितम् इत्य् अर्थः. [तिब्. 315a] ## इति. क्षुरमार्गासिपत्त्रवनशाल्मलीवनं चेति त्रयः. श्यामलशबलाश् च श्वानो भक्षयन्तीति. असिपत्त्रवनान्तर्भूताः. अयस्तुण्डाश् च वायसा इति. शाल्मलीवनान्तर्भूताः. प्रासा भिन्दिपालादयः. अधिकयातनास्थानत्वाद् उत्सदा इति. उच्छब्दो ऽधिकार्थः. अधिकं सीद्यन्ते ऽत्रेति उत्सदाः. कथं पुनर् यातनाधिक्यम् इत्य् आह. नरकेष्व् इति विस्तरः. अपर इति. स्थविरमनोरथः. स ऊर्ध्वार्थं उच्छब्दम् इति. तेनाहा नरकावरोधाद् अवीच्यादिनरकावरोधात् ऊर्ध्वम् एषु कुकूलादिषु सीदन्ति. अतस् तदुत्सदा इति. प्रश्नात् प्रश्नान्तरम् इति. षोडशोत्सदाः कतम इत्य् उक्त्वा. चतुर्थ उत्सदो (##) वैतरणी. यस्यां ते सत्त्वाः असिशक्तिप्रासहस्तैः पुरुषैर् उभाभ्यां तीराभ्यां प्रतिवार्यमाणाद् ऊर्ध्वम् अपि गच्छन्तः स्विद्यन्ते पच्यन्त इति. तस्माद् इदं प्रश्नान्तरं उपजायते. किं ते नरकपाला इति विस्तरः. विवर्तनीवायुवद् इति यथा विवर्तन्यां वायवो भाजनलोकाभिनिर्वृत्तये चेष्टन्ते. तद्लत् ते भूतभौतिकमात्रा नरकपाला इति. ## इति. पापकर्माणः सत्त्वा नरकपाला जायंत इत्य् अर्थः. ये ते यमेनेति. ये ते यमेन देवदूतीयसूत्रोक्तेनानुशासनेनानुशिष्टाः. तां सत्त्वान् नरकस्थानेषु प्रक्षिपन्ति यमराजधानीनिवासिनः. त एते यमराक्षसा उक्ताः. न तु ये कारणा यातनाः कारयंति असिशक्तिप्रासहस्तादयः [तिब्. 315b]. तस्येदानीं कर्मणः क्व विपाक इति. नरकपालानां नरककृतस्य कर्मणः क्व विपाकः. तेष्व् एवेति विस्तरः. येष्व् आनंतर्यकारिणां विपाकावकाशः. तेषु नरकेषु तेषां नरकपालानां को विप्रतिबन्धः. एतद् उक्तं भवति. तेषाम् अपि तावद् आनन्तर्यकारिणां महदानन्तर्यकर्मणो विपाकस्यातिमहतो नरकेष्व् अवकाशो ऽस्ति. किम् अंग पुनर् नरकपालानां यत् कर्म तत्कारणाः कारयताम् इति. कृतावधित्वात् कृतमर्यादत्वात् नरकपालान् प्रति. एते न दग्धव्या इति. भूतविशेषनिर्वृत्तेर् वा. भूतविशेषास् तादृशास् तेषां कर्मभिर् अभिनिर्वृत्ताः. यत् तेनाग्निना न दह्यन्ते. कायशब्दविकारानुरूपाणीति. कायविकारानुरूपाणि अर्बुदो निर्बुद उत्पलः पद्मो महापद्मश् चेति नामानि. अर्बुदाद्याकारकायत्वात् तत्रत्यानां सत्त्वानां. शब्दविकारानुरूपाणि अठठः हहवः हुहुव इत्य् एतानि नामानि. अत एवेति. धान्यराशिवद् अधोविशालत्वात्. बहिर् इति नान्तर्गतः. (III.61-63) तैजसं सूर्यकान्तात्मकं आप्यं चन्द्रकान्तात्मकं. यथासंभवम् इति. तदुभयमण्डलं दृष्ट्यादीनां देशकालावस्थान्तरानुरूप्येण अनुग्रहार्थम् उपघातार्थं च. एवम् अन्येष्व् अपि योज्यम् इति. कथं. यदा पूर्वविदेहे रात्रः. तदा जंबूद्वीपे [तिब्. 316a] सूर्यास्तंगमनम् अवरगोदानीये मध्याह्नः उत्तरकुराव् उदय इत्य् एवम् अन्यत्रापि योज्यं. ## इति. प्रावृण्मासाश् चत्वारः श्रावणो यावत् कार्त्तिकः. सर्वे च मासाः कृष्णपक्षाद्याः. तत्र भाद्रपदशुक्लपक्षनवम्यां रात्रिर् वर्धते. ## हेमन्तीमासाश् चत्वारो मार्गशीर्षाद्याः फाल्गुनान्ताः. तत्र फाल्गुनशुक्लपक्षनवम्यां हीयते निलवंलवंल. कालध्वनोर् अत्यन्तसंयोगे द्वितीया. (##) अपरपार्श्वे छाया पतन्ती विकलं मण्डलं दर्शयतीति. तद्यथा स्तंभे प्रदीपच्छाया पतन्ती. यथायथा स्तंभ आसन्नो भवति. तथातथा स्तंभः स्वछायया छाद्यते. दूरे हि वर्तमाने प्रदीपे परिपूर्णस्तंभो दृश्यते. किंचिद् आसन्ने किंचित् क्षीयते यावद् आसन्ने स्तंभो नष्टरूपो वर्तते. तद्वद् एतत्. वाहयोगः स तादृश इति. पुनस् तिर्यग् अवनामोन्नामयोगेनाधोभागश् चन्द्रमण्डलस्य क्षीयते. ऊर्ध्वं वर्धते चेति योगाचाराः. चातुर्महाराजकायिका इति चतुर्महाराजानां कायः. तत्र भवाश् चातुर्महाराजकायिकाः. सुमेरुपरिषण्डादीनीति. आदिशब्देन युगंधरादीनि. (III.64, 65) ## इति. योजनदशसहस्रप्रमाणान्तरा इत्य् अर्थः. अर्धम् आक्षिप्तम् इति. अर्धम् अवष्टब्धं. ## इति. सदामत्ता इति वक्तव्ये श्लोकबन्धानुगुण्येन सदामदा इत्य् उक्तम् अर्थैकत्वात्. चतुर्थ्यां चत्वारो महाराजानः स्वयं प्रतिवसन्तीति. धृतराष्ट्रः पूर्वदिग्भागे. [तिब्. 316b] विरूढको दक्षिणे. विरूपक्षः पश्चिमे. वैश्रमण उत्तरस्मिन्न् इत्य् अनुक्रमो ऽवगन्तव्यः. चातुर्महाराजिका देवा इत्य् उक्तम् इति. यस्माच् चतुर्थ्यां परिषण्डायां चत्वारो महाराजानः स्वयं प्रतिवसंति. अत एवम् उक्तं महाराजिका देवा इति. महाराजेषु भवा इति कृत्वा महिष्ठो महत्तमः. (III.66-69) स विंशतिसहस्रदिग् इति. यद्य् एवं कथम् इदम् उक्तं ## इति. मध्यभागम् एवाभिसमीक्ष्यैवम् उक्तम् इति तेषाम् अभिप्रायः. ## इति. अधिकम् अर्धम् अस्मिन्न् इति अध्यर्धं. अध्यर्धं योजनम् अस्येत्य् ## समुच्छ्रायेणेति अध्याहार्यं. धातुशतेन रंगशतेन. नानारत्नस्थानविधानसंपदेति. नानारत्नविधानसम्पदा नानास्थानविधानसम्पदा च. सर्वान्यभवनानां श्रियस् तासां महिमानो महत्त्वानि. ह्रेपणो लज्जनो लज्जाजनक इत्य् अर्थः. दैर्घ्येणार्धतृतीयं योजनशतं पार्श्वम् इति. एकं पार्श्वम् एतत्प्रमाणं. यावच् चतुर्थम् अप्य् एतत्प्रमाणम् इति. ## शोभना भूमय एषाम् इति ## (##) ## इति. चतस्रो दिशो ऽस्येति ## क्रियाविशेषणं. भागुरिमतेन दिक्छब्दो ऽकारन्तो भवति. विंशतियोजनान्य् अतिक्रम्य kçãóàsthànàni भवन्तीति. विंशतियोजनान्य् अन्तरितानीत्य् उच्यते. त्रायस्त्रिंशानाम् इति. त्रयस्त्रिंशास् तेषु भवास् त्रायस्त्रिंशाः. तेषां. कामरतिप्रकर्षालयः कामरतिविशेषस्थानं. वृक्षानतिक्रमं [तिब्. 317a] संधायोक्तम् इति. तं कोविदारवृक्षम् अनतिक्रम्य स गन्धो वर्तते. तस्य पंचाशद्योजनानि शाखापत्त्रपलाशम् इति एवं वृक्षानतिक्रमं संधायोक्तं पंचाशद्योजनानि प्रतिवातं गन्धो वातीति. अत्रोत्तरम् आहुः. न हि नाम प्रतिवातं वातो भवति. यत्रैवोत्पद्यते. तत्रैव ध्वन्स्यते. न देशान्तरे संतानं संतनोति. उक्तं च पंचाशद्योजनानि प्रतिवातम् इति. तस्माद् असमाधिर् एषः. तस्मात् समाध्यन्तरम् इदम् आह. तस्यैव त्व् इति विस्तरः. किं पुनः कारणं योजनशतम् अत्र वातं गंधो वाति प्रतिवातं तु पंचाशत्. न ततः परेणेति अत आह. मन्दतरतमसमारंभात् त्व् इति विस्तरः. मृदुमारुतप्रतिबध्यमानतया मन्दतरतमसमारंभः. ततश् च स गन्धसंतान आश्व् एव समुच्छिद्यते. अतः कारणात् न तथा विप्रकृष्टम् अध्वानं योजनशतप्रमाणं प्रसर्पतीति. उताहो वायुर् अधिवासितो जायत इति. यथा तिलेषु पुष्पगंधाद् गन्धान्तरम् उत्पद्यते ऽन्यद् एव न स पौष्पो गन्ध इत्य् आह. यदि पंचाशद्योजनं प्रतिवातगन्धो वाति. यत् तर्हि भगवतोक्तं ## विस्तरः. ## मुस्तादिः. कृत्याकृत्यं समर्थयन्त इति. कार्याकार्यं संप्रतीच्छन्ति संप्रधारयन्तीत्य् अर्थः. (III.70ab) समासेन येषां भाजनं प्रज्ञायत इति. भाजनं स्थानं. विस्तरेणान्ये ऽपि देवाः क्रीडाप्रमोषकप्रहासकादयः सन्तीति. अतः समासेनोक्तं. (III.70cd) द्वंद्वेन [तिब्. 317b] यावद् ईक्षितेन मैथुनम् एषाम् इति ## सऋवेषां समापत्त्येति. षण्णाम् अपि कामभुजां द्वंद्वसमापत्त्या परिदाहविगमः. कालपरिमाणं तु प्रज्ञप्ताव् उक्तम् इति. यावता कालेन द्वंद्वालिंगनपाण्याप्तिहसितेक्षितानि भवंति. तावता कालेन एषां भूमिसम्बन्धवासिनां यामतुषितनिर्माणरतिपरनिर्मितवशवर्तिनां यथाक्रमं द्वंद्वसमापत्तिर् (##) इति वैभाषिकाः. यावद्यावद् इति विस्तरः. यावद्यावत् परेण परतरेण विषयाणां तीव्रतरत्वात् रागो ऽपि तीव्रतरः. तावत्तावन् मैथुनकार इत्य् अभिप्रायः. (III.71cd) ते पुनश् चत्वारो देवनिकाया इति. चातुर्महाराजकायिका यावत् तुषिताः. यथोत्पन्नपरिभोगः स एषाम् अस्तीति यथोत्पन्नपरिभोगिनः. तद्भावः. तस्मात्. यथेच्छयात्मनिर्मितं. तस्य परिभोगः. पूर्ववत्. यथेच्छात्मपरनिर्मितपरिभोगित्वाद् इति. आत्मना परेण च निर्मिते. यथेच्छयात्मपरनिर्मिते. तयोः परिभोगः पूर्ववत्. यथेच्छपरनिर्मितपरिभोगित्वाद् इति केचित् पठन्ति. तत्र पाठे एवं विग्रहः. परनिर्मितं यथेच्छं परनिर्मितं. तस्य परिभोग इति. पूर्ववत्. निर्माणरतीनां परनिर्मितां कामान् परिभोक्तुं न समृध्यति. तद् एवं परनिर्मितवशवर्तिनां निर्माणरतिभ्यो [तिब्. 318a] विशेषः प्रदर्शितो भवति. बाह्यरूपादिविषयनिर्माणं चात्र वेदितव्यं. विवेकजेन प्रथमध्यानभूमिकेन. अकुशलविविक्तत्वात्. समाधिजेन च द्वितीयध्यानभूमिकेन. वितर्कविचारविगमात्. प्रीतिसुखेनेति. प्रीतिलक्षणेन सुखेन. निःप्रीतिकेन च सुखेन. सौमनस्यविगमात्. सुखं विहरन्त इति. सुखम् इति क्रियाविशेषणं. सुखोपपत्तित्वं विचार्यम् इति. सुखाभावान् न ध्यानान्तरं सुखोपपत्तिर् इति शक्यं वक्तुं. कुशलविपाकत्वेन सुखकल्पत्वात् सुखोपपत्तिर् इति न शक्यं व्यवस्थापयितुं. चतुर्थे ऽपि ध्याने सुखोपपत्तिप्रसंग इति चेत्. न. तस्यां भूमौ सुखाभावात्. तस्माद् विचार्यं संप्रधार्यम् एतद् इति भावः. (III.72cd) एवं शेषा इति. ऋद्ध्या वा यामास् तुषितां गच्छेयुः. यदि ऋद्धिमता नीयेरन्. देवेन वा तत्रत्येन. समानभूमिकास् तु चातुर्महाराजकायिकाः त्रयस्त्रिंशां गच्छन्ति. आगतं तूर्ध्वोपपन्नं पश्येद् इति. समानभूमिकं नोर्ध्वभूमिकम् इति. प्रथमध्यानोपपन्नो न द्वितीयध्यानोपपन्नम् इत्यादि. तदिच्छयेति. ऊर्ध्वोपपनेच्छया. इहत्यम् इवेति. इहभव इहत्यः. अधोभूमिक इत्य् अर्थः. इहत्यम् इव पश्येद् इति निकायान्तरीयाः. यथा स्प्रष्टव्यम् इत्य् उदाहरणमात्रम् एतत्. [तिब्. 318b] यथा शब्द इत्य् एतद् अपि गम्येत. चतुर्णां कामावचराणां यामादिस्थानानां. द्विगुणोत्तरम् इति. यामस्थानाद् द्विगुणं तुषितस्थानम् इत्यादि. चतुर्थं त्व् अपरिमाणम् इति. तारकावत् अतलवाटकप्रतिबद्धविमानत्वात् अपरिमाणत्वसंभव इत्य् अभिप्रायः. (III.73, 74) सहस्रं ब्रह्मलोकानाम् इति. ब्रह्मकायिकब्रह्मपुरोहितमहाब्रह्मणाम् इत्य् अर्थः. लोके तथा प्रतीतत्वात्. (##) ## इति. महतो लोकधातोश् चूडाभूतत्वात् चूलिक इत्य् उच्यते. संभवो हि विवर्त इति. विविधवर्तनं विवर्तः. विविधा वा वर्तन्ते ऽस्मिन्न् इति विवर्तः. संवर्तनं संवर्तः. सम्वर्तन्ते वास्मिन्न् इति संवर्तः. तस्मिं हि काले सत्त्वा एकस्मिन् ध्याने द्वितीये तृतीये चतुर्थे वा संवर्तन्ते संगच्छन्त इति. ## इति उत्तरत्र व्याख्यास्यामः. (III.75-77ab) ## इति. सार्धत्रिहस्तप्रमाणशरीराः. केचित् तु चतुर्हस्तप्रमाणशरीराः. ## इति. पूर्वो गोद उत्तर इति चाह्वय एषां. ते ## तेषां यथासंख्यं अष्टहस्तप्रमाणाः पूर्वविदेहकाः षोडशहस्तप्रमाणाः गोदानीयाः द्वात्रिंशद्धस्तप्रमाणका औत्तरकौरवा इति. ## विस्तरः. ## इति वक्ष्यमाणत्वात् पाद इति क्रोशस्येति गम्यते. क्रोशचतुर्थभागमात्रं च शरीरं [तिब्. 319a] चातुर्महाराजकायिकानां. द्विपादमात्रं त्रायस्त्रिंशानां यावद् अध्यर्धक्रोशमात्रं परनिर्मितवशवर्तिनां. योजनत्रयेण हीनं द्विगुणम् इति. द्विगुणं कृत्वा tçãõi योजनान्य् अपनेयानि. पंचविंशयोजनशतम् अनभ्रकाणां शरीरप्रंआणम् इति. पुण्यप्रसवानाम् इति. पुण्यप्रसवानाम् अर्धतृतीयं योजनशतं शरीरप्रमाणं. बृहत्फलानां पंचयोजनशतानीति गणयितव्यं. (III.77cd-80) कुमुदपद्मवद् इति. यथेह कुमुदानि अहनि संकुचन्ति रात्रौ विकसन्ति. पद्मानि तु विपर्ययेण. तथा तत्र केषांचिद् एव पुष्पाणां संकोचाद् अहनि च विकासाद् अहोरात्रव्यवस्थानं. शकुनीनां च कूजनाकूजनात्. अकूजनाद् रात्रिः कूजनात् प्रभातं. विपर्ययेण वा यथाशकुनिजाति. मिद्धापगमोपगमाच् च. मिद्धोपगमाद् रात्रिः प्रज्ञायते. मिद्धापगमात् प्रभातम् इति. ## इति. विंशतिर् अधिकं. अधिकं भवतीत्य् अर्थः. तेनाह. एवम् तेषां यथाक्रमं चत्वारिंशत् षष्टिर् अशीतिः कल्पसहस्राण्य् आयुःप्रमाणम् इति. विज्ञानानंत्यायतने (##) चत्वारिंशत्. आकिंचन्यायतने षष्टिः. भवग्रे ऽशीतिर् इति. तस्माद् अधो महाकल्पस्यार्धम् इति विस्तरः. अशीतिर् अन्तरकल्पा महाकल्पः. तस्यार्धं चत्वारिंशद् अन्तरकल्पाः. तस्य महाकल्पार्धस्य कल्पीकृतस्य यद् अर्धं विंशतिर् अन्तरकल्पाः. तद् ब्रह्मकायिकानां आयुःप्रमाणं. [तिब्. 319b] यत् तदर्धकल्पीकृतं चत्वारिंशद् अन्तरकल्पाः. तद् ब्रह्मपुरोहितानाम् आयुःप्रमाणं. तद् एवम् आत्मीयार्धं महाब्रह्मण आयुःप्रमाणं. स ह्य् अध्यर्धः कल्प इत्य् उच्यते षष्ट्यन्तरकल्पसंख्या. महाब्रह्मादीनाम् इति. आदिशब्देन ब्रह्मपुरोहितानां ब्रह्मकायिकानां च प्रातिलोम्येन ग्रहणं. ## इति परीत्ताभाद् देवनिकायाद् इति निर्देशापेक्षणात्. (III.81-83) तेषाम् आयुःप्रमाणम् उक्तम् इति. तेषां महाब्रह्मणां ब्रह्मपुरोहितानां ब्रह्मकायिकानां. ## इति विस्तरः. चातुर्महाराजकायिकानां यद् आयुःप्रमाणम् उक्तं. स संजीवे अहोरात्रः. एवं यावद् यत् परनिर्मितवशवर्तिनाम् आयुःप्रमाणम् उक्तं. स तपने अहोरात्रः. ## इति. कामदेवानाम् इव ## तत्र तस्येवेति वतिः. तेन यावत् द्वादशमासकेनेति तेन तत्रत्येनाहोरात्रेण तेषां त्रिंशद्रात्रकेण मासेन द्वाद्शमासकेन सम्वत्सरेण तत्रत्यानि दिव्यानि पंच वर्षशतान्य् आयुर् इत्यादि. एवम् अन्येष्व् अपि यथायोगं योज्यम् इति. यद् यामानाम् आयुःप्रमाणं. तत् संघाते महानरके एकं रात्रिंदिवम्. तेन रात्रिदिवेन तस्मिन् वर्षसहस्रद्वयम् आयुःप्रमाणं. एवम् अन्येष्व् अपि यथायोगं योज्यं. अष्टाव् इमे भिक्षव इति. अष्टाव् इमे भिक्षवः नागा महानागाः कल्पस्था धरणिंधराः अप्रत्युद्धार्याः सुपर्णिनः पक्षिराजस्य देवासुरम् अपि [तिब्. 320a] संग्रामम् अनुभवन्त्य् अपि प्रत्यनुभवन्त्य् अपि. ते पुनः कतमे. तद्यथा नन्दो नागराजः उपनन्दो नागराजः अश्वतरी नागराजः मुचिलिन्दो नागराजः मनस्वी नागराजः धृतराष्ट्रो नागराजो महाकालो नागराज एलपत्त्रो नागराज इति. चूलिकाबद्ध इति शिखाबद्धः. (III.84ab) एकजातिप्रतिबद्धस्येति. एकजन्मप्रतिबधबुद्धत्वस्य. चरमभविकस्येति अन्त्यजन्मनः, येन तस्मिन्न् एव जन्मनि अर्हत्त्वं साक्षात् (##) कर्तव्यम्. तस्य नास्त्य् अन्तरेण कालक्रिया यावद् अर्हत्त्वं न प्राप्नोति. श्रद्धानुसारिधर्मानुसारिणोः नास्त्य् अन्तरेण कालक्रिया यावच् छ्रद्धाधिमुक्तदृष्टिप्राप्तौ न भवतः. तद्गर्भयोर् इति. बोधिसत्त्वचक्रवर्तिगर्भयोः. तन्मात्रोर् नास्त्य् अन्तरेण कालक्रिया यावन् न तौ जायेते. एवमादीनाम् इति. आदिशब्देन निरोधासंज्ञिसमापत्तिसमापन्नानां मैत्र्यादिसमापन्नानां च नास्त्य् अन्तरेण कालक्रिया यावत् तस्मात् समाधेर् न व्युत्तिष्ठन्ते. (III.85, 86) ## इति. अभिधर्मवचनकाले यः पुरुषहस्तः. स ग्रहीतव्यः. येन चातुर्द्वीपकादिपरिमाणव्यवस्थानं. (III.87, 88) हेमन्तानाम् इति. यथा वर्षा इत्य् एकस्मिन्न् अप्य् अर्थे बहुवचनं प्रसिद्धं. एवं हेमन्ता ग्रीष्मा इति द्रष्टव्यं. प्रवचने त्रय एव र्तवो न यथा लोके षड् इति. शिशिरो हि शीतसामान्याद् धेमन्त इत्य् उक्तः. वसन्तो ऽप्य् उष्णसामान्याद् ग्रीष्म इत्य् उक्तः. शरद् अपि वृष्टिसामान्याद् [तिब्. 320b] वर्षा इत्य् उक्तेति. ## इति. सर्वबौद्धानां हेमन्ताः प्रथम ऋतुः. ग्रीष्मा द्वितीयः. वर्षास् तृतीयः. तत्राधिकम् अर्धम् अस्येति अध्यर्धो मासः. तस्मिन्न् ## मार्गशीर्षे सपौषर्धे ऽतिक्रान्ते. #<शेषे ऽर्धमासे.># पौषस्यर्धे ऽवशिष्टे कृष्णचतुर्दश्याम्. #<ऊनरात्रो># ## बौद्धैर् ## त्यज्यते इत्य् अर्थः. चातुर्दशिको ऽत्र भिक्षुभिः पोषधः क्रियते. एवं माघे फाल्गुनार्धे ऽतिक्रान्ते शेषे ऽर्धमासे फाल्गुनावशिष्टे पुनर् अपर ऊनरात्रो निपात्यते. तथा ग्रीष्मेषु वैशाखकृष्णचतुर्दश्यां आषाढचतुर्दश्यां चापराव् ऊनरात्रौ निपात्येते. वर्षेष्व् अपि भाद्रपदकृष्णचतुर्दश्यां कार्त्तिककृष्णचतुर्दश्यां चापराव् ऊनरात्रौ निपात्येते. (III.89-92) गतिसंवर्तनीति. नरकाद्याः पंच गतयो गत्येकदेशे देवगतौ संवर्तन्ते. एकस्थीभवन्तीत्य् अर्थः. धातुसंवर्तनी चेति. कामधातुः रूपधातौ संवर्तत इति. सत्त्वसंवर्तनीति. यदा सत्त्वा एव सम्वर्तन्ते ध्यानेष्व् एकस्थीभवन्ति. न तु तावद् भाजनानि संवर्तन्ते. विनश्यन्तीत्य् अर्थः. भाजनसम्वर्तनीति. यदा भाजनान्य् एव सम्वर्तन्ते न तु सत्त्वाः. एकस्यापि सत्त्वस्य तत्राभावात्. यद् अयं लोक इति विस्तरः. यद् अयं (##) लोको विंशतिम् अन्तरकल्पान् विवृत्तो जातः. यावन् नरकोत्पत्तिप्रभृति निर्यातं. [तिब्. 321a] तन् निष्ठितं वक्तव्यम् इत्य् अर्थः. तत् प्रतिपन्नं वक्तव्यम् इति तत् संवर्तनम् आरब्धं वक्तव्यम् इत्य् अर्थः. एवं तिर्यक्संवर्तनी प्रेतसंवर्तनी च वक्तव्येति. यदा तिर्यक्ष्व् एकसत्त्वो ऽपि नावशिष्टो भवति. इयता 'यं लोकः सम्वृत्तो भवति तिर्यक्सम्वर्तन्या. यस्य तदानीं नियतं तिर्यग्वेदनीयं कर्म ध्रियते. स लोकधात्वन्तरतिर्यक्षु क्षिप्यते. एवं प्रेतसंवर्तनी योज्या यदा प्रेतेष्व् इति विस्तरेण. मनुष्यसहचरिष्णव इति. मनुष्यसहचरणशीलाः. गोमहिषादयः. धर्मताप्रतिलंभिकम् इति. धर्मता नाम कुशलानां धर्माणां तदानीं परिणामविशेषः. तया प्रतिलंभो ऽस्यास्तीति धर्मताप्रतिलंभिकं. यन् मनुष्येष्व् इति. जम्बूद्वीपमनुष्येष्व् इत्य् अभिप्रायः. एवं पूर्वविदेहगोदानीयसम्वर्तन्यौ योज्यौ. उत्तरकुरुसंवर्तनी त्व् एवं वक्तव्या भवेति. स कालो यद् उत्तरकुरौ मनुष्याश् च्यवन्त एव नोपपद्यन्ते. यदा तत्रैकसत्त्वो पि नावशिष्टो भवति. इयतायं लोकः संवृत्तो भवति उत्तरकुरुसम्वर्तन्येति. कस्माद् एवं वक्तव्या. न तु जंबुद्वीपसम्वर्तन्यादिवद् इत्य् आह. तत्र वैराग्याभावात्. तत्रोत्तरकुरौ वैराग्याभावात्. इत एव सामन्तकाद् इति. चातुर्द्वीपकसामन्तकाद् इत्य् अर्थः. तदाक्षेपके कर्मणि परिक्षीण इति. भाजनाक्षेपके भाजनोत्पादके परिक्षीण इत्य् अर्थः. ब्राह्मं विमानं निर्दहद् अर्चिः परैति [तिब्. 321b] गच्छतीत्य् अर्थः. तच् च तद्भूमिकम् एवार्चिर् इति. प्रथमध्यानभूमिकं. कस्माद् इत्य् आह. न हि विसभागा विसदृशाः अपक्षाला उपद्रवाः अग्न्यादयः क्रमन्ते तापयन्त इत्य् अर्थः. आह. यद्य् एवं किम् इदम् उच्यते. तस्माद् एव चेति विस्तरेणेत्य् अत उच्यते. तद्सम्बद्धसंभूतत्वाद् इति विस्तरः. तेन कामावचरेणार्चिषा सम्बद्धं संभूतं रूपावचरम् अर्चिः. तद्भावः. तस्माद् इति. एवम् अन्यस्याम् इति. यथा तेजःसम्वर्तन्याम् उक्तम् एवम् अन्यस्याम् अप्य् अप्संवर्तन्यां वायुषंवर्तन्यां च यथासंभवं वेदितव्यं. कथं कृत्वा. नरकादिसंवर्तनीं पूर्ववद् उक्त्वा यावद् इयतायं लोकः सम्वृत्तो भवति सत्त्वसम्वर्तन्या. ततः शून्ये भाजने सहजो ऽब्धातुः संभवति. यस् तं भाजनलोकं लवणम् इव विलोपयति. स कामावचरो ऽब्धातुः प्रथमध्यानभूमिकं अब्धातुं संबध्नाति. स च द्वितीयध्यानभूमिकं सम्बध्नाति. स चाब्धातुस् त्रिभूमिको ऽपि स्वेनस्वेन भाजनेन सहान्तर्धीयते. एवं वायुसंवर्तन्यां सहजो वायुः संभवतीति वक्तव्यं. कथम् इति. पूर्ववद् उक्त्वा यावत् सहजो वायुधातुः संभवतीति. यस् तं भाजनलोकं कामावचरं यावत् तृतीयध्यानभूमिकं क्रमेण पांसुराशिम् इव (##) विकरति विध्वंसयति. यावत् तेनैव सार्धम् अन्तर्धीयते. विवर्तकल्पं विस्तरेण वक्तुकाम आह. तथा हि सम्वृत्तो लोक इति विस्तरः. तथेति यथा वर्णितं. तदेति विस्तरः. [तिब्. 322a] यदाकाशे मन्दमन्दा वायवः स्पन्दन्ते. तदा प्रभृति यद् अयं लोको विंशतिम् अन्तरकल्पान् संवृत्तो ऽस्थात्. तन् निर्यातं परिसमाप्तं वक्तव्यं. तद् उपयातं वक्तव्यम् इति. तद् आरब्धं वक्तव्यम् इत्य् अर्थः. यथोक्तक्रमविधानम् इति. यथोक्तेन क्रमेण विधानेन च सर्वं जायते. यथोक्तः क्रमो वायुमण्डलं अप्मण्डलम् ततः कांचनमयी पृथिवी ततः सुमेर्वादयश् चेति. यथोक्तं विधानं यस्य यद् विधानम् उक्तं आयामोद्वेधपरिणाहसंस्थानलक्षणं. तत् तथा सर्वं जायते. प्रथमं तु ब्राह्मम् इति विस्तरः. यत् पश्चात् संवर्तते. तत् पूर्वं विवर्तत इति स्थितिः. तेनाह. प्रथमं तु ब्राह्मं विमानम् उत्पद्यते. ततो यावद् यामीयम् इति. यावच्छब्देन ब्रह्मविमानानन्तरं परनिर्मितवशवर्तिविमानं तदनंतरं निर्माणरतिविमानं ततो ऽनन्तरं यावद् यामीयं विमानम् उत्पद्यते. ततो यामीयविमानोत्पत्त्यनन्तरं वायुमण्डलादीनीति. यद् उत भाजनविवर्तन्येति न सत्त्वविवर्तन्येति दर्शयति. शून्ये ब्राह्मे विमाने उत्पद्यत इति महाब्रह्मा. अन्ये ऽपि च सत्त्वा इति तद्परिवाराः. ततश् च्युत्वा ब्रह्मपुरोहितेष्व् इति. तत आभास्वरेभ्यः. तन् निर्यातं भवतीति. तद् विवर्तनं लोकस्य परिसमाप्तं भवतीत्य् अर्थः. तद् उपयातं भवतीति. आरब्धं विवृत्तावस्थानम् इत्य् अर्थः. एकान्नविंशतिर् अन्तरकल्पा अपरिमितायुषाम् [तिब्. 322b] इति. एको ऽन्तरकल्पो ब्रह्मलोकविमानादिभाजननिर्वृत्त्यातिक्रान्त इति एकोनविंशतिर् अवशिष्टा अन्तरकल्पा अपरिमितायुषां मानुष्याणां अतिक्रामन्ति आ नरकसत्त्वप्रादुर्भावात्. सा च विवर्तमानावस्थातिक्रान्ता एवावगन्तव्या. प्रादुर्भूते नारके सत्त्वे विवृत्तावस्था प्रारब्धा. सेयम् उच्यते. अपरिमितायुषाम् एव ह्रसतां यावद् दशवर्षायुषाम् एको विवृत्तवस्थान्तरकल्पः. तेनाह. सो ऽसौ विवृत्तानां तिष्ठतां प्रहमान्तरकल्प इति. ततो ऽष्टादश ## ततस् तु ## इति. विंशत्यन्तरकल्पपरिमाणा विवृत्तवस्थावगन्तव्या. पंचस्कंधस्वभावः कल्पः ## इति. मुक्तकम् इति. न चतुरागमान्तर्गतम् इत्य् अर्थः. अष्ट्कं मध्याद् (##) विस्मृतम् इति. अष्टौ स्थानानि क्वापि प्रदेशे प्रमुषितत्वात् न पठितानि. तेनात्र द्वापंचाशात् स्थानानि भवंति. षष्ट्या च संख्यास्थानैर् भवितव्यं. तान्य् अष्टकानि स्वयं कानिचिन् नामानि कृत्वा पठितव्यानि. येन षष्टिसंख्यास्थानानि परिपूर्णानि भवेयुः. असंख्या इति. असंख्येयाः. संख्यानेनासंख्येयाः असंख्या इति. बहुवचननिर्देशाद् अनुक्ता अपि तद्धिता भवंति. यद्य् एवं ## इति कथम् उक्तं. नैष दोषः. नास्ति संख्यापरेणैष्व् इति असंख्याः असंख्येयाः कल्पाः. असंख्याश् चासंख्याश् च असंख्याश् चेति असंख्याः. तेषां त्रयं. तेषां कल्पानां असंख्यत्रयोद्भवतीति ## बुद्धत्वम् इति एवं तद् व्याख्यातव्यं. तस्याभिमतत्वाद् इति. तस्य परार्थस्याभिमतत्वात्. यो ह्य् अभिमतः. स स्वार्थो दृष्ट इति. [तिब्. 323a] तद्धेतोर् इति. आत्मस्नेहहेतोः. आत्मस्नेहं तेभ्य इति विस्तरः. आत्मस्नेहं तेभ्यः स्वासांतानिकेभ्यः संस्कारेभ्यो निवर्त्य अपेक्षां करुणालक्षणां वर्धयित्वा तद्धेतोर् अपेक्षाहेतोर् दुःखान्य् उद्वहन्तीति संभाव्यं प्रतिपत्तव्यं. ## प्रत्येकबुद्धः श्रावको दुःखनिवृत्तिम् एव मोक्षम् एव प्रार्थयते. ## सांसारिकं. कुतः. ## यस्मात् तत् सांसारिकं सुखं दुःखस्थानं भवति. #<श्रेष्टो># बोधिसत्त्वः ## आभ्युदयिकं. ## निःश्रेयसस्वभावां परेषां प्रार्थयते. अथ वा ## आभ्युदयिकनैःश्रेयसिकं प्रार्थयते. ## बुद्धलक्षणाम् आत्मीयां परहितक्रियोपायभूतां प्रार्थयते. कस्माद् इत्य् आह. (##) ## इति. यस्मात् परदुःखैः. स बोधिसत्त्वो दुःखी भवति. अत एव सुखं द्विप्रकारं प्रार्थयत इति. (III.93) अपकर्षस्याधस्ताद् इति विस्तरः. वर्षशतस्याधस्तात् पंच कषाया अभ्युत्सदा भवन्ति. अभ्यधिको भवन्तीत्य् अर्थः. वर्षशते ऽप्य् उत्सदा न त्व् अभ्युत्सदा यथाधस्तात्. आयुःकषाय इति. किट्टभूतं प्रत्यवरं कषायः. आयुर् एव कषाय आयुःकषायः. एवं कल्पकषायादयः. यथाक्रमम् इति. जीवितविपत्तिर् आयुःकषायेण. उपकरणविपत्तिः कल्पकषायेण. धान्यपुष्पफलौषधादीन्य् उपकरणानि अल्परसवीर्यविपाकप्रभावानि. हि तानि भवंति. नैव वा भवंति. द्वाभ्यां कुशलपक्षविपत्तिर् [तिब्. 323b] इति. क्लेशकषायेण दृष्टिकषायेण च कुशलपक्षस्य विपत्तिः. कथम् इत्य् आह. कामसुखल्लिकात्मक्लमथानुयोगाधिकाराद् इति. कामसुखम् एव कामसुखल्लिका. कामसुखलीनतेति वा कामतृष्णा वा कामसुखल्लिका यया कामसुखे सज्यते. आत्मक्लमथ आत्मोपतापः आत्मपीडेत्य् अर्थः. कामसुखल्लिकात्मक्लमथयोर् अनुयोगो ऽनुसेवनं. तस्याधिकारः. तस्मात्. तद् उक्तं. कामसुखल्लिकानुयोगम् आत्मक्लमथानुयोगं वाधिकृत्यारभ्य क्लेशदृष्टिकषायाभ्यां कुशलपक्षविपत्तिर् भवतीति. एवं तावद् अविशेषेण. गृहिप्रव्रजितपक्षयोर् वा. गृहिपक्षस्य क्लेशकषायेण कुशलपक्षविपत्तिः. प्रव्रजितपक्षस्य दृष्टिकषायेण. यथाक्रमं कामप्रधाना गृहिणः दृष्टिप्रधानाः प्रव्रजिता इति. एकेनेति सत्त्वकषायेण. द्विविधा हि प्रत्येकबुद्धा इति. यस्माद् वर्गचारिणो ऽपि प्रत्येकबुद्धाः श्रावकपूर्विणो भवंति. न केवलं खड्गविषाणकल्पाः. तस्माद् उत्कर्षे ऽपि तेषाम् उत्पत्तिर् न विरुध्यते. ये हि उत्पादितस्रोतआपत्तिफलसकृदागामिफलाः अंतर्हिते बुद्धशासने स्वयम् अर्हत्त्वम् अधिगच्छंति. ते वर्गचारिणः. ते च पूर्वबुद्धोत्पादकाल एव प्राकृतसम्वेगत्वान् न पुनः सम्वेजनीया इति. तदीर्यापथसंदर्शनाद् इति. प्रत्येकबुद्धेर्यापथसंदर्शनात् पर्यंकबन्धसमाधिरूपसंदर्शनात्. न चार्यास् सन्तः कष्टानि तपांसि तप्येरन्न् [तिब्. 324a] इति. सत्यदर्शनकाल एव शीलव्रतपरामर्शदृष्टेः प्रहीणत्वात्. शीलव्रतपरामर्शपूर्वकत्वाच् च कष्टतपःक्रियायाः. खड्गविषाणकल्पा इति. यथा खड्गविषाणा अद्वितीया भवंति. एवं ते गृहस्थप्रव्रजितैः अन्यैश् च प्रत्येकबुद्धैर् असंसृष्टविहारिण इति. खड्गविषाणकल्पा इत्य् उच्यन्ते. ## इति. कल्पशतकृतबोधिहेतुर् इत्य् अर्थः. अत एव व्याचष्टे. महाकल्पानां (##) शतं बोधिसंभारेषु शीलसमाधिप्रज्ञालक्षणेषु चरितः कृतप्रयोग इति. शक्यं च तैर् इति विस्तरः. अथापि ते प्रतिसंवित्प्राप्ता न भवेयुः. तथापि तैः प्रणिधिज्ञानेन पूर्वबुद्धानाम् अनुशासनम् अनुस्मृत्य धर्मो देशयितुं शक्यते. ऋद्धेर् आविःकरणाद् इति. आकाशगमनादिकायाः सत्त्वानुग्रहार्थं प्रकाशनात्. नापि सत्त्वानाम् अभव्यत्वात्. धर्मं न देशयन्तीति वाक्यशेषः. कस्माद् इत्य् आह. तथा हीति विस्तरः. यस्माद् धि लौकिकवीतरागास् तदानीं संविद्यंते. तस्माल् लोकोत्तरवीतरागा अपि संभवेयुर् इत्य् अभिप्रायः. यद्य् एते न हेतवो धर्मदेशनाया अकरणे. कस् तर्हि हेतुर् इत्य् आह. किं तर्हीति विस्तरः. पूर्वाभ्यासवशेन असंसर्गाभ्यासवशेनाल्पोत्सुखताधिमुक्तत्वात्. तत्कृतरुचित्वाद् इत्य् अर्थः. गणपरिकर्षणप्रसंगपरिहारार्थं च नोत्सहन्ते गंभीरधर्मग्रहणाय परेषां व्यापर्तुं. तथा व्यापारे हि सति गणः परिक्रष्टव्यः स्यात्. गणपरिकर्षणप्रसंगं पुनः [तिब्. 324b] कस्मात् परिहरन्ति. व्याक्षेपसंसर्गभीरुत्वात्. व्याक्षेपसंसर्गाभ्यां भीरुत्वात्. व्याक्षेपो ऽभिप्रेतसमाध्यादिकर्मण्य् अप्रवृत्तिः. संसर्गो ऽन्यसंपर्कः. व्याक्षेपसंसर्गभीरुत्वं पुनः पूर्वाभ्यासवशात्. (III.94, 95) एष प्राज्ञप्तिक इति प्रज्ञप्तिशास्त्रनिर्देशः. चतुर्विधास् चक्रवर्तिन इति. सूत्रे तु सुवर्णचक्रवर्त्य् एवोक्तः प्राधान्यात्. अस्थानं वर्तमानकालापेक्षया. अनवकाशः अनागतापेक्षया. अनागते ऽप्य् अध्वनि संभवात् युगपद् द्वयोर् इति. अपूर्वाचरमाव् इति.नैकः पूर्वो नापरः पश्चात्. किं तर्हि. सहेत्य् अर्थः. समसम इति वीप्सा. अथ वा समैः सर्वसत्त्वेषु बुद्धैर् भगवद्भिः सम इति समसमः. तावतो ऽनभिसंस्कारेणेति. तावतो लोकधातोर् अनाभोगेन दर्शनात्. निकायान्तरीया इति महासांघिकप्रभृतयः. न चैकत्रेति लोकधातौ. पुरुषायुषम् इति. पुरुषस्यायुः पुरुषायुषं. तद् बिभ्रतेति वर्तते. इदम् इन्द्रियम् इति श्रद्धादि. अस्यांगस्येति. अस्य प्रत्ययस्य. किम् इदम् एकं लोकधातुम् अधिकृत्येति. एकचातुर्द्वीपकं त्रिसाहस्रमहासाहस्रं वा लोकधातुम् अधिकृत्यैतद् उक्तम् इत्य् अभिप्रायः. चक्रवर्तिनो ऽपि चेति विस्तरः. अस्थानम् अनवकाशो यद् अपूर्वचरमौ द्वौ तथागतौ लोक उत्पद्येयाताम् इति नानेन वचनेन लोकधात्वन्तरोत्पादप्रतिषेधः. तथागतानां तथोक्तत्वात्. [तिब्. 325a] तद्यथा चक्रवर्तिनां. चक्रवर्तिनो ऽपि हि तथोक्ताः. अस्थानम् अनवकाशो यद् अपूर्वचरमौ द्वौ चक्रवर्तिनौ लोक उत्पद्येयाताम् इति. जनाः प्राकृतमनुष्याः. मनुष्याश् तु मतिमन्तः. शस्त्राण्य् आवहन्ति उत्क्षिपन्ति. गृहपतिरत्नं कोशाध्यक्षजातीयः. परिणायकरत्नं बलाध्यक्षजातीयः. तद्सम्बन्धजातीयम् इति. तेन (##) चक्रवर्तिना सम्बद्धः. तत्संबद्धस्य तत्संबन्धेन वा सम्वर्तनं तस्मै हितं तदनुकूलं तत्सम्बद्धसम्वर्तनीयम् इति. येन सत्त्वेन कर्मोपचितं. तस्मिन्न् उत्पन्ने चक्रवर्तिनि. स्वान्य् एवैनं सत्त्वं कर्माण्य् उत्पादयन्ति. न तु सत्त्वश् चक्रवर्तिकुशलविपाकोत्पत्तिप्रत्ययभावम् आपद्यते. स च कुशलविपाकश् चक्रवर्तिन एवेत्य् अवगन्तव्यं. देशस्थतराणीति अभ्रष्टस्थानानि. उत्तप्ततराणि प्रभास्वराणि. संपूर्णतराणि अखण्डरूपाणि. चक्रवर्तिराजप्रस्तावेनेदं विचार्यते. (III.96) किं खलु यावत् सराजका इति. रूपावचरा इवासन्न् इत्य् अस्यार्थस्य प्रतिपादनाय सूत्रम् आनयति. सूत्र उक्तम् इति विस्तरः. दृश्यरूपत्वाद् रूपिणः. उपपादुकत्वान् मनोमयाः. हस्तपादतदंगुल्याद्युपेतत्वात् सर्वंगप्रत्यंयोपेतः. समग्रेन्द्रियत्वात् अविकलाः. काणविब्रान्ताद्यभावाद् अहीनेन्द्रियाः. दर्शनीयसंस्थानत्वात् शुभाः. रमणीयवर्णत्वात् वर्णस्थायिनः. आदित्यादिप्रभानपेक्षत्वात् स्वयंप्रभाः. कर्मर्द्धिसंयोगेनाकाशचरत्वात् विहायसंगमाः. कवडीकाराहारानपेक्षत्वात् [तिब्. 325b] प्रीतिभक्षाः. प्रीत्याहारा इति पर्यायौ. तथा दीघायुषो दीर्घम् अध्वानं तिष्ठन्तीति. मधुस्वादुरस इति. मधुन इव स्वादुरसो ऽस्य रस इति. अयोनिशोमनस्कारस्य ग्राहभूतस्य ग्रासतां गतानां सत्त्वानां काम एव ग्रहः. तेनावेशस् तस्यारंभ इति. सायमाशार्थम् इति. अपरह्णभोजनार्थं. प्रातराशार्थम् इति. प्रातर्भोजनार्थम्. संनिधिकारः संग्रहः. क्षेत्राणि विभज्य अकृष्टोप्तेन शालिना तद्वृत्तिकल्पनात्. क्षत्रियादिसंज्ञानां नैरुक्तेन विधिना सिद्धिः. (III.97) ## इति परिसमाप्तिः. अधर्मरागरक्ता इति. काममिथ्याचाररागाध्यवसिताः. विषमलोभाभिभूता इति. विषमलोभः परकीयस्वीकरणेच्छा चौर्याद् बलाद् वा. तेनाभिभूताः. मिथ्याधर्मपरीता इति विपरीतधर्मपरिदीपकाः. अमातृज्ञा अपितृज्ञा इति विस्तरः. पुनः कल्पस्य निर्याणकाल इति. कल्पस्य निर्याणानि त्रीण्य् उच्यन्ते. शस्त्ररोगदुर्भिक्षाणि. किम् एकस्य दशवर्षायुःकल्पस्य त्रीणि निर्याणानि क्रमेण भवंति. आहोस्विद् एकैकस्य एकैकं क्रमेणेति. एक तावद् आहुः. एकैकम् इति. अपरे पुनर् आहुः. एकस्य क्रमेण त्रीणि भवंति. पूर्वं दुर्भिक्षं तदनन्तरो रोगः तदनंतरं शस्त्रम् इति. पूर्वकस् तु पक्ष इष्ट इति पश्यामः. तैर् एव दोषैर् इति अधर्मादिरागादिभिः. अमनुष्याः पिशाचादय ईतिं व्याध्यादिकाम् उत्सृजंति. ओजो वा हरंति. प्रभावतो वा पुष्पफलौषधिप्रभृतीनां महाभूतानि दूषयंति. [तिब्. 326a] यतस् तेषाम् असाध्या व्याधयः प्रादुर्भवन्ति. यतो म्रियन्ते. तदा चेति विस्तरः. यदेह. जम्बूद्वीपे (##) शस्त्रकः प्राणातिपातः. तदा द्वयोर् द्वीपयोः पूर्वविदेहावरगोदानीययोर् व्यापाद उद्रेकप्राप्तो भवति. यदेह रोगः. तदा तयोर् दौर्बल्यं. यदेह दुर्भिक्षं. तदा तयोर् जिघत्सापिपासे. (III.98, 99) तीर्थकाराः. कणभुक्प्रभृतयः. वायुर् बीजम् उक्तम् इति. बहुविधप्रभावभिन्नैर् वायुभिर् अभिमथ्यमाना इति वचनात्. तस्य निमित्तम् इति. रूपावचरो वायुर् अविनष्टः कामावचरस्य विवर्तकाले प्रथमक्षणोत्पन्नस्य वायोर् निमित्तं. बीजान्य् आह्रियंते इति. पंच बीजजातानि मूलबीजादीनि. मूलबीजं फलुबीजं बीजबीजं अग्रबीजं स्कंधबीजं. एवम् अपीति. यद्य् अप्य् आह्रियन्ते बीजानि न ते स्थूलभावानां बीजादिभ्यो बीजांकुरगण्डादिभ्यो ऽंकुरादीनाम् अंकुरकाण्डादीनाम् उत्पत्तिम् इच्छन्ति. बीजादीनि हि तेषां निमित्तकारणानि न समवायिकारणानि. समवायिकारणैश् च भवितव्यं. अत आह. किं तर्हि. स्वेभ्य एवावयवेभ्य इति विस्तरः. तद्यथांकुराद्यवयवी अंकुराद्यवयवेभ्यः. तेषाम् अपि अंकुराद्यवयवानां स्वेभ्य एवावयवेभ्यः. तेषाम् अपि स्वेभ्य एवेति एवं यावत् परमाणुभ्यः. अन्यत्र परमाणूपसर्पणाद् इति. न जनने बीजादीनां सामर्थ्यं किंचिद् अस्ति. अंकुरादिपरमाणूपसर्पणात् तु तेषां सामर्थ्यम् इष्यत इत्य् अभिप्रायः. अनियमो [तिब्. 326b] हि स्याद् इति. तन्त्वादिभ्यो ऽपि कटाद्युत्पत्तिः स्याद् इत्य् अर्थः. शक्तिनियमाद् इति. यथा बीजादीनां सामर्थ्यनियमान् न अनियमो भविष्यति. शब्दपाकजोत्पत्तिवत्. यथा शब्दो ऽभिघातादिभ्यो विजातीयेभ्य उत्पद्यते. अथ च न यतः कुतश्चिद् गन्धरसादेर् विजातीयाद् उत्पद्यते. अभिघातादीनाम् एव विजातीयानां तदुत्पादने सामर्थ्यात्. तथा पाकजा रूपादयो विजातीयाद् अग्न्यादेर् उत्पद्यंते. अथ च न यतः कुतश्चिद् विजातीयाच् चक्षुरादेर् उत्पद्यंते. अग्न्यादेर् एव तदुत्पादने सामर्थ्यात्. वैशेषिक आह. चित्रो वै गुणधर्मः स्वजातीयेभ्यो विजातीयेभ्यश् चोत्पद्यते. स्वजातीयेभ्यस् तावत्. रूपरसगन्धस्पर्शादयः कारणपूर्वाः रूपरसगन्धस्पर्शादिभ्य एवोत्पद्यंते. विजातीयेभ्यो ऽपि संयोगविभागपाकजादयः कर्मादिभ्यः. तद् एवं गुणधर्मो द्रव्यधर्मं प्रति अनुदाहरणं. त एव हि ते तथेति विस्तरः. वीरणादय एव हि ते तथा तेन प्रकारेण कटादिरूपेण संनिविष्टा व्यवस्थिताः. तां कटसंज्ञां लभन्ते. पिपीलिकादिपंक्तिवत्. यथा पिपीलिकाः. तथा संनिविष्टाः पंक्तिर् इति संज्ञां लभन्ते. न च ताभ्यो ऽन्यत् पंक्तिद्रव्यम् अस्ति भवताम् अपि सिद्धान्ते. कथं गम्यते तानि वीरणादीनि तथासंनिविष्टानि कटादिसंज्ञां लभन्ते. न पुनस् तेभ्यो द्रव्यान्तराणीति. अत आह. एकतन्तुसंयोगे पटस्यानुपलंभात्. आरब्धकार्ये ह्य् एकस्मिं तंतौ चक्षुःसंस्पर्शाभ्यां (##) [तिब्. 327a] संयुक्ते भवन्मतेन पटो ऽपि च ताभ्यां संनिकृष्ट इति असाव् अपि तथैवोपलभ्येत. यदि ब्रूयात्. प्रतिबन्धात् तस्यानुपलब्धिर् इति. अत आह. को हि तदा सतो विद्यमानस्य पटस्योपलब्धौ प्रतिबन्ध इति. नास्ति प्रतिबन्ध इत्य् अभिप्रायः. तस्मान् न पटो नाम द्रव्यान्तरम् अस्तीति. स्यान् मतं. एकैकस्मिन् तन्तौ प्रदेशेन पटो वर्तते न सर्वात्मना वर्तत इति. अत उच्यते. अकृत्स्नवृत्तव् इति विस्तरः. अकृत्स्नवृत्तौ पटस्य कल्पमानायां पटभागो ऽत्रैकैकस्मिन् तन्तौ स्यान् न पटस् ततः. किम् इति चेत्. अत आह. समूहमात्रं च पटः स्याद् इति वर्तते. एकस्मिन् तन्ताव् एको भागो अपरस्मिन्न् अपर इति तन्तुवर्तिनां बहूनां भागानां समुदायः पट इति च प्राप्नोति. न चेष्यते. कश् च तन्तुभ्यो ऽन्यः पटभाग इति. कणभुग्भक्ताः प्रष्टव्याः येन भागेनायम् इन्द्रियसंनिकृष्टे तन्तौ वर्तेत. तस्माद् एताम् अपि कल्पनां कल्पयित्वा नातो ऽन्यः पटः सिध्यति. स्यान् मतम्. एकैकस्मिन्न् अपि तन्तौ पटो वर्तते. पटोपलब्धेस् तु पटेन्द्रियसंनिकर्षः. पटस्यानेकाश्रयसंयोगापेक्षो निमित्तम् इति. अतो ऽनेकाश्रयसंयोगापेक्षायाम् उपलब्धौ कल्प्यमानायां दशामात्रसंघाते गृह्यमाणे पट उपलभ्येत. न तूपलभ्यते. पटमध्यभागाद्यदर्शनात्. अथ मतं. नैव तदानीम् अपीन्द्रियेण मध्यादिभागाः संप्रयुज्यन्त इति. अतो दशामात्रसंहाते पटोपलब्धिर् न भवतीति. तत इदम् अभिधीयते. न वा कदाचिद् इति विस्तरः. न वा कदाचित् पटोपलब्धिः स्यात्. मध्यपरभागानाम् इन्द्रियेणासंनिकर्षात्. [तिब्. 327b] नैव हि संभवो ऽस्ति यत् तदारंभकाः मध्यपरभागाः सर्व एवेन्द्रियेण संनिकृष्येरन्. तथा च सति तन्त्वादिष्व् अप्य् एष प्रसंग इति न च किंचिद् अपि कार्यम् उपलभ्येत. किं च क्रमसंनिकर्षे चेति विस्तरः. यदा क्रमेण चक्षुः संस्पर्शनेन्द्रियं वा पटं गृह्णीयात्. तदा पटग्रहणं न स्यात्. युगपद् अनेकाश्र्यसंयोगभावाच् चक्षुःस्पर्शनेन्द्रिययोः. एवम् अन्येषाम् अपि अवयवानां ग्रहणं न स्यात्. तस्माद् इति विस्तरः. यस्मात् क्रमेण पटबुद्धिः कटबुद्धिर् वा. तस्माद् अवयवेष्व् एव पटावयवेषु कटावयवेषु वा तद्बुद्धिः पटबुद्धिः कटबुद्धिर् वा विकल्पवशाद् भवति. अलातचक्रवत्. यथालाते शीघ्रसंचारात् तत्रतत्रोत्पद्यमाने अलातचक्रबुद्धिर् भवति. तद्वत्. साधनं चात्र. न द्रव्यसत् पटः. avayavagrahaõaséàpekùagrahaõatvàt. अलातचक्रवत्. भिन्नरूपजातिक्रियास्व् इति विस्तरः. भिन्नरूपेषु तन्तुषु नीलपीतादिभेदात्. भिन्नजातिषु दुकूलकर्पासादिभेदात्. भिन्नक्रियेषूर्ध्वधोगमभेदात्. पटस्य रूपाद्यसंभवात्. कीदृशं तत्र रूपं भवतु (##) जातिः क्रिया वा. स्याद् एषा बुद्धिः चित्रम् अस्य रूपादीति. तद् एवं चित्ररूपादित्वे कल्प्यमाने विजातीयारंभो ऽपि स्यात्. तन्तुवीरणयोर् अपि कटारंभः स्यात्. तथा सति धर्मविशेषविपर्ययः प्राप्नोति. अत्यन्तविजातीयारंभकत्वं द्रव्याणां [तिब्. 328a] प्राप्नोतीत्य् अर्थः. अविचित्रे च पार्श्वान्तरे एकपार्श्वविचित्रस्य पटस्यादर्शनं स्यात्. तस्य चित्ररूपाभिमतत्वात्. रूपदर्शने हि तदाश्रयद्रव्योपलब्धिर् इष्यते वैशेषिकैः. महत्य् अनेकद्रव्यवत्त्वाद् रूपाच् चोपलब्धिः. रूपसंस्काराभावात् वायोर् अनुपलब्धिर् इति वचनात्. चित्त्ररूपदर्शनं वा अचित्रे पार्श्वे स्यात् यदि पटो दृश्येत. चित्रं हि तस्य रूपम् इष्यते. क्रियापि चित्रेत्य् अतिचित्रम् इति. एकं तद् द्रव्यं विचित्रक्रियम् इति न युज्यते. क्रियावैचित्र्ये हि क्रियावद् अभिमतानां द्रव्याणाम् अन्यत्वम् इष्यते. तापप्रकाशभेदे चेति विस्तरः. अग्निप्रभालक्षणस्य अवयविन आदिमध्यान्तेषु आरंभकेषु तापप्रकाशभेदे स्पर्शनभेदो दृष्टः. स च तद्भेदस् तत्र यथाक्रमं तीव्रमध्यमन्दता. तस्यावयविनः प्रभाद्रव्यस्य तौ रूपस्पर्शौ नोपपद्येते. न ह्य् एकस्यावयविन अनेकं रूपं स्पर्शो वा युज्यते. तेन नावयवेभ्यो ऽवयवि द्रव्यम् अन्यद् अस्तीति. अथ मतं. यदि तन्त्वादिभ्यो ऽवयवेभ्यो न पटाद्यवयवी व्यतिरिक्तो ऽस्ति. परमाणूनाम् अतीन्द्रियत्वात्. न च तैर् अवयवैः ऐन्द्रियक आरब्ध इति. कृत्स्नं जगद् अप्रत्यक्षं स्यात्. प्रत्यक्षं च गवादि दृश्यते. तस्माद् अतीन्द्रियैः परमाणुभिर् अर्थान्तरम् अन्यद् ऐन्द्रियकम् आरब्धम् इति सिद्धम् इत्य् अत्रोच्यते. परमाण्वतीन्द्रियत्वे ऽपीति [तिब्. 328b] विस्तरः. यथा भवतां वैशेषिकाणाम् अतीन्द्रियत्वे ऽपि समस्तानां कार्यारंभकत्वं न व्यस्तानाम्. एवम् अस्माकम् अपि समस्तानाम् एव प्रत्यक्षत्वं न व्यस्तानां असत्य् अप्य् अवयविनि अर्थान्तरभूते. यथा चक्षुरादीनां चक्षूरूपालोकमनस्काराणां समस्तानां चक्षुर्विज्ञानोत्पत्तौ कारणत्वं नैकैकस्य. एवं परमाणूनाम् अतीन्द्रियत्वे ऽपि समस्तानां प्रत्यक्षत्वं नैकैकस्य. तैमिरिकाणां च पुरुषाणां विकीर्णानाम् असंयुक्तानां केशानां समूह उपलभ्यते अनारब्धे ऽप्य् अवयविनि. न त्व् एकैकः केशः. तेषां तैमिरिकाणां परमाणुवद् एकः केशो ऽतीन्द्रियः. इत्य् अतो नास्ति ते ऽन्यद् द्रव्यं. तद् एवम् अवयविनं प्रतिषिध्य रूपादिभ्यो गुंएभ्यः अर्थान्तरं गुणिनां प्रतिषेद्धुकाम आह. रूपादिष्व् एव चेति विस्तरः. रूपादिष्व् एव परमाणुर् इति संज्ञाविनिवेशः. तद्विनाशे रूपादिविनाशे सिद्धः परमाणुविनाश इति. वैशेषिका आहुः. द्रव्यं हि परमाणुः. अन्यच् च रूपादिभ्यो द्रव्यं. रूपगन्धरसस्पर्शवती पृथिवी इत्य् एवमादिसिद्धान्तवचनात्. अप्रयुक्तम् (##) अस्यान्यत्वं यस्मान् न केनचित् परिच्छिद्यन्ते इमानि पृथिव्यप्तेजांसि. इमे एषां पृथिव्यादीनां रूपादयो रूपरसगन्धस्पर्शा गुणा इति. ब्रूयात् अतीन्द्रियाणि तान्य् अतो न निर्धार्यन्त [तिब्. 329a] इत्य् अत आह. चक्षुःस्पर्शनग्राह्याणि च तानि पृथ्य्व्यादीनि प्रतिज्ञायन्त इति. दग्धेषु चेति विष्तरः. ऊर्णादीन्य् अवयविद्रव्याणि न दह्यन्त इति पैलुकाः. तद् उक्तं भवति. प्राक्तनगुणनिवृत्तौ पाकजगुणोत्पत्तौ तदाश्रयास् तु द्रव्याणि तदवस्थानान्य् एव भवन्तीति. तथैवोर्णादिबुद्धिः स्यात्. न च भवति. तस्मात् तद्द्रव्यबुद्ध्यभावात्. रूपादिष्व् एव तद्भुद्धिर् न द्रव्ये अर्थान्तरभूत इति. यदि हि ऊर्णादिद्रव्यं रूपादिभ्यो ऽन्यत् स्यात् तत् तदवस्थानं भवतीति रूपादीन्य् एवाग्निसंबन्धाद् उष्णेन निरुद्धानीत्य् ऊर्णादिबुद्धिः स्यात्. न च भवति. तस्माद् रूपादिष्व् एवोर्णादिबुद्धिः. वैशेषिका आहुः. यदि रूपादिमात्रं घटः स्याद् अग्निसंबन्धाद् रूपादीनि पाकजादीन्य् अन्यान्य् उत्पद्यन्त इति स एवायं घट इति न परिज्ञायेत. यस्य तु पाकाद् रूपादीन्य् एवोत्पद्यन्ते निरुध्यन्ते चेति स एव घटस् तदवस्थानो भवतीति तस्य तत्परिज्ञानं युज्यत इत्य् अत इदम् उच्यते. पाकजोत्पत्तौ घटपरिज्ञानं. संस्थानसामान्याद् इति. रूपाद्याकृतिसामान्याद् इत्य् अर्थः. पंक्तिवत्. यथा न वस् तत् पिपीलिकानां तद्व्यतिरिक्तं पंक्तिद्रव्यं नामास्ति. अथ च पूर्वपंक्तिसंस्थानसामान्याद् अन्यस्याम् इति तत्परिज्ञानं भवति. सैवेयं पिपीलिकानां पंक्तिर् इति. [तिब्. 329b] आह. कथम् एतद् गम्यते. संस्थानसामान्यात् परिज्ञानं न तु तादवस्थ्याद् इति. अत्रोच्यते. चिह्नम् अपश्यतो ऽपरिज्ञानाद् इति. यस्मात् खण्डनिम्नोन्नतादिचिह्नम् अपश्यतस् तत्परिज्ञानं न भवति. अतः संस्थानसामान्याद् इति सिद्धं. सा चेति विस्तरः. सा च प्रीतिः प्रस्रब्धियोगेन. प्रीतेर् मनसः प्रस्रब्धिर् जायत. इति प्रस्रब्धियोगेनाश्रयमृदुकरणात् अप्कल्पा. अत एव चेति विस्तरः. आश्रयमृदुकरणात्. तस्मिन् द्वितीये समापत्तिध्याने कृत्स्नस्य कायस्थैर्यस्यापगमात्. दुःखेन्द्रियनिरोध उक्तः. सुखस्य च प्रहाणात्. दुःखस्य च प्रहाणात्. पूर्वम् एव सौमनस्यदौर्मनस्ययोर् अस्तंगमाद् अदुःखासुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य (##) विहरतीति वचनात्. आध्यात्मिकापक्षालरहितत्वाद् इति. ये वितर्कविचारादयो ऽष्टाव् आध्यात्मिकापक्षालाः. वितर्कविचारौ चासू च सुखादि च चतुष्टयम् इति. तद्रहितत्वाद् इत्य् अर्थः. आनेज्यम् इति. एजृ कम्पन इत्य् अस्य धातोर् एतद् रूपम् आनेज्यम् इति. यदा त्व् आनिंज्यम् इति पाठः. तदा इगेः प्रकृत्यन्तरस्यैतद् रूपम् द्रष्टव्यं. न तैः शुद्धावासकायिकैः शक्यम् आरूप्यान् प्रवेष्टुं. विपश्यनाचरितत्वात्. शमथचरिताश् चारूप्याः. नाप्य् अन्यत्र गन्तुम् अधरां भूमिं. विशेषगामित्वात्. एतेन क्रमेणेति. यथोक्तेन सप्तानां तेजःसंवर्तनीनां अनन्तरम् अद्भिः संवर्तनी भवत्य् एका. पुनः सप्तानां तेजःसंवर्तनीनाम् अनंतरम् अद्भिः [तिब्. 330a] संवर्तनी भवति द्वितीया. एवं यावत् सप्तम्य् अद्भिः संवर्तनी. ## ततः पश्चाद् एका वायुसंवर्तनी भवति. किंकारणं यथावर्णितं बहुना कालप्रकर्षणेनाप्संवर्तनी भवति. ततो ऽपि बहुतरेण वायुसंवर्तनीत्य् अत इदम् उच्यते. यथैव हि तेषाम् इति विस्तरः. यथा प्रथमध्यानात् द्वितीयध्यानसमापत्तिविशेषात् आत्मभावानां द्वितीयध्यानभूमिकानां स्थितिविशेषः. अर्धमहाकल्पार्धं प्रथमध्यानोपपन्नानाम् आयुःप्रमाणं. कल्पद्वयं द्वितीयध्यानोपपन्नानाम् इति. तथा भाजनानाम् अपि. किं. स्थितिविशेष इति. एवं द्वितीयाद् अपि तृतीयध्यानस्य विशेषो वक्तव्यः. एवं च कृत्वेति. यस्माद् अष्टकृत्वस् तेजःसंवर्तनीसप्तका इति षट्पंचाशत् तेजःसंवर्तन्यो भवन्ति सप्ताप्संवर्तन्यः एका वायुसंवर्तनीति चतुःषष्टिसंवर्तन्यो भवन्ति. तस्माद् यद् उक्तं प्रज्ञप्तिभाष्ये चतुःषष्टिः कल्पाः शुभकृत्स्नानाम् आयुह्प्रमाणम् इति. तत् सूक्तं भवति. यथा #<ऊर्ध्वं तु परीत्ताभेध्यः आश्रयः द्विगुणद्विगुणः># इत्य् अत्रोक्तं शुभकृत्स्नानां चतुःषष्टियोजनानां शरीरप्रमाणं. शरीरप्रमाणेन च तेषाम् आयुःप्रमाणम् उक्तं. #<आयुस् तु कल्पैः स्वाश्रयं># इति वचनात्. एकैका संवर्तनी महाकल्प इति कृत्वा. इयता हि कालेन तेषाम् आयुषः परिसमाप्तिर् इति. आचार्ययशोमित्रकृतायां स्फुटर्थायाम् अभिधर्मकोशे व्याख्यायां तृतीयं कोशस्थानं. 3. (##) IV कर्मनिर्देश (IV.1) [तिब्. 1b] तीर्थकरविप्रतिपत्त्या समुत्पादितसंदेहः पृच्छति. अथ यद् एतद् इति विस्तरः. तत्र सत्त्ववैचित्र्यं धातुगतियोन्यादिभेदेन. भाजनवैचित्र्यं मेरुद्वीपादिभेदेन. व्यामिश्रकारिणाम् इति. कुशलाकुशलकर्मकारिणां. अथ कस्मात् तेषाम् आश्रया रम्या न भवन्ति [तिब्. 2a] भोगास् तु रम्या इति. सति चैवं विषयोपभोगः संभवति. आश्रयरम्यत्वे हि कस्य प्रतीकारस्य विषयोपभोगः स्यात्. अव्यामिश्रकारिणाम् इति. रूपावचराणां. कामावचरा अपि देवा अव्यामिश्रकारिकल्पा आश्रयविषयरम्याः. रम्यता हेतुकर्मद्वयकारित्वात्. चेतयित्वा चेति. एवं चेदं करिष्यामीति. [तिब्. 2b] स्वभावतश् चेद् वाक्कर्मैकम् इति. वा एव कर्मेति कृत्वा. इतरयोस् तु न कर्मत्वं. कायेन कायस्य वा कर्म कायकर्म. एवं मनस्कर्म. इति न स्वभावतः कर्म. त्रिभिः कारणैर् इति. आश्रयतः स्वभावतः समुत्थानतश् चेति. त्रयाणाम् इति. कायवाङ्मनस्कर्मणाम्. आश्रयतः कायकर्म. कायाश्रयं कर्म कायकर्मेति. स्वभावतो वाक्कर्म. वाग् एव कर्मेति. समुत्थानतो मनस्कर्म. मनःसमुत्थितम् इति कृत्वा. (IV.2cd-4) गतिर् इत्य् अपर इति. वात्सीपुत्रीयाः. आत्मलाभो ऽनन्तरविनाशीति. क्षणस्यानन्तरक्षण [तिब्. 3a] इति नैरुक्तेन विधिना आत्मलाभो ऽनन्तरविनाशी क्षणशब्देनाभिधीयते. अथ वा कालपर्यन्तः क्षणः. स्वावस्थानः. सो ऽस्यास्तीति क्सणिकः. अत इनिठनाव् इति ठन्. संस्कृतस्यावश्यं व्ययाद् इति. उत्पत्त्यनन्तरविनाशिरूपं. चित्तचैत्तवत्. आकस्मिको हि भावानां विनाश इति. अकस्माद्भव आकस्मिकः अहेतुक इत्य् अर्थः. साधनं चात्र. अहेतुको विनाशः. अभावत्वात्. अत्यन्तभाववत्. दृष्टो वै काष्ठादीनाम् इति विस्तरः [तिब्. 3b] आदिशब्देन (##) रूपादीनां ग्रहणं. दृष्टो ऽग्निसंयोगाद् विनाश इति. प्रत्यक्षद्वारापतितो धर्मस्वरूपविपर्यय इति प्रतिज्ञादोषं दर्शयति. अत एवाह. न च दृष्टाद् गरिष्ठं प्रमाणम् इति. न प्रत्यक्षाद् गुरुतमं प्रमाणम् अस्तीत्य् अर्थः. आचार्यः प्रत्यक्षाभिमानं परेषां दर्शयन्न् आह. कथं तावद् भवान् यावन् मन्यत इति. न हि काष्ठादिविनाशो रूपादिवत् प्रत्यक्षत उपलभ्यते. अक्षणिकवादिनस् त आहुः. तेषां पुनर् अदर्शनाद् इति. तेषां काष्ठादीनाम् अदर्शनात्. तद् एवम् अनुमानतः सिद्धिं दर्शयति. अग्निसंयोगहेतुकः काष्ठादिविनाशः. तदापाते भावात्. यस्य यदापाते भावः. स तद्धेतुकः. तद्यथा बीजापाते भाव्यो ऽंकुरः. संप्रधार्यं तावद् एतद् इति. नैकान्तिकताम् उद्भावयति. न हि यस्यापाते [तिब्. 4a] यो विनाशो भवति. स तद्धेतुक इति. वायुसंयोगपाते हि सति प्रदीपस्य विनाशः. न च स विनाशो वायुसंयोगकृतः. क्षणिकत्वाभ्युपगमाद् धि प्रदीपस्याकस्मिको विनाश इष्यते. स हि उत्पन्नप्रध्वंसितत्वात् स्वयं विनष्टः प्रदीपः. वायुप्रतिबन्धाद् अन्यस्यानुत्पत्तौ न दृश्यते. न तेन विनाश इति. तथा घण्टाशब्दक्षणिक इष्यते. पाणिसंयोगपाते च सति घण्टाशब्दस्य विनाशः. न स तत्कृतः. क्षणिकत्वाद् धि स्वयं विनष्टो घण्टाशब्दः. तत्प्रतिबन्धत्वाद् अन्यस्यानुत्पत्तौ न दृश्यते. न तेन विनाश इति. तस्माद् अनुमानसाध्यो ऽयम् अर्थः. न प्रत्यक्षसिद्ध इत्य् अभिप्रायः. तस्माद् अनैकान्तिकम् एतत्. यस्य पाते यः कश्चिद् विनाशः. स तत्कृत इति. किं पुनर् अत्रानुमानम् इति. अत्राहेतुको विनाश इत्य् एतस्मिन्न् अर्थे किम् अनुमानम् इति. उक्तं तावद् अकार्यत्वाद् अभावस्येति. अहेतुको विनाशः. अकार्यत्वात्. आकाशवत्. अकार्यश् चासौ. अभावस्वभावत्वात्. [तिब्. 4b] अत्यन्ताभाववत्. ## इति. न कस्यचिद् अकस्माद् इत्य् अर्थः. उत्पादवद् इति विपरीतोपमानं. यथोत्पाद आत्मलाभलक्षणः सहेतुक एव. नाहेतुकः. तद्विनाशः स्यात्. न चैवं भवति. कथम् इत्य् आह. क्षणिकानां च बुद्धिशब्दार्चिषां दृष्ट आकस्मिको विनाशः. तद् एवम् अनुमानापतितो धर्मस्वरूपविपर्ययः. आकस्मिकः काष्ठादीनां विनाशः. विनाशस्वाभाव्यात्. बुद्ध्यादिविनाशवद् इति. यस् तु मन्यत इति वैशेषिकाः. पूर्वा बुद्धिर् उत्तरया बुद्ध्या उत्पन्नया विनाश्यते. अन्या तु बुद्धिः पूर्वया बुद्ध्या विनाश्यते. एवं शब्दो ऽपि वाच्यः. आह. न युक्तम् एतत्. कस्मात्. बुद्ध्योर् असमवधानात्. अयुगपद्भावाद् इत्य् अर्थः. न ह्य् असन्तं नाश्यं हेतुर् विनाशयतीति. कथं गम्यते बुद्ध्योर् असमवधानम् इति. अत आह. न हि संशयनिश्चयज्ञानयोर् युक्तसमवधानम् इति (##) विस्तरः. स्वसंवेद्यम् एतत्. यदा संशयज्ञानम्. न तदा निश्चयज्ञानम्. यदा निश्चयज्ञानं. न तदा संशयज्ञानम् इति. एवं सुखदुःखयो रागद्वेषयोश् चासमवधानम् इति योजयं. यथा च विरुद्धयोर् असमवधानम्. एवम् [तिब्. 5a] अविरुद्धयोर् अपि ज्ञानयोर् असमवधानं भवतीति. यदा चेति विस्तरः. अथापि समवधानं स्याद् इति. तथाप्य् अपटुबुद्धिशब्दौ पटू न हिंस्यातां. दुर्बलसमानजातीयत्वात्. न हि दुर्बलसमानजातीयो बलवन्तं हिंसन् दृष्टः. असमानस् तु दुर्बलो ऽपि हिंस्यात्. तद्यथा उदकं तेजः. यो ऽप्य् अर्चिषं अवस्थानहेत्वभावाद् इति. अवस्थानहेत्वभावाद् भावानां विनाश इति. स्थविरवसुबन्धुप्रभृतिभिर् अयं हेतुर् उक्तः. स चायुक्तः. न ह्य् अभावः कारणं भवितुम् अर्हतीति. धर्मधर्मवशाद् वेति वैशेषिकः. तं प्रत्याह. न चाप्य् उत्पादविनाशहेत्वोर् इति. उत्पादविनाशहेत्वोर् अधर्मस्य. क्षण एव क्षण इति. मुख्ये क्षणे. नौपचारिके क्षण इत्य् अर्थः. अथ वा क्षण एव क्षण इति. क्षणे क्षण एवेत्य् अर्थः. वृत्तिलाभप्रतिबन्धौ वृत्तिलाभो वृत्तिप्रतिबन्धश् च क्षणेक्षणे भवितुं नार्हतः. कथं कृत्वा. यस्यार्चिषः उत्पत्ताव् अनुग्रहो भवति चैत्रस्य मैत्रस्य वा. तस्य धर्म उत्पलब्धवृत्तिः तद् उत्पादयतीत्य् एवम् उत्पादहेतुः. विनाशहेतुर् अपि. यदि तद्विनाशस् तस्यानुग्रहं करोति अन्धकारावस्थायाम्. एवम् अधर्मो ऽपि. यस्यार्चिरुत्पत्ताव् अपकारो भवति. [तिब्. 5b] तस्याधर्मो लब्धवृत्तिस् तद् उत्पदयति. विनाशहेतुर् अपि. यदि तद्विनाशस् तस्याप्य् अपकारं करोति अन्धकारावस्थायाम्. इति तयोर् वृत्तिलाभाद् अर्चिषाम् उत्पत्तिर् भवति. न च वृत्तिलाभं तयोर् अप्रतिबध्य ताभ्याम् एव तस्मिन्न् एव क्षणे तेषां विनाश इति. क्षणेक्षणे वृत्तिलाभप्रतिबन्धौ न द्वयोर् युज्येते. शक्यश् चैष कारणपरिकल्प इति विस्तरः. धर्माधर्मविनाश इति कारणपरिकल्पः सर्वत्र संस्कृते द्व्यणुकादौ अनित्येषु रूपादिषु कर्मणि च शक्यते कर्तुं. अतो न वक्तव्यम् एतत्. अग्निसंयोगात् काष्ठादीनां विनाश इत्य् एवमादि. ततश् च सर्वसंस्कृतस्य क्षणिकसिद्धिः. धर्माधर्मयोस् तद्विनाशकारणान्तरानपेक्षत्वाद् इत्य् अलं विवादेन. तत् एव तादृशाद् वेति. यदि अग्निसंयोगः श्यामतां घटस्य निवर्त्य रक्ततां जनयति. स एव रक्ततां निवर्त्य रक्ततरतां जनयतीति कल्प्यते. (##) हेतुर् एव विनाशकः स्यात्. अथ ज्वालानां क्षणिकत्वाद् अन्यस् तत्संयोगो जनको ऽन्यो ऽपि विनाशक इति कल्प्यते. हेत्वविशिष्टो विनाशकः स्यात्. न च युक्तम् इति सर्वं. ज्वालान्तरेषु च तावद् धेतुभेदे ऽपि परिकल्पनां परिकल्पयेयुः वैशेषिकाः. क्षणिकत्वात्. ज्वालानाम् अन्या जनिकाः. [तिब्. 6a] अन्या विनाशिका इति. क्षारयावद्भूमिसम्बन्धात् तु पाकजविशेषोत्पत्तौ कां कल्पनां कल्पयेयुः. न हि तेषां क्षारादयः क्षणिकाः. तत्र हेतुर् एव विनाशकः स्यात्. यत् तर्हि आप इति विस्तरः. यद्य् अग्निसंयोगे ऽप्य् आपो न विनाश्यन्ते. कथं तर्ह्य् आपः क्वाथ्यमानाः क्षीयन्त इत्य् अभिप्रायः. तेजोधातुर् इति. तदविनिर्भागसंवर्धनं. यस्य प्रभावाद् अपां संहातः क्षामक्षामो जायत इति. कारणविशेषात् कार्यविशेष इति. क्षामक्षामतरो जायते. यावद् अतिक्षामतां गतो ऽन्ते न पुनः संतानं संतनोति. कार्यं करोति न त्व् अभावं करोतीत्य् अर्थः. भंगुरत्वाद् इति विस्तरः. भंगशीलत्वात् स्वयं विनश्यन्तो ऽन्येनाजनिता विनाशाः. सन्त उत्पन्नमात्राद् एकक्षणलब्धात्मानो भवन्तो विनश्यन्ति. तृणज्वालावद् इति. यथा तृणज्वालायाः क्षणिकत्वे ऽपि देशन्तरेषु निरन्तरोत्पत्तौ गत्यभिमानः. तृणं दहन्तीति. ज्वाला गच्छन्तीति. तद्वत्. साधनं च. अविद्यमानगतयो देशान्तरे निरन्तरम् उत्पद्यमाना रूपादयो भावाः. क्षणिकत्वात्. तृणज्वालावत् [तिब्. 6]. संस्थानं कायविज्ञाप्तिर् इति वैभाषिकवचनं. ## इति. एका दिङ् मुखम् अस्येति एकदिङ्मुखं. तस्मिन्. भूयसि बहुतरे. एवं सर्वम् इति. ऊर्ध्वैकदिङ्मुखे भूयसि उत्पन्न उन्नतम् इति प्रज्ञप्यते. अधो भूयस्य् अवनतम् इति. एषा दिक्. तद्यथा अलातम् इति. न द्रव्यसत् संस्थानं. वर्णग्रहणात् पक्षग्रहणत्वात्. अलातचक्रवद् इति. अथ वा न द्रव्यं संस्थानम्. अन्यरूपग्रहणात् पक्षग्रहणत्वात्. धान्यराशिवद् इति. द्वाभ्याम् असय ग्रहणं प्राप्नुयाद् इत्य् उक्ते वैभाषिको ब्रूयात्. न दीर्घत्वादेः कायेन्द्रियेण ग्रहणं. किं तर्हि. स्प्रष्टव्यावयवेष्व् एव. तथा संनिविष्टेषु दीर्घादिग्रहणं भवति. अतो न द्वाभ्याम् अस्य ग्रहणं प्राप्नोतीत्य् अत इदम् उच्यते. यथा वा स्प्रष्टव्य इति विस्तरः. को ऽर्थः. यथा (##) स्प्रष्टव्ये दीर्घह्रस्वादिग्रहणं. न च स्प्रष्टव्यायतनसंगृहीतं संस्थानं. तथा वर्णे ऽपि संभाव्यतां दीर्घादिग्रहणं. न च रूपायतनसंगृहीतं संस्थानम्. अर्थान्तरभूतं स्याद् इत्य् अर्थः. पुनर् वैभाषिक आह. स्मृतिमात्रं तत्र इति विस्तरः. स्मृतिमात्रं तत्र संस्थाने. स्पर्शसाहचर्यात् श्लक्ष्णत्वादिभिः स्पर्शैः सहचरभावात्. [तिब्. 7a] न तु साक्षाद्ग्रहणं दीर्घादिसंस्थानस्य. यथाग्निरूपं दृष्ट्वा तस्याग्नेर् उष्णतायां स्मृतिर् भवति. साहचर्यात्. पुष्पस्य च चंपकस्य च गन्धं घ्रात्वा तद्वर्णे ऽपि स्मृतिः. साहचर्यात्. आह. युक्तम् अत्रेति विस्तरः. युक्तम् अत्राग्नाव् अव्यभिचारात् उष्णतायाश् च वर्णस्य च. अन्येनान्यस्मरणम् अग्निरूपेणोष्णतायाः. पुष्पगन्धेन च तद्वर्णस्य. न तु किंचिद् इति विस्तरः. न तु किंचित् स्प्रष्टव्यं श्लक्ष्णत्वादि क्वचिद् इति संस्थाने दीर्घादौ नियतं. यतो ऽत्र संस्थाने स्प्रष्टव्यं स्पृष्ट्वा समरणं नियमेन स्यात्. यत्र ह्य् अग्निरूपं. तत्र तदुष्णतया भवितव्यं. यत्र च चम्पकगन्धः. तत्र तद्रूपेण भवितव्यं. न तु यत्र श्लक्ष्णत्वं कर्कशत्वं वा तत्र दीर्घत्वेन ह्रस्वत्वेन वा भवितव्यं. तस्माद् तदुष्णतारूपयोर् नियमेन युज्यते संस्थाने तु नियमेन स्मरणं न प्राप्नोति. तथासत्य् अपि साहचर्यनियमे स्प्रष्टव्यसंस्थानयोः संस्थाने स्मरणं नियमेन स्यात्. वर्णे ऽपि स्यात् स्मरणं नियमेनेति वर्तते. तद् एवं स्प्रष्टव्यं स्पृष्ट्वा स्मरेद् इत्य् अर्थः. अथानियमेन वर्णस्मरणं भवति वर्णवद् वा संस्थाने ऽप्य् अनियमेन स्यात्. दीर्घे ह्रस्वम् इति. ह्रस्वे दीर्घम् इति. किंकारणं. वर्णे ह्य् अनियमेन स्मरणं भवति स्प्रष्टव्यात्. कदाचिद् रक्ते पीतम् इति पीते [तिब्. 7b] रक्तम् इति. न चैवं भवति. कथम् एवं न भवति. यथा वर्ने संस्मरणं न नियमेन भवति. तथा संस्थाने ऽप्य् अनियमेनेति. किं तर्हि. वर्णे स्मरणं न नियमेन भवति. संस्थाने पुनर् नियमेनेत्य् अयुक्तम् अस्य संस्थानस्य स्प्रष्टव्यात् स्मरणं. कथं तर्हि दीर्घबुद्धिर् ह्रस्वबुद्धिर् वा भवति. उक्तम् एतत्. एकदिङ्मुखे भूयसि वर्णे वा स्प्रष्टव्ये वा गृह्यमाणे दीर्घविकल्पबुद्धिर् अल्पीयसि ह्रस्वविकल्पबुद्धिर् इत्य् एवमाद्य् अवगन्तव्यं. चित्रान्तरेण वेति विस्तरः. चित्रान्तरेण वानेकवर्णसंस्थाने बहुभिः प्रकारैर् दृश्यमानेनानेकसंस्थानं दृश्यते दीर्घादि. अतो ऽनेकसंस्थानदर्शनाद् (##) बहूनां संस्थानानाम् एकदेशं प्राप्नुयात्. यत्रैव दीर्घत्वं. तत्रैव ह्रस्वादिग्रहणात्. तच् चायुक्तं वर्णवत्. यथा हि वर्णः सप्रतिघत्वाद् एकदेशो न भवति. तथा संस्थानम् अपीति. तथा च सति द्रव्यतो ऽस्ति संस्थानम् इति सपक्षालः पक्षो भवति. धर्मिविशेषविपर्ययात्. न चाणौ तद् इति. यथा नीलादिरूपं अष्टद्रव्यकादाव् अणौ विद्यते. न चैवम् अणौ संस्थानं दीर्घादि विद्यते. कथं पुनर् गम्यते. संस्थानं परमाणौ नास्तीति. दीर्घसंस्थाने ऽपचीयमाने दीर्घबुद्ध्यभावात्. दीर्घं हि दण्डम् उपलभ्य तस्मिन्न् एवापचीयमाने दीर्घबुद्धिर् न निवर्तेत्. न हि नीलादिद्रव्यम् उपलभ्यपचीयमाने तस्मिन् पीतबुद्धिर् भवति. दीर्घद्रव्ये त्व् अपचीयमाने ह्रस्वबुद्धिर् भवति. न दीर्घबुद्धिः. न च युक्तं वक्तुं. तद् एव संस्थानं दीर्घादिह्रस्वादिबुद्धिं जनयतीति. [तिब्. 8a] तस्माद् बहुष्व् एवेति सर्वं. अथ मतम् इति विस्तरः. संस्ठानपरमाणव एव तथा संनिविष्टा एकदिङ्मुखादिक्रमेण दीर्घादिसंज्ञा भवन्ति. न ह्य् अतत्स्वभावाः तथा संनिविष्ठाः समानास् तां संज्ञाम् उपलब्धुम् अर्हतीत्य् अभिप्रायः. न च संस्थानावयवानां वर्णादिवत् स्वभावः सिद्ध इति. वर्णावयवाः प्रसिद्धस्वभावाः. प्रत्यवयवं नीलादित्वतो ग्रहणात्. न चैवं संस्थानपरमाणवः प्रत्यवयवं दीर्घादित्वतो गृह्यन्ते. तस्मान् न प्रसिद्धस्वभावाः. यदि तु नैव ते दीर्घादिस्वभावाः. संनिवेशविशेषात् तु दीर्घादिबुद्धिहेतवो भवन्ति. वर्णादिपरमाणव एव संनिवेशविशेषा दीर्घादिबुद्धिहेतवो भवन्तीति किं नेष्यते. यत् तर्हि वर्णत्वाभिन्न इति. यदि वर्णसंनिवेशमात्रं संस्थानं स्यात्. वर्णाभेदे संस्थानभेदो न स्यात्. मृद्भाजनानां कुण्डादीनाम् अनर्थान्तरभावात्. ननु चोक्तम् इति विस्तरः. यथा संनिविष्टवर्णे दीर्घादिसंज्ञा प्रज्ञप्यते. एकदिङ्मुखे च वर्ण इति विस्तरेण. यथा च पिपीलिकादीनाम् इति विस्तरः. यथा च पिपीलिकादय [तिब्. 8b] एकरूपा भवन्ति. तेषां च पंक्तिर् इत्य् अस्मिन् देशे ऽन्यादृश्य् अन्यस्मिन्न् अन्यादृशी. एवं चक्रादीनां भेद इत्य् एवमादि. तथा वर्णाभेदे ऽपि संस्थानभेदः स्यात्. तर्हि तमसीति विस्तरः. यत् तर्हि तमसि वर्णम् अपश्यंतः स्थाणुपुरुषहस्त्यादीनां दीर्घह्रस्वत्व परिमण्डलादीनि पश्यन्ति. तत् कथम् इति वाक्यशेषः. यदि तर्हि वर्णाज् जात्यन्तरं संस्थानं न स्यात्. यथा वर्णं नीलं पीतम् इति वा न पश्यन्ति. तथा संस्थानम् अपि दीर्घं ह्रस्वम् इति न पश्येयुः. पश्यन्ति च कदाचित्. अतो जात्यन्तरं संस्थानम् इति. पंक्तिसेनापरिकल्पवद् इति. यथा तमस्य् अव्यक्तं (##) पक्षिणः पिपीलिका वा दृष्ट्वा दीर्घा पंक्तिर् इति परिकल्पयंति यथा वा तमस्य् एव हस्त्यादीन् अव्यक्तं दृष्ट्वा परिमण्डल इयं सेना व्यवस्थितेति परिकल्पयन्ति. तद्वत्. वेविदितं चैतद् एवम् इति. यथेदानीम् उक्तम् असत्य् अपि जात्यन्तरे संस्थाने वर्णम् एव ते तत्राव्यक्तं दृष्ट्वा दीर्घादिपरिकल्पं कुर्वन्ति. यत् कदाचिद् इति विस्तरः. अनिर्धार्यमाणपरिच्छेदम् इति. अनिर्धार्यमाणसंस्थानं संघातमात्रम् अव्यक्तम् अलक्ष्यमाणनीलत्वादिकं दृश्यते. न च वर्णसंस्थानव्यतिरिक्तं रूपायतनम् अस्तीति. यथा नान्यत् किंचिद् द्रव्यं [तिब्. 9a] कल्प्यते. तद्वत् संस्थानम् अपि न वर्णव्यतिरिक्तं कल्पयितव्यं. तत्र भवन्त इति. ते भवन्त इत्य् अर्थः. इतराभ्यो ऽपि दृश्यन्त इति वचनात्. कथं कायकर्म प्रज्ञापयन्तीति. प्रज्ञप्तिसत्त्वात् कायकर्मयोग इति मन्यमानः पृच्छति. कायाधिष्ठानम् इति. कायालम्बनम् इत्य् अर्थः. यस्य हि कायः प्रवर्त्यः. तत् कायाधिष्ठानं कर्म. तेनाह. या चेतना कायस्य तत्रतत्र प्रनेत्रीति. यथायोगं वेदितव्ये इति. वागधिष्ठानं कर्म वाक्कर्म. मनस्कर्म तु मनसः कर्म. मनसा वा संप्रयुक्तं कर्म मनस्कर्म. तेन यथायोगम् इत्य् उक्तं. विज्ञप्त्यभावाद् इति विस्तरः. यदि विज्ञप्तिर् न स्यात्. अविज्ञप्तिर् अपि कामावचरी न स्यात्. विज्ञप्त्यधीना हि कामावचर्य् अविज्ञप्तिर् न चित्तानुपरिवर्तिनीति. सा चैवं नास्तीति. महान्तो दोषा अनुषज्यन्ते. सम्वरासम्वराभावदोषः सप्तौपधिकपुण्यक्रियावस्तुपुण्यवृद्ध्यभावदोष इत्य् एवम् आदयो ऽनुषंगाः. अनुषंगाणां पुनः प्रत्यनुषंगा इति. तत्परिहारा भविष्यन्तीति अर्थः. कायकर्मसंशब्दिताद् इति. कायाधिष्ठानाद् इत्य् अर्थः. समाहिताविज्ञप्तिवद् इति. यथा समाहिताविज्ञप्तिश् [तिब्. 9b] चित्तानुपरिवर्तिनी. एवं प्रातिमोक्षसम्वरादिलक्षणाप्य् अविज्ञप्तिः स्यात्. सौत्रान्तिका आहुः. नैवं भविष्यति. न चित्तानुपरिवर्तिनी भविष्यति. चेतनाविशेषेणासमाहितेन तदाक्षेपविशेषाद् असमाहिताया अविज्ञप्तेर् आक्षेपाद् इत्य् अर्थः. सापि च विज्ञप्तिर् भवदीया सती विद्यमाना अविज्ञप्तेर् आक्षेपे उत्पादनचेतनाया बलं सामर्थ्यं निभालयते अपेक्षते. कस्मात्. जडत्वाद् अपटुत्वाच् चेतनाबलम् अन्तरेण ताम् अविज्ञप्तिं जनयितुं न शक्नोति. न ह्य् असत्यां समादानचेतनायां यदृच्छोत्पन्ना विज्ञप्तिर् अविज्ञप्तिं जनयति. ## इति. तुशब्दो विशेषणेन. यथा कायविज्ञप्तिः संस्थानात्मिका न तथा वाग्विज्ञप्तिः. किं तर्हि. वागात्मको ध्वनिर् वर्णात्मकः शब्द इत्य् अर्थः. (##) ## इत्य् उक्तं. तत्र विज्ञप्तिर् उक्ता अविज्ञप्तिर् वक्तव्या. सा च पूर्वम् एवोक्ता. ## वचनात्. सापि द्रव्यतो नास्ति साप्य् अविज्ञप्तिर् द्रव्यतो नास्ति. न केवला विज्ञप्तिर् इत्य् अपिशब्दः. अभ्युपेत्याकरणमात्रत्वाद् [तिब्. 10a] इति. इमं दिवसं उपादाय प्राणातिपातादिभ्यः प्रतिविरमामीत्य् अभ्युपेत्य. तस्मात् परेण तेषाम् अकरणमात्रम् अविज्ञप्तिर् इत्य् एवं द्रव्यतो नास्तीति सौत्रान्तिकाः. तेषां चातीतानां महाभूतानां. न ह्य् अतीतानां प्रत्युत्पन्नस्वभावो ऽस्ति. पंचमे च कोशस्थान एतद् दर्शयिष्यत इति. कथम् अविद्यमानान्य् अस्या आश्रय इत्य् अतो न द्रव्यतो ऽस्ति. रूपलक्षणभावाच् च. रूप्यत इति रूपलक्षणं. तच् चास्या अप्रतिघत्वान् नास्ति. तस्मान् न द्रव्यतो ऽस्ति. (IV.5ab) ## विस्तरः. त्रिविधं च तद् अमलं च त्रिविधामलरूपं. तस्योक्तिः. अकुर्वतः पन्था अकुर्वत्पथः. परेण कारयतः स्वयम् अकुर्वतः कर्म इत्य् अर्थः. त्रिविधामलरूपोक्तिश् च वृद्धिश् चाकुर्वत्पथश् चादिर् एषां. तानीमानि ## आदिशब्देन धर्मो भिक्षो इत्य् अत्रारूपीत्य् अवचनं. आर्याष्टांगवचनं. प्रातिमोक्षसम्वरसेतुवचनं च गृह्यते. रूपस्य रूपसंग्रह इति. रूपस्य रूपेणैव संग्रहो भवति. नान्यैर् वेदनादिभिः. अस्ति रूपं सनिदर्शनं सप्रतिघं. यच् चक्षुर्विज्ञानविज्ञेयं रूपम्. [तिब्. 10b] अस्त्य् अनिदर्शनं सप्रतिघं. यानि चक्षुरादीनि. तत् पुनर् नव रूप्यायतनानि. अस्ति रूपम् अनिदर्शनम् अप्रतिघं. यन् मनोविज्ञानविज्ञेयं अविज्ञप्तिरूपं धर्मायतनसंगृहीतं. नाविज्ञप्तिं विरहय्येति विस्तरः. अविज्ञप्तिं मुक्त्वा नास्ति रूपम् अनिदर्शनम् अप्रतिघं यद् रूपसंग्रहसूत्र उक्तं. नाप्य् अनास्रवम् अस्ति रूपम् अविज्ञप्तिविरहेय्येति वर्तते. न हि मार्गसत्यसमापन्नस्य कायवाग्विज्ञप्तिरूपं युज्यते. सप्तभिर् औपधिकैर् इति. उपधिर् आरामविहारादिः. तत्रभवम् औपधिकं. तस्योपधेर् अभावान् निरौपधिकं. सततम् अभीक्ष्णं. समितं निरन्तरं. अत्र सूत्रं. भगवान् कौशांब्यां विहरति स्म. घोषिरारामे. अथायुष्मान् महाचुन्दो (##) येन भगवांस् तेनोपसंक्रान्तः. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते ऽस्थात्. एकान्ते स्थित आयुष्मान् महाचुन्दो भगवन्तम् एतद् अवोचत्. लभ्यं भदन्त औपधिकं पुण्यक्रियावस्तु प्रज्ञपयितुं महाफलं महानुशंसं महाद्युतिकं महावैस्तारिकं. लभ्यं चुन्देति भगवांस् तस्यावोचत्. सप्तेमानि चुन्दौपधिकानि पुण्यक्रियावस्तूनि महाफलानि यावन् महावैस्तारिकाणि. [तिब्. 11a] यैः समन्वागतस्य श्राद्धस्य कुलपुत्रस्य वा कुलदुहितुर् वा चरतो वा तिष्ठतो वा स्वपतो वा जाग्रतो वा सततसमितम् अभिवर्धत एव पुण्यम् उपजायत एव पुण्यं. कतमानि सप्त. इह चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा चातुर्दिशाय भिक्षुसंघायारामं प्रतिपादयति. इदं चुन्द प्रथमम् औपधिकं पुण्यक्रियावस्तु महाफलं यावन् महावैस्तारिकं. येन समन्वागतस्य कुलपुत्रस्य वा विस्तरेण यावद् उपजायत एव पुण्यं. पुनर् अपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा तस्मिन्न् एवारामे विहारं प्रतिष्ठापयति. इदं द्वितीयम् औपधिकं पुण्यक्रियावस्तु महाफलं यावद् उपजायत एव पुण्यं. पुनर् अपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा तस्मिन्न् एव विहारे शयनासनं प्रयच्छति. तद्यथा. मञ्चं पीठं बृषीं कोच्चवं बिम्बोपधानं चतुरश्रकं ददाति. इदं चुन्द तृतीयम् औपधिकं पुण्यक्रियावस्तु पूर्ववत्. पुनर् अपरं चुन्द श्राद्धः कुलपुत्रो कुलदुहिता वा तस्मिन्न् एव विहारे ध्रुवभिक्षां प्रज्ञापयत्य् अनुकूलयज्ञाम्. इदं चुन्द चतुर्थम् औपधिकं पुण्यक्रियावस्तु महाफलं पूर्ववत्. पुनर् अपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा आगन्तुकाय गमिकाय वा दानं ददाति. इदं चुन्द पंचमम् औपधिकं [तिब्. 11b] पुण्यक्रियावस्तु पूर्ववत्. पुनर् अपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा ग्लानाय ग्लानोपस्थायकाय वा दानं ददाति. इदं. षष्ठम् औपधिकं पुण्यक्रियावस्तु पूर्ववत्. पुनर् अपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा यास् ता भवन्ति शीतलिका वा वद्दलिका वा वातलिका वा वर्षलिका वा. तद्रूपासु शीतलिकासु यावद् वर्षलिकासु भक्तानि वा तर्पणानि वा यवागूपानानि वा तानि संघायाभिनिर्हृत्यानुप्रयच्छति. इदम् आर्या अस्माकम् अनार्द्रगात्राः अनभिवृष्टचीवराः परिभुज्य सुखं स्पर्शं विहरंतु. इदं च चुन्द सप्तमम् औपधिकं पुण्यक्रियावस्तु महाफलं. यावद् उपजायत एव पुण्यम्. एभिः सप्तभिर् औपधिकैः पुण्यक्रियावस्तुभिः समन्वागतस्य श्राद्धस्य कुलपुत्रस्य वा कुलदुहितुर् वा न लभ्यं पुण्यस्य प्रमाणम् उद्ग्रहीतुं. एतावत् पुण्यं वा पुण्यफलं वा पुण्यविपाकं वा. अपि तु बहुत्वात् पुण्यस्य महापुण्यस्कंध इति संख्यां (##) गच्छतीत्य् एवमादि. द्विर् अप्य् आयुष्मान् महाचुन्दो भगवन्तम् एतद् अवोचत्. लभ्यं भदन्त निरौपधिकं पुण्यक्रियावस्तु प्रज्ञपयितुं महाफलं यावन् महावैस्तारिकं. लभ्यं चुन्देति भगवांस् तस्यावोचत्. सप्तेमानि चुन्द [तिब्. 12a] निरौपधिकानि पुण्यक्रियावस्तूनि. यैः समन्वागतस्य श्राद्धस्य कुलपुत्रस्य वा कुलदुहितुर् वा चरतो वा तिष्ठतो वा विस्तरेण यावद् उपजायत एव पुण्यं. कतमानि सप्त. इह चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा शृणोति तथागतं वा तथागतश्रावकं वा अमुकं ग्रामक्षेत्रम् उपनिश्रित्य विहरतीति. श्रुत्वा च पुनर् अधिगच्छति प्रीतिप्रामोद्यम् उदारं कुशलं नैष्क्रमोपसंहितं. इदं चुन्द प्रथमं निरौपधिकं पुण्यक्रियावस्तु पूर्ववत्. यावद् उपजायत एव पुण्यं. पुनर् अपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा शृणोति तथागतं वा तथागतश्रावकं वा उद्युक्तम् आगमनाय. श्रुत्वा च पुनर् अधिगच्छतीति पूर्ववत्. इदं चुन्द द्वितीयं निरौपधिकं पुण्यक्रियावस्तु. पुनर् अपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा शृणोति तम् एव तथागतं वा तथागतश्रावकं वा अध्वानमार्गप्रतिपन्नं तद् एव ग्रामक्षेत्रम् अनुप्राप्तं. श्रुत्वा च पुनर् अधिगच्छतीति पूर्ववत्. इदं चुन्द तृतीयं निरौपधिकं पुण्यक्रियावस्तु. यावद् उपजायत एव पुण्यं. [तिब्. 12b] पुनर् अपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा शृणोति तथागतं वा तथागतश्रावकं वा तद् एव ग्रामक्षेत्रम् अनुप्राप्तं. श्रुत्वा च पुनर् अधिगच्छतीति पूर्ववत्. इदं चुन्द चतुर्थं निरौपधिकं पुण्यक्रियावस्तु पूर्ववत्. यवद् उपजायत एव पुण्यं. पुनर् अपरं श्राद्धः कुलपुत्रो वा कुलदुहिता वा तम् एव तथागतं वा तथागतश्रावकं वा दर्शनायोपसंक्रामति. दृष्ट्वा च पुनः अधिगच्छतीति पूर्ववत्. इदं चुन्द पञ्चमं निरौपधिकं पुण्यक्रियावस्तु. पुनर् अपरं चुन्द श्राद्धः कुलपुत्रो वा कुलदुहिता वा तस्यैव तथागतस्य वा तथागतश्रावकस्य वा अन्तिकाद् धर्मं शृणोति. श्रुत्वा च पुनर् अधिगच्छतीति. पूर्ववत्. इदं चुन्द षष्ठं निरौपधिकं पुण्यक्रियावस्तु. पुनर् अपरं श्राद्धः कुलपुत्रो वा कुलदुहिता वा तस्यैव तथागतस्य वा तथागतश्रावकस्य वा अन्तिकाद् धर्मं शृणोति. श्रुत्वा च बुद्धशरणं गच्छति धर्मशरणं गच्छति संघशरणं गच्छति. शिक्षापदानि च प्रतिगृह्णाति. इदं चुन्द सप्तमं निरौपधिकं पुण्यक्रियावस्तु महाफलम् इति पूर्ववत्. बहुग्रन्थभयान् न सर्वं लिखितं. न ह्य् आज्ञापनविज्ञप्तेः कर्मपथ उपयुज्यते. तस्य प्राणातिपातादिकर्मणो ऽकृतत्वात्. स्यान् मतं. कृते तस्मिन् कर्मणि तदाज्ञापनविज्ञप्तेः [तिब्. 13a] कर्मपथो भविष्यतीति. अत्र इदम् उच्यते. कृते ऽपि च तस्याः स्वभावाविशेषाद् इति. परेण कृते ऽपि तस्मिन् (##) कर्मणि तस्या आज्ञापनविज्ञप्तेर् न कश्चित् स्वभावविशेषो ऽस्ति. येन तदानीं कर्मपथः स्यात्. तस्मात् पूर्ववत्. तस्याः स्वभावाविशेषात्. यथैव पूर्ववत् कर्मपथो न व्यवस्थाप्यते. तथैव पश्चाद् इत्य् अतो ऽस्तीत्य् अभ्युपगन्तव्या यासौ तदानीम् उत्पद्यते कर्मपथसंगृहीतेति. एकादशभिर् आयतनैर् असंगृहीतम् इति. धर्मायतनवर्ज्यैः. वाक्कर्मान्ताजीवानाम् अयोगाद् इति. विज्ञप्तिस्वभावानाम् एवासंभवाद् इत्य् अर्थः. यत् तर्हीदम् उक्तम् इति विस्तरः. को ऽस्यभिसंबन्धः. यदि वा मतं. यद्य् अविज्ञप्तिर् न स्याद् अष्टंगो ऽयं मार्गो न स्यात्. तत्र विज्ञप्त्ययोगात्. तस्माद् अस्त्य् अविज्ञप्तिर् इति. यत् तर्हीदम् उक्तम् इति विस्तरेणोक्त्वा यावत् सम्यक्समाधिर् इति किम् अर्थम् एवम् उच्यते. पूर्वम् एव चास्येति सर्वं. मार्गस्य समापत्तिकालात् पूर्वम् इत्य् अर्थः. विज्ञप्तिरूपास् त उक्ता इत्य् अभिप्रायः. वैभाषिकाः परिहरन्ति. लौकिहमार्गवैराग्यम् इति विस्तरः. लौकिकमार्गवैराग्यावस्थायां वागादिस्वभावं [तिब्. 13b] विज्ञाप्तिरूपम्. एतद् अभिसंधायैतद् उक्तं. न तु मार्गकाले तत्संगृहीतं वागाद्यविज्ञप्तिरूपं नास्तीति. समाधिविषयरूपम् इति. समाधेर् आलम्बनम् अस्थिसंकलादि. देशनावरणाद् अप्रतिघम् इति. यद् रूपं देशम् आवृणोति. तत् प्रतिघं. विपर्ययाद् अप्रतिघम् इति सिद्धं. कथम् इदानीं तद् रूपम् इति. यदि न रूपयितुं शक्यत इत्य् अभिप्रायः. एतद् अविज्ञप्तौ समानं. अविज्ञप्तिर् अपि वा देशं नावृणोतीति तुल्यं. अनास्रवे समाधौ अनास्रवम् इति. मार्गं संमुखीकुर्वाणो योगाचारस् तद्रूपम् आशयं चाश्रयं च प्रतिलभते. यत् सम्यग्दृष्टिवद् अनास्रवं शीलं प्रतिलभते. यस्मिन् सति प्रकृतिशीलतायां संतिष्ठते. अथ वा. अनास्रवे ऽपि समाधौ तद् एवंविधं रूपं त आचार्या इच्छन्ति. अर्हतो यद् रूपं बाह्यं चेत्य् अपर इति. अपर आचार्या वर्णयन्ति. अर्हतो यद् रूपं चक्षुरायतनादि. बाह्यं च काष्ठकुड्यादि. तद् अनास्रवं रूपं. कुतः. आस्रवाणाम् अनिश्रयत्वात्. न ह्य् अर्हत्सांतानिकं रूपं बाह्यं चास्रवाणां क्लेशानां निश्रय इति. यद्य् एवं यत् तर्ह्य् अविशेषेण सूत्र उक्तं सास्रवा धर्माः कतमे. यावद् एव च्कषुर् यावद् एव रूपाणीति [तिब्. 14a] विस्तरः. तत् पुनर् आस्रवाणाम् अप्रतिपक्षत्वात् सास्रवम् उक्तं. चित्तचैत्तविशेषा हि आस्रवप्रतिपक्ष इति. पर्यायेण तर्हीति विस्तरः. तद् एवार्हतो रूपं बाह्यं चास्रवाणाम् अप्रतिपक्षत्वात् सास्रवम् आस्रवाणाम् अनिश्रयत्वाद् अनास्रवम् इति. तथा च लक्सणसंकरः स्याद् इति दोषः. यानि रूपाणीति. यानि रूपाण्य् आयतनानीत्य् अर्थः. विस्तरेण यावद् ये धर्माः सास्रवाः सोपादानीयाश् चेतःखिलम्रक्षवस्त्व् इति वचनात्. सन्त्य् अनास्रवाणि रूपायतनानीति. तानि पुनः कतमानि सास्रवाणि सोपादानीयानि. (##) पृथग्जनरूपाणि. आस्रवाणां निश्रयत्वात् तदप्रतिपक्षत्वाच् च. कतमान्य् अनास्रवाणि. यान्य् अर्हतो रूपाणि बाह्यानि च. आस्रवाणाम् अनिश्रयत्वात्. धर्मता ह्य् एषेति. धर्माणाम् अनादिकालिका शक्तिः. गुणविशेषाद् इति. ध्यानाप्रमाणादिगुणविशेषात्. अनुग्रहविशेषाच् चेति. शरीरस्य वर्णबलादिविशेषात्. तदालम्बनेति विस्तरः. सप्रतिग्राहकम् आलम्बनम् अस्याः. सेयं तदालम्बना दानचेतना. [तिब्. 14b] तया परिभाविताः संततयः सूक्ष्मं परिणामविशेषं फलोत्पत्तिनिमितं प्राप्नुवन्ति. कथं भविष्यतीति. बहुतरफलाभिनिष्पत्तये कथं भविष्यतीत्य् अभिप्रायः. न ह्य् अत्र दातॄणां दायाः परिभुज्यन्ते. यत्परिभोगात् भोक्तॄणां गुणविशेषाद् अनुग्रहविशेषाच् चान्यमनसाम् अपि दातॄणाम् इति विस्तरेण यावत् समर्था भवंति. यावद् उपजायत एव पुण्यम् इति वा. तदालम्बनेचेतनाभ्यासाद् इति. तथागततच्छ्रावकालम्बनचेतनाभ्यासात्. संततयः सूक्ष्मं परिणामविशेषं प्राप्नुवन्ति. येनायत्यां बहुतरफलाभिनिष्पत्तये समर्था भवन्ति. चरतस् तिष्ठतो जाग्रतो युक्तम् एवं स्वपतस् तु कथम् इत्य् अत आह. स्वप्नेष्व् अपि ताश् चेतना अनुषङ्गिण्यो भवन्तीति. अविज्ञप्तिवादिनस् तु वैभाषिकस्य निरौपधिके पुण्यक्रियावस्तुनि यत्र विज्ञप्तिर् नास्ति. केवलं तं श्रुत्वाधिगच्छति प्रीतिप्रामोद्यम् उदारं कुशलं. तत्र कथम् अविज्ञप्तिः स्यात्. तस्य श्रोतुर् विज्ञप्तिसमाध्योर् असंभवात्. अविज्ञप्तिर् हि विज्ञप्तेः समाधेर् वा संभवेत्. औपधिकेष्व् अपीति विस्तरः. आरामदानादिष्व् [तिब्. 15a] अपि. तदालम्बनचेतनाभ्यासात्. प्रतिग्राहक आलम्बनम् अस्याश् चेतनाया इति पूर्ववत्. आह. यद्य् औपधिकेष्व् अपि एवम् अभीक्ष्णं तदालम्बनचेतनाभ्यासात्. यत् तर्हि सूत्रम् इति विस्तरः. अप्रमाणं चेतःसमाधिं इति. मैत्र्यादिसंप्रयुक्तं. चेतनाविशेष इति. एतदालम्बनचेतनस्यापि दायकस्याप्रमाणः पुण्यभिष्यन्दो ऽस्तीति दर्शयति. क्रियाफलपरिसमाप्ताव् इति. मौलकर्मपथप्रयोगः क्रिया. मौलकर्मपथः फलं तस्य परिसमाप्तौ. एष एव न्याय इति. स्वयंप्रयोगेण परेषाम् उपघातविशेषात् कर्तुः सूक्ष्मः संततिपरिणामविशेषो जायत इति सर्वं. कार्ये कारणोपचाराद् इति. संततिपरिणामविशेषः कर्मपथो भवतीति संततिपरिणामविशेषः कार्यं. कर्मपथः कारणं. यो ऽसौ कायवाचोः प्रयोगः. स हि चेतनालक्षणस्य कर्मणः पन्था इति. तस्मिन् कार्ये कर्मपथ इति कारणोपचारः. कायिकवाचिकत्वं तु तस्य संततिपरिणामविशेषस्य. तत्क्रियाफलत्वात्. कायवाक्क्रियायाः फलत्वाद् इत्य् अर्थः. यथा अविज्ञप्तिवादिनाम् अविज्ञप्तिर् [तिब्. 15b] इति. यथा वैभाषिकाणाम् अविज्ञप्तिवादिनाम् अविज्ञप्तिः कर्मपथ इत्य् आख्यायते. कार्ये कारणोपचारात्. कायिकवाचिकत्वं तु तत्क्रियाफलत्वाद् इति. अविज्ञप्तिर् (##) अद्रव्यम् इति प्रकारान्तरेण दर्शयन् भदन्त आह. उपात्तेषु स्कन्धेष्व् इति विस्तरः. सत्त्वसंख्यातेषु वर्तमानेषु स्कन्धेषु त्रिकालया चेतनया प्राणातिपातावद्येन स्पृश्यते घातक इति. कथं त्रिकालयेत्य् आह. हनिष्यामि हन्मि हतम् इति चास्य यदा भवतीति. तद् एवम् अत्र चेतनैव कर्मेत्य् उक्तं भवति. आचार्यो भदन्तमतं केनचिद् भागेनाभिप्रेतं केनचिद् भागेनानभिप्रेतं दर्शयन्न् आह. न त्व् इयतेति विस्तरः. यदि कश्चिद् एवं प्रयोजयेत्. मन्मातरं मारयेति. उच्चलिते च मारके तस्यैवं भवेत्. हता तेन मन्मातेति. तस्य हताभिमानिन आनन्तर्यकर्म स्यात्. न चेष्यते. तस्मात् स्वयं घ्नन्न् इति भदन्तेन विशेष्यं वक्तव्यम्. तत् एवाह. स्वयं तु घ्नत इति विस्तरः. एतावांश् चेतनासमुदाचार इति. हनिष्यामि हन्मि हतम् इति. युक्तरूप इति. युक्त एव युक्तरूप इति. स्वार्थे रूपप्रत्ययः. नामधेयवत्. [तिब्. 16a] यथा नामैव नामधेयम् इत्य् एके व्याचक्षते. प्रशस्तरूपो युक्तरूपः. युक्तं वा रूपं स्वभावो ऽस्येति युक्तरूपः. तथैवसंज्ञायमान इति. यथैवाविज्ञप्तिर् दुरवबोधा. तथैव संततिपरिणामविशेषो ऽपीति. चित्तान्वयकायप्रयोगेणेति. चित्तपूर्वकेण कायप्रयोगेणेत्य् अर्थः. ताभ्यां पृथग्भूतम् इति. चित्तकायाभ्यां पृथग्भूतं. यत्कृतप्रयोगसंभूतेति. येन कृतो यत्कृतः. यत्कृतात् प्रयोगात् संभूता. क्रियापरिसमाप्तिः कर्मपथपरिसमाप्तिः. तस्यैव चित्तचैत्तस्य प्रयोक्तुस् तन्निमित्तस् तत्प्रयोगनिमित्तः संततिपरिणामो भवतीति. भवति परितोषो ऽस्माकम् इति वाक्यशेषः. चित्तचैत्तसंतानाच् चायत्यां फलोत्पत्तेः. नाविज्ञप्तिः. किं. भवति परितोष इति वर्तते. विज्ञप्त्यभावाद् इत्य् एवमादीनि. समुत्थापकस्य धर्मस्याभावात् समुत्थाप्यस्य धर्मस्याभाव इत्य् अर्थः. अविज्ञप्तिर् द्रव्यतो नास्तीति साधितम् एतत्. आदिशब्देनाभ्युपेत्याकरणमात्रत्वात्. अतीतानि महाभूतान्य् [तिब्. 16b] उपादाय प्रज्ञप्तेः. तेषाम् अविद्यमानत्वादि. तद् एवास्तु. धर्मायतनपर्यापन्नम् इति. यद् ध्यायिनां समाधिविषयरूपं समाधिप्रभावाद् उत्पद्यत इत्य् उक्तं तद् ध्य् अनिदर्शनं चाप्रतिघं च. अंग तावद् आचक्षेति. अंगाप्रातिलोम्य इति पठ्यते. हन्त तावद् आचक्षेति. एहि तावद् आचक्षेत्य् अर्थ इत्य् अपरे. अतो निमित्त इति विस्तरः. यत एवम्. अतो निमित्ते ऽविज्ञप्तौ नैमित्तिकोपचारात्. सम्यगाद्युपचारात्. अविज्ञप्तौ तदा व्याक्रियते. सम्यग्वाक्कर्मन्ताजीवाख्या क्रियत इत्य् अर्थः. आशयं चाश्रयं चेति. आशयः प्राणातिपाताद्यकरणाशयः. श्रद्धाद्याशयो वा. आश्रय आश्रयपरावृत्तिः. (##) अतो निमित्ते आशये आश्रये च नैमित्तिकोपचारं. सम्यग्वागाद्युपचारं कृत्वाष्टौ मार्गांगानि व्यवस्थाप्यन्त इति. तद् अक्रियामात्रम् इति. मिथ्यावागाद्यक्रियामात्रं. कतमत् तद् इत्य् आह. यद् असाव् इति विस्तरः. यद्य् अक्रियामात्रम् अंगं कथं तद् अनास्रवम् इत्य् आह. तच् चानास्रवमार्गसंनिश्रयलाभाद् अनास्रवम् इति. यद्य् अक्रियामात्रम् अंगं. तथाद्रव्यसत्. कथम् अष्टाव् अंगानि भवन्तीत्य् आह. न हि सर्वत्रेति [तिब्. 17a] विस्तरः. विधिपूर्वम् इति. शीलग्रहणविधिपूर्वं. अन्यचित्तो न संवृतः स्याद् इति चेत्. यदि सा चेतना संवरः. तस्माच् चेतनाचित्ताद् अन्यचित्तो न संवृतः स्यात्. यथा चेतना या कायवाचौ संवृणोति नासौ तदानीम् अस्तीति. न तद्भावनयेति विस्तरः. नैतद् एवं. तद्भावनया चित्तसंतानभावनया क्रियाकाले प्राणातिपातादिचित्ते प्रत्युपस्थिते स्मरतः अहंप्राणातिपातादिभ्यः प्रतिविरत इति प्रत्युपस्थितस्मृतेः. तत्प्रत्युपस्थानाद् यया चेतनया कायवाचौ संवृणोति. तस्याः सम्मुखीभावात्. इत्यर्थम् एव तस्याः समादानम् इति. कथम्. अयम् अक्रियाप्रतिज्ञाम् अनुस्मृत्य दौःशील्यं न कुर्याद् इति. न कश्चिन् मुषितस्मृतिः शिक्षां भिद्याद् इति. यासाव् अविज्ञप्तिः सेतुभूता दौःशील्यं प्रतिबध्नाति. सा तदानीं विद्यत इति. (IV.5cd) न हि सैव सामग्रीति विस्तरः. न सैव पृथिवीधात्वादीनां महाभूतानां विज्ञप्त्याश्रयाणां सामग्री सूक्ष्मफला चानिदर्शनाप्रतिघविज्ञप्तिफलत्वात् औदारिकफला च सनिदर्शनसप्रतिघविज्ञप्तिफलत्वाद् युज्यते. तस्माद् [तिब्. 17b] अन्यान्य् एव महाभूतानि उपादायाविज्ञप्तिर् उत्पद्यते. (IV.6ab) यदातनी विज्ञप्तिर् इति विस्तरः. यदाभवा विज्ञप्तिर् यदातनी विज्ञप्तिः. एवं तदातनानि महाभूतानि. यत्कालसंभूता विज्ञप्तिः किं तत्कालसंभूतान्य् एव महाभूतान्य् उपादायाविज्ञप्तिर् उत्पद्यते. सर्वम् इति. सर्वम् उपादायरूपं विज्ञप्तिर् अविज्ञप्तिर् ध्यानानास्रवसंगृहीता चक्षुःश्रोत्ररूपशब्दादि चैवं समानकालान्य् एव महाभूतान्य् उपादाय वर्तते. प्रायेणेति ग्रहणं किंचित् कामावचर्यविज्ञप्तिनिरासार्थं. अत एवाह. किंचिद् वर्तमानम् अनागतं अतीतानि महाभूतान्य् उपादायेति. किंचिद् उपादायरूपं वर्तमानम् अतीतानि महाभूतान्य् उपादाय वर्तते. किंचिद् अनागतम् उपादायरूपम् अतीतानि महाभूतान्य् उपादाय वर्तते. किं पुनस् तद् उपादायरूपं यद् एवं भूतम् इति दर्शयन्न् आह. ## कामावचरसम्वरादिग्रहणकाले अविज्ञप्तिः सहजानि महाभूतान्य् उपादायोत्पद्यते. एवम् अन्याप्य् अविज्ञप्तिस् तान्य् एवोपादायोत्पद्यते. यस्मात् तान्य् अस्या आश्रयार्थेन संभवन्ति. यथान्येषाम् उपादायरूपाणां प्रत्युत्पन्नानि (##) महाभूतान्य् आश्रयः [तिब्. 18a] एवं तस्या अतीतान्य् आश्रयः. प्रवृत्त्यनुवृत्तिकारणत्वाद् यथाक्रमम् इति. अतीतानि महाभूतानि प्रवृत्तिकारणत्वात् आक्षेपकारणत्वात् आश्रयार्थेन भवन्ति. प्रत्युत्पन्नानि शरीरमहाभूतान्य् अनुवृत्तिकारणत्वाद् अधिष्ठानकारणत्वात् संनिश्रयार्थेन भवन्ति. चक्रस्येवेति विस्तरः. यथा चक्रस्य पाण्यावेधः. एवम् अस्याः प्रवृत्तिकारणं. यथा भूमिप्रदेशः. एवम् अनुप्रवृत्तिकारणं. (IV.6cd) कालनियमम् उक्त्वा भूमिनियमं पृच्छति. अथ कुतस्त्यानीति विस्तरः. यावच् चतुर्थध्यानभूमिकम् इति. आरूप्येषु भूतभौतिकानाम् अभावात्. धात्वपतितत्वाद् इति. अनास्रवस्य कायवाक्कर्मणो धात्वप्रतिसंयुक्तत्वात्. नास्ति नियमत इत्य् अभिप्रायः. अनास्रवाणि तर्हि महाभूतान्य् उपादाय कस्मान् न भवतीत्य् अत आह. अनास्रवाणां च महाभूतानाम् अभावाद् इति. किं पुनर् अस्या महाभूतैः कार्यम् इत्य् अत आह. तद्बलेन चोत्पत्तेर् इति. महाभूतबलेन चोत्पत्तेर् इत्य् अर्थः. अथ चित्तबलेनैव तदुत्पत्तिः कस्मान् न भवति. अनुपादायरूपत्वप्रसंगात्. (IV.7, 8) अविज्ञप्तिर् अनौपात्तिकेति. अमूर्तत्वाच् चित्तचैत्ताधिष्ठानभावायोगात्. ## [तिब्. 18b] कुशलाकुशलत्वात् न विपाकजा ## इति वचनात्. विपाकजस्य चाव्याकृतत्वाद् ## इति वचनात्. नौपचयिकी उपचयाभावात्. पारिशेष्यान् नैष्यन्दिकी. ## सत्त्वसंतानपतितत्वात्. ## नैष्यन्दिकोपात्तमहाभूतजा. समुत्थापकचित्तापेक्षत्वात् असमाहितचित्तविज्ञप्त्यधिकाराच् च. न स्वप्नसमाध्याद्यौपचयिकमहाभूतजा. अत एव च न विपाकजमहाभूतजा. ## विस्तरः. सास्रवानास्रवसमाधिजत्वात्. ध्यानानास्रवजसम्वराविज्ञप्तिः समाधिजेत्य् उच्यते. अनुपात्तानि च महाभूतान्य् उपादायेति. समाहितचित्तवशेन तत्र शरीरे चित्तानुवृत्तित्वात्. उपात्तानि हि महाभूतानि निरोधसमापत्त्याद्यवस्थासु (##) चित्तम् अन्तरेणापि वर्तन्ते. यावत् संभिन्नप्रलापाद् इति. यावच्छब्देनादत्तादानात् काममिथ्याचारान् [तिब्. 19a] मृषावादात् पैशुन्यात् पारुष्यात् संभिन्नप्रलापाद् इति. चित्तवत् भूताभेदात्. यथा तदुत्पादकं चित्तम् अभिन्नम्. एवं भूतान्य् अपि तदुत्पादकान्य् अभिन्नान्य् एव. न चाधारार्थेनाविज्ञप्तेर् महाभूतान्य् आश्रयः. किं तर्हि. तत्प्रवर्तनार्थेन. तस्माद् ## वचनं न विरुध्यति. प्रातिमोक्षसम्वरे त्व् अन्यान्यानीति. अचित्तानुपरिवर्तनीयत्वात्. विज्ञप्तिस् तु नैष्यन्दिकीति. आक्षेपवशेनानुवृत्तेः. उपात्ता तु कायिकीति. न वाचिकीत्य् अर्थः. कायिकी हि कायमहाभूताविनिर्भागवर्तित्वात् तदाश्रयभूतानाम् उपात्ता. न तु वाचिकी. तद्विनिर्भागवर्तित्वात्. अत्र चोदयन्ति. शास्त्रविरुद्धम् एतद्. एवं ह्य् आह. यानीमान्य् उपासकस्य पञ्च शिक्षापदानि. एषां कत्य् उपात्तानि. कत्य् अनुपात्तानि. आह. सर्वाण्य् अनुपात्तानीति. अविज्ञप्तिलक्षणशिक्षापदाभिसंधिवचनाद् बाहुलिकत्वाद् वा तथानिर्देशस्येत्य् अदोषः. पुनःप्रबन्धाद् अवैभाषिकीयम् [तिब्. 19b] इति. एकसंस्थानोत्पत्ताव् इतरसंस्थानानिवृत्तेः. कथं विस्तरेण यावत् संस्थानद्वयं सिध्यतीति. अन्योन्यावकाशदानात्. तन्महाभूतैर् अभिव्यापनाद् इति. विज्ञप्त्याश्रयैर् महाभूतैर् अङ्गस्याभिव्यापनात्. अनभिव्यापने च पुनर् विज्ञप्तिमहाभूतैः कथं कृत्स्नेनांगेन विज्ञापयेत्. न हि शक्यते वक्तुं. कायैकदेशेनासौ विज्ञापयति. न सर्वकायेनेति. विज्ञप्त्याश्रयाणि महाभूतानि तदंगं न व्याप्यावतिष्ठन्त इति. सुषिरत्वात् कायस्यास्ति तेषाम् अवकाश इति. अभिव्यापने ऽपि न महीयसाङ्गेन भवितव्यं. सुषिरत्वेन कायानुप्रवेशात्. पीनेन तर्हि गुरुणा वा तेनांगेन न भवितव्यं. सूक्ष्मत्वात्. (IV.9, 10ab) ## इति. ## इति वचनात्. द्विविधम् उक्तं. ## इति वचनात्. त्रिविधम् उक्तं. ## इति. कायवाक्कर्मणो विज्ञप्त्यविज्ञप्तित्वे भेदात्. चेतनात्मनः कर्मणश् च पञ्चसत्त्वात् पञ्चविधम् उक्तं. ## (##) इति. [तिब्. 20a] कुशलाकुशलैवाविज्ञप्तिर् इत्य् अर्थाद् उक्तं भवति. बलवत् कर्मेति. अविज्ञप्तिलक्षणं. ## अपिशब्दाद् इतिचशब्दार्थेनापिशब्देन काम इत्य् आकृष्यते. अनास्रवाविज्ञप्तिवद् इति. यथा न च तावद् अनास्रवाया अविज्ञप्तेर् अनास्रवाणि महाभूतानि. अथ च पुनर् यस्यां भूमौ जातस् ताम् उत्पादयति. तद्भूमिकानि महाभूतान्य् उपादायोत्पद्यते. एवं न च तावद् आरूप्याणि महाभूतानि स्युः. अथ च पुनर् यस्यां भूमौ जात आरूप्याम् उत्पादयति. तद्भूमिकानि महाभूतान्य् उपादायारूप्यावचर्य् अविज्ञप्तिर् भविष्यतीति. न. तस्या धात्वपतितत्वाद् इति. नेहासाम्यात्. यस्माद् अविज्ञप्तिर् अनास्रवा धात्वपतिता कामरूपारूप्यावचरीति. तृष्णाभिर् अस्वीकृतत्वात् तस्या धातुतो भूमितो वा नैव सभागानि नापि विसभागानि महाभूतानि भवन्तीत्य् अतो यत्रजातस् तत्रजानि महाभूतान्य् उपादायोत्पद्यते. आरूप्यावचरी त्व् अविज्ञप्तिर् नार्हति कामरूपावचराणि विसभागानि महाभूतान्य् उपादाय भवितुं. धातुपतितवाद् इत्य् अभिप्रायः. किं च. सर्वरूपवैमुख्याच् चारूप्यसमापत्तिर् नालं रूपोत्पत्तये. रूपभूमिका त्व् अनास्रवा समापट्तिर् अलं [तिब्. 20b] रूपोत्पत्तये ऽविज्ञप्त्युत्पत्तये इत्य् अर्थः. कस्मात्. सर्वरूपवैमुख्याद् इत्य् अभिप्रायः. कथं चारूप्यसमापत्तेः सर्वरूपं वैमुख्यम् इत्य् अतो ब्रवीति. विभूतरूपसंज्ञत्वाद् इति. विगतरूपसंज्ञत्वाद् इत्य् अर्थः. दौःशील्यप्रतिपक्षेण शीलम् इति विस्तरः. दौःशील्यं कामावचरम् अकुशलसमुत्थानत्वात्. तस्य रूपभूमिकं शीलम् अविज्ञप्तिलक्षणं प्रतिपक्ष इति युज्यते. आरूप्यावचरम् अप्य् एवं भविष्यतीति चेद् अत आह. आरूप्याश् च कामधातोर् इति विस्तरः. आरूप्याः कामधातोश् चतसृभिर् दूरताभिर् दूरे. दूरत्वाच् चारूप्यसंगृहीतं शीलं कामधातुप्रतिपक्षे न कल्पते. चतस्रश् च दूरता व्याख्याताः पुरस्ताद् इति न पुनर् व्याख्यायन्ते. प्रतिपक्षदूरता चात्रोदाहरणं. ## इति. सविचारयोर् एव भूम्योर् इत्य् अवधारणार्थ आरंभः. वितर्क्य विचार्य वाचं भाषत इति वितर्कविचारपूर्वकत्वात् कायवाक्कर्मणोः. ## न केवलम् अविचारासु भूमिष्व् इति दर्शयति. ब्रह्मलोक एवास्तीत्य् उक्तं भवति. तत ऊर्ध्वम् इति. ब्रह्मलोकाद् ऊर्ध्वं. बाह्यमहाधूतहेतुकम् इति. वायुप्रभृतीनां [तिब्. 21a] शब्दायतनं. विज्ञप्तिशब्दप्रतिषेधपरम् एतद् वचनं (##). न तु बाह्यमहाभूतहेतुकम् एव. पाण्याद्यङ्गशब्दो ऽपि हि द्वितीयादिषु ध्यानेषु संभवति. अन्यथा हि शास्त्रविरोधः स्यात्. तथा हि शास्त्र उक्तं. शब्दधातुना कः समन्वागतः. आह. कामरूपावचरः. को ऽसमन्वागतः. आह. आरूप्यावचर इति. न हि बाह्येनासत्त्वसंख्यातेन समन्वागतो युज्यते. ## इति वचनात्. अस्यैव च दोषपरिहारार्थम् अन्ये पुनर् आहुर् इति. द्वितीयादिष्व् अपि ध्यानेषु विज्ञप्तिर् अस्तीति. किंभूमिका. प्रथमध्यानभूमिका. वैभाषिकपक्ष एवायं. न पक्षान्तरं. ## इति सिद्धान्तात्. एवं तर्हि द्वितीयादिध्यानभूमिका भवति पक्षान्तरं. सा तु किं व्याकृता उताव्याकृतेत्य् आह. अनिवृताव्याकृता. न तु कुशला न क्लिष्टेति. परस्परसंभाषणादिकुर्वतां ततस्त्यानाम् अव्याकृता विज्ञप्तिर् भवति. [तिब्. 21b किंकारणं न कुशला न क्लिष्टास्तीत्य् आह. न हि तेषूपपन्न इति विस्तरः. न हि द्वितीयादिषु ध्यानेषूपपन्नः तथाजातीयं कुशलक्लिष्टजातीयम् अधोभूमिकं चित्तं संमुखीकरोति. येन चित्तेन कुशलां क्लिष्टां वा विज्ञप्तिं समुत्थापयेत्. किंकारणम् इति आह. न्यूनत्वात् प्रहीणत्वाच् चेति. कुशलम् अधोभूमिकं न्यूनत्वान् न संमुखीकरोति. प्रहीणत्वाच् चेति न क्लिष्टम्. अर्थाद् एतद् उक्तं भवति. अव्याकृतम् अधोभूमिकं चित्तं संमुखीकरोति. तेन तां समुत्थापयतीति. एतद् उक्तं भवति. अधोभूमिकेन चित्तेनोर्ध्वभूमिका विज्ञप्तिर् उत्थाप्यत इति. तद् एवं नेच्छन्ति वैभाषिकाः. प्रथमध्यानिकैव हि सा विज्ञप्तिः प्रथमध्यानभूमिकचित्तसमुत्थापितत्वात्. तस्माद् आह. पूर्वम् एव तु वर्णयन्तीति. तच् च कामधाताव् इति. तच् च भावनाप्रहातव्यं निवृतव्याकृतं चित्तं कामधातौ नास्ति. सत्कायान्तग्राहदृष्टिसंप्रयुक्तम् एव हि कामधातौ निवृताव्याकृतं चित्तम् इष्यते. तेन च न विज्ञप्तिः समुत्थाप्यते. अन्तर्मुखप्रवृत्तत्वात्. (IV.10cd, 11) स्वभावत इत्य् आत्मतः. परमक्षेमत्वाद् इति. अक्षेमलेशानुबन्धभावात्. [तिब्. 22a] यद् धि स्वभावसंप्रयोगसमुत्थानतः कुशलं न तत् परमक्षेमम् इत्य् उक्तं भवति. असंप्रयुक्तानां कुशलत्वाभावाद् इति. कुशलमूलादिभिर् असंप्रयुक्तानां चैत्तादीनां कुशलत्वाभावात्. तत्संप्रयोगकुशलत्वसिद्धिः. तैर् एव कुशलमूलादिसंप्रयुक्तैर् इत्य् आदिशब्देन ह्र्यपत्राप्ययोर् ग्रहणं. औषधिपानीयसंभूतक्षीरवद् इति. पीतौषधपानीयाया (##) गोर् यत् क्षीरं. तद् औषधपानीयसंभूतं. प्राप्तीनां त्व् इति विस्तरः. प्राप्तीनां कुशलानां विसभागचित्तसमुत्थापितानां. विसभागं चित्तं कुशलाद् अन्यत्. विचिकित्सया कुशलमूलप्रतिसंधाने याः कुशलानां प्राप्तयः. तासां कुशलत्वं. न तावत् परिनिर्वाणवत् परमार्थक्षेमत्वात्. नाप्य् अलोभादिवत् स्वभावतः कुशलम् अतत्स्वभावत्वात्. नापि वेदनादिवत् संप्रयोगतो विप्रयुक्तत्वात्. नापि समुत्थानतस् तत्समुत्थानचित्तस्य [तिब्. 22b] क्लिष्टत्वात्. एवं पुनर्भवप्रतिसंधाव् अपि उपपत्तिप्रतिलंभिककुशलप्राप्तयो वक्तव्याः. कथं तासां कुशलत्वम् इति वक्तव्यम् एतत्. कर्तव्यो ऽत्र यत्न इत्य् अभिप्रायः. अत्र परिहरन्ति. कुशलमूलसमुत्थापनीयत्वाद् अनागतावस्थायाम् एव ताः कुशलमूला भवन्ति. क्लिष्टेन चित्तेन तत्प्राप्तिविबन्धो ऽपनीयते. न तत्कुशलत्वम् आपद्यत इति. सर्वदुःखप्रवृत्त्यात्मकत्वेनेति. सर्वस्य दुःखस्य प्रवृत्तिर् आत्मा स्वभावो ऽस्येति सर्वदुःखप्रवृत्त्यात्मकः. तद्भावेन. परमार्थेनाक्षेमः संसारः. कायवाक्कर्मजात्यादिप्राप्तय इति. कायवाक्कर्माणि विज्ञप्त्यविज्ञप्तिस्वभावान्य् असम्वरनैवसम्वरनासम्वरसंगृहीतानि. जात्यादयो जातिजरास्थित्यनित्यतालक्षणालक्षणस्वभावः. प्राप्तयो ऽकुशलानां. व्याध्यपथ्यौषधादिभिर् उपमेया इति. संसारो व्याधिनोपमेयः. व्याधिसंसार इत्य् अर्थः. लोभादीन्य् अपथ्यौषधेनोपमेयानि. अन्यसंप्रयोगसमुत्थानापेक्षत्वात्. तत्संप्रयुक्ता अपथ्यौषधिमिश्रपानीयेन. कायवाक्कर्मजात्यादिप्राप्तयो [तिब्. 23a] 'पथ्यौषधपानीयसंभूतक्षीरेणोपमेयाः. एवं तर्हीति विस्तरः. यदि परमार्थेनाकुशलः संसारः. न किंचित् सास्रवम् अव्याकृतं भविष्यति कुशलं वा. संसाराभ्यन्तरत्वात् सास्रवस्य. परमार्थत एवम् उक्तम् इति अभ्युपगतम् एतत् सर्वं संसारपर्यापन्नम् अकुशलम् इति. विपाकं तु प्रतीति विस्तरः. यद् विपाकं प्रति न व्याक्रियते. सविपाकम् एतद् इति. तद् अव्याकृतम् इत्य् उच्यते. तद् उक्तं भवति. यत् सास्रवं. तद् अकुशलं परमाक्षेमत्वात्. विपाकं प्रत्य् अव्याकरणार्थाव्याकृतम् इति. कुशलम् अपि. तथैवाकुशलम्. इष्टविपाकत्वात् कुशलम् इत्य् अवगन्तव्यं. यदि समुत्तानवशाद् इति विस्तरः. चेतनाया एव कुशलाकुशलत्वम् इत्य् अनेनाभिप्रायेण. कायवाक्कर्मणः कुशलाकुशलत्वं विचारयति. किं न महाभूतानाम् इति. कुशलाकुशलत्वं. कुशलाकुशलेन हि चित्तेन कायवाक्कर्म तन्महाभूतानि समुत्थाप्यते. वैभाषिक आह. कर्मणि हि कर्तुर् अभिप्रायो न महाभूतेषु न महाभूतानि कुर्याम् इति. किं तर्हि. इदं कर्म कुर्याम् इति. न कर्मवन् महाभूतानां कुशलाकुशलत्वम् इति. [तिब्. 23b] आचार्य आह. (##) समाहितस्य कर्तुर् अविज्ञप्तौ नास्त्य् अभिप्रायः. अविज्ञप्तिं कुर्यां इति. न चासमाहितं चित्तं तस्याः समुत्थापकम् अस्ति. यद् एवम् अभिप्रायं कुर्यात्. विसभागत्वात् विसदृशत्वात् भूमितो ऽसमाधानाद् वा. कथं तस्याः समाहिताया अविज्ञप्तेः कुशलत्वं. महाभूतवत् तस्याः कुशलत्वं न स्याद् इत्य् अभिप्रायः. दिव्ययोर् अपि वा चक्षुःश्रोत्रयोः कुशलत्वप्रसंग इति. यद्य् अन्तरेणापि तदभिप्रायम् अविज्ञप्तेः कुशलम् इति. अथ वा अयम् अस्याभिसम्बन्धः. यदि विसभागासमाहितचित्तवशेन तस्याः कुशलत्वं. दिव्ययोर् अपि चक्षुःश्रोत्रयोः कुशलत्वप्रसंगः. प्रयोगकाले तदभिप्रायसंभवात्. न च तयोः कुशलम् अस्त्य् ## इति वचनात्. (IV.12-14) यद् उक्तं दर्शनप्रहातव्यं चित्तं विज्ञप्तेर् असमुत्थापकम् इति. दर्शनप्रहातव्यस्यांतर्मुखप्रवृत्तत्वाद् इत्य् एवं ब्रुवतां किं तर्हि भगवतोक्तम् इति विरुध्यते. तद् भगवतोक्तम् इति वाक्यार्थः. किं तद् इत्य् उच्यते. ततो मिथ्यादृष्टेर् इति विस्तरः. कथं मिथ्यादृष्टेर् दर्शनप्रहातव्यायाः [तिब्. 24a] मिथ्यावाक् विज्ञप्तिस्वभावा मिथ्याकर्मान्तश् च तत्स्वभाव एवेत्य् उक्तम् इति. ## इति. हेतुत्थानं च तत्क्षणोत्थानं च हेतुतत्क्षणोत्थानं. हेतुतत्क्षणोत्थानम् इति संज्ञितं ## इति संज्ञीकृतं. अथ वा हेतुतत्क्षणोत्थानं संज्ञास्येति हेतुतत्क्षणोत्थानसंज्ञं. हेतुतत्क्षणोत्थानसंज्ञीकृतं ## हेतुसमुत्थानम् इति. समुत्तिष्ठते ऽनेनेति समुत्थानं. हेतुश् च स समुत्थानं च तत् हेतुसमुत्थानं. तत्क्षणसमुत्थानम् इति. स क्षणः क्रियाक्षणः. तत्क्षणे समुत्थानं तत्क्षणसमुत्थानं. तत्रैव क्षणे समुत्थानसद्भावात्. तत्रैव क्रियाक्षणे तत्क्षणसमुत्थानस्य भावाद् इत्य् अर्थः. आक्षेपकत्वाद् इत्य् उत्पादकत्वात्. किम् इदानीम् इति विस्तरः. तस्य तत्क्षणसमुत्थानस्य तस्यां विज्ञपनक्रियायां सामर्थ्यं. येन तदानीं तदनुवर्तकम् इत्य् उच्यते. तेन हीति विस्तरः. तेन हि तत्क्षणसमुत्थानेन विना असौ विज्ञप्तिर् मृतस्येव न स्याद् आक्षिप्ता सती हेतुसमुत्थानेन जनितापि सती. तद्यथा. कश्चिद् ग्रामं गमिष्यामीत्य् आक्षिप्तक्रियान्तरा म्रियेत्. तस्यानुवर्तकचित्ताभावाद् (##) गमनं न भवति. तद्वत्. अचित्तकस्य तर्हीति [तिब्. 24b] विस्तरः. यदि तत्क्षणसमुत्थानेन विनासौ मृतस्येव न स्यात्. निरोधसमापत्तिलाभिनः कस्यचिद् उपसंपाद्यमानस्य कायविज्ञप्तिम् आबध्नतः तत्कालोपस्थितनिरोधसमापत्तित्वाद् अचित्तकस्य संवरोत्पत्तौ कर्मवाचनावसानकालीनायां तत्संवरान्तर्गता कायविज्ञप्तिः कथं भवति. कथम् उत्पद्यते तत्क्षणसमुत्थानं विनेत्य् अर्थः. एवं विरोधिते समाध्यंतरः श्रीयते. स्फुटतरा तर्हीति. तत्क्षणसमुत्थानेन सचित्तकस्य व्यक्ततरा विज्ञप्तिर् भवतीत्य् एतत् तस्य सामर्थ्यं. ## इति. प्रवर्तकम् एव दृष्टिहेयम् इत्य् अवधार्यते. कथं पुनस् तत् प्रवर्तकम् इत्य् आह. तत्समुत्थापकयोर् वितर्कविचारयोर् निदानभूतत्वात् हेतुभूतत्वात्. विज्ञप्तेः प्रवर्तकम् इति. न त्व् अनुवर्तकम् इति विस्तरः. यत् तद् बहिर्मुखं चित्तम् अनुवर्तकं. तस्य यो विज्ञप्तिक्रियाकालः. तस्मिं तदभावात्. तस्य दर्शनप्रहातव्यस्य प्रवर्तकस्याभावाद् इत्य् अर्थः. अतस् तन् नानुवर्तकं. अयं चान्यो दोषः. तत्समुत्थापितं च रूपम् इति विस्तरः. यदि तद् अनुवर्तकं स्याद् दर्शनप्रहातव्यं. तेन दर्शनप्रहातव्येन समुत्थापितं कायवाग्विज्ञप्तिरूपं दर्शनप्रहातव्यं स्यात्. यथा भावनाप्रहातव्येन चित्तेन समुत्थापितं [तिब्. 25a] कायवाक्कर्म भावनाप्रहातव्यम् इति. किं स्याद् इति चोदकः. अभिधर्मो बाधितः स्याद् इति वैभाषिकः. ## इति वचनात्. किं च विद्याविद्याभ्यां चाविरोधात्. विद्यया दर्शनमार्गेण सत्कायदृष्ट्यादिवत् तस्य रूपस्याविरोधात्. अप्रहाणाद् इत्य् अर्थः. दृष्टसत्यानाम् अपि तत्समन्वागतत्वान् नास्ति रूपं दर्शनप्रहातव्यं. अविद्यया चाविरोधात्. किं चाविद्ययापि रूपं न विरुध्यते. न हि क्लिष्टाक्लिष्टरूपसमुदाचारावस्थायां तत्प्राप्तिप्रवाहे वा सत्य् अविद्या न भवति अविद्यायां च सत्यां तन् न भवति. यथा अनास्रवो मार्गो ऽविद्यया विरुध्यते. पृथग्जनावस्थायां तदनुत्पादात्. तदुत्पादे वार्यवस्थायां कस्याश्चिद् अविद्यायाः प्रहाणात्. तद् एवम् अनास्रववद् अप्रहातव्यम् अपि न भवति. न चेद् अप्रहातव्यं. नापि दर्शनप्रहातव्यं. पारिशेष्याद् भावनाप्रहातव्यम् इति सिद्धं. इतर आह. [तिब्. 25b] साध्य एष पक्षो विद्यया रूपं न विरुध्यत इति. यो हि दर्शनप्रहातव्यं रूपम् इच्छति. स कथं विद्यया रूपस्याविरोधं ग्रहीष्यति. वैभाषिक आह. भूतान्य् अपीति विस्तरः. यदि तद् रूपं दर्शनप्रहातव्यचित्तसमुत्थापितं (##) दर्शनप्रहातव्यं स्यात्. तदाश्रयभूतान्य् अपि तर्हि दर्शनप्रहातव्यानि स्युः. कस्मात्. समानचित्तोत्थापितत्वात्. येन हि दर्शनप्रहातव्येन चित्तेन तद् रूपं समुत्थापितं. तेनैव तदाश्रयभूतान्य् अपीति. न च तानि तथा भवितुम् अर्हन्ति. अक्लिष्टाव्याकृतत्वात्. दर्शनप्रहातव्यानां च क्लिष्टत्वात्. इतर आह. नैवं भविष्यति. दर्शनप्रहातव्यानि स्युर् इति. कथम् इत्य् आह. यथा न कुशलाकुशलानि भवन्ति. यथा येन चित्तेन कुशलाकुशलेन कुशलाकुशलं रूपं समुत्थापितं. तेनैव तदाश्रयभूतानि समुत्थापितानि. तच् च कायवाक्कर्मस्वभावं रूपं कुशलाकुशलं. न तदाश्रयभूतानीति. तद्वत्. स एव पुनः परावृत्याह. अथ वा पुनर् भवंतु दर्शनप्रहातव्यानीति. वैभाषिक आह. नैवं शक्यं भवितुम्. दर्शनप्रहातव्यानीति वाक्यशेषः. कस्मात्. अक्लिष्टस्य [तिब्. 26a] धर्मस्य विद्याविद्याभ्याम् अविरोधात्. न ह्य् अक्लिष्टो धर्मः अनिवृताव्याकृतः कुशलसास्रवश् च विद्ययानास्रवेण मार्गेण विरुध्यते. यथा क्लिष्टा धर्माः प्राप्तिच्छेदाद् विरुध्यंते. तदालम्बनक्लेशप्राप्तिच्छेदात् तु विरोधो न प्रतिषिध्यते. नाप्य् अविद्यया विरुध्यते. प्राप्तिच्छेदेन तदालम्बनक्लेशप्रहातव्येन च. भूतानि चाक्लिष्टानि. तत्र यद् उक्तम् अथ वा पुनर् भवंत्व् इति. तद् अयुक्तं. तद् एवम् अत्र साधनम् उत्तिष्ठते. न दर्शनप्रहातव्यानि क्लिष्टरूपाश्रयमहाभूतानि. अक्लिष्टत्वात्. अक्लिष्टचित्तचैत्तधर्मवद् इति. तद् एवं वैभाषिकः ## इति सचोद्यपरिहारं प्रतिष्ठाप्य निगमयति. अतो हेतुसमुत्थानम् इति विस्तरः. यद् उक्तं मिथ्यादृष्टेर् मिथ्यासंकल्पो यावत् मिथ्याकर्मान्त इति. तस्य सूत्रस्य न विरोधो भवतीति. प्रवर्तकं चानुवर्तकं चेति. अन्तर्बहिर्मुखप्रवृत्तत्वात्. ## इत्य् अवधारणम् अविकल्पकत्वात्. [तिब्. 26b] नोभयम् अनास्रवम् इति. न प्रवर्तकं. नाप्य् अनुवर्तकं. समाहितान्तर्मुखप्रवृत्तत्वात्. अम्लायमानेति. अहीयमाना. चानट्प्रत्ययन्तश् चायं शब्दः. कुशलैकताना इति. कुशलैकप्रबन्धा इत्य् अर्थः. बुद्धो भगवान् नाग इत्य् उक्तः सूत्रे. कथं. तथागत उदायिन् सदेवके लोके समारक इति विस्तरेणोक्त्वाह आगो न करोति कायेन वाचा मनसा. तस्मान् नाग इत्य् उच्यते इति. आगो न करोतीत्य् अपराधं न करोतीत्य् अर्थः. अनिच्छयास्येति. अनिच्छयास्य बुद्धस्य चित्तस्याविसरणाद् विषयेष्व् अगमनाद् एवम् उक्तं. (##) ## इति विस्तरः. चतुर्ष्व् ईर्यापथेषु चरं चरामीति. यावन् निषीदम् निषीदामीत्य् उपस्थितस्मृतित्वान् नित्यसमाहितः स उच्यते. निरभिसंस्कारवाहित्वाद् इति. अभावो हि संस्कारस्य प्रयत्नस्य निरभिसंस्कारं. निरभिसंस्कारं वहतीति निरभिसंस्कारवाही. तद्भावः. तस्माद् इति. न वा सर्वं दर्शनप्रहातव्यं प्रवर्तकम् इति. स्याद् एतद् एवं. यदि सर्वं दर्शनप्रहातव्यं प्रवर्तकम् इष्येत. न तु सर्वं. किं तर्हि. मिथ्यादृष्ट्यादिकम् एव प्रवर्तकं विज्ञप्तेर् न सत्कायदृष्ट्यादिकम् [तिब्. 27a] इत्य् अत आह. न वा सर्वम् इति विशेषणं वक्तव्यम् ईदृशं प्रवर्तकम् ईदृशं नेति. अकुशलाव्याकृतचित्तस्येति. उपसंपाद्यमानस्य केनचिद् योगेनाकुशलाव्याकृतचित्तस्य. प्रातिमोक्षसम्वरविज्ञप्तिर् अंजल्यादिका कुशला न प्राप्नोति. तदनुवर्तकचित्तम् अकुशलाव्याकृतम् इति कृत्वा. यथा प्रवर्तकम् इति विस्तरः. यथा प्रवर्तकं चित्तं भावनाप्रहातव्यम्. तथा विज्ञप्तिर् व्यवस्थाप्यते. न तु यथा दर्शनप्रहातव्यं प्रवर्तकं तथा व्यवस्थाप्यते. कस्मात्. भावनाहेयेनान्तरितत्वात्. यस्मात् तत्प्रवर्तकं दर्शनप्रहातव्यं भावनाहेयेन प्रवर्तकेनान्तरितं. कथं कृत्वा. तद्यथास्त्य् आत्मेति मया परेषां गमयितव्यम् इति पूर्वम् एवावधार्य ततो वाक्समुत्पादकेन चित्तेन बहिर्मुखप्रवृत्तेन भावनाप्रहातव्येन सवितर्केण सविचारेण वाचं भाषते. अस्त्य् आत्मेत्य् एवमादि. अतो यथा प्रवर्तकम् इति विस्तरः. तद् एवम् अवश्यं दर्शनप्रहातव्यस्य प्रवर्तकस्यानन्तरं प्रवर्तकम् एव भावनाप्रहातव्यं कुशलम् [तिब्. 27b] अकुशलम् अव्याकृतं चोत्पद्यते. तद्वशाच् च विज्ञप्तेः कुशलादित्वम् इति. एवं तु वक्तव्यम् इति विस्तरः. एवं तु वक्तव्यम् अन्यव्यवहितं भावनाहेयव्यवहितं हेतुसमुत्थानं संधायोक्तम् इति. परंपराहेतुसमुत्थानं संधायेत्य् अर्थः. (IV.15ab) ## विस्तरः. त्रिविधेत्य् उद्दिश्य. ## विवृणोति. संवरश् च सः. असंवरश् च सः. संवरासंवरः. संवरासंवरश् च सः. इतरा च सा. ## समासः. (IV.16) प्रतिनियतलक्षणत्वाद् इति. भिक्षुसंवरस्यान्यल् लक्षणम् एवं यावद् उपवाससंवरस्यान्यल् लक्षणं. तथा हि वक्ष्यति. ## (##) ## अष्टविधत्वे तु सांकर्यसंभवः. य एव हि भिक्षुसम्वरः. स एव भिक्षुणीसम्वर इत्य् एवमादि. श्रामणेरी च पुनः शिक्षमाणा चेति. श्रामणेरी परिवृत्तव्यंजना श्रमणेरो भवति. शिक्षमाणा चापि परिवृत्तव्यंजना श्रामणेर एव भवति. किम् एवं नेष्यते. परिवृत्तव्यंजनो भिक्षुर् भिक्षुसंवरं च त्यजति. भिक्षुणीसंवरं च प्रतिलभत इत्य् अत आह. न च व्यंजनपरिवृत्ताव् इति विस्तरः. न भिक्षुभिक्षुणीव्यंजनप्रादुर्भावे पार्वसंवरत्यागकारणम् अस्ति. [तिब्. 28a] ## इत्य् अत्र यत् कारणम् उक्तं. नाप्य् अपूर्वसंवरप्रतिलंभे कारणम् अस्तीति वर्तते. यद् उक्तं प्रातिमोक्षाख्यः परविज्ञापनादिभिर् इति. अतो विज्ञायते न भिक्षुसंवराद् अन्यो भिक्षुणीसंवर इति. एवं श्रामणेरादीनाम् अपि वक्तव्यं. तस्माद् अभिन्नो ऽनन्यश् चतुर्णां भिक्षुणीशिक्षमाणाश्रामणेर्युपासिकासंवराणां त्रिभ्यो भिक्षुश्रामणेरोपासकसंवरेभ्यः स्वभावः. किं ते संवरा इति विस्तरः. यथा पंचसंख्यायाम् अन्यानि पंच प्रक्षिप्य पंचवृद्धियोगाद् दश भवन्ति. पंचदशसंख्यायां चान्यानि पंच प्रक्षिप्य विंशतिर् भवंति. दीनारसतेरवच् च. यथा पूर्वको दीनारो द्वितीयेन सह सतेरो भवति. तथा हि लोके एकदीनारमूल्येन द्वितीयं दीनारं दीनारमूल्यं वा तेन पूर्वकेण दीनारमूल्येन सहाधिकम् अपेक्ष्य कश्चिद् वक्ता भवेत्. दीनारसतेरो मया लब्ध इति. दीनारद्वयं मया लब्धम् इत्य् अर्थः. किम् एवम् एत उपासकश्रामणेरभिक्षुसंवराः विरतिवृद्धियोगात् प्राणातिपातादिविरतिषु तथैवावस्थितासु पुनर् नृत्यगीतविरत्यादीनाम् अपूर्वाणां विरतीनां [तिब्. 28b] वृद्धियोगाद् अन्योन्य उच्यंते. अन्य उपासकसंवराच् छ्रामणेरसंवरः श्रामणेरसंवराच् चान्यो भिक्षुसंवर इति एकदेशविशेषयोगाद् अन्योन्यव्यवस्थेत्य् अर्थः. आहो स्वित् पृथग् एव ते सकला उपजायन्ते. अन्याः प्राणातिपातादिविरतय उपासकस्य. ततो ऽन्याः श्रामणेरस्य. ततो ऽन्याश् च भिक्षोः. इत्य् एकस्मिं भिक्षुसंताने तिस्रः प्राणातिपातादिविरतयः. एवम् अदत्तादानविरतयः. इत्य् एवमादि. एवं शेषा इति. नृत्यगीतविरत्यादयः. मदप्रमादेभ्य इति. उच्चशयनादिमद्यपानादिभ्यः. बहुतरेभ्यः (##) प्राणातिपातादीनां निदानेभ्य इति. उपासकाच् छ्रामणेरो बहुतरेभ्यः प्राणातिपातादिनिदानेभ्यो निवर्तते. तद्यथा विकालभोजनं प्राणातिपातनिदानं भवेत्. तस्माच् छ्रामणेरो निवर्तते. नोपासक इत्य् एवमादि योज्यं. एवं चासति. एवं च यदि न स्याद् इत्य् अर्थः. भिक्षुसंवरं प्रत्याचक्षाणस् त्यजंस् त्रीन् अपि उपासकसंवरादीन् विजह्यात्. द्वयोर् उपासकश्रामणेरसंवरयोस् तत्र भिक्षुसंवरे ऽन्तर्भावात्. (IV.17) विरतिसमादानाद् इति. विज्ञप्त्यविज्ञप्तिविरतिर् [तिब्. 29a] इति वक्ष्यति. (IV.18) समापादनाद् इति. प्रतिसंस्थापनाद् इत्य् अर्थः. पापकर्मणो हि सत्त्वेषु विषमं संप्रवर्तते. सापि तु विज्ञप्तिचित्ताभ्यां क्रियत इति. विज्ञप्त्या च क्रियते प्रातिमोक्षसंवरसंगृहीता अविज्ञप्तिश् चित्तेन च क्रियते ध्यानानास्रवसंवरसंगृहीता अविज्ञप्तिः. समाधिना क्रियत इत्य् अर्थः. तद् एवं क्रियत इति क्रियेति कर्मसाधनं. क्रियाहेतुत्वाद् इति. क्रियाया हेतुत्वात्. संवरस्थो ह्य् संवरपरिरक्षणार्थं क्रियां विज्ञप्तिलक्षणाम् आरभते. क्रियाफलत्वाच् चेति. विज्ञप्तिलक्षणायाः क्रियायाः फलत्वाद् इत्य् अर्थः. समाधिसंभूता कथं क्रिया भवति. समाधिजायाश् चेतनायाः फलत्वात् सापि क्रिया. प्रातिमोक्षसंवराधिकाराद् वा. न तत्र चित्ताः. एवं तावद् अविशेषेण प्रातिमोक्षसंवरः संशब्द्यत इति. आद्यो ऽपि क्षणो द्वितीयादयो ऽपि च क्षणाः प्रातिमोक्षसंवर इत्य् उच्यते. प्रातिमोक्षस्वभावस् त्व् आद्यक्षण एव. तदर्थम् आह. पुनः आद्ये विज्ञप्त्यव्ज्ञप्ती प्रातिमोक्ष इत्य् उच्यते. पापस्य तेन प्रतिमोक्षणाद् इति. प्रथमेनैव क्षणेन पापं प्रतिमोक्षते. [तिब्. 29b] उत्सृज्यते त्यजत इत्य् अर्थः. प्रतिमोक्ष इति प्राप्ते प्रातिमोक्ष इति वचनं स्वार्थे वृद्धिविधानात्. स्वार्थे प्रत्यये कृते वृद्धिकरणाद् इत्य् अर्थः. वैकृतवैशसवत्. यथा विकृतम् एव वैकृतम्. विशसम् एव मारणं वैशसं. एवं प्रतिमोक्ष एव प्रातिमोक्ष इति. प्रातिमोक्षसंवर इत्य् अपीति. प्रातिमोक्षश् चासौ संवरश् च. कायवाचोः संवरणार्थ इत्य् अर्थः. कर्मपथ इत्य् अप्य् उच्यत इति. मौलः कर्मपथ इत्य् अर्थः. द्वितीयादिषु क्षणेषु प्रातिमोक्षसंवर एव. प्रातिमोक्षजातीयः प्रातिमोक्षाद् वा जातः संवरः प्रातिमोक्षसंवरः. न प्रातिमोक्षः. यस्मात् न तेन पापं प्रतिमोक्षते. प्रथमक्षण एव प्रतिमोक्षितत्वात्. (IV.19) अष्टाव् एव निकाया इत्य् अवधारणे पृच्छति. किं खलु बाह्यकानाम् इति विस्तरः. समादानशीलम् इति विशेषणं. शीलद्वैविध्यात्. द्विविधं हि शीलं. समादानशीलं धर्मताप्रतिलंभिकं च. तत्र समादान्शीलं यद् गृह्यते. (##) इदं चेदं च न करिष्यामीति. धर्मताप्रतिलंभिकं ध्यानसंवरो ऽनास्रवसंवरश् च. भवसंनिश्रितत्वाद् इति. मोक्षार्थिनाम् अपि तेषां मिथ्यादृष्ट्याद्युपहतत्वात्. भवविशेष एव च तेषां केषांचिन् मोक्ष इति. भवसंनिश्रितम् एव शीलं. ततो ऽस्ति तेषां समादानशीलं. न प्रातिमोक्षसंवर इति. सामन्तकम् अप्य् अत्र ध्यानं कृत्वोच्यत इति. यस्मात् सांअन्तके ऽपि ध्यानसंवरो ऽनास्रवसंवरश् [तिब्. 30a] चेष्यते. तस्माद् ध्यानसामन्तकम् अप्य् अत्र ध्यानशब्देनोच्यत इतीष्यते. अपिशब्दान् मौलम् अपि गृह्यत एव. सहभूहेताव् उच्यमान इति. ## इत्य् अत्र. त्रयाणाम् इति. प्रातिमोक्षसंवरध्यानसंवरानास्रवसंवराणां. अन्यचित्ताचित्तकस्याप्य् अनुवृत्तेर् इति. ## वचनात्. (IV.20ab) ## इति ग्रहणं कामावचरस्यैव दौःशील्यस्य प्रतिपक्षत्वात्. आनंतर्यमार्गेष्व् इति. तेषां प्रहाणमार्गत्वात्. तत्समुत्थापकानाम् इति. दौःशील्यसमुत्थापकानाम्. अत एवेति. यस्माद् अनागम्यानन्तर्यमार्गेष्व् एव तद्व्यवस्थानं. तस्माच् चतुःकोटिकं क्रियते. प्रथमा कोटिर् अनागम्यानन्तर्यमार्गवर्ज्यो ध्यानसंवरः. अनागम्यभूमिकेषु विमुक्तिप्रयोगविशेषमार्गेषु मौलप्रथमध्यानादिषु वा चतुर्थाद् ध्यानाद् आनन्तर्यविमुक्तिप्रयोगविशेषमार्गेषु यो ध्यानसंवरः. अयं ध्यानसंवरो न प्रहाणसंवरः. [तिब्. 30b] तेन दौःशील्यस्य तत्समुत्थापकानां च क्लेशानाम् अप्रहाणात्. द्वितीयानागम्यानन्तर्यमार्गेष्व् अनास्रवसंवरः. अयं प्रहाणसंवरः तेनैव दौःशील्यादिप्रहाणात्. न ध्यानसंवरो ऽनास्रवत्वात्. तृतीयानागम्यानन्तर्यमार्गेषु सास्रवसंवरः अयं प्रहाणसंवरश् च तेन दौःशील्यादिप्रहाणात्. ध्यानसंवरश् च सास्रवसमाधिजत्वात्. चतुर्थी अनागम्यानन्तर्यमार्गवर्ज्यो ऽनास्रवसंवरः. अयं न ध्यानसंवरो ऽनास्रवत्वात्. नापि प्रहाणसंवरस् तेन दौःशील्याद्यप्रहाणात्. स पुनस् तथैवानागम्यभूमिकेषु विमुक्तिप्रयोगविशेषमार्गेषु विस्तरेण यो ऽनास्रवसंवरः. संवरनियमेनैवम् उक्तम्. अन्यथाप्य् अन्ये धर्मा वक्तव्याः स्युः. एवं स्याद् अनास्रवसंवरो न प्रहाणसंवर इति चतुष्कोटिकं. प्रथमा कोटिर् अनागम्यानन्तर्यमार्गवर्ज्यो ऽनास्रवसंवरः. (IV.20cd) मनःसंवरो ऽपि स्मृतिसंप्रज्ञानस्वभावः इन्द्रियसंवरो ऽपि स्मृतिसंप्रज्ञानस्वभाव इति द्विस्वभावज्ञापनार्थं [तिब्. 31] द्विग्रहणं. (##) द्विवचननिर्देशाद् एव हि द्वित्वसिद्धिः. कथं पुनर् गम्यते. एताव् एवंस्वभावाद् इति. आगमात्. अन्यतरा किल देवता भिक्षुं विषयेष्व् इन्द्रियाणि विचारयन्तम् अवोचत्. भिक्षो भिक्षो व्रणं मा कार्षीद् इति. भिक्षुर् आह. पिधास्यामि देवते. देवताह. कुंभमात्रं भिक्षो व्रणं कृत्वा केन पिधास्यसि. भिक्षुर् आह. स्मृत्या देवते पिधास्यामि. संप्रजन्येन चेति. (IV.21, 22) स यावत् ताम् अविज्ञप्तिं न त्यजतीति. शिक्षानिक्षेपादि. ## प्रथमे क्षणे वर्तमानस्यैव समन्वागतो भवतीत्य् उक्तं भवति. ## ध्यानसंवरवान् किं पृथग्जनो ऽथार्यः. उभय इत्य् आह. अविशेषितत्वात्. सो ऽतीतानागतया अविज्ञप्त्या समन्वागतः. किंलक्षणया. ध्यानसंवराधिकाराद् ध्यानसंवरलक्षणयेति गम्यते. स जन्मान्तरत्यक्तम् इति. उदाहरणप्रदर्शनपरम् एतत्. इदं जन्म त्यक्तम् अपि हि गृह्यते. #<आर्यस् तु प्रथमे नाभ्यतीतयेति.># आर्यः सदातीताजातया अविज्ञप्त्या [तिब्. 31b] समन्वागतः. किंलक्षणया. अनास्रवया. आर्याधिकारात्. अत एवाह. आर्यपुद्गलो ऽप्य् एवम् अनास्रवयेति. अयं तु विशेष इति. तुशब्दार्थं दर्शयति. स च भिन्नक्रमः. प्रथमे तु क्षणे दुःखधर्मज्ञानक्षान्तिक्षणे नाभ्यतीतया अविज्ञप्त्या समन्वागत इत्य् अर्थः. कस्मात्. अनादिमति संसारे मार्गस्य पूर्वम् अनुत्पादितत्वात्. ननु च फलप्राप्तिकाल इन्द्रियसंचारकाले ऽपि वा पूर्वमार्गत्यागे नैवातीतया अविज्ञप्त्या समन्वागम इष्यते. एवं तर्हि स चापि फलमार्गस्य प्रथमक्षणो भवति. तत्र नातीतयाविज्ञप्त्या समन्वागतो भवति. फलमार्गस्य पूर्वम् अनुत्पादितत्वाद् इति व्याख्यातव्यं. आचार्यवसुमित्रस् त्व् अस्य चोद्यस्य परिहारम् आह. अनास्रवसंवरो ऽत्र प्रकृतः. स च दुःखधर्मज्ञानक्षान्तिकाल एव लब्धः. अतस् तेन प्रथमे क्षणे नातीतेन समन्वागतो द्वितीयादिष्व् अतीतानागतेनेति. ऊर्ध्वं तु यो मार्गान्तरलाभः. तत्रानास्रवसंवरसादृश्यम् अस्तीति न तद् उच्यत इति. तद् इह सादृश्यम् अस्तीति न बुध्यामहे. किं सास्रवसंवरो ऽस्तीत्य् अपेक्ष्येदम् उच्यते. आहो स्विद् अनास्रवो ऽस्तीति. यदि सास्रवो ऽस्तीत्य् अभिप्रीयते. [तिब्. 32a] दुःखधर्मज्ञानक्षान्तिकाले ऽपि सो ऽस्तीति नातीतया समन्वागत इति प्रतिषेधानुपपत्तिः. अथ फलप्राप्तिकाले ऽतीतानास्रवसंवरो ऽस्तीत्य् अभिप्रीयते. विहीनः स कथम् अस्तीति शक्यं वक्तुम् इति चिन्त्यो ऽस्याभिप्रायः. ## इति. समाहितमार्गस्थश् च लौकिकसमाहितमार्गस्थः आर्यमार्गस्थश् च (##) ## ध्यानानास्रवसंवरान्विताव् इत्य् अर्थः. अत्र चार्यमार्गाभिरूढ आर्यमार्गस्थो वेदितव्यो नौस्थनायेन. तद्यथा यो नावम् अभिरूढः. स नौस्थः. एवं य आर्यमार्गम् अभिरूढः समापन्नः. स आर्यमार्गस्थः. अन्यथा ह्य् आर्यमार्गसमन्वितो ऽप्य् आर्यमार्गस्थ इति कृत्वा. प्रकृतिस्थो ऽप्य् आर्यो वर्तमानया अनास्रवया अविज्ञप्त्या समन्वागत इति प्राप्नोति. अन्यः पुनर् एवंप्रसंगं परिहरन् व्याचष्टे. एकशेषो ऽत्र क्रियते. समाहितश् च समाहितार्यमार्गश् च मार्गौ समाहितार्यमार्गौ. तयोः स्थितौ ## तौ यथाक्रमं वर्तमानया ध्यानसंवराविज्ञप्त्यानास्रव[तिब्. 32b] संवराविज्ञप्त्या च समन्वागतौ. न तु व्युत्थितौ. न तु तन्मार्गव्युत्थितौ तया वर्तमानया समन्वागतौ. तस्याश् चित्तानुपरिवर्तनीयत्वात्. एवं व्याख्यायते. यच् चोदितम् आचार्यसंघभद्रेण. कथम् अविज्ञप्तेः प्रत्युत्पन्नता आर्यमार्गस्थवचनाद् एव गम्यते. तत्समापन्न एवायं. न पुनस् तत्समन्वागमवचनप्रसंग इति चेत्. न. ध्यानाधिकारात्. तत्रविज्ञप्त्यभावाच् च. (IV.23ab) यो नैवसंवरणासंवरे स्थितस् स मध्यस्थ इति. यो न भिक्ष्वादिः. न च कैवर्तादिः. स मध्यस्थः. दौःशील्यशीलांगादिसंगृहीतेति. दौःशील्यं प्राणातिपातादि. शीलांगं प्राणातिपातविरत्यादि. यन् नसंवरणासंवरसंगृहीतम्. आदिशब्देन स्तूपवन्दनाखटचपेटादिक्रियाविज्ञप्तिर् गृह्यते. (IV.23cd,24ab) असंवरसंवरस्थौ पुद्गलाव् अकुशलकुशलधर्मप्रतिष्ठिताव् इत्य् अनयोर् विपर्ययम् असंभावयन् पृच्छति. किम् असंवरस्थ इति विस्तरः. तौ यावद् अनुवर्तेते इति. ## अन्येष्व् अतीतयापीति. द्वितीयक्षणादिषु अतीतया. (IV.24cd, 25ab) क्षणाद् ऊर्ध्वम् आ त्यागाद् [तिब्. 33a] इति. यो यस्यास् त्यागस् तस्माद् आ त्यागात् तयातीतया विज्ञप्त्या समन्वागतः. कथं. संवरलक्षणायास् तावद् विज्ञप्तेस् त्यागः शिक्षानिक्षेपादिभिः. तस्माद् आ त्यागाद् अनयातीतया विज्ञप्त्या समन्वागतः. असंवरलक्षणायाः संवरसमादानादिभिस् त्यागः. तेस्माद् आ त्यागाद् अनया समन्वागतः. नैवसंवरनासंवरलक्षणायाः प्रसादक्लेशवेगच्छेदादिभिस् त्यागः. तस्माद् आ त्यागाद् अनया समन्वागत इति. यो हि संवराद्यविज्ञप्तिसमन्वागतः. सो ऽवश्यं मौलकर्मपथस्वभावया क्षणाद् ऊर्ध्वम् अतीतयाविज्ञप्त्या समन्वागतः. अनागतया तु विज्ञप्त्या न कश्चित् (##) समन्वागत इति. चित्ताननुपरिवर्तनीयत्वात्. चित्तस्यापीति. चित्तस्यापि तर्हि निवृताव्याकृतस्य मा भूत् प्राप्तिः. अनुबन्धिनी मा भूद् इत्य् अर्थः. कस्माद् इत्य् आह. जडा हि विज्ञप्तिर् अनालम्बनत्वात्. परतंत्र च चित्तपरतन्त्रत्वात्. न चैवं चित्तम् इति. न जडं. न परतंत्रं चेत्य् अर्थः. कस्मात्. तद्विपर्ययात् सा दुर्बलेन निवृताव्याकृतेन चित्तेनोत्थापिता दुर्बलतरा भवतीति. (IV.25cd) मौलसंगृहीतत्वाद् [तिब्. 33b] इति. चेतनायाः तदर्थत्वात्. (IV.26) ## इति. मध्यस्थग्रहणं संवरासंवरस्थनिरासार्थं. संवरासंवरस्था हि विज्ञप्त्यविज्ञप्तिभ्याम् अवश्यं समन्वागताः. मृदुचेतनग्रहणं तीव्रचेतननिरासार्थं. तीव्रचेतना हि विज्ञप्तिं कुर्वन्न् अविज्ञप्तिं समुत्थापयेत्. प्राग् एवाव्याकृतम् इति. मृद्व्या चेतनया प्राग् एवाव्याकृतं कुर्वन्. यत्र हि मृद्व्या चेतनया कुशलम् अकुशलं वा कुर्वन् नैवसंवरनासंवरे स्थितो विज्ञप्त्यैव समन्वागतो भवति अविज्ञप्तेर् अनुत्पादात्. प्राग् एवाव्याकृतं कुर्वन् सुतरां विज्ञप्त्यैवासौ समन्वागतो नाविज्ञप्त्या. अविज्ञप्त्युत्पादाशंकाया अभावात्. अन्यत्रेति विस्तरः. अन्यत्र सप्तभ्य औपधिकेभ्यः पुण्यक्रियावस्तुभ्यः. कर्मपथेभ्यश् च प्राणातिपातादिभ्यः. तत्र ह्य् अव्याकृतम् अपि कुर्वन्न् अविज्ञप्त्या समन्वागतो भवति. सततसमितं चरतो वा तिष्ठतो वा विस्तरेण यावद् उपजायत एव पुण्यम् इति सूत्रे वचनात्. प्राणातिपातादींश् च कर्मपथां मृदुचेतनयापि कुर्वन् अविज्ञप्त्या समन्वागतो भवति. [तिब्. 34a] येनार्यपुद्गलेनेति विस्तरः. परिवृत्तजन्मनार्यपुद्गलेन यदा न तावद् विज्ञप्तं भवति. कललाद्यवस्थायाम् आरूप्योपपत्तौ च. विज्ञप्तं वा पुनर् विहीनम् अव्याकृतचित्तोत्थापितविज्ञप्तिविहीनाच् च. न हि तस्याः प्राप्तिर् अनुबन्धिनी भवति. कृतस्तूपादिकस्य वा. तद्वस्तुच्छेदात्. स हि तदानीम् अविज्ञप्तिम् अपि परित्यजति प्राग् एव विज्ञप्तिम् इति. आस्व् अवस्थासु जन्मान्तरपरिवृत्ताव् आर्यपुद्गलो ऽनास्रवयैवाविज्ञप्त्या जन्मान्तरलब्धया समन्वागतो न विज्ञप्त्या. ननु च पृथग्जनस्याप्य् अयं विधिः संभवति. संभवति. अनावश्यकत्वात् तु पृथग्जनो नोक्तः. यो हि ध्यानलाभी परिवृत्तजन्मान्तरः रूपधाताव् अकृतविज्ञप्तिः कृतविज्ञप्तिविहीनो वा. स एव तथा संभवति नान्य इति. कामावचरसत्त्वाभिसंधिवचनाद् वा. अथ वा उदाहरणरूप आर्यपुद्गल उक्तस् तेन पृथग्जनो ऽपि तथा ग्रहीतव्यः. अत एव ## (##) इत्य् अत्रोक्तो ऽन्यत्रौपधिकपुण्यक्रियावस्तुकर्मपथेभ्य इति. सावशेषम् एतद् वचनम् इति कृत्वा. एवं द्वे कोटी सूत्रिते प्रथमद्वितीये [तिब्. 34b] तृतीयचतुर्थ्यौ तु योज्ये. तृतीया संवरासंवरमध्यस्थास् तीव्रया चेतनया कुशलम् अकुशलं वा कुर्वन्तः. चतुर्थी येन जन्मान्तरपरिवृत्तौ पृथग्जनेन न तावद् विज्ञप्तं भवति. विज्ञप्तं वा विहीनम् इति. (IV.27) सहभूतत्वाद् इति. यस्माद् ध्यानचित्तेन सह भवति ध्यानसंवरः. परो विज्ञापयतीति प्रत्यापयति. पुद्गलाद् अन्य इति. श्रामणेरश्रामणेर्युपासकोपासिकोपवाससंवराः. नियामावक्रान्त्या आर्यमार्गावतारणेन. पंचकानाम् आज्ञातकौण्डिन्यादीनां. एहिभिक्षुकयेति एहि भिक्षो चर ब्रह्मचर्यम् इति भगवतो वचने. एहीति चोक्तः सुगतेन तायिना मुण्डश् च काषायधरो बभूवेति. शास्तुर् अभ्युपगमान् महाकाश्यपस्येति. महाकाश्यपः किल यांयां देवताप्रतिमां वन्दते. सासा स्फुटति. तस्य महानुभावात्. स भगवन्तम् उपसंक्रम्य न वन्दते. मास्य रूपविनाशो भूद् इति. तम् अभिप्रायं विदित्वा भगवांश् चोदयति स्म. वन्दस्व काश्यप तथागतम् इति. तेन भगवान् वन्दितः. ततः स भगवतो रूपम् अविकोपितं दृष्ट्वा अयं मे शास्तेति स भगवन्तम् अभ्युपगताद् [तिब्. 35]a अस्योपसंपद् इति. प्रश्नाराधनेन सोदायिन इति. सोदायिना प्रश्नविसर्जनेन भगवान् आराधितस् तेनाराधनेन तस्योपसंपत्. गुरुधर्माभ्युपगमेनेति. अष्टौ गुरुधर्माः. भिक्षोर् अन्तिकाद् भिक्षुणीनाम् उपसंपत् भिक्षुणीभावः. अन्वर्धमासम् अववादो ग्राह्यो भिक्षोर् अन्तिकात्. अभिक्षुके आवासे वर्षा नोपगन्तव्या. प्रवारणायाम् उभयसंघस् त्रिभिः स्थानैः प्रवारयितव्यः. न चोदयितव्यो भिक्षुर् आपत्तिम् आपन्नः नाक्रोष्टव्यः. गुरुधर्मापत्तौ मानाप्यम् अर्धमासं चरितव्यं. वर्षशतोपसंपन्नयाप्य् भिक्षुण्या तत्क्षणोपसंपन्नो भिक्षुर् वन्द्यः. न च भिक्षुण्या क्वचिद् भिक्षुश् चोदयितव्यः. इत्य् एवमादयः. एषाम् अभ्युपगमेन तस्या उपसंपत्. दूतेन धर्मदिन्नाया इति. तया किलान्तःपुरगतयैव प्रव्रज्यार्थं बुद्धाय दूतः प्रेषित इति. विनयधरपञ्चमेनेति. चत्वारो भिक्षवः संघः. तत्र ज्ञप्तिवाचकेन पंचमेनोपसंपाद्यते प्रत्यन्तिकेषु जनपदेषु. मध्यमेषु तु जनपदेषु दशमेन ज्ञप्तिवाचकेनोपसंपाद्यते. षष्टिभद्रवर्गपूगोपसंपादितानाम् [तिब्. 35b] इति. भद्रो वर्ग एषाम् इति. भद्रवर्गाणां षष्टिः कुलपुत्राः. तेषां पूगेन समूहेनोपसंपादितानां. शरणगमनत्रैवाचिकेन बुद्धशरणं गच्छाम इति त्रिर्वचनेनोपसंपत्. तेषां नावश्यं विज्ञप्त्यधीन इति. तेषां विनयधराणाम् इदम् मतं. नावश्यं विज्ञप्त्यधीनः प्रातिमोक्षसंवर (##) इति. बुद्धप्रभृतीनाम् अविज्ञप्तिधीनत्वात्. अथ वा तेषाम् इति येषां विज्ञप्तिर् नास्त्य् उपसंपत्क्रियायां. (IV.28ab) ## इति संवरस्य. कालो नित्यः पदार्थो ऽस्तीत्य् एके. तदाशंकया पृच्छति. कालो नाम क एष धर्म इति. काल इत्य् अस्याभिधानस्य किम् अभिधेयम् इत्य् अर्थः. संस्कारपरिदीपनाधिवचनम् एतद् इति. संस्काराणाम् अतीतानागतप्रत्युत्पन्नानाम् अभिद्योतकं नामेति. तद्यथातीतः कालो यावत् प्रत्युत्पन्न इति त्रैयध्विकाः संस्कारा एव गम्यंते. तेन च तत्राप्रयोगाद् इति. तेन विसभागेनाश्रयेण तत्र समादाने अप्रयोगात्. अस्मरणाच् च तेनाश्रयेण तत्समादानं न समरति. वैभाषिक आह. कुतस् त्व् एतद् एवं तर्क्यते. यथानन्तरम् उक्तं. आचार्य आह. परेणापि संवरोत्पत्तौ युक्त्यविरोधाद् इति. नात्र युक्तिर् विरुध्यते. यथा जीविताद् ऊर्ध्वं सत्य् अपि समादाने [तिब्. 36a] संवरोत्पत्तौ युक्तिविरोधो विसभागाश्रयत्वाद् इत्य् एवमादि. न कालान्तरविपन्नम् एति अहोरात्रादियावत्क्रियाशयेन. (IV.28cd) अविज्ञप्तिवद् असंवरो ऽपि नास्ति द्रव्यत इति. यथा नास्त्य् अविज्ञप्तिर् द्रव्यत इति प्रतिपादितं. तथा असंवरो ऽपि न द्रव्यतो ऽस्ति. चेतनाव्यतिरिक्त इत्य् अभिप्रायः. पापक्रियाभिसंधिर् इति. पापक्रियाभिप्राय इत्य् अर्थः. सानुबन्ध इति सवासन इत्य् अर्थः. सवासनश् चेतनाविशेषो ऽसंवर इत्य् अर्थः. यतो ऽनुबन्धात् तद्वान् असंवरवान् इत्य् उच्यते. असंवरिक इत्य् अर्थः. तस्यानिराकृतत्वात्. तस्याभिसंधेः सानुबन्धस्यानिराकृतत्वात्. तद्विरुद्धया चेतनयानुपहतत्वाद् इत्य् अर्थः. (IV.29) स भुक्त्वापि गृह्णीयाद् इति. सूर्योदय एव संवर उत्तिष्ठते. समादाननियमचित्तस्योत्थापकत्वात्. भुक्त्वाग्रहणं त्व् अभिव्यक्त्यर्थं. कपोतकम् इति. अंगुष्ठरहितस्यांगुलिचतुष्कस्येतुरहस्तांगुष्ठप्रदेशिन्योर् अन्तरालविन्यसनात् कपोतकः. (IV.30) #<शीलं># पाराजिकाभावः संघवशेषाद्यभावः. ## इति नियमः. तदभावाद् इत्य् अकालभोजनात्. उभयं न स्याद् इति. स्मृतिः संवेगश् च. न तु तेषाम् इति विस्तरेणाचार्यो वैभाषिकमतं युक्त्या [तिब्. 36b] विरोधयति. न तु तेषाम् एव सम्यग्दृष्ट्यादीनां सम्यग्दृष्टिधर्मप्रविचयसंबोध्यंगसमाधीनां. त एव सम्यग्दृष्ट्यादयो ऽङ्गत्वाग कल्पंते. युज्यन्त इत्य् अर्थः. कस्मात्. युक्तिविरोधात्. पूर्वकाः सम्यग्दृष्ट्यादय (##) उत्तरेषां सम्यग्दृष्ट्यादीनाम् अङ्गं यदि स्युर् इति व्यवस्थाप्यते. एवम् अस्यां कल्पनायां प्रथमक्षणोत्पन्न आर्यमार्गो नाष्टांगः स्यात्. न हि तत्र पूर्वोत्पन्ना सम्यग्दृष्टिर् अङ्गम् अस्तीति. सप्ताङ्गः स्यात्. बोध्यंगेष्व् अपि पश्चिमः क्षणो न बोध्यंगं स्यात्. न ह्य् अन्या परेण बोधिर् अस्ति यस्यास् तद् अङ्गं स्यात्. अथ मतम् अनागताया बोधेस् तद् अंगम् इति. अनागतबोधिर् न स्यात्. एवं समाधिर् योज्यः. (IV.31ab) अन्यत्राज्ञानाद् इति. दातुर् ग्रहीतुर् वा विस्मरणाद् अव्युत्पत्तेश् च. संदिग्धस्य विपन्नाशयस्य वानादरपूर्वकं शरणम् अवगच्छतः संवरो नोत्पद्यत इति. गृहीति. उद्देशपदम्. अवदातवसन इति. निर्देशपदं. पुरुष इति. उद्देशपदं. पुरुषेन्द्रियेण समन्वागत इति. तन्निर्देशपदं. यदि न विना संवरेणोपासको भवति. यत् तर्हि सूत्र उक्तं. तद् उक्तम् इयतोपासको भवतीति. तत् कथम् इति वाक्यशेषः. आह. नास्त्य् अत्र सूत्रविरोध इति. [तिब्. 37a महानामसूत्रस्य. (IV.31cd) ## इति. उपासकशिक्षापदोक्तिः भिक्षुर् इव. यथैव हि भिक्षुर् लब्धसंवरो ऽपि ज्ञप्तिचतुर्थेन कर्मणा शिक्षापदानि यथास्थूलं ग्राह्यते प्रत्याय्यते इतश् चामुतश् च पाराजिकादिभ्यस् तव संवरः. अन्यानि च ते सब्रह्मचारिणः कथयिष्यन्तीति. श्रामणेरश् च. किं. शिक्षापदानि ग्राह्यते लब्धसंवरो ऽपि पूर्वं. यदैव हि तेनाभ्युपगतम् अहम् एवंनामा तं भगवन्तं तथागतम् अर्हन्तं सम्यक्संबुद्ध शाक्यमुनिं शाक्याधिराजं प्रव्रजितम् अनुप्रव्रजामि. गृहस्थलिंगं परित्यजामि. प्रव्रज्यालिंगं समाददामि. श्रमणोद्देशं मां धारय. एवं यावत् त्रिर् अपीति. तथोपासको ऽपि बुद्धशरणं गच्छामि. यावत् संघशरणं गच्छामि. द्विर् अपि त्रिर् अपि. इत्य् अनेन लब्धसंवरो ऽपि पुनः शिक्षापदानि ग्राह्यते. प्राणातिपातं प्रहाय प्राणातिपातात् प्रतिविरमामीति विस्तरेण. (IV.32अब्च्) एकदेशकारी. य एकं शिक्षापदं रक्षति. प्रदेशकारी. यो द्वे रक्षति. यद्भूयस्कारी. यस् त्रीणि चत्वारि वा रक्षति. परिपूर्णकारी. यः पंचापि रक्षति. स तत्कारीत्य् उक्त इति. एकदेशकारी यावत् परिपूर्णकारीत्य् [तिब्. 37b] अर्थः. न ह्य् एवं सूत्रपाठ इति. न ह्य् एवं महानामसूत्रपाठो यावज्जीवप्राणापेतम् इत्य् उक्तः. यथा महानामसूत्रपाठ इति. कियता भदन्त उपासको भवति. यतश् च महानामन् गृही विस्तरेण यावद् उपासकं मां धारयेति. इयतोपासको भवतीति. यत्र त्व् एष पाठ इति. यत्र सूत्रान्तरे एष पाठः. यावज्जीवं प्राणापेतं शरणगतम् अभिप्रसन्नम् इति. ततस् ते दृष्टसत्याः पुद्गलाः अवेत्यप्रसादान्वयम् अवेत्यप्रसादहेतुकं प्राणैर् अपि (##) जीवितहेतोर् अपि सद्धर्मोपगमनं दर्शयति. अभव्या वयम् एनं धर्मं परित्यक्तुम् इति. न त्व् एष लक्षणापदेशः संवरस्य. न त्व् अनेन सूत्रेण लक्षणम् अपदिश्यत इत्य् अर्थः. प्राणापेतं तु न क्वचित् पठ्यत इति. नापि महानामसूत्रे. नापि दृष्टसत्यसूत्रे. कश् चैतद् अपरिस्फुटार्थं पठेद् इति. मध्यपदलोपविकल्पान् न ज्ञायते. किं प्राणेभ्यो ऽपेतं प्राणैर् वा 'पेतं प्राणपेतं. उताहो प्राणातिपातादिभ्यो ऽपेतं प्राणापेतम् इति. प्रश्न एव न युज्यत इति. यो ऽयं प्रश्नः कियता भदन्तोपासक एकदेशकारी भवति. यावत् परिपूर्णकारीति. एष प्रश्नो न युज्यते. कुतो विसर्जनम् इति. इह महानामन्न् उपासकः [तिब्. 38a] प्राणातिपातं प्रहाय प्राणातिपातात् प्रतिविरतो भवति. इयता महानामन्न् उपासकः शिक्षायाम् एकदेशकारी भवति. विश्तरेण द्वाभ्यां शिक्षापदाभ्यां प्रतिविरतः प्रदेशकारी भवति. त्रिभ्यः प्रतिविरतः चतुर्भ्यो वा यद्भूयस्कारी भवति. पंचभ्यः प्रतिविरतः परिपूर्णकारी भवतीत्य् एतद् विसर्जनं सुष्ठु न युज्यते. तन्मात्रशिक्षाक्समां प्रत्य् एष प्रश्नो युज्यते इति. एकस्य शिक्षापदस्य द्वयोस् ततः परेण वा क्षमाम् इति. विनापि संवरेणोपासकः प्रज्ञपित इति. महानामसूत्रे. यतः खलु महानामं गृही अवदातवसन इत्य् एवमादिना. (IV.32d) अर्हतो ऽपि मृदुः प्रातिमोक्षसंवरः स्याद् इति. यदि समुत्थापकम् अस्य चित्तं मृदु स्यात्. पृथग्जनस्याधिमात्र इति. यद्य् अस्याधिमात्रं चित्तम् इति. अन्यत्राज्ञानाद् इति. दातुर् ग्रहीतुश् च. तदनादरतस् तु शरणगमनैर् विना न स्याद् उपासक इति. (IV.33) बुद्धकरकान् इति. बुद्धप्रज्ञप्तिहेतून्. अत एवाह. येषां प्राधान्येन स आत्मभावो बुद्ध इत्य् उच्यते. अन्ये ऽपि हि गुणा अप्राधान्येनाश्रिता भवति. येषां वा लाभेनेति. क्षयज्ञानादयः सपरिवारा इति. आदिशब्देनानुत्पादज्ञानम् अशैक्षी च सम्यग्दृष्टिर् गृह्यते. सपरिवारग्रहणेनानास्रवाः पंच स्कंधा गृह्यन्ते. रूपकायस्य पूर्वं पश्चाच् चाविशेषाद् इति. किं. न रूपकायं [तिब्. 38b] शरणं गच्छतीति संबन्धः. यादृशो बोधिसत्त्वावस्थायां रूपकायस् तादृशः पश्चाद् अपीति. लक्षणतः सर्वबुद्धान् इति. न कण्ठोक्तित इत्य् अभिप्रायः. मार्गस्याविलक्षणत्वाद् इति. लौकिकस्य मार्गस्य पुण्यज्ञानसंभारलक्षणस्य लोकोत्तरस्य च क्षयज्ञानादिलक्षणस्याविलक्षणत्वात् तुल्यत्वात्. नायुर्जात्यादिलक्षणानाम्. अतस् तुल्यलक्षणाः सर्वे बुद्धा इति. संघीभवन्त्य् अभेद्यत्वाद् इति. सदेवकेनापि लोकेन मार्गं प्रत्य् अभेद्यत्वात् संघीभवंति. समग्ररूपा भवन्तीति. लक्षणत इति. पूर्ववद् (##) व्याख्यातव्यं. यो ऽसौ भविष्यतीति विस्तरः. तत्र भगवांस् त्रपुसभल्लिकौ वणिजाव् आमंत्रयते स्म. एतं युवां बुद्धं शरणं गच्छतं. धर्मं च. यो ऽसौ भविष्यत्य् अनागते ऽध्वनि संघो नाम तम् अपि शरणं गच्छतम् इति. यदा संघो नास्ति तदैवम् उक्तम् अनागतम् एव संघम् अधिकृत्य. तत् कथं सर्वसंघान् असौ शरणं गच्छतीत्य् अनेन विरुध्यते. तत्प्रत्यक्षभाविन इति. यत् संघरत्नं तयोस् भल्लिकयोर् धर्मचक्रप्रवर्तनानन्तरं प्रत्यक्षीभविष्यत्ति. तस्योद्भावनार्थगुणतः [तिब्. 39a] प्रकाशनार्थं स एवाधिकृतो भविष्यतीत्य् अर्थः. शांत्येकलक्षणत्वाद् इति. स्वपरसांतानिकानां क्लेशानां दुःखस्य च या शान्तिः. तल् लक्षणम् अस्येति शान्त्येकलक्षणं निर्वाणं. तद्भावः. तस्मात्. असौ सर्वं निर्वाणं गच्छति. आश्रयविपादनाद् इति. तेषाम् अशैक्षाणां य आश्रयो रूपस्कन्धः. तस्य विपादनाद् विकोपनात् तदाश्रयिणो ऽपि ते बुद्धकरका धर्मा विपादिता भवंति. शास्त्रं तु नैवम् इति विस्तरः. अभिधर्मशास्त्रं नैवं वाचकं. नैवं दर्शकं. अशैक्षा धर्मा एव बुद्ध इति. किं तर्हि. बुद्धकरका इति. के ते बुद्धकरकाः ये बुद्धत्वस्य बुद्धप्रज्ञप्तेश् च हेतवो लौकिकलोकोत्तरा धर्माः. ते बुद्ध इति. अत आश्रयस्य लौकिकपंचस्कन्धलक्षणस्य बुद्धत्वाप्रतिषेधाद् अचोद्यम् एवैतत्. यद् उक्तं यद्य् अशैक्षा धर्मा एव बुद्धः कथं तथागतस्यान्तिके दुष्टचित्तरुधिरोत्पादनाद् आनन्तर्यं भवतीति. अन्यथा हीति विस्तरः. यद्य् अशैक्षा धर्मा बुद्धः. [तिब्. 39b] शैक्षाशैक्षा एव धर्माः संघः. लौकिकचित्तस्थो न बुद्धः स्यान् न संघः. कस्मात्. न हि लौकिकं अशैक्षा धर्माः शैक्षाशैक्षाश् चेति. यदि वा शैक्षा धर्मा एव बुद्धकरका बुद्द्धः स्यात् नाश्रयो ऽपि. शीलम् एव स भिक्षुसंवराख्यं भिक्षुकरकं भिक्षुः स्यात्. नाश्रयः. आह. यद्य् आश्रयस्यापि बुद्धत्वं कस्माद् एवम् आह शास्त्रे. यो बुद्धं शरणं गच्छति. अशैक्षान् असौ बुद्धकरकान् धर्मान् शरणं गच्छतीत्य् अशैक्षधर्मान् एवावधारयति. एवं वैभाषिकेणोक्ते आचार्यो दृष्टान्तेन समाधिम् आह. यथा तु यो भिक्षुं पूजयतीति विस्तरः. यथा तु यो भिक्षुं पूजयति शीलमुखेन. भिक्षुकरकम् असौ शीलं पूजयति. न च पुनः शीलम् एव भिक्षुः. एवं यो बुद्धं शरणं गच्छत्य् अशैक्षमुखेन. अशैक्षान् असौ बुद्धकरकान् धर्मां शरणं गच्छति. न पुनः स्वसंतानिका अशैक्षा एव धर्मा बुद्धः. तस्माद् अदोष एषः. यो बुद्धं शरणं गच्छति. अशैक्षान् असौ बुद्धकरकान् धर्मांश् छरणं गच्छतीति. (##) सो ऽष्टादशावेणिकान् इति. तेषाम् असाधारणत्वाद् इत्य् अभिप्रायः. वाग्विज्ञप्तिस्वभावानीति. ग्रहणकालम् अधिकृत्य. ## चैत्यकल्पिता वृक्षाश् चैत्यवृक्षाः. तान् इति. अत एवेति. यस्माद् ## अतः सर्वसंवरसमादानेषु उपासकादिसंवरसमादानेषु द्वारभूतानीत्य् अर्थः. (IV.34ab) आपायिकत्वाच् च. यस्माच् च काममिथ्याचार एकांतेनापायिकः अपायसंवर्तनीयः. न तथाब्रह्मचर्यं. अक्रियानियमो ह्य् अकरणसंवर इति. अक्रियायाम् अकरणे नियम एकांतता अक्रियानियमः. सो ऽकरणसंवरः. अकरणलक्षणः संवरः. न समादानिकसंवर इत्य् अर्थः. स च सौत्रांतिकनयेनावस्थाविशेष एव. वैभाषिकनयेन तु शीलांगम् अविज्ञप्तिर् इति. (IV.34cd) य उपासकाः संत इति विस्तरः. ये गृहीतपंचशिक्षापदाः संतो भार्याः परिणयन्ति विवाहयंति. किं तैर् उपासकैस् ताभ्यो ऽपि स्त्रीभ्यः संवरः प्रतिलब्धः. प्रतिलब्धपूर्वक इत्य् अर्थः. अथ न प्रतिलब्ध इत्य् अधिकृतं. वैभाषिक आह. प्रतिलब्ध इति. मा भूत् प्रादेशिक इति सर्वागम्यात् प्रतिविरतेः. काममिथ्याचारात् प्रतिविरमामीति अगम्याचारात् प्रतिविरमामि. न त्व् अस्मात् संतानागम्याचरात् प्रतिविरमामीत्य् अभिप्रायः. अत एवाह. ## इति विस्तरः. (IV.35cd) ## [तिब्. 40b] इति. प्रतिषेधसावद्यं. भगवत्प्रतिषिद्धं कर्माचरतः पापं भवति. भगवच्छासनानादरात्. न तत् क्लिष्टं यद् अमदनीयमात्रां विदित्वा पिबतीत्य् आभिधार्मिकेणोक्ते. प्रकृतिसावद्यं मद्यम् इति विनयधराः साधयंति. प्रकृतिसवद्यम् उपाले स्थापयित्वेति. प्रकृतिसावद्येन कर्मणा न चिकित्स्यः. प्रज्ञप्तिसवद्येन तु चिकित्सनीय इत्य् अभिप्रायः. शाक्येषु ग्लानेषु मद्यपानं नाभ्यनुज्ञातम्. अतो गम्यते प्रकृतिसावद्यं तद् इति. यदि हि हत् प्रज्ञप्तिसावद्यं स्यात् ग्लानशाक्योपस्थानाय तद् अनुज्ञायते. न चानुज्ञायते. तेन तत् प्रकृतिसावद्यम् इति. इदं चोक्तं मां शास्तारम् उद्दिशद्भिः शाक्यमुनिर् नः शास्तेत्य् उपदिशद्भिः कुशाग्रेणापि मद्यं न पातव्यम् इति. प्रकृतिसावद्यं तद् इति भगवता तत् प्रतिषिद्धं. न तु मदनीयम् इत्य् अवेत्य. कुशाग्रमात्रस्य मद्यस्यामदनीयत्वात्. आर्यैश् चेति विस्तरः. प्रकृतिसावद्यं (##) मद्यं. जन्मांतरगतैर् अप्य् आर्यैर् अनध्याचारात्. प्राणिवधादिवद् इति साधनं. कायदुश्चरितवचनाच् चेत्य् [तिब्. 41a] अपरं साधनं. प्रकृतिसावद्यं मद्यं. कायदुश्चरितवचनात्. प्राणिवधादिवत्. चतुर्विधं हि नन्दिकसूत्रादिषु कायदुश्चरितम् उक्तम्. प्राणातिपातः अदत्तादानं काममिथ्याचारः सुरामैरेयमद्यप्रमादस्थानम् इति. उत्सर्गविहितस्यापीति विस्तरः. अनेन भगवद्वचनस्य पूर्वापरविरोधं परिहरंति. कथं. भदंतेति विस्तरेण मद्यपानस्य सामान्यवचनम् उत्सर्गः. शाक्येषु ग्लानेषु मद्यपानं नाभ्यनुज्ञातम् इत्य् अपवाद इति. मद्यपानं ग्लानावस्थायाम् अपि नानुज्ञातम् इति गम्यते. अपवादः पुनः प्रसंगपरिहारार्थं. सकृत्पीतं हि मद्यं व्यसनीभवेत्. उक्तं हि भगवता. त्रीणि स्थानानि प्रतिषेधमाणस्य नास्ति तृप्तिर् वा. अलंता वा. पर्याप्तिर् वा. मद्यम् अब्रह्मचर्यं स्त्यानमिद्धं चेति. प्रसंगपरिहारः कस्माद् इत्य् आह. मदनीयमात्रानियमात्. सैव हि मात्रा द्रव्यकालप्रकृतिशरीरावस्था अपेक्ष्य मदनीया चामदनीया च भवति. अत एव च कुशाग्रपानप्रतिषेध इत्य् अतिशयवचनं. तद् एवं न प्रकृतिसावद्यम् इति मनसिकृत्वा भगवता तत्परिहरणीयम् उक्तं. [तिब्. 41b] किं तर्हि. प्रसंगदोषाद् इति दर्शितं. आर्यैर् अनध्याचरणं ह्रीमत्त्वाद् इति. पंच शैक्षाणि बलानि सूत्रे पठ्यंते. कतमानि पंच. श्रद्धाबलं वीर्यबलं ह्रीबलम् अपत्राप्यबलं प्रज्ञाबलं चेति. अतो ह्रीमत्त्वान् न पिबंति. न तु प्रकृतिसावद्यत्वात्. यदि ह्रीमत्त्वात् तद् अनध्याचरणम् अज्ञातम् उदकादिवत् कस्मान् न पिबंतीत्य् अत आह. तेन च स्मृतिनाशाद् इति. मद्यं हि पिबतः कार्याकार्यस्मृतिर् नश्यतीति. यद्य् एवम् अल्पकं तु पिबंतु. यावत्या मात्रया स्मृतिर् नश्यतीत्य् अत आह. अल्पकस्याप्य् अपानम्. अनियमात्. विषवद् इति. यथा कालप्रकृतिशक्तियोगाद् अल्पम् अपि विषं कदाचिन् मारयति. एवं मद्यम् अपि मदयतीति. दुश्चरितवचनं प्रमादस्थानत्वाद् इति. मदेनाकुशलपरिहारात्. कुशलकरणाच् च. अत्र प्रमादस्थानग्रहणं नान्येष्व् इति. अत्रैव शिक्षापदे प्रमादस्थानग्रहणं सुरामैरेयमद्यप्रमादस्थानं प्रहाय सुरामैरेयमद्यप्रमादस्थानात् प्रतिविरमामीति वचनात्. नान्येषु शिक्षापदेषु प्राणातिपातविरत्यादिषु प्रमादस्थानग्रहणं. प्राणातिपातप्रमादस्थानं प्रहाय प्राणातिपातप्रमादस्थानात् प्रतिविरमामीति [तिब्. 42a] प्रमादस्थानं न पठ्यते. किं तर्हि. प्राणातिपातं प्रहाय प्राणातिपातात् प्रतिविरमामीति. एवम् अदत्तादानादि योज्यं. कस्माद् इत्य् आह. तेषां प्रकृतिसावद्यत्वात्. तेषां प्राणातिपातविरत्यादीनां शिक्षापदानां प्रकृतिसावद्यत्वात्. तद् उक्तं भवति. प्रमादस्थानम् एतद् इति मद्यपानात् प्रतिविरन्तव्यं. न तु प्रकृतिसावद्यम् एतद् इति. अत्यासेवितेनेति विस्तरः. (##) सुरामैरेयमद्यप्रमादस्थानेनासेवितेन भावितेन बहुलीकृतेन कायस्य भेदान् नरकेषूपपद्यत इति नन्दिकसूत्रे वचनात्. अत्यासेवितेन मद्यपानेन दुर्गतिगमनाभिधानं तत्प्रसंगेन मद्यपानप्रसंगेन अभीक्ष्णम् अजस्रम् अकुशलसंततिप्रवृत्तेः. अकुशलानां या संततिः. तस्याः प्रवृत्तेः. आपायिकस्यापायप्रयोजनस्यापूर्वस्य कर्मण आक्षेपाद् आवेधः. यतः. वृत्तिलाभाद् वा फलदानाय वा पूर्वोपचितस्य कर्मणो मरणावस्थायां वृत्तिलाभः. यतः. तस्माद् आक्षेपात् वृत्तिलाभाद् वा दुर्गतिगमनाभिधानम् इति संबन्धनीयं. अन्नासव इति. तण्डुलकृतः. द्रवासव इति. इक्षुरसादिकृतः. ते वेति विस्तरः. सुरामैरेये कदाचिद् अप्राप्तमद्यभावे [तिब्. 42b] . यदा नवे भवतः. कदाचित् प्रच्युतमद्यभावे. यदा अतिपुराणे भवतः. इत्य् अतो मद्यग्रहणं. यदि मदनीयं. ततो दोष इत्य् अभिप्रायः. पूगफलकोद्रवादयो ऽपीति. आदिशब्देन निष्पावादयो गृह्यंते. मद्यपाने नामद्यत्वे ऽप्य् अदोषः. सुरामैरेये न भवत इति. सुरामैरेयस्वभावस्य मद्यस्य पाने दोष इत्य् अर्थः. सर्वप्रमादास्पदत्वाद् इति. सर्वप्रमादानां सर्वस्मृतिप्रमोषाणां प्राणातिपाताद्यकुशलानां हेतुभूतानां स्थानम् आस्पदं प्रतिष्ठेति प्रमादस्थानं मद्यपानम्. (IV.36) यत एको लभ्यते इति. यतो मौलादिभ्यः सत्त्वासत्त्वाख्येभ्यश् च. प्रातिमोक्षसंवरो लभ्यते. ततः शेषौ ध्यानानास्रवसंवरौ. मौलप्रयोगपृष्ठेभ्य इति. मौलप्रयोगपृष्ठेभ्यो ऽकुशलेभ्यः कर्मभ्यः. मौलप्रयोगपृष्ठस्वभावास् त्रयाणां यथाक्रमं प्रतिपक्षभूताः प्रातिमोक्षसंवराख्या विज्ञप्त्यविज्ञप्तयो लभ्यंते. सत्त्वासत्त्वाख्येभ्यो वस्तुभ्यः प्राणिवनस्पत्याद्यधिष्ठानलक्षणेभ्यः. प्रकृतिप्रतिक्षेपणसावद्येभ्यश् च कर्मभ्यः प्राणातिपातवनस्पतिभंगादिलक्षणेभ्यः. तद् एतद् उभयम् अप्य् उभयाधिष्ठानं भवति. प्रकृतिसावद्यम् अपि सत्त्वाधिष्ठानम् असत्त्वाधिष्ठानं च. प्रज्ञप्तिसावद्यम् अपि सत्त्वाधिष्ठानम् असत्त्वाधिष्ठानं च. [तिब्. 43a] न पुनर् एवं ग्रहीतव्यं. प्रकृतिसावद्यं सत्त्वाधिष्ठानं प्रतिक्षेपणसावद्यम् असत्त्वाधिष्ठानम् इति. तत्र तावत् प्रकृतिसावद्यं सत्त्वाधिष्ठानं प्राणिवधादि. प्रज्ञप्तिसावद्यम् अपि सत्त्वाधिष्ठानं भिक्षोः स्त्रीहस्तादिग्रहणं. सहागारशय्यादि च. प्रकृतिसावद्यम् असत्त्वाधिष्ठानं जातरूपाद्यपहरणं. प्रज्ञप्तिसावद्यम् असत्त्वाधिष्ठानं वृक्षपत्त्रादिच्छेदो भिक्षोः. आहारादिषु च विनयोक्त उपदेशः. सत्त्वाधिष्ठानप्रवृत्तत्वाद् इति. सत्त्वप्रज्ञप्त्यधिष्ठानप्रवृत्तत्वाद् इत्य् अभिप्रायः. वर्तमाना एव हि धर्माः सत्त्वप्रज्ञप्त्यधिष्ठाना नातीता नानागताः. तेषां (##) निरुपाख्यकल्पत्वात्. अत एवाह. नातीतानागतेह्यः. तेषाम् असत्त्वसंख्यातत्वाद् इति. ननु चासत्त्वप्रज्ञप्तिअधिष्ठ्हानप्रवृत्तो ऽपि प्रातिमोक्षसंवरो भवति. सत्त्वासत्त्वाख्येभ्यः प्राप्यत इति वचनात्. स चाप्य् एवं न प्रतिषिध्यते. यथैव हि सत्त्वाख्येभ्यो वर्तमानेभ्ये एव लभ्यत इत्य् उच्यते. तथा वर्तमानेभ्य एवासत्त्वाख्येभ्यो ऽपि लभ्यत इति वक्तव्यं. वर्तमानाधिष्ठनताम् एव ह्य् अनेन वचनेनातिदिषति. न प्रयोगपृष्ठेभ्य इति. समाहितावस्थायाम् एकांतमौलत्वात्. असमाहितावस्थायां च न संवराभावात्. कुत एव प्रज्ञप्तिसावदेभ्य इति. अभ्युपगमाभावात्. सर्वकालेभ्यश् चेति. अतीतानागतयोर् अपि संवरयोर् लाभात् तत्सहभूचित्तवत्. अत एवेति. यस्माद् [तिब्. 43b] एते संवरा एवं लभ्यंते. यथा विस्तरेणोक्तम्. अतश् चतुष्कोटिकं क्रियते. विस्तर इति. संति तानि स्कन्धधात्वायतनानि. येभ्यो ध्यानानास्रवसंवरौ लभ्येते. न प्रातिमोक्षसंवरः. संति तानि. येभ्यः प्रातिमोक्षसंवरो न ध्यानानास्रवसंवरौ. संति तानि. येभ्य उभयं लभ्यते. संति तानि. येभ्यो नोभयं लभ्यत इति. विस्तरार्थः. प्रथमा कोटिः. वर्तमानेभ्यः प्राणातिपातादिकर्मपथप्रयोगपृष्थेभ्यः प्रतिक्षेपणसावद्याच् च वृक्षभंगादिकाद् यः संवरः. स प्रातिमोक्षसंवरः. ## इति वचनात्. प्रयोगपृष्ठत्वात् तु न ध्यानानास्रवसंवरौ. द्वितीय. अतीतानागतेभ्यो मौलेभ्यः कर्मपथेभ्यः प्राणातिपातादिभ्यः कायवाचिकेभ्यः सप्तभ्यः संवरो यः. तौ ध्यानानास्रवसंवरौ. ## इत्य् वचनात्. न प्रातिमोक्षसंवरः. अतीतानागतत्वात्. तृतीया. प्रत्युत्पन्नेभ्यः मौलेभ्यः कर्मपथेभ्य इति. प्रत्युत्पन्नकर्मपथत्वात् प्रातिमोक्षसंवरो भवति. मौलकर्मपथत्वाच् च ध्यानानास्रवसंवरौ. चतुर्थी अतीतनागतेभ्यः सामंतकपृष्ठेभ्य इति. अतीतानागतत्वान् न प्रातिमोक्षसंवरः. सामंतकपृष्ठत्वान् न ध्यानानास्रवसंवरौ [तिब्. 44b] स्वसंताने वर्तमानेभ्यः कर्मपथेभ्यः संवरो न युज्यत इति पश्यन्न् आह. न तु संवरलाभकाले वर्तमानाः कर्मपथाः संतीति. वर्तमानाधिष्ठानेभ्यस् तेभ्यः कर्मपथेभ्य इति वक्तव्यम् इति शिक्षयत्य् आचार्यः. यतो वस्तुनः प्रतिविरमति. तस्य वर्तमानत्वासंभवात्. नातीतवर्तमानानाम् इति. उत्पन्नत्वाद् एषां संवरणं न युज्यते. न ह्य् उत्पन्नानाम् अनुत्पत्तिः शक्यते कर्तुं. अनागतानां तु शक्यत इति. तेषाम् एव संवरणं युज्यत इत्य् आचार्याभिप्रायः (##). वैभाषिकाणां तु तथावचने ऽयम् अभिप्रायो लक्ष्यते. प्राणातिपातादिप्रयोगमौलपृष्ठानां यथाक्रमं संवरणाय प्रातिमोक्षसंवरप्रयोगमौलपृष्ठानि प्रवर्तंते. नैतानि प्रवर्तिष्यंत इति. अर्थत एवैतानि प्रतिपक्षभूतानि तानि रुन्धन्तीवोत्पद्यंते. प्रयोगः प्रयोगम् एवं भवीतीव त्वाम् अहं संवृणोमि. मा त्वम् उत्था इति. एवं यावत्. पृष्ठः पृष्ठम् एवं ब्रवीतीवेति योज्यं. तथा स्कन्धधात्वायतनानां कर्मपथप्रयोगमौलपृष्ठस्वभावानां वर्तमानानां रुन्धानो वर्तमानेभ्यस् तेभ्यो लभ्यते. प्रातिमोक्षसंवर इत्य् उच्यत इति. तस्मान् नैवं वक्तव्यम् इति. (IV.37) कश्चित् सर्वेभ्य इति विस्तरः. भिक्षुसंवरः सर्वेभ्यः कर्मपथेभ्यो लभ्यते. सर्वकर्मपथा वर्जनीया इत्य् अर्थः. कश्चिच् चतुर्भ्यः. ततो ऽन्यः. [तिब्. 44b] ततो भिक्षुसंवराद् अन्यः. संवरः श्रामणेरादिसंवरश् चतुर्भ्य एवांगेभ्यो लभ्यते. कायिकेभ्यः प्राणातिपातादिभ्यस् त्रिभ्यो वाचिकाच् च मृषावादात्. यद्य् अलोभाद्वेषामोहाः कारणानीति. संवरकारणानि द्विह्दा इष्यंते. अलोभाद्वेषामोहा वा कारणानि. मृदुमध्याधिमात्राणि वा चित्तानीति. यदि पूर्वः पर्यायो ऽभिप्रीयते. सर्वैः कारणैर् अलोभादिस्वभावैर् लभ्यते संवरः. कुशले समुत्थापके चेतसि तेषां युगपत् भावात्. यदि मृद्वादीनि चित्तानि कारणानीष्यंते. एकेन कारणेन लभ्यते. तेषाम् अयुगपत् भावात्. पश्चिमं पर्यायम् इति. मृद्वादिकारणपक्षं. अस्ति संवरस्थायीति विस्तरः. सर्वसत्त्वेषु संवृतः सर्वसत्त्वानुगते कल्याणाशये सति संवरोत्पत्तेः. न सर्वांगैर् उपासकादिसंवरस्य सर्वांगाप्रतिविरतत्वात्. न सर्वकारणैर् मृद्वादीनां कारणत्वेन युगपद् असंभवात्. भिक्षुसंवरस् तु सर्वांगैर् अपि. सर्वांगप्रतिविरतत्वात्. यस् त्रिविधेन चित्तेन त्रीन् संवरान् समादत्त इति. तद्यथा मृदुना चित्तेन उपासकसंवरं समादत्ते. मध्येन श्रामणेरसंवरम्. [तिब्. 45a] अधिमात्रेण भिक्षुसंवरम् इति. सर्वकारणैश् च न तु सर्वांगैर् इति. उपासकादिसंवराणाम् एकैकस्य मृद्वाद्येकैककारणत्वात्. तथा गृह्णत इति. पंचनियमक्रियया गृह्णतः. कथम् अशक्येभ्य इति. ये हंतुम् एव न शक्याः. तेभ्यो ऽशक्येभ्यः सत्त्वेभ्यः कथं संवरलाभः. अत्राचार्यः समाधिम् आह. सर्वसत्त्वजीवितानुपघाताध्याशयेनाभ्युपगमाद् इति. सर्वसत्त्वानां जीवितस्यानुपघातेनाध्याशयेन संवराभ्युपगमात्. वैभाषिका अप्य् अस्यैव प्रश्नस्य परिहारांतरम् आहुः. यदि पुनः शक्येभ्य एवेति विस्तरः. चयापचययुक्तः स्यात्. शक्यताम् आगतेषु सत्तेषु संवरश् चीयेत. असक्यताम् आगतेष्व् अपचीयेत. (##) शक्याशक्यानां मनुष्यादिदेवादीनाम् इतरेतरसंचारात्. देवादयो मनुष्यादीन् संचरंति. मनुष्यादयश् देवादीन् इति. इमं वैभाषिकपरिहारं सावकाशं पश्यन्न् आचार्य आह. नैवं भविष्यतीति विस्तरः. नैवं चयापचययुक्तः संवरो भविष्यति. कथं कृत्वा. यथा ह्य् अपूर्वतृणाद्युत्पत्तौ. शोषे वा तृणादीनां. यद्य् अपि तृणादिभ्यो ऽपि संवरो लभ्यते. तथापि संवरस्य वृद्धिह्रासौ न भवतः. [तिब्. 45b] एवं शक्याशक्यसंचारे ऽपि न स्यातां वृद्धिह्रासौ चयापचयाव् इत्य् अर्थः. तस्माच् छक्येभ्य एव संवरो लभ्यते. न चायं दोषः स्याद् इति. वैभाषिका आहुः. न सत्त्वानाम् इति विस्तरः. न तद् एवं. यथा ह्य् अपूर्वतृणाद्युत्पत्ताव् इति विस्तरेण यद् उक्तं. किं कारणं. सत्त्वानां पूर्वं संचारात् पश्चाच् च भावात्. तृणगुल्मलतादीनां पूर्वं पश्चाच् चाभावात्. अतो न तृणादिदृष्टांतेन चयापचयदोषो निवार्यते. एवं वैधर्म्यमात्रम् उक्तं. न साध्यसाधनार्थ इति. आचार्यः पुनर् आह. यदा परिनिर्वृता न संत्य् एवेति विस्तरः. तस्मात् पूर्वक एव हेतुः साधुर् इति. सर्वसत्त्वजीवितानुपघाताध्याशयेनाभ्युपगमाद् इति. अत शक्याशक्येभ्यः संवरो लभ्यत इति सिद्धं. एवं तर्हि यदि सर्वसत्त्वेभ्यो लभ्यते प्रातिमोक्षसंवरः. पूर्वबुद्धपरिनिर्वृतेभ्यस् तस्यालाभाच् छीलन्यूनता स्यात्. सत्त्वानां पूर्वेभ्यो न्यूनत्वात्. आचार्य आह. सर्वेषां बुद्धानां पूर्वं पश्चाच् चोत्पन्नानाम् अविशेषेण सर्वसत्त्वेभ्यो लाभात्. यदि हि ते प्य् अपरिनिर्वृता अभविष्यन्. संप्रति तेभ्यो ऽपि ते ऽलप्स्यंत इति. सर्वकर्मपथेभ्य इति. कायिकवाचिकेभ्यः. नास्ति हि विकलेनासंवरेणेति. प्राणातिपातेनैव [तिब् 46a] नादत्तादानेनेत्य् एवमादि. मृदुनैवासंवरेण समन्वागत इति. पूर्वप्रतिलब्धत्वात्. अधिमात्रया तु प्राणातिपातविज्ञप्त्या. किं. समन्वागत इति वर्तते. न विपाकफलविशेष इति. एवं मध्याधिमात्रेण योज्यम् इति. यो मध्येन चित्तेनासंवरं प्रतिलभते. सो ऽधिमात्रेणापि चित्तेन प्राणिनो जीविताद् व्यवरोपयन् मध्येनैवासंवरेण समन्वागतो भवति. अधिमात्रया तु प्राणातिपातविज्ञप्त्या. एवं यो ऽधिमात्रेण यावद् अधिमात्रेणैवासंवरेण समन्वागतो भवति. अधिमात्रया च प्राणातिपातविज्ञप्त्या. इत्थम् अपि च योज्यं. यो ऽधिमात्रचित्तेनासंवरं प्रतिलभते. स मृदुनापि चित्तेन प्राणिनो जीविताद् व्यवरोपयन् अधिमात्रेनैवासंवरेण समन्वागतो भवति. मृद्व्या तु प्राणातिपातविज्ञप्त्येत्य् एवमादि. नागबंधा हस्तिपकाः. वागुरिका इति. पंपा नाम प्राणिजातिर् वागुराख्या. तां घ्नन्तीति वागुरिकाः. अर्थत आसंवरिका इति. राजानश् चाधिकरणस्थाश् च (##) दण्डनेतृत्वाद् इहापठिता अपि आसंवरिका एव द्रष्टव्याः. एवम् अन्ये ऽपि योज्या इति. कुर्कुटां घ्नंतीति. कौर्कुटिका इत्य् एवमादीनि. युक्तस् तावद् इति विस्तरेणोक्त्वा यावत् कथम् असंवरः सर्वसत्त्वेध्यो युज्यत इति प्रश्निते. वैभाषिकः परिहारम् आह. मात्रादीन् अपि हीति विस्तरः. आचार्य आह. न हि तावत् [तिब्. 46b] त एव त इति. ते मात्रादय इति जानाना हन्युर् इत्य् अघात्येभ्यस् तेभ्यो ऽसंवरः कथं युज्यते. किं चार्यीभूतानां पुनः पशूभवितुं नास्त्य् अवकाशः. तेषाम् उरभ्राद्युपपत्त्यसंभवात्. तेभ्यः कथम् असंवरः स्यात्. यदि वानागतात्मभावापेक्षया उरभ्रादयो भविष्यंतीति वर्तमानान् मात्रादेर् असंवरः स्यात्. उरभ्रान् अपि ते औरभ्रिकाः पुत्रीभूतान् अनागते जन्मनि सर्वथा न हन्युर् इति. न स्यात् तेभ्य उरभ्रेभ्यो ऽसंवरः. वैभाषिक आह. कथं हि नाम जिघांसताम् इति विस्तरः. आचार्य आह. एतन् मात्रादिषु समानम् इति विस्तरः. कथं हि नामाजिघांसतां पुत्रादिभूतानाम् औरभ्रिकादीनां तेभ्यो मात्रादिभ्यः स्याद् असंवर इति. विकलः कर्मपथांगतः. प्रादेशिको ऽपि स्यात्. एकस्याप्य् अंगस्य अविरमात्. सत्त्वदेशकालसमयनियमयोगेन प्रदेशविरतत्वात्. संवरश् च तथैव. विकलो ऽपि प्रादेशिको ऽपि स्यात्. अन्यत्राष्टविधात् पूर्वोक्तात् प्रातिमोक्षसंवरात्. कस्माद् इत्य् आह. तन्मात्रशीलदौःशील्यप्रतिबन्धाद् इति. असंवरस् तन्मात्रं शीलं प्रतिबध्नाति. संवरश् च तन्मात्रं दौःशील्यं प्रतिबध्नातीति. (IV.38) तत्कुलीनैर् इति. आसंवरिककुलीनैः. ## इति. आदरेण ईहनं क्रियारंभः. क्षेत्रं चादानं चादरेहनं चेति समासः. तस्माद् अविज्ञप्तिर् उत्पद्यते. तिथीति विस्तरः. तिथिभक्तं. यावद् अर्धमासभक्तम् इत्य् अर्थगतिः. आदिशब्देन मण्डलकरणादि गृह्यते. आदरेण वा तद्रूपेणेति.तीव्रक्लेशतया. तीव्रप्रसादतया चेत्य् अर्थः. (IV.39, 40) समादानविरुद्धविज्ञप्त्युत्पादाद् इति. यावज्जीवं प्राणातिपातादिभ्यः प्रतिविरमामीति यत् समादानं. तेन विरुद्धाया विज्ञप्तेर् उत्पादात्. इति प्रथमेन कारणेन प्रातिमोक्षसंवरत्यागः. आश्रयत्यागाद् इति. येनाश्रयेण संवरो गृहीतः. तस्य त्यागान् मरणाद् इति. द्वितीयेन कारणेन तत्त्यागः. आश्रयविकोपनाद् इति. यादृशेनाश्रयेण संवर उपात्तः. तादृशो न भवति. विकोपनात्. इति तृतीयेन कारणेन तत्त्यागः. निदानच्छेदाद् इति. निदानं कुशलमूलानि. तस्य च्छेदात्. चतुर्थेन कारणेन तत्त्यागः. तावद् एवाक्षेपाच् चेति. उपवाससंवरस्याहोरात्रम् आक्षेपः. इति पंचमेन कारणेन तस्योपवाससंवरस्य त्यागः. पूर्वोक्तैश् च चतुर्भिः कारणैर् इति. पतनीयेन चेति. एभिश् च यथोक्तैः पंचभिः कारणैः पतनीयेन चेति. (##) पतंत्य् अनेनेति पतनीयं. तच् चतुर्विधं. अब्रह्मचर्यं. यथोक्तप्रमाणम् अदत्तादानं. [तिब्. 47b] मनुष्यवधः. उत्तरिमनुष्यधर्ममृषावादश् चेति. ## आगमाद् युक्तितश् च. तत्रायम् आगमः. विनय उक्तं. दुःशीलश् चेत् भिक्षुर् भिक्षुणीम् अनुशास्ति. संघावशेषम् आपद्यत इति. आपन्नपाराजिको हि भिक्षुर् दुःशीलो ऽभिप्रेतः. नानापन्नपाराजिकः. प्रकृतिस्थः शीलवान् इति विपर्ययेण वचनाद् अतो ऽवगम्यते. अस्त्य् अस्य दुःशीलस्यापि सतो भिक्षुभावः. यस्मात् संघावशेषम् आपद्यत इत्य् उक्तम् इति. युक्तिर् अपि न ह्य् एकदेशक्षोभात् सकलसंवरत्यागो युक्त इति. न मौलीम् अप्य् आपत्तिम् आपन्नस्येति. पतनीयाम् अप्य् आपत्तिम् आपन्नस्येत्य् अर्थः. नैव चान्यापत्तिम् इति. संघावशेषादिकं. आविष्कृतायाम् इति. देशितायां. यत् तर्हि भगवतोक्तम् इति विस्तरेण यावत् पराजितम् इति. तत् कथम् इति वाक्याध्याहारः. परमार्थभिक्षुत्वं संधायैतद् उक्तम् इति. सत्यदर्शनभव्यत्वेन तस्यापन्नस्य परमार्थभिक्षुत्वाप्राप्तेः. बहुक्लेशेभ्यो नन्दप्रभृतिभ्यः. मौल्याप्य् आपत्त्या न भिक्षुत्वं नश्यतीति विदित्वा तां कुर्युर् इति वाक्यार्थः [तिब्. 48a] संज्ञाभिक्षुर् इति. यस्यानुपसंपन्नस्य भिक्षुर् इति नाम. प्रतिज्ञाभिक्षुर् इति. अब्रह्मचर्यादिप्रवृत्तौ दुःशीलः. भिक्षत इति भिक्षुर् इति. याचनकः. भिन्नक्लेशत्वाद् भिक्षुर् इति. अर्हन्. अस्मिंस् त्व् अर्थ इति. यत् यत् भगवतोक्तम् अभिक्षुर् भवत्य् अश्रमण इति विस्तरेण. एतस्मिन्न् अर्थे. यथोक्तेभ्यश् चतुर्भ्यो भिक्षुभ्यो ऽन्य एवायं पंचमो ज्ञप्तिचतुर्थोपसंपन्नो भिक्षुर् इति. यद् अप्य् उक्तं परमार्थभिक्षुत्वं संधायैतद् उक्तं. तत् प्रत्याह. न चासौ पूर्वं परमार्थभिक्षुर् आसीत्. यतः पश्चाद् अभिक्षुर् भवेत्. अभिक्षुर् भवत्य् अश्रमण इति वचनात्. इत्य् उपमां कुर्वतेति. मस्तकच्छिन्नतालोपमां कुर्वता शास्त्रैव दत्तो ऽनुयोग इति संबंधनीयं. परिहृतः प्रश्न इत्य् अर्थः. एकग्रासपरिभोग आहारस्य. एकपार्ष्णिप्रदेशपरिभोगो विहारस्येति सम्भ्धः. सर्वभिक्षुसंभोगबहिष्कृतश् च शास्त्रेति. सर्वस्मात् भिक्षुभिस् सह संभोगाद् एकपंक्तिभोजनादिकाद् बहिष्कृतो बुद्धेन. नाशयत कारण्डवकम् इति. कारण्डवको यवाकृतित्वाद् यवस् तृणविशेषः. यो यवदूषीत्य् उच्यते. एवम् असाव् अभिक्षुर् भिक्ष्वाकृतिर् [तिब्. 48b] इति. कशंबकम् नाम पूतिकाष्ठम्. एवम् असौ पूतिभूतो भिक्षुः. तं शीलवत्संघाद् यूयम् अपकर्षतेति भगवां (##) भिक्षून् आज्ञापयामास. अथोत्प्लाविनं वाहयतेति. उत्प्लावी नाम व्रीहिमध्ये ऽभ्यंतरतण्डुलहीनो vçãhir एव. तथासौ शीलसारहीनो भिक्ष्वाकृतिः. तं प्रवाहयत. निष्क्रामयतेत्य् अर्थः. मार्गजिनः शैक्षो ऽशैक्षः. मार्गदैशिको बुद्धः. मार्गे जीवति शीलवां भिक्षुर् मार्गनिमित्तं जीवनात्. मार्गदूषी दुःशीलः. इदम् अत्रोदाहरणं. दग्धकाष्ठेति विस्तरः. यथा यद् दग्धं. न तत् काष्ठं. पूर्वकाष्ठाकृतिमात्रावशेषसाधर्म्यात्. तद् दग्धं काष्ठम् इत्य् उच्यते. ह्रदश् च शुष्को ऽपि ह्रद इत्य् उच्यते. शुकनासा गृहादिषु रूपकारकृता. शुकनासाकृतित्वाच् छुकनासेत्य् उच्यते. एवम् असौ भिक्ष्वाकृतिसामान्यमात्रावशेषाच् छ्रमण उक्तः. पूतिबीजम् अंकुराजनकत्वाद् अबीजम् अपि बीजम् इत्य् उच्यते. तदाकारमात्रावशेषत्वाद् अलातचक्रं चक्रम् इति. चक्राकृतित्वात्. मृतसत्त्वश् चासत्त्वो ऽपि सत्त्व इत्य् उच्यते. सत्त्वाकृतिमात्रावशेषत्वात्. तद्वद् एष द्रष्टव्यः. शिक्षादत्तको नाम भिक्षुर् अधिमात्ररागतया [तिब्. 49a] स्त्रिया अभ्रह्मचर्यं कृत्वा. तदनंतरम् एव जातसंवेगः कष्टं मया कृतम् इत्य् एकस्मिन्न् अपि प्रतिच्छादनचित्ते ऽनुत्पन्ने भिक्षुसंघम् उपगम्याविष्करोतीदं मया पापं कृतम् इति. स आर्यसंघोपदेशात् सर्वभिक्षुनवकांतिकत्वादि दण्डकर्म कुर्वाणः शिक्षादत्तक इत्य् उच्यते. तद् यदि दौःशील्याद् अभिक्षुर् एव स्यात्. स न स्यात्. न हि तस्य पुनर् उपसंपादनं क्रियते. भिक्षुश् च स व्यवस्थाप्यते. तस्मान् न दौःशील्याद् अभिक्षुत्वम् इति. न ब्रूम इति विस्तरः. न वयं ब्रूमः. सहाध्यापत्त्या अब्रह्मचर्याद् एव सर्वः पाराजिको भवति. किं तर्हि. प्रतिच्छादनचित्तेन. किं न पुनः प्रव्राज्यते. अनिक्षिप्तशिक्ष इत्य् अध्याहार्यं. तीव्रानपत्राप्यविपादितत्वात्. तीव्रेणानपत्राप्येण विपादितास्य संततिः. तस्याः संततेर् एवं विपादितत्वात् संवरस्याभव्यत्वं. तस्मान् न पुनः प्रव्राज्यत इत्य् अधिकारः. न तु खलु भिक्षुभावापेक्षया. न तु खलु तस्य भिक्षुभावो ऽस्तीत्य् अपेक्षया न प्रव्राज्यते. तथा ह्य् असौ पराजयिको निक्षिप्तशिक्षो पि न प्रव्राज्यते. तीव्रानपत्राप्यविपादितत्वात् संततेः. (IV.41) ## इति. रूपस्वभावं कुशलम् अरूपस्वभावं चाभिप्रेतं. अत एव च सर्वम् एवेति व्याचष्टे. द्वाभ्याम् इति. उपपत्तितो वा. परिहाणितो वा. [तिब्. 49b] तेनाह उपपत्तितो वेति विस्तरः. ऊर्ध्वम् उपपद्यमानो ऽधरं परित्यजति. अधश् चोपपद्यमान उपरिभूमिकम् इति. परिहाणितो वा समापत्तेः तत्समापत्तिसंगृहीतं कुशलं त्यज्यते. निकायसभागत्यागाच् च किंचिद् इति. निर्वेधभागीयं यत् पृथग्जनावस्थायाम् उत्पादितं यावत् क्षांतिर् इति. तद् असत्य् अपि भूमिसंचारे निकायसभागत्यागेन त्यज्यते. यदा कामधातौ मृत्वा तत्रैवोपपद्यते (##). वक्ष्यति हि ## इति. पूर्वको मार्ग इति. प्रयोगानंतर्यविमुक्तिमार्गस्वभावः प्रतिपन्नकमार्गः. फलं फलविशिष्टो वेति. उत्तरो मार्गो ऽधिकृतः. तद्यथा 'नागामी यद्य् अनागामिफलात् परिहीयते. तेनानागामिफलम् उत्तरो मार्गस् त्यज्यते. यदि त्व् अनागामी द्वितीयं ध्यानं लभते. तस्माच् च परिहीयते. स तस्य फलविशिष्टो मार्गो द्वितीयध्यानभूमिकस् त्यज्यते. (IV.42ab) हेतुप्रत्ययबलेनेति. सभागहेतुबलेन. परतो घोषबलेन चेत्य् अर्थः. ध्यानसंवरं वा लभत इति. अनास्रवसंवरं वा लभत इति नोच्यते. ध्यानसंवरपूर्वोत्पादेनैव तत्त्यागात्. अकरणाश्न्यत इति. एतत् कर्म न करिष्यामीत्य् आशयतो ऽपि शस्त्रजालत्यागे विना संवरग्रहणेनासंवरच्छेदो न भवति. तद्यथा रोगनिदानपरिहारे ऽपि तस्य प्रवृद्धस्य रोगस्यौषधेन विना [तिब्. 50a] विनिवृत्तिर् न भवति. तद्वत्. तद् उक्तं भवति. असंवरत्यागेच्छायां संवरो ग्रहीतव्यो नान्यथेति. तल्लाभस्येति. असंवरलाभस्य. (IV.42cd) कथम् अविज्ञप्तिर् इति. विज्ञप्तिर् अपीति वक्तव्यं. स्वसमुत्थापिताया अतीताया विज्ञप्तेस् तत्काल एव प्राप्तिच्छेदात्. ## इति च पठितव्यं. नैवसंवरनासंवर इत्य् अर्थः. अथाप्य् अविज्ञप्तिर् अपि केवलोच्यते. तत्र विज्ञप्तेर् अवचने कारणं वक्तव्यम् इत्य् उच्यते. विज्ञप्तेर् अनावश्यकत्वात्. तथा हि वक्ष्यति. ## इति. अविज्ञप्तिवचनेन च विज्ञप्तिवचनसिद्धेस् तदवचनं. अन्ये त्व् आहुः. न निरुद्धाया नैवसंवरनासंवरसंगृहीताया विज्ञप्तेर् अनुबंधिनी प्राप्तिर् इत्य् अत एतदविज्ञप्तेर् एव त्यागकारणम् उच्यत इति. कुंभकारचक्रेषुगतिवद् इति. यथा कुंभकारचक्रस्य इषोश् च गतिः. येन कारणेन संस्कारविशेषेण आक्षिप्तो भवति. तस्य च्छेदात् सापि च्छिद्यते. तद्वत्. अलं समादानेनेति प्रत्याख्यानवचनेन. यथासमात्तम् अकुर्वत इति. तद्यथा बुद्धम् अवन्दित्वा. मण्डलकम् अकृत्वा वा [तिब्. 50b] न भोक्ष्य इति. तद् अकृत्वा भुंजानस्य सा मध्यमा अविज्ञप्तिश् छिद्यते. यंत्रजालादीति आदिशब्देन शस्त्रविषादि गृह्यते. कुशलमूलानि समुच्छेत्तुम् (##) आरभत इति. कुशलमूलसमुच्छेदप्रारंभावस्थायाम् एव च्छिद्यते. न समुच्छेदावस्थयाम् इति दर्शयति. (IV.43) ## इति. अरूपग्रहणं रूपच्छेदस्योक्तत्वात्. ## इति. अत्र वैराग्यतश् च किंचिद् इति वक्तव्यं. यथा कुशलं दौर्मनस्येन्द्रियम् इति. सर्वम् एवेति. कामरूपारूप्यावचरं. यः प्रहाणमार्ग इति. दर्शनमार्गो भावनामार्गश् च. लौकिको वा लोकोत्तरो वा यथासंभवं. असौ सपरिवार इति. असाव् उपक्लेशप्रकारः सतत्सहभूप्राप्त्यनुचरः उपक्लेशप्रकारस्येति ग्रहणं क्लेशस्याप्य् उपक्लेशत्वेन सर्वसंग्रहार्थं. तथा हि शास्त्र उक्तं. ये यावत् क्लेशा उपक्लेशा अपि ते स्युर् उपक्लेशा न क्लेश इति. (IV.44, 45) उभयाश्रय इति विस्तरः. स्त्रीपुरुषाशयस्य क्लेशस्याधिमात्रतया. प्रतिसंख्यानस्य तत्प्रतिपक्षभावनालक्षणस्याक्षमत्वात्. तीव्रस्य च ह्रीव्यपत्राप्यस्याभावाद् एषां संवरो नास्तीति. प्रतिद्वंद्वभावाद् इति. यस्मात् संवरस्यासंवरः [तिब्. 51a] प्रतिद्वंद्वभूतः. तस्मात् यत्रैव संवरः. तत्रैवसंवर इति. तेषां षण्ढादीनाम् असंवराभावो द्वितीयं कारणं. समादानसमाध्यभावाद् इति. समादानभावात् प्रातिमोक्षसंवरो नास्ति. समाध्यभावाच् च ध्यानानास्रवषंवरौ न स्तः. तदभावस् तु मांद्येन कुशलेष्व् अव्युत्पत्तेः. पापक्रियाशयाभावाच् चासंवरो नास्ति. यद्योगाद् यद्विपादनाच् चेति. येन ह्रीव्यपत्राप्येण योगाद् यस्य ह्रीव्यपत्राप्यस्य विपादनाच् च. यथाक्रमं संवरसंवरौ स्यातां. तत् तीव्रं ह्रीव्यपत्राप्यम् आपायिकानां नास्तीति. यद्य् आपायिकानां संवरासंवरौ न स्तः. यत् तर्हि सूत्र उक्तम् इति यिस्तरः. तत् कथं. प्रातिमोक्षसंवरो मनुष्याणाम् एव. न देवानाम्. असंवेगात्. ध्यानानास्रवसंवरौ तु हेतुकर्मधर्मभावनाद् यथासंभवं. (IV.46ab) तत्कालम् अत्यंतं चेति. यद् इष्टविपाकं. तत् तत्कालं. दुःखपरित्राणात् क्षेमं. यन् निर्वाणप्रापकं. तद् अत्यंतं दुःखपरित्राणात् क्षेमं. परिनिर्वृतस्य यन् नित्यकालं दुःखं नास्ति. (IV.46cd, 47) ननु च त्रीणि ध्यानानि सेंजितान्य् उक्तानि भगवता. यद् अत्र वितर्कितम् विचारितम् इत्य् एवम् आदि. इदम् अत्रार्या इंजितम् इत्य् आहुर् इति. आदिशब्देन द्वितीय उक्तं. यद् अत्र प्रीतिर् अविगता. इदम् अत्रार्या इंजितम् आहुः. तृतीये ऽपि यद् अत्र सुखं [तिब्. 51b] सुखम् इति चेतस आभोगः. इदम् अत्रार्या इंजितम् इत्य् आहुर् इति. अथ कस्मात् सर्वम् एव रूपारूप्यावचरं कुशलं कर्मानिंज्यम् (##) उक्तम् इत्य् आह. आनिंज्यप्रत्ययगामिनम् इति. आनिंज्यानुकूलभागिनं. अकंप्यानुकूलभागिनं मार्गम् आरभ्येत्य् अर्थः. किं पुनः कारणं समाधिसपक्षालतया सेंजितम् एवान्यत्रानिंज्यम् उक्तम् इत्य् आह. ## भोगादि संवर्तनीयम् इति. भोगो द्रव्यसंपत्. आदिशब्देन सौरूप्यसौस्वर्यादि गृह्यते. तद् एवेति विस्तरः. यत् तद् देवेषु विपच्येत. तत् बहुलीकृतम् एवं शीलमयं भावनामयं. तस्य चैवं भवति. अहो बताहं देवसुभगानां मनुष्यसुभगानां वा सभागतायाम् उपपद्येयेति. यावत् स तत्र उपपद्यत इति. (IV.48-50) कामधातुस् त्रीणि च ध्यानानीति. क्ंअधातुप्रथमध्यानयोः [तिब्. 52a] कायिकं सुखं चैतसिकं च सौमनस्यं सुखा वेदना. द्वितीये ध्याने सौमनस्यं सुखा वेदना. तृतीये ध्याने चैतसिकं सुखम् इति. तद्भावज्ञापनार्थम् इति. तच्छब्देन दुःखम् अभिसंबध्यते. तस्य दुःखस्य कामधाताव् एवास्तित्वज्ञापनार्थम् इहग्रहणं. ससंभारैर् इति. संभ्रियते उत्पाद्यते ऽनेनेति संभारः. इन्द्रियविषयाश्रयलक्षणः. तेन ससंभारा वेदना फलं. ## इति. ध्यानांतरकर्मणो ध्यानांतरोत्पत्तौ विपाकेन वेदितेन भवितव्यं. तत्र सुखा दुःखा वा वेदना नास्ति. नास्ति. तस्माद् अस्यादुःखासुखा वेदना विपाक इति. चतुर्थाद् ध्यानाद् अधो ऽप्य् अदुःखासुखवेदनीयं कर्मास्तीति. ध्यानांतरे वा कस्यचित् कर्मणो ऽन्यस्य विपाको वेदना न स्यान् न संभवति. न हि सुखवेदनीयस्य मौलप्रथमध्यानभूमिकस्य कर्मणो ध्यानांतरे स विपाक इति युज्यते वक्तुं. सवितर्कत्वेन ध्यानांतरतो मौलस्य निहीनत्वात्. नापि कामावचरस्य दुःखवेदनीयस्य कर्मणो भूम्यंतरत्वात्. अत एव चतुर्थध्यानादिभूमिकस्य. ततो वीतरागत्वाच् च. (##) एतद्दोषपरिजिहीर्षया ध्यानांतरकर्मणो ध्यान एव सुखेन्द्रियं विपाक इत्य् एके ब्रुवते. [तिब्. 52b] नैव तस्य ध्यानांतरकर्मणो वेदना विपाकः. किं तर्हि रूपादीत्य् अपरे. किं तेषां ध्यानांतरोपपत्तौ वेदना नास्ति. अस्ति. न तु सा विपाकस्वभावा. किं तर्हि. नैष्यन्दिकीति. अत्राचार्य आह. तदेतद् उच्छास्त्रं. यद् एतद् उक्तं. ध्यानांतरकर्मणो ध्यान एव सुखेन्द्रियं विपाक इति. यच् चोक्तं. नैव तस्य वेदना विपाक इति. तद् एतद् उभयम् अप्य् उच्छास्त्रं. तत् प्रतिपादयन्न् आह. शास्त्रे हि पठितम् इति विस्तरः. अवितर्कस्य कर्मण इति. ध्यानांतरकर्मण इत्य् अर्थः. अतः कुशलस्यावितर्कस्य कर्मणश् चैतसिक्य् एव वेदना विपाको विपच्यत इत्य् अवधारणान् न तस्य कर्मणो ध्यान एव सुखेन्द्रियं विपाको नापि वेदनातो ऽन्य इति गम्यते. अवितर्कं हि कर्म ध्यानांतरात् प्रभृत्य् ऊर्ध्वम् इति. ## इति. न पूर्वं न पश्चात्. युगपद् इत्य् अर्थः. सुखवेदनीयस्य रूपम् इति चक्षुरादिकं. दुःखवेदनीयस्य चित्तचैत्ता इति. पंचविज्ञानकायिकाः. दौर्मनस्यस्याविपाकत्वात्. अदुःखासुखवेदनीयस्य चित्तविप्रयुक्ता इति. जीवितेन्द्रियादयः [तिब्. 53a] न हि कामधातोर् अन्यत्रेति. दुःखवेदनीयस्य कर्मणो ऽन्यत्रभावात्. किम् इदानीं तद् इति. अदुःखासुखवेदनीयं. एवं तर्हीति विस्तरः. यद्य् अधो ऽपि चतुर्थाद् ध्यानाद् अदुःखासुखवेदनीयं कर्मास्ति कुशलं. ## इत्य् अस्य विरोधः. न हि केवलं सुखवेदनीयं कुशलम् आ तृतीयाद् ध्यानात्. किं तर्हि. अदुःखासुखवेदनीयम् अप्य् अस्तीति. इष्टविपाकं च कुशलम् इत्य् अस्य विरोधः. न हि केवलम् इष्टविपाकं कुशलम् इष्टानिष्टविपरीतविपाकम् अपि कुशलम् अस्तीति. बाहुलिक एष निर्देश इति. बाहुल्येनैवं निर्दिष्टम् इत्य् अर्थः. ## इति. इष्टविपाकं च कुशलम् इति. कथम् पुनर् अवेदनास्वभावम् इति. सुखम् अनुभूयते. न कर्मेत्य् एवम् अभिसमीक्ष्य पृच्छति. सुखवेदनाहितं सुखवेदनीयम् इति. सुखवेदनोत्पत्त्यनुकूलम् इत्य् अर्थः. सुखो ऽस्य वेदनीय इति वेति. सुखो ऽस्य विपाको ऽनुभवनीय इत्य् अर्थः. स्नानीयकषायवद् [तिब्. 53b] इति. यथा येन स्नाति. स स्नानीयः कषायः. एवं येन सुखं विपाकं वेदयते. तत् कर्म (##) वेदनीयं. सुखस्य विपाकस्य वेदनीयं कर्म सुखवेदनीयं. करणे ऽपि कृत्यविधानात्. एतद् एवं दुःखवेदनीयम् इति. दुःखवेदनाहितं दुःखवेदनीयम् इति विस्तर्ण पूर्ववद् योज्यं. एवम् अदुःखासुखवेदनीयम् अपि. स्वभाववेदनीयतेति. स्वभाववेदनानुभवलक्षणेन वेदनीयस्वभावः. एवं यावत् संमुखीभावेन वेदनीयतेति योज्यं. सुखवेदनीयः स्पर्श इति. सुखवेदनाहितं सुखं वेदनीयम् अस्मिन्न् इति सुखवेदनीयः स्पर्शः. आलम्बनवेदनीयतेति. वेदनीया विषयाः. आलम्बनीया इत्य् अर्थः. रूपप्रतिसंवेदी नो तु रूपरागप्रतिसंवदीति. रूपं प्रत्यनुभवति. नो तु रूपरागं प्रत्यनुभवतीत्य् अर्थः. अथ वा नो तु स रूपं रागेण प्रत्यनुभवत्य् आलंबत इति. दृष्टधर्मवेदनीयम् इति. दृष्टे जन्मनि वेदनीयं विपाकलक्षणम् अस्येति दृष्टधर्मवेदनीयं कर्मेति विस्तरः. यस्मिन् समय इति विस्तरः. यस्मिन् समये सुखां वेदनां वेदयते अनुभवति. द्वे अस्य वेदना दुःखा अदुःखासुखा च तस्मिन् समये [तिब्. 54a] निरुद्धे भवत इति. (IV.51) आरंभवशाद् इति. दृष्ट एव जन्मनि विपाकारंभाद् इत्य् अर्थः. तन्नामव्यवस्थानम् इति. दृष्टधर्मवेदनीयम् इत्य् एवंनामव्यवस्थानम् इत्य् अर्थः. अस्ति हीति विस्तरः. संनिकृष्टफलस्य कर्मणः सुवर्चलादृष्टांतः. विप्रकृष्टफलस्य यवगोधूमादयः. दार्ष्टांतिकाः सौत्रांतिकाः. तेषाम् एवं प्रथमद्वितीये कोट्यौ वर्णयतां कर्माष्टविधं. दृष्टधर्मवेदनीयं नियतम् अनियतं च विपाकं प्रति. एवं यावद् अनियतवेदनीयम् इति. उपपद्यवेदनीयं नियतम् अनियतं च विपाकं प्रति. अपरपर्यायवेदनीयम् अपि नियतम् अनियतं च. अनियतवेदनीयम् अपि यो दृष्टधर्माद्यनियतवेदनीयं. तन् नियतम् अनियतं च. इत्य् अष्टविधं. (IV.52, 53) चतुर्विधं कर्माक्षिपेद् इति. दृष्टधर्मादिवेदनीयं चतुर्विधं कर्माक्षिपेद् इत्य् अर्थः. कथम् इत्य् आह. स्यात् त्रिषु प्राणातिपातादत्तादानमृषावादेषु परं प्रयोज्य काममिथ्याचारे स्वयम् आत्मना प्रयुक्तः. तेषां कर्मनां युगपत्परिसमाप्तौ. एकं दृष्टधर्मवेदनीयम् अपरम् उपपद्यवेदनीयम् अपरं चापरपर्यायवेदनीयम् अन्यच् चानियतवेदनीयम् इति. कुशलानाम् अकुशलानां च यथासंभवम् इति. यत्राकुशलस्य संभवः कामधाताव् एव नान्यत्र. ## (##) इत्य् [तिब्. 54b] अस्योत्सर्गस्यायम् अपवादः. शुभस्य नरके त्रिविधेति. त्रिधैवेत्य् अवधारणं. नरकेषु कुशलस्य कर्मणस् त्रिविधस्यैवाक्षेपः. न चतुर्विधस्य. दृष्टधर्मवेदनीयं स्थापयित्वा. अत्र नरकेष्व् इष्टविपाकाभावात्. शुभग्रहणम् अशुभनिरासार्थं. अकुशलस्य हि चतुर्विधस्यापि नरकेष्व् आक्षेपः संभवति. ## इति. यतो विरक्तो यद्विरक्त इति समासः. स्थिरग्रहणं परिहाणधर्मणो निरासार्थं. तस्य हि तस्यां भूमाव् उपपद्यवेदनीयं कर्म संभवति. बालग्रहणम् आर्यनिवृत्त्यर्थं. आर्यस्य हि तत्रोपपद्यवेदनीयं अपरपर्यायवेदनीयं च न संभवति. अनागामित्वात्. ## नापरपर्यायवेदनीयकृद् अपि. नोपपद्यवेदनीयकृद् अपीत्य् अर्थः. तत्र युक्तिं दर्शयन्न् आह. न ह्य् असौ भव्यः पुनर् आधस्तीं भूमिम् आयातुम् इति. न ह्य् असाव् आर्यो ऽपरिहाणधर्मा यतो वीतरागः. तत आधस्तीम् अधस्तात्भवां भूमिम् आयातुं भव्यः. परिहाणधर्मा तु भव्यः. तद्यथा. आर्यो भवाग्रलाभी परिहाणधर्मा यः परिहाय रूपधाताव् उपपद्येत. तस्योपपद्यवेदनीयम् अपरपर्यायवेदनीयं चापि संभवति यथोक्तम् उदायिसूत्रे. अनियतं कुर्याद् इति. अनियतवेदनीयम् अपरिहाणधर्माप्य् आर्यो दृष्टधर्मवेदनीयं च यत्रोपपन्नः. [तिब्. 55a] तत्र कुर्यात्. कामधातोर् भवाग्राद् वा वीतराग इति. कामवीतरागो ऽनागामी. भवाग्रवीतरागो ऽर्हन्. तयोर् इति कामधातुभवाग्रयोः. पश्चात् प्रवेदयिष्याम इति. ## इत्यादि. (IV.54) अंतराभववेदनीयं च. किं. नियतम् अनियतं चेति. यन् नियतम् एकादशविधम् उक्तं. दृष्टधर्मवेदनीयं यत् तद् इति. कललवेदनीयं नियतं यावद् अंतराभववेदनीयं नियतम् इति. याश् च तदन्वया दशावस्था इति. अंतराभवपूर्विका इत्य् अर्थः. अत एवान्यद् अंतराभववेदनीयं कर्म नोक्तम् इति. चतुर्विधं कर्म. दृष्टधर्मवेदनीयम् उपपद्यवेदनीयम् अपरपर्यायवेदनीयं अनियतवेदनीयं चेत्य् अत्र नोक्तम्. उपपद्यवेदनीयेनैव तस्यान्तराभवस्याक्षेपात्. (IV.55) नियतानियतं कर्मेत्य् उक्तम् अतो ब्रवीति. कीदृशं पुनः कर्म नियतम् (##) इति विस्तरः. फलसमापत्तिविशेषप्राप्त इति. दर्शनमार्गफलप्राप्तो ऽर्हत्त्वफलप्राप्तश् च फलविशेषप्राप्त इष्यते. विशेषग्रहणम् अनास्रवमार्गप्राप्यफलग्रहणार्थं. समापत्तिविशेषप्राप्तो निरोधारणामैत्रीसमापत्तिलाभी. अत्रापि विशेषग्रहणं [तिब्. 55b] तदन्यलौकिकसमापत्तिविशेषणार्थं. यथा तथा चेति. यदि पुण्यबुद्ध्या यदि द्वेषादिना. यो ऽपि हि पारसिकः पुण्यबुद्ध्या मातरं मारयति. पितरं वा. तद् अकुशलम् आनंतर्यं कर्म नियतं संपद्यते. नान्यद् इति. यद् अतो विपरीतं मन्दक्लेशप्रसादकृतम् इत्यादि. (IV.56) संघस्त्रीवादसमुदाचाराद् इति. भिक्षुणा किल केनचिद् व्यवहारपराजितेन संघः स्त्रियो यूयम् इति समुदाचरितः. तस्य दृष्ट एव धर्मे पुरुषव्यंजनम् अंतर्हितं. स्त्रीव्यंजनं च प्रादुर्भूतम् इति. तद् इदं क्षेत्रविशेषाद् दृष्टधर्मवेदनीयं भवति. आशयविशेषाद् इति. शंठेन गवाम् अपुंस्त्वं करिष्यमाणम् अभिवीक्ष्य ममेदृशम् अपुंस्त्वे दुःखम् इति तीव्रेणाशयेन तेषां गवाम् अपुंस्त्वं प्रतिमोक्षितं. तस्य दृष्ट एव धर्मे पुरुषेन्द्रियं प्रादुर्भूतम्. इदम् आशयविशेषाद् दृष्टधर्मवेदनीयं कर्म संवृत्तं. ## इति. ततो भूमेर् अत्यंतवैराग्यात् तद् अदृष्टधर्मवेदनीयम् अपि कर्म दृष्टधर्मवेदनीयं संपद्यते. यथानागाम्यर्हताम् अवीतरागावस्थाकृतं. पुनर् अधरभूम्यनागमनाद् अनुपादाय च परिनिर्वाणात्. न त्व् अवस्थायाम् इति. यद् अनियतं दृष्टधर्माद्यवस्थासु. न चानियतं विपाके. नियतत्वात्. तद् एव दृष्टधर्मवेदनीयं भवति. अत एवाह. यत् पुनर् अवस्थांतरे दृष्टधर्मादिके नियतम्. तस्य तत्रैववस्थांतरे विपाकः. [तिब्. 56a] तद्वतो ऽत्यंतवैराग्यासंभवाद् इति. एवम् अवस्थांतरनियतविपाकेन कर्मणा तद्वत्पुद्गलस्यात्यंतं तस्या भूमेर् वैराग्यासंभवाद् इत्य् अर्थः. (IV.57) क्षेत्रविशेषाद् इत्य् उक्तम् अतः पृच्छति. कीदृशं पुनः क्षेत्रम् इति. अरणाव्युत्थितस्येति विस्तरः. अप्रमाणेषु सत्त्वेषु अरणया हितो ऽध्याशयो ऽभिप्रायः. तेनानुगता. अत्युदग्रेण तीक्ष्णेन. अप्रमाणेन पुण्येन परिभावितानुगता च संततिर् वर्तते. अरणाम् उत्तरत्र वक्ष्यति. ## इत्य् अत्र. मैत्रीव्युत्थितस्येति विस्तरः. अप्रमाणेषु सत्त्वेषु सुखम् उत्पद्यताम् (##) इत्य् अध्याशयः. तेनानुगता. अत्युदग्रेति सर्वं पूर्ववत्. प्रत्यग्राश्रयपरिवृत्तिनिर्मलेति. प्रत्यग्राभिनवा. अचिरव्युत्थितत्वात्. प्रत्यग्राश्रयस्य शरीरस्य परिवृत्त्या निर्मला संततिः. एतेषु पुद्गलेषु कृतानां करापकाराणाम् उपकारापकाराणां कुशलाकुशलानां. फलं दृष्ट एव धर्म इहैव जन्मनि प्राप्यत इति. सद्योऽर्थं दर्शयति. सद्य इवेति कृत्वा. शेषस्य त्व् इति विस्तरः. शेषो भावनामार्गः सकृदागाम्यनागामिफलप्रापकः. अपरिपूर्णः स्वभावः फलं वास्येत्य् अपरिपूर्णस्वभावफलः. तस्य भावः. [तिब्. 56b] तस्मात्. अपरिपूर्णस्वभावफलत्वात्. का पुनस् तस्य परिपूर्णस्वभावता परिपूर्णफलता च. अशैक्षत्वं परिपूर्णस्वभावता. स हि मार्गो ऽशैक्षस्वभावः. येनार्हत्त्वं प्राप्यते. परिपूर्णफलताप्य् अर्थत्त्वप्राप्तिः. स हि फलमार्गस् त्रिभिः फलैः फलवान् इति. अथ वा क्षयज्ञानसंगृहीतो मार्गः परिपूर्णस्वभावफलः. परिपूर्णस्वभावो यस्माद् अशैक्षमार्गः. परिपूर्णफलो निरवशेषफलत्वात्. तद्व्युत्थितानाम् इति. शेषभावनामार्गव्युत्थितानां. न ते तद्व्युत्थितास् तथा पुण्यक्षेत्रं भवंति. यथार्हत्त्वव्युत्थिताः. प्राग् एव लौकिकमार्गव्युत्थिताः. भावनाप्रहातव्यानां हि क्लेशानां सावशेषनिरवशेषप्रहाणाद् अयं विशेष उक्त इत्य् अवगंतव्यं. (IV.58) तस्या अवश्यं सवितर्कसविचारत्वाद् इति. ## इति नियमात्. वितर्कविचारयोश् चाध्यानांतरादिस्वभावात्. न चावितर्कस्य कर्मणः सवितर्क विचारो ऽधरभूमिको विपाको युज्यत इति. तस्य हि दुःखा वेदना विपाक इति विस्तरः. तस्याकुशलस्य दुःखा वेदना विपाक इष्यते. तस्यानिष्टफलत्वात्. [तिब्. 57a] चैतसिकी च दुःखा वेदना दौर्मनस्यं नान्यद् अस्ति. न च दौर्मनस्यं विपाक इति व्याख्यातम् एतद् इति. इन्द्रियनिर्देशे ## (IV.59) दौर्मनस्यं न विपाक इत्य् एतद् अमृष्यन्न् आह. यत् तर्हीति विस्तरः. यदि दौर्मनस्यं न विपाकः. यत् तर्हि सत्त्वानां चित्तक्षेपो भवति. कतमस्मिन्न् असौ चित्ते भवति केन वा कारणेनेति. तस्यायम् अभिप्रायः. चित्तक्षेपो न पंचसु विज्ञानकायेषु. तेषाम् अविकल्पकत्वात्. स चाकुशलकेतुको ऽनिष्टत्वात्. इत्य् अतो विपाकेन दौर्मनस्येन भवितव्यम् इति. अविकल्पकत्वाद् इति. अभिनिरूपणानुस्मरणविकल्पाभ्याम् अविकल्पकत्वात् पंचानां विज्ञानकायानां (##). चित्तक्षेपस्य चासद्विकल्पलक्षणत्वात्. अग्निं वा दावेषूत्सृजंतीति. दावस् तृणादिगहनांवितो देशविशेषः. अन्येन वा केनचिद् इति. अनिष्टवेदनादिना. वासिष्ठीप्रभृतीनाम् इति. भगवान् मिथिलिकायां विहरति स्म. मिथिलाम्रवणे. तेन खलु पुनः समयेन वसिष्ठसगोत्राया ब्राह्मण्याः षट् पुत्राः कालगताः. सा तेषां कालक्रियया नग्नोन्मत्ता क्षिप्तचित्ता तेनतेनानुहिण्डंती येन मिथिलाम्रवणं तेनोपसंक्रांता. तेन खलु पुनः समयेन भगवान् अनेकशताया भिक्षुपर्षदः पुरस्तान् निषण्णो धर्मं देशयति स्म. अद्राक्षीद् वसिष्ठसगोत्रा [तिब्. 57b] ब्राह्मणी भगवंतं दूराद् एव. दृष्ट्वा च पुनर् जेह्रीयमाणरूपा उत्कुटकास्थात्. स्मृतिं च लब्धवती. अद्राक्षीत् भगवान् वसिष्ठसगोत्रां ब्राह्मणीं दूराद् एव. दृष्ट्वा च पुनर् आयुष्मंतम् आनन्दम् आमंत्रयते स्म. अनुप्रयच्छानन्द वसिष्ठसगोत्रायै ब्राह्मण्यै उत्तरासंगं. धर्मम् अस्यै देशयिष्यामि. आयुष्मान् आनन्दो वसिष्ठसगोत्रायै ब्राह्मण्यै उत्तरासंगम् अदात्. अथ वसिष्ठसगोत्रा ब्राह्मणी उत्तरासंगं प्रावृत्य येन भगवांस् तेनोपसंक्रांता. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकंते निषण्णा. एकांतनिषण्णां वसिष्ठसगोत्रां ब्राह्मणीं धर्म्यया कथया संदर्शयति. समादापयति. समुत्तेजयति. संप्रहर्षयतीत्य् एवमादि. विस्तरग्रंथभयात् सर्वसूत्रं न लिखितं. अयं तत्रार्थः भगवांस् तस्यै दानकथादि कृत्वा. चत्वार्य् आर्यसत्यानि देशितवान्. यावत् तया स्रोतआपत्तिफलम् अधिगतम्. अधिगम्य च भगवतो ऽंतिकात् प्रक्रान्ता. तस्या अपरेण समयेन सप्तमः पुत्रः कालगतः. सा तत्कालक्रियया न शोचति. ताम् अशोचंतीं स्वभर्ताब्रवीत्. त्वं पूर्वं पुत्रमरणेन परितप्तासि. इदानीं नासि परितप्ता. नूनं ते पुत्रास् त्वया भक्षिताः. यतो न परितप्यस इति. सा तं प्रत्युवाच. ## इत्य् एवमादि. कथं न चैतसिकी वेदना विपाकः प्राप्नोति. तस्याकुशलस्य कर्मण इति वाक्यशेषः. महाभूतानां प्रकोपो विपाक इति. विपक्तिर् विपाकः. तस्माज् जातम् अतो विपाकजं चित्तम्. अत एव स च कर्मविपाकज इत्य् उक्तं. (##) न तूक्तं. स च कर्मज इति. एवं चेदं इति विस्तरः. यस्मात् कर्मजेन यावत् भ्रष्टस्मृतिकं चित्तं वर्तते. तस्माद् इदं चतुष्कोटिकं युज्यत इति. उभयं क्षिप्तचित्तस्य क्लिष्टं चित्तम् इत्य् एव तत्रोदाहरणं. न हि क्लिष्टं चित्तं विपाको युज्यते. ## इति वचनात्. अभिनुन्ना अभिपीडिताः. हाचित्तपरिदेवकश् चात्र नारक इहोदाहार्यः. क्षिप्तचित्ता नारका भवंतीति. अन्यत्र बुद्धाद् इति. महापुण्यसंभारत्वान् न बुद्धस्य. तद्वत् भूतवैषम्येनापि चित्तं क्षिप्यते. न कर्मणेति. किं. आर्याणां क्षिप्यते चित्तं अन्यत्र भूतवैषम्याद् एव. किं कारणम् इत्य् आह. नियतस्य कर्मणः पूर्वं पृथग्जनावस्थायाम् [तिब्. 58b] एव विपाकात्. अनियतस्याविपाकाद् आर्यावस्थायां. अत एव चैतद् अनियतम् इत्य् उच्यते. पंचभयसमतिक्रमाद् इति. पंच भयानि. आजीविकाभयम् अश्लोकभयं परिषच्छारद्यभयं मरणभयं दुर्गतिभयं च. तत्राश्लोकभयम् अकीर्तिभयं. पर्षच्छारद्यभयं सभायां सांकुचित्यं. अप्रसादिकस्येति. अप्रसदनीयस्य कर्मणः. धर्मताभिज्ञत्वाद् इति. सर्वं सास्रवं दुःखं. सर्वे संस्कारा अनित्याः. सर्वा धर्मा अनात्मान इति. धर्मस्वभावाभिज्ञत्वात्. (IV.60ab) कुटिलान्वयत्वाद् इति. कुटिलहेतुकत्वात्. साध्यम् हि कौटिल्यं. रंजनान्वयत्वाद् इति यथा कषायो रंजनहेतुः. तथापीत्य् अतस् तत्साधर्म्याद् एवम् उक्तं. (IV.60cd, 61) ## इत्य् अनेन शुभं विशेष्यते. नाशुभं. तस्यावश्यं कामाप्तत्वात्. आरूप्याप्तं कस्मान् नोच्यत इति. तद् अपि ह्य् अकुशलेन न व्यतिभिद्यते. न व्यतिमिश्र्यत इत्य् अर्थः. यत्र किलेति विस्तरः. किलशब्दः परमते. यत्र किलांतराभविको अंतराभवे भवो विपाकः. एवम् औपपत्तिभविको ऽपि. त्रिविधस्य च कायवाङ्मनस्कर्मणो विपाको ध्यानसंवरसंगृहीतयोः कायवाक्कर्मणोः द्वितीयादिष्व् अपि ध्यानेषु सद्भावाद् अस्ति. तत्रैवोक्तं शुक्लं शुक्लविपाकम् [तिब्. 59a] इति. तद् अपि तूक्तं सात्रांतर इति. तद् अप्य् आरूप्याप्तं. अस्ति कर्म शुक्लं शुक्लविपाकं. तद्यथा प्रथमे ध्याने. एवं यावत् भवाग्र इति. अनेन स्वाभिप्रायं दर्शयति. येन किलशब्दं प्रयुक्तवान्. संतानत एतद् व्यवस्थापितम् इति. एकस्मिन् संताने कुशलं चाकुशलं च समुदाचरतीति कृत्वा कुशलम् अकुशलेन व्यवकीर्यते. अन्योन्यविरोधाद् इति. कुशलम् अकुशलेन विरुध्यते. अकुशलं च कुशलेनेति. द्विरूपता न (##) युज्यते. नावश्यम् अकुशलं कुशलेन व्यवकीर्यत इति विस्तरः. व्यवकीर्यते न त्व् अवश्यं. यस्मात् कामधातौ प्रतिपक्षभूतस्य समाधेर् अभावाद् अकुशलस्य बलवत्त्वं. अत एव च कुशलस्य दुर्बलत्वं. तथा हि कामधातौ मिथ्यादृष्ट्या कुशलमूलसमुच्छेदो भवति. न तु सम्यग्दृष्ट्या मिथ्यादृष्टिसमुच्छेदो भवति. आभिप्रायिको ह्य् एषो ऽशुक्लशब्द इति. विपाकशुक्लताभावाद् अशुक्लं. न तु नैव शुक्लम् इत्य् अर्थः. अपि च यच् छुक्लम् उक्तं. तन् न भवतीत्य् अशुक्लं. महत्यां शून्यतायाम् इति. महाशून्यतार्थसूत्रे. अनिवृताव्याकृताश् च शुक्लाः. अक्लिष्टत्वात्. अविपाकं धात्वपतितत्वाद् [तिब्. 59b] इति. अनास्रवा धर्माः न धातुपतिताः. धातुपतितश् च विज्पाक इत्य् अतो ऽनास्रवं कर्मविपाकं. कस्माद् इत्य् आह. प्रवृत्तिविरोधत इति. अनास्रवं हि कर्म धातुपतितानां धर्माणां प्रवृत्तिं विरुणद्धि. न तु जनयतीत्य् अविपाकं. (IV.62, 63) कर्मकर्मक्षयायेति. द्विः कर्मग्रहणं यत् तत् कर्मास्तीत्य् अपदिष्टं. तत् कर्म सत् संविद्यमानम् अप्रच्युतस्वभावं कर्मक्षयाय संवर्तत इत्य् अस्य चतुर्थस्य कर्मणो द्योतनार्थं. अथ वा. वीप्साप्रयोग एषः. कर्मणः कर्मणः क्षयाय संवर्तत इत्य् अर्थः. एअतसृष्व् इति विस्तरः. धर्मक्षांतिग्रहणं कामवैराग्ये चानंतर्यमार्गग्रहणं कामावचरस्य कृष्णस्य कर्मणः प्रहाणमार्गत्वात्. अनास्रवमार्गस्यैवेहाधिकृतत्वाल् लौकिका आनंतर्यमार्गास् तत्प्रहाणभूता अपि न गृह्यंते. #<शुक्लस्य ध्यानवैराग्येष्व्># इति. कुशलस्यैवेत्य् अवधार्यते. तत्र कृष्णाभावात्. क्लिष्टसंस्कारप्रहाणम् अष्टाभिः. नवमेन तु कुशलस्यापि. न हि तस्य स्वभावप्रहाणम् इति. प्राप्तिच्छेदप्रहाणं. प्रहीणस्यापि कुशलस्य संमुखीभावात्. तदालम्बनक्लेशप्रहाणाद् इति. तदालंबनस्य क्लेशस्य प्रहाणात् तस्य कुशलस्य प्रहाणं भवति. तदालंबनक्लेशप्रहानं च नवमस्य तदालंबनक्लेशप्रकारस्य प्रहाणे सति भवतीति. नवमानंतर्यमार्गचेतनैव कृष्णशुक्लस्य [तिब्. 60a] कर्मणः क्षयाय भवति. तदा हि नवमस्य क्लेशप्रकारस्य प्राप्तिच्छेदे विसंयोगप्राप्तिर् उत्पद्यते. तस्य च कृष्णशुक्लस्य कर्मणो ऽन्यस्यापि चानिवृतव्याकृतस्य सास्रवस्य धर्मस्य विसंयोगप्राप्तिर् उत्पद्यत इति वर्णयंति. एवं चतुर्ध्यानवैराग्येष्व् अपि वक्तव्यं. तेन तद्वेदनीयम् इति. तेन नरकगतिनैयम्यकारणेन. तद्वेदनीयं (##) नरकवेदनीयम् अर्थः. अतो ऽन्यत्रेति विस्तरः. ततो नरकगतेर् अन्यत्र कामधातौ मनुष्यादिगतौ अकुशलस्य कुशलस्य च कर्मणो विपाकस् तेन गतिनैयम्यकारणेन. तदन्यकामधातुवेदनीयम् उभयम् अप्य् अविशेष्य मिश्रीकृत्य कृष्णशुक्लम् इत्य् उक्तं. न पुनर् एवं ग्रहीतव्यं. कुशलम् अपि कृष्णशुक्लम्. एवम् अकुशलम् अपीति. कुशलेनामिश्रत्वाद् इति. न हि कुशलं दर्शनप्रहातव्यम् अस्ति. ## इति नियमात्. अत्र चोद्यते. कामावचरं ## इति विशेष्यं वक्तव्यम्. इतरथा हि रूपारूप्यावचरस्यापि दर्शनहेयस्य कृष्णविपाकत्ववचनप्रसंग इति. न वक्तव्यम्. ## इति. कामजम् इत्य् अस्योभयविशेषणत्वात्. कामजं दृग्घेयं कृष्णं. कामजम् अन्यत् कृष्णशुक्लम् [तिब्. 60b] इति. तद् धीति विस्तरः. तद् धि कामावचरं भवनाप्रहातव्यं. कुशलं चाकुशलं च संभवति. तन् मिश्रीकृत्योभयम् अपि कृष्णशुक्लम् इत्य् उक्तं. न पुनः प्रत्येकं. (IV.65) त्रीणि मौनेयानीति. मुनिता वा मुनिकर्म वा मौनेयं कापेयवत्. ## इति. मुनेर् इदम् मौनं. अशैक्ष इति विस्तरः. अशैक्षं कायकर्माविज्ञप्तिस्वभावं कायमौनम्. एवं वाङ्मौनं. अथ कस्माद् अविज्ञप्तिर् एव गृह्यते. न पुनर् विज्ञप्तिर् अपि. विज्ञप्तेः सास्रवत्वेनाशैक्षत्वासंभवात्. मन एव मनोमौनम् इति. स्वार्थे वृद्धिविधानात्. चित्तं हि परमार्थमुनिर् इति. सर्वक्लेशजल्पोपरतेर् इति कारणं वक्ष्यते. तत् किलकायवाक्कर्मभ्याम् अशैक्षाभ्याम् अनुमीयते अशैक्षाम् इति. कथं तथागतो ऽनुमातव्यः. प्रशांतेन कायकर्मणा प्रशांतेन वाक्कर्मणेति सूत्रे वचनात्. किलशब्देन वैभाषिकमतं द्योतयित्वाचार्यः स्वमतं आह. अपि खल्व् इति विस्तरः. चित्ताविज्ञप्त्यभावाद् इति. यस्माच् चित्तस्यविज्ञप्तिर् नास्त्य् अतो न मनस्कर्म विरतिस्वभावं. विरमार्थेन च मौनम् इति. विरमो विरतिः. सर्वाकुशलविरमार्थेन [तिब्. 61a] मौनम् इत्य् अभिप्रायः. अतो मनो एव सर्वाकुशलेभ्यो विरतं मौनम् इत्य् उच्यते. सर्वक्लेशजल्पोपरतेर् इति. वितथालंबनजल्पनात् क्लेशा जल्पा इत्य् उच्यंते. ते चार्हत उपरता इत्य् अर्हन् परमार्थमुनिः. #<शौचेयानीति.># शुचिभावः शौचेयं. शौचम् इत्य् अर्थः. (##) ## ग्रहणं सास्रवानास्रवसुचरितपरिग्रहार्थं. तावत्कालम् अत्यंतं चेति. तावत्कालदुश्चरितमलापकर्षकं सास्रवेण सुचरितत्रयेण. अत्यंतम् अनास्रवेण. तद् धि भिक्षवः प्रहीणं यद् आर्यया प्रज्ञयेति सूत्रात्. मिथ्यामौनशौचाधिमुक्तानां विवेचनार्थम् इति. तूष्णींभावमात्रेण शुद्धिदर्शिनो मिथ्यामौनाधिमुक्ताः. कायमलापकर्षणमात्रेण शुद्धिदर्शिनो मिथ्याशौचाधिमुक्ताः. तेषां विवेचनं ततो दर्शनात् प्रच्यावनं. तदर्थम् एतानीति (IV.66) संचेतनीयसूत्रे वचनाद् इति. संचेतनीयं कर्म कृत्वोपचित्य नरकेषूपपद्यते. कथं च भिक्षवः संचेतनीयं कर्म कृतं भवत्य् उपचितं. इह भिक्षव एकत्यः संचिंत्य त्रिविधं कर्म कायेन कर्म करोत्य् उपचिनोति चतुर्विधं वाचा त्रिविधं मनसेति विस्तरेणोक्त्वाह [तिब्. 61b]. कथं भिक्षवस् त्रिविधं मनसा संचेतनीयं कर्म कृतं भवत्य् उपचितं. यथापीहैकत्यो ऽभिध्यालुर् भवति. व्यापन्नचित्तः. यावन् मिथ्यादृष्टिः. खलु भिक्षव इहैकत्यो भवति विपरीतदर्शीति विस्तरः. न चान्यद् अभिध्यादिव्यतिरिक्तं तत्र मनस्कर्मोक्तम् इत्य् अभिद्यादय एव मनस्कर्मेति दार्ष्टांतिकाः सौत्रांतिकविशेषा इत्य् अर्थः. एवं तु सति कर्मक्लेशयोर् ऐक्यं स्याद् इति. अभिध्याव्यापादमिथ्यादृष्टयः क्लेशाः. त एव कर्मेति. तद् ऐक्यं स्यात्. नैतद् अस्ति. कश्चित् क्लेशो ऽपि कर्म स्याद् इति. चेतना कर्म चेतयित्वा चेति वचनात्. यद्य् एवं संचेतनीयसूत्रं कथं नीयत इत्य् आह. सूत्रे त्व् इति विस्तरः. सूत्रे तु चेतनायास् तन्मुखेनाभिध्यादिमुखेन प्रवृत्तेस् तैर् अभिध्यादिभिस् तां चेतनां दर्शयति. अभिध्यालुः खलु भिक्षवो भवतीति विस्तरेण. अन्यथा चेतनामतं भिक्षवः कर्म वदामि चेतयित्वा चेत्य् एतद् विरुध्यते. कर्मक्लेशयोश् चैक्ये अभिधर्मविरोधः स्यात्. परानुग्रहोपघाभिसंध्यभाव इति विस्तरः. परेषाम् अनुग्रहोपघातयोर् अभिसंध्यभावे कथं सम्यग्दृष्टिमिथ्यादृष्ट्योर् यथाक्रमं [तिब्. 62a] कुशलाकुशलत्वम् इति. अतो ब्रवीति. तन्मूलत्वाद् इति. यस्मात् परानुग्रहाभिसंधेः परोपघाताभिसंधेश् च सम्यग्दृष्टिमिथ्यादृष्टी मूलं कारणम् इत्य् अर्थः. अतस् तयोः कुशलाकुशलत्वं. (IV.67) यथायोगम् इति यथासंभवं. कथम् इत्य् आह. कुशलाः सुचरितेध्यः अकुशला दुश्चरितेभ्यश् चेति. क्लिष्टश् चान्यो ऽपीति. वधबंधनादि. तस्य नात्यौदारिकत्वाद् इति. तस्य प्रयोगपृष्ठभूतस्य क्ल्ष्टस्यान्यस्यापि (##) अनत्यौदारिकत्वात्. मनोदुश्चरितस्य च प्रदेशश् चेतना. न संगृहीतेति वर्तते. मद्यादिविरतिदानेज्यादिक इति. प्रथमेनादिशब्देन ताडनबंधनादिविरतिर् गृह्यते. द्वितीयेनापि स्नपनोद्वर्तनविषमहस्तप्रदानादिर् गृह्यते. प्रियवचनादिक इत्य्. आदिशब्देन धर्मदेशनामार्गकथनादिर् गृह्यते. मनःसुचरितस्य चेतना न संगृहीतेति वर्तते. (IV.68) #<षड् अविज्ञप्तिर्># इति. षड् अविज्ञप्तिर् अवश्यं. न त्व् अविज्ञप्तिर् एव षड् इत्य् अवधारणं. मौलविज्ञप्त्यभावाद् इति. यस्मान् मौली कर्मपथसंगृहीता विज्ञप्तिर् नास्ति. आज्ञापनविज्ञप्तिस् त्व् अस्ति प्रयोगसम्गृहीतेति वैभाषिकसिद्धांतः. [तिब्. 62b] ## इति. द्विधैवैक इत्य् अवधारणार्थ आरंभः. तत्कालमरण इति. विज्ञप्तिकालमरणे. कालांतरमरणे त्व् अविज्ञप्तिर् एव भवति. ## इति. द्विविधा एवेत्य् अवधारणं. विज्ञप्त्यधीनत्वात् समादानशीलस्येति. शीलं हि द्विविधं. समादानशीलं प्रातिमोक्षसंवरो धर्मताशीलं च ध्यानानास्रवसंवरौ. समादानशीलं विज्ञप्त्यधीनं. तद् धि परस्माद् आदीयते. धर्मताशीलं तु न विज्ञप्त्यधीनं. चित्तमात्रधीनत्वात्. अत एवाह. ## इति. (IV.69अब्च्) ## इति. कामावचरकर्मपथप्रयोगा अवश्यं विज्ञप्तिः. न त्व् अवश्यम् अविज्ञप्तिर् इत्य् अत एवाह. ## पर्यवस्थानेनेति. आह्रीक्यादिना. घनरसेनेति. घनवेगेन. तस्यानुधर्मं चेष्टेतेति. तस्य कर्मपथस्यानुधर्मम् अनु सदृशं कर्म. तद्यथा मृते ऽपि प्राणिनि पुनः प्रहारदानं कोषणं मान्सच्छेदनम् इत्य् एवमादि. द्वौ क्षिणातीति शब्दौ. परस्य चर्मापनयनम् अर्थः. पूर्वस्यार्थांतरं द्रष्टव्यं. फलपरिपूरितश् चेति. प्रयोगस्य मौलः कर्मपथः फलपरिपूरिः. यो ह्य् प्रयुज्यते मौलं कर्मपथं [तिब्. 63a] न जनयति. तस्य प्रयोगफलम् अस्ति न तु फलपरिपूरिः. एवम् अन्येष्व् अपीति. यथा तावद् इह कश्चित् परस्वं हर्तुकामो मंचाद् उत्थिष्ठति शस्त्रं गृह्णाति. परगृहं गच्छति. सुप्तो न वेत्य् आकर्णयति. परस्वं स्पृशति. यावन् (##) न स्थानात् प्रच्यावयति. तावत् प्रयोगः. यस्मिंस् तु क्षणे स्थानात् प्रच्यावयति. तत्र या विज्ञप्तिस् तत्क्षणिका चाविज्ञप्तिर् अयं मौलः कर्मपथः. द्वाभ्याम् हि कारणाभ्याम् अदत्तादानावद्येन स्पृश्यते प्रयोगतः फलपरिपूरितश् च. ततः परम् अविज्ञप्तिक्षणाः पृष्ठं भवंति. यावत् तत्परस्वं विभजते. विक्रीणीते. गोपायति. अनुकीर्तयति वा तावद् अस्य विज्ञप्तिक्षणा अपि पृष्ठं भवंतीति. एवम् अन्येष्व् अपि पंचसु यथासंभवं योज्यं. मरणभवस्थ इति. अमृत एव. न चैष सिद्धांत इति. ## इति सिद्धांतात्. तन् न वक्तव्यम् इति. व्यपरोपयतीति. विप्रकृतावस्थायाम् अयोगात्. एवं तु वक्तव्यं स्यात्. मृते प्राणिनि या विज्ञप्तिस् तत्क्षणिका चाविज्ञप्तिः. स्यं मौलः कर्मपथ इति. यच् चापीदम् इति विस्तरः. वैभाषिकैर् अस्य शास्त्रवाक्यस्यैवम् अर्थो व्याख्यातः. अत्र शास्त्रे प्रयोगशब्देन पृष्ठम् उक्तम् इति. प्रयोग इव प्रयोगः. प्रयोगसदृशी क्रियेत्य् अर्थः. अस्यार्थस्य विरोधः. [तिब्. 63b] कस्मात्. मौलस्यैव तदानीम् अनिरुद्धात्. मृते प्राणिनि मौलकर्मपथव्यवस्थापनाद् इत्य् अत्राभिप्रायः. वैभाषिक आह. यथा न दोषस् तथास्त्व् इति. कथं च न दोष इत्य् आचार्यः. वैभाषिकः पुनर् आह. मौल एवात्र प्रयोगशब्देनोक्त इति. कुत्र. यो ऽयं प्रश्नः स्यात् प्राणी हतः प्रानातिपातश् चानिरुद्ध इत्य् अत्र. पृष्ठं प्रयोगशब्देनोक्तम् इति किम् अयं पक्षः परित्यक्त एव. स च न परित्यक्त एव. उभयम् अपि हि संभवति. यदि मरणभवानंतरक्षणवर्ती प्राणी भवत्य् अत्र प्रयोगशब्देन मौल उक्त इतीष्यते. ततः परेण तु पृष्ठ इति. आचार्य आह. विज्ञप्तिस् तर्हि तदा कथं मौलः कर्मपथो भवतीति. मृते हि प्राणिनि विज्ञप्तिर् अकिंचित्करी. न हि तेन विज्ञप्तिप्रहारेण मृतस्य मारणं पुनर् अस्तीति मन्यामानो ऽयं पृच्छति. कस्माद् अव्ज्ञप्तिं न पृच्छति. यस्माद् असाव् अनिदर्शनत्वाद् अप्रतिघत्वाच् च प्रहाराख्या न भवति. कथं च न भवितव्यम् इति वैभाषिकेणोक्ते. स्वाभिप्रायम् आचार्यो विवृणोति. असामर्थ्याद् इति. प्राणिनि मृते तस्याः सामर्थ्यं न दृश्यत इति वैभाषिक आह. अविज्ञप्तिर् इदानीं कथं भवत्य् असति सामर्थ्ये मौलः कर्मपथ इति. यस्माद् एवम् अविज्ञप्तिर् असामर्थ्ये ऽपि मौलः कर्मपथो भवति. तस्मात् प्रयोगफलपरिपूरिकाले मौलकर्मपथपरिसमाप्तिकाले प्राणिनो मृतत्वावस्थायां. तद् उभयं विज्ञप्त्यविज्ञप्त्याख्यं [तिब्. 64a] कर्मपथः स्याद् युज्येतेत्य् अर्थः. एवम् अन्येष्व् अपि यथायोगं योज्यम् इति. यथा परस्वं हर्तुकामः कार्यसिद्धये परकीयं हृत्वा तेन पशुना बलिं कुर्यात्. दारेषु चास्य विप्रतिपद्येत (##) तैर् एव तदपहारार्थं. अनृतपिशुनपरुषसांत्वभेदैश् चास्य मित्रभेदं कुर्यात्. यान्य् अस्य परित्राणाय कल्पेरन्. अभिध्यां च तत्स्वे कुर्यात्. तद्द्रव्यस्वामिनि च व्यापादं मिथ्यादृष्टिं बृंहयेत्. एवं काममिथ्याचारादिषु यथासंभवं योज्यं. एषा दिक्. (IV.69d, 70ab) नात्र सर्वेषां कर्मपथानाम् लोभादिभिर् निष्टेति. न च सर्वेषां लोभेन. किं तर्हि. केषांचिद् एव काममिथ्याचारादीनां. नापि सर्वेषां व्यापादेन. किं तर्हि. केषांचिद् एव प्राणातिपातादीनां. एवं न सर्वेषां मोहेन. किं तर्हि. केषांचिद् एव मिथ्यादृष्ट्यादीनाम् एवेति. त्र्यंबुकाः वरताः. आदिशब्देन व्याघ्रादयः. यश् च मिथ्यादृष्टिप्रवर्तित इति. नास्ति परलोक इति कृत्वा निरपेक्षो हंति. अयम् अपि मोहजः. अन्यलाभसत्कारयशोऽर्थम् इति. अन्यलाभस्यार्थे परस्वं हरति. यथाश्वहारिकः. सत्कारस्य यशवो वार्थं हरति. इदम् अपि लोभजम् अदत्तादानं. [तिब्. 64b] यच् च मिथ्यादृष्टिप्रवर्तितं. तद् अपि मोहजम् अदत्तादानं. तत्र मोहप्राधान्यात्. उपैति मातरम् अब्रह्मचर्यार्थे. उपस्वसारम् उपैतीति वर्तते. उपस्वसारं भगिनीम् इत्य् अर्थः. उपसगोत्राम् उपैति. समानगोत्राम् इत्य् अर्थः. उपहायजमानः. ये चाहुर् इति विस्तरः. उदूखलादितुल्यो मातृग्रामः. यथोदूखलादयः साधारणा उपभोग्याः. एवं स्त्रीजनः. तस्मान् न दोषो ऽस्त्य् अभिगच्छताम् इति. मृषावादादयो लोभजाः द्वेषजाश् च पूर्ववद् इति. मृषावादपैशुन्यपारुष्यसंभिन्नप्रलापाः लोभजाः अन्यलाभसत्कारयशोऽर्थं वा. आत्मसुहृत्परित्राणार्थं वा. द्वेषजाः वैरनिर्यातनार्थं. ## न परिहासयुक्तं. मिथ्यादृष्टिप्रवर्तित इति. नास्ति परलोक इति निर्मर्यादय यो मृषावादो ऽयं मोहजः. पैशुन्यादयस् तु. पैशुन्यपारुष्याबद्धप्रलापाः मृषावादवन् मोधजाः. यश् चेति विस्तरः. यश् च वेदसांख्यवैशेषिकाद्यसत्प्रलापः. स चापि मोहजः संभिन्नप्रलापः. (IV.70cd) तस्य चेति. कुशलचित्तस्य. नानावासं प्रविशतीति. [तिब्. 65a] मण्डलं प्रविशतीत्य् अर्थः. नानावासा हि तस्मिन् महासीमामण्डले भवंति. तृतीये कर्मवाचन इति. ज्ञप्तिचतुर्थेन कर्मणा श्रामणेर उपसंपाद्यते. तत्र ज्ञप्त्या इदंनामानम् उपसंपादयेत् संघ इति. लिङ्ङर्थ उच्यते. कर्मवाचनेन लडर्थ उच्यते. इमं संघ उपसंपादयतीति. तत्र कर्मवाचनं त्रिर् उच्यते. तृतीयस्य कर्मवाचनस्यापरिसमाप्तेः प्रयोगः कर्मपथस्यावगंतव्यः. तस्यावसाने तु या विज्ञप्तिस् तत्क्षणिका वाविज्ञप्तिर् (##) अयं मौलः कर्मपथः. तत ऊर्ध्वं यावन् निश्रया आरोच्यंत इति. चत्वारो निश्रयाश् चीवरपिण्डपातशय्यासनग्लानप्रत्ययभैषज्यलक्षणा यथोक्तेन विधिना तस्योपसंपादितस्यारोच्यंते. तदधिष्ठानं च विज्ञपयति. निश्रयाधिष्ठानं च विज्ञप्तिं करोतीत्य् अर्थः. अविज्ञप्तिश् च यावद् अनुवर्तते. यावत् संवरो न त्यज्यत इत्य् अर्थः. इदं पृष्ठं. (IV.71, 72ab) वधव्यापादपारुष्यनिष्ठा द्वेषेणेति. द्वेषेणैवेत्य् अवधारणं. परित्यागपरुषचित्तसंमुखीभावाद् इति. परित्यागचित्तसंमुखीभावात् प्राणातिपातस्य निष्ठा द्वेषेण. परुषचित्तसंमुखीभावात् तु व्यापादपारुष्ययोः. [तिब्. 65b] (72cd) चतुर्भिः काण्डैर् उक्ता इति. चतुर्भिर् भागैर् उक्ताः. कथं. ## एकः काण्डः. ## इति द्वितीयः. ## तृतीयः. #<शेषाणां त्रिभिर् इष्यत># इति चतुर्थः काण्डः. भोगाधिष्ठाना इति. विषयाधिष्ठानाः. नामरूपाधिष्ठानेति. पंचस्कन्धाधिष्ठानेत्य् अर्थः. नाम हि वेदनादयः स्कंधाः रूपं रूपस्कंधः. अधिष्ठानम् अधिकरणं विषय इत्य् अनर्थांतरं. नामकायाधिष्ठाना मृषावादादयो वाग्नाम्नि प्रवर्तत इति कृत्वा. (IV.73ab) ## इति प्रतिषेधात् पृष्ठम् अपि न भवतीति गम्यते. मौलपूर्वत्वात् पृष्ठस्य. न च प्राणातिपातावद्येन स्पृश्यत इति. न मौलेनेत्य् अभिप्रायः. ## इति. विसभागाश्रयोदयाद् इत्य् अर्थः. (IV.73cd) अर्थतो हि ते ऽन्योन्यं प्रयोक्तार इति. न वाचा ते ऽन्योन्यं प्रयोक्तारः. किं तर्हि. प्राणातिपातकरणाभ्युपगमाद् [तिब्. 66a] अर्थत इति एककार्यत्वात्. (IV.74ab) संज्ञाय परिच्छिद्येत्य् अर्थः. नान्यं भ्रमित्वेति. न भ्रांत्यान्यं मारयतीत्य् अर्थः. क्षणिकेषु स्कंधेष्व् इति. स्वरसेनैव विनश्वराणां स्कंधानां कथम् (##) अन्येनैषां निरोधः क्रियत इत्य् अभिप्रायः. प्राणो नाम वायुः. कायचित्तसंनिश्रितो वर्तत इति. कथं चित्तसंनिश्रितो वायुः प्रवर्तते. चित्तप्रतिबद्धवृत्तित्वात्. तथा हि निरोधासंज्ञिसमापत्तिसमापन्नस्य मृतस्य च न प्रवर्तते. शास्त्रे ऽप्य् उक्तं. य इमे आश्वासप्रश्वासाः. किं ते कायसंनिश्रिता वर्तंत इति वक्तव्यं. चित्तसंनिश्रिता वर्तंत इति वक्तव्यं. नैव कायचित्तसंनिश्रिता वर्तंत इति वक्तव्यं. कायचित्तसंनिश्रिता वर्तन्त इति वक्तव्यम्. आह. कायचित्तसंनिश्रिता वर्तंत इति वक्तव्यम् इति विस्तरः. तम् अपि पातयतीति. तं प्राणं विनाशयतीत्य् अर्थः. उत्पन्नस्य स्वरसनिरोधाद् अनागतस्योत्पत्तिं प्रतिबध्नन् निरोधयतीत्य् उच्यते. यथा प्रदीपं निरोधयति. घण्टास्वनं वा. क्षणिकम् अपि संतं. कथं च स निरोधयति. अनागतस्योत्पत्तिप्रतिबंधात्. जीवितेन्द्रियं वा प्राण इति. चित्तविप्रयुक्तस्वभावम् एनं दर्शयति. कस्य तज् जीवितं. यस् तदभावान् मृत इति. यः प्राणी जीवितस्याभावान् मृतो भवति. स बौद्धानां नास्ति नैरात्म्यवादित्वात्. [तिब्. 66b] अत एवं पृच्छति. कस्येति षष्ठीं. पुद्गलवादे पुद्गलप्रतिषेधप्रकरणे. असत्य् आत्मनि कस्येयं स्मृतिः. किम् अथैषा षष्ठीत्य् अत्र प्रदेशे चिंतयिष्यामि. आस्तां तावद् एतत् सामान्यासिकम् इत्य् अभिप्रायः. तस्मात् सेन्द्रियः कायो जीवतीति. सेन्द्रियस्यैव कायस्य तज् जीवितं. नात्मन इति दर्शयति. स एव चानिन्द्रियो मृत इति. अबुद्धिपूर्वाद् इति विस्तरः. असंचिन्त्यकृताद् अपि प्राणिपातात् कर्तुर् अधर्मो यथाग्निसंस्पर्शाद् अबुद्धिपूर्वाद् असंचिंत्यकृताद् दाह इति. निर्ग्रंथा नग्नाटकाः. तेषां निर्ग्रंथानाम् एवं वादिनां अबुद्धिपूर्वे ऽपि परस्त्रीदर्शनसंस्पर्शन एष प्रसंगः. पापप्रसंग इत्य् अर्थः. अग्निदृष्टांतात्. निर्ग्रंथशिरोलुंचने च निर्ग्रंथशिरःकेशोत्पाटने च. दुःखोत्पादनबुद्ध्यभावे ऽप्य् अधर्मप्रसंगः. अग्निदाहवत्. कष्टतपोदेशने च. निर्ग्रंथशास्तुर् अधर्मप्रसंगो बुद्ध्यनपेक्षायां. परस्य दुःखोत्पादनम् अधर्माय भवतीति कृत्वा. तद्विषूचिकामरणे च. निर्ग्रंथानां विषूचिकया अजीर्णेन मरणे. दातुर् अन्नदातुर् अधर्मप्रसंगः. अन्नदानेन मरणकारणात्. अबुद्धिपूर्वो ऽपि हि प्राणिवधः कारणम् अधर्मस्येति. मातृगर्भस्थयोश् च. मातुर् गर्भस्थस्य चान्योन्यदुःखनिमित्तत्वाद् अधर्मप्रषंगः. तत एवाग्निदृष्टांतात्. वध्यस्यापि च तत्क्रियासंबंधात्. प्राणातिपातक्रियासंबंधात् [तिब्. 67a]. अधर्मप्रसंगः. वध्ये हि सति प्राणातिपातक्रिया वधकस्य भवति. अग्निस्वाश्रयदाहवत्. अग्निर् हि न केवलम् अन्यजनं दहति. किं तर्हि. स्वाश्रयम् अपि इन्धनं दहतीति. तद्वत्. न हि तेषां चेतनाविशेषो ऽपेक्ष्यते. कारयतश् च परेण वधादि (##) अधर्मस्याप्रसंगः. परेणाग्निं सपर्शयतः स्पर्शयितुस् तेनादाहवत्. आग्नेयधर्माभ्युपगमात्. अचेतनानां च काष्ठादीनां काष्ठलोष्टवंशादीनां. गृहपाते तत्रांतःस्थितानां प्राणिनां वधात्. पापप्रसंगः. न हि बुद्धिविशेषः प्रमाणीक्रियते. न वा दृष्टांतमात्राद् अहेतुकात्. सिद्धिर् अस्यार्थस्येति. (IV.74cd) अन्यत्र संज्ञाविभ्रमाद् इति. यदि देवदत्तद्रव्यं हरामीत्य् अभिप्रायमाणो यज्ञदत्तद्रव्यं हरति. नादत्तादानम् इत्य् अभिप्रायः. परिनिर्वाणकाले परिगृहीतम् इति. दातृजनपुण्यानुग्रहार्थं. अपरिग्रहे हि स्तूपे दानम् अफलं स्यात्. प्रतिग्राहकाभावात्. परिवर्तकं मृतस्य भिक्षोश् चीवरादिद्रव्यं. कृते कर्मणि ज्ञप्तिकर्मणि. (IV.75ab) गर्भिणीगमने गर्भोपरोधः. पाययंती स्तन्योपभोगावस्थापुत्रिका स्त्री. अब्रह्मचर्यकरणे हि तस्याः स्तन्यं क्षीयते. बालकस्य वा पुष्टये तत् स्तन्यं न भवतीति. [तिब्. 67b] प्राणातिपातवद् इति. यथा देवदत्तं मारयामीत्य् अभिप्रायेण यज्ञदत्तं मारयतो न प्राणातिपातो भवति. तद्वद्. इहान्यस्मिं वस्तुनि प्रयोगो ऽभिप्रेतो ऽन्यच् च वस्तु परिभुक्तम् इति. न स्यात् काममिथ्याचार इत्य् अपरे. अंततो राज्ञ इति. यद्य् अन्यः कश्चिद् रक्षिता नास्ति. अंततः सर्वपश्चाद् राज्ञो ऽंतिकात् स काममिथ्याचारः. तस्य हि तन् न मर्षणीयम् इति. (IV.75cd) आहोस्विद् अभिज्ञातुं समर्थ इति. यो ऽपि ह्य् अर्थम् अभिज्ञातुं समर्थः. सो ऽप्य् अर्थाभिज्ञ इति शक्यते वक्तुम्. अर्थम् अभिजानीत इति विप्रकृतावस्थायाम् अभिप्रेतत्वात्. मनोविज्ञानविषयत्वाद् वाक्यार्थस्येति. नास्त्य् अत्र देवदत्तो ऽस्ति वेत्य् उच्यमाने शब्दः श्रोत्रा विज्ञायते. तदनंतरं तु चक्षुरादिसमूहो देवदत्तो वाक्यार्थो विकल्पेन मनोविज्ञानेन विज्ञायते. तेनाविज्ञप्तिर् एव मौलः कर्मपथः स्यात्. वाग्विज्ञप्तेः श्रोत्रविज्ञानेन सह निरोधात्. इष्यते च विज्ञप्त्यविज्ञप्तिस्वभावो मौलः कर्मपथ इति. (IV.76) मृतकल्पानि. अत एतेषु मताख्येति. नैरुक्तं विधिम् आलंभ्य वैभाषिका व्याचक्षते. स्वेन्द्रियैः प्राप्ता मता इत्य् आचार्यसंघभद्रः. विस्तरेण यावन् मनसा धर्मा इति. ये त्वया घ्राणेन गन्धा न घ्राताः. जिह्वया रसा नास्वादिताः. कायेन स्प्रष्टव्यानि [तिब्. 68b] न स्पृष्टानि. यावद् ये त्वया मनसा धर्मा न विज्ञाता इति. त्रिषु विषयेषु रूपशब्दधर्मेषु दृष्टश्रुतविज्ञातापदेशाद् यथाक्रमं. गन्धादिषु गंधरसस्प्रष्टव्येषु मताख्या गम्यते. ते मतशब्देनोच्यंते. एवं चानिष्यमाणे गंधादिषु मताख्येत्य् अनिष्यमाणे. दृष्टादिभावबाह्यत्वात्. गन्धादीनाम् अरूपलक्षणत्वेन (##) दृष्टभावबाह्यत्वाद् अशब्दधर्मायतनलक्षणत्वेन च श्रुतविज्ञातभावबाह्यत्वात्. गंधादिषु व्यवहारो न स्यात्. दृष्ट इति वा यावद् विज्ञात इति वेत्य् एषा युक्तिः. तेषु मताख्येति. आचार्य आह. सूत्रं तावद् इति विस्तरः. अन्यार्थत्वाद् इति. यस्मात् सूत्रस्यान्य एवार्थः. सूत्रार्थं ब्रवीति. अत्र च ते तव षड्विधे विषये रूपादौ. चतुर्षु दृष्टादिव्यवहारेषु. दृष्टश्रुतमतविज्ञातव्यवहारेषु. दृष्टादिव्यवहारमात्रं भविष्यतीति. रूपे दृष्टम् इति व्यवहारो भविष्यति. यावद् विज्ञातम् इति. एवं शब्दाडिषु. अत्र च ते मालकीमातर् दृष्टे विषयषट्के दृष्टमात्रं भविष्यति. श्रुते विषयषट्के. मते विज्ञाते विषयषट्के एव विज्ञातमात्रम् इत्य् एवं तत् सूत्रपदं व्याख्यायत इत्य् अभिप्रायः. न हि प्रियाप्रियनिमित्ताध्यारोपस् तव भविष्यतीति सूत्रार्थः. [तिब्. 68b] ननु च यानि त्वया चक्षुषा रूपाणि न दृष्टानीत्य् एवोक्तानि. न तु न श्रुतानि यावन् न विज्ञातानीत्य् एवोक्तानि. एवं शब्दा न श्रुता इत्य् एवोक्ताः. न तु न दृष्टा यावन् न विज्ञाता इत्य् उक्ताः. एवं यावद् धर्मा न विज्ञाता इत्य् एवोक्ताः. न तु न दृष्टा यावन् न स्पृष्टा इति. नैष दोषः. उदाहरणरूपम् एतद् उक्तं भगवता. यथा हि रूपाणि न दृष्टानीत्य् उक्तानि. तथा न श्रुतानि. यावन् न विज्ञातानीति वक्तव्यानि. एवं शब्दादिषु वक्तव्यं. तेनैव लक्षणम् उच्यते. यत् पंचभिर् इन्द्रियैर् इति विस्तरः. यत् पंचभिर् इन्द्रियैः प्रत्यक्षं रूपादि तद् दृष्टं. यत् परत आगमितं विषयषट्कं तच् छ्रुतं. यद् युक्त्यनुमानतो रुचितम् अभिप्रेतं तन् मतं युक्त्यनुमानम् इति. अव्यभिचार्यनुमानं. तच् च षड्विषयगोचरं. षष्ठो ऽन्यत्र दृष्टाद् इति. षष्ठो विषयो धर्माः. स दृष्टव्यवहारं वर्जयित्वा त्रिभिः श्रुतादिभिर् व्यवहारैर् व्यवह्रियते. अतो नास्ति गन्धादिषु व्यवहाराभावप्रसंगः. तस्माद् युक्तिर् अप्य् एषा न युक्तिर् भवति. या वैभाषिकैर् [तिब्. 69a] उक्ताः एवं चानिष्यमाण इत्य् एवमादिका. यस्माद् अन्यथापि गंधादिषु व्यवहारो भवतीति. यत् प्रत्यक्षीकृतं चक्षुषेति. न पंचभिर् इन्द्रियैः. यच् छ्रोत्रेण श्रुतं परतश् चागमितम् इति उभयम् अप्य् अभीष्टं. प्रत्यात्मं प्रतिसंवेदितं सुखाद्य् असमाहितेन चित्तेन. अधिगतं तु समाहितेन. लौकिकेनैव. न लोकोत्तरेण. लौकिकं व्यवहाराधिकारात्. तद् एवं योगाचारनयेनापि षड् अप्य् एते विषयाः प्रत्येकं यथासंभवं दृष्टा इति वा व्यवह्रियंते. श्रुताः. मताः. विज्ञाता इत्य् एवेत्य् अतो नास्ति गंधादिषु व्यवहाराभावप्रसंग इति. (##) यः कायेनान्यथेति. कायसंज्ञया यो ऽर्थं गमयति. तस्यापि मृषावादः. पराक्रमेत व्यायच्छेत. वाचा पराक्रमेतेति. वाचा परं मारयेद् इत्य् अर्थः. इह तु प्राणातिपातस्य कायिकत्वात् कायिक्य् एवाविज्ञप्तिर् मौलसंगृहीता. न वाचिकी. नाप्य् अत्र कायिकी विज्ञप्तिः स्यात्. कायेन पराक्रमेतेति. अत्र मृषावादस्य वाचिकत्वाद् वाचिक्य् एवाविज्ञप्तिर् मौलसंगृहीतेत्य् अवगंतव्यं. उभयावद्येन वेति. [तिब्. 69b] कायवागवद्येन. ऋषीणां मनःप्रदोषेण कायावद्येन योगो भवति. पोषधनिदर्शनं चात्रेति. वागवद्येन योगो भवति. भिक्षुपोषधे हि कच्चि 'त्थ परिशुद्धा इति विनयधरेणानुश्राविते. यदि कश्चित् भिक्षुः सतीम् आपत्तिं नाविष्कुर्यात्. तूष्णींभावेनैवाधिवासयेत् स मृषावादी भवेद् इति. कथं तयोः कर्मपथः सिध्यतीति. कथं तयो ऋषिभिक्ष्वोः कायवाग्भ्याम् अपराक्रममाणयोः प्राणातिपातो मृषावादश् च यथाक्रमं कर्मपथः सिध्यतीति. कर्तव्यो ऽत्र यत्नः. वैभाषिकैः कर्तव्यः समाधिर् इत्य् अर्थः. अत्राचार्यसंघभद्रः समाधिम् आह. ऋषयो ऽर्थत आज्ञापयितारो भवंति. तेषां हि सत्त्वपरित्यागप्रवृत्तं पापाशयम् अवेत्यामनुष्यास् तदभिप्रसन्नाः कायेन पराक्रमंते. येन तेषां ऋषीणां कर्मप्थ उत्पद्यते. कथं. परविज्ञप्त्येति. अवश्यं तथाविधस्य कायवाग्विकारा भवंति. अपि च शपंति ते तथा. तत्र चावश्यं कायवाक्चेष्टया भवितव्यं अन्ये त्व् आहुः. न कामधाताव् अवश्यम् अविज्ञप्तिः सर्वैव विज्ञप्त्यधीना भवति. फलप्राप्त्यैव सह पंचकादीनां प्रातिमोक्षसंवरोत्पत्तिसंभावात्. इत्य् अकुशलाप्य् एवंजातीया काचिद् विज्ञप्तिम् अंतरेणापि स्यात्. पूर्वविज्ञप्तं तैर् इति [तिब्. 70a] अवश्यम् इतरत्रापि भविष्यति. ऋषीणां तावद् उक्तं पोषधमृषावादे ऽपि. यद् अपरिशुद्धः संघमध्यं प्रविशैत्. निषीदति. स्वम् ईर्यापथंकल्पयति. तत्संबद्धं वा यत्किंचिद् भाषते. सास्य पूर्वविज्ञप्तिर् इति. (IV.77, 78ab) सर्वं क्लिष्टं वचनं संभिन्नप्रलाप इति. मृषावादादित्रयम् अपि. न केवलम् अन्यं क्लिष्टं. सैव च संभिन्नप्रलापितेति. यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेशः. तस्य. तदभिधाने त्वतलाव् इति. तत्प्रत्ययेन क्लिष्टवचनलक्षणः संभिन्नप्रलाप उच्यते. तद्योगेन हि. संभिन्नप्रलापयोगेन हि. स पुद्गलः संभिन्नप्रलापी भवति. मृषावादादित्रयाद् यद् अन्यक्लिष्टं वचनं. स संभिन्नप्रलाप इत्य् उक्त्वोदाहरणं दर्शयन्न् आह. ## लपनां करोतीति. लाभयशस्कामतया सेवाभिद्योतिकां वाचं निश्चारयतीत्य् (##) अर्थः. परिदेवसंगणिकादिकम् इति. आदिशब्देन परिदेवसंगणिकाभ्यां यो ऽन्यः क्लिष्टचित्तानां कश्चिद् आलापः. आवाहविवाहाद्यभिलापसद्भावाद् इति. आवाहो दारिकाया दारकगृहागमनं. विवाहो दारकस्य दारिकागृहागमनं. आवाहः प्रवेशनकः. विवाहः परिणयनम् इत्य् अपरे. आदिशब्देन रक्तचित्तानाम् आलापः. (IV.78cd, 79ab) विषमेणान्यायेनेति. [तिब्. 70b] उद्देशनिर्देशरूपौ पर्यायौ. तथा हीति विस्तरः. यस्मात् पंचानां निवरणानाम् अधिकारेण. कामच्छन्दं कामतृष्णास्वभावम् अधिकृत्योक्तं. सो ऽभिध्यां लोके प्रहाय विगताभिध्येन चेतसा बहुलं विहरति. व्यापादं स्त्यानमिद्धम् औद्धत्यकौकृत्यं विचिकित्सां लोके प्रहाय तीर्णकांक्षो भवति. तीर्णविचिकित्सः. अकथंकथी कुशलेषु धर्मेषु. स पंच निवरणानि प्रहायेत्य् एवमादि. अतो ज्ञायते सर्वैव कामावचरी तृष्णाभिध्येति. औदारिकदुश्चरितसंग्रहाद् इति. दशस्व् अकुशलेषु कर्मपथेषु यद् औदारिकम् दुश्चरितं. तत् संगृहीतं. न सर्वम्. एवं कुशलेषु. अतो न सर्वाभिध्या कर्मपथः. किं तर्हि. या परस्वे विषमस्पृहा. सा कर्मपथ इत्य् अपरेषाम् अभिप्रायः. मा भूच् चक्रवर्तिनां उत्तरकौरवाणां चाभिध्या कर्मपथ इति. न हि तत्र कामावचरी तृष्णा नास्ति. न च तत्राकुशलाः कर्मपथा इष्यंते. सैषा साकल्येन कर्मफलार्यापवादिकेति. तथा ह्य् एषा पठ्यते. नास्ति दत्तम्. नास्तीष्टं. नास्ति हुतं. नास्ति सुचरितं. नास्ति दुश्चरितं. नास्ति सुचरितदुश्चरितानां कर्मणां फलविपाकः. नास्त्य् अयं लोकः. नास्ति परलोकः. नास्ति माता. [तिब्. 71a] नास्ति पिता. नास्ति सत्त्व उपपादुकः. न संति लोके ऽर्हंत इति. तत्र नास्ति दत्तं. यावन् नास्ति दुष्चरितम् इति कर्मापवादिका. तथा नास्ति माता. नास्ति पितेति कर्मापवादिकैव. नास्ति सुचरितदुश्चरितानां कर्मणां फलविपाकः. नास्त्य् अयं लोकः. नास्ति परलोकः. तथा नास्ति सत्त्व उपपादुक इति फलापवादिका. न संति लोके ऽर्हंत इत्य् आर्यापवादिका. आदिमात्रं तु श्लोके दर्शितम् इति. ## इति उदाहरणमात्रत्वात्. (IV.79cd) कर्मणः पंथान इति. चेतनाख्यस्य कर्मणः पंथानः. कथम् इत्य् आह. तत्संप्रयोगिणी हि चेतना. अभिध्यादिसंप्रयोगिणी तेषाम् अभिध्यादीनां वाहेन गत्या वहति. गच्छतीत्य् अर्थः. तद्वशेन तथाभिसंस्करणात्. यस्माद् अभिध्यादीनां यथाक्रमं सक्तिप्रतिकूलमिथ्यानितीरणाकाराणां (##) वशेन. तदनुरूपा चेतनाभिसंस्करोति. चेतयत इत्य् अर्थः. अतस् तेषां वाहेन वहति. कर्म च. कायवाक्कर्मस्वभावत्वात्. कर्मणश् च चेतनाख्यस्य पंथान इति कर्मपथाः. तत्समुत्थानचेतनायाः [तिब्. 71b] कायवाक्कर्मसमुत्थानचेतनायाः. तान् अधिष्ठाय तान् प्राणातिपातादीन् अधिष्ठाय प्रवृत्तेः. असरूपाणाम् अप्य् एकशेषसिद्धेर् इति. शब्दसरूपाणाम् अर्थसरूपाणां वा एकशेष इष्यते. यथा वृक्षश् च वृक्षश् च वृक्षौ. वक्रष् च कुटिलश् च वक्राव् इति. इह तु कर्म च कर्मपथाश् चेति न कर्मशब्दस्य कर्मपथशब्दस्य च सारूप्यं शब्दतः नाप्य् अर्थतः. कर्मार्थस्य कर्मपथार्थस्य च भिन्नत्वाद् एकशेषो न प्राप्नोति. यस्मात् त्व् असरूपाणां साकल्येनैकदेशेन तु सरूपाणाम् एकशेषः सिध्यति. इष्यत इत्य् अर्थः. तद्यथा गुणो यङ्लुकोर् इति. यङ् च यङ्लुक् यङ्लुकौ. तयोर् इति. न शक्यते वक्तुं. यङ् च लुक् च यङ्लुकाव् इति अयं लुको ऽनिष्टत्वात्. एकदेशसारूप्यात् तु. यङो यङ्लुगेकदेशस्य च यङ् इति सारूप्यात् सिध्यत्य् एकशेषो यङ्लुकोर् इति. अतो ज्ञापकाद् अयम् अपि सिध्यति. कर्म च कर्मपथाश् च कर्मपथा इति. पश्चात् पुनः सरूपैकशेषः. कर्मपथाश् चाभिध्यः कर्मपथाश् च प्राणातिपातादय इति कर्मपथाः. अथ वैवं योजना. कर्मणः पंथानः कर्मपथाः. कर्म च ते कर्मपथाश् च कर्मकर्मपथाः. कर्मपथाश् चाभिध्यादयः. कर्मकर्मपथाश् च प्राणातिपातादयः. [तिब्. 72a] कर्मपथा इति. एवम् अनभिध्यादय इति विस्तरः. कुशला अपि कर्मपथा एवम् एव योज्याः. अनभिध्यादयो हि कर्मणः पंथान एव. प्राणातिपातविरत्यादयश् च कर्म च कर्मणश् च पंथान इति. यस्मात् तदर्थ इति विस्तरः यस्मान् मौलकर्मपथार्थं तेषं तत्प्रयोगाणां प्रवृत्तिः. यस्माच् च मौलकर्मपथमूलिका तेषां तत्पृष्ठानां प्रवृत्तिः. अतो न तानि कर्मपथाः. यद्य् अपि कर्मपथो ऽपि कर्मपथस्य प्रयोग उक्तः. स तु मौलत्वात् कर्मपथः. न तु प्रयोगपृष्ठभूतत्वाद् इति. यथौदारिकसंग्रहाद् इत्य् उक्तं प्राग् इति. ## इति वचनात्. यानि प्रयोगपृष्ठानि. तानि न संगृहीतानि. येषां चेति विस्तरः. येषां मौलानाम् उत्कर्षापकर्षेणाध्यात्मिकबाह्यानां भावानाम् उत्कर्षाप्कर्षौ लोके भवतः. न तु प्रयोगपृष्ठानां. अतस् त एव कर्मपथाः. तेषां चोत्कर्षापकर्षेण तदुत्कर्षापकर्षं वक्ष्यति. ## इत्य् अत्र. अतो न तानि प्रयोगपृष्ठानि कर्मपथाः. (##) तेषां ते कथं कर्मपथा इति. न हि तेषाम् अभिध्यादिभ्यो ऽन्यन् मनस्कर्मास्ति चेतना. यस्य कर्मणस् ते ऽभिध्यादयः पंथान इति कर्मपथाः स्युः. [तिब्. 72b] त एव प्रष्टव्या इति. तैर् एव परिहारो वक्तव्यः. य एवं मन्यंते. अपि तु शक्यम् इति विस्तरः. स्वमतेन तत्पक्षं समर्थयति. इतरेतरावाहनाद् वेति. किं. ते ऽभिध्यादयः कर्मपथा इति प्रकृतं. अभिध्या व्यापादमिथ्यादृष्टी आवाहयति. ते च ताम् इति. कर्म च ते. कर्मणश् चैषाम् एकतरस्य पन्थान इति कर्मपथाः. (IV.80, 81) मिथ्यादृष्ट्या कुशलमूलसमुच्छेद इत्य् एतम् अर्थं वक्तुकाम उपोद्घातं ब्रवीति. सर्व एते ऽकुशलानाम् इति विस्तरः. अधिमात्रपरिपूर्णयेति. अधिमात्राधिमात्रयेत्य् अर्थः. किं तर्हि शास्त्र उक्तम् इति. यदि मिथ्यादृष्ट्या कुशलमूलसमुच्छेदो नाकुशलमूलैः. यत् तच् छास्त्र उक्तं. यैर् अकुशलमूलैः कुशलमूलानि समुच्छिनत्तीत्यादि. तानि हि लोभादिस्वभावानि. न मिथ्यादृष्टिस्वभावानीत्य् अर्थः. अकुशलमूलाध्याहृतत्वाद् इति विस्तरः. अकुशलमूलैर् लोभादिभिर् अधिमात्रैर् मिथ्यादृष्टिर् अध्याहृतापनीता. तस्मात्. अकुशलमूलाध्याहृतत्वान् मिथ्यादृष्टेः. तेष्व् एव तत्कर्मोपदेशः. तेष्व् एवाकुशलमूलेषु. मिथ्यादृष्टेः कुशलमूलसमुच्छेदकं यत् कर्म. तस्योपदेशः [तिब्. 73a]. प्रज्ञप्तिभाष्यं तर्हि कथं नीयते. यदि कामावचराणि कुशलमूलानि समुच्छिद्यंते. रूपारूप्यावचरैर् असमन्वागतत्वाद् इति वर्ण्यंते. तत्प्राप्तिदूरीकरंअम् इति. रूपारूप्यावचराणां प्राप्तेर् दूरीकरणम् अभिप्रेत्य तस्य पुद्गलस्य. एतद् उक्तं त्रैधातुकानि कुशलमूलानि समुच्छिन्नानीति. कथं च पुनस् तत्प्राप्तिदूरीकरणं. संततेस् तदभाजनत्वापादनात्. यस्माद् असौ तत्संततिः पूर्वं भाजनभूता तत्प्राप्तीनां. कुशलमूलसमुच्छेदाद् इदानीं तत्प्राप्तीनाम् अभाजनम् आपादितेति. अतस् तत्प्राप्तिर् दूरीकृता भवति. प्रायोगिकेभ्यः पूर्वं परिहीणत्वाद् इति. श्रुतचिंताभावनामयेभ्यः प्रायोगिकेभ्यः पूर्वम् एवासौ मृदुमृद्व्यवस्थायां तेभ्यः परिहीणः. तदैव तस्य प्राप्तिच्छेद इत्य् अर्थः. आनंतर्यविमुक्तिमार्गस्थानीये इति. हेत्वपवादिनी आनंतर्यमार्गस्थानीया. फलापवादिनी विमुक्तिमार्गस्थानीया. तद् उक्तं भवति. उभे अप्य् एते हेतुफलापवादिन्यौ मिथ्यादृष्टी कुशलसमुच्छेदे व्याप्रियेते. नैकैवेति. अपरः पक्षः सास्रवालंबनयैवेति. दुःखसमुदयालंबनया. नानास्रवालंबनया 'निरोधमार्गालंबनयेत्य् [तिब्. 73b] अर्थः. सभागधात्वालंबनयैव (##) चेति. कामधात्वालंबनयैवेत्य् अर्थः. न विसभागधात्वालंबनया न रूपारूप्यधात्वालंबनया. कुशलमूलानि समुच्छिद्यंत इत्य् अधिकृतं कस्माद् इत्य् आह. संप्रयोगमात्रानुशायित्वेन दुर्बलत्वाद् इति. अनास्रवालंबना विसभागधात्वालंबना च या मिथ्यादृष्टिः. सा संप्रयोगमात्रेण संप्रयुक्तेषु धर्मेष्व् अनुशेते नालंबनतः. तस्माद् असौ दुर्बला भवति. अतो न तया समुच्छिद्यंते. एवं तु वर्णयंति वैभाषिकाः. सर्वयेति. या च हेतुम् अपवदते या च फलं. या च सभागं धातुम् आलंबते या च विसभागं. या च सास्रवं या चानास्रवम् आलंबते. सर्वयैव तया समुच्छिद्यंते. दर्शनप्रहातव्या इवेति. यथा दुःखादिदर्शनहेयाः क्लेशा नव प्रकारा अपि दुःखादिसत्यदर्शनात् सकृत् प्रहीयंते. तद्वन् नव प्रकाराण्य् अपि कुशलमूलानि सकृत् समुच्छिद्यंत इत्य् एते. भावनाहेयक्लेशवद् इति. यथा नवप्रकारेण मार्गेण नवप्रकारः क्लेशः प्रहीयते. मृदुमृदुना मार्गेण अधिमात्राधिमात्रक्लेशप्रकारः प्रहीयते. यावद् [तिब्. 74a] अधिमात्राधिमात्रेण मृदुमृदुः. एवं नवप्रकारयापि मिथ्यादृष्ट्या नवप्रकाराणि कुशलमूलानि समुच्छिद्यंते. ऋदुमृद्व्या मिथ्यादृष्ट्या अधिमात्राधिमात्रः कुशलमूलप्रकारः समुच्छिद्यते. यावद् अधिमात्राधिमात्रया मृदुमृदुः कुशलमूलप्रकार इति. एवम् अयं ग्रंथः परिपालितो भवति. यदि भावनाहेयक्लेशवद् यथोक्तं तानि समुच्छिद्यंते. अणुसहगतानि मृदुमृदूनि. यैर् अकुशलमूलैः कुशलमूलानि समुच्छिनत्तीति. अधिमात्राधिमात्रैर् अकुशलमूलैः कुशलमूलसमुच्छेद उक्तः. न मृदुमृद्वादिभिर् इत्य् अभिप्रायः. यदि क्रमशः समुच्छिद्यंते ऽस्य तर्हीत्यादि. कथं. समाप्तिम् एतत् संधायोक्तम् इति. कुशलमूलसमुच्छेदसमाप्तिं संधाय कतमान्य् अधिमात्राणीति विस्तरेण एतद् उक्तं. मृदुमृद्वादिसमुच्छेदस् त्व् अनुक्तो ऽपि ग्रहीतव्यः. तस्मात् समाप्तिम् एव संधायैतद् उक्तं. तैर् निरवशेषच्छेदात्. यस्मात् तैर् नवभिर् मिथ्यादृष्टिप्रकारैः कुशलमूलानां निरवशेषच्छेदो भवति. एको ऽपि हि प्रकारस् तेषाम् असमुच्छिन्न इति. मृदुमृदुनवमः प्रकारः सर्वेषां नवानाम् अपि प्रकाराणां पुनरुत्पत्तौ हेतुः स्याद् इति. अतः समाप्तिम् एतत् संधायोक्तं. उभयेनेति. व्युत्थानेन चाव्युत्थानेन च. तत्त्यागात् [तिब्. 74b] तस्य त्याग इति. यो मृदुमृदुना चित्तेन संवरः समात्त आसीत्. तस्य मृदुमृदोश् चित्तस्य मृदुमृदुकुशलमूलसंप्रयुक्तस्य (##) त्यागे समुच्छेदे तस्य संवरस्य त्यागो भवति. एवं यावद् यो ऽधिमात्राधिमात्रेण चित्तेन समात्तः संवरः. तत्त्यागात् तस्य त्याग इति. कर्मफले प्रत्यक्षत्वाद् इति. अचिरोपपन्नस्य देवपुत्रस्य त्रीणि चित्तानि समुदाचरंति. कुतो ऽहं च्युतः. कुत्रोपपन्नः. केन कर्मणेत्य् एवं कर्मफलप्रत्यक्षत्वान् न देवेषु कुशलमूलानि समुच्छिद्यंते. जंबूद्वीप एवेति. तत्र विशेषेण तार्किकत्वाद् इत्य् अभिप्रायः. सर्वाल्पैर् अष्टाभिर् इन्द्रियैः समन्वागतः पंचभिर् वेदनेन्द्रियैः कायजीवितमनैन्द्रियैश् च. समुच्छिन्नकुशलमूल एव. तस्य हि श्रद्धादीनि समुच्छिन्नानि. पृथग्जनत्वाच् च नाज्ञास्यामीन्द्रियादीनि संति. चक्षुरादीन्य् अपि न संति. वैकल्ययोगे. क्रममरणावस्थायां वा. एवं पौर्वविदेहको गौदानीयक इति. अतिदेशाद् अस्त्य् अनयोर् अपि कुशलमूलसमुच्छेद इति दर्शयति. ## इति. स्त्री पुमांश् चेति चशब्दो लुप्तनिर्दिष्टः. यः स्त्रीन्द्रियेण समन्वागतो नियतम् असाव् अष्टाभिर् इन्द्रियैः समन्वागतः. चतुर्भिर् वेदनेन्द्रियैस् त्रिभिश् च कायजीवितमनैन्द्रियैः [तिब्. 75a] स्त्रीन्द्रियेणाष्टमेन. श्रद्धादीनि समुच्छिन्नकुशलमूलावस्थायां व्यभिचार्यंत इत्य् अभिप्रायः. अयम् एव चात्रार्थो विरुध्यते. चक्षुरादीन्य् अपि व्यभिचार्यंते पूर्ववत्. तेषाम् अपीति. तेषाम् अपि समुच्छेत्तॄणाम् उक्तानां. तृष्णाचरितो न समुच्छिनत्ति. दृढगूढपापाशयत्वाद् इति. दृढो गूढः पापश् चाशयो ऽभिप्रायो ऽस्येति समासः. दृढः स्थिरः. गूढः प्रच्छन्नः. पापो ऽकल्याणः. तृष्णाचरितपक्षत्वाद् इति. तृष्णाचरितजातीयत्वाद् इत्य् अर्थः. यथा तृष्णाचरितश् चलाशयः. तद्वत् ते षण्ढादय इति. आपायिकवच् च. यथापायिकाः क्लिष्टाक्लिष्टयोः प्रज्ञयोर् अदृढत्वान् न कुशलमूलानि समुच्छिन्दंति. एवं षण्धादयः. प्रतिसंधितानीति. प्रतिसंधिकृतानि प्रतिसंधितानि. प्रातिपदिकधातुः. प्रतिसंहितानीत्य् अपरे पठंति. आरोग्यबललाभवद् इति. यथारोग्यं पूर्वं भवति. क्रमेण तु बललाभो भवति. तद्वत्. ## इति. आनंतर्यकारिण एव नेह प्रतिसंधिर् भवतीति. अर्थत एतद् उक्तं भवत्य् अनानंतर्यकारिण इह प्रतिसंधिर् भवतीति. अंतराभवस्थ इति. नरकगमनायांतराभवस्थः. च्युत्यभिमुख इति. [तिब्. 75b] नरकाच् च्युत्यभिमुखः. हेतुबलेनेति. सभागहेतुबलेन. यस्माद् येषां मिथ्यादृष्टिः स्वयं रोचते. प्रत्ययबलेनेति. परतो घोषबलेन. यस्माद् येषां मिथ्यादृष्टी रोचते. हेतुबलस्य सारत्वात्. एवं यः स्वबलेनेति. यः स्वतर्कबलेन. स च्यवमानः. यः परबलेन. परतः श्रुतबलेन. स उपपद्यमानः. (##) य आशयविपन्न इति. मिथ्यादृष्टिसंमुखीभावेन विपन्नो विनष्टः. स दृष्टे धर्मे जन्मनि प्रतिसंदधाति. य आशयप्रयोगविपन्नः. यो mithyàdçùñisaümukhãbhàvenànaütaryakçiyayà च विपन्नः. स भेदात् कायस्य प्रतिसंदधाति. अत्र च यः स्वबलेन परबलेनेति पूर्वोक्तस्यैवायं पर्यायः. एवं यो दृष्टिविपन्नो यो दृष्टिशीलविपन्न इति. अनंतरपूर्वोक्तस्यैवायं पर्याय इत्य् अवगंतव्यं. पूरणादय इति. आदिशब्देन षट् शास्तारो गृह्यंते. तद्यथा पूरणकाश्यपः. मस्करी गोशालीपुत्रः. संजयी वैरटीपुत्रः. अजितः केशकंबलः. ककुदः कात्यायनः. निर्ग्रन्थो ज्ञातिपुत्र इति. ते समुच्छिन्नकुशलमूलाः. नास्तिकत्वात्. न मिथ्यात्वनियताः. अनानंतर्यकारित्वात्. [तिब्. 76a] आनंतर्यकारिणो हि मिथ्यात्वनियताः अजातशत्रुर् मिथ्यात्वनियतः. आनंतर्यकारित्वात्. न समुच्छिन्नकुशलमूलः. सम्यग्दृष्टिकत्वात्. देवदत्तः समुच्छिन्नकुशलमूलश् च मिथ्यात्वनियतश् च. संघभेदकत्वात् तथागतदुष्टचित्तरुधिरोत्पादकत्वाच् च. चतुर्थ्य् एतान् आकारान् स्थापयित्वेत्य् अस्मदादयः. (IV.82) विनान्येनाभिध्यादीसंमुखीभाव इति. विनान्येन कर्मपथेन प्राणातिपातादिनाभिध्यादीनाम् अन्यतमसंमुखीभावे. सा चेतना एकेन कर्मपथेन सह वर्तते. अभिध्यया वा व्यापादेन वा मिथ्यादृष्ट्या वा. अक्लिष्टचेतसो वेति. कुशलाव्याकृतचित्तस्य. तस्य प्रयोक्तुः प्रयोगेण. रूपिणां प्राणातिपातादीनां काममिथ्याचारवर्ज्यानं अन्यतमस्य निष्ठापने. तेनैकेन सह चेतना वर्तते. अभिध्यादिव्यतिरिक्तक्लिष्टचित्तस्य वेति वक्तव्यं. तस्यापि ह्य् अयं अयं विधिः संभवति. व्यापन्नचित्तस्य प्राणिवध इति विस्तरः. व्यापादेन प्राणातिपातेन चेति द्वाभ्यां सह वर्तते. काममिथ्याचारे. संभिन्नप्रलापे च. द्वाभ्यां सह वर्तते. अभिध्यया काममिथ्याचारेण चेति द्वाभ्यां. संभिन्नप्रलापेनाभिध्यादीनां चान्यतमेन चेति. [तिब्. 76b] द्वाभ्याम् एव. इदं चोद्यते. व्यापन्नचित्तस्य प्राणिवध इत्य् अभिध्याविष्टस्य चादत्तादान इति. किम् इदं स्वयं कुर्वत उच्यते. उताहो परेण kàçayataþ. यदि स्वयं कुर्वतः. व्यापन्नचित्तस्याभिध्याविष्टस्य चेति विशेषणं न युज्यते. प्राणिवधे व्यापादस्यावश्यकत्वात्. अदत्तादाने चाभिध्यायाः. व्यभिचारे हि विशेषणम् इष्यते. अथ परेण कारयतः. अभिध्याव्यापादमिथ्यादृष्ट्यन्यतमचित्तस्य. प्राणिवधे. अदत्तादानकाममिथ्याचारसंभिन्नप्रलापेषु वेति वक्तव्यं. उच्यते स्वयं कुर्वत इति. ननु चोक्तं विशेषणं न युज्यत इति. नैष दोषः. न हीदं विशेषणम् उच्यते. किं तर्हि. स्वरूपाख्यानम् एतत्. व्यापादाभिध्ययोर् द्वितीयभूतयोस् तत्रास्तित्वं कथ्यत इति. एवम् अप्य् अभिध्याद्यन्यतरचित्तस्य तान् प्राणातिपातादीन् कारयतो (##) द्वाभ्यां सह चेतना वर्तत इति संभवेत्. तस्मात् तद् अपि वक्तव्यं. सत्यं वक्तव्यम् एतत्. उदाहरणमात्रं त्व् एतद् उक्तम् इत्य् अदोषः. व्यापन्नचित्तस्य प्राणिमारणापहरणे युगपद् इति. यत्र मारणेनैवापहरणं सिध्यति. तत्र हि व्यापादप्राणिवधादत्तादानकर्मपथा युगपत् भवंतीति. न तर्हीति विस्तरः. यदि [तिब्. 77a] परकीयद्रव्यापहरणकाले व्यापादो ब्व्हवति. न तर्हीदानीम् अदत्तादानस्य लोभेनैव निष्ठा सिध्यतीति. लोभद्वेषयोर् युगपदभावात्. अनन्यचित्तस्येति विस्तरः. अपहरणचित्तस्यैव तत्परिसमाप्ताव् अदत्तादानपरिसमाप्तौ स नियमो ज्ञेयः. ## इति. अन्यचित्तस्य तु मारणचित्तस्य नायं नियमः. भेदाभिप्रायस्यानृतवचन इति. भेदाभिप्रायत्वात् तद् एवानृतं पैशुन्यं भवति. तद् एव संभिन्नप्रलापः. ## सिद्धांतात्. एवं भेदाभिप्रायत्वात् तद् एव परुषवचनं पैशुन्यं. तथैव च संभिन्नप्रलाप इति. चतुर्भिः सह वर्तते. कथम् इत्य् आह. तत्र् हि मानस एको भवति. वाचिकास् त्रय इति. अनृतवचने ऽभिध्या व्यापादो वा भवेत्. वाचिकास् त्रयः. मृषावादपैशुन्यसंभिन्नप्रलापाः. परुषवचने ऽपि मानस एको व्यापादः. वाचिकास् त्रयः. पारुष्यपैशुन्यसंभिन्नप्रलापाः. नामत एवं त्रयो भवति. न तु स्वभावतः. तद् एव ह्य् अनृतवचनं पैशुन्यं संभिन्नप्रलाप इति चोच्यते. न तु त्रयः स्वभावा भवंति. एवं परुषवचनम् अपि त्रिनामकं भवतीति योज्यं. अपरे पुनर् व्याचक्षते. स्वभावभेदो ऽप्य् अस्तीति. मृषावादपैशुन्यसंभिन्नप्रलापाविज्ञप्तयो हि भिद्यंते. तथा पारुष्यपैशुन्यसंभिन्नप्रलापाविज्ञप्तयो भिद्यंत इति. [तिब्. 77b] अभिध्यादिगतस्येति विस्तरः. अभिध्यादिगतस्य वा चतुर्भिः सह वर्तते. तत्र मानस एको ऽभिध्यादीनाम् अन्यतमः. तत्प्रयोगेणाभिध्यादिगतप्रयोगेणान्यकर्मपथत्रयस्य प्राणिवधादिकस्य निष्ठागमने समाप्तिकाले. एवं पंचषट्सप्तभिर् योजयितव्या. का. चेतना. कथं. पंचभिस् तावत् वर्तते. अभिध्यादिगतस्य तत्प्रयोगेणान्यचतुष्टयनिष्ठागमने. एवम् अभिध्यादिगतस्यान्यपंचषट्निष्ठागमने षड्भिः सप्तभिश् च सह वर्तते. अष्टाभिः सह वर्तते. षट्सु प्राणातिपातादिषु प्रयोगं कृत्वाभिध्यागतस्य स्वयं काममिथ्याचारं कुर्वतः समं निष्ठागमने. नवभिः सह वर्तत इति नास्त्य् एतत्. मानसानां कर्मपथानां (##) युगपदसंभवात्. ## इति. नैकेनैव मानसेन. कुशले चेतस्य अनभिध्याव्यापादयोर् अवश्यं भावात्. नापि रूपीनैकेन संवरसंगृहीतेन कर्मपथेन सह चेतना वर्तते. क्लिष्टाव्याकृतचित्तावस्थायाम् अपि उपासकसंवरादिषु प्राणातिपातादत्तादानकाममिथ्याचारमृषावादानाम् अवश्यं सहभावात्. न पंचभिर् एव. कुशले चेतस्य् अन्भिध्याव्यापादयोर् द्वयोर् अवश्यं सहभावात्. संवरसंगृहीतानां च प्राणातिपातादीनाम् [तिब्. 78a] एषां चतुर्णां अवश्यं सहभावात्. नाष्टाभिर् एव. भिक्षुसंवरसंगृहीतानां कायिकवाचिकानां क्लिष्टाव्याकृतावस्थायां सप्तानाम् एव संभवात्. कुशलचित्तावस्थायां च नवानां दशानां वा संभवात्. पारिशेष्यात् द्व्यादिभिः सह वर्तत इत्य् उक्तं भवति. तत्र द्वाभ्याम् इति विस्तरः. तत्र द्वाभ्यां सह वर्तते. कुशलेषु पंचसु विज्ञानेष्व् अनभिध्या चाव्यापादश् च स्तः न सम्यग्दृष्टिः. ## इति सिद्धांतात्. अतो ऽनभिध्याव्याप्दाभ्यां द्वाभ्याम् एवात्र सह वर्तते. आरूप्यसमापत्तौ च क्षयानुत्पादज्ञानयोर् इति. आरूप्यसमापत्तिसंगृहीतयोश् च क्षयानुत्पादज्ञानयोर् आभ्याम् एव द्वाभ्यां सह वर्तते. ## इति तत्र सम्यग्दृष्ट्यभावात्. आरूप्यसमापत्तिग्रहणं ध्यानसमापत्तिसंगृहीतयोः क्षयानुत्पादज्ञानयोः सप्तविधकायिकवाचिकानास्रवसंवरस्वभावकर्मपथनिवृत्त्यर्थं. क्षयानुत्पादज्ञानग्रहणं सम्यग्दृष्टिनिरासार्थं. क्षयानुत्पादज्ञानयोर् असम्यग्दृष्टिस्वभावत्वात्. त्रिभिः सह वर्तते. सम्यग्दृष्टिसंप्रयुक्ते [तिब्. 78b] मनोविज्ञाने. रूपिकर्मपथाभाव इति वाक्यशेषः. तत्र ह्य् अनभिध्याव्यापादसम्यग्दृष्टय एव त्रयः कर्मपथा भवंतीति. चतुर्भिर् इति विस्तरः. अकुशलाव्याकृतचित्तस्येति विशेषणान् मानसा न संतीति दशितं भवति. उपासकश्रामणेरसंवरसमादाने च. प्राणातिपातादत्तादानकाममिथ्याचारमृषावादविरतिलक्षणाश् चत्वार एव कर्मपथाः संति. मद्यपानादिविरतीनां दशकर्मपथानंतर्भावात्. पैशुन्यविरत्यादीनां चोपासकश्रामणेरसंवरसंग्रहात्. श्रामणेरसंवरसमादानवचनाच् चोपवाससंवरसमादानम् उक्तरूपम् अवगंतव्यं. श्रामणेरसंवरसमादाने त्व् अब्रह्मचर्याद् विरतिस् तृतीयः कर्मपथः. तत्र च काममिथ्याचारो ऽंतर्भूत एव. षड्भिः कुशलेषु पंचसु विज्ञानेषु तत्समादाने. उपासकश्रामणेरसंवरसमादाने तैश् चतुर्भिर् यथोक्तैर् (##) अनभिध्याव्यापादाभ्यां चेति षड्भिः. पंचसु विज्ञानेषु सम्यग्दृष्ट्यभावात्. सप्तभिः कुशले मनोविज्ञाने तद्समादान एव. उपासकश्रामणेरसंवरसमादान एव तैर् एव यथोक्तैः सम्यग्दृष्ट्या च सप्तमेन कर्मपथेन. मनोविज्ञाने हि कुशले सम्यग्दृष्टिर् [तिब्. 79a] अस्तीति. अकुशलाव्याकृतचित्तस्य च भिक्षुसंवरसमादाने सप्तभिर् एव रूपिभिः. न मानसैः. अकुशलाव्याकृतचित्तत्वात्. नवभिः कुशलेषु पंचसु विज्ञानेषु तत्समादाने. भिक्षुसंवरसमादाने. सम्यग्दृष्टेर् एवाभावात्. क्षयानुत्पादज्नानसंप्रयुक्ते च मनोविज्ञाने तैर् एव नवभिः सह वर्तते. तत्रापि सम्यग्दृष्ट्यभावात्. तस्मिन्न् एव चेति. क्षयानुत्पादज्ञानसंप्रयुक्त एव ध्यानसंगृहीते मनोविज्ञाने. नवभिर् एव. ध्यानसंवरसंगृहीतै रूपिभिः सप्तभिर् अनभिध्याव्यापादाभ्यां च. दशभिस् ततो ऽन्यत्रेति. क्षयानुत्पादज्ञानवर्जिते कुशले मनोविज्ञाने भिक्षुसंवरसमादान एव. सर्वा चेति विस्तरः. सर्वा च ध्यानानास्रवसंवरसहवर्तिनी क्षयानुत्पादज्ञानसंप्रयुक्ता चेतना सप्तभिः कायिकवाचिकैर् ध्यानानास्रवसंवरसंगृहीतैः. त्रिभिश् च मानसैर् इति. दशभिः सह वर्तते. संवरसंगृहीतैः कर्मपथैः सहैव चेतना [तिब्. 79b] वर्तत इति दर्शितं. संवरनिर्मुक्तेन त्व् अष्टविधसंवरनिर्मुक्तेन त्व् एकेनापि सह स्यात्. कथम् इत्य् आह. अन्यचित्तस्येति. तत्संवरनिर्मुक्तनिर्मुक्तकुशलकर्मपथसमुत्थापकाच् चित्ताद् अन्यचित्तस्य. क्लिष्टाव्याकृतचित्तस्येत्य् अर्थः. एकांगविरतिसमादाने. प्राणातिपातांगविरतेः. अदत्तादानविरतेर् वा समादाने. तेनैकेन कर्मपथेन सह वर्तते. पंचाष्टभिर् अपीति. कुशलमनोविज्ञानस्य पुद्गलस्य द्व्यंगसमादाने युगपन् मानसैस् त्रिभिः. रूपिभ्यां द्वाभ्याम् इति पंचभिः. पंचांगसमादाने युगपत् तैश् च रूपिभिः पंचभिः. मानसैश् च त्रिभिर् इत्य् अष्टाभिः. उदाहरणरूपं चैतद् उक्तम्. अतो ऽन्यथापि शक्यते वक्तुम्. क्लिष्टाव्याकृतचित्तस्य संवरासंगृहीतपंचांगसमादाने पंचभिः सह वर्तत इति. (IV.83, 85) रंजनीयवस्त्वभावाद् इति. नरके रंजनीयवस्त्वभावात् न संमुखीभावतो ऽभिध्यास्ति. कर्मफलप्रत्यक्षत्वाच् च न मिथ्यादृष्टिः. अत एवेति. प्रयोजनाभावान् न पैशुन्यं. नित्यभिन्नत्वाच् चान्योन्यसौहार्द्याद्यभावतः. अममपरिग्रहत्वान् न कुरौ [तिब्. 80a] संमुखीभावतो ऽस्त्य् अभिध्याकर्मपथः. स्निग्धसंतानत्वाद् आघातवस्त्वभावाच् च न व्यापादः. अपापाशयत्वाच् च न मिथ्यादृष्टिः. त्रयो ऽप्य् एते ऽभिध्यादयो न संति. ## (##) अस्य संमुखीभावत इति व्याख्यानं. अपापाशयत्वान् न प्राणातिपातादयः षड् अपि संमुखीभावतः संति. नियतायुष्कत्वान् न प्राणातिपातः dravyastçiparigrahàbhàvàd यथाक्रमं नादत्तादानं काममिथ्याचारश् च. प्रयोजनभावाच् च न मृषावादपैशुन्यपारुष्याणि. यदि परिग्रहो नास्ति कथम् एषाम् अब्रह्मचर्यम् इति पृच्छति. संवरनिर्मुक्ता इति. नैवसंवरनासंवरसंगृहीता इत्य् अर्थः. अन्यगतिस्थं तु मारयतीति. प्रेतादिगतिस्थं. देवा अपि शिरोमध्यच्छेदान् म्रियंत इति. शिरश्छेदान् मध्यच्छेदाच् च देवा अपि म्रियंते. देवो देवं न मारयतीत्य् उक्ते अवध्या देवा इत्य् अभिप्रेतं. देवानां ह्य् अंगप्रत्यंगानि छिन्नानि छिन्नानि पुनर् जायंते. यद्य् अप्य् एवं तथापि शिरोमध्यच्छेदाच् छिरश्छेदान् मध्यच्छेदाच् च न पुनः प्रतिसंधानम् इत्य् अस्ति देवानाम् वध इत्य् अभिप्रायः. यद्भूम्याश्रयम् इति विस्तरः. पंच भूमयः. यावाच् चतुर्थध्यानभूमिं. यद्भूमिर् आश्रयो ऽस्येति यद्भूम्याश्रयम्. अनास्रवं शीलम् आर्येणोत्पादितं [तिब्. 80b] निरोधितम्. उत्पादितं वर्तमानम् अध्वानं गमितं. निरोधितम् अतीतम् अध्वानं गमितम्. एकभूम्याश्रयं यावच् चतुर्भूम्याश्रयं वा. तेनारूप्येष्व् अतीतेन समन्वागतो भवति. पंचभूम्याश्रयेण त्व् अनागतेन. कामावचराश्रयेण यावच् चतुर्थध्यानाश्रयेण च. यत्रोपपन्नो यत्र वा नोपपन्नः. तदाश्रयेण. अन्यत्र नरकोत्तरकुरुभ्य इति. तत्र समादानशीलाभावात्. अन्यत्रोभयथेति. अन्यत्र कामधातौ देवेषूत्तरकुरुवर्ज्येषु च मनुष्येषूभयथा. संवरनिर्मुक्ताः संवरसंगृहीतश् च. त्रिविधः संवरः प्रातिमोक्षसंवरो ध्यानसंवरो ऽनास्रवसंवरश् च यथासंभवं ग्रहीतव्यः. (IV.86) आसेवितभावितबहुलीकृतैर् इति. प्रयोगमौलपृष्ठावस्थासु. किं तर्हि. तेनाल्पायुर् भवतीति. आयुषो ऽल्पत्वान् निष्यन्दफलम् इति दर्शयति. बाह्या भावाः. ओषधिभूम्यादयः. अल्पउजसो ऽल्पवीर्यः. अशनिरजोबहुला इति. अशनिः शिलावर्षं. रजो धूलिवृष्टिः क्षारवृष्टिर् वा. यतः सस्यादिविनाशः. रजोऽवकीर्णा इति धूलिर् उत्थिता. उत्कूलनिकालाः उन्नतनिम्नाः. ऊषरजंगलाः. ऊषराश् च जंगलाश् च ते. बाह्या भावा इत्य् अधिकृताः. ता भूमय इहाभिप्रेताः. प्रतिक्रुष्टा विगर्हिताः. विषमर्तुपरिणामा इति विषम ऋतुपरिणाम एषाम् इति विषमर्तुपरिणामाः [तिब् 81a] सस्यादय ओषधयः. यस्मिन् ऋतौ वर्षितव्यं. तत्र न वर्षति. यस्मिं शीतेन भवितव्यं. तस्मिन् न शीतं. यस्मिन्न् उष्णेन भवितव्यं. तत्र तन् न भवतीति योज्यं. तद् विपाकफलम् इति सत्त्वसंताने. इदं निष्यन्दफलम् इति बाह्यं (##) तद् वस्त्व् इति. न तद् विपाकफलं. तत्र प्रयोगेणेति विस्तरः. नरके प्राणातिपातप्रयोगेण तीव्रं दुःखम् अनुभवति. प्राणातिपातप्रयोगेण हि वध्यस्य प्राणिनो ऽतीवतीव्रं दुःखं भवति. इह मौलेनाल्पायुर् भवति. यथा तस्य वध्यस्य प्राणिन आयुर् उपद्रूयत इति. तादृशम् एवैतत्. क्षणिको हि मौलः कर्मपथः. तत्र च न दुःखा वेदनास्तीति युक्तम् इह मौलेनेति वक्तुं. आह. यदि तत्र प्रयोगेणेह मौलेन. कस्माद् एवम् उक्तं. प्राणातिपातेनासेवितेन भावितेन बहुलीकृतेन नरकेषूपपद्यते. प्राणातिपातेन मौलेनेति सूत्रार्थं पश्यन्न् एवं पृच्छति. सपरिवारग्रहणाद् इति. मौल एव प्राणातिपातः. तस्य प्रयोगः परिवारः. तस्मिं प्रयोगे प्राणातिपातोपचारं कृत्वैवम् उक्तं प्राणातिपातेनेति विस्तरः. नैतद् द्वयम् अतिवर्तते. विपाकफलम् अधिपतिफलं चेति. स्वसंताने विपाकफलम् अन्यत्राधिपतिफलम् इति कृत्वा. सादृश्यविशेषत् तु तथोक्तम् इति. इष्टजीवितोपच्छेदभोगव्यसनादिलक्षणात् [तिब्. 81b] सादृश्यविशेषात् तु तथोक्तं. सचेद् इत्थंत्वम् आगच्छति मनुष्याणां सभागतां प्राणातिपातेनाल्पायुर् भवत्य् अदत्तादानेन भोगव्यसनी भवतीति विस्तरेण. भवति ह्य् अत्र हेतुविपाकफलयोः सादृशम् इति. एवं कुशलेष्व् अपि वक्तव्यं. निष्यन्दफलं फलद्वयं नातिवर्तते. सादृश्यविशेषात् तु तथोक्तं. सचेद् इत्थंत्वम् आगच्छति मनुष्याणां सभागतां प्राणातिपातविरत्या दीर्घायुर् भवतीति विस्तरेण. ## इति. ओजो हृदयप्रदेशे भवति. एवम् अन्येषाम् अपि योज्यम् इति. अदत्तादानं हि कुर्वता द्रव्यस्वामिनो दुःखम् उत्पादितं. भोगव्यसनं कृतं. ओजो नाशितम्. अतो ऽस्य दुःखनाद् भोगत्याजनाद् ओजोनाशनाच् च त्रिविधं फलं. कथम् ओजो नाशितं. तद्धेतुनाशनात्. भोगव्यसनेन च तस्योपघातात्. अत एवोक्तं. अदत्तादानेनाशनिरजोबहुला इति. तेन तदोजसः सोपघातता भवतीति. एवं परदारम् अभिगच्छता परस्य दुःखम् उत्पादितं. स सपत्नदारता कृता. ओजो नाशितं. येनौजसा तेजस्वीति लोके निरुच्यते. अत एवोक्तं. काममिथ्याचारेण रजोऽवकीर्णा इति. एवम् अन्येषाम् अपि योज्यम्. एषा दिक्. अकुशलविपर्ययेण सर्वं योजयितव्यम् इति. कथं. अदत्तादानविरत्यासेवितया [तिब्. 82a] भावितया बहुलीकृतया देवेषूपपद्यते. सचेद् इत्थंत्वम् आगच्छति मनुष्याणां सभागतां स न भोगव्यसनी भवतीति. एवं काममिथ्याचारविरत्यासेवितया भावितयेति विस्तरेणोक्त्वा. यावन् मनुष्याणां (##) सभागतां नाभ्याख्यानबहुलो भवतीति. अनया दिशा सर्वं योजयितव्यं. प्राणातिपाताद् विरमता परस्य दुःखं नोत्पादितं. न मारितः. नौजो नाशितम्. इत्य् अतस् त्रिविधं फलं. एवम् अदत्तादानात् प्रतिविरमता नार्थस्वामिनो दुःखम् उत्पादितं. न भोगव्यसनं कृतं. नौजो नाशितम्. अतो ऽस्य त्रिविधं फलं. काममिथ्याचाराद् विरमता परस्य दुःखं नोत्पादितं. न स सपत्नदारः कृतः. नाप्य् ओजो नाशितम्. अतो ऽस्य त्रिविधं फलं. एवम् अन्यत्रापि योजयितव्यं. (IV.87) ##ति. कौतुकमंगलतिथिमुहूर्तनक्षत्रादिदृष्टिना. ## कायस्थितिहेतवश् चीवरपिण्डपाताशयनासनादयो भिक्षोः परप्रतिभद्धाः. पिण्डपातं निश्रित्येति वचनात्. तस्य परधीनवृत्तेर् ## मिथ्याजीवा भवेयुः कुहना. लपना. नैमित्तिकता. नैष्पेषिता. लाभेन लाभनिश्चिकीर्षा च. ते ## भवंति आजीवयोगा इति. शीलस्कंधिकायाम् इति. शीलस्कंधिका नाम निपातः. तत्रोक्तं. यथा त्रिदण्डिन्न् एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य विविधदर्शनसमारंभानुयोगम् अनुयुक्ता विहरंति. तद्यथा. हस्तियुद्धे. 'श्वयुद्धे. रथयुद्धे. पत्तियुद्धे. यष्टियुद्धे. मुष्टियुद्धे. सारसयुद्धे. वृषभयुद्धे. महिषयुद्धे. अजयुद्धे. मेषयुद्धे. कुक्कुटयुद्धे. वर्तकयुद्धे. लाबकयुद्धे. स्त्रीयुद्धे. पुरुषयुद्धे. कुमारयुद्धे. कुमारिकायुद्धे. इट्गालवशे. उत्सतिकायां. ध्वजाग्रे. बलाग्रे. [तिब्. 82b] सेनाव्यूहे. अनीकसंकर्शणे. महासमाजं वा प्रत्यनुभवन्त्य् एके. इत्य् अप्य् एवंरूपाच् छ्रमणो विविधदर्शनसमारंभानुयोगात् प्रतिविरतो भवति. यथापि तत्र त्रिदण्डिन्न् एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य विविधशब्दश्रवणसमारंभानुयोगयुक्ता विहरंति. तद्यथा. हस्तिशब्दे. अश्वशब्दे. रथशब्दे. पत्तिशब्दे. शंखशब्दे. भेरीशब्दे. आडंबरशब्दे. नृत्तशब्दे. गीतशब्दे. शय्याशब्दे. अच्छटाशब्दे. पाणिस्वरे (##). कुंभतूणीरे कचिते. चित्राक्षरे. चित्रपदव्यंजने. लोकायतप्रतिसंयुक्ते. आख्यायिका वा श्रोतुम् इच्छन्त्य् एके. इत्य् अप्य् एवंरूपाच् छ्रमणो विविधशब्दश्रवणसमारंभानुयोगात् प्रतिविरतो भवतीत्य् एवमादि. मिथ्याविषयपरिभोगाद् असम्यग्विषयपरिभोगात्. (IV.88, 89) यानि पूर्वं पंच फलान्य् उक्तानीति. अधिपतिफलं. पुरुषकारफलं. निष्यन्दफलं. विपाकफलं. विसंयोगफलं च. प्रहाणार्थं मार्ग इति. भावसाधनं. प्रहाणाय मार्गः ## इति. प्रहीयते ऽनेनेति करणसाधनं. प्रहाणो मार्ग इति च विग्रहः. समाधिजा उत्तरे सदृशा धर्मा इति. समाधिजग्रहणम् असमाधिजनिरासार्थम्. सदृशग्रहणम् [तिब्. 83a] अनास्रवाव्याकृतनिरासार्थं. सहभुव इति. संप्रयुक्ताश् च तत्र वेदनादयः. विप्रयुक्ताश् च जात्यादयः. यच् चानागतं भाव्यत इति. अनागतो धर्मस् तद्बलेन प्राप्यत इति. तस्य तत् पुरुषकारफलम् अत एव तच् च प्रहाणं पुरुषकारफलं व्यवस्थाप्यते. न केवलं विसंयोगफलम् इति. पूर्वोत्पन्नवर्ज्या इति पूर्वोत्पन्नं फलं न युज्यत इति कृत्वा. तथा ह्य् उक्तं. ## इति. विपाकफलं हित्वेति. अनास्रवस्याविपाकत्वात्. तस्य हि निष्यन्दफलं समाधिजा उत्तरे सदृशा धर्माः. विसंयोगफलं विसंयोग एव यत् तत् प्रहाणं. पुरुषकारफलं तदाकृष्टा धर्माः. तद्यथा विमुक्तिमार्गः. सहभुवः. यच् चानागतं भाव्यते. तच् च प्रहाणं. अधिपतिफलं स्वभावाद् अन्ये सर्वे संस्क्र्ताः पूर्वोत्पन्नवर्ज्याः. ## इति. प्रहाणमार्गाद् यद् अन्यसास्रवं कर्म समाहितम् असमाहितं च. तद् अपि चतुर्भिः फलैः सफलं विसंयोगफलं हित्वा. अप्रहाणमार्गत्वाद् अस्य विसंयोगफलं नास्ति. तस्य हि विपाकफलं स्वभूमाव् इष्टो ऽनिष्टो वा विपाकः. [तिब्. 83b] निष्यन्दफलं उत्तरे सदृशा धर्माः. पुरुषकारफलं तदाकृष्टा धर्माः सहभुवो ऽनंतरभुवो वा. अधिपतिफलं शेषं पूर्ववत्. ## इति. शेषग्रहणं प्रहाणमार्गनिरासार्थं. तत् पुनः कथं. शेषं प्रयोगविमुक्तिविशेषमार्गेषु. तस्याप्रहाणमार्गत्वाद् विसंयोगफलं नास्ति. (##) अनास्रवत्वाच् च न विपाकफलं. शेषं पूर्ववत्. अव्याकृतं च यन् निवृताव्याकृतम् अनिवृताव्याकृतं च. तद् अपि त्रिभिः सफलं. सप्रहाणमार्गत्वान् न तस्य विसंयोगफलम्. अव्याकृतत्वाच् च न विपाकफलं. शेषं पूर्ववद् एवास्ति. (IV.90) ##ति. यथाक्रमम् एतत्. कथं. कुशलस्य कुशला धर्माश् चत्वारि फलानि. तस्यैवाकुशला द्वे फले. तस्यैवाव्याकृतास् त्रीणि फलानीति. विपाकफलं हित्वेति. विपाकस्याव्याकृत्वात्. अकुशला द्वे इति. पुरूषकाराधिपतिफले. न निष्यन्दफलं. यस्मात् कुशला धर्मा अकुशलानां न सभागहेतुर् इति. न विपाकफलं. अव्याकृतत्वाद् विपाकस्य. यस्माच् चाकुशला विपाकं प्रति व्याक्रियंते. न विसंयोगफलं. अकुशलत्वात्. [तिब्. 84a] पारिशेष्यात् पुरुषकाराधिपतिफले एव. ते च पूर्ववद् व्याख्यातव्ये. अव्याकृताश् चत्वारीति. कथम् अकुशलस्याव्याकृता धर्मा निष्यन्दफलं. कथं च न भवितव्यं. विसदृशत्वात्. विसदृशा ह्य् अकुशालयाकृता धर्माः. सविपाकाविपाकत्वात्. नैष दोषः. अकूशलनिवृताव्याकृतानां हि धर्माणां क्लिष्टसामान्येनास्ति सादृश्यं. तस्माद् अकुशलानां निवृताव्याकृताः निवृताव्याकृतानां चाकुशलाः निष्यन्दफलं युज्यंते. तेनाह. अव्याकृते हीति विस्तरः. अकुशलानां सर्वत्रगाणां दुःखसमुदयदर्शनप्रहातव्यानां. दुःखदर्शनहेयानां च रागादीनां. सत्कायान्तग्राहदृष्टी निष्यन्दफलं. सभागसर्वत्रगयोर् निष्यन्दफलम् इति. अकुशला हीति विस्तरः. अकुशला दुःखादिदर्शनहेयाः पंचनैकायिकाः. अव्याकृतयोः सत्कायांतग्राहदृष्ट्योः निष्यन्दफलं. एतान्य् एव त्रीणि विपाकविसंयोगफले हित्वा. (IV.91) अतीतस्य कर्मणस् त्रियध्विका अतीतानागतप्रत्युत्पन्ना धर्माः. प्रत्येकं चत्वारि फलानि. विसंयोगफलं हित्वा. तस्यानध्वपतितवात्. कथं कृत्वा. अतीतस्य कर्मणः पश्चाद् अतीतस् तद्विपाको विपाकफलं. [तिब्. 84b] तदाकृष्टाः. सहजातीताः पश्चादनंतरातीता वा पुरुषकारफलं. स्वभाववर्ज्याः तेन सहोत्पन्नाः पश्चादुत्पन्नाश् चातीताः अधिपतिफलं. पश्चादुत्पन्नातीताः सदृशा धर्मा निष्यन्दफलं. अतीतस्यानागतस् तद्विपाको विपाकफलं. यद्बलेन प्राप्यते ऽनागतो धर्मः. तत् पुरुषकारफलं. अधिपतिफलं यद् अनागतं. तस्य फलं. निष्यन्दफलं तत्सदृशम् अनागतं. एवं प्रत्युत्पन्ना अपि तस्यातीतस्य चत्वारि फलानि योज्यानि. ## इति. प्रत्युत्पन्नस्याप्य् अनागता धर्माश् चत्वारि फलानि. एतान्य् एव विसंयोगफलं हित्वेत्य् अर्थः. तान्य् अप्य् एवम् एव योज्यानि. प्रत्युत्पन्ना धर्माः प्रत्युत्पन्नस्य द्वे पुरुषकाराधिपतिफले इति. तस्य हि सहोत्पन्नं तद्बलाज् (##) जातम् इति पुरुषकारफलम् अधिपतिफलं च भवत्य् एव. अविसंयोगस्वभावान् न विसंयोगफलं. पूर्वोत्तरताभावान् न निष्यन्दफलं. प्रवाहापेक्षत्वाद् विपाकस्य न वर्तमानं वर्तमानस्य विपाकफलं. निष्यन्दविसंयोगफले हित्वेति. अनागतो ऽनागतस्य न निष्यन्दफलं. यस्मात् सभागसर्वत्रगहेतू नानागतौ भवतः. तस्य विप्रकीर्णत्वात्. सादृश्येन चास्येदं फलम् इति परिच्छेत्तुम् अशक्यत्वात्. न विसंयोगफलं. यस्माद् अनागतो विसंयोगो न भवति. विपाकफलं तु भवेद् अनागतस्य ह्य् अकुशलस्य कुशलसास्रवस्य वानागतं पश्चादुत्पत्स्यमानं च विपाकफलं. पुरुषकारफलं [तिब्. 85a]. सहजम् अनागतम् अनंतरभावि चानागतं. अधिपतिफलं तु सुगमम् इति न पुनर् उच्यते. (IV.92ab) ## न विसंयोगफलं. विसंयोगस्याभूमिस्वभावत्वात्. अनास्रवाश् चेत् त्रीणि फलानीति. निष्यन्दफलस्य तृतीयस्य संभवात्. ## इति हि सिद्धांतः. (IV.92cd, 93ab) शैक्षस्य कर्मणः शैक्षा धर्मास् त्रीणीति. यस्माद् विपाकफलं न शैक्षं. विसंयोगश् चापि न शैक्षः. नैवशैक्षनाशैक्षा अपि त्रीणि. न विपाकफलम् अस्यास्ति. शैक्षस्याविपाकत्वात्. न निष्यन्दफलं. नैवशैक्षनाशैक्षस्य शैक्षेणासदृशत्वात्. विसंयोगफलं तु भवति. विसंयोगस्य नैवशैक्षनाशैक्षस्वभावत्वात्. पुरुषकारफलम् अपि भवति. शैक्षेण नैवशैक्षनाशैक्षाकृष्टिसंभवात्. अधिपतिफलं चास्त्य् एव. इति त्रीणि संभवंति. अशैक्षस्य त्व् इति विस्तरः. अशैक्षस्य शैक्षा धर्मा एकम् अधिपतिफलं. न निष्यन्दफलं. न्यूनत्वात्. ## इति वचनात्. न पुरुषकारफलं. सहानंतरोत्पादाभावात्. न ह्य् अशैक्षानंतरं शैक्षम् उत्पद्यते. च नैवशैक्षनाशैक्षस्वभावम् इति. [तिब्. 85b] न चाशैक्षस्य विपाको भवतीत्य् अतो न विपाकफलं. अशैक्षास् त्रीणीति. पुरुषकाराधिपतिनिष्यन्दफलानि. न विपाकविसंयोगफले. तयोर् नैव शैक्षनाशैक्षस्वभावत्वात्. यच् चाशैक्षस्वभावं. तद् इह चिंत्यते. नैवशैक्षनाशैक्षा द्वे पुरुषकाराधिपतिफले इति. पुरुषकारफलं. तद्यथा. तदाकृष्टा अणंतरभाविनो धर्माः. अधिपतिफलं. पूर्ववत्. यथोक्तकारणत्वान् न फलत्रयं. अशैक्षा अप्य् एवम् इत्य्. द्वे पुरुषकाराधिपतिफले (##) इत्य् अर्थः. (IV.93cd, 94) ## इति. दर्शनहेयादयः. ## इति. दर्शनहेयादयः. भावनाहेया द्वे इति. अनास्रवमार्गव्युत्थाने भावनाहेयाः कुशलाः पुरुषकारफलं. आद्यंतवद् इति विस्तरः. आद्यंतयोर् इवाद्यंतवत्. मध्ये ऽपि ज्ञापनार्थं पुनर् यथाक्रमग्रहणं. कथम्. आदौ यथाक्रमार्थो ऽनुक्रमशब्दः प्रयुक्तः. ## इति वचनात्. अंते ऽपि प्रयुक्तः. ## इति. यथैवम् आद्यंतयोर् यथाक्रमार्थ उक्तः. [तिब्. 86a] तथा मध्ये ऽपि अवगंतव्यः. एष हि पेयालधर्म इति. एषो ऽभिसंक्षेपन्यायः. अन्यथा ह्य् ## इत्य् एवमादिषु यथाक्रमम् इति सर्वत्र वक्तव्यं. (IV.95) अयोनिशोमनस्कारसंभूतत्वाद् इति. अयोन्या अन्यायेन क्लेशयोगेन. यः प्रवृत्तो मनस्कारः. तत्र संभूतः. तद्भावः. तस्माद् इति. येन यथा गंतव्यं. येन पुद्गलेन यथा गंतव्यं. तथा न गच्छतीत्य् अस्यायोगविहितं कर्म. ## अपिशब्देन क्लिष्टं चापीति गृह्यते. तदुभाभ्याम् अन्यन् नोभयथेति. न योगविहितः. नायोगविहितः. किं च तदन्यद् अव्याकृतं कर्म विधिभ्रष्टविधिभ्रष्टाभ्याम् अन्यद् अव्याकृतम् इति. (IV.96ab) जन्मेति निकायसभागस्याख्येति. चित्तविप्रयुक्तस्य संस्कारस्य. न तु जातेर् इत्य् अभिप्रायः. यत् तर्हीति. यद्य् एकम् एव कर्मैकम् एव जन्माक्षिपति. यत् स्थविरनिरुद्धेनोक्तं सो ऽहं तस्येति विस्तरेण. तत् कथं न विरुध्यत इति वाक्यार्थः. तेन जन्मान्तरे तगरशिखिने प्रत्येकबुद्धाय [तिब्. 86b] पिण्डपातो दत्तः. तेनैवम् उक्तं. सो ऽहं तस्येति विस्तरेण. निर्वर्त्येति. विठपित्वेत्य् अर्थः. तुल्ये ऽपि मानुष्ये कश्चित् सकलेन्द्रियो भवति कश्चिद् विकलेन्द्रियः. परिपूरकस्य कर्मणो भेदात् तद् अनुपपन्मम्. (##) आक्षेपकर्मफलत्वाच् चक्षुरादीनां. षडायतनं ह्य् आक्षिप्यत इति. वर्णादयस् तु परिपूरकस्य कर्मणः फलम् इति. युक्तं वक्तुं. तुल्ये ऽपि मानुष्ये कश्चिद् वर्णवान् कश्चिन् नेति. तदुत्पत्तिविरोधिप्रत्ययपरिहारे परिपूरककर्मसामर्थ्यान् न विरोधः. अन्यथा हि न कश्चिद् विकलेन्द्रियः स्यात् सति जन्माक्षेप इति. (IV.96cd) अन्यद् अपि सविपाकम् इति. वेदनादिकं. कर्मसहभूत्वाद् इति. यस्मात् कर्मणा चेतनाख्येन सह ते समापत्ती न भवतः. नापि कायवाक्कर्मभ्याम् अचित्तिकत्वात्. प्राप्तिभिश् च नाक्षिप्यते सविपाकाभिर् अपि. कर्मणानेकफलत्वात्. तदाक्षेपकेण कर्मणा सह भवंत्यो ऽपि प्राप्तयो न तेन सहैकफला इति. वृक्षप्रपाटिका इव हि प्राप्तयो बहिरवस्थायिनो भवंति. (IV.97) कर्मावरणम् इति. कर्मैवावरणं. क्लेश एवावरणं. विपाक एवावरणम् इति. आर्यामार्गप्रायोगिकाणां च कुशलमूलानाम् इति. उष्मगतादीनां. अपायादिनियतानीति [तिब्. 87a]. नरकतिर्यक्प्रेतनियतानि. आदिशब्देनासंज्ञिसमापत्तिमहाब्रह्मसंवर्तनीयं च नियतं कर्म गृह्यते. षण्ढपण्डकोभयव्यंजनसंवर्तनीयं च वक्तव्यं. तथाण्डजसंस्वेदजस्त्रीत्वाष्टमभवनियतानि कर्माणि वक्तव्यानि. आर्या हि नरकादिषु नोपपद्यंते. अण्डजां संस्वेदजां च योनिं न प्रतिपद्यंते. स्त्रीत्वम् अष्टमं च भवं न निर्वर्तयिष्यंति. सप्तकृत्वो भवपरमत्वात्. सुदर्शकानीति. सुखेन दृश्यंते परेभ्या इति सुदर्शानि. सुदर्शान्य् एव सुदर्शकानि. एवं सुखेन प्रज्ञप्यंते आत्मनेति सुप्रज्ञेयानि. सुप्रज्ञेयान्य् एव सुप्रज्ञपकानि. स्वार्थे कः. पर्याये द्वयं चैतत्. सुदर्शकानि सुप्रज्ञपकानीति. अधिष्ठानत इति. कर्मपथो ऽधिष्ठानं. त्रयाणाम् आनंतर्याणां प्राणातिपातः कर्मपथो ऽधिष्ठानं. एकस्य मृषावादः कर्मपथो ऽधिष्ठानं. पंचमस्य प्राणातिपातप्रयोगो ऽधिष्ठानं. एवम् अधिष्ठानतः सुदर्शकानि. सुप्रज्ञपकानि. फलतः. सर्वेषाम् अनिष्टफलत्वात्. गतितः. नरकगतिप्रापकत्वात्. उपपत्तितः. उपपद्यवेदनीयत्वात्. पुद्गलतः. गरिष्ठक्लेशसमुदाचारात् सुप्रज्ञातः पुद्गलः. अयं पितृघातकः. यावद् अयं तथागतशरीरे दुष्टचित्तरुधिरोत्पादक [तिब्. 87b] इति. अपरे पुनर् व्याचक्षते. अधिष्ठानतः. पूर्ववत्. फलतः. नरकफलत्वात्. गतितः. मनुष्यगतिकरणात्. ## इति. वचनात्. उपपत्तितः. तथैवोपपद्यवेदनीयत्वात्. पुद्गलतः. स्त्रीपुंसौ. न षण्ढः पण्डको वा. इत्य् एवं पंचभिः कारणैः सुदर्शकानि सुप्रज्ञपकानि. न तु पुनस् तान्य् अपायादिनियतानि कर्माणि पंचभिः कारणैः सुदर्शकानि सुप्रज्ञपकानीति. न तान्य् उक्तानि. उत्तरोत्तरावाहनाद् इति. (##) यस्मात् क्लेशावरणं कर्मावरणं आवहति. कर्मावरणं चापाये ऽनिष्टं विपाकम् आवहतीति. क्लेशावरणं सर्वपापिष्ठं. ततः कर्मावरणं लघु. ततो विपाकावरणं. विपाकावरणस्य हि दृष्ट एव धर्मे व्यापारः. न द्वितीय इति. यस्य धर्मस्य योगात् पितृवधादेः सो ऽनंतरो भवति. तस्याभिधाने भावप्रत्ययः. आनंतर्यम् इति. श्रामण्यवत्. यथा येनानास्रवेण मार्गेण योगाच् छ्रमणो भवति. तदभिधाने भावप्रत्ययः. #<श्रामण्यम् अमलो मार्ग># इति. तद्वत्. (IV.98) नोत्तरकुराव् इति. नियतायुष्कत्वात्. प्रकृतिशीलत्वात्. तत्र शासनभावाच् च. यद् एवासंवरभावे कारणम् इति. पापे ऽप्य् अस्थिराशयत्वात्. यत्रैव च संवरः. तत्रासंवरो ऽपि. प्रतिद्वंद्वभावात्. इत्य् असंवरः #<षण्ढादीनां># न भवतीति. [तिब्. 88a] यद्विपादनाद् इति. यस्य ह्रीव्यपत्राप्यस्य विपादनाद् विकोपनाद् आनंतर्येण स्पृश्येरन् षण्ढादयः. तत् तेषां मातापित्रोर् अंतिके न तीव्रं भवति. इत्य् अतस् तेषाम् आनंतर्यं ## यदि विकलात्मभावहेतुत्वाद् अल्पोपकारत्वम् इति. अतस् तेषाम् आनंतर्यं नेष्यते. जात्यन्धादीनाम् अपि स्त्रीपुंसानां मात्रादिवधाद् आनंतर्यं न स्यात्. न. अधिगमधर्मविरुद्धस्यात्मभाववैकल्यस्य विवक्षितत्वात्. यद् वैकल्यम् अधिगमधर्मविरोधि. तद् अधिकृतं तेनैव च मात्राल्पस्नेहत्वं. न जात्यन्धादिवैकल्येन. अत एव तिर्यक्प्रेतानाम् अपि नेष्येते. ## एव. अश्वाजानेयवद् इति. पटुबुद्धीनां स्याद् आनंतर्यं तिर्यक्प्रेतानाम् अपीत्य् अधिकृतं. अश्वाजानेयवद् इति. श्रूयते यथा कश्चिद् एव विशिष्टाश्व आजानेयो मातरं न गच्छतीति. वाससा मुखं प्रच्छाद्य मातरं गमितस् तेन पश्चात् ज्ञात्वा स्वम् अंगजातम् उत्पाटितम् इति. एवम् आजानेयो ऽश्वः पटुबुद्धिः. अस्यानंतर्यं स्याद् इत्य् अभिप्रायः. मनुष्यस्याप्य् अमानुषं मातापितरं मारयतो न स्याद् आनंतर्यं. नैव भवेद् आनंतर्यम् इत्य् अर्थः. कथम्. ## एव. न हि मनुष्यानुरूपम् उपकारम् अमनुष्यः कर्तुं समर्थः [तिब्. 88b] न च मनुष्यस्यामनुष्ययोर् मातापित्रोर् अंतिके तीव्रं ह्रीव्यपत्राप्यं संतिष्ठते. गतिवैलक्षण्येनाल्पस्नेहत्वात्. (IV.99) चत्वारि कायकर्मेति. मातृवधादीनि. एकं वाक्कर्मेति. संघभेदः. त्रीणि प्राणातिपात इति. मातृवधादीनि. एकं मृषावादः. संघभेदः (##). एकं प्राणातिपातप्रयोगः. तथागतशरीरे दुष्टचित्तरुधिरोत्पादनं कस्मान् न प्राणातिपात इत्य् आह. अनुपक्रमधर्माणो हि तथागता इति. अपरोपक्रममरणधर्माण इत्य् अर्थः. हेतौ फलोपचाराद् इति. मृषावादो हेतुः संघभेदस्य चित्तविप्रयुक्तलक्षणस्य. तस्मिन् हेतौ फलोपचारः. चित्तविप्रयुक्तो धर्मः फलम् उपचर्यते. संघभेद इति. भिद्यते. वानेनेति. करणसाधनपरिग्रहाद् वा मृषावादः संघभेद इत्य् उच्यते. मृषावादेन हि संघो भिद्यते. न तु संघभेद इति भावसाधनपरिग्रहः. (IV.100) ##ति. मुख्यवृत्त्या वैभाषिकाणां द्रव्यसत्ता. तेनाह. ## इति. स किम् आनंतर्यं भविष्यतीति. नैवासाव् एवंलक्षणम् आनंतर्यं भवतीत्य् अर्थः. नैव च तेन विप्रयुक्तेन धर्मेण भेत्ता समन्वागतः. तेन नासाव् आनंतर्यम् इत्य् अभिप्रायः. (IV.101) [तिब्. 89a] स पुनर् मृषावादः संघभेदसहजो विप्रयुक्तधर्मसहजो वाग्विज्ञप्त्यविज्ञप्तिस्वभाव इत्य् अर्थः. (IV.102) भिक्षुर् भिनत्तीति. बुद्धस्य भिक्षुत्वात्. तत्प्रतिस्पर्धिवृत्तित्वाच् च भेत्तुः. न गृही भिक्षुण्यादय इति. तेषाम् अनादेयाश्रयत्वात्. स च दृष्टिचरित एव. दृढगूढाशयत्वात्. सत्कायदृष्ट्यादिषु पंचसु चरितः प्रवृत्तो दृष्टिचरितः. दृष्टिर् वा चरितम् अस्येति दृष्टिचरितः. स ह्य् ऊहापोहसामर्थ्याद् अन्यं शास्तारं मार्गांतरं च ग्राहयितुं समर्थः. न तृष्णाचरित इति. संक्लेशव्यवदानपक्षयोर् अस्थिराशयत्वात्. दुष्प्रसहत्वाद् इति. दुरभिभवत्वात्. प्रत्यक्षधर्मत्वाद् इति. आगमाधिगमधर्मयोः साक्षात्कारित्वाद् इत्य् अर्थः. न क्षांतिलाभिन इति. न निर्वेधभागीयक्षांतिलाभिन इत्य् अर्थः. दृष्टसत्यकल्पत्वात्. ## न तां रात्रिं परिवसतीत्य् अर्थः. भिन्नम् भवतीति कथं भिन्नम् इत्य् आह. मार्गप्रवृत्तिविष्ठापनाद् इति. मार्गप्रवृत्तिविबन्धनाद् इत्य् अर्थः. यावद् धि संघो न प्रतिसंधीयते. तावन् मार्गप्रवृत्तिर् विष्ठिता भवति. न कस्यचित् संताने मार्गः. संमुखीभवतीत्य् अर्थः. चक्रभेदनिमित्तत्वात्. संघभेदश् चक्रभेद इत्य् उच्यते. (IV.103) अवश्यं हि संघेन द्वयोः पक्षयोः स्थातव्यम् इति. बुद्धपक्षे [तिब्. 89b] भेत्तृपक्षे च स्थातव्यम् इत्य् अर्थः. संघो हि चत्वारो भिक्षवः. (##) संघद्वयेन च भवितव्यम् इत्य् अष्टाभिर् भिक्षुभिर् भेद्यैर् भवितव्यं. नवमेन च भेत्त्रा. अन्यस् तु संघभेद इति. चक्रभेदाद् अन्यः. नात्रानंतर्यम् इत्य् अभिप्रायः. यस्माद् असौ कर्मभेदाद् भवति. व्यग्रा इति. नानामतयः कर्माणि पोषधादीनि संघकर्माणि. ## इति. संघद्वयेनात्रापि भवितव्यं. न भेत्ता शास्तृमानी भवतीत्य् अष्टाभिर् एव भिक्षुभिर् भवितव्यं. न नवादिभिर् इति. (IV.104) एकरसो भवतीति. अव्यग्र एकमतिर् भवतीत्य् अर्थः. पूर्वस्याम् अवस्थायां प्रीतिप्रामोद्यजातः. पश्चिमायाम् अतीव मनसि उद्विग्नसंजातसंवेगः. अर्बुदात् पूर्वम् इति. दोषो ऽर्बुदं. दृष्ट्यर्बुदं शीलार्बुदं वा. अत्र दृष्ट्यर्बुदं. यथोक्तं. यथाहं भगवतो भाषितस्यार्थम् आजानामि. य इमे भगवतांतरायिका धर्मा आख्याताः. ते प्रतिषेव्यमाणा नालम् अंतरायेति. तथा तद् एव चित्तं संधावति संसरतीत्यादि. शीलार्बुदं दौःशील्यं. तेन च प्रतिसंधानीयत्वाद् इति. तेन च श्रावकयुगेन यस्मात् प्रतिसंधानीय इत्य् अर्थः. [तिब्. 90a] अवश्यं च सर्वेषां बुद्धानां श्रावकयुगं भवति. एकः प्रज्ञावताम् अग्रः. द्वितीयः ऋद्धिमतां. इह शाक्यमुनेर् आर्यः शारद्वतीपुत्रः प्रज्ञावताम् अग्रः. आर्यो महामौद्गल्यायन ऋद्धिमतां. प्रतिद्वंद्वाभावाद् इति. यस्मात् परिनिर्वृते भगवति तस्य भेत्तुः प्रतिद्वंद्वभूतो नास्ति. सीमायाम् अबद्धायाम् इति. मण्डलसीमायाम्. एकस्यां हि सीमायां पृथक्कर्मकरणात् संघद्वैधं भवति. ननु च प्रकृतिसीमास्ति. ग्रामनगरादि. सत्यम् अस्ति. ज्ञप्तिसीमायां तु सत्यां सा प्रकृतिसीमा व्यवस्थाप्यत इति. तस्या अपि बन्धो व्यवस्थाप्यत एवेति वेदितव्यं. कर्माधीनत्वाद् इति. येन शिष्यसंघभेदसंवर्तनीयं कर्म कृतं भवति. तस्यैव तद्भेदो भवति. नान्यस्य. शाक्यमुनिना च किल बोधिसत्त्वावस्थायां पंचाभिज्ञस्य ऋषेः पर्षद्भेदः कृत आसीत्. येनास्य देवदत्तेन संघो भिन्न इति. (IV.105, 106ab) गुणक्षेत्रत्वाद् इति. गुणानाम् आश्रयत्वाद् इत्य् अर्थः. अथ वा गुणैः क्षेत्रं गुणक्षेत्रं. गुणयोगाद् धि तत् पुण्यस्य क्षेत्रं भवति. यथा क्षेत्रे बीजम् उप्तं महाफलं भवति. एवं पुण्यबीजम् अत्रोप्तं महाफलम् भवति. नान्यत्रेति. न सामान्यस्त्रीवधादिषु. ## इति. उपकारिक्षेत्रस्य गुणक्षेत्रस्य वा निराकृतेः परित्यागान् मातृपितृवधादिष्व् (##) [तिब्. 90b] आनंतर्यं. तस्य विपादनाच् च विकोपाद् आनंतर्यं. तथागतशरीरे दुष्टचित्तरुधिरोत्पादनात्. संघस्यापि यद् भेदनं. तद् अपि तद्विपादनं. तद् एतद् उक्तं भवति. उपकारिक्षेत्रत्वात्. गुणक्षेत्रत्वाच् च. तन्निराकरणविपादनान् मातृवधादिष्व् एवानंतर्यं नान्यत्रेति. यदि पुनर् मातुर् व्यंजनपरिवृत्तं स्यात् पितुर् वेति. व्यंजनपरावृत्त्या तन् मातृत्वं तत् पितृत्वं वा विनष्टम् इति. मातुर् मारणाभावात् पितुर् मारणाभावाद् वा न स्याद् आनंतर्यम् इति. तदभावाशंकया पृच्छति. ## इति. यस्याः शोणिताद् उद्भवो ऽस्येति ## सर्वकृत्येष्व् अवलोक्येति. सर्वमातृयोग्येषु कार्येषु द्रष्टव्येत्य् अभिप्रायः. मातृकल्पत्वात्. आप्यायिका कताहारिका. पोषिका स्तन्यदायिका. संवर्धिका औदारिकाहारादिकल्पिका. अपरे व्याचक्षते. आप्यायिका स्तन्यधातृकेति यो ऽर्थः. पोषिका औदारिकाहाराभ्यासतः. [तिब्. 91a] संवर्धिका स्नानोद्वर्तनविषमपरिहारत इति. मंचतलावलीनेति. मंचोपरि प्रावरणकल्पनेन पुरुषो ऽत्र सुप्त इति मन्यमानेन पुत्रेण तत्रशस्त्रप्रहारः कृतः. तेन शस्त्रप्रहारेण मंचतलावलीना माता मारितेत्य् उदाहार्यं. धावकस्य च रजकस्य पुत्रेण मशकं मारायामीति मशकप्रयोगेण पितुर् मारनम् इति. द्वे अविज्ञप्ती आनंतर्यविज्ञप्तिः. केवलप्राणातिपातविज्ञप्तिश् च. विज्ञप्तिस् त्व् आनंतर्यम् एव तत्संगृहीतैव सा नान्येत्य् अर्थः. तस्याप्य् एकम् एवेति. अर्हद्वधाख्यं. गच्छ शिखण्डिनं ब्रूहीति रौरुके नगरे उद्रायणो नाम राजा शिखण्डिनं नाम पुत्रम् अभिषिच्य प्रव्रजितः. प्रव्रज्यार्हत्त्वं अधिगतवान्. स रौरुकाभ्याशम् आगतवान्. पुना राज्यम् आकांक्षतीति. अमात्यप्रक्रामितेन तेन शिखण्डिना राज्ञा स्वपिता मारितः. तेन तु मार्यमाणावस्थायां स मारको मनुष्य उक्तो गच्छ शिखण्डिनं ब्रूहीत्य् एवमादि. द्वाभ्यां कारणाभ्याम् इति वक्तव्यम् इति. गच्छ शिखण्डिनं ब्रूहि. द्वाभ्याम् आनंतर्यकारणाभ्यां भवता कृतम् आनंतर्यम् इति. तेन वक्तव्यं. द्वाभ्यां वा [तिब्. 91b] मुखाभ्यां परिभाषित इति. मुखद्वित्वाद् आनंतर्यद्वित्वोपचार इत्य् अभिप्रायः. कारणद्वित्वाद् धि गुरुतरं तद् आनंतर्यं. (IV.106cd) आश्रयस्यात्यंतं तद्विरुद्धत्वाद् इति. उत्पन्नार्यमार्गस्याश्रयस्य तैः कर्मपथैः विरुद्धत्वात्. एकावदानं चात्रोदाहरणं. छेकः किल शाक्यमनुष्यो विरूढकभयाद् विषमं वनप्रदेशम् आश्रित्य लुब्धकवृत्तिम् अशिश्रियत्. भगवता च त्रायस्त्रिंशेषु त्रैमास्यां कुर्वता ततो ऽवतीर्य (##) छेकाय सपरिजनाय धर्मो देशितः. तेन स्रोतआपत्तिफलम् अधिगतं. तत्पुत्रैश् च फलप्राप्तैः पूर्वं प्रतानितानि कूटजालादीनि मृगेभ्यः. तत्प्रयोगेण च मार्यमाणेष्व् अपि मृगेषु फलप्राप्त्या न ते पुनर् अकुशलैः कर्मपथैः स्पृष्टा इति. (IV.107) पंचमतृतीयप्रथमानि गुरुतराणीति. इयम् आनंतर्यकर्मपाठानुपूर्वी. मातृवधः पितृवधो ऽर्हद्वधः संघभेदस् तथागते दुष्टचित्तरुधिरोत्पादनम् इति. पंचमं दुष्टचित्तरुधिरोत्पादनं. तत् संघ भेदवर्ज्येभ्यो ऽवशिष्टेभ्यश् चतुर्भो गुरुतरं. तृतीयम् अर्हद्वधः. तन् मातापितृवधाभ्यां गुरुतरं. प्रथमं मातृवधः. तत् पितृवधात् गुरुतरं. तेनाह. सर्वलघुः पितृवध इति. नियमस्येति. तद् एवावधार्येत्य् अर्थः. विपाकविस्तरम् अधिकृत्य संघभेदो महासावद्य [तिब्. 92a] उक्तः. अंतरकल्पविपाकदानत्. महाजनव्यापादनम् अधिकृत्य मनोदण्डः. दण्डकारण्यादिशून्यकरणात्. न ह्य् अन्येन कायकर्मणा वाक्कर्मणा वा तावतो महाजनस्य व्यापादः संभवतीति. कुशलमूलसमुच्छेदम् अधिकृत्य मिथ्यादृष्टिर् महासावद्या. न ह्य् अन्यद् अकुशलमूलं कुशलमूलानि समुच्छिनत्ति. समुदाचारमात्रविरोधित्वाद् इति. (IV.108, 109ab) न त्व् अनंतरम् एव्ति. नरके ऽवश्यम् उत्पत्त्या तानि तत्सादृश्यात् तत्सभागान्य् उच्यंते. न तु तत्रानंतरोत्पत्त्या. अन्यथा ह्य् आनंतर्याण्य् एव स्युर् इत्य् अपरेषां अभिप्रायः. अनंतरभावित्वे ऽपि न तान्य् आनंतर्याण्य् एव संभवंत्य् अतुल्यकालविपाकत्वाद् इति. प्रथमपाक्षिकाणां परिहारः. ## मातृवधानंतर्यसभागं. नियतिपतितबोधिसत्त्वमारणं पितृवधानंतर्यसभागं. शैक्षमारणं अर्हद्वधानंतर्यसभागं. संघायद्वारहारिका संघभेदानंतर्यसभागं. स्तूपभेदनं तथागतदुष्टचित्तरुधिरोत्पादानंतर्यसभागं. संघायद्वारहारिका पुनर् अक्षयनीव्यपहार इत्य् आचार्यवसुमित्रः. [तिब्. 92b] एवं तु व्याचक्षते सुखायद्वारहारिकेति. यत् सुखोपयोगिकं येन संघो जीविकां कल्पयति तस्यापहार इति. (IV.109cd) तद्विपाकभूम्यतिक्रमाद् इति. ## इत्य् अपायभूम्यतिक्रमात्. तथैवेति. तद्विपाकभूम्यतिक्रमात्. यथा पुरुषस्य देशत्यागं कुर्वतो धनिका उत्तिष्ठंते तथैवेत्य् अर्थः. (##) (IV.110) महासालकुलज इति. महाप्राकारकुलज इत्य् अर्थः. क्षत्रियमहाशालकुलजो यावत् गृहपतिमहाशालकुलज इति. महागृहपतिकुलज इत्य् अर्थः. कदर्थना महापरिभवपूर्विका विहेठना. ययोः कायवाचोः प्रवृत्त्या परस्य दुःखदौर्मनस्ये भवतस् तदपेक्षया तन्निग्रहो यंत्रणेत्य् उच्यते. (IV.111) एकनवतं कल्पम् उपादायेति. एकनवतेः पूरणः कल्प एकनवतः. तम् उपादाय. अशिबद्धकेन ग्रामण्या निर्ग्रन्थश्रावकेन भगवान् उक्तः. किम् अनर्थायासि भो गौतम कुलानां प्रतिपन्नो यस् त्वम् ईदृशे दुर्भिक्ष इयता भिक्षुसंघेन सार्धम् अशनिवद् उत्सादयं भिक्षाम् अटसीति. स भगवताभिहितः. इतो ऽहं ग्रामणि एकनवतं कल्पम् उपादायेति [तिब्. 93b] विस्तरः. एतां चतुरो दोषान् व्यावर्तयतीति. दुर्गतिदोषम् अकुलीनतादोषं विकलेन्द्रियतादोषं स्त्रीभावदोषं चेति. द्वौ च गुणौ प्रतिलभते. जातिस्मरतागुणम् अनिवर्तकतागुणं चेति. संनिकृष्टं बोधिसत्त्वं स्थापयित्वेति. यो लक्षणविपाककर्मकारी. s त्रिसाहस्रको निर्वर्तत इति. येन सर्वसत्त्वकर्माधिपत्येन त्रिसाहस्र महासाहस्रप्रादुर्भावः. तस्य तत् परिमाणम् इति. उक्तं पुण्यस्य परिमाणं. तेषाम् एवंकृतपरिमाणानां शतेनैकं महापुरुषलक्षणं निर्वर्तते. एवं यावद् द्वात्रिंशत्तमम् अपीति. केचित् ते व्याचक्षते. बुद्धालंभनमनस्कारसंमुखीभावात् पंचाशच् चेतना भवंति. अहम् अपीत्थं स्याम् इत्य् अपराः पंचाशद् इत्य् एवं पुण्यशतं भवतीति. अपरे वर्णयंति. कामधातुर् विंशतिस्थानानि. रूपधातुः षोडश. आरूप्याश् चत्वारः. अष्टौ च शीतनरका इत्य् अष्टचत्वारिंशद् विकल्पं त्रैधातुकं भवति. तदालंबनम् अस्य बोधिसत्त्वस्य करुणाचित्तम् उत्पद्यते. ततस् तत्संप्रयुक्ताश् चेतना अष्टचत्वारिंशद् भवंति. अतो ऽनंतरं बुद्धालंबना चेतनोत्पद्यते. यथानेनास्मात् त्रैधातुकात् सत्त्वा मोचिता इत्य् एका चेतना. अतो ऽनंतरं द्वितीया चेतनोत्पद्यते. अहम् अप्य् एवं मोचयेयम् इत्य् आत्मालंबनेति. पंचाशच् चेतना भवंति [तिब्. 93b] तासां पुनर् द्विःसंमुखीभावाच् चेतनाशतं भवतीति. अन्ये आहुः. प्राणातिपातविरतिर् बुद्धस्य भगवतः पंचभिः कारणैर् उपेता भवति. पंच कारणानि. मौलकर्मपथपरिशुद्धिः. सामंतकपरिशुद्धिः. वितर्कानुपघातः. स्मृत्यनुपरिगृहीतत्वं. निर्वाणपरिणामितत्वं (##) चेति. तदालंबना अपि चेतनाः पंच भवंति. एवं दशकर्मपथालंबना दश पंचकाश् चेतनानां पंचाशच् चेतना भवंति. तासां द्विःसंमुखीभावाच् चेतनाशतं भवतीत्य् एतत् पुण्यशतं. यथा अयम् असाधारणदशकुशलकर्मपथनिर्जातो भगवान् एवम् अहम् अपि स्याम् इति कृत्वा. तद् एवं सत्य् एकैकं पुण्यशतजम् इत्य् एतत् सिध्यति. (IV.112) पर्युपासयामासेति. लिट्य् आंप्रत्ययांतस्यासेर् एतद् रूपं. पर्युपासितवान् इत्य् अर्थः. यत्र भगवतेति विस्तरः. प्रभासनाम्ना कुंभकारकुमारभूतेनासुखोदकाभ्यंगपरिचर्याभिर् उपस्थानं कृत्वाद्यं प्रणिधानं कृतं. (IV.114, 115) तदास्य क्षांतिशीलपारमिते परिपूर्णे इति. चेतसा तावद् अकोपतः क्षांतिपारमितापरिपूरिः. कायवाग्भ्यां दुशरिताकरणाच् छीलपारमितापरिपूरिर् इति. ## ## उद्देशपदन्यायेनोक्तं. ## इति. तद्व्यक्त्यर्थं निर्देशपदानि. ## इति. मनुष्यलोके. [तिब्. 94a] वैश्रवणालय इति. चातुर्महाराजिकस्थाने. ## इति. मरुद्भवने त्रायस्त्रिंशभवन इत्य् अर्थः. ## यामादिस्थाने. लोकधात्वंतरेष्व् अपि तत्सदृशस्याभावज्ञापनार्थम् आह. ## अथ न श्रद्धीयते. ## नरः कश्चिद् ## इमां ## बहुसत्त्वाध्यासितां. सह पर्वतैः काननैश् च. (##) ## स्वयं प्रस्त्यवेक्षताम् इत्य् अभिप्रायः. नव च कल्पाः प्रत्युदावर्तिता इति. तेन वीर्यारंभेणैकनवत्या कल्पैः परिपूर्णा वीर्यपारमितेति कृत्वा. अत एवोक्तम् एकनवत्यां कल्पेष्व् आक्षिप्तम् इति. बोधेः पूर्वसमनंतरम् इति. क्षयानुत्पादज्ञानलक्षणाया बोधेः पूर्वसमनंतरं. किं कारणं. परिपूर्णपारमितो हि बोधिम् अधिगच्छति. नापरिपूर्णपारमित इति. (IV.116) यथायोगम् इति. किंचित् पुण्यं च क्रिया च. किंचित् पुण्यं च क्रिया च. किंचित् पुण्यम् एव. क्रिया च. किंचित् पुण्यं च वस्तु च. किंचिद् वस्त्व् एवेति. कथम् इत्य् आह. तद्यथेति विस्तरः. कर्म च ते पंथानश् च. प्राणातिपातादयः सप्त कर्मपथाः. कर्मस्वाभाव्याच् चेतनापथत्वाच् च. त्रयस् त्व् अभिध्यादयः पंथान एव कर्मणश् चेतनाख्यस्येति [तिब्. 94b] कर्मपथाः. कायवाक्कर्म त्रिविधेति. पुण्यं तावद् इष्टविपाकत्वात्. क्रिया कर्मस्वभावत्वात्. वस्तु तत्समुत्थानचेतनायास् तद् अधिष्ठाय प्रवृत्तेः. तत्समुत्थापिका चेतना कायवाक्कर्मसमुत्थापिका. पुण्यम् इष्टविपाकत्वात्. क्रिया मनस्कर्मत्वात्. न वस्तु क्रियानधिष्ठानत्वात्. तत्सहभुवो वेदनादयः. इष्टविपाकत्वात् पुण्यम् एव. न तु क्रियाधिष्ठानं वा. तल्लक्षणाभावात्. शीलमयम् इति. पूर्ववत् त्रैधं योज्यं. मैत्री पुण्यम् इति. पूर्ववद् योज्यं. पुण्यक्रियायाश् च वस्तु. तत्संप्रयुक्ताया मैत्रीसंप्रयुक्तायाश् चेतनायाः मैत्रीमुखेन मैत्रीवशेनाभिसंस्करणाद् अभिसंचेतनात्. तत्सहभूर् मैत्रीसहभूश् चेतना शीलं च ध्यानसंवरसंगृहीतं पुण्यं च क्रिया च पूर्ववत्. न हि ध्यानसंवरं प्रवर्तयेयम् इत्य् अधिष्ठाय चेतना प्रवर्तते. तेन न क्रियाधिष्ठानं. अन्ये तत्सहभुवो वेदनादयः पुण्यम् एव पूर्ववत्. तद् एवं. दानमये पुण्यं च क्रिया च वस्तु च. पुण्यं क्रिया च. पुन्यं च. पुण्यक्रियावस्तु. शीलमये पुण्यं च [तिब्. 95a] क्रिया च क्रियावस्तु च. पुण्यक्रियावस्तु. भावनामये पुण्यक्रियावस्तु च. पुण्यं क्रिया च. पुण्यं चेति. पुण्यक्रियावस्तु. अवयवसरूपाणाम् अप्य् एकशेष इष्यते. गुणो यङ्लुकोर् इति यथा. (IV.117) यद् अपि दीयते तद् दानम् इति देयं वस्तु कर्मणि ल्युड् इति कृत्वा. ## इति. इह तु कुशलम् इष्टं दानम् इति. देयस्य हि वस्त्रादेर् अव्याकृतत्वं. रागादिभिर् अपीत्य् आदिशब्देन क्रोधेर्ष्यादीनां ग्रहणं. ## चैत्यापरिनिर्वृतेभ्यः पूजा. इन्द्रियमहाभूतानुग्रहकामा तया. येन कलापेनेति (##) चित्तचैत्तकलापेन. ## इति. पंच स्कंधाः. कायवाग्विज्ञप्तिस् तद् अविज्ञप्तिर् अपि वा रूपस्कंधो द्रष्टव्यः. स्वभावे चैष मयद् इति. न विकारादिषु. तद्यथा तृणमयं गृहम् इति. न तृणानां विकारो ऽस्ति. तैस् तु निर्विकारैर् एव तत् कृतम् इत्य् अतस् तृणमयं तृणस्वभावं तद् इति गम्यते. तत्स्वाभाव्ये ऽपि सति. तद्विकारतां परिकल्प्य मयत् क्रियत इत्य् अभिप्रायः. तत्प्रकृतिवचने मयद् इत्य् अनेन वा लक्षणेन मयद् विधीयते. एवं पर्णमयं भाजनम् इत्य् एतद् अपि वक्तव्यं. (IV.118ab) स्थापयित्वा दृष्टधर्मवेदनीयम् इति. तद् उभयार्थम् इति कृत्वा स्थाप्यते. तद् विपाकभूमेर् [तिब्. 95b] अत्यंतसमतिक्रांतत्वात्. कामधातोर् अत्यंतसमतिक्रांतत्वाद् इत्य् अर्थः. कामधातुर् हि दानस्य विपाकभूमिर् इति. (IV.119) श्रुतादिगुणयुक्त इति. आदिशब्देन त्यागप्रज्ञाल्पेच्छतादिगुणयुक्तः. सत्कृत्यादि ददातीति. सत्कृत्येत्य् आदिर् अस्येति सत्कृत्यादि. क्रियाविशेषणम् एतत्. यथाक्रमं चत्वारो विशेषा इति. सात्कृत्यदाता सत्कारलाभी भवति. स्वहस्तदाता उदारेभ्यो भोगेभ्यो रुचिं लभते. कालदाता काले भोगाल् लभते. नातिक्रांतकालात्. यान् न भोक्तुम् एवासमर्थः. परान् अनुपहत्यदाता 'नाच्छेद्यां भोगां लभते. (IV.120) ऋतुसुखस्पर्शानि चास्यांगानीति. शीते उष्णानि. उष्णे शीतानि. साधारणे साधारणानि. (IV.121ab) शीतलिकादिषु चेति. आदिशब्देन वर्दलिकावर्षलिकादिषु. यथासूत्रम् उक्तम् एतत्. यथा मातापित्रोर् इति. उपकारित्वविशेषात् कारापकारौ महाफलौ तयोर् भवत इत्य् अर्थो ऽवगंतव्यः. ऋक्षमृगजातकाद्युदाहरणात् विपाक इति. एवं ऋक्षमृगयोर् गुहां प्रवेश्य गात्रोष्मशीतोपनयेनोह्यमाननद्युत्तारणेन वोपकारिणोर् अपकारकरणेन सद्यो ऽंगपातात्. [तिब्. 96a] आदिशब्देन कपिजातकाद्य् उदाहार्यं. शीलवते दत्त्वा शतसहस्रगुणो विपाक इत्य् एवमादीति. आदिशब्देन स्रोतआपत्तिफलप्रतिपन्नकाय दत्त्वा अप्रमेयो भवति विपाकस् ततो ऽप्रमेयतरः स्रोतआपन्नायेत्यादि. (IV.121cd) तत् स्थापयित्वेति. अनंतरोक्तं बोधिसत्त्वदानं. तद् धि सम्यक्संबोध्यर्थं सर्वसत्त्वार्थं च. शेषं सुगमत्वान् न विभक्तम् इति. यद् एतद् अदान् मे दानम् इत्य् एवमादिकं. अदान् मे दानम् इति. दत्तम् अनेन मे (##) पूर्वम् इति दानं तृतीयं. दास्यति मे दानम् इति चतुर्थं. दत्तपूर्वं मे पितृभिश् च पितामहैश् चेति दानम् इति पंचमं. स्वर्गार्थं दानम् षष्ठं. कीर्त्यर्थं सप्तमं. चित्तालंकारार्थं यावद् उत्तमार्थस्य प्राप्तये दानम् इत्य् अष्टमं. चित्तालंकारार्थं ऋद्ध्यर्थं. चित्तपरिष्कारार्थं अष्टौ चित्तपरिष्काराः मार्गांगानि. तदर्थं. योगसंभारार्थं योगनिदानार्थं. उत्तमार्थस्य प्राप्तिर् अर्हत्त्वं निर्वाणस्य वा प्राप्तिः. तस्मै प्राप्तये दानं. चतुर्भेदम् अप्य् एकम् अष्टमं भवति. निर्वाणप्रापकम् एवैतद् इति कृत्वा. सुगमम् उक्तम् आचार्येण. (IV.122) [तिब्. 96b] चतुर्विधे क्षेत्रविशेष इति. गतिदुःखोपकारिगुणक्षेत्रे कतमस्मिन् पक्ष इति. यस्माद् अस्य गतिक्षेत्रता गुणक्षेत्रता च न संभवति तस्मात् पृच्छति. समविषमस्य प्रकाशयितेति धर्मधर्मस्य. (IV.123) विपाकनैयम्यावस्थानाद् इति. नियतविपाकदानावस्थानाद् इत्य् अर्थः. कस्यचित् क्षेत्रवशेनैवेति. तद्यथा. सामान्यपुरुषवधात् पितृवधः. तत्रैव क्षेत्रे पुनर् अधिष्ठानवशाद् इति. कर्मपथवशात्. कथम् इत्य् आह. मातापित्रोः प्राणातिपातनात् गुरु कर्म न त्व् एवम् अदत्तादिकात् गुरु. न हि मातापित्रोर् द्रव्यापहरणकर्म तद्वधवत् गुरु भवति. तद्वधस्यानंतर्यस्वभावत्वाद् आदिशब्देन मृषावादपैशुन्यादिग्रहणं. एवम् अन्यद् अपि योज्यम् इति. कस्यचित् प्रयोगविशेषेण गुरु सम्पद्यते विपाकनैयम्यावस्थानात्. कस्यचिच् चेतनाविशेषेण. कस्यचिद् आशयविशेषेण. (IV.124) नाबुद्धिपूर्वं न सहसा कृतम् इति. अथ वा नाबुद्धिपूर्वं कृतम् इदं कुर्याम् इत्य् असंचिंत्य कृतं. तन् नोपचितम्. अव्याकृतं हि तत् कर्म. न सहसा कृतम् इति. बुद्धिपूर्वम् अपि न सहसा कृतं. यद् अभ्यासेन भाष्याक्षेपान् मृषावादाद्यनुष्ठानं कृतं तद् अकुशलं [तिब्. 97a] न पुनर् उपचितं. यावत् त्रिभिर् इति. कायवाङ्मनोदुश्चरितैः. निष्प्रतिपक्षं चेति. प्रतिदेशनादिप्रतिपक्षाभावतः. अकुशलं चाकुशलपरिचारं चेति. यः कृत्वाप्य् अनुमोदत इति. विपाकदाने नियतम् इति. पुष्टाकुशललक्षणसमुत्पादात्. एवं कुशलम् अपि योज्यम् इति. कथं. संचेतनतः संचिंत्य कृतं भवति. नाबुद्धिपूर्वकृतं भवति. तद्यथा. अव्याकृतेन चित्तेन पाषाणं ददामीति सुवर्णपिण्डं दद्यात्. कृतं तन् न पुनर् उपचितं. अव्याकृतं हि तत् कर्म. न सहसा कृतं. यथा भाष्याक्षेपात् सत्यवचनं कृतं तत् कुशलं न पुनर् उपचितं. कश्चिद् एकेन सुचरितेन सुगतिं याति. कश्चिद् यावत् त्रिभिः. कश्चिद् एकेन कर्मपथेन. कश्चिद् यावद् दशभिः. तत्र यो यावता गच्छति. तस्मिन्न् असमाप्ते कृतं कर्म नोपचितं. समाप्ते तूपचितं. एवं यावद् विपाकदाने नियतम् इति. संभवतो योज्यम्. (##) (IV.125ab) चैत्ये सरागस्येति विस्तरः. ## अत्र. पुण्यम् एव त्यागान्वयम् अपश्यन्न् आह. कस्यचिद् अप्य् अनुग्रहाभावाद्. इति. सति हि प्रतिग्रहीतरि युक्तं त्यागान्वयं पुण्यं. तत्र हि प्रीत्यनुग्रहेण [तिब्. 97b] ग्रहीता युज्यत इति. ## मैत्र्यादिष्व् इव मैत्र्यादिवत्. अगृह्णति असति प्रतिग्राहके पुण्यं भवति. असत्य् अपि परानुग्रहे. कुशलमूलादिबलाधानात्. तथा ह्य् अतीते पि पुणवति तथागतादौ. तद् भक्तिकृतं चैत्यदानं पुण्यं भवति. दानमानक्रिया तर्हि व्यर्था प्राप्नोतीति. यदि स्वचित्ताद् एव पुण्यं भवेच् चित्तेनैव दानमानाव् अनुष्ठेयौ. तत एव पुण्यप्राप्तेः. न. तत्कर्मसमुत्थापिकाया भक्तेः प्रकृष्टतरत्वात्. नैतद् एवं. कस्मात्. यस्माद् दानमानौ भगवतश् चित्तमात्रेण चिंतयतो या भक्तिः. तत इयं दानमानौ कुर्वतो भक्तिः प्रकृष्टतरा. कायवाक्कर्मणोर् अपि प्रवर्तनात्. चित्तमात्रेण हि चिन्तयतो भक्तिः कायवाक्कर्मणी न प्रवर्तयतः. यथा हीति विस्तरः. यथा हि शत्रुं हन्मीति कृताभिप्रायस्य कस्यचित् तत्समुत्थितं तदभिप्रायसमुत्थितं कायवाक्कर्म शत्रुसंज्ञया शत्रुर् अयं न तावन् म्रियत इत्य् अनया संज्ञया तस्मिन् मृते ऽपि कुर्वतो बहुतरम् अपुण्यं जायते चेतनानुबंधात्. नाभिप्रायमात्रेण क्रियाशून्येन. तथा ह्य् अतीते ऽपि परिनिर्वृते ऽपि भगवति तद्भक्तिसमुत्थां शास्तृभक्तिसमुत्थां दानमानक्रियां पृष्ठभूताम् इव कुर्वतो बहुतरं पुण्यं जायते. न भक्तिमात्रेण क्रियाशून्येनेति. (IV.125cd) कुक्षेत्रे तर्ह्य् [तिब्. 98a] अनिष्टफलं भविष्यतीति. तस्करादिभ्यो दानम् आनिष्टफलम् इति निर्ग्रंथाः. सुक्षेत्रे हीष्टफलं. कुक्षेत्रे तु विपरीतम् इत्य् अतो ब्रवीति. ## इति. न क्षेत्रविशेषाद् इष्टं फलम् इति ब्रूमः. किं तर्हि. विशिष्टम् इति. न हि सुक्षेत्रे प्राणतिपातादिबीजस्येष्टं फलं भवतीति. कुक्षेत्रे ऽपि हि फलस्य मृद्वीकाफलस्य बीजात् मृद्वीकाबीजाद्. अविपर्ययो दृष्टः. मृद्वीकाफलम् एव मधुरं दृष्टम् इत्य् अर्थः. न तु निंबफलम् एवं. निंबबीजान् निंबफलम् एवेति. तिक्तम् इति. मृद्वीकाबीजं कुशलस्योदाहरणं. निंबबीजम् अकुशलस्य. (IV.126) ## इति. प्राणतिपातादिलक्षणं प्रकृतिसावद्यं रूपं दौःशील्यं. (##) ## प्रज्ञप्तिसावद्यत्वात्. समात्तशिक्षस्य तु तदध्याचाराद् दौःशील्यम् इति. गृहीततद्विरमणस्य भगवद्वचनानादराद् दौःशील्यं जायते. अर्थाद् उक्तं भवति. असमात्तशिक्षस्य न दुःशील्यम् इति. ## इति. चत्वारो गुणा अस्येति चतुर्गुणं. दौःशील्येन यथोक्तेनेति. ## इत्य् अनेन. [तिब्. 98b] लोभादिभिर् इति. न तैर् दौःशील्यहेतुभिः समुदाचरद्भिर् उपहतं भवति. दौःशील्यविपक्षाश्रितम् इत्य् अर्थः. मौलैः कर्मपथैर् विशुद्धम् इति. प्राणतिपातादिभिर् मौलैर् अखण्डितम् इत्य् अर्थः. सामंतकैर् विशुद्धम् इति. प्राणातिपातादिप्रयोगैर् अदूषितम् इत्य् अर्थः. वितर्कैर् इति. कामवितर्कादिभिः. स्मृत्यानुपरिगृहीतम् इति. कायादिस्मृत्युपस्थानैर् दृढीकृतं. शीलस्मृत्या वानुपरिगृहीतं. आशास्तिशीलम् इति. आशास्तिः प्रार्थना. यद् भवभोगसत्कारतृष्णाकृतम् इति. भवे भोगे च सत्कारे च या तृष्णा. तया यत् समात्तम् इत्य् अर्थः. सम्यग्दृष्टिकानाम् इति. बुद्धशासनप्रतिपन्नानां. अन्यतीर्थिकानां हि न बोध्यंगानुकूलम् असद्दृष्टिकत्वात्. (IV.127ab) ## इति. समाहितग्रहणम् असमाहितनिवृत्त्यर्थं. कुशलग्रहणं समाहितास्वादनासंप्रयुक्तक्लिष्टध्याननिवृत्त्यर्थं. तत् समाहितकुशलसदृशम् उत्पद्यते. समाधिस्वभावसहभू यद् इति. समाधिस्वभावं तेन च सह भवति यद् इत्य् अर्थः. तद् धि समाहितम् [तिब्. 99a] इति विस्तरः. तत् समाहितं कुशलम् अत्यर्थं चित्तं संवासयति. भावयति. असमाहितम् अपि वासयति. न त्व् एवम् अत्यर्थम् इति दर्शयति. कथम् इत्य् आह. गुणैस् तन्मयीकरणात् संततेः. यस्मात् समाधिगुणैस् तन्मयी क्रियते चित्तसंततिः. अत्र दृष्टांतम् आह. पुष्पैस् तिलवासनावद् इति. यथा पुष्पैस् तिला भाव्यंते. पुष्पगंधमयीकरणात्. तद्वत्. तद् इदम् उक्तं भवति. भावना वासना. तत्स्वभावं पुण्यं भावनामयम् इति. (IV.127cd) अथ शीलं भावना च कस्मै संवर्तत इति वाक्यशेषतो ऽर्थं पृच्छति. ## इति. शीलं प्राधान्येन स्वर्गाय भवति. अन्यत् तु न प्राधान्येन स्वर्गाय भवति. किम् अन्यत्. दानं. दानम् अपि हि स्वर्गाय संभवति. शीलम् अपि (##) विसंयोगाय संभवति. शमथविपश्यनयोः शीलप्रतिष्ठानत्वात्. भावना प्राधान्येन विसंयोगाय. साक्षाद्विसंयोगप्रापकत्वात्. प्रहाणमार्गसंगृहीतत्वाद् वा. पुण्यक्रियावस्तुप्रसंगेनेदम् उपन्यस्यते. (IV.128ab) सूत्र उक्तं. चत्वारः पुद्गलाः ब्राह्मं पुण्यं प्रसवंति. अप्रतिष्ठिते पृथिवीप्रदेशे तथागतस्य शारीरं स्तूपं प्रतिष्ठापयति. अयं प्रथमः पुद्गलो ब्राह्मं पुण्यं प्रसवति. चातुर्देशे भिक्षुसंघे आरामं निर्यातयति तत्रैव चारामे विहारं [तिब्. 99b] प्रतिष्ठापयति. अयं द्वितीयः पुद्गलो ब्राह्मं पुण्यं प्रसवति. भिन्नं तथागतश्रावकसंघं प्रतिसंदधाति. अयं तृतीयः पुद्गलो ब्राह्मं पुण्यं प्रसवति. मैत्रीसहगतेन चित्तेनावैरेणासंस्पर्धेनाव्याबाधेन विपुलेन महद्गतेनाप्रमाणेन सुभावितेनैकां दिशम् अधिमुच्य स्फरित्वोपसंपद्य विहरति. तथा द्वितीयां. तथा तृतीयां. तथा चतुर्थीम्. इत्य् ऊर्ध्वम् अधस् तिर्यक् सर्वतः सर्वम् इमं लोकं स्फरित्वोपसंपद्य विहरति. अयं चतुर्थः पुद्गलो ब्राह्मं पुण्यं प्रसवतीति. यल् लक्षणविपाकस्य कर्मणः परिमाणज्ञापनायोक्तम् इति. यद् उक्तं संनिकृष्टं बोधिसत्त्वं स्थापयित्वा. यावत्सर्वसत्त्वानां भोगफलम् इत्य् एवमादि. इदं ब्राह्मं पुण्यम् इति. ब्रह्मणाम् इदं ब्राह्मं. ब्रह्मपुरोहिताश् चात्र ब्रह्मशब्देनोच्यते. कस्मात्. ब्रह्मपुरोहितानां कल्पायुष्कत्वात्. ब्रह्मपुरोहितानां हि कल्पम् आयुर् उक्तं. अनेन च कर्मणा कल्पं स्वर्गेषु मोदते. ## इति. निकायांतरपाठवचनात्. तत्साधर्म्याद् एतद् ब्राह्मं पुण्यम् उच्यते. ननु च कामधातौ नास्ति कुशलस्य कर्ंअणः कल्पं विपाक इति. सत्यम् एकस्य नास्ति. [तिब्. 100a] एकाधिष्ठानास् तु बह्व्यश् चातना भवंति. यासां क्रमेण कल्पप्रमाणं स्वार्गिकं फलम् अभिनिर्वर्तते. च्युतस्य पुनस् तत्रैव जन्मसंधानात्. बृहत्पुण्यं ब्राह्मम् इत्य् अपरे. (IV.128) ## इत्य्. आदिशब्देन द्वादशानाम् अंगानां ग्रहणं. सूत्रगेयव्याकरणगाथोदाननिदानावदानेतिवृत्तकजातकवैपुल्याद्भुतधर्मोपदेशा इति द्वादशानाम् अंगानां. अक्लिष्टदेशनेति. अक्लिष्टचित्तसमुत्थापितेत्य् अर्थः. (IV.129) पुण्यभागीयम् इति. पुण्यस्य भागः प्राप्तिर् इति पुण्यभागः. इष्टफलप्राप्तिर् (##) इत्य् अर्थः. तस्मै हितं पुण्यभागीयं. अत एवोक्तं यद् इष्टविपाकम् इति. तत्प्राप्त्यनुकूलम् इति. अथ वा त्रयो भागाः. पुण्यो भागः अपुण्यो भागः अनिंज्यो भागः. तस्मै हितं पुण्यभागीयं. अथ वा पुण्यं भजत इति पुण्यभाक्. पुण्यभाग् एव पुण्यभागीयं. स्वार्थे कप्रत्ययः. एवं मोक्षभागीयं. अथ वा संसारभागो मोक्षभागश् चेति द्वौ भागौ. [तिब्. 100b] तत्र यन् मोक्षभागाय हितं. तन् मोक्षभागीयं. मोक्षप्राप्तिर् वा मोक्षभागः. तस्मै हितं. तत्प्राप्त्यनुकूलम् इति मोक्षभागीयं. तस्य लक्षणं पश्चाद् वक्ष्यते. एवं निर्वेधभागीयम् अपि योज्यं. पश्चाद् व्याख्यास्याम इति. ## इत्य् अत्र. कर्माधिकारेणैषां कर्मस्वभावानां लक्षणम् उच्यते. (IV.130) यद् इदं लोक इत्यादि. ## इति. सचित्तचैतसिककलापं. येन तत् कायकर्मोत्थाप्यते. तत् कायकर्म ससमुत्थानं योगप्रवर्तितं. लिपिर् मुद्रा च. कारणे कार्योपचारात्. येन हि कायकर्मणा लिपिर् लिख्यते मुद्रा वा खन्यते. सा लिपिर् मुद्रा स शास्त्रे ऽभिप्रेते. न यथा लोके. ह्य् अक्षरचिह्नं पुस्तकादौ लिपिर् इष्यते. अक्षरानक्षरचिह्नं च मुद्रेति. गणना काव्यं च वाक्कर्म. योगप्रवर्तितं ससमुत्थानम् इति वर्तते. पंचस्कंधस्वभावानीति. लिपिमुद्रयोः कायकर्म रूपस्कंधः. गणनाकाव्ययोर् वाक्कर्म रूपस्कंधः. वेदनादयस् तूभयत्रापि समुत्थानभूताश् चत्वारः स्कंधा इति. पंचस्कंधस्वभावान्य् एतानि भवंति. यन् मनसा संकलनं धर्माणाम् इति. एकं द्वे त्रीणीत्य् एवमादि सा संख्या. [तिब्. 101a] यत् तु वाचा न मनसा सा गणनेत्य् आभिधार्मिकाः. इयं च संख्या सपरिवारग्रहणाच् चतुस्कंधस्वभावा. (IV.131) लिप्यादिलक्षणनिर्देशानुषंगेण सावद्यादीनाम् अपि धर्माणां लक्षणनिर्देशोपन्यासः. धर्मस्कंधकविभाषायाम् एते पर्याया निदिष्टाः. तत्प्रत्यासन्नेयम् इति. इमे पर्याया उपन्यस्यंत इत्य् अपरः संबंधः. सहावद्येन क्लेशलक्षणेन वर्तंत इति ## क्लेशच्छादितत्वान् ## क्लेशा अपि हि संप्रयोगिणा क्लेशांतरेण निवृताः. निष्कृष्टत्वाद् आर्यैस् त्यक्तत्वाद् वा (##) ## तु क्लेशयोगतो ऽवगंतव्याः. #<शुभामलाः># कुशलानास्रवाः. ते ## शुद्धिप्रकर्षगतत्वात्. हीनप्रणीतेभ्यो ऽन्ये मध्या इति सिद्धम् इति. क्लिष्टा एव हीनाः. शुभामला एव च प्रणीता इत्य् अवधारणाद् अतो ऽन्ये न हीनाः. न प्रणीता इति मध्याः सिद्धाः. ## इति. अविशेषेण सास्रवा अनास्रवा वा सेवितव्याः. पर्युपासितव्याः. संतानाध्या रोपणतः. शेषा असेवितव्या इति. के शेषा. असंस्कृताश् च. ये च न कुशलाः. क्लिष्टा [तिब्. 101b] निवृताव्याकृता इत्य् अर्थः. अनभ्यसनीयत्वाद् इति. पौनःपुन्येन कर्तुम् अशक्यत्वाद् इत्य् अर्थः. अनुत्पाद्यत्वाद् इत्य् अपरे. अफलत्वाच् चेति. संस्कृतस्य हि हेतुफले. नासंस्कृतस्य ते इति. सोत्तरा इति सातिशयाः. अकुशलाः निवृताव्याकृतैः सोत्तराः. निवृताव्याकृतानाम् अनिष्टविपाकाभावात्. निवृताव्याकृता अनिवृताव्याकृतैः संस्कृतैः सोत्तराः. तेषाम् अक्लिष्टत्वात्. ते ऽपि कुशलसास्रवैः सोत्तराः कुशलसास्रवाणाम् इष्टफलत्वात्. ते ऽप्य् अनास्रवैस् सोत्तराः. निह्क्लेशत्वात्. अनास्रवा अपि संस्कृता असंस्कृतैः सोत्तराः. असंस्कृतानां नित्यत्वात्. असंस्कृताव् अप्य् आकाशप्रतिसंख्यानिरोधौ प्रतिसंख्यानिरोधेन सोत्तरौ. प्रतिसंख्यानिरोधस्य कुशलनित्यत्वात्. ## न हि निर्वाणाद् विशिष्टतमम् अस्ति. तथा ह्य् उक्तं ये केचिद् भिक्षवो धर्माः संस्कृता वा असंस्कृता वा विरागस् तेषां अग्र आख्यायत इति. प्रतिसंख्यानिरोधो हि नित्यत्वात् सर्वसंस्कृतेभ्य उत्कृष्टः. कुशलत्वाच् चासंस्कृताभ्याम् आकाशप्रतिसंख्यानिरोधाभ्याम् [तिब्. 102a] उत्कृष्टतर इति. आचार्ययशोमित्रकृतायां स्फुटार्थायाम् अभिधर्मकोशव्याख्यायां चतुर्थकोशस्थानं समाप्तं. 4. (##) V (अनुशयनिर्देशो नाम पञ्चमं कोशस्थानम्) (V.1) ## इत्य् उक्तम् इति. चतुर्थस्यादाव् उक्तं. अतो ऽनेन संबंधेनानुशयोपन्यास इति संबन्धं दर्शयति. तानि च कर्माणि यथोक्तलक्षणप्रभेदानि अनुशयवशाद् उपचयं गच्छंति. विपाकनैयम्येनात्र उत्तिष्ठंते. विपाकदानाय नियतीभवंतीत्य् अर्थः. अंतरेण चानुशयान् विनानुशयैर् भवस्य जन्मनो ऽभिनिर्वर्तने उत्पादने न समर्थानि भवंति कुशलान्य् अकुशलानि वा कर्माणि. न ह्य् अर्हतः पौनर्भविकानि कर्माण्य् अनियतानि न संति. अनुशयाभावात् तु पुनर्भवाभिनिर्वर्तने न समर्थानि भवंति. अत एवैषाम् अनियतत्वं सिध्यति. ह्य् अर्थे चायं चः पठितव्यः. यस्माद् अंतरेणानुशयान् भवाभिनिर्वर्तने न समर्थानि भवंति. तस्माद् अनुशयवशाद् उपचयं गच्छंतीत्य् अभिप्रायः. अपरे पुनर् एतद् वाक्यद्वयम् एवं व्याचक्षते. तानि च कर्माण्य् अनुशयवशाद् उपचयं गच्छंति. यान्य् अकृतानि कर्माणि. तान्य् अनुशयवशात् पुनर्भवाभिनिर्वर्तन उपचीयंत इत्य् अर्थः. न ह्य् अर्हतां कर्माणि पुनर्भवाभिनिर्वर्तन उपचीयंते. अंतरेण चानुशयां भवाभिनिर्वर्तने न समर्थानि भवंतीति. यानि च कृतानि. तान्य् अप्य् अंतरेणानुशयां भवाभिनिर्वर्तने न शक्तानि भवंति. न ह्य् अर्हतां पृथग्जनावस्थायां कृतानि [तिब्. 102b] कुशलाकुशलानि पौनर्भविकान्य् अनियतानि कर्माणि न संति. अनुशयवैकल्यात् तु तानि भवाभिनिर्वर्तने न समर्थानि. इत्य् एवं पृथगर्थाभिधानात्. समुच्चये ऽयं चकार इति. ## इति. पुनर्भवस्य कर्मभवस्य वा मूलम् अनुशयाः. तदुपचयसमुत्थानहेतुत्वाद् इत्य् अभिप्रायः. मूलं दृढीकरोतीति. प्राप्तिर् हि मूलं. ताम् अनुच्छेदार्थेन दृढीकरोतीत्य् अर्थः. संततिम् अवस्थापयतीति. परंपरया क्लेशप्रबंधं स्थापयतीत्य् अर्थः. क्षेत्रं आपादयतीति. आश्रयम् आत्मोत्पत्त्यनुकूलं (##) करोतीत्य् अर्थः. निष्यन्दं निर्वर्तयतीति. स्वनिष्यन्दम् उपक्लेशं जनयति. तद्यथा राग आह्रीक्यौद्धत्यमत्सरान् जनयति. द्वेषः क्रोधेर्ष्ये इत्यादि. कर्मभवम् अभिनिर्हरतीति. कर्मैव भवः कर्मभवः. तं पुनर्भवाभिनिर्वृत्तये जनयतीत्य् अर्थः. इदम् अस्य ## इत्य् अर्थसंदर्शनं. स्वसंभारं परिगृह्णातीति. स्वसंभारः क्लेशस्यायोनिशोमनस्कारः. तं परिगृह्णाति. तस्यानागतस्य हेतुभावेनावतिष्ठत इत्य् अर्थः. आलंबने संमोहयतीति. यथाभूतग्रहणात्. बुद्ध्युपघाताद् वा संमोहयतीति. विज्ञानस्रोतो नमयतीति. विज्ञानसंततिम् [तिब्. 103a] आलंबने पुनर्भवे वा नमयति. यदि ## पुनर्भवग्रहणम् इदम् अस्योदाहरणं. कुशलपक्षाद् व्युत्क्रमयतीति. कुशलपक्षात् परिहापयति. बन्धनार्थं च स्फरति. बन्धनकार्यं व्याप्नोति तनोतीत्य् अर्थः. कथम् इत्य् आह. धात्वनतिक्रमणयोगेन धात्वनतिकमणप्रकारेणेत्य् अर्थः. तद् इदम् उक्तं भवति. यः क्लेशो यद्धातुकः स तं धातुं नातिक्रामयतीति. षोडशेत्य् अन्यः. एषु षट् प्रक्षिप्य. आश्रयदौष्ठुल्यं जनयत्य् अकर्मण्यतापादनात्. गुणान् द्वेट्ति तद्विरोधित्वात्. अपवादानाम् आस्पदीकरोति विद्वद्विगर्हितकायकर्मोत्थापनात्. सत्पथाद् उद्वर्तयति विपरीतदैशिकसंसेवाभिमुखीकरणात्. विविधानर्थबीजं रोपयति सर्वसंसारव्यसनानां तत्प्रभवत्वात्. आधिपत्यफलेन च लोकस्यानिष्टम् उपसंहरति तद्वेगेन बाह्यभावविकारापत्तेः. रागवशेनान्येषाम् अपीति. यत्र रागः. तत्रालंबने ऽन्ये प्रतिघादयो ऽप्य् अनुशेरते. प्रेमाद् द्वेषो जायते मानादयो ऽपीति सूत्रं. अत एव च रागानुशयनाभावाद् अनास्रवविसभागधात्वोः क्लेशा नानुशेरत इति. एतच् च पश्चात् प्रवेदयिष्याम इति. यद् धि वस्त्व् आत्मदृष्टितृष्णाभ्यां स्वीकृतं. तत्रान्ये ऽप्य् अनुशया अनुशयितुम् उतहंते. आर्द्र इव पटे रजांसि संस्थातुम् इत्य् एतत् ज्ञापयिष्यामः. (V.2) आहोस्वित् कामराग एवानुशय इति. वैभाषिकनयेन पर्यवस्थानम् एवानुशयः. वात्सीपुत्रीयनयेन प्राप्तिर् अनुशयः. सौत्रांतिकनयेन बीजम्. उत्तरनिःसरणम् इति. पश्चान्निःसरणम् इत्य् अर्थः. स्थामशः सुसमवहतं. (##) बलशः सुष्ठु सम्यग् अवहतम् इत्य् अर्थः. सानुशयं प्रहीयत इति. इदम् अत्रोदाहरणं. [तिब्. 103b] इदम् अत्र विरुध्यते. सहयोगसमासे ह्य् अन्यत्वम् दृष्टं. तद्यथा सपुत्रो देवदत्त इति. तथा च सति सूत्रविरोधः. अभिधर्मविरोध इति. कामरागानुशयस् त्रिभिर् इन्द्रियैः संप्रयुक्तः. कतमैस् त्रिभिः. सुखसौमनस्योपेक्षेन्द्रियैः संप्रयुक्त इति. न हि विप्रयुक्तस्य प्राप्तिलक्षणस्य एभिर् इन्द्रियैः संप्रयोगो युज्यत इति शास्त्रविरोधः. सानुश्यं सानुबन्धम् इत्य् अर्थाद् इति. कामरागस्यानुबन्धो ऽनुशयशब्देनोक्तः. अनुबंधः पुनः क्लेशांतरस्योत्पादानुकूल्येनवास्थानं. अनुवृत्तिर् वा अनुशयः. सानुशयं प्रहीयते. न पुनर् अनुवर्तते संक्लेश इत्य् अर्थः. औपचारिको वा सूत्रे 'नुशयशब्दः उपचारे भव औपचारिकः. कुत्र्' औपचारिक इत्य् आह. प्राप्तौ. मुख्यवृत्त्या पर्यवस्थाने ऽनुशयशब्दो वर्तते. उपाचारेण तु प्राप्तौ. तस्यानुशयहेतुभावात्. तद्यथा दुःखवेदनाहेतुत्वात् अग्निर् दुःख इत्य् उच्यते. तद्वत्. लाक्षणिकस् त्व् अभिधर्मे ऽनुशयशब्दः. लक्षणे भवो लक्षणेन वा दीप्यति [तिब्. 104a] लाक्षणिकः. लाक्षणिक इत्य् आह. क्लेश एवेति. आलंब्नसंप्रयोगतश् चानुशेरत इत्य् अनुशया इति. तस्मात् संप्रयुक्ता एवानुशयाः. अत्र चार्थे श्लोकम् उदाहरंति. ## इति. चित्तक्लेशकरत्वाद् इति. अस्य विवरणं. यस्माद् अनुशयैः क्लिष्टं चित्तं भवति. न विप्रयुक्तैः क्लिष्टं चित्तं भवति. आवरणत्वाद् इति. अस्य पदस्य विवरणं. अपूर्वं कुशलं नोत्पद्यत इति. सानुशये चित्ते कुशलम् अपूर्वं नोत्पद्यते. शुभैर् विरुद्धत्वाद् इति. अस्य पदस्य विवरणं. उत्पन्नाच् च परिहीयत इति. अनुशयाः शुभैर् विरुद्धाः. यस्माद् उत्पन्नात् कुशलात् परिहीयते. तस्मात् कुशलैर् विरुद्धा अनुशयाः. तस्मान् न विप्रयुक्ता इति. यस्माच् चेतस्य् अविद्यमानैस् तैर् यथोक्तक्लिष्टादि न संभवति. संप्रयुक्तैः पुनः सर्वम् एतद् युज्यत इति. अथ विप्रयुक्तैर् अप्य् एवं स्याद् इति. विप्रयुक्तैः क्लिष्टं चित्तं भवति. अपूर्वं कुशलं नोत्पद्यते. उत्पन्नाच् च परिहीयत इति. यद्य् एवं कुशलं न कदाचिद् अप्य् उपलभ्येत. तेषां विप्रयुक्तानां नित्यसंनिहितत्वात्. [तिब्. 104b] यस्मात् क्लिष्टावस्थायां कुशलावस्थायां अन्यस्यां वा ते विप्रयुक्ता वर्तंत इति उपलभ्येत च कुशलम्. अतः ## (##) इति स्थितम् एतत्. आचार्य आह: तद् इदम् अज्ञापकं. यद् इदं वैभाषिकैर् उक्तं. चित्तक्लेशकरत्वाद् इत्यादि. यो हि विप्रयुक्तम् अनुशयम् इच्छतीति वात्सीपुत्रीयः. सर्वम् एतद् इति. चित्तक्लेशादि. क्लेशकृतम् एवेच्छतीति. पर्यवस्थानकृतम् एवेत्य् अर्थः. पर्यवस्थानं च न नित्यसंनिहितं भवतीति कुशलोपलंभसिद्धिः. कामरागस्यानुशय इति पक्षपरिग्रहे सानुशयं प्रहीयत इति नास्ति सूत्रविरोधः. किं तु विप्रयुक्तो ऽनुशय इति प्राप्नोति. अत आह. न चानुशयः संप्रयुक्तो न विप्रयुक्त इति. कथम् इत्य् आह. तस्याद्रव्यान्तरत्वाद् इति. शक्तिरूपस्य बीजस्य रागादिभ्यो ऽनर्थांतरत्वात्. आत्मभावस्याश्रयस्य. क्लेशजा पूर्वोत्पन्नक्लेशजनिता. क्लेशोत्पादनशक्तिः क्लेशोत्पादनाय [तिब्. 105a] शक्तिः. यथानुभवज्ञानजा स्ंऋत्युत्पादनशक्तिर् न द्रव्यांतरभूता. तद्वत्. स्मृत्युत्पादनहेतुर् द्रव्यांतरभूतः कश्चिद् विप्रयुक्त इत्य् आशंक्य दृष्टान्तांतरम् उपन्यस्यति. यथा चांकुरादीनाम् इति विस्तरः. यथा चांकुरादीनां पूर्वोत्पन्ना शालिफलजा शालिफलांतरोत्पादनाय शक्तिर् न द्रव्यांतरभूता. तद्वत्. यस् त्व् इति. वात्सीपुत्रीयः. यदि क्लेशस्यानुशय इतीस्यते. यत् तर्हि सूत्र एव क्लेशो ऽनुशय उक्तः षट्षट्के सूत्रे. 'स्य पुद्गलस्य भवति सुखायां वेदनायां रागानुशय इति. राग एवानुशयः. सुखवेदनावस्थायां हि रागः समुदाचरंन् एवम् उक्तः. न तु तस्य बीजम् इत्य् अभिप्रायः. भवतीति वचनान् नासौ तदैवानुशय इति. अनुशय एव रागस्यायम् उक्तः. न रागः. भवतीति वचनात्. तस्याम् अवस्थायाम् उत्पद्यमानस्य रागस्यानुशयो भवतीति. बीजम् उत्पद्यते. न तूत्पन्नम् इति. बीजप्रकृतावस्थात्र कथ्यत इत्य् अभिप्रायः. कदा तर्हि भवतीति. कदानुशयो ऽस्तीत्य् अर्थः. यदा प्रसुप्तो भवति. यदोपरतो भवतीत्य् अर्थः. हेतौ वा तदुपचार इति. हेतौ रागे अनुशयोपचारः. रागो हि रागानुशयस्य हेतुः. तथा हि [तिब्. 105b] रागजा रागोत्पादनशक्ती रागानुशय इत्य् उक्तम् इति. तद् इदम् उक्तं भवति. क्वचिद् अनुशयशब्देन बीजम् उच्यते. क्वचित् पर्यवस्थानम् इति. समापत्तिरागो हि तेषां प्रायेणेति. आस्वादनासंप्रयुक्ते ध्याने प्रायेण तेषां रागः. विमानादिष्व् अपि तेषां रागो ऽस्तीत्य् अतः प्रायेणेति ग्रहणं. स चांतर्मुखप्रवृत्तः समाहितरूपत्वात्. तथा च सति मोक्षसंज्ञोपतिष्ठते. तद्विच्छन्दनार्थं भगवान् देशयामास कामरागो भवराग इत्य् एवमादि. (##) भवे राग एषः. नैष मोक्षे. मोक्षे कुशलो धर्मच्छन्द इति. आत्मभाव एव तु भव इत्य् आचार्यमतं. समापत्तिं साश्रयाम् इति. समापात्तिं सात्मभावाम्. आस्वादयन्त आत्मभावम् एवास्वादयंति. न कामगुणान्. कामवीतरागत्वात्. अतः स रागो भवराग इत्य् उक्तो न कामराग इति दर्शयति. (V.3) अभिधर्म इति. न सूत्र इत्य् अभिप्रायः. (V.4, 5) सप्त समुदयदर्शनहेया इति. सत्कायदृष्टिः फलभूतान् पंचोपादानस्कन्धान् आलंबत इति दुःखदर्शनहेयैव. एवम् अंतग्राहदृष्टिः [तिब्. 106a] तेषाम् एव स्कन्धानां शाश्वतोच्छेदांतग्रहणात्. शीलव्रतपरामर्शो ऽपि तान् एव स्कन्धां शुद्धितो मुक्तितो नैर्याणिकतश् चालंबत इति न समुदयदर्शनहेयः. एवं निरोधदर्शनहेया अपि योज्याः. अष्टौ मार्गदर्शनहेया इति. शीलव्रतपरामर्शम् अधिकं प्रक्षिप्य. मार्गेण शुध्यति. तम् अपास्यान्येन शीलव्रतेन शुद्धिं प्रत्येतीति विप्रतिपन्नत्वात्. मार्गदर्शनप्रहातव्यो भवति. यो हि क्लेशो यस्य सत्यस्यापवादाय प्रवृत्तः. स तस्मिन् दृष्टे प्रहीयते. सर्पभ्रांतिर् इव रज्जुदर्शनात्. सत्यानां दर्शनमात्रेण प्रहाणाद् इति. नाभ्यासेन प्रहाणाद् इत्य् अभिप्रायः. दृष्टसत्यस्य पश्चान् मार्गाभ्यासेन प्रहाणात्. किम् एते भावनाहेया इत्य् अधिकारः. तद् एवम् अभ्यासो भावना पुनःपुनरुत्पादनम् इत्य् अर्थः. सत्कायदृष्टिर् एकप्रकारेति. आत्मात्मीयाकारेण दुःखे विप्रतिपन्नत्वात् दुःखदर्शनहेयैव. एवम् अंतग्राहदृष्टिर् इति. असाव् अप्य् आत्माभिमतस्य वस्तुनः शाश्वतोच्छेदांतारोपाद् दुःख एव विप्रतिपन्नेति दुःखदर्शनहेयैव. मिथ्यादृष्टिश् चतुष्प्रकारेति. दुःखादिसत्यलक्षणापवादप्रवृत्तत्वात् सत्यचतुष्टये ऽपि विप्रतिपन्नेति. चतुःसत्यदर्शनहेया. एवं दृष्टिपरामर्शो ऽपि चतुष्प्रकार एव. स हि हीने ऽग्रदर्शनं. तत्र समुदयनिरोधमार्गप्रहेयालंबनः समुदयनिरोधमार्गदर्शनहेयः. शेषो दुःखदर्शनहेयः. एवं विचिकित्सा सर्वत्रसंशयाकारेति सर्वत्रविप्रतिपन्नत्वाच् चतुःसत्यदर्शनहेया. शीलव्रतपरामर्शो द्विष्प्रकार इति. ईश्वरादिष्व् अहेतुषु हेतुग्रहो नित्यात्मविपर्यासात् प्रवर्तत इति दुःखदर्शनहेयः. अमार्गे मार्गदर्शनं मार्गदर्शनहेयः. कीदृशा एत इति. रागादयश् चत्वारः क्लेशाः. पर्यनुयुज्यंते हि रागप्रतिघमानाविद्या इत्य् अनंतराधिकृताः. ते चेमे दर्शनहेयाः. इमे भावनाहेया इति दुःपरिच्छेदाः. न तु सत्कायदृष्ट्यादयश् चित्यंते. ये हि दुःखसत्यविप्रतिपन्नाः. ते दुःखदर्शनहेया इति. एवं यावद् ये मार्गसत्यविप्रतिपन्नाः ते मार्गदर्शनहेया इति [तिब्. 106b] सुपरिच्छेदम् एतत्. तत्र (##) य इति रागादयः. यस्य सत्यस्य दर्शनं यद्दर्शनम्. यद्दर्शनेन हेयाः. त आलंबनम् एषां. त इमे यद्दर्शनहेयालंबनाः. ते तद्दर्शनहेयाः. ते रागादयः. तस्य सत्यस्य दर्शनं तद्दर्शनं. तद्दर्शनेन हेयास् तद्दर्शनहेयाः. एतद् उक्तं भवति. ये रागादयो दुःखदर्शनहेयं यावन् मार्गदर्शनहेयं क्लेशम् आलंबंते. ते तद्दर्शनहेया इति. यदालंबना यद्दर्शनहेयालंबनाश् चेति वक्तव्यं. चतुरार्यसत्यालंबनो ऽप्य् अविद्यानुशयो भवतीति. न वक्तव्यं. एकशेषविधानसिद्धेः. यच् च सत्यं यद्दरशनहेयाश् च क्लेशा आलंबनम् एषां. त इमे यद्दर्शहेयालंबनाः. ते तद्दर्शनहेया इति. ननु च समुदयदर्शनप्रहातव्यः सर्वत्रगो ऽविद्यानुशयो दुःखनिरोधादिसत्यदर्शनहेयाद्यालंबनो ऽपि भवति. पंचनिकायालंबनत्वात्. ततश् चास्य दुःखनिरोधादिसत्यदर्शनहेयत्वप्रसंगः स्याद् इति. न दोषः. यद्य् अपि हि स पंचनिकायालंबनः समुदयरूपाकारतस् [तिब्. 107a] तु तान् निकायान् आलंबते. तेन तथालंबनतः समुदयदर्शनप्रहातव्य एव स इति. एवं दुःखदर्शनप्रहातव्यो ऽपि संयोज्यः. एवं च सति ये ऽपि व्याचक्षते. ये यद्दर्शनहेयालंबना इति सर्व एव दर्शनहेया अधिक्रियंते न केवला रागादय इति. तेषाम् अपि व्याख्याने इमाव् एव चोद्यपरिहारौ वक्तव्यौ. रूपारूप्यधात्वोर् दुःखाभावात् प्रतिघाभावः. दुःखायां हि वेदनायां प्रतिघो ऽनुशेते. सा चोपरि नास्तीति. द्वेषश् च रूक्षो वातव्याधिवत्. ते च सत्त्वाः शमथस्निग्धसंततय इति. विपाकाभावाच् च. अनिष्टो ह्य् अस्य विपाकः. तौ धातौ विगतानिष्टविपाकौ. आघातवस्त्वभावाच् च. न हि तत्र बाह्याः कुशक्षारकण्टकादयो नाध्यात्मिका तापापस्मारादयः संति. मैत्र्यादिकुशलमूलसंभूतत्वात् परिग्रहाभावाच् च. आकारप्रकारधातुभेदैर् इति. आकारभेदो दशानाम् अनुशयानां #<आत्मात्मीयध्रुवोच्छेदनास्तिहीनग्रदृष्टय># इत्य् एवमादिकः. प्रकारभेदो दुःखदर्शनप्रहातव्यो निकायो यावद् भावनाप्रहातव्य इति. धातुभेदः कामावचरः. रूपावचरः. आरूप्यावचर इति. तत्र रागानुशयः प्रकारधातुभेदाभ्यां पंचदशविध इति. तस्य परस्परम् आकारभेदो नास्ति. सर्वो हि रागः सक्त्याकारः. तस्मान् नाकारभेदेन व्यवस्थाप्यते. प्रतिघानुशयः प्रकारभेदात् पंचविधः. न (##) परस्परम् आकारभेदो ऽस्ति. सर्वस्य प्रतिघाकारत्वात्. धातुभेदो ऽपि नास्ति. रूपारूप्यधात्वोस् तदभावात्. मानानुशयः प्रकारधातुभेदाभ्यां पंचदशविधः. नाकारभेदो ऽस्ति. सर्वस्योन्नत्याकारत्वात्. तथा अविद्या पंचदशविधा. ताभ्याम् [तिब्. 107b] एव. नाकारभेदो ऽस्ति. सर्वस्या असंप्रख्यानाकारत्वात्. विचिकित्सा द्वादशविधा. ताभ्याम् एव. नाकारभेदः. सर्वस्याः संशयाकारत्वात्. दृष्ट्यनुशय आकारप्रकारधातुभेदैः षट्त्रिंशद्विधः. [एवम् एते षड् अनुशया इति विस्तरः.] (V.6) ## इति. क्षांतिवध्यग्रहणं भावनाहेयनिवृत्त्यर्थं. भवाग्रजग्रहणं तदन्यभूमिकविशेषणार्थं. न हि लौकिको ऽस्ति भवाग्रप्रतिपक्षभूतो भावनामार्ग इति. शेषासु भूमिष्व् इति. कामधातौ यावद् आकिंचन्यायतनभूमौ. यथायोगम् इति. कामधातौ धर्मज्ञानक्षांतिहेयाः. तत ऊर्ध्वम् अवशिष्टासु भूमिष्व् अन्वयज्ञानक्षांतिहेयाः. त एते आर्याणां दर्शनहेयास् त एव च पृथग्जनानां भावनाहेयाः. द्विविधो हि भावनामार्गः. लौकिको लोकोत्तरश् च. तथा हि शास्त्र उक्तं. भगवतः श्रावको दर्शनेन जहाति. पृथग्जनो भावनया जहातीति. ## इति. अक्षांतिवध्यग्रहणं भावनाहेयोपसंग्रहार्थं. सर्वासु भूमिषु. कामधातौ यावद् भवाग्रे. ये रागप्रतिघमानाविद्यानुशया यथायोगं भवंति अक्षांतिवध्या ज्ञानवध्याः. [तिब्. 108a] ते उभयेषाम् आर्याणां पृथग्जनानाम् च नित्यं भावनाहेया एव. लौकिकेन लोकोत्तरेण वा भावनामार्गेण. भवाग्रे तु लोकोत्तरेणैव. ऊर्ध्वभूमिकस्य लौकिकस्य मार्गस्याभावात्. नैव हि बाह्यकानां दर्शनप्रहातव्याः प्रहीयंत इति. भावनाप्रहातव्या एव तेषां विष्कभ्यंते. दर्शनहेयास् तु सर्वास्व् अपि भूमिषु लोकोत्तरमार्गवध्या एव. तथा हि महाकर्मविभागसूत्रे. वीतरागाणां कामधात्वालंबनानां दृष्टीनां समुदाचार उक्तः. इहानन्द एकत्यः प्राणातिपातात् प्रतिविरतो भवति. यावन् मिथ्यादृष्टेः. इहाचारतः प्रतिविरतः. कायस्य भेदात् परं मरणाद् अपायदुर्गतिविनिपातनरकेषूपपद्यते. तम् एवं यः पश्यति श्रमणो वा ब्राह्मणो वा बाह्यतीर्थिक ऋद्धिमान् दिव्यचक्षुः परचित्तवित्. तस्यैवं भवति. नास्ति कायसुचरितं नास्ति कायसुचरितस्य विपाकः. नास्ति वाङ्मनःसुचरितं. नास्ति वाङ्मनःसुचरितस्य विपाक (##) इति विस्तरः. इयं मिथ्यादृष्टिः कामधात्वालंबना. तस्य कर्मणः कामावचरत्वात्. तत्रैव च नरकसंभवाद् इति. पूर्वांतकल्पकानां च शाश्वतवादिनां. [तिब्. 108b] ब्रह्मजालसूत्रे वीतरागाणां कामधात्वालंबनानां दृष्टीनां समुदाचार उक्तः. पूर्वजन्मदर्शनानुसारेण य एवम् उत्पन्नदृष्टिकाः. ते पूर्वांतकल्पकाः. शाश्वतवादिनो बहवस् तत्रोक्ताः. तेषाम् उदाह्रणम् एकं दर्शयिष्यामः. इहैकत्यः श्रमणो वा ब्राह्मणो वारण्यगतो वा वृक्षमूल गतो वा शून्यागारगतो वा आतप्तान्वयात्. प्रहाणान्वयात्. भावनान्वयात्. बहुलीकारान्वयात् सम्यन्मनसिकारान्वयात्. तद्रूपं शांतं चेतःसमाधिं स्पृशति. यथा समाहिते चित्ते विंशतिं संवर्तविवर्तकल्पान् समनुस्मरति. तस्यैवं भवति. शाश्वतो ऽयम् आत्मा लोकश् चेति. तद् एवं सर्व एव एते पूर्वांतकल्पकाः शाश्वतवादिनः. अनया शाश्वतदृष्ट्यात्मानं लोकं चालंबमानाः कामधातुम् अप्य् आलंबंते. इत्य् एवं कामधात्वालंबनानां दृष्टीनां समुदाचार उक्तः. तथा तस्मिन्न् एव ब्रह्मजालसूत्रे पूर्वांतकल्पकानां एकत्यशाश्वतिकानां वीतरागाणां कामधात्वालंबनानां दृष्टीनां समुदाचार उक्तः. कथं. भवति भिक्षवः स समयो यद् अयं लोकः संवर्तते. संवर्तमाने लोके यद्भूयसा सत्त्वा आभास्वरे देवनिकाय उपपद्यंते. ते तत्र भवंति रूपिणो मनोमया अविकला अहीनेन्द्रियाः सर्वांगप्रत्यंगोपेताः शुभा वर्णस्थायिनः [तिब्. 109a] स्वयंप्रभा विहायसंगमाः प्रीतिभक्षाःब् प्रीत्याहारा दीर्घायुषा दीर्घम् अध्वानं तिष्ठंति. भवति भिक्षवः स समयो यद् अयं लोको विवर्तते. विवर्तमाने लोके आकाशे शून्यं ब्राह्मं विमानम् अभिनिर्वर्तते. अथान्यतरः सत्त्व आयुःक्षयात् पुण्यक्षयात् कर्मक्षयात् आभास्वराद् देवनिकायाच् च्युत्वा शून्ये ब्राह्मे विमान उपपद्यते. स तत्रैकाक्य् अद्वितीयो ऽनुपस्थायको दीर्घायुर् दीर्घम् अध्वानं तिष्ठति. अथ तस्य सत्त्वस्य दीर्घस्याध्वनो ऽत्ययात् तृष्णोत्पन्ना अरतिः संजाता. अहो बतान्ये ऽपि सत्त्वा इहोपपद्येरन् मम सभागतायां. एवं च तस्य सत्त्वस्य चेतःप्रणिधिः. अन्ये च सत्त्वा आयुःक्षयात् पुण्यक्षयात् कर्मक्षयात् आभास्वराद् देवनिकायाच् च्युत्वा तस्य सत्त्वस्य सभागतायाम् उपपन्नः. अथ तस्य सत्त्वस्यैतद् अभवत्. अहम् अस्म्य् एकाक्य् अद्वितीयो ऽनुपस्थायको दीर्घायुर् यावद् अन्ये ऽपि सत्त्वा इहोपपद्येरन् मम सभागतायाम्. एवं चेतःप्रणिधिः. इमे च सत्त्वा इहोपपन्ना मम सभागतायां. मयैते सत्त्वा निर्मिताः. अहम् एषां सत्त्वानाम् ईश्वरः कर्ता निर्माता स्रष्टा सृजः पितृभूतो भावानाम् इति. तेषाम् अपि सत्त्वानाम् एवं भवति. इमं वयं (##) सत्त्वम् अद्राक्ष्म एकाकिनम् अद्वितीयम् [तिब्. 109b] अनुपस्थायकं दीर्घायुषं दीर्घम् अध्वानं तिष्ठंतं. तस्यास्य सत्त्वस्य दीर्घस्याध्वनो ऽत्ययात् तृष्णोत्पन्ना अरतिः संजाता. अहो बतान्ये ऽपि सत्त्वा इहोपपद्येरन् मम सभागतायाम्. एवं चास्य सत्त्वस्य चेतसःप्रणिधिः. वयं चेहोपपन्ना अस्य सत्त्वस्य सभागतायाम्. अनेन वयं सत्त्वेन निर्मिताः. एषो ऽस्माकं सत्त्व ईश्वरो यावत् पितृभूतो भावानां. अथान्यतरः सत्त्व आयुःक्षयात् पुण्यक्षयात्. कर्मक्षयात् तस्मात् स्थानाच् च्युत्वा तेषाम् इत्थंत्वम् आगच्छति मनुष्याणां सभागतायां. स वृद्धेर् अन्वयाद् इन्द्रियाणां परिपाकात् केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग एव श्रद्धया अगाराद् अनगारिकां प्रव्रज्यां प्रव्रजति. सो ऽरण्यगतो वा वृक्षमूलगतो वा विस्तरेण यावत् तद्रूपं शांतं चेतःसमाधिं स्पृशति. यथा समाहिते चित्ते पूर्वकम् आत्मभावं समनुस्मरति. तस्यैवं भवति. यो ऽसौ ब्रह्मा येन वयं निर्मिताः. स नित्यो ध्रुवः शाश्वतः अविपरिणामधर्मा. ये तु वयं तेन ब्रह्मणा निर्मिताः. ते वयं अनित्या अध्रुवा आशाश्वता विपरिणामधर्माण इति. तद् एवं कामधातुर् अपि तयांतग्राहदृष्ट्यालंबितो भवति. अतः कामधात्वालंबनानां दृष्टीनां समुदाचार उक्तः. [तिब्. 110a] तथा तत्रैव ब्रह्मजालसूत्रे अहेतुसमुत्पत्तिकानां पूर्वान्तकल्पानाम् इति प्रकृतं. वीतरागाणां कामधात्वालंबनानां दृष्टीनां समुदाचार उक्तः. कथं. संति रूपधाताव् असंज्ञिसत्त्वा नाम देवाः. संज्ञोत्पादात् तेषां सत्त्वानां तस्मात् स्थानात् च्युतिर् भवति. अतो ऽन्यतमः सत्त्वस् तस्मात् स्थानाच् च्युत्वा इत्थंत्वम् आगच्छति मनुष्याणां सभागतायां. पूर्ववद् यावत् पूर्वकम् आत्मभावं समनुस्मरति. तस्यैवं भवति. अहेतुसमुत्पन्न आत्मा लोकश् च. तद् अनेनैवम् एव भवति. अहेतुसमुत्पन्न आत्मा लोकश् च. अहम् अस्मि पूर्वं नाभूवन् सो ऽस्म्य् एतर्हि संभूत इत्य् अहेतुसमुत्पन्न आत्मा लोकश् च. इत्य् एवम् आत्मानं लोकं चालंबमानास् तया मिथ्यादृष्ट्या कामधातुम् अप्य् आलम्बन्त इत्य् एतेषां कामधात्वालंबानां दृष्टीनां समुदाचार उक्तः. कथं च पुनर् एषाम् आत्मा लोकश् चाहेतुसमुत्पन्न इत्य् एवं मिथ्यादृष्टिर् भवति. पूर्वकृतं कुशलसास्रवम् अकुशलं वा न हेतुर् आत्मनो लोकस्येत्य् एवम् अपवदति. इति कामधातुवीतरागाणां तेषां रूपावचर्यस् ता दृष्टयो भविष्यंतीति वचनावकाशं मत्वाह. न च रूपावचराणां क्लेशानां कामधातुर् आलंबनं वीतरागत्वाद् [तिब्. 110b] इति. नैताः कामावचर्यो दृष्टयः. मिथ्याज्ञानानि पुनर् एतानि. इति केचित् परिहरंति तद् एषां अयुक्तं. तद्दृष्टिरूपत्वात्. (##) परिहीणाः [कथं तर्हि वीतरागाणां कामालंबनदृष्टिसमुदाचार इत्य् आह. दृष्ट्युत्पादेत्यादि.] देवदत्त इवेति वैभाषिकाः. यथा देवदत्तो भगवतो ऽल्पोत्सुकविहारिताशयस्य भिक्षुसंघपरिकर्षणाय पापकेच्छासमुत्पादाद् ऋद्धेः परिहीणः. सूत्रे वचनात्. एवं हि सूत्रे पठ्यते. अथ देवदत्तस्य लाभसत्कारेणाभिभूतस्य इदम् एवंरूपं पापकम् इच्छागतं उत्पन्नम् अहो बत मे भगवान् भिक्षुसंघं प्रतिनिःसृजेत्. अहं भिक्षुसंघं परिकर्षयं भगवान् अल्पोत्सुको विहरेत् दृष्टधर्मसुखविहारयोगम् अनुयुक्तः. सहचित्तोत्पादाद् देवदत्तस् तस्या ऋद्धेः परिहीण इति विस्तरः. एवं ते ऽपि दृष्ट्युत्पादसमकालं परिहीणा इति. (V.7) एतत्पूर्वको हि तेष्व् आत्मग्राह इति. नित्यपिण्डसंज्ञापूर्वकः. सर्वैवेति. पंचप्रकारापि. सत्काय इति. पंचसूपादानस्कन्धेषु. सर्वैव हि विपरीतदृष्टिस्वभावप्रवृत्ता दृष्टिः मिथ्यादृष्टिः सत्कायदृष्ट्यादिका मिथ्योपनिध्यानात्. अन्यास् तु समारोपिका इति. कथम् उच्छेददृष्टिः समारोपिका. बाहुलिक एष निर्देषः. आर्यः प्रहीणत्वाद् इति. त्यक्तत्वात्. ओहाक् त्याग इत्य् एतस्य धातोर् ग्रहणात्. आदिशब्दलोपः कृत इति. दृष्ट्यादीनाम् उपादानस्कंधानां परत्वेन प्रधानत्वेनामर्शो दृष्टिपरामर्श इति. परशब्दप्रयोगेण चायम् अतिशयार्थो [तिब्. 111a] लभ्यत इत्य् आचार्यसंघभद्रः. अहेतौ हेतुदृष्टिर् इति. दुःखदर्शनप्रहातव्य उच्यते. अमार्गे च मार्गदृष्टिर् इति. मार्गदर्शनप्रहातव्यः. शीलव्रतमात्रकम् इति. शीलव्रतम् अपि बौद्धानां मोक्षप्राप्तये भवति. न तु तन्मात्रकम् इत्य् अतस् तदन्येषां दृष्टिः. अत्रापि किल आदिशब्द इति. शीलव्रतादिपरामर्शः. शीलव्रतपरामर्शः. किं कारणं. शीलव्रतं हि रूपस्कंधसंगृहीतम्. अतो ऽन्यस्कन्धग्रहणार्थम् आदिशब्द इति. (V.8) कस्माद् अयं न समुदयदर्शनप्रहातव्य इति. हेतौ विप्रतिपन्नत्वाद् इत्य् अभिप्रायः. तत्कृतो ऽपि कारणाभिनिवेश इति. नित्यैकात्मकर्तृग्राहकृतो ऽपीत्य् अर्थः. तत एव प्रहीयत इति. दुःखदर्शनाद् एव प्रहीयते. यस् तर्हि जलाग्निप्रवेशादिभिः स्वर्गोपपत्तिं पश्यति. शीलव्रतेन वा शुद्धिम् इति. नायं तत्कृतः कारणाभिनिवेशः. कथं दुःखदर्शनात् प्रहीयते. तस्मात् समुदयदर्शनप्रहातव्यः एवायं भविष्यतीत्य् अभिप्रायाः. वैभाषिक आह. सो ऽपि दुःखदर्शनप्रहातव्य इति विस्तरः दुःखे विप्रतिपन्नत्वाद् इति वैभाषिकाः. कथं च पुनर् दुःखे विप्रतिपन्नः. [तिब्. 111b] तेन स्वर्गगमनाच् छुद्धिदर्शनाद् वा. अतिप्रसंग इति विस्तरेणाचार्यः. सर्वेषां सास्रवालंबनानां अदृष्टिस्वभावानां च दुःखादिदर्शनप्रहातव्यानां (##) दुःखे विप्रतिपन्नत्वात्. सर्वं हि सास्रवं वस्तु दुःखम् इति दुःखदर्शनप्रहातव्यप्रसंगः. तथा च सति न कश्चित् समुदयादिदर्शनप्रहातव्यः स्यात्. इदं चापरं वक्तव्यं. कीदृशो वान्यः शीलव्रतपरामर्शो मार्गदर्शनप्रहातव्यः स वक्तव्यः. यो ऽपि हि गोशीलादिना शुध्यति यावत् सुखदुःखव्यतिक्रमं चानुप्राप्नोतीति पश्यति. तस्याप्य् अयम् अकारणं कारणतः प्रत्येतीति दुःखदर्शनप्रहातव्यः शीलव्रतपरामर्श इति पठ्येत. वैभाषिक आह. यो मार्गदर्शनप्रहातव्यालंबन इति. यो मार्गदर्शनहेयान् अष्टौ मिथ्यादृष्ट्यादीन् आलंबते. स मार्गदर्शनप्रहातव्यः शीलवतपरामर्श इति. सो ऽपि हि नाम दुःखे विप्रतिपन्न इत्य् आचार्यः. मिथ्यादृष्ट्यादयो हि मार्गदर्शनप्रहातव्या अष्टाव् अनुशयः शीलव्रतपरामर्शस्यालम्बनं. ते च सास्रवत्वाद् दुःखसत्यसंगृहीताः. तत्र च स विप्रतिपन्न इति. दुःखदर्शनप्रहातव्य एव स्याद् [तिब्. 112a] इत्य् अभिप्रायः. यस्य चेति विस्तरः. यस्य च पुद्गलस्य नास्ति मार्ग इति मार्गालंबना मिथ्यादृष्टिरस्ति विचिकित्सा वा. स पुद्गलो नास्ति मोक्षमार्ग इति पश्यन्. विचिकित्सन् वा. किम् अस्ति मार्गः. नास्तीति संदिह्यन्. कथं तया मिथ्यादृष्ट्या शुद्धिं प्रत्येष्यति प्रतिपत्स्यते एतया मिथ्यादृष्ट्या एतया वा विचिकित्सयेति. मिथ्यादृष्टिविचिकित्सायोगाद् एव हि तस्य शुद्धिप्रतिपत्तिर् नास्ति. अथान्यम् इति विस्तरः. अथान्यं सांख्यादिपरिकल्पितं मोक्षमार्गं परामृश्य गृहीत्वा. एष मोक्षमार्गो बौद्धीयो नास्तीत्य् आह. सो ऽपीति. तीर्थिकः. तेनैवान्येन सांख्यादिपरिकल्पितेन शुद्धिं प्रत्येति. न तया मिथ्यादृष्ट्येति कृत्वा. तस्याप्य् असौ शीलव्रतपरामर्शो मार्गदर्शनप्रहातव्यालंबनो न सिध्यति. किं तर्हि. सांख्यादिपरिकल्पितमार्गालंबन एवेति अयं चान्यो दोषः. यश् चापीति विस्तरः. यश् चापि मिथ्यादृष्टिकः समुदयनिरोधदर्शनप्रहातव्यया मिथ्यादृष्ट्या शुद्धिं प्रत्येति. स कस्मान् न तद्दर्शनहेयः. स शीलव्रतपरामर्शः कस्मान् न समुदयनिरोधदर्शनहेय इत्य् अर्थः. तस्मात् परीक्ष्य एषो ऽर्थ इति. यस्माद् अयं दुःखदर्शनप्रहातव्यः शीलव्रतपरामर्शो न संभवति. मार्गदर्शनप्रहातव्यश् च. अतिप्रसंगादिदोषात् [तिब्. 112b] तस्मात् परीक्ष्य एषो ऽर्थः. शीलव्रतपरामर्शो दुःखदर्शनप्रहातव्यः मार्गदर्शनप्रहातव्यश् चेति. तद् इदम् आचार्येण संशयावद्यं कृतं. न स्वमतं दर्शितं. अन्य आहुर् योगाचारमतिम् अपेक्ष्यैवं कृतं. योगाचारा ह्य् अष्टाविंशत्युत्तरं क्लेशशतं वर्णयंति. यथैव हि दुःखदर्शनप्रहातव्या इमे दशानुशया भवंति. सत्कायदृष्टिः. अंतग्राहदृष्टिः. मिथ्यादृष्टिः. दृष्टिपरामर्शः. (##) शीलव्रतपरामर्शः. विचिकित्सा. रागः. प्रतिघः. मानः. अविद्या चेति. तथैवेमे दश समुदयदर्शनप्रहातव्याः. तथैव च दश निरोधदर्शनप्रहातव्याः. दश मार्गदर्शनप्रहातव्या इति. चत्वारिंशत् कामावचरा दर्शनहेया भवंति. भावनाहेयास् तु षट्. अकल्पिका सत्कायदृष्टिः. उच्छेददृष्टिः. सहजो रागः. प्रतिघः. मानः. अविद्या चेति. षट्चत्वारिंशत् कामवाचरा अनुशया भवंति. रूपावचरास् त्व् एकचत्वारिंशद् एत एव प्रतिघवर्ज्याः. यथा रूपावचराः. एवम् आरूप्यावचरा इति. अत्र कश्चित् समाधिम् आह. यद् उक्तम् अतिप्रसंगः सर्वेषां सास्रवालंबनानां दुःखे विप्रतिपन्नत्वाद् इति. अत्र ब्रूमः नातिप्रसंगः. दुःखादिमुखेन विप्रतिपत्तेः. यद्य् अपि सास्रवालंबना [तिब्. 113a] दुःखसत्यविप्रतिपन्नाः. तथापि तु केचिद् दुःखमुखेन विप्रतिपन्नाः. केचित् समुदयमुखेन. केचिन् निरोधविप्रतिपन्नविप्रतिपन्नाः. केचिन् मार्गविप्रतिपन्नविप्रतिपन्नाः. तत्र ये दुःखमुखेन दुःखे विप्रतिपन्नाः. ते दुःखदर्शनप्रहातव्याः. शीलव्रतपरामर्शश् च दुःखमुखेन दुःखे विप्रतिपन्नो नित्यात्मग्रहणात्. तस्माद् दुःखदर्शनप्रहातव्यः. यस् तु मार्गविप्रतिपन्नविप्रतिपन्नः. तद्यथा सांख्यनिर्ग्रंथादयः स्वपरिकल्पितं मार्गं गृहीत्वा नास्ति बौद्धानां मोक्षमार्ग इति मिथ्यादृष्टिम् उत्पादयंति. तां च मिथ्यादृष्टिं शीलव्रतपरामर्शो ऽग्रतः पश्यति. अयम् एषां शीलव्रतपरामर्शो मार्गदर्शनप्रहातव्यः. मार्गविप्रतिपन्नविप्रतिपन्नत्वात्. नास्ति तु स शीलव्रतपरामर्शः यः समुदयमुखेन विप्रतिपद्येत. नापि यो निरोधमुखेन विप्रतिपन्नविप्रतिपन्नः स्यात्. तस्माद् दुःखमार्गदर्शनप्रहातव्य एव शीलव्रतपरामर्श इति. कथं पुनः समुदयनिरोधमुखेन न विप्रतिपद्यते. अत्राचार्यसंघभद्र आह. [तिब्. 113b] शूलव्रतपरामर्शः समुदयनिरोधदर्शनप्रहातव्यः. तच्छरीरानुपपत्तेः. अकारणे हि कारणभिनिवेशः. अमार्गे च मार्गाभिनिवेशेः. शीलव्रतपरामर्शशरीरं. समुदयापवादिकायां मिथ्यादृष्ट्यां शुद्ध्यभिनिवेशे नन्व् आकस्मिकाज् जन्मदर्शनम् अस्य स्यात्. क्वचिद् अपि कारणबुद्ध्यभावात्. दुःखसमुदययोर् हि द्रव्यतो ऽव्यतिरेकात्. ईश्वरादिस्कन्धा अपि तेनापोदिताः स्युः. निरोधापवादिकायां तु मिथ्यादृष्टौ शुद्धिप्रत्यागमनान् निरोधोपायकल्पनैव न संभवति. कथं नास्ति निरोध इति तद्दर्शनपृष्ठेन तदुपायकल्पना व्यर्था भवेत्. एवं च शीलव्रतपरामर्शशरीरानुपपत्तिः. मार्गदर्शनप्रहातव्यो ऽपि शीलव्रतपरामर्श एवं न संभवेत्. नास्ति (##) मार्ग इति दर्शनपृष्ठेन मार्गपरिकल्पनानुपपत्तेः. यस्य हि मार्गालंबना मिथ्यादृष्टिर् विचिकित्सा वास्ति. स नास्ति मोक्षमार्ग इति पश्यन् विचिकित्सन् वा कथं तया शुद्धिं प्रत्येष्यतीति. उपपद्यत एवस्यार्यमार्गापवादिकायां मिथ्यादृष्ट्यां शुद्ध्यभिनिवेशः. न्यायतस् तत्ग्रहणात्. अन्या हि तेन मोक्षमार्गो हृदि निवेशितो भवति. यतो ऽस्य सद्भूतमार्गापवादिकायां मिथ्यादृष्टौ न्यायबुद्धिर् उत्पद्यते. एष न्यायो यद् अन्यो मोक्षमार्गो नास्ति. यच् च स्यान् न वेत्य् अन्यं मोक्षमार्गं विचिकित्सतीति. न्यायतो हि शुद्ध्युपायग्रहणम् उपपद्यते. यश् चासाव् अन्यो मोक्षमार्गस् तेन हृदि निवेशितः. [तिब्. 114a] स नैव तस्य मार्गदर्शनहेयस्य शीलव्रतपरामर्शस्य विषयः. स्वनैकायिकमात्रालंबनतवात्. अथ मतं निरोधदर्शनहेयो ऽपि प्रयुज्यते. तत्कल्पनासामर्थ्यात्. अन्यद् धि तेन मोक्षस्थानं हृदि निवेशितं भवति. यतो ऽस्य सद्भूतमोक्षापवादिकायां मिथ्यादृष्टौ न्यायतो ग्रहणं. अतः समानम् एतद् इति. तन् न. नित्यशांतग्रहणसामान्येन तदपवादे शुद्ध्यभिनिवेशानुपपत्तेः. द्रव्याद्रव्यसंप्रतिपत्तिभेदे हि कश्चिन् मोक्षोपायम् अन्वेषते. ध्रुवं तस्यास्ति मोक्ष इति निश्चयः. यस्य चास्ति मोक्षनिश्चयो ध्रुवं. तस्य तत्र नित्यशांतग्रहणम्. अन्यथा तत्र प्रार्थनानुपपत्तेः. तत्र यथेहधार्मिकाणां निवाणे द्रव्याद्रव्यसंप्रतिपत्तिभेदो ऽपि नित्यशांतग्रहणसामान्यात् तदपवादे दोषो दर्शनम् एव. येनपि किंचिन् मोक्षस्थानं हृदि निवेशितं स्यात्. तस्यापि नित्यशांतग्रहणसामान्यान् मोक्षापवादे न्यायग्रहणम् उपपद्यते. भिन्ना हि शीलव्रतादयः स्वभावतश् चाकारतश् चार्यमार्गात्. नास्ति तु नित्यशांतग्रहणभेद इति. नास्ति कल्पनासामान्यं. अतो मार्गदर्शनप्रहातव्य एव शीलव्रतपरामर्शः संभवति. न निरोधदर्शनप्रहातव्य इति. इह [तिब्. 114b] सीलव्रतपरामर्शो द्विप्रकार इष्यते आभिधर्मिकैः. तत्र कीदृशः शीलव्रतपरामर्शो दुःखदर्शनप्रहातव्यो व्यवस्थाप्यते. kãdço मार्गदर्शनप्रहातव्यः. यो ऽपिहि गोशीलादिना शुद्भिं प्रत्येति. सो ऽप्य् अमार्गे मार्गं पशतीति. यः शीलव्रतादिदुःखालंबनः शीलव्रतपरामर्शः. स दुःखदर्शनप्रहातव्यः. यो मार्गविप्रतिपत्त्यालंबनः. स मार्गदर्शनप्रहातव्यः. यः शीलव्रताद्यालंबनः. स न मार्गविप्रतिपत्तिः. तथा न बाधते. यथा मार्गविप्रतिपत्त्यालंबनः. यस्माच् छीलव्रताद्यालंबन औदारिकः. न दूरगतः न दृढाशयः अल्पयत्नघात्यः. तद्विपर्ययान् मार्गविप्रतिपत्त्यालंबन इति. (V.9) ## इति. दृष्टित्रयस्वभावा विपर्यासा इति दर्शयति. सत्कायदृष्टेर् आत्मदृष्टिर् आत्मविपर्यास (##) इति. नात्मीयदृष्टिर् इत्य् अभिप्रायः. सकलेत्य् अपर इति. सकला सत्कायदृष्टिः आत्मदृष्टिर् आत्मीयदृष्टिश् चात्मविपर्यास इत्य् अर्थः. वैभाषिक आह. कथम् आत्मीयदृष्टिर् विपर्यास इति. न ह्य् आत्मीयविपर्यास इत्य् उच्यते. कथं च न भवितव्यम् इति परः. विपर्याससूत्राद् इति वैभाषिकः. [तिब्. 115a] अनात्मनि आत्मेति विपर्यास इति सूत्रवचनात्. न पुनर् आत्मीय इति. अस्त्य् एवं सूत्रनिर्देशः. न पुनर् असाव् आत्मदृष्टेर् अर्थांतरभूता. कथं कृत्वा. आत्मानम् एव तत्र पंचोपादानस्कंधेषु वाशिनं पश्यन्न् आत्मीयं पश्यतीति. न केवलम् आत्मानं पश्यत्य् आत्मीयम् अपि पश्यतीत्य् अर्थः. आत्मदृष्टिर् एवासौ द्विमुखीति. आत्मात्मीयमुखी एका द्रव्यतो ऽस्तीति अहंकारममकारमुखद्वयवतीत्य् अर्थः. अथाहम् इत्य् एतस्मात् प्रथमनिर्दिष्टान् ममेति षाष्ठीनिर्दिष्टं दृष्ट्यंतरं स्यात्. मया मह्यम् इत्य् एतद् अपि स्यात्. दृष्ट्यंतरम् इति प्रकृतं. मयेति तृतीयानिर्देशान् मह्यम् इत्य् च चतुर्थीनिर्देशात्. अनिष्टं चैतत्. तस्मात् सकलेति सिद्धं. कस्माद् अन्ये क्लेशा न विपर्यासा इति. सत्कायदृष्ट्यंतग्राहदृष्टिपरामर्शेभ्यो ऽन्ये उच्छेदमिथ्यादृष्टिशीलव्रतपरामर्शरागादयः. त्रिभिः कारणैर् इति. ## विपर्यासानां व्यवस्थानं. यत्रैतानि समस्तानि कारणानि संति. ते विपर्यासाः स्थापिताः. यत्र तु न समस्तानि. ते न विपर्यासा इत्य् उक्तं भवति. तन्मात्रशुद्ध्यालंबनाद् [तिब्. 115b] इति. यस्माच् छीलव्रतमात्रेण शुद्धिर् इत्य् आलंबते नितीरयति. तस्मान् नैकान्तविपर्यस्तः शीलव्रतपरामर्शः. न हि शीलव्रतं शुद्धिकारणं न भवति. केवलं तु न भवतीति. कथम् अस्य समारोपकत्वं. तन्मात्रेण शुद्धिकारणभावसमारोपात्. यद्य् असंतीरको न विपर्यासः यत् तर्हि सूत्र उक्तं. तत् कथं. न हि संज्ञा संतीरिका नापि चित्तं. द्वादश विपर्यासा इति. चतुर्षु विपर्यासेषु प्रत्येकं संज्ञाचित्तदृष्टिविपर्यासा इति. कथम् इत्य् उच्यते. अनित्ये नित्यम् इति विस्तरः एवं यावद् अनात्मन्य् आत्मेति. दुःखे सुखम् इति संज्ञादृष्टचित्तविपर्यासास् त्रयः. अशुचौ शुचीत्य् एत एव त्रयः. यावद् अनात्मन्य् आत्मेति एत एव त्रय इति. तत्राष्टौ दर्शनप्रहातव्या इति. अनित्ये नित्यम् इति संज्ञाचित्तदृष्टिविपर्यासास् त्रयः. अनात्मन्य् आत्मेति पुनस् त्रयः. दुःखे सुखम् इति दृष्टिविपर्यासः. अशुचौ शुचीति दृष्टिविपर्यास इति. चत्वारो भावनाप्रहातव्याः. कतम इत्य् आह. दःखे च (##) संज्ञाचित्तविपर्यासाव् अशुचौ चेति. दुःखे सुखम् इति संज्ञाचित्तविपर्यासौ द्वौ. अशुचौ शुचीति संज्ञाचित्तविपर्यासाव् अपरौ द्वाव् इति चत्वारः. अवीतरागस्यार्यस्येति. [तिब्. 116a] स्रोतआपन्नस्य सकृदागामिनश् च. तद्विपर्यासाव् अपीति. सत्त्वसंज्ञासमुदाचारात् सत्त्वचित्तसमुदाचाराच् च. तद्विपर्यासाव् अपि किं नेष्येते. सत्त्वालंबनसंज्ञाचित्तविपर्यासाव् अपि किं नेष्येते. आत्मविपर्यासाव् अपि किं नेष्येते इत्य् अभिप्रायः. किं कारणम् इत्य् आहुः. न हि स्त्रियाम् आत्मनि च विना सत्त्वसांज्ञया कामरागो युक्त इति. तस्माद् एताव् अप्य् अनात्मन्य् आत्मेति संज्ञाचित्तविपर्यासौ भावनाप्रहातव्याव् इति प्राप्तं. विस्तर इति वचनाद् एवं नेयं. दुःखे सुखम् इति अशुचौ शुचीति यावद् अनात्मन्य् आत्मेति संज्ञाविपर्यासश् चित्तविपर्यासो दृष्टिविपर्यासः प्रहीयत इति. तास्माद् दृष्टिसमुत्थे एव दृष्टिसंप्रयुक्ते एव संज्ञाचित्ते विपर्यासौ नान्ये. नादृष्टिसंप्रयुक्ते इत्य् अर्थः. एतद् उक्तं भवति. अस्त्य् असौ संज्ञाचित्तविभ्रमः. न तु विपर्यासः. यस्माद् असौ दृष्टिसमुत्थो न भवति. कस्माद् इत्य् आह. तत्कालभ्रांतिमात्रत्वाद् इति. स्त्रीदर्शनकाले भ्रांतिमात्रत्वाद् इत्य् अभिप्रायः. यस्मात् तत्कालम् एव दर्शनकालम् एवार्याणां भ्रांतिः. तथा मिथ्याज्ञानं भवति. अलातचक्रचित्रयक्षभ्रांतिवत्. [तिब्. 116b] यथा अलात आशु भ्रम्यमाणे तत्कालमात्रं चक्रम् इति भ्रांतिर् उत्पद्यते. न पश्चात्. चित्रलिखितं च यक्षं दृष्ट्वा तत्कालं भ्रांतिर् उत्पद्यते यक्ष इति. तद्वत्. आर्यस्यात्र परिध्यानान् मुहूर्तं सुखशुचिभ्रांतिः सत्त्वभ्रांतिर् वा. न त्व् असौ विपर्यासः. उक्तं हि भगवता धन्धाः खलु भिक्षवः श्रुतवत आर्यश्रावकस्य स्मृतिसंप्रमोषा उत्पद्यंते. अथ च पुनः क्षिप्रम् एवास्तं परिक्षयं पर्यादानं गच्छंतीति. यद्य् असौ संज्ञाचित्तभ्रमो न विपर्यासो यत् तर्हि स्थविरानन्देनेति विस्तरः. आर्येण वागीशेन स्थविरानन्द उक्तः. ## आर्यानन्दस् तं प्रत्याह. ## इति. स हि स्रोतआपन्नः. तस्य चानया गाथया विपर्यासास्तित्वं परिदीपितम् इति. तस्माद् इति विस्तरः. यस्मान् निकायांतरीयमतं वैभाषिकैर् आगमेन विरुध्यते. वैभाषिकमतं च निकायांतरीयैः. तस्मात् सर्व एवाष्टौ संज्ञाचित्तविपर्यासाः (##) शैक्षस्याप्रहीणा इत्य् अपरे. केचित् तृतीयपाक्षिकाः. सूत्रविरोधं च परिहरंति. कतरस्य सूत्रस्य. यद् इदं वैभाषिकैः सूत्रम् [तिब्. 117a] आनीतं. यश् च श्रुतवान् आर्यश्रावक इति विस्तरेण यावत् प्रहीयत इति. ते ऽपि चार्यसत्यानाम् इति विस्तरः. ते ऽपि चाष्टौ संज्ञाचित्तविपर्यासा आर्यसत्यानां दुःखादीनां यथाभूतज्ञानात् प्रहीयंते. न विना तेन यथाभूतज्ञानेन. इत्य् उपायसमाख्यानाद् उपायप्रवर्तनान् नास्ति तस्य सूत्रस्य विरोधः. यद् इदम् उक्तम् इदं दुःखम् आर्यसत्यम् अयं दुःखसमुदयो ऽयं दुःखनिरोधः इयं दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यम् इति. तन् न दर्शनमार्गम् एवाधिकृत्य. किं तर्हि. भावनामार्गम् अपीति. भावनामार्गो ऽपि ह्य् अनास्रवश् चतुरार्यसत्यालंबन एवेति. (V.10) प्रवृत्तिभेदाद् इति. आकारभेदाद् इत्य् अर्थः. अप्राप्ते विशेषाधिगम इति. समाधिसंनिश्रिताः सास्रवाश् चानास्रवाश् च धर्मा विशेषास् तस्याधिगमः साक्षात्करणं विशेषाधिगमः. तस्मिन्न् अप्राप्ते असंमुखीकृते. स विशेषाधिगमः प्राप्तो मयेत्य् अभिमानः. अगुणवतो गुणवान् अहम् इति. अगुणान्वितस्य गुणवान् अहम् अस्मीति विपरीतविषयो मानो मिथ्यामानः. मिथ्यामानाभिमानयोः कः प्रतिविशेषः. [तिब्. 117b] प्रतिलब्धविशेषाधिगमप्रतिरूपकगुणस्याभिप्राय इति सवस्तुको ऽभिमानः. मिथ्यामानस् तु निर्गुणस्य सतो गुणवान् अहम् अस्मीति निर्वस्तुकः. मानविधा इति. मानप्रकाराः. सदृशो हीनो ऽस्तीति मानविधा सडृशो ऽस्मीति मानविधा हीनो ऽस्मीति मानविधेति वक्तव्यं. दृष्टिसंनिश्रितास् त्रय इति. पृथग्जनम् अधिकृत्य दृष्टिसंनिश्रिता इत्य् उच्यंते. आत्मदृष्टिः पूर्वम् अहम् इति. पश्चाद् अनंतरम् इमे मानाः. अतिमानमानोनमाना यथाक्रमं एते भवंति. कथं श्रेयान् अहम् अस्मीति मानविधा दृष्टिसंनिश्रितो ऽतिमानः. 'सदृशो ऽस्मीति मानविधा दृष्टिसंनिश्रितो मानः हीनो ऽस्मीति मानविधा दृष्टिसंनिश्रित ऊनमानः. द्वितीयं त्रयम् एतत्प्रातिलौम्येन यथाक्रमं नेयं. अस्ति मे श्रेयान् अस्ति मे सदृशः अस्ति मे हीन इति दृष्टिसंनिश्रिता ऊनमानमानातिमानाः. तृतीयं नास्ति मे श्रेयान् नास्ति मे सदृशो नास्ति मे हीन इति. यथाक्रमं दृष्टिसंनिश्रिता मानातिमानोनमानाः. प्राकरणं तु निर्देशं परिगृह्येति. प्रकरणपादनिर्देशः. को ऽसौ. यो ऽसौ पूर्वम् उक्तः. हीनाद् विशिष्टो ऽस्मि [तिब्. 118a] समेन वेत्यादिनिर्देशः. श्रेयान् अस्मीति मानो ऽपि स्यात् हीनापेक्षया. हीनाद् विशिष्टो ऽस्मि समेन वेति मानलक्षणनिर्देशात्. अतिमानो ऽप्य् अयं स्यात् समापेक्षया. समाद् विशिष्टो ऽस्मीत्य् अतिमानलक्षणनिर्देशात्. मानातिमानो ऽप्य् अयं स्यात् विसिष्टापेक्षया. विशिष्टाद् (##) विशिष्टो ऽस्मीति मानातिमानलक्षणनिर्देशात्. सर्व इति ग्रहणम् अस्मिमानो ऽपि भावनाप्रहातव्यः. न केवलं शेषाः. शेषा अपि दर्शनप्रहातव्याः. न केवलम् अस्मिमान इति प्रदर्शानार्थं. नावश्यम् इति. प्रहीणं न समुदाचरतीति नियमः. तथा हि श्रद्धादिमिद्धदुःखेन्द्रियचक्षुर् आदयः प्रहीणा अपि संउदाचरंति. दर्शनहेयानाम् अन्तर्मुखत्वात्. भावनाहेयालंबनैव रागद्वेषमोहैर् विज्ञप्तिर् उत्थाप्यत इति. भावनाहेयम् एव वधादिपर्यवस्थानं. ## इति. आदिशब्देनादत्तादानकाममिथ्याचारमृषावादग्रहणं. तद् भावनाहेयं भावनाहेयधर्मालंबनत्वाद् इति. भावनाहेया वधादिकसत्त्वादयः एव धर्मा अस्यालंबनम् इति कृत्वा. सत्कायदृष्ट्यादयो ऽपि हि यद्य् अपि भावनाहेयान् धर्मान् आलंबंते न तु केवलं भावनाहेया इत्य् अतो न ते भावनाहेयाः. तत्र प्रार्थनेति. तत्र त्रैधातुक्याम् अनित्यतायां प्रार्थना. किं तत्रापि प्रार्थना भवति. [तिब्. 118a] भवतीत्य् आह. यथोक्तं सूत्रे. यावद् अयम् आत्मा जीवति तिष्ठति ध्रियते यापयति. तावत् सरोगः सगण्डः सशल्यः सज्वरः सपरिदाहकः. यतश् चायम् आत्मा उच्छिद्यते विनश्यति न भवति. इयतायम् आत्मा सम्यक् समुच्छिन्नो भवतीति. भवतृष्णायाः प्रदेशो गृह्यत इति. अहो बताहम् ऐरावणो नागराजः स्याम् इत्य् एवमादिका भवतृष्णा न समुदाचरति. आदिशब्देन कुवेरः स्यां स्त्री स्याम् इत्य् एवमादिका गृह्यते. प्रादेशग्रहणाद् इन्द्रः स्याम् इत्य् एवमादिका समुदाचरतीति दर्शितं भवति. (V.11) मानविधा अपि भावनाप्रहातव्याः सन्तीत्य् उक्तम् इति. ## इति वचनात्. ## पूर्वं भावनाहेयपरिग्रहणं कृतं. ## ## ## इत्य् अनेन ग्रन्थेन. संप्रति तेषां विधादीनां आर्यस्यासमुदाचार उच्यते. ## ## (##) आदिग्रहणेन यावद् भवतृष्णाया ग्रहणम् इति. वधादिपर्यवस्थानस्य विभवतृष्णायाः प्रदेशस्य भवतृष्णायाश् च ग्रहणम् इत्य् अर्थः. न संभवंति न समुदाचरंति. ## इति. तत्पूर्वकत्वेन तदुपबृंहितत्वात्. वधादिपर्यवस्थानं मिथ्यादृष्टिपुष्टं तदभ्यासेन कर्मफलापवादित्वात्. भग्नपृष्ठत्वात् तत्पोषकाभावेन भगन्पृष्ठत्वाद् [तिब्. 119a] इत्य् अर्थः. कौकृत्यं भावनाप्रहातव्यं. भावनाहेयधर्मालंबनत्वात्. (V.12, 13) ## इति. सर्वत्र गच्छंतीति सर्वत्रगाः. पंचापि निकायान् आलंबंत इत्य् अर्थः. पंचानाम् अपि निकायानां हेतुभावेनावतिष्ठन्त इत्य् अपरे. वक्ष्यति हि एषां प्रभावेनान्यनैकायिका अपि क्लेशा उपजायंत इति. एकादशानुशया इति विस्तरः. सप्त दृष्टयो दुःखदर्शनप्रहातव्याः सत्कायदृष्ट्यादयः पंच. समुदयदर्शनप्रहातव्ये द्वे दृष्टी मिथ्यादृष्टिपरामर्शदृष्टी इति सप्त. द्वे विचिकित्से दुःखसमुदयदर्शनप्रहातव्ये. द्वे अविद्ये दुःखसमुदयदर्शनप्रहातव्ये एव. एकदेशतो न साकल्यतः. ये ह्य् अविद्ये एतत्सर्वत्रगसंप्रयुक्ते. आवेणिक्यौ च. ते एव सर्वत्रगे भवतो न रागादिसंप्रयुक्ते. इत्य् एवम् एकादशानुशयाः सर्वत्रगाः. नवानुशयाः साकल्यतः. द्वाव् एकदेशत इति कृत्वा. धातुभेदेन तु त्रयस्त्रिंशत्. आवेणिकीति को ऽर्थः. एवम् आहुः. संपर्को वेणिर् इत्य् उच्यते न वेणिर् अवेणिः. पृथग्भाव इत्य् अर्थः. एवं ह्य् उक्तम् अवेणिर् भगवान् अवेणिर् भिक्षुसंघ [तिब्. 119b] इति. पृथग् भगवान् पृथग् भिक्षुसंघ इत्य् अभिप्रायः. अवेण्या चरत्य् आवेणिकी. नान्यानुशयसहचारिणीत्य् अर्थः. सकलस्वधात्वालंबनत्वाद् इति. यस्माद् एते सकलं स्वधातुम् आलंबंते. तस्मात् सर्वत्रगा इत्य् उच्यंते. कः सकलेनेति विस्तरः. कः सकलेन कामधातुना शुद्धिं प्रत्येति. अकारणं वा कारणतः सकलं कामधातुं प्रत्येतीत्य् अधिकृतं. तस्माच् छीलव्रतपरामर्शो न सर्वत्रग इत्य् अभिप्रायः. नोच्यते सकलं निरवशेषम् अनेकं भेदभिन्नं स्वधातुं युगपद् आलंबंते. अपि तु पंचप्रकारम् अपि सर्वयुगपद् आलंबंते. दुःखदर्शनप्रहातव्यं यावद् भावनाप्रहातव्यम् इति. प्रकारसर्वतायां सर्वशब्दो ऽयं द्रष्टव्य इत्य् एष वैभाषिकाणां परिहारः. यात्रात्मदृष्टिर् इति. पंचसूपादानस्कन्धेषु. तत्रात्मतृष्णा तेषाम् आत्माभिनिवेशवस्तुत्वात्. यत्राग्रशुद्धिदृष्टी. यत्र वस्तुनि पंचोपादानस्कंधलकषणे ऽग्रदृष्टिर् दृष्टिपरामर्शः. शुद्धिदृष्टिश् च शीलव्रतपरामर्शः. तत्र प्रार्थना तृष्णालक्षणा. तत्र तत्प्रार्थनेति केचित् पठंति. तत्र वस्तुनि तस्य (##) पुद्गलस्य प्रार्थना तत्प्रार्थनेत्य् अर्थः. तेन च मान इति. तेन च वस्तुना मानः. तद्द्वारेणोन्नतिर् इत्य् अर्थः. एवं सतीति. एवं तृष्णामानयोः सर्वत्रगत्वे सति. [तिब्. 120a] सत्कायदृष्ट्यादिवद् दर्शनभावनाहेयालंबनत्वात् एतद् उभयं तृष्णामानलक्षणं किं प्रहातव्यं केन प्रहातव्यं. किं दर्शनप्रहातव्यम् उताहो भावनयेति. ये यद्दर्शनहेयालंबनाः. ते तद्दर्शनहेया इति नियमं मनसिकृत्वा पृच्छति. अन्यथा हि सत्कायदृष्ट्यादिवद् एवैतद् उभयं दर्शनप्रहातव्यम् एव स्याद् इति किम् अत्र प्रष्टव्यं स्यात्. न हि सत्कायदृष्ट्यादयो न दर्शनभावनाहेयालंबनाः. न च ते न दर्शनहेया भवंतीति. अत्राचार्यः समाधिम् आह. भावनाप्रहातव्यं व्यामिश्रालंबनत्वाद् इति. यदि तृष्णामानौ दर्शनप्रहातव्यालंबनाव् एव स्यातां दर्शनप्रहातव्यौ. न तु एवम्. अतो व्यामिश्रालंबनत्वाद् भावनाप्रहातव्यौ. अवशिष्टा भावनहेया इति लक्षणनियमात्. अथ वेति. स एवाचार्यः परावृत्य पुनर् ब्रवीति. पुनर् अस्तु दर्शनप्रहातव्यम् इति. किम्. एतद् उभयम् इति वर्तते. कस्माद् इत्य् आह. दृष्टिबलाधानवर्तित्वाद् इति. दृष्टेर् बलाधानम् सामर्थ्यं. दृष्टिबलाधानेन वर्तितुं शीलम् अस्येति दृष्टिबलाधानवर्ति तदुभयं. तद्भावः. तस्मात्. तदुभयं [तिब्. 120b] दर्शनप्रहातव्यम् अस्त्व् इति. वैभाषिक इदानीं स्वपक्षं स्थापयति. स्वलक्षणक्लेशाव् एतौ न सामान्यक्लेशौ भवतः. तस्मान् न सर्वत्रगाव् इति. यत्रात्मदृष्टिः. तत्र तृष्णामानौ. न तु युगपत् सर्वस्मिन्. स्वलक्षणक्लेशत्वात्. एकदेशालंबनौ हि तौ. तस्मान् न सर्वत्रगौ. न चेत् सर्वत्रगौ. तेन यौ यद्दर्शनहेयालंबनौ. तौ तद्दर्शनहेयौ. परिशिष्टौ भावनाहेयाव् इति सिद्धं. कदाचित् विसभागम् एदं धातुम् आलंबते. कदाचिद् द्वाव् इति. कदाचित् त्रीं धातून् इति नोक्तम् एतत्. कामधातुस्थास् तु कदाचिद् विसभागम् एकरूपधातुम् आरूप्यधातुण् वालंबंते. कदाचिद् रूपारूप्यौ द्वाव् इति. आत्मात्मीयत्वेनाग्रहणाद् इति. यस्मात् तं ब्रह्माणं आत्मत्वेनात्मीयत्वेन न गृह्णाति. अतः सत्कायदृष्टिर् न भवति ब्रह्मणि सत्त्वदृष्टिः. यस्माच् चान्तग्राहदृष्टिः सत्कायदृष्टिसमुत्थिता. अतो नित्यदृष्टिर् अपि तस्मिन् ब्रह्मणि नांतग्राहदृष्टिर् इति. का तर्हीयं दृष्टिर् इति. येयं ब्रह्मणि सत्त्वदृष्टिः. नित्यदृष्टिश् च. नेयं दृष्टिः मिथ्याज्ञानं पुनर् एतद् इति. विपरीतालंबनत्वान् मिथ्याज्ञानम् एतत्. न हि सर्वा विपरीतालंबना प्रज्ञा दृष्टिर् इष्यते. अनात्मन्य् एवात्मेति विपरीता [तिब्. 121a] प्रज्ञा सत्कायदृष्टिर् इष्यते. तत्समुत्थापिता (##) च नित्यदृष्टिर् अंतग्राहदृष्टिः. नान्या. यैव ह्य् अहंकारस्य संनिश्रयीभवति. सैव सत्कायदृष्टिः. महाब्रह्मणि च सत्त्वदृष्टिर् अहम् इत्य् अहंकारस्य न संनिश्रयीभवति. तेनोक्तम् आत्मात्मीयत्वेनाग्रहणाद् इति. ## इति. वेदनादयः. प्राप्तयस् तु नैवम् अनेकफलत्वाद् इति. अनेकफलविपाकनिष्यन्दा हि प्राप्तयः प्राप्तिमतेत्य् उक्तं. अतो न सर्वत्रगधर्मप्राप्तयः सर्वत्रगा व्यवस्थाप्यंते. अत एवेति. यस्मात् सहभुवो ऽपि सर्वत्रगा अवस्थाप्यंते. तस्माच् चतुष्कोटिकं क्रियते. प्रथमा कोटिर् अनागताः सर्वत्रगा अनुशया इति. एते सर्वत्रगस्य स्वाभाव्यात्. न सर्वत्वगहेतुर् अनागतावस्थायां सर्वत्रगहेतोर् अनवस्थापनात्. द्वितीया अतीतप्रत्युत्पन्नास् तत्सहभुवः. सर्वत्रगसहभुवो ऽतीतप्रत्युत्पन्नत्वात् सर्वत्रगहेतुर् भवंति. न सर्वत्रगा अनुशयाः अननुशयस्वभावत्वात्. तृतीयचतुष्ठ्यौ योज्ये. तृतीयातीतप्रत्युत्पन्नाः सर्वत्रगा अनुशयाः. चतुर्थी तान् आकारान् स्थापयित्वा. तद्यथा अनागतास् तत्सहभुवः [तिब्. 121b] प्राप्त्यादयश् च. (V.14-16) #<षड् अनास्रवगोचरा># इति. षड् एवेत्य् अवधारणं. तस्मान् न रागादयो ऽनास्रवालंबना युज्यन्ते. ## इत्यादिवचनात्. अविद्या च ताभ्याम् इति. मिथ्यादृष्टिविचिकित्साभ्यां या संप्रयुक्ता. या चावेणिक्य् अविद्या. स एको ऽविद्यानुशय इति. त्रयो निरोधदर्शनप्रघातव्या अनास्रवालंबनाः. एवं मार्गदर्शनप्रहातव्या अप्य् एत एव त्रय इति षड् भूमौभूमौ भवंति. तद्गोचराणां विषय इति. तौ निरोधमार्गौ. गोचर एषाम् इति तद्गोचराः. तेषां. यथाक्रमं त्रयाणां. ## स्वभूमिनिरोधः ## आलंबनं. ## तु धर्मज्ञानपक्ष्यः षड्भूमिको ऽन्वयज्ञानपक्ष्यो नवभूमिको मार्गगोचराणाम् अपरेषां त्रयाणाम् अनुशयानाम् आलंबनं. कथं कृत्वा. निरोधालंबना एते त्रयानुशया नवभूमिका भवंति. कामावचरा यावद् भावाग्रिकाः. तेषां कामावचराणां कामावचरधर्मनिरोध एवालंबनं. प्रथमध्यानभूमिकानां प्रथमध्यानभूमिकधर्मनिरोध एवालंबनं. तेषां यावद् भवाग्रभूमिकानां भवाग्रभूमिकधर्मनिरोध (##) एवालंबनं. मार्गस् तु धर्मज्ञानपक्ष्यः [तिब्. 122a] षड्भूमिकः. अनागम्यध्यानांतरभूमिकश् चतुर्ध्यानभूमिकश् च. स सर्व एव कामावचराणां एषां त्रयाणाम् अनुशयानाम् आलंबनं. अन्वयज्ञानपक्ष्यः पुनर् नवभूमिकः. अनागम्यध्यानांतरचतुर्ध्यानाकाशविज्ञानाकिंचन्यायतनभूमिकः. स सर्व एव प्रथमध्यानभूमिकानाम् एषां त्रयाणाम् अनुशयानाम् आलंबनम्. एवं यावद् भवाग्रभूमिकानाम् इति. कस्मात् पुनः स्वभूमिनिरोध एव तद्गोचरालम्बनं. मार्गस् तु षड्भूमिको ऽपि नवभूमिको ऽपि वा तेषाम् आलंबनम् इत्य् अत्र हेतुं दर्शयति. मार्गो ह्य् अन्योन्यहेतुक इति. कथम् अन्योन्यहेतुकः. षड्भूमिको धर्मज्ञानपक्ष्यो मार्गो ऽधरभूमिकस्योर्ध्वभूमिकस्य वा समस्य विशिष्टस्य वा धर्मज्ञानपक्ष्यांतरस्यान्वयज्ञानपक्ष्यस्यापि च मार्गस्य हेतुर् भवति. सो ऽपि तस्यान्वयज्ञानपक्षो नवभूमिको योज्यः विस्तरेणैतद् व्याख्यातं ## इत्य् अत्र. तद् एवं कामावचरानां मार्गालंबनानाम् अनागम्यभूमिको धर्मज्ञानपक्ष्यो यावच् चतुर्थध्यानभूमिक आलंबनं. अन्वयज्ञानपक्ष्यो ऽपि मार्गो ऽनागम्यभूमिको यावद् आकिक्ंचन्यायतनभूमिकः प्रथमध्यानभूमिकानाम् एषां मार्गालंबनानाम् आलंबनम्. एवं यावद् भवाग्रभूमिकानाम् इति. यदि [तिब्. 122b] कामावचरा मार्गालंबना मिथ्यादृष्ट्यादयो रूपारूप्यप्रतिपक्षम् अपि निरोधमार्गाख्यं धर्मज्ञानम् आलम्बंते. सकलो ऽपि हि धर्मज्ञानपक्ष्यो ऽन्योन्यहेतुक इति. कस्मात् त एव मिथ्यादृष्ट्यादयो ऽन्वयज्ञानपक्ष्यम् अपि मार्गं नालंबंते धर्मज्ञानान्वयज्ञानयोर् अन्योन्यहेतुकत्वाद् इत्य् आह. यद्य् अपि धर्मज्ञानान्वयज्ञान इति विस्तरः. अन्वयज्ञानं न कामधातुप्रतिपक्ष इति. न ते तद् आलंबंते. धर्मज्ञानं तु कामधातुप्रतिपक्ष इति रूपारूप्यप्रतिपक्षम् अप्य् आलम्बते. धर्मज्ञानं तर्हीति विस्तरः. ## ## इति सिद्धान्ताद् धर्मज्ञानं रूपारूप्यप्रतिपक्षः तद्भावात् तद्भूमिकानां रूपारूप्यभूमिकानां मिथ्यादृष्ट्यादीनाम् आलंबनं भविष्यति. न तत् सकलम् इति विस्तरः. न तद् धर्मज्ञानं सकलं प्रतिपक्षो रूपारूप्यधात्वोः. किं तर्हि किं कारणं. दुःखसमुदयधर्मज्ञानयोर् भावनामार्गसंगृहीतयोर् एतदप्रतिपक्षत्वात्. रूपारूप्यधात्वोर् अप्रतिपक्षत्वाद् इत्य् अर्थः. अतो न रूपारूप्यावचराणां मिथ्यादृष्ट्यादीनां तद्धर्मज्ञानम् (##) आलंबनं. [तिब्. 123a] किं च नापि सकलयोर् इति विस्तरः. नापि सकलयो रूपारूप्यधात्वोस् तद्धर्मज्ञानं प्रतिपक्षः. किं कारणं. दर्शनप्रहातव्यानाम् अप्रतिपक्षत्वात्. ## इति वचनात्. अत्र निगमनं करोति इत्य् आद्याभावान् न भवत्य् आलंबनम् इति. दुःखसमुदयनिरोधमार्गाणाम् आद्ययोर् दुःखसमुदयधर्मज्ञानयोर् यथोक्तरूपारूप्यप्रतिपक्षत्वं प्रत्य् अभावात्. रूपारूप्यावचराणां दर्शनभावनाप्रहातव्यानां चाद्येषु दर्शनप्रहातव्येषु प्रतिपक्षत्वं प्रति तस्य धर्मज्ञानस्याभावात्. न तद्भूमिकानां मिथ्यादृष्ट्यादीनां मार्गालंबनानां रूपारूप्यभूमिकानां धर्मज्ञानम् आलंबनं भवति. तद् एव त्रैधातुकान् अष्टादशानास्रवालंबनान् अपास्य शेषा अशीतिर् अनुशयाः सास्रवालंबना इति स्थापितं. न वर्ज्यनीयः स्याद् इति. न प्राप्तिच्छेदेन प्रहेयः स्याद् इत्य् अर्थः. यथा कुशलो धर्मच्छन्दो ऽभिलाषरूपः सम्यग्दृष्टिर् इति न प्राप्तिच्छेदेन प्रहेयः. तद्वद् अयं स्यात्. अतो नानास्रवालंबनः. ## इति. नवाघातवस्तुलक्षणव्यतीतत्वान् निरोधमार्गयोर् नात्र द्वेषः. भूतार्थशुद्धित्वाद् [तिब्. 123b] इति. भूतार्थेन शुद्धिर् निरोधः. क्लेशमलप्रहीणत्वात्. मार्गो ऽपि परमार्थशुद्धिः परमार्थेन शुध्यत्य् अनयेति कृत्वा. यस् तयोः शुद्धिर् इति ग्राहो न शीलव्रतपरामर्श इति युज्यते व्यवस्थापयितुं. अग्रौ च ताव् इति. भूतार्थशुद्धित्वात् तौ निरोधमार्गौ अग्रौ. अपि च परामर्शौ यद्य् अनास्रवालंबनौ स्यातां सम्यग्दृष्टिलक्षणं भजेतां. शुद्धत्वाद् अग्रत्वाच् चानास्रवाणाम्. अतश् च न दर्शनहेयौ स्यातां अग्रौ हीने च वस्तुन्य् अग्र इति ग्राहो दृष्टिपरामर्शो युज्यते. न चैवं निरोधमार्गाव् इति. न तयोर् अग्रग्राहो दृष्टिपरामर्शो भवति. (V.17, 18) कत्य् आलंबनतो ऽनुशेरते. कति संप्रयोगत एवेति. कत्य् आलंबनत एवेति नावधारणेन पृच्छति. यस्माद् य आलंबनतो ऽनुशेरते. ते ऽवश्यं संप्रयोगतो ऽनुशेरते इति. ये तु संप्रयोगत एवानुशेरते. ते नालंबनतो ऽनास्रवविसभागभूम्यालंबना अनुशया इति. आनुगुण्यर्थो ऽत्रानुशयार्थः. न तद्भूमिकाः प्रत्ययास् तदुपपत्तये आनुगुण्येन वर्तन्त इति. न च ते तदनुगुणा इति. न च ते निरोधादयः तेषां मिथ्यादृष्ट्यादीनां अनुगुणाः. वातिकस्य रूक्षाननुशयनवत्. यथा वातिकस्य रूक्षं नानुशेत इत्य् उक्ते न कायस्यानुगुण्येन वर्तत इति गम्यते. (##) पूर्वस्मिंस् तु पक्षे प्रतिष्ठालाभार्थो न तेषु प्रतिष्ठां लभत इति वचनात्. [तिब्. 124a] ## (V.19) तच् च तयोर् नास्तीति. तच् च दुःखं तयोः रूपारूप्यधात्वोर् नास्ति. कस्मात्. परव्याबाधहेत्वभावात्. परव्याबाधस्य हेतुर् व्यापादादिः. तस्याभावात्. एतद् अग्रं दृष्टिगतानाम् इति. एतद् विशिष्टं दृष्टिप्रकारेभ्यः. नातिसावद्यम् इत्य् अर्थः. मोक्षो मार्गोपनिषत् उच्छेदस् तु निर्हेतुको ऽभिप्रेत इति भ्रांतेः सावद्यम् उच्छेददर्शनम् इति विशेषः. स्वद्रव्यसंमूढत्वाद् इति. स्वसंततिपतितानाम् उपादानस्कंधानाम् आत्मात्मीयत्वेन ग्रहणात् स्वद्रव्यसंमूढा सत्कायदृष्टिः. तेषाम् एव शाश्वतोच्छेदान्तग्राहदृष्टिर् अपि तथैव. यथा च ते दृष्टी. तथा तत्संप्रयोगिन्य् अप्य् अविद्येति. अपरपीडाप्रवृत्तत्वाच् च. किम्. अव्याक्टे सत्कायांतग्राहदृष्टी इति प्रकृतं. ते हि न काचिद् अपि परपीडां कुरुतः. स्वर्गतृष्णास्मिमानयोर् अप्य् एष प्रसंग इति. स्वर्गतृष्णाया अस्मिमानस्य च दानादिभिर् अविरोधात् स्वद्रव्यसंमूढात्वाद् अपरपीडाप्रवृत्तत्वाच् चाव्याकृतत्वप्रसंगः. न चेष्यते. तस्मान् नैभिः कारणैर् अनयोर् अव्याकृतत्वम् इत्य् अनेनाभिप्रायेण पूर्वाचार्यमतम् [तिब्. 124b] उपन्यस्यति. सहजा सत्कायदृष्टिर् इत्यादि. विकल्पिता त्व् अकुशलेति. यात्मवादिभिः कपिलोलूकादिभिर् विकल्पिता. सा नाव्याकृता. किं तर्हि. अकुशलेति. अन्तग्राहदृष्टिर् अपि. या तैर् विकल्पिता. साप्य् अकुशला. तत्पूर्वकत्वात् तु सा तुल्यवार्त्तेत्य् अनुक्तापि गम्यत एव. #<शेषास् त्व् इहाशुभा># इति. इहेति. कामावचरशेषाभिसंग्रहार्थं. कामधातौ सत्कायदृष्ट्यादिशेषाः क्लेशा अकुशला एवेत्य् अवधार्यते. (V.20) कत्य् अकुशलमूलानि कति नेति. एषाम् अष्टानवतेर् अनुशयानाम् इत्य् अनुवृत्तत्वेनैवं विवर्जनं क्रियते. ## इति. कामधातौ ये रागप्रतिघमोहाः. ते सर्व एव पंच प्रकारा अप्य् अकुशलमूलानि. कुशलमूलविपक्षेण व्यवस्थानात्. नान्ये ऽनुशया इति. मूढिर् इति मोहपर्यायः. सर्वो मोहः अन्यत्र सत्कायांतग्राहदृष्टिसंप्रयुक्तान् मोहाद् इति. कथम् इह न सूत्रितं लभ्यते. ## इत्य् अधिकाराद् एकदेशनिर्देशात्. अत एवोच्यते. यद्य् अकुशलं चाकुशलस्यैव च मूलम् इष्टम् इति. एत एवेत्य् अवधारणाच् छेषा अनुशया मिथ्यादृष्ट्यादयो (##) नाकुशलमूलानीति सिद्धं. (V.20cd, 21) ## एषाम् एवाष्टानवतेर् अनुशयानां. ## [तिब्. 125a] त्रिग्रहणं बहिर्देशकमताद् विशेषणार्थः. त्रीण्य् एव न चत्वारीति दर्शितं भवति. कतमानि त्रीणीत्य् आह. ## सेति अव्याकृततां दर्शयतीति. अव्याकृतमूलानीति. अनेनाव्याकृतशब्देन केवलेन तृष्णाविद्यामतयो विशेषिता इति दर्शयति. अत्र च मतिर् अक्लेशस्वभावाप्य् अव्याकृतमूलम् इतीष्यते वैभाषिकैः. या काचिद् अव्याकृता तृष्णेति. आस्वादनासंप्रयुक्तेषु ध्यानारूप्येषूपपत्तिकाले वा विमानादिषु संभवतः. या काचिद् अविद्या रूपारूप्यधात्वोः कामधातौ च सत्कायांतग्राहदृष्टिसंप्रयोगिणीति. एवं प्रज्ञा च या काचिद् अव्याकृता. अंततो विपाकजापि. कामधातौ विपाकजैर्यापथिकशैल्पस्थानिकनिर्माणचित्तसंप्रयुक्ता सत्कायांतग्राहदृष्टिसंप्रयुक्ता च रूपारूप्यधात्वोः सर्वक्लेशसंप्रयुक्ता प्रज्ञा. विपाकजादिसंप्रयुक्ता च यथासंभवम् अव्याकृता प्रज्ञा. द्वैधवृत्तेर् इति. द्विधाभावो द्वैधं. द्वैधे वृत्तिः. तस्याः. न विचिकित्सा मूलं भवितुम् अर्हति. द्वैधवृत्तितश् चलत्वात्. उन्नतिलक्षणेनेति [तिब्. 125b]. उन्नतेर् लक्षणं. तेन. ऊर्ध्ववृत्तिर् भवति. तस्मान् न मानो मूलं भवितुम् अर्हति. मूलानि स्थिराण्य् अधोवृत्तीनि चेति. मूलवैधर्म्यान् न विचिकित्सा मूलम् अस्थिरत्वात्. न मानो ऽनधोवृत्तित्वाद् इति वक्तव्यं. ते इत्य् अव्याकृताः. अव्याकृता तृष्णेति. रूपारूप्यधात्वोः. दृष्टिर् अपि तयोश् च कामधातौ च सत्कायांतग्राहदृष्टिस्वभावा. अविद्यापि कामधातौ तत्संप्रयोगिण्य् एव. रूपारूप्यधात्वोश् च सर्वा. तृष्णादृष्टिमानोत्तरध्यायिन इति. य आस्वादनासंप्रयुक्तध्यानध्यायी. स तृष्णोत्तरध्यायी. यो ध्याननिश्रयेण शाश्वतादिदृष्टिम् उत्पादयति. स दृष्ट्युत्तरध्यायी. मानोत्तरध्यायी च. यस् तेन मन्यते लाभ्य् अहम् अस्य ध्यानस्य नान्ये तथेति. स मानोत्तरध्यायी. तत्र तृष्णोत्तरं तृष्णोपरिकं. ध्यातुं शीलम् अस्येति तृष्णोत्तरध्यायी. अथ वा. तृष्णोत्तरश् च तृष्णाधिक इत्य् अर्थः. ध्यायी च तृष्णोत्तरध्यायी. एवं दृष्ट्युत्तरध्यायी च. मानोत्तरध्यायी च. ते चाविद्यावशाद् भवंतीति. ते च त्रयो ध्यायिनो ऽविद्यावशाद् अविद्यायोगात् तथा भवंति. अतो ऽविद्याप्य् अव्याकृतमूलम् [तिब्. 126a] इति. समापत्तिसमापन्नानां च एताः क्लेशसमुदाचारावस्थाः अव्याकृतानां धर्माणां मूलं कारणम् इति. (##) (V.22) अव्याकृतसंबन्धेन पर्यनुयुंक्ते. यानि सूत्रे चतुर्दशाव्याकृतवस्तूनीति विस्तरः. शाश्वतो लोकः. अशाश्वतो लोकः. इत्य् एवमादि. किं तान्य् अव्याकृतत्वाद् इति. किं तानि नैव कुशलानि नाकुशलानीत्य् अव्याकृतत्वात्. नाव्याकृतवस्तून्य् अपदिश्यंते. स्थापनीयप्रश्नो ऽव्याकृत इति. यः स्थापनीयत्वेन न व्याकृतो न कथितः. सो ऽव्याकृतः प्रश्नः. तस्य वस्त्व् अधिष्ठानम् इत्य् अव्याकृतवस्तु. तत्प्रसंगेनेदम् उपन्यस्यते. चतुर्विधो हि प्रश्न इति विस्तरः. ## इति. मरणवद् उत्पत्तिवद् विशिष्टवद् आत्मान्यतादिवद् इति. यथासंख्यम् एकांशव्याकरणादिषूदाहरणानि. मरिष्यंतीति मरणोदाहरणम् एकांशव्याकरणे. सक्लेशा जनिष्यंते न निःक्लेशा इत्य् उत्पत्त्युदाहरणं विभज्यव्याकरणे. कान् अधिकृत्य प्रश्नयसीति विशिष्टतोदाहरणं परिपृच्छाव्याकरणे. किम् अन्यः स्कन्धेभ्यः सत्त्व इति [तिब्. 126b] आत्मान्यतोदाहरणं स्थापनीयव्याकरण इति. किं सर्वसत्त्वा मरिष्यंतीत्य् एकांशेन व्याकर्तव्यम् इति. यथोक्तं भगवता अल्पकं भिक्षवो मनुष्याणां जीवितं. गमनीयः सम्परायः. चरितव्यं कुशलं. नास्ति जातस्यामरणम् इति. किम् अन्यः स्कन्धेभ्यो सत्त्वो ऽनन्य इति स्थापनीय इति. यथोक्तं भगवता. किं तु भो गौतम स करोति स प्रतिसंवेदयते. अव्याकृतम् एतत् ब्राह्मण. अन्यः करोत्य् अन्यः प्रतिसंवेदयते. अव्याकृतम् एतद् ब्राह्मण. स करोति स प्रतिसंवेदयत इति पृष्टो ऽव्याकृतम् एतद् इति वदसि. अन्यः करोति अन्यः प्रतिसंवेदयत इति पृष्टो ऽव्याकृतम् एतद् इति वदसि. तत् को ऽत्र खल्व् अस्य भवतो गौतमस्य भाषितस्यार्थः. स करोति स प्रतिसंवेदयत इति ब्राह्मण शाश्वताय परैति. अन्यः करोति अन्यः प्रतिसंवेदयत इति उच्छेदाय परैति. एतावंताव् अनुगम्य तथागतो मध्यया प्रतिपदा धर्मं देशयतीति. अपर आहेति भदंतरामः. इदम् अप्य् एकांशेन व्याकर्तव्यं. न सर्वे जनिष्यंत इति. न केवलम् इदम् एकांशेन व्याकर्तव्यं. सर्वे सत्त्वा मरिष्यंतीति यस् तु पृच्छेद् इति विस्तरेणाचार्यः. यस् तु पृच्छेद् अनेन प्रकारेण ये मरिष्यंति. किं ते जनिष्यंत इति. तस्य विभज्यव्याकरणं स्यात्. न सर्व जनिष्यंते. किं तर्हि. सक्लेशा जनिष्यंते. न निःक्लेशा [तिब्. 127a] इति. तस्माद् यद् उक्तम् इदम् एकांशेन व्याकर्तव्यं न सर्वे जनिष्यंत इति. तन् नोपपद्यते. तेन युज्यत एव वैभाषिकोदाहरणम् इत्य् अभिप्रायः. स एव भदन्तराम आह. मनुष्येषु चोभयम् अस्ति. हीनत्वं विशिष्टत्वं च. एतद् उभयम् आपेक्षिकम् अस्तीत्य् उभयम् एकांशेन व्याकर्तव्यं तत्यथा किं (##) विज्ञानं कार्यं कारणम् इति प्रश्न एकांशेन व्याक्रियते. हेतुफलापेक्षया कारणं कार्यं चेति. तत्र यद् उक्तं किं मनुष्यो हीनो विशिष्ट इति. परिपृच्छ्य व्याकर्तव्यं कान् अधिकृत्य प्रश्नयसीति. तद् अयुक्तं. यस्माद् अयम् एकांशेन व्याकरणीयः प्रश्न इति. एकांतेन तु पृच्छत इत्य् आचार्यो वैभाषिकपक्षं समर्थयति. एकांतेन तु पृच्छतः किं मनुष्यो हीन एव विशिष्ट एवेति. नैकांतव्याकरणाद् धीन इति वा विशिष्ट इति वा. विभज्यव्याकरणं युज्यते कान् अधिकृत्य प्रश्नयसीति. तत्र तद् उक्तं मनुष्येष्व् एवोभयम् अस्तीति विस्तरेण. तद् अयुक्तं. स एवाह. स्कंधेभ्यो ऽन्यः सत्त्व इति सर्वं. यस् तु स्थापनीय इत्य् आचार्यः वैभाषिकनयेनोक्तम् [तिब्. 127b] एतच् चतुर्विधस्योदाहरनं. आभिधार्मिका आहूर् इति. षट्पादभिधर्ममात्रपाठिनः. दुःखप्रज्ञप्तिर् यावन् मार्गप्रज्ञप्तिर् इति. चतुर्णाम् आर्यसत्यानां प्रज्ञप्तिः यथासूत्रं. अर्थोपसंहितत्वाद् इति. अर्थप्रतिसंयुक्तत्वाद् इत्य् अर्थः. एतद् एव शठस्येति. एतद् एव विभज्यव्याकरणीयप्रश्नवचनं. शठस्य विहेठनाभिप्रायस्य प्रष्टुः परिपृच्छाव्याकरणं वेदितव्यं. भदन्तराम आह. यदा ताव् इति विस्तरः. यदा तौ शठाशठौ न किंचित् पृच्छतः. केवलम् अध्येषयतो धर्मान् वदेति. तयोश् च शठाशठयोर् न किंचिद् व्याक्रियते इमे धर्मा रूपादयः सविस्तरप्रभेदा इति. केवलं परिपृछ्येते कतमान् वदामीति. तद् कथम् अनयोः शथाशठयोः प्रश्नो भवति. कथं च व्याकरणम् आभिधार्मिकस्य. यो हीति विस्तरेणाचारः. यो हि पन्थानं ब्रूहीति तदनभिज्ञ आह. किं तेन पंथा न पृष्टो भवति. अध्येषणमुखेनैवास्य इत्य् अभिप्रायः. यथा हि पन्थानं ब्रूहीति ब्रुवतोक्तं भवति कतमः पन्था इति. एवं धर्मान् वदेति ब्रुवतोक्तं भवति कतमे धर्मा इति. परिपृच्छ्यैव च व्याकरणात् बहवो धर्माः कतमान् वदामीति परिपृच्छ्यैव तस्य प्रश्नस्य तेषां वा धर्माणां व्याकरणात्. धर्मबहुत्वं व्याकृतम् इति कृत्वा. कथं न परिपृच्छाव्याकरणम् इति. परिपृच्छ्यव्याकरणम् [तिब् 128a] इत्य् अर्थः. तत्र यद् उक्तं तयोश् च न किंचित् व्याक्रियते केवलं परिपृछ्येते यावत् कथं च व्याकरणम् इति. तद् अयुक्तं. आचार्य आह. सूत्रान्ताद् एवेति विस्तरः. एवं तु सूत्रे व्याकृतं. संस्कृतेन व्यवस्थाप्य पठ्यते. संचेतनीयं कर्म कृत्वा किं प्रतिसंवेदयते. किं सुखं दुःखम् अदुःखासुखम् इत्य् एवं पृष्टेन विभज्यव्याकरणीयः (##) प्रश्नः. संचेतनीयस्य कुशलादिभेदात्. कुशलसास्रवं संचेतनीयं कर्म कृत्वा सुखम् अदुःखासुखं वा प्रतिसंवेदयते. अकुशलसंचेतनीयं कर्म कृत्वा दुःखं प्रतिसंवेदयत इति. सचेद् एवं वदेद् औदारिकम् इति रूपि. विस्तरः प्रभेदो न भवति यावद् अन्यो जीव इति. यावच्छब्देन सर्वं वक्तव्यं. न भवति तथागतः परं मरणाद्. भवति च न भवति च तथागतः परं मरणात्. नैव भवति न न भवति तथागतः परं मरणात्. स जीवस् तच् छरीरम्. अन्यो जीवो ऽन्यच् छरीरम् इति. (V.23, 24) स तेन तस्मिं संयुक्त इति. पुद्गलस् तेनानुशयेन बद्ध इति ज्ञायत एवेत्य् अर्थः. स्वलक्षनाक्लेशाश् [तिब्. 128b] चेति. स्वलक्षणं सुखवेदनीयादि वस्तु. तत्र रागः सुखवेदनीयम् एव वस्तु आलंब्योत्पद्यत इति. स्वलक्षणक्लेश इत्य् उच्यते. तेन सुखवेदनीयेन वस्तुनालंब्यमानेनोन्नतिर् भवतीति मानो ऽपि स्वलक्षणक्लेशः. तथा दुःखवेदनीयं वस्त्व् आलंब्य प्रतिघ उत्पद्यत इति प्रतिघो ऽपि स्वलक्षणक्लेश इत्य् उच्यते. सामान्यक्लेशाश् च. दृष्टिविचिकित्सादयः सामान्याः सामान्येन वा क्लेशाः सामान्यक्लेशाः. एते ह्य् अविशेषेण सुखवेदनीयादिके वस्तुन्य् उत्पद्यंत इति. अतस् तद् आलंब्य उत्पन्नाः सामान्यक्लेशा इत्य् उच्यंते. ## इति. अतीतवर्तमानैः. रागप्रतिघमाना यस्मिं वस्तुन्य् उत्पन्ना इति विस्तरः. एते रागादयः षड्विज्ञानकायिका अप्य् अविशेषाभिध्यानाद् यथायोगं यस्मिं वस्तुन्य् उत्पन्नास् त्रैयध्विके दुःखदर्शनप्रहातव्ये यावद् भावनाप्रहातव्ये. न च प्रहीणाः. तस्मिन् वस्तुनि तै रागादिभिः संयुक्तः. दाम्नेव बलीवर्दः कीलके. एते हि स्वलक्षणक्लेशत्वान् न सर्वस्य पुद्गलस्यावश्यं सर्वत्रोत्पद्यन्त इति. कस्यचित् कस्मिंश्चिद् उत्पद्यंत इत्य् अर्थः. अतो ## इति तद्विशेषणं. अप्रहीणा इति विशेषणं. यस्माद् यै रागादिभिर् यस्मिन् वस्तुनि [तिब्. 129a] संयुक्त आसीत्. यदि ते प्रहीणा भवेयुर् न तैः सर्वत्र संयुक्तः. प्रहीणेन निरनुशयविषयत्वात्. ## इति मानसग्रहणं. ## इति पंचविज्ञानकायिकानाम् अन्यथा व्यवस्थाप्यमानत्वात्. रागप्रतिघविशेषणं (##) चैतत्. मानस्यावश्यं मानसत्वात्. एभिर् अनागतैः सर्वत्र त्रैयध्विके पंचनैकायिके ऽपि यथास्वं संयुक्तः. न हि तत् सास्रस्वं वस्तु. यत् स्वलक्षणक्लेशेनापि रागेण न सरागं. द्वेषेन च न सद्वेषं. मानेन च न समानं. सर्वसास्रववस्त्वालंबना हि यथास्वं अपरिमिता अनागता रागादयो भवंति. अन्यै रागप्रतिघैर् अनागतैर् अनागत एव वस्तुनि संयुक्त इति. सर्वे चित्तचैत्ता आलंबने नियता इति. तैर् उत्पत्तिधर्मिभिर् अनागत एव वस्तुनि संयुक्तः. वर्तमानविषयत्वात् पंचानां विज्ञानकायानां. रागप्रतिघैर् इति मानवचनं मानानां मानसत्वात्. ## इति वचनात्. पंचविज्ञानकायिकैर् अपि न केवलं मानसैर् इत्य् अपिशब्दो द्योतयति. तैर् अनुत्पत्तिधर्मिभिः सर्वत्र वस्तुनि त्रैयध्विके संयुक्तः. एते ह्य् अनुत्पत्तिधर्मिणो ऽनागत एवाध्वनि व्यवतिष्ठंते. [तिब्. 129b] एषां चालंबनानि संचरंति. ससंप्रयोगा हि क्लेशाः सुवर्चलावद् अनुत्पत्तिधर्मिणो विषयाभिमुखा एवावतिष्ठंते. तथा ह्य् अनुत्पत्तिधर्मिणो नैवालंबनम् आलंब्योत्पद्यंत इति. अतः केषांचिद् आलंबनम् अतीतं. केषांचिद् वर्तमानं. केषांचिद् अनागतं भवति. न ह्य् आलंबनानुत्पत्तित एव तेषाम् अनुत्पत्तिः. किं तरि. प्रत्ययवैकल्यात्. अवस्थाफलं हि सामग्र्यं न द्रव्यफलम् इति सिद्धांतः. #<शेषैस् तु सर्वैः सर्वत्र संयुत># इति. त्रैयध्विकैर् अपि दृष्ट्यादिभिर् अनेकनैकायिकैर् अपि त्रैयध्विके पंचप्रकारे ऽपि वस्तुनि संयुतः संयुक्त इत्य् अर्थः. किं कारणम् इत्य् आह. सामान्यक्लेशत्वाद् इति. एते हि सर्वस्य सर्वस्मिन् संभवंति. पंचोपादानस्कंधालंबनत्वात्. (V.25) कथं तत्र तेन च संयुक्त इति. कथम् अतीतानागते वस्तुनि. तेन चातीतानागतेनानुशयेन संयुक्त इति. विसंयुक्तो वा. कथं वा अप्रहीणप्रहीणावस्थायां व्यवस्थाप्यंते. संस्कृतलक्षणयोगाद् इति. यस्मात् संस्कृतलक्षणानि जात्यादीनि संस्काराणाम् अर्थसंचाराय प्रवर्तन्ते. अतस् तेषां अशाश्वतत्वं प्रतिज्ञायते. रूपं चेद् भिक्षव इत्य् अस्य सूत्रस्यायम् आदितः पाठः. रूपम् अनित्यम् अतीतानागतं. कः पुनर् वादः प्रत्युत्पन्नस्य. एवंदर्शी श्रुतवान् आर्यश्रावकः अतीते रूपे ऽनपेक्षो भवति. अनागतं रूपं नाभिनन्दति. प्रत्युत्पन्नस्य रूपस्य निर्विदे [तिब्. 130a] विरागाय निरोधाय प्रतिपन्नो भवति. अतीतं चेद् भिक्षवो रूपं नाभविष्यन् न श्रुतवान् आर्यश्रावको अतीते रूपे ऽनपेक्षो ऽभविष्यत्. यस्मात् तर्ह्य् अस्त्य् अतीतं रूपं. तस्माच् (##) छ्रुतवान् आर्यश्रावको अतीतरूपे ऽनपेक्षो भवति. अनागतं चेद् रूपं नाभविष्यन् न श्रुतवान् आर्यश्रावको ऽनागतं रूपं नाभ्यनन्दिष्यत्. यस्मात् तर्ह्य् अस्त्य् अनागतं रूपं. तस्माच् छ्रुतवान् आर्यश्रावको ऽनागतं रूपं नाभिनन्दति. प्रत्युत्पन्नं चेद् भिक्षवो रूपं नाभविष्यद् इति विस्तरः. न श्रुतवान् आर्यश्रावको ऽतीते रूपे ऽनपेक्षो ऽभविष्यद् इति. निर्विषयत्वाद् वैराग्यकाले ऽतीतविषयापेक्षार्यश्रावकस्यानपेक्षा मतिर् न स्याद् इत्य् अर्थः. यदातीतं रूपम् अपेक्ष्यते. तदा तत्रासक्तिर् इति. अभ्यनन्दिष्यद् इत्य् अभ्यलषिष्यत्. प्रत्युत्पन्नं चेद् भिक्षवो रूपं नाभविष्यन् न श्रुतवान् आर्यश्रावकः प्रत्युत्पन्नस्य रूपस्य निर्विदे विरागाय निरोधाय प्रतिपन्नो ऽभविष्यद् इत्य् एतन् नोक्तम् उभयपक्षप्रसिद्धत्वात्. ## इति पूर्वं कण्ठत उक्तम् इति प्रदर्शितम्. इदानीम् अर्थतो न कण्ठत इति विशेषः. [तिब्. 130b] न द्वयं प्रतीत्य मनोविज्ञानं स्यात्. यद् अतीतानागतालंबनम् इति विशेषः. ततो विज्ञानम् एव न स्यात् आलंबनाभावाद् इति. विज्ञेये सति विज्ञानम् इति कृत्वा. साधनं चात्र. सदालंबनम् एव मनोविज्ञानम्. उपलब्धिस्वभावत्वात्. चक्षुर्विज्ञानवद् इति. ## इति. विद्यमानस्वलक्षणं शुभाशुभम् अतीतं कर्म. विपक्तिकाल उत्पद्यमानफलत्वात्. वर्तमानधर्मवद् इति. (V.26) भावान्यथात्वं भवतीति. अतीतानागतप्रत्युत्पन्नस्य भावस्यान्यथात्वं भवतीत्य् अर्थः. न द्रव्यान्यथात्वं. न रूपादिस्वलक्षणस्यान्यथात्वम् इत्य् अर्थः. अनागतो हि वर्तमानम् अध्वानं प्रतिपद्यमानो ऽनागतभावं जहाति. वर्तमानभावं प्रतिलभते. वर्तमानो ऽप्य् अतीतं. सुवर्णं क्षीरं चेति दृष्टांतद्वयं यथाक्रमं आकृतिगुणान्यथात्वज्ञापनार्थं. लक्षणान्यथिकस्य लक्षणवृत्तिलाभापेक्षो व्यवहारः. अत एवाह. धर्मो ऽध्वसु प्रवर्तमानो ऽतीतो ऽतीतलक्षणयुक्तः. अनागतप्रत्युत्पन्नाभ्यां लक्षणाभ्याम् अवियुक्त इति विस्तरः. यद्य् अनागतम् अतीतप्रत्युत्पन्नाभ्यां वियुक्तं स्यात्. एवं सति नानागतम् एवोत्पन्नम् अतीतम् वेति स्यात्. अथातीतम् अनागतप्रत्युत्पन्नाभ्यां वियुक्तं स्यात्. नानागतं वर्तमानं चातीतं स्यात्. वर्तमानम् अतीतानागताभ्यां वियुक्तं स्यात्. अनागतम् एव वर्तमानं वर्तमानम् एवातीतं स्यात् लब्धवृत्तिना हि लक्षणेन युक्तो व्यवस्थाप्यते. तदन्येनावियुक्तो न विरहित इत्य् अर्थः. अत एवोदाहरति. (##) तद्यथा. पुरुष एकस्यां स्त्रियां रक्तः [तिब्. 131a] शेषास्व् अविरक्त इति. एकस्यां स्त्रियाम् अस्य रागाध्यवसानं वर्तते. शेषासु स्त्रीषु रागप्राप्तिर् एवास्ति. न समुदाचार इति. अवस्थान्यथिकस्यावस्थापेक्षो व्यवहारः. यस्याम् अवस्थायां सो धर्मः कारित्रं न करोति. तस्याम् अनागत उच्यते. यस्यां करोति. तस्यां वर्तमानः. यस्यां कृत्वा निरुद्धः. तस्याम् अतीत इत्य् अवस्थां अवस्थां प्राप्य अन्यो ऽन्यो निर्दिश्यते. अनागतावस्थां प्राप्यानागतो यावद् अतीतावस्थां प्राप्यातीत इति. अवस्थान्तरतः. न द्रव्यांतरत इति अभिन्नलक्षणो ऽनागताद्यवस्थाप्राप्तो ऽनागतादिशब्दनिर्देशः केवलं भवतीत्य् अर्थः. अत एवोदाहरति. यथैका वर्तिकेति विस्तरः. यथैका गुलिका एकांके निक्षिप्ता एकस्थाने स्थापिता एकम् इत्य् उच्यते. एवं शतांके शतं. सहस्रांके सहस्रम् इत्य् उच्यते. अवस्थांतरापेक्षया. न पुनस् तस्याः स्वभावान्यथात्वं. किं तर्हि. स्थानांतरविशेषात् संख्याभिद्योतकं संज्ञांतरम् उत्पद्यत इति. पूर्वापरम् अपेक्ष्यान्योन्य उच्यत इति. पूर्वम् अपरं चापेक्ष्यतीतानागतवर्तमाना उच्यंत इत्य् अर्थः. पूर्वम् एवातीतं वर्तमानं वापेक्ष्यानागत [तिब्. 131b] इति. पूर्वं वातीतं अपरं वानागतम् अपेक्ष्य वर्तमान इति. अपरम् एव वर्तमानम् अनागतं वापेक्ष्यातीत इति. पूर्वापरापेक्षो ऽन्यथान्यथिकस्य व्यवहारः. अत एवोदाहरति. यथैका स्त्री माता वोच्यते दुहिता चेति. यथैका स्त्री दुहितरम् अपेक्ष मातेत्य् उच्यते. मातरम् अपेक्ष्य दुहिता चेति. पूर्वापरापेक्षया न द्रव्यांतरतः. सांख्यपक्षे निक्षेप्तव्य इति. यः सांख्यपक्षे प्रतिषेधः. स एव तत्पक्षस्य प्रतिषेधः. सांख्यपक्षः प्रतिषिद्ध इत्य् अभिप्रायः. द्वितीयस्यापि भदन्तघोषकस्यापि अध्वसंकरः प्राप्नोति. यो ऽतीताध्वाभिप्रेतः. स वर्तमानः अनागतो ऽपि प्राप्नोति. कथं कृत्वा. 'तीते अतीतलक्षणयुक्तो भवन्न् अनागतवर्तमानलक्षणाभ्याम् अवियुक्तः. युक्त एवेत्य् अर्थः. अनागतो ऽप्य् अनागतलक्षणयुक्तः अतीतवर्तमानलक्षणाभ्याम् अवियुक्तः. वर्तमानो ऽपि वर्तमानलक्षणयुक्तो ऽतीतानागतलक्षणाभ्याम् अवियुक्त इति कृत्वा. एकैकस्य त्रिलक्षणयोगात् अतीतो ऽनागतो वर्तमानश् च प्राप्नोति. इत्य् एवम् अनागतवर्तमानाव् अपि योज्यौ. किम् अत्र साम्यम् इति. पुरुषस्य कस्यांचित् केवलं समन्वागमः. किम् एवं धर्मस्यैकं लक्षणं विद्यते. इत एव लक्षणे [तिब्. 132a] न विद्येते. यत एवम् उदाह्रियत इति असाम्यं. चतुर्थस्यापि भदंतबुद्धदेवस्यापि एकस्मिन्न् एवाध्वनि त्रयो ऽध्वानः प्राप्नुवन्तीति. एकस्मिन्न् एवतीते (##) 'ध्वनि पूर्वापरक्षणव्यवस्थास्ति. तत्र पूर्वपश्चिमौ क्षणाव् अतीतानागतौ. पूर्वः क्षणो ऽतीतः पश्चिमो ऽनागतः. मध्यमः प्रत्युत्पन्नः. इत्य् अतीते ऽध्वनि त्रयो ऽध्वानः प्राप्नुवंति. अत एषां सर्वेषां ## इति वैभाषिकः. कथं कृत्वा शोभन इत्य् आह. यस्मात् तस्य ## कारित्रं पुनः चक्षुरादीनां दर्शनादीनीति. रूपादीनाम् अपि स्वेन्द्रियगोचरत्वं कारित्रं. गद्य् एवम् इति vistaaraþ. यदि कारित्रेण व्यवस्थापिताः. तत्सभागस्य चक्षुषः किं कारित्रं. यद् धि कारित्रलक्षणं स्वकर्म न करोति तत् तत्सभागः. तस्य च नास्ति कारित्रं दर्शनलक्षणं. कथं तत् प्रत्युत्पन्नम् इत्य् अभिप्रायः. फलदानप्रतिग्रह इति. तच् चक्षुः स्वनिष्यन्दफलं परिगृह्णाति आक्षिपति. फलं च ददाति निष्यन्दफलम् अनंतरं ददाति. पुरुषकारफलं च. यद्य् अपि दर्शनकारित्रं न करोति. अन्यत् तु फलं करोतीति. तस्य फलदानपरिग्रहसद्भावात् तत् प्रत्युत्पन्नम् इति व्यवस्थाप्यते. [तिब्. 132b] अतीतानाम् अपि तर्हि सभागहेत्वादीनाम् इति. आदिशब्देन विपाकहेत्वादीनां परिग्रहणं. तेषां फलदानात्. ## इति वचनात्. कारित्रप्रसंगः. कारित्रम् अस्तीति. ततश् चैषां सभागहेत्वादीनां अतीतानां वर्तमानत्वप्रसंगः. वर्तमानवत् कारित्रसद्भावाद् इति लक्षणसंकरः. ब्रूयास् त्वं येषां फलपरिग्रहः फलदानं चोभयम् अस्ति. ते वर्तमानाः. येषां त्व् एकतरं. न ते वर्तमाना इति. तत इदम् उच्यते. अर्धकारित्रस्य वेति. प्रसंग इत्य् अधिकृतं. अर्धकारित्रस्य वा प्रसंगः. अर्धवर्तमाना इति वा ते ऽतीताः प्रसज्यंते. उपरतफलपरिग्रहकारित्रत्वाद् धि ते ऽतीतलक्षणयुक्ताः. वर्तमानफलदानकारित्रत्वाच् च वर्तमानलक्षणयुक्ता इति. स एव लक्षणसंकरदोषः. एतद् ध्य् अतीतादीनाम् अध्वनां लक्षणम् इष्टं. उपरतकारित्रम् अतीतम् अप्राप्तकारित्रम् अनागतं प्राप्तानुपरतकारित्रं वर्तमानम् इति. (V.27) ## इति. नपुंसकलिंगम् एतच्छब्दरूपं. को विबन्ध इत्य् अर्थः. को विघ्नो ऽस्येति किं विघ्नं कारित्रम् इत्य् अपरे. प्रत्ययानाम् असामग्र्यम् इति चेत्. तत्रैतत् स्यात्. प्रत्ययानां हेतुसमनंतरादीनाम् असामग्र्यम्. अतो न सर्वदा कारित्रं करोतीति. न. नित्यम् अस्तित्वाभ्युपगमात्. [तिब्. 133a] न प्रत्ययानाम् असामग्र्यं कल्पयितुं युज्यते. यस्माद् इह भवद्भिर् नित्यं प्रत्ययानाम् (##) अस्तित्वम् अभ्युपगम्यते. सताम् अविनाशात्. यच् च तत् कारित्रम् अतीतम् इति विस्तरः. यच् च कारित्रम् अतीतम् उच्यते अनागतं प्रत्युत्पन्नम् इति चोच्यते सिद्धांते उपरतकारित्रम् अतीतम् इत्य् एवमादिवचनात्. किं कारित्रस्याप्य् अन्यत् कारित्रम् अस्ति. यतस् तस्यातीतादित्वं कथ्यते. यद्य् अस्त्य् अनवस्थाप्रसंगः. न चेद् अस्ति अथानागतादित्वं कारित्रस्य स्वरूपसत्तापेक्षया एवं भावानाम् अप्य् अनागतादित्वं भविष्यति. किं कारित्रकल्पनया. कथं तद् अतीतम् इत्यादि. अथ तन् नैवातीतम् इति विस्तरः. यन् नैवातीतं नाप्य् अनागतं न प्रत्युत्पन्नं तद् असंस्कृतम् इत्य् असंस्कृतत्वान् नित्यम् अस्तीति प्राप्तं. कारित्रम् इत्य् अधिकृतं. ततः किम् इत्य् आह. अतो न वक्तव्यं. यदा कारित्रं न करोति धर्मस् तदानागत इति. कारित्रस्य कर्तुम् अशक्यत्वप्राप्तेः. स्याद् एष दोष इति विस्तरः. स्याद् एष दोषः कारित्रस्यान्यत् कारित्रम् इत्य् अतिप्रसंगो ऽसंस्कृतत्वप्रसंगो वा यदि धर्मात् कारित्रम् अन्यत् स्यात्. तत् तु खलु नान्यद् इति. नैष दोषः. तेनैवात्मनेति. यः प्रत्युत्पन्नस्य स्वभावः. तेनेत्य् अर्थः. किम् अस्य पूर्वं नासीद् इत्य् अनागतावस्थायां. यदि कारित्रम् अनन्यत्वाद् धर्म एव नासीद् इत्य् उक्तं भवत्. किं च पश्चान् नास्तीत्य् अतीतावस्थायां. यदि कारित्रं [तिब्. 133b] धर्म एव नास्तीत्य् उक्तं भवेत्. धर्मकारित्रयोर् अनन्यत्वात्. यद्य् अभूत्वा भवतीति नेष्यते प्रत्युत्पन्नो न सिध्यति. भूत्वा च पुनर् न भवतीति यदि नेष्यते अतीतो ऽध्वा न सिध्यति. अनागतस् तु यो न तावद् अभूत्वा भवतीत्य् अर्थाद् गम्यते एवम् अध्वत्रयं सिध्यत्य् अतो ऽन्यथा न सिध्यतीत्य् वाक्यार्थः. उत्पादविनाशयोर् अयोगाद् इति. सर्वकालास्तित्वाद् उत्पादविनाशयोर् अयोगः. तस्माद् वाङ्मात्रम् एतत् संस्कृतलक्षणयोगान् न शाश्वतत्वप्रसंग इति. अपूर्वैषा वाचो युक्तिर् इति. पूर्वापरविरुद्धैषा वाचो युक्तिर् इत्य् अर्थः. सर्वदा चास्त्य् उत्पादविनाशाभ्यां च युज्यत इति. ## यद् रूपादेः स्वलक्षणं. तत् सर्वस्मिन् काले विद्यत इतीष्यते. यदि रूपादेः स्वभावः सर्वदास्ति तेन रूपादिभावो नित्यः प्राप्नोति. अत आह. ## एवं सति तस्मात् स्वभावाद् भावो नूनम् अन्य इति. अत आह. ## इति. तद् इदमिच्छामात्रत्वात् ## नात्र युक्तिर् अस्ति. अतीतं तु यद् भूतपूर्वम् इति. न स्वलक्षणेनास्तीति दर्शयति. (##) अनागतं यत् सति हेतौ भविष्यतीति. अविद्यमानम् [तिब्. 134a] अपि हेतुसद्भावाद् व्यवस्थाप्यत इति दर्शयति. एवं हि कृत्वास्तीत्य् उच्यत इति. भूतपूर्वं भविष्यति चेति कृत्वा. न तु पुनर् द्रव्यत एवं भवति. हेतुफलापवाददृष्टिप्रतिषेधार्थम् इति. हेत्वपवाददृष्टिप्रतिषेधार्थम् अस्त्य् अतीतम् इत्य् उक्तं. फलापवाददृष्टिप्रतिषेधार्थम् अस्त्य् अनागतम् इति. आसीद् अतीतं भविष्यत्य् अनागतम् इति वक्तव्ये ऽस्तीति वचनम् अस्तिशब्दस्य निपातत्वात्. त्रिकालविषयो हि निपातः. आसीदर्थे भविष्यदर्थे ऽपि वर्तते. यथास्ति दीपस्येति विस्तरः. यथास्ति दीपस्य प्राग् अभावो ऽस्ति पश्चाद् अभाव इति वक्तारो भवंति. न च द्रव्यतो ऽस्ति. यथा चास्ति निरुद्धः. स प्रदीपो न तु मया निरोधित इति वक्तारो भवंति. न चास्तिप्रयोगान् निरुद्धो ऽप्य् असाव् अस्तीति. ननु च वैधाषिकस्य निरुद्धो ऽप्य् असाव् अस्तीति. सत्यम् अस्ति. न तु प्रदीपरूपताम् एव भिभ्राणः सो ऽस्ति. एवम् अतीतानागतम् अस्तीत्य् उक्तं असत्य् अपि द्रव्यसत्त्वे. अन्यथा ह्य् अतीतानागत एव न सिध्येत्. यदि तेनैव लक्षणेन विद्येतातीतानागत एव न सिध्येद् इत्य् अर्थः. यद्य् अतीतं भूतपूर्वं यत् तर्हि लगुडशिखीयकान् इति विस्तरः. लगुडशिखीयकैः परिव्राजकैर् नार्यो निदानं. नालंदाया [तिब्. 134b] बुद्धभाषितं च सूत्रं. संयुक्तकागमे च. आर्यमहामौद्गल्यायनश् च मारित इत्य् आहुर् अभियुक्ताः. यतो नो मारित इत्य् अत्र सूत्र एवं पठ्यते. लगुडशिखीयकाः परिव्राजका आनंतर्यकारिणो यत् कर्माभ्यतीतं. तन् नास्तीत्य् एवंवादिन इति विस्तवः. किं ते लगुडशिखीयकाः परिव्राजकास् तस्य कर्मण आनंतर्यस्य भूतपूर्वत्वं नेच्छंति. एतद् उक्तं भवति. इच्छंति स्म ते तस्य कर्मणो भूतपूर्वत्वं. किं तु न द्रव्यम् इति तस्मिं कर्मणि ते विप्रतिपन्नाः. नास्ति तत् कर्माभ्यतीतम् इति. यतो भगवता यत्र ते विप्रतिपन्नाः स्वभावे. तत् कर्माभ्यतीतम् अस्तीति विस्तरेण. तस्माद् अस्ति स्वभावेनातीतम् इति विस्तरः. तत्र पुनः सूत्रे यद् भूतपुर्वं कर्म. न तद् एवातीतम् इत्य् अभिसंधायोक्तं तत् कर्मास्तीति. किं तर्हि. तदाहितं तेन भूतपूर्वेण कर्मणा आहितम् अर्पितं. तस्यां संततौ फलदानसामर्थ्यं संधायोक्तम् इत्य् अनेनाभिप्रायेणोक्तम् इति. कथं गम्यत इत्य् आह. अन्यथा हि स्वेन भावेन विद्यमानम् अतीतं न सिध्येद् इति. स्वलक्षणेन विद्यमानं तत् कर्म प्रत्युत्पन्नलक्षणेन विद्यमानम् अतीतम् इति न सिध्येत्. प्रत्युत्पन्नम् एव सिध्येद् इत्य् अभिप्रायः. तदाहितम् इति विस्तरेणैवम् (##) उच्यमाने ऽभ्यतीतं तत् कर्मास्तीति सिध्यति. इत्थं चैतद् एवम् इति. यथानागतं [तिब्. 135a] द्रव्यतो नास्त्य् अतीतं चेति. वर्तमाने ऽध्वनीति विस्तरः. वर्तमानभावेनाभूत्वा भवतीत्य् अर्थः. न. अध्वनो भावाद् अनर्थांतरत्वात्. नैव तद् एवम्. अध्वनः प्रत्युत्पन्नस्य भावाच् चक्षुःसंज्ञकाद् अनर्थांतरत्वात्. अद्रव्यांतरत्वाद् इत्य् अर्थः. य एव वर्तमानो ऽध्वा. स एव भावः. तत् कथं स एव वर्तमानः स्वात्मन्य् अध्वय् अभूत्वा भविष्यति. तथा ह्य् उक्तं ## इति. अथ स्वात्मनि चक्षुषि चक्षुर् अभूत्वा भवति सिद्धम् इदम् अनागतं चक्षुर् नास्तीति. आलंबनमात्रम् इति. मात्रशब्दो जनकत्वव्यावर्तनार्थः. तद्रूपोत्पत्तेर् आलंबनं धर्मा इत्य् अभिप्रायः. यद् अनागतं सहस्रैर् इति. संनिकृष्टम् अप्य् अनागतं जनकं न युज्यते. किम् अंगातिचिरेण कालेन यद् भविष्यति. न हि पूर्वकालीनस्य फलस्य पश्चात्कालीनो हेतुर् युज्यत इति. निर्वानं चेति. निर्वाणं हि विज्ञानं निरुद्धान् न जनयेत्. संसारप्रवृत्तिनिरोधाद् इत्य् अभिप्रायः. अभूद् भविष्यति चेति. यद् वर्तमानावस्थायां रूपम् अभूत् भविष्यति च. तद् आलंबनम् इत्य् अर्थः. कथं ज्ञायते एवं तद् आलंब्यते न पुनर् अस्तीत्य् [तिब्. 135b] अत आह. न हि कश्चिद् अतीतं रूपं वेदनां वा स्मरन्न् अस्तीति पश्यति. किं तर्हि. अभूद् इति स्मरति तद् रूपं यथादृष्टं यथानुभूतां च वेदनां चक्षुर्विज्ञानानुभवबलेन. यथा खल्व् अपीति विस्तरेणाचार्य एवोपचयहेतुम् आह. वर्तमानरूपम् इव भूतं भविष्यच् च गृह्यत इत्य् अभिप्रायः. यदि च तथैवास्तीति यथा वर्तमानं. वर्तमानं तत् प्राप्नोति. अथ नास्ति तत् तथैव असद् अप्य् आलंबनं भवतीति सिद्धं. वर्तमानवद्रूपस्याभावात्. तस्य च स्मर्यमाणत्वात्. तद् एव तद्विकीर्णम् इति. यद् एव तद् वर्तमानं. तद् एव विकीर्णम् अतीतानागतं. न. विकीर्णस्याग्रहणाद् इति. न युक्तम् एतत्. विकीर्णस्याग्रहणात्. पूर्वं न विकीर्णम् इदानीं विकीर्णम् एतद् रूपम् इत्य् एवम् अस्याग्रहणात्. यदि च तत् तद् एवेति विस्तरः. यदि च वर्तमानावस्थायां पिण्डीभूतं रूपं. तद् अतीतावस्थायाम् अनागतावस्थायां च परमाणुशो विभक्तम् अतो न वर्तमानवत् गृह्यते. एवं सति तादवस्थ्यान् नित्याः परमाणवः स्युः. अनागताः प्रत्युत्पन्ना अतीताश् च त एव त इति. एवं च सति परमाणुसंचयविभागमात्रम् एव प्राप्नोति. न तु कश्चिद् उत्पादो नापि निरोध इत्य् आजीविकानां पाषण्डिनां वादः परिगृहीतो भवति. तथा चेष्यमाणे सूत्रम् अपास्तं भवति. चक्षुर् भिक्षव उत्पद्यमानम् (##) न कुतशिच्द् आगच्छति. निरुध्यमानं न क्वचित् संनिचयं गच्छति. इति हि भिक्षवश् चक्षुर् [तिब्. 136a] अभूत्वा भवति भूत्वा च प्रतिविगच्छतीति. कथक्ं पुनर् इदं सूत्रम् अपविद्धं विरोधितं भवति. यस्माच् चक्षुर् उत्पद्यमानं स्वेन रूपेण न कुतश्चिद् आगच्छतीत्य् एतत् पदं बाधितं भवति. निरुध्यमानं न क्वचित् संनिचयं गच्छतीत्य् एतद् अपि पदं बाधितं भवति. अतीते ऽध्वनि तत्परमाणूनां विप्रकीर्णसंचितत्वाभ्युपगमात्. अपरमाणुसंचितानाम् इति. वेदनादीनाम् अपरमाण्वात्मनां कथं विप्रकीर्णत्वं. मूर्तानां हि संचितत्वं विप्रकीर्णत्वं वाभवद् भवेन् नामूर्तानां. ते ऽपि च यथोत्पन्नानुभूताः स्मर्यन्त इति. वर्तमानरूपा एव स्मर्यन्ते. यदि च ते तथैव संति. यथा वर्तमाना नित्याः प्राप्नुवंति. अथ न संति तद्रूपाः असद् अप्य् आलंबनम् इति सिद्धं. त्रयोदशम् अप्य् आयतनम् आलंबनं स्याद् इति. त्रयोदशानाम् आयतनानां पूरणं त्रयदशम् आयतनं. तद् विज्ञानस्यालंबनं स्यात्. असदालंबनत्व इष्यमाणे तदालंबनं वा विज्ञानं स्यात्. एवं वैभाषिकेणोक्ते आचार्य आह. अथ त्रयोदशम् इति विस्तरः. एतद् एव नामेति वैभषिकाः. यद् एतन् नाम त्र्योदशम् आयतनम् इति. तद् आलंबनं. एवं तर्हि नामैव नास्तीति [तिब्. 136b] प्रतीयेत. नाभिधेयं त्रयोदशायतनाभावलक्षणं. किं च यश् च शब्दस्य प्रागभावम् आलंबते. किं तस्यालंबनं. भवतीति वाक्यशेषः. एवं प्रकृते वैभाषिक आह. शब्द एवालंबनम् इति प्रकृतं. एवं तर्हीति विस्तरेणाचार्यः. यः शब्दस्य प्रागभावम् आलंबते. शब्द एव तेनालंबितो भवति. न प्रागभावः. प्राप्तम् इदं भवति. यः शब्दाभावं प्रार्थयते. तस्य शब्द एव कर्तव्यः स्याद् इति. अनागतावस्थ इति चेत् स्यान् मतं. यस्यासौ प्रागभावः. सो ऽनागतावस्थस् तेनालंब्यते. तस्माद् यः शब्दाभावं प्रार्थयते. न तस्य शब्द एव कर्तव्यः स्याद् इति. तद् उच्यते. सति कथं नास्तीति बुद्धिर् इति. विद्यमाने तस्मिं शब्दे यस्यासौ प्रागभावः कथम् अस्य नास्तिबुद्धिर् या प्रागभावम् आलंबते. वर्तमानो नास्तीति चेत्. तत्रैतत् स्यात् वर्तमानो नास्तीत्य् एवं तदालंबनान् नास्तिबुद्धिस् तस्योत्पद्यत इति. न. एकत्वात्. यद् एव तद् अनागतं. तद् एव वर्तमानं भवति. न तस्माद् अन्यद् इति. कथं तस्मिन्न् एव वर्तमाने नास्तिबुद्धिर् उत्पद्यते. यो वा तस्य विशेषः. यो वा तस्यानागतस्य पश्चाद् विशेषो वर्तमानावस्थायां भवति. तत्र विशेषे वर्तमानो नास्तीति तद्बुद्धिर् उत्पद्यते. 'तस्याभूत्वाभावसिद्धिः. तस्य विशेषस्याभूत्वा पूर्वं पश्चाद् भावः. तस्य सिद्धिर् इति. [तिब्. 137a] भावश् चाभावश् चेति. भावो वर्तमानावस्थ्यायाम् अभावो ऽतीतानागतावस्थयोः. इति विज्ञानस्योभयम् आलंबनं भवति. यद्य् अभावो विज्ञानस्यालंबनं यत् तर्हीति विस्तरः. (##) बोधिसत्त्वेन चरमभविकेनैवम् उक्तं. यल् लोकेनास्ति. तज् ज्ञास्यामीत्य् एष संभवो नास्तीति वचनाद् अभावालंबनं न भवतीति दर्शितं भवति. आचार्यो ऽन्याभिप्रायताम् अस्य सूत्रस्य दर्शयन्न् आः. अपरे आभिमानिका इति विस्तरः. अपरिशुद्धसमाधयो ऽपरे आभिमानिका भवंति. असंतम् अप्य् अवभासं दिव्यचक्षुरवभासं प्रयोगावस्थायां संतम् इत्य् एव पश्यंति. अहं तु सन्तम् एवावभासं पूर्वरूपं दिव्यचक्षुषो ऽस्तीति पश्यामीत्य् अयं तत्र सूत्रे ऽभिप्रायः. कुतो ऽस्य विमर्श इति. सर्वबुद्धीनां सद्विषयत्वे व्यवस्थाप्यमाने कुतो ऽस्य विमर्शविचारः संदेहो वा स्यात्. यद् उत लोके नास्तीति विस्तरेण य उक्तः. सदसदालंबने तु बुद्धीनाम् अयं विमर्शः संभवति. नान्यथा. को वा विशेष इति. को वा बोधिसत्त्वस्यान्येभ्यो विशेषः यदि ते ऽपि सन्तम् एवावभासं पश्यंति नासंतं. सदसदालंबनत्वे हि बुद्धीनाम् अयं विशेषो भवति. इत्थं चैतद् एवं [तिब्. 137b] सत्. असदालंबना बुद्धय इति. सच् च सतो ज्ञास्यत्य् असच् चासत इतीदम् अत्रोदाहरणं. सच् च वस्तु सत्त्वतः परैष्यति ज्ञास्यति असच् चासत्त्वत इत्य् असदालंबना बुद्धय इति सिद्धं. तस्माद् अयम् अप्य् अहेतुर् इति. यद् एतद् बोधिसत्त्वेनोक्तम् इति. तत्पूर्वकाद् इति. कर्मपूर्वकात् चित्तसंतानविशेषात्. आत्मवादप्रतिषेध इति. शास्त्रावसाने वात्सीपुत्रीयमतप्रतिषेधे. उत्पादस् तर्हि अभूत्वा भवतीति. उत्पादः पूर्वं नास्तीदानीं भवतीति सिद्धो ऽपूर्वप्रादुर्भावः. उत्पादस्योत्पादवता सह तुल्यवार्त्तत्वात्. अथ सर्व एवस्तीति. उत्पादो ऽपि यद्य् अस्ति न केवलं हेतुर् अनागतं च फलम् इत्य् अभिप्रायः. कस्येदानीं क्व सामर्थ्यम् इति. कस्य हेतोः क्व फले सामर्थ्यं. हेतुश् च यथोक्तः उत्पादः फलं चानागतम् अस्तीति. वर्तमानीकरण इति वैभाषिकः. किम् इदानीं वर्तमानीकरणम् इति विस्तरेणाचार्यः. नोत्पादो वर्तमानीकरणं. तस्य विद्यमानत्वात्. अत एवं पृच्छति. देशांतराकर्षणं चेत्. यदि मन्यसे हेतुना फलस्य देशांतराकर्षणं वर्तमानीकरणम् इति. अत्र ब्रूमः. नित्यं प्रसक्तं फलम् इति वाक्यशेषः. केवलं देशांतराद् देशांतराकर्षणं. न किंचिद् अपूर्वम् उत्पद्यत इति. नित्यं प्रसक्तं. अरूपिणां च [तिब्. 138a] वेदनादीनां. कथं तद्देशांतराकर्षणा. अमूर्तत्वेनादेशस्थत्वान् न तद् युज्यत इत्य् अभिप्रायः. यच् च तदाकर्षणं क्रियासंज्ञकं. तद् अभूत्वा भूतम् इत्य् अभूत्वाभावसिद्धिर् इत्य् अभिप्रायः. स्वभावविशेषणं चेत्. यदि मन्यसे हेतुना स्वभावो ऽस्य फलस्य विशेष्यते. तेन फलविशेषणं. भवतीति. अत्र ब्रूमः. सिद्धम् अभूत्वाभवनम् इति. सिद्धम् अभूत्वा विशेषणस्य (##) भवनं प्रादुर्भाव इति. अध्वत्रयं वा. किं. सर्वम् अस्तीत्य् अधिकृतं. यथात्र तद् अस्ति तथोक्तम् इति. यद् भूतपूर्वं तद् अतीतं. यत् सति हेतौ भविष्यति. तद् अनागतं. यद् भूत्वाविनष्टं. तत् प्रत्युत्पन्नम्. इत्य् एवं सर्वास्तिवादः शासने साधुर् भवति. कथं तेन तस्मिं वा संयुक्ता इति. कथं तेनातीतानागतेन क्लेशेन तस्मिन् वा अतीतानागते वस्तुनि कथं संयुक्त इति. तज्जतद्धेत्वनुशयभावात् क्लेशेनेति. तस्माद् अतीताज् जातस् तज्जः. तस्यानागतस्य हेतुस् तद्धेतुः. तज्जश् चासौ तद्धेतुश् च तज्जतद्धेतुः. तज्जतद्धेतुर् अनुशयो बीजं तज्जतद्धेत्वनुशयः. तस्य भावात्. अतीतेनानागतेन च क्लेशेन यथाक्रमं संयुक्तः. तद् अतीतानागतं वस्त्व् आलंबनम् अस्येति तदालंबनः क्लेशस् तस्यानुशयः. तस्य भावाद् अतीते ऽनागते च वस्तुनि यथाक्रमं संयुक्त इति धर्मतेति. [तिब्. 138b] धर्माणां स्वभावः. अतीतादिकाध्वव्यवस्थाने सति तत्संव्यवहारव्युत्पादनार्थम् आह. अस्ति पर्याय इत्यादि. अस्ति वचनक्रमः. यद् उत्पद्यते. तन् निरुध्यत इत्य् उक्त्वा. दृष्टांतम् आह. रूपम् उत्पद्यते रूपं निरुध्यते द्रव्यानन्यत्वात्. अन्यद् उत्पद्यते ऽन्यन् निरुध्यते. अनागतम् उत्पद्यते ऽन्यद् उत्पादाभिमुखत्वात्. वर्तमानं निरुध्यते ऽन्यन् निरोधाभिमुखत्वात्. अध्वाप्य् उत्पद्यते उत्पद्यमानस्य धर्मस्याध्वसंगृहीतत्वाद् अध्वस्वभावत्वाद् इत्य् अर्थः. ## इति लक्षणात्. अध्वनो ऽप्य् उपादानरूपाद् उत्पद्यते धर्मः. कस्माद् इत्य् आह. अनेकक्षणिकत्वाद् अनागतस्याध्वन इति. यस्माद् अनेकेषां क्षणानाम् अनागतानां राशिरूपाणां कश्चिद् एव क्षण उत्पद्यते. अतो ऽध्वनो ऽप्य् उत्पद्यत इत्य् उच्यते. (V.28) ## #<शेषैस् तु सर्वैः सर्वत्रेति># प्रसंगेनागतम् अतीतानागतविचारणं. यद् यस्तु प्रहीणम् इत्यादि. इह प्रहाणं प्राप्तिविगमात्. विसंयोगस् तदालंबनक्लेशप्रहाणात्. दर्शनभावनामार्गाव् अधिकृत्य ## इत्यादि. प्राक् प्रहीणे इत्यादि. #<शेषसर्वगैर्># इति. समुदयदर्शनप्रहातव्यैः सर्वत्रगैः. #<शेषैस् तद्विषयैर् मलैर्># (##) इति. प्रहीणप्रकारविषयानुशयैर् इत्य् अर्थः. तद्यथाधिमात्राधिमात्रे प्रकारे प्रहीणे ऽधिमात्रमध्यादिभिः शेषैर् अप्रहीणैर् अनुशयैः संयुक्तः. तथा ह्य् असाव् अधिमात्राधिमात्रेण प्रहीणेन क्लेशप्रकारेण विसंयुक्तो ऽपि स संयुक्त एव तैः शेषैर् इति. (V.29-31) पिण्डविभाषां कुर्वंति. संक्षेपव्याख्यां कुर्वंतीत्य् अर्थः. के. वैभाषिकाः. षोडशेति. कामावचराः पंच प्रकाराः. [तिब्. 139a] दुःखसमुदयनिरोधमार्गदर्शनप्रहातव्याश् चत्वारो भावनाप्रहातव्यश् च पंचमः. एवं यावद् आरूप्यावचराः पंच प्रकारा इति पंचदश. अनास्रवश् च षोडश इति षोडश धर्माः. इमे च धर्माः ये दर्शनप्रहातव्याः. ते चतुःस्कन्धस्वभावाः. ये भावनाप्रहातव्याः. ते पंचस्कन्धस्वभावाः. कथं. या वेदना यैर् दर्शनप्रहातव्यैर् अनुशयैः संप्रयुक्ताः. स वेदनास्कन्धः. याः संज्ञाः. स संज्ञास्कन्धः. ये ऽनुशयाः ये च तत्संप्रयुक्ताश् चेतनादयो याश् चैषां वेदनादीनां सर्वेषां चैतसिकानां प्राप्तयो जातिजरास्थित्यनित्यताश् च विप्रयुक्ताः. स संस्कारस्कन्धः. यच् चैभिः संप्रयुक्तं मनोविज्ञानं. स विज्ञानस्कन्धः. इति चतुःस्कन्धस्वभावा दर्शनप्रहातव्याः. भावनाप्रहातव्याः पुनर् अतो ऽन्ये सास्रवा धर्माः. कथं. बाह्याध्यात्मिकं सर्वं सास्रवं रूपं रूपस्कन्धः. अनास्रवदर्शनप्रहातव्यवर्ज्याश् च वेदनासंज्ञासंस्कारविज्ञानस्कन्धा इति पंचस्कन्धस्वभावा भावनाप्रहातव्या वेदितव्याः. चित्तान्य् अपि षोडशैतान्य् एवेति. कामावचरं दुःखदर्शनप्रहातव्यं यावद् भावनाप्रहातव्यम् [तिब्. 139b] इति पंच चित्तानि. एवं रूपावचराण्य् आरूप्यावचराणि च पंचपंच अनास्रवं च चित्तम् इति षोडश चित्तानि. तानि तत्षोडशधर्मालंबनानि वर्ण्यंते. अमुष्मिन्न् इयंतो ऽनुशया इति. अमुष्मिं धर्मे इयंतो ऽनुशया ये तेन चित्तेन संप्रयुक्ता आलंबनतः संप्रयोगतो वानुशेरत इत्य् एतद् अभ्यूहितव्यं. ## इति. दुःखसमुदयदर्शनभावनाप्रहेयाः कामावचरा इत्य् अर्थः. एषा विग्रह जातिर् इति. स्वकत्रयं चैकरूपाप्तं चामलं च. स्वकत्रयैकरूपाप्तामलानि विज्ञानानि. ## तेषां ## कामावचरास् तावद् इति विस्तरः. कामावचरा दुःखसमुदयदर्शनप्रहातव्या (##) यथाक्रमं दशसप्तानुशयाः. तत्सहभुवस् तत्प्राप्तयश् च सानुचराः. भावनाहेयाश् चतुरनुशयास् तत्सहभुवस् तत्प्राप्तयश् च सानुचराः. सर्वं सास्रवं रूपं. अन्ये चाक्लिष्टा धर्माः. एते धर्माः पंचानां चित्तानाम् आलंबनं. केषाम् इत्य् आह. स्वधातुकानां त्रयाणां तेषाम् एवेति. कामावचराणां दुःखसमुदयदर्शनभावनाहेयानां. [तिब्. 140a] कथं कृत्वा. दुःखदर्शनहेयास् तावद् दुःखदर्शनहेयस्य सर्वत्रगासर्वत्रगसंप्रयुक्तस्य. समुदयदर्शनप्रहातव्यस्य च सर्वत्रगसंप्रयुक्तस्य. भावनाहेयस्य च कुशलस्य. रूपावचरस्यैकस्य भावनाहेयस्यैव. लौकिकेन मार्गेण कामधातूपपन्नस्य कामावचरधर्मालंबनावस्थायां. रूपधातूपपन्नस्य च कामधातुदर्शनावस्थायां. अनास्रवस्य च धर्मज्ञानपक्षस्य चेति पंचानां चित्तानाम् आलंबनं भवंति. न कामावचरयोर् निरोधमार्गदर्शनहेययोश् चित्तयोर् आलंबनम्. अनास्रवालंबनयोश् चित्तयोर् निरोधमार्गालंबनत्वात्. सास्रवालंबनयोर्श् च निरोधमार्गदर्शनहेयमात्रालंबनत्वात्. नोर्ध्वभूमिकानां क्लिष्टानां. अधरभूमिकानालंबनत्वात्. नारूप्यावचरस्य कुशलस्य. चतसृभिर् दूरताभिर् दूरत्वात्. एवं समुदयदर्शनहेया द्विप्रकारस्य समुदयदर्शनहेयस्य. दुःखदर्शने हेयस्य च सर्वत्रगसंप्रयुक्तस्य. भावनाहेयस्य कुशलस्य. रूपावचरस्यैकस्य भावनाहेयस्यैव. अनास्रवस्य चेति. पंचानाम् एवालंबनं भवंति. व्याख्यानं च पूर्ववद् एव कर्तव्यं. भावनाहेया अपि पंचानाम् एवालंबनं भवंति. दुःखसमुदयदर्शनहेययोः [तिब्. 140b] सर्वत्रगसंप्रयुक्तयोश् चित्तयोर् भावनाहेयस्य च कुशलाकुशलाव्याकृतस्य यथासंभवं. रूपावचरस्यैकस्य भावनाहेयस्यैव. अनास्रवस्य चेति. पूर्ववद् एव वाच्यं. ## इति. स्वकानाम् अधराणां च त्रयं स्वकाधरत्रयं च ऊर्ध्वैकं चामलं चेति विग्रहः. रूपावचरास् त एव त्रिप्रकारा धर्मा इति. दुःखसमुदयदर्शनभावनाहेयास् तेषाम् अधिकृतत्वात्. ते ऽष्टानां चित्तानाम् आलंबनं. स्वधातुकानां त्रयाणां तेषाम् एव दुःखसमुदयदर्शनभावनाहेयानां पूर्ववद् व्याख्येयं. अधरधातुकानां त्रयाणां तेषाम् एव. तेषां दुःखसमुदयदर्शनहेययोर् विसभागधातुसर्वत्रगसंप्रयुक्तयोश् चित्तयोर् भावनाहेयस्य च श्रुतमयस्य च चिन्तामयस्य वा. ऊर्ध्वधातुकस्यैकस्य भावनाहेययैवाकाशानांत्यायतनसामन्तकसंगृहीतस्य अनास्रवस्य चान्वयज्ञानपक्षस्येति. (##) ## इति. त्रिधात्वाप्तानां त्रयाणाम् अनास्रवस्य च गोचराः. त एवेति त एव दुःखसमुदयदर्शनभावनाहेया [तिब्. 141a] अधिकृताः. त्रिप्रकराणां तेषाम् एवेति. कामरूपावचराणां दुःखसमुदयदर्शनहेयानां विसभागधातुसर्वत्रगसंप्रयुक्तानां चतुर्णां भावनाप्रहातव्ययोर् द्वयोर् यथायोगं. स्वधातुकानां च त्रयाणां. कतमेषां. सर्वत्रगासर्वत्रगसंप्रयुक्तयोर् यथायोगं द्वयोर् भावनाप्रहातव्यस्य चानास्रवस्य चेति. दशानां चित्तानाम् आलंबनं भवंति. ## इति. सर्वग्रहणं त्रैधातुकोपसंग्रहार्थं. ## इति वचनात् पूवोक्तानां च गोचरा इत्य् अर्थाद् उक्तं भवति. अथ वा स्वेनाधिकानि स्वाधिकानि. स्वाधिकानां गोचराः स्वाधिकगोचरा इति. तस्याधिकस्येति. रागादिसंप्रयुक्तस्य. न मिथ्यादृष्ट्यादिसंप्रयुक्तस्य. तस्य नित्यं निरोधमार्गालंबनत्वात्. पूर्वोक्तानां पंचानाम् इति. कामावचराणां त्रयाणां. द्विनिकायसर्वत्रगसंप्रयुक्तभावनाप्रहातव्यानां. रूपावचरस्य भावनाप्रहातव्यस्यैव. अनास्रवस्य चेति. मार्गदर्शनप्रहातव्या अप्य् एवम् इति. किम् एवं. [तिब्. 141b] षण्णां चित्तानाम् आलंबनम् इति. नवानाम् एकादशानां च चित्तानाम् आलंबनं भवतीति. रूपावचरा निरोधमार्गदर्शनप्रहातव्या नवानां चित्तानाम् आलंबनं भवंति. आरूप्यावचरा एकादशानाम् इति. कथं. रूपावचरा निरोधमार्गदर्शनप्रहातव्या धर्माः कामावचराणां विसभागधातुसर्वत्रगसंप्रयुक्तभावनाहेयानां त्रयाणां. स्वधातुकानां च त्रयाणां द्विनिकायसर्वत्रगसंप्रयुक्तभावनाप्रहातव्यानां. आरूप्यावचरस्य भावनाप्रहातव्यस्याकाशानंत्यायतनसंगृहीतस्य. अनास्रवस्य चान्वयज्ञानपक्षस्य. तस्यैव चाधिकस्य निरोधदर्शनप्रहातव्यस्य मार्गदर्शनप्रहातव्यस्य वा चित्तस्य. इति नवानां प्रत्येकम् आलंबनं भवंति. आरूप्यावचरा अपि निरोधमार्गदर्शनप्रहातव्या धर्माः प्रत्येकम् एकादशानां चित्तानाम् आलम्बनं भवंति. कामरूपावचराणां विसभागधातुसर्वत्रगसंप्रयुक्तभावनाप्रहातव्यानां षण्णां. स्वधातुकानां च त्रयाणां द्विनिकायसर्वत्रगसंप्रयुक्तकभावनाप्रहातव्यानां. निरोधमार्गदर्शनप्रहातव्यस्य च प्रत्येकम् अधिकस्य. अनास्रवस्य चान्वयज्ञानपक्षस्य. इत्य् एकादशानाम् आलंबनं भवंति. ## इति. अनास्रवा निरोधादयः. त्रिषु धातुषु [तिब्. 142a] यान्य् अन्त्यानि त्रयाणि (##) निरोधमार्गदर्शनभावनाप्रहातव्यलक्षणानि. तेषां यथायोगम् अनास्रवस्य च गोचराः. कथं. प्रतिसंख्यानिरोधार्यमार्गौ तावत् तदालंबनानां मिथ्यादृष्टिविचिकित्साविद्यासंप्रयुक्तानां भावनाप्रहातव्यानाम् अनास्रवस्य च धर्मज्ञानान्वयज्ञानपक्षस्य यथायोगम् आलंबनं. आकाशाप्रतिसंख्यानिरोधौ तु भावनाप्रहातव्यस्यैवाक्लिष्टस्य चित्तस्यालंबनम् इति वेदितव्यं. आचार्यगुणमतिवसुमित्रौ तु व्याचक्षाते आकाशाप्रतिसंख्यानिरोधौ भावनाप्रहातव्यस्य क्लिष्टाक्लिष्टस्यालंबनम् इति. तद् अयुक्तं. ## इति नियमात्. अतो न क्लिष्टचित्तस्य भावनालंबनम् इति सिद्धांतः. ## इति. कामावचराः दुःखसमुदयदर्शनभावनाहेयाः पंचानां गोचराः. रूपावचरा अष्टानाम्. आरूप्यावचरा दशानाम्. अमला अपि दशानाम् एवेति. पूर्वव्याख्यानानुसारेण योज्यं. एतान्य् एव षोडश चित्तानि षट्त्रिंशद् भवंति. कामधातौ दुःखसमुदयदर्शनहेयम् असर्वत्रगसंप्रयुक्तं सभागविसभागसर्वत्रगसंप्रयुक्तं च. एवं रूपधातौ दुःखसमुदयदर्शनहेयं प्रत्येकं त्रिप्रकारं. आरूप्यधाताव् अन्यत्र विसभागधातुभूमिसर्वत्रगसंप्रयुक्तात्. निरोधमार्गदर्शनहेयं धातुत्रये ऽपि प्रत्येकं द्विधा सास्रवानास्रवालंबनत्वात्. भावनाहेयम् अपि क्लिष्टाक्लिष्टभेदात् द्विप्रकारं. अनास्रवम् अपि धर्मज्ञानपक्षम् अन्वयज्ञानपक्षं चेति द्विधा. कामावचरं भावनाप्रहातव्यम् इति. पंचविज्ञानकायिकं सुखेन्द्रियं. रूपावचरं पंचप्रकारम् [तिब्. 142a] इति. प्रथमध्यानभूमिकं त्रिविज्ञानकायिकं. तृतीयध्यानभूमिकं मानसम् इत्य् अभिसमस्य यथायोगं पंचप्रकारं दुःखदर्शनप्रहातव्यं यावद् भावनाप्रहातव्यं. अनास्रवं च तृतीयध्यानभूमिकम् एव. कामावचरस्य चतुःप्रकारस्येति. दुःखसमुदयमार्गदर्शनभावनाप्रहेयस्य. दुःखसमुदयदर्शनहेययोः सुखेन्द्रियम् आलंबनं भवति. यस्माद् दुःखसमुदयसत्यसंगृहीतं स्वभूमिकम् ऊर्ध्वभूमिकं वा सुखेन्द्रियं सत्कायमिथ्यादृष्ट्यादीनाम् आलंबनं भवति. मार्गदर्शनहेयस्य च मिथ्यादृष्ट्यादिसंप्रयुक्तस्य मार्गसत्यसंगृहीतं सुखेन्द्रियम् आलंबनं. भावनाहेयरागादिसंप्रयुक्तस्य च चित्तस्य (##) तत्पंचविज्ञानकायिकं सुखेन्द्रियम् आलंबनम्. इति चतुष्प्रकारस्यास्य तद् आलंबनं. न तु निरोधदर्शनहेयस्य चित्तस्य. तत्र मिथ्यादृष्ट्यादीनां निरोधालंबनत्वात्. दृष्टिपरामर्शादीनां च स्वनिकायालंबनत्वात्. तत्र च सुखेन्द्रियाभावात्. तेनोच्यते ऽन्यत्र निरोधदर्शनहेयाद् इति. रूपावचरस्य पंचप्रकारस्येति. यस्मात् तृतीयध्यानसंगृहीतं पंचप्रकारं सुखेन्द्रियं भवति. मार्गदर्शनभावनाहेयस्येति. आरूप्यावचरस्य मार्गदर्शनहेयस्य मिथ्यादृष्ट्यादिसंप्रयुक्तस्य चित्तस्य मार्गसंगृहीतं सुखेन्द्रियम् आलंबनं. तद् एव च भावनाहेयस्य कुशलस्य चित्तस्यालंबनम्. अनास्रवस्य च सर्वम् अप्य् आलंबणं [तिब्. 143a] भवति. तत्र यथासंभवम् इति. यस्माद् अनास्रवे अनुशया नानुशेरते. यस्मात् क्वचिद् एव केचिद् अनुशेरते. तस्माद् यथासंभवम् इत्य् उच्यते. तत्र विज्ञाने कामावचराश् चत्वारो निकायाः. तद्यथा निथ्यादृष्टिसंप्रयुक्ते सुखेन्द्रियालंबने दशापि दुःखदर्शनप्रहातव्या अनुशया आलंबनतो ऽनुशेरते संप्रयोगतो वा यथासंभवं. एवं समुदयदर्शनप्रहातव्याः. मार्गदर्शनप्रहातव्या अपि तत्र सुखेन्द्रियालंबने विज्ञाने ऽनुशेरते. मार्गसुखेन्द्रियालंबने हि मिथ्यादृष्ट्यादिसंप्रयुक्ते विज्ञाने मिथ्यादृष्ट्यादयः संप्रयोगतो ऽनुशेरते. दृष्टिपरामर्शादयो ऽप्य् आलंबनतो ऽनुशेरते. तस्मात् सो ऽपि निकायस् तत्रानुशेते. भावनाहेयो ऽपि निकायो ऽत्रानुशेते. तत्र रागादीनां सुखेन्द्रियालंबनविज्ञानालंबनयोगात्. निरोधदर्शनप्रहातव्यनिकायस् तु तत्र नानुशेते. सुखेन्द्रियालंबनविज्ञानाभावात्. रूपावचराः संस्कृतालंबना इति. रूपावचरं सुखेन्द्रियालंबनं पंचप्रकारम् अस्ति. तत्र चत्वारो निकाया अनुशेरत इति सुगमम् एतत्. निरोधदर्शनप्रहातव्यास् [तिब्. 143b] तु संस्कृतालंबनाः कथम् अनुशेरते. तृतीये ध्याने दृष्टिपरामर्शादयः सुखेन्द्रियेण संप्रयुज्यंते. ते चान्योन्यालंबनाः. ते तत्र सुखेन्द्रियालंबनविज्ञाने संप्रयोगत आलंबनतो वानुशेरते. आरूप्यावचरौ द्वौ निकायाव् इति. मार्गदर्शनभावनाहेयनिकायौ. मार्गसुखेन्द्रियालंबने मिथ्यादृष्ट्यादिसंप्रयुक्ते मिथ्यादृष्ट्यादयः संप्रयोगतो ऽनुशेरते. दृष्टिपरामर्शादयस् तु तत्रालंबनतो ऽनुशेरते. भावनाहेयो ऽपि निकायो ऽनुशेते. भावनाहेयं हि कुशलं चित्तं मार्गम् आलंबते. तत्र स रागादिनिकायो ऽनुशेते. सर्वत्रगाश् चारूप्यावचरा अनुशयास् तत्रैव विज्ञाने मार्गालंबनमिथ्यादृष्ट्यादिसंप्रयुक्ते वा विज्ञाने ऽनुशेरत इति विज्ञातव्यं. तस्यैव द्वादशविधस्येति. कामावचरस्य चतुष्प्रकारस्यान्यत्र निरोधदर्शनहेयात्. (##) रूपावचरस्य पंचप्रकारस्यारूप्यावचरस्य च द्विप्रकारस्य मार्गदर्शनभावनाहेयस्यानास्रवस्य चेत्य् अन्योन्यालंबनयोगतस् तस्य सुखेन्द्रियालंबनं विज्ञानम् आलंबनं भवति. आरूप्यावचरस्य च भूयो द्विप्रकारस्य तत् सुखेन्द्रियालंबनं विज्ञानम् आलंबनं भवति. कतमस्येत्य् आह. दुःखसमुदयदर्शनप्रहातव्यस्येति. [तिब्. 144a] आरूप्यावचरस्य सर्वत्रगसंप्रयुक्तस्य हि दुःखसमुदयदर्शनहेयभेदात् द्विप्रकारस्य चित्तस्यारूप्यावचरमार्गदर्शनहेयमिथ्यादृष्ट्यादिसंप्रयुक्तं विज्ञानं मार्गालंबनं चारूप्यावचरं भावनाहेयं कुशलम् आलंबनं भवति. एवम् इदं चतुर्दशविधं सुखेन्द्रियालंबनविज्ञानालंबनं तत्रारूप्यावचरौ दुःखसमुदयदर्शनहेयौ वर्धयित्वेति. पूर्वं सर्वत्रगा एवारूप्यावचराः सुखेन्द्रियालंबने विज्ञाने ऽनुशेरते. सुखेन्द्रियालंबनालंबने तु सकलाव् अप्य् आरूप्यावचरौ दुःखसमुदयदर्शनहेयौ निकायाव् अनुशयाते. तस्मात् तत्र सर्वत्रगसंप्रयुक्ते चित्ते दुःखसंउदयदर्शनहेया अनुशयाः संप्रयोगत आलंबनतो वा यथायोगम् अनुशेरते. शेषास् तु पूर्ववद् योज्याः. अनया वर्तन्यान्यद् अपि गंतव्यम् इति. अनेन वर्त्मनान्यद् अपि बोद्धव्यं. कथं. दुःखेन्द्रियालंबने कत्य् अनुशया अनुशेरत इति प्रश्न आगते विचारयितव्यं. दुःखेन्द्रियम् एकविधं कामावचरं भावनाप्रहातव्यं पंचविज्ञानकायिकत्वात्. तत् समासतः पंचविधस्य विज्ञानस्यालंबनं भवति. कामावचरस्य [तिब्. 144b] त्रिप्रकारस्य. दुःखसमुदयदर्शनहेययोः सर्वत्रगसंप्रयुक्तयोर् विज्ञानयोर् भावनाप्रहातव्यस्य च. रूपावचरस्य च भावनाप्रहातव्यस्य. अनास्रवस्य च. इदं पंचविधं दुःखेन्द्रियालंबनं विज्ञानं. तत्र यथासंभवं कामावचरास् त्रयो निकाया दुःखसमुदयदर्शनभावनाहेयाः. तत्र हि सर्वत्रगसंप्रयुक्ते चित्ते भावनाहेये च दुःखसमुदयदर्शनहेयौ निकायौ संप्रयोगत आलंबनतो वा यथासंभवम् अनुशयाते. भावनाहेये च भावनाहेयो निकायो ऽनुशेते. रूपावचर एको भावनाहेयः. तत्र भावनाहेये चित्ते ऽनुशेते. सर्वत्रगाश् च रूपावचरास् तत्रैवेत्य् अवगंतव्यं. दुःखेन्द्रियालंबनालंबने विज्ञाने कत्य् अनुशया अनुशेरते. तत् पुनर् दुःखेन्द्रियालंबनं पञ्चविज्ञानं कतमस्य विज्ञानस्य आलंबनं. तस्यैव पंचविधस्यान्योन्यालंबनयोगेन. कामावचरस्य च भूयो मार्गदर्शनहेयस्य अनास्रवालंबनस्य. रूपावचरस्य च सर्वत्रगसंप्रयुक्तस्यालंबनं भवति. तेन हि रूपावचरं दुःखेन्द्रियालंबनं कुशलं भावनाप्रहातव्यम् (##) आलंब्यते. आरूप्यावचरम् अप्य् आकाशानंत्यायतनसामन्तकसंगृहीतौदारिकाद्याकारं [तिब्. 145a] दुःखेन्द्रियालंबनम् आलंबते. तद् इदम् अष्टविधं दुःखेन्द्रियालंबनालंबनं विज्ञानं. तत्र कामावचराश् चत्वारो निकायाः. दुःखसमुदयमार्गदर्शनभावनाहेयाः. रूपावचरास् त्रयो निकायाः. दुःखसमुदयदर्शनभावनाप्रहातव्याः. आरूप्यावचर एको भावनाप्रहातव्यः. सर्वत्रगाश् चानुशया अनुशेरत इति विज्ञातव्यं. सौमनस्येन्द्रियालंबने विज्ञाने कत्य् अनुशया अनुशेरत इति प्रश्ने विचारयितव्यं. तत् पुनः सौमनस्येन्द्रियालंबनं विज्ञानम् एकादशविधं. कामरूपावचरं पंच प्रकारम् अनास्रवं चेति. तद् एतत् समासतस् त्रयोदशविधस्य विज्ञानस्यालंबनं भवति. कामावचरस्य पंचप्रकारस्य संस्कृतालंबनस्य तस्य संस्कृतत्वात्. एवं रूपावचरस्य. आरूप्यावचरस्य तु द्विप्रकारस्य मार्गदर्शनभावनाहेयस्य. अनास्रवस्य च. इदं त्रयोदशविधं सौमनस्येन्द्रियालंबनविज्ञानं. तत्र यथासंभवं कामावचररूपावचराः पंचनिकायाः संस्कृतालंबनाः. आरूप्यावचरौ द्वौ निकायौ. सर्वत्रगाश् चानुशयाः अनुशेरत इति विज्ञातव्यं. सौमनस्येन्द्रियालंबनालंबने विज्ञाने कत्य् अनुशया अनुशेरते. तत् पुनः सौमनस्येन्द्रियालंबनं [तिब्. 145a] त्रयोदशविज्ञानं कतमस्य विज्ञानस्यालंबनं. तस्यैव त्रयोदशविधस्य. आरूप्यावचरस्य च भूयो द्विप्रकारस्य दुःखसमुदयदर्शनप्रहातव्यस्य. इदं पंचदशविधं सौमनस्येन्द्रियालंबनं विज्ञानं. तत्रारूप्यावचरौ द्वौ दुःखसमुदयदर्शनहेयौ वर्धयित्वा. कामावचररूपावचराः संस्कृतालंबनाः. आरूप्यावचराश् चत्वारो निकायाः अन्यत्र निरोधदर्शनहेयात्. अनुशया अनुशेरत इति विज्ञातव्यं. अनया दिशा अन्यद् अपि गंतव्यम् इति. (V.32) ## इति. अनुशयानैर् अननुशयानैश् चानुशयैः सानुशयं क्लिष्टम् इत्य् अर्थः. तत्सहितत्वात् सदावस्थितत्वात्. अक्लिष्टं चित्तम् अनुशयानैर् एव सानुशयं विवेचयितुं शक्यत्वात्. तथा हि वक्ष्यति ## इति. (V.33) सर्वस्य सर्वानंतरम् उत्पत्तिसंभवान् नास्त्य् एषाम् उत्पत्तौ सार्वजन्यः क्रमनियमः. दुःखतः स्कन्धान् अपोह्येति. नेदं दुःखम् इत्य् आत्मतो ऽभिनिवेशात्. रूपम् आत्मेत्य् एवंदृष्टिकस्य वेदनाद्यात्मग्राहदृष्टिः (##) प्रत्यनीका. (V.34) अप्रहीणो भवत्य् अपरिज्ञात इति. अप्रहीणस् तत्प्राप्त्यनुच्छेदात्. अपरिज्ञातस् तत्प्रतिपक्षस्य चानुत्पत्तेः. कामरागपर्यवस्थानीया इति. पर्यवतिष्ठते एभिर् इति पर्यवस्थानीयाः स्नानीयवत्. कामरागस्य पर्यवस्थानीया अनुकूला इति. कामराग एव वा पर्यवस्थानं [तिब्. 146a] कामरागपर्यवस्थानं. तस्मै हिताः कामरागपर्यवस्थानीयाः. ते पुना रूपादयो विषयाः आभासगता भवंतीति. विषयरूपताम् आपन्ना भवंतीत्य् अर्थः. तत्र चायोनिशोमनस्कार इति. तत्र चाभासगतेषु विषयेषु विपरीतः समनंतरप्रत्यय इत्य् अर्थः. हेतुविषयप्रयोगबलानीति. हेतुबलं कामरागोत्पत्तये कामरागानुशयो ऽप्रहीणो भवत्य् अपरिज्ञातः. कामरागपर्यवस्थानीया विषयबलं. तत्र चायोनिशोमनस्कारः प्रयोगबलं. एवम् अन्यो ऽपि क्लेश उत्पद्यत इति. प्रतिघानुशयो ऽप्रहीणो भवत्य् अपरिज्ञातः. प्रतिघपर्यवस्थानीया धर्मा आभासगता भवंति. तत्र चायोनिशोमनस्कार इत्य् एष नयः. (V.35-38) चत्वारो योगा एत एवेति. कामयोगो भवयोगो दृष्टियोगो ऽविद्यायोगश् चेति. ## अविद्यास्रवस्य पृथगुक्तत्वात्. सह पर्यवस्थानैर् आह्रीक्यादिभिर् वक्ष्यमाणैः एकचत्वारिंशद् द्रव्याणि. एकत्रिंशद् अनुशया इति. द्वादश दृष्टयः. दुःखदर्शनप्रहात्व्या पंच. समुदयदर्शनप्रहातव्ये द्वे. निरोधदर्शनप्रहातव्ये द्वे एव. [तिब्. 146b] तिस्रो मार्गदर्शनप्रहातव्याः. चतस्रो विचिकित्साः. पंच रागाः. एवं प्रतिघा मानाश् च. दश पर्यवस्थानानीत्य् एवम् एकचत्वारिंशत्. ## एवकारः पर्यवस्थाननिरासार्थः. षड्विंशतिर् अनुशया इति. द्वादश दृष्टयश् चतस्रो विचिकित्साः पंच रागाः पंच माना इति. ननु च तत्राप्य् अस्ति पर्यवस्थानद्वयम् इति. तत्र रूपारूप्यधात्वोः. ## इति वचनात्. कस्माद् इह तस्याग्रहणम् इति. तस्य पर्यवस्थानद्वयस्य. अस्वातंत्र्याद् इति. कथम् अस्वातंत्र्यं. रागादिसंप्रयोगित्वाद् ईर्ष्यादिवद् अविद्यामात्रासंप्रयोगित्वाच् च. एतद् धि द्वयं रागादिभिः संप्रयुज्यते. न तथा ईर्ष्यामात्सर्यकौकृत्यक्रोधम्रक्षाः. स्वतंत्राः. अविद्यामात्रेण संप्रयोगाद् इति. ते ह्य् उभये ऽपीति. रूपारूप्यावचरा अपीत्य् अर्थः. अंतर्मुखप्रवृत्ता इति. न विषयप्रधाना इत्य् अर्थः. येनैव च कारणेन भवराग उक्त इति. (##) ## इति. अनेन च भवास्रव इति. अविद्यास्रव इति सिद्धम् इति. अविद्या पूर्वोक्ताभ्याम् आस्रवाभ्यां बहिष्कृता. तस्मात् सा त्रैधातुक्य् अपि अविद्यास्रव इति सिद्धम् एतत्. पंचदशद्रव्याणीति. त्रिष्व् अपि धातुष्व् अविद्यायाः प्रत्येकं पंचप्रकारत्वात्. सर्वेषां तेषाम् इति. कामास्रवादीनां संसारस्य च. उक्तो ह्य् अविद्या हेतुसंरागायेत्यादि. ## इति च. ## इति. आस्रवा [तिब्. 147a] एवौघा योगाश् च भवंति. केवलं ## कथम् इति विव्रियते. कामास्रव एव कामौघः कामयोगश् च. एवं भवास्रव एव भवौघो भवयोगश् च. अविद्यौघयोगस् तु पूर्ववद् एवावगंतव्यः. दृष्टियोग इह चतुर्थ उक्तः. तेनाह अन्यत्र दृष्टिभ्य इति. ताः किलेति. किलशब्दः परमतद्योतकः. विनेयजनवशात् तु दृष्टियोगः पृथग् उक्त इत्य् अभिप्रायो युज्यते. आस्रवेषु दृष्टयः किमर्थं न पृथग् स्थापिता इत्य् आह. ## इत्यादि. असहायानां दृष्टीनाम् आस्यानुकूलता अवस्थानानुकूलता चलत्वात् पटुत्वाच् च न भवति. नासनानुकूलतेत्य् अर्थः. आसेति रूपे प्राप्ते आपिशलेष्ट्या आस्येति रूपं भवति. तद् इदम् उक्तं भवति. यस्माद् एता दृष्टयो ऽसहाया नासनानुकूलाः ससहायास् त्व् आसनानुकूला भवंति. तस्मात् ससहाया एवैता आस्रवेषूक्ताः. मिश्रीकृत्योक्ता इत्य् अर्थः. किमर्थम् इत्य् आह. आसयंतीत्य् आस्रवाणां निर्वचनं पश्चाद् वक्ष्यतीत्य् अत आसनार्थम् आस्रवेषु भवितव्यम् इत्य् अभिप्रायः. तद् एवं कामौघ एकान्नत्रिंशद् द्रव्याणीति. द्वादशदृष्ट्यपनयनान् नास्रववद् एकचत्वारिंशद् द्रव्याणि भवंति. किं तर्ह्य् एकान्नत्रिंशद् द्रव्याणि भवंति. कथम् इत्य् आह. रागप्रतिघमाना इति सर्वं. भवौघो [तिब्. 147b] 'ष्टाविंशतिर् द्रव्याणीति. भवास्रवो द्वापंचाशद् द्रव्याण्य् उक्तानि. ततश् चतुर्विंशतिर् दृष्टीर् अपनीयाष्टाविंशतिर् द्रव्याणि. रागमाना विंशतिर् इति द्विधातुका रागा दश भवंति. माना अपि दशेति विंशतिः. दृष्ट्योघः (##) षट्त्रिंशद् द्रव्याणीति. त्रिषु धातुषु त्रिद्वादश दृष्टय इति. अविद्यौघः पंचदश द्रव्याणि. पूर्ववत्. ओघवद् योगा इति. कामयोग एकान्नत्रिंशद् द्रव्याणि. रागप्रतिघमानाः पंचदश विचिकित्साश् चतस्रः दश पर्यवस्थानानीति. भवयोगो ऽष्टाविंशतिर् द्रव्याणि. रागमाना विंशतिः विचिकित्सा अष्टौ दृष्टियोगः षट्त्रिंशद् द्रव्याणि. अविद्यायोगः पंचदश द्रव्याणि. ## इति विस्तरः. के यथोक्ताः. योगा इत्य् अधिकृतं तस्माद् विव्रियते. कामयोग एव सहाविद्यया कामोपादानम् इति. अविद्या कामोपादानात्मवादोपादानयोर् यथास्वम् अंतर्भाव्यते. ## पृथक्करणाच् चतुष्ट्वं. कामोपादानं दृष्ट्युपादानं शीलव्रतोपादानम् आत्मवादोपादानम् इति. दृष्टियोगाच् छीलव्रतं निष्कृष्येति. षट्त्रिंशद्द्रव्यकाद् दृष्टियोगात् धातुभेदेन षच्छीलव्रतपरामर्शान् निष्कृष्य. दृष्ट्युपादानं त्रिंशद् द्रव्याणि. शीलव्रतोपादानं षड् द्रव्याणि कामधातौ द्वे एवं रूपधाताव् [तिब्. 148a] आरूप्यधातौ चेति. मार्गप्रतिद्वंद्वाद् इति. सांख्ययोगज्ञानादिभिर् मोक्षप्राप्तिदर्शनान् मार्गप्रतिद्वंद्वभूतं शीलव्रतोपादानं. उभगपक्षविप्रलंभनाच् चेति विस्तरः. गृहिप्रव्रजितपक्षविप्रलंभनाच् चेत्य् अर्थः. अनशनादिभिर् इति. आदिशब्देन जलाग्निप्रपतनमौनवीरादानादिर् गृह्यते. अनशनादीनि शीलव्रतसंगृहीतानीष्टविषयपरिवर्जनं च. इष्टविषयपरिवर्जनेनेति. रसपरित्यागभूमिशय्यामलपंकधारणनग्नचर्याकेशोल्लुंचनादिना शुद्धिप्रत्यागमनात्. ## न केवलाविद्या भवम् उपाददाति. कस्माद् इत्य् आह. असंप्रख्यानलक्षणतया अपटुत्वाद् इति. मिश्रिता त्व् अन्यक्लेशसंपर्कवशाद् उपाददातीत्य् अभिप्रायः. एतः किलेति. किलशब्दः परमतद्योतकः. तेन स्वमतम् उच्यते. सूत्रे तु भगवतोक्तम् इति विस्तरेण. एवं यावद् दृष्टियोग इति. कथं. दृष्टियोगः कतमः. विस्तरेण यावद् यो ऽस्य भवति दृष्टिषु दृष्टिरागो दृष्टिच्छन्दो दृष्टिस्नेह इति पूर्ववत्. छन्दरागश् चोपादानम् उक्तं सूत्रांतरेषु. कथम्. उपादानं कतमत्. यो ऽत्र छन्दराग इति. एतद् आचार्यमतं. तद् उक्तं भवति राग एवात्र योगः. [तिब्. 148b] उपादानं वा. नान्ये क्लेशा इति. तेनोच्यते कामादिषु यश् छन्दराग इति. (V.39) ## इति विस्तरेण. अणवः शेरते इत्य् अनुशयाः. नैरुक्तेन विधिनास्य सिद्धिः. (##) सूक्ष्मप्रचारत्वाद् इति. सूक्ष्मप्रवृत्तित्वाद् इत्य् अर्थः. कथं पुनः सूक्ष्मा प्रवृत्तिः. अरूपिणां दुर्विज्ञानतया. आलंबनतश् छिद्रान्वेषिशत्रुवत् दृष्टिविषवच् च. संप्रयोगतो ऽयोगुडोदकसंतापवत् स्पर्शविषवच् च. उभयतो धात्र्यः कुमारकम् अनुशेरते. एवम् एते ऽप्य् आलंबनात् संप्रयुक्तेभ्यो वा स्वाम् संततिं वर्धयंतः प्राप्तिभिर् उपचिंवंति. अनुबध्नंतीति. अनुक्रान्तेश् चातुर्थकज्वरवन् मूषिकाविषवच् चेत्य् अन्ये. अप्रयोगेण अनाभोगेन. प्रतिनिवारयतो ऽपि निषेधयतो ऽपि पुद्गलस्य पुनःपुनः संमुखीभावाद् अनुबध्नंत्य् अतो ऽनुशया इति. आसयंति संसार इत्य् आस्रवा इति. नैरुक्तो विधिः. आसनार्थो वा. आस्रवंति भवाग्राद् यावद् अवीचिम् इति. षड्भिर् आयतनव्रणैश् चक्षुरादिभिर् आयतनैर् व्रणभूतैर् आस्रवंति क्षरंति. भवाग्राद् यावद् अवीचिं गच्छंति. भवाग्रावीतरागस्याप्य् आवीचिकक्लेशसमुदाचारात् तदुत्पन्नस्य वा तत्रोत्पत्तिसंभवात्. क आस्रवंति. अनुशयाः. आस्रवंतीत्य् आस्रवा इत्य् अच्प्रत्ययः. हरंतीत्य् ओघाः. श्लेशयन्तीति योगाः. उपगृह्णंतीत्य् उपादानानीत्य् अर्थप्रदर्शनम्. एतद् उक्तं वैभाषिकैः. वहन एतद् रूपम् ओघा इति. वहंति हरंति गत्यंतरं विषयांतरं वेति ओघाः. योजयंति श्लेषयंति गत्यन्तरे विषयांतरे वेति योगाः. उपाददत्य् उपगृह्णंति पुनर्भवे कामादिषु वा विज्ञानसंततिं इत्य् उपादानानीति. एवं तु साधीयः स्याद् इति. एवं तु साधुतरं स्याद् इत्य् आचार्यः. [तिब्. 149a] कथम् इत्य् आह. आस्रवति गच्छत्य् एभिर् अनुशयैः संततिर् विज्ञानसंततिर् विषयेष्व् इत्य् आस्रवाः. करणसाधनं. महताभिसंस्कारेण कुशलैर् धर्मैश् चित्तसंतानः प्रतिस्रोतो नीयते विषयेभ्यो निवार्यते. तेषाम् एव संस्काराणां प्रतिप्रश्रब्ध्येति. तेषाम् एव प्रयत्नानां व्युपरमेणेत्य् अर्थः. अधिमात्रवेगत्वाद् ओघा इति. ओघसाधर्म्यं दर्शयति. ओघ इवौघा इति कृत्वा. तदनुविधानाद् इति. रागाद्यनुविधानात्. नाधिमात्रसमुदाचारिणो हि योगा इति. ओघयोगानां नानाकरणं दर्शयति. ये हि नाधिमात्रसमुदाचारिणः. ते योगाः. ये त्व् अधिमात्रसमुदाचारिण एव. त ओघा इति. कथं च ते योगा इत्य् आह. विविधदुःखयोजनाज् जात्यादिभिर् विविधैर् दुःखैर् योजनाद् इत्य् अर्थः. अभीक्ष्णानुषंगतो वा. यस्माद् वा संतताव् अभीक्ष्णं युज्यंते. तस्माद् योगा इति. कामाद्युपादानाद् इति. यैः कामादयः उपादीयंते. तानि कामाद्युपादानानि छन्दरागात्मकानि. (##) (V.40ab) त एवानुशयाः पुनर् यावत् पर्यवस्थानभेदेन पंचधा भित्त्वोक्ता इति. त एवानुशया आस्रवादिभेदेन चतुर्धोक्ताः. संयोजनबंधनानुशयोपक्लेशपर्यवस्थानभेदेन [तिब्. 149b] पुनः पंचधा भित्त्वोक्ताः सूत्रे ऽभिधर्मे च. ननु चानुशयव्यतिरिक्तान्य् आह्रीक्यादीनि पर्यवस्थानानि निर्दिश्यंते. कथम् इदम् उच्यते. अनुशया एव पर्यवस्थानानीति. सत्यं भवंति तद्व्यतिरिक्तानि. अव्यतिरिक्तान्य् अपि त्व् इष्यन्ते. तथा हि वक्ष्यति. क्लेशो ऽपि हि हर्यवस्थानं. कामरागपर्यवस्थानप्रत्ययं दुःखं प्रतिसंवेदयत इति सूत्रे वचनाद् इति. (V.40cd-42) एवम् अन्यान्य् अपि यथासंभवं योज्यानीति. प्रतिघेर्ष्यामात्सर्यसंयोजनानि कामावचराणि. मानाविद्यादृष्टिपरामर्शविचिकित्सासंयोजनानि त्रैधातुकानि. दृष्टिसंयोजनं तिस्रो दृष्टय इति. सत्कायांतग्राहमिथ्यादृष्टयः. परामर्शसंयोजनं द्वे दृष्टी इति. दृष्टिशीलव्रतशीलव्रतपरामर्शौ. अत एवोच्यत इति. यत एव तिस्रो दृष्टयो दृष्टिसंयोजनं द्वे दृष्टी परामर्शसंयोजनम्. अत एवोच्यते. स्याद् दृष्टिसंप्रयुक्तेष्व् इति विस्तरेण प्रश्नः. दृष्टिसंप्रयुक्तेष्व् इति. परामर्शदृष्टिसंप्रयुक्तेषु वेदनादिषु. अनुनयसंयोजनेन संयुक्तो रागेण. न दृष्टिसंयोजनेन सत्कायदृष्ट्यादिलक्षणेन. न च तत्र दृष्ट्यनुशयो नानुशयीतेति. न च तत्र दृष्टिसंप्रयुक्तेषु धर्मेषु दृष्ट्यनुशयो नानुशयीत. [तिब्. 150a] किं तर्हि. अनुशयीत. द्विः प्रतिषेधः प्रकृतिं गमयति. आह स्याद् इति विस्तरेण प्रश्नविसर्जनं. समुदयज्ञान उत्पन्न इति विशेषणं सर्वत्रगदृष्टिसंयोजनप्रहाणसंदर्शानर्थं. निरोधज्ञाने ऽनुत्पन्न इति. परामर्शदृष्टिद्वयाप्रहाणेन तत्संप्रयोगसत्ताप्रदर्शनार्थं. निरोधमार्गदर्शनप्रहातव्येषु यावद्धर्मेष्व् इति. वेदनादिषु. तेषु ह्य् अनुनयसंयोजनेन निरोधदर्शनहेयेन मार्गदर्शनहेयेन वा संयुक्तः. कीदृशेन. तदालंबनेन. यस्माद् असाव् एतान् निरोधदर्शनमार्गप्रहातव्यान् दृष्टिपरामर्शशीलव्रतपरामर्शसंप्रयुक्तान् वेदनादिधर्मान् आलंब्य राग उत्पद्यते. तस्माद् आलंबनतस् तेन संयुक्तः. दृष्टिसंयोजनेनासंयुक्तः. कस्माद् इत्य् आह. सर्वत्रगस्य दुःखसमुदयदर्शनहेयस्वभावस्य समुदयज्ञानोत्पत्तेः प्रहीणत्वात्. असर्वत्रगस्य च तदालंबनसंप्रयोगिणो दृष्टिसंयोजनस्याभावाद् इति. यद्य् अपि ह्य् असर्वत्रगं मिथ्यादृष्टिस्वभावं निरोधमार्गदर्शनप्रहातव्यं दृष्टिसंयोजनम् अस्ति. न तु तत् परामर्शदृष्टिसंप्रयुक्तवेदनादिधर्मालंबनम्. अनास्रवालंबनत्वात्. तस्मान् नालम्बनतो [तिब्. 150b] दृष्टिसंयोजनेन संयुक्तः. न चापि तत् तैर् वेदनादिभिः संप्रयोगि. तत्पृथक्कलापत्वात्. (##) तस्मात् संप्रयोगतो ऽपि न तेन संयुक्तः. दृष्ट्यनुशयश् च तेष्व् अनुशेते. कीदृशस् स इत्य् आह. ते एव परामर्शदृष्टी संप्रयोगत इति. दृष्टिपरामर्शः शीलव्रतपरामर्शो वा तेषु वेदनादिषु धर्मेषु संप्रयोगतो ऽनुशेते. स्वकलापसंभूतत्वात्. न च तत्र दृष्टिसंयोजनम् अनुशेते. तयोर् दृष्टिसंयोजनम् इत्य् असंज्ञितवान् न दृष्ट्यनुशयग्रहणे पंचदृष्टिग्रहणम् भवति. दृष्टिसंयोजनग्रहणे तु सत्कायांतग्राहमिथ्यादृष्टीनाम् एव ग्रहणं. न परामर्शदृष्ट्योर् इत्य् अवगंतव्यं. ## इति. परामर्शदृष्टी. अष्टादश द्रव्याणि तिस्रो दृष्टयो भवंतीति वाक्यशेषः. अष्टादशसंख्येयद्रव्याः सत्कायांतग्राहमिथ्यादृष्टय इति वाक्यार्थः. अष्टादशैव द्रव्याणीति प्रकृतं. द्वे परामर्शदृष्टी भवंति. कथं. कामधातौ सत्कायांतग्राहदृष्टी द्वे. ते च दुःखदर्शनप्रहातव्ये एवेष्टे. मिथ्यादृष्टिश् चतुःप्रकाराः. दुःखदर्शनप्रहातव्या यावन् मार्गदर्शनप्रहातव्या. इत्य् एवं कामधातौ षड् भवंति. यथा कामधातौ षड् एवं रूपधाताव् आरूप्यधातौ [तिब्. 151a] चेत्य् अष्टादश भवंति. अष्टादशैव द्वे परामर्शदृष्टी. कथं. कामधातौ दृष्टिपरामर्शो दुःखदर्शनप्रहातव्यो यावन् मार्गदर्शनप्रहातव्य इति चतुःप्रकाराः. शीअव्रतपरामर्शो ऽपि दुःखदर्शनप्रहातव्यः. मार्गदर्शनप्रहातव्यश् चेति द्विप्रकारः. इत्य् एवं कामधातौ षड् भवंति. यथा कामधाताव् एवं रूपधाताव् आरूप्यधातौ च. इत्य् एवम् अष्टादशैव द्रव्याणि भवंति. न शेषा इति दृष्टयः. ग्राह्यग्राहकभेदाद् इति. दृष्टिसंयोजनं ग्राह्यं. परामर्शसंयोजनं ग्राहकम् इति. यत इति. यतः कारणात्. एकांताकुशलत्वस्वातंत्र्यलक्षणात्. ## इति. एष्व् आह्रीक्यादिषु पर्यवस्थानेषु निष्कृष्योभयम् #<ईर्ष्यामात्सर्यम्># उक्तं. न ह्य् अन्यत् पर्यवस्थानम् एवंजातीयकम् इति. अनाह्रीक्यानपत्राप्यम् अप्य् एकांताकुशलं. न तु स्वतंत्रं रागादिक्लेशसंप्रयोगात्. कौकृत्यम् अपि स्वतंत्रम् अविद्यामात्रसंप्रयोगात्. न त्व् एकांताकुशलं. तद् धि कुशलम् अपि. स्त्यानौद्धत्यमिद्धान्य् अप्य् अस्वतंत्राणि रागादिसंप्रयोगात्. [तिब्. 151b] न त्व् एकांताकुशलानि. कुशलव्याकृतान्य् अपि हि तानि भवंति. यत्रैतद् उभयम् इति. यत्रैकांताकुशलत्वं च स्वातंत्र्यं चेत्य् एतद् उभयं स्यात्. तद् एवंजातीयकम् अन्यत् पर्यवस्थानं नास्तीत्य् अभिसंबन्धः. (##) यस्य पुनर् दशेति. यस्य वैभाषिकस्य दश पर्यवस्थानानि. तस्य क्रोधम्रक्षाव् अप्य् उभयप्रकाराव् एकांताकुशलौ स्वतंत्रौ चेति. तस्मान् न भवत्य् अयं परिहार इति. कस् तर्हि परिहारस् तस्य इति. अत्राचार्यसंघभद्र आह. अभीक्ष्णसमुदाचारित्वाद् ईर्ष्यामात्सर्ययोः पृथक्संयोजनम् इति. अत एव च षट्त्रिंशत्संयोजनत्वे ऽपि कामधातूपपन्नानां ईर्ष्यामात्सर्यसंयोजनाः कौशिक देवमनुष्या इत्य् उक्तम्. आधिक्येन हि सुगताव् एतत् क्लेशद्वयं बन्धनम् इति. अथ वा. ## यद् अयं सुगताव् अप्य् उपपन्नः प्रगाढं परिभवम् उद्वहति. तत्रेर्ष्यामात्सर्ये कारणं. तथा ह्य् ## इति. द्विविधाश् चोपक्लेशाः संतापसहगताः. आमोदसहगताश् च. त आभ्यां सर्वे सूचिता भवंति. गृहिपक्षश् चाभ्यां भोगाधिष्ठानाभ्याम् अतीव क्लिश्यते. प्रव्रजितपक्षो ऽपि धर्माधिष्ठानाभ्यां. देवासुरपक्षौ वा भिन्नोदरहेतोर् अत्यर्थं क्लिश्यतः. अत एवोक्तं भगवता. ईर्ष्यामात्सर्यसंयोजनाः कौशिक देवमनुष्या इति. [तिब्. 152a] तस्माद् दशभ्यः पर्यवस्थानेभ्य एतद् एव द्वयं संयोजनम् इति. (V.43-44) अवरो हि भागः कामधातुर् इति. त्रैधातुकसमुदायापेक्षया कामधातुर् अवरो निहीनो धातुर् एकांतसमाहितत्वात्. अकुशलधर्मापायगतिदुःखदौर्मनस्यसद्भावात्. घनक्लेशत्वाच् च. ## इति. तदप्रहाणे कामधात्वनतिक्रमात्. दौवारिकानुचरसाधर्म्याद् इति. दौवारिकसधर्मणौ कामछन्दव्यापादौ. तौ हि कामधातुबन्धनागारान् निःक्रमणं न दत्तः. दौवारिकवत्. अनुचरसधर्माणः सत्कायदृष्ट्यादयः. यथा हि दौवारिकप्रमादे बन्धनागारात् पुरुषो निष्क्रांतो ऽपि दौवारिकानुचरैर् निवर्त्यते. तथेहाप्य् अमीभिर् इति. त्रिभिः. सत्त्वावरताम् इति. पृथग्जनत्वलक्षणां सत्त्वावरतां सत्कायदृष्टिशीलव्रतपरामर्शविचिकित्सासंयोजनैर् नातिक्रामति. द्वाभ्यां कामछन्दव्यापादाभ्यां. धात्ववरतां कामधातुस्वभावां नातिक्रामति. नातिवर्तते. आर्येभ्यो ह्य् अवराः पृथग्जनाः. धातुषु च कामधातुर् अवरः. तस्माद् एव तान्य् अवरभागीयानि (##) अपरे योगाचाराः. पर्यादाय त्रिसंयोजनप्रहाणाद् इति. निरवशेषतः सत्कायदृष्टिशीलव्रतपरामर्शविचिकित्सासम्योजनप्रहाणाद् इत्य् अर्थः. षट् क्लेशाः [तिब्. 152b] प्रहीणा इति. पंच दृष्टयो विचिकित्सा च. न तु रागादय उक्ताः सवशेषत्वात्. तिस्रो दृष्टीर् अपहायेति. अंतग्राहमिथ्यादृष्टिदृष्टिपरामर्शदृष्टीः. त्रयम् एवाहेति. सत्कायदृष्टिशीलव्रतपरामर्शविचिकित्सात्रयम् एवाह. क आह. भगवान्. तथा हि सूत्रे पठ्यते. कियता भदंत स्रोतआपन्नो भवति. यतश् च महानामन्न् आर्यश्रावकः इदं दुःखम् आर्यसत्यम् इति यथाभूतं प्रजानाति. अयं दुःखसमुदयः. अयं दुःखनिरोधः. इयं दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यम् इति यथभूतं प्रजानाति. त्रीणि चास्य संयोजनानि प्रहीणानि भवंति परिज्ञातानि. तद्यथा सत्कायदृष्टिः शीलव्रतपरामर्शो विव्चिकित्सा च. स एषां त्रयाणां संयोजनानां प्रहाणात् स्रोतआपन्नो भवत्य् अविनिपातधर्मा संबोधिपरायणः सप्तकृद्भवपरमः सप्तकृत्वो देवांश् च मनुष्यांश् च संसृत्य संधाव्य दुःखस्यांतं करिष्यतीति. सर्वम् एतद् वक्तव्यं स्यात्. भवेद् इत्य् अर्थः. त्रिप्रकाराः किल क्लेशा इति. दर्शनहेया इहाधिकृताः. एकप्रकाराः सत्कायांतग्राहदृष्टयः दुःखदर्शनमात्रप्रहेयत्वात्. द्विप्रकाराः शीलव्रतपरामर्शाः. चतुष्प्रकाराः विचिकित्सामिथ्यादृष्टिपरामर्शाः. तत्र सत्कायदृष्टिर् मुखम् एकप्रकाराणां. अतः सत्कायदृष्टिग्रहणाद् अन्तग्राहदृष्टिर् [तिब्. 153a] अपि गृहीता भवति. विचिकित्सा मुखं चतुःप्रकाराणां. अतस् तद्ग्रहणान् मिथ्यादृष्टिपरामर्शानां ग्रहणं भवति. शीलव्रतपरामर्शस् तु साक्षाद् एव गृहीतः. ये तु रागादयो दर्शनहेयाः. ते ऽपि तदालंबनत्वात् गृहीता एवेति शक्यते वक्तुम् इति. अंतग्राहदृष्टिः सत्कायदृष्टिप्रवर्तितेति. आत्मनः शाश्वतोच्छेदानुग्रहणात्. दृष्टिपरामर्शः शीलव्रतपरामर्शप्रवर्तित इति. येन शुद्धिं प्रत्येति. तस्याग्रतो ग्रहणात्. मिथ्यादृष्टिर् विचिकित्साप्रवर्तितेति. संशयितस्य मिथ्याश्रवणचिन्तनान् मिथ्यानिश्चयोत्पत्तेः. अतो मूलग्रहणान् मूलसंभूतग्रहणसिद्धिर् इत्य् अंतग्राहदृष्ट्यादयो ऽप्य् उक्तरूपा वेदितव्याः. अपरे पुनर् आहुर् इत्य् अयम् एवाचार्यः. मार्गविभ्रमः कथम् इत्य् आह. अन्यमार्गसंश्रयणाद् इति. (V.45) अवरभागीयसंयोजनवचनाद् अन्यभागीयम् अप्य् अस्तीत्य् अर्थाद् उक्तं भवति. अत इदम् उच्यते. ## इति. संयोजनप्रसंगः. (V.46) संयोजनादिभेदेन पुनस् ते पंचधोदिता (##) इत्य् अनेन संबंधेन संयोजननिर्देशानंतरं बंधननिर्देशावसरो ऽपरपर्यायः. रागो बन्धनं सर्व इति. सर्व इति प्रकारतो धातुतश् च. सर्वद्वेषः. किं सर्वः. प्रकारत एव [तिब्. 153b] मोहः सर्वः प्रकारतो धातुतश् च. आलंबनसंप्रयोगाभ्याम् इति. स्वपरसांतानिक्यां सुखायां वेदनायां यथायोगं रागो ऽनुशेते. दुःखायां वेदनायां द्वेषः आलंबनसंप्रयोगाभ्याम् इत्य् एव. अदुःखासुखायां मोहः ताभ्याम् इत्य् एव. ननु च रागद्वेषाव् अप्य् अदुःखासुखायां यथायोगं तथैवानुशयाते. कस्मान् मोह एवोच्यत इति आह. न तथा रागद्वेषाव् इति. रागद्वेषाव् अप्य् अनुशयाते. न तु तथा यथा मोहः. मोहो ह्य् अपटुत्वाद् अपट्व्याम् अदुःखासुखायां वेदनायाम् अनुकूलत्वात् सुतराम् अनुशेत इति. स्वासांतानिकालंबनतो वा नियम इति. स्वासांतानिकसुखाद्यनुभूतिसामर्थ्यात् तथा नियमः. स्वसंतानवेदनायां हि सुखायां रागो दुःखायां द्वेषो ऽदुःखासुखायां मोहः संप्रयोगत इति. अपरे तु व्याचक्षते. न तथा रागद्वेषाव् इति. सुखायां यथा रागो ऽनुशेते न तथा द्वेषः. किं पुनः सुखायाम् अपि द्वेषो ऽनुशेते. अनुशेते शत्रुसुखे आलंबनतः. यथा च दुःखायां द्वेशो ऽनुशेते [तिब्. 154a] न तथा रागः. किं पुनर् दुःखायाम् अपि रागो ऽनुशेते. अनुशेते शत्रुदुःखे आलंबनतः. स्वासांतानिकालंबनतो वा नियम इति. अथ वा स्वासांतानिके सुखे आलंबनतः संप्रयोगतो वा रागो ऽनुशेते. न परसांतानिके शत्रुसुखे. एवं दुःखे स्वासांतानिके द्वेशो ऽनुशेते आलंबनतः संप्रयोगतो वा. न पारसांतानिके शत्रुदुःखे. इत्य् एवं स्वासांतानिकालंबनतो नियमः. सुखायां वेदनायां रागो ऽनुशेतो. आलंबनसंप्रयोगाभ्यां दुःखायां द्वेष इति. (V.46) चित्तोपक्लेशनाद् इति. चित्तक्लिष्टकरणात्. ## इति. क्लेशेभ्यो ऽन्य इत्य् अर्थः. त उपक्लेशा एवेति. क्लेशसमीपरूपाः. क्लेशो वा समीपवर्त्य् एषाम् इति. क्लेशप्रवृत्त्यनुवृत्तेर् अपरिपूर्णक्लेशलक्षणत्वाच् चोपक्लेशाः. उपक्लेशाश् चैतसा एव ते न चित्तविप्रयुक्ताः. ये क्षुद्रवस्तुके पठिता इति. क्षुद्रवस्तुके प्रवचनभागे ये पठिताः. न तु चेतनादय एवेत्य् अभिप्रायः. तद्यथा अरतिर् [तिब्. 154b] विजृंभिका चेतसो लीनत्वं तन्द्री भक्षे ऽसमता नानात्वसंज्ञा अमनसिकारः कायदौष्ठुल्यं शृंगी भित्तिरीका अनार्दवता अनार्दवता अस्वभावानुवर्तिता कामवितर्को व्यापादवितर्को विहिंसावितर्को ज्ञातिवितर्को जनपदवितर्को ऽमरवितर्को ऽवमन्यनाप्रतिसंयुक्तो वितर्कः कुलोदयताप्रतिसंयुक्तो वितर्कः शोकः दुःखं दौर्मनस्यम् (##) उपायास इति. [तन्द्रीति जडता.] (V.47-49ab) ## ## धर्मामिषेति विस्तरः. धर्मस्यामिषस्य कौशलस्य च प्रदाने विरोधी चित्तस्याग्रहो मात्सर्यं. मा मत्तः सरत्व् इत्य् आकारो मत्सरः. मत्सर एव मात्सर्यं. मत्सरिणो वा भावो मात्सर्यं. कौकृत्यं स्त्यानं च व्याख्याते इति. कुकृतभावः कौकृत्यं. इह तु तदालंबनो धर्मः कौकृत्यं. कायचित्ताकर्मण्यता स्त्यानम् इति. चित्ताभिसंक्षेपो मिद्धम् इत्य् एतावत्य् उच्यमाने समापत्ताव् अपि प्रसंग इत्य् अतो विशेष्यते. कायसंधारणासमर्थ इति. तत् तु क्लिष्टम् एव पर्यवस्थानं. कौकृत्यं चेति. यत् क्लिष्टं मिद्धं. तत् पर्यवस्थानं. यत् तु कुशलम् अव्याकृतं वा न तत् [तिब्. 155a] पर्यवस्थानं. त्रिविधं हि मिद्धम् इष्यते. कौकृत्यं च. यत् क्लिष्टं. तत् पर्यवस्थानं. न कुशलं. कुशलाकुसलं हि तद् इष्यते. व्यापादविहिंसावर्जितः सत्त्वासत्त्वयोर् आघातः क्रोध इति. सत्त्वविषये आघातविशेषो व्यापादः. अमी भवंतः सत्त्वा हन्यंतां वा बध्यंतां वा शीर्यंतां वा अनयेन व्यसनम् आपद्यंताम् इत्य् आकारप्रवृत्तो व्यापादः. सत्त्वाकर्षणसंत्रासनतर्जनादिकर्मप्रवृत्ता विहिंसा. ताभ्याम् अन्यः सत्त्वासत्त्वयोर् आघातः क्रोधः. तद्यथा शिक्षाकामस्य भिक्षोश् चित्तप्रकोपः. कंटकादिषु च प्रकोप इति. यथाक्रमं ज्ञाताज्ञातानाम् इति. राजादिभिर् ज्ञातानां म्रक्षवतां पुद्गलानां म्रक्षस् तृष्णानिष्यन्दः. मा मे लाभसत्कारो न भवैष्यतीति. अज्ञातानाम् अविद्यानिष्यन्दः कर्मस्वकताम् अश्रद्दधानः तद् अवद्यं प्रच्छादयति. न परस्यांतिके विशुद्ध्यर्थं देशयतीत्य् एवम् उभयनिष्यन्दो म्रक्ष इत्य् एके. कथम् अनपत्राप्यम् अविद्यानिष्यन्दः. यस्माद् ## [तिब्. 155b] ## इति. यत् क्लिष्टं. तद् एव पर्यवस्थानाधिकारात्. (V.49cd, 50) ## इति. यथा शरीरान् मला जायंते एवम् इमे मायादयो मला इव क्लेशेभ्य उत्पद्यंते. क्षिपति प्रेरति. मदः पूर्वोक्तः ## इति. (##) (V.51) यश् च यद्दर्शनहेयसंप्रयुक्त इति. यस्य सत्यस्य दर्शनं यद्दर्शनं. यद्दर्शनेन हेयो यद्दर्शनहेयः. तेन संप्रयुक्तो यद्दर्शनहेयसंप्रयुक्तः. स तद्दर्शनहेयः. स तस्य सत्यस्य दर्शनेन हेयः. कः. आह्रीक्यादिः. तदन्ये भावनाहेया एव. ## इति. आह्रीक्यादिभ्यो ऽन्ये ईर्ष्यादयो भावनाहेया एव. न दर्शनहेयाः. ## न रागादिपरतंत्रा इत्य् अर्थः. (V.52) स्त्यानौद्धत्यमिद्धान्य् अकुशलाव्याकृतानीति. पर्यवस्थानाधिकारान् मिद्धं कुशलम् अपीति नोच्यते. ## इति. यथासंभवम् इति. कामधातोः परेण यावंतः संभवंति. ते पुनर् मायाशाठ्यादयः. (V.52) वितथात्मसंदर्शनतयेति. वितथस्यात्मनः संदर्शनतया महाब्रह्मा आयुष्मंतम् अश्वजितं वंचयितुं प्रवृत्तः. कुत्रेमानि ब्रह्मन् महाभूतान्य् अपरिशेषं निरुध्यंत इति पृष्टो [तिब्. 156a] 'प्रजानन् क्षेपम् अकार्षीत्. अहम् अस्मि ब्रह्मा महाब्रह्मा ईश्वरः कर्ता निर्माता स्रष्टा सृजः पितृभूतो भावानाम् इति मायया वंचयितुम् आरब्धः. अथ स महाब्रह्मा आयुष्मंतम् अश्वजितं करे गृहीत्वा एकांते अस्थाद् एकांतस्थितश् चेदम् उक्तवान्. विद्यमाने तथागते मां प्रष्टव्यं मन्यसइतीदम् अस्य शाठ्यं दृश्यते. स्वपरिषल्लज्जया ह्य् आत्मीयज्ञानतां निगूहमानः स तथा कृतवान् इति. उक्तम् अपि शाठ्यम् इति तथा हि ## इति. अत्रोक्तम् अपि प्रसंगेनेति ## इति प्रसंगेनेति. पंचापनीयेति मायाशाठ्यस्त्यानौद्धत्यमदान्. (V.53) तेहि सकले मनोभूमिके इति. मानमिद्धे. ## ईर्ष्यामात्सर्यादयः. ये च क्लेशमहाभूमिकेषूक्ता इत्य् आश्रद्ध्यकौसीद्यप्रमादा एव. नान्ये स्त्यानौद्धत्ययोर् इहैव पूर्वं गृहीतत्वात्. मोहस्य क्लेशग्रहणेन ग्रहणात्. (V.54,55) ## (##) इति. सुखवेदनास्वभावाभ्याम् इन्द्रियाभ्याम् इत्य् अर्थः. हर्षदैन्याकारवर्तित्वाद् इति. हर्षाकारवर्ती रागो दैन्याकारवर्ती द्वेष इति यथासंख्येन. [तिब्. 156b] षड्विज्ञानभूमिकत्वाच् चेति. पंचविज्ञानभूमिकत्वाद् रागः सुखेन्द्रियेण संप्रयुक्तः. द्वेषश् च दुःखेन्द्रियेण. मनोविज्ञानभूमिकत्वात् तु रागः सौमनस्येन्द्रियेण. द्वेषश् च दौर्मनस्येन्द्रियेण संप्रयुक्तः. पुण्यकर्मणां पापकर्मणां च यथाक्रमं इति. पुण्यकर्मणां मिथ्यादृष्टिर् दौर्मनस्येन संप्रयुक्ता. पुण्यक्रियाया नैरर्थक्यदर्शनात्. पापकर्मनां मिथ्यादृष्टिः सौमनस्येन सस्ंप्रयुक्ता. स्वकृतपापवैफल्यदर्शनात्. चतस्रो दृष्टय इति. सत्कायदृष्टिर् अंतग्राहदृष्टिर् दृष्टिपरामर्शः शीलव्रतपरामर्सश् च. कथम् उच्छेददृष्टिः सौमनस्येन संप्रयुक्ता. तस्याभिनतत्वात्. उपेक्षा संतिष्ठत इति विनाशावस्थायां मन्दत्वात्. यस्यां भूमौ यावन्तीन्द्रियाणीति. ## इति अवगंतव्यं. तत्रप्य् ऊर्ध्वभूमिषु. चतुर्विज्ञानकायिकाः प्रथम एव ध्याने. चक्षुःश्रोत्रकायमनोविज्ञानभूमिकाः. प्रथमे हि ध्याने त्रिविज्ञानकायिकं सुखेन्द्रियम् अस्ति. [तिब्. 157a] मनोविज्ञानकायिकं सौमनस्येन्द्रियं. चातुर्विज्ञानकायिकं उपेक्षेन्द्रियं. तत ऊर्ध्वं मनोभूमिकम् एव. द्वितीये ध्याने सौमनस्योपेक्षेन्द्रिये. तृतीये सुखोपेक्षेन्द्रिये. चतुर्थे ध्याने आरूप्येषु चोपेक्षेन्द्रियम् एव. तत्र सर्वे ऽप्य् अनुशया यथायथं वेदनेन्द्रियेण संप्रयुक्ताः. तत्र शमथस्निग्धसंतानत्वात् हर्षदैन्याकारव्यवस्था नास्ति. दैन्याकारवर्तित्वाद् एषां कौकृत्यादीनां न सौमनस्येन संप्रयोगः. मनोभूमिकत्वा न दुःखेन्द्रियेण. (V.56-57) लोभान्वयत्वेनेति. लोभहेतुदत्वेन. लोभसमुत्थेनेत्य् अर्थः. ## इति. सुखसौमनस्याभ्यां. तृतीये ध्याने सुखेनेति. मदस्य मानसत्त्वात्. यथा अविद्याया इति. यथा अविद्यायाः न क्वचित् क्लेशे उपक्लेशे वा संप्रयोगप्रतिषेधो ऽस्ति. एवम् उपेक्षाया अपीति. अकुशलमहाभूमिकत्वात् आह्रीक्यानपत्राप्ययोः. ## वचनात्. क्लेशमहाभूमिकत्वाच् च स्त्यानौद्धत्ययोः. षड् विज्ञानकाया अकुशलाः क्लिष्टाः संभवंतीत्य् अतः पंचभिर् अपीन्द्रियैः संप्रयोग एषां [तिब्.157b] संभवतीति. (##) (V.58) किं त्रैधातुक्यस्त्यानौद्धत्यविचिकित्सा गृह्यंत इति. आसां त्रैधातुकत्वात् ता एव निष्कृष्य पृच्छ्यंते. केवलो ऽयम् इति विस्तरः अकुशला राशिर् इति भिक्षवो यद् उत पंच निवरणानीति ते सम्यग् वदमाना वद्युः. तत् कस्य हेतोः. केवलो ऽयं भिक्षवः परिपूर्णाकुशलराशिर् यद् उत पंच निवरणानीति विस्तरेणैकांताकुशलत्ववचनात्. कामे निवरणानि नान्यत्रेति. वृत्तिसूत्रपदयोर् एकवाक्यता. निवरणानीति ध्यानसमापत्त्यादीनाम् आवरणानीत्य् अर्थः. ## इति. एकविपक्षाहारकृत्यत्वाद् इत्य् अर्थः. अंतरेणापि हि भावप्रत्ययं भावप्रधाने निर्देशो भवेत्. अथ वा एकं विपक्षाहारकृत्यं एकविपक्षाहारकृत्यं. तत इति. विपक्षः प्रतिपक्ष इति. श्लोकबन्धानुगुण्येन प्रतिपक्ष इह विपक्षो ऽभिप्रेतः. क्लेशविरुद्धः पक्षो विपक्ष इति कृत्वा. अभिधर्मे तु कृष्णः पक्षो विपक्षः शुक्लविरुद्धः पक्षो विपक्षः. शुक्लपक्षः प्रतिपक्ष इति प्रतीतं. भक्ते असमतेति. अतिबहुभुक्त्वाहारस्य यः कायोपरोधः. अनाहार इति प्रतिपक्षः. स्त्यानमिद्धेन प्रज्ञास्कन्धस्य. किं. विघात इति प्रकृतं. [तिब्. 158a] एतस्यां तु कल्पनायाम् इति विस्तरः. शीलस्कंधः समाधिस्कंधः प्रज्ञास्कन्ध इति. ययानुपूर्व्या स्कन्धा व्यवस्थिताः. तयैवानुपूर्व्या तद्विपक्षभूतानि निवरणानि पठ्येरन्. कामच्छन्दो व्यापादः औद्धत्यकौकृत्यं स्त्यानमिद्धं विचिकित्सा चेति. औद्धत्यकौकृत्यनिवरणस्य पूर्वं ग्रहणं प्राप्नोति. समाधिस्कंधस्य प्रज्ञास्कंधात् पूर्वम् उक्तत्वात्. न चैवम् अतो नैतत् कारणम् इत्य् अभिप्रायः. किं पुनर् अत्र कारणम् इत्य् आह. अतो यथासंख्यम् एताभ्यां स्त्यानमिद्धेन औद्धत्यकौकृत्येन च निवरणाभ्यां समाधिप्रज्ञास्कंधयोर् उपघात इति. कथम् इत्य् आह. समाधिप्रयुक्तस्य हि स्त्यानमिद्धाद् भयं समानरूपकल्पत्वात्. एवं धर्मप्रविचयप्रयुक्तस्यौद्धत्यकौकृत्याद् भयम् इति. अन्ये त्व् अन्यथा वर्णयंतीति पूर्वाचार्यः. [तिब्. 158] चारगतस्येति पिण्डपातार्थं परिभ्रमतः. निमित्तग्राहात्. स्त्रीरूपम् इति स्त्रीशब्द इति वा ग्रहणात्. विहारगतस्य प्रतिसंलीनस्य स्थितस्य वा निषण्णस्य वा चंक्रम्यमाणस्य वा. तत्पूर्वकौ प्रियाप्रियविषयनिमित्तग्राहपूर्वकौ प्रियाप्रियविषयपूर्वकौ वा. यथाक्रमं शमथविपश्यनयोर् अंतरायं कुरुत इति. शमथस्य स्त्यानमिद्धम् अंतरायं करोति. प्रत्यासन्नरूपतया स्त्यानमिद्धोपस्थानात्. विपश्यनाया औद्धत्यकौकृत्यविचिकित्से अंतरायं (##) कुरुतः. औद्धत्यकौकृत्यस्य कृतद्वंद्वैकवद्भावस्य विचिकित्सया सह पुनर् द्वंद्वः. औद्धत्यकौकृत्यं च विचिकित्सा च औद्धत्यकौकृत्यविचिकित्से इति. विचिकित्सा तु पुनर् व्युत्थितस्यापि तस्य धर्मनिध्यानकाले ऽंतरायं करोति. अपरे पुनर् एवं पाठं पठंति. स्त्यानमिद्धम् औद्धत्यकौकृत्यं विचिकित्सा चेति. एवं च व्याचक्षते. स्त्यानमिद्धं शमथस्यांतरायं करोति. औद्धत्यकौकृत्यं विपश्यनायाः. विचिकित्सा च व्युत्थितस्य धर्मनिध्यानकाले ऽंतरायं करोतीति. (V.59) विसभागधातुसर्वत्रगाणाम् इति. विस्तरः. विसभागधातुसर्वत्रगाणां दुःखसमुदयदर्शनहेयत्वेन द्विभेदानां मिथ्यादृष्ट्यादीनां. यद् आलंबनं परिज्ञायते दुःखसमुदयान्वयज्ञानपक्षेण मार्गेण रूपारूप्यधात्वालंबनावस्थायां. न ते तदा प्रहीयंते. दुःखधर्मज्ञानेन समुदयधर्मज्ञानेन च यथायोगं पूर्वम् एव प्रहीणत्वात्. धर्मज्ञानवध्या हि ते कामावचरत्वात्. निरोधमार्गदर्शनप्रहातव्यानां च सास्रवालंबनानां [तिब्. 159a] दृष्टिपरामर्शादीनां यदालंबनं निरोधमार्गदृग्दृग्घेयं मिथ्यादृष्ट्यादिकं दुःखसमुदयसत्यस्वभावं दुःखसमुदयधर्मज्ञानपक्षेणान्वयज्ञानपक्षेण वा यथाधातु परिज्ञायते. न ते तदा प्रहीयंते. निरोधमार्गदर्शनप्रहेयत्वाद् इति. न च तथा तेषाम् आलंबनं परिज्ञायते पूर्वम् एव ज्ञातत्वात्. कथम् एषां प्रहाणम् आलंबनपरिज्ञानात् तत्प्रहाणं न युज्यत इत्य् अभिप्रायः. तत्रालंबनपरिज्ञानात् कामावचराः स्वधात्वलंबना रूपारूप्यावचराश् च दुःखसमुदयदृग्घेयाः प्रहीयंते. तत्र विसभागधात्वालंबनानाम् आलंबनं परिज्ञया पश्यतः प्रहाणां दुःखसमुदयान्वयज्ञानक्षांत्योर् युगपद् द्विधात्वालंबनत्वात्. स्वभूम्यालंबनानाम् इति विशेषणं. विसभागधातुसर्वत्रगनिरासार्थं. तदालंबनसंक्षयाद् इति. विसभागधातुसर्वत्रगा आलंबनम् एषां सत्कायदृष्ट्यादीनाम् इति. तदालंबनाः सभागधातुसर्वत्रगाः. तेषां क्षयात् प्रहाणात्. ते विसभागधातुसर्वत्रगाः प्रहीयंते. [तद्धेतुत्वेनोपस्तंभप्रहाणाद् विसभागधातुसर्वत्रगानां प्रहाणम् आलंबनप्रहाणा]. आलंबनप्रहाणाद् इति. दृष्टिपरामर्शाद्यालंबनानां निरोधमार्गदर्शनहेयानां मिथ्यादृष्ट्यादीनां प्रहाणात्. ते ऽपि दृष्टिपरामर्शादयः सास्रवालंबनाः प्रहीयंते. ## इति. भावनाहेयानां प्रतिपक्षोदयाद् एव क्षयः नालंबनपरिज्ञानादिभ्य (##) इति दर्शयति. पश्चात् प्रवेदयिष्याम इति. ## इत्य् अत्र वक्ष्यति. (V.60ab) प्रहाणप्रतिपक्ष आनंतर्यमार्ग इति. [तिब्. 159b] विपक्षप्रतिद्वंद्वी पक्षः प्रतिपक्षः. प्रहाणाय प्रतिपक्षः प्रहाणप्रतिपक्षः. विमुक्तिमार्गो ऽपि हि प्रतिपक्षो न तु प्रहाणायेत्य् अत इत्थं विशेषणं. प्रहीयते वानेनेति प्रहाणं. प्रहाणश् चासौ प्रतिपक्षश् च प्रहाणप्रतिपक्षः. तद्यथा दुःखधर्मज्ञानक्षांतिः. आधारप्रतिपक्षस् तस्मात् परेणेति. तस्माद् आनंतर्यमार्गात् परेण. यो मार्गो विमुक्तिमार्गः. स ह्य् आधारः प्रहाणस्य तत्प्राप्त्याधारणात्. आधार्यते ऽनेनेत्य् आधारः. स एव प्रतिपक्षः आधारप्रतिपक्षः. तद्यथा दुःखधर्मज्ञानक्षांतेः परं दुःखधर्मज्ञानम् इति तेनोच्यते. येन तत्प्रापितम् इति विस्तरः. येन मार्गेण तत्प्रापितम् आनंतर्यमार्गप्रापितं प्रहाणम् आधार्यते. तत्प्राप्त्यनुच्छेदात्म आधारप्रतिपक्ष इति. दूरीभावप्रतिपक्ष इति विस्तरः. क्लेशप्राप्तिर् दूरीभवति येन स दूरीभावः. स एव प्रतिपक्षो दूरीभावप्रतिपक्षः. दूरीभवनं वा दूरीभावः. तस्मै प्रतिपक्षो दूरीभावप्रतिपक्षः. विमुक्तिमार्गात् परेण यो मार्ग इति. यो ऽसौ विमुक्तिमार्गो दुःखे धर्मज्ञानं. तस्मात् परेण यो मार्गो दुःखे ऽन्वयज्ञानक्षांत्यादि. स दूरीभावप्रतिपक्ष इति दर्शयति. विमुक्तिमार्गो ऽपीत्य् अपर इति. [तिब्. 160a] स चाप्य् आद्यो विमुक्तिमार्गो दूरीभावप्रतिपक्ष इत्य् उच्यते. सो ऽपि हि तां क्लेशप्राप्तिं दूरीकरोति. एवं च सति विमुक्तिमार्ग आधारप्रतिपक्षो दूरीभावप्रतिपक्ष इति वच नामद्वयं लभत इत्य् उक्तं भवति. तं धातुं दोषतो दर्शनाद् विदूषयतीति. अनित्यादिभिर् आकारैर् येन तं धातुं विदूषयतीत्य् अर्थः. तद् एवं सति यो ऽपि दुःखसमुदयालंबनः प्रहाणप्रतिपक्षादिः. स चापि विदूषणाप्रतिपक्ष इति दर्शितं भवतीति. अपि त्व् इयम् आनुपूर्वी साध्वी भवेद् इत्य् आचार्यः. सोपानन्यायसमाश्रयात् लक्षणासांकर्याच् चेयम् आनुपूर्वी साध्वीति दर्शयति. दुःखसमुदयालंबनः प्रयोगमार्ग इति. प्रयोगमार्ग एवोष्मगतादि गृह्यते. नानंतर्यमार्गादि. प्रहाणप्रतिपक्षादित्वेन तद्व्यवस्थापनात्. सर्वानंतर्यमार्ग इति. पश्चात्कालीनो ऽपि यो ऽन्यः. विमुक्तिमार्गः सर्व इत्य् एव चाधिक्रियते. विशेषमार्गस् तु य एतत्त्रयव्यतिरिक्तः. स इह गृह्यते. (V.60cd) न हि संप्रयोगात् क्लेशो विवेचयितुं शक्यत इति. स्वकलापात् विवेचनाशक्यत्वात्. [तिब्. 160b] अनागतस् तावच् छक्येतालंबनाद् विवेचयितुं. विवेचितस्य (##) तस्य न पुनस् तद् वस्त्व् आलंब्योत्पत्तिर् इत्य् अतः कारणात्. अतीतस् तु कथं यद् वस्त्वालंब्योत्पन्नः. न ह्य् आलंबितं वस्त्व् अनालंबिनीकर्तुं शक्यते. एषो ऽपि नैकांत इति. चतुर्भिः प्रकारैः क्लेशानां क्षय इष्यते. #<आलंबनपरिज्ञानात् तदालंबनसंक्षयात् आलंबनप्रहाणाच् च प्रतिपक्षोदयात् क्षय># इति. तस्माद् आलंबनपरिज्ञानाद् इति नायम् एकांतः. तस्माद् वक्तव्यम् एतद् इति परिहर्तव्यम् एतद् इत्य् अर्थः. अत्राचार्यसंघभद्रः परिहरति. आलंबनात् क्लेशाः प्रहातव्याः. आलंबनपरिज्ञानबलेन हि क्लेशाः प्रहीयंते. द्विविधं चानुशयालंबनं. संयोगवस्तु असंयोगवस्तु च. तत्र संयोगवस्तुविषयाणाम् अनुशयानां तदनुशयबलोत्पादितानाम् अतद्विषयाणाम् अपि पुद्गलस्य संताने प्राप्तिर् अक्लिष्टचित्तस्याप्य् अविच्छेदेन प्रवर्तते. अनागतातीतक्लेशहेतुफलभूता. एवम् असंयोगवस्तुविषयाणाम् अतद्विषयाणाम् अपि च तद्विषयक्लेशपृष्ठसमुदाचरिणां क्लेशानां प्राप्तिर् वेदितव्या. सा ह्य् अनागतानाम् उत्पत्तौ प्रत्ययगमनाद् धेतुभूता भवति. अतीतानां च निष्यन्दभावात् [तिब्. 161a] फलभूता. सा च तत्प्रहाणप्रतिपक्षनिष्यन्दप्राप्तिसमवधानविरुद्धा. तदाधारितत्वात् क्लेशानाम्. अतो येनालंबनेनोत्पन्नाः क्लेशा अन्यालंबनान् अपि क्लेशान् प्रवर्तयंति. तदालंबनप्रहाणप्रतिपक्षनिष्यन्दोत्पत्तौ तत्प्राप्तिविगमे ते क्लेशास् तदालंबना अपि संतो हेतुफलापक्रांताः प्रहीणा इत्य् उच्यंते. तद् यस्माद् अपरिज्ञाते कस्मिंश्चित् क्लेशविषये अतद्विषयाणाम् अपि क्लेशानां तद्विषयक्लेशबलेनप्राप्तिर् अनागतातीतक्लेशहेतुफलभूता संततौ प्रवर्तते यथा वस्तु. तस्माद् आलंबनात् क्लेशाः प्रहातव्या इत्य् अभिमतं इति. ननु च तदालंबनप्रहाणादिभिर् अपि क्लेशाः प्रहीयंत इत्य् अभिप्रेतं. किम् इदम् उक्तम् आलंबनपरिज्ञानबलेन क्लेशाः प्रहीयंत इति. ते ऽपि दुःखसत्यादिपरिज्ञानबलेनैव प्रहीयंते. तद्भावाभावयोगे तद्भावाभावयोगात्. येषाम् अपि हि प्रतिपक्षोदयात् प्रहाणम् उच्यते. ते ऽपि भावनाहेयाः. क्लेशा आलंबनदुःखसत्यादिपरिज्ञानबलेनैव प्रहीयंत इत्य् अवगंतव्यं. व्यवस्थामात्रं तु तद् यद् उक्तं. तदालंबनप्रहाणादिभिर् [तिब्. 161b] अपि क्लेशाः प्रहीयन्त इत्य् अभिप्रायो लक्ष्यते. स्वासांतानिकः प्राप्तिच्छेदाद् इति विस्तरः. स्वसंतानक्लेशः प्राप्तिविगमात् प्रहीणो वक्तव्यः. परसंतानक्लेशस् तु न प्राप्तिच्छेदात्. स्वसंताने तत्प्राप्त्यभावात्. किं तर्हि तदालंबनस्वासांतानिकक्लेशप्रहाणात्. पारसांतानिकक्लेशालंबनस्वासांतानिकक्लेशप्राप्तिच्छेदाद् इत्य् अर्थः. सर्वं (##) रूपं कुशलाकुशलाव्याकृतं. अक्लिष्टश् च धर्म इत्य् अरूपी कुशलसास्रवं अनिवृतव्याकृतश् च. तथैव तदालंबनस्वासांतानिकक्लेशप्रहाणात् प्रहीणो वक्तव्य इति. (V.61) ## इवशब्दो ऽत्रोदाहारणं. तद्यथार्थे द्रष्टव्यः. वैलक्षण्याल् लक्षणदूरता. तद्यथा भूतानां. भिन्नलक्षणो हि पृथिवीधातोर् अब्धातुस् तस्मात् पृथिवीधातोर् अब्धातुर् दूरे भवति. विपक्षत्वाद् विपक्षदूरता. तद्यथा शीलस्य दौःशील्यं. देशविच्छेदात् देशदूरता. तद्यथा प्रदेशस्य पश्चिमसमुद्रस्य पूर्वसमुद्रात्. कालतः कालदूरता. तद्यथाध्वद्वयस्यातीतानागतलक्षणस्य. [तिब्. 162a] तद् ध्य् अतीतानागतं दूरम् उच्यते. क्वोच्यते. अभिधर्मे. एवं ह्य् आह. दूरे धर्माः कतमे. अतीतानागता धर्माः. अंतिके धर्माः कतमे. प्रत्युत्पन्ना धर्माः. असंस्कृतं चेति. तद् दूरम् इति. तद् अतीतानागतम्. उत्पद्यमानं चेति. उत्पादाभिमुखम् अनागतं चेत्य् अर्थः. न चिरभूतभावित्वेनेति. न चिरभूतत्वेनातीतं नापि चिरभावित्वेनानागतं दूरम् इत्य् अर्थः. वर्तमानम् अप्य् एवं दूरं प्राप्नोतीति. अध्वनानात्वेन प्रत्युत्पन्नो ऽध्वतया वर्तमानम् अपि दूरं प्राप्नोति. यथातीतानागतम् अतीतानागताध्वतया. अकारित्रात् तर्हि तद् दूरम् इति. उपरतकारित्रम् अतीतम् अप्राप्तकारित्रम् अनागतम् इति. तद् अतीतानागतं दूरम् उच्यते. असंस्कृतस्य कथम् अंतिकत्वम् इति. तस्य कारित्राभावाद् अंतिकत्वं न स्यात्. तच् चेष्यते अंतिके धर्माः कतमे. प्रत्युत्पन्ना धर्माः. असंस्कृतं चेति शास्त्रपाठात्. सर्वत्र तत्प्राप्तेर् इति. सर्वत्र देशे तस्यासंस्कृतस्य प्रतिसंख्याप्रतिसंख्यानिरोधस्य प्राप्त्युत्पादात्. अतीतानागते ऽपि [तिब्. 162b] प्रसंग इति कुशलादेर् अतीतानागतस्य सर्वत्र देशे प्राप्तिः संभवतीत्य् अतीतानागते ऽप्य् अंतिकत्वप्रसंगः. आकाशं च कथम् इति. आकाशं च कथम् अंतिकं. न हि तस्य प्राप्तिर् अस्तीति. अतीतानागतम् अन्योन्यम् इति. अतीताद् अनागतं दूरम् अनागताच् चातीतम् इत्य् अर्थः. असंस्कृतं चाव्यवहितत्वाद् इति. न केनचिद् व्यवहितं. यथा वर्तमानेनातीतानागतम् इति. एवं तस्यांतिकत्वं. एवम् अपीति. अस्याम् अपि कल्पनायां. यद् अनंतरम् अतीतानागतं. तद् वर्तमानस्यांतिकत्वाद् उभयं प्राप्नोति. दूरम् आसन्नं चेति. तद् ध्य् अतीतं वर्तमानांतरितत्वाद् अनागताद् दूरं. वर्तमानाच् चाव्यवहितत्वाद् अंतिकम् इति प्राप्नोति. इत्य् एवम् अनागतम् अपि नेयं. एवं तु युक्तं स्याद् इति. स्वमतम् आचार्यस्य. धर्मस्वलक्षणाद् अनागतं दूरं. कस्मात्. असंप्राप्तत्वात्. यस्माद् अनागतेन स्वलक्षणं न संप्राप्तम् (##) इति. अथ वा यस्मात् तत्स्वलक्षणम् असंप्राप्तम् अनुपस्थितम् इति. अतीतं च. किं धर्मस्वलक्षणाद् दूरं. तत्प्रच्युतत्वात्. यस्मात् तद् धर्मस्वलक्षणं. तस्माद् अतीतात् प्रच्युतं. तद् ध्य् अतीतं यद् धर्मस्वलक्षणात् प्रच्युतम् इति. (V.62) ## इत्य् उक्तम्. अतः पृच्छति. किं मार्गविशेषगमनाद् इति विस्तरः. प्रहाणविशेष [तिब्. 163a] इति. विशिष्यते प्रहाणम् इत्य् अर्थः. प्रतिपक्षो विमुक्तिमार्ग एतस्मिन्न् अभिप्रेत इति. तस्य विसंयोगप्राप्तिसहोत्पादाद् आनंतर्यमार्गे हि न तावद् विसंयोगप्राप्तिर् अस्ति. उत्पादाभिमुखत्वात्. विमुक्तिमार्गो ऽपि हि प्रतिपक्ष इति शक्यते व्यवस्थापयितुं. मुख्यप्रतिपक्षेणानंतर्यमार्गेण सहैककार्यत्वात्. तथा ह्य् उक्तम् उभाभ्यां हि तस्य प्राप्तिः विसंयोगप्राप्तेर् आवाहकसंनिश्रयत्वाद् इति. फलानि चत्वारीति. चतुर्ग्रहणम् एकान्ननवतिफलप्रतिपत्तिनिरासार्थं. पुरुषकारादिपंचफलप्रतिपत्तिनिरासार्थं वा. फलप्राप्तिर् अपि विमुक्तिमार्गावस्थायाम् एव गृह्यते. विसंयोगलाभास्तित्वयोगाद् इन्द्रियविवृद्धिः इन्द्रियसंचार इति. इन्द्रियाधिक्यप्रतिपत्तिनिरासार्थम् एतद् अर्थप्रदर्शनं इन्द्रियविवृद्धिर् इत्य् उच्यते. फलप्राप्तिवचनेनैव सिद्धेर् इत्य् आचार्यसंघभद्रः. अत्र ब्रूमः. सत्यं फलप्राप्तिर् एवेन्द्रियविवृद्धिः. फलप्राप्तिविशेषस् तु प्रदर्शयितव्यो यत्र पुनर् विसंयोगफललाभो भवति. अन्यथा हि फलप्राप्तिवचनम् अपि न कर्तव्यं स्यात्. प्रतिपक्षोदयवचनेनैव तत्सिद्धेः. [तिब्. 163b] इत्य् अलम् अनयातिखलिनिकया. केषांचिद् यावद् द्वयोर् इति. केषांचित् क्लेशानां षट्सु कालेषु विअंयोगलाभः. यावच्छब्देन केषांचित् पंचसु. केषांचिच् चतुर्षु. केषांचित् त्रिषु. केषांचिद् द्वयोर् इति. केषांचिद् द्वयोर् इति. केषांचिद् एकास्मिन् काल इति नोक्तं. पुनःप्राप्तस्य विसंयोगस्याधिकृतत्वात्. संभवति हि भावाग्रिकस्य नवमस्य प्रकारस्यैकस्मिन्न् एव काले तीक्ष्णेन्द्रियस्य विसंयोगलाभः. स तु न पुनर्लाभ इति नोच्यते. तत्र तावन् मृद्विन्द्रियस्य षट्सु कालेषु विसंयोगलाभः. दुःखसमुदयनिरोधदर्शनहेयानां कामावचराणां मार्गदर्शनहेयानां प्रतिपक्षोदयकाले. स्रोतआपत्तिफलकाले सकृदागामिफलकाले ऽनागामिफलकाले ऽर्हत्त्वफलकाले इन्द्रियसंचारकाले चेति षट्सु कालेषु विसंयोगलाभः. संभवं च प्रत्य् एवम् उच्यते. न हि मृद्विन्द्रियो ऽवश्यम् इन्द्रियाणि संचरति. तस्यैव मृद्विन्द्रियस्य रूपारूप्यावचराणां मार्गदर्शनहेयानां मार्गान्वयज्ञानकाले प्रतिपक्षोदयकाल इति वा फलप्राप्तिकाल इति वा गृहीते प्रथमतो विसंयोगलाभः. पुनः सकृदागामिफलप्राप्तिकाले (##) यावद् इन्द्रियसंचारकाल इति पंचसु कालेषु. भावनाहेयानाम् अपि तस्यैवे कामावचराणां पंचप्रकाराणां अधिमात्राधिमात्रस्य यावन् मध्यमध्यस्य. [तिब्. 164a] तेष्व् एव स्रोतआपत्तिफलकालवर्ज्येषु पंचसु कालेषु विसंयोगलाभः. मध्यमृदोस् तु षष्ठस्य प्रकारस्य तस्यैव चतुर्षु कालेषु. प्रतिपक्षोदयफलप्राप्तिकालयोर् एकत्वात्. तस्मिन्न् अन्यतरस्मिन्. अनागामिफलकाले. अर्हत्त्वफलप्राप्तिकाले. इन्द्रियसंचारकाले चेति. तस्यैव मृद्वधिमात्रस्य मृदुमध्यस्य च सप्तमाष्टमयोः प्रकारयोः प्रतिपक्षोदयकाले ऽनागामिफलकाले यावद् इन्द्रियसंचारकाले वेति चतुर्ष्व् एव कालेषु विसंयोगलाभः. तस्यैव मृदुमृदोर् अंत्यस्य प्रकारस्य प्रतिपक्षोदयकाल इति वा फलप्राप्तिकाल इति वैकतरस्मिन्. अर्हत्त्वफलकाले. इन्द्रियसंचारकाले चेति त्रिषु कालेषु विसंयोगलाभः. तस्यैवार्हत्त्वफलं प्राप्नुवतो ये नवप्रकारा रूपारूप्यावचराः क्लेशा भावनाप्रहातव्याः प्रहीणाः अधिमात्रधिमात्रो यावन् मृदुमृदुर् इति. तेषां भावाग्रिकं मृदुमृदुप्रकारम् अंत्यं हित्वा सर्वेषां त्रिष्व् एव कालेषु विसंयोगलाभः. प्रतिपक्षोदयकाले ऽर्हत्त्वफलकाले इन्द्रियसंचारकाले चेति. यस् त्व् अस्यैवारूप्यावचरो मृदुमृदुर् अंत्यः क्लेशप्रकारः. तस्य प्रतिपक्षोदयार्हत्त्वफलप्राप्तिकालैकत्वात्. प्रतिपक्षोदयकाल इति वार्हत्त्वफलकाल इति वा अन्यतरस्मिन्न् इन्द्रियसंचारकाले चेति. [तिब्. 164b] द्वयोः कालयोर् विसंयोगलाभ इति. एवं तावन् मृद्विन्द्रियस्योक्तं. तीक्ष्णेन्द्रियस्य पुनः केषांचित् क्लेशानां पंचसु कालेषु. केषांचिद् यावद् द्वयोर् इति वक्तव्यं. इन्द्रियसंचारकालम् एकम् अपास्य. तस्य हि सर्वत्रेन्द्रियसंचारो नास्ति. तस्यैकस्मिन्न् एव काले क्लेशानां विसंयोगलाभो ऽस्ति. भावाग्रिकस्य भावनाहेयस्य मृदुमृदोः प्रकारस्य. स तु पुनर्लाभो न भवतीति न वक्तव्य इति पश्यामः. (V.63, 64) फले हेतूपचाराद् इति. प्रहाणं फलं परिज्ञा ज्ञानस्वभावो हेतुः तस्मिन् प्रहाणे. फले हेतूपचारः. प्रहाणं परिज्ञेति. तद्यथा षड् इमानि स्पर्शायतनानि पूर्वम् अभिसंस्कृतान्य् अभिसंचेतितानि पौराणं कर्म वेदितव्यं इति. कः पुनः प्रहाणं परिज्ञाशब्देनापदिशते. सूत्रे एवं हि पठ्यते. परिज्ञेयांश् च वो भिक्षवो धर्मान् देशयिष्यामि. परिज्ञां च परिज्ञावन्तं च पुद्गलं. परिज्ञेया धर्माः कतमे. पंचोपादानस्कन्धाः. परिज्ञा कतमा. यद् अत्र च्छन्दरागप्रहाणं. छन्दरागसमतिक्रमः. इयम् उच्यते परिज्ञेति विस्तरः. (##) ## एकेति. ## इत्य् अत्र परिज्ञाव्यवस्थापने कारणं वक्ष्यते. अवरभागीयप्रहाणम् इति. कामधात्वास्रवप्रहाणम् इत्य् अर्थः. इयम् एव चास्याः संज्ञा. रूपास्रवप्रहाणम् इति. रूपधात्वास्रवप्रहाणम् इत्य् अर्थः. रूपरागक्षयपरिज्ञेत्य् अस्या नाम. यद्य् अप्य् अन्येषां क्लेशोपक्लेशानां मानादीनां रूपावचराणां प्रहाणम् इयं परिज्ञा व्यवस्थाप्यते. रागस्य तु तत्र प्राधान्याद् ऊर्ध्वभागीयस्य संयोजनस्य प्रहाणं रूपरागक्षयपरिज्ञेत्य् उक्तं. सर्वसंयोजनपर्यादान [kun tu sbyor ba thams cad yoïs su grugs paþi] yoïs su ÷es paþo. ùes bya ba þdi ni zag pa thams cad spaïs paþi miï yin no. yoïs su ÷es pa ni tha dad par bstan la. ùes bya ba ni bsgroms pas spaï bar bya ba gzugs na spyod pa rnams spaïs pa ni gzugs kyi þdod chags zad paþi yoïs su ÷es pa yin no. gzugs med par nams kyi ni kun tu sbyor ba thams cad yoïs su grugs paþi yoïs su ÷es pa yin no. ùes þbyuï baþi phyir ro. mthoï baþi spaï bar bya bar nams kyi ni ma yin te. षेस् ब्य ब नि चिःइ phyir gzugs daï gzugs med pa na spyod paþi mthoï bas spaï bar bya bar nams kyi yoõs su ÷es pa so sor mi bstan te. de bùin du gzugs daï gzugs med pa na spyod pa mthoï bas spaï bar bya bar nams spaïs pa yaï yoïs su शेस् प ग्सुम् यिन् ते. षे ःब्युङ् बःइ phyir ro. bsgom pa spaï bar bya bar nams kyi g¤en po mi ःद्र बःइ फ्यिर् रो षेस् ब्य ब नि ःदि ltar sa daï sa na gzugs na spyod [Tib. 165b] paþi bsgom pas spaï bar bya ba rnam pa dguþi g¤en po bar chad med pa daï rnam par grol baþi lam zag pa med pa mi lcogs pa med pa la sogs paþi sa daï zag pa daï bcas pa bsam gtan g¤is paþi ¤er ba stogs kyis bsdus pa nas nam mkhaþ mthaþ yas skye mched kyi ¤er bsdogs kyis bsdus paþi bar rnam pa dgu yod la gzugs med pa na spyod pa rnams kyi g¤en po bar chad med paþi lam daï. rnam par grol baþi lam in ci rigs par zug pa med paþi sa þog ma pa þam. ci rigs par zag pa daï bcas pa goï maþi ¤er bsdogs kyis bsdus pa dag yod de. gùan kho na yin pas g¤en po mi þdra baþi phyir þdi dag gis yoïs su '÷es pa tha dad par stan to. mthoï bas spaï bar bya ba rnams kyi g¤en po ni þdra ste. rjes su ÷es paþi bzod pa la sogs pa gzugs na spyod par nams kyi g¤en po de dag ¤id gzugs med par nams kyi yaï yin pas yoïs su ÷es pa tha tad du rnam par mi bùag go. (##) (V.64-66) tha maþi cha daï mthun pa spaïs pa la sogs pa yoïs su शेस् प स्ते षेस् ब्य ब नि थ मःइ छ दङ् ंथुन् pa spaïs paþi yoïs su ÷es pa daï. gzugs kyi þdod chags zad paþi yoïs su ÷es pa daï. kuntu sbyor ba thams cad yoïs su gtugs paþi yoïs su ÷es paþo. ःदि दग् नि ब्स्गोम् पःइ लम् ग्यि ःब्रस् बु यिन् पःइ फ्यिर् शेस् पःइ ःब्रस् bu yin te. bsgom paþi lam la bzod pa dag ni med do. ji ltar yoïs su ÷es pa bzod paþi þbras bu yin षेस् ब्य ब नि योङ्स् सु शेस् प दङ् शेस् प षेस् bya ba don gcig ste. ÷es pa daï yoïs su ÷es pa ni zag pa med paþi ye ÷es yin no षेस् ःब्युङ् बःइ फ्यिर् रो. बम् पो ब्षि ब्चु र्त्स ब्षि प. ## षस् ःब्युङ् बस् bzod प नि शेस् पःइ ङो बो [तिब्. 166a] ञिद् yin par yaï mi ruï na. de ji ltar yoïs su ÷es pa bzod paþi þbras bu yin te. þbras bu la rgyu btags byas na yaï mi ruï ïo s¤am du bsam pa yin no. þdir bzod pa rnams ni ÷es paþi þkhor can yin paþi phyir षेस् ब्य ब स्मोस् ते. ःदि दग् ल ःखोर् शेस् pa yod pas na ÷es paþi þkhor can te. bzod par nams so. deþi phyir ÷es paþi þbras bu yaï bzod par nams kyi þbras bu ùes byaþo. rgyal baþi þkhor la rgyal po ¤e bar btags pa bùin te dper na rgyal poþi þkhor la rgyal po ¤e bar btags paþi phyir þkhor gyis byas pa la yaï rgyal pos byas pa ùes byaa daï þdra þo. शेस् प दङ् ःब्रस् बु ग्चिग् फ्यिर् रो षेस् ब्य ब नि bzod प दग् नि शेस् प दङ् ल्हन् चिग् ःब्रस् bu gcig pa yin te. bzod pa dag gi þbras bu gaï yin pa de ¤id ÷es rnams kyi yin pas bzod paþi þbras bu yaï yoïs su ÷es par ruï ïo. ## षेस् ब्य ब नि ःदि ltar mi lcogs paþi sa paþi lam gyis khams gsum paþi mthoï ba daï bsgom pas spaï bar bya baþi zag pa rnams spaï ba srid de. ## ùes þbyuï baþi phyir ro. gzugs daï gzugs med pa na ¤on moïs pa spaïs paþi raï bùin gaï dag yin paþo. ùes bya ba ni bye brag tu smra ba rnams na re gzugs daï gzugs med pa na spyod paþi mthoï bas spaï bar bya ba rnams spaïs pa ji skad b÷ad paþi yoïs su शेस् प ग्सुम् दङ्. bsgom pas spaï bar bya ba gzugs na spyod pa rnams spaïs pa gzugs kyi þdod chags zad paþi yoïs su ÷es pa daï gzugs med pa na spyod pa rnams spaïs pa kun tu sbyor ba thams cad yoïs su gtugs paþi [Tib. 166b] yoïs su शेस् प षेस् ब्य ब ल्ङ ste. bsam gtan gyi dïos gùi la brten nas gzugs daï gzugs med pa na spyod paþi ¤on moïs pa spoï ba srid paþi phyir ro. þdod pa na spyod paþi ¤on moïs pa spaïs pa ni bsam gtan gi dïos gùiþi þbras bu ma yin te. bsam gtan gyi dïos gùi rnams ni þdod paþi (##) khams kyi g¤en po ma yin paþi phyir ro. de lta bas na þdod chags daï bral ba rnams la bral baþi thob pa zag pa med pa yod du zin kyaï tha maþi cha daï mthun pa spaïs paþi yoïs su ÷es pa bùin du þdod pa na spyod pa mthoï bas spaï bar bya ba spaïs pa ni bsam gtan gyi dïos gùiþi þbras bu ma yin no ùes zer ro. btsun pa dbyaïs sgrogs kyi lugs kyis ni brgyad de. ùes bya ba ni btsun pa dbyaïs sgrogs de ni þdod paþi þdod chags daï bral baþi gaï zag gi yaï þdod pa na spyod pa mthoï bas spaï bar bya ba rnams spaï spa yoïs su शेस् प ग्सुम् ग्यि ङो बो ञिद् ःफग् पःइ लम् ग्यि ःब्रस् bu yin par þdod do. ciþi phyir ùe na. bral baþi thob pa zag pa med pa r¤ed paþi phyir te. bsam gtan gyi dïos gùi la rten nas ïes pa þjug pa na yaï ma thoï bas spaï bas spaï bar bya baþi zag pa sïon þjig rten paþi lam gyis spaïs pa rnams kyis bral baþi thob pa zag pa med pa yaï þthob la de la na mthoï baþi lam gyis nus pa yod pas gzugs daï gzugs med pa ba spyod paþi mthoï bas spaï bar bya ba spaïs pa bùin du. þdod pa na spyod paþi mthoï bas spaï bar bya ba sïon spaïs paþi yoïs su ÷es pa yaï dïos gùi bsam gtan gyi þbras buþo ùes bya bar rnam pa bùag go. de lta ba sna þdod pa na spyod paþi mthoï bas spaï bar bya ba spaïs paþi yoïs su शेस् प ग्सुम् पो ःदि dga daï sïar b÷ad pa gzugs daï gzugs med paþi yoïs su ÷es pa daï bcas pa yoïs su ÷es pa brgyad bsam gtan gyi þbras bu yin [Tib. 167a] no. ÷es bya ba ni btsun pa dbyaïs sgrogs kyi gùuï lugs yin no. tha maþi cha daï mthun pa spaïs paþi yoïs su ÷es pa ni mi lcogs pa med paþi þbras bu kho na yin no. ùes bya ba ni þdod pa las þdod chags ma bral ba ni mi lcogs pa med pa kho nas tha maþi cha daï mthun pa spoï bar byed kyi dïos gùis ni ma yin te. de na ma thob paþi phyir ro. þdod chags daï bral ba ston du þgro ba yaï gaï gi tshe bsam gtan la brten nas ¤es pa la des kyaï so soþi skye boþi snas skabs na þjig rten paþi lam gyis þdod pa na spyad paþi ¤on moïs pa thams cad spaïs pas de bsam gtan gyi dïos gùiþi þbras bu ma yin no. sems kyi skad cig ma bcu drug la deþi tha maþi cha daï mthun pa spaïs pa yoïs su ÷es pa bsam gtan gyi dïos gùi la brten par yaï rnam par bùag mod kyi deþi þbras bu ùes bya bar rnam par bùag pa ni ma yin no. þo na ci ùe na. gnas skabs de na tha maþi cha daï mthun pa spaïs pa þjig rten paþi lam gyis thob paþi bral baþi thob pa zag pa med pa yaï þthob pas de spaï spaþi yoïs su ÷es par rnam par bùag ste. deþi tshe ni mthoï bas spaï bar bya ba sïa ma spaïs pas sïar mthoï baþi lam gyis spaï bar bya ba spaïs pa gaï yin pa daï. sïar spaïs pa tha maþi cha daï mthun pa spaïs pa bsdoms nas tha maþi cha daï mthun pa spaïs paþi yoïs su ÷es pa gcig tu rnam par bùag ste. (##) khams las þdod chags bral ba daï þbras bu thob phyir de dag bsdoms ùes thams cad bsdoms paþi gtan tshigs yod paþi phyir ro. de lta bas na tha maþi cha daï mthun pa spaïs paþi yoïs su ÷es pa de ni mi lcogs pa med paþi þbras bu kho nar rnam pa bùag gi. dïos gùiþi þbras bu ni ma [Tib. 167b] yin te. þdi la ni bye brag tu smra ba daï. btsun pa dbyaïs sgrogs kyi gùuï lugs mthun no. bsam gtan khyad par can yaï bsams bùin du blta bar byaþo ùes bya ba ni bsam gtan khyad par can gyi zag pa med pas kyaï ¤on moïs pa spoï bar þgyur te. de lta bas na mi lcogs pa med pa daï. dïos gùiþi bsam gtan rnams kho naþi þbras bu kho na b÷ad kyi. bsam gtan khyad par can gyi ni ma yin no. deþi phyir bsam gtan khyad par can yaï bsam gtan bùin du blta bar byaþo ùes bya ba smos te. bsam gtan khyad par can ni bsam gtan daï po kho na rtog pa daï bral bas khyad par du þphags paþi phyir ro. [nam mkhaþ mthaþ yas skye mched kyi ¤er bsdogs kyi षेस् ब ब नि.] ध्यानांतरं भवतीति. आकाशानंत्यायतनसामंतकस्येति. लौकिकस्यापि तस्य परिज्ञा फलं व्यवस्थाप्यते. आर्यस्यैवानास्रवविसंयोगप्राप्तिसंभवात्. ## अनास्रवस्य. ## इति. आर्यस्य लौकिकेन मार्गेण कामरूपधातुवैराग्ये. ## इति. भावनामार्गसंगृहीतस्य. पश्चिमे råparàgakùayasarvasaüyojanaparyàdànaaparij¤e. ## इति. भावनामार्गसंगृहीतस्य. ## इति. तस्य पश्चिमास् तिस्रः फलम् अवरभागीयप्रहाणरूपरागक्षयसर्वसंयोजनपर्यादानपरिज्ञाः. कस्माद् इत्य् आह. [तिब्. 168a] त्रैधातुकभावनाहेयप्रतिपक्षत्वाद् इति. #<षट् तत्पक्षस्य पंच वेति.># तयोर् धर्मज्ञानान्वयज्ञानयोः पक्षस्य. षट् पंच च यथायोगं पक्षग्रहणेन क्षांतिज्ञानयोर् ग्रहणं. या एव धर्मज्ञानक्षांतिज्ञानानाम् (##) इति. धर्मज्ञानक्षांतीनां धर्मज्ञानानां चेति समासः. धर्मज्ञानक्षांतीनां कामावचरदर्शनहेयप्रहाणस्वभावा यथोक्तस् तिस्रः परिज्ञाः फलं. धर्मज्ञानानाम् इति भावनामार्गे. दुःखसमुदयज्ञानसंगृहीतानाम् एकावरभागीयप्रहाणपरिज्ञा. निरोधमार्गसंगृहीतानां तु तिस्रो ऽप्य् अवरभागीयप्रहाणरूपरागक्षयसर्वसंयोजनपर्यादानपरिज्ञाः. या एवान्वयक्षांतिज्ञानानाम् इति. अन्वयज्ञानक्षांतीनां अन्वयज्ञानानां च. ताश् च रूपारूप्यावचरदर्शनहेयप्रहाणस्वभावा यथोक्तास् तिस्रः परिज्ञाः द्वे च पश्चिमे इति. (V.67) कस्मान् नैकैकं प्रहाणम् इति. दुःखदर्शनहेयप्रहाणसमुदयदर्शनहेयप्रहाणं विस्तरेण यावद् भावाग्रिकस्य मृदुमृदोः प्रकारस्य प्रहाणम् इति कस्मान् न गृह्यते. ## [तिब्. 168b] इति. अनास्रवविसंयोगप्राप्तेर् इत्य् अर्थः. ## इति. भवाग्रप्रदेशप्रहाणाद् इत्य् अर्थः. ## इति. दुःखसमुदयदर्शनहेयसर्वत्रगहेतुद्वयप्रहाणाद् इत्य् अर्थः. तत्प्रहाणं ## एभिः कारणैः प्रकृष्टं तत्प्रहाणम् इत्य् अत्र परिज्ञेति व्यवस्थाप्यत इत्य् अभिप्रायः. अन्येषु धर्मान्वयज्ञानेष्व् इति. समुदयधर्मज्ञानम् आरभ्य यावत् क्षयज्ञानम् इत्य् एतेषु धर्मज्ञानान्वयज्ञानेषु. ज्ञानफलं तु प्रहाणम् इति. भावनामार्गे. तद् धि न क्षांतिफलम् इति. ## इति. चशब्दो लुप्तनिर्दिष्टः. धात्वतिक्रमाच् चेति. अत एव विव्रियते चतुर्थाच् चेति. यदा धातुं समतिक्रामतीति. कामधातुं रूपधातुम् आरूप्यधातुं वा समतिक्रामति. तदा परिज्ञाख्यां लभत इति वाक्यशेषः. कस्मात्. कृत्स्नधातुवैराग्यात्. कृत्स्नस्य धातोर् वैराग्यात्. न विकलीकरणमात्रत्वात्. तदा हि सुष्ठु प्रहाणम् इत्य् अभिप्रायः. उभयसंयोगविसंयोगम् इति. आलंब्यालंबकक्लेशलक्षणः संयोग उभयसंयोगः. तस्माद् विसंयोग उभयसंयोगविसंयोगः. तत् पंचमं कारणम् आहुर् आभिधार्मिकाः. [तिब्. 169a] अनेन च कारणेन प्रहाणं परिज्ञेत्य् उच्यत इति. यः प्रकारः प्रहीण इति दुःखदर्शनप्रहातव्यो यावं मार्गदर्शनप्रहातव्यो भावनाप्रहातव्यश् च. यदि तत्र प्रहीणे (##) प्रकारे अन्येन तदालंबनेन क्लेशेन दर्शनप्रहातव्येन भावनाप्रहातव्येन विसंयुक्तो भवति. एवम् इदम् अपि पंचमं कारणं प्रहाणस्य परिज्ञाविधाने आहुर् अपरे. स तु नान्यद् इति विस्तरः. स तूभयसंयोग उभयहेतुसमुद्घातात् दुःखदर्शनप्रहातव्यस्य समुदयदर्शनप्रहातव्यस्य च सर्वत्रगहेतोः समुद्घाताद् धातुसमतिक्रमाच् च नान्यः. तथा हि दुःखदर्शनप्रहातव्येषु प्रहीणेष्व् अपि न तावद् अस्ति हेतुद्वयसमुद्घातो यावत् तदालंबनः समुदयदर्शनप्रहातव्यः सर्वत्रगहेतुर् अप्रहीणो भवति. भावनाप्रहातव्येषु च प्रहीणेष्व् अपि यावद् अष्टासु प्रकारेषु न तावद् धात्वतिक्रमो ऽस्ति यावन् न नवमस्यापि प्रकारस्य प्रहाणम् इत्य् अतो न पुनर् ब्रूमः. (V.68) ## विस्तरः. पृथग्जनस् तावन् नैव समन्वागतः. अनास्रवविसंयोगप्राप्त्यभावात्. आर्यो ऽपि दर्शनमार्गस्थो यावत् समुदयधर्मज्ञानक्षांतौ. यावच्छब्देन दुःखधर्मान्वयज्ञानक्षांतिज्ञानेषु समुदयधर्मज्ञानक्षांतौ च नैव समन्वागतः. हेतुद्वयस्याप्रहीणत्वात्. समुदयधर्मज्ञान एकया समन्वागतः समुदयान्वयज्ञानक्षांताव् अप्य् एकयैव समन्वागत इत्य् अवगंतव्यं. समुदयान्वयज्ञाने द्वाभां पूर्वोक्तया एकया कामावचरदुःखसमुदयदर्शनहेयप्रहाणपरिज्ञया रूपारूप्यावचरदुःखसमुदयदर्शनप्रहाणपरिज्ञया च. निरोधधर्मज्ञानक्षांताव् अपि द्वाभ्याम् एव. निरोधधर्मज्ञाने तिसृभिर् इति नेयं. यावत् पंचभिर् दर्शनास्थः समन्वागतो न षड्भिः षोडशस्य क्षणस्य भावनामार्गसंगृहीतत्वात्. मार्गान्वयज्ञाने षड्भिर् इति. पूर्वोक्ताभिश् च रूपारूप्यावचरमार्गदर्शनप्रहाणपरिज्ञया च. ननु च पश्चाद् वक्ष्यति. ## भवति प्रहाणसंकलनं. न तु परिज्ञासंकलनम् इत्य् अविरोधः. यावत् कामवैराग्यं न प्राप्त इति. यावच्छब्देन भावनाहेयक्लेशप्रथमप्रकारप्रहाणे [तिब्. 170a] यावद् अष्टमप्रकारप्रहाणे ऽपि षड्भिर् एव समन्वागतः. परिहीणो ऽपि तत इति. कामवैराग्यपरिहाण्या हि तत्संकलनविगतः. कामवैराग्यं प्राप्तः पूर्वं पश्चाद् वेति. अभिसमयात् पूर्वं पश्चाद् वा. कथं. लौकिकेन मार्गेण कामवीतरागो भूत्वा नियामम् अवक्रांतो मार्गे ऽन्वयज्ञाने एकयावरभागीयप्रहाणपरिज्ञया समन्वागतः. यस्माद् असाव् आर्यः षोडशक्षणं प्राप्तो ऽनागाम्य् एव भवति. न स्रोतआपन्नः. सकृदागामी (##) वा. पंचावरभागीयप्रहाणाच् चानागामी इति पठ्यते. तस्माद् दर्शनहेयप्रहाणानां पंचावरभागीयप्रहाणस्य च संकलनाद् एकयैवावरभगीयप्रहाणपरिज्ञया समन्वागतः. पश्चाद् वाभिसमयाद् आनुपूर्विकः कामवैराग्यप्राप्त एकयैवावरभागीयप्रहाणपरिज्ञया समन्वागतः. अर्हत्त्वप्राप्त एकयैवेति. तदा परिज्ञासंकलनात्. परिहीणो ऽपि रूपावचरेणेति. विशेषणं कामावचरेण परिहाणौ षट्परिज्ञासमन्वागमपरिहारार्थम् आरूप्यावचरेण च परिहाणौ द्विपरिज्ञासमन्वागमपरिहारार्थम् इति. रूपवैराग्यं [तिब्. 170b] प्राप्तो द्वाभ्याम् इति. अनागामी रूपवीतराग इत्य् अर्थः. धातुवैराग्येण कस्मान् न संकलनं भवति. फलप्राप्त्यभावात्. धातुवैराग्यफलप्राप्तिभ्यां समस्ताभ्यां कारणाभ्यां परिज्ञासंकलनम् इष्यते. न केवलेन परिहीणो ऽपि. आरूप्यावचरेणेत्य् अर्हत्त्वप्राप्तिसंकलितयोर् अवरभागीयप्रहाणरूपरागक्षयपरिज्ञयोर् आरूप्यावचरेण क्लेशेनार्हत्त्वात् परिहाणौ पुनर्लाभात्. रूपावचरेण तु परिहाणाव् एकया समन्वागतः स्यात्. कामावचरेण च षढिः समन्वागतः स्याद् इत्य् आरूप्यावचरपर्यवस्थानग्रहणं. (V.69ab) अनागाम्यर्हतोर् इति. कामवीतरागानागामीह विवक्षितः. रूपवीतरागानागामिनः परिज्ञाद्वयसमन्वागमवचनात्. न भूयस्य इति. न बहुतराः. आनुपूर्विकस्रोतआपन्नवद् इत्य् अभिप्रायः. द्वाभ्यां कारणाभ्याम् इति व्याख्यातं. संकलनम् इति को ऽर्थः एकत्वेन व्यवस्थापनम् इति यो ऽर्थः. तयोश् चावस्थयोर् इति. कामवीतरागानागाम्यर्हत्त्वावस्थयोर् एतद् उभयं. धातुवैराग्यं फलप्राप्तिश् चेति. एकपरिज्ञोच्यत इति. रूपवीतरागस्यानागामिन [तिब्. 171a] एकावरभागीयप्रहाणपरिज्ञा अर्हतो ऽप्य् एका सर्वसंयोजनपर्यादानपरिज्ञेति. (V.69cd) ## इति विस्तरः. ## त्यजतीत्य् अर्थः. ## (##) ## कश्चिद् एकां कश्चिद् द्वे कश्चित् षट्. कश्चित् पंचाप्नोतीत्य् एतन् नास्ति. अत आह. ## पंच नैव कश्चिद् आप्नोति. इति सूत्रार्थनयः. वृत्तिस् तु विव्रियते अर्हत्त्वात् परिहीयमाणो येन केनचित् चित्तेन सर्वसंयोजनपर्यादानपरिज्ञाम् एकां त्यजति. संकलने तस्या एकैकस्या अर्हत्त्वावस्थायाम् अस्तित्वात्. एवं कामवैराग्यात् परिहीयमाणो रूपवीतरागो ऽनागामी एकाम् एवावरभागीयप्रहाणपरिज्ञां. द्वे परिज्ञे त्यजतीति. अवरभागीयप्रहाणपरिज्ञां. रूपरागक्षयपरिज्ञां च. को ऽसाव् इत्य् आह. अनागामी रूपवीतरागः कामवैराग्यात् परिहीयमाण इति. पंच त्यजति वीतरागपूर्वी मार्गान्वयज्ञान [तिब् 171b] इति. अभिसमयचित्ते षोडशे. स ह्य् अवरभागीयप्रहाणपरिज्ञालाभे. लौकिकमार्गप्राप्तस्य तस्यानास्रवविसंयोगप्राप्त्या पूर्विकाः पंच परिज्ञाः पंचदशक्षणलब्धास् त्यजति. षष्ठीं तु रूपारूप्यावचरमार्गदर्शनहेयप्रहाणपरिज्ञां न त्यजति. किं तु धातुवैराग्यफललाभतो ऽत्रावरभागीयप्रहाणपरिज्ञायां संकलितेति नष्टरूपेव सा नोपन्यस्यते. आनुपूर्विको यो न वीतरागपूर्वी कामवैराग्यात् कारणात् षट् त्यजति. यास् त्रैधातुकानां दर्शनप्रहातव्यानां प्रहाणपरिज्ञाः. लाभो ऽप्य् एवम् इति. कश्चिद् एकां लभते. पंचेति मुक्त्वा. यावत् षट् लभते. यः कश्चिद् अपूर्वं लभत इति. दर्शनमार्गस्थो भावनामार्गस्थो वा नवानां परिज्ञानां यो प्रतिलब्धपूर्वां प्रतिलभते प्रथमतः. स ताम् एकां लभते. भावनामार्गे ऽपि हि वीतरागपूर्वी दर्शनमार्गांते अवरभागीयप्रहाणपरिज्ञाम् एकां लभते. आनुपार्विको ऽपि कामवैराग्ये नवमे विमुक्तिमार्गे ताम् एव लभते. अर्हन्न् अप्य् अन्याम् लभत इति. केवलाद् आरूप्यवैराग्यात् परिहीयत इति. नान्यवैराग्याद् इति दर्शयति. स ह्य् अवरभागीयप्रहाणपरिज्ञां [तिब्. 172a] रूपरागक्षयपरिज्ञां च लभते. कश्चित् षड् यो ऽनागामिफलात् परिहीयत इति. आनुपूर्विको ऽनागामी. न हि वीतरागपूर्विणः परिहाणिर् अस्ति. तद्वैराग्यस्य द्विमार्गप्रापणात्. अत एव च नैव कश्चित् पंच लभते. वीतरागपूर्विणो हि यदि परिहाणिर् अभविष्यत्. स एव युगपत् पंच परिज्ञा अलप्स्यतेति. आचार्ययशोमित्रकृतायाम् अभिधर्मकोशव्याक्यायाम् अनुशयनिर्देशो नाम पंचमं कोशस्थानं समाप्तं. (##) blank (##) VI (पुद्गलमार्गनिर्देशो नाम षष्ठं कोशस्थानम्) (VI.1) पंचमस्य षष्ठस्य च कोशस्थानयोः संबंधम् उपदर्शयन्न् इदम् उपन्यस्यति. उक्तं यथाप्रहाणम् इत्यदि. यथाप्रहाणं परिज्ञा लभत इति. फले हेतूपचाराद् इति वचनात्. तद् अपि च ## उक्तं. कथम् इत्य् आह. ## इति. द्वंद्वैकवद्भावनिर्देशः. सत्यानां दर्शनाद् भावनाच् च भावनाया इति वा. सत्यदर्शनभावनात् कारणाद् दर्शनहेया भावनाहेयाश् च क्लेशा इति विस्तरेणोक्तं ## इत्य् आदिना. [तिब्. 172b] सत्यदर्शनं च दर्शनमार्गेण सत्यभावनं च भावनामार्गेणेत्य् अत इदम् उच्यते. ताव् इदानीं दर्शनभावनामार्गौ किम् अनास्रवौ सास्रवाव् इति. मार्गनिर्देशोपन्यास इति संबन्धः. त्रैधातुकप्रतिपक्षत्वाद् इति दर्शनमार्गस्य. लौकिकत्वे सति भवाग्रप्रतिपक्षो न स्याद् इति. किं च नवप्रकाराणां दर्शनहेयानां सकृत्प्रहाणाच् च. न भावनामार्गवत्. न हि लौकिकस्यैषा शक्तिर् अस्ति. त्रैधातुकप्रहाणे च प्रकारप्रहाणे च. यदि लोकोत्तरस्य नवप्रकारसकृत्प्रहाणे शक्तिः. भावनाहेयानाम् अपि लोकोत्तरेण सकृत्प्रहाणप्रसंगः. लोकोत्तरेणैव सकृत्प्रहाणम् इत्य् अवधार्यते. न तु सकृत्प्रहाणम् एव लोकोत्तरेणेति अतो न तत्प्रसंगः. भावनाहेया हि क्लेशा दृढाः सवस्तुकत्वात्. अतो लोकोत्तरेणाप्य् एषां न सकृत्प्रहाणं. (##) (VI.2) इतरथा हीति. यदि यथाभिसमयं निर्देशो नाभिप्रीयेत. पूर्वं हेतुनिर्देशः समुदयसत्यनिर्देशः. हेतूनां लोके पूर्वं दृष्टत्वात्. यथा स्मृत्युपस्थानध्यानादीनाम् इति. तद्यथा स्मृत्युपस्थानादीनाम् उपपत्त्यनुकूला देशना. कायस्मृत्युपस्थानं हि पूर्वम् उत्पद्यते. यथौदारिकालंबनतः [तिब्. 173a] सूक्ष्मौदारिकप्रचारतो वा पूर्वोत्तरहेतुफलभावतो वा. ततो वेदनास्मृत्युपस्थानं. ततश् चित्तस्मृत्युपस्थानम् इत्य् एषाम् उपपत्त्यनुकूला देशना एवं ध्यानानाम्. आदिशब्देन विमोक्षाभिभ्वायतनकृत्स्नायतनादीनाम् अप्य् उपपत्त्यनुकूला देशना. केषांचित् प्ररूपणानुकूलेति. प्रदर्शनानुकूला अवबोधानुकूलेत्य् अर्थः. यथा सम्यक्प्रहाणानाम् इति. कृष्णशुक्लपक्षयोः प्रत्येकम् उत्पन्नानुत्पन्नभेदतः. उत्पन्नं हि सुखावबधं नानुत्पन्नं. कृष्णपक्षो वा विनेयजनेन सुखम् अवबुध्यते. कथम् उत्पन्नानां पापकानाम् अकुशलानां धर्माणां प्रहाणाय छन्दं जनयति व्यायच्छते. वीर्यम् आरभते चित्तं प्रगृह्णाति प्रणिदधाति. अनुत्पन्नानाम् अनुत्पादाय छन्दं जनयतीति पूर्ववत्. अनुत्पन्नानां कुशलानां धर्माणाम् उत्पादाय छन्दं जनयतीति पूर्ववत्. उत्पन्नानां स्थितये असंमोषतायै छन्दं जनयतीति पूर्ववत्. न ह्य् एष नियमो यत् पूर्वम् उत्पन्नानां प्रहाणाय छन्दं जनयति. पश्चाद् अनुत्पन्नानाम् अनुत्पादायेति. किं तर्हि. पूर्वं चानुत्पन्नानाम् अनुत्पादाय छन्दं जनयति. [तिब्. 173b] पश्चाच् चोत्पन्नानां प्रहाणायेत्य् एतद् उदाहरणं. एवं शुक्लपक्षो ऽपि योज्यः. सत्यानां त्व् अभिसमयानुकूलेति हेतुफलयोः पूर्वपश्चाद्भावेन दुःखसमुदयसत्ययोः पश्चात्पूर्वनिर्देशप्रसंग इति दर्शयति. यत्र हि सक्त इति. दुःखसत्ये. येन बाध्यत इति तेनैवं. यतश् च मोक्षम् इति. तत एव दुःखसत्यात्. तद् एवादौ पयोगावस्थायां. कस्माद् इत्य् आह. व्यवचारणावस्थायां परीक्षावस्थायां निर्वेधभागीयावस्थायाम् इत्य् अर्थः. व्याधिं दृष्ट्वेति. व्याधिर् दुःखसत्यस्योपमानं. तन्निदानं समुदयसत्यस्य. तत्क्षयो निरोधसत्यस्य. तद्भेषजं मार्गसत्यस्योपमानं. सूत्रे ऽप्य् एष सत्यानां दृष्टांत इति. व्याध्यादिसूत्रे. कथं. चतुर्भिर् अंगैः समन्वागतो भिषक् शल्यापहर्ता राजार्हश् च भवति राजयोग्यश् च राजांगत्वे च संख्यां गच्छति. कतमैश् चतुर्भिः. आबाधकुशलो भवति. आबाधसमुत्थानकुशलः. आबाधप्रहाणकुशलः. प्रहीणस्य चाबाधस्यायत्याम् अनुत्पादकुशलः. एवम् एव चतुर्भिर् अंगैः समन्वागतस् तथागतो ऽर्हन् सम्यक्संबुद्धो ऽनुत्तरो भिषक् शल्यापहर्तेत्य् उच्यते. कतमैश् चतुर्भिः. इह भिक्षवस् [तिब्. 174a] तथागतो ऽर्हन् सम्यक्संबुद्ध इदं दुःखम् आर्यसत्यम् इति यथाभूतं प्रजानाति. अयं दुःखसमुदयः. अयं दुःखनिरोधः. (##) इयं दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यम् इति यथाभूतं प्रजानातीति. पूर्वावेधाद् इति. पूर्वाक्षेपात्. दृष्टभूमिनिःसंगाश्वप्रसरणवद् इति. यथा भूमौ दृष्टायां निःसंगम् अश्वस्य प्रसरणं. तद्वत्. अश्वधावनवद् इति केचित् पठंति. धावि प्रकृत्यंतरं व्याचक्षते. इणो बोधनार्थत्वाद् इति. सर्वो गत्यर्थो बोधनार्थो ऽपि भवतीति. द्रव्यतो ऽपीत्य् अपिशब्दान् नामतो ऽपीति दर्शितं. अविपरीतत्वाद् इति. यस्मात् तद् आर्याणाम् अन्येषां चाविपरीतं. दुःखम् एव नान्यथा. आर्यैस् तु यथैतानि सत्यानि. तथा दृष्टानि. दुःखसत्यं दुःखत अनित्यतः शून्यतो ऽनात्मतश् च. एवं यावन् मार्गो मार्गतः न्यायतः प्रतिपत्तितो नैर्याणिकतश् च. नान्यैर् अनार्यैः एवं दृष्टानि. अत आर्याणाम् एतानि सत्यान्य् उच्यंते. न त्व् अनार्याणां सत्यान्य् उच्यंते. कस्मात्. विपरीतदर्शनात्. ते हि दुःखम् अदुःखत [तिब्. 174b] इत्य् एवमादिभिर् आकारैर् दुःखसत्यं पश्यंति. सम्दयम् असमुदयत इत्य् एवमादिभिः. निरोधम् अनिरोधत इत्य् एवमादिभिः. मार्गम् अमार्गत इत्य् एवमादिभिर् इति. ## इति. तद्यथा निरोधसत्यं व्यथंते ऽपुनर्भवात् प्रपाताद् इव बालिशा इति. #<आर्यास् तु दुःखतो विदुर्># इत्य् उपादानस्कंधपंचकः. द्वे आर्याणां सत्ये इति. दुःखसम्दयसत्ये अविपरीतदर्शनात्. द्वे आर्ये. कुशलतयानास्रवतया च. आर्याणां च सत्ये. अविपरीतदर्शनात्. एवम् एकशेषनिर्देशाच् चार्यसत्ये इति भवति. (VI.3) यदा वेदनैकदेशो दुःखस्वभाव इति. वेदनास्कन्धैकदेशो दुःखदौर्मनस्यस्वभावः. ## इति. मनआपा अपि विपरिणामदुःखतया संस्कारदुःखतया च दुःखा. अमनआपा दुःखदुःखतया संस्कारदुःखतया च. तदन्ये दुःखाः संस्कारदुःखतयैवेति यथायोगार्थः. मन आप्नुवंतीति मनआपाः. पुनः संधिकरणं चात्रेति व्याख्यातं. तेभ्यो ऽन्य इति मनआपामनआपेभ्यो ऽन्य इति. तिस्रो वेदना यथाक्रमम् इति. सुखा वेदना [तिब्. 175a] मनआपा दुःखा अमनआपा अदुःखसुखा नैव मनआपा नामनआपेत्य् अर्थः. तद्वशेनेति. वेदनावशेन. अवेदनास्वभावा अपि रूपशब्दादयस् तदनुकूलत्वान् मनआपादिसंज्ञां लभंते. विपरिणामेन दुःखतेति. अनित्यताविपरिणामेनेत्य् (##) अर्थः यथोक्तं. ## इति. दुःखस्वभावेनैवेति. उपघातस्वभावेनेत्य् अर्थः. दुःखा वेदना उत्पाददुःखा स्थितिदुःखेति. नन्व् एषा अर्थापत्तितो विपरिणामसुखा प्राप्नोति. तथा च सति लक्षणसंकरः स्यात्. नेदम् अस्या लक्षणं. किं तर्हि विदूषणार्थम् अयम् उपदेश इति. अथ वा भवत्व् एव सात्त्र. येन रूपेण विदूष्यते. तद् एवापेक्षते इति. दुःखैव भवति. यथा सुखा वेदना उत्पादस्थितिसुखत्वात् सुखापि सती विपरिणामदुःखतया दुःखेत्य् एव विदूष्यते विदूषणीयत्वेनाभिप्रीयमाणत्वाद् इति. संस्कारेणैव दुःखतेति. संस्करणेनैव जननेनैवेत्य् अर्थः. यद् अनित्यं. तद् दुःखं. यन् न नियतस्थितं. तद् दुःखं. यज् यायते विनश्यति च. तद् दुःखम् [तिब्. 175b] इत्य् अर्थः. तेनोक्तं. प्रत्ययाभिसंस्करणाद् इति. प्रत्ययैर् अभिसंस्क्रियते यस्मात्. तस्मात् तद् दुःखम् इति. वेदनावत् तद्वेदनीया अपि संस्कारा वेदितव्या इति. सुखवेदनीयानां संस्काराणां विपरिणामेन दुःखता. सुखवेदनीयाः संस्कारा उत्पादसुखाः स्थितिसुखा विपरिणामदुःखा इति. दुःखवेदनीयानां संस्काराणां दुःखवेदनीयस्वभावेनैव दुःखता. दुःखवेदनीयाः संस्कारा उत्पाददुःखा स्थितिदुःखा इति. अदुःखासुखवेदनीयानां संस्काराणां संस्कारेणैव दुःखता. प्रत्ययाभिसंस्करणात्. यद् अनित्यम्. तद् दुःखम् इति. दुःखम् एव दुःखता दुःखदुःखता. यावद् इति वचनात् विपरिणाम एव दुःखता विपरिणामदुःखता संस्कार एव दुःखता संस्कारदुःखतेति वाच्यम्. अयं पर्यायो विग्रहेणैव विशिष्टो नार्थेन. स एव ह्य् अत्रार्थो ग्रहीतव्यः. असाधारणत्वाद् इति विस्तरः. मनआपाः संस्काराः असाधारणा दुःखदुःखतायाः. अतस् तेषाम् असाधारणत्वाद् विपरिणामदुःखतोक्ता. अमनआपाश् चासाधारणा विपरिणामदुःखतायाः. अतस् तेषाम् असाधारणत्वाद् दुःखदुःखतोक्तेति. [तिब्. 176a] सर्वे तु मनआपादयः संस्कारदुःखतया दुःखाः तस्या व्यापिनीत्वात्. यदि सर्वे ऽपि तथा दुःखाः कस्मात् सर्वे (विपरिणामदुःखतया) न पश्यंतीति अत आह. तां त्व् आर्या एव पश्यंति नान्ये. कथम् इतीदम् उपन्यस्यते आह चात्रेति सर्वम्. एवं तर्हीति यदि संस्कारदुःखतया सर्वे ऽपि संस्कारा दुःखाः मार्गे ऽपि संस्कारदुःखताप्रसंगः. संस्कृतत्व्ता प्रत्ययजनितत्वाद् इत्य् अर्थः. (##) प्रतिकूलं हि दुःखम् इति लक्षणान् मार्गो न दुःखम् इति. किम् इदम् अन्यद् एवोच्यते. पूर्वम् उक्तं प्रत्ययाभिसंस्करणात् सर्वसंस्कारा अनित्याः. यच् चानित्यं. तद् दुःखम् इति. मार्गश् च प्रत्ययाभिसंस्कृतत्वाद् अनित्यः. तस्माद् दुःखम् इति प्रसज्येत्. यदि हि प्रतिकूलतैव दुःखलक्षणम् इष्येत्. तत् पूर्वोक्तम् अलक्षणं स्यात्. तच् चेद् दुःखतालक्षणम्. इदम् अलक्षणम् इति. नैष दोषः. कथं. यद् अनित्यम् आर्याणां प्रतिकूलं. तद् दुःखम् इत्य् अयम् अत्राभिप्रेतो ऽर्थः. किं चानित्यम् आर्याणां प्रतिकूलं यत् सास्रवं वस्तु. कस्मात् पुनर् अनास्रवो मार्गस् तथैवानित्यो ऽपि न चार्याणां प्रतिकूल [तिब्. 176b] इत्य् अत आह. न हि तस्योत्पाद आर्याणां प्रतिकूलः सर्वदुःखक्षयावाहनाद् इति. अविशेषाभिधाने ऽपि हि लोके विशेषप्रतिपत्तिर् दृष्टा. तद्यथा गमनाद् गौः न च गमनान् महिषो ऽपि गौर् भवति. एवं ह्य् अर्थे नियते गौः [कास्मिंचिद् भवति.] कस्माद् भवति. यस्मात् गच्छतीति. एवम् इहापि यत् सास्रवं वस्तु. तत् प्रतिकूलम् आर्याणां. कस्मात्. अनित्यत्वाद् इति. यद् एव दुःखतो दृष्टम् इति. सास्रवं वस्तु. तस्यैव निरोधं शांततः पश्यंति. न मार्गस्येत्य् अवगंतव्यं. मुद्गादिभावे ऽपि माषराश्यपदेशवद् इति. माषराशौ मुद्गमसूरकलायादिसद्भावे ऽप्य् अल्पत्वान् मुद्गादीनां माषराशिर् इति लोके व्यपदेशो दृश्यते. तद्वत्. परिषेकसुखाणुकेनेति. सुखं च तद् अणुकं च सुखाणुकं. परिषेकेण सुखाणुकं परिषेकसुखाणुकं. तेनाह खल्व् अपीति. भदन्ककौमारलातः दुःखसंतत्यां. ## इति. सुखं दुःखस्य हेतुर् दुःखवेदनीयेन कर्मणा संप्रयुक्तत्वाद् इति. ## यस्माच् चातिबहुभिर् दुःखैः परसेवाकृत्यादिकृतैः समुदितं सुखम् [तिब्. 177a] उत्पद्यते. ## यस्माच् च क्षुत्पिपासादिकृते दुःखे सति. भोजनपानादिकृतं सुखं इष्टं. नान्यथा. अत एभ्यः कारणेभ्यो ## सहैव तु सुखेनेति. तुशब्दः पूर्वपक्षव्यावर्तनार्थः. संस्कारदुःखतैकरसत्वाद् इति. saüskàçaduþkhataikaprakàratvàt. कथम् इदानीं सुखस्वभावाम् इति. कथम् अदुःखस्वभावां वेदनां दुःखतः पश्यंति. अनित्यतया प्रतिकूलत्वाद् इति. अनित्यत्वात् प्रतिकूलं प्रतिकूलत्वाद् दुःखतः पश्यंतीत्य् (##) अर्थः. यथा रूपसंज्ञादीन्य् अपीति. यथा रूपसंज्ञासंस्कारविज्ञानान्य् अपि दुःखतः पश्यंति. न च तान्य् एवं दुःखानि. यथा दुःखा वेदना. तस्या उपघातकस्वभावत्वात्. तेषां वा तल्लक्षणत्वात्. यस् तु मन्यत इति भदन्तकुमारलातः. तस्य भदन्तस्यासौ समुदयाकारः स्यान् न दुःखाकारः. दुःखहेतुतो दर्शनात्. किं चार्याणां चानागामिनां रूपारूप्योपपत्तौ कथं दुःखसंज्ञा प्रवर्तते. नैव प्रवर्तते इत्य् अर्थः. न हि तेषाम् अनागामिनां दुःखवेदनाहेतुः दुःखाया वेदनाया हेतुः. [तिब्. 177b] के. स्कंधा रूपारूप्यावचराः. कस्मान् न हेतुः. पुनर् दुःखस्थानानागमनात्. संस्कारदुःखत च सूत्रे किम् अर्थम् उक्ता भवेद् इति. यदि दुःखहेतुत्वात् सुखम् अपि दुःखतः पश्यंति. येयं संस्कारदुःखतोक्ता यद् अनित्यं. तद् दुःखम् इति. सा किंप्रयोजना दुःखहेतुत्वेनैव तत्प्रयोजनसिद्धेः. दुःखहेतुवाद्य् आह. यदि तर्हीति. यदि यद् अनित्यं. तद् दुःखम् इत्य् अनित्यत्वाद् दुःखतः पश्यंति न दुःखहेतुत्वाद् अनित्यदुःखाकारयोः कः प्रतिविशेषः. अत्राचार्य आह. उदयव्ययधर्मित्वाद् इति विस्तरः. यथा प्रतिकूलत्वाद् दुःखं. तथा तत् प्रतिपादयन्न् आह. अनित्यं तु दृश्यमानं प्रतिकूलं भवतीत्य् अनित्याकारो दुःखाकारम् आकर्षतीति. तद् उक्तं भवति. यद् इदम् उक्तं यद् अनित्यं. तद् दुःखम् इति. नाकारैकत्वाद् एवम् उक्तं. अप्य् त्व् अनित्यं तत् सुखं पश्यतां प्रतिकूलं भवति. प्रतिकूलत्वाद् दुःखतः पश्यंतीति. एकीया इति भदंतश्रीलातादयः. इदम् अत्र दुःखस्येति. इदम् अत्र दुःखस्य लक्षणम् इत्य् अर्थः. सुखा वेदना दुःखतो द्रष्टव्येति. अपरं सूत्रपदं. शीतोष्णादय [तिब्. 178a] इति. आदिशब्देनाम्लमधुरादयो गृह्यंते. अत्युपयुक्ता अतिपरिभुक्ताः. अकालोपयुक्ताश् चेति. तद्यथा शीता हेमंते उष्णा gçãùme. समेन वेति. सुखहेतुना. एवम् ईर्यापथविकल्पे ऽपि वक्तव्यम् इति. य एव हि शयनादय इष्यंते सुखहेतवः. त एवेति सर्वं यावद् व्यक्तिम् आपदयंत इति वक्तव्यं. दुःखप्रतीकारे च सुखबुद्धेः. किं. नास्ति सुखा वेदनेति प्रकृतं. दुःखविकल्पे च. किं. सुखबुद्धेः. तथैव नास्ति सुखा वेदनेति. दुःखप्रतीकारे सुखबुद्धिं प्रतिपादयन्न् आह. न हि तावत् सुखम् इति विस्तरः. दुःखविकल्पेनेति प्रतिपादयन्न् आह. दुःखविकल्पे च बाला इति विस्तरः. अंसाद् अंसं भारं संचारयंतो भारवाहका दुःख एवावस्थिते भारातिक्रामणे सुखम् इति बुद्धिम् उत्पादयंति. एष एव च न्याय इत्य् आचार्यः. अनभिप्रीतं भवत्य् आर्याणाम् इति कामसुखं. (##) अन्यथानभिप्रेतत्वाद् इति. प्रमादपदत्वादिनाकारांतरेण. तदर्थं दर्शयन्न् आह. या हि वेदनेति विस्तरः. प्रमादपदम् इति. कुशलप्रच्युतिकारणम् इत्य् अर्थः. महाभिसंस्कारसाध्यां च विपरिणामिनीं च. [तिब्. 178b] समनंतरदुःखोत्पादिनीम् अदुःखासुखोत्पादिनीं चेत्य् अर्थः. न्यूनरूपत्वम् आपन्नाम् इति वा. अनित्यां च विनाशिनीं चेत्य् अर्थः. न तु खलु स्वलक्षणाकारेणेति. अनुग्राहकस्वलक्षणाकारेण आर्याणाम् अपि हि सुखवेदनानुग्राहकेभ्य विसंवादः. यदि चासौ सुखा वेदना स्वेनात्मनानुग्राहकात्मनानभिप्रेता भवेत् नैव तस्यां सुखायां वेदनायां कस्यचिद् रागो भवेत्. दुःखवेदनावद् इत्य् अभिप्रायः. यतो वैराग्यार्थम् इति. यतः कारणात् वैराग्यार्थम् आकारांतरेणापि दोषवतीं पश्येयुः. अन्यथानायासेनैव रागाभावसिद्धेः वैराग्यार्थं प्रयत्नो ऽनर्थकः स्यात्. उक्तं चेदं भगवतेति स्थविरानन्दवचनम् एवैतत् सूत्रपदं. एवं हि सो ऽप्रक्ष्यद् इति. यत्किंचिद् वेदितम्. इदम् अत्र दुःखस्येति एतद् अयुक्तरूपं वचनम् इति पश्यं स्थविरानन्दस् तद् एव पृष्टवान्. यत्किंचिद् वेदितम् इदम् अत्र दुःखस्येति विरुद्धम् एवेति कृत्वा. यदि तु तिस्रो वेदना इत्य् एतद् अयुक्तरूपम् अद्रक्ष्यत्. तद् एवाप्रक्ष्यत् किं नु संधाय भगवता भाषितं तिस्रो वेदना इत्य् एतद् विरुद्धम् एवेति कृत्वा. भगवान् [तिब्. 179a] अपि चैवं व्याकरिष्यद् इदं मया संधाय भाषितं तिस्रो वेदना इति. न त्व् एवं व्याकरिष्यत्. संस्कारानित्यताम् आनन्द संधाय मया भाषितं. संस्कारविपरिणामतां. यत्किंचिद् वेदितम् इदम् अत्र दुःखस्येति. न त्व् एवम् आह. पुनश् च तिसृणां वेदनानां वचनात् तस्मात् संत्य् एव स्व्भावतस् तिस्रो वेदनाः. इदं तु संधाय मया भाषितं यत्किंचिद् वेदितम् इदम् अत्र दुःखस्येति वेदनाद् आभिप्रायिकम् एतद् वाक्यं दर्शयति भगवान्. यत्किंचिद् वेदितम् अत्र दुःखस्येति संस्कारविपरिणामताभिप्रायात्. विपरिणामानित्यधर्मित्वाद् इति. विपरिणामधर्मित्वाद् अनित्यधर्मित्वाच् च. विपरिणामः पुनर् अन्यथात्वं. कामगुणा इति. इष्टानां रूपशब्दगन्धरसस्प्रष्टव्यानाम् इयं संज्ञा. उपपत्तेर् अपीष्टस्य जन्मनः संज्ञा. एवम् उपपत्तिं अल्पसुखां बहुदुःखाम् एकांतसुखां पश्यतो विपर्यासः. लोकानुवृत्त्येति. चेत्. अथ मतं लोकस्य वेदनां व्यवस्यतो ऽनुवृत्त्या तिस्रो वेदना इति वचनं. तन् न भवति. सर्ववेदितदुःखत्वस्य संधाय भाषितम् इति भगवतो वचनात्. संस्कारानित्यताम् आनन्द मया संधाय भाषितं संस्कारविपरिणामतां. यत्किंचिद् वेदितम् इदम् अत्र दुःखस्येत्य् [तिब्. 179b] अतो न लोकानुवृत्त्या तिस्रो वेदना इति वचनं. किं तर्हि. स्वलक्षणतो (##) निधार्येत्य् अभिप्रायः. यथाभूतवचनाच् च. न लोकानुवृत्त्या तिस्रो वेदना इति वचनं. कथम् इत्य् आह. यच् च सुखेन्द्रियं यच् च सौमनस्येन्द्रियं. सुखैषा वेदना द्रष्टव्येति. विस्तरेणोक्त्वेति. यच् च दुःखेन्द्रियं यच् च दौर्मनस्येन्द्रियं. दुःखैषा वेदना. यद् उपक्षेन्द्रियम्. अदुःखासुखैषा वेदना इत्य् एवंआदिना विस्तरेणोक्त्वा येनेमानि पंचेन्द्रियाण्य् एवं यथाभूतं सम्यक्प्रज्ञया दृष्टानीति. इदम् अत्र वेदनात्रयसद्भावे ज्ञापकं. यथाभूतम् इत्य् अध्यारोपापवादाभावात्. लोको ऽपि च कथं दुःखां वेदनां त्रिविधां सुखां दुःखाम् अदुःखासुखां व्यवस्येद् दुःखस्वाभाव्येन दुःखव्यवसायस्यैव प्राप्तेः. मृद्वधिमात्रमध्यास्व् इति विस्तरः. अथ मतं मृदुनि दुःखे सुखबुद्धिर् अधिमात्रे दुःखबुद्धिः मध्य अदुःखासुखबुद्धिर् इति. अत्र ब्रूमः. सुखस्यापि त्रिविधत्वाद् इति विस्तरः. [तिब्. 180a] मृदुमध्याधिमात्रभेदेन मृद्वादिषु दुःखेषु मृदुमध्याधिमात्रेषु. अधिमात्रादिसुखबुद्धिः स्याद् अधिमात्रमध्यमृदुः सुखबुद्धिः स्याद् इत्य् अर्थः. कथं. मृदुनि दुःखे अधिमात्रसुखबुद्धिः. मध्ये मध्यसुखबुद्धिः. अधिमात्रे मृदुसुखबुद्धिर् इति. न चाधिमात्रे दुःखे मृदुसुखबुद्धिर् युक्ता. किं कारणं. अधिमात्रम् एव तद् दुःखं न स्याद् यदि तत्र मृदुसुखबुद्धिः स्यात्. मृदुनि च दुःखे यद्य् अधिमात्रसुखबुद्धिः कथं तस्य दुःखस्य मृदुत्वं. न हि तथा व्यक्तस्यानुभवस्य मृदुत्वं युज्यत इति. अदुःखासुखानंतरं सुखानुभवं पश्यन्न् आह. यदा गंधरसस्प्रष्टव्यविशेषजम् इति. मध्यं हि दुःखम् अदुःखासुखं भवतां. न मृदुप्रकारम्. अतो वक्तव्यं. तदा कतमद् दुःखं मृदुभूतं यत्रास्य सुखबुद्धिर् भवतीति. विषयबलाद् एव हि तत् सुखम् उत्पद्यते. मृदुदुःखसमनंतरप्रत्ययबलाद् अधिमात्रदुःखसमनंतरप्रत्ययबलाद् वेति. किं च यदि मृदुनि दुःखे सुखबुद्धिर् इति मन्यसे. अनुत्पन्नविनष्टे च तस्मिन् मृदुनि दुःख इति. [तिब्. 180b] अनुत्पन्ने विनष्टे च तस्मिन् मृदुनि दुःखे. सुतरां सुखबुद्धिः स्यात् अशेषदुःखापगमात्. यस्माद् अशेषं दुःखम् अपगतं. सशेषापगते ऽपि हि दुःखे सुखबुद्धिम् इच्छसि. किम् अंगाशेषापगत इत्य् अभिप्रायः. एवं कामसुखसंमुखीभावे ऽपि वक्तव्यम् इति. यथा गन्धरसस्प्रष्टव्यविशेषजं सुखम् उक्तम्. एवं कामसुखसंमुखीभावे ऽपि वक्तव्यं. कथम्. मृदुनि रागदुःखे कामसुखबुद्धिर् भवति. अनुत्पन्ने विनष्टे च तस्मिन् रागदुःखे सुतरां कामसुखं स्यात्. न चैवं दृष्टम् इति. कथं च नामेति विस्तरः. कथं च नामैतद् योक्ष्यते. यन् मृदुनि (##) वेदिते यन् मृदुनि दुःख इत्य् अर्थः. तीव्रानुभवो गृह्यत इति वक्तव्यं. सुखं गृह्यते. मध्ये पुनर् अव्यक्त इति. मध्यदुःखे अदुःखासुखा वेदना गृह्यते इत्य् अर्थः. मृदुनि दुःखे तेनाव्यक्तेन भवितव्यम् इत्य् अभिप्रायः. त्रिषु चेति विस्तरः. त्रिषु च ध्यानेषु प्रथमद्वितीयतृतीयेषु सुखवचनात्. सुखा वेदना तत्रेति सूत्रे वचनात्. मृदुदुःखं स्यात्. किं कारणं. मृदुनि दुःखे सुखबुद्धिर् इति तवाभिप्रायात्. ऊर्ध्वं चतुर्थे ध्याने आरूप्येषु चादुःखासुखवचनात् [तिब्. 181a] सूत्रे. मध्यं दुःखं स्यात्. कस्मात्. मध्ये दुःखे अदुःखासुखम् इति तवैवाभिप्रायात्. इत्य् अतो न युज्यते मृद्वादिषु दुःखेषु सुखादिवेदनाव्यवस्थानं. कथं हि नामाधोध्यानेषु मृदु दुःखम्. ऊर्ध्वे पुनर् मध्यम् इति युज्यते. रूपं चेन् महानामन्न् इति. रूपं चेन् महानामन्न् एकांतदुःखम् अभविष्यत् न सुखं न सुखानुगतं न सौमनस्यं न सौमनस्यानुगतं न सुखवेदितं हेतुर् अपि न प्रज्ञायते रूपे संरागाय. यस्मात् तर्हि अस्ति रूपं सुखं सुखानुगतं पूर्ववद् अतो रूपे हेतुः प्रज्ञायते यद् उत संरागायेति. सुखहेत्वव्यवस्थानाद् इत्य् अत्र ब्रूमः. यदि सुखहेत्वव्यवस्थानान् न सुखम् अस्ति वः. दुःखम् अप्य् असत् स्यात् दुःखहेत्वव्यवस्थानात्. अपि च व्यवस्थित एव सुखहेतुः. कथम् इत्य् आह. आश्रयविशेषापेक्षो हीति विस्तरः. यदि हि केवल एव विषयो हेतुः स्यात् स्याद् एवाव्यवस्थितो हेतुः. न तु केवलो विषयो हेतुः. यस्माद् आश्रयविशेषो ऽपि हेतुर् इति. स एवाग्निर् इति. तद्यथा स एवाग्निः पाक्यभूतविशेष [तिब्. 181b] ईषत्पक्वावस्थे तण्डुलसमूहे स्वादुपाकहेतुर् भवति. अभिमतौदनपाकहेतुत्वात्. स एवास्वादुपाकहेतुः. तद्दाहहेतुत्वाद् इत्य् अर्थः. न तु या पाक्यभूतावस्थां प्राप्य स्वादुपाकहेतुर् आसीत्. तां पुनः प्राप्य पश्चान् न हेतुः स्वादुपाकस्य तादृशस्येत्य् अर्थः. एष दृष्टांतः तस्य पूर्वोक्तस्य दार्ष्टांतिकस्यार्थस्य. ध्यानेषु च कथं न व्यवस्थितः सुखहेतुर् इति. न हि तद् एव ध्यानं प्रथमं यावत् तृतीयं चिरकालम् अपि समापन्नानां दुःखहेतुर् भवतीति. ध्यानजे च सुखे कस्य प्रतीत्कार इति. न हि ध्यानेषु दुःखम् अस्तीति. आदिशब्देनेदम् अपि वक्तव्यं. यदि दुःखप्रतीकारेषु सुखबुद्धिः स्यात्. रूपं चेन् महानामन्न् एकांतदुःखम् अभविष्यत् न सुखं न सुखानुगतम् इत्य् एवमादि नोक्तं स्याद् इति. सुखम् एवोत्पद्यत इति. सुखैव सा वेदनोत्पद्यते. न सा दुःखा वेदना सुखत्वेन कल्पितेति. यावद् असौ तादृशी कायावस्थेति. सुखोत्पत्त्यनुकूला. अन्यथा हि यद्य् अवस्थांतरजं सुखम् एव नोत्पद्यते यावद् असौ (##) तादृशी कायावस्था नांतरीयते. अन्यथा पश्चाद् भूयसी सुखबुद्धिः स्यात्. अंते कुत इति विस्तरः. अथ मतं पानभोजनाद्यंते कुतो दुःखबुद्धिः स्यात् यदि तस्यादितत्प्रारंभो नासीद् इति. अत्र ब्रूमः. कायपरिणामविशेषात्. [तिब्. 182a] कायस्य तादृशः परिणामविशेषाः पश्चाद् उत्पद्यते पानाद्यासेवनात् यत् सुखोत्पत्त्यवस्थायां दुःखं नोत्पद्यते. अंते तूत्पद्यत इति. किम् एवेत्य् आह. मद्यादीनाम् अंते माधुर्यशुक्ततावद् इति. यथा मद्यक्षीरादीनां तादृशः पश्चात्परिणामवीशेषो भवति. यत् पूर्वं मधुरतावस्थायां माधुर्यस्याविद्यमाना शुक्तता अम्लता अंते उत्पद्यते. अथ वा यथा मद्यादीनां परीणामवीशेषान् माधुर्यम् एषाम् आदौ भवति. आम्लं वा. तच् चिकित्सौषधकृतात् परिणामविशेषान् माधुर्यं भवति. परिणामविशेषाद् एव च पश्चाच् छुक्तता. माधुर्यम् इह सुखस्योदाहरणं. शुक्तता दुःखस्येति. यत् तु समुदयसत्यं. तद् एवोच्यत इति. हेतुभूताः शमुदयसत्यम् इति वचमात्. प्रथमे वा कोशस्थाने ## इति वचनात्. शूत्रे हि तृष्णैवोक्तेति. समुदयसत्यं कतमत्. यासौ तृष्णा नन्दीरागसहगता तत्रतराभिनन्दिनीति. वैभाषिक आह. प्राधान्याद् इति. अन्यत्रान्यस्यापि वचनात्. [तिब्. 182b] अन्यत्र सूत्रे अन्यस्यापि कर्माविद्यादेर् वचनाद् अन्ये ऽपि समुदय इति. ## आयत्यां परलोक इत्य् अर्थः. पुनश् चोक्तम् अन्यत्र शूत्रे. यतश् च भिक्षवः पंच बीजजातान्य् अखण्डानि अच्छिद्राणी अपूतीनि अवातातपहतानि नवानि साराणि सुखशयितानि. पृथिवीधातुश् च भवत्य् अब्धातुश् च. एवं तानि बीजानि वृद्धिं विरूढिन् विपुलताम् आपद्यंते. इति हि भिक्षव उपमेयं कृता यावद् एवास्यार्थस्य विज्ञप्तय इतीमं दृष्टांतम् उपन्यस्येदम् उक्तं. पंच बीजजातानीति भिक्षवः सोपादानस्य विज्ञानस्यैतद् अधिवचनं पृथिवीधातुर् इति चतसृणां विज्ञानस्थितीनाम् एतद् अधिवचनम् इति. बीजं पुनर् हेतुः. यश् च हेतुः. स समुदयः विज्ञानस्थितयो ऽपि प्रतिष्ठाहेतुः. तस्माद् इति. यतः कर्मादीनाम् अपि हेतुत्ववचनात् समुदयसत्यत्वं सिद्धं. तस्माद् आभिप्रायिकः. अभिप्राये भवः अभिप्रायेण वा दीव्यतीत्य् आभिप्रायिकः सूत्रे निर्देशः तृष्णाधिकृतं पुद्गलम् अधिकृत्य कृत इत्य् अभिप्रायः. लाक्षणिकस् त्व् अभिधर्मे लक्षणे भवो लाक्षणिको निर्देशो ऽभिधर्मे. सर्वं सास्रवं वस्तु समुदय इति सास्रवस्य स्कंधपंचकस्य समुदयसत्यत्वलक्षणयोगात्. स एव वैभाषिकस् तृष्णादीनाम् आभिप्रायिकं समुदयसत्यत्वं विवक्षुर् [तिब्. 183a] (##) आह. अपि त्व् इति विस्तरेण. अभिनिर्वृत्तिहेतुं ब्रुवता समुदयसत्यं तृष्णैवोक्ता सूत्रे. उपपत्त्यभिनिर्वृत्तिहेतुं सहेतुकं ब्रुवता यावत् कर्म च तृष्णा चाविद्या चोक्ता. उपपत्तिहेतुः कर्म. अभिनिर्वृत्तिहेतुस् तृष्णा भवेषु. तयोः पुनस् तद्धेत्वोः कर्मतृष्णयोर् अविद्या हेतुर् इत्य् आह. कथम् एतद् गम्यते. गाथायाम् उपपत्तिहेतुः कर्माभिनिर्वृत्तिहेतुस् तृष्णेति. कर्म हेतुर् उपपत्तये तृष्णा हेतुर् अभिनिर्वृत्तय इति सूत्रात्. सूत्रांतरे वचनाद् इति. सहेतुसप्रत्यय इति विस्तरः. अत्र सूत्रे क्रमेण वा. कारणपरंपराक्रमेण वा. गाथायाम् एष निर्देशः. कर्मतृष्णाविद्या संकाराणां चक्षुरादीनां हेतुर् अभिसंपराय इति. तद् एतद् उक्तं भवति. कर्म हेतुर् उपपत्तय इति. अतो वा सूत्रात्. सहेतुसप्रत्ययक्रमसूत्राद् वा. अयं ईदृशः गाथार्थ इति. कथं चक्षुर् भिक्षवः सहेतु सप्रत्ययं सनिदानं. कश् च भिक्षवश् चक्षुषो हेतुः कः. प्रत्ययः. किं निदनं. चक्षुषो भिक्षवः कर्म हेतुः. कर्म प्रत्ययः कर्म निदानं. कर्मापि भिक्षवः सहेतु सप्रत्ययं सनिदानं. कश् च भिक्षवः कर्मणो हेतुः. कः प्रत्ययः. किं निदानं. [तिब्. 183b] कर्मणो भिक्षवस् तृष्णा हेतुः. तृष्णा प्रत्ययः. तृष्णा निदानं. तृष्णा भिक्षवः सहेतुका सप्रत्यया सनिदाना. कश् च भिक्षवस् तृष्णाया हेतुः. कः प्रत्ययः. किं निदानं. तृष्णाया भिक्षवो ऽविद्या हेतुः. अविद्या प्रत्यय्ः. अविद्या निदानं. अविद्यापि भिक्षवः सहेतुका सप्रत्यया सनिदाना. कश् च भिक्षवो ऽविद्याया हेतुः. कः प्रत्ययः किं निदनं. अविद्याया भिक्षवः अयोनिशोमनस्कारो हेतुः. अयोनिशोमनस्कारः प्रत्ययः. अयोनिशोमनस्कारो निदानम् इति. बीजक्षेत्रभावं प्रतिपादयता विज्ञानादयो ऽप्य् उक्ता विज्ञानं बीजं. तस्य क्षेत्रं वेदनादयः स्कन्धाः. ते ऽप्य् उक्तः समुदयसत्यं. न केवलं तृष्णादय इत्य् आभिप्रायिकः सूत्रे निर्देश इति साधितं. सर्वस्य च दुःखस्य लाक्षणिकः समुदयभाव इति. योन्यादिप्रकारभेदेनेति. आदिशब्देन जातिस्त्रीपुरुषादिप्रकारभेदेनेति गृह्यते. अभेदेनेति. धातुगत्य्योन्यादीनां. तयोर् यथाक्रमम् इति. उपपत्तेः कर्म हेतुर् अभिनिर्वृत्तेस् तृष्णेति. तद्यथा बीजम् इति विस्तरः. शालिबीजं शाल्यंकुरोपपादनस्य हेतुः यवबीजं यवांकुरोपपादनस्येत्यादि. आपः पुनर् अभेदेन. यथा शाल्यंकुरप्ररोहस्य हेतुः. एवं यवांकुरस्यापीत्यादि. अतस् ताः सर्वांकुरप्ररोहमात्रस्य हेतुर् इति विना तृष्णया जन्माभावाद् इति. अत्र साधनं. हेतुर् जन्मनस् [तिब्. 184a] तृष्णा. तद्भावाभावभाव्यभावित्वात्. तक्यथा बीजम् अंकुरस्य. संततिनामनाच् चेत्य् अस्यार्थं विवृण्वन्न् आह. यत्र च सतृष्णेति विस्तरः. यत्र विषये रूपादौ सतृष्णा. का. चित्तसंततिः. तत्राभीक्ष्णं चित्तसंततिं नमंतीं पश्यामः. तस्नात् पुनर्भवे ऽप्य् एवम् इति. पुनर्भवे ऽप्य् एवं सतृष्णा चित्तसंततिः. (##) तस्मात् तन् नमतीति. यत्र च नमति. तत्र च प्रवर्तत इति व्यवस्यामः. साधनं चात्र प्रवर्तते. पुनर्भवे चित्तसंततिः. सतृष्णानमनात्. रूपादिविषयवत्. शुष्कमसूरोपस्नानलेपांगवद् इति. मसूर उपस्नानं. तस्य लेपः शुष्कः. मसूरोपस्नानलेपो ऽस्येति शुष्कमसूरोपस्नानलेपम् अंगं. तद्वद्. यथा शुष्केण मसूरोपस्नानलेपेनागृहीतम् अंगं. एवं तृष्णयात्मभाव इति दर्शितं भवति. एषा युक्तिर् इति. तृष्णाभिनिर्वृत्तिहेतुर् इति. (VI.4) अत्रार्थे द्वे अपि सत्य इति सत्यप्रसंगेनेदम् उच्यते. ## इति. दृष्टांटद्वयोपन्यासो भेदद्वयोपप्रदर्शनार्थः. उपक्रमभेदिनश् च घाटादयः. बुद्धिभेदिनश् च जलादय इति. जलादिषूपक्रमेण रसाद्यपकर्षणानुपपत्तेः. अथ वा द्विविधा संवृतिः. [तिब्. 184b] संवृत्यंतरव्यपाश्रया द्रव्यांतरव्यपाश्रया च. तत्र यासौ संवृत्यंतरव्यपाश्रया. तस्यां भेदो ऽपि संभवति अन्यापोहो ऽपि. या त्व् असौ द्रव्यांतरव्यपाश्रया. तस्याम् अन्यापोह एव संभवति न भेदः. न हि परमाणोर् अष्टद्रव्यकस्यावयवविश्लेषः शक्यते कर्तुम् इति. संवृतिसद् इति. संव्यवहारेण सत्. परमार्थसद् इति. परमार्थेन सत्. स्वलक्षण सद् इत्य् अर्थः. एवं वेदनाद्यो ऽपि द्रष्टव्या इति. वेदनाचेतनासंज्ञादयो ऽपि द्रव्यसंत एव द्रष्टव्याः. कथं. वेदनादीन् धर्मान् अपोह्य बुद्ध्या वेदनास्वभावे बुद्धिर् भवतीति. द्रव्यसती वेदना. एवं संज्ञाचेतनादयो ऽपि योज्याः. घटश् चांबु चास्तीति ब्रुवंतः सत्यम् एवाहुः. न मृषेति. संवृतिसत्यस्य वचने प्रयोजनं दर्शयति. उक्तं च. ## इति. तथा परमार्थसत्यम् इति. परमस्य ज्ञानस्यार्थः परनार्थः. परमार्थश् च सत्यं च तत् परनार्थसत्यं यथान्येन ज्ञानेन लौकिकेन गृह्यते. तथा संवृतिसत्यं. संवृत्या संव्यवहारेन ज्ञानेन वा क्लिष्टेनाक्लिष्टेन वा गृह्यत इति संवृतिसत्यं. त्रिविधं हि योगाचाराणां सत्. [तिब्. 185a] परमार्थसंवृतिसत् द्रव्यसच् च. द्रव्यतः स्वलक्षणतः सद् द्रव्यसद् इति. (VI.5) ## इति विस्तरः. वृत्तं शीलं. तद् अव्यासंगकारणम् अविक्षेपकारणम् आचारकारणं च. सत्यदर्शनस्यानुलोमम् इति. यच् छ्रुतं सत्यदर्शनाधिकारिकं (##) तच् छ्रुतम् उद्गृह्णाति पठति. अर्थं वा शृणोति तदर्थं श्रोत्रद्वारेण विजानाति. कथम्. उभयालंबना चिन्तामयीति दर्शयन्न् आह. कदाचिद् व्यंजनेनार्घम् आकर्षति. व्यंजननिर्वृत्तेन नाम्नार्थम् आकर्षत्य् अयम् अस्य नाम्नो ऽर्थ इति. कदाचिद् अर्थेन व्यंजनम् आकर्षति. इदम् अस्याभिधेयस्यार्थस्य व्यंजनं नामेत्य् अर्थः. अयं हि व्यंजनशब्दो नाम्नि प्रयुक्तः. सूत्रे ऽपि चोक्तं. स्वर्थं सुव्यंजनम् इति. अस्यां तु कल्पनायाम् इति विस्तरेणाचार्यः. चिन्तामयी प्रज्ञा न सिध्यतीति. श्रुतभावनामयीलक्षणसंकीर्णं लक्षणम् उच्यते. नासंकीर्णम् इति न सिध्यति. युक्तिनिध्यानज इति. युक्त्या निध्यानं नितीरणं. ततो जात इति. हेतौ मयड्विधानाद् इति. आप्तवचनं श्रुतं सहेतु श्रुतमय्याः प्रज्ञायाः. अत्र मयड्विधानं. श्रुतहेतुका प्रज्ञा श्रुतमयीति. एवं युक्तिनिध्यानं चिन्ता सहेतुश् चिन्तामय्याः. अत्र मयड्विधानात्. समाधिर् भावना सहेतुर् भावनामय्याः. अत्र मयड्विधानं. तत्प्रकृतिवचने मयड् इति लक्षणात्. तस्य विकार इति वा लक्षणात्. औपचारिकस् तु विकारः. श्रुतविकार इव श्रुतमयीति लक्षणांतरं चोपसंख्यातव्यं. अन्नमयाः प्राणास् तृणमय्यो गाव इति लोके प्रयोगदर्शनात्. (VI.6-8) संसर्गाकुशलवितर्कदूरीकरणाद् इति. संसर्गदूरीकरणं यद् अद्वितीयविहारित्वं. तस्मात् कायेन [तिब्. 185b] व्यपकृष्टो भवति. अकुशलवितर्कदूरीकरणं यत् क्लिष्टवितर्कविवर्जनं. तस्माच् चित्तेन व्यपकृष्टो भवति. लब्धेनाप्रणीतेनाप्रभूतेन परितास इति. परितासो दौर्मनस्यं. तेन हि परितस्यति. उपक्षीयत इत्य् अर्थः. अप्रणीतत्वाद् अप्रभूतत्वाद् वा. तेन लब्धेन परितासो ऽसंतुष्टिः. अलब्धे तु प्रणीते ऽपि वा प्रभूते ऽपि वा इच्छाभिलाषा महेच्छतेत्य् आचार्यमतं. कामावचर्याव् एवेति. लोभाकुशलस्वभावत्वात्. प्रहाणभावनारामता निरोधमार्गारमता. सा न संतुष्टिस्वभावेति. कथं चतुर्थो ऽप्य् अयम् आर्यवंशो भवत्य् अलोभस्वभाव इत्य् अत आह. भवकामरागवैमुख्याद् इति. भवरागवैमुख्यात्. कामरागवैमुख्याच् च. वैमुख्यं चालोभ इति. परित्यक्तस्ववृत्तिकर्मांतेभ्य इति. परित्यक्तस्ववृत्तिभ्यः परित्यक्तस्वकर्मांतेभ्यश् च. तत्र वृत्तिजीविका यया जीव्यते अन्नपानादिना. कर्मांतः कृषिशिल्पादिः. इति भवविभवहेतोर् इति. इतिशब्दो भवविभवप्रकाराभिद्योतकः. तत्र भवप्रकारे तृष्णा अहो बताहं इन्द्रः स्यां चक्रवर्ती स्याम् इति एवमादि. [तिब्. 186a] विभवतृष्णापि विणाशतृष्णा. अहो बतोच्छिद्येयं न भवेयं परं मरणाद् इत्यादि. (##) (VI.9) स्मृतिर् एव स्मृतम् इति. भावे क्तविधानम् इति दर्शयति. अवतारस् तीर्थं येनावतरति. प्रत्यासन्नम् अत्यर्थं रागचरित इति. यस्याल्पेन रागः शीघ्रम् उपतिष्ठते. स प्रत्यासन्नं रागचरितः. यस्याधिमात्रो रागः. सो ऽत्यर्थं रागचरितः. अविचित्रालंबनत्वाद् इति. वायौ वर्णसंस्थानवैचित्र्यानुपलब्धेः. अबहिर्मुखत्वाद् अंतर्मुखत्वात्. एषा वितर्कोपच्छेदाय संवर्तत इति प्रकृतं. तद्विषयोपनिध्यानाद् इति. चक्षुर्विषयनिरूपणाद् इत्य् अर्थः. (VI.10, 11) विनीलकाद्याकारालबनाम् इत्य् आदिग्रहणेन विपूयकादिग्रहणं. विपटुमकम् इति यद् उत्पन्नक्रिमिकं. चतुर्विधं रागवस्तु नास्तीति. वर्णसंस्थानस्पर्शोपचारात्मकम्. अधिमुक्तिप्रादेशिकमनसिकारत्वाद् इति. अधिमुक्तिमनसिकारत्वात् प्रादेशिकमनसिकारत्वाच् चेत्य् अर्थः. अधिमुक्तिप्रधानो ऽयं मनसिकारः. प्रादेशिकश् चायम् अव्यापीत्य् अर्थः. न ह्य् अशुभा पंचस्कन्धालंबना. सकलभूम्यालम्बना वा. किं तर्हि. रूपस्कन्धैकदेशालंबना [तिब्. 186b] तद्भावात्. नाशुभया क्लेशप्रहाणं विष्कंभणामात्रं तु भवतीत्य् अर्थः. स्वांगावयवे चित्तम् उपनिबध्नातीति वचनात् न तावत् स्त्र्यंगावयवे प्रयोगकाल एव संरागहेतुपरिहारात्. अस्थि विशोधयन्न् इति. अस्थिनो मांसम् अपनयन् सकलाम् अस्थिशंकलां पश्यति. यथोक्तं. ## अत्र समासतो ऽशुभायां वर्तमानो योगाचारस् त्रिविधः. आदिकर्मिकः कृतपरिजयः अतिक्रांतमनसिकारश् च. तत्र संक्षेपचित्त आदिकर्मिको योगाचार एकस्मिन् पादांगुष्ठे मन उपनिबध्य पादांगुष्ठं क्लिद्यमानं पश्यत्य् एतन् मांसम् एवं यावत् सर्वं शरीरम् अस्थिशंकलाम् अधिमुच्यते. कृतपरिजयस् तु तथैव यावत् कपालार्धं. अतिक्रांतमनसिकारस् तथैव यावद् भ्रुवोर् मध्ये चित्तं धारयति. विस्तरचित्तस् तु आसमुद्रास्थिविस्तारः संक्षेपाद् आदिकर्मिक इत्य् एवमादित्रिविध इति. एवं च कृत्वा चतुष्कोटिकः प्रश्नो भवतीति. जिताजितमनस्कारयोर् इति विस्तरः. [तिब्. 187a] प्रथमा कोटिर् जितमनस्कारस्य स्वकायालंबना अशुभा आलंबनपरीत्ततया परीत्ता कायस्याल्पत्वात्. (##) न वशितापरीत्ततया जितमनस्कारत्वाद् अतिक्रांतमनसिकारत्वाद् इत्य् अर्थः. द्वितीया कोटिर् अजितमनस्कारस्य समुद्रपर्यंतालंबना अशुभा. वशितापरीत्तततया परीत्ता अजितमनस्कारत्वात्. नालंबनपरीत्ततया समुद्रपर्यंतालंबनत्वात्. तृतीया कोटिर् अजितमनस्कारस्य स्वकायालंबना अशुभा. आलंबनपरीत्ततयापि परीत्ता कायस्याल्पत्वात्. वशितापरीत्ततयापि अजितमनस्कारत्वात्. चतुर्थी कोटिर् जितमनस्कारस्य समुद्रपर्यंतालंबना अशुभा. नाप्य् आलंबनपरीत्ततया परीत्ता समुद्रपर्यंतालंबनत्वात्. नापि वशितापरीत्ततया जितमनस्कारत्वात्. (VI.12) स सामांतकध्यानांतरेष्व् इति. सामंतकेषु ध्यानांतरे चतुःषु ध्यानेषु कामधातौ चेति दश भूमिका. ध्यानसामंतकानां चतुष्ट्वात्. अत एवार्थालंबनेति. वर्णसंस्थानालंबनत्वाद् अर्थालंबना. न तु नामालंबनेत्य् अभिप्रायः. नाम्नैव सिद्धम् अशुभाकारेत्य् आकारार्थं न सूत्रयितव्यम् इत्य् अभिप्रायः. यदध्विका तदध्विकालंबनेति. चक्षुर्विज्ञानवद् अतीताया अतीतम् आलंबनम् एवं यावत् प्रत्युत्पन्नायाः प्रत्युत्पन्नम् इति. स्वालंबननियतत्वात्. अधिमुक्तिमनसिकारत्वान् न सूत्रितं. उचितानुचितत्वाद् इति. अनादिम् अतिसंसारे उचितत्वाद् वैराग्यलाभिकी. अनुचितत्वात् प्रायोगिकी. (VI.13) कायस्मृत्युपस्थानादीनि प्रज्ञास्वभावानि. [तिब्. 187b] तद्बलाधानवृत्तित्वात्. तस्याः स्मृतेर् बलस्याधानेन वृत्तिर् एषाम् इति स्मृतिबलाधानवृत्तीनि कायस्मृत्युपस्थानादीनि कायप्रज्ञाद्रव्यादीनि स्मृत्युपथानीत्य् उच्यंते. तद्वद् आनापानप्रज्ञा स्मृतिबलाधानवृत्तित्वाद् आनापानस्मृतिर् इत्य् उच्यते. पंचसु भूमिष्व् इति. त्रिषु सामंतकेषु चतुर्थसामंतकवर्ज्येषु. ध्यानांतरे. कामधातौ चेति पंचसु भूमिषु. किं कारणं. उपेक्षासंप्रयोगित्वात्. यस्मात् प्रथमध्याने सामंतकादिषूपेक्षावेदना भवति. चतुर्थध्याने सामंतके तु यद्य् अप्य् उपेक्षास्ति. सा त्व् अभूमिर् आश्वासप्रश्वासानां. अथ किम् अर्थम् एषोपेक्षा संप्रयोगिण्य् एवावधार्यत इति. अतो ब्रवीति वितर्कानुगुणत्वाद् इति. तत्प्रतिपक्षस्य वितर्कप्रतिपक्षस्यानापानस्मृतेस् ताभ्यां सुखदुःखाभ्याम् असंप्रयोगः. सुखसौमनस्ययोश् चावधानपरिपंथित्वात्. आभोगप्रत्यनीकत्वात्. तस्याश् चानापानस्मृतेर् अवधानसाध्यत्वात् ताभ्याम् असंप्रयोग इति. वितर्कानुगुणत्वात्. किलेति. किलशब्दः परमतद्योतकः. तेनेदं पक्षांतरम् उपन्यस्यते ये तु मौलेष्व् इति विस्तरः. परेणेति. चतुर्थाद् ध्यानाद् आरभ्य. [तिब्. 188a] कामधात्वाश्रयेति. तत्र वितर्कभूयस्त्वात्. प्रायोगिकी अनुचितत्वात्. वैराग्यलाभिकी उचितत्वात्. इदंधर्माणाम् इति. अयं धर्मो बौद्ध एषाम् (##) इति इदंधर्माणः. तेषाम् एव बौद्धानाम् इत्य् अर्थः. उपदेशाभावाद् इति. बाह्यानां हि प्राणायामोपदेशो ऽस्ति नानापानस्मृत्युपदेश तित्. स्वयं च सूक्ष्मधर्मानभिसंबोधाद् इति. उपदेशम् अंतरेण यस्माद् बाह्यानां नास्ति स्वयं सूक्ष्मधर्माभिसंबोधः. सूक्ष्मत्वं पुनर् अस्याः षट्कारणयुक्तत्वात्. कायं चित्तं वाध्युपेक्ष्येत्य् अनासज्येत्य् अर्थः. वितस्तिव्यामांतरम् इति. बलवद्दुर्बलप्राणियोगात्. यावद् वायुमण्डलम् इत्य् अधस्ताद् अनुगच्छति. वैरंभाश् च वायव इत्य् उपरिष्ठात्. तत्त्वमनसिकारत्वान् न युक्तम् एतत्. यावद् वायुमण्डलं वैरंभाश् च वायव इति. अधिमुक्तिमनस्कारस्यैषा कल्पना युज्येत. किम् अनुग्राहका एते यावद् उष्णा इति. स्थापनैवेयं द्रष्टव्या. कायप्रदेश एवानुग्राहकादिविशेषस्थापनतः. तदाश्रिताश् चित्तचैत्त इति. तत्प्रतिबद्धवृत्तय इत्य् अर्थः. [तिब्. 188b] उत्तरोत्तरेषु कुशलमूलेष्व् इति. स्मृत्युपस्थानोष्मगतादिष्व् इति. दर्शनमार्गादिष्व् इत्य् आदिशब्देन भावनामार्गग्रहणं. क्षयज्ञानादिविशुद्धिर् इति. आदिशब्देन अनुत्पादज्ञानाशैक्षसम्यग्दृष्टिग्रहणं. (VI.14) ## इति. आनापानस्मृतिसंबंधेन सर्वभूमिकाव् आनापानौ निर्दिश्यते. यद्भूमिको हि काय इति. कामावचरः यावत् तृतीयध्यानभूमिकस् तद्भूमिकाव् एतौ. नान्यभूमिकौ. कायचित्तविशेषसंनिश्रिता इति. कायविशेषसंनिश्रिताः चित्तविशेषसंनिश्रिताश् चाश्वासप्रश्वाशाः. कस्माद् इत्य् आह. आरूपोयकललादिगतानाम् अभावाद् इति. कायाभावाद् आरूप्यगतानां न भवंति. कललादिगतानां च. कललार्बुदपेश्यादिगतानां च न भवंति. कायविशेषाभावात् सुषिरकायाभावाद् इत्य् अर्थः. अचित्तानां च न भवंति. चित्ताभावात्. चतुर्थध्यानसमापन्नानाम् अपि न भवंति. आश्वासप्रश्वासभूमिचित्तविशेषाभावात्. अत एवाह. यदि कायः सुषिर इति विस्तरः. इन्द्रियविनिर्भागित्वाद् इति. इन्द्रियपृथग्वृत्तित्वाद् इत्य् अर्थः. कायोपचयेनापचयान् नौपचयिकौ. [तिब्. 189a] उच्छिन्नानां चाश्वासप्रश्वासानां पुनःप्रतिसंधानान् न विपाकजौ. न ह्य् एतद् विपाकरूपस्यास्ति विपाकात्मकस्य रूपस्य चक्षुरादेर् एतत् पुनःप्रतिसंधानं नास्ति. अरूपस्य तु चित्तचैत्तस्य पुनःप्रतिसंधानं न वार्यते. नाधरेणैर्यापथिकनैर्माणिकेनेति. ऐर्यापथिकं नैर्नाणिकं च चित्तम् अधरभूमिकं संमुखीभवति यावच् चतुर्थध्यानोपपन्नस्येत्य् (##) अत आशंक्योच्यते. नाध्गरभूमिकाभ्यां ताभ्याम् उपलक्षणम् इति. (VI.15, 16) विपश्यनायाः संपादनार्थम् इति. प्रज्ञायाः संपादनार्थम् इत्य् अर्थः. निष्पन्नसमाधेर् अपि हि प्रज्ञाम् अंतरेण क्लेशा न प्रहीयंते. ज्ञानवध्याः क्लेशा इति वचानात्. कुतः प्र्नर् एतत् स्मृत्युपस्थानभावनया विपश्यना संपद्यत इति. सूत्रात्. एकायनो ऽयं भिक्षवो मार्गो यद् उत स्मृत्युपस्थानानि. केवलो ऽयं कुशलराशिः यद् उअत् चत्वारि स्मृत्युपस्थानानीति वचनात्. ## इति वेदना वित्. स्वभाव एवैषां स्वलक्षणम् इति. कः स्वभावः. कायस्य भूतभौतिकत्वं. वेदनाया अनुभवत्वं. चित्तस्योपलब्धित्वम्. एभुअस् त्रिभ्यो ऽन्येषां यथास्वं स्वभावः. दुःखता सास्रवाणाम् इति. [तिब्. 189b] आर्यप्रतिकूललक्षणं दुःखम् इति व्याख्यातम् एतत्. धर्मास् त्रिभ्यो ऽन्य इति असंभिन्नव्यवस्थाम् अभिसंधायैवम् उच्यते. स्ंभिन्नव्यवस्थायां तु कायादयो ऽपि निगृह्यंते. पुनः सर्वे संस्कृता असंस्कृताश् च धर्मा द्रष्टव्याः. ## यस्मात् संसर्गालंबनम् अपेक्ष्येयं प्रज्ञोपतिष्ठते. तस्मात् स्मृत्युपस्थानम् इत्य् उच्यते. #<श्रुतादिमयी># 'ति विशेषणं. यस्मात् स्मृत्युपस्थानानि प्रायोगिकाणि नोपपत्तिलभ्यानि. कस्मात् प्रज्ञास्वभावम् इत्य् उच्यते. किम् अन्यथापि स्मृत्युपस्थानम् अस्तीति. उच्यते. ## इति. अन्ये तत्सहभुवो वेदनादयः. संसर्गेण स्मृत्युपस्थानं संसर्गस्मृत्युपस्थानम्. स्वभावस्मृत्युपस्थानसंसर्गात्. तदालंबनाद् इति. स्वभावसंसर्गस्मृत्युपस्थानालंबनाद् आलंबनस्मृत्युपस्थानं. तदालंबना आलंबनस्मृत्युपस्थानम् इत्य् अपरे पठंति. आलंब्यंत इत्य् आलंबनाः. के. कायवेदनाचित्तधर्माः. तद् एवं सति तद् आलंबनस्मृत्युपस्थानं सर्वधर्मस्वभावं भवति. उक्तं च भगवता. [तिब्. 190a] सर्वधर्मा इति भिक्षवश् चतुर्णां स्मृत्युपस्थानानाम् एतद् अधिवचनम् इति. तया हि प्रज्ञया तद्वान् प्रज्ञावान्. अनुपश्यः क्रियत इति. अनुपश्यतीत्य् (##) अनुपश्यः. पाघ्राध्माधेट्दृशः श इति शप्रत्ययः. अनुपश्यं पुद्गलं करोतीत्य् अनुपश्ययति. प्रज्ञास्वभावे त्व् एवं विग्रहः. अनुपश्यस्य करणम् अनुपश्यनेति. तया हि प्रज्ञया तद्वान् प्रज्ञावान् अनुपश्यः क्रियते. यथा प्रज्ञायोगात् प्राज्ञः पुद्गल उच्यते. एवम् अनुपश्यनायोगाद् अनुपश्य इत्य् अतो ऽनुपश्यना प्रज्ञेति सिद्धं. यतश् चोक्तं भगवता. अध्यात्मं प्रत्यात्मं काये कायानुपश्यी कायानुदर्शी विहरतीति. तेनापि ज्ञायते ऽनुपश्यना प्रज्ञेति. कथम् इति साधयत्य् अनुपश्यम् अस्यास्ति. किं तद् दर्शनं. दर्शनलक्षणं ह्य् अनुपश्यम्. अतो ऽनुपश्यी पुद्गलो दण्डिवत्. ततः सप्तमीतत्पुरुषः. काये ऽनुपश्यी कायानुपश्यीति. कायम् अनुपशयितुं शीलम् अस्येति कायानुपश्यीति णिनिर् अपि यदि विधीयेत तथाप्य् एतद्रूपं सिध्यतीति पश्यामः. स्मृत्युद्रेकत्वाद् इति. स्मृत्यधिकत्वाद् इत्य् अर्थः. [तिब्. 190b] स्मृतिबलाधानवृत्तित्वाद् इति. बलस्याधानं. स्मृतेर् बलाधानं स्मृतिबलाधानं. स्मृतिबलाधानेन वृत्तिर् अस्या इति स्मृतिबलाधानवृत्तिः प्रज्ञा. तद्भावः. तस्मात्. दारुपाटकीलसंधारणवद् यथा दारुपाटेन तीक्ष्णकीलेन दारुपाटस्य संधारणम्. एवम् अस्याः प्रज्ञायाः स्मृतिबलाधानेनालंबने वृत्तिर् इति. यदि हि स्मृतिर् आलंबनं धरयत्य् एवं प्रज्ञा प्रजानातीति. तद् एवं स्मृत्योपतिष्ठत इति स्मृत्युपस्थानं प्रज्ञेति वैभाषिकीयो ऽर्थः कृत्यल्युटो बहुलम् इति कर्तर्य् अपि ल्युड् भवतीति. एवं तु युज्यत इत्य् आचार्यः. करणसाधनम् एतत्. स्मृतिर् अनयोपतिष्ठत इति. अर्थप्रदर्शनमात्रम् एतत्. विग्रहस् त्व् एवं कर्तव्यः. उपतिष्ठते ऽनेनेत्य् उपस्थानं. स्मृते उपस्थानं स्मृत्युपस्थानम् इति. कथं स्मृतिर् अनयोपतिष्ठत इत्य् आह. यथादृष्टस्याभिलपनाद् इति. यस्माद् यथादृष्टो ऽर्थः प्रज्ञया. तथैवाभिलप्यते. स्मृत्योद्गृह्यत इत्य् अर्थः. क्व पुनर् उपतिष्ठते. काये यावद् धर्मेषु. काये स्मृत्युपस्थानं कायस्मृत्युपस्थानं. एवं यावद् धर्मेषु स्मृत्युपस्थानं धर्मस्मृत्युपस्थानम् इति. यथा च स्वभावस्मृत्युपस्थानस्य. एवं संसर्गस्मृत्युपस्थानस्यापि. यथैव हि प्रज्ञया स्मृतिर् उपतिष्ठते कायादिषु. एवं तत्संप्रयुक्तैर् अपीति. इदानीं सूत्रोक्तां स्मृत्युपस्हानानां कर्णसाधनत्वम् असंबध्यमानं दृष्ट्वा कारकांतरेणार्थं विवक्षुर् [तिब्. 191a] आह. यत्र तूक्तम् इति विस्तरः. यथा कायस्य समुदयास्तंगताव् उक्तौ. एवं वेदनादीनाम् अपि वक्तव्यौ. कथं. स्पर्शसमुदयात् वेदनायाः समुदयो भवति. स्पर्शनिरोधाद् (##) वेदनाया अस्तंगमः. नामरूपसमुदयाच् चित्तस्य समुदयो भवति. नानरूपनिरोधाच् चित्तस्यास्तंगमाः. मनसिकारसमुदयाद् धर्माणां समुदयो भवति. मनसिकारनिरोधाद् धर्माणाम् अस्तंगम इति. अत्र सूत्रे आलंबनम् एव कायवेदनाचित्तधर्माः स्मृत्युपस्थानं. स्मृतिर् अत्र कायादिषूपतिष्ठत इति कृत्वा. तद् एवम् अधिकरणसाधनं दर्शितं भवति. उपतिष्ठते स्मृतिर् अस्मिन्न् इत्य् उपस्थानम्. स्मृतेर् उपस्थानं स्मृत्युपस्थानं. एवं यावद् धर्मा एव स्मृत्युपस्थानं धर्मस्मृत्युपस्थानम् इति विग्रहः. यदि चात्र सूत्रे आलंबनं स्मृत्युपस्थानं नाभिप्रेतम् अभविष्यत्. न भगवान् एवम् अवक्ष्यत्. कथं च भिक्षवश् चतुर्णां स्मृत्युपस्थानानां समुदयश् च भवत्य् अस्तंगमश् च. आहारसमुदयात् कायस्य समुदयो भवति. आहारनिरोधात् कायस्यास्तंगम इति विस्तरः. कायादीनां हि स्मृत्युपस्थानत्वे सति तथा वचनं युज्येत. तस्मात् कायादय आलंबनस्मृत्युपस्थानम् इति सिद्धं. यथालंबनं चैषां नामेति. एषां कायस्ंऋत्युपस्थानादीनां [तिब्. 191b] आलंबनापेक्षया कायस्मृत्युपस्थानं यावद् धर्मस्मृत्युपस्थानम् इति नाम व्यवस्थापते. स्वपरोभयसंतत्यालंबनत्वात्. परसंतत्यालंबनत्वात्. उभयसंतत्यालंबनत्वाच् च प्रत्येकम् एकैकशः एषां कायस्मृत्युपस्थानादीनां त्रैविध्यं भवति. सूत्रे वचनात्. कथम्. अध्यात्मं काये कायानुपश्यी विहरति. आतापी संप्रजानन् स्मृतिमान् विनीय लोके ऽभिध्यादौर्मनस्ये. बहिर्धा ये कायनुपश्यी विहरति आतापीति पूर्ववत्. अध्यात्मबहिर्धा काये कायानुपश्यी विहरतीति पूर्ववत्. एवं तावत् कायस्मृत्युपस्थानस्य त्रैविध्यं. वेदनास्मृत्युपस्थानादीनाम् अप्य् अध्यात्मं वेदनानां वेदनानुपश्यी विहरतीति विस्तरेण त्रैविध्यं योज्यं. औदारिकस्य पूर्वं दर्शनाद् इति. कायस् त्रिभ्य औदारिकः. षड्विज्ञानविज्ञेयत्वाद् इति. तस्य पूर्वं दर्शनं. द्वाभ्यां वेदना प्रकारौदारिकतयेति तदनंतरं तस्या दर्शनं. सूक्ष्मप्रचारत्वाद् दुर्विज्ञतया धर्माः सूक्ष्मा इत्य् अतस् तेभ्यः पूर्वं चित्तस्य दर्शनम्. अंते धर्माणाम् इति. स चेति कामरागः. स च चित्तस्येति स वेदनाभिलाषः. तत्क्लेशाप्रहाणात्. तददांतत्वं. यथाक्रमम् इति. [तिब्. 192a] शुचिविपर्यासस्य प्रतिपक्षेण कायस्मृत्युपस्थानं. सुखविपर्यासस्य प्रतिपक्षेण वेदनास्मृत्युपस्थानं. यत्किंचिद् वेदितम् इदम् अत्र दुःखस्येति. नित्यविपर्यासस्य प्रतिपक्षेण चित्तस्मृत्युपस्थानानां. चित्तस्य लघुपरिवर्तित्वात्. आत्मविपर्यासस्य प्रतिपक्षेण धर्मस्मृत्युपस्थानं. पिण्डविभागतो धर्माणाम् अनात्मकारित्वाद् धर्ममात्रं रहितम् आत्मनेति (##) धर्मनिर्वचनतः. धर्मा इमे पृथग्पृथग् अवस्थिताः. न च कश्चित् स्वतंत्र आत्मेति. तद्दर्शनाद् वा. चतुर्थम् उभयथेति. धर्मस्मृत्युपस्थानम् असंभिन्नालंबनम् अमिश्रालंबनं भवति. कायवेदनाचित्तव्यतिरिक्तधर्मालंबनत्वसंभवात्. संभिन्नालंबनम् अपि भवति. कायादीनां द्वे त्रीणि चत्वारि वा समस्तानि पश्यतीति. यदि कायं वेदनां च द्वे पश्यति धर्मस्मृत्युपस्थानं. तत् संभिन्नालंबनं. यदि कायम् यावद् धर्मांश् च पश्यति. तद् अपि तथैव. यद् अपि कायं वेदनां चित्तं धर्मांश् च समस्तान् पश्यति. तद् अपि संभिन्नालंबनं धर्मस्मृत्युपस्थामम् इति. (VI.17) ## इति. कायवेदनाचित्ताधर्मान् अभिसमस्य. (VI.18-20) ## इत्य् उष्मप्रकारं कुशलमूलं. पूर्वरूपत्वाद् इति. प्रथमनिमित्तत्वात्. पूर्वस्वभावत्वाद् वा. प्राकर्षकत्वाद् इति. [तिब्. 192b] प्राबंधिकत्वाद् इत्य् अर्थः. एषां तु विशेषणं पश्चाद् वक्ष्याम इति सप्तमे कोशस्थाने ## इति अत्र. यदि ते ऽपि तादृशाः. अथ किम् अर्थम् उपदिश्यंत इत्य् अत आह. उत्कृष्टतरत्वात् तु नामांतरम् इति. अथ कस्मान् मूर्धान इत्य् उच्यंत इत्य् आह. चलकुशलमूलमूर्धत्वाद् इति. मूर्धशब्दो ऽयं प्रकर्षपर्यंतवाची. तथा हि लोके वक्तारो भवंति. मूर्धगता खल्व् अस्य श्रीर् इति. द्वे हि कुशलमूले चले. उष्मगतमूर्धलक्षणे परिहाणिसंभवात्. द्वे अचले क्षांतिलौकिकाग्रधर्मलक्षणे विपर्ययात्. तत्र तयोर् यन् मृदु. तद् उष्मगतं. यद् अधिमात्रं. ते मूर्धानः. अचलयोर् अपि यन् मृदु. सा क्षांतिः. यद् अधिमात्रं. ते लौकिकाग्रधर्माः. एभ्यो हि पातो ऽतिक्रमो वेति. मूर्धभ्यः पातः परिहाणिः. अतिक्रमो वा क्षांतिसंमुखीभावो वा. मूर्ध्नां चलत्वात्. वृक्षादिमूर्धेभ्यो हि लोके पातो वा भवेद् अतिपातो वा. उपरिष्ठानुप्राप्तिर् इति मूर्धसाधर्म्यं. सत्येष्व् आकाराणां प्रथमतो विन्यसनम् इति. सत्येष्व् अनित्याद्याकाराणाम् आदित उपनिपातनं. तदालंबनानां प्रवर्तनम् इत्य् अर्थः. ## धर्मस्मृत्युपस्थानाद् [तिब्. 193a] अन्यैर् अपीत्य् अर्थः. ## अभ्यासेनोत्तोप्तीकरणं. विवर्धयत इति विस्तरः. विवर्धयतो योगिनो वर्धनेन (##) विशिष्टानां कुशलमूलानां संमुखीभावः. पूर्वप्रतिलब्धानाम् इति. अविशिष्टानाम् असंमुखीभावः. कस्मात्. अबहुमानात्. न्यूनत्वेनावहुमानाद् इत्य् अर्थः. अधिमात्रसत्यक्षमणाद् इति. उष्मगतावस्थायां मृदु सत्यं क्षमते रोचते. मूर्धावस्थायां मध्यं. तदनंतरम् इदानीम् अधिमात्रसत्यक्षमणात् क्षांतिर् उत्पद्यते. कथम् इत्य् अत आह. अपरिहाणित इति. यस्मात् क्षांतिर् न परिहीयते. मूर्धभ्यस् तु परिहीयत इत्य् अस्ति संभवः. ## इति. मृदुमध्ये क्षांती तथैव. यथा मूर्धान उक्ताः. तथैवाकरणात् धर्मस्मृत्युपस्थानेन. सत्येष्व् आकाराणाम् आकरणाद् इत्य् अर्थः. सर्वस्या इति. मृदुमध्याधिमात्रभेदभिन्नायाः सर्वस्याः क्षांतेः. धर्मस्मृत्युपस्थानेनैव वचनं. नान्येन कायस्मृत्युपस्थानादिना. कस्मात्. अग्रधर्मश्लेषात्. अग्रधर्मा हि दर्शनमार्गश्लेषात्. धर्मस्मृत्युपस्थानात्मक एवेति. अग्रधर्मश्लेषाद् इति [तिब्. 193b] अग्रधर्माणां कामावचरदुःखसत्यालंबनानाम् अनंतरोत्पादात् क्षांतेः कामावचरत्वदुःखसत्यालंबनम्. अग्रधर्मश्लेषाद् धि तत्सादृश्यम् इति. नियमावचनाद् इति. अधिमात्रक्षांतिवद् उष्मगतादीनाम् आलंबनं प्रतिनियमावचनात्. अधिमात्रक्षांत्यवधारणेनैव हि त्रैधातुकदुःखाद्यालंबनत्वम् एषाम् उष्मगतादीनां सिध्यति. कथं. कामाप्तम् एव दुःखं विषयो ऽस्याम्. सेयं कामाप्तदुःखविषया अधिमात्रा क्षांतिः. क्षांतेर् एवेत्य् अवधारणात् अन्यान्य् उष्मगतादीनि त्रैधातुकदुःखाद्यालंबनानीति सिद्धं. यदा किलेति विस्तरः. यदा किल रूपारूप्यप्रतिपक्षादीनाम्. अदिशब्देन रूपारूप्यनिरोधसमुदयदुःखानां कामावचरप्रतिपक्षादीनां च ग्रहणं. एकैकसत्याकारालंबनापह्रासेनैकैकस्य सत्याकारस्य एकैकस्य सत्यालंबनस्य चापह्रासेन यावत् कामावचरम् एव दुःखं द्वाभ्यां क्षणाभ्यां मनसिकरोति. एषा सर्वैव रूपाराप्यप्रतिपक्षाकारह्रासात् प्रभृति मध्या क्षांतिः. कथम्. अन्वयज्ञानपक्षं तावन् मार्गं मार्गतो न्यायतः प्रतिपत्तितो नैर्याणिकतश् चेति [तिब्. 194a] तैश् चतुर्भिर् आकारैर् आकारयति. ततस् त्रिभिर् एकं हित्वा. ततो द्वाभ्यां द्वौ हित्वा. तत एकेन. ततो मार्गसत्यं हित्वा. रूपारूप्यनिरोधं चतुर्भिः स्वैर् आकारैर् आकारयति. ततस् त्रिभिः द्वाभ्याम् एकेनैव चाकार्य निरोधसत्यं चापास्य. समुदयसत्यं चतुर्भिः स्वैर् आकारैः. त्रिभिः द्वाभ्याम् एकेन चाकार्य. तथैव तद् अपास्य. दुःखसत्यं स्वैर् आकारैर् यावद् एकेनाकार्य. तद् अपि सत्यम् अपास्य. कामावचरप्रतिपक्षं स्वैश् चतुर्भिर् आकारैः त्रिभिः द्वाभ्याम् एकेन चाकारयति. तद् अपास्य. (##) कामावचरनिरोधसमुदयसत्ये तथैव स्वाकारह्रासक्रमेणाकार्यापास्य च. कामावचरं दुःखसत्यं चतुर्भिर् आकारैर् आकारयति. ततस् त्रिभिः ततो द्वाभ्याम् आकारयतीति. एवं हि ह्रासारंभात् प्रभृति सर्व एते क्षणा मध्या क्षांतिर् इत्य् उक्तं भवति. तृतीये क्षणे तदालंबनैवाधिमात्रा क्षांतिः. चतुर्थे अग्रधर्मास् तदालंबना एव. म्र्द्वी तु क्षांतिर् या पुरस्ताद् अधिमात्रेभ्यो मूर्धभ्यो ऽनंतरं कामावचरं दुःखसत्यं यावन् मार्गसत्यं. रूपारूप्यावचरं च. स्वैःस्वैः सर्वैर् आकारैर् अनपह्रासं मनसिकुर्वत इत्य् अवगंतव्यं. [तिब्. 194b] एवं तावद् एके व्याचक्षते. आकारापह्रासपूर्वक आलंबनापह्रास इति. अपरे पुनर् व्याचक्षते. एकैकसत्याकारालंबनापह्रासेनेति. नैवं ग्रहीतव्यं एकैकसत्याकारालंबनापह्रासेने चेति. किं तर्हि. रूपारूप्यप्रतिपक्षादीनाम् एकैकेषां सत्यानां ये आकाराः. तेषाम् आलंबनह्रासेनेति व्याख्यातव्यम् इति. एकान्नविंशतिक्षणशतं मध्या क्षांतिर् इति वर्णयंति. आकारापह्रास. पूर्वके ह्य् आलंबनापह्रासे सति अतिबहवश् चित्तक्षणा विसर्पंति. न चैतन् न्याय्यं. न हि सत्येषु विद्यमानेषु आकारत्यागो युज्यते. यदा तु सत्यानि त्यक्तानि भवंति. तदाकारत्याग इति युक्तं. एवं च सति पूर्वं सत्यालंबनह्रासं करोति पश्चाद् आकारह्रासं. न हि मौले विषये ऽनपाकृते तदालंबनापाकरणं न्याय्यं. समाहितासमाहितदुःखसमुदयनिरोधमार्गा अष्टौ व्यवस्थाप्यंते. एषाम् आकारा द्वात्रिंशद् भवंतीत्य् एतद् अधुना न्यायांतरम् उपदिश्यते. कथं कृत्वा. यदा कामावचरं दुःखं चतुर्भिर् आकारैर् मनसिकरोति. एवं यावद् रूपारूप्यावचराणां प्रतिपक्षं चतुर्भिर् आकारैर् मनसिकरोतीयं मृद्वी क्षांतिः. यदा पुनः कामावचरदुःखं चतुर्भिर् आकारैर् मनसिकरोतीत्य् एवं यावत् कामावचराणां [तिब्. 195a] संस्काराणां प्रतिपक्षं मनसिकरोति चतुर्भिर् आकारैः. रूपारूक्यावचराणां संस्काराणां प्रतिपक्षं परित्यजतः प्रभृति मध्या क्षांतिर् आरब्धा. तत्र च रूपारूप्यावचरप्रतिपक्षपरित्यागे ऽष्टाविंशतिश् चित्तक्षणा भवंति. कामावचरसंस्कारप्रतिपक्षपरित्यागे चतुर्विंशतिः. रूपारूप्यावचरसंस्कारनिरोधपरित्यागे विंशतिः. कामावचरनिरोधपरित्यागे षोडश रूपारूप्यावचरसमुदयपरित्यागे द्वादश. कामावचरसमुदयपरित्यागे ऽष्टौ. रूपारूप्यावचरदुःखपरित्यागे चत्वारः. कामावचरं दुःखं चतुर्भिर् आकारैर् मनसिकरोति. तस्य भवंत्य् आकाराश् चत्वारः. स च योगाचारो द्विविधः. (##) दृष्टिचरितः. तृष्णाचरितश् च. दृष्टिचरितो ऽपि द्विविधः. आत्मदृष्टि चरितः. आत्मीयदृष्टिचरितश् च. यो ह्य् आत्मदृष्टिचरितो भवति. सो ऽनात्माकारेण नियामम् अवक्रामति. यस् त्व् आत्मीयदृष्टिचरितः. स शून्याकारेण. तृष्णाशरितो ऽपि द्विविधः. अस्मिमनोपहतः. कौसीद्याधिकश् च. तत्र यो ऽस्मिमानोफतः. सो ऽनित्याकारेण नियामम् अवक्रामति. यः कौसीद्याधिकः. स दुःखाकारेण. तत्रात्मदृष्टिचरितो योगाचारः पुनस् तत् कामावचरं दुःखं त्रिभिर् आकारैर् मनसिकरोति. एकम् आकारं हित्वा. ततो द्वाभ्याम् अनात्मशून्यताकाराभ्यां. तत एकम् अनात्माकारं द्विः संमुखीकरोति. दुःखधर्मज्ञानक्षांतिदुःखधर्मज्ञानसदृशम् [तिब्. 195b] इति. एषा मध्या क्षांतिर् इत्य् एवम् एकान्नविंशं चित्तशतं भवति. एवम् आत्मीयाधिमुक्तस्य तु शून्यानात्माकाराभ्याम् आकारयतः शून्याकारं द्विः संमुखीकरोति. एषास्य मध्या क्षांतिः एवम् एकान्नविंशक्षणशतम्. एवं तृष्णाचरितो द्विप्रकारः. अस्मिमानोपहतः. कौसीद्याधिकश् च वक्तव्या इति. अधिमात्रा तु क्षांतिर् एकम् एव क्षणं. सा यथापुद्गलचरितम् अनित्याकारेण वा दुःखाकारेण वा शून्याकारेण वा अनात्माकारेण वा संप्रयुक्तेति. अथ किम् अर्थम् एकैकसत्याकारालंबनह्रासः क्रियते. पूर्वं हि तेन त्रैधातुकं विदूषयता समस्तः प्रतिपक्ष आलंबितः. पश्चात् कामधातोः पूर्वं प्रहेयपरिज्ञेयत्वात् कामावचर एव दुःखे ऽवतिष्ठत इति. तत्पुरुषकारेण मार्गाकर्षणाद् इति. विना सभागहेतुना. पूर्वस्यानास्रवस्याभावात्. लौकिकाग्रधर्मपुरुषकारेण मार्गसत्यस्याकर्षणात्. सर्वलौकिकश्रेष्ठत्वम् अग्रधर्माणां गम्यते. सर्वे तु पंच स्कंधाः सपरिवारग्रहणाद् इति. समाहितभूमिदत्वाद् उष्मगतादीनाम् अविज्ञप्तिलक्षणो रूपस्कंधो ऽस्तीति [तिब्. 196a] पंच स्कंधा उष्मगतादयः सपरिवारग्रहणात् सपरिवारा गृह्यंते इति. मा भूद् आर्यस्येति. प्राप्तिसंमुखीभावात् आर्यपुद्गलस्योष्मगतादीनां फलप्राप्तिप्रयोगभूतानां संमुखीभावो मा भूद् इति प्राप्तयो नोष्मगतादिषु गृह्यंते. न हि प्राप्तप्रयोगफलस्यार्यस्य प्रयोगसंमुखीकरणं न्याय्यम् इति. त्रिसत्यालंबनोष्मगताकरण इति. दुःखसमुदयमार्गालंबनोष्मगताकरणे. धर्मस्मृत्युपस्थानं प्रत्युत्पन्नं. यत्नजन्यस्य कार्यस्याकरणे समस्तालंबनत्वेन धर्मस्मृत्युपस्थानस्यैव समर्थत्वात्. प्रतिनियतालंबनत्वेन हि कायस्मृत्युपस्थानादीन्य् असमर्थानीति अनागतानि चत्वारि (##) भाव्यंत इति. यस्मात् स्मृत्युपस्थानेन कायवेदनादयो ऽपि दुःखसत्यादिसंगृहीता गृह्यंते. कायस्मृत्युपस्थानादीनि च पूर्वप्रतिलब्धानि भवंतीत्य् अतश् चत्वार्य् अपि भाव्यंते प्राप्त्युत्पादाद् इति. निरोधसत्यालंबने तद् एवोभयथेति. निरोधसत्यालंबने उष्मगताकरणे. धर्मस्मृत्युपस्थानं प्रत्युत्पन्नं. तद् एव चानागतं भाव्यते. न कायस्मृत्युपस्थानादीनि. निरोधसत्ये कायाद्यभावात्. [तिब्. 196b] सर्वत्राकाराः सभागा इति. त्रिसत्यालंबनस्य निरोधसत्यालंबनस्य चोष्मगतस्याकरणे सदृशा एवाकारा भाव्यंते. दुःखसत्यालंबने दुःखसत्याकारा एव चत्वारो भाव्यंते. न समुदयसत्याद्याकाराः. समुदयसत्याद्याकारालंबने समुदयसत्याद्याद्याकारा एव चत्वारो भाव्यंते. नान्य इत्यादि. विवर्धन इति. त्रिसत्यालंबने. कायस्मृत्युपस्थानादीनाम् अन्यतमत् प्रत्युत्पन्नं संभवति. मिरोधसत्यालंबने ऽन्त्यं प्रत्युत्पन्नं. उभयत्रानागतानि चत्वारि. आकारः सर्वे ऽपि षोडशापि भाव्यंते. किं कारणं. लब्धत्वात् गोत्राणां संभवस्तश् चतुःसत्यालंबनकायस्मृत्युपस्थानादिजातीनां लब्धत्वाद् इत्य् अर्थः. मूर्धाकरण इति विस्तरः. मूर्धाकरणे सर्वत्रापि धर्मस्मृत्युपस्थानम् एव प्रत्युत्पन्नं. कायादिस्मृत्युपस्थानानाम् आकरणे ऽसामर्थ्यात्. निरोधालंबनविवर्धने ऽपि अंत्यं धर्मस्मृत्युपस्थानं प्रत्युपन्नम्. इतरेषाम् अयोगात्. त्रिसत्यालंबनविवर्धने तु चतुर्णाम् अन्यतमत् प्रत्युत्पन्नम्. अनागतानि सर्वत्र चत्वारि. आकारा अपि सर्वे. लब्धत्वात् गोत्राणाम् इत्य् अवगंतव्यं. [तिब्. 197a] क्षांतीनां सर्वत्रांत्यम् इति. आकरणे विवर्धने चांत्यं धर्मस्मृत्युपस्थानं प्रत्युत्पन्नं. तथा ह्य् उक्तं. सर्वस्याः क्षांत्या धर्मेण वर्धनम् इति. अग्रधर्मेष्व् अंत्यम् इति. अग्रधर्मेषु संमुखीक्रियमाणेष्व् अंत्यं धर्मस्मृत्युपस्थानं प्रत्युत्पन्नम्. अनागतानि चत्वारि अनुत्पत्तिधर्मान्य् एव प्राप्यंते. आकारश् चत्वारि एवेति. अनित्यदुःखशून्यानात्माकाराः. अन्याभावाद् इति. यस्माद् अन्यसमुदयाद्याकारा अग्रधर्मा न संति दुःखमात्रालंबनत्वात्. यथा तर्ह्य् अग्रधर्मास्वभावकायस्मृत्युपस्थानाद्यसंमुखीभावे ऽप्य् अग्रधर्मसमुदाचारावस्थायाम् अनागतानि कायस्मृत्युपस्थानादीनि भाव्यंते. एवम् अग्रधर्मास्वभावसमुदयाद्याद्याकारा आनगता भाव्यंत इति किं नेष्यत इत्य् अतः पुनर् आह. दर्शनमार्गसादृश्याच् चेति. दुःखाकारा एव चत्वारो भाव्यंते. कस्मात्. दर्शनमार्गसादृश्यात्. दर्शनमार्गे हि यस्य सत्यस्य दर्शनं भवति. तदाकारा एव भाव्यंते. दर्शनमार्गसदृश्या ह्य् अग्रधर्माः. किं पुनर् (##) एषां दर्शनमार्गेण सादृश्यं अनुश्लेषात्. तथैव प्रथमतः कामावचरदुःखालंबनत्वं [तिब्. 197b] तुल्यभूमिकत्वं वा. तथा हि दर्शनमार्गम् अधिकृत्य वक्ष्यति. ## इति . यद् वा पृथग्जनत्वघाताय दुःखधर्मज्ञानक्षांतेर् आनंतर्यमार्गभूता अग्रधर्मा भवंति. तद् एषां दर्शनमार्गेण सादृश्यं. सदृशा ह्य् आनंतर्यमार्गा विमुक्तिमार्गैर् इति. (VI.21-23) विध विभाग इति विस्तरः. तस्य धातोर् एतद् यञिरूपं. निश्चित इति. निःशब्दस्यार्थं दर्शयति. कथं पुनर् निश्चितो वेध इत्य् आह. तेन विचिकित्साप्रहाणात् निश्चितः. सत्यानां च विभजनात्. इदं दुःखम् अयं यावन् मार्ग इति. निर्वेध आर्यमार्गः. तस्य भागो दर्शनमार्गैकदेशः. तस्यावाहकत्वेनाकर्षकत्वेन हितत्वात् तस्मै हितम् इति छः. तेन निर्वेधभागीयम् इति भवति. ## इति. अनागम्यं चांतरं च ध्यानानि च भूमयो ऽस्येत्य् ## नोर्ध्वम् इति. नारूप्येषु निर्वेधभागीयम् अस्ति. दर्शनपरिवारत्वात्. दर्शनमार्गप्रयोगत्वाद् इत्य् अर्थः. तदभावः. दामधात्वालंबनत्वाद् इति. तस्य दर्शनमार्गस्याभावस् तदभावः. क्व. ऊर्ध्वम् इति वर्तते. आरूप्येष्व् इत्य् अर्थः. कस्मात्. काम धात्वनालंबनात्. यस्माद् आरूप्याः कामधातुं [तिब्. 198a] नालंबंते. आह. किं कामधात्वालण्बनेन दर्शनमार्गेण प्रयोजनम् इति. अत उच्यते. तस्य पूर्वं परिज्ञेयप्रहेयत्वाद् इति. तस्य कामधातोर् दुःखरूपस्य पूर्वं परिज्ञेयत्वात्. समुदयरूपस्य च प्रहेयत्वात्. अत्र च हेतुर् यस्मात् स योगी कामावचरेण दुःखेन विहन्यते. तेन स पूर्वं ततो मोक्षम् अन्वेषत इति. तेषां रूपधातौ पंचस्कंधको विपाक इति. तेषां निर्वेधभागीयानां रूपावचरत्वात् यदि च योगी रूपधाताव् उपपद्येत. ततस् तस्य तत्र पंच स्कंधको विपाको ऽभिनिर्वर्तते. परिपूरिकाण्य् एव च तानीष्टवेदनीयजननात्. नाक्षेपकाणि निकायसभागस्य. भवद्वेषित्वात्. अनित्यादिभिर् आकारैर् भवं द्विषंतीति. ## (##) यस्माद् इहैव सत्याभिसमयओ नान्यधातौ. नोर्ध्वं हि दृक्पथः असंवेगात्. इह विधा तत्र निष्ठेति चागमाद् इति. त्रिषु द्वीपेषूत्तरकुरुवर्ज्येष्व् इति व्याख्यायते. उत्तरकौरवाणां मृद्विन्द्रियत्वात्. देवेषु संमुखीभाव इति. कामावचरेषु. चतुर्थं निर्वेधभागीयं [तिब्. 198b] देवेष्व् अपि. तेष्व् एव च नान्यत्र. tçãõi निर्वेधभागीयान्य् अन्यत्र अग्रधर्मेभ्यः. इहैव जन्मनि स्त्रीपुरुषेन्द्रियपरावृत्तौ उभयाश्रयाणि स्त्रीपुरुषेन्द्रियाश्रयाणि स्त्रियः पुरुषाश् च लभंते. स्त्रियो ह्य् एतान्य् उत्पाद्य जन्मांतरस्त्रीभावप्रादुर्भावे स्त्र्याश्रयाणि संमुखीकुर्वंति. जन्मांतरपुरुषभावप्रादुर्भावे तु पुरुषाश्रयाणि संमुखीकुर्वंति. न हि तल्लाभिनीनां स्त्रीणां जन्मांतरे स्त्रीभावो न संभवति. पुरुषा अपि तथैव स्त्रीभावे जन्मांतरे सति स्त्र्याश्रयाणि संमुखीकुर्वंति. पुरुषभावे पुरुषाश्रयाणीति. अग्रधर्मान् प्रत्य् आह. ## stry एवोभयाश्रयान् अग्रधर्मान् लभते. न पुरुषः. तथा हि स्त्री तान् लब्ध्वा स्त्र्याश्रयैस् तैस् तदानींतनैः समन्वागता भवति. जन्मांतरपरावृत्तौ च कामधातौ पुरुषाश्रयप्रादुर्भावे पुरुषाश्रयैः स पुरुषः समन्वागत इति. पुरुषस् तु पुरुषाश्रयान् एव लभते. कस्माद् इत्य् आह. स्त्रीत्वस्याप्रतिसंख्यानिरोधलाभाद् इति. तस्मिं जन्मनि स्त्रीत्वं जन्मांतरे ऽपि पुनर् नास्तीत्य् अस्याप्रतिसंख्यानिरोधलाभः. यो ह्य् अग्रधर्मान् उत्पादयति. सो ऽवश्यम् अनंतरं दर्शनमार्गम् उतपादयेन् [तिब्. 199a] न च दृष्टसत्यस्य पुनः स्त्रीत्वप्रादुर्भाव इति सिद्धांतः. ## इति विस्तरः. यद्भूमिकानि निर्वेधभागीयानि प्रतिलब्धानि प्रथमध्यानभूमिकानि यावच् चतुर्थध्यानभूमिकानि. तां भूमिं त्यजन् प्रथमं ध्यानं यवच् चतुर्थं त्यजन्न् आर्यस् तान्य् अपि यथास्वं प्रथमध्यानधूमिकानि यावच् चतुर्थध्यानभूमिकानि त्यजति. नान्यथा न मृत्युना परिहाण्या वा. यथा पृथग्जन इत्य् अर्थः. भूमित्यागः पुनर् भूमिसंचाराद् इति. न वैराग्यत इति दर्शयति. पृथग्जनस् त्व् इति विस्तरः. पृथग्जनस् तु निकायसभागत्यागेनैव त्यजति निर्वेधभागीयानि सत्य् असति वा भूमिसंचारे. तथा हि पृथग्जनो यद्भूमिकनिर्वेधभागीयलाभी भवति. तत ऊर्ध्वम् उपपद्यमानस् तानि भूमिसंचारे ऽपि मृत्युनैव त्यजति. अवीतरागस् त्व् असति भूमि संचारे मृत्युना त्यजति. कामधाताव् एवोपद्यते. न त्व् एवम् (##) आर्यपुद्गलस् तत् कुशलमूलसंततेर् दर्शनमार्गोपबृंहितत्वात्. पृथग्जन एव तथा त्यजतीति कथं गम्यते. अण्डकललादिगतः पृथग्जनः कायेन समन्वागतः. न कायकर्मणेति शास्त्रे वचनात्. आचर्यवसुमित्रस् तु व्याचष्टे. पृथग्जनस् तु निकायसभागत्यागेनैव त्यजति. सत्य् असति वा भूमिसंचार इति. सकलं ध्यानम् अत्र भूमिग्रहणेन [तिब्. 199b] गृह्यते. तत्र पृथग्जनो यदा ब्राह्मकायिकेभ्यश् च्युत्वा ब्रह्मपुरोहितेषूपपद्यते. तदा निकायसभागत्यागेन त्यजति. यदा तु प्रथमात् ध्यानाच् च्युत्वा द्वितीय उपपद्यते. तदा भूमित्यागनिकायसभागत्यागाभ्याम् इति. तद् अयुक्तं. ब्रह्मलोकोपपन्नानां निर्वेधभागीयाभावात्. कामधातौ हि निर्वेधभागीयान्य् उत्पद्यंते. कामधातुच्यवनाद् एव च तेषां निर्वेधभागीयत्याग इति. आचार्यसंघभद्रेणापि दर्शितम् एतत्. ननु च पृथग्जनो ऽपि यद्भूमिकनिर्वेधभागीयलाभी भवति. तत ऊर्ध्वम् उपपद्यमानो निर्वेधभागीयानि विजह्याद् इति. नास्त्य् एतत्. निकायसभागत्यागाद् एव त्यक्तत्वात्. मरणभवास्थितो हि तानि त्यजति. अंतराभवस्थितेन तु त्यक्तानि. अत ऊर्ध्वम् उपपद्यमानस्य तन् मस्ति यद् विजह्याद् इति. मृत्युनैवेत्य् उच्यत इति. प्रातिमोक्षसंवरवद् इति. यथा प्रातिमोक्षसंवरस् त्यक्तः पुनर् आदीयमानो ऽपूर्व एव लभ्यते. कस्मात्. अनुचितयत्नसाध्यत्वात्. अनुचितत्वात् यत्नसाध्यत्वाच् च. यस्माद् अनादिम् अतिसंसारे नोचितानि भवंति. आर्यमार्गपरिवारत्वात्. तस्मान् न वैराग्यलभ्यानि. यस्माद् यत्नसाध्यानि. तस्मान् न पूर्वत्यक्तानि लभ्यंत इति. सति प्रतिसीमादैशिक इति. सीमा नाम [तिब्. 200a] मर्यादा. तस्या दैशिको देशयिता प्रणिधिज्ञानलाभी. तस्मिन् सति लब्धविहीनात् परेणोत्पादयति. यद् अनुत्पादितं. तद् उत्पादयतीत्य् अर्थः. असति प्रतिसीमदैशिके मूलाद् एवोष्मगतात् प्रभृतीत्य् अर्थः. एते पुनर् विहानिपरिहाणी इति. ## इत्यादिवचनाद् विहानिर् उक्ता. #<आद्ये द्वे परिहाण्या चेति># वचनात् प्रइहाणिर् अप्य् उक्ता. तेनैते इति निर्दिशति. ## इति विहानिपरिहाण्योः सामान्यरूपपरिग्रहाद् उभयोर् ग्रहणं. परिहाणिस् तु दोषकृता. क्लेशकृतेत्य् अर्थः. नावश्यं विहानिर् इति. सा हि गुणकृतापि भवति न केवलं दोषकृता. गुणकृता तद्यथा दर्शनमार्गोत्पत्तौ पृथग्जनत्वस्य (##) विहानिः. दोषकृता तु तद्यथा मिथ्यादृष्ट्या कुशलमूलविहानिः. प्रतिसंधिचित्तेन वा केषांचिद् धर्माणां विहानिर् इति. तद् एवं या परिहाणिः. विहानिर् अपि सा. या तु विहानिः. नावश्यम् असौ परिहाणिः. गुणविशेषेभ्य एव हि परिहाणिर् इति. (VI.24) अनुत्पत्तिधर्मतां प्रतिलभत इति. अप्रतिसंख्यानिरोधं तेषां गत्यादीनां प्रतिलभत [तिब्. 200b] इत्य् अर्थः. तां तु यथायोगम् इति. तां त्व् अनुत्पत्तिधर्मतां. यथासंभवं मृद्व्याम् अधिमात्रायां च क्षांतौ प्रतिलभत इति वर्तते. कथं कृत्वा. मृद्व्यां क्षांत्याम् अपायगतीनाम् अनुत्पत्तिधर्मतां प्रतिलभते. अधिमात्रायम् अण्डजसंस्वेदजयोन्योः. मृद्व्याम् असंज्ञित्वोत्तरकुरुमहाब्रह्मोपपत्तीनां. अधिमात्रायां षण्ढपण्डकोभयव्यंजनाश्रयाणाम्. अधिमात्रायाम् अष्टमादिभवानां. अष्टमादिनवमादिभवानां. दर्शनहेयक्लेशानां चानुत्पत्तिधर्मताम् एवेति. (VI.25) तस्यैव तु गोत्रस्येति. क्षांतिपरिभावितस्य श्रावकगोत्रस्येत्य् आचार्यमतं. तस्य क्षांतिपरिभावितत्वेनाविवर्त्यत्वाद् इत्य् अभिप्रायः. ## इति. प्रत्येकबुद्धः क्षांतिम् अपि श्रावकगोत्राद् विवर्त्य स्यात्. न हि ते परार्थम् अपायान् अवगाहन्त इत्य् अभिप्रायः. आनिंज्यपटुसमाधित्वाद् इति. अष्टपक्षाल्मुक्तत्वाद् आनिंज्यः समाधिः. अत एव पटुर् उत्तप्ततीक्ष्णेन्द्रियत्वाद् वा. येषां तु खड्गाद् अन्यो ऽपीति. येषाम् आभिधार्मिकाणां मतेन खड्गाद् अन्यो ऽपि प्रत्येकबुद्धो ऽस्ति. उत्पादितनिर्वेधभागीयमात्रो ऽपि वर्गचारी प्रत्येकबुद्ध इत्य् अभिप्रायः. तेषाम् उष्मगतमूर्धभ्यां तद्गोत्राणां व्यावर्तनस्याप्रतिषेधः खड्गविषाणकल्पस्यैवावधारणात्. [तिब्. 201a] (VI.26) ## इति. यः क्षिप्रं मोक्षं प्राप्नोति. स एकस्मिं जन्मनि मोक्षभागीयम् उत्पादयेत्. द्वितीये निर्वेधभागीयानि. तृतीये आर्यमार्ग इति. यस् तु पूर्वस्मिन् जन्मनि संभृतमोक्षभागीयो भवति. स एकस्मिन्न् अपि जन्मनि निर्वेधभागीयान्य् आर्यमार्गं चोत्पादयतीत्य् अवगंतव्यं बीजावरोपणेत्यादि बीजावरोपणं मोक्षभागीयोत्पादनं. सस्याभिवृद्धिर् निर्वेधभागीयोत्पत्तिः. फलोत्पत्तिर् आर्यमार्गः. अस्यां धर्मतायाम् इति. प्रवचनधर्मतायाम्. अवतारपरिपाकविमुक्तयो भवंतीति. अवतारो मोक्षभागीयेन. परिपाको निर्वेधभागीयैः. विमुक्तिर् आर्यमार्गेणेति. तत्प्रणिधानपरिग्रहणाद् इति. (##) मनःप्रणिधानपरिग्रहात्. प्रणिधानं पुनश् चेतनाविशेशः. एकभिक्षाम् अपि दत्त्वेति कायकर्म. एकशिक्षाम् अपि चादायेति वाक्कर्म. तच् च मनस्कर्मोत्थानम् इति. त्रिकर्मस्वभावम् अल्पकम् अप्य् एतत् मोक्षाभिलाषबलाधानान् मोक्षभागीयम् आक्षिपति. मोक्षस्य भागः प्राप्तिर् मोक्षभागः. [तिब्. 201b] तस्मै हितं मोक्षभागीयम् इति. नान्यत्र प्रज्ञानिर्वेदयोर् अभावाद् यथायोगम् इति. कुरुषु तावद् उभयं नास्ति. अपायेषु निर्वेदो ऽस्ति प्रज्ञा नास्ति. देवेषु प्रज्ञास्ति निर्वेदो नास्तीति. अतो मनुष्येष्व् एव त्रिषु द्वीपेष्व् आक्षिप्यते. नान्यत्र. (VI.27-28) ## ## इत्य् आरभ्य निर्वेधभागीयानुक्रमः. तत्प्रसंगेन मोक्षभागीयोपन्यास इति. ## निर्वेधभागीयैर् अपि धर्मक्षमणम्. अतो निष्यन्देन विशेषणं. यस्या धर्मज्ञानं निष्यंदः. सा धर्मज्ञानक्षांतिः. धर्मज्ञानार्थं क्षांतिर् धर्मज्ञानक्षांतिः. पुष्पफलवृक्षवद् यथा पुष्पार्थं वृक्षः पुष्पवृक्षः. फलार्थं वृक्षः फलवृक्षः. कारिकायां तु धर्मक्षांतिर् इति वचनम् एकदेशग्रहणतो देवदत्तो दत्त इति यथा. सम्यक्त्वं निर्वाणम् इत्य् उक्तम् इति. सम्यक्तवं कतमत्. यत् तत् पर्यादाय रागप्रहाणम् इति विस्तरः. तत्र नियमो नियाम इति. तत्र सम्यक्त्वे नियम एकांतीभावो नियाम इति घञि रूपं. अपि तु नियम इति यमः समुपनिविषु चेत्य् अप्प्रत्ययस्य विभाषितत्वात्. तस्याहिगमनम् अवक्रमणम् इति. [तिब्. 202a] तस्यैकांतीभावस्याभिगमनं प्राप्तिः. तद् एव विपर्यासस्यापक्रमान् नियामावक्रांतिर् इत्य् उच्यते. तस्यां चेति धर्मज्ञानक्षांतौ. प्रदीपजातिवद् इति. प्रदीपस्येव जातेर् इव चेत्य् अर्थः. यथा प्रदीपस्यानागतस्य तमोविनाशने सामर्थ्यं. जातेश् चानागताया जन्यजनने. तथा पृथग्जनत्वव्यावर्तने सामर्थ्यम् अनागताया धर्मज्ञानक्षांतेर् अभ्युपगम्यते. नान्यद् इति. क्लेशप्रहाणां कारित्रं. लौकिकैर् अग्रधर्मैर् इति अपर इति. पृथग्जनत्वं व्यावर्तत इति प्रकृतं. न. तद्धर्मत्वाद् इति. न युक्तम् एतल् लौकिकैर् अग्रधर्मैस् तद्व्यावर्तन इति. कस्मात्. ते ऽपि हि पृथग्जनधर्माः. कथं पृथग्जनधर्मस्य पृथग्जनधर्मं व्यावर्तिष्यंत इति. तद्विरोधित्वाद् अदोषः. अग्रधर्माणां पृथग्जनन्त्वविरोधित्वात् अदोष एषः. किं. (##) यथेत्य् आह. शत्रुस्कन्धारूढतद्घातनवद् इति. यथा शत्रुस्कन्धारूढ एव कश्चिच् छत्रुं घातयेत्. एवं किलाग्रधर्माः पृथग्जनत्वशत्रुस्कन्धारूढास् तद् एव पृथग्जनत्वं घातयेयुर् इति. उभयैर् इति. लौकिकैर् अग्रधर्मैः [तिब्. 202b] क्षांत्या च पृथग्जनत्वं व्यावर्त्यते. कथम् इत्य् आह. आनंतर्यविमुक्तिमार्गसाधर्म्याद् इति. लौकिकानाम् अग्रधर्माणाम् आनंतर्यमार्गेण साधर्म्यं. क्षांतेर् विमुक्तिमार्गेण. यथा ह्य् आनंतर्यमार्गेण क्लेशः प्रहीयते. विमुक्तिमार्गेण प्रहीणः एवं लौकिकैर् अग्रधर्मैः पृथग्जनत्वं विहीयते. क्षांत्या विहीनम् इति. अनास्रवाधिकारः सर्वत्रेति. तेन ततो ऽत्रैव धर्मज्ञानम् अनास्रवम् इति गम्यते. तद् दुःखे धर्मज्ञानम् इत्य् उच्यते इति. शास्त्रे तेन नाम्ना व्यवहार इत् दर्शयति. समस्तालंबना रूपारूप्यावचरदुःखालंबनत्वात्. प्रथमतो धर्मतत्त्वज्ञानाद् इति. आदितो दुःखादिधर्मतत्त्वज्ञानाद् इत्य् अर्थः. तदन्वयत्वाद् इति. तद्धेतुकत्वाद् इत्य् अर्थः. तथैवानुगमाद् इति. यथैव धर्मज्ञानेनानुगतं परिज्ञातं दुःखादिसत्यं दुःखादिभिर् आकारैः. तथैव रूपारूप्यावचरदुःखाद्यनुगमाद् अन्वयज्ञानम् एतद् इति विस्तरः. एवं समनंतरोत्पत्तिक्रमेण शेषे समुदये रूपारूप्यावचरे ऽन्वयज्ञानक्षांतिर् [तिब्. 203a] इति विस्तरेण योज्यं. निकायांतरीया आर्यधर्मगुप्तप्रभृतयः. अभेदेन ह्य् अभिसमय उच्यत इति. षोडश चित्तो ऽयं सत्याभिसमय इति. दर्शनाभिसमय आलंबनाभिसमयः कार्याभिसमयश् चैवं षोडशचित्तक इत्य् अभेदः. दर्शनाभिसमय इति. दर्शनम् एवाभिसमयः. एवम् आलंबनाभिसमयः कार्याभिसमयश् च. दर्शनाभिसमयो ऽनास्रवया प्रज्ञया. तद् धि भिक्षवो दृष्टं. यद् अनास्रवया प्रज्ञया दृष्टम् इति वचनात्. प्रज्ञैव दर्शनम् इति व्यवस्थाप्यते. आलंबनं ग्रहणं तत्संप्रयुक्तैर् अपि वेदनादिभिर् भवति. अपिशब्दात् प्रज्ञयापि. यस्माच् चित्तचैत्तैः सत्यान्य् आलंब्यंते. कार्यं यस्य सत्यस्य यत् कर्तव्यं. तद्यथा दुःखस्य परिज्ञानं. समुदयस्य प्रहाणं. निरोधस्य साक्षात्करणं. मार्गस्य भावनं. तद् विप्रयुक्तैर् अपि शीलजात्यादिभिर् भवति. अपिशब्दात् प्रज्ञातत्संप्रयुक्तैर् अपि. प्रज्ञासंप्रयुक्तविप्रयुक्तैर् हि तत्कार्यचतुष्टयं [तिब्. 203b] क्रियते. जात्यादिभिर् इत्य् आदिशब्दाल् लक्षणांतराणि प्राप्तयश् च गृह्यंते. दुःखे हीति विस्तरः. दुःखे हि दृश्यमाने प्रज्ञया. तस्याभिसमयितुर् दुःखस्य वा त्रिविधो (##) 'भिषमयो यथोक्तः. कथम् इत्य् आह. समुदयादीनां समुदयनिरोधमार्गाणाम् अभिसमयः प्रहाणसाक्षात्करणभावनाद् यथाक्रमं प्रहाणं समुदयस्य क्लेशप्राप्तिच्छेदात्. साक्षात्करणं निरोधस्य तत्प्राप्त्युत्पादात्. भावनं मार्गस्य संमुखीभावात्. आकारभेदाद् इति. प्रत्येकम् एषां दुःखादीनाम् आकारभेदात्. न च दुःखाकारेण समुदयादीनां दर्शनं युज्यते. तदाकारार्थभेदतः. अथाप्य् अनात्माकारेण सर्वेषां सत्यानां दर्शनम् इति ब्रूयात् निकायांतरीयः. शून्यतानात्मते सर्वसत्यानां सामान्यं लक्षणम् इति कृत्वा. न तर्हि सत्यानां दुःखादितो दर्शनं स्यात्. दुःखतः समुदयतो निरोधतो मार्गत इति. तथा च सत्य् अनात्माकारेण सर्वेषां दर्शनम् इति ब्रुवन् सूत्रविरोधः. यस्मात् सूत्र एवम् उक्तम् आर्यश्रावकस्येति विस्तरः. अथ मन्यसे नास्ति सूत्रविरोधो यस्माद् अभिसमयावस्थायाः पूर्वं प्रयोगावस्थायाम् [तिब्. 204a] आर्यश्रावकस्य दुःखं वा दुःखतो मनसिकुर्वत इत्य् एवमादि. अतो ऽनात्माकारेण सर्वेषां दर्शनाद् एकाभिसमय एवेति. तच् चायुक्तम्. अनास्रवेण मनसिकारेण संप्रयुक्तो धर्माणां विचय इति वचनात्. न हि प्रयोगावस्थायाम् अनास्रवमनसिकारः संभवति. भावनामार्ग एवम् इति चेद् य आर्यश्रावकस्य दुःखं वा दुःखतो मनसिकुर्वत इति विस्तरेण. न. यथा दर्शनं भावनात्. नैतद् एवं. यथैव हि पूर्वं सत्यानां दर्शनं. तथैव तेषां पश्चाद् भावनं. भावनामार्गो भवतीत्य् अर्थः. शेषेषु वशित्वलाभाद् इति. अंतरेण प्रयोगं समुदयादिदर्शनसंमुखीभावशक्तिलाभो वशित्वलाभः. तस्माद् इति. अंतरा तु व्युत्थानाम् अस्ति नास्तीति विचार्यं स्याद् इति. शेषेषु वशित्वलाभाद् अंतरा व्युत्थानं प्राप्नोतीति दोषः स्याद् इत्य् अभिप्रायः. उभयथापि च विचार्यमाणे बहूनां सूत्राणां विरोधः. यथा च तेषां विरोधः. तथागमेषु श्रोतव्यः. एकस्य दर्शने शेषाणां कार्याभिसमयवचनाद् इति. यस्माद् अस्त्य् एतत् वचनं. दुःखे हि दृश्यमाने तस्य त्रिविधो ऽभिसमयः. समुदयादीनां कार्यभिसमयः प्रहाणसाक्षात्करणभावनाद् इत्य् [तिब्. 204b] अतो ऽस्माभिर् अप्य् एवम् अभ्युपगमान् नास्ति दोषः. आह. यद्य् अप्य् अभ्युपगम्यत इत्य् अभिसमयः. सूत्रे सत्यानां क्रमेणाभिसमयो विरुध्यते. अत उच्यते. दर्शनाभिशमयं तु प्रतीति विस्तरः. सदृष्टांतानि त्रीणि सूत्राणीति. संयुक्तागमे पठ्यंते. कथं. अनाथपिण्डद आह. किं नु भदंत चतुर्णाम् आर्यसत्यानाम् अनुपूर्वाभिसमयः. आहोस्विद् एकाभिसमय इति. चतुर्णां गृहपते आर्यसत्यानाम् अनुपूर्वाभिसमयो न त्व् एकाभिसमयः. यो गृहपते एवं वदेद् अहं (##) दुःखं आर्यसत्यम् अनभिसमेत्य समुदयम् आर्यसत्यम् अभिसमेष्यामीति विस्तरेण यावद् दुःखनिरोधगामिनीं प्रतिपदम् आर्यसत्यम् अभिसमेष्यामीति. मैवं वोच इति स्याद् वचनीयः. तत् कस्य हेतोः. अस्थानम् अनवकाशो यद् दुःखम् आर्यसत्यम् अनभिसमेत्य समुदयम् आर्यसत्यम् अभिसमेष्यति पूर्ववत्. यावन् नेदं स्थानं विद्यते. स्थानम् एतद् इति पूर्ववत्. तद्यथा गृहपते य एवं वदेद् अहं कूटागारस्य वा कूटागारशालाया वा वा मूलपादम् अप्रतिष्ठाप्य भित्तिं प्रतिष्ठापयिष्यामि. भित्तिम् अप्रतिष्ठाप्य तलकं. [तिब्. 205a] तलकम् अप्रतिष्ठाप्य च्छदनं प्रतिष्ठापयिष्यामीति. मैवं वोच इति स्याद् वचनीयः. तत् कस्य हेतोः. अस्थानम् अनवकाशो यत् कूटागारस्येति पूर्ववत्. यावत् स्थानम् एतद् विद्यते. यन् मूलपादं प्रतिष्ठाप्य भित्तिं प्रतिष्ठापयिष्यामीति पूर्ववत्. यावद् एवम् एव गृहपते नेदं स्थानं विद्यते. यद् दुःखसत्यम् अदृष्ट्वा समुदयसत्यं द्रक्ष्यतीति विस्तरः. अथान्यतरो भिक्षुर् आह. किं नु भदंत चतुर्णाम् आर्यसत्यानाम् अनुपूर्वाभिसमयः. आहोस्विद् एकाभिसमय इति. भगवान् आह. चतुर्णां भिक्षो सत्यानाम् इति. पूर्ववद् यावत् तद्यथा भिक्षो य एवं वदेद् अहं चतुष्कडेवरस्य सोपानस्य प्रथमसोपानकडेवरम् अनभिरुह्य द्वितीयम् अभिरोक्ष्यामीति. द्वितीयम् अनभिरुह्य तृतीयं. तृतीयम् अनभिरुह्य चतुर्थम् अभिरोक्ष्यामीति. मैवं वोच इति स्याद् वचनीयः. तत् कस्य हेतोः. अस्थानम् अनवकाशो यच् चतुष्कडेवरस्य सोपानस्य प्रथमसोपानकडेवरम् अनभिरुह्य द्वितीयकडेवरम् अभिरोक्ष्यति. एवं यावत् तृतीयम् अनभिरुह्य चतुर्थम् अभिरोक्ष्यति. एवम् इहापि नेदं स्थानं विद्यते. यद् दुःखसत्यम् अदृष्ट्वा समुदयसत्यं द्रक्ष्यतीत्यादि. [तिब्. 205b] तथार्यानन्द आह. किं नु भदंत चतुर्णाम् आर्यसत्यानाम् अनुपूर्वाभिसमयः. उताहो एकाभिसमय इति. पूर्वसूत्रवत्. यावत्. तद्यथानन्द य एवं वदेद् अहं चतुष्पदिकाया निःश्रेण्याः प्रथमं निःश्रेणीपदम् अनभिरुह्य प्रासादम् अभिरोक्ष्यामीति. मैवं वोच इति स्याद् वचनीयः. विस्तरेण यावद् एवम् एवानन्द य एवं वदेद् अहं दुःखम् आर्यसत्यम् अनभिसमेत्य समुदयसत्यम् अभिसमेष्यामीति विस्तरेण यावन् नेदं स्थानं विद्यत इति. एतानि त्रीणि सूत्राणि. यो दुःख इति विस्तरः. अथ मतं स्याद् यो दुःके निष्कांक्षो निर्विचिकित्सो बुद्धे ऽपि स इति सूत्राद् एकाभिसमय इति. कथम्. अशैक्षा हि धर्मा बुद्धः. त एवाशैक्षा धर्मा मार्गः. तस्माद् दुःखाभिसमयान् मार्गो ऽपि तेनाभिसमितो यस्माद् दुःखवद् बुद्धे ऽपि निष्कांक्षो निर्विचिकित्स इति. कांक्षा विचिकित्सेत्य् अनर्थांतरः. अथ वानिश्चयाभिलाषः कांक्षा विमतिर् विचिकित्सा (##) यथोक्तलक्षणा. नासमुदाचारावश्यंप्रहाणाभिसंधिवचनाद् इति. नैतद् एवं सूत्राद् एकाभिसमय इति. असमुदाचारस्य [तिब्. 206a] वश्यंप्रहाणस्य चाभिसंधिवचनात्. दुःखे ऽभिसमिते बुद्धविषये विचिकित्साया असमुदाचारो ऽवश्यंप्रहाणं च भवति. अतो यो दुःखे निष्कांक्षो निर्विचिकित्सो बुद्धे ऽपि. स इत्य् उक्तम् अभिसंधिः. (VI.30ab) ## ## इति वचनात्. (VI.30cd) अनंतर्यशक्यत्वाद् इति. कृत्याश् च शकि लिङ् चेति शक्यार्थे कृत्यप्रत्ययः अंतरयितुं शक्या अंतर्याः. नांतर्याः अनंतर्याः. क्लेशप्राप्तिं ते विच्छिन्दंति. विप्रकृतावस्था सा तेषाम् इष्यते. आनंतर्यमार्गेणेति भावे स्वर्थे वृद्धिविधानं. अनन्तरभावो अनंतरमार्गो वा आनंतर्यं. तस्य मार्गा आनंतर्यमार्गाः. विमुक्तिमार्गाः. विमुक्तिमार्गा इति. विमुक्तौ मार्गा विमुक्तिमार्गाः. क्लेशविमुक्त्यवस्थामार्गा इत्य् अर्थः. द्वाभ्यां चौरनिष्कासनकपाटपिधानवद् इति. यथा द्वाभ्याम् एकेन चौरो निष्कास्यते. द्वितीयेन तदप्रवेशाय कपाटः पिधीयते. एवम् आनंतर्यमार्गेण क्लेशचौरो निष्कास्यते. तत्प्राप्तिच्छेदतः. विमुकित्मार्गेण च विसंयोगप्राप्तिकपाटं पिधीयते. वर्तमानीकरणतः. यदि पुनर् इति विस्तरः. [तिब्. 206b] यदि पुनर् द्वितीयेनानंतर्यमार्गेणैव दुःखे ऽन्वयज्ञानक्षांत्या सह विसंयोगप्राप्तिर् उत्पद्येत. नैव दुःखे धर्मज्ञानम् उत्पद्यते. यद् अनेन कर्तव्यं. तद् दुःखे ऽन्वयज्ञानक्षांत्यैव क्रियेतेत्य् अभिप्रायः. प्रहीणविचिकित्सं ज्ञानं तत्रैवालंबने कामावचरदुःखे प्रहीणविचिकित्सं ज्ञानं नोत्पन्नं स्यात्. तत्र हि दुःखे धर्मज्ञानक्षांतिः सविचिकित्सैव वर्तते विचिकित्साया अप्रहीणत्वात्. न च तत्र दुःखे ऽन्वयज्ञानक्षांतिः प्रहीणविचिकित्सेति शक्यते व्यवस्थापयितुं. अतद्विषयत्वात्. क्षांतिभिर् इति विस्तरः. क्षांतिभिः क्लेशप्रहाणाद् यो ऽयं सास्त्रपाठः. नवसंयोजननिकायाः. दुःखधर्मज्ञानप्रहातव्यः संयोजननिकायः. समुदयधर्मज्ञानप्रहतव्यो निरोधधर्मज्ञानप्रहातव्यो मार्गधर्मज्ञानप्रहातव्यः दुःखान्वयज्ञानप्रहातव्यः समुदयान्वयज्ञानप्रहातव्यो निरोधान्वयज्ञानप्रहातव्यो मार्गान्वयज्ञानप्रहातव्यो भावनाप्रहातव्यश् च संयोजननिकाय इति. सूत्रे ऽप्य् उक्तम्. इति हि भिक्षवो ज्ञानवध्याः क्लेशाः. विद्युदुपमं चित्तम् इति. तस्य विरोधः. न हि तत्र (##) क्षांतिप्रहातव्यः संयोजननिकाय इत्य् उक्तं. न क्षांतीनाम् इति [तिब्. 207a] विस्तरः. नैतद् एवं. कस्मात्. क्षांतीनां ज्ञानपरिवारत्वात्. क्षांतयो ज्ञानस्य परिवारा इत्य् अतः क्षांतिप्रहातव्यः संयोजननिकायो ज्ञानप्रहातव्य उच्यते. राजपरिवारकृतस्य राजकृतव्यपदेशवत्. यथा राजपरिवारकृतस्य कस्यचिद् अर्थस्य राजकृत इति व्यपदेशो भवति. तद्वद् भावनाप्रहातव्यस् तु संयोजननिकायो ज्ञानप्रहातव्य एव. तत्र आनंतर्यमार्गो ऽपि ज्ञानस्वभाव इति. क्लेशप्रहाणे ह्य् आनंतर्यमार्ग एव विशेषेणाधिक्रियते. (VI.31ab) अदृष्टसत्यदर्शनाद् इति ज्ञानेन कथम् अदृष्टसत्यदर्शनं भवति. तद् अप्य् अदृष्टे सत्यांतरे सति भवतीति दर्शनमार्गांतरालवर्तिज्ञानं दर्शनमार्गः पारंपर्यम् अभिसंधाय. तेनाप्य् अदृष्टम् इव पश्यतीति. अथ वा अदृष्टदृष्टेर् अडृष्टदर्शनात्. पंचदशक्षणा दर्शनमार्गो यावद् अस्य पुद्गलस्यादृष्टदर्शनं प्रवर्तते. तावद् अस्य क्षणा दर्शनमार्गः. तस्य दृष्टे ऽपि दुःखे अदृष्टदर्शनम् अस्य समुदये प्रवर्तत एवेत्य् आह. भावनामार्ग एव षोडश क्षण इति वाक्याध्याहारः. ननु च तेनाप्य् अदृष्टं पश्यति किं तद् अदृष्टम् इत्य् आह. मार्गान्वयज्ञानक्षांतिम् इति. मार्गान्वयज्ञानक्षांतिर् आत्मानं विरहय्य शेषम् अन्वयज्ञानपक्ष्यं मार्गम् आलंबते. स्वात्मनि [तिब्.207b] वृत्तिविरोधात्. तेनोच्यते. मार्गान्वयज्ञानक्षांतिम् अदृष्टां पश्यतीति. सत्यं प्रति चिंतेति विस्तरः. सत्यं प्रति चिन्ता दृष्टं न दृष्टम् इति. न तु क्षणं प्रति दृष्टः क्षणो न वेति. कस्मात्. पंचदशेन क्षणेन यद् अन्वयज्ञानपक्षलक्षणं सत्यं दृष्टं. तद् एव षोडशेनापीति. नास्त्य् अपूर्वदृष्टसत्यदर्शनम् इति. न षोडशक्षणो दर्शनमार्ग इति व्यवस्थाप्यते. न ह्य् एकक्षणेनादृष्टेन मार्गान्वयज्ञानक्षांतिलक्षणेन सत्यं तन्मार्गसत्यम् अडृष्टं भवति. लौकिकं दृष्टांतम् आह. यथा नैकलुङ्गेन एकसस्यशलाकया दात्रेणालूनेनाच्छिन्नेन केदारम् अलूनं भवति. किं तर्हि. लूनम् एवेत्य् अर्थः. तथा हि केचित् प्रमादाद् अलूने ऽपि एकलुंगे वक्तारो भवंति लूनम् अस्माभिः केदारम् इति. फलत्वाद् इति विस्तरः. फलत्वाद् इत्यदिहेतुभिर् भावनामार्गम् एव षोडशक्षणं साधयति. भावनामार्गः षोडशः क्षणः. संस्कृतश्रामण्यफलत्वात्. सकृदागामिफलवत् यावद् अर्हत्त्वफलवद् वा. तथा भाविताष्टज्ञानषोडसाकारत्वाद् विहीनप्रतिपन्नकमार्गत्वात् प्राबंधिकत्वाच् च. [तिब्. 208a] फलांतरवद् एव भावनामार्गः. षोडशे हि क्षणे ऽष्टौ ज्ञानानि भाव्यंते. दुःखे धर्मज्ञानं दुःखे ऽन्वयज्ञानं यावन् (##) मार्गे ऽन्वयज्ञानम् इति. आकारा अपि षोडशानित्याद्या भाव्यंते. तद्वद् एव च दर्शनमार्गे ऽष्टज्ञानषोडशाकारभावना नास्ति. तत्र हि सभागज्ञानाकारभावनैव ## इति वचनात्. मार्गान्वयज्ञाने च पूर्वमार्गस्य प्रतिपन्नकमार्गस्य विहानिः. न च दर्शनमार्गे पूर्वमार्गविहानिर् इति. प्राबंधिकं चेदं मार्गान्वयज्ञानं. न च दर्शनमार्गे क्षांतिर् ज्ञानं वा किंचित् प्राबंधिकम् अस्तीत्य् अतो ऽपि मार्गान्वयज्ञानं भावनामार्ग इति. इतरः प्रत्यवस्थानं करोति. दर्शनमार्गः षोडशः क्षणः. अवश्यकापरिहाणित्वात्. दुःखधर्मज्ञानक्षांत्यादिवद् इति. पूर्वपक्षं वा दूषयति. अनुमानपतितधर्मस्वरूपविपर्ययापक्षालो ऽयं पक्ष इति. भावनामार्गत्वे ऽपि साध्यमाने तद् अपरिहाणित्वम् अनेनानुमानेनापततीति. तद् इदम् अंतर्नीतम् अभिसमीक्ष्य पुनर् आह. अपरिहाणिस् त्व् इति विस्तरः. यस्माद् दर्शनहेयानां क्लेशानां प्रहाणं मार्गान्वयज्ञानेनाधारप्रतिपक्षेण [तिब्. 208b] संधार्यते. यदि च तस्मात् फलमार्गात् षोडशात् क्षणात् परिहाणिः स्यात् स्रोतआपत्तिफलात् परिहाणिः स्यात्. न च स्रोतआपत्तिफलात् परिहाणिर् इत्य् अतो न तस्मात् परिहीयते. इतर आह. अत एवेति. किम् अयम्. अपरिहाणिहेतुर् एवोच्यते. वयम् अप्य् एतम् अर्थम् अभिदध्महे. किम् अयम् उपलब्धिसमम् इति चोत्तरम् उद्ग्राह्यते. आचार्य आह. अत एव दर्शनमार्ग इति चेत्. यदि मन्यसे यत एव दर्शनहेयप्रहाणसंधारणं मार्गान्वयज्ञानेन. अत एव दर्शनमार्ग इति. तन् न. अतिप्रसंगात्. यदि मार्गान्वयज्ञानेन दर्शनहेयप्रहाणसंधारणम् इत्य् अतो दर्शनमार्गः स्यात्. एवं सत्य् अतिप्रसंगः स्यात्. तस्मान् मार्गान्वयज्ञानात् परेण सर्वेण भावनामार्गेण दर्शनहेयप्रहाणसंधारणम् इति सर्व एव दर्शनमार्गः स्यात्. अनिष्टं चैतत्. षोडश एव हि क्षणो दर्शनमार्गो भवधिर् इष्यते. न सप्तदशाष्टदश इत्यादिकः क्षणः प्रवाहन्यायेनोत्पद्यते. द्वितीये तृतीये वा दिवसे य उत्पद्यते तज्जातीयो विशेषमार्गसंगृहीतः. तन् नास्ति. ततो ऽपि हि नास्ति परिहाणिः. तद् एवं सत्य् आवश्यकापरिहाणित्वं यो हेतुर् उक्तः. सो ऽनैकांतिक इति दर्शितं भवति. [तिब्. 209a] तदनैकांतिकत्वाच् चाप्रतिसाधनं तत्. न पूर्वपक्षदूषणं चेति. आह. सप्त ज्ञानानि दुःखे धर्मज्ञानं यावन् मार्गे धर्मज्ञानं कस्माद् दुर्शनमार्गो न पुनर् अष्टमं मार्गे ऽन्वयज्ञानम् (##) इत्य् अभिप्रायः. दर्शनस्यासमाप्तत्वाद् इति. मार्गान्वयज्ञानक्षांतौ दर्शनं समाप्तं. सर्वेषां सत्यानां तदानीं दृष्टत्वात्. दुःखे धर्मज्ञान उत्पन्ने यद्य् अपि कामावचरं दुःखं दृष्टं. रूपारूप्यावचरदुःखादि तु न तावद् दृष्टम्. एवं यावत्. मार्गे धर्मज्ञान उत्पन्ने रूपारूप्यप्रतिपक्षो न तावद् दृष्ट इति. सावशेषं दर्शनं न समाप्तम् इति. तदंतरालत्वाद् इति. दर्शनमार्गांतरालत्वात्. तयोर् वा द्वयोः क्षांत्योर् अंतरालत्वात्. तान्य् अपि सप्त ज्ञानानि दर्शनमार्गः. शेषद्रष्टव्यसाकांक्षत्वात् तस्य योगिन इत्य् अभिप्रायः. (VI.31cd, 32) पूर्वं परप्रत्ययेन परोदितेन अर्थानुसरणाद् दुःखादिसत्यप्रतिपत्तेर् इत्य् अर्थः. पूर्वम् इति विशेषणेन भावनाकाले परोपदेशनिरपेक्षम् अर्थानुसरणम् इति कथितं भवति. एवं धर्मानुसारीति. धर्मैर् अनुसारो धर्मानुसारः. सो ऽस्यास्तीति धर्मानुसारी. धर्मैर् अनुसर्तुं शीलम् अस्येति वा. [तिब्. 209b] पूर्वं स्वयम् एव सूत्रादिभिर् धर्मैर् द्वादशांगैः प्रवचनैर् अर्थानुसरणात्. पूर्ववद् व्याख्यानं. यावत् पंच प्रकाराः प्रहीणा भवंतीति. यावच्छब्देन यद्य् एको द्वौ त्रयश् चत्वारः पंच प्रहीणाः प्रकारा भवंति. तथैव प्रथमफलप्रतिपन्नकाव् उच्येते. यथा सकलबन्धनौ. ## इति. द्वितीये इति द्वितीयनिमित्तम् इत्य् अर्थः. चर्मणि द्वीपिनं हंतीति यथा. अर्वाङ् नवक्षयात्. नवप्रकारप्रहाणाद् अधरतः नवप्रकारप्रहाणपरिहारेणार्थाद् उक्तं भवति. यदि तयोः पुद्गलयोस् तस्मात् पंचप्रकारप्रहाणात् परेण षट् सप्तष्टौ वा प्रकाराः पूर्वं लौकिकेन मार्गेण प्रहीणा भवंति. तौ द्वितीयफलप्रतिपन्नकाव् इति. द्वितीय इति वचनात्. प्रतिपन्नकाव् इति चाधिकाराद् एवं पदार्थव्यवस्था लभ्यते. ऊर्ध्वं चेति प्रथमध्यानवीतरागौ. यावद् आकिंचन्यायतनाद् वीतरागौ. (VI.33) अर्हत्त्वं तु न शक्यम् आदितः प्राप्तुम् इति. अनागामिफलम् अप्राप्यादित एवार्हत्त्वं प्राप्तुं न शक्यते. कस्माद् इत्य् आह. भावनाहेयप्रहाणात्. न हि दर्शनमार्गेण भावाग्रिकाणां भावनाहेयानां प्रहाणम् अस्तीति. यथा दर्शनमार्गस्वभावेषु पंचदशसु क्षणेषु वर्तमानः अदितस् तृतीयफलप्रतिपन्नकाद् [तिब्. 210a] अर्हत्त्वफलसाक्षात्क्रियायै प्रतिपन्नकः स्यात्. षोडशे तु चित्त उत्पन्ने आदितो ऽनागामिनो ऽर्हन् स्यात्. भावाग्रिकभावनाहेयप्रहाणाद् ध्य् अर्हत्त्वं प्रतिस्थाप्यते. आह. यदि दर्शनमार्गेण भावाग्रिकाणां भावनाहेयानां प्रहाणं नास्तीति अतो ऽर्हत्त्वं अशक्यं (##) पूर्वम् एव. तर्हि पृथग्जनावस्थायाम् एव भावनामार्गेण भवाग्रवैराग्यात् तत्फलप्रतिपन्नकः. तेषु वर्तमानो ऽर्हत्त्वफलसाक्षात्क्रियायै प्रतिपन्नको भविष्यति. षोडशे तु चित्तक्षण आदितो ऽर्हन्न् इति. अत उच्यते. पूर्वं च भवाग्रवैराग्यसंभवाद् इति. न हि पूर्वं पृथग्जनावस्थायां लौकिकेन मार्गेण भवाग्रवैराग्यसंभवः. उपरिभूम्यभावात्. तस्माद् आदितः प्रतिपन्नको ऽर्हंश् च न स्याद् इति. श्रद्धाप्रज्ञाधिकत्वेनाधिमोक्षदृष्टिप्रभावितत्वाद् इति. श्रद्धाधिकत्वेनाधिमोक्षप्रभावितत्वाच् छ्रद्धाधिमुक्तः. श्रद्धाधिको मुक्तः श्रद्धाधिमुक्त इति कृत्वा. न तु तस्य प्रज्ञा नैवास्ति. तया न तु प्रभावित इति. न तन् नाम लभते. प्रज्ञाधिकत्वेन दृष्टिप्रभावितत्वात् दृष्टिप्राप्तः. न तु तस्य श्रद्धा नासीति पूर्ववद् वाच्यं. अपरे तु पुनः. [तिब्. 210b] नैरुक्तविधिम् आलंब्य व्याचक्षते. श्रद्धाधिपत्येन दर्शनहेयेभ्यो मुक्तः श्रद्धाधिमुक्तः. दृष्ट्याधिपत्येन प्राप्तफलो प्राप्तफलाः दृष्टिप्राप्त इति. (VI.34) ## इति उक्तम्. अतः पृच्छति किं पुनः कारणम् इति विस्तरः. फलविशिष्टो मार्गो न लभ्यत इति. फलाद् विशिष्टो मार्गः सकृदागामिफलप्रतिपन्नकादिः. प्रथमादिप्रकारभावनाहेयप्रतिपक्षमार्गो न भाव्यत इत्य् अर्थः. यावन् न विशेषाय प्रयुज्यत इति. यावन् नाप्रहीणक्लेशप्रहाणाय फलांतरप्राप्तिनिमित्तं प्रयोगं करोति. तावत् प्रतिपन्नको नोच्यते. यदा प्रयुज्यते. तदा प्रतिपन्नक इत्य् अर्थाद् उक्तं भवति. तदा हि पूर्वप्रहीणक्लेशप्रतिपक्षस्याप्रतिलब्धपूर्वस्य तत्प्रहाणस्य चानास्रवा प्राप्तिर् उत्पद्यत इति सिद्धांतः. एवम् अन्यत्रापि फले वेदितव्यम् इति. षोडशे चित्ते स्रोतआपन्न एवोच्यत इति वचनात्. स्रोतआपन्न उक्त इत्य् अतो ऽन्यत्रापि. सकृदागामिफले अनागामिफले च वेदितव्यं. लौकिकेन मार्गेण प्रहीणाष्टप्रकारो ऽपि षोडशे चित्ते सकृदागाम्य् एवोच्यते. नानागामिफलप्रतिपन्नकः. यस्मात् फले फलविशिष्टस्य मार्गस्य लाभो नास्तीति. एवं कामवीतराग ऊर्ध्वं वा षोडशे चित्ते नार्हत्त्वफलप्रतिपन्नक उच्यते. यस्मात् फले फलविशिष्टस्येति [तिब्. 211a] पूर्ववत्. यस् तु तृतीयध्यानवीतराग इति विस्तरः. तृतीयध्यानवीतरागः अधरां भूमिं निश्रित्यानागम्यं ध्यानांतरं प्रथमं द्वितीयं वा ध्यानं निश्रित्य नियामम् अवक्रामतीत्य् अस्ति संभवः. सो ऽवश्यं फलविशिष्टं मार्गं संमुखीकरोति तृतीयध्यानसंगृहीतं वा. यतस् तृतीयध्यानसंगृहीतम् अनास्रवं सुखेन्द्रियं लभ्यते. अस्ति हि सम्भावना यद् असौ फलविशिष्टमार्गं संमुखीकुर्यात्. यस्माद् अस्य तृतीयध्यानभूमिकः क्लेशः प्रहीण इति. तेन सो ऽवश्यं फलविशिष्टं मार्गं (##) संमुखीकरोतीति नियम्यते. अन्यथा हि यदि न संमुखीकरोतीत्य् अर्थः. स तस्माद् ऊर्ध्वोपपन्नः. स आर्यः. तस्मात् तृतीयध्यानाद् ऊर्ध्वं चतुर्थे ध्याने आरूप्येषु वा सुखेन्द्रियेणासमन्वागतः स्यात्. यद् धि सास्रवं सुखेन्द्रियं. तद् भूमिसंचारात् त्यक्तं. यद् अपि चानास्रवं. तद् अपि. यदि न संमुखीकृतं स्याद् उभयेनापि सुखेन्द्रियेनासमन्वागतः स्याद् आर्याणां चोर्ध्वोपपन्नानाम् अवश्यं सुखेन्द्रियेणासमन्वागम उक्तः. सुखेन्द्रियेण चतुर्थध्यानारूप्योपन्नः पृथग्जनो न समन्वागतः. आर्यस् तु समन्वागत इति वचनात्. यश् चापि सौमनस्येन्द्रियेण समन्वागतः. सो ऽवश्यं पंचभिर् उपेक्षाजीवितमनःसुखसौमनस्येन्द्रियैर् इत्य् एवमादिवचनाच् च. [तिब्. 211b] अत्र ब्रूमः. अस्त्य् एष विभाषायां लिखितपक्षः. स तु न स्थापनापक्षो लक्ष्यते. अपर आहुर् इति वचनात्. यो हि चतुर्थध्यानलाभी षण्णां भूमीनाम् अन्यतमां भूमिं निश्रित्य नियामम् अवक्रामति. स षड्भूमिकेनानागामिफलेनानागम्यभूमिकेन यावच् चतुर्थध्यानभूमिकेन षोडशे चित्ते समन्वागतो भवति. तथा वीतरागत्वात्. यस् तृतीयध्यानलाभी. स पंचभूमिकेन. चतुर्थध्यानभूमिकं हित्वा. एवं यो द्वितीयध्यानलाभी. स चतुर्भूमिकेन. तृतीयचतुर्थभूमिके हित्वा. यस् तु वीतरागः प्रथमध्यानलाभी वा द्वितीयालाभी. स यद्य् अनागामिफलं प्राप्नोति. त्रिभूमिकेनासाव् अनागामिफलेन समन्वागतः. अनागम्यध्यानांतरप्रथमध्यानभूमिकेन. सर्वजघन्यो ऽपि ह्य् अनागाम्य् अवश्यम् एव त्रिभूमिकेनानागामिफलेन समन्वागत इति वर्णयंति. तस्माद् अपरपक्षापेक्षयैवम् उक्तम् आचार्येणेति युक्तं स्यात्. (VI.35ab) एवं तावद् भूयःकामवीतरागाणाम् इति. भूयोवीतरागाणां. कामवीतरागाणां च. तत्र भूयोवीतरागो यस्य सप्ताष्टौ वा प्रकाराः पूर्वं लौकिकेन मार्गेण प्रहीणा भवंति. यस्य [तिब्. 212a] नव प्रकाराः प्रहीणाः. स कामवीतरागः. भूयोवीतरागाणां पुद्गलव्यवस्था ## इति वचनात्. कामवीतरागाणां ## वचनात्. यथैते कामधाताव् इति. ## इति वचनात्. कामधातौ नव प्रकाराः क्लेशा उपदिष्टाः. चेलाद् इति वस्त्रात्. एष दृष्टांतयोग इति. द्र्स्तांतयुक्तिर् दृष्टांतयोगो दृष्टांतप्रकार इत्य् अपरे. (##) तद् एवम् अनया युक्त्यानेन वा प्रकारेणान्यो ऽपि दृष्टांतो वक्तव्य इति सूचयति. अन्यथा ह्य् एष दृष्टांत इत्य् एव ब्रूयात्. अनादिसंसार इति. अनादौ संसारे. स्वहेतुपरंपरया ध्यापिता अभिवर्धितास् ततश् चाधिमात्रप्रमाणम् एतेषाम् इत्य् अभिप्रायः. तेषां क्लेशानाम् उन्मूलनात् प्राप्तिच्छेदतः. मूलसधर्मिण्यो हि प्राप्तयस् तत्प्रबंधत्वात् क्लेशानां तृवृत्कर्षनिष्कर्षणवद् इति. यथा त्रिवृत्कर्षेण धरणेन सुबहुकाले संवर्धितानां वातपित्तादीनां दोषाणां निष्कर्षणं. एवं क्षाणिकमृदुकेनाप्य् आर्यमार्गेण क्लेशानां. यथा च क्षणिकेनाल्पेन प्रदीपेन [तिब्. 212b] महतस् तमसो घातः. तद्वत् क्लेशानाम् इति. (VI.35cd) सप्तकृत्वः परमं जन्मास्येति. सप्तकृत्वो जन्मप्रकर्षणास्य. नातः परम् इत्य् अर्थः. तेन मार्गेण निर्वाणगमनाद् इत्य् अर्थः. स्रोतसा हि लोके गम्यते. आद्यमार्गलाभाच् चेत्. आद्यो ऽनास्रवो मार्गो दर्शनमार्गस् तस्य लाभाच् चेत् स्रोतआपन्नः. अष्टमको ऽपि स्यात्. स्रोतआपत्तिफलप्रतिपन्नको ऽपि स्याद् इत्य् अर्थः. तथा हि प्रतिलोमक्रमेणार्हत आरभ्याष्टानां पुरुषपुद्गलानाम् अर्हत्प्रतिपन्नकादीनां स्रोतआपत्तिफलप्रतिपन्नो ऽष्टमको भवति श्रद्धानुसारी धर्मानुसारी वा तस्याप्य् आद्यमार्गलाभात् सो ऽपि स्रोतआपन्नः स्यात्. आद्यफललाभाच् चेत्. अथ मतं अपूर्वफलस्य लाभात् स्रोतआपन्न इति. भूयोवीतरागो ऽपि स्यात्. यः प्रहीणषट्क्लेशप्रकारः षोडशे क्षणे सकृदागामी. सो ऽपि स्रोतआपन्नः स्यात्. तस्याप्य् अपूर्वफललाभात्. एवं कामवीतरागो ऽपि स्यात्. तस्यापि तद् आद्यं फलम् इति. इदानीं परिहार [तिब्. 213a] उच्यते. सर्वफलप्रापिणम् अधिकृत्याद्यफललाभाद् इति. सर्वफलम् इति. स्रोतआपत्तिफलादीनि चत्वारि. तत्प्राप्तुं शीलम् अस्येति सर्वफलप्रापी. सर्वफलप्राप्ति अस्यासीति वा सर्वफलप्रापी. तम् अधिकृत्य तम् अभिसंधायाद्यफललाभाद् अपूर्वफललाभात् स्रोतआपन्न उच्यते. किं पुनः कारणम् इति विस्तरः. कस्मात् स एव स्रोतआपन्न उच्यते. नाष्टमकः स चापि ह्य् आर्यमार्गस्रोतआपन्न इति. प्रतिपन्नकफलमार्गलाभाद् इति विस्तरः. यस्मात् तेन सर्वफलप्रापिणा प्रतिपन्नकमार्गः पंचदशक्षणस्वभावः. भावनामार्गश् च षोडशक्षणो लब्धः. अष्टमकेन तु प्रतिपन्नकः मार्ग एव लब्ध इति. इतश् च दर्शनभावनामार्गलाभात्. यस्माच् च तेन दर्शनमार्गश् च स एव भावनामार्गश् च स एव लब्धः. अष्टमकेन तु दर्शनमार्ग एवेति. सकलस्रोतोऽभिसमयाच् च मार्गान्वयज्ञाने. यस्माच् चानेन सकलं स्रोतोऽभिसमितं मार्गान्वयज्ञानक्षांतिक्षणस्यापि दर्शनान् न त्व् अष्टमकेन. तस्माद् (##) एभिः कारणैः सर्वफलप्राप्य् एव स्रोतआपन्न इत्य् उच्यते नाष्टमकः. प्रकर्षगतेर् हि तथा वचनं. तद्यथा लोके यः प्रकर्षेण भासं करोति. स भास्कर उच्यते. न खद्योतकः. [तिब्. 213b] तद्वत्. तस्माद् अन्यान् इति. तस्मात् सांप्रतिकाद् भवाद् अन्यान्. सप्तस्थानकौशलसप्तपर्णवद् इति. यथा सप्तकसामान्यात् सप्तस्थानकुशलो भिक्षुर् उक्तः सूत्रे. कथं. विस्तरम् उक्त्वाह. कथं च भिक्षवो भिक्षुः सप्तस्थानकुशलो भवति. रूपं यथाभूतं प्रजानाति. रूपसमुदयं रूपनिरोधं रूपनिरोधगामिनीं प्रतिपदं रूपस्यास्वादम् आदीनवं निःसरणं यथाभूतं प्रजानाति. एवं वेदनां संज्ञां संस्कारान् विज्ञानं यथाभूतं प्रजानाति. विज्ञानसमुदयं विस्तरेण यावन् निःसरणं यथाभूतं प्रजानातीति. एवम् अनेन न्यायेन पंचसप्तकानि पंचत्रिंशद् इति. पंचत्रिंशत् कुशलः प्राप्नोति. सप्तपर्णवच् च. यथा च पत्त्रिकायां पत्त्रिकायां सप्तपर्णसादृश्याद् अनेकशतपत्त्रो ऽपि सन् स वृक्षः सप्तपर्ण इत्य् उच्यते. तद्वत्. प्रथमो दृष्टांतः प्रवचने सिद्धः. द्वितीयो लोक इति दृष्टांतद्वयोपन्यासे प्रयोजनम्. यदि सप्तकसामान्यात् सप्तकृत्वः परम इति व्याख्यायते. यत् तर्हि सूत्र उक्तं. तद् विरुध्यत इत्य् अतो ऽपव्याख्यानम् एतद् इत्य् अभिप्रायः. एकस्यां गताव् अष्टमं भवं नाभिनिर्वर्तयतीत्य् अविरोधः. यथारुतं वा कल्प्यमान इति. सप्तकृत्वो देवांश् च मनुष्यांश् च संसृत्य संधाव्य [तिब्. 214a] दुःखस्यांतं करोतीति देवमनुष्यवचनाद् अंतराभवो ऽपि न स्यात्. इष्यते च देवमनुष्यगत्योः सप्तभवाभिनिर्वर्तनम्. अंतराभवास् तु न गण्यांत इति. यदि अंतराभवैः सह सप्तभवा गण्येरन् जन्मचतुष्टयम् एवास्य स्यात्. तद् एवानेनानिष्टापत्तिवचनेन तदात्मीयं व्याख्यानम् एकस्यां गताव् इति समर्थयति. इतर आह. एवम् अप्य् ऊर्ध्वंस्रोतस इति विस्तरः. यद्य् एकस्यां गताव् अष्टमं भवं नाभिनिर्वर्तयतीति व्याख्यापयसि. कथं तर्हि ऊर्ध्वस्रोतसो ऽष्टमभवाभिनिर्वृत्तिर् एकस्यां गतौ भवति. भवाग्रपरमस्येति विशेषणं किम् अर्थम्. अकनिष्ठपरमस्यापि अष्टमभवाभिनिर्वृत्तिः संभवति. ## इति वचनात्. स चापि वक्तव्यः. भवप्रकर्षविवक्षायां तु भवाग्रपरमग्रहणम् इत्य् अभिप्रायं लक्षयामः. कामधात्वभिसंधिवचनाद् इति. कामधातौ चैका गतिर् मनुष्यगतिः. देवगतिर् वा. तस्याम् अष्टमभवं नाभिनिर्वर्तयति. न तु रूपारूप्यधात्वोर् इति. किम् अत्र ज्ञापकं. सूत्रं युक्तिर् वा. कामधातुम् अधिकृत्येदम् उक्तम् इति. [तिब्. 214b] सूत्रम् आगमः. (##) युक्तिर् अत्रानुमानं. येन चोदकेनैवं चोदितं किम् अत्र ज्ञापकं सूत्रं युक्तिर् वेति. स एव पुनर् आह. इह चैव किं ज्ञापकं प्रत्येकं देवमनुष्येषु इति विस्तरः. प्रत्येकं देवमन्युष्येषु सप्तकृत्वः संसृत्येति. न पुनर् उभयेष्व् एव देवमनुष्येषु सप्तकृत्व इति. तद् उक्तं भवति. यो मनुष्येषु दृष्टसत्यः. स देवेषु त्रिष्कृत्वः संसृत्य मनुष्येषु च त्रिष्कृत्व एव ततो देवान् आगम्य परिनिर्वातीति. यो वा देवेषु दृष्टसत्यः. स तथैव. स मनुष्येषु त्रिष्कृत्वो देवेषु च त्रिष्कृत्व एव संसृत्य ततो मनुष्यान् आगम्य परिनिर्वातीति. एवं हि पठ्यते सप्तकृत्वो देवांश् च मनुष्यांश् चेति. सामान्यरूपेण हि पठ्यते. न प्रत्येकम् इति विशिष्य पठ्यत इत्य् अर्थः. एवं वैभाषिकपक्षे संशयावस्थे कृते आचार्यः समर्थयन्न् आह. प्रत्येकम् अपि तु काश्यपीया इति विस्तरः. काश्यपीया निकायांतरीयाः. त एवं पठन्ति. सप्तकृत्वो देवान् सप्तकृत्वो मनुष्यान् इति. एवं प्रत्येकमर्थो लभ्यते. तद् अनेनोभयम् अपि परिहृतं भवति. यद् उक्तं किम् अत्र ज्ञापकं सूत्रं युक्तिर् वा कामधातुम् अधिकृत्येदम् उक्तम् इति. यच् चोक्तम् इह चैव किं ज्ञापकं. प्रत्येकं देवमनुष्येषु सप्तकृत्व इति. [तिब्. 215a] प्रत्येकमर्थपरिग्रहेणैव हि कामधात्वभिसंधिर् अपि सूचितो भवति. न हि रूपारूप्यधात्वोः सप्तकृत्वो देवमनुष्येषु संसरणं युज्यते. तत्रोपपन्नानाम् अनागामिनां मनुष्यानागमनात्. युक्तिर् अप्य् अत एव गम्यते. यत्रैव सप्तकृत्वोभवपरम उक्तः. तत्रैव भूमाव् अष्टमभवप्रतिषेध उपपद्यते नान्यत्रेति. नात्राभिनिवेष्टव्यम् इति. इह चैव किं ज्ञापकम् इति. तज्जातीय इति. तत्प्रकारः. येन तावता कालेनावश्यं संततिपरिपाकान् नाष्टमं भवम् अभिनिर्वर्तयति. सप्तपदाशीर्विषदष्टवत्. सप्तपदाशीर्विषेण तेन दष्टो यथा सप्तपदानि गत्वा म्रियते. न परेण नार्वाक्. विषजातिः सा तादृशी. चातुर्थकज्वरवच् च. यथा चातुर्थको ज्वरश् चतुर्थ एवाहनि भवति. न परेण नार्वाक्. रोगजातिः सा तादृशी. तद्वत्. द्वे अवरभागीये इति. कामच्छन्दव्यापादौ. कामावीतरागत्वाद् एतौ भवतः. पंचोर्ध्वभागीयानीति. ## यतो ऽर्वां निर्वाणं च न प्राप्नोति. न चाष्टमं भवम् अभिनिर्वर्तयतीति. [तिब्. 215b] सप्तसंयोजनावशेषत्वाद् इत्य् अहेतुर् एष इत्य् आचार्यसंघभद्रः. न ह्य् ऊर्ध्वभागीयानि कामधातौ जन्माभिनिर्वर्तयितुं समर्थान्य् ऊर्ध्वभूमिकत्वाद् इति. एतद् धेतुवादिनः पुनर् आहुः. यद्य् अपि तान्य् ऊर्ध्वभूमिकानि. तत्प्राप्तिसामर्थ्यात् तु तावतां भवानाम् अभिनिर्वृत्तिर् भवति. (##) न हि तानि ऊर्ध्वम् अपि विपाकहेतुत्वेन व्यवस्थाप्यंते. अव्याकृतत्वाद् इति. अंतरेणेत्य् अंतरार्वाग् इत्य् अर्थः. धर्मताप्रतिलंभिकम् इति. अशैक्षमार्गसामर्थ्यप्रतिलंभिकम् इत्य् अर्थः. स हि तस्य स्वभावो यद् भिक्षुलिंगेन योजयतीति. अविनिपातधर्मेति. सूत्रे पठ्यते. स्रोतआपन्नो भवन्न् अविनिपातकधर्मा नियतं संबोधिपरायणः सप्तकृत्वःपरमः सप्तकृत्वो देवांश् च मनुष्यांश् च संधाव्य संसृत्य दुःखस्यांतं करोतीति. कस्माद् एवं भवतीत्य् आह. तद्गामिककर्मानुपचयाद् इति. विनिपातो ऽपायो नरकादिः. तं गच्छतीति तद्गामि. तद्गाम्य् एव तद्गामिकं. किं. कर्म. तस्यानागतस्यानुपचयाद् आर्यावस्थायां. उपचितविपाकदानवैगुण्याच् च संततेः. पृथग्जनावस्थायाम् उपचितस्यानियतवेदनीयस्य तद्गामिकस्य कर्मणो विपाकदानवैगुण्यात् संततेः. अविनिपातधर्मा भवतीत्य् उच्यते. [तिब्. 216a] ईदृशी तस्य स्कंधसंततिः परावृत्ता. यद् असौ तद्गामिकस्य कर्मण उपचितस्य विपाकदानवैगुण्येनावस्थितेति. कस्मात् पुनः सा स्कंधसंततिर् उपचिततद्गामिककर्मविपाकदानवैगुण्येनावस्थितेति. तत उच्यते. बलवत्कुशलमूलाधिवासनाद् इति. यस्माद् असौ स्कंधसंततिर् बबवद्भिः. कुशलमूलैर् अधिवासिता परिभाविता. कथं च पुनर् बलवत्कुशलमूलाधिवासिता. प्रयोगाशयशुद्धितः. प्रयोगशुद्धित आशयशुद्धितश् च. तत्र प्रयोगशुद्धिर् आर्यकांतानि शीलानि. आशयशुद्धिर् बुद्धादिष्व् अवेत्यप्रसाद इति. क्षांतिम् अपि नोत्पादयेद् इति. क्षमणम् अपि नोत्पादयेत्. चित्तम् अपि नोत्पादयेत्. प्राग् एव प्रयोगम् इत्य् अभिप्रायः. अथ वा. अपायनियते तु कर्मणि सत्य् असौ पुद्गलः क्षांतिम् अपि निर्वेधभागीयलक्षणां नोत्पादयति. किम् अंगानास्रवं मार्गम् इति. यथा बलवत्कुशलमूलाधिवासिता उपचिताकुशलविपाकदानविगुणा भवति. तच् छ्लोकेनोपदर्शयति. ## सर्वम्. ## कृत्वा ## अपायं. ## पुनर् (##) ## पापं कृत्वा ## अपायं. तद् अर्थद्वयं यथाक्रमं [तिब्. 216b] दृष्टांतद्वयेन साधयति. ## संहतं ## ## असंस्कृतत्वात्. ## पुनर् लोहं ## सन् ## जातम् उदके ## तरति. तदभिसंस्कारगुणात्. एवम् अबुधो गुणैर् अपात्रीकृतत्वान् मज्जति. न तु बुधो गुणैः पात्रीकृतत्वाद् इति. यस्मात् परेण दुःखं नास्तीति. यस्माद् दुःखात् परेण दुःखं नास्ति भवांतरसंगृहीतं. स दुःखस्यांतो दुःखावसानम् इत्य् अर्थः. अन्यथा हि मरणकाले दुःखस्यांतो भवति. सप्रतिसंधिकं तु तद् दुःखम्. अत आह. अप्रतिसंधिकं दुःखं करोतीत्य् अर्थ इति. कथं निर्वाणं करोतीति. नित्यत्वात् करणं न युज्यत इत्य् अभिप्रायः. तत्प्राप्तिविबंधापनयनाद् इति. निर्वाणप्राप्तिविबंधापनयनात्. तत्प्राप्तेर् विबंधः क्लेशप्राप्तिर् उपधिर् वा तदपनयनान् निर्वाणं करोति. तद्यथाकाशं मण्डपावस्थाने न लक्ष्यते. सति तस्य विबंधे. तदपनयनान् नित्यम् अप्य् आकाशं करोतीत्य् उच्यते. तेनाह. यथाकाशं कुरु मण्डपं पातयेति भवंति वक्तार इति. अन्यो ऽपि वेति पृथग्जनः परिपक्वसंतानः न तु नियत इति. कदाचिद् इहैव परिनिर्वायात् अंतराभवेषु चेत्य् अतो नोच्यते. (VI.36) ## द्वे वा त्रीणि वा जन्मान्य् अस्येति [तिब्. 217a] द्वित्रिजन्मा. केचिद् एवं पठंति. द्वित्रजन्मेति. द्वे वा त्रीणि वा द्वित्राणि. संख्ययाव्ययासन्नादूराधिकसंख्याः (##) संख्येय इति समासः. बहुव्रीहौ संख्येये डज् इति समासांतः. द्वित्रान्यजन्मान्य् अस्येति द्वित्रजन्मेति. श्लोके तु द्वयोर् ग्रहणम् इति. क्लेशप्रहाणजन्मनोः. कस्माद् इत्य् आह. स्रोतआपन्नस्यानुपूर्विकस्य दर्शनप्रहातव्येषु प्रहीणेषु भावनाप्रहातव्यानां क्लेशानाम् एकस्य प्रकारस्य यावच् चतुर्णां पश्चात् प्रहाणे सति. तत्प्रतिपक्षस्यैकद्वित्र्यादिक्लेशप्रकारप्रतिपक्षस्यानास्रवस्येन्द्रिगस्य लाभस् तस्यानुक्तसिद्धत्वात् श्लोकेन तस्याग्रहणं. न हि विना प्रतिपक्षेण क्लेशप्रकारप्रहाणम् अस्ति. लौकिकेनापि हि मार्गेण तस्यार्यस्य क्लेशप्रकारप्रहाणे ऽनास्रवस्य तत्प्रतिपक्षस्येन्द्रियस्य लाभो भवति. जन्म तु कदाचिद् अल्पीयः स्यात्. यदीहैव परिनिर्वायात् अंतराभवे उपपद्य वा. किं कारणं. परेण भव्यत्वात्. स्रोतआपत्तिफलात् परेण सकृदागामित्वस्य यावद् अर्हत्त्वस्य भव्यत्वात्. अतो ऽस्य जन्मनो ग्रहणं. ## इति. नियमार्थम् इदम् इह विचार्यते. य एकद्विविधमुक्तः. स किं भवति. कुलंकुल इत्य् एके. ## ग्रहणं तु उदाहरणार्थः. परिमाणार्थं वा नातः परेणेति. एकद्विविधमुक्तः पंचषट्जन्मेत्य् अपरे. [तिब्. 217b] त्रिचतुर्विधमुक्त इति विशेषपरिग्रहात्. नैतद् व्याख्यानकारैर् विचारितम् इति विचार्यम् एतत्. कस्मान् न पंचप्रकारप्रहाणात्. किं. कुलंकुलो भवतीत्य् अधिकारः. तत्प्रहाण इति विस्तरः. पंचप्रकारप्रहाणे षष्ठयापि प्रकारस्यावश्यं प्रहाणात्. कस्माद् इत्य् आह. न हि तस्यैकः प्रकारः षष्ठः फलं सकृदागामिफलं विघ्नयितुं समर्थ इति. एकवीचिकस्येवेति. विपरीतदृष्टांत एषः. यथैकवीचिकस्यैकः प्रकारो नवमो ऽनागामिफलं विघ्नयितुं समर्थः. नैवम् अस्य स्रोतआपन्नस्य षष्ठः प्रकारः सकृदागामिफलं विघ्नयितुं समर्थ इति. कस्माद् इत्य् आह. धात्वनतिक्रमाद् इति. एकवीचिको हि कामधातुम् अतिक्रामति. अतो ऽस्यैको ऽपि प्रकारो नवमः फलं विघ्नयितुं समर्थो धात्वतिक्रमस्य दुष्करत्वात्. सकृदागामी तु धातुं नातिक्रामतीति. न तस्यैकः क्लेशः प्रकारः षष्ठः फलं विघ्नयितुं समर्थ इति. तत्र वान्यत्र वा देवनिकाय इति. तद्यथा त्रायस्त्रिंशेषु सत्यानि दृष्ट्वा द्वे त्रीणि वा कुलानि संसृत्य. तत्रैव त्रायस्त्रिंशेषु परिनिर्वाति. अन्यत्र वा. (##) चातुर्महाराजकायिकेषु यामेषु वा परिनिर्वाति. एवम् अन्यत्रापि योज्यं. रागद्वेषमोहानां तनुत्वाद् इत्य् उच्यत इति सूत्रे. कथं. त्रयाणां सम्योजनानां [तिब्. 218a] प्रहाणात् रागद्वेषमोहानां च तनुत्वात् सकृदागामीभवतीति. मृदुप्रकारावशेषत्वाद् इति. मृद्वधिमात्रो मृदुमध्यो मृदुमृदुर् इत्य् एतन्मात्रावशेषत्वात्. (VI.37) ## इति. दोषांशो दोषावयवः सप्ताष्टप्रकारलक्षणः. इन्द्रियत इति चात्र तृतीयं कारणं न सूत्रितं तथैव व्याख्येयं. कथम् अस्येति विस्तरः. कथम् अस्यैकवीचिकस्यैकप्रकारो नवमः फलं विघ्नयितुं समर्थो न हि कुलंकुलस्यैकः प्रकारः फलं विघ्नयितुं समर्थ इति. उच्यते. धात्वतिक्रमात्. यस्माद् असौ नवमे प्रकारे प्रहीणे कामधातुसमतिक्रांतो भवति. न पुनस् तत्रोपपद्यते. स च नवमः प्रकारः कर्मणा सह तत्रोपपद्यवेदनीय इत्य् अतस् तद्विपाकनिष्यन्दफलभूम्यतिक्रमात् फलं विघ्नयितुं समर्थो भवति. अवस्थात्रये हि कर्माणि विघ्नायोपतिष्ठंत इत्य् उक्तं प्राक्. ## इति. इह तु क्लेशेषु योजयितव्यं. अत एवाह. यथा कर्माणि. एवं क्लेशा इत्यादि. तस्यवैकजन्मव्यवहितत्वाद् इति. तस्य क्षीणसप्ताष्टप्रकारस्य सकृदागामिनः. एकेन जन्मना वावहितत्वान् निर्वाणस्य. एकेन वा क्लेशप्रकारेण व्यवहितम् अस्यानागामिफलम् इत्य् [तिब्. 218b] एकवीचिकः. न तावत् कुलंकुलो भवत्य् एकवीचिको वेति. लौकिकेन मार्गेण पूर्वं त्रिचतुर्विधमुक्तो ऽपि न तावत् कुलंकुलो भवति. क्षीणसप्ताष्टप्रकारो ऽपि न तावद् एकवीचिको भवति. तत्प्रतिपक्षानास्रवेन्द्रियलाभस्याभावात्. अत एवाह. यावत् फलविशिष्टो मार्गो न संमुखीकृत इति. फलविशिष्टे तु तत्प्रतिपक्षे तदूर्ध्वप्रकारप्रतिपक्षे वा संमुखीकृते तदानास्रवेन्द्रियलाभात्. कुलंकुलो भवत्य् एकवीचिको वेत्य् अर्थाद् उक्तं भवति. पंचानाम् इति विस्तरः. पंचानाम् अवरभागीयानां संयोजनानां प्रहाणात् अनागामीत्य् उच्यते सूत्रे. प्रहाणसंकलनात्. सत्कायदृष्ट्यादीनां प्रहाणैकत्वव्यवस्थापनात् द्वे त्रीणि वा पूर्वं प्रहीणानीति. यदि तावत् कामवीतरागो नियामम् अवक्रामति. द्वे पूर्वं प्रहीणे लौकिकेन मार्गेण. कामच्छन्दो व्यापादश् च. सत्कायदृष्ट्यादीनाम् अपर्यादाय प्रहाणात्. अथानुपूर्विकः. त्रीणि पूर्वं प्रहीणानि. केन. दर्शनमार्गेण सत्कायदृष्टिः शीलव्रतपरामर्शो विचिकित्सा च. तस्मात् साकल्येन पंचानां प्रहाणाद् इत्य् उच्यते. (##) (VI.38, 39) ## इति. सो ऽनागामी. अंतरा उत्पन्ने संस्कारेणासंस्कारेण [तिब्. 219a] परिनिर्वृतिर् अस्येति अंतरोत्पन्नसंस्कारासंस्कारपरिनिर्वृतिः. यत् तूक्तम् एवम् उत्पन्नस्येति. तन् न बुध्यामहे. कथम् उत्पन्नस्यानागामिनः परिनिर्वृतिर् अस्येति बहुव्रीहिः समासो भवति. अन्यपदार्थे हि बहुव्रीहिर् उच्यते. न स्वपदार्थे. तेनैवम् इह पाठं पश्यामः एवम् उत्पन्ने ऽस्येति. लेखकेनैकारो ऽत्र विनाशित इति. तथापाठे ह्य् अयम् अर्थः संभवति. उत्पन्ने जन्मनि परिनिर्वृतिर् अस्येति उत्पन्नपरिनिर्वृतिः. अथैवम् एव पाठः स्यात्. एवं व्याख्यायेत. अनादरे षष्ठी. तयैवं समासः क्रियेत. उत्पन्नस्य जन्मनः परिनिर्वृतिर् अस्यानागामिन इत्य् उत्पन्नपरिनिर्वृतिर् अनागामीति. अथ वा उत्पन्नस्येत्य् उत्पन्नजातिर् उच्यते. उत्पन्नानाम् इति यो ऽर्थः. सो ऽर्थ उत्पन्नस्येति. तेनोत्पन्नानां या परिनिर्व्र्टिः. सा अस्येत्य् उत्पन्नपरिनिर्वृतिः. अथ परिनिर्वृत्यर्थाद् एव केवलाद् अनागाम्यर्थस्यान्यत्वात्. पूर्वपदार्थानन्यत्वे ऽप्य् अनागामिसमानाधिकरणस्योत्पन्नशब्दस्य परिनिर्वृतिशब्देन सह बहुव्रीहिः समास इतीच्छेयुः. सुभणितम् एतत् स्यात्. स एवानागामी पुनः पंचधा भवतीति. अंतरापरिनिर्वायी उपपद्यपरिनिर्वायी साभिसंस्कारपरिनिर्वायी अनभिसंस्कारपरिनिर्वायी ऊर्ध्वंस्रोताश् चेति निगमयति. अभियुक्तवाहिमार्गत्वाद् इति. अभियुक्तो वीर्यवान् आरब्धवीर्य इत्य् अर्थः. वाही मार्गो अस्येति वाहिमार्गः. कथं मार्गो वाही. विनाभिसंस्कारेण संमुखीभावात्. अभियुक्तश् चासौ वाहिमार्गश् चाभियुक्तवाहिमार्गः. तद्भावः. तस्मात्. उत्पन्नमात्रो नचिरात् परिनिर्वाति. सोपधिशेषेण निर्वाणेनेति. निर्वाणद्वैविध्याद् विशिनष्टि सोपधिशेषनिर्वाणेन परिनिर्वाति. सर्वास्रवक्षयं करतीत्य् अर्थः. सो ऽपि निरुपधिशेषनिर्वाणेनेति. न केवलम् अंतरापरिनिर्वायी निरुपधिशेषपरिनिर्वाणेन परिनिर्वात्य् अर्हत्त्वं प्राप्यायुर् अपरिसमाप्य. उपपद्यपरिनिर्वाय्य् [तिब्. 219b] अपि तत्सदृश इत्य् अपरे. न. आयुरुत्सर्गावशित्वात्. नैतद् एवं सो ऽपि निरुपधिशेषपरिनिर्वाणेनेति. कस्मात्. आयुरुत्सर्गावशित्वात्. आयुष उत्सर्गे तस्यावशित्वात्. कस्मात् पुनर् अस्यात्रावशित्वं. यत् प्रांतकोटिकचतुर्थध्यानलाभिन आयुरुत्सर्गवशित्वं. तच् च प्रांतकोटिकं ध्यानं मनुष्येष्व् एव त्रिषु द्वीपेषूत्पाद्यते. स च रूपधातूपपन्न इति. किम् अंतरापरिनिर्वायिणो ऽस्त्य् आयुरुत्सर्गवशित्वं. यत एवम् असौ निरुपधिशेषपरिनिर्वाणेन परिनिर्वाति. तस्यापि वशित्वं नास्ति. अंतराभवावस्थानाय (##) तु तादृशं कर्म नास्ति. यादृशम् उपपद्यपरिनिर्वायिण इति. अतो ऽंतरापरिनिर्वायी शीघ्रं परिनिर्वाति. उपपद्यपरिनिर्वायी तु यावदायुः स्थित्वा परिनिर्वातीत्य् उपपद्यपरिनिर्वाय्य् एव सोपधिशेषनिर्वाणेन परिनिर्वातीत्य् उच्यते. साभिसंस्कारपरिनिर्वायी किलेति. किलेति किलशब्दो वैभाषिकमतद्योतकः. स्वमतं हि सूत्रानुसारेण पश्चाद् वक्ष्यते. अप्रतिप्रस्रब्धप्रयोग इति. पूर्वप्रयोगावेधेनानिराकृतप्रयोग इत्य् अर्थः. साभिसंस्कारं सप्रयत्नं. अभियुक्तावाहिमार्गत्वाद् इति. अभियुक्तत्वात् अवाहिमार्गत्वाच् च तस्य योगिनः. [तिब्. 220a] अत एवासौ साभिसंस्कारपरिनिर्वायी सिध्यति. अनभिसंस्कारेणेति. पूर्वविपर्ययेण. प्रयोगस्य प्रतिप्रस्रब्धत्वात्. अभियोगवाहिमार्गाभावाद् इति. अभियोगस्य वीर्यस्याभावात्. वाहिमार्गस्य चाभावाद् इत्य् अर्थः. तद् एवम् अभियोगादिनानात्वात् परिनिर्वाणविशेष उक्तो भवति. उपपद्यपरिनिर्वायिणो ह्य् उभयम् अस्ति. अभिगोगश् च वाही च मार्ग इति. साभिसंस्कारपरिनिर्वायिणो ऽभ्ज्योगो ऽस्ति. न त्व् अस्य वाही मार्गः. अनभिसंस्कारपरिनिर्वायिणस् तूभयम् अपि नास्ति. नाभियोगो न च वाही मार्ग इति. संस्कृतासंस्कृतालंबनमार्गपरिनिर्वाणाद् इति. संस्कृतं संस्कार इत्य् एको ऽर्थः. एवम् असंस्कृतं असंस्कार इति. संस्कारालंबनेन मार्गेण दुःखसमुदयमार्गालंबनेन मार्गेण यः क्लेशान् प्रजहाति. स साभिसंस्कारपरिनिर्वायी. यो ऽसंस्कारालंबनेन निरोधालंबनेन. सो ऽनभिसंस्कारपरिनिर्वायीति. तत् तु न. अतिप्रसंगाद् [तिब्. 220b] इति. तत् तु नैवं. कस्मात्. अतिप्रसंगात्. अंतरोपपद्यपरिनिर्वायिणोर् अपि संस्कृतासंस्कृतालंबनमार्गपरिनिर्वाणात् प्रत्येकं साभिसंस्कारानभिसंस्कारपरिनिर्वायित्वप्रसंगः. तत्रस्थौ द्वाव् एव पुद्गलौ स्यातां. न पंचेति. अनभिसंस्कारपरिनिर्वायी पूर्वं पठ्यत इति. साभिसंस्कारपरिनिर्वायिणः पूर्वम् अयं पठ्यते. अनभिसंस्कारपरिनिर्वायी साभिसंस्कारपरिनिर्वायीति. तथैव युज्यत इति विस्तरः. अनभिसंस्कारसाभिसंस्कारपरिनिर्वायिणोर् यथाक्रमं. वाह्यवाहिमार्गयोः पुद्गलयोः परिनिर्वाणस्यानभिसंस्कारसाध्यत्वात् पूर्वस्याभिसंस्कारसाध्यत्वाच् चेतरस्य. कथं तथा साध्यत्वम् इत्य् आह. अयत्नयत्नप्राप्तितस् तत्परिनिर्वाणस्य यथाक्रमम् इत्य् एव. अथ वाह्यवाहिमार्गयोर् इति. मार्गयोर् एव ग्रहणं न पुद्गलयोर् अभिसंबंधः. वाहिनो मार्गस्यानभिसंस्कारसाध्यत्वाद् अवाहिनश् चाभिसंस्कारसाध्यत्वात्. अयत्नयत्नप्राप्तितः. अयत्नसंमुखीभावतः पूर्वमार्गस्य. यत्नप्राप्तित इतरस्येति. [तिब्. 221a] तद् एवम् अनभिसंस्कारपरिनिर्वायी पूर्वं युज्यते. आह. यद्य् अनभिसंस्कारपरिनिर्वायिणो वाही (##) मार्गो ऽनभिसंस्कारशाध्यत्वात् उपपद्यपरिनिर्वायिणो ऽपि वाही मार्ग इति. कस् तयोर् विशेष इति. अत उच्यते. उपपद्यपरिनिर्वायिणस् तु मार्गो वाहितरो जिततरः. नानभिसंस्कारपरिनिर्वायिण एवम् अधिमात्रतरो हेतूपचयतः. मृदुतराश् चानुशयाः मार्गाधिमात्रतरत्वेन क्षपितत्वात्. ऊर्ध्वस्रोता इति. ऊर्ध्वस्रोतो गतिर् अस्येति ऊर्ध्वस्रोताः. यत्र ऊर्ध्वम् इति पठ्यते. #<ऊर्ध्वं दमाच् च देहाच् चेति.># ऊर्ध्वंदमिकः ऊर्ध्वंदेहिक इति. तत्प्रत्ययसंनियोगेनोर्ध्वशब्दस्य मांततो ऽपि निपात्यत इति वेदितव्यं. यथा चिरशब्दस्य चिरंतनम् इत्य् ऊर्ध्वम् इति निपातो ऽस्तीत्य् अपरे. अकारांतो ऽपि तूर्ध्वशब्दो ऽस्त्य् एवेति न वार्यते. व्यवकीर्णाव्यवकीर्णध्यानत्वाद् इति. मिश्रितामिश्रितध्यानत्वाद् इत्य् अर्थः. अनास्रवेण सास्रवस्य ध्यानस्य मिश्रितत्वात्. इह ध्यानानि व्यवकीर्य ध्यानत्रयात् परिहीयत इति. ध्यानव्यवकिरणं चतुर्थध्यानव्यवकिरणपूर्वकम्. #<आकीर्यते चतुर्थं प्राग्># इति वचनात्. चतुर्थम् एव हि ध्यानम् आदितो व्यवकिरणे समर्थं. नान्यत्. चतुर्थाच् च ध्यानाद् अपरिहीणस्य प्रथमादिषु ध्यानेषूपपत्तिर् नास्तीत्य् अत उच्यते. ध्यानत्रयात् [तिब्. 221b] परिहीण इति. कथं च परिहीण इत्य् आह. प्रथमं ध्यानम् आस्वाद्येति. मध्यानिमज्जनात् मध्ये ऽनिमज्जनात्. अर्धप्लुतो नामेति विस्तरः. य एकम् अपि स्थानांतरं विलंघ्य शुद्धावासेषूपपद्याकनिष्ठान् प्रविशतीत्य् एवं वाक्याभिसंबंधः. दृष्टिस्थानत्वाद् इति. महाब्रह्मणां प्रथमोपपन्नानां च महाबह्मणि निर्मायकाभिमानतः. एकमायकत्वाच् चेति. किं. महाब्रह्मस्व् आर्यो नोपपद्यते. आर्यस्य हि प्रभाववतस् तत्रोत्पादे सत्य् उभयनायकत्वं स्यात्. निःसपत्नेन च कर्मणा तत्राधिपतिम्. अतः ससपत्नं न भवतीति. सर्वाणि स्थानांतराणीति. ब्रह्मकायिकेभ्यश् च्युत्वा ब्रह्मपुरोहितादीनि सुदर्शनान्तानि चतुर्दशस्थानांतराणि संचर्याकनिष्ठान् प्रविशति. यत्रोपपन्नस् ततस् तत्र चात्यंतम् अनागमनाद् इति. यत्रोपपन्नस् तद्यथा. प्रथमध्याने. ततो ऽत्यंतम् अनागमनात् कामधातौ. तथा यत्रोपपन्नस् तत्र चात्यंतम् अनागमनात्. तत्र च पुनः प्रथमे ध्याने ऽत्यंतम् अनागमनात्. परिपूर्णम् अनागामित्वं पुनस् तत्र द्वितीयजन्माकरणात्. शमथचरितो ह्य् एष इति. य एष भवाग्रपरमः स समाधिप्रियः. आरूप्येषु च समाधिर् अतिप्रशांतः. तस्माद् अयम् आरूप्यान् प्रविशति. पूर्वकस् तु विपश्यनाचरित इति. यो ऽसाव् अकनिष्ठपरम (##) उक्तः. [तिब्. 222a] स प्रज्ञाप्रियः शुद्धावासान् प्रविशति. अंतरापरिनिर्वाणम् इति विस्तरः. नैतत् प्रति शास्त्रकारैर् निश्चितं. न च प्रतिषिद्धम् अतो ऽप्रतिषेधाद् ऊर्ध्वस्रोतसो ऽकनिष्ठपरमस्य भवाग्रपरमस्य चांतरा अकनिष्ठां भवाग्रं च प्रविश्य परिनिर्वाणं युज्यमानं पश्यामः. संभवं तु पश्याम इत्य् अर्थः. ननु चाकनिष्ठपरमो भवाग्रपरम इति चोक्तम् अत आह. अकनिष्ठभवाग्रपरमत्वं तु परेण गत्यभावाद् अकनिष्ठेभ्यो भवाग्राच् चोर्ध्वं गत्यभावात्. तद्यथा स्रोतआपन्नस्य सप्तकृत्वः परमत्वं. न हि तस्य द्वौ त्रीन् वा भवान् अभिनिर्वर्त्य परिनिर्वाणं न संभवतीति. ततः परेण त्व् अष्टमं भवं नाभिनिर्वर्तयतीति. सप्तकृत्वः परम उक्त इति. स पुनश् चतुर्विध इत्य् अंतरापरिनिर्वाय्यभावान् न पंचविधः. एते षड् अनागामिनो भवंतीति. अंतरापरिनिर्वायी उपपद्यपरिनिर्वायी साभिसंस्कारपरिनिर्वायी अनभिसंस्कारपरिनिर्वायी ऊर्ध्वस्रोताः आरूप्यगश् च. षष्ठश् चतुर्धाभेदम् अविगणय्येति. दृष्टधर्मपरिनिर्वायी. दृष्टजन्मपरिनिर्वायीत्य् अर्थः. (VI.40) कथम् एषां त्रयाणाम् इति [तिब्. 222b] विस्तरः. त्रयो ऽनागामिन इति निर्भिद्य नोक्ता इत्य् अनवबुध्यमान इतरः पृच्छति. आचार्यो ऽप्य् अर्थापत्त्योक्ता एत इति पश्यन् विवृणोति. अंतरोपपद्यपरिनिर्वायिणोर् अंतरापरिनिर्वायिणः उपपद्यपरिनिर्वायिणश् चेत्य् अर्थः. ऊर्ध्वस्रोतसश् च तृतीयस्येति. आश्वनाशुचिरपरिनिर्वाणात् दृष्टांतत्रयेणेति. आशुपरिनिर्वायी अनाशुपरिनिर्वायी चिरपरिनिर्वायी च दृष्टांतत्रयेण योजय्यितव्याः. तद्यथा परीत्तः शकलिकाग्निर् अभिनिर्वर्तमान एव निर्वायात्. एवं प्रथमो य आशुपरिनिर्वायी. तद्यथायोगुडानां वायस्फालानां वादीप्ताग्निसंप्रतप्तानां अयोघनेन हन्यमानानां अयःप्रपाटिकोत्पतत्य् एव निर्वायात्. एवं द्वितीयो यो ऽनाशुपरिनिर्वायी. तद्यथायोगुडानाम् इति पूर्ववद् यावद् अयःप्रपाटिकोत्प्लुत्य पृथिव्याम् अपतितैव निर्वायात्. एवं तृतीयो यश् चिरपरिनिर्वायी. एतच् च सूत्रं विस्तरेण पुरस्ताल् लिखितम् इति न पुनर् लिख्यते. उपपद्याभिसंस्कारानभिसंस्कारपरिनिर्वाणाद् इति. उपपद्य परिनिर्वाणाद् अभिसंस्कारेणानभिसंस्कारेण परिनिर्वाणात् [तिब्. 223a] त्रिधाभेदान् नवानागामिनो भवंतीति संबंधः. उपपद्यपरिनिर्वायी य उपपन्नमात्रः परिनिर्वाति. न त्व् अभिसंस्कारेणानभिसंस्कारेण वा परिनिर्वाति. साभिसंस्कारपरिनिर्वायी तु नोपपद्यैव परिनिर्वाति. किं तर्हि. अभिसंस्कारेणाप्रतिप्रस्रब्धस्य पूर्वाभिसंस्कारस्य सामर्थ्यतः परिनिर्वाति. अस्य हि यद्य् अपि वाही मार्गो ऽस्ति अभियोगेन तु परिनिर्वाति. उपपद्यपरिनिर्वायी तु नाभियोगेनेति विशेषः. अनभिसंस्कारपरिनिर्वायी (##) पुनः प्रतिप्रस्रब्धपूर्वाभिसंस्कारो ऽभिसंस्कारम् अनंतरेण परिनिर्वातीत्य् अयम् एव एषां विशेषो ऽवगंतव्यः. यथा तु साभिसंस्कारानभिसंस्कारपरिनिर्वायिणाव् अप्य् उपपद्यपरिनिर्वाय्याख्यां लभेते. तथा दर्शयन्न् आह. सर्वे ह्य् एत उपपद्यपरिनिर्वाणाद् उपपद्यपरिनिर्वायिण इति. प्लुतादिभेदाद् इति. प्लुतार्धप्लुतसर्वच्युतभेदाद् इत्य् अर्थः. सर्वेषां वा त्रयाणाम् इति. अंतरोपपद्यपरिनिर्वाय्यूर्ध्वस्रोतसाम् आश्वनाशुचिरपरिनिर्वाणात् [तिब्. 223b] त्रिधाभेदः. कश्चिद् अंतरापरिनिर्वायी आशुपरिनिर्वायी भवति. कश्चिद् अनाशुचिरपरिनिर्वायी. एवम् उपपद्यपरिनिर्वायी. ऊर्ध्वस्रोताश् चेति. अस्माच् च त्रिधाभेदान् नवानागामिनो भवंतीति स एव संबंधो वाच्यः. तद्विशेषः पुनर् इति विस्तरः. तेषां पुनस् त्रयाणाम् अंतरोपपद्यपरिनिर्वायिणोः ऊर्ध्वस्रोतसश् च. नवानां चैषाम् एव प्रत्येकं त्रिधाभेदाद् यथा वर्णिताद् विशेषः. कर्मक्लेशेन्द्रियविशेषात्. कर्मणः क्लेशस्येन्द्रियस्य च विशेषाद् भवति. कथम् इत्य् आह. त्रयाणाम् इति विस्तरः. अभिनिर्वृत्तिर् अंतराभावः अभिनिर्वृत्तिवेदनीयस्य कर्मण उपचितत्वाद् अंतरापरिनिर्वायी. उपपद्यवेदनीयस्य कर्मण उपचितत्वाद् उपपद्यपरिनिर्वायी. अपरपर्यायवेदनीयस्य कर्मण उपचितत्वाद् ऊर्ध्वंस्रोता इत्य् एवं तावत् तेषां त्रयाणां कर्मविशेषाद् विशेषः. मृदुमध्याधिमात्रक्लेशसमुदाचारत्वाद् यथाक्रमम् एषाम् एव क्लेशविशेषाद् विशेषः. अधिमात्रमध्यमृद्विन्द्रियत्वाच् च यथाक्रमम् एषाम् एवेन्द्रियविशेषाद् विशेष इति. तेषाम् अपि प्रत्येकम् अत एव यथायोगं विशेष इति. तेषाम् अपि प्रत्येकं भिन्नानां नवानाम् इत्य् अर्थः. अत एव कर्मादिविशेषात् [तिब्. 224a] यथायोगं न यथाक्रमं. विशेषो ऽवगंतव्यः. कथम् इत्य् आह. प्रथमयोस् त्रिकयोर् इति विस्तरः. यच् चांतरापरिनिर्वायिणां त्रिकं. यच् चोपपद्यपरिनिर्वायिणां. तयोस् त्रिकयोः क्लेशेन्द्रियविशेषात्. मृदुमध्याधिमात्रक्लेशसमुदाचारत्वात् अधिमात्रमध्यमृद्विन्द्रियत्वाच् च. यथाक्रमं विशेषः. न तु कर्मविशेषात्. यस्मात् प्रथमस्य त्रिकस्याभिनिर्वृत्तिवेदनीयं कर्म तुल्यं. द्वितीयस्य चोपपद्यवेदनीयं कर्म तुल्यम् इति. पश्चिमस्य त्रिकस्यापरपर्यायवेदनीयकर्मविशेषाच् च विशेषः. प्लुतादीनां ह्य् अपरपर्यायवेदनीयं कर्म भिन्नम् इति. अतो ऽपरपर्यायवेदनीयकर्मविशेषात्. क्लेशेन्द्रियविशेषाच् च. चकारानुकृष्टत्वात् विशेषो मृदुमध्याधिमात्रक्लेशसमुदाचारत्वात्. अधिमात्रमध्यमृद्विन्द्रियत्वाच् च. यथाक्रमम् इत्य् अर्थः. त एते नवप्रकारक्लेशेन्द्रिगत्वाद् इति. त एते नवानागामिनो नवप्रकारक्लेशत्वात्. नवप्रकारेन्द्रियत्वाच् च. नवानागामिनो भवंति. कर्मणो ऽग्रहणम् अव्यपित्वात्. न हि प्रथमयोस् (##) त्रिकयोः कर्मविशेषाद् [तिब्. 224b] विशेषो ऽस्तीति. कथं पुनर् एते नवप्रकारक्लेशा भवंति. इह क्लेशस् त्रिप्रकारो मृदुमध्याधिमात्र इति. मृदुर् अंतरापरिनिर्वायिणां. मध्य उपपद्यपरिनिर्वायिणां. अधिमात्र ऊर्ध्वस्रोतसां. तत्र प्रथमो ऽन्तरापरिनिर्वायी मृदुमृदुक्लेशः. द्वितीयो मृदुमध्यक्लेशः तृतीयो मृद्वधिमात्रक्लेशः. उपपद्यपरिनिर्वायिणां प्रथम उपपद्यपरिनिर्वायी मध्यमृदुक्लेशः. द्वितीयः साभिसंस्कारपरिनिर्वायी मध्यमध्यक्लेशः. तृतीयो ऽनभिसंस्कारपरिनिर्वायी मध्याधिमात्रक्लेशः. ऊर्ध्वस्रोतसाम् अपि प्लुतो ऽधिमात्रमृदुक्लेशः अर्धप्लुतो ऽधिमात्रमध्यक्लेशः. सर्वस्थानच्युतो ऽधिमात्राधिमात्रक्लेश इति. कथं नवप्रकारेन्द्रिया भवंति. तथैवेन्द्रियम् अपि त्रिप्रकारम् अधिमात्रं मृदु चेति. अधिमात्रम् अंतारापरिनिर्वायिणां. मध्यम् उपपद्यपरिनिर्वायिणां. मृदूर्ध्वस्रोतसां. तत्र प्रथमो ऽंतरापरिनिर्वायी अधिमात्राधिमात्रेन्द्रियः. द्वितीयो ऽधिमात्रमध्येन्द्रियः. तृतीयो ऽधिमात्रमृद्विन्द्रियः. उपपद्यपरिनिर्वायिणां [तिब्. 225a] प्रथमं उपपद्यपरिनिर्वायी मध्याधिमात्रेन्द्रियः. साभिसंस्कारपरिनिर्वायी मद्यमध्येन्द्रियः. अनभिसंस्कारपरिनिर्वायि मध्यमृद्विन्द्रियः. ऊर्ध्वस्रोतसाम् अपि प्लुतो मृद्वधिमात्रेन्द्रियः. अर्धप्लुतो मृदुमध्येन्द्रियः. सर्वस्थानच्युतो मृदुमृद्विन्द्रिय इति. (VI.41) कथं तर्हि सूत्रे सप्त सत्पुरुषगतयो देशिता इति. सप्त वो ऽहं भिक्षवः सत्पुरुषगतीर् देशयिष्यामि. अनुपादाय च परिनिर्वाणम्. इत्य् एतत् सर्वं सूत्रं गतिसूत्रत इत्य् अत्र प्रदेशे लिखितम् इति न पुनर् लिख्यते. अत्र च सूत्रे सप्त सत्पुरुषगतयो देशिताः. त्रयो ऽंतरापरिनिर्वायिणाः. त्रय उपपद्यपरिनिर्वायिण इति षट् गतयः. ऊर्ध्वंस्रोतो गतिश् च सप्तमीति. ऊर्ध्वस्रवणधर्मेति. कृदंतम् एतच् छब्दरूपम् इति. विधार्थम् एतच् छब्दरूपम् इति दर्शयति. ऊर्ध्वम् इति च क्रियाविशेषणम् इति. तस्याभेदनिर्देशाद् इति. तस्योर्ध्वंस्रोतसः प्लुतादिभेदानिर्देशाद् इत्य् अर्थः. विनेयाशयापेक्षो हि सूत्रनिर्देशः. नान्याः शैक्षा गतय इति. न स्रोतआपन्नसकृदागामिगतय इत्य् अर्थः. गतिर् उत्पत्तिः संपराय इत्य् एते सूत्रे पर्याया उच्यंते. तेषाम् इत्य् अनागामिनां. सति च कर्मणि वृत्तिः प्राणातिपाताद्यकरणात्. असति चावृत्तिर् अब्रह्मचर्याद्यकरणात्. [तिब्. 225b] अकुशलेन हि चित्तेनाब्रह्मचर्यादिकरणम् इति. तेषां तु वीतरागाणां सत्य् एव कर्मणि वृत्तिर् नासति प्रहीणकुशलत्वात्. न पुनः प्रत्यागतिर् इति. यासु गतिषूपपन्नाः. तत्रतत्र चैषाम् अत्यंतम् अनागमनम् इत्य् अर्थः. न त्व् एतद् यथोक्तम् अन्यत्रास्तीत्य्. यद् एतत् सत्य् एव वृत्तिर् असति चावृत्तिर् एवापुनःप्रत्यागमनं च. तद् एतत् (##) स्रोतआपन्ने सकृदागामिनि च नास्तीति. अन्येषाम् अपीति. स्रोतआपन्नसकृदागमिनाम् अपीत्य् अर्थः. पार्यायिकम् इति. पर्याये भवं पार्यायिकं. केनचित् प्रकारेण भवतीत्य् अर्थः. कथम् इत्य् आह. पंचविधस्य पापस्यात्यंतमकरणसंवरप्रतिलंभाद् इति. पंचविधस्य पापस्य प्राणातिपातादत्तादानकाममिथ्याचारमृषावादमद्यपानलक्षणस्याकरणेनाक्रियया संवरः संवरणम्. तस्य प्रतिलंभात्. न ह्य् आर्या जन्मांतरे ऽप्य् एतत् पंचविधं पापम् अध्याचरंति. अकरणसंवरवचनं. समादानसंवरस्यानावश्यकत्वात्. प्रायेणेति. दर्शनग्रहातव्यानाम् अकुशलानां सर्वेषाम् अत्यंतप्रहाणात्. भावनाप्रहातव्यानां च कामावचराणां केशांचित् संभवतः. येषाम् इति विस्तरः. येषां तु निःपर्यायेण न प्रकारांतरेण स्रोतआपन्नसकृदागामिवत् सत्पुरुषत्वं. [तिब्. 226a] किं तर्हि. सर्वस्य पापस्यात्यंतमकरणसंवरप्रतिलंभात्. सर्वेषां चाकुशलानां दर्शनप्रहातव्यानां क्लेशानां प्रहाणात्. भावनाप्रहातव्यानां च कामावचराणां सर्वेषां नवप्रकाराणाम् अपि प्रहाणात्. तेषां सत्पुरुषाणाम् अनागामिनाम् इह सूत्रे ऽधिकारः. सप्त सत्पुरुषगतय इत्य् अतो ऽन्येषां पार्यायिकं सत्पुरुषत्वं न प्रतिषिध्यते. (VI.42) किं पुनः परिवृत्तजन्मनो ऽप्य् अनागामिन एश भेदो ऽस्ति. अंतरापरिनिर्वायीत्य् एवमादिकः. परिवृत्तजन्मानागामीयः प्रथमे जन्मनि स्रोतआपत्तिफलं सकृदागामिफलं वा प्राप्य द्वितीये जन्मन्य् अनागामी भवति. काम इति विशेषणं. यस्मात् रूपधातौ परिवृत्तजन्मा कदाचिद् आरूप्यान् प्रविशतीति. तत्रैव जन्मनि परिनिर्वाणाद् इति. कामधातौ दुःखबहुलत्वेनास्य तीव्रसंवेगत्वात्. यत् तर्हीति विस्तरः. शक्रेणोक्तम् इतश् च्युतो ऽहं मनुष्येषूपपन्नो यद्य् अर्हत्त्वं प्राप्य न परिनिर्वामि. ये ते देवा अकनिष्ठा इति विश्रुताः. अंते मे हीयमानस्य तत्रोपपत्तिर् भविष्यतीति. स हि देवेष्व् एव स्रोतआपन्नो मनुष्यांश् चागत्य परिनिर्वास्यामीति वचनात् परिवृत्तजन्मा भवेत्. अंते निकायसभागावसाने मम हीयमानस्यार्हत्त्वाद् [तिब्. 226b] अप्राप्तिपरिहाण्या परिहीयमाणस्य. तत्राकनिष्ठेषूपपत्तिर् भविष्यतीति प्रार्थनावचनाद् धात्वंतरगमनम् अस्तीति दर्शितं भवतीति गम्यते. तत् कथं कामधातौ परिवृत्तजन्मांतर आर्यो धात्वांतरं न गच्छतीत्य् उच्यत इति. सूत्रार्थो दृश्यते. ब्रूयास् त्वं. धर्मलक्षणानभिज्ञत्वाच् छक्रेणैवम् उक्तं. तस्माद् अदोष इति. भगवता तर्ह्य् एवं शृण्वता कस्माद् असौ न निवारितो मा त्वम् एव वोच इत्य् अत उच्यते. भगवताप्य् अनिवारणं. संहर्षणीयत्वाद् इति. कामदुःखपरित्यागाभिलाषेण संहर्षणीयम् इत्य् अभिप्रायः. (##) च्युतिनिमित्तोपपत्तिदुःखोद्विग्नस्य संहर्षणीयत्वाद् इत्य् आचार्यसंघभद्रः. इन्द्रियाणां परिपक्वतरत्वाद् इति. प्रज्ञादीनाम् इन्द्रियाणां निष्यन्दफलपुष्टिविशेषाद् इत्य् अर्थः. आश्रयविशेषलाभाच् च. यस्माच् चाश्रयविशेषम् अनुपहतं मार्गसंमुखीभावानुकूलं प्रतिलभते. दृष्यंते हि तीक्ष्णेन्द्रिया अपि संत आश्रयवैगुण्यात् गुणेभ्यः परिहीयमाणा इत्य् अतो जन्माण्तरपरिवासेनेन्द्रियाणां परिपक्वतरत्वाद् इन्द्रियसंचारो नास्ति. आश्रयविशेषलाभाच् च परिहाणिर् नास्त्य् अनेनैव जन्मांतरपरिवासेन धात्वंतरगमनं न भवतीति. मार्गस्याजितत्वाद् असंमुखीभावत इति. [तिब्. 227a] यस्मान् मार्गस्याजितत्वाद् असंमुखीभावः. तस्मात् कारणाद् अवीतरागः शैक्षः स्रोतआपन्नः सकृदागामी च नांतरापरिनिर्वायी भवति. अनुशयानां च नातिमन्दत्वात्. यस्माच् चानुशयास् तस्य नातिमन्दाः. अतो नांतरापरिनिर्वायी भवतीत्य् अयम् आचार्यस्य परिहारः. वैभाषिकाणां कः परिहार इत्य् आह. दुस्समतिक्रमत्वात् कामधातोर् इति वैभाषिका इति. कथम् इत्य् उच्यते. बहु ह्य् अनेन कर्तव्यं भवति. अकुशलाव्याकृतक्लेशप्रहाणम् अकुशलानां कामावचराणां अव्याकृतानां च रूपारूप्यावचराणां क्लेशानां प्रहाणम् अनेन कर्तव्यं. वीतरागेण पुनः शैक्षेणाव्याकृतानाम् एव प्रहाणम् इति. द्वित्रिश्रामण्यफलप्राप्तिर् इति. द्वे वा त्रीणि वा श्रामण्यानि फलानि प्राप्तव्यानि. सकृदागामिना द्वे श्रामण्यफले प्राप्तव्ये. अनागामिफलम् अर्हत्त्वफलं च. स्रोतआपन्नेन त्रीणि सकृदागामिफलं अनागामिफलम् अर्हत्त्वफलं च. वीतरागेण पुनर् एकम् एवार्हत्त्वफलं प्राप्तव्यम् इति. त्रिधातुसमतिक्रमश् चावीतरागेण कर्तव्यः. वीतरागेण तु रूपावीतरागेणांतरापरिनिर्वायिना भवता द्विधातुसमतिक्रमः [तिब्. 227b] कर्तव्य इति. (VI.43) आकीर्यत इति. व्यवकीर्यते व्यतिभिद्यते. अनास्रवाभ्यां सास्रवं चतुर्थं ध्यानं मिश्रीक्रियत इत्य् अर्थः. सुखप्रतिपदाम् अग्रत्वाद् इति. सुखाः प्रतिपदश् चत्वारि मौलानि ध्यानानि. ## वचनात्. तासां चतुर्थं ध्यानम् अग्रम् अष्टापक्षालमुक्तत्वात्. यदा किलेति. किलशब्दो वैभाषिकमतद्योतकः. स्वमतं तु पश्चाद् दर्शयिष्यति. अशक्यं तु क्षणव्यवकिरणम् इति विस्तरेण द्वौ हि क्षणाव् आनंतर्यमार्गसदृशाव् इति. अनास्रवसास्रवौ. तृतीयो विमुक्तिमार्गसदृश इत्य् अनास्रवः. मृद्विन्द्रियाः क्लेशभीरुतया च व्यवकिरंति. चशब्दाच् छुद्धावासोपपत्त्यर्थं दृष्टधर्मसुखविहारार्थं च व्यवकिरंति. तीक्ष्णेन्द्रियास् तु शुद्धावासोपत्त्यर्थं (##) दृष्टधर्मसुखविहारार्थम् एव च व्यवकिरंति. न क्लेशभीरुतया. तेषां परिहाण्यसंभवात्. कथं पुनः क्लेशभीरुतया अपरिहाण्यर्थं व्यवकिरंतीत्य् आह. आस्वादनासंप्रयुक्तसमाधिदूरीकरणात् अपरिहाण्यर्थम् इति. फलान् न परिहीयेयम् इति. (VI.44ab) पंचप्रकारेति विस्तरः. मृद्वी मध्याधिमात्राधिमात्रतरा अधिमात्रतमेति. [तिब्. 228a] प्रथमायां त्रीणि चित्तानीति. तस्य पुद्गलस्य तावती शक्तिर् इत्य् एवम् उपरिष्ठाद् अपि वक्तव्यं. द्वितीयायां षड् इति. अनास्रवं सास्रवम् अनास्रवम् इति त्रीणि. पुनर् अनास्रवं सास्रवम् अनास्रवम् इत्य् अपराणि त्रीणीति षड् भवंति. एवम् एव च तृतीयायां नव चतुर्थ्यां द्वादश पंचम्यां पंचदशेति योज्यं. तासां यथासंख्यम् इति. तासां व्यवकीर्णभावनानां यथाक्रमं पंच शुद्धावासाः फलं. मृद्व्या भावनाया अवृहाः फलम् एवं यावद् अधिमात्रतमाया भावनाया अकनिष्ठाः फलम् इति. श्रद्धादीन्द्रियाधिक्याद् इति भदंतश्रीलातमतम्. श्रद्धाधिकाया भावनाया अवृहाः फलं. एवं यावत् प्रज्ञाधिकाया भावनाया अकनिष्ठाः फलम् इति. (VI.44cd) यो हि कश्चिद् अनागामीति. श्रद्धाधिमुक्तो वा दृष्टिप्राप्तो वा. कायेन साक्षात्करणम् इति. चित्ताभावात् कायेनैव साक्षात्करोति. कथं कायेनैवेत्य् आह. कायाश्रयोत्पत्तेः. एवं तु भवितव्यम् इति स्वमतम् आचार्यस्य. प्राप्ति ज्ञानसाक्षात्क्रियाभ्याम् इति. समाधिकाले तदनुकूलाश्रयप्राप्तिसाक्षात्करणात्. व्युत्थानकाले च तत्प्रतिसंवेदनाज्ञानसाक्षात्करणात्. प्रत्यक्षीकारो [तिब्. 228b] हि साक्षात्क्रियेति. सविज्ञानकायशांतिप्रतिलंभावस्थायां साक्षात्क्रिया युज्यत इत्य् अभिप्रायः. सविज्ञानककायशांतिप्रतिलंभेन वा अविज्ञानककायशांत्यवस्थायां तत्प्राप्तिर् गम्यत इति. अष्टादश शैक्षा इत्य् अत्र सूत्र इति. अनाथपिण्डदो गृहपतिर् भगवंतम् अपृच्छत्. कति भदंत दक्षिणीया इति. भगवान् आह. अष्टादश गृहपते शैक्षा नवाशैक्षा दक्षिणीया इति. अष्टादश शैक्षाः कतमे. स्रोतआपत्तिफलसाक्षात्क्रियायै प्रतिपन्नकः. स्रोतआपन्नः. सकृदागामिफलसाक्षात्क्रियायै प्रतिपन्नकः. सकृदागामी. अनागामिफलसाक्षात्क्रियायै प्रतिपन्नकः. अनागामी. अर्हत्त्वफलसाक्षात्क्रिवायै प्रतिपन्नकः. श्रद्धानुसारी. धर्मानुसारी. श्रद्धाधिमुक्तः. दृष्टिप्राप्तः. कुलंकुलः. एकवीचिकः. अंतरापरिनिर्वायी. उपपद्यपरिनिर्वायी. साभिसंस्कारपरिनिर्वायी. अनभिसंस्कारपरिनिर्वायी. ऊर्ध्वस्रोताः. इतीमे गृहपते ऽष्टादस शैक्षाः. नवाशैक्षाः कतमे. परिहाणधर्मा. चेतनाधर्मा. अनुरक्षणाधर्मा. स्थिताकंप्यः. प्रतिवेधनाभव्यः. अकोप्यधर्मा. [तिब्. 229a] चेतोविमुक्तः. प्राज्ञाविमुक्तः. (##) उभयतोभागविमुक्तः. इतीमे गृहपते नवाशैक्षा इति. तिस्रः शिक्षास् तत्फलं चेति. अधिशीलम् अधिचित्तम् अधिप्रज्ञम् इति तिस्रः शिक्षा आर्यमार्गलक्षणाः. तासां फलं विसंयोगः. तद्विशेषेण हि शैक्षाणां व्यवस्थानम् इति. शिक्षाविशेषेण तत्फलविशेषेण चेत्य् अर्थः. कथं पुनस् तद्विशेषः. अन्यादृस्यो ऽन्यादृश्यो ऽष्टादशानां शैक्षाणां शिक्षाः विसंयोगफलं चेति. निरोधसमापत्तिश् च न शैक्षा अप्रहाणमार्गस्वाभाव्यात्. न शिक्षा फलम् अविसंयोगफलस्वाभाव्यात्. अतो न तद्योगान् निरोधसमापत्तियोगात् शैक्षविशेष उक्तः. यथैते ऽष्टादश शैक्षाः. न पुनर् असौ न शैक्षः. तत्र यद् इदम् उच्यते. अष्टादश शैक्षा इत्य् अत्र सूत्रे किं कारणं कायसाक्षी नोक्तः शैक्ष इत्य् एवं नोक्तः. ## इत्य् एवमादि. सूक्ष्मं तु भिद्यमाना इति विस्तरः. अत्राचार्यो गणनोपायप्रदर्शनार्थं [तिब्. 229b] प्रथमम् अंतरापरिनिर्वायिण इन्द्रियभूमिगोत्रादिभेदं व्युत्पादयति. किं कारणम्. तद्भेदे हि गणिते यथांतरापरिनिर्वायिण इन्द्रियादिभेदाद् भेदः. एवं यावद् ऊर्ध्वस्रोतस इति सुखम् अतिदेशं करिष्यामीति. भूमिभेदाश् चत्वार इति. ते एवांतरापरिनिर्वायिणः. भूमयश् चत्वारि ध्यानानि. रूपोपगानाम् अनागामिनां विवक्षितत्वात्. तत्र प्रथमे ध्याने ऽंतरापरिनिर्वायी यावच् चतुर्थ इति चत्वारः. परिहाणधर्मादिगोत्रभेदात् षड् इति. त एव परिहाणधर्मा चेतनाधर्मा अनुरक्षणाधर्मा स्थिताकंप्यः प्रतिवेधनाभव्यः अकोप्यधर्मा चेति. स्थानांतरभेदात् षोडशेति. ब्रह्मकायिकादीन्य् अकनिष्ठांतानि. महाब्रह्मणो वैभाषिकनीत्यास्थानांतरः. बहिर्देशकनयेनापि स्थानांतरत्वे तत्रार्यो नोत्पद्यत इत्य् अगणनं. तद् एवं स्थानांतरभेदात् षोडशांतरापरिनिर्वायिणः. भूमिवैराग्यभेदात् षट्त्रिंशद् इति. भूमिभेदात् तद्वैराग्यभेदाच् च षट्त्रिंशद् अंतरापरिनिर्वायिणः. कथम् इति प्रतिपादयति. रूपधातन् [तिब्. 230a] सकलबन्धन इति विस्तरः. रूपधातौ प्रथमे ध्याने सकलबन्धन एकप्रकारवीतरागो यावद् अष्टप्रकारवीतराग इति नव. द्वितीये ऽपि नव सकलबन्धनो यावद् अष्टप्रकारवीतराग इति. तथा तृतीये नव. तथा चतुर्थे नवेति. चत्वारो नवकाः षट्त्रिंशद् भवंति. यावच् चतुर्थध्यानाष्टप्रकारवीतराग इति. यावच्छब्देनायम् अर्थविस्तरो लभ्यते. चतुर्थध्याननवमप्रकारवीतरागो नोच्यते. यस्माद् असाव् आरूप्ये सकलबन्धनो भवति. न चेहारूप्यगो ऽधिक्रियते. रूपोपगानाम् इह विवक्षितत्वात्. अंतराभवसंबन्धाद् (##) इति. तथा च सति स्थानांतरगोत्रवैराग्येन्द्रियभेदाद् इति विस्तरः. स्थानांतराणां गोत्राणां वैराग्याणाम् इन्द्रियाणां च भेदात्. द्वानवतीनि द्वानवत्यधिकानि पंचविंशतिशतानि भवंति तेषाम् अंतरापरिनिर्वायिणां. कथं कृत्वा तथ भवंतीत्य् आह. एकस्मिं स्थाने. तद्यथा ब्रह्मपुरोहिते षट् गोत्राणि परिहाणधर्मादिभेदात्. गोत्रगोत्र इति वीप्सा नव पुद्गलाः. सकलबन्धनो यावद् अष्टप्रकारवीतरागः स्वस्मात् स्थानात्. तद्यथा ब्रह्मपुरोहितात्. [तिब्. 230b] षण्णवकानि गोत्रषट् पुद्गलनवकग्रहणाच् चतुःपंचाशत्. षोडश चतुःपंचाशत्कानि. षोडशस्थानांतरग्रहणात्. चतुःषष्ट्यादि. चतुःषष्ट्यधिकानि अष्टौ शतानि. इन्द्रियभेदात् तु त्रिगुणू मृदुमध्याधिमात्रभेदात्. इत्य् एवं कृत्वा. किं द्वानवतीनि पंचविंशतिशतानि भवंति. येन न्यायेन सकलबन्धनो यावद् अष्टप्रकारवीतराग इति नव पुद्गला व्यवस्थापिताः. तं न्यायं दर्शयन्न् आहयो ह्य् अधरे ध्यान इति विस्तरः. यो ह्य् अधरे ध्याने प्रथमे यावत् तृतीये नवप्रकारवीतरागः. स उत्तरे ध्याने द्वितीये यावच् चतुर्थे सकलबन्धन इत्य् उक्तः. कस्माद् इत्य् आह. समगणनार्थम् इति. चतुर्षु ध्यानेषु नवनव यथा स्युर् इति. अन्यथा हि विषमा गणना स्यात्. प्रथमे ध्याने दश स्युः सकलबन्धनो यावन् नवप्रकारवीतराग इति. द्वितीये नव एकप्रकारवीतरागो यावन् नवप्रकारवीतराग इति. एवं तृतीये नव चतुर्थे त्व् अष्टौ स्युः. एकप्रकारवीतरागो यावद् अष्टप्रकारवीतराग इति. नवप्रकारवीतरागस्यारूप्यसकलबन्धनत्वाद् इत्य् उक्तं एवं यावद् ऊर्ध्वस्रोतस इति. एवम् उपपद्यसाभिसंस्कारानभिसंस्कारोर्ध्वस्रोतसाम् अपि. स्थानांतरगोत्रवैराग्येन्द्रियभेदात् [तिब्. 231a] प्रत्येकं द्वानवतीनि पंचविंशतिशतानि भवंतीत्य् अभिसमस्य पुनः पंचाभेदांश् चत्वारिंशदूनानि त्रयोदशसहस्राण्य् अनागामिनां भवंति. आरूप्यगैस् तु सहोपपद्यादिचतुर्भेदभिन्नैर् अतितरां बहवो भवंति. अनया तु वर्तन्या गम्यत एवेति न लिख्यते. (VI.45, 46) #<आभवाग्राष्टभागक्षिद्># इति. आभवाग्राद् आष्टौ प्रकारान् क्षिणोतीत्य् आभवाग्राष्टभागक्षिद् आभवाग्राष्टप्रकारक्षयकृद् इत्य् अर्थः. अयम् अनागामी प्रथमध्यानैकप्रकारवैराग्यात् प्रभृतीति. यस्मात् कामवैराग्याद् अनागामी व्यवस्थाप्यते. तस्मात्ततः परेणार्हत्त्वफलप्रतिपन्नको भवति. यथा वज्रः सर्वं भिनत्ति. एवम् अयं समाधिः सर्वम् अनुशयं भिनत्तीति सामर्थ्यात् वज्र उपमा अस्येति वज्रोपमः. भिन्नत्वाद् असौ न सर्वां भिनत्तीति. त्रैधातुकान् (##) दर्शनप्रहातव्यान् भावनाप्रहतव्यांश् च कामावचरान् यावद् भावाग्रिकान् अष्टौ प्रकारान्. यदि सर्वान् न भिनत्ति कस्मात् सर्वानुशयभेदीत्य् उच्यत इत्य् आह. सर्वांस् तु भेत्तुं समर्थ इति. संभवम् अधिकृत्योक्तम् इत्य् अभिप्रायः. अनागम्यसंगृहीता इति विस्तरः. नव भूमीः अनागम्यं ध्यानांतरं [तिब्. 231b] चत्वारि ध्यानानि त्रींश् चारूप्यान् भवाग्रवर्ज्यान् निश्रित्यार्हत्त्वप्राप्तिर् इत्य् अत एवं प्रतन्यते. दुःखसमुदयान्वयज्ञानाकारैः संप्रयुक्ता अष्टाव् इति. भावाग्रिकदुःखालंबनान्वयज्ञानाकारैश् चतुर्भिः संप्रयुक्ताश् चत्वारो भावाग्रिकसमुदयालंबनान्वयज्ञानाकरैः चतुर्भिर् अपरैः संप्रयुक्ताश् चत्वार इत्य् अष्टौ. एवम् एव निरोधमार्गधर्मज्ञानाकारैः संप्रयुक्ता अष्टाव् इति वक्तव्यं. ## इति सिद्धांतात् तयोर् एवेहोपन्यासो न दुःखसमुदयधर्मज्ञानयोर् ग्रहणं. एवं यावद् इति. यावच्छब्देन यथा प्रथमध्याननिरोधालंबनाकारैः संप्रयुक्ताश् चत्वारः. एवं द्वितीयतृतीयचतुर्थध्यानाकाशविज्ञानाकिंचन्यायतनभवाग्रनिरोधालंबनाः प्रत्येकं चत्वारश् चत्वारो वक्तव्याः. मार्गान्वयज्ञानाकारैः संप्रयुक्ताश् चत्वार इत्य् अत्र प्रतिभूमिमार्गालंबनान्वयज्ञानाकारैः संप्रयुक्ताश् चत्वारः चत्वार इति नोच्यते. कस्माद् इत्य् आह. कृत्स्नस्यान्वयज्ञानपक्षस्यालंबनाद् इति. अविशिष्टो ह्य् अन्वयज्ञानपक्षो मार्गः प्रतिपक्षभावेनान्योन्यहेतुकश् च मार्ग इति समस्तम् एवालंब्यते. [तिब्. 232a] न निरोधवद् इत्य् अतश् चत्वार एव मार्गान्वयज्ञानाकारैः संप्रयुक्ता इति. त इमे ज्ञानाकारालंबनभेदभिन्ना इति. ज्ञानाकारभेदेनालंबनभेदेन च भिन्नाः. अथ वा ज्ञानानाम् आकाराणाम् आलंबनानां च त्रिभेदेन भिन्नाः. ज्ञानाकारभेदभिन्नास् तावत्. दुःखसमुदयान्वयज्ञानाकारैर् इत्येवमादिवचनात्. आलंबनभेदभिन्ना अपि. भावाग्रिकदुःखसमुदयालंबनैर् इत्येवमादिवचनात्. द्वापंचाशद् इति. आदितो द्व्यष्टाव् इति षोडश. प्रथमध्याननिरोधालंबनाश् चत्वारो यावन् मार्गान्वयज्ञानाकारैः संप्रयुक्ताश् चत्वार इति नवचतुष्काणि षट्त्रिंशत्. षोडश च षट्त्रिंशच् च द्वापंचाशद् भवंति. यथानागम्यसंगृहीत इति विस्तरः. मौलं ध्यानम् अनागम्यप्रविश्योत्पद्यत इत्य् अनागम्यं. येन प्रकारेणानंतरोक्तेनानागम्यसंगृहीता द्वापंचाशद् वज्रोपमा भवंति. तेनैव प्रकारेण ध्यानांतरसंगृहीता द्वापंचाशद् भवंति. कथं कृत्वा. ध्यानांतरसंगृहीता भावाग्रिकदुःखसमुदयान्वयज्ञानाकारैः (##) संप्रयुक्ता अष्टौ. निरोधमार्गधर्मज्ञानाकारैः [तिब्. 232b] संप्रयुक्ता अष्टौ. निरोधान्वयज्ञानाकारैः संप्रयुक्ताः प्रथमध्याननिरोधालंबनाश् चत्वारः. एवं यावद् भवाग्रनिरोधालंबनाश् चत्वारः. मार्गान्वयज्ञानाकारैः संप्रयुक्ताश् चत्वारः. कृत्स्नस्यान्वयज्ञानपक्षस्यालंबनात्. त इमे ज्ञानाकारालंबनभेदभिन्ना द्वापंचाशद् भवंति. यथा ध्यानांतरसंगृहीता एवं प्रथमध्यानसंगृहीता द्वापंचाशात्. यावच् चतुर्थध्यानसंगृहीता द्वापंचाशद् इति. यथासंख्यम् इति विस्तरः. आकाशानंत्यायतनसंगृहीता अष्टाविंशतिः. विज्ञानानंत्यायतनसंगृहीताश् चतुर्विंशतिः. आकिंचन्यायतनसंगृहीता विंशतिः. भवाग्र आर्यमार्गो नास्तीति तत्संगृहीता न संतीति न चिंत्यंते. तेषु धर्मज्ञानस्याभावाद् इति. तेष्व् आकाशानंत्यायतनादिषु धर्मज्ञानस्याभावात्. धर्मज्ञानस्य षड्भूमिकत्वात्. तस्मान् निरोधमार्गधर्मज्ञानाकारैः संप्रयुक्ता अष्टौ न भवंति. अधोभूमिनिरोधालंबनस्य चान्वयज्ञानस्याभावात्. निरोधान्वयज्ञानाकारैः संप्रयुक्ताश् चतुर्ध्याननिरोधालंबनाः षोडश पुनर् न भवंतीत्य् अष्टाविंशतिर् भवंति. द्वापंचाशतो ऽष्टौ षोडश चैवापनीयेति कृत्वा. कथम्. आकाशानंत्यायतनसंगृहीता भावाग्रिकदुःखसमुदयान्वयज्ञानाकारैः संप्रयुक्ता अष्टौ. निरोधान्वयज्ञानाकारैः [तिब्. 233a] संप्रयुक्ता आकाशानंत्यायतनादिनिरोधालंबनाः षोडश. मार्गान्वयज्ञानाकारैः संप्रयुक्ताश् चत्वार इति. त इमे ज्ञानाकारालंबनभेदभिन्ना अष्टाविंशतिर् भवंति. एवं विज्ञानानंत्यायतननिरोधालंबनाश् चतुरो ऽपनीय चतुर्विंशतिर् योज्याः. आकिंचन्यायतनसंगृहीता विज्ञानानंत्यायतननिरोधालंबनान् अप्य् अपरान् अपनीय विंशतिर् इति. किं पुनः कारणं स्वभूम्यूर्ध्वभूमिकनिरोधम् एवालंबंत आरूप्या नाधोभूमिकं ध्यानवत्. न ह्य् अधोभूमिकं दुःखम् अनालंब्य तन्निरोधः शक्यम् आलंबितुं. दुःखं च सर्वं सास्रवम् एव. एष च नियमः. ## इत्य् एतत् कारणं. ध्यानानां तु समस्तालोचनत्वान् न प्रतिषेधः. वक्ष्यति हि ## इति. अथ कस्मान् निरोधम् एवालंबंते न पुनर् दुःखं समुदयं वा. भवाग्राद् अधोभूमेर् वीतरागत्वात्. तस्य हि भावाग्रिक एव नवमः प्रकारो वज्रोपमवध्यो ऽवशिष्ट इति. अधोभूमिप्रतिपक्षालंबनं तु भवतीति अन्वयज्ञानम् अधिकृतं. तच् च वज्रोपमसमाधिसंप्रयुक्तं वेदितव्यं. तस्य प्रतिपक्षस्य अन्योन्यहेतुत्वाद् इति (##) [तिब्. 233b] ## इति वचनात्. सर्वं हि मार्गान्वयज्ञानं नवभूमिकान्वयज्ञानपक्षालंबनम् इति. येषां त्व् इति विस्तरः. येषाम् आभिधार्मिकानां मार्गान्वयज्ञानम् अपि न केवलनिरोधान्वयज्ञानम् एकैकभूमिप्रतिपक्षालंबनम् इष्टं. तेषाम् अष्टाविंशतिम् अधिकान् प्रक्षिप्य अनागम्यसंगृहीता अशीतिर् वज्रोपमा भवंति. कथं कृत्वा. पूर्वकाः कृत्स्नस्यान्वयज्ञानपक्ष्यस्यालंबना मार्गान्वयज्ञानाकारैः संप्रयुक्ताश् चत्वारः. इदानीम् एकीयमतेनैकैकभूमिप्रतिपक्षालंबना अपि व्यवस्थाप्यंते. अनागम्यसंगृहीताः प्रथमध्यानप्रतिपक्षालंबना मार्गान्वयज्ञानाकारैः संप्रयुक्ताश् चत्वारः. एवं यावद् आकिंचन्यायतनप्रतिपक्षालंबना मार्गान्वयज्ञानाकारैः संप्रयुक्ताश् चत्वार इत्य् एवम् अष्टाविंशतिर् अधिका भवंति. एवम् अष्टाविंशतिम् अधिकान् प्रक्षिप्य द्वापंचाशद् अशीतिर् भवंति. किं पुनः कारणं भवाग्रप्रतिपक्षालंबना मार्गान्वयज्ञानाकारैः संप्रयुक्ताश् चत्वारो न गण्यंते. आह. न भवाग्रसंगृहीतो ऽनास्रवो मार्गो भवाग्रप्रतिपक्षो ऽस्ति. प्रथमध्यानभूमिकस् त्व् अस्ति. यावद् आकिंचन्यायतनभूमिक इति. तस्मात् तद्भूमिप्रतिपक्षालंबना एवोक्ताः. न भवाग्रप्रतिपक्षालंबना इति. अपरे पुनर् व्याचक्षते. येषां तु मार्गान्वयज्ञानम् अप्य् एकैकभूमिप्रतिपक्षालंबनम् [तिब्. 234a] इष्टं. यथा निरोधान्वयज्ञानम् इष्टम् इत्य् अभिप्रायः. तेषां भावाग्रिकदुःखसमुदयान्वयज्ञानाकारैः संप्रयुक्ता अष्टौ. निरोधमार्गधर्मज्ञानाकारैः संप्रयुक्ता अष्टौ. निरोधान्वयज्ञानाकारैः संप्रयुक्ताः प्रथंअध्याननिरोधालंबनाश् चत्वारः. एवं यावद् भवाग्रनिरोधालंबनाश् चत्वार इति द्वात्रिंशद् भवंति. एवं मार्गान्वयज्ञानाकारैर् अपि संप्रयुक्तास् तथैव द्वात्रिंशद् इति कृत्वा. अष्टाविंशतिम् अधिकान् प्रक्षिप्यानाम्यसंगृहीता अशीतिर् वज्रोपमा भवंतीति. तेषां हि ये हि कृत्स्नस्यान्वयज्ञानपक्षस्यालंबनान् मार्गान्वयज्ञानाकारैः संप्रयुक्ताश् चत्वारस् ते न संति. भवाग्रप्रतिपक्षालंबनास् तु तत्स्थाने भवंतीत्य् अतो अशीतिर् वज्रोपमा भवंतीति. एवं यावच् चतुर्थध्यानसंगृहीताः कथम्. अष्टाविंशतिम् अधिकान् प्रक्षिप्य ध्यानांतरसंगृहीता अशीतिर् वज्रोपमा भवंति. यथा ध्यानांतरसंगृहीताः. एवं प्रथमद्वितीयतृतीयचतुर्थध्यानसंगृहीता प्रतिध्यानम् अशीतिर् वज्रोपमा भवंति. आकाशानंत्यायतनादिष्व् इति. भवाग्रवर्ज्येषु त्रिष्व् आरूप्येषु यथाक्रमं चत्वारिंशत् द्वात्रिंशच् चतुर्विंशतिश् च भवंति. कथं कृत्वा. [तिब्. 234b] आकाशानंत्यायतने तावद् अष्टाविंशत्यां वज्रोपमेष्व् आकाशानंत्यायतनप्रतिपक्षालंबनान् (##) मार्गान्वयज्ञानाकारैः संप्रयुक्तांश् चतुरः प्रक्षिप्य यावद् आकिंचन्यायतनप्रतिपक्षालंबनांश् चतुर इति. द्वादश प्रक्षिप्य चत्वारिंशद् भवंति. एवं चतुर्विंशत्यां विज्ञानायतनप्रतिपक्षालंबनांश् चतुरः प्रक्षिप्याकिंचन्यायतनप्रतिपक्षालंबनांश् चतुरः प्रक्षिप्य द्वात्रिंशद् भवंति. एवं विंशत्याम् आकिंचन्यायतनप्रतिपक्षालंबनांश् चतुरः प्रक्षिप्य चतुर्विंशतिर् भवंति. आह. नन्व् अपदिष्टम् अधोभूमिप्रतिपक्षालंबनं तु भवति. तस्यान्योन्यहेतुत्वाद् इति. अथ कस्मात् स्वभूम्यूर्ध्वभूमिप्रतिपक्षालम्बना एवोक्ता आकाशानंत्यायतनादिसंगृहीताः. नाधोभूमिप्रतिपक्षालंबना इति. अत्रोच्यते. अविशेष्य नवभूमिकम् अन्वयज्ञानपक्षं मार्गम् अधोभूमिप्रतिपक्षालंबनं भवतीत्य् उक्तं. न पुनर् आकाशानन्त्यायतनादिसंगृहीतस्याधोभूमिप्रतिपक्षालंबनं. किं तर्हि. स्वभूम्यूर्ध्वभूमिकप्रतिपक्षालंबनं एव. तत्राविशेषरूपेणाधरालंबनम् अन्वयज्ञानं भवति. न विशेषस्वरूपेण. स्वभूम्यूर्ध्वभूम्यालंबनं तु विशेषरूपेणापि भवतीति. एष तु पूर्वको वैभाषिकाणां स्थापनापक्षः. सामान्यरूपेणैव सर्वम् अन्वयज्ञानपक्षम् आलंबते ऽन्वयज्ञानम् इति. [तिब्. 235a] तथा ह्य् आचार्यसंघभद्रेणोक्तं. सर्वं हि मार्गान्वयज्ञानं नवभूमिकान्वयज्ञानपक्षालंबनम् इति. अपरे त्व् एवं व्याचक्षते. भावाग्रिकदुःखसमुदयान्वयज्ञानाकारैः संप्रयुक्ता अष्टाउ. निरोधान्वयज्ञानाकारैः संप्रयुक्ता आकाशानंत्यायतननिरोधालंबनाश् चत्वारः. एवं यावद् भावाग्रिकनिरोधालंबनाश् चत्वार इति षोडश. मार्गान्वयज्ञनाकारैर् अपि संप्रयुक्ता आकाशानंत्यायतनप्रतिपक्षालंबनाश् चत्वारः. एवं यावद् भवाग्रप्रतिपक्षालंबनाश् चत्वार इति षोडश. त एते द्विषोडश पूर्वोक्ताश् चाष्टाव् इति. चत्वारिंशद् आकाशानंत्यायतनसंगृहीता वज्रोपमा भवंति. विज्ञानानंत्यायतहसंगृहीता द्वात्रिंशत्. आकाशानंत्यायतननिरोधप्रतिपक्षालंबनान् अष्टावपनीयेति. आकिंचन्यातनसंगृहीताश् चतुर्विंशतिः. विज्ञानानंत्यायतननिरोधप्रतिपक्षालंबनान् अप्य् अपरान् अष्टाव् अपनीयेति. भवाग्रस्यापि हि ते ऽधोभूमिकं प्रतिपक्षमार्गम् आचक्षत इति. पुनर् गोत्रेन्द्रियभेदाद् भूयांसो भवंतीति. कथं. ये तावद् अष्टौ सर्वप्रथमा उक्ताः. तेषां. यो भावाग्रिकदुःखालंबनो ऽनित्याकारसंप्रयुक्तो [तिब्. 235b] वज्रोपमः. तस्य षड्गोत्रभेदात् षोढाभेदः. एवं दुःखाद्याकारसंप्रयुक्तानां त्रयाणां प्रत्येकं षोढाभेदः. तेषाम् (##) अपि प्रत्येकं मृदुमध्याधिमात्रेन्द्रियभेदाद् भेदः. यथा चैषां प्रत्येकं गोत्रेन्द्रियभेदाः. एवं भावाग्रिकसमुदयालंबनानां चतुर्णां प्रत्येकं षड्गोत्रभेदात् षोढाभेदः. इन्द्रियभेदाच् च त्रिधाभेदः. यथा चैषाम् अष्टानां गोत्रेन्द्रियभेदात् प्रत्येकं षोढा त्रिधा च भेदः. एवं सर्वेषाम् अनागाम्यसंगृहीतानां ज्ञानाकारालंबनभेदभिन्नानां यावद् आकिंचन्यायतनसंगृहीतानां गोत्रेन्द्रियभेदाद् भेदः. अनया वर्तन्या योज्यः. एवं वा योज्यः. प्रथमे पक्षे द्वापंचाशद् अनागाम्यसंगृहीताः. यावद् विंशतिर् आकिंचन्यायतनसंगृहीता इत्य् अभिसमस्य चतुरशीतिर् उत्तराणि त्रीणि शतानि वज्रोपमानां भवंति. तानि षड्गुणीकृत्य त्रिगुणीकृत्य च षट्सहस्राणि नवशतानि द्वादशोत्तराणि भवंति. द्वितीयपक्षे यत्रादितो ऽशीतिः. यावद् आकिंचन्यायतने चतुर्विंशतिर् इति. एकपिण्डतः षट्सप्तत्युत्तराणि पंचशतानि भवंति. गोत्रेन्द्रियभेदात् षट्गुणीकृत्य त्रिगुणीकृत्य च. दशसहस्राणि अष्टषष्ट्युत्तराणि च त्रीणि शतानि वज्रोपमानां [तिब्. 236a] भवंतीति. अत एव तत् क्षयज्ञानम् इति. कुत इत्य् आह. सर्वास्रवक्षयप्राप्तिसहजत्वात् प्रथमत इति. यस्मात् सर्वास्रवक्षयप्राप्त्या सह जातं तत्प्रथमतो ज्ञानं. तस्मात् क्षयज्ञानम् इत्य् उच्यते. मध्यपदलोपात्. नैरुक्तिविधानतो वा. सर्वग्रहणं स्रोतआपन्नादिज्ञानविशेषणार्थं. प्रथमतोग्रहणम् अनुत्पादज्ञानादिविशेषणार्थं. संकेतापेक्षया हिशब्दप्रवृत्तिः. अत एव स इति. स्वर्थपरिसमाप्तेः. स परार्थकरणार्हत्त्वाद् अर्हन्. परार्थकरणयोग्यत्वाद् इत्य् अर्थः. सर्वसरागपूजार्हत्त्वाच् चेति. सरागाः पृथग्जनशैक्षाः तेषां सर्वेषां पूजाम् अर्हतीत्य् अर्हन्. सिद्धं भवतीति. किं सिद्धं भवतीत्य् आह. अन्ये सप्त पूर्वोक्ताः पुद्गलाः शैक्षा इति. त्रयः फलस्थाश् चत्वारश् च प्रतिपन्नका उक्ताः. असाव् एवाशैक्ष इत्य् अवधारणाद् एतदन्ये आर्याः शैक्षा इति सिद्धं. केन ते शैक्षा इति. केन कारणेन ते सप्त पुद्गलाः शैक्षा इत्य् उच्यंत इत्य् आह. आस्रवक्षयाय नित्यं शिक्षणशीलत्वाद् इति. शिक्षा शीलम् एषाम् इति शैक्षाः. शीलं. छत्त्रादिभ्यो ण इति लक्षणात्. क्व शिक्षणशीलाः. शिक्षात्रये. [तिब्. 236b] किं शिक्षात्रयम्. अधिशीलम् अधिचित्तम् अधिप्रज्ञं च. किंस्वभावास् ता इत्य् आह. ताः पुनः शीलसमाधिप्रज्ञास्वभावा इति. शीले शीक्षा अधिशीलम् एवं यावत् प्रज्ञायां शिक्षेत्य् अधिप्रज्ञम् इति. अव्ययं विभक्ताव् इत्य् अव्ययीभावसमासः. शिक्षाक्रियाणां त्व् अव्यतिरेकाच् छीलादिस्वभावाः शिक्षा इति व्याचष्टे. पृथग्जनो ऽपि शैक्षः प्राप्नोतीति. पृथग्जनो ऽपि विनयोक्तासु शिक्षासु शिक्षत इति. न. यथाभूतंसत्याप्रज्ञानात्. नैतद् एवं. कस्मात्. यथाभूतं सत्यानां दुःखादीनां अप्रज्ञानाद् अनवबोधात्. तद् धि भिक्षवो (##) दृष्टं यद् आर्यया प्रज्ञयेति वचनात्. तथा हि सूत्रे अधिशीलम् अधिचित्तं वा शिक्षां विस्तरेणोक्त्वाह. अधिप्रज्ञं शिक्षा कतमा. इदं दुःखम् आर्यसत्यम् इति यथाभूतं प्रजानाति. अयं दुःखसमुदयः. अयं दुःखनिरोधः. इयं दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यम् इति. यथाभूतसत्यप्रज्ञानात्. यत्र च शिक्षिताः शीलादिषु. तत्र पुनर् अपरशिक्षणात्. प्रातिमोक्षसंवरपरित्यागतः उष्मगतादिपरिहाणितश् चार्यः पुनर् यद्य् अपि किंचित् परित्यजति. न तु सर्वं. [तिब्. 237a] न ह्य् आर्यस्य कदाचिद् अपि शिक्षात्रयं नास्तीति. प्रकृतिस्थ आर्य इति. असमाहितावस्था सत्त्वानां प्रकृतिः. तत्रस्थ आर्यः पिण्डपातचारादिगतः. न शिक्षणशील इति. न शैक्षः स्याद् इत्य् अभिप्रायः. आशयत इति छन्दतः. स्थिताध्वगवत्. अध्वग उच्यते यो ऽध्वानं गच्छति. संस्थितो ऽप्य् अध्वग इत्य् उच्यते. गमनाशस्यापरित्यागात्. तद्वत्. प्राप्त्यनुषंगतश् च. शीलसमाधिप्रज्ञानां च प्राप्तयः प्रकृतिस्थस्याप्य् अनुषज्यंते. तस्मात् प्रकृतिस्थो ऽपि नाशिक्षणशील एवेति. शैक्षाशैक्षनिर्देशप्रशंगेनेदम् उच्यते. अथ शैक्षा धर्माः कतमा इत्यादि. शैक्षस्यानास्रवा धर्माः संस्कृतस्वभावाः. एवम् अशैक्षस्याशैक्षा धर्माः. निर्वाणं कस्मान् न शैक्षं. यच् छइक्षेण प्राप्तम् इत्य् अभिप्रायः. अशैक्षपृथग्जनयोर् अपि तद्योगाद् इति. पृथग्जनो ऽपि लौकिकमार्गप्राप्तेन निर्वाणेन युज्यते. प्रथमः प्रतिपन्नक इति. दर्शनमार्गस्थः. शेषाणाम् इति विस्तरः. शेषाणां प्रतिपन्नकानां सकृदागाम्यनागाम्यर्हत्त्वफलप्रतिपन्नकानां त्रिफलस्थाव्यतिरेकात्. [तिब्. 237b] स्रोतआपत्तिसकृदागाम्यनागामिफलस्थेभ्यो ऽव्यतिरेकात्. सकृदागामिप्रतिपन्नकादयः स्रोतआपन्नादिभ्यो नान्य इत्य् अर्थः. अनुपूर्वाधिगमं प्रत्य् एवम् उच्यत इति. अनुपूर्वेण चतुःफलप्राप्तिं प्रत्य् उच्यते. द्रव्यत पंचेति. भूगःकामवीतरागौ तु स्यातां. भूयोवीतरागः क्षीणषट्प्रकारः. कामवीतरागः क्षीणनवप्रकारः. दर्शनमार्गे दर्शनमार्गावस्थायां यथाक्रमं सकृदागाम्यनागामिफलप्रतिपन्नकौ स्यातां. न च स्रोतआपन्नसकृदागामिनौ. किं तर्हि. तद्व्यतिरिक्तौ. तथा च सति द्रव्यतः सप्त भवंति. स्रोतआपत्तिसकृदागाम्यनागामिफलप्रतिपन्नकास् त्रयश् चत्वारश् च फलस्था इत्य् अर्हत्त्वफलप्रतिपन्नक एको ऽनागामिफलस्थान् न व्यतिरिक्त इत्य् अवगंतव्यं. (VI.47ab) द्विविधो हि भावनामार्ग उक्त इति.#< द्विविधो भावनामार्गो दर्शनाख्यस् त्व् अनास्रव># इति वचनात्. तत्क्लेशानुशयितत्वाद् इति यस्मात् तद्भूमिकः क्लेशस् तत्र लौकिके (##) मार्गे आलंबनतो ऽनुशयितः. यो हि क्लेश इति विस्तरेण साधर्म्यवैधर्म्यदृष्टांतं दर्शयति. यो यद्भूमिको मार्गः. न स तद्भूमिकक्लेशप्रतिपक्षः. [तिब्. 238a] तत्क्लेशानुशयितत्वात्. असमाहिततद्भूमिकधर्मांतरवत्. वैधर्म्येण तूपरिसामंतकमार्गवद् अनास्रववत् प्रतिपक्षमार्गवद् वा. लौकिकेनापि वैराग्यम् इति. उपरिभूमिसामंतकेन. लोकोत्तरेणापीति. तत्प्रतिपक्षेण स्वाधरभूमिकेनानास्रवेण मार्गेण. (VI.47cd) ## इति. तद्यथा स्रोतआपन्नः शमथचरितः. लौकिकेन मार्गेण वैराग्यं गच्छतः प्रतिप्रकारं विशंयोगप्राप्तयः सास्रवो ऽनास्रवश् चोत्पद्यंते. ध्यानं निश्रित्येति. यस्माच् छइक्षः षड् भूमीर् निश्रित्येन्द्रियाणि संचरति. नारूप्यम् इति. ## इति वचनात् तेनाह. यो ध्यानं निश्रित्येन्द्रियाणि संचरति. स कृत्स्नपूर्वमार्गत्यागाद् आरूप्यमार्गाणां मृद्विन्द्रियसंगृहीतानां पूर्वलब्धानां त्यागात्. केवफलमार्गलाभाच् च केवलस्यानागामिफलस्य तीक्ष्णेन्द्रियस्वभावस्य लाभात्. ## इति वचनात्. ऊर्ध्वभूमिकक्लेशविसंयोगेन आरूप्यावचरक्लेशविसंयोगेनासमन्वागतः स्यात्. अयं चापरो दोषः. त्यक्ते च तस्मिन्न् ऊर्ध्वभूमिक्लेशविसंयोगे [तिब्. 238b] तैः क्लेशैर् ऊर्ध्वभूमिकैः समन्वागतः स्याद् इति. ## इत्य् अर्धेन विमुक्तो ऽर्धविमुक्तः. भवाग्राद् अर्धविमुक्तो भवाग्रार्धविमुक्तः. ऊर्ध्वं जात ऊर्ध्वजातः. भवाग्रार्धविमुक्तश् चोर्ध्वजातश् च भवाग्रार्धविमुक्तोर्ध्वजातौ. तयोर् इवेति. भवाग्रार्धविमुक्तोर्ध्वजातवत्. समन्वयस् तैश् तस्येति वाक्यशेषः. तुशब्दः पूर्वदोषव्यावर्तनार्थः. तम् अर्थं विवृण्वन्न् आह. असत्याम् इति विस्तरः. असत्याम् अपि तस्य पुद्गलस्य लौकिक्यां विसंयोगप्राप्तौ. न तैः क्लेशैः समन्वागमः स्यात् तद्यथा भवाग्रार्धप्रकारविमुक्तस्येति विस्तरः. तस्य हि लौकिकी भवाग्रार्धप्रकारविसंयोगप्राप्तिर् नास्ति. तत्प्रतिपक्षलौकिकमार्गाभावात्. लोकोत्तरा च तद्विसंयोगप्राप्तिर् ध्यानं निश्रित्येन्द्रियसंचारेण त्यक्ता स्यात्. न च पुनस् तैर् भावाग्रिकक्लेशप्रकारैः समन्वागमो भवतीत्य् अभ्युपगम्यते भवद्भिः. तद्वद् अस्य स्यात्. यथा च पृथग्जनस्य प्रथमध्यानभूमेर् ऊर्ध्वं जातस्य द्वितीयध्यानाद्युपपन्नस्य. कामावचरक्लेशविसंयोगप्राप्तित्यागात्. प्रथमध्यानभूमिकाया विसंयोगप्राप्तेर् (##) ## इति नियमात् त्यागो भवति. तस्मान् न पुनस् तैः कामावचरैः [तिब्. 239a] क्लेशैः समन्वागमो भवतीत्य् अभ्युपगम्यते. तद्वद् अस्यापि पुद्गलस्य स्यात्. पृथग्जनस्येतिग्रहणं. यस्माद् आर्यस्य लौकिकेन मार्गेण कामधातोर् ऊर्ध्वं वा वैरग्यं गच्छतः क्लेशविसंयोगप्राप्तिर् लौकिकी लोकोत्तरा च भवति. तत्र या लौकिकी कामावचरक्लेशविसंयोगप्राप्तिः. तस्याः प्रथमध्यानभूमेर् ऊर्ध्वजातस्य भूमिसंचारेण त्यागो भवति न लोकोत्तरायाः. #<आर्ये तु फलाप्त्युत्तप्तिहानिभिर्># इति त्यागनियमात्. तस्यां च सत्यां लोकोत्तरायां प्रथमध्यानाद् ऊर्ध्वं जातस्याप्य् आर्यस्य न पुनस् तैः समन्वागमः संभवति. न त्व् एवं पृथग्जनस्येति पृथग्जनग्रहणं. तस्माद् अज्ञापकम् एतत्. त्यक्ते क्लेशासमन्वयाद् इति यद् उक्तं. (VI.48) ## इति. स्वोर्ध्वाधोभूमितः. तस्य सास्रवानास्रवत्वात्. (VI.49) उपेक्षेन्द्रियसामान्याद् इति. चतुर्थध्यानादिसमापत्तितत्सामंतकयोर् उपेक्षेन्द्रियं तुल्यम् इति. कश्चिन् न शक्नोतीति मृद्विन्द्रियः. इन्द्रियसंचारस्य दुष्करत्वाद् इति. उपेक्षेन्द्रियानंतरं सुखेन्द्रियस्य सौमनस्येन्द्रियस्य वा दुष्करत्वात्. मौलसामंतकयोर् उपेक्षेन्द्रियसामान्ये सति किम् अर्थं मौलाद् एवांत्यं विमुक्तिमार्गं संमुखीकरोति. न सामंतकात्. वीतरागभूमिबाहुमान्यात्. [तिब्. 239b] नाधराया वीतरागत्वाद् इति. तत्सामंतकेन वाधोवैराग्यस्य कृतत्वात्. सत्याकारप्रवृत्ता इति. अनित्याद्याकारप्रवृत्ताः. (VI.50) संभवत इति. यद्य् अधरां भूमिम् औदारिकतः पश्यंत्य् ऊर्ध्वं तद्विपर्ययेण शांतत इत्य् एके. अपरे व्याचक्षते. शांताद्याकाराणां कदाचिद् एकेनाप्य् आकारेणाकारयंति. नावश्यं समस्तैर् इति. औदारिकत इति. औदारिकम् इत्य् औदारिकतः. अशांतत्वाद् औदारिकतः. कथम् अशांताधरा भूमिः. महाभिसंस्कारतरत्वात्. इदं महाभिसंस्कारं यत्नसाध्यं मार्गेण सहाधरं स्थानं. इदम् अपि महाभिसंस्कारं सह मार्गेणोर्ध्वं स्थानम्. इदम् अनयोर् अतिशयेनेति महाभिसंस्कारतरं. तद्भावः. तस्मात्. खिलं दुर्भेदं. कुत्सितं खिलं दुःखिलम् इति दुःखिलतः. कथम् अप्रणीताधरा भूमिर् इत्य् आह. बहुदौष्ठुल्यतरत्वेन प्रतिकूलभावाद् इति. दौष्ठुल्यं कायचित्तयोर् अकर्मण्यता क्लेशानुकूलतेत्य् अर्थः. बहुदौष्ठुल्यम् (##) अस्येति. बहुदौष्ठुल्यम्. इदम् अपि बहुदौष्ठुल्यं समार्गम् अधरं स्थानं. इदम् अपि बहुदौष्ठुल्यं समार्गम् ऊर्ध्वं स्थानम्. इदम् अनयोर् अतिशयेनेति बहुदौष्ठुल्यतरं. तद्भावात्. [तिब्. 240a] स्थूलभित्तिकत इति. स्थूलभित्तिकभावेन. तयैवतद्भूम्यनिःसरणात्. तयैव भूम्या तस्या एव भूमेर् अनिःसरणात्. भित्त्यनिःशरणवत्. यथा तयैव भित्त्या तस्या एव भित्तेर् अनिःसरणं. तदवष्टब्धाकाशदेशात्. तेषां विपर्ययेणेति. अल्पाभिसंस्कारत्वात् अल्पदौष्ठुल्यतरत्वेनाप्रतिकूलभावात् तया भूम्या तद्भूमिनिःसरणाद् यथाक्रमं शांतप्रणीतनिःसरणाकाराः. (VI.51) गतम् आनुषंगिकं. इदं वक्तव्यम् इति. क्षयज्ञानांतराभावि वक्तव्यम्. अनुषंगेण तु लौकिकानांतर्यविमुक्तिमार्गलक्षणनिर्देश इति. ## इति. अपुनःकर्तव्यताज्ञानं. तद् अस्य तदानीम् उत्पद्यते. परिहाणिसंभवाद् इति. क्लेशोत्पादावकाशो ऽस्तीति नास्यानुत्पादज्ञानम् उत्पद्यते. किं कारणं. परिहाणिसंभवात्. यस्माद् अस्य परिहाणिः संभवति. यस्य पुनर् अनुत्पादज्ञानं. न तस्य परिहाणिर् इति. (VI.52) तेन हि श्रमणो भवतीति. श्रामण्ययोगाच् छ्रमणो भवति. यथा शौक्ल्ययोगाच् छुक्लः पट इति. शमयति क्लेशान् इति श्रमणः. तन्निष्यन्दपुरुषकारफलत्वाद् इति. तस्य श्रामण्यस्यानंतर्यमार्गलक्षणस्य यथायोगं विमुक्तिमार्गा असंस्कृतानि च [तिब्. 240b] निष्यन्दफलत्वात् पुरुषकारफलत्वाच् च. विमुक्तिमार्गास् तस्य निष्यन्दफलं पुरुषकारफलं च. असंस्कृतानि पुरुषकारफलम् एव. ## यद्बलात् प्राप्यते च यत् तच् च पुरुषकारफलम् इति कृत्वा. (VI.53) एवं तर्हीति विस्तरः. यथा पृथग्जनस्य पाणिनेः प्रवचने उपसंख्यानं क्रियते. एवं सर्वज्ञस्यापि बुद्धस्योपसंख्यानं कर्तव्यम् उपजायत इति वाक्यार्थः. पूर्वमार्गत्याग इति विस्तरः. पूर्वमार्गत्यागः प्रतिपन्नकमार्गत्यागात्. अपूर्वमार्गप्राप्तिश् च फलमार्गलाभाद् इति. सर्वस्यैकप्राप्तिलाभाद् इति. सर्वस्य दर्शनहेयप्रहाणस्यैका भावनामार्गसंगृहीता प्राप्तिः स्रोतआपत्तिफलप्राप्तिकाले लभ्यते. तथा सकृदागामिफलप्राप्तिकाले दर्शनहेयप्रहाणस्य षड्विधभावनामार्गहेयप्रहाणस्य च सर्वस्यैका सकृदागामिफलसंगृहीता प्राप्तिर् लभ्यते. एवम् अनागाम्यर्हत्त्वफलयोर् अपि योज्यं. चतुर्विधानां धर्मान्वयज्ञानानां इति. सत्यभेदाच् चतुर्विधानां धर्मज्ञानानाम् अन्वयज्ञानानां च तथैव चतुर्विधानाम् (##) इति. युगपदष्टज्ञानलाभः. (VI.54) लौकिकमार्गप्राप्तं फलद्वपम् इति. सकृदागामिफलम् [तिब्. 241a] अनागामिफलं च. तद् धि लौकिकेनापि मार्गेण प्राप्तं संभवति. तत् कथं श्रामण्यस्यानास्रवमार्गलक्षणस्य फलं युज्यते. दर्शनमार्गफलम् अपि प्रहाणम् इति. अपिशब्दाद् भावनामार्गफलम् अपि प्रहाणं गृह्यते. तस्य द्विप्रकारस्यापि प्रहाणस्य सकृदागामिफलसंगृहीतानागामिफलसंगृहीता वा एका प्राप्तिर् लभ्यते. तस्माद् दर्शनमार्गफलप्रहाणयोगाद् असंस्कृतं सकृदागंइफलम् अनागामिफलं वा श्रामण्यफलं भवति. यत् त्रयाणां संयोजनानां प्रहाणम् इति. त्रिसंयोजनप्रहाणं दर्शनमार्गेण. पंचावरभागीयैकदेशानां सत्कायदृष्टिशीलव्\rataparàmar÷avicikitsànàü दर्शनमार्गेणैव प्रहाणं. तस्य प्रहाणस्य सकृदागाम्यनागामिफलत्वे. किं. कृतः प्रक्षेपः. तेन ज्ञायते. प्रहाणमिश्रीकरणाद् एवम् उक्तं भगवतेति. तद्बलेन परिहीणाद् इति. ## इति तत्रनास्रवया विसंयोगप्राप्त्या तत् प्रहाणं यल् लौकिकमार्गसंप्राप्तं संधार्यते. प्राप्तियोगेनावश्यम् उपतिष्ठत इत्य् अर्थः. म्रियते न फलभ्रष्ट इति. तदभावे हि लौकिकस्येव परिहीणस्य मरणं स्यात्. तद्बलेनेत्य् अनास्रवविसंयोगप्राप्तिबलेनेत्य् [तिब्. 241b] अर्थः. सैव च वर्तमानलौकिकमार्गोपजनितानास्रवा प्रातिर् अनागतश् चाष्टांग आर्यमार्गो लौकिकबलेन प्राप्यमाणः संस्कृतं श्रामण्यफलं व्यवस्थाप्यमानं न विरुध्यते. सूत्रे त्व् असंस्कृतं श्रामण्यफलम् उद्ग्राह्यते. प्राधान्यात्. संस्कृतम् अप्य् अत्रैष्टव्यम् इति. (VI.55, 56) क्लेशानां वाहनाद् ब्राह्मण्यम् इति. वाहिता अनेनानेकविधाः पापका अकुशला धर्मा इति ब्राह्मणः. तद्भावो ब्राह्मण्यम् अनास्रवो मार्गः. कथं ब्रह्मचक्रम् इत्य् आह. ब्रह्मचक्रं तु ब्रह्मवर्तनाद् इति. यस्माद् ब्रह्मणा प्रवर्तितं. तस्मात् ब्रह्मचक्रम् इति. अनुत्तरब्राह्मण्ययोगाद् इति. अनुत्तरानास्रवमार्गयोगाद् इत्य् अर्थः. एष हि भगवान् ब्राह्मेत्य् एतद् उदाहरणं जीवकेनोक्तम् एतत्. #<आशुगत्वाद्यरादिभिर्># इति. आशुगत्वादिभिर् अरादिभिश् चेत्य् अर्थः. आशुगत्वाद् इति विस्तरः. इदं मार्गस्य चक्ररत्नेन साधर्म्यम् उच्यते. यथा चक्ररत्नम् आशुगम्. एवं (##) दर्शनमार्गः. पंचदशभिश् चित्तक्षणैः सत्याभिसमयाद् आशुग इति. त्यजनक्रमणात्. यथा तद् अन्यं देशं त्यजत्य् अन्यं देशं क्रामति. [तिब्. 242a] एवम् अयम् आनंतर्यमार्गं त्यजति विमुक्तिमार्गं क्रामति संमुखीभावतः. सत्यांतरत्यजनक्रमणाद् वा. अजितजयजिताध्यावसनात्. यथा तद् अजितानि ग्रामनिगमादीनि जयति. जितानि चाध्यावसति. एवम् अयम् आनंतर्यमार्गेणाजितान् सत्कायदृष्ट्यादीन् क्लेशां जयति तत्प्रातिच्छेदात्. जितांश् चाध्यावसति विमुक्तिमार्गेण. क्लेशविसंयोगप्राप्तिसहोत्पादात्. उत्पतननिपतनाच् च. यथा च तत् क्वचिद् उत्पतति क्वचिन् निपतति. एवम् अयम् आनंतर्यविमुक्तिमार्गाणां पुनःपुनः संमुखीभावात्. कामादिदुःखादिसत्यालंबनतो वा यथायोगम् उत्पतति च. रूपारूप्यधात्वालंबनाद् उत्पतति. कामधात्वालंबनान् निपततीति. सम्यग्दृष्टिर् इति विस्तरः. इह शीलं प्रतिष्ठाय समाधिलाभः समाधिलाभात् प्रज्ञा यथाभूतं भाव्यत इत्य् अतः सम्यग्वाक्कर्मांताजिवा नाभिस्थानीयाः. सम्यग्दृष्ट्यादीनां तत्प्रतिबद्धवृत्तित्वात् शीलम् आधारभूतम् इति कृत्वा. समाधिर् नेमिस्थाणीयस् तेनेतरेषाम् उपग्रहात्. सम्यग्दृष्ट्यादयो ऽरस्थानीयः. [तिब्. 242b] अरवद् इतश् चामुतश् च प्रवृत्तत्वात्. कुत एतद् इति. किं स्वमतम् एतद् वैभाषिकाणां दर्शनमार्गो धर्मचक्रम् इत्य् आहोद्विद् आगमत इति. तदुत्पत्तौ प्रवर्तितम् इति. दर्शनमार्गोत्पत्तौ प्रवर्तितं धर्मचक्रम् इति सूत्रे वचनात्. कथं. भगवान् बाराणास्यां विहरति स्म ऋषिपतने मृगदावे. तत्र भगवान् पंचकां भिक्षून् आमंत्रयते स्म. इदं दुःखम् आर्यसत्यम् इति भिक्षवः पूर्वम् अननुश्रुतेषु धर्मेषु योनिशोमनसिकुर्वतश् चक्षुर् उदपादि ज्ञानं विद्या बुद्धिर् उदपादि. अयं दुःखसमुदयः. अयं दुःखनिरोधः. इयं दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यम् इति. पूर्वम् अननुश्रुतेषु धर्मेषु योनिशोमनसिकुर्वतश् चक्षुर् उदपादि ज्ञानं विद्या बुद्धिर् उदपादि. तत् खलु दुःखम् आर्यसत्यम् अभिज्ञया परिज्ञातव्यं मयेति पूर्वम् अननुश्रुतेषु धर्मेषु योनिशोमनसिकुर्वतश् चक्षुर् उदपादीति पूर्ववत्. तत् खलु दुःखसमुदय आर्यसत्यम् अभिज्ञया प्रहातव्यं मयेति पूर्वम् अननुश्रुतेषु धर्मेषु पूर्ववत्. तत् खलु दुःखनिरोध आर्यसत्यम् अभिज्ञया साक्षात्कर्तव्यं मयेति पूर्वम् अननुश्रुतेषु धर्मेषु पूर्ववत्. तत् खलु दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यम् अभिज्ञया भावयितव्यं मयेति पूर्वम् अननुश्रुतेषु धर्मेषु पूर्ववत्. [तिब्. 243a] तत् खलु दुःखम् आर्यसत्यम् अभिज्ञया परिज्ञातं मयेति पूर्वम् अननुश्रुतेषु धर्मेषु पूर्ववत्. तत् खलु दुःखसमुदय आर्यसत्यम् अभिज्ञया प्रहीणं मयेति पूर्वम् अननुश्रुतेषु धर्मेषु पूर्ववत्. तत् खलु (##) दुःखनिरोध आर्यसत्यम् अभिज्ञया साक्षात्कृतं मयेति पूर्वम् अननुश्रुतेषु धर्मेषु पूर्ववत्. तत् खलु पुनर् दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यम् अभिज्ञया भावितं मयेति पूर्वम् अननुश्रुतेषु धर्मेषु पूर्ववत्. यावच् च मम भिक्षव एषु चतुर्ष्व् आर्यसत्येष्व् एवं त्रिपरिवर्तं द्वादशाकारं न चक्षुर् उदपादि. न ज्ञानं न विद्या न बुद्धिर् उदपादि. न तावद् अहम् अस्मात् सदेवकाल् लोकात् समारकात् सब्रह्मकात् सश्रमणब्राह्मणिकायाः प्रजायाः सदेवमानुषासुराया मुक्तो निःसृतो विसंयुक्तो विप्रयुक्तो विपर्यासापगतेन चेतसा बहुलं व्यहार्षं. न तावद् अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो ऽस्मीत्य् अध्यज्ञासिषं. यतश् च मम भिक्षव एषु चतुर्ष्व् आर्यसत्येष्व् एवं त्रिपरिवर्तं द्वादशाकारं चक्षुर् उदपादि यावद् बुद्धिर् उदपादि. ततो ऽहम् अस्मात् सदेवकाद् यावत् विप्रयुक्तो विपर्यासापगतेन चेतसा [तिब्. 243b] बहुलं व्यहार्षं. ततो ऽहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो ऽस्मीति अध्यज्ञासिषं. अस्मिन् खलु पुनर् धर्मपर्याये भाष्यमाणे आयुष्मतः कौण्डिन्यस्य विरजो विगतमलं धर्मेषु धर्मचक्षुर् उत्पन्नम् अशीतेश् च देवतासहस्राणां. तत्र भगवान् आयुष्मंतं कौण्डिन्यम् आमंत्रयते स्म. आज्ञातस् ते कौण्डिन्य धर्मः. आज्ञातो मे भगवन्. आज्ञातस् ते कौण्डिन्य धर्मः. आज्ञातो मे सुगत. आज्ञात आयुष्मता कौण्डिन्येन धर्म इति भौमा यक्षाः शब्दम् उदीरयंति घोषम् अनुश्रावयंति. एतन् मार्षा भगवता बाराणस्याम् ऋषिपतने मृगदावे त्रिपरिवर्तद्वादशाकारं धर्मचक्रं प्रवर्तितं. अप्रवर्तितपूर्वं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा. केनचित् पुनर् लोके सहधर्मेण बहुजनहितायेति विस्तरः. तद् एवम् आर्यस्य कौण्डिन्यस्य दर्शनमार्ग उत्पन्ने देवताभिर् उक्तं भगवता प्रवर्तितं धर्मचक्रम् इति सूत्रवचनात्. दर्शनमार्गो धर्मचक्रम् इति गम्यते. कथं त्रिपरिवर्तम् इति विस्तरः. इदं दुःखम् आर्गसत्यम् इत्य् एकः परिवर्तः. तत् खलु परिज्ञातव्यम् इति द्वितीयः. तत् खलु परिज्ञातम् इति तृतीयः. इत्य् एते त्रयः परिवर्ताः. एकैकस्मिन् परिवर्ते इदं दुःखम् इत्य् अस्मिंश् चक्षुर् उदपादि ज्ञानं [तिब्. 244a] विद्या बुद्धिर् उदपादीति चत्वार आकाराः. परिज्ञातव्यम् इत्य् अस्मिन् पुनश् चत्वारः. परिज्ञातम् इत्य् अस्मिन् पुनर् अपि चत्वारः. इत्य् एते द्वादशाकाराः. तत्र प्रत्यक्षार्थत्वाद् अनास्रवा प्रज्ञा चक्षुः. निःसंशयत्वाज् ज्ञानं. भूतार्थत्वात् विद्या. विशुद्धत्वाद् बुद्धिः. विशुद्धा धीर् बुद्धिर् इति निरुक्तेः. पुनर् बाह्यकानां सत्येषु दर्शनं कुदृष्टिविचिकित्साविद्यानाम् अप्रतिपक्षः सास्रवं चेति ततो विशेषणार्थं चक्षुरादिग्रहणं (##) पुनस् त्रिषु परिवर्तेषु प्रथमं दर्शनं चक्षुः. यथादृष्टव्यवचारणं ज्ञानं. यावद्भाविकताम् उपादाय विद्या. यावद्विद्यमानग्रहणात्. यथावद्भाविकताम् उपादाय बुद्धिः. यथाभूतार्थावबोधात्. पुनर् अननुश्रुतेषु धर्मेष्व् आनुमानिकज्ञानप्रतिषेधार्थं चक्षुर् इत्य् आह. आधिमोक्षिकज्ञानप्रतिषेधार्थं ज्ञानम् इति. आभिमानिकज्ञानप्रतिषेधार्थं विद्येति. सास्रवप्रतिषेधार्थं बुद्धिर् इति. प्रति सत्यम् एवं भवंतीति. अयं दुःखसमुदय आर्यसत्यं. तत् खलु प्रहातव्यं. तत् खलु प्रहीणम् इत्य् एते त्रयः परिवर्ताः. एकैकस्मिं परिवर्ते चक्षुर् उदपादि ज्ञानं विद्या बुद्धिर् इत्य् एते द्वादशाकाराः. एवं निरोधमार्गसत्ये अपि योज्ये. आह. यदि प्रति सत्यम् एवं भवंति. त्रयः परिवर्ता द्वादश चाकाराः [तिब्. 244b] द्वादश परिवर्ताः अष्टचत्वारिंशच् चाकाराः प्राप्नुवंति. कस्मात् त्रिपरिवर्तं द्वादशाकारम् इत्य् उक्तम्. अत उच्यते. त्रिकद्वादशकसाधर्म्यात् तु त्रिपरिवर्तं द्वादशाकारम् उक्तम् इति. द्वयसप्तस्थानकौशलदेशनावद् इति. द्वयदेशनावत्. सप्तस्थानकौशलदेशनावच् च. तद्यथा विस्तरम् उक्त्वा तेन हि भिक्षो द्वयं ते देशयिष्यामि तच् छृणु साधु च सुष्ठु च मनसिकुरु भाषिष्ये. द्वयं कतमत्. चक्षूरूपाणि यावन् मनोधर्माश् चेति. यथेह द्वयसाधर्म्याद् द्वयम् इत्य् उक्तम्. एवं त्रिकद्वादशकसाधर्म्यात् त्रिपरिवर्तं द्वादशाकारम् उक्तं. यथा च सप्तस्थानकुशलो भिक्षुः रूपं यथाभूतं प्रजानाति. रूपसमुदयं. रूपनिरोधं. रूपनिरोधगामिनीं प्रतिपदं. रूपस्यास्वादं चादीनवं च. निःसरणं च यथाभूतं प्रजानातीति. सप्तस्थानकुशलो भिक्षुः त्रिविधार्थोपपरीक्षी क्षिप्रम् एवास्मिन् धर्मविनये दुःखस्यांतं प्रजानातीति. प्रत्येकं स्कंधेषु सप्तस्थानकौशलसाधर्म्यात्. एवम् इहापि त्रिकद्वादशकसाधर्म्यात् त्रिपरिवर्तं द्वादशाकारम् उक्तम् इति. एभिश् चेति विस्तरः. एभिश् च परिवर्तैर् यथासूत्रनिर्दिष्टैर् दर्शनभावनाशैक्षमार्गा [तिब्. 245a] यथासंख्यं दर्शिताः. इदं दुःखम् आर्यसत्यम् इत्य् आरभ्य यावद् इयं दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यम् इति दर्शनमार्गो दर्शितः. तत् खलु दुःखम् आर्यसत्यम् अभिज्ञया परिज्ञातव्यम् इत्य् आरभ्य यावत् तत् खलु दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यम् अभिज्ञया भावयितव्यम् इति भावनामार्गो दर्शितः. तत् खलु दुःखम् आर्यसत्यम् अभिज्ञया परिज्ञातम् इत्य् आरभ्य यावत् तत् खलु दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यम् अभिज्ञया भावितम् इत्य् अशैक्षमार्गो दर्शित इति. अत्राचार्य आह. यद्य् एवम् इति विस्तरः. यद्य् एवम् एभिः परिवर्तैर् दर्शनादिमार्गा यथासंख्यं दर्शिताः. न तर्हि दर्शनमार्ग एव त्रिपरिवर्तो द्वादशाकारः. किं तर्हि. एकपरिवर्तश् चतुराकार इति. कथम् असौ दर्शनमार्गो धर्मचक्रं व्यवस्थाप्यते. त्रिपरिवर्ताभावे (##) चक्रसाधर्म्याभावान् न चक्रं युज्यत इत्य् अभिप्रायः. तस्मात् स एव धर्मपर्यायो धर्मचक्रं. तद् एव सूत्रं धर्मचक्रं. धर्मचक्रप्रकाशनात्. त्रिपरिवर्तं द्वादशाकारं च युज्यते. तदर्थप्रकाशनात्. त्रिःपरिवर्तनाद् इति. दुःखं यावन् मार्ग इत्य् एकं परिवर्तनं. [तिब्. 245b] परिज्ञातव्यं यावद् भावयितव्यम् इति द्वितीयं. परिज्ञातं यावद् भावितम् इति तृतीयं. चतुर्णां सत्यानां त्रिधाकरणाद् इति. दुःखं समुदयो निरोधो मार्ग इति सत्यस्वरूपं प्रत्य् एक आकरणप्रकारश् चतुराकारः. परिज्ञातव्यं प्रहातव्यं साक्षात्कर्तव्यं भावयितव्यं इति कर्तव्यरूपां परिज्ञानक्रियां प्रति द्वितीय आकरणप्रकारश् चतुराकारः. परिज्ञातं प्रहीणं साक्षात्कृतं भावितम् इति परिनिष्ठितां परिज्ञानादिक्रियां प्रति तृतीय आकरणप्रकारश् चतुराकार इति. द्वादशाकारं भवति. तस्य पुनर् इति. धर्मपर्यायस्य. प्रवर्तनं परसंतान्मे गमनं विनेयजनसंताने प्रेरणं. कथं गमनम्. अर्थज्ञापनात्. अथ वा सर्व एवार्यमार्गो दर्शनभावनाशैक्षमार्गो धर्मचक्रं. विनेयजनसंताने क्रमणात्. क्रमणाच् चक्रम् इति कृत्वा. यदि सर्व एवार्यमार्गो धर्मचक्रं. कथम् आर्याज्ञातकौण्डिन्यस्य दर्शनमार्गमात्रोत्पादे तत् प्रवर्तितम् इत्य् उक्तं. अत उच्यते. तत् तु परसंताने आर्यकौण्डिन्यसंताने. दर्शनमार्गोत्पादनाद् वर्तयितुम् आरब्धम् आदौ वर्तितम् इत्य् एतत् प्रवर्तितम् इत्य् उच्यते. आदिकर्मणि प्रशब्दो वर्तते. प्रभुक्त ओदन इति यथा. (VI.57) तृतीयस्य तु कस्माद् अप्राप्तिर् इति. रूपधातूपपन्नो [तिब्. 246a] यदि नियामम् अवक्रामेत्. षोडशे चित्तक्षणे कस्माद् अनागामिफलप्राप्तिर् न स्याद् इत्य् अभिप्रायः. परिहार उच्यते. ## इति. श्रवणाभावाद् इति. आरूप्येषु श्रावकबोधिर् एव भवंती भवेत्. स्वयंभुबोधेर् असंभवात्. श्रावकाभिसमयश् च परतो घोषम् अंतरेण न भवति. किं च अधोधात्वनालंबनाच् च. ## इति. त्रैधातुकालंबनेन च दर्शनमार्गेण भवितव्यम् इत्य् अतः. स तत्र न भवतीति. विधानं विधा उपाय इत्य् अर्थः. (VI.58, 59ab) परिहाणं धर्मः स्वभावो ऽस्येति परिहाणधर्मा. चेतनाधर्मा आत्ममारणधर्मा. अनुरक्षणाधर्मा यस् तां विमुक्तिम् अनुरक्षितुं शक्नोति. स्थिताकंप्यः यस्यां विओमुक्तौ स्थितः. तस्यां अकंप्यः. प्रतिवेधनाभव्यः. इन्द्रियसंचारभव्यः. अकोप्यधर्माकोप्यो ऽनिवार्यो धर्मो ऽस्येत्य् अकोप्यधर्मा. स च द्विविधः. स्वभावतस् तीक्ष्णेन्द्रियः. (##) न्द्रियसंचारतस् तीक्ष्णेन्द्रियश् च. ## एवेत्य् अवधारणं. श्रद्धाधिमुक्ता भूत्वा एते जाता इत्य् अर्थः. श्रद्धाधिमुक्तपूर्वका इति यावद् उक्तं भवति. षष्ठस् [तिब्. 246b] त्व् अन्यथापि भवतीति व्याख्यातं सामयिकीति. समये उपकरणारोग्यदेशविशेषादिलक्षणे भवा सामयिकी. कांता च. कांता चेतोविमुक्तिः. कस्मात् कांतेति. नित्यानुरक्ष्यत्वात्. कांतं हि नित्यम् अनुरक्ष्यम् इति लोके दृश्यते. सूत्रे ऽप्य् उक्तं. तद्यथा नामैकाक्षस्य पुरुषस्य ज्ञातय एकम् अक्षि साधु च सुष्ठु चानुरक्षितव्यं मन्येरन्. मास्य शीतं मास्योष्णं मास्य रजोऽंशवश् चक्षुषि निपतेयुर् मास्य यद् अप्य् एकं चक्षुर् अविनष्टं तद् अपि विनश्येद् इति. एवम् एव समयविमुक्तस्यार्हतो ऽनुरक्ष्य एष धर्मो ऽनुकंप्यो ऽनुग्राह्यः. तत एवं समयविमुक्तो ऽर्हन् साधु च सुष्ठु चानुरक्षितव्यं मन्यते. कच्चिद् अहम् एतस्माद् धर्मान् न परिहीयेयेति. स तस्मान् न परिहीयत इति. घृतघटवद् इति. यथा घृतस्य पूर्णो घटो घृतघट इति भवति. मध्यगतस्य पूर्णशब्दस्य लोपात्. यथा वा घृतापेक्षो घटो घृतघटो यत्र घृतं प्रक्षेप्स्यते. अपेक्षशब्दलोपात् घृतघट इति भवति. एवम् इहापि मध्यगतस्यापेक्षशब्दस्य लोपात् समयाअपेक्षाश् चैते विमुक्ताश् चेति समयविमुक्ताः. समयः पुनर् उपकरणादिर् इत्य् [तिब्. 247a] उक्तं. कथं कोपयितुम् अशक्यत्वाद् इत्य् आह. अपरिहाणित इति. कालांतरात्यंतविमुक्तितो वेति. कालांतरविमुक्तितः समयविमुक्तत्वम्. अत्यंतविमुक्तितो ऽसमयविमुक्तित्वम् इत्य् अर्थः. कथम् एवम् इत्य् आह. परिहाणिसंभवासंभवतः. परिहाणिसंभवात् कालांतरविमुक्त्या समयविमुक्त इत्य् उच्यते. परिहाण्यसंभवाद् अत्यंतविमुक्त्यासमयविमुक्त इत्य् उच्यते. ## इति. यदा शैक्षो भूत्वेन्द्रियाणि संचरति. स दृष्टिप्राप्तताम् आपद्यते. अथ स्वभावतस् तीक्ष्णेन्द्रियः स षोडशे चित्तक्षणे दृष्टिप्राप्त एव. तस्माद् असाव् अकोप्यधर्मा दृष्टिप्राप्तपूर्वक इत्य् उच्यते. यस् त्व् अर्हत्त्वावस्थायाम् इन्द्रियाणि संचरति. नासाव् अकोप्यधर्मा दृष्टिप्राप्तपूर्वक इत्य् अवगंतव्यं. (VI.59cd) ## इति. परिहाणधर्मा नोच्यते. यस्माद् उत्तापनागतो न भवतीति. तद्गोत्रा आदितः केचिद् इत्य् अपदिष्टं. तत् किम् इदं परिहाणधर्मगोत्रं नाम यावद् अकोप्यधर्मगोत्रम् [तिब्. 247b] इति न तैः परिहाणधर्मादिगोत्रम् अपदिष्टं. तत्र केचिद् एवं वर्णयंति कुशलमूलानि गोत्रम् इति. कस्यचिद् धि तादृशानि कुशलानि भवंति. यः परिहाणधर्मा यावद् अकोप्यधर्मा. अन्ये (##) पुनर् आहुः पृथग्जनावस्थाम् आरभ्येन्द्रियभेदो गोत्रम् इति. सौत्रांतिकाः पुनर् वर्णयंति बीजं सामर्थ्यं चेतसो गोत्रम् इति. पृथग्जनावस्थायां शैक्षावस्थायां च परिहाणधर्मबीजे सति हेतौ परिहाणधर्मगोत्रक इत्य् उच्यते. एवम् अशैक्षावस्थायां तद्बीजवृत्तिलाभात् परिहाणधर्मेत्य् उच्यते. एवं यावद् अकोप्यधर्मेति. तत्र परिहाणधर्मेति विस्तरः. परिहाणधर्मा यः परिहातुं भव्य इति. यद्य् एतावद् ब्रूयात्. न च चेतनादिधर्मेत्य् एतन् न ब्रूयात्. सर्व एवैते चेतनाधर्मादयश् चत्वारः परिहातुं भव्या इत्य् एषाम् एवान्यतरः परिहाणधर्मा स्यात्. न तेभ्यो ऽन्यः पंचमः. अतस् तेभ्यो ऽन्य एवायं पंचम इति विशेषयन् न च चेतनादिधर्मेत्य् आह. चेतनाधर्मादीनां पुनश् चतुर्णां परिहाणधर्मकत्वे ऽसति [तिब्. 248a] एकैकस्य विशेषलक्षणापदेशाद् एव पुनर् इदं वक्तव्यं जायते. चेतनाधर्मा चेतयितुं भव्यो न चानुरक्षणाधर्मा यावत् प्रतिवेधनाभव्य इति. एवम् अनुरक्षणाधर्मा परिहाणिप्रत्ययं बलवंतम् अंतरेणेति. यदि परिहाणिप्रत्ययो बलवान् स्यात् परिहीयेत स इत्य् अभिप्रायः. अनेन बलवत्प्रत्ययवचनेन परिहाणधर्मणः पूर्वोक्ताद् विशिनष्टि. परिहाणधर्मा ह्य् अबलवतापि परिहाणिप्रत्ययेन परिहीयते. परिहाणिप्रत्ययाः पुनर् यथा सूत्रं. पंच हेतवः पंचप्रत्ययाः समयविमुक्तस्यार्हतः परिहाणाय संवर्तंते. कतमे पंच. कर्मांतप्रसृतो भवति. भाष्यप्रसृतो भवति. अधिकरणप्रसृतो भवति. दीर्घचारिकायोगम् अनुयुक्तो भवति. दीर्घेण च रोगजातेन स्पृष्टो भवतीति. अननुरक्षन्न् अपीत्य् अनेनानुरक्षणाधर्मणो विशिनष्टि. स ह्य् अनुरक्षन्न् एव न परिहीयेत. अयं त्व् अननुरक्षन्न् अपीति. अननुरक्षयन्न् अपि तत्फलं स्थातुं भव्यस् तत्फले. न हातुं तत्फलात्. नापि वर्धयितुं प्रतिवेधनाभव्यताप्राप्त्या. विनाभियोगेन विना वीर्येण. अनेनार्थाद् उक्तं भवति. यद्य् अभियोगं कुर्याद् भव्यः स्याद् इति प्रतिवेधनाभव्याच् चायम् एवं विशेषितो भवति. [तिब्. 248b] स हि विना अप्य् अभियोगेन प्रतिवेद्धुं भव्य इति. प्रथमौ द्वाव् इति विस्तरः. परिहाणधर्मा सातत्यसत्कृत्यप्रयोगविकलः. चेतनाधर्मापि सातत्यप्रयोगेण विकलः. विशेषेण तु सत्कृत्यप्रयोगेण विकल इत्य् अनयोर् विशेषः. मृद्विन्द्रियस् त्व् इति षष्ठाद् विशिनष्टि. षष्ठो हि तीक्ष्णेन्द्रियः. इन्द्रियकृतो ह्य् अनयोर् विशेषो न प्रयोगकृत इति. एवं च कृत्वेति विस्तरः. यस्मान् नावश्यम् एवं भवति. तस्माद् रूपारूप्यधात्वोर् अपि षड् अर्हंतो न केवलं कामधाताव् एव षड् इत्य् अभिप्रायः. रूपारूप्यधात्वोर् द्वौ स्थिताकंप्य एकः. अकोप्यधर्मा च द्वितीयः. स्थिताकंप्यस् (##) तावद् बद्धाभिरुचिः स्यान् न प्रतिवेधनाभव्यताक्रियादरवान् इति. न कामधातौ स्थिताकंप्यः प्रतिवेधनाभव्यताम् आपद्यते. रूपारूप्यधात्वश् च परिहाणिप्रत्ययो बलवान् नास्तीति. नासौ परिहीयते. न चेन्द्रियाणि संचरंतीति स्थिताकंप्यगोत्रक एव सं तत्र भवति. अकोप्यविमुक्तियोगाच् चाकोप्यधर्मापि भवति. एवेति द्वाव् एव तौ भवतः. नातो ऽन्ये. तयो रूपारूप्यधात्वोः परिहाणिचेतनेन्द्रियसंचाराभावात्. परिहाणधर्मा तावत् तत्र नास्ति. परिहाण्यभावात्. अनुरक्षणाधर्मापि नास्ति. परिहाण्यभावेनानुरक्षितव्यायोगात्. [तिब्. 249a] अत एव चेन्द्रियसंचाराभावात् प्रतिवेधनाभव्यो ऽपि न भवति. तथा चोक्तं. ## इति. तत्र च नात्मसंचेतना न परसंचेतनास्तीति चेतनाधर्मापि न भवतीति. (VI.60ab) चेतनाधर्मादीनां चतुर्णाम् इति. चेतनानुरक्षणाधर्मस्थिताकंप्यप्रतिवेधनाभव्यानां. न हि परिहाणधर्मा पुनः स्वगोत्रात् परिहीयत इति. तस्य गोत्रस्याकृत्रिमत्वात्. परिहाणधर्मादीनां पंचानाम् इति. यस्मात् परिहाणधर्मणो ऽपि फलात् परिहाणिः संभवति. फलस्यागंतुकत्वात्. ## इति. गोत्रात् फलाच् च. स तस्मान् न परिहीयत इत्य् अर्हन्. कस्माद् इत्य् आह. शैक्षाशैक्षमार्गाभ्यां दृढीकृतत्वाद् इति. यच् छइक्षावस्थायां गोत्रम् अस्ति. तच् छइक्षेण मार्गेण भावितं. अशैक्षावस्थायां च पुनर् भावितम् इति. ताभ्यां दृढीकृतत्वान् न तस्मात् सो ऽर्हन् परिहीयते. शैक्षस् तु कथम् इत्य् आह. शिक्षस् तु लौकिकलोकोत्तराभ्यां दृढीकृतत्वात् प्रथमात् गोत्रान् न परिहीयते. यत् तद् आत्मीयं प्रथमं गोत्रं तल् लौकिकेन मार्गेण पूर्वं भावितं. शैक्षेण च मार्गेण पुनर् भावितम् इति. ततो [तिब्. 249b] न परिहीयते. अत्र कश्चिद् आह. यद् उच्यते. यस्य यत् प्रथमं गोत्रं. स तस्मान् न परिहीयते शैक्षाशैक्षमार्गाभ्यां दृढीकृतत्वाद् इति. तद् एतद् अकारणं. यस्माद् यो ऽपि चेतनाधर्मा उत्तापनागतस् तस्मात् गोत्रात् परिहीयते. तद् गोत्रं शैक्षाशैक्षाभ्यां मार्गाभ्यां दृढीकृतम् इति. परिहाणिर् न प्राप्नोति. तस्मात् गोत्रम् एव तत् तादृशं यस्माद् आद्यान् न परिहीयते. उत्तापनागतात् तु परिहीयत इति. यद् अप्य् उक्तं शैक्षस् तु लौकिकलोकोत्तराभ्यां दृढीकृतत्वान् न परिहीयत इत्य् एतद् अप्य् अकारणं. स्रोतआपन्नस्य परिहाणिप्रसंगात्. न हि स्रोतआपत्तिफलं लौकिकेन मार्गेण दृढीकृतम् इति. कर्तव्यो ऽत्र यत्न इति. (##) अत्र वयम् आचार्यस्याभिप्रायं दर्शयामो येनैवम् उक्तं. कथम् इति. यत् तावद् उक्तं चेतनाधर्मा उत्तापनागतस् तस्मात् गोत्रात् परिहीयत इति. तद् अयुक्तं. यद् धि चेतनाधर्मगोत्रं शैक्षावस्थायां भावितं पुनश् चाशैक्षावस्थायाम् अपि भावितम् इति दृढीकृतं. नैव स तस्माद् अर्हत्त्वात् परिहीयमाणः परिहीयते. शैक्षावस्थायां प्रथमीभूतत्वात्. उक्तं चाचार्यसंघभद्रेण यः शैक्षावस्थायां गोत्रांतरम् अधिगम्यार्हत्त्वं प्राप्नोति. असाव् [तिब्. 250a] अपि तं मार्गं परित्यजति. न चोत्तापनागत एव गोत्रे नावतिष्ठत इति. यत् तु चेतनाधर्मगोत्रम् अशैक्षावस्थायाम् इदानीम् एवाधिगतं न शैक्षावस्थायाम् अधिगतं. स तस्मात् परिहीयमाणः परिहीयते. तदवस्थाद्वयादृढीकृतत्वात्. इति न कारणम् एवैतद् भवति. यद् अप्य् उक्तं शैक्षस् तु लौकिकलोकोत्तराभ्यां मार्गाभ्यां दृढीकृतत्वान् न परिहीयेत इत्य् एतद् अप्य् अकारणं. स्रोतआपन्नस्य परिहाणिप्रसंगात्. न हि स्रोतआपत्तिफलं लौकिकेन लोकोत्तरेण दृढीकृतम् इति. तद् अप्य् अनवबुद्ध्याभिहितं. तद् गोत्रं प्रति कारणम् उच्यते. न फलं प्रति. तत्र हि कारणांतरं वक्ष्यते. येन प्रथमात् फलान् न परिहीयते. न हि किंचिद् अप्य् अस्ति फलं यद् युगपद् उभाभ्यां लौकिकलोकोत्तराभ्यां प्राप्यते. गोत्रं तु लौकिकलोकोत्तराभ्यां मार्गाभ्यां दृढीकृतं भवति. ऐहजन्मिकेनोष्मगतादिना पारजन्मिकेन वा प्रहाणमार्गेणान्येन वा लौकिकेन मार्गेण लोकोत्तरेण शैक्षावस्थायां भावितत्वात्. यत् तु पश्चात्प्रतिलब्धम् उत्तापनयेति. यद् आगंतुकं गोत्रं पश्चाद् एव न द्वयोर् अवस्थयोर् अधिगतं तस्मात् [तिब्. 250b] परिहीयते. गोत्रं निर्दिश्य फलं निर्दिश्यते. यस्य च यत् प्रथमं फलम् इति विस्तरः. अत एव च स्रोतआपत्तिफलान् नास्ति परिहाणिर् इति. यस्मात् स्रोतआपत्तिफलं यदि प्राप्यते ऽवश्यं प्रथमं भवति. सकृदागाम्यनागामिफले तु कदाचित् तु प्रथमे भवतो यदि भूयोवीतरागकामवीतरागयोः. कदाचिद् अप्रथमे यद्य् आनुपूर्विकस्य. तत्र यद्यत् फलं प्रथमं भवति स्रोतआपत्तिफलं सकृदागामिफलं अनागामिफलं वा. न तस्मात् परिहीयते. यत् तु पश्चात् सकृदागामिफलम् अनागामिफलं अर्हत्त्वफलं वा. ततः परिहीयते. एवं च कृत्वेति. यस्य च यत् प्रथमं गोत्रं फलं च. स तस्मान् न परिहीयत इति कृत्वा. यथाक्रमं पंच षट् सप्त प्रकारा इति. अनुरक्षणाधर्मणः पंच प्रकारा भवंति. तदवस्थस्य परिनिर्वाणम् इन्द्रियसंचारः परिहाय वा शैक्षत्वं चेतनाधर्मगोत्रप्रत्यागमनं परिहाणधर्मगोत्रप्रत्यागमनं च. स्थिताकंप्यस्य षट् प्रकारा भवंति. (##) त एव च पंच अनुरक्षणाधर्मगोत्रप्रत्यागमनं षष्ठं. प्रतिवेधनाभव्यस्य सप्त प्रकारा भवंति. एत एव च षट् स्थिताकंप्यगोत्रप्रत्यागमनं च सप्तमम् इति. यस्य च यत् [तिब्. 251a] प्रथमं गोत्रं शैक्षावस्थायाम् आसीत्. स शैक्षीभूतः. पुनर् इति वाक्याध्याहारः. तत्रैवावतिष्ठते नान्यस्मिन्. अन्यथा हि गोत्रविशेषलाभाच् छइक्षावस्थाद् गोत्राद् विशिष्टं तद् गोत्रं भवतीति. अतो विशिष्टगोत्रलाभात् वृद्धिर् एवास्य पुद्गलस्य स्यात्. न परिहाणिर् इति. कथं कृत्वा. यथा तावत् परिहाणधर्मा अर्हत्त्वावस्थायाम् इन्द्रियोत्तापनया प्रतिवेधाभव्यताप्राप्तः. सो ऽर्हत्त्वात् परिहीयते. शैक्षीभूतस् तद्गोत्राद् अपि परिहीयमाणो न स्थिताकंप्यगोत्रे तिष्ठति. प्रतिलोमतो यावन् न चेतनाधर्मगोत्रे. किं तर्हि. परिहाणधर्मगोत्र एव तिष्ठतीति. अन्यथा हीति यद्य् अन्यगोत्रे ऽवतिष्ठेत. गोत्रविशेषलाभाद् इति परिहाणधर्मगोत्रविशिष्टगोत्रलाभात्. तस्माद् अवश्यम् अर्हत्त्वात् परिहीयमाण इन्द्रियोत्तापनाद् अपि गोत्रात् परिहीयत इति. किं पुनः कारणं प्रथमात् फलान् नास्ति परिहाणिर् इति. यस्य यत् प्रथमं फलं स्रोतआपत्तिफलं वा सकृदागामिफलं वा अनागामिफलं वा. दर्शनहेयानाम् अवस्तुकत्वाद् अनधिष्ठानत्वाद् इत्य् अर्थः. आत्माधिष्ठानप्रवृत्ता ह्य् एत इति विस्तरः. आत्मनो ऽधिष्ठानेन प्रवृत्ता एते दर्शनहेयाः. कस्माद् इत्य् आह. सत्कायदृष्टिमूलत्वात्. यस्माद् [तिब्. 251b] आत्मदर्शनवशेन दर्शनहेयानां समुदाचारः. उक्तं च यानि वा पुनः पृथग् लोके दृष्टिगतानि. तानि सत्कायदृष्टिमूलकानि सत्कायदृष्टिसमुदयानि सत्कायदृष्टिजातीयानि सत्कायदृष्टिप्रभवानीति. स चात्मा नास्तीत्य् अवस्तुकत्वान् नास्ति परिहाणिर् इति. सत्यालंबनत्वाद् इति. सत्यानां नित्यादितो ग्रहनात्. कतमश् च क्लेशो नैवं. भावनाप्रहातव्यो ऽपि हि रागादिर् वितथालंबनः. शुचिसुखनित्यात्माकारैः सत्यादितत्त्वालंबनात्. आत्मत्वम् अभूतम् अध्यारोपयंतीति. यथोक्तं. ये केचिद् भिक्षव आत्मेति आत्मीय इति समनुपश्यंतः समनुपश्यंति. इमान् एव ते पंचोपादानस्कन्धान् आत्मत आत्मीयतश् च समनुपश्यंतीति. तदधिष्ठानानुप्रवृत्ताश् चांतग्राहादय इति. आत्माधिष्ठानानुप्रवृत्ताः. शाश्वत आत्मा. उच्छेदीति वा. नास्त्य् आत्मा. अयम् एवाग्रः. इयम् एव शुद्धिः. किम् असाव् अस्ति नास्तीत्येवमाद्याकारप्रवृत्तास् तदन्यद्दर्शनहेया अवस्तुका उच्यंते. निरधिष्ठाना उच्यंत इत्य् अर्थः. न त्व् आत्मादिलेशो ऽस्तीति. आदिग्रहणेनात्मीयग्रहणं ईश्वरादिग्रहणं वा. [तिब्. 252a] प्रतिनियतं मनआपामनआपादिलक्षणम् इति. रागस्य भावनाहेयस्य मनआपं केशदंतशुभादिलक्षणं (##) वस्तु. प्रतिघस्यामनआपं तदशुभतादिलक्षणं. मानस्यापि मनआपं अविद्याया अपि तद् एव द्वयं संमोहनीयं किंचिद् इति. न तु दर्शनहेयानाम् आत्मादिलक्षणम् इति. न तु दर्शनहेयानाम् आत्मात्मीयलक्षणं प्रतिनियतं वस्तु किंचिद् अस्ति. अन्यत्र तदालंबनेभ्यो रागादिभ्यः. तस्माद् अवस्तुका उच्यंते. तस्मान् न प्रतिनियतवस्तुका उच्यंत इत्य् अर्थः. अपि खल्व् इति विस्तरेणाचार्यः. आर्यस्य शैक्षस्यानुपनिध्यायतो ऽसंतीरयतः स्मृतिसंप्रमोषात् क्लिष्टस्मृतियोगात् क्लेश उत्पद्यते. रागादिकः. नोपनिध्यायतः. रज्ज्वाम् इव सर्पसंज्ञा कस्यचिद् अनुपनिध्यायतः स्मृतिसंप्रमोषाज् जायते. नोपनिध्यायतः. तद्वत्. आत्मदृष्ट्यादीनाम् इति. अंतग्राहदृष्ट्यादीनां ग्रहणं. किं पुनः कारणं. न चानुपनिध्यायत आत्मदृष्ट्यादीनाम् उत्पत्तिर् युज्यते. संतीरकत्वात्. केषाम्. आत्मदृष्ट्यादीनां क्लेशानां. अतो ऽनुपनिध्यानाद् आर्यस्यात्मदृष्ट्यादीनाम् उत्पत्तिर् न युज्यत इति. परिहाणिकारणाभावान् नास्ति दर्शनहेयप्रहाणात् [तिब्. 252b] परिहाणिर् इति. अर्हत्त्वाद् अपि नास्तीति. न केवलं दर्शनहेयप्रहाणान् नास्ति परिहाणिर् अर्हत्त्वाद् अपि नास्ति परिहाणिर् इत्य् अपिशब्देन दर्शयति. अप्रथमाभ्यां तु सकृदागाम्यनागामिफलाभ्यां परिहाणिः संभवति. लौकिकेन मार्गेण तत्प्राप्तिसंभवाद् इत्य् अभिप्रायः. एष एव च न्याय इत्य् आचार्यः समर्थयति. तद् धि भिक्षवः प्रहीणम् इति. तद् एव प्रहीणं. यद् आर्यप्रज्ञया प्रहीणं. तद् धि न पुनर् उत्पद्यते. लौकिक्या तु यत् प्रहीणं. तत् पुनर् उत्पद्यत इत्य् अभिप्रायः. शैक्षस्य चाप्रमाद इति विस्तरेण द्वितीयं सूत्रपदं ज्ञापकम् अर्हत्त्वान् नास्ति परिहाणिर् इति. अयं चास्यार्थः शैक्षस्याप्रमादनिमित्तम् अप्रमादकर्म प्रवेदयाम्य् अप्रमादः शैक्षेण कर्तव्य इति. ननु च शैक्षस्याप्य् आर्यया प्रज्ञया प्रहाणम् अस्ति. कथं तस्याप्रमादकरणीयं शास्तीति. यस्माद् अनधिगतम् अनेन फलांतरम् अधिगंतव्यं. लौकिकमार्गगतं च तस्य प्रहाणम् अस्तीति. अत्र वैभाषिको ब्रूयाद् अर्हतो ऽप्य् अहम् आनन्द लाभसत्कारम् अंतरायकरं वदामीति सूत्रे वचनाद् अस्त्य् अर्हतो ऽपि परिहाणिर् इत्य् अत इदम् उच्यते. अर्हतो ऽपि विस्तरेण यावद् अत्र सूत्रे दृष्टधर्मसुखविहारमात्राद् एव परिहाणिर् उक्तेति. [तिब्. 253a] कथं. यत्र भगवान् आयुष्मंतम् आनन्दम् आमंत्रयते स्म. अर्हतो ऽप्य् अहम् आनन्द लाभसत्कारम् अंतरायकरं वदामीति. आयुष्मान् आनन्द आह. तत् कस्माद् भगवान् एवम् आह. अर्हतो ऽप्य् अहम् आनन्द लाभसत्कारम् अंतरायकरं वदामीति. भगवान् आह. न हैवानन्दाप्राप्तस्य प्राप्तये. अनधिगतस्याधिगमाय. असाक्षात्कृतस्य साक्षात्क्रियायै. अपि तु ये ऽनेन चत्वार (##) आधिचैतसिका दृष्टधर्मसुखविहारा अधिगताः. ततो ऽहम् अस्यान्यतमस्मात् परिहाणिं वदामि. तच् चाकीर्णस्य विहरतः. या त्व् अनेनैकाकिनाव्यपकृष्टेनाप्रमत्तेनातापिना प्रहितात्मना विहरता अकोप्या चेतोविमुक्तिः कायेन साक्षात्कृता. ततो ऽस्याहं न केनचित् पर्यायेण परिहाणिं वदामि. तस्मात् तर्ह्य् आनन्दैवं ते शिक्षितव्यं. यल् लाब्बसत्कारम् अभिभविष्याणो न चात्यन्तैर् लाभसत्कारकैश् चित्तं पर्यादाय स्थास्यति. एवं ते आनन्द शिक्षितव्यम् इति. यदि वैभाषिक एवं ब्रूयात्. अकोप्या इति विशेषणात् सामयिक्या अस्ति परिहाणिर् इति. तत आह. सामयिक्या अस्तीति चेद् इति. वयम् अप्य् एवं ब्रूमः. सामयिक्या अस्ति परिहाणिर् इति. सा तु विचार्या सा तु सामयिकी विमुक्तिर् विचार्या. कथम् इत्य् आह. किम् अर्हत्त्वं सामयिकी विमुक्तिर् अस्ति. [तिब्. 253b] आहोस्विद् ध्यानान्य् एव लौकिकानि सामयिकी विमुक्तिर् इति. कस्माद् एवम् आशंक्यत इत्य् आह. मौलो हि ध्यानसमाधिर् इति. ध्यानम् एव समाधिर् ध्यानसमाधिः. मौलध्यानग्रहणं सुखप्रतिपदाम् अग्रत्वात्. समये संमुखीभावात्. कस्मिंश्चित् काले निःशब्दादिके संमुखीभावात्. समये भवा समायिकी विमुक्तिर् इत्य् उच्यते. पुनःपुनर् एषणीयत्वात् कांतेति. परिहाणौ परिहाणौ कमनीयत्वात् प्रार्थनीयत्वाद् इत्य् अर्थः. आस्वादनीयत्वाद् इत्य् अपर इति भदंतरामः. सास्रवत्वाद् आस्वादनासंप्रयुक्तध्यानयोगात् कांतेत्य् अभिप्रायः. अर्हत्त्वविमुक्तिस् त्व् इति विस्तरः. अर्हत्त्वम् एव विमुक्तिर् अर्हत्त्वविमुक्तिः. नित्यानुगतत्वात् प्राप्तियोगेन. न युज्यते सामयिकीत्य् अनेन सामयिक्या विमुक्तेर् विपर्ययेणार्हत्त्वविमुक्तिं दर्शयति. अपुनःप्रार्थनीयत्वान् न कांतेत्य् अनेन कांतविपर्यये ऽर्हत्त्वविमुक्तिर् न कांतेति. नित्यानुगतत्वेनास्तित्वाद् अप्रार्थनीयत्वान् न कांतेत्य् अर्थः. आधिचैतसिकेभ्य एवेति. अधिचेतसि भवा [तिब्. 254a] आधिचैतसिका दृष्टधर्मसुखविहाराः. तेभ्य एव. किम् अर्थं परिहाणिम् अवक्ष्यद् इति. ये ते चैतसिका द्र्ष्टधर्मसुखविहारा अधिगताः. ततो ऽहम् अस्यान्यतमस्मात् परिहाणिं वदामीति वचनात्. यद्य् अर्हत्त्वात् सामयिकी विमुक्तिलक्षणात् परिहाणिसंभवो ऽभविष्यत्. किम् अर्थं तेभ्य एव परिहाणिम् अवक्ष्यत्. न तेभ्य एव परिहाणिम् अवक्ष्यद् इत्य् अर्थः. वशित्वभ्रंशाद् इति. समाधिसंमुखीभाववशित्वभ्रंशाद् इत्य् अर्थः. सो ऽपरिहाणधर्मेति. अपरिहाणधर्मा अकोप्यधर्मणो ऽन्यः सूत्रे पठितः. अष्टादशशैक्षान् विस्तरेणोक्त्वाह. नवाशैक्षाः कतमे. परिहाणधर्मा. अपरिहाणधर्मा. चेतनाधर्मा. अनुरक्षणाधर्मा. स्थिताकंप्यः. प्रतिवेधनाभव्यः. अकोप्यधर्मा. (##) प्रज्ञाविमुक्तः. उभयतोभागविमुक्तः. इम उच्यंते नवशैक्षा इति. यः परिहीयते दृष्टधर्मसुखविहारेभ्यः. स परिहाणधर्मा. यो न परिहीयते तत एव. सो ऽपरिहाणधर्मा. एवं [तिब्. 254b] चेतनाधर्मादयो ऽपि योज्याः. कथं. यः समाधिभ्रंशभयाद् आत्मानं चेतयते. स चेतनाधर्मा. यो ऽनुरक्षति कथंचिद् गुणविशेषं. सो ऽनुरक्षणाधर्मा. यो यस्मिन्न् एव गुणे स्थितः. तस्माद् अननुरक्षन्न् अपि न कंप्यते. स स्थिताकंप्यः. यः परेण प्रतिविध्यति. गुणविशेषम् उत्पादयतीत्य् अर्थः. स प्रतिवेधनाभव्यः. यो न कुप्यति उत्पन्नेभ्यो न परिहीयते. सो ऽकोप्यधर्मा. को विशेष इति. अपरिहाणधर्मादीनां त्रयाणाम् अपरिहाणियोगाद् विशेषम् अपश्यन् प्रश्नयति. अनुत्तापनागत इति. स्वभावतस् तीक्ष्णेन्द्रियः. नेंद्रियोत्तापनां प्राप्त इत्य् अर्थः. तस्मान् न कंप्यत इति. तस्मात् गुणविशेषाद् इत्य् अर्थः. एष विशेषो लक्ष्यत इति. आचार्यः स्वमतं दर्शयति. ननु चायुष्मान् गौतिको ऽर्हत्त्वात् परिहीण इत्य् एवं यदि वैभाषिको ब्रूयाद् इत्य् अस्य प्रतिविधानम् आरभ्यते. आयुष्मान् गौतिक इति विस्तरः. शैक्षीभूत इति न तावद् अर्हन्. शस्त्रम् आधारयन्न् इति. शस्त्रं वाहयन्. कायजीवितनिरपेक्षत्वात् कारणान् मरणकाल एवार्हत्त्वं प्राप्तः. शस्त्राधाराद् उत्तरकाल इत्य् अर्थः. [तिब्. 255a] परिनिर्वृत्तश् च तेनैव शस्त्रप्रहारेण. दशोत्तरे चेति. दशोत्तरनामसूत्रे. किम् उक्तम् इत्य् आह. एको धर्म उत्पादयितव्यः. कतम इत्य् आह. सामयिकी कांता चेतोविमुक्तिर् इति. दृष्टधार्मसुखविहार इत्य् अभिप्रायः. एको धर्मः साक्षात्कर्तव्यः. कतम इत्य् आह. अकोप्या चेतोविमुक्तिर् इति. अर्हत्त्वम् इत्य् अभिप्रायः. पृथग्वचनाद् ध्य् अकोप्यविमुक्तिलक्षणाद् अर्हत्त्वाद् अर्हत्त्वस्वभावा न कांता चेतोविमुक्तिर् उक्तेत्य् अभिप्रायः. द्विप्रकारत्वाद् अर्हत्त्वस्य पृथग्वचनम् इति वैभाषिकवचनावकाशं पश्यन् पुनर् आह. यदि चार्हत्त्वम् इति विस्तरः. यद्य् अर्हत्त्वम् एव सामयिकी कांता चेतोविमुक्तिर् अभविष्यत्. किम् अर्थं तत्रैव दशके न सूत्रांतरे अर्हत्त्वस्य द्विग्रहणम् अकरिष्यत्. एको धर्मः साक्षात्कर्तव्यः. अकोप्या चेतोविमुक्तिर् इति. नैवाकरिष्यद् इत्य् अर्थः. एवं ह्य् अवक्ष्यत्. एको धर्मः साक्षात्कर्तव्यश् चेतोविमुक्तिर् इति. ब्रूयास् त्व् अर्हत्त्वं द्विप्रकारम्. अतो वचनविभागेनोच्यते. एकम् उत्पादयितव्यं द्वितीयं साक्षात्कर्तव्यम् इति. अत्र ब्रूमः. न च क्वचिद् अर्हत्त्वम् उत्पादयितव्यम् उक्तं. [तिब्. 255b] किं तर्हि. साक्षात्कर्तव्यम् इति. तत्रतत्र सूत्रे. अभ्युपेत्यापि ब्रूमः. मृद्विन्द्रियसंगृहीतं चोत्पादयितव्यम् इति. किम् अनेन ज्ञापनेन ज्ञापितं कथितं भवति. यदि तावद् उत्पादयितुं शक्यम् इत्य् एतज् ज्ञापितं भवति. (##) शकि लिङ् चेति कृत्यप्रत्ययलक्षणात्. अन्यद् अपि शक्यं यत् तीक्ष्णेन्द्रियसंगृहीतम् अर्हत्त्वं. तथा च सत्य् एवं सूत्रे वक्तव्यं स्यात्. एको धर्म उत्पादयितव्यः. चेतोविमुक्तिर् इति. अथोत्पादनम् अर्हतीत्य् एतज् ज्ञापितं भवति. अर्हे कृत्यतृचश् चेति लक्षणपरिग्रहात्. अन्यत् सुतराम् अर्हति यत् तीक्ष्णेन्द्रियसंगृहीतम् अर्हत्त्वं. तद् ध्य् अकोप्यत्वात् सुष्ठूत्पादयितुम् अर्हतीत्य् अभिप्रायः. कथं तर्हीति विस्तरः. यदि सामयिकी विमुक्तिर् अर्हत्त्वं भवति. एवं तद्योगात् समय विमुक्तो ऽर्हन्न् इति युज्यत इत्य् अभिप्रायः. समयापेक्षः समाधिसंमुखीभाव इति. यस्माद् अस्य समाधिः सास्रवो ऽनास्रवो ऽपि वा समयम् आरोग्यदेशविशेषादिलक्षणम् अपेक्षते. अभिधर्मे ऽपि चोक्तम् इति विस्तरः. कामरागानुशयो ऽप्रहीणो भवतीत्य् एतद् उदाहरणम्. इदं चाप्य् उदाहरणं. तत्र चायोनिशोमनस्कार इति. परिपूर्णोत्पत्तिर् एवम् इति चेत्. स्यान् मता परिपूर्णकारणस्य क्लेशस्यैवम् उत्पत्तिः. अपरिपूर्णकारणस्य तु क्लेशस्य विषयबलाद् एवेति. [तिब्. 256a] तद् अयुक्तं. कस्माद् इत्य् आह. कस्य वापरिपूर्णकारणस्योत्पत्तिर् इति. कस्योत्पत्तिः. यतः अपरिपूर्णकारणस्योत्पत्तिर् अस्ति. यावती हि हेतुप्रत्ययसामग्री कार्यस्योत्पत्तये प्रसिद्धा. सा तदेकदेशविकला सती तस्योत्पत्तये न भवति. तद्यथा चक्षू रूपालोकमनस्कारसामग्री चक्षुर्विज्ञानस्योत्पत्तये प्रसिद्धा. स तदन्येतरविकला सती तदुत्पत्तये न भवतीति. तस्मान् न किंचिद् एतत्. तद्रूप इति तत्प्रकारः. तत्स्वभाव इति वा. अथ नोत्पन्न इति प्रतिपक्षः तद्बीजधर्मतायाम् इति. क्लेशबीजस्वभाव इत्य् अर्थः. तस्याम् अनपोद्धृतायाम् अनुन्मूलितायां कथं क्षीणास्रवो भवतीति. ब्रूयास् त्वं न भवतीति. अत आह. अक्षीणास्रवो वा कथम् अर्हन् भवतीति. एवंचरत इति. स्मृतिमतश् चरत इत्य् अर्थः अनंतरं स्मृतिवचनात्. शैक्षस् स इत्य् अस्य वचनस्य परिहारार्थं स एव परिहाणिवाद्य् आह. स हि तत्रार्हन्न् एव ज्ञापित इति. कथं कृत्वा ज्ञापित इत्य् आह. दीर्घरात्रम् इति विस्तरः. अपरिहाणिवादिनः स्याद् एवं वचनावकाशः. शैक्षस्येदं विवेकनिम्नचित्तम् उच्यते यावन् निर्वाणप्राग्भारम् इति. अस्य परिहारार्थं परिहाणिवादी पुनर् आह. अर्हतो ह्य् एतद् बलम् अन्यत्रोक्तम् इति सूत्रे. कथं. कति भदंतार्हतो भिक्षोः क्षीणास्रवस्य बलानि. [तिब्. 256b] अष्टौ शारिपुत्रार्हतो भिक्षोर् दीर्घरात्रं विवेकनिम्नं चित्तं यावन् निर्वाणप्राग्भारं. अंगारकर्षूपमाश् चानेन कामा दृष्टा भवंति. यथास्य कामान् जानतः कामान् पश्यतो यः कामेषु कामच्छन्दः कामस्नेहः विस्तरेण यावत् कामाध्यवसानं. तत्रास्य चित्तं न पर्यादाय तिष्ठतीति विस्तरः. किं च शीतीभूतं (##) वांतीभूतम् इति चाभिधानात्. तत्रैवांगारकर्षूपमे सूत्रे ऽर्हन्न् एव ज्ञापित इति. अस्त्य् एतद् एवम् इति. अंगारकर्षूपमे यद् उक्तम् अर्हन्न् एव ज्ञापित इति. यावत् तु चारो न सुप्रतिविद्ध इति. पिण्डपातादिचारः. शैक्षावस्थाम् अधिकृत्यैवंवचनाद् अदोष इति. यद् एतद् उक्तं. कदाचित् स्मृतिसंप्रमोषाद् उत्पद्यंते पापका अकुशला वितर्का इति. तच् छइक्षाम् अधिकृत्योक्तं नार्हत्त्वावस्थां. यत् तूक्तं दीर्घरात्रं विवेकनिम्नं इति. तच् छइक्षस्यापि संभवति. अर्हतस् तु प्रकर्षेण भवतीति विशेषाः. यच् चाप्य् उक्तं सास्रवस्थानीयैर् धर्मैः शीतीभूतं वांतीभूतम् इति. तद् अपि शैक्षावस्थाम् अधिकृत्य संभवति. कामावचरास्रवस्थानीयधर्मशीतीभावाभिधानात्. [तिब्. 257a] अर्हत्त्वावस्थां चाधिकृत्य तथाभिधानाद् अदोष इति आचार्यस्याभिप्रायः. (VI.60cd) प्रयोगासंभवान् न दर्शनमार्ग इति. पंचदशक्षणो दर्शनमार्गः. तत्रेन्द्रियसंचारे प्रयोगावकाशो नास्ति. कश्चित् पृथग्जनावस्थायाम् इन्द्रियाणि संचरतीति. [किम् अनित्याद्याकारपतितेन मार्गेणेन्द्रियाणि संचरति.] किम् औदारिकाद्याकारेण मार्गेणेन्द्रियाणि संचरति. उताहो शांताद्याकारेणेति. अविशेषितत्वाद् उभयथापि संभवतीति पश्यामः. तथा ह्य् एनम् अर्थम् आचार्यः सूचयिष्यति. न हि सास्रवेण मार्गेणार्याणाम् इन्द्रियसंचार इत्य् आर्याणाम् इति विशेषणात्. अपि नाम ममेन्द्रियाणि तीक्ष्णानि स्युर् इति प्रयोगम् अभिसंधाय. मार्गं लौकिकं लोकोत्तरं चान्यस्यानंतर्यविमुक्तिमार्गक्रमेणेन्द्रियाणि संचरतीति वेदितव्यं. कश्चिच् छ्रद्धाधिमुक्तावस्थायाम् इत्य् अत्राशैक्षवचनं. शैक्षपृथग्जनाधिकारात्. अशैक्षो ऽपि त्व् इंद्रियाणि संचरतीति बोद्धव्यं. (VI.61) कथम् अकोप्यधर्मणो दृष्टधर्मसुखविहारेभ्यः परिहाणिर् इति. तीक्ष्नेन्द्रियत्वाद् अस्य दृष्टधर्मसुखविहारेभ्यः परिहाणिर् न संभवेत्. किम् उताकोप्याया विमुक्तेर् इत्य् असंभावयन् पृच्छति. बुद्धस्योपभोगपरिहाणिर् एवेति. विनेयकार्यव्यापृतत्वाद् [तिब्. 257b] दृष्टधर्मसुखविहारान् नोपभुंक्ते. न संमुखीकरोतीत्य् अर्थः. सा चाप्राप्तपरिहाणिश् चेति. अकोप्यधर्मणः सा चोपभोगपरिहाणिः कुतश्चिद् व्यासंगात्. अप्राप्तिपरिहाणिश् च पुद्गलविशेषधर्मप्रापणात्. यस्माद् अकोप्यधर्मापि कश्चिन् महाश्रावकाणाम् आर्यशारिपुत्रमौद्गल्यायनादीनां प्रांतकोटिकादीन् धर्मान्. स्वयंभुवां च कांश्चिद् धर्मान् न प्राप्नोति. महाश्रावका अपि स्वयंभुवां कांश्चिद् विशेषधर्मान् न प्राप्नुवंतीत्यादि. अन्यस्यार्हत इति परिहाणधर्मादेर् मृद्विन्द्रियस्य प्राप्तपरिहाणिर् अप्य् अस्ति. अपिशब्दात् पूर्वोक्त अपि (##) परिहाणी स्त इति. अकोप्यधर्मण उपभोगपरिहाणिवचनात् सूत्रविरोध इति. यद् एतद् उक्तं. ये ऽनेन चत्वार इति विस्तरेण. यावत् ततो ऽहम् अस्यान्यतमस्मात् परिहाणिं वदामीति. तस्य सुत्रस्याविरोधः. षण्णाम् अप्य् अर्हताम् अकोप्या विमुक्तिर् इत्य् उक्ते वैभाषिको ब्रूयात्. यदि सर्वस्यैवार्हतो ऽनास्रवा विमुक्तिर् अकोप्या. कस्माद् असमयविमुक्त एवाकोप्यधर्मा व्यवस्थापितो नान्य इति. अत इदम् उच्यते. सर्वस्यानास्रवा विमुक्तिर् [तिब्. 258a] अकोप्येति. सत्यम् अस्त्य् एतत्. अकोप्यधर्मव्यवस्थानं तु यथा तथोक्तम् इति. दृष्टधर्मसुखविहारेभ्यस् तु कश्चिल् लाभसत्कारव्याक्षेपदोषात् परिहीयते वशित्वभ्रंशात्. यो मृद्विन्द्रियः. कश्चिन् न परिहीयते. यस् तीक्ष्णेन्द्रियः. स एवाकोप्यधर्मा व्यवस्थापितः. यत एव च दृष्टधर्मसुखविहारेभ्यो लाभसत्कारव्याक्षेपदोषात् परिहीयते. मृद्विन्द्रियो न तीक्ष्णेन्द्रियः. अत एतद् अचोद्यं. कथम्. अकोप्यधर्मणो दृष्टधर्मसुखविहारात् परिहाणिर् इत्य् अपरिहाणिवादी. अथ वा अयम् अन्यः संबंधः. पूर्वम् अकोप्यधर्मणो दृष्टधर्मसुखविहारेभ्यः परिहाणिर् नास्तीत्य् उक्तं. सूत्रे च. यस्याकोप्या विमुक्तिः. तस्य दृष्टधर्मसुखविहारात् परिहाणिर् उक्ता. अविशेष्याभिधानाद् अत इदम् उच्यते. सर्वस्यानास्रवा विमुक्तिर् अकोप्येति. न तयैवाकोप्यधर्मा व्यवस्थाप्यत इत्य् अभिप्रायः. अत एवोच्यते अकोप्यधर्मव्यवस्थानं तु यथा तथोक्तम् इति. अत एतद् अचोद्यम् इति. यद् उक्तं सूत्रम् आश्रित्य कथम् अकोप्यधर्मणो दृष्टधर्मसुखविहारेभ्यः परिहाणि इति. (VI.62) धन्धा इति मन्दाः. अन्यथा ह्य् [तिब्. 258b] अनाश्वासिकम् इति. यद्य् अर्हत्त्वात् परिहीणः पुनर् जायेत सुचीर्णब्रह्मचर्ये ऽस्मिन् मार्गे चापि सुभाविते तुष्ट आयुःक्षयाद् भवति रोगस्यापगमे यथेत्य् आश्वासः. एवंविधो न स्याद् इति. तद् अकार्यम् अब्रह्मचर्यादिलक्षणं शूरप्रस्खलनापतनवद् इति. यथा शूरस्य प्रस्खलने अपतनं भवति शक्तित आत्मधारणात्. तद्वद् आर्यः फलात् परिहीणो ऽपि तत्फलम् अलब्ध्वा न म्रियते. शूरग्रहणम् अविह्वलत्वात्. बलवां छूर इत्य् अपरे. (VI.63, 64) कथम् अभ्यस्तम् इत्य् आह. शैक्षाशैक्षमार्गाभ्यां दृढीकृतत्वाद् इति प्रयोगमार्गस् तु सर्वत्रैक एवेति. अकोप्यप्रतिवेधे दृष्टिप्राप्ततायां च. न हि सास्रवेणेति. आर्येन्द्रियसंचारस्य विवक्षितत्वात्. अन्यथा हि कश्चित् पृथग्जनावस्थायां इन्द्रियाणि संचरतीत्य् एतद् विरुध्यते. नान्यत्र परिहाण्यसंभवाद् इति. परिहाणिभयाद् धीन्द्रियसंचार इष्यते. अन्यत्र षट्सु कामावचरेषु देवनिकायेषु रूपारूप्यधात्वोश् च परिहाणिर् नास्तीत्य् आह. ऊर्धव्धातूपपन्न आर्यो नैवेन्द्रियाणि संचरति. नापि कथंचित् (##) परिहीयते [तिब्. 259a] इति. उक्तम् अत्र कारणं. कालान्तरपरिवासेनेन्द्रियाणां परिपक्वतरत्वात्. आश्रयविशेषलाभाच् चेति. अथ कस्मात् कामावचरेषु देवेषु परिहाणिर् नास्ति. ये पूर्वम् अभ्युदारेभ्यो ऽपि विषयेभ्यः संविजंतो नियतं सत्यानि पश्यंति. ते कथं तान् एवालंब्य परिहास्यंते. अवश्यं हि ते तीक्ष्णेन्द्रिया भवन्तीत्य् अभिप्रायः. ## तत्फलस्य नवभूमिसंगृहीतत्वसंभवात्. फलं फलविशिष्टं चेति. फलं सकृदागामिफलं. फलविशिष्टं प्रथमध्यानादि प्रहाणाय प्रयोगानन्तर्यविमुक्तिविशेषमार्गलक्षणं. फलमार्गम् एव प्रतिलभत इति. कामधातुवैराग्यमात्रसंगृहीतं. न चानागामिफलम् आरूप्यसंगृहीतम् इति. पंचानाम् अवरभागीयानां प्रहाणाद् अनागामीति सूत्रे वचनात्. दर्शनमार्गस्य च तत्राभावात्. तदभावः कामधात्वनालंबनाद् इति व्याख्यातम् एतत्. (VI.65ab) अकोप्यधर्मा च द्विविध इति. सूत्रे पठितत्वात् अकोप्यभेद एव ## इति. अकोप्यधर्मा मृदुमध्याधिमात्रेन्द्रियभेदात् त्रिधा भिद्यते. श्रावको ह्य् अकोप्यधर्माधिमात्रमृद्विन्द्रियः. [तिब्. 259b] प्रत्येकबुद्धो ऽधिमात्रमध्येन्द्रियः. सम्यक्संबुद्धो ऽधिमात्राधिमात्रेन्द्रिय इति. मृदुमृद्वादिनवप्रकारेन्द्रियभेदाद् इति. परिहाणिधर्मा मृदुमृद्विन्द्रियो यावद् भगवान् अधिमात्राधिमात्रेन्द्रिय इति. (VI.65cd, 66ab) सप्त भवंतीति. प्रत्येकबुद्धसम्यक्संबुद्धाव् उभयतोभागविमुक्तसंगृहीताव् एवेति कृत्वा. पूर्वम् एवेति विस्तरः. पूर्वम् एव पृथग्जनावस्थायां परप्रत्ययेन परतः श्रुत्वा स्मृत्युपस्थानादीन् धर्मान्. पश्चाद् अर्थेषु प्रयोगात्. चिन्ताभावनासेवनाद् इत्य् अर्थः. तथा पूर्वम् एव पृथग्जनावस्थायां प्रज्ञया द्वादशांगप्रवचनधर्मानुसारेण स्वयम् एवं बोधिपक्षादीन् धर्मान् अनुसरन्न् अर्थेषु प्रयोगात्. चिन्ताभावनासेवनात्. इत्य् एवं प्रयोगतः श्रद्धाधर्मानुसारिणौ भवतः. श्रद्धाधिमोक्षप्रज्ञाधिक्यत इति. श्रद्धाधिमोक्षाधिक्यतः प्रज्ञाधिक्यतश् च. श्रद्धयाधिमोक्षः श्रद्धाधिमोक्षः. तस्याधिक्यान् मृद्विन्द्रियत्वं. प्रज्ञाधिक्यात् तीक्ष्णेन्द्रियत्वं. विमुक्तित इति. क्लेशविमुक्तितः प्रज्ञया क्लेशाद् विमुक्तः प्रज्ञाविमुक्त इति कृत्वा. समापत्तिविमुक्तित इति. समापत्तितो विमुक्तितश् च. तत्रेन्द्रियत [तिब्. 260a] इति विस्तरः. यथैते श्रद्धानुसारिणो गण्यंते. तथा यथाग्रन्थं प्रदर्शयिष्याम. इन्द्रियतस् त्रयः. मृदुमध्याधिमात्रेन्द्रियत्वात्. (##) अत्र पुनर् एवम् अवगन्तव्यं. यद्य् अपि श्रद्धानुसारिणः सर्व एव मृद्विन्द्रियाः. तथापि तारतम्येनावस्थानाद् एषां पुनस् त्रिधाभेदः मृदुमध्याधिमात्रेन्द्रिया इति. गोत्रतः पंच. कथं. परिहाणधर्मगोत्रको यावत् प्रतिवेधनाभव्यगोत्रक इति पंच भवंति. पुनर् एषां गोत्रेन्द्रियभेदात् पंचदशानाम् एकैको मार्गतः पंचदश भवंति. कथम् इत्य् उच्यते. अष्टक्षान्तिसप्तज्ञानस्था इति. दर्शनमार्गो हि पंचदशक्षणाः. अष्टौ क्षान्तयः. दुःखे धर्मज्ञानक्षांतिर् यावन् मार्गे अन्वयज्ञानक्षान्तिः. सप्त ज्ञानानि. दुःखे धर्मज्ञानं यावन् मार्गे धर्मज्ञानं. मार्गे ऽन्वयज्ञानस्य भावनामार्गसंगृहीतत्वात्. अष्टौ च सप्त च पंचदश भवन्ति. त एवं तत्रस्थाः पंचदश भवंति. एवम् एषां मार्गतः पंचदशधाभिन्नानां पुनर् एकैको वैराग्यतस् त्रिसप्ततिः. कथं. सकलबन्धनस् तावत् कामधाताव् एकः. कामवैराग्यान् नव. एकप्रकारवीतरागो यावन् नवप्रकारवीतरागः. एवं यावद् आकिंचन्यायतनवैराग्यान् नवेति. भवाग्रवैराग्यान् नवेति न संभवति. लौकिकस्य मार्गस्य भवाग्रप्रतिपक्षस्याभावात्. त एते ऽष्टौ नवका द्विसप्ततिः. [तिब्. 260b] सकलबन्धनेन पूर्वोक्तेन सह त्रिसप्ततिर् भवंति. पुनर् एते वैराग्यतः प्रत्येकं त्रिसप्ततिभिन्नाः. प्रत्येकम् आश्रयतो नव. कथम् इत्य् आह. त्रिद्वीपषड्देवनिकायजा इति. त्रयो द्वीपा उत्तरकुरुवर्ज्याः. उत्तरकुरौ मार्गाभावात्. षड् देवनिकायाः कामावचराः. तत ऊर्ध्वं दर्शनमार्गाभावात्. तेषु जाता इति. प्रत्येकम् एते नवगुणा भवंति. इन्द्रियगोत्रमार्गवैराग्याश्रयतः पिण्डिता इति. निगमन उच्यते. इयन्त इति वृत्तौ लिखिताः. एवम् अन्ये ऽपि पुद्गलाः संभवतः संख्येया इति. धर्मानुसारिप्रभृतयः. यथेन्द्रियगोत्रमार्गवैराग्याश्रयतः श्रद्धानुसारिणः संख्याताः. तथैव संख्येयाः संभवत इति. धर्मानुसारिदृष्टिप्राप्तसमयविमुक्तानां गोत्रभेदो नास्ति. श्रद्धाधिमुक्तसमयविमुक्तयोस् तु गोत्रभेदो ऽप्य् अस्तीति. संभवत इत्य् उच्यते. तत्रेन्द्रियतस् त्रयो धर्मानुसारिणः. गोत्रत एक एवेति भेदो नास्ति. मार्गतः पंचदश अष्टक्षान्तिसप्तज्ञानस्थाः. वैराग्यतस् त्रिसप्ततिः. सकलबन्धनः. कामवैराग्यान् नव. एवं यावद् आकिंचन्यायतनवैराग्यात्. [तिब्. 261a] आश्रयतो नव. त्रिद्वीपषड्देवनिकायजा इति. एवम् इन्द्रियमार्गवैराग्याश्रयतः पिण्डिताः. सहस्राण्य् एकान्नत्रिंशत् संपद्यंते. शतानि च पंच पंचषष्टिश् च. एवम् इन्द्रियतस् त्रयः श्रद्धाधिमुक्ताः. गोत्रतः पंच प्रत्येकं. वैराग्यतस् त्रिसप्ततिः प्रत्येकमेव पूर्ववत्. आश्रयतो नव. त्रिद्वीपषड्देवनिकायजा इति. एवम् इन्द्रियगोत्रवैराग्याश्रयतः पिण्डिताः. नव सहस्राणि संपद्यन्ते. (##) शतानि चाष्टौ पंच पंचाशच् च. केवलफलस्थो षोडशचित्तप्राप्तो ऽधिकृतः. #<श्रद्धाधिमुक्तदृष्ट्याप्तौ मृदुतीक्ष्णेन्द्रियौ तदेत्य्># अनयो इह विवक्षितत्वात्. भगवद्विशेषस् त्व् आह. मार्गतो नव भवंति. भावनामार्गस्थत्वाद् इति. तन् न बुध्यामहे केनाभिप्रायेणैवम् उक्तम् इति. यद्य् अयम् अभिप्रायो भवेत्. मार्गतो भूमौभूमौ नव भवन्तीति. वैराग्यतस् त्रिसप्ततिर् इति स एवार्थो दर्शितो भवेत्. ततव्यतिरेकाद् इति. युक्तं स्यात्. तद् एव हि परिमाणं स्यात्. अथ नवभूमिकानास्रवभावनामार्गस्थत्वान् नवत्वम् एषां व्यवस्थाप्येत. तथा सति. तत्परिमाणं पुनर् नवगुणीक्रियेत. एतावन्तश् च भवेयुर् अष्टाशीतिसहस्राणि. शतानि च षट्. पंचनवतिश् चेत्य् एवम् उत्तरत्रापि वक्तव्यं. यदि तु श्रद्धाधिमुक्त आ वज्रोपमात् समाधेर् गृह्येत. ततो ऽन्यथा गणयितव्यं. इन्द्रियतस् त्रयः श्रद्धाधिमुक्ताः. [तिब्. 261b] गोत्रतः पंच प्रत्येकं. वैराग्यत एकाशीतिः त्रिसप्तत्तौ भवाग्राष्टप्रकारवीतरागान् अष्टाव् अधिकान् प्रक्षिप्य. आश्रयत एकान्नत्रिंशत्. कथं कामधातौ नवोपपत्तिस्थानानि. रूपधातौ षोडश स्थानानि. चत्वारश् चारूप्या इति. एवम् इन्द्रियगोत्रवैराग्याश्रयतः पिण्डिताः सहस्राणि पंचत्रिंशत्. शते च द्वे. पंचत्रिंशच् चेति. दृष्टिप्राप्तस्य गोत्रभेदो नास्ति. इन्द्रियवैराग्याश्रयतः पिण्डिताः सहस्रं संपद्यन्ते. शतानि च नव. एका सप्ततिश् च. यदि त्व् आ वज्रोपमात् समाधेर् दृष्टिप्राप्तो गृह्यते. तत एवं संख्यातव्याः. इन्द्रियवैराग्याश्रयतः पिण्डिताः. सप्तचत्वारिंशद् अधिकानि सप्त सहस्राणि संपद्यन्ते. कायसाक्षी श्रद्धाधिमुक्तदृष्टिप्राप्तयोर् अन्तर्भूत इति न गण्यते. यदि पुनर् गण्यते इन्द्रियतस् त्रयः. यदि श्रद्धाधिमुक्तः स कायसाक्षी गोत्रतः पंच. यदि दृष्टिप्राप्तो नास्ति गोत्रभेदः. मार्गत उभयोर् अपि नास्ति भेदः. आकिंचन्यायतनवीतरागत्वात् वैराग्यतो ऽपि नास्ति भेदः. यद्य् अपि भवाग्रे सकलबन्दनः एकप्रकारवीतरागो यावद् अष्टप्रकारवीतराग इति. मार्गतो वैराग्यतो वास्ति भेदः. न तु मार्गवैराग्यकृतं कायसाक्षित्वम् इति. नास्य तत्कृतस् तद्भेदो व्यवस्थाप्यते. [तिब्. 262a] आश्रयतो वा बहुधाभेदः. कामावचराश्रयत्वात् यावद् भवाग्राश्रयत्वाद् इति भगवद्विशेषः. कथम् आकाशानंत्यायतनाद्याश्रयः कायसाक्षी भवति. एवं तु युक्तं पश्यामः. आश्रयतः पंचविंशतिः. कामधातौ नवोपपत्तिस्थानानि. रूपधातौ च षोडश स्थानानिति. तत्र ह्य् आर्यो निरोधसमापत्तिम् उत्पादयेत्. यदि तु कामरूपाश्रयोत्पादितनिरोधसमापत्तियोगात् कायसाक्षीभूतस्यानागामिनः. तत्समन्वागममात्रप्रयोगात्. (##) पश्चाद् अपि भवाग्राश्रयं कायसाक्षित्वम् इष्येत. भवाग्रं षड्विंशतितम आश्रयः स्याद् इत्य् अवगन्तव्यं. एवम् इन्द्रियगोत्राश्रयतः परिगण्य गणयितव्यः. प्रज्ञाविमुक्तस्यापि भेदः. इन्द्रियतस् त्रयः प्रज्ञाविमुक्तः. गोत्रतः पंच. यदि समयविमुक्ताः. अथासमयविमुक्ता नास्ति भेदः. एवम् उभयतोभागविमुक्तो ऽपि योजयितव्यः. (VI.66cd) प्रज्ञासमाधिबलाभ्यां क्लेशविमोक्षावरणविमुक्तत्वाद् इति. प्रज्ञाबलेन क्लेशावरणविमुक्तत्वात्. समाधिबलेन च विमोक्षावरणविमुक्तत्वात्. विमोक्षाः पुनर् अष्टौ वक्ष्यन्ते रूपी रूपाणि पश्यतीति विस्तरः. तत्र क्लेशावरणम् [तिब्. 262b] इति. क्लेशा एवावरणं. विमोक्षावरणं इति. विमोक्षाणाम् आवरणं. तत् पुनः कायचित्तयोर् अकर्मण्यता. यया विमोक्षान् उत्पादयितुं न शक्नोतीति. (VI.67) क्लेशान् प्रहायेह हि यस् तु पंचेति. पंचावरभागीयानि संयोजनानि सत्कायदृष्ट्यादीन्य् उक्तानि. अहार्यधर्मेत्य् अपरिहाणिधर्मेत्य् अर्थः. फलत एवेति विस्तरः. श्रद्धाधिमुक्तत्वान् नेन्द्रियतः परिपूर्णत्वम्. अकायसाक्षित्वान् न समापत्तितः. अनागामित्वात् तु फलतः परिपूर्णत्वम् अस्ति. इन्द्रियत एवेति. दृष्टिप्राप्तत्वाद् इन्द्रियतः परिपूर्णत्वम्. अवीतरागत्वात् तु न फलतो नापि समापत्तितः. अनागामिफलसमापत्त्योर् अभावात् एवम् अन्येषाम् अपि संभवतो योज्यं. समापत्तित एवेति. समापत्तित एव परिपूर्णत्वं नेन्द्रियफलाभ्याम् इति नास्त्य् एतत्. कस्मात्. न ह्य् असत्याम् अनागामिफलप्राप्तौ निरोधसमापत्तिर् अस्ति. समापत्तीन्द्रियतश् च विना फलेनेति. समापत्तीन्द्रियत एव च परिपूर्णत्वं न फलत इत्य् एतद् अपि नास्ति. यस्माद् अनागामिफलम् अप्राप्तस्य निरोधसमापत्तिर् नास्तीति. इन्द्रियतः समापत्तितश् चेति. [तिब्. 263a] तीक्ष्णेन्द्रियतया निरोधसमापत्तिलाभतया चेत्य् अर्थः. इन्द्रियत एवेति विस्तरः. असमयविमुक्तस्येति वचनात्. अस्येन्द्रियतः परिपूर्णत्वं. प्रज्ञाविमुक्तस्येति वचनात्. न समापत्तितो ऽस्य परिपूर्णत्वं. अनिरोधसमापत्तिलाभी हि प्रज्ञाविमुक्त इत्य् उक्तं. समापत्तित एवेति. समयविमुक्तस्येति वचनात्. नेन्द्रियतः परिपूर्णत्वम् अस्य भवति. उभयतोभागविमुक्तस्येति वचनात्. समापत्तितो ऽस्य परिपूर्णत्वं. निरोधसमापत्तिलाभीत्य् उभयतोभागविमुक्त इत्य् उक्तं. इन्द्रियसमापत्तिभ्यां. किं. परिपूर्णत्वं. असमयविमुक्तत्वाद् इन्द्रियतः उभयतोभागविमुक्तत्वात् समापत्तित इति दर्शयति. (VI.68) आनन्तर्यमार्गो येनावरणं प्रजहातीति. अप्रहाणमार्गसंभवात्. अस्ति स आनन्तर्यमार्गो येनावरणं न प्रजहाति. इन्द्रियसंचारादिषु. (##) यस् तत्प्रहेयावरणनिर्मुक्तः प्रथमत इति. य आनन्तर्यमार्गप्रहेयेणावरणेन निर्मुक्तः. प्रथमत इति विशेषणं. यस्मात् तृतीयादिषु क्षणेषु तज्जातीयो [तिब्. 263b] मार्गो विशेषमार्ग इतीष्यते. तेन एव चाह. विशेषमार्गो य एभ्यो ऽन्यो मार्ग इति. प्रयोगमार्गादिभ्यो ऽन्य इत्य् अर्थः. किं च यदि प्रथमत इति न ब्रूयात्. विमुक्तिमार्गो यस् तत्प्रहेयावरणनिर्मुक्त इत्य् एतावद् ब्रूयात्. एवं सति दुःखधर्मज्ञानात् परेण सर्वे आनन्तर्यमार्गादयस् तत्प्रहेयावरणनिर्मुक्ता उत्पद्यन्त इति. सर्वे विमुक्तिमार्गाः स्युः. अनिष्टं चैतत्. आनन्तर्यमार्गादिष्व् अपि विमुक्तिमार्गप्रसंगात्. तस्माद् आनन्तर्यमार्गस्य दुःखधर्मज्ञानक्षान्त्यादेर् यत्प्रहेयम् आवरणं. दुःखदर्शनप्रहातव्यो निकायो यावद् भावनाप्रहातव्यः. तेन प्रहेयावरणेन निर्मुक्तो यः प्रथमत उत्पद्यते. स विमुक्तिमार्गः. नान्यस् तत् प्रहेयावरणनिर्मुक्तत्वे ऽपीति. य एभ्यः प्रयोगमार्गादिभ्यस् त्रिभ्यो ऽन्यः. स विशेषमार्गः. षोडशान् मार्गान्वयज्ञानक्षणात् परेण सप्तदशादयस् तज्जातीया ये ऽनास्रवाः क्षणाः. ते विशेषमार्गस्वभावा इत्य् अवगन्तव्यं. एवम् अन्यद् अपि विमुक्तिज्ञानं. यत् प्राकर्षिकं क्षयज्ञानादि. तद् अपि वक्तव्यं. यश् च दृष्टधर्मसखविहाराय वैशेषिकगुणाभिनिर्हाराय वा मार्गः. सो ऽपि विशेषमार्ग [तिब्. 264a] एव प्रयोगमार्गो यस्माद् आनन्तर्यमार्गोत्पत्तिर् इत्य् उक्तं. अतो लौकिका अग्रधर्माः प्रयोगमार्ग इति गम्यते. यस् तु प्रतिलोमतः क्षान्त्यादिमार्गः. स कस्मिन्न् अन्तर्भवतीति वक्तव्यम्. आह. प्रयोगमार्ग एवान्तर्भवति. विप्रकृष्टस् त्व् असौ प्रयोगमार्ग इत्य् अयं तस्याग्रधर्मेभ्यो विशेषः. उदाहरणार्थत्वाच् चाचार्येण संनिकृष्ट एव प्रयोगमार्ग उक्त इति. एष हि निर्वाणस्य पन्थाः. तेन तद्गमनाद् इति. लोके येन गम्यते. स मार्ग इति प्रतीतः. अनेन च निर्वाणं गम्यते प्राप्यते. तस्मान् मार्ग इति दर्शयति. मार्गयंत्य् अनेन वेति. मार्गो ऽन्वेषण इति धातुः पठ्यते. तस्यैतद् घञि रूपं मार्ग इति. येन निर्वाणम् अन्विष्यते. स मार्ग इति. विमुक्तिविशेषमार्गयोः कथं मार्गत्वम् इति. न हि ताभ्यां निर्वाणं प्राप्यते. प्रयोगानन्तर्यमार्गयोर् एव तत्प्राप्तौ सामर्थ्यान् न तयोर् इति अभिप्रायः. तज्जातीयाधिमात्रतरत्वाद् इति. प्रहाणमार्गजातीयौ चालंबनाकारानास्रवत्वसादृस्यात्. अधिमात्रतरौ च हेतूपचयतः. यथा ह्य् आनन्तर्यमार्गश् चतुःसत्यालंबनषोडशाकारो ऽनास्रवश् च. एवं विमुक्तिविशेषमार्गाव् अपि. अधिमात्रतरत्वेनैव तु तस्माद् विशेष इति. [तिब्. 264b] उत्तरोत्तरप्रापणात्. निरुपधिशेषप्रवेशाद् वेति. यस्माद् विमुक्तिमार्गेण विशेषमार्गेण च उत्तरोत्तरो (##) मार्गः प्राप्यते. तस्मात् अनयोर् मार्गत्वम् इत्य् अर्थः. यस्माद् वा ताभ्यां निरुपधिशेषं निर्वाणं प्रविशति. यदुत्पत्तौ निरुपधिशेषनिर्वाणप्रवेश इति. अपरे पुनर् एवं व्याचक्षते. उत्तरोत्तरप्रापणान् निरुपधिशेषप्रवेशः. तस्माद् अनयोर् मार्गत्वम् इति. (VI.69) निर्वाणप्रतिपादनाद् इति. यस्माद् अनेन निर्वाणं प्रतिपद्यत इत्य् अर्थः. एवं सुखापि द्विविधेति. अस्ति प्रतिपत् सुखा धन्धाभिज्ञा. अस्ति सुखा क्षिप्राभिज्ञेति. अंगपरिग्रहणशमथविपश्यनासमताभ्याम् अयत्नवाहित्वाद् इत्य् अंगैः परिग्रहः. शमथविपश्यनयोः समत्वं. अंगपरिग्रहश् च शमथविपश्यनासमत्वं च. ताभ्याम् अयत्नवाहित्वं. तस्मात् सुखा प्रतिपत्. यस्माद् अंगपरिगृहीतानि ध्यानानि शमथविपश्यनाभ्यां समानि च. तस्माद् अयत्नवाहीनि. अतश् च सुखासौ प्रतिपद् इति. अंगापरिग्रहाद् इति विस्तरः. अंगापरिग्रहाद् अनागम्यध्यानांतरारूप्या यत्नवाहिनः. शमथविपश्यनान्यूनत्वाच् च संभवतस् ते [तिब्. 265a] यत्नवाहिनः. शमथन्यूनत्वाद् अनागम्यध्यानांतरे यथवाहिनी. विपश्यनान्यूनत्वाच् चारूप्या यत्नवाहिनः. तद्भावात्. ते ऽनागम्यादयो दुःखा प्रतिपद् इति. धन्धाभिज्ञेति. धन्धाभिज्ञास्याम् इति. धन्धाभिज्ञा मन्दप्रज्ञेत्य् अर्थः. क्षिप्राभिज्ञेति तीक्ष्णप्रज्ञा. धन्धस्य मन्दस्य पुद्गलस्येयम् अभिज्ञा धन्धाभिज्ञेति. षष्ठीतत्पुरुषेणाप्य् एतत् सिध्यतीति दर्शयति. एवं क्षिप्रस्य तीक्ष्णस्य पुद्गलस्याभिज्ञा क्षिप्राभिज्ञेति योज्यं. (VI.70) चत्वारि स्मृत्युपस्थानानि. कायवेदनाचित्तधर्मास्मृत्युपस्थानानि यथोक्तानि. चत्वारि सम्यक्प्रहाणानि. उत्पन्नानां पापकानाम् अकुशलानां धर्माणां प्रहाणाय छन्दं जनयति. व्यायच्छते. वीर्यम् आरभते. चित्तं प्रगृह्णाति. प्रदधाति. अनुत्पन्नानां पापकानाम् अकुशलानां धर्माणाम् अनुत्पादाय छन्दं जनयतीति पूर्ववत्. अनुत्पन्नानां कुशलानां धर्माणाम् उत्पादाय छन्दं जनयतीति पूर्ववत्. उत्पन्नानां कुशलानां धर्माणां स्थितये असंमोषाय भावनापरिपूरये भूयोभावाय वृद्धिविपुलताज्ञानसाक्षात्क्रियायै छन्दं जनयतीति पूर्ववत्. चत्वार ऋद्धिपादाः. छन्दसमाधिप्रहाणसंस्कारसमन्वागत ऋद्धिपादः. एवं वीर्यचित्तमीमांसासमाधिप्रहाणसंस्कारसमन्वागत ऋद्धिपादः. ऋद्धिपादा ऋद्धिहेतव इत्य् अर्थः. [तिब्. 265b] पंचेन्द्रियाणि. श्रद्धावीर्यस्मृतिसमाधिप्रज्ञेन्द्रियाणि. पंच बलानि. श्रद्धावीर्यस्मृतिसमाधिप्रज्ञाबलानि. सप्तबोध्यंगानि. स्मृतिधर्मप्रविचयवीर्यप्रीतिप्रश्रब्धिसमाध्युपेक्षाबोध्यंगानि. स्मृतिर् एव संबोध्यंगं स्मृतिसंबोध्यंगम्. एवं यावद् उपेक्षैव संबोध्यंगं (##) उपेक्षासंबोध्यंगम् इति. आर्याष्टंगो मार्गः. सम्यग्दृष्टिः. सम्यक्संकल्पः. सम्यग्वाक्. सम्यक्कर्मान्तः. सम्यगाजीवः. सम्यग्व्यायामः. सम्यक्स्मृतिः. सम्यक्समाधिर् इति. अशेषविद्याप्रहनाद् इति. यस्माद् अशेषत्रैधातुक्यविद्याप्रहाणं. तस्माद् उभयं बोधिः. अनेन शैक्षपृथग्जनानां प्रज्ञा न बोधिर् व्यवस्थाप्यत इति दर्शयति. किं च यथाक्रमं. ताभ्यां स्वार्थस्य यथाभूतं कृतापुनःकर्तव्यतावबोधाच् च. क्षयज्ञानेन यथाभूतं कृतावबोधात् तत् क्षयज्ञानं बोधिः. दुःखं मे परिज्ञातम् इति यथाभूतं प्रजानाति. समुदयो मे प्रहीण इति. निरोधो मे साक्षात्कृत इति. मार्गो मे भावित इति यथाभूतं प्रजानातीति. अनुत्पादज्ञानेन यथाभूतम् अपुनःकर्तव्यम् इति. [मार्गो मे भावितो न पुनर् भावयितव्य] तद् अनुत्पादज्ञानम् अपि बोधिः. दुःखं मे परिज्ञातं न पुनः परिज्ञातव्यम्. [तिब्. 266a] इति यथाभूतं प्रजानाति. समुदयो मे प्रहीणो न पुनः प्रहातव्य इति. निरोधो मे साक्षात्कृतो न पुनः साक्षात्कर्तव्य इति. मार्गो मे भावितो न पुनर् भावयितव्य इति यथाभूतं प्रजानातीति. दुःखं मे परिज्ञातम् इत्य् अनेन क्षयज्ञानं. न पुनः परिज्ञातव्यम् इत्य् अनेनानुत्पादज्ञानम्. इत्य् उभयम् अपि तीक्ष्णेन्द्रियस्य पुद्गलस्य दर्शयतीति सर्वं नेयं. तद् एवं क्षयज्ञानम् अनुत्पादज्ञानं च बोधिर् इत्य् अवयवार्थं प्रसाध्य समुदयार्थं प्रसाधयन्न् आह. ## इति. तस्या बोधेर् अनुलोमस् तदनुलोमः. तद्भावस् तादनुलोम्यं. तस्मात्. तादनुलोम्यतो बोधिपक्षा. बोधिपक्षे साधवो ऽनुलोमा इति बोधिपक्षाः. स्मृत्युपस्थानादयः सप्तत्रिंशद् उच्यंते प्रवाचने. (VI.71) दश द्रव्याणीति. केषांचिन् मतेन. वक्ष्यति हि वैभाषिकाणाम् एकादश कायवाक्कर्मणोर् असंभिन्नत्वाद् इति. ## इति. प्रज्ञा स्मृत्युपस्थानम् इत्य् अर्थः. स्मृतिर् उपतिष्ठते ऽनयेति कृत्वा. तथा हि सूत्र उक्तं. काये [तिब्. 266b] कायनुपश्यी विस्तरः. ## इति. यस्माद् उक्तम् उत्पन्नानां पापकानाम् अकुशलानां धर्माणां प्रहाणाय छन्दं जनयति. व्यायच्छते. वीर्यम् आरभत इति सर्वं. #<ऋद्धिपादाः समाधय># इति. यस्माद् उक्तं छन्दसमाधिप्रहाणसंस्कारसमन्वागतम् ऋद्धिपादं (##) भावयतीति सर्वं प्रहाणसंस्काराः पुनर् अत्राष्टौ सूत्रे पठ्यन्ते. कथं. तथाभूतस्य यश् छन्दः. यो व्यायामः. या श्रद्धा. या प्रश्रब्धिः. या स्मृतिः. यत् संप्रजन्यं. या चेतना. योपेक्षा. इम उच्यन्ते प्रहाणसंस्कारा इति. इन्द्रियाणि तावद् इति विस्तरः. स्वनामग्रहणेन यानीन्द्रियबलस्वभावानि श्रद्धावीर्यस्मृतिसमाधिप्रज्ञा द्रव्याणि पंच. तेषां प्रज्ञैव सा यानि चत्वारि स्मृत्युपस्थानानि. यच् च बोध्यंगेषु धर्मप्रविचयसंबोध्यंगं. या च मार्गांगेषु सम्यग्दृष्टिः. न द्रव्यान्तरं. वीर्यम् एव तद् यानि चत्वारि सम्यक्प्रहाणानि. यच् च बोध्यंगेषु वीर्यसंबोध्यंगं. यश् च मार्गांगेषु सम्यग्व्यायामः. समाधिर् एव च स ये चत्वार ऋद्धिपादाः. यच् च बोध्यंगेषु समाधिसंबोध्यंगं. [तिब्. 267a] यच् च मार्गांगेषु सम्यक्समाधिः. किम् अवशिष्यते यन् न प्रज्ञेन्द्रियादिस्वभावं. बोध्यंगेषु प्रीतिप्रश्रब्ध्युपेक्षासंबोध्यंगान्य् अवशिष्यन्ते. मार्गांगेषु सम्यक्संकल्पाः. शीलांगानि च त्रीणि. सम्यग्वाक् सम्यक्कर्मान्तः सम्यगाजीव इति. दश द्रव्याणीति. श्रद्धादीनि पंच. प्रीतिसंबोद्यंगादीनि च पंचेति. शीलांगानि त्रीण्य् अविज्ञप्तिस्वभावानीति कृत्वैकं द्रव्यं व्यवस्थाप्यते. वैभाषिकाणाम् एकादश द्रव्याणि. कायवाक्कर्मणोर् असंभिन्नत्वात् द्वे द्रव्यं इति कृत्वा. अभिप्रायवशात् पक्षद्वये ऽप्य् अदोषः. यदि तु मुख्यवृत्त्या तस्मिन् कलापे यावंति द्रव्याणि संति. तावंति गण्येरन्. नैव तानि दश द्रव्याणि समाहितविज्ञप्तिरूपाणां सप्तद्रव्यत्वात्. षोडश द्रव्याणीति वक्तव्यं स्यात्. (VI.72) प्रधानग्रहणेनैवम् उक्लं. प्रज्ञादिस्वभावाः स्मृत्युपस्थानादय इति. सर्वे तु प्रायोगिकगुणाः सास्रवानास्रवाः श्रुतचिन्ताभावनामया यथायोगं स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादाः. प्राधान्यं पुनस् तद्बलेनान्येषां [तिब्. 267b] वृत्तेः. न पुनस् ते न सन्ति. प्रज्ञाप्रधानानि हि स्मृत्युपस्थानानीत्य् अतः प्रज्ञाग्रहणं. न तु प्रज्ञैव स्मृत्युपस्थानं. किं तर्हि. प्रज्ञावीर्यस्मृतिसमाधिप्रीतिप्रश्रब्ध्युपेक्षासम्यक्संकल्पादयो ऽपीति. प्रायोगिकग्रहणम् उपपत्तिलभ्यश्रद्धादिनिरासार्थं. एवं वीर्यप्रधानानि सम्यक्प्रधानानि. समाधिप्रधाना ऋद्धिपादा इति विस्तरेण वक्तव्यं. ऋद्धिपादाः समाधय इति कुत एतत्. सूत्रात्. उक्तं हि छन्दं चापि भिक्षवो भिक्षुर् अधिपतिं कृत्वा लभते समाधिं. सो ऽस्य भवति छन्दसमाधिः. (##) चित्तं वीर्यं मीमांसां चापि भिक्षवो भिक्षुर् अधिपतिं कृत्वा लभते समाधिं. सो ऽस्य भवति मीमांसासमाधिर् इति. तेन हि सम्यक् कायवाङ्मनांसि प्रधीयंत इति. प्रधीयंते धार्यंते नियम्यन्ते प्रवर्त्यन्ते वा कदाचिद् अनेनेति प्रधानं. तत्प्रतिष्ठितत्वाद् इति. यस्मात् सर्वगुणसंपत्तिलक्षणा ऋद्धिस् तस्मिन् समाधौ प्रतिष्ठिता. ऋद्धेः पादः प्रतिष्ठेति ऋद्धिपाद इति. ये त्व् आहुः समाधिर् एव ऋद्धिः. पादाश् छंदादयः. छन्दचित्तवीर्यमीमान्सा इति. तेषाम् एवंवादिनां वैभाषिकाणां त्रयोदश बोधिपक्षाः प्राप्नुवन्ति. छन्दचित्तयोर् आधिक्याद् एकादशसु [तिब्. 268a] प्रक्षेपे. वीर्यप्रज्ञे त्व् अत्र नाधिके. सम्यक्प्रधानस्मृत्युपस्थानेष्व् अन्तर्भावात्. बहुधा भवतीति विस्तर इति. बहुधाभूत्वैको भवति. आविर्भवं. तिरोभावं ज्ञानदर्शनेन प्रत्यनुभवति. तिरः कुड्यं तिरः प्राकारम् असज्जमानः कायेन गच्छति. तद्यथाकाशे. पृथिव्याम् उन्मज्जननिमज्जनं करोति. तद्यथोदके. उदके ऽभिद्यमानेन स्रोतसा गच्छति. तद्यथा पृथिव्याम्. आकाशे पर्यंकेण क्रामति. तद्यथा शकुनिः पक्षी. इमौ वा पुनः भूयो चन्द्रमसाव् एवं महर्धिकाव् एवं महानुभावौ पाणिना आमार्ष्टि परिमार्ष्टि. यावद् ब्रह्मलोकं कायेन वशे वर्तयत इति. इयम् उच्यते ऋद्धिः. ऋद्धिपादाः कतमे. छन्दसमाधिः. वीर्यसमाधिः. चित्तसमाधिः. मीमान्सासमाधिः. इम उच्यन्ते ऋद्धिपादा इति. एवंलक्षणः समाधिः. तस्मान् न समाधिर् एव रुधिर् इति. अत्राचार्यसंघभद्र आह. न भवत्य् एष तेषां दोषः. समाधिं हि ते ऋद्धिपादम् इच्छन्ति. ऋद्धिर् अपीति. छन्दादयस् तूच्यन्ते समाधेश् चतुस्त्वज्ञापनार्थं. कश्चिद् धि समाधिः कुशलमूलप्रयोगावस्थायां प्रधानी भवति. कश्चित् कुशलमूलनिष्पन्नावस्थायां. पूर्वो ऽत्र र्द्धिपादः. उत्तर र्द्धिर् इति. सूत्रविरोधो ऽपि चैषां न भवति. ऋद्धिपादफलम् ऋद्धिशब्देनोक्तं. [तिब्. 268b] परिज्ञाफलस्य तच्छब्दाभिधानवद् इत्यादि. मृद्वधिमात्रभेदाद् इति. मृदूनीन्द्रियाणि अधिमात्राणि बलानि. कथम् एषां मृद्वधिमात्रभेद इति हेतुम् आह. अवमर्दनीयानवमर्दनीयत्वाद् इति. तद्विपक्षभूतैर् आश्रद्ध्यकौसीद्यमुषितस्मृतिताविक्षेपासंप्रजन्यैर् अन्तरासमुदाचाराद् इन्द्रियाण्य् अवमृद्यन्ते न त्व् च्वं बलानीति. पुनस् तान्य् उक्तनि. (VI.73) #<आदिकर्मिकनिर्वेधभागीयेष्व्># (##) इति. पंचावस्था इमे उक्ताः. ## द्वे अवस्थे इति. सप्तस्व् अवस्थासु ## प्रभाव्यंते व्यवस्थाप्यन्ते प्रधानीक्रियन्ते वा. आदिकर्मिकावस्थायां स्मृत्युपस्थानानि. उष्मगतावस्थायां सम्यक्प्रधानानि. मूर्धावस्थायाम् ऋद्धिपादाः. क्षान्त्यवस्थायाम् इन्द्रियाणि. लौकिकाग्रधर्मावस्थायां बलानि. भावनामार्गावस्थायां बोध्यंगानि. दर्शनमार्गावस्थायाम् आर्याष्टांगो मार्ग इति. विशेषाधिगमहेतुर् वीर्यसंवर्धनं. तस्माद् उष्मगतेषु सम्यक्प्रधानानि. [तिब्. 269a] अपरिहाणीयकुशलमूलप्रवेशत्वात्. मूर्धेष्व् इति. अपरिहाण्यनुकूलानां कुशलमूलानां प्रवेशो मूर्धतः. ## इति वचनात्. प्रविशत्य् एभिर् इति कृत्वा प्रवेशः. अपरिहाणिर् हि क्षान्तिषु भवति. तदवस्थाः. समाधयः समृद्धेर् आश्रयीभवंतीति. मूर्धस्व् ऋद्धिपादा व्यवस्थाप्यंते. अपुनःपरिहाणित इति विस्तरः. यस्मात् क्षान्तिषु पुनःपरिहाणिर् नास्ति. आद्ययोर् एव हि परिहाणिसंभवः. तस्माद् आधिपत्यप्राप्तानि श्रद्धादीनि भवंति. तद्भावात् क्षान्तिष्व् इन्द्रियाणि व्यवस्थाप्यंते. क्लेशानवमर्दनीयत्वाद् इति. यस्मात् क्लेशैर् नावमृद्यन्ते. तस्याम् अवस्थायां क्लेशासमुदाचारात्. लौकिकान्यधर्मानवमर्दनीयत्वाद् वा. अथ वा लौकिकैर् अन्यैर् धर्मैर् अनवमर्दनीयत्वाद् अग्रधर्मावस्थायां श्रद्धादीनि बलानीति प्रभाव्यन्ते. बोध्यासन्नत्वाद् इति. क्षयानुत्पादज्ञानासन्नत्वाद् इत्य् अर्थः. भावनामार्गो हि क्षयानुत्पादज्ञानासन्नः. दर्शनमार्गस् तु दूरो तदन्तरालभावनामार्गव्यवहितत्वात्. गमनप्रभावितत्वाद् इति. मार्गो हि लोके गमनप्रभावितः. गच्छंत्य् अनेनेति मार्गः. गच्छतीति वा मार्गः. पाटलिपुत्रम् अयं पन्था गच्छतीति लोके वचनात्. दर्शनमार्गश् चातिशयेन गमनप्रभावितो न भावनामार्गः. कथम् इत्य् आह. तस्याशुगामित्वाद् [तिब्. 269b] इति. तद्वान् अपि तेनाशु गच्छति. भावनामार्गेण तु भूमिभेदेन प्राकर्षकत्वात् बहुना कालेन गच्छति. अपरे पुनर् आहुर् इत्य् आचार्यः. अस्मदादय इत्य् अभिप्रायात्. यथा वैभाषिकैर् भिन्नः क्रमः. तथा तम् अभित्त्वा बोधिपक्षाणाम् आनुपूर्वीं वर्णयंति. दर्शनमार्गे बोध्यंगानीति कृत्वा. बहुविधेति विस्तरः. बहुप्रकारो विषयो रूपादिभेदात्. नीलादिभेदाच् च. तस्मिन् व्यासेको विक्षेपः. बहुविधविषयव्यासेकेन विसर्तुं शीलम् आसाम् इति. बहुविधविषयव्यासेकविसारिण्यो (##) बुद्धयः. तासां निग्रहार्थं स्मृत्युपस्थानानि. गर्धाश्रितानां तृष्णाश्रितानाम् इत्य् अर्थः. स्मरसंकल्पानाम् इत्य् अनुभूतविषयस्मृतिसंकल्पानाम् इत्य् अर्थः. कामसंकल्पानाम् इति वा. तद्बलेनेति. चतुःस्मृत्युपस्थानबलेनेत्य् अर्थः. चतुर्विधकार्यसंपादनायेति. चतुर्विधं कार्यम् उत्पन्नानां पापकानाम् अकुशलानां धर्माणां प्रहाणम्. अनुत्पन्नानाम् अनुत्पादः. तथानुत्पन्नानां कुशलानाम् उत्पादः. उत्पन्नानां स्थित्यादीनि. ततः समाधिविशोधनाद् इति. ततः सम्यक्प्रधानेभ्यो ऽनतरं समाधेर् विशोधनाद् ऋद्धिपादाः [तिब्. 270a] प्रभाव्यंते. लोकोत्तरधर्माधिपतिभूतानीति. तदावाहकत्वाद् अधिपतिभूतानि वेदितव्यानि. तान्य् एवेन्द्रियाणि. यदा निर्जितविपक्षसमुदाचाराणि. निर्जितश्रद्ध्यादिसमुदाचाराणि भवंति. तदा बलानि. इन्द्रियावस्थायां हि क्लेशसमुदाचारः संभवति. क्षान्त्यवस्थायाः प्राकर्षकत्वात्. दर्शनमार्गे बोध्यंगानीति. अनास्रवा प्रज्ञा बोधिर् इति कृत्वा. उभयोर् मार्गांगानीति. दर्शनभावनामार्गयोः. कथम् इत्य् आह. तथा ह्य् उक्तम् इति विस्तरः. भावनया परिपूरिर् भावनापरिपूरिः तां गच्छत्य् आर्याष्टांगो मार्गः. तस्मिन् गच्छति चत्वारि स्मृत्युपस्थानानि भावनापरिपूरिं यच्छंति. याचत् सप्त बोध्यंगानीति. भावनापरिपूरिं गच्छंतीति वचनात् भावनामार्गे ऽपि आर्याष्टांगो मार्गो भवतीति गम्यते. न हि दर्शनमार्गे भावना परिपूरिं गच्छति. किं तर्हि भावनामार्ग इति. पुनश् चोक्तम् उभयोर् मार्गांगानि व्यवस्थाप्यंत इति. चतुर्णाम् आर्यसत्यानाम् एतद् अधिवचनम् इति दर्शनमार्गं दर्शयति. यथागतेन मार्गेण प्रक्रमणम् इति विस्तरेण यावन् मार्गस्यैतद् [तिब्. 270b] अधिवचनम् इति भावनामार्गं दर्शयति. यथागतेन यथाप्राप्तेन मार्गेण प्रक्रमणं यावद् बोधिर् इति. तद् एवं दर्शनमार्गे भावनामार्गे च मार्गांगानि व्यवस्थाप्यन्त इति. अत उभयोर् आर्याष्टांगो मार्ग एष्टव्य इति. (VI.74) सिद्धो ऽनुक्रमः. पूर्वं बोध्यंगानि पश्चाद् आर्याष्टांगो मार्ग इति. ## अनास्रवाण्य् एवेत्य् अवधारणं. ## इति. स्मृत्युपस्थानादयो बलपर्यन्ताः. (VI.75) बलवाहनीयत्वाद् इति. बलेन वीर्येण संमुखीकरणीयत्वात्. अनागम्ये प्रीत्यभावः. सुखाधिगम्यं चित्तं प्रीणाति. नेतरद् इति. किं चाधरभूमिसाशंकत्वाच् च. परिहाणिं प्रति साशंक इति. अतश् च तत्र प्रीत्यभावः. साशंकतायां हि चित्तं न प्रीयते. संकल्पवर्ज्या इति. संकल्पो (##) वितर्कः. ## इति. कथं भवाग्रे कायस्मृत्युपस्थानं भवति. न हि तत्र कायो विद्यते. कायालम्बना हि प्रज्ञा कायस्मृत्युपस्थानं. न च भवाग्रं कामधातुं रूपधातुं चालाम्बते. [तिब्. 271a] ## इति सिद्धान्तात्. नैतत् केनचिद् व्याख्याकारेण लिखितं. तद् इदम् अत्र व्यवस्थापयामः. कायस्य कः स्वभावः. भौतिकत्वम् इत्य् उक्तं. भूतं भौतिकं च काय इत्य् अर्थः. तत्र यदि केवलभूतालंबना केवलभौतिकालंबना तदुभयालंबना वा प्रज्ञा भवेत्. कायस्मृत्युपस्थानम् एव तद् भवेत्. भवाग्रे च कुशलसास्रवा प्रज्ञा मार्गत इति न्यायत इति वानास्रवसंवरमार्गालंबनत इति. सास्रवधरालंबना हि मौलाः कुशलारूप्या नेष्यंते. न त्व् अनास्रवधरालंबना इति. अतस् तद् अत्र कायस्मृत्युपस्थानं वेदितव्यं. (VI.77, 78) चत्वारो ऽवेत्यप्रसादाः बुद्धे ऽवेत्यप्रसादो धर्मे संघे चार्यकान्तानि च शीलानीति. तत्र दुःखसत्यादीनां धर्मत्वाद् अबुद्धसंघस्वभावत्वाच् च. यथाक्रमं सत्यत्रयम् अभिसमयन् पश्यन् धर्मे चावेत्यप्रसादम् आर्यकान्तानि चाशीलानि अनास्रवाणि प्रतिलभते. न बुद्धे न संघे वा अवेत्यप्रसादं. [दुःखसत्यादीनां धर्मत्वाद्. अबुद्धसंघस्वभावत्वाच् च. यथा] मार्गसत्यम् अभिसमयतो बुद्धे तस्य च स्रावकसंघे ऽवेत्यप्रसादं प्रतिलभते. मार्गसत्यस्य बुद्धसंघस्वभावत्वात्. को ऽयम् इह धर्मो ऽभिप्रेत [तिब्. 271b] इति. बहवो धर्माः कुशला धर्मा इत्य् एवमादयः. तत् को ऽयम् इह धर्मो ऽभिप्रेतः. यद् उक्तं धर्मे चावेत्यप्रसादं प्रतिलभत इति. अथ वा बुद्धरत्नं संघरत्नं चेदम् उच्यते. तस्माद् इदम् अपि धर्मरात्नम् इहाभिप्रेतं भवेत्. रत्नत्रयस्य ह्य् अयं स्वभाव उक्तः. ## इति. तत् किम् अयं निर्वाणधर्मो ऽभिप्रेत इत्य् अतः पृच्छति. को ऽयम् इह धर्मो ऽभिप्रेत इति. ## इति विस्तरः. दुःखसमुदयनिरोधसत्यानि. बोधिसत्त्वस्य च शैक्षावस्थायां (##) अनास्रवो मार्गः. प्रत्येकबुद्धस्य च शैक्षाशैक्षलक्षणो मार्गो धर्म इहाभिप्रेत इति. अतश् चत्वार्य् अपीति विस्तरः. मार्गसत्यम् अप्य् अभिसमयन् धर्मम् अपि बोधिसत्त्वप्रत्येकबुद्धमार्गलक्षणम् अभिसमयति. तस्माच् चत्वार्य् अपि सत्यान्य् अभिसमयतो धर्मे ऽवेत्यप्रसादलाभ इत्य् उक्तम् इति. बुद्धसंघयोर् मार्गो धर्म इति नोच्यते. यस्मात् तदभिसमयतो बुद्धे संघे चावेत्यप्रसादलाभ इति. कथं पुनर् मार्गसत्याभिसमयतः श्रद्धालक्षणानां त्रयाणां बुद्धधर्मसंघावेत्यप्रसादानां युगपत् संमुखीभावः. सैव श्रद्धाधिष्ठानभेदापेक्षया [तिब्. 272a] नामत्रयं लभत इत्य् अदोषः. अथ वा धर्मे ऽवेत्यप्रसादो वर्तमानः. अनागतास् तु त्रयो भाव्यंते. तेनोच्यते ## यद्य् अधिष्ठानापेक्षयावेत्यप्रसादव्यवस्थानं धर्मावेत्यप्रसादः पूर्वं पठितव्यः स्याद् इत्य् अत आह. यथा तु व्युत्थितः संमुखीकरोति. तथैषाम् आनुपूर्वम् इति. वैद्यभैषज्योपस्थायकभूतत्वाद् इति. वैद्यभूतो भगवान् अनुत्तरो विषक् शल्यहर्तेति सूत्रात्. धर्मभैषज्यदैशिकत्वाच् च. भैषज्यभूतो धर्मः क्लेशव्याधिभैषज्यत्वात्. निर्वाणारोग्यसंप्रापकत्वाच् चोपस्थायकभूतः संघो निर्वाणारोग्यप्राप्तये परस्परोपस्थानात्. चित्तप्रसादकृतः शीलप्रसाद इति. त्रिविधश् चित्तप्रसादः. सम्यक्संबुद्धो बत भगवान्. स्वाख्यातो ऽस्य धर्मविनयः. सुप्रतिपन्नो ऽस्य श्रावकसंघ इति. तेन कृतः शीलप्रसादः. शीलम् एव प्रसादः. शीलस्य वा प्रसादो ऽनास्रवत्वं शीलप्रसादः. अन्ते त्रयाणां प्रसादानां चतुर्थ उक्तः शीलप्रसादः. कस्माद् इत्य् आह. एवं प्रसन्नस्य सम्यक्संबुद्धो बत भगवान् इति विस्तरेणैषा प्रतिपत्तिः. [तिब्. 272b] आर्यकान्तशीलप्रतिपत्तिर् इत्य् अर्थः. आरोग्यभूतत्वाद् वा. किम् अन्ते शीलप्रसाद उक्तः. वैयभैषज्योपस्थायकारोग्यानुक्रमतः. दैशिकमार्गसार्थिकयानवद् वा. किम्. अन्ते चतुर्थ उक्त इत्य् अधिकृतं. दैशिकभूतो भगवान्. मार्गभूतो धर्मः. सार्थिकभूतः संघः. यानभूतान्य् आर्यकान्तानि शीलानीति. आर्याणं कान्तानि प्रयाणीत्य् आर्यकान्तानीति. (VI.79, 80) अष्टाभिर् इति. अष्टाभिर् अंगैः समन्वागतः शैक्षः. कतमैर् अष्टभिः. शैक्ष्या सम्यग्दृष्ट्या यावच् छइक्षेण सम्यक्समाधिनेति. दशभिर् अंगैः समन्वागतो ऽशैक्षः. कतमैर् दशभिः. अशैक्ष्या सम्यग्दृष्ट्या यावद् अशैक्षेण सम्यक्समाधिना अशैक्ष्या सम्यग्विमुक्त्या अशैक्षेण च सम्यग्ज्ञानेनेति. विमुक्तितत्प्रत्यात्मज्ञानाभ्यां प्रभावित इति. तस्यां (##) विमुक्तौ प्रत्यात्मज्ञानं तत्प्रत्यात्मज्ञानं विमुक्तिश् च तत्प्रत्यात्मज्ञानं च. विमुक्तितत्प्रत्यात्मज्ञानं. ताभ्यां प्रभावितः. क्लेशविमुक्त्या क्लेशविमुक्तिप्रत्यात्मज्ञानेन च. क्लेशेभ्यो विमुक्तो ऽस्मीति प्रभावितः. प्रकर्षित इत्य् अर्थः. तस्यैवाशैक्षस्य तद्वचनं विमुक्तिवचनं विमुक्तिज्ञानवचनं च. न्याय्यं न शैक्षस्येति. अधिमोक्षः संस्कृता विमुक्तिर् [तिब्. 273a] इति. धात्वर्थैकत्वात् अंगानां संस्कृतत्वाद् इति. यथा सम्यग्दृष्ट्यादीनि संस्कृतानि. तथा विमुक्तिर् अपि संस्कृतैव गृह्यते नासंस्कृता. विसभागत्वाद् विसदृशत्वात्. द्वे विमुक्ती सूत्र उक्ते इति. रागविरागाच् चेतोविमुक्तिः. अविद्याविरागात् प्रज्ञाविमुक्तिर् इति. चेतोविमुक्तिः प्रज्ञाविमुक्तिश् चेत्य् अर्थः. विमुक्तिस्कंधो ऽपि स एवेति. शीलस्कन्धः. समाधिस्कन्धः प्रज्ञास्कन्धः. विमुक्तिस्कन्धः. विमुक्तिज्ञानदर्शनश् चेत्य् अत्र द्रष्टव्यः. यत् तर्हि सूत्र उक्तम् इति. चत्वारीमानि व्याघ्रबोध्यायनाः परिशुद्धिप्रधानानि. कतमानि चत्वारि. शीलपरिशुद्धिप्रधानं. समाधिपरिशुद्धिप्रधानं. दृष्टिपरिशुद्धिप्रधानं. विमुक्तिपरिशुद्धिप्रधानं चेति विस्तरेणोक्त्वाह. कतमच् च व्याघ्रबोध्यायना विमुक्तिपरिशुद्धिप्रधानं. यावद् यश् छन्दो वीर्यम् इति विस्तरः. व्याघ्रबोध्यायना इति बहुवचनं. तेषां बहुत्वात्. विमुक्तिपरिशुद्धिप्रधानम् इति. विमुक्तेः परिशुद्धिः विमुक्तिपरिशुद्धिः. तस्यै प्रधानं वीर्यविमुक्तिपरिशुद्धिप्रधानं. [तिब्. 273b] तद् एवम् अत्र विमुक्तिपरिशुद्धिप्रधान इति प्रश्नत्रयं. तत्र इह भिक्षो रागाच् चित्तं विरक्तं भवति विमुक्तं. द्वेषात्. मोहाद् विरक्तं भवति विमुक्तं. विमुक्तिर् उक्ता. इत्य् अपरिपूर्णस्य वा विमुक्तिस्कन्धस्य परिपूरये. परिपूर्णस्य वानुग्रहायायेति. विमुक्तिपरिशुद्धिः परिपूर्यनुग्रहलक्षणोक्ता. यश् छन्दो वीर्यम् इति विस्तरेण प्रधानम् उक्तं. यत एवं रागादिभ्यो विमुक्तिः प्रहाणम् इत्य् एवंलक्षणा विमुक्तिर् उक्ता सूत्रे नाधिमुक्तिः. तस्मान् नाधिमोक्ष एव विमुक्तिः. किं तर्हि. तत्त्वज्ञानापनीतेषु रागादिषु चेतसो वैमल्यम् अनास्रवत्वम् अनर्थान्तरभूतं घृतमण्डस्वच्छतावद् इति अपर इत्य् आचार्यः. (VI.81ab) तदुत्पत्तिविबन्धत्वाद् इति. तस्याशैक्षस्य चित्तस्योत्पत्तौ विबन्धत्वात्. क्लेशप्राप्तिर् हि विबन्धः. यत् तर्हि नोत्पद्यमानम् इति. यद् अनागतं वज्रोपमात् समाधेर् अनन्तरं न भवत्य् अशैक्षम् एव. लौकिकं वेत्य् अशैक्षसंतान एव यल् लौकिकं. यत् तु नियतम् उत्पत्तौ. तद् एवोक्तम् इति. यद् उत्पादाभिमुखम् अनागतं. तद् एवोक्तं शास्त्रे विमुच्यत इति. तद्विमुच्यमानतया [तिब्. 274a] सूपलक्ष्यत्वाद् इत्य् अभिप्रायः. तत एवोत्पत्त्यावरणाद् इति. तत एव क्लेशप्राप्तितः. तदुत्पत्तिविबंधाद् (##) इति तद् एवात्र कारणं वक्तव्यं. यद्य् अशैक्षसंतानलौकिकम् अपि विमुच्यत इत्य् अभ्युपगम्यते. शैक्षस्यापि लौकिकम् उत्पद्यते. कस्मान् न विमुच्यत इत्य् अभ्युपगम्यते. अत आह. न तत् तादृशम् इत्यादि. क्लेशप्राप्तिसहितं तच्छइक्षस्य लौकिकं. न त्व् अशैक्षस्य लौकिकम् एवं भवतीत्य् असाम्यं. (VI.81cd) ## इति. निरोधाभिमुखः. ## इत्य् अशैक्षचित्तावरणं. (VI.82) या चासंस्कृता विमुक्तिर् उक्ता शास्त्रे इहैव वा ## इति. ये च त्रयो धातव उच्यंते. क्वोच्यंते. सूत्रे शास्त्रे ऽपि वा. ## इति. भेदविवक्षायाम् एवम् उच्यते. अभेदविवक्षायां तु यो विरागः. तत् प्रहाणम् अप्य् उच्यते. निरोधो ऽपीत्यादि. (VI.83) वस्तुन इति. सास्रवस्य रूपादेः. चतुष्कोटिक इति. स्यान् निर्विद्यते न विरज्यते. स्याद् विरज्यते न निर्विद्यते. स्याद् उभयं. स्यान् नोभयम् [तिब्. 274b] इति. ## इति. अनेन वस्तुहेतुकं निर्वेदं दर्शयति. ## इति प्रहाणक्रियाहेतुकं विरागं दर्शयति. एवं चतुष्कोटिकं सिध्यतीति. एवं निर्वेदविरागकारणं परिच्छिद्य योज्यम्. अनेन चतुष्कोटिकं सिध्यतीत्य् अभिप्रायः. कथम् इत्य् आह. निर्विद्यत एवेति विस्तरः. निर्विद्यत एव दुःखसमुदयक्षांतिभिर् दुःखसमुदयज्ञानैश् च निर्वेदवस्त्वालंबनत्वात्. दुःखसमुदयौ हि निर्वेदस्य वस्तुनी आलंबनम् इति. न विरज्यते. क्लेशान् अप्रजहद् इति वचनेन प्रहाणक्रियाया असंभवात्. विरज्यत एव निरोधमार्गक्षान्तिभिर् दर्शनमार्गे. निरोधमार्गज्ञानैर् भावनामार्गे. क्लेशान् प्रजहद् इति प्रहाणक्रियासंभवात्. न निर्विद्यते. प्रामोद्यवस्त्वालंबनत्वात्. निर्वाणमार्गौ हि प्रामोद्यवस्तुनी आलंबनम् इति. उभयपूर्वैः क्लेशान् प्रजहद् इति निर्विद्यते च विराज्यते च पूर्वैर् दुःखसमुदयक्षान्तिज्ञानैः. कथं. निर्विद्यते. निर्वेदवस्त्वालंबनत्वात्. विरज्यते. क्लेशान् प्रजहद् [तिब्. 275a] इति वचनेन प्रहाणक्रियासद्भावात्. नोभयम् (##) उत्तरैः क्लेशान् अप्रजहद् इति. न च निर्विद्यते. न च विरज्यते. उत्तरैर् निरोधमार्गक्षान्तिज्ञानैः प्रामोद्यवस्त्वालंबनत्वात् न निर्विद्यते. क्लेशान् अप्रजहद् इति वचनेन प्रहाणक्रियाया अभावात् न विरज्यते. आह. अपदिष्टं प्रथमायां कोट्यं चतुर्थ्यां च क्लेशां अप्रजहद् इति. कः कान् क्लेशान् न प्रजहाति. तत्र वीतराग इति विस्तरः. तत्रार्थोपक्षेपार्थं. वीतरागः कामधातोर् यावद् आकिंचन्यायतनाद् अपि. सत्यानि पश्यन्न् अभिसमयन्. धर्मज्ञानक्षांतिभिर् धर्मज्ञानैर् धर्मज्ञानक्षान्तिभिश् च क्लेशान् न प्रजहाति. लौकिकेन भावनामार्गेण पूर्वं प्रहीणत्वात्. अनास्रवा तु केवलं विसंयोगप्राप्तिर् उत्पद्यते. अन्वयज्ञानक्षान्तिभिस् त्व् अवश्यं क्लेशान् प्रजहाति. न हि लौकिकेन मार्गेण भवाग्रवैराग्यम् अस्ति. ज्ञानैस् तु भावनामार्ग. प्रयोगविमुक्तिविशेषमार्गैर् आनन्तर्यमार्गैर् अप् इव कैश्चिद् इन्द्रियसंचाराद्यावस्थासु न क्लेशान् प्रजहाति. [तिब्. 275b] के ऽवशिष्यंते. तदन्य आनन्तर्यमार्गास् तैः क्लेशान् प्रजहातीति सिद्धं. आचार्ययशोमित्रकृतायां स्फुटार्थायाम् अभिधर्मकोशव्याख्यायां षष्ठं कोशस्थानं समाप्तं. (##) blank (##) VII ज्ञाननिर्देशो नाम सप्तमं कोशस्थानम् (VII.1) षष्ठात् कोशस्थानाद् अनन्तरं सप्तमस्योपन्यासे संबंधं दर्शयन्न् आह. क्षान्तयश् चोच्यन्ते. ज्ञानानि चेति विस्तरः. ## अत्राष्टौ क्षान्तय उक्ताः. ## इत्य् अत्र ज्ञानानि. ## इत्य् अत्र सम्यग्दृष्टिः. ## अत्र सम्यग्ज्ञानं. इहैव वा षष्ठकोशस्थानावसान एतत् सर्वम् उक्तम्. ## इति. शास्त्रसंबन्धेन वायम् उपन्यस्यते. शास्त्रे हि क्षान्तयश् चोच्यन्ते. ज्ञानानि च सम्यग्दृष्टिः सम्यग्ज्ञानं च. तत्प्रत्यायनाय चायम् आरभ्यत इत्य् अतः पृच्छति. किं पुनः क्षान्तयो न ज्ञानम् इति विस्तरः. ## इति. अमला एव क्षान्तयो न ज्ञानम् इत्य् [तिब्. 276a] अवधारणात् सास्रवाः क्षान्तयो ज्ञानम् इत्य् उक्तं भवति. संवृतिज्ञानं हि तद् इष्यते. तत्प्रहेयस्येत्य्. क्षान्तिप्रहेयस्य विचिकित्सानुशयस्याप्रहीणत्वात्. प्रहीयते हि तास्व् अवस्थास्व् अनुशयः. न प्रहीणो विप्रकृतावस्थत्वात्. निश्चितं च ज्ञानम् इष्यते. नानिश्चितम्. इति न क्षान्तयो ज्ञानं. क्षमणरूपेण च क्षान्तय उत्पद्यन्ते. न निश्चयरूपेणेति न ज्ञानम् इति वर्णयन्ति. विचिकित्सानुशयस्याप्रहीणत्वाद् (##) इत्य् एतावति वक्तव्ये तत्प्रहेयस्येति विशेषणं किम् अर्थं. द्वितीये हि क्षणे प्रथमक्षान्तिप्रहेयो विचिकित्सानुशयः प्रहीणो भवतीति प्रथमैव क्षान्तिर् न ज्ञानम् इति गम्येत. न त्व् अन्याः क्षान्तयः. इत्य् अतस् तत्प्रहेयस्येति विशेषणं. [यद् वा दुःखधर्मज्ञानादीनां ज्ञानत्वप्रतिपादनार्थं. यदि विचिकित्सानुशयाप्रहीणत्वाद् इत्य् एतावद् उच्यते. एवं] संतीरणात्मकत्वाद् इति. उपनिध्यानस्वभावत्वाद् इत्य् अर्थः. असंतीरणापरिमार्गणाशयत्वाद् इति. नास्ति संतीरणम् अस्येत्य् असंतीरणं. परिमार्गणे आशयो ऽभिप्रायः परिमार्गणाशयः. नास्य परिमार्गणाशय इत्य् अपरिमार्गणाशयं. असंतीरणं च तद् अपरिमार्गणाशयं च असंतीरणापरिमार्गणाशयं. तद्भावः. तस्मात्. क्षयज्ञानम् अनुत्पादज्ञानं च न दृष्टिर् इत्य् [तिब्. 276b] अर्थः. यावद् अयम् अकृतकृत्यः. तावद् दुःखादीनि सत्यान्य् उपनिध्यायति परिमार्गयति चाशयतो यथोक्तैर् अनित्यादिभिर् आकारैः. कृतकृत्यस्य पुनर् यथा दृष्टिष्व् एव दुःखादिष्व् आर्यसत्येषु प्रत्यवेक्षणमात्रं ताभ्यां भवतीति दुःखं मया परिज्ञातं न पुनः परिज्ञेयम् इत्यादि. तस्मान् न ते दृष्टिस्वभावे. ## इति. दुःखे धर्मज्ञानं यावन् मार्गे ऽन्वयज्ञानं. सा प्रज्ञोपनिध्यानप्रवृत्ता प्रहीणतद्विषयविचिकित्सा च. ## लौकिकी. सा सर्वैव ज्ञानम् इत्य् अवधारणं. न सा प्रज्ञास्ति. यन् न ज्ञानम् इत्य् अर्थः. का पुनर् असौ प्रज्ञा. पंचविज्ञानकायिका कुशलाकुशलाव्याकृता मानसी या दृष्टिस्वभावक्लेशसंप्रयुक्ता अनिवृताव्याकृता च. या पुनर् दृष्टिस्वभावा या च मानसी कुशला. सा किं भवतीत्य् आह. ## इति. एषा षड्विधा लौकिकी प्रज्ञा दृष्टिः. अन्या न दृष्टिः. षड् एवेत्य् अवधारणात्. का पुनर् अन्या. या पूर्वम् उक्ता लौकिकी. ज्ञानं त्व् एषा चान्या चेति. एषा च षड्विधा दृष्टिस्वभावा प्रज्ञा. ततो ऽन्या च पूर्वोक्ता ज्ञानम् इत्य् उच्यते. अत एव च ## इति चकारः पठ्यते. यस्माद् एताः षट् ज्ञानानि चोच्यन्ते दृष्टयश् चेति. (VII.2, 3) दशभिर् ज्ञानैः. कतमैः. [तिब्. 277a] धर्मान्वयसंवृतिपरचित्तदुःखसमुदयनिरोधमार्गक्षयानुत्पादज्ञानैर् अवधारणार्थो ऽयम् आरम्भो दशैव ज्ञानानि. च्युत्युपपादपुद्गलज्ञानादीनाम् एषाम् एवान्तर्भावात्. (##) समासेन तु द्वे एव सास्रवम् अनास्रवं चेति. प्रायेणेति विशेषणं. घटपटादिकं संवृतिसद्वस्तु संवृतिज्ञानम् आलंबते. स्वसामान्यलक्षणम् अपि तु कदाचिद् गृह्णाति. सांवृतम् इति. संवृतौ भवं सांवृतं. ## अपि संक्षिप्यमाणं ## दुःखज्ञानादीनाम् अनयोर् एवान्तर्भावात्. आलंबनं संभवत इति. यस्य यद् आलंबनं. तस्य तद् भवति. न हि चक्षुर्विज्ञानस्य शब्दालंबनं. तदालंबनत्वाद् इति. दुःखाद्यालंबनत्वाद् इत्य् अर्थः. (VII.4) ## इति. एते एव धर्मान्वयज्ञाने द्वे दुःखाद्यालंबनभेदाच् चतुर्विधे. अदृष्टिस्वभावे सती क्षयज्ञानम् अनुत्पादज्ञानं चोच्यते. ## ते पुनः क्षयानुत्पादज्ञाने प्रथमोत्पन्ने सती ## दुःखसमुदयालंबने अवश्यं भवत इत्य् अर्थः. कस्माद् इत्य् आह. दुःखसमुदयाकारैर् भावाग्रिकस्कंधालंबनत्वाद् इति. [तस्य हि सर्वपश्चाद् भवाग्रम् एव प्रहीयते. तस्माद् येन च पीड्यते येन च बद्धं तत एव मोक्षं बहु मन्यमानो ऽनन्तरं क्षीणं भवाग्रम् आलंबते. तच् च दुःखं या समुदया चित्यतो दुःखसमुदयाकारैर् भवाग्रम् आलंबते.] यस्माद् अवश्यं ते प्रथमोत्पन्नक्षयानुत्पादज्ञाने [तिब्. 277b] दुःखाकारैर् अनित्यादिभिः समुदयाकारैर् वा हेत्वादिभिर् भावाग्रिकान् स्कंधान् आलंबते. अप्रथमोत्पन्ने त्व् अन्यसत्यालंबने अपि ते भवत इत्य् अर्थाद् उक्तं भवति. वज्रोपमानन्तरं क्षयज्ञानं भवति. तदनन्तरं चानुत्पादज्ञानम् इत्य् अतः पृच्छति. किं वज्रोपमो ऽपि ताभ्याम् एकालंबनो भवतीति. ताभ्याम् इति प्रथमोत्पन्नाभ्याम् इत्य् अर्थः. यथा क्षयानुत्पादज्ञाने एकालंबने किं वज्रोपमो ऽपि ताभ्याम् एकालंबन इत्य् अपिशब्दस्यार्थः. यदि दुःखसमुदयालंबनो भवति. किं. ताभ्याम् एकालंबनो ब्भवतीति संभवः. अथ निरोधमार्गालंबनो भवति नैकालंबनः. तयोर् नियमेन भावाग्रिकस्कंधालंबनत्वात्. यथा हि विषकाण्डविद्धस्य मृतस्य विषं सर्वम् अंगम् अभिव्याप्य व्रणदेश एव मरणकाले ऽवतिष्ठते नान्यत्र. तद्वद् अस्य योगिनः प्रहेय एव भावाग्रिकस्कंधलक्षणे ज्ञानम् अवतिष्ठते. (##) (VII.5, 6) ## इति. चतुर्भ्य एव धर्मज्ञानादिभ्यस् तत्संगृहीतत्वात्. न दुःखज्ञानादिभ्यः. अन्याकारत्वात्. अनास्रवं हि परचित्तज्ञानं मार्गाकारम् एव मार्गज्ञानत्वात्. यत् तु सास्रवं. तल् लौकिकाकारं सरागम् [तिब्. 278a] विगतरागम् इत्यादि. श्रद्धाधिमुक्तसमयविमुक्तमार्गेणेति. यथासंख्यं श्रद्धाधिमुक्तमार्गेन दृष्टिप्राप्तमार्गं न जानाति. समयविमुक्तमार्गेणासमयविमुक्तमार्गं न जानाति. अधरेणोत्तरम् इति. अनागामिमार्गेणार्हन्मार्गं न जानाति. अर्हन्मार्गेण प्रत्येकबुद्धमार्गम् इत्यादि. कामधातूर्ध्वधातुप्रतिपक्षालंबनत्वात् तयोर् इति. तयोर् धर्मज्ञानपक्षान्वयज्ञानपक्षयोः. धर्मज्ञानपक्षस्य कामधातुप्रतिपक्ष आलंबनम्. अन्वयज्ञानपक्षस्य ऊर्ध्वधातुप्रतिपक्ष आलंबनम् इति नियमः. दर्शनमार्गे परचित्तज्ञानं नास्तीत्य् अव्यापारत्वात् दर्शनमार्गस्य. दुःखे धर्मज्ञानक्षान्तिं धर्मज्ञानं चेति संभवं प्रत्य् एवम् उच्यते. कदाचिद् धि प्रयोगवशाद् दुःखे ऽन्वयज्ञानक्षान्तिं दुःखे ऽन्वयज्ञानं च ज्ञातुं संभवति. अष्टमं च समुदयान्वयज्ञानम् इति. धर्मज्ञानपक्षौ द्वौ क्षणौ ज्ञात्वान्वयज्ञानपक्षं परेण चित्तं ज्ञास्यामीति प्रयोगं कृत्वा समुदयान्वयज्ञानम् अष्टमं संभावयति. मृदुप्रयोगत्वाद् इति अल्पप्रयोगत्वाद् इत्य् अर्थः. श्रावकस्य हि महाप्रयोगसाध्यं तद् अन्वयज्ञानपक्षालंबनं [तिब्. 278b] परचित्तम्. अतो यावत् स तत्र प्रयोगम् आरभते. तावद् अयं षोडशं चित्तम् अनुप्राप्तो भवतीति. अंतरा न जानाति. प्रथमद्वितीयपंचदशान् इति एतान् एव त्रीन् जानाति. कथं. दुःखे धर्मज्ञानक्षान्तिं धर्मज्ञानं च ज्ञात्वा प्रयोगान्तरं च कृत्वा पंचदशक्षणं मार्गान्वयज्ञानक्षान्तिं जानातीति. (VII.7) कथम् अनास्रवेण ज्ञानेनैवं जनातीति. अनास्रवणां दुःखाद्याकारत्वत्. इदं च संवृत्याकारं दुःखं मे परिज्ञातम् इत्य् एवमाद्याकारत्वाद् अतः पृच्छति. तद्विशेषेण तयोर् विशेष इति. तस्य संवृतिज्ञानद्वयस्य तत्पृष्ठलब्धस्य विशेषेण दुःखं मे परिज्ञातं यावन् मे मार्गो भावित इति जानाति. दुःखं मे परिज्ञातं न पुनः परिज्ञेयं. यावन् मार्गो मे भावितो न पुनर् भावयितव्यः इति च जानातीत्य् एवंरूपेण तयोर् अनास्रवयोः क्षयानुत्पादज्ञानयोर् विशेषः शास्त्रे ज्ञापितो दर्शितः. अत एव तद् उपादायेत्य् उक्तं. तद् उपादायेति पूर्वीकृत्य तत् पुरस्कृत्येत्य् अर्थः. निष्यंदने तयोर् निर्विकल्पयोर् विशेषो ऽनुमीयत इत्य् अभिप्रायः. अनास्रवेणाप्य् एवं जानातीति. षोडशाकारव्यतिरिक्तो ऽस्त्य् अनास्रव आकारः. (##) तेनैवं जानातीत्य् अपरे. यदि तद् उपादाय यज् ज्ञानं दर्शनम् इति शास्त्रवचनेन दुःखपरिज्ञानादिसंवृतिज्ञानफलम् [तिब्. 279a] अमास्रवं क्षयानुत्पादज्ञानम् उच्यते. यद् इदम् उच्यते. ## इति न दृष्टिर् इति. तद् विरुध्यते. तेनाह. दर्शनवचनं तु भाष्याक्षेपाद् इति. यद् एतच् छास्त्रे वचनं यज् ज्ञानं दर्शनम् इति. भाष्याक्षेपाद् भवति. दुःखज्ञानादिषु हि ज्ञानं दर्शनं विद्या बुद्धिर् बोधिर् इति पठ्यते. तत्पाठाक्षेपेणायम् उपतिष्ठते तत्पाठिनां पाठः. न तु ते क्षयानुत्पादज्ञाने दर्शनस्वभावे. न दृष्टिस्वभावे इत्य् अर्थः. प्रत्यक्षवृत्तित्वाद् वेति. प्रत्यक्षा वृत्तिर् अस्य ज्ञानद्वयस्य. तद् इयं प्रत्यक्षवृत्तिः. तद्भावत्. अनयोर् दर्शनवचनं. न ह्य् एतज्ज्ञानद्वये आनुमानिकवद् आगामिकवद् वा परोक्षवृत्तिः. प्रत्यक्षवृत्तिश् च दर्शनम् इष्यते. तद्यथा चक्षुर्विज्ञानं. तद्साधर्म्याद् एतद् अपि ज्ञानद्वयं दर्शनम् इत्य् उक्तम्. अत एवोक्तम् इति. अत एव प्रत्यक्षवृत्तित्वाद् उक्तं शास्त्रे यत् तावज् ज्ञानं. दर्शनम् अपि तत्. स्यात् तु दर्शनं न ज्ञानम् अष्टाव् आभिसमयान्तिकाः क्षान्तयः. तद् इदम् उक्तं भवति दर्शनत्वम् अनयोर् इष्यते. न दृष्टित्वम् इति. तत्रेति तेषु दशसु ज्ञानेषु संवृतिज्ञानं संवृतिज्ञानम् एव स्वभावसंग्रहतः. एकस्य च परचित्तज्ञानस्य भाग एकदेशः. तस्य हि सास्रवानास्रवस्य [तिब्. 279b] सास्रव एव भागः संवृतिज्ञानं. नानास्रवो भाग इति. धर्मज्ञानं दशसु ज्ञानेष्व् एकं ज्ञानं धर्मज्ञानम् एव. सप्तानां च भागो दुःखसमुदयनिरोधमार्गपरचित्तक्षयानुत्पादज्ञानानाम्. कथं. दुःखज्ञानं हि धर्मान्वयज्ञानस्वभावं. तस्य यो धर्मज्ञानभागः. तद् धर्मज्ञानम्. एवं समुदयज्ञास्य यावद् अनुत्पादज्ञानस्य धर्मान्वयज्ञानस्वभावस्य यो धर्मज्ञानभागः. तद् धर्मज्ञानं. न त्व् अन्वयज्ञानभाग इति. परचित्तज्ञानस्य तु धर्मान्वयमार्गसंवृतिज्ञानस्वभावस्य धर्मज्ञानभागो धर्मज्ञानम् इति. एवम् अन्वयज्ञानम् एकम् अन्वयज्ञानम् एव. सप्तानां च भागः. तेषाम् एव दुःखज्ञानादीनाम् यो ऽन्वयज्ञानभागः. तद् अन्वयज्ञानम् इति योज्यं. दुःखज्ञानं दशसु ज्ञानेष्व् एकं ज्ञानं. तद् एव दुःखज्ञानं. चतुर्णां च भागो धर्मान्वयक्षयानुत्पादज्ञानानाम्. एतानि हि धर्मज्ञानादीनि चत्वारि चतुःसत्यालंबनानि भवन्ति. य एषां दुःखसत्यालम्बनो भागः. तद् दुःखज्ञानं. नान्यो भागः. इत्य् एवं समुदयनिरोधज्ञाने (##) योज्ये प्रत्येकम्. एकं ज्ञानं समुदयज्ञानं निरोधज्ञानं वा. चतुर्णां च भागो धर्मान्वयक्षयानुत्पादज्ञानानां यः समुदयालंबनभागो निरोधालंबनभागो वा. तत् समुदयज्ञानं निरोधाज्ञानं च. मार्गज्ञानं दशसु ज्ञानेष्व् [तिब्. 280a] एकं ज्ञानं तद् एव मार्गज्ञानं. पंचानां च भागः. धर्मान्वयक्षयानुत्पादपरचित्तज्ञानानं. एतानि पंच मार्गज्ञानानि मार्गज्ञानस्वभावानि भवन्ति. य एषां मार्गज्ञानभागः. तन् मार्गज्ञानं नेतर इति. परवित्तज्ञानं दशसु ज्ञानेष्व् एकं ज्ञानं. चतुर्णां च भागो धर्मान्वयमार्गसंवृतिज्ञानानां. एतानि हि चत्वारि ज्ञानानि परचित्तापरचित्तज्ञानं स्वभावानि भावंति. य एषां परचित्तज्ञानभागः. तत् परचित्तज्ञानं. नेतर इति. क्षयज्ञानं दशसु ज्ञानेष्व् एकं ज्ञानं तद् एव क्षयज्ञानं स्वभावसंग्रहतः. षण्णां च भागो धर्मान्वयदुःखसमुदयनिरोधमार्गज्ञानानां. क्षयज्ञानं दुःखं मे परिज्ञातम् इत्य् एवमाद्याकारज्ञाननिष्यन्दं. तत्र यत् कामावचरदुःखाद्यालंबनं. तद् धर्मज्ञने ऽन्तर्भवति. यद् रूपारूप्यावचरदुःखाद्यालंबनं. तद् अन्वयज्ञाने ऽन्तर्भवति. यत् प्रत्येकं दुःखाद्यालंबनं. तद् दुःखज्ञानं यावन् मार्गज्ञानं वा भवति. तत्र य एषाम् एवंलक्षणो भागः. तत् क्षयज्ञानं नेतर इति. षण्णां भाग इत्य् उच्यते. [तिब्. 280b] एवम् अनुत्पादज्ञानं दशसु ज्ञानेष्व् एकं ज्ञानं तद् एवानुत्पादज्ञानं. षण्णां च भगो धर्मान्वयदुःखसमुदयनिरोधमार्गज्ञानानां यो भागः. दुःखं मे परिज्ञातं न पुनः परिज्ञेयम् इत्य् एवमाद्याकारनिष्यन्दं. तद् अनुत्पादज्ञानं. रूपारूप्यावच्रदुःखाद्यालंबनम्. तद् अन्वयज्ञानं. नेतरो भाग इति. षण्णां भाग इत्य् उच्यते. (VII.8) #<आकाराकारगोचराद्># इति. आकारश् च गोचरश् चाकारगोचरं. आकारश् चाकारगोचरं. आकाराकारगोचरम्. तस्मात्. स्वभावतः संवृतिज्ञानम् इति. स्वभावेन स्वभावतः. संवृतिज्ञानं. कस्माद् इत्य् आह. अप्रमार्थज्ञानत्वाद् इति. कामधातुप्रतिपक्षो धर्मज्ञानं. ऊर्ध्वधातुप्रतिपक्षो ऽन्वयज्ञानं. तथा हि शास्त्र उक्तं. धर्मज्ञानं कतमत्. कामप्रतिसंयुक्तेषु संस्कारेषु यद् अनास्रवं ज्ञानं. कामप्रतिसंयुक्तानां (##) संस्काराणां हेतौ यद् अनास्रवं ज्ञानं. कामप्रतिसंयुक्तानां संस्काराणां निरोधे यद् अनास्रवं ज्ञानं कामप्रतिसंयुक्तानां संस्काराणां प्रहाणाय मार्गे यद् अनास्रवं ज्ञानं. इदम् उच्यते धर्मज्ञानम्. अपि खलु धर्मज्ञाने धर्मज्ञानभूमौ च यद् अनास्रवं. इदम् उच्यते धर्मज्ञानम्. अन्वयज्ञानं कतमत्. रूपारूप्यप्रतिसंयुक्तेषु संस्कारेषु यद् अनास्रवं ज्ञानम्. रूपारूप्यप्रतिसंयुक्तानां संस्काराणां [तिब्. 281a] हेतौ यद् अनास्रवं ज्ञानं. रूपारूप्यप्रतिसंयुक्तानां संस्काराणां निरोधे यद् अनास्रवं ज्ञानं. रूपारूप्यप्रतिसंयुक्तानां संस्काराणां प्रहाणाय मार्गे यद् अनास्रवं ज्ञानम्. इदम् उच्यते अन्वयज्ञानं. अपि खल्व् अन्वयज्ञाने अन्वयज्ञानभूमौ च यद् अनास्रवं ज्ञानम्. इदम् उच्यते ऽन्वयज्ञानम् इति. आकारतो दुःखसमुदयज्ञाने इति. आकारत एव नालंबनतः पंचोपादानस्कंधलक्षणत्वेन तयोर् अभेदात्. तथा हि शास्त्र उक्तं. दुःखज्ञानं कतमत्. पंचोपादानस्कंधान् अनित्यतो दुःखतः शुन्यतो ऽनात्मतश् च मनसिकुर्वतो यद् अनास्रवं ज्ञानं. इदम् उच्यते दुःखज्ञानं. समुदयज्ञानं कतमत्. सास्रवं हेतुकं हेतुतः समुदयतः प्रभवतः प्रत्ययतश् च मनसिकुर्वतो यद् अनास्रवं ज्ञानम्. इदम् उच्यते समुदयज्ञानं. आकारालंबनतो निरोधमार्गज्ञाने इति. आकारतश् चालंबनतश् च निरोधमार्गज्ञाने व्यवस्थाप्येते. तथा हि शास्त्र उक्तं. निरोधज्ञानं कतमत्. निरोधं निरोधतः शान्ततः. प्रणीततो निःसरणतश् च मनसिकुर्वतो यद् अनास्रवं ज्ञानम्. इदम् उच्यते निरोधज्ञानम् इति. मार्गज्ञानं कतमत्. मार्गं मार्गतो न्यायतः प्रतिपत्तितो नैर्याणिकतश् च मनसिकुर्वतो यद् अनास्रवं ज्ञानम्. इदम् उच्यते मार्गज्ञानम् इति. प्रथमत [तिब्. 281b] इति ग्रहणम् अनुत्पादज्ञानविशेषणार्थं. तद् अपि हि कृतकृत्यसंतान उत्पद्यते. सर्वानास्रवहेतुकत्वाद् इति. प्रथमोत्पन्नानि दश ज्ञानान्य् अधिकृत्य सभागहेतुना सर्वानास्रवहेतुकम् अनुत्पादज्ञानं. क्षयज्ञानं तु न सर्वानास्रवहेतुकं. न ह्य् अनुत्पादज्ञानम् अस्य हेतुर् भवति विशिष्टत्वात्. (VII.9) सकलस्य सकलप्रतिपक्षत्वाद् इति. सकलस्य कामधातोर् दर्शनभावनाप्रहातव्यसंगृहीतस्य पंचप्रकारस्य सकलं धार्मज्ञानं दर्शनभावनामार्गसंगृहीतं चतुरार्यसत्यालंबनं प्रतिपक्ष इति कृत्वा कामधातोर् एव प्रतिपक्षो धर्मज्ञानम् इत्य् उक्तम्. अपि त्व् अस्ति संभवो यद् रूपारूप्यधातोर् अपि धर्मज्ञानं प्रतिपक्षः. कतमत् तद् धर्मज्ञानं. यन् निरोधे मार्गे च धर्मज्ञानं. निरोधमार्गौ ह्य् अधातुपतितौ. ताव् अधराव् अपि न हिनौ व्यवस्थाप्येते. दुःखसमुदयसत्वे त्व् (##) अधरभूमिके निहीने. न तद् आलम्बनं धर्मज्ञानं रूपारूप्यधातुप्रतिपक्ष इत्य् अवगंतव्यं. ## ग्रहणं तु रूपारूप्यावचराणां दर्शनहेयानाम् अन्वयज्ञानक्षान्तिवध्यत्वात्. अन्वयज्ञानं तर्हि निरोधमार्गालंबनभावनामार्गसंगृहीतं कस्मात् त्रिधातुप्रतिपक्षो न भवति. कामधातोर् जितत्वात्. धर्मज्ञानेनैव कामधातुः [तिब्. 282a] पूर्वतरजितो भवति. ततः पश्चाद् अन्वयम् उत्पद्यते. ततः कामधातोर् जितत्वान् न तत् कामधातुप्रतिपक्ष इति. धर्मज्ञानं तु रूपारूप्यधातोर् अजितत्वात् प्रतिपक्षो युज्यते. [कर्मान् निरोधमार्गधर्मज्ञानाभ्याम् एव त्रैधातुकभावनाप्रहातव्यक्लेशप्रहाणं न पूर्वाभ्यां. शान्तनैर्याणिकतासाभागात्. न हि कामावचरसंस्काराणां. निरोधात् प्रतिपक्षाद् वा रूपारूप्यावचरसंस्काराणां निरोधस्य प्रतिपक्षस्य वास्ति कश्चिद् विशेषः. सर्वो हि निरोधः कुशलो ऽसंस्कृतो मार्गश् च नैर्याणिकः.] अन्वयम् इत्य् अन्वेतीत्य् अन्वयं ज्ञानं. (VII.10-12ab) सर्वथेति. भावनामार्गसंगृहीतम् अपि. तान् पुरस्ताद् इति. तान् अनित्यादीन् आकारान् ऊर्ध्वं व्याख्यास्यामः. षोडशाकारम् उष्मगतादिषु. स्वसामान्यलक्षणादिग्रहणाद् इति. स्वलक्षणग्रहणात् सामान्यलक्षणग्रहणाच् च. आदिशब्देन भुंक्ष्व तिष्ठ गच्छेत्य् एवम् आकारं च. न ह्य् एते स्वलक्षणाकाराः. किं तर्हि. एवमाकारा एवेति. उभयम् अपि त्व् इति. सास्रवानास्रवं. यत् तर्हीति विस्तरः. रागस्य च चित्तस्य च युगपद्ग्रहणम् इत्य् अभिप्रायः. सूत्रं पुनर् एवं पठ्यते. सरागं चित्तं सरागं चित्तम् इति यथाभूतं प्रजानाति. विगतरागं चित्तं विगतरागं चित्तम् इति यथाभूतं प्रजानाति. यथा सरागं विगतरागम्. एवं सद्वेषं विगतद्वेषं समोहं विगतमोहं संक्षिप्तं विक्षिप्तं लीनं प्रगृहीतम् उद्धतम् [तिब्. 282b] अनुद्धतम् अव्युपशान्तं भावितम् अविमुक्तं विमुक्तम् इति यथाभूतं प्रजानातीति. वस्त्रमलायुगपद्ग्रहणवद् इति. यथा वस्त्रमलयोर् न युगपद्ग्रहणं. तद्वत्. कथं. यथा यदा वस्त्रम् इति परिच्छिन्नाकारं विज्ञानम् उत्पद्यते न तदा मलं गृह्णाति. यदा च मलम् इति परिच्छिन्नाकारं विज्ञानम् उत्पद्यते. न तदा वस्त्रं गृह्णाति. संसृष्टसरागता संयुक्तसरागता चेति. संसृष्टसरागता संप्रयोगात्. संयुक्तसरागता रागप्राप्त्यनुबंधाद् इत्य् एके. अनुशयानरागालंबनत्वाद् इत्य् अपरे. द्वाभ्याम् इति. संसृष्टसरागतया संयुक्तसरागतया चेति. ततो (##) 'न्यत् सास्रवम् इति. यत् क्लिष्टम् अव्याकृतं कुशलं च लौकिकं. तत् संयोगसरागतया सरागं. तद् एवम् उभयम् अप्य् एतत् सरागम् एवोक्तं. आह. किं पुनः कारणम् एकीयमतेन रागप्रतिपक्षो विगतरागम् इत्य् उच्यते. यतस् त आहुः. यदि हि रागेणासंप्रयुक्तं विगतरागं स्याद् अन्यक्लेशसंप्रयुक्तम् अपि. द्वेषादिसंप्रयुक्तम् अपि. स्यात् विगतरागं. [तिब्. 283a] तद् अपि हि रागेणासंप्रयुक्तं संप्रयुक्तम् अपि. न च सूत्रे द्वेषादिसंप्रयुक्तं विगतरागम् इत्य् उक्तं. सद्वेषं समोहम् इत्यादिवचनात्. येषां पुना रागप्रतिपक्षो विगतरागम् इति. तेषाम् अयम् अदोषः. न हि रागप्रतिपक्षो द्वेषादिभिः संप्रयुज्यत इति. एवं तर्हीति विस्तरः. यदि रागसंप्रयुक्तं चित्तं सरागं रागप्रतिपक्षो विगतरागं. तदप्रतिपक्षः सरागचित्तस्याप्रतिपक्षः. चित्तम् अक्लिष्टम् अनिवृताव्याकृतं. नैव सरागं रागेणासंप्रयोगात्. न वियतरागं रागस्याप्रतिपकेषत्वात्. एवमादीति. आदिशब्देन सद्वेषं समोहम् इति तुल्यप्रसंगो योज्यः. कथम्. अत्र तु सूत्रे द्वेषसंप्रयुक्तं चित्तं सद्वेषं द्वेषप्रतिपक्षो विगतद्वेषम् इति. यदि हि द्वेषेणासंप्रयुक्तं विगतद्वेषं स्यात्. अन्यक्लेशसंप्रयुक्तम् इति स्याद् इत्य् एके. एवं तर्हि तद् [तिब्. 283b] अप्रतिपक्षश् चित्तम् अक्लिष्टं नैव सद्वेषं स्यात् न विगतद्वेषम्. इत्य् एवं समोहं चित्तं विगतमोहम् इति वक्तव्यं. तस्माद् रागसंयुक्ततयापि सरागं चित्तम् अत्रेष्टव्यं. अपिशब्दाद् रागसंप्रयुक्ततयापीत्य् अपरे. आभिधार्मिकाः. एवं यावत् समोहं विगतमोहं चेति. तस्माद् द्वेषसंयुक्ततयापि सद्वेषं मोहसंयुक्ततयापि समोहम् अत्र सूत्रे एष्टव्यम् इति. आलंबनाभिसंक्षेपाद् इति. कुशलं चित्तं विक्षेपेण न संप्रयुज्यते. तस्मात् तदालंबने तस्याभिसंक्षेप इति. संक्षिप्तं विक्षिप्तं च स्यात्. क्लिष्टमिद्धसंप्रयोगाद् इति. द्विविधं मिद्धं. क्लिष्टम् अक्लिष्टं च. तद् एव हि चित्तं क्लिष्टं मिद्धसंप्रयुक्तम् इति संक्षिप्तं स्याद् इति. क्लिष्टम् इति च विक्षिप्तं स्याद् इति सांकर्यदोषः. सास्त्रविरोधश् चेति. कथं. संक्षिप्तं चित्तं यथाभूतं संप्रजानाति विस्तरेण यथा वृत्तौ. तेषाम् अन्वयज्ञानं तावत् संक्षिप्तचित्तालंबनं न संभवति. कामधातोर् ऊर्ध्वं मिद्धभावाद् अन्वयज्ञानस्य [तिब्. 284a] (##) च कामधात्वनालंबनत्वात्. मार्गज्ञानम् अपि संक्षिप्तचित्तालंबनं न संभवति. मार्गज्ञानं हि मार्गालंबनं. न च मार्गसंगृहीतं चित्तं मिद्धसंप्रयोगीति. तेनैवं वक्तव्यं अभविष्यत् तज्ज्ञानं द्वे [ज्ञाने]. धर्मज्ञानं संवृतिज्ञानं चेति. ये तु वर्णयन्ति संक्षिप्तं चित्तं कुशम् आलंबनाभिसंक्षेपाद् इति. तेषाम् एतद् दोषद्वयं न भवति. तद् अक्लिष्टेन मिद्धेन न संप्रयुज्यत इति संक्षिप्तं विक्षिप्तं च न प्राप्नोति. नापि शास्त्रविरोधः. कुशलं त्रैधातुकसंगृहीतम् असंगृहीतं च संक्षिप्तं चित्तं तज्ज्ञानं चत्वारि ज्ञानानीति सिद्धं. रूपारूप्यकुशलचित्तालंबनम् अनास्रवं ज्ञानं अन्वयज्ञानं भवति. मार्गसंगृहीतकुशलालंबनं मार्गज्ञानम् अपीति. व्यवदानपरीत्तैर् निषेवितत्वाद् इति. अल्पकुशलमूलैर् निषेवितत्वाद् इत्य् अर्थः. तद्विपर्ययाद् इति. व्यवदानमहद्भिर् निषेवितत्वाद् इत्य् अर्थः. मूलादीनं बलान्तानां अल्पबहुत्वम् एकैकस्य मूलस्याल्पबहुत्वाद् यथाक्रमं परीत्तं च वेदितव्यं. कथम् इत्य् आह. क्लिष्टं हि [तिब्. 284b] द्वाभ्याम् अकुशलमूलाभ्यां समूलं मोहेन लोभद्वेषयोश् चान्यतरेण. एकस्मिन् कलापे ऽनयोर् असमवधानात्. कुशलं त्रिभिर् अलोभाद्वेषामोहैर् एषाम् अविनाभावात्. तज्जातीयानागतभावनाभावाद् इति. क्लिष्टजातीयस्यानागतस्य भावनायाः प्रतिलंभस्याभावात् कुशलसंस्कृता धर्मा भावयितव्या इति न्यायात्. त्रिभिश् च स्कंधैः सानुपरिवर्तं वेदनासंज्ञासंस्कारस्कंधैः. न विज्ञानस्कन्धेन. एकस्मिन् कलापे द्वितीयविज्ञानाभावात्. न च स्वात्मना स्वात्मनि वृत्तिविरोधात्. कुशलं तु महापरिवारं तज्जातीयानागतभावनासद्भावात्. चतुर्भिश् च स्कंधैः सानुपरिवर्तं. तैश् च वेदनादिभिस् त्रिभिः. रूपस्कंधेन च ध्यानानास्रवसंवरसंगृहीतेन चित्तानुपरिवर्तनासंभवयोगतः. अल्पबलं खल्व् अपि क्लिष्टम् इति. ननु च कुशलम् अपि दुर्बलम् एकेन मिथ्यादृष्टिक्षणेन कुशलपंचस्कंधसमुद्घातात्. न तद् अत्यंतम् उच्छिद्यते पुनः प्रतिसंधानात्. दुःखधर्मज्ञानक्षांत्य तु दशानाम् अनुशयानाम् अत्यंतसमुच्छेद इति तसाद् अपीत्य् अपिशब्देन पूर्वोक्ताद् अपीति. तत्प्रतिपक्षत्वाद् इति. औद्धत्यप्रतिपक्षत्वाद् इत्य् अर्थः. एवम् अव्युपशान्तं व्युपशान्तं चेति. अव्युपशांतं [तिब्. 285a] क्लिष्टम् औद्धत्यसंप्रयोगात्. व्युपशान्तं कुशलं तत्प्रतिपक्षत्वाद् इति क्लेशसंप्रयोगासंप्रयोगतो वा तद् अव्युपशान्तं व्युपशान्तं च भवति. समाहितं कुशलं तत्प्रतिपक्षत्वाद् इति. विक्षेपप्रतिपक्षत्वात्. pçatilaübhaniùevaõabhàvanàbhyàm इति. अलब्धपूर्वस्य प्राप्तिः प्रतिलम्भः. संमुखीभावो (##) निषेवणं. ते एव भावने. ताभ्याम् अभावितत्वात् अभावितं. न हि क्लिष्टं कुशलवद् अनागतं भाव्यते. न च निषेवणार्हं भवति निहीनत्वात्. ## इति. ताभ्याम् इति प्रतिलम्भनिषेवणाभ्याम् इत्य् अर्थः. स्वभावसंतानविमुक्तिभ्याम् अविमुक्तत्वाद् इति. क्लेशैः संप्रयोगान् न स्वभावविमुक्त्या विमुक्तं. क्षीणक्लेशसंतानानुत्पत्तेश् च न संतानविमुक्त्या च विमुक्तं. कुशलं तु क्लेशासंप्रयोगात्. क्षीणक्लेशसंतानोत्पत्तेश् च विमुक्तं. स्त्यानमिद्धसहगतम् इति. स्त्यानमिद्धसंप्रयुक्तं अध्यात्मं संनिरोधसहगतम् इति. एतद् एव निगमयति न तु विपश्यनया समन्वागतम् इति. अनुविक्षिप्तम् इत्य् अस्य निर्देशं करोत्य् अनुविसृतम् इति. मिद्धसहगतस्य क्लिष्टस्य विक्षिप्तत्वाप्रतिज्ञानाद् [तिब्. 285b] इति. किम् इति कृत्वा विक्षिप्तत्वम् अत्र न प्रतिज्ञायते. किं मिद्धसहगते क्लिष्टे चित्ते विक्षिप्तत्वं नास्तीति न प्रतिज्ञायते. आहोस्विद् विद्यमानम् अप्य् अत्र विक्षिप्तत्वम्. संक्षिप्तत्वेनैव स्थापितत्वान् न प्रतिज्ञायते. उभयथापि व्याचक्षते. केचिद् व्याचक्षते. मिद्धसहगताद् धि क्लिष्टाद् यद् अन्यत् क्लिष्टं. तद् विक्षिप्तं प्रतिज्ञायते. मिद्धसहगतं तु क्लिष्टम् अक्लिष्टं चाविशेषेण संक्षिप्तम् एवेति. अपरे पुनर् व्याचक्षते. यन् मिद्धसंप्रयुक्तं. तत् संक्षिप्तम् एव न विक्षिप्तं. यत् तु विषयेषु विसृतं. तद् एव विक्षिप्तम् इत्य् अतो ऽत्र मिद्धसंप्रयुक्ते चित्ते. न प्रतिज्ञायत इति. वरं शास्त्रविरोध इति. अबुद्धोक्तम् अभिधर्मशास्त्रम् इत्य् अभिप्रायः. अभिन्नलक्षणवचनाद् इति. सर्वाणि तानि क्लिष्टान्य् उक्तानीति. क्लिष्टत्वलक्षणम् एषां विक्षिप्तादीनाम् अविमुक्तान्तानाम्. क्लिष्टत्वं पुनः क्लेशमहाभूमिकैः संप्रयोगः. संक्षिप्तप्रगृहीतादीनां चाभिन्नलक्षणवचनान् नार्थविशेष उक्तो भवतीति संबन्धः. आदिशब्देन महद्गतानुद्धतव्युपशान्तसमाहितभावितविमुक्तानां [तिब्. 286a] ग्रहणं. कुशलम् एषाम् अभिन्नं. किं पुनः कुशलत्वं. कुशलं महाभूमिकैः संप्रयोगः. न वै नोक्त इति विस्तरः. वै इति निपातः. न नोक्त इति द्वौ प्रतिषेधौ उक्त एवेत्य् अर्थः. क उक्तः. पदानाम् अर्थविशेषः. इत्य् आह. क्लिष्टसामान्ये ऽपि विक्षिप्तादीनां तुल्ये क्लिष्टत्वे तेषां दोषाविशेषसंदर्शनाद् इत्य् अप्य् एतत् क्लिष्टं चित्तं विक्षेपयोगाद् विक्षिप्तं क्लिष्टं. कौसीद्ययोगाल् लीनम् औद्धत्ययोगाद् उद्धतम् इत्य् एवमादिदोषे विशेषसंदर्शनाद् उक्त एवार्थविशेषो भवति. एवं कुशलस्यापि संक्षिप्तादेर् (##) गुणविशेषसंदर्शनाद् इत्य् अप्य् एतत् कुशलं चित्तं संक्षिप्तं प्रगृहीतम् इति विस्तरेणोक्त एवार्थविशेषो भवति. सूत्रविरोधस्यापरिहाराद् इति. सूत्रे हि स्त्यानमिद्धसहगतं संक्षिप्तम् उक्तं. स्त्यानयोगेन यत् क्लिष्टं मिद्धसंप्रयुक्तं. तत् संक्षिप्तं न कुशलं. स्त्यानस्य क्लेशमहाभूमिकत्वात्. यदि च सूत्रे इति विस्तरः. यदि [तिब्. 286b] युष्मन्नीत्या सूत्रे लीनम् एवोद्धतं भगवताभिप्रेतं स्यात्. लीनोद्धतयोः पृथग्वचनं नोक्तं स्यात्. कथम् इत्य् आह. यस्मिन् समये चित्तं लीनं कौसीद्यसंप्रयुक्तं. लीनाभिशंकि लीनम् एतद् भविष्यतीत्य् अभिशंकतो लीनाभिआशंकि. अकालस् तस्मिन् समये प्रश्रब्धिसमाध्युपेक्षासंबोध्यंगानां भावनाया इत्य् एष नियमो न स्यात्. एवं च वक्तव्यं स्यात्. अकालस् तस्मिन् समये धर्मविचयवीर्यप्रीतिसंबोध्यंगानां भावनाया अपीति. किं कारणं. तद् एव लीनं चित्तम् उद्धतम् इति कृत्वा. तथा यस्मिन् समये उद्धतं चित्तं भवत्य् औद्धत्याभिशंकि. अकालस् तस्मिन् समये धर्मविचयवीर्यप्रीतिसंबोध्यंगानां भावनाया इत्य् एष नियमो न स्यात्. एवं च वक्तव्यं स्यात्. अकालस् तस्मिन् समये प्रश्रब्धिसमाध्युपेक्षासंबोध्यंगानां भावनाया अपीति. किं कारणं. तद् एवोद्धतं चित्तं लीनम् इति कृत्वा. अविभागेन वा वक्तव्यं स्यात्. यस्मिन् समये चित्तं लीनं भवति लीनाभिशंकि उद्धतं वा भवत्य् औद्धत्याभिशंकि. अकालस् तस्मिन् समये प्रश्रब्धिसमाध्युपेक्षाधर्मविचयवीर्यप्रीतिसंबोध्यंगानां भावनाया इति. स्मृतिसंबोध्यंगस्याग्रहणं सर्वत्रगत्वात् स्मृतेः. उभये ऽपि चित्ते ऽनुक्त सिद्धितः. [तिब्. 287a] स्मृतिं खल्व् अहं सर्वत्रगतां वदामीति सूत्रे वचनात्. कथं पुनर् वैभाषिकेण यद् एव लीनं. तद् एवोद्धतम् इत्य् अभीष्टं गम्यते. लीनं चित्तं क्लिष्टं कौसीद्यसंप्रयोगात्. उद्धतं चित्तं क्लिष्टम् औद्धत्यसंप्रयोगाद् इति वचनात्. किं पुनर् अत्र बोध्यंगानां व्यग्रा भावनेति. किं कदाचित् प्रश्रब्ध्यादिभावनैव न धर्मप्रविचयादिभावना. कदाचिद् धर्मविचयादिभावनैव न प्रश्रब्ध्यादिभावनेति व्यग्रा भावना. मनसिकरणं तेषां भावनेष्टा. न संमुखीभाव इति. मनसिकरणम् आलंबनीकरणं. लीने चित्ते अकालः प्रश्रब्ध्यादीनाम् आलंबनीकरणस्याभोगकरणस्येत्य् अर्थः. उद्धते च चित्ते अकालो धर्मविचयादीनाम् इति. न तु संमुखीभावो भावनेष्टा. तस्मिन् काले न प्रश्रभ्द्यादयः संमुखीकर्तव्याः. धर्मविचयादयस् तु संमुखीकर्तव्याः. धर्मविचयादयो वा न संमुखीकर्तवाः. प्रश्रब्ध्यादयस् तु कर्तव्या (##) इति. कौसीद्याधिकम् अत्रेति विस्तरः. यत्र कौसीद्यम् [तिब्. 287b] अधिकम् औद्धत्यं तु न्यग्भावेन वर्तते. तल् लीनं. यत्र चउद्धत्यम् अधिकं कौसीद्यं तु न्यग्भावेन. तद् उद्धतम्. इत्य् अनयोर् विशेषाद् अविरोधः सूत्रस्य पृथग्वचने. तयोस् तु सहभावाद् एकस्मिन् कलापे युगपद् भावात् तद् एव लीनं तद् एवोद्धतम् इति ब्रूम इति. लीनं क्लिष्टं कौसीद्यसंयोगात्. उद्धतं क्लिष्टम् औद्धत्यसंयोगाद् इति. आचार्य आह. आभिप्रायिकं यावत् सूत्रे तु नायम् अभिप्राय इति. कौसीद्याधिकं लीनम् औद्धत्याधिकम् उद्धतम् इति. यस्माद् आह. यस्मिन् समये लीनं चित्तं भवति विस्तरेण न त्व् एवं विशिनष्टि कौसीद्याधिकम् अन्द्धत्याधिकम् इति वा. यत् तूक्तं सर्वम् एव रागसंयुक्तं चित्तं सरागम् इति. कथम् उक्तं. तत्र रागसंप्रयुक्तं चित्तं द्वाभ्यां सरागं. ततो ऽन्यत् सास्रवं संयोगसरागम् इति वचनात्. तत्र रागसंयुक्ततयापि सरागं चित्तम् अत्रेष्टव्यम् इति वचनात्. अनास्रवम् अपि सरागं प्राप्नोति शैक्षम् इति. शैक्षसंताने रागस्य सावशेषत्वात्. [तिब्. 288a] रागालंबनं चेत्. अथ मतं रागस्य यद् आलंबनं. तद् रागसंयुक्तं सरागं च भवति. अर्हतो ऽपि सास्रवं चित्तं परकीयस्य रागस्यालंबनत्वात् रागसंयुक्तम् इति कृत्वा सरागम् इति गृह्णीयात् परचित्तवित् परचित्तज्ञानं वा. अथ मतं न तद् रागेणालंब्यत इति. तत उच्यते. कथं वा तत् सास्रवम् इति. सामान्यक्लेशालंबनत्वाद् इति चेत्. अथ मतं सामान्यक्लेशानां दृष्टिविचिकित्साविद्यानाम् आलंबणं तद् अतः सास्रवम् इति. एवम् अपि समोहं grþõãyàt. अर्हतः सास्रवं चित्तं मोहालंबनत्वात्. मोहो ऽपि सामान्यक्लेशः. परकीयस्य च मोहस्यार्हच्चित्तम् आलंबनीभवतीति. न च परचित्तज्ञानं प्राप्त्यालंबनम् इति. यस्मात् परचित्तज्ञानं चित्तचैत्तालंबनम् इष्यते. तस्मान् न रागप्रप्तिसहितत्वेन रागसंयुक्तत्वात् सरागम् इति. नापि तच्चितालंबनरागालंबनम् इति. तद् इति यत् तत् परकीयं चित्तं परचित्तज्ञानेन [तिब्. 288b] गृह्यते. तत् तच्छब्देनोच्यते. [तस्यालंबनः]. तच्चित्तालंबनस् तच्चित्तालंबनो रागः. आलंअबनम् अस्य परचित्तज्ञानस्येति तद् भवति तच्चित्तालंबनरागालंबनं. यस्माद् एवंविधं रागं नालंबते परचित्तज्ञानं विप्रकृष्टत्वात्. एकैकद्रव्यगोचरं हि परचित्तज्ञानं. न च परकीयचित्तज्ञानं तस्य चित्तस्यालंबनं गृह्णाति. आकारालंबननिरपेक्षं हि तद् इति वचनात्. रक्तम् इदं एइत्तं जानातीति वचनाच् च. तस्माद् अपि न रागसंयोगात् सरागं चित्तम् इति. असंप्रयुक्तं विगतरागम् इति. सत्याम् अपि रागप्राप्ताव् इत्य् अभिप्रायः. तत्र तत् संधायोक्तम् इति रागादिप्राप्तिविगमं. संधायोक्तं (##) न संप्रयोगम् इति दर्शयत्य् अनावर्तिकधर्मि कामभवे रूपभवे आरूप्यभवे इति. त्रैधातुकवैराग्यसंदर्शनाद् इत्य् अभिप्रायः. ननु चोक्तम् इति विस्तरः. क्वोक्तम्. अत्र तु सूत्र इति विस्तरेण यावद् यदि हि रागेणासंप्रयुक्तं चित्तं विगतरागं स्याद् अन्यक्लेशसंप्रयुक्तम् [तिब्. 289a] अपि विगतरागं स्याद् इत्य् अत्र. एतेनाभिसंधिना रायविप्रयुक्तत्वाद् विगतरागम् अन्यक्लेशसंप्रयुक्तम् अपीत्य् अनेन. यद्य् एवं सद्वेषं समोहम् इत्य् एवमादि. न वक्तव्यं स्याद् इत्य् अत आह. न तु तद् विगतरागम् इत्यादि. न तु तद् द्वेषादिसंप्रयुक्तं चित्तं विगतरागम् अपि सद् विगतरागम् इति कृत्वा गृह्यते. किं तर्हि. सद्वेषं समोहम् इत्य् एवमादि द्वेषादिसंप्रयोगितया विशिष्टत्वात्. आदिशब्देन चात्र संक्षिप्तं विक्षिप्तम् इत्य् एवमादिसूत्रोक्तानि पदानि गृह्यन्ते. अन्यथा हीति विस्तरः. यद्य् अस्मिन् वस्तुनि रूपादिके रक्तम् इति विजानीयात् तद् रूपालंबनम् अपि स्यात्. तथा च सति न तत् परचित्तज्ञानं स्याद् रूपालंबनत्वात्. तदालंबनं च परचित्तं गृह्णतः स्वभावग्रहणं प्राप्नुयाद् इति. सालंबनपरचित्तग्रहणे हीष्यमाणे स्वात्मा परचित्तज्ञानेन गृह्येत. अस्ति हि संभवो यत् परचित्तविद् यस्य चित्तं गृह्णाति. असाव् अपि तस्य परचित्तविदश् चित्तम् आलंबेत. ततश् च परचित्तज्ञानस्य स्वालंबनपरिज्ञानात् [तिब्. 289b] स्वम् एवासौ परचित्तविच् चित्तम् आलम्बेत. न चैतत् प्राप्यं. यत् तेनैव चित्तेन तद् एव गृह्यते. सर्वं चेति विस्तरः. द्रव्यस्य स्वलक्षणं च चित्तचैत्ताश् च प्रत्युत्पन्नाश् च परसंततिश् च कामरूपप्रतिसंयुक्ताश् चाप्रतिसम्युक्ताश् च विषयो ऽस्येति समासविग्रहः. द्रव्यग्रहणं संवृतिसन्निरासार्थं. स्वलक्षणग्रहणं सामान्यलक्षणनिवृत्त्यर्थं. चित्तचैत्तग्रहणं रूपादिविशेषणार्थं. प्रत्युत्पन्नग्रहणम् अतीतानागतविवेचनार्थं. परसंततिग्रहणं स्वसंततिव्युदासार्थं. कामरूपप्रतिसंयुक्ताप्रतिसंयुक्तग्रहणं आरूप्यप्रतिसंयुक्तप्रतिषेधार्थं. दर्शनमार्गप्रतिषिद्धम् इति. दर्शनमार्गे वर्तमानः परचित्तज्ञानं न संमुखीकरोतीत्य् अतो दर्शननार्गसंगृहीतं नास्ति. न हि दर्शनमार्गो व्यवच्छिन्नचित्तचैत्तालंबनो भवति. भावनामार्ग उपलभ्यते. भावनामार्गसंगृहीतं भवतीत्य् अर्थः. शून्यतानिमित्तविप्रयुक्तम् iit. शून्यतासमाधिना आनिमित्तसमाधिना च विप्रयुक्तं. शून्यतासमाधिर् दुःखज्ञानसंयुक्तः. आनिमित्तसमाधिर् निरोधज्ञानसंप्रयुक्तः. न च परचित्तज्ञानं. [तिब्. 290a] दुःखज्ञानं दुःखनिरोधज्ञानं वा भवत्य् आकारालम्बनभेदात्. अतस् ताभ्यां विप्रयुक्तम् उच्यते. अर्थाद् उक्तं भवत्य् अप्रणिहितसमाधिसंप्रयुक्तं (##) संभवतीति. क्षयानुत्पादज्ञानसंगृहीतम् इति. क्षयज्ञानेनानुत्पादज्ञानेन न संगृहीतं. न क्षयानुत्पादज्ञानस्वभावम् इत्य् अर्थः. किं कारणं. द्रव्यस्वलक्षणसंतीरणपरिमार्गणाशयं परचित्तज्ञानं. न चैव क्षयज्ञानम् अनुत्पादज्ञानं चेति ताभ्याम् असंगृहीतं. आनन्तर्यमार्गं प्रतिषिद्धं चेति. स हि प्रहाणमार्गो भवति. परचित्तज्ञानं च विमुक्तिविशेषमार्ग इति. पारमार्थिकयोर् अपि संवृतिभजनाद् इति. परमार्थनिमित्ते परमार्थेन वा दीव्यतः पारमार्थिके. तयोः संवृतिभजनात्. यस्माद् एते संवृतिं भजेते. अतः शून्यानात्माकारौ न स्तः. कथं पुनर् एते संवृतिं भजेते. क्षीणा मे जातिः. नापरम् अस्माद् भवं प्रजानातीति यथाक्रमं. कथम् एते अनास्रवे सती एवमाकारे. तद्बलेनान्व्व्यवहारतः. अन्येन ज्ञानेनेति वाक्यशेषः. यस्मात् तत्पृष्ठनिर्जाते संवृतिज्ञाने एवमाकारे प्रवर्तेते. अतस् तन्निष्यन्देन तयोः संवृतिभजनम् इत्य् उच्यते. न तु मुख्यवृत्त्या तयोः संवृतिभजनम् [तिब्. 290b] इत्य् अभिप्रायः. यतश् चैव निष्यन्देनात्मदृष्टिं भजमाने इव ते प्रवर्तेते. अत्र तस्माच् छून्यानात्माकारविवर्जितैश् चतुर्दशभिर् एवाकारैः संप्रयुक्ते इति. (VII.12) अप्रतिसंयुक्तेनेत्य् अनास्रवेण. अनित्यम् इत्य् अनित्यतः. अयं हि तसिप्रत्ययः स्वार्थे प्रयुक्तः. एवं सर्वत्रायं प्रत्ययो ज्ञातव्यः. अथ वान्तरेणापि भावप्रत्ययं भावप्रधानो निर्देशो भवति. अनित्येन रूपेण भावो ऽनित्यत इति. एवम् अन्यत्रापि योज्यं. अस्त्य् एतत् स्थानम् अस्त्य् एतद् वस्त्व् इति. एताव् अपि द्वाव् आकाराव् अनास्रवौ. अस्त्य् एतत् स्थानम् ity asty etal लक्षणम् इत्य् अर्थः. अस्त्य् एतद् वस्त्व् इत्य् अयं हेतुर् इत्य् अर्थः. योगविहिततो विजानीयाद् इति. अविपरीततो विजानीयाद् इत्य् अर्थः. नास्यायम् अर्थ इति विस्तरः. अस्येति वाक्यस्य पदद्वयस्य वा. अस्त्य् एतत् स्थानम् अस्त्य् एतद् वस्त्व् इत्य् अस्त्य् अयं संभवो ऽस्त्य् अयं योगो यद् अनित्यादितो विजानीयाद् इति मतं चेत्. न. नैतद् अस्ति. अन्यत्रावचनात्. अन्यत्र वाक्ये पदद्वयस्यावचनात्. दर्शनप्रहातव्येनेति. दर्शनप्रकारेण. आत्मत आत्मीयतश् चेति. सत्कायदृष्ट्या संप्रयुक्तेन चित्तेन. उच्छेदतः शाश्वत इति. अन्तग्राहदृष्ट्या. अहेतुतो ऽक्रियातो ऽपवादत इति मिथ्यादृष्ट्या. अग्रतः श्रेष्ठतो विशिष्टतः परमत इति दृष्टिपरामर्शेन. शुद्धितो मुक्तितो नैर्याणिकत इति शीलव्रतपरामर्शेन. [तिब्. 291a] कांक्षातो विमतितो विचिकित्सात इति विचिकित्सात. रज्येतेति रागेण. द्विष्याद् इति द्वेषेण. मन्येतेति मानेन. मुह्येद् इति मोहेन. अयोगविहितता विजानीयाद् इति. एवम् आत्मादिभिर् विपरीतता विजानीयाद् इति निगमयति. अत्रापि वाक्ये एष (##) पाठो ऽभविष्यद् इति. न चैवम्. अतो गम्यते नायम् अस्यार्थ इति. (VII.13) सप्त द्रवत इति. दुःखाकाराश् चत्वारो द्रव्यतो भवन्ति. समुदयाद्याकारास् त्व् एकैक इति सप्त. य एव हेत्वाकारः. स एव समुदयः प्रभवः प्रत्ययश् च पर्यायमात्रं नार्थभेदः. शक्र इन्द्रः पुरंदर इति यथा. एवं निरोध एव शान्तः प्रणीतो निःसरणम् इत्य् एक आकारः. मार्ग एव च न्यायः प्रतिपन् नैर्याणिक इत्य् एक आकार इति. तद् इदम् उक्तं भवति. दुःखाकारांश् चतुरः पृथग् योगिनः सम्मुखीकुर्युः. हेत्वाद्याकाराणां त्व् एकैकम् इत्य् एकीयमतं. ## वैभाषिका वर्णयन्ति दुःखाकारवत् समुदयाद्याकाराणां सर्वेषाम् अपि पृथक्पृथक् संमुखीकर्तव्यत्वात्. प्रज्ञास्वभावा ह्य् आकारा इति ब्रुवते. प्रत्ययाधीनत्वाद् इति विस्तरः. न नियतभवम् अनित्यं प्रत्ययाधीनत्वात् प्रत्ययप्रतिबद्धजन्मत्वाद् इत्य् अर्थः. पीडनात्मकत्वाद् [तिब्. 291b] इति. बाधनात्मकत्वाद् इत्य् अर्थः. विपक्षेणेति. प्रतिपक्षेणेत्य् अर्थः. विरुद्धः पक्षो विपक्ष इति कृत्वा. हेतुर् बीजधर्मयोगेनेति. प्रकृष्टावस्थतां हेतोर् दर्शयत्य् आदिबीजवत्. योगशब्दो ऽत्र न्यायर्थः. समुदयः प्रादुर्भावयोगेनेति. संनिकृष्टावस्थतां हेतोर् दर्शयति. यतः क्षणाद् अनन्तरम् उत्पद्यते समुदेत्य् अस्माद् इति कृत्वा. प्रभवः प्रबंधयोगेनेति. संततियोगेनानुच्छेदं दर्शयति. बीजांकुरकाण्डनालादिवत्. अभिनिष्पादनार्थेन प्रत्यय इति. हेत्वादिभ्यो बहुभ्य उत्पद्यत इति दर्शयति. तद्यथा मृत्पिण्डदण्डादिभ्यो बहुभ्यो निष्पद्यते घटः. तद्वत्. अग्निनिर्वापणाद् इति. रागद्वेषमोहाग्निनिर्वापणाद् इत्य् अर्थः. निरुपद्रवत्वाद् इति. निर्दुःखत्वाद् इत्य् अर्थः. सर्वापक्षालवियुक्तत्वाद् इति. सर्वदुःखकारणविमुक्तत्वात्. गमनार्थेन निर्वाणस्य. योगयुक्तत्वाद् उपपत्तियुक्तत्वाद् उपाययुक्तत्वाद् वा. सम्यक्प्रतिपादनार्थेन प्रतिपद् इति. प्रतिपद्यते निर्वाणम् अनयेति प्रतिपत्. नैर्याणिक इति. अत्यंतं निर्याणाय प्रभवतीति नैर्याणिकः. अनात्यन्तिकत्वाद् [तिब्. 292a] अनित्यम् इति. पूर्वं प्रागुत्पत्त्यभावेनानित्यम् उक्तम्. इदानीं प्रध्वंसाभावेनेति दर्शयति. अभिन्यासभूतत्वाद् इति. भारभूतत्वाद् इत्य् अर्थः. दुःखेन भारभूतेन हि स पुद्गलो भिद्यते. आक्रम्यत इत्य् अर्थः. अकामकारित्वाद् इति. कामतः कर्तुं शीलम् अस्येति कामकारी. न कामकार्य् अकामकारी. तद्भावात् अनात्मा. सूत्रे ऽप्य् अयम् अर्थ उक्तः. रूपं चेद् भिक्षव आत्माभविष्यत्. न रूपम् आत्मव्याबाधाय संवर्तेत. लभ्येत च रूपे एवं भवत्व् एवं मा भूद् इति कामकार्य् आत्मेति (##) निरुक्तिपरिग्रहात्. हेतुर् आगमनयोगेनेति. हि गतौ हिनोत्य् अस्माद् इति हेतुः. अस्माद् उत्पद्यत इत्य् अर्थः. उन्मज्जनयोगेनेति. अनागताध्वन उन्मज्जतीवेत्य् अर्थः. प्रसरणयोगेनेति. प्रबन्धयोगेन. प्रतिसरणार्थेन प्रत्यय इति. जनिक्रियाप्रतिप्रधानभूत इत्य् अभिप्रायः. असंबन्धः संबंधोपरमाद् इति. पूर्वस्य दुःखस्योपरमात्. उत्तरस्य संबंधोपरमो निरोध इत्य् अर्थः. त्रिसंस्कृतलक्षणविमुक्तत्वात्. उत्पादव्ययस्थीत्य् [तिब्. 292b] अन्यथात्वविमुक्तत्वात्. परमाश्वासत्वाद् इति सर्वदुःखोच्छित्त्या परमक्षेमत्वात्. निर्वाणपुराविरोधनार्थेन प्रतिपद् इति. यस्माद् अनेन निर्वाणपुरं न विरोध्यते न विसंवाद्यते. किं तर्हि प्रतिपद्यत एवेत्य् अतः प्रतिपत्. प्रतिपद्यते अनयेति कृत्वा. छन्दमूलका इति. छन्दहेतुका इत्य् अर्थः. तृष्णापर्याय इह छंदः. छन्दसमुदया इति. छन्दसमुद्गमा इत्य् अर्थः. छन्दजातीया इति. छन्दप्रत्यया इत्य् अर्थः. प्रभवशब्दः केवलं पश्चात् पठितव्यः. आभिधार्मिकैर् इति वाक्याध्याहारः. सूत्रानुसरणं हि कर्तव्यम् इत्य् अभिप्रायः. हेतुतः समुदयतः. प्रत्ययतः प्रभवतश् चेति. कः पुनर् एषां [पदानां] छन्दानाम् [इव वा] विशेषः. अस्मीत्य् अभेदेनात्मभावच्छन्द इति. अनवधार्यैकं द्रव्यं समस्तेषु पंचसूपादानस्कंधेषु अस्मीत्य् अभेदेन प्रकारान्तरविशिष्टस्य प्रत्युत्पन्नस्यात्मभाववस्तुनो ऽनालंबनतः त्रैयध्विकात्मभावनालम्बनतो वा आत्मभावप्रार्थना आत्मभावच्छन्द इति प्रथमः. स्याम् इत्य् अभेदेनेति पुनर्भवमात्रप्रार्थना न विशेषरूपाप्रार्थनेति द्वितीयः. इत्थं स्याम् इति. इदंप्रकारः [तिब्. 293a] स्याम् इति भेदेन पुनर्भवच्चन्दस् तृतीयः. प्रतिसंधिबन्धच्छन्दश् चतुर्थ इति. प्रतिसंधिर् एव बंधः. प्रतिसंधेर् वा बंधः प्रतिसंधिबंधः. तत्र छन्दः प्रार्थनेति चतुर्थः. कर्माभिसंस्कारच्छन्दो वा चतुर्थ इत्य् अधिकृतं. कर्मणो वाभिसंस्कारः. तत्र छन्दः. एवं चैवं च दानं दास्यामीति. कथं पुनस् ते छन्दा मूलादिशब्दवाच्या इति प्रतिपादयन्न् आह. तत्र प्रथम इति विस्तरः. आदिः कारणम् आदौ वा कारणम् आदिकारणं. तद्भावात् छन्दमूलकाः. हेत्वर्थो हि मूलशब्दः. फलस्येव बीजम् इति. यथा फलस्य बीजम् आदिकारणं विप्रकृष्टकारणं. तद्वद् अयम् आदिच्छन्दो दुःखस्य. तेन तत्समुदागमाद् इति. तेन द्वितीयेन छदेन पुनर्भवस्य समुदागमात् क्षणपरंपरया फलस्येवांकुरादिप्रसवः. यथा परंपरयांकुरादिप्रसवः फलस्य समुदयः. तद्वत्. तृतीयच्छन्द इत्थं स्याम् इति. तज्जातीयदुःखप्रत्यय इति. यत्प्रकारः पुनर्भवच्छन्दः. तत्प्रकारस्य दुःखस्य (##) प्रत्ययः संभवति तस्य विशेषरूपत्वाद् विशेषफलरूपम् एव फलम् उत्पद्यत इत्य् अभिप्रायः. फलस्येव क्षेत्रोदकपाष्यादिकम् इति. पाषिः शुष्को गोमयः. आदिशब्देन [तिब्. 293b] वातातपादिर् गृह्यते. ततो ऽपि हि फलसंपद् इति. वीर्यं शीतवीर्यता उष्णवीर्यतेति. विपाकः उष्णपरिणामता मधुरपरिणामतेति. प्रभावः सामर्थ्यविशेषः. तद्यथाम्लत्वे तुल्ये बीजपूरकरसः पित्तं जनयत्य् आमलकरसं तु शमयतीति. तत एव तत्संभवाद् इति. तत एव प्रतिसंधिबंधच्छन्दात् तस्य पुनर्भवलक्षणस्य संभवाद् उत्पादात्. फलस्येव पुष्पावसानं. यथा पुष्पावसानं फलस्य प्रभवः. तद्वत्. अत्र चतुर्थच्चन्दः साक्षाद्धेतुः पुनर्भवस्य. पूर्वकास् त्रयः पारंपर्येण हेतवः. अथ चेति विस्तरः. तृष्णाविचरितानां द्वव् पंचकौ गणौ द्वव् चतुष्कौ चत्वारश् छन्दा यथाक्रमं भवन्ति. प्रथमच्छन्दः पंचाकारः. द्वितीयो ऽपि पंचाकारः. तृतीयश् चतुःप्रकारः. चतुर्थो ऽपि चतुःप्रकारः. कथम्. अस्मीति भिक्षवः सत्यात्मदृष्टौ सत्याम् इत्थम् अस्मीति भवतीदं प्रकारो ऽस्मीति भवति. तद्योगात् तृष्णाम् उत्पादयतीत्य् अर्थः. एवम् अस्मीति यथा पूर्वम् एव नान्यथेत्य् अर्थः. अन्यथास्मीत्य् अन्येन प्रकारेण वर्णप्रतिभानादिदर्शनात्. सद् अस्मीति भवति. विपर्ययाद् असद् अस्मीत्य् अयम् अभेदेन पंचधात्मभावच्चन्दः प्रथमः. भविष्यामीत्य् अस्य भवतीति शाश्वतरूपेण. न भविष्यामीत्य् उच्छेदरूपेण. इत्थं भविष्यामीति विस्तरेण पूर्ववद् व्याख्यानम्. [तिब्. 294a] इत्य् अयम् अभेदेन पंचधापुनर्भवच्छन्दो द्वितीयः. स्याम् इत्य् अस्य भवति. इत्थं स्याम् एवं स्याम् अन्यथा स्याम् इत्य् अस्य भवतीत्य् अयं भेदेन चतुर्धापुनर्भवच्छंदस् तृतीयः. अपि तु स्याम् इत्य् अस्य भवत्य् अपीत्थं स्याम् अप्य् एवं स्याम् अप्य् अन्यथा स्याम् इत्य् अस्य चतुर्धाप्रतिसंधिबंधच्छन्दस् चतुर्थः. तत्र प्रथमो दुःखस्यादिकारणत्वान् मूलहेतुर् इति विस्तरेण पूर्ववद् योज्यं. प्रतिनियतत्वात् प्रतिपद् इति. नियतप्रतिपादनं प्रतिपत्. कथं पुनः प्रतिनियता. अनयैव तद्गमनात्. यथोक्तम् इति विस्तरः. नित्यसुखात्मीयात्मदृष्टिचरितानाम् इति. नित्यं सुखम् आत्मीयं आत्मेति च दृष्टिचरितम् एषां. त इमे नित्यसुखात्मीयात्मदृष्टिचरिताः पुद्गलाः. तेषां प्रतिपक्षेण यथाक्रमम् अनित्याद्याकाराः. नास्ति हेतुर् इत्य् अहेतुदृष्टिचरितानां प्रतिपक्षेण हेत्वाकारः. एको हेतुर् ईश्वरः प्रधानं चेत्य् एकहेतुदृष्टिचरितानां समुदयाकारः. समुदयो हेतुर् नैकहेतुर् इति. परिणमते भाव इति परिणामदृष्टिचरितानां प्रभवाकारः. (##) आदिभवो ऽयं. न तु पूर्वम् अवस्थितः परिणमत इति. बुद्धिपूर्वकृतो ऽयं लोक इति बुद्धिपूर्वकृतदृष्टिचरितानां [तिब्. 294b] प्रत्ययाकारः. नेदम् ईश्वरबुद्धिकृतं जगत्. किं तर्हि. तंतं प्रतीत्य तत्तद् भवतीति. वीप्सार्थो हि प्रतिशब्दः. तस्माद् अनेकप्रत्ययजनितं जगद् इति ज्ञापितं भवति. एवं तु युक्तं स्याद् इति. सौत्रान्तिकमतम्. आलम्बनग्रहणप्रकार आकारा इति. नैरुक्ता विधिर् इति दर्शयत्य् आलम्बनशब्दाद् आकारं गृहीत्वा प्रकारशब्दाच् च कारशब्दं. शेषवर्णलोपे च कृते आकार इति रुपं भवति. तद् एवं सति प्रज्ञापि साकारा भवतीति सिद्धं. सालम्बा इति. आलम्बेत्य् आकारान्तम् एतच् छब्दरूपं. घञन्तं वा आलम्ब इति. सहालम्बेन सहालम्बया वा वर्तन्ते सालम्बः. सालम्बना इत्य् अर्थः. (VII.14, 15) कुशलादिभेदम् इति. आदिशब्देनाकुशलाव्याकृतभूम्याश्रयग्रहणं. श्लोकादौ भवत्वाद् आद्यम् इति इहाद्यं. न शास्त्रम् इति व्याचष्टे. शास्त्रे हि धर्मज्ञानम् आद्यं पठितम् इति. ## इति. कामावचरदुःखाद्यालम्बनत्वात्. आरूप्यत्रये चास्ति भावनामार्गसंगृहीतम् एवान्वयज्ञानं. ## इति. दुःखज्ञानादीनाम् अन्वयज्ञानस्वभावत्वसम्भवात्. न रूपारूप्यधात्वोः संमुखीक्रियत इति. युक्तं तावद् आरूप्यधातौ धर्मज्ञानं न संमुखीक्रियत इति. आरूप्याणां कामावचरदुःखाद्यनालंबनत्वात्. रूपधातौ तु कस्मान् न संमुखीक्रियते. केचिद् आहुः. कामधातुविदूषणपरं धर्मज्ञानं. रूपधातूपपन्नस्य च धर्मज्ञानं न कामधातुं विदूषयितुम् [तिब्. 295a] उपजायते. तस्य वैराग्यभूमिसंचारपरित्यक्तत्वात्. कामधातूपपन्नस् तु तद् वीतरागो ऽपि तत् संमुखीकरोति. कामधातूपपत्तेः सावशेषत्वाद् इत्य् अतो न रूपधातौ धर्मज्ञानं संमुखीक्रियते. आचार्यसंघभद्रस् त्व् आह. धर्मज्ञानं कामेधाताव् एव संमुखीक्रियते. न रूपारूप्य धात्वोः. तत्समापत्तिव्युत्थानचित्तानां कामधाताव् एव सद्भावात्. अनुपरिवर्तकाश्रयाभावाद् वा. धर्मज्ञानानुपरिवर्तकस्य हि शीलस्य कामावचराण्य् एव भूतान्य् आश्रयः. दौःशील्यसमुत्थापकक्लेशप्राप्तिविबंधकत्वात्. प्रातिपक्षिकत्वात्. तानि च तत्र न संतीति धर्मज्ञानम् कामधात्व् आश्रयं एवेति. (VII.16) निरोधज्ञानम् एकं धर्मस्मृत्युपस्थानं धर्मस्मृत्युपस्थाननिर्देश (##) उक्तं. धर्माः कायवेदनाचित्तेभ्यो ऽन्य इति. अन्यानि ज्ञानानि चत्वारि स्मृत्युपस्थानानीति. धर्मान्वयसंवृतिदुःखसमुदयमार्गक्षयानुत्पादज्ञानानि चतुःस्मृत्युपस्थानस्वभावानि सन्ति. दुःखज्ञानम् अपि हि कदाचित् कायालंबनं. कदाचिद् यावद् धर्मालम्बनं. एवं समुदयज्ञानं. मार्गज्ञानम् अपि यद् अनास्रवसंवरालम्बनं कायस्मृत्युपस्थानं तद् भवति. शेषं सुगमं. (VII.17) अन्यत्रान्वयज्ञानाद् इति. धर्मज्ञानं यद्य् अनास्रवं ज्ञानम् आलंबेत [तिब्. 295b] धर्मज्ञानपक्षम् एवालम्बेत. एवम् अन्वयज्ञानम् अन्वयज्ञानपक्षम् एवालम्बेतेति नियमः. तत्र धर्मज्ञानस्य मार्गज्ञानभूतस्य धर्मज्ञानान्तरं दुःखज्ञानादीनि चानुत्पादज्ञानान्तान्य् आलम्बनं संभवन्ति. दुःखसमुदयज्ञानभूतस्य तु संवृतिज्ञानम् आलंबनं संभवति. परचित्तज्ञानभूतस्य च परचित्तज्ञानम् आलंबनं संभवतीति. नव ज्ञानानि तस्यालंबनम् इति. एवम् अन्वयज्ञानम् अपि योज्यं. मार्गज्ञानस्यापि नवैवान्यत्र संवृतिज्ञानात्. न हि मार्गज्ञानं संवृतिज्ञानम् आलम्बते. अनास्रवमार्गालम्बननियमात्. द्वे संवृतिपरचित्तज्ञाने इति. दुःखसमुदयसत्यांतर्भूते. परचित्तज्ञानं यद् अनास्रवं. तस्य नवानास्रवाणि ज्ञानान्य् आलंबनं. यत् सास्रवं तस्य संवृतिज्ञानं प्रर्चित्तज्ञानं चालम्बनं संभवति. क्षयानुत्पादज्ञाने दुःखज्ञानादिस्वभाव इति दशापि ज्ञानानि तयोर् आलम्बनानि भुवन्ति. (VII.18, 19) संप्रयुक्तविप्रयुक्तभेदाद् इति. ## इति. विप्रयुक्ताः प्राप्त्यादयः. कुशलाव्याकृतभेदाद् इति. कुशलं प्रतिसंख्यानिरोधः परमक्षेमत्वात्. अव्याकृताव् [तिब्. 296a] आकाशप्रतिसंख्यानिरोधाव् इति. कामावचरानास्रवाश् चत्वार इति. संप्रयुक्तविप्रयुक्तभेदात्. रूपारूप्यावचरानास्रवाः षड् इति. प्रत्येकं संप्रयुक्तविप्रयुक्तभेदात्. कामरूपारूप्यावचरा अपि तत एव भेदात् षट्. द्वाव् अनास्रवाव् इति. तत एव कामरूपावचरानास्रवः संप्रयुक्ता इति. आरूप्यावचरांआं चित्तचैत्तानां विप्रयुक्तासंस्कृतानां च सर्वेषां परचित्तज्ञानाविषयत्वात्. अव्याकृतम् असंस्कृतं मुक्त्वेति. क्षयानुत्पादज्ञानयोश् चतुःसत्यालम्बनत्वाद् अव्याकृतस्य चासंस्कृतस्य तद्व्यतिरिक्तत्वात्. (VII.20) स्याद् एकेन ज्ञानेन सर्वधर्मान् जानीयात्. न स्याद् इति. कथं गम्यते. सूत्रात्. इहास्माकं भो गौतम उपस्थानशालायां संनिषण्णानां संनिपतितानाम् एवंरूपान्तराकथासमुदाहारो ऽभूत्. श्रमणो गौतमः (##) किलैवम् आह. नास्ति स कश्चिच् छ्रमणो वा ब्राह्मणो वा. यः सकृत् सर्वं जानीयात् सर्वं पश्येद् इति. तथ्यम् इदं भो गौतम स्मरामि भवतो ऽहम् एवं वक्तुम्. अपि तु नास्ति स कश्चिच् छ्रमणो वा ब्राह्मणो वा. यः सकृत् सर्वं ज्ञास्यति वा द्रक्ष्यति वेति. विषयिविषयभेदाद् इति विस्तरः. [तिब्. 296b] विषयिणो विषयस्य च भेदात्. यस्माद् यो विषयी. न स एव तस्य विषयो भवति. स्वातमनि वृत्तिविरोधात्. न हि सैवासिधारा तयैव छिद्यते. तस्मात् तेन संवृतिज्ञानेन स्वभावो न गृह्यते. नापि तेन चैत्ताः सहभुवो गृह्यन्ते. एकालम्बनत्वात्. यद् एव हि तस्य संवृतिज्ञानस्यालम्बनं. तद् एव संप्रयुक्तानां. यदि च ते संप्रयुक्ता गृह्येरन् स्वभावालम्बनाः स्युः. संवृतिज्ञानेनैकालंबनात्. न चैतद् युक्तं. तस्मान् न ते तेन गृह्यन्ते. अतिसंनिकृष्टत्वाच् च. न तेन विप्रयुक्ताः सहभुवो ऽपि गृह्यन्ते. चक्षुषो ऽञ्जनाञ्जनशलाकादर्शनवत्. तच् चेति संवृतिज्ञानं. तस्य व्यवच्छिन्नभूम्यालम्बनत्वाद् इति. यस्माद् भावनामयं रूपावचरं संवृतिज्ञानं व्यवच्छिन्नम् एव भूमिम् आलम्बते. कामधातुं वा प्रथमं वा ध्यानं यावद् भवाग्रं वा. किं कारणम्. आनन्तर्यविमुक्तिमार्गाणाम् अधरोत्तरभूम्यालम्बनत्वात् यथाक्रमं. #<शान्ताद्युदाराद्याकारा उत्तराधरगोचरा># इति वचनात्. यदि च तत् सर्वभुंयालम्बनं स्यात्. सर्वतो युगपद् वैराग्यं स्यात्. प्रयोगविशेषमार्गयोर् अपि यथासंभवं काचिद् एव भूमिर् आलम्बनं. कथं. निर्वेधभागीयप्रयोगमार्गसंगृहीतस्य हि यस्य कामधातुर् आलम्बनं. [तिब्. 297a] न तस्येतरौ धातू. यस्येतरौ धातू. न तस्य कामधातुर् आलम्बनं. अशुभाप्रमाणाभिभ्वायतनादिविदूषणे विशेषमार्गसंगृहीतस्य कामधातुर् एवालम्बनं. नेतरौ धातू. (VII.21, 22) ## इति. यस्मात् क्षान्तिज्ञानं न भवति अन्येनापि अनास्रवेण ज्ञानेन समन्वागतो न भवति रागीति ग्रहणं. यस्माद् वीतरागः परचित्तज्ञानेनापि समन्वागतो भवति. ## इति. तद् एव दुःखे धर्मज्ञानं चोच्यते दुःखज्ञानं चेति. नामभेदात् द्वित्वोपचारे. धर्मज्ञानेन दुःखज्ञानेन संवृतिज्ञानेन चेति त्रिभिः समन्वागतः. ## (##) इति दुःखे ऽन्वयज्ञानक्षणे समुदयमार्गनिरोधधर्मज्ञानक्षणेषु च. क्षान्तिषु पूर्ववद् एवासमन्वागमात् दुःखे ऽन्वयज्ञानक्षणे ह्य् अन्वयम् एव वर्धते. न धर्मज्ञानं. तेन समन्वागतपूर्वत्वात्. समुदयधर्मज्ञानक्षणे समुदयज्ञानम् एव वर्धते. [तिब्. 297b] न धर्मान्वयज्ञाने. पूर्वम् एव ताभ्यां समन्वागतत्वात्. एवं निरोधमार्गधर्मज्ञानक्षणयोर् निरोधमार्गज्ञाने एव वर्धेते इति वक्तव्यं. वीतरागस् तु सर्वत्राधिकेन परचित्तज्ञानेनेति. दुःखे धर्मज्ञानक्षान्तौ यावन् मार्गे धर्मज्ञानक्षणे परचित्तज्ञानेनापि समन्वागतः. तैश् च यथोक्तैर् ज्ञानैर् इति वेदितव्यं. मार्गे ऽन्वयज्ञाने तु तैर् एव सप्तभिर् अवीतरागः समन्वागतः. वीतरागस् त्व् अष्टाभिः. तैश् च परचित्तज्ञानेन चेति. क्षयानुत्पादज्ञानाभ्यां त्व् अर्हन्न् एव समन्वागत इति सुबोधान् न तदर्थं सूत्रितम् इत्य् अवगन्तव्यं. (VII.23, 24) ## इति. इह द्विविधा भावनाधिकृता. प्रतिलंभभावना निषेवणभावना. प्रतिलंभभावना प्राप्तितः निषेवणभावना संमुख्ःइभावतः. ## इति यानियान्य् उत्पन्नानि तानितानि भाव्यंत इति. तद्यथा दुःखधर्मज्ञानक्षान्ताव् उत्पन्नायां तज्जातीया क्षान्तिर् एवानागता भाव्यते. तदाकाराश् चत्वार इति. क्षांत्याकारा अनित्याद्याश् चत्वारः सभागत्वात्. नान्ये. एवं दुःखे धर्मज्ञान उत्पन्ने तद् एवानागतं भाव्यते. तदाकाराश् चत्वार एव भावनां गच्छन्ति. एवं दुःखान्वयज्ञानक्षांत्यादिषु योज्यं. सभागज्ञानाकारभावनैवेति. कस्मात् [तिब्. 298a] सभागज्ञानभावना सभागाकारभावना च दर्शनमार्ग एव भवति. न भावनामार्ग इति. क्षांतीनाम् अपरिप्रश्नः. भावनामार्गे तासाम् अभावात्. तासाम् अपि वा प्रश्नः कर्तव्यः. तासाम् अपि सभागभावनात्. न हि दुःखक्षान्ताव् उत्पन्नायां समुदयादिदुःखक्षान्त्याकरा भाव्यन्ते. उदाहरणमात्रार्थत्वात् तु ज्ञानपरिप्रश्नो न क्षान्तिपरिप्रश्न इति. गोत्राणाम् अप्रतिलब्धत्वाद् इति. सभागहेतुनाम् अप्रतिलब्धत्वाद् इत्य् अर्थः. कथं कृत्वा. दुःखे धर्मज्ञानक्षान्ताव् उत्पन्नायां तद्गोत्रं तदाकाराणां च चतुर्णां गोत्राणि लब्धानि भवन्ति. न दुःखधर्मज्ञानादीनां. किं पुनः कारणम् अनित्यादीनां आकाराणाम् एकैकस्मिन्न् आकारे संमुखीभूते परिशिष्टानाम् आकाराणां गोत्राणि प्रतिलभ्यंते. यतस् ते भावनां गच्छन्ति. तुल्यालम्बनतया सभागत्वात्. सर्वेषां गोत्राणि प्रतिलब्धानि भवन्ति. एवं दुःखे धर्मज्ञान उत्पन्ने यावन् मार्गे ऽन्वयज्ञानक्षान्ताव् उत्पन्नायां तद्गोत्राणि तदाकराणि च चतुर्णां (##) गोत्राणि लब्धानि भवन्तीति तद् एव भावनां गच्छति नान्यत्. भावनामार्गे तु पुनः सर्वेषां ज्ञानानां सभागविसभागानां तदाकराणां च संमुखीभावात् सर्वेषां हेतवो लब्धा भवन्तीति. तद्विशिष्टा ज्ञानाकारा भावनां गच्छंत्य् अनागताः. ## इत्य् अलब्धपूर्वं. न धर्मज्ञानेष्व् अकृत्स्नसत्याभिसमयाद् इति. [तिब्. 298b] न हि तदानीं रूपारूप्यावचरं दुःकं परिज्ञातं समुदयः प्रहीणस् तन्निरोधः साक्षात्कृत इति. मार्गस्य पूर्वं लौकिकेन मार्गेणानभिसमितत्वाद् इति. लौकिकमार्गेण पूर्वम् अनादिगतिसंसारे दुःखसमुदयनिरोधा अभिसमिताः. न तु संवृतिज्ञानेन कदाचिन् मार्गो मार्गादिभिर् आकारैर् अभिसमितः. तस्मात् त्रयाणाम् एकैकस्य सत्यस्याभिसमयान्ते भावनां. गच्छति. न मार्गान्वयज्ञाने. न तु मार्गः शक्यते कृत्स्नो भावयितुम् इति. संमुखीकर्तुम् इत्य् अर्थः. समुदयो ऽपि तदा न सर्वः प्रहीण इति. निरोधमार्गदर्शनभावनाप्रहातव्यः. दुःखं पुनः सर्वं त्रैधातुकं परिज्ञातं तस्य परिज्ञेयत्वाद् इत्य् अतः समुदयम् एव प्रतिचोद्यते. तत्सत्यदर्शनहेय इति. समुदयसत्यदर्शनहेय इत्य् अर्थः. बहुगोत्रत्वाद् इति. आत्मभावसंततिसामान्यविशेषो गोत्रं. तानि बहूनि गोत्राण्य् अस्येति बहुगोत्रो मार्गः. श्रावकगोत्रात् प्रत्येकबुद्धगोत्रम् अन्यत्. तथा बुद्धगोत्रं. श्रावकगोत्रम् अप्य् अन्योन्यं भिन्नं. मृद्वधिमात्रादिभेदात्. तेषां कश्चिद् एव दर्शनहेयप्रतिपक्षो भाव्यते संमुखीक्रियत इत्य् अर्थः. न मार्गः. शक्यते कृत्स्नो भावयितुं. दर्शनमार्गपरिवारत्वाद् इति. दर्शनमार्गस्य [तिब्. 299a] परिवारः संवृतिज्ञानम्. अतः सत्यत्रयांते एव दर्शनमार्गो भाव्यते. न मार्गसत्यंते तस्य भावनामार्गत्वात्. साध्यत्वाद् अज्ञापकम् इति. साध्यम् इदं दर्शनमार्गपरिवार एव. न भावनामार्गपरिवारो ऽपीति. वयं हि भावनामार्गपरिवारो ऽपि तद् इति ब्रूमः. सत्यालंबनं विशिष्टतरम् इति. दर्शनावस्थायां यल् लौकिकं पूर्वम् आसीत. ततो विशिष्टम् एव च लौकिकम् इत्य् अभिप्रायः. यस् तत्संमुखीभावसमर्थाश्रयलाभ इति. तस्य संवृतिज्ञानस्य संमुखीभावे समर्थाश्रयस्य यो लाभः. एष एव तस्य लाभः. नार्थान्तरभूत इति. गोत्रे ऽभिलब्धे लब्धं गौत्रिकम् इति. गोत्रं तदुत्पादनसमर्थो हेतुः. तत्र भवं गौत्रिकं संवृतिज्ञानम्. एतद् उक्तं भवति तत्संमुखीभावसमर्थाश्रयलाभे तद् अपि तेनाश्रयेणोत्पद्यमानं लब्धं भवतीति. अथ कस्माद् (##) एवं नेच्छंति वैभाषिकाः. दर्शनमार्गलभ्यं तत्. तस्य कथं भावनामार्गे संमुखीभावो भविष्यतीति. दर्शनमार्गे चोत्पत्त्यनवकाशो ऽस्यास्ति तद् अनुत्पत्तिधर्मकम् इति वर्णयंते. एवं यावच् चतुर्थध्यानभूमिक इति विस्तरः. प्रथमध्यानभूमिकश् चेद् भवति त्रिभूमिकं भाव्यते. प्रथमध्यानभूमिकम् अनागम्यभूमिकं [तिब्. 299b] कामावचरं च. ध्यनांतरभूमिकश् चेच् चतुर्भूमिकं भाव्यते. ध्यानान्तरभूमिकं प्रथमध्यानभूमिकादीनि च पूर्वोक्तानि एवं द्वितीयध्यानभूमिकश् चेत् पंचभूमिकं. द्वितीयध्यानभूमिकं यावत् कामावचरं. तृतीयध्यानभूमिकश् चेत् षट्भूमिकं. तृतीयध्यानभूमिकं यावत् कामावचरं. चतुर्थध्यानभूमिकश् चेद् भवति सप्तभूमिकं भाव्यते. चतुर्थध्यानभूमिकं. यावत् कामावचरं चेति. एकस्य परिसंख्यानात् सिद्धं भवति शेषं चत्वारीति. निरोधे ऽन्त्यम् एवान्त्यम् एव च निरोध इत्य् उभयावधारणाच् छेषं चतुःस्मृत्युपस्थानम् इति सिद्धं भवति. दुःखे ऽभिसमिते यत् संवृतिज्ञानं भाव्यते. तच् चत्वारि स्मृत्युपस्थानानि दुःखस्य कायादिस्वभावत्वात्. एवं समुदये ऽपि वक्तव्यं. तत् सत्याकारम् एवेति. दुःखे ऽभिसमिते यत् संवृतिज्ञानं भाव्यते. तत् प्रत्येकम् अनित्यदुःखशूयानात्माकारं. एवं समुदये निरोधे च वक्तव्यं. आलम्बनम् अस्य तद् एवेति. तस्याकारस्य तदालम्बनत्वात्. प्रायोगिकम् इति. नोपपत्तिलभ्यः. चतुःपंचस्कंधस्वभावानीति. कामावचरम् [तिब्. 300a] अनुपरिवर्तकरूपाभावाच् चतुःस्कंधस्वभावं. वेदनासंज्ञासंस्कारविज्ञानस्कंधस्वभावम् इत्य् अर्थः. ऊर्ध्वभूमिकानि तु पंचस्वभावानि ध्यानसंवरलक्षणरूपस्कन्धस्वभावात्. (VII.25, 26) द्वे ज्ञाने प्रत्युत्पन्ने इति. अन्वयज्ञानं मार्गज्ञानं च. मार्गान्वयज्ञानस्य तदुभयस्वभावत्वात्. अनागतानि षड् इति. धर्मज्ञानादीनि. न संवृतिज्ञानं भाव्यते. लब्धपूर्वत्वात् वक्ष्यति हि ## इति. न परचित्तज्ञानम् अवीतरागत्वात्. ## एकप्रकारप्रहाणे यावद् अष्टप्रकारप्रहाणे. यावन् न वीतरागो भवतीति. यावन् न प्रहीणनवप्रकाको भवति. अत्रान्तरे प्रयोगानन्तर्यविमुक्तिविशेषमार्गेषु भाव्यमानेषु सप्त ज्ञानानि भाव्यन्ते. धर्मज्ञानादीनि परचित्तज्ञानवर्जितानि भाव्यन्ते. लौकिकश् चेत्. यदि शांताद्युदाराद्याकारो भावनामार्गः संवृतिज्ञानं प्रत्युत्पन्नं. चतुर्णां धर्नज्ञानानाम् (##) इति. दुःखसस्मुदयनिरोधमार्गधर्मज्ञानानाम् अन्यतमत्. अन्वयज्ञानानां कामधात्वप्रतिपक्षत्वान् नान्वयज्ञानानाम् अन्यतमत्. पंचसु चाभिज्ञास्व् इति. आस्रवक्षयाभिज्ञनम् अपास्य. [तिब्. 300b] चतुर्णाम् अन्वयज्ञानानाम् इति. दुःखसमुदयनिरोधमार्गान्वयज्ञानां. द्वयोश् च धर्मज्ञानयोर् इति. निरोधमार्गालंबनयोस् त्रिधातुप्रतिपक्षत्वयोगात्. संवृतिज्ञानं न भाव्यते भवाग्राप्रतिपक्षत्वाद् इति. सप्तभूमिवैराग्ये लोकोत्तरे ऽपि भाव्यमाने संवृतिज्ञानं भाव्यते. संवृतिज्ञानम् अपि हि तस्य क्लेशप्रकारस्य प्रतिपक्षो भवति. न केवलं लोकोत्तरम् इति. संवृतिज्ञानम् अपि तत्र भाव्यते तज्जातीयम्. अकोप्यप्रतिवेधे तु न तथा प्रतिपक्षरूपं भूतं संवृतिज्ञानम् अस्ति. अतो ऽत्र न भाव्यते. तत्र क्षयज्ञानं सप्तमम् इति. आनन्तर्यमार्गस्थितत्वात् क्षयज्ञानं तत्र भाव्यते. नानुत्पादज्ञानं न ह्य् आनन्तर्यमार्गस्थितो ऽकोप्यधर्मा भवति. अकोप्यधर्मणश् चानुत्पादज्ञानं भाव्यत इति. भवाग्रवैराग्ये विमुक्तिमार्गेष्व् अष्टासु सप्तैव ज्ञानानि भाव्यन्त इति. परचित्तज्ञानं कथं भाव्यते. आनन्तर्यमार्गे प्रतिषिद्धं परचित्तज्ञानं न विमुक्तिमार्गे. अतः एकप्रकारे प्रहीणे यावद् अष्टप्रकारे प्रहीणे पूर्वपरचित्तज्ञानविशिष्टं परचित्तज्ञानं भाव्यते. यत् स एवंविध आर्यपुद्गलस् ततो मार्गाद् व्युत्थितः संमुखीकुर्यात्. संतानविशेषाद् धि परचित्तज्ञानविशेष इष्यते. उभयोर् अपि सरागवीतरागयोर् [तिब्. 301a] विमुक्तिमार्गे भावनेति. प्रयोगमार्गे तु तयोर् इति. तयोर् एव सरागवीतरागयोः संवृतिज्ञानस्यापि भावना. विमुक्तिमार्गे किम् अर्थं विवादः. दर्शनमार्गसादृश्यात् तत्र तद् आभिसमयान्तिकवद् भाव्येत इत्य् एके. न चाभिसमयो ऽस्ति दर्शनमार्गसादृश्यं चेत्य् अपर इत्य् एवं विवादः. (VII.28-30) षण्णां भावना पूर्ववद् इति. धर्मान्वयदुःखसमुदयनिरोधमार्गज्ञानानां. न संवृतिज्ञानस्य दर्शनमार्गसादृश्याद् इति. किम् अत्र दर्शनमार्गेण सादृश्यं. फलप्राप्तिः. यथा दर्शनमार्गेण स्रोतआपत्तिफलं वा सकृदागाम्यनागामिफलं वा प्राप्यते. एवम् अनेनाप्य् आनन्तर्यमार्गेण शैक्षस्य शैक्षेन्द्रियोत्तापनायां तीक्ष्णेन्द्रियसंगृहीतानि संस्कृतानि स्रोतआपत्तिफलादीनि प्राप्यंते. दर्शनमार्गे चानन्तर्यमार्गावस्थायां न संवृतिज्ञानभावनास्ति एवम् इहापि. इत्य् एवं दर्शनमार्गसादृश्याद् आनन्तर्यमार्गे न संवृतिज्ञानस्य भावना. तथैवेति. धर्मान्वयदुःखसमुदयनिरोधमार्गज्ञानानाम्. अत्रापि संवृतिज्ञानं न भाव्यते भवाग्राप्रतिपक्षत्वात्. न परचित्तज्ञानं सर्वानन्तर्यमार्गे प्रतिषेधत्वात्. (##) [तिब्. 301b] किं पुनः शेषम् इति विस्तरः. कथं कामवैराग्ये नवमो विमुक्तिमार्गः शेषः. ## वचनात्. सप्तभूमिवैराग्याभिज्ञाव्यवकीर्णभावितेषु विमुक्तिमार्गाः शेषाः. ## इति वचनात्. तथा यो ऽकोप्यतां संचरति. तस्याप्य् अन्ते विमुक्तिमार्गे दशानां भावनेति वचनात्. अष्टौ विमुक्तिमार्गाः शेषा भवन्ति. सर्वे च वीतरागस्यानागामिनः प्रयोगविशेषमार्गाः शेषास् तेषां भावनायाम् अवचनात्. शैक्षस्यैवम् इति यद् अपदिष्टं ## कथं पुनः एवम् अविशेषिते विशेषप्रतिपत्तिर् लभ्यते. अशैक्षस्यावश्यं नवदशज्ञानभावनायोगात्. अत एवाहाशैक्षस्य पुनर् अभिज्ञादीति. आदिशब्देन व्यवकीर्णभावनाध्यानादिग्रहणम्. अभिज्ञाभिनिर्हारे व्यवकीर्णभावनायां च ये प्रयोगविमुक्तिविशेषमार्गाः. तेषु यदि समयविमुक्तो नवज्ञानानि भाव्यन्ते. अनुत्पादज्ञानं हित्वा. यद्य् अकोप्यधर्मा [तिब्. 302a] दश तद् एव प्रक्षिप्य. अष्टौ नव चेति. समयविमुक्तस्याष्टौ अकोप्यधर्मणो नव परचित्तज्ञानं हित्वा. तस्यानन्तर्यमार्गेषु प्रतिषेधात्. द्वयोस् त्व् अभिज्ञाविमुक्तिमार्गयोर् इति. दिव्यश्रोत्रचक्षुरभिज्ञाविमुक्तिमार्गयोः. ## इति वचनात् तद्विमुक्तिमार्गाव् अव्याकृतौ. न चाव्याकृतस्य धर्मस्यानागतभावनास्ति. पृथग्जनस्य तु कामत्रिध्यानवैराग्य इति. चतुर्थध्यानाग्रहणम्. यस्माच् चतुर्थध्यानवैराग्ये यो ऽन्त्यो विमुक्तिमार्गः. तत्र मौलाकाशानन्त्यायतनप्रतिलम्भः. न चारूप्यधातुसंगृहीतं परचित्तज्ञानम् अस्ति. रूपातीतार्थाभिनिष्पाद्यत्वात्. प्रयोगाभिज्ञात्रयो विमुक्तिमार्गप्रमाणादिगुणाभिनिर्हारेष्व् इति. प्रयोगमार्गाश् चाभिज्ञात्रयविमुक्तिमार्गाश् चाप्रमाणादिगुणाभिनिर्हाराश् चेति विग्रहः. आदिशब्देन विमोक्षाभिभ्वायतनादिगुणग्रहणम्. अप्रमाणादीनां गुणानाम् अभिनिर्हार इति. ध्यानभूमिकग्रहणं सामन्तकनिरासार्थं. [तिब्. 302b] तत्र हि परचित्तज्ञानं नास्ति. अभिज्ञात्रयम् ऋद्धिविषयाभिज्ञा पूर्वेनिवासानुस्मृत्यभिज्ञा चेतःपर्यायाभिज्ञा च. तेषु च कामत्रिध्यानवैराग्यान्त्यविमुक्तिमार्गेषु (##) ध्यानभूमिकेषु चाभिज्ञात्रयविमुक्तिमार्गेषु. अप्रमाणविमोक्षाभिभ्वायतनकृत्स्नायतनादिगुणाभिनिर्हारेषु च. ध्यानभूमिकेष्व् एव प्रयोगविमुक्तिविशेषमार्गेषु संवृतिज्ञानम् अनागतं भाव्यते. यत् तत्संगृहीतं परचित्तज्ञानं च विशिष्टम् एव भाव्यते. यत् तद्गुणविशेषलाभी संमुखीकुर्यात्. अन्यत्र निर्वेधभागियेभ्य ऊष्मगतादिभ्यः. तेषु हि निर्वेभभागीयेषु परचित्तज्ञानं न भाव्यते. किं कारणम् इत्य् आह. दर्शनमार्गपरिवारत्वाद् इति. यथा दर्शनमार्गे परचित्तज्नानं न भाव्यते. तथा तत्परिवारे ऽपि न भाव्यत इत्य् अभिप्रायः. अन्यत्रेति विस्तरः. पृथग्जनस्यैवान्यत्रापूर्वमार्गलाभे कामत्रिध्यानवैराग्ये ऽन्त्यविमुक्तिमार्गान् हित्वा यः प्रयोगानन्तर्यविमुक्तिमार्गलाभः. तस्मिन्न् अन्यत्रापूर्वमार्गलभे संवृतिज्ञानम् एवानागतं भाव्यते. न परचित्तज्ञानं [तिब्. 303a] तथाभिज्ञात्रयप्रमाणादिगुणाभिनिर्हारेषु य आनन्तर्यमार्गलाभः. तस्मिंश् चान्यत्रापूर्वमार्गलाभे संवृतिज्ञानम् एवानागतं भाव्यते. प्रयोगमार्गेषु न परचित्तज्ञानं तदप्रतिपक्षत्वात्. (VII.31, 32) अथ कस्मिन् मार्ग इति लौकिके लोकोत्तरे वा. यद्भूमिको मार्ग इति. अनागम्यादिकः सास्रवो ऽनास्रवो वा. यां च भूमिं प्रथमतो लभत इति. वैराग्यतः प्रथमं ध्यानं यावद् भवाग्रं तद्भूमिकम् इत्य् अर्थः. कथं कृत्वा. यद्य् अनागम्यभूमिसंनिश्रयेण हि लौकिकेन मार्गेण कामधातुवैराग्यात् प्रथमं ध्यानं लभते अनाग्म्यभूमिकं सामन्तकस्वभावं प्रथमध्यानभूमिकं च मौलस्वभावं. नवमे विमुक्तिमार्गे संवृतिज्ञानं भाव्यते. एवं द्वितीयध्यानसामन्तकसंनिश्रयेण प्रथमध्यानवैराग्यात् द्वितीयं ध्यानं लभते. तथैव द्वितीयध्यानसामन्तकसंगृहीतं मौलद्वितीयध्यानसंगृहीतं च भाव्यते. एवं यावद् यदि नैवसंज्ञासंज्ञायतनसामन्तकसंनिश्रयेणाकिंचन्यायतनवैराग्याद् भवाग्रं लभत इति विस्तरेण योज्यं. यदाप्य् अनास्रवानागम्यभूमिसंनिश्रयेण कामधातुवैराग्यात् [तिब्. 303b] प्रथमध्यानं लभते. तदापि तथैव तत्संवृतिज्ञानं भाव्यते. यदापि मौलप्रथमध्यानभूमिकसंनिश्रयेण प्रथमध्यानवैरायानास्रव्सं प्रथमं ध्यानं लभते. तदापि प्रथमध्यानप्रथमप्रकारप्रतिपक्षभूतं यावन् नवमप्रतिपक्षभूतं द्वितीयध्यानसामन्तकसंगृहीतं संवृतिज्ञानं लभते. सा हि प्रथमतो भूमिस् तदा लभ्यते. नवमे तु विमुक्तिमार्गे मौलद्वितीयसंगृहीतम् अपि संवृतिज्ञानम् अनागतं भाव्यते. एवम् अनास्रवध्यानान्तरभूमिसंनिश्रयेण यावद् अनास्रवाकिंचन्यायतनभूमिसंनिश्रयेण संवृतिज्ञानभावना योज्य. (##) ## यस्या भूमेर् वैराग्राय. ## यस्या भूमेर् लाभो यल्लाभः. ## भयत्रा- ## च ततो ## 'नास्रवज्ञानं. कथम् इति वृत्त्या व्याचष्टे. यद्भूमिवैराग्यायापि हि न केवलं यद्भूमिक इत्य् अपिशब्दः. द्विविधो ऽपि मार्गो भवतीति. लौकिको लोकोत्तरश् च. प्रयोगमार्गादि आदिशब्देनानन्तर्यविमुक्तिविशेषमार्गग्रहणं. यां च भूमिं लभते वैराग्यत इति. उपरिभूमिकं. तद्भूमिकान्य् अधोभूमिकानि वानास्रवाणि भावनां गच्छन्ति. तद्यथा द्वितीयम् अनास्रवं ध्यानं निश्रित्य तृतीयध्यानवैराग्यं [तिब्. 304a] करोति. यद्भूमिको मार्गो द्वितीयध्यानभूमिकस् तद्भूमिकम् अनास्रवं ज्ञानं भावनां गच्छति. यस्याश् च भूमेर्वैराग्यं करोति तृतीयाया भूमेस् तद्भूमिकं तृतीयध्यानभूमिकं नवमे विमुक्तिमार्गे ऽनास्रवं ज्ञानं भावनां गच्छति. अधोभूमिकं च प्रथमध्यानभूमिकम् अनागम्यभूमिकं वानास्रवं ज्ञानं भावनां गच्छति. अधोभूमिकम् अपि हि तत्प्रयोगमार्गादिकं संभवामि तज्जातीयम् इति भावनां गच्छति. अथ तु तृतीयध्यानसामन्तकं निश्रित्य द्वितीयध्यानवैराग्यं करोति. तत्राष्टास्व् आनन्तर्यमार्गेषु विमुक्तिमार्गे च तस्य सामन्तकस्य सास्रवत्वात् तद्भूमिकम् अनास्रवं ज्ञानं न भावनां गच्छति. अभावात्. अधोभूमिकं तु तज्जातीयं द्वितीयध्यानभूमिकं ध्यानान्तरभूमिकं प्रथमध्यानभूमिकम् अनागम्यभूमिकं च तज्जातीयम् अनास्रवं ज्ञानं भावनां गच्छति. एवम् अन्यत्रापि योज्यम् एषा दिग् इति. सास्रवाश् च क्षयज्ञान इति. अनास्रवाश् चेति चशब्दः. यान् गुणान् अर्हद्भूत्वा संमुखीकुर्यात् ते सास्रवास् तस्याम् अवस्थायां. भावनां गच्छंति. अप्रमाणविमोक्षादय इति. आदिशब्देनाभिभ्वायतनकृत्स्नायतनादयो गृह्यन्ते. उच्छ्वसंतीव पेडासाधर्म्येणेति. [तिब्. 304b] या पेडा रज्ज्वा निपीड्य बद्धा. सा रज्जूच्छेदाद् उच्छ्वसतीव पेडोच्यते. उच्छ्वस्तीव प्रतिरूपकशब्दाभिधानात्. तस्य रज्जूच्छेदाद् उच्छ्वसन्तीव पेडायाः साधर्म्येण. यथासौ रज्ज्वा निपीड्य बद्धा (##) पेडा रज्जूच्छेदाद् उच्छ्वसतीव. एवं यथोक्ता अशुभादयो गुणा वज्रोपमेन समाधिना क्लेशप्राप्तिरज्जूच्छेदाद् अशैल्षसंताने वर्त्स्यन्त उच्छ्वसन्तीव. उच्छ्वासस्य प्राणिधर्मत्वाद् औपमिकं. कस्माद् इत्य् आह. स्वचित्ताधिराज्यप्राप्तस्येति सर्वं. सर्वेषाम् राज्ञाम् अधिको राजाधिराजः. तद्भाव आधिराज्यं. स्वचित्ते ऽधिराज्यं क्लेशपराधीनताविगमात्. स्वचित्तैश्वर्यम् इत्य् अर्थः. तत्प्राप्तस्यार्हतः प्राप्तिभिः प्राभृतस्थानीयाभिः सर्वेषां कुशलानां धर्माणां प्रत्युद्गमनान्ते गुणा भावनां गच्छन्ति. आधिराज्ये प्राप्तौ कस्यचिद् राजाधिराजस्य प्राभृतेन वस्त्रादिना विषयाणां जनपदानां. यथा प्रत्युद्गमनं. तद्वत् तद् एव क्लेशप्राप्तिरज्जूच्छेदे सति स्वप्राप्तिलाभात् उच्छ्वसन्तीव गुणा उत्तप्ततराणां तेषां प्राप्तिर् उत्पद्यत इत्य् अर्थः. कामधाताव् अर्हत्त्वप्राप्ताव् एवाशुभादयो यथासंभवं श्रुतचिन्ताभावनामयास् त्रैधातुका भावनां गच्छन्ति. रूपारूप्यधात्वोस् त्व् अर्हत्त्वप्राप्तौ यथाक्रमं द्विधातुकैकधातुकाः. [तिब्. 305a] एवं भूमितो ऽपि बोद्धव्यं नैवसंज्ञानासंज्ञायतनोपपन्नस्यार्हत्त्वप्राप्तौ तद्भूमिका एव इत्य् अवगंतव्यं. यत् किंचिल् लभ्यत इति विस्तरः. यद् विहीनं पुनर् लभ्यते संमुखीक्रियते संसारोचितं. न तद् अनागतं भाव्यते. भावितोत्सृष्टत्वात् संसारे. यद् एवात्र ध्यानाप्रमाणाद्यनुचितं संसारे विशिष्टाम् अनास्रवाणुगुणं. तत् संमुखीभावे तज्जातीयम् एवानागतं विशिष्टं भाव्यत इय्त् आचार्यो दर्शयति. आचार्यसंघभद्रो ऽप्य् एतम् एवार्थं व्याचष्टे. लब्धपूर्वं न भाव्यते. यत् प्रतिलब्धविहीनं पुनर् लभ्यते न तद् भाव्यं. अर्थाद् गम्यते यद् अलब्धपूर्वं लभ्यते तद् भाव्यते. यत्नाभिमुखीकरणात्. अप्रतिप्रस्रब्धो हि मार्गो यत्नेनाभिमुखीक्रियत इति. तदावेधस्य बलवत्त्वाद् अनागतो भावनां गच्छति. प्रतिप्रस्रब्धपूर्वस् त्व् अयत्नेन संमुखीभवति. भावितप्रतिप्रस्रब्धत्वात् कृतकृत्यदत्तफलत्वाच् च वेगहीन इति तत्संमुखीभावद् अनागतो न भाव्यत इति. यो ऽनागतो यत्नेन जन्यते. स भाव्यत इत्य् अभिप्रायः. तद् एवं सति यद् उक्तं संवृतिज्ञानं तावद् इति विस्तरेण. तद् आर्यसंतानपतितम् एव गृह्यते संसारानुचितत्वाद् इति आचार्यवसुमित्रेणात्र लिखितम्. अत्र किल वैभाषिका आहुः. नैतद् एवं. [तिब्. 305b] कुतः. यस्माद् अलब्धम् एव तद् भवति त्यक्तत्वात्. तस्माद् भावितोत्सृष्टस्यापि पुनर्लाभे भवत्य् एव भावनेति. कथं तद् अपूर्वं भवति यावता लब्धपूर्वम् इति. न ह्य् एवंविधं लोके पूर्वं प्रसिद्धम् इति. अपरे पुनर् व्याचक्षते. एकं जन्मेदम् अधिकृयोक्तम् न जन्मान्तरं. यद् विहीनम् अस्मिन्न् एव जन्मनि पुनर् लभ्यते. न तद् भाव्यते. भावितोत्सृष्टत्वात्. जन्मान्तरे तु यल् लभ्यते. तद् भाव्यते. न लभ्यते (##) विस्मृतभावनत्वाद् इति. (VII.33) चतुर्विधा हि भावनेति. प्रतिलम्भ एव भावना प्रतिलम्भभावन. अनागतप्राप्तिर् एव भावनेत्य् अर्थः. एवं निषेवणम् एव प्रतिपक्ष एव विनिर्धावनम् एव भावानेति वक्तव्यं. किं निषेवणं. किं च यावद् विनिर्धावनम् इति. निषेवणं पुनःपुनःसंमुखीकरणं प्रतिपक्षो मार्गो यथोक्तं सूत्रे. भावितकायो भावितचित्त इति. भावितप्रतिपक्षकायचित्त इत्य् अर्थः. कायप्रतिपक्षः पुनश् चतुर्ध्यानविराग्याय यो मार्गः. तथा ह्य् उक्तं भावितकायो भिक्षुर् इत्य् उच्यते भावितचित्तो भावितशीलः. कत्ःअं भावितकायो भवति. कायाद् विगतरागो विगतस्पृहो विगतपिपासो विगतप्रेमा विगतनियंतिः. अथ वा यो ऽसौ रूपरागक्षयानन्तर्यमार्गः. सो ऽनेन विगतरागो भवतीत्य् [तिब्. 306a] आगमः. विनिर्धावनं क्लेशप्राप्तिछेदः. अनागतानाम् एकेति. प्रतिलम्भभावना. प्रत्युत्पन्नानाम् उभे इति. प्रतिलम्भनिषेवणभावने. तद् एवम् इति विस्तरः. यस्मात् प्रतिलम्भनिषेवणभावने कुशलसंस्कृतानाम् इत्य् अविशेषेणोक्तं सास्रवाणाम् अनास्रवणां च. प्रतिपक्षविनिर्धावनभावने च सास्रवाणां धर्माणाम् इत्य् अविशेषेणोक्तं क्लिष्टानाम् अक्लिष्टानां च. तस्माद् एवम् इत्थं कुशलसास्रवाणां चतस्रो भावना भवन्ति. येषां भावना कुशलत्वात् प्रतिलम्भनिषेवणभावने भवतः. सास्रवत्वाच् च प्रतिपक्षविनिर्धावनभावने भवत इति. ये तर्हि न कुशलसास्रवाः ये संस्कृता ये ऽनास्रवा ये च क्लिष्टाव्याकृताः. तेषां कति भावना इत्य् आहानास्रवाणां द्वे इति. प्रतिलम्भनिषेवणभावने. क्लिष्टाव्याकृतानां च. किं द्वे भावने भवतः. प्रतिपक्षविनिर्धावनभावने इति. इन्द्रियाणां पूर्वेति. चक्षुरादीनां संवरभावनेत्य् अर्थः. कायस्योत्तरेति. विभावनभावना. तत् पुनर् भावनाद्वयम् आगमेन यथाक्रमं दर्शयति. षड् इमानीन्द्रियाणीति विस्तरः. स पुनर् इन्द्रियसंवरः स्मृति [तिब्. 306b] संप्रज्ञानस्वभाव उक्तः. विभावनापि कायालम्बनस्य क्लेशस्य निर्धावनं. ते त्व् इति विस्तरः. ते तु संवरविभावनभावने प्रतिपक्षनिर्धावनभावनान्तर्भूते यथाक्रमम् उभयम् उभयत्रान्तर्भूतम् इत्य् अपि न विरुध्यते. (VII.34ab) सामान्येन सर्वेषाम् इति. श्रावकप्रत्येकबुद्धसम्यक्संबुद्धानां क्षयज्ञानक्षणे गुणभावनोक्ता ## इति वचनात्. दश बलानीति विस्तरः. एते बलाद्या महाकरुणान्ता अष्टादशावेणिका वैभाषिकैर् व्यवस्थाप्यंते. बलादिव्यतिरिक्तान् केचिद् अन्यान् अष्टादशावेणिकान् (##) बुद्धधर्मान् वर्णयन्ति. तद्यथा. नास्ति तथागतस्य स्खलितं. नास्ति रवितं. नास्ति द्रवता. नास्ति नानात्वसंज्ञा. नास्त्य् अव्याकृतं मनः. नास्त्य् अप्रतिसंख्यायोपेक्षा. नास्त्य् अतीतेषु प्रतिहतं ज्ञानदर्शनं. नास्त्य् अनागतेषु प्रतिहतं ज्ञानदर्शनं. नास्ति प्रत्युत्पन्नेषु प्रतिहतं ज्ञानदर्शनं. सर्वं कायकर्म ज्ञानानुपरिवर्ति. सर्वं वाक्कर्म ज्ञानानुपरिवर्ति. सर्वं मनस्कर्म ज्ञानानुपरिवर्ति. नास्ति छंदहानिः. नास्ति वीर्यहानिः. नास्ति स्मृतिहानिः. नास्ति समाधिहानिः. [तिब्. 307a] नास्ति प्रज्ञाहानिः. नास्ति विमुक्तिज्ञनदर्शनहानिर् इति. तत्र रवितं नाम सहसा क्रिया. द्रवता क्रीडाभिप्रायता. नानात्वसंज्ञा सुखदुःखादुःखासुखेषु विषयेषु रागद्वेषमोहतो नानात्वसंज्ञा. शेषं सुगमं. दश बलानि. स्थानास्थानज्ञानबलं. कर्मविपाकज्ञानबलं. ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलं. इन्द्रियपरापरज्ञानबलं. नानाधिमुक्तिज्ञानबलं. नानाधातुज्ञानबलं. सर्वत्रगामिनीप्रतिपज्ज्ञानबलं. पूर्वनिवासानुस्मृतिज्ञानबलं. च्युत्युपपत्तिज्ञानबलं. आस्रवक्षयज्ञानबलं च. सूत्रं तु दशायुष्मन्तस् तथागतबलानि. कतमानि दश. इहायुष्मन्तस् तथागतः स्थानं च स्थानतो यथाभूतं प्रजानाति. अस्थानं चास्थानतः. इदं प्रथमं तथागतबलं. येन बलेन समन्वागतस् तथागतो ऽर्हन् सम्यक्संबुद्ध उदारम् आर्षभस्थानं प्रतिजानाति ब्राह्मं चक्रं प्रवर्तयति. पर्षदि सम्यक्सिंहनादं नदति. पुनर् अपरम् आयुष्मन्तस् तथागतो ऽतीतानागतप्रत्युत्पन्नानि कर्मधर्मसमादानानि [तिब्. 307b] स्थानतो हेतुतो वस्तुतो विपाकतश् च यथाभूतं प्रजानाति. यद् आयुष्मन्तस् तथागतः पूर्ववत्. यावद् विपाकतश् च यथाभूतं प्रजानाति. इदं द्वितीयं तथागतबलम्. येन बलेनेति पूर्ववत्. पुनर् अपरम् आयुष्मन्तस् तथागतो ध्यानविमोक्षसमाधिसमापत्तीनां संक्लेशव्यवदानव्यवस्थानविशुद्धिं यथाभूतं प्रजानाति. यद् आयुष्मन्तस् तथागतः पूर्ववत्. पुनर् अपरम् आयुष्मन्तस् तथागतः परसत्त्वानां परपुद्गलानां इन्द्रियपरापरतां यथाभूतं प्रजानाति. यद् आयुष्मन्तस् तथागतः पूर्ववत्. इदं चतुर्थं तथागतबलं. येन बलेनेति पूर्ववत्. पुनर् अपरम् आयुष्मन्तस् तथागतो नानाविमुक्तिकं लोकम् अनेकविमुक्तिकम् इति यथाभूतं प्रजानाति. यद् आयुष्मंतस् तथागतः पूर्ववत्. इदं पंचमं तथागतबलं. येन बलेनेति पूर्ववत्. पुनर् अपरम् आयुष्मंतस् तथाग्तो नानाधातुकं अनेकधातुकम् इति यथाभूतं प्रजानाति. यद् आयुष्मन्तस् तथागतः [तिब्. 308a] पूर्ववत्. इदं षष्ठं तथागतबलं. येन बलेनेति पूर्ववत्. पुनर् अपरम् आयुष्मन्तस् तथागतः सर्वत्रगामिनीं प्रतिपदं यथाभूतं प्रजानाति. यद् आयुष्मन्तस् तथागतः (##) पूर्ववत्. इदं सप्तमं तथागतबलं. येन बलेनेति पूर्ववत्. पुनर् अपरम् आयुष्मन्तस् तथागतो ऽनेकविधं पूर्वनिवासम् अनुस्मरति. तद्यथैकाम् अपि जातिं द्वे तिस्रश् चतस्रः पंच षट् सप्ताष्टौ नव दश विंशतिं यावद् अनेकान् अपि संवर्तविवर्तकल्पान् अनुस्मरति. अमी नाम ते भवन्तः सत्त्वाः. यत्राहम् आस एवंनामा एवंजात्य एवंगोत्र एवमाहार एवंसुखदुःखप्रतिसंवेदी एवं दीर्घायुर् एवंचिरस्थितिकः एवमायुष्पर्यन्तः सो ऽहं तस्मात् स्थानाच् च्युतो ऽमुत्रोपपन्नः तस्माद् अपि च्युत इहोपपन्नः. इति साकारं सनिदानं सोद्देशम् अनेकविधं पूर्वनिवासम् अनुस्मरति. यद् आयुष्मन्तस् तथागतः पूर्ववत्. इदम् अष्टमां तथागतबलं. येन बलेनेति पूर्ववत्. पुनर् अपरम् आयुष्मन्तस् तथागतो दिव्येन चक्षुषा विशुद्धेनातिक्रांतमानुष्यकेण सत्त्वान् पश्यति च्यवनान् अप्य् उपपद्यमानान् अपि सुवर्णान् दुर्वर्णान् दुर्बलान् हीनान् प्रणीतान् सुगतिम् अपि गच्छतो दुर्गतिम् अपि यथाकर्मोपगान् सत्त्वान् [तिब्. 308b] यथाभूतं प्रजानात्य् अमी भवन्तः कायदुश्चरितेन स्मन्वागता वाङ्मनोदुश्चरितेन समन्वगताः. आर्याणाम् अपवादकाः मिथ्यादृष्टयो मिथ्यादृष्टिकर्मधर्मसमादानहेतोस् तद्धेतुं तत्प्रत्ययं कायस्य भेदात् परं मरणाद् अपायदुर्गतिविनिपाते नरकेषूपपद्यंते. अमी पुनर् भवन्तः सत्त्वाः कायसुचरितेन समन्वागताः वाङ्मनःसुचरितेन समन्वागताः आर्याणाम् अनपवादकाः सम्यग्दृष्टयः सम्यग्दृष्टिकर्मधर्मसमादानहेतोस् तद्धेतुं तत्प्रत्ययं कायस्य भेदात् सुगतन् स्वर्गलोके देवेषूपपद्यन्ते. यद् आयुष्मन्तस् तथागतः पूर्ववत्. इदं नवमं तथागतबलं . येन बलेनेति पूर्ववत्. पुनर् अपरम् आयुष्मन्तस् तथागतः आस्रवाणां क्षयाद् अनास्रवां चेतोविमुक्तिं प्रज्ञाविमुक्तिं दृष्ट एव धर्मे स्वयम् अभिज्ञाय साक्षात्कृत्वोपसंपद्य प्रतिवेदयते क्षीणा मे जातिर् उषितं ब्रह्मचर्यं कृतं करणीयं नापरम् अस्माद् भवं प्रजानामीति. यद् आयुष्मन्तस् तथागतः पूर्ववत्. इदं दशमं तथगतबलं. येन बलेनेति पूर्ववत्. (VII.34cd-36) स्थानास्थाने दश ज्ञानानीति. स्थानं चास्थानं स्थानास्थानं. तत्र ज्ञानम् एव बलं ज्ञानबलं. तद् दशज्ञानानि. [तिब्. 309a] दशज्ञानस्वभावम् इत्य् अर्थः. कथं कृत्वा. स्थानास्थानं समासेन संस्कृतं चासंस्कृतं च तद् अपि संस्कृतम् अष्टधा भेत्तव्यं. कामरूपारूप्यावचरानास्रवाणां संप्रयुक्तविप्रयुक्तभेदात्. तथा संस्कृतं द्विधा भेत्तव्यं. कुशलाव्याकृतभेदात्. तत्र संवृतिज्ञानबलस्य दशापि धर्मा विषयः. (##) दशस्व् अपि धर्मेषु तस्य वृत्तिर् इत्य् अर्थः. धर्मज्ञानस्य पंच. कामावचरानास्रवाश् चत्वारः कुशलं चासंकृतं. अन्वयज्ञानस्य सप्त. रूपारूप्यावचरानास्रवाः षट् कुशलं चासंस्कृतं. दुःखसमुदयज्ञानयोः षट् कामरूपारूप्यावचराः. निरोधज्ञानस्यैकः कुशलम् एवासंस्कृतं. मार्गज्ञानस्य द्वाव् अनास्रवौ. परचित्तज्ञानस्य त्रयः. कामरूपावचरानास्रवाः संप्रयुक्ताः. क्षयानुत्पादज्ञानयोर् नव धर्मा विषयः. अव्याकृतम् असंस्कृतं मुक्त्वा. एवं कृत्वा स्थानास्थानज्ञानबलं दश ज्ञानानि. कथं पुनर् दशा धर्माः स्थानास्थानम् इत्य् उच्च्यंते. संभवः स्थानं असंभवो ऽस्थानम् इति. अथ वा अस्थानम् अनवकाशो यः स्त्री बुद्धत्वं कारयिष्यति. स्थानम् एतद् यत् पुरुष इति. अस्थानम् अनवकाशो यः स्त्री ब्रह्मत्वं [तिब्. 309b] कारयिष्यति. स्थानम् एतत् पुरुस इति. तथा स्थानम् एतद् यद् दुःखस्य निरोध इति. एवमाद्याकारप्रवृत्तं स्थानास्थानज्ञानबलम् अवगंतव्यं. अष्टौ कर्मफल इति. कर्मणः सास्रवस्य तद्विपाकस्य च दुःखसमुदयसत्यसंगृहीतत्वात्. निरोधमार्गज्नाने न भवत इति. अतो ऽन्यानि तदालंबनानि अष्टौ ज्ञानानि संभवन्ति. ## इति विस्तरः. ध्यानम् आदिर् आसाम् इति ध्यानादयो ध्यानविमोक्षसमाधिसमापत्तयः. ध्यानानि चत्वारि. विमोक्षा अष्टौ. समाधयस् त्रयः शून्यताद्याः. समापत्ती द्वे. असंज्ञिनिरोधसमापत्ती. नवानुपूर्वविहारसमापत्तयः. अक्षाणीन्द्रियाणि. अधिमोक्षाश् चैतसिकाः. ध्यानादयश् चाक्षाणि चाधिमोक्षाश् चेति द्वन्द्वः. तेषु नव ज्ञानानि निरोधज्ञानं हित्वा. कथं कृत्वा. ध्यानादीनां सास्रवानास्रवसंप्रयुक्तविप्रयुक्तभेदात् तदालंबनानि नव ज्ञानानि संभवन्ति. निरोधज्ञानं तु न भवति. [तेषां सन् निरोधज्ञानं तु न भवति.] तेषां संस्कृतत्वात्. इन्द्रियेष्व् अपि श्रद्धादिषु. [तिब्. 310a] यत् प्रधानाप्रधानज्ञानं मृदुमध्याधिमात्रेन्द्रियभेदेन. तत् परापरज्ञानबलं. तेष्व् अपि सास्रवानास्रवभेदभिन्नेषु नव ज्ञानानि संभवन्ति निरोधज्ञानं हित्वा. प्रधानादिषु रुचयो नानाधिमुक्तयः. ताः पुनः सास्रवानास्रवास् त्रैधातुकाश् च तदालम्बनत्वात् निरोधज्ञानं हित्वा. एवं नानाधातुज्ञानबलं. तत्र हि धातुः पूर्वाभ्यासवासनासमुदागत आशयो धातुर् इत्य् आचार्यसंघभद्रः. स पुनस् तु एव ते चित्तचैत्ता विशिष्टाः. तेषां तथैव सास्रवानास्रवभेदभिन्नानां निरोधज्ञनं हित्वा नव ज्ञानानि भवन्तीति पूर्ववद् योज्यं. प्रतिपत्स्व् इति विस्तरः. बह्व्यो ऽत्र प्रतिपदो नरकादिगामिन्यः. नरकगामिनी प्रतिपत् (##) यावद् देवगामिनी. निरोधगामिनि च. तत्र या नरकादिगामिन्यः प्रतिपदः. ता हेतुः. प्रतिपद्यन्ते ताभिर् इति कृत्वा. मार्गो हि प्रतिपद्य् उचते. तेन हि विसंयोगः प्रतिपद्यते. निरोधस् तु कथं. स चापि प्रतिपत्. प्रतिपद्यते तम् इति कृत्वा. प्रतिपत्फलं वा प्रतिपद् इत्य् उच्यते. अत एवाह. यदि सफला प्रतिपद् गृह्यत इति. हेतुर् हि सर्वत्रगामिनि प्रतिपद् इहेष्यते. [तिब्. 310b] तथा हि व्याचक्षते. सर्वत्रगामिनीप्रतिपज्ज्ञानबलम् इति. सत्कायसमुदयगामिनीत्य् अर्थ इति. तत्र सत्कायः पंचोपादानस्कंधाः. समुदय उत्पाद इहाभिप्रेतः. एवम् अस्य केवलस्य महतो दुःखस्कंधस्य समुदयो भवतीति वचनात्. सत्कायनिरोधो विसंयोगः. तत्र सर्वत्र गंतुं शीलम् अस्या इति सर्वत्रगामिनी चासौ प्रतिपच् च सर्वत्रगामिनीप्रतिपत्. तत् ज्ञानं तद् एव च बलम् इति. सर्वत्रगामिनीप्रतिपज्ज्ञानबलं. तद् दश ज्ञानानि योज्यानि. यदि निरोधज्ञानम् एवास्रवक्षयज्ञानम् इति. आस्रवाणां क्षये निरोधे ज्ञानम्. आस्रवनिरोधालम्बनं ज्ञानम् इत्य् अर्थः. एवं सति षड् ज्ञानानि भवन्ति. निरोधज्ञानजातिर् एव धर्मज्ञानादिभेदभेदिनीकृत्वा. अथ क्षीणास्रवसंतान इति. आस्रवक्षये सति यज् ज्ञानं. तद् आसवक्षयज्ञानम् इत्य् अर्थः. क्षीणास्रवसंताने सर्वाणि ज्ञानानि समुदाचरन्तीति दश ज्ञानानि भवंति. अन्यत्र बुद्धानुत्पादाद् इति. जंबूद्वीपाद् अन्यत्र बुद्धानुत्पादद् इति जंबूद्वीपपुरुषाश्रयाणि दश बलानि बुद्धाश्रयोत्पत्तेर् इत्य् अभिप्रायः. तद् एव दशविधज्ञानम् अन्यस्य बलं नोच्यत इति. अन्यस्याप्य् एतद् अस्ति न तु बलं व्याहतत्वात्. [तिब्. 311a] यत् त्व् अव्याहतं. तद् बलम् आवेणिक इत्य् अभिप्रायः. प्रव्रजनप्रेक्षपुरुषप्रत्याख्यानम् इति विस्तरः. प्रव्रजनं प्रव्रज्या प्रेक्ष्यते प्रव्रजनप्रेक्षः. तस्य प्रव्रजनप्रेक्षस्य पुरुषस्य प्रत्याख्यानं प्रव्रजनप्रेक्षपुरुषप्रत्याख्यानं. तद् उदाहरणं यथा अन्यस्य व्याहन्यते ज्ञानम् इति. आर्यशारिपुत्रेण किल कस्यचित् प्रव्रज्याप्रेक्षस्य पुरुषस्य मोक्षभागीयं कुशलमूलं व्यवलोकयता न दृष्टम् इति प्रत्याख्यातो न प्रव्राजित इत्य् अर्थः. भगवता तु दृष्टं प्रव्राजितश् च. तं चाधिकृत्य भिक्षुभिः प्र्ष्टेन भगवतोक्तं. अनेनैवेदं कर्म कृतं. यद् अर्हत्त्वं प्राप्ता. न हि कर्माणि पृथिवीधातौ विपच्यन्ते. नाब्धातौ न तेजोधातौ न वायुधातौ. अपि तूपात्तेष्व् एव स्कंधधात्वायतनेष्व् इति विस्तरः. इदं चोक्तं. ## (##) इति. उपपत्त्यादिपर्यन्ताज्ञानं चेति. आदिशब्देन च्युतिपर्यन्ताज्ञानं. (VII.37) ## इति. बलस्येयं संज्ञा नारायणम् इति. यस्य च तद् बलम्. असाव् अपि नारायण इत्य् उच्यते. चाणूरमहानग्नवत्. भदन्त इति [तिब्. 311b] दार्ष्टांतिकः स्थविरः. अन्यथा हीति. यदि मानसवत् कायिकबलं नेष्यते. अनंतस्य ज्ञानबलस्य सहिष्णुर् न स्यात्. सहनशीलो भगवान् न भवेद् इत्य् अर्थः. संधिष्व् अन्य इत्य् उक्तम् अस्थिसंधिविशेषोपन्यासः. नागग्रंथिर् इति विस्तरः. नागग्रन्थिसंधयो बुद्धाः. नागपाशो नागग्रंथिः. शंकलासंधयः प्रत्येकबुद्धाः. शंकुसंधयश् चक्रवर्तिनः. ## इति. हस्त्यादीनां हस्तिगन्धहस्तिमहानग्नप्रस्कंदिवरांगचाणूरनारायणानां सप्तकं तस्य बलं दशभिर् अधिकं दशभ्यो वाधिकं. कथम् इत्य् आह. यद् दशानां प्राकृतहस्तिनां सानान्यहस्तिनां बलं. तद् एकस्य गन्धहस्तिनो बलं. एवं यद् दशानां गन्धहस्तिनां बलं. तद् एकस्य महानग्नस्य बलं. यावद् यद् दशानां चाणूराणां बलं. तद् एकस्य नारायणस्य बलम् इति. दशोत्तरवृद्धिनगः. दशोत्तरवृद्ध्यार्धनारायणबलम् इति. आदितस् तथैव प्रक्रम्य यद् दशानां प्रस्कन्दिनां बलं. तद् अर्धनारायणं. तद्द्विगुणं नारायणम् इति. यथा तु बहुतरं. तथा युज्यत इत्य् आचार्यः. पूर्वकम् एव पक्षं समर्थयति. अन्यथा ह्य् अनन्तज्ञानबलसहिष्णुर् न स्याद् इति तद् एव कारणं. देवदत्तहतहस्तिपादांगुष्ठसप्तप्राकारपरिखाक्षेपश् [तिब्. 312a] चान्यथा न स्याद् इति. महाभूतविशेष एवेति. महाभूतविशेषस्वभावम् एवेदं बलं न भौतिकम् इति दर्शयति. उपादायरूपसप्तभ्यो ऽर्थान्तरम् इति. श्लक्ष्नत्वादिभ्यः पूर्वोक्तेभ्यो ऽन्यद् एव बलं नामोपादायरूपम् इत्य् अपरे. (VII.38ab) यथासूत्रम् एवेति. चत्वारीमानि शारिपुत्र तथागतस्य वैशारद्य्नि. यैर् वैशरद्यैः समन्वागतस् तथागतो ऽर्हन् सम्यक्संबुद्ध उदारम् आर्षभं स्थानं प्रतिजानाति ब्राह्म्यं चक्रं प्रवर्तयति पर्षदि सम्यक् सिंहनादं नदति. कतमानि चत्वारि. सम्यक्संबुद्धस्य बत मे सतो इमे धर्मा (##) अनभिसंबुद्धा इत्य् अत्र मां कश्चिच् छ्रमणो वा ब्राह्मणो वा सह धर्मेण चोदयेत्. स्मारयेत्. तत्राहं निमित्तम् अपि न समनुपश्यामि. एवं चाहं निमित्तम् असमनुपष्यन् क्षेमप्राप्तश् च विहराम्य् अभयप्राप्तश् च वैशारद्यप्राप्तश् च उदारम् आर्षभं स्थानं प्रतिजानामि ब्राह्म्यं चक्रं प्रवर्तयामि. पर्षदि सम्यक् सिंहनादं नदामि. इदं प्रथमं वैशारद्यं. क्षीणास्रवस्य बत मे सत इमे आस्रवा अप्रहीणा इत्य् अत्र मां कश्चिद् इति पूर्ववत्. यावत् पर्षदि सम्यक् सिंहनादं [तिब्. 312b] नदामि. इदं द्वितीयं वैशारद्यं. ये वा पुनर् मया श्रावकाणाम् आन्तरायिका धर्मा आख्याताः. तान् प्रतिषेवमाणस्य नालम् अन्तरायायेत्य् अत्र मां कश्चिद् इति पूर्ववत्. इदं तृतीयं वैशारद्यं. यो वा पुनर् मया श्रावकाणां मार्ग आख्यातः आर्यो नैर्याणिको नैर्वेधिको निर्याति. तत्करस्य सम्यग्दुःखक्षयाय दुःखस्यान्तक्रियायै स न निर्यास्यतीत्य् अत्र मां कश्चिद् इति पूर्ववत्. इदं चतुर्थं वैशारद्यम् इति. यथा स्थानास्थानज्ञानबलम् इति विस्तरः. यथा स्थानास्थानज्ञानबलं दश ज्ञानानि सर्वभूमिसंगृहीतं च. एवं सम्यक्संबुद्धस्य बत मे सत इत्य् एतद् वैशारद्यं. तथैव दशधा धर्माणां भेदं कृत्वा योज्यं. यथास्रवक्षयज्ञानबलं षट् दश वा ज्ञानानि दशभूमिसंगृहीतं च. एवं क्षीणास्रवस्येति द्वितीयं वैशारद्यम् अत्रापि तथैव धर्माणां भेदं कृत्वा षट् दश वा ज्ञानानीति योज्यं. यथा कर्मस्वकज्ञानबलम् अष्टौ ज्ञानानि निरोधमार्गज्ञाने हित्वा सर्वभूमिसंगृहीतं च. एवं य वा पुनर् मया श्रावकाणाम् आन्तरायिका इति विस्तरेण तृतीयं वैशारद्यम्. अत्रापि तथैव धर्माणां भेदं कृत्वा दुःखसमुदयसत्यसंगृहीता एवान्तरायिकाः. न निरोधमार्गसत्यसंगृहीता [तिब्. 313a] इत्य् अष्टौ ज्ञानानीति योज्यं. यथा सर्वत्रगामिनीप्रतिपज्ज्ञानबलं दश ज्ञानानि नव वा सर्वभूमिसंगृहीतं च. एवं यो वा मया श्रावकाणां निर्याणाय मार्ग आख्यात इत्य् एतद् वैशारद्यं. अत्रापि सफलसास्रवानास्रवमार्गग्रहणतो दश ज्ञानानि. अफलतद्ग्रहणतो वा नवेति योज्यं. निर्भयता हि वैशारद्यम्. एभिश् च ज्ञानैर् निर्भयो भवतीति ज्ञानानि वैशारद्यानीति वैभाषिकाः. आचार्य आह. ज्ञानकृतं तु वैशारद्यं. न ज्ञानम् एवेति. अथ व आचार्यवचनम् एवैतत् सर्वं. निर्भयता हि वैशारद्यं. तथा हि तद्भयप्रतिपक्षो धर्मश् चैतसिकः. भयम् अपि चैतसिको धर्म इति. एभिश् च ज्ञानैर् हेतुभूतैर् निर्भयो भवतीति. तत् कथं ज्ञानम् एव वैशारद्यं. ज्ञानकृतं तु वैशारद्यं युज्यते न ज्ञानम् एवेति. (VII.38cd) यथासूत्रम् इति त्रीणीमानि भिक्षवः स्मृत्युपस्थानानि. यान्य् आर्यः. (##) सेवते. यान्य् आर्यः सेवमानो ऽर्हति गणम् अनुशासयितुं. कतमानि त्रीनि. इह भिक्षवः शास्ता श्रवकाणां धर्मं देशयति अनुकंपकः कारुणिको ऽर्थकामो हितैषी करुणायमानः. इदं वो हिताय इदं वो सुखाय इदं वो हितसुखाय. [तिब्. 313b] तस्य मे श्रावकाः शुश्रूषन्ते. श्रोत्रम् अवदधति. आज्ञाचित्तम् उपस्थापयन्ति. प्रतिपद्यन्ते धर्मस्यानुधर्मन् प्रति. न व्यतिक्रम्य वर्तन्ते शास्तुः शासने. तेन तथागतस्य न नन्दी भवति न सौमनस्यं न चेतस उत्प्लावितत्वम्. उपेक्षकस् तत्र तथागतो विहरति स्मृतः संप्रजानन्. इदं प्रथमं स्मृत्युपस्थानं. यद् आर्यः सेवते. यद् आर्यः सेवमानो ऽर्हति गणम् अनुशासयितुम्. पुनर् अपरं शास्ता धर्मं देशयति पूर्ववत्. तस्य ते श्रावका न शुश्रूषन्ते. न श्रोत्रम् अवदधति. नाज्ञाचित्तम् उपस्थापयन्ति. न प्रतिपद्यन्ते धर्मस्यानुधर्मं. व्यतिक्रम्य वर्तन्ते शास्तुः शासने. तेन तथागतस्य नाघातो भवति नाक्षान्तिर् नाप्रत्ययो न चेतसो ऽनभिराद्धिः. उपेक्षकस् तत्र तथागतो विहरति स्मृतः संप्रजानन्. इदं द्वितीयं स्मृत्युपस्थानं. यद् आर्यः सेवते. यद् आर्यः सेवमानो ऽर्हति गणम् अनुशासयितुं. पुनर् अपरं भिक्षवः यावच् छासने तत्र तथागतस्य न नन्दी भवति न सौमनस्यं न चेतस उत्प्लावितत्वं. नाघातो नाक्षान्तिर् नाप्रत्ययो [तिब्. 314a] न चेतसो ऽनभिराद्धिः. उपेक्षकस् तत्र तथागतो विहरति स्मृतः संप्रजानन्. इदं तृतीयं स्मृत्युपस्थानं. यद् आर्यः सेवते. यद् आर्यः सेवमानो ऽर्हति गणम् अनुशासयितुम् इति. ## इति. उभयस्वभावम् इति दर्शयति. स्मृतः संप्रजानन्न् इति वचनात्. यदा श्रावकस्यापीति विस्तरः. यदा श्रावकस्यापि हीनक्लेशस्य शुश्रूषमाणेषु च शिष्येष्व् अशुश्रूषमाणेषु च उभयेषु च शुश्रूषमाणाशुश्रूषमाणेषु च. नन्दी अनुनयो म भवति. आघातो वा द्वेषो वा. कस्माद् एते आवेणिका असाधारणा बुद्धधर्मा उच्यंते. सवासनप्रहाणड् इति. सवासनानाम् आनम्द्यादीनां प्रहाणात्. का पुनर् इयं वासना नाम श्रावकाणां. यो हि यत्क्लेशचरितः पूर्वं. तस्य तत्कृतः कायवागचेष्टाविकारहेतुसामर्थ्यविशेषश् चित्ते वासनेत्य् उच्यते. अव्याकृतश् चित्तविशेषो वासनेति भदन्तानन्तवर्मा. अथ वेति विस्तरेणाचार्यः. यस्य श्रावका बुद्धस्य भगवतः श्रावका भवन्ति नान्यस्य. किं कारणं. शुश्रूषमाणे चाशुश्रूषमाणे चोभयस्मिंश् च शुश्रूषमाणाशुश्रुषमाणेषु [तिब्. 314b] उभयेषु तस्यैव श्रवकवतस् ततनुत्पादः. आनन्द्याघातानुत्पादः. आश्चर्यम् अद्भुतं (##) व्यवस्थाप्यते. नान्यस्य श्रावकस्येत्य् अर्थः. (VII.39) अन्यथा हीति विस्तरः. यदि संवृतिज्ञानस्वभावा न स्याद् अद्वेषस्वभावा स्यात् करुणावत्. न सर्वसत्त्वालंबना सिध्येत्. न त्रैधातुकसत्त्वालंबना सिध्येद् इत्य् अर्थः. यथा करुणा न त्रैधातुकसत्त्वालम्बना. किं तर्हि. कामावचरसत्त्वालंबना. दुःखितसत्त्वालम्बनत्वाद् एवं सिद्धं स्याद् इत्य् अभिप्रायः. न च त्रिदुःखताकारा सिध्येद् इति वर्तते करुणावत्. यथा करुणा दुःखताकारैव न त्रिदुःखताकारा दुःखदुःखतासंस्कारदुःखताविपरिणामदुःखताकरा. तथा न स्यात्. इष्यते च त्रिदुःखताकारेति. अतः संवृतिज्ञानस्वभावेति. महच्छब्दवाच्यताकारणं दर्शायन्न् आह. कस्माद् इयम् इत्यादि. संभारेण महापुण्यज्ञानसंभारसमुदागमाद् इति. महापुण्यसंभारसमुदागमात्. महाज्ञानसंभारसमुदागमाच् चेत्य् अर्थः. तत्र महापुण्यसंभारस् तिस्रः पारमिताः. [तिब्. 315a] दानशीलक्षान्तिपारमिताः. महाज्ञानसंभारः प्रज्ञापारमिता. वीर्यध्यानपारमिते तु द्विधा उभयत्रव्यापारात्. न हि विना वीर्येण दानं दीयते शीलं समादीयते क्षान्तिर् भाव्यत इति महापुण्यसंभारभागीयं वीर्यं भवति. तथा नान्तरेण वीर्यं प्रज्ञा भवतीति महाज्ञानसंभारभागीयं भवति. तथा मैत्र्यादिचतुर्विधाप्रमाणभावनापक्षं ध्यानं महापुण्यसंभारभागीयं. स्मृत्युपस्थानादिसप्तत्रिंशद्बोधिपक्षधर्मभावनापक्षं ध्यानं महाज्ञानसंभारभागीयं. तद् एवं महापुण्यज्ञानसंभाराभ्यां समुदागमान् निर्वृत्तेर् महतीयं करुणेति महाकरुणा. आकारेण त्रिदुःकताकरणात्. यस्मात् तिसृभिर् अपि दुःखताभिर् आकारयति न दुःखदुःकतयैव करुणावत्. आलम्बनेन त्रैधातुकसत्त्वालंबनत्वात्. यस्मात् त्रैधातुकोपपन्नन् सत्त्वान् आलम्बते न च कामधातूपपन्नान् एव करुणावत्. ## [तिब्. 315b] इति वचनात्. समत्वेन सर्वसत्त्वेषु समवृत्तित्वात्. यस्मात् सर्वसत्त्वेषु त्रैधातुकपर्यापन्नेषु समं वर्तते संस्कारदुःखताकारेण. अतो ऽपि महाकरुणेत्य् उच्यते. ततो ऽधिमात्रतराभावाद् इति. प्रज्ञास्वभावतया तीक्ष्णतरत्वात्. यथा हि तया करुणायते. न तथा करुणयेति. नानाकरणं विशेषः. अद्वेषामोहस्वभावत्वाद् इति. यथाक्रमं करुणाया अद्वेषस्वभावत्वात्. महाकरुणायाश् चामोहस्वभावत्वाद् इत्य् अर्थः. एकत्रिदुःखताकारत्वाद् इति. एकदुःखताकारत्वात् करुणायाः. त्रिदुःखाकारत्वाच् च महाकरुणायः. इत्य् (##) उभयत्रापि सर्वत्र याथासंख्येन योजयितव्ग्यं. चतुर्ध्यानचतुर्थध्यानभूमिकत्वाद् इति. करुणा चतुर्ध्यानभूमिक. अनागम्यध्यानान्तरयोः प्रथमध्यानग्रहणेन ग्रहणान् न षड्भूमिकेत्य् उक्तं. महाकरुणा तु चतुर्थध्यानभूमिकैव सर्वसमाधिकर्मण्यत्वेन तस्यैव तदुत्पादनसमर्थत्वात्. श्रावकादिबुद्धसंतानजत्वाद् इति. आदिशब्देन प्रत्येकबुद्धपृथग्जनां ग्रहणं. कामभवाग्रवैराग्यलभ्यत्वाद् इति. कामवैराग्यलभ्या करुणा. [तिब्. 316a] भवाग्रवैराग्यलभ्या महाकरुणा. अपरित्राणपरित्राणत इति. करुणया श्रावकादयः करुणायन्त एव केवलं अनुग्लायंत्य् एवेत्य् अर्थः. न संसारभयात् परित्रायन्ते. महाकरुणया तु करुणायमानो भगवान् महतः संसारभयात् परित्राय्ते. अतुल्यतुल्यकरुणायनात्. करुणयातुल्यं करुणायते. दुःखितानाम् एव करुनायनात्. महाकरुणया तु तुल्यं सर्वसत्त्वसमक्रुणायनात्. (VII.40) पूर्वपुण्यज्ञानसंभारसंउदागमत इति. पूर्वेषु जन्मसु पुण्यसंभारेण पूर्वोक्तेन ज्ञानसंभारेण च समुदागमतः. धर्मकायपरिनिष्पत्तित इति. अनास्रवधर्मसंभारसंतानो धर्मकायः. आश्रयपरिवृत्तिर् वा. अर्थचर्यया चेति. स्वर्गापवर्गकारणम् अर्थो लोकस्य. तस्य संपादनम् अर्थचर्या. तुल्या हि सर्वेषां बुद्धानां महाकरुणा परार्थहेतुः. यथाकालम् इति. सर्वत्राभिसंबध्यते. कथं. चिराल्पजीवनाद् यथाकालं दीर्घायुषि प्रजायां दीर्गायुषो बुद्धा भवन्ति. अल्पायुष्य् अल्पायुषः. यथासंभवं क्षत्रियगुरुके लोके क्षत्रिया भवन्ति. ब्राह्मणगुरुके ब्राह्मणाः. यथाकालम् एव च काश्यपादिगोत्राः. [तिब्. 316b] गौतमादिगोत्राश् च. तथाल्पप्रमाणे लोके ऽल्पप्रमाणाः. अनल्पप्रमाणे ऽनल्पप्रमाणा इति. हेतुसंपदं पुण्यज्ञनसंभारलक्षणां. फलसंपदं धर्मकायलक्षणां. उपकारसंपदं जगदर्थचर्यालक्षणां. सर्वगुणज्ञानसंभाराभ्यास इति. गुणाः पंचपारमितास्वभावाः. ज्ञानानानि च प्रज्ञापारमितास्वभावानि. तेषां गुणज्ञानानां संभारः. तस्याभ्यासः पुनःपुमह्प्रयोगः. दीर्घकालाभ्यासस् त्रिभिर् असंख्येयैर् महाकल्पैः. निरन्तराभ्यासो ऽसान्तरतया. सत्कृत्यभ्यासस् तीव्रादरतया. चतुर्विधा फलसंपद् इति. धर्मकायपरिनिष्पत्त्या ज्ञानादिसंपदश् चतस्रो भवन्तीति ता अपि फलसंपद इति व्यवस्थाप्यन्ते. ज्ञानसंपच् चतुर्विधेति वक्ष्यति. तथा प्रहाणसंपत् प्रभावसंपत् रूपकायसंपच् च चतुर्विधेति वक्ष्यति. तद् एवासां व्याख्यानं भविष्यति. चतुर्विधोपकारसंपत्. क्थम् इत्य् आह. अपायत्रयसंसारदुःखत्यन्तनिर्मोक्षसंपद् इति. अपायत्रयं च नरकादि संसारश् च. तयोर् दुःखं. (##) ततो ऽत्यन्तनिर्मोक्षः. सैव संपद् इति. यानत्रयसुगतिप्रतिष्ठापनसंपद् [तिब्. 317a] वेति. यानत्रये च श्रावकयानादौ. सुगतौ च प्रतिष्ठापनं. सैव संपद् इति. इयं वा चतुर्विधोपकारसंपत्. अनुपदिष्टज्ञानम् इति स्वयम् अभिसंबोधनार्थेन. सर्वत्रज्ञानम्न् इति निरवशेषस्वलक्षणावबोधनार्थेन. सर्वथाज्ञानम् इति. सर्वप्रकारावबोधनार्थेन. अयत्नज्ञानम् इतीच्छामात्रावबोधनार्थेन सर्वक्लेशप्रहाणम् इति त्रैधातुकदर्शनभावनाहेयक्लेशोच्छित्तेः अत्यन्तप्रहाणम् इत्य् अपरिहाणितः. सवासनप्रहाणम् इति. अनुबंधाभावतः. सर्वसमापत्त्यावरणप्रहाणम् इत्य् उभयतोभागविमुक्तेः. बाह्यविषयनिर्माणपरिणामाधिष्ठानवशित्वसंपद् इति. तत्रापूर्वबाह्यविषयोत्पादनं निर्माणम्. अश्मादीनां सुवर्णादिभावापादनं परिणामः. दीर्घकालावस्थानम् अधिष्ठानम् इति. आयुष उत्सर्गे ऽधिष्ठाने च वशित्वसंपद् आयुरुत्सर्गाधिष्ठानवशित्वसंपद् इति. आवृतेति विस्तरः. आवृतगमनं चाकाशगमनं च सुदूरक्षिप्रगमनं च. ब्राह्मणाद् इत्य् अनवद् एकशेषः. अल्पे बहूनां प्रवेशः. परमाणौ बहूनां हस्त्यादीनां [तिब्. 317b] प्रवेशः. स चेत्य् आवृताकाशासुदूरक्षिप्रगमनाल्पबहुपहुप्रवेशः. तयोर् वशित्वसंपद् इति योज्यं. विविधा नानाप्रकारा निजाः स्वाभाविकाः. के. आश्चर्यधर्माः. तेषां संपद् इति योज्यं. धर्मतैषा बुद्धानां भगवतां यत् तेषां गच्छतां निम्नस्थलं च समीभवति. यद् उच्चं. तन् निचीभवति. यन् नीचं. तद् उच्चीभवति. अंधाश् चक्षूंषि प्रतिलभंते. बधिराः श्रोत्रम्. उन्मत्ताः स्मृतिम् इति यथासूत्रं सर्वम् अनुसर्तव्यं. लक्षणसंपद् इति. द्वात्रिंशतां महापुरुषलक्षणानाम् ऊर्णोष्णीषादीनां संपत्. अनुव्यंजनसंपद् इति. वृत्तांगुलिताम्रतुंगनखत्वादीनां अशीतेर् अनुव्यंजनानां संपत्. बलसंपन् नारायणं बलं. वज्रसाराण्य् अस्थीन्य् अस्येति वाज्रसारास्थि. वज्रसारास्थिशरीरम् अस्येति वज्रसारास्थिशरीरः. तद्भावः. तस्य संपद् इति. वज्रसारास्थिशरीरतासंपद् इति. एतत् सामासिकं सांक्षेपिकं. ये केचित् प्रसादजाताः सत्पुरुषा बुद्धं भगवन्तम् अस्ताविषुः स्तुवन्ति स्तोष्यंति वा. सर्वे ते एतयैव त्रिविधया संपदेति. यद्य् अनेका असंख्येयाः कल्पा अस्येत्य् अनेकासंख्येयकल्पं जीवितं. तद् यद्य् अधितिष्ठेयुर् बुद्धा भगवन्तः. [तिब्. 318a] एवं ते सकलं तन्माहात्म्यं ज्ञातुं वक्तुं वक्तुं च समर्थाः. तस्यानन्तप्रभेदत्वेनातिबहुत्वाद् इत्य् अब्जिप्रायः. एवं च तावद् इति विस्तरः. गुणाश् च ज्ञानानि च प्रभावश् (##) चोपकारश् चेति द्वंद्वः. अनन्ताश् च ते ऽद्भुताश् चेति पुनः कर्मधारयः. एत एव महारत्नानि. तेषाम् आकरास् तथागताः. अथ च पुनर् बालाः पृथग्जनाः स्वगुणदारिद्र्येणानुमानभूतेन हताधिमोक्षा हतरुचयः यावद् बुद्धं नाद्रियंते बुद्धे नादरं कुर्वन्तीत्य् अर्थः. श्रद्धामात्रकेणापीति. निरधिगमेनेत्य् अर्थः. अनियतविपाकानाम् इति. नियतविपाकानाम् अलंघनीयत्वाद् इत्य् अभिप्रायः. देवेषु भस्वा दैवी. अवंध्येष्टप्रकृष्टाशुस्वंतफलत्वाद् इति. अवंध्यफलं फलदाननैयम्येनावस्थानात्. इष्टफलं दिव्यविषयफलत्वात्. प्रकृष्टफलं प्रभूतफलत्वात्. आशुफलं दृष्टधर्मादिवेदनीयफलत्वात्. स्वन्तफलं निर्वाणाफलत्वात्. तद्भावात्. अनुत्तरं पुण्यक्षेत्रम् उच्यंते तथागता इति. कारान् इत्य् उपकारान् पूजादिकान्. (VII.41) यथायोगम् इति. यथासंभवं. [तिब्. 318b] केचिद् गुणाः श्रावकसाधारणा बुद्धानां भगवतां अरणाप्रणिधिज्ञानादयः. केचित् पृथग्जनसाधारणाः अभिज्ञाध्यानाराप्यादयः. आदिशब्देन शून्यतानिमित्ताप्रणिहितादयो गृह्यन्ते. (VII.42) न कस्यचित् तदालंबनो राग उत्पद्यते द्वेषो मानो वेति. तेनात्मनो दर्शनादिपरिहारात्. यथायथा च तेनाभिसमितं भवत्य् अरणासमाधेर् अभ्युत्थितेनास्य मां दृष्ट्वा राग उत्पत्स्यते अस्य द्वेषः अस्य मान अस्याप्रसाद उत्पत्स्यते इति. तथातथा व्युत्थितो ऽपि तस्मात् समाधेर् अनुवेष्टते. परचित्तरक्षणोपायविशेषे तु तस्यारणासमाधेर् उत्पत्तिमात्रसामर्थ्याद् एव परेषां क्लेशो नोत्पद्यत इत्य् अर्थो गृह्यते. रणयतीति क्लेशयतीत्य् अर्थः. सुखप्रतिपदाम् अग्रत्वाच् चतुर्थध्यानस्य तद्भूमिकैवारणा. नान्यध्यानभूमिका. परिहर्तुं न शक्नोतीति परिहाणि संभवात्. ## के. रागादयो भावनाप्रहातव्याः. अवस्तुकाः क्लेशा दर्शनप्रहातव्याः. सर्वत्रगाः सकलस्वभूम्यालंबनत्वात् परसंतत्यालंबना अपि भवन्तीति. परिहर्तुम् अशक्याः सर्वत्रगाः. [तिब्. 319a] (VII.43) ## इति. सर्वम् आलंबत इति सर्वालंबनं. सर्वो वास्यालंबन इति सर्वालम्बनं. नारणावत् क्लेशमात्रालम्बनं. किं तर्हि. रूपाद्यालंबनम् अपीत्य् अर्थः. आरूप्यस् तु न साक्षात् प्रणिधिज्ञानेन ज्ञायन्ते. किम् कारणं. यस्मात् प्रणिधिज्ञानं चतुर्थध्यानभूमिकं. वक्ष्यति च ## (##) इति. प्रणिधिज्ञानं चाभिज्ञावत् भवतीति. निष्यन्दचरितविशेषाद् इति. तत्र निष्यंदो मन्दमन्दता. चरितम् आरूप्यसमापत्तिविहारः. तद् एवं कार्येणास्यानुमानं. कारणेन च कार्यास्येति परिदीपितम्. ततः प्रच्युतानां तत्समापत्तिलाभिणां च तद् उभयं प्रत्यक्षं. कार्षकनिदर्शनं चात्रेति. यथा कार्षकः फलेन बीजं प्रतिपद्यते. बीजेन वा फलम् इति. यथा वा कार्षको जानीते ईदृशे क्षेत्रे ईदृशाफलं धान्यं भविष्यतीति. धान्यं वा दृष्ट्वा क्षेत्रम् अनुमिनोति. ईदृशम् अस्य क्षेत्रम् इति. एवं शान्तमूर्तिं सत्त्वं दृष्ट्वा अनुमिनोति आरूप्याच् च्युतो ऽयम्. आरूप्येषु चोपपत्स्यत इति. वैभाषिका इति वचनं. परेषाम् अस्त्य् अनेनारूप्यज्ञानम् इति सूचयति. न हि बुद्दानाम् अस्त्य् अविषय इत्य् अभिप्रायः. [तिब्. 319b] प्रणिधिपूर्वकम् इत्य् आभोगपूर्वकं. प्रणिधायाभुज्येत्य् अर्थः. यावांस् तत्समाधिविषय इति. यावां च्छ्रावकस्य विषयः. तावज् जानाति. प्रत्येकबुद्धस्य च यावत्स्वविषय इत्यादि. (VII.43-45) धर्मप्रतिसंविद् इति. इह देशनाधर्मः. अनेकार्थो हि धर्मशब्दः. तद्यथा धर्मं वो भिक्षवो देशयिष्यामि. आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणं स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं संप्रकाशयिष्यामिति, अत्र देशनाधर्मः. धर्मः कतमः. आर्याष्टांगमार्ग इत्य् अत्र प्रतिपत्तिधर्मः. तथा धर्मं शरणं गच्छेतेत्य् अत्र फलधर्मो निर्वाणम् इत्यादि. अविवर्त्यम् इति. अशक्यं विवर्तयितुं. अकोप्यधर्ममनुष्याश्रयत्वम् इति तथाशब्देनेदम् एवार्थद्वयं संबध्यते. आलम्बनादीनां पृथग्वचनात्. युक्तमुक्ताभिलापितायाम् इति. युक्तम् अर्थसंबंधं. मुक्तम् असक्तं. युक्तमुक्तम् अभिलपतीति युक्तमुक्ताभिलापी. तद्भावः. तस्यां. युक्तमुक्ताभिलापितायां. समाधौ वशी समाधिवशी. समाधिवशिनः संप्रख्यानम् असंमोषः. समाधिवशिसंप्रख्यानं. [तिब्. 320a] तत्र चाविवर्त्यं ज्ञानं प्रतिभानप्रतिसंविद् इति विशेषः. कथं. नवज्ञानस्वभावा प्रतिभानप्रतिसंवित्. या वागालम्बना. सा दुःखसमुदयधर्मान्वयक्षयानुत्पादसंवृतिज्ञानस्वभावा. या मार्गालम्बना. सा मार्गधर्मान्वयक्षयानुत्पादपरचित्तसंवृतिज्ञानस्वभावेत्य् अभिसमस्य नवज्ञानस्वभावा अन्यत्र निरोधज्ञानात्. सर्वधर्माश् चेद् अर्थो दश ज्ञानानीति. न हि सो ऽस्ति धर्मः. यो दशानां ज्ञानानां यथासंभवं नालम्बनीभवति. निर्वाणां चेद् अर्थः षट् ज्ञानानीति. निरोधज्ञानस्य धर्मज्ञानादिपंचस्वभावत्वात्. (##) नामकायादिवागालम्बनत्वाद् इति. न हि दुःखादिज्ञानम् अनास्रवं दुःखैकदेशं समुदयैकदेशं वा स्वलक्षणाकारेणालम्बते. किं तर्हि. पंचोपादानस्कंधान् सामान्यलक्षणाकारैः. अतस् ते संवृतिज्ञानस्वभावे इति. ऊर्ध्वं नामकायभावाद् इति. आरूप्यधातौ धर्मप्रतिसंविन् नास्तीति. यत्र च नामकायाः. तत्रैव पदव्यञ्जनकाया इति [तिब्. 320b] तुल्यवार्त्ता. नामकायभाववचनेन पदव्यञ्जनकायाभावसिद्धिः. ऊर्ध्वं वितर्काभावाद् इति. द्वितीयध्यानादिषु. वितर्क्य विचार्य वाचं भाषत इति सूत्रं नामाद्यालम्बनत्वं पुनर् आसां प्रतिसंविदां समापन्नस्यापि. व्युत्थितस्यापि तत्पृष्ठलब्धैर् अविवर्त्यैर् ज्ञानैर् नामाद्यालम्बनत्वं. भाषणं पुनस् तत्पृष्ठेनैव. स्त्रीपुरुषाद्यधिवचन इति. आदिशब्देन कालकारकादिसंग्रहः. अधिवचनं पुनः पर्यायः. तद् अधिकृत्य वा वचनं तदधिवचनं. तस्यासक्ततायाम् इति. तस्याधिवचनस्य तस्य पदव्यञ्जनस्य वा. अत एवासां क्रमसिद्धिर् इति. यतः पदव्यञ्जनानुसारेणार्थप्रतिपत्तिः. तस्यैकद्विबहुस्त्रीपुरुषाद्यधिवचनं तस्यासक्ततेत्य् अतः क्रमसिद्धिर् इति. तस्माद् रूपम् इत्य् एवंआदीति. आदिशब्देन विजानातीति विज्ञानं. चिनोतीति चित्तम् इत्य् एवमादि संग्रहतः. उत्तरोत्तरप्रतिभा प्रतिभानम् इति वादन्यायेन. यथाक्रमम् इति. धर्मप्रतिसंविदो गणितं पूर्वप्रयोगः. अर्थप्रतिसंविदो बुद्धवचनं. निरुक्तिप्रतिसंविदः शब्दविद्या. प्रतिभानप्रतिसंविदो हेतुविद्येति. बुद्धवचनम् एवेति वैभाषिकाः. (VII.46) ## इति. [तिब्. 321a] किंचिच् चतुर्थं ध्यानम् अरणात्मकं. किंचित् प्रणिधिज्ञानात्मकं. किंचित् त्रिप्रतिसंविदात्मकं. किंचित् तद्व्यतिरिक्तं केवलं प्रान्तकोटिकम् इति. तिस्रः प्रतिसंविद इति. निरुक्तिप्रतिसंविदं मुक्त्वा तत्र वितर्काभावात्. सवितर्कविचारेण तदुत्थापनं. कथं तर्ह्य् अविशेषेणैतद् उक्तं. #<षड् एते प्रान्तकोटिका># इति. एते उच्यन्ते. निरुक्तिप्रतिसंविदः तद्बलेन लाभो न तु सा चउर्थध्यानभूमिका. किं तर्हि. कामधातुप्रथमध्यानभूमिकेत्य् अर्थः. ## इति. सर्वभूम्यनुकूलितम् इत्य् अर्थः. प्रगता अन्ता कोटिर् अस्येति. प्रगता अन्तं प्रान्ता. प्रान्ता कोटिर् अस्येति प्रान्तकोटिका. चतुष्कोटिकवद् इति. यथा चतुष्कोटिकश् चतुःप्रकारप्रश्नः. तद्वत्. (##) (VII.47-50) ऋद्धिविषयेति विस्तरः. षड् अभिज्ञाः. ऋद्धिविषयज्ञानसाक्षात्क्रियादिव्यश्रोत्रचेतःपर्यागपूर्वेनिवासच्युत्युपपादास्रवक्षयज्ञानसाक्षात्क्रियाभिज्ञा इति. सूत्रं चात्र. इह भिक्षुर् अनेकविधम् ऋद्धिविषयं प्रत्यनुभवति. एको भूत्वा बहुधा भवति बहुधाभूत्वा एको भवतीति विस्तरग्रंथ ऋद्धिपादा इत्य् अत्र लिखितो द्रष्टव्यः. यावद् इयम् उच्यते ऋद्धिविषयज्ञानसाक्षात्क्रियाभिज्ञेति. इह भिक्षुर् दिव्येन श्रोत्रेण विशुद्धेनातिक्रान्तमानुष्यकेण उभयां च्छब्दान् शृणोति मानुषान् अमानुषान् अपि ये वा दूरे [तिब्. 321b] ये वान्तिक इति. इयं उच्यते दिव्यश्रोत्रज्ञानसाक्षात्क्रियाभिज्ञा. इख भिक्षुर् दिव्येन चक्षुषा विशुद्धेनातिक्रांतमानुष्यकेण सत्त्वान् पश्यतीति बहुः सूत्रवद् ग्रन्थः. यावद् इयम् उच्यते दिव्यचक्षुर्ज्ञानसाक्षात्क्रियाभिज्ञा. इह भिक्षुर् अनेकविधं पूर्वनिवासम् अनुस्मरतीति बहुः सूत्रवद् ग्रन्थः. यावद् इयम् उच्यते पूर्वेनिवासानुस्मृतिज्ञानसाक्षात्क्रियाभिज्ञा. इह भिक्षुः परसत्त्वानां परपुद्गलानां वितर्कितं विचरितं मनसा मानसं यथाभूतं प्रजानाति. सरागचित्तं सरागं चित्तम् इति यथाभूतं प्रजानाति. विगतरागं विगतरागम् इति यथाभूतं प्रजानाति. सद्वेषं विगतद्वेषं समोहं विगतमोहं विक्षिप्तं संक्षिप्तं लीनं प्रगृहीतम् उद्धतम् अनुद्धतम् अव्युपशान्तं व्युपशान्तं समाहितम् असमाहितम् अभावितं भावितम् अविमुक्तं चित्तम् अविमुक्तं चित्तम् इति यथाभूतं प्रजानाति. विमुक्तं चित्तं विमुक्तं चित्तम् इति यथाभूतं प्रजानाति. इयम् उच्यते चेतःपर्यायज्ञानसाक्षात्क्रियाभिज्ञा. इह भिक्षुर् इदं दुःखम् आर्यसत्यम् इति यथाभूतं प्रजानाति. अयं दुःखसमुदयः. अयं दुःखनिरोधः. इयं दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यम् [तिब्. 322a] इति यथाभूतं प्रजानाति. तस्यैवं जानत एवं पश्यतः कामास्रवाच् चित्तं विमुच्यते. भवास्रवाद् अविदास्रवाच् चित्तं विमुच्यते. विमुक्तस्य विमुक्तो ऽस्मीति ज्ञानदर्शनं भवति. क्षीणा मे जातिर् यावन् नापरम् अस्माद् भवं प्रजनामीति. इयम् उच्यते आस्रवक्षयज्ञानसाक्षात्क्रियाभिज्ञा. ऋद्धिः समाधिः. ऋद्धिविषयो निर्माणं गमनं च. ऋद्धिविषये ज्ञानं. तस्य साक्षात्क्रिया संमुखीभावः. ऋद्धिविषयज्ञानसक्षात्क्रियाभिज्ञा. दिव्यं श्रोत्रं. तत्र ज्ञानं. तस्य साक्षात्क्रिया दिव्यश्रोत्रज्ञानसाक्षत्क्रिया. चेतःपर्यायो विशेषः. रक्तं द्विष्टं मूढम् इति वा क्रमो वा पर्यायः. कदाचिद् रक्तं कदाचिद् द्विष्टं मूढं चेति. तत्र ज्ञानं. तस्य साक्षात्क्रिया. पूर्वेनिवासः स्कंधेग इवालुक्. तस्यानुस्मृतिः तत्र ज्ञानं. तस्य साक्षात्क्रियेति. (##) च्युतिश् चोपपादश् च च्युत्युपपादौ. तयोर् ज्ञानं. तस्य साक्षात्क्रिया. आस्रवाणां क्षयः. तत्र ज्ञानं. तस्य साक्षात्क्रियाभिज्ञेति प्रत्येकम् अभिसंबंधः. श्रामण्यफलवद् इति. यथा संस्कृतं श्रामण्यफलं विमुक्तिमार्गस्वभावं. तद्वत्. ## इति. चेतसि चेतःपर्यायैर् याभिज्ञा. [तिब्. 322b] सा ज्ञानपंचकस्वभावेत्य् अर्थः. अनास्रवस्य परचित्तज्ञानस्य धर्मान्वयमार्गपरचित्तज्ञानत्वसंभवात्. सास्रवस्य च संवृतिपरचित्तज्ञानसंभवात्. ## इति. यथास्रवक्षयज्ञानबलम्. आस्रवक्षयज्ञानम् आस्रवक्षयालम्बनम् इति चेत्. षट् ज्ञानानि. निरोधज्ञानस्य धर्मान्वयक्षयानुत्पादज्ञानसंज्ञितत्वात्. संवृतिज्ञानस्य च निरोधालम्बनत्वसंभवात्. आस्रवक्षये सति यज् ज्ञानं. क्षीणास्रवसंताने तज् ज्ञानम् इति चेत्. दश ज्ञानानि. क्षीणास्रवसंताने दशज्ञानसद्भावात्. एवम् आस्रवक्षय आलम्बनभूते याभिज्ञा. सा चेद् आस्रवक्षयज्ञानसाक्षात्क्रियाभिज्ञा. षट् ज्ञानानि. तद्वत्. आस्रवक्षये सति याभिज्ञा. सा चेद् दश ज्ञानानि. तद्वद् इति. सर्वभूमिकाप्य् एषेति. ## इत्य् अनेनैव वचनेनायम् अर्थो लभ्यते. यस्माच् च ## इत्य् अवधार्यते. तस्माद् अपीयम् षष्ठ्य् अभिज्ञा सर्वभूमिकेति गम्यते. तिस्रस् तावन् न सन्तीति. ऋद्धिदिव्यश्रोत्रदिव्यचक्षुरभिज्ञा. कस्मात्. रूपालंबनत्वात्. न ह्य् आरूप्याणां रूपम् आलंबनम्. विभूतरूपसंज्ञात्वात्. रूपतीर्थाभिनिष्पाद्यत्वाद् [तिब्. 323a] इति. रूपत्वद्वारनिष्पाद्यत्वात् रूपालंबनमार्गनिष्पाद्यत्वाद् इत्य् अर्थः. ईदृशे रूपे ईदृशं चित्तं भवतीति न चारूप्याणां रूपम् आलंबनं. पूर्वेनिवासानुस्मृतिर् अपि नास्त्य् अनुपूर्वावस्थान्तरस्मरणाभिनिष्पत्तेः. यस्माद् अनुपूर्वम् आत्मनो ऽवस्थान्तराणि स्मरन्तो निष्पादयन्ति. न चारूप्याणां कामावचरा धर्मा आलंबनं. वक्ष्यति हि ## इति. तानि चावस्थान्तराण्य् आत्मनः कामावचराण्य् अभिनिष्पादनकाले तस्यालम्बनम् इत्य् एतस्मात् तद्भूमिका नास्तीति. स्थानगोत्राद्यालम्बनत्वाच् च. तस्माद् अपि च्युतो ऽमुत्रोपपन्नः. तथा हि सूत्र उक्तं. अमी नाम (##) ते सत्त्वाः. यत्राहम् अभूवम् एवंनामा एवंगोत्र एवंजातिर् एवमाहार एवंसुखदुःखप्रतिसंवेदी एवंदीर्घायुर् एवंचिरस्थितिक एवमायुष्पर्यन्तः. यो ऽहं तस्माच् च्युतो ऽमुत्रोपपन्नः. तस्माद् अपि च्युतो ['मुत्रोपपन्नः तस्माच् च्युत] इहोपपन्न इति साकारं सोद्देशम् अनेकविधं पूर्वनिवासम् अनुस्मरतीति. न चारूप्याः स्थानगोत्राद्यालम्बनाः [तिब्. 323b] अधोभूम्यालम्बनाश् चेत्य् एतस्माद् अपि कारणान् नारूप्यभूमिकाः. कथं परचित्तज्ञानं रूपतीर्थाभिनिष्पाद्यम् इत्य् अत आह. परचित्तं हि ज्ञातुकाम इति विस्तरः. आभुजत इति. आभोगं कुर्वतः. निमित्तं उद्गृह्येति. चित्तप्रकारं परिच्छिद्येत्य् अर्थः. तत्प्रातिलोम्येनेति. तस्यैव चित्तस्य प्रतीपं समनन्तरनिरुद्धान्य् अवस्थान्तराणि मनसिकरोति. विलंघ्यापि स्मरणम् इति. एकं जन्म द्वे वा विलंघ्यापि व्यतिक्रम्यापि स्मरणं. शुद्धावासानां कथं स्मरणम् इति. यद्य् अनुभूतपूर्वस्यैव स्मरणं. न हि शुद्धावासानाम् इहागमनम् अस्त्य् अनागामित्वात्. तेन नैषाम् इहानुभूतिः. नापि तत्र. पृथग्जनानां तत्रानुपपत्तेः. श्रवणेवानुभूतत्वाद् इति. श्रुतं हि तेन भवति. शुद्धावासा नाम देवा एवंभूता इति. द्विविधो ह्य् अनुभवो दर्शनानुभवः श्रवणानुभवश् च. परसंतत्यधिष्ठानेनोत्पादनम् इति. ध्यानसंगृहीतं पूर्वेनिवासानुस्मृतिज्ञानं. तेन चारूप्यावचरं चित्तं न गृह्णाति. कथं च पुनः परसंतत्यधिष्ठानेनोत्पादनं. समनंतरनिरुद्धान् मनोविज्ञानात् परकीयान् निमित्तम् उद्गृह्येति विस्तरः. अन्येषाम् इति. य आरूप्येभ्यो न प्रच्युताः. तेषां स्वसंतत्यधिष्ठानेनैवोत्पादनं पूर्वेनिवासानुस्मृतिज्ञानस्य सुकरत्वात्. ऋद्ध्यादीनाम् इति. ऋद्धिदिव्यश्रोत्रदिव्यचक्षुरभिज्ञानां [तिब्. 324a] तिसृणां यथाक्रमं लघुत्वमनसिकरणम् ऋद्धेः प्रयोगः. शब्दमनसिकरणं दिव्यश्रोत्रस्य. आलोकमनसिकरणं दिव्यचक्षुषः. कथम् एता लभ्यंत इति प्राप्तिम् अधिकृत्य प्रश्नः. संमुखीभावस् तु चितानाम् अनुचितानां च प्रयोगत एव. अनुचिताः प्रयोगत इति. वैशेषिक्यो या अनुत्पादितपूर्वाः. सर्वासां तु प्रयोगेनोत्पादनम् इति. याश् च वैराग्याल् लभ्यन्ते. याश् च प्रयोगतः. तासां सर्वासां. अन्यत्र शब्दाद् इति उच्छेदित्वाच् छब्दो न निर्मीयते. वक्ष्यति हि. ## इति. (##) कथं तर्हीति विस्तरः. यदि चक्षुरभिज्ञा रूपायतनालम्बना कथं तर्हि च्युत्युपपादज्ञानेनामी बत भवन्तः सत्त्वाः कायदुश्चरितेन समन्वागता इत्य् एवमादि. न वाङ्मनस्कर्मसमन्वागमाश् चक्षुर्विज्ञानेन गृह्यन्ते. आदिशब्देन मिथ्यादृष्टिग्रहणम्. न तद् इति. तद् वाङ्मनस्कर्मसमन्वागमादि तेन चक्षुर्ज्ञानेन न जानाति. केन तर्हीत्य् आह. अभिज्ञापरिवारज्ञानं तु तद् इति. मानसं तद् इत्य् अर्थः. शेषे इति. पूर्वेनिवासानुस्मृत्यास्रवक्षयाभिज्ञे ते चतुःस्मृत्युपस्थानस्वभावे. [तिब्. 324b] कथम्. आस्रवक्षयाभिज्ञा चतुःस्मृत्युपस्थानस्वभावा दशज्ञानस्वभावत्वत्. षट्ज्ञानस्वभावत्वे ऽपि कायवेदनाचित्तस्मृत्युपस्थानान्य् अप्य् अनागतानि भाव्यन्ते. कथं तर्हि ते चतुर्ध्यानभूमिके सिध्यतः. न हि द्वितीयादिध्यानभूमिकं चक्षुर्ज्ञानं श्रोत्रज्ञानं वास्ति. चक्षुह्श्रोत्रविज्ञानसंप्रयुक्तत्वात्. तयोश् च द्वितीयादिषु ध्यानेष्व् अभावात्. वक्ष्यति हि ## इति. आश्रयवशेनेति विस्तरः. चक्षुःश्रोत्राश्रयवशेन तज्ज्ञानयोर् अपि चतुर्ध्यानभूमिकत्वं. चक्षुह्श्रोत्रे चतुर्ध्यानभूमिके व्यवस्थाप्येते. प्राधानिक एष निर्देशो बाहुलिको वेति. प्रधाने भवः प्राधानिकः. एवं बाहुलिकः. कुशला अभिज्ञाः प्रधानभूताः. अतस् तदपेक्षया निर्देशः क्रियते. कुशला प्रज्ञाभिज्ञेति. अथ वा बाहुल्येनाभिज्ञाः कुशलाः. अत एवं निर्देश इति. मुद्गादिभावे ऽपि माषराशिव्यपदेशवत्. (VII.51) ## यावद् यथाक्रमम् iit. भगवद्विशेषादयस् तावद् आहुः. पूर्वान्तसंमोहं पूर्वेनिवासानुस्मृत्या निवर्तयति. च्युत्युपपादाभिज्ञय [तिब्. 325a] मध्यसंमोहम्. आस्रवक्षयाभिज्ञयापरान्तसंमोहं. नापरम् अस्माद् भवं प्रजानामीति. तेषां व्याख्यानकाराणाम् अभिप्रायः. अतीतः प्रत्युत्पन्नो ऽनागतो ऽध्वेत्य् अध्वानुक्रमः. तस्माद् एवम् अर्थगतिर् इति. आचार्यसंघभद्रस् तु व्याचष्टे. पूर्वान्तादौ निवर्तनात्. पूर्वेनिवासाभिज्ञा हि पूर्वान्तसंमोहं व्यावर्तयति. अपरान्तसंमोहं च्युत्युपपादाभिज्ञा. मध्यसंमोहम् आस्रवक्षयाभिज्ञा. इत्य् अतश् च तिसृणाम् एव विद्यात्वं पूर्वयात्मपरविपद्दर्शनात् संवेगोत्पत्तेः. परया परेषाम् एव. तथा संविग्नस्य भूतार्थावगमात् तृतीययेति. किम् अत्र प्रतिपत्तव्यं. (##) आचार्यसंघभद्रव्याख्यानम् एव युक्तरूपं पश्यामः. आचार्यस्यापि तथैवाभिप्रायो लक्ष्यते. तथा हि पूर्वेनिवासच्युत्युपपादास्रवक्षयज्ञानसाक्षात्क्रियास् तिस्र इत्य् उक्त्वाह. एता हि पूर्वान्तापरान्तमध्यसंमोहं व्यावर्तयन्ति यथाक्रमम् इति. कथं पुनर् गम्यतेति तिस्र एवाभिज्ञास् तिस्रो विद्या इति. यस्माद् एवम् आह. अशैक्षी [तिब्. 325b] पूर्वेनिवासानुस्मृतिज्ञानसाक्षात्क्रिया विद्या. अशैक्षी च्युत्युपपादज्ञानसाक्षात्क्रिया विद्या. अशैक्ष्य् आस्रवक्षयज्ञानसाक्षात्क्रिया विद्येति विद्यात्रयव्यवस्थापनानुसूत्राद् एव. एवं ह्य् आह. त्रिपिटो भवति त्रिविद्य इति. अशैक्षी विद्येति. अनास्रवत्वाद् इत्य् अभिप्रायः. नैव र्त्तते पूर्वेनिवासच्युत्युपपदाभिज्ञे न शैक्ष्यौ नाशैक्ष्यौ सास्रवत्वात्. (VII.52) त्रीणि प्रातिहार्याणि यथाक्रमम् इति. ऋद्धिविषयाभिज्ञा ऋद्धिप्रातिहार्यं. चेतःपर्यायाभिज्ञा आदेशनाप्रातिहार्यं. ईदृशं ते चित्तम् इति. आस्रवक्षयाभिज्ञा अनुशासनप्रातिहार्यं. यथाभूतोपदेश इत्य् अर्थः. प्रातिशब्दयोर् आदिकर्मभृशार्थत्वाद् इति. प्रशब्द आदिकर्मार्थः. इदम् अनेन कर्म प्रारब्धम् इति. अतिशब्दश् च भृशार्थः अतिगत इति. तद् इदम् उक्तं भवति. विनेयमनसाम् आदित आदौ अतिभृशं हरंत्य् एभिर् इति प्रातिहार्याणि. प्रतिहतमध्यस्थानाम् इति. नैरुक्तं विधिम् आश्रित्योक्तं. वर्णागमो वर्णविपर्ययश् चेति योज्यं. ## इति. क्लेशक्षयनान्तरीयत्वाद् इति. (VII.53, 54) ऋध्यतीति. संपद्यत इत्य् अर्थः. दूरस्यासन्नाधिमोक्षेणेति. अधिमोक्षेण निर्वृत्ता आधिमोक्षिकी. यद् दूरं. तद् आसन्नम् अधिमुच्य तेनाश्व् आगमनाद् आधिमोक्षिकीत्य् उच्यते. ## इति. नाध्यात्मिकं निर्मीयते. तन्निर्माणे सत्य् अपूर्वसत्त्वप्रादुर्भावप्रसंगात्. स्वपरशरीरसंबद्धम् इति. यत् स्वात्मा सिंहायते नागायते वा. तत् स्वशरीरसम्बद्धं. [तिब्. 326a] यस्त् स्वात्मनो बहिर् निर्मीयते सिंहो नागो वा. तत् परशरीरसंबद्धं. द्विविधं तथैवेति. स्वपरशरीरसंबधं. एवं रूपधाताव् इति. यथा कामधातूपपन्नो द्विविधं निर्माणं निर्मिणोति. कामावचरं रूपावचरं च. तद् अपि द्विविधां स्वपरशरीरसंबद्धम् इति चतुर्विधं. एवं रूपधातूपपन्नो ऽपि चतुर्विधं निर्मिणोतीति. अष्टविधं समासतो निर्माणं. वस्त्राभरणवन् न (##) समन्वागम इति. यथा च वस्त्राभरणैः स्वशरीरसंबद्धैर् अप्य् असत्त्वसंख्यातत्वात् इन्द्रियाधिष्ठानासंबन्धत्वाद् वा न समन्वागमः. तद्वत्. द्व्यायतनम् इति. रूपस्प्रष्टव्यायतनं. न गन्धरसायतनं. समन्वागमाभवाद् इत्य् अभिप्रायः. न शब्दायतनम् उच्छेदित्वात्. अभिघातजत्वाद् इत्य् अपरे. आगन्तुकत्वाद् इत्य् अभिप्रायः. (VII.55-58) द्वितीयध्यानफलं त्रीणीति. अधरभूमिके च द्वे स्वभूमिकं चेति. चत्वारि पंच च योज्यानीति. तृतीयध्यानभूमिकानि चत्वारि. अधरभूमिकानि त्रीणि स्वभूमिकं चेति. चतुर्थध्यानभूमिकानि पंचादरभूमिकानि चत्वारि स्वभूमिकं चेति. द्वितीयादिध्यानफलम् इति विस्तरः. [तिब्. 326b] द्वितीयध्यानफलं निर्माणम् यन् निर्मात्रा निर्मितं. प्रथमध्यानभूमिकान् निर्माणफलात् प्रथमध्यानफलाद् गतितो विशिष्यते. तद् द्वितीयध्यानफलं निर्माणं द्वितीयं ध्यानभूमिं गच्छति. प्रथमध्यानफलं तु तां न गच्छति. किं तर्हि. प्रथमध्यानभूमिम् एवेति गमनविशेषाद् विशिष्यते. एवं तृतीयादिध्यानफलम् योज्यं. ## इति मौलध्यानानाम् इव वैराग्यतो निर्माणचित्तानां लाभः. शुद्धकाद् ध्यानाद् अनंतरं निर्माणचित्तम् इति. निर्माणचित्तसंमुखीभावे यद् आदिं. तच् छुद्धकाद् उत्पद्यते. निर्माणचित्ताद् वेति द्वितीयादिप्रवाहे. निर्माणचित्ताद् अपि शुद्धकम् इति. निर्माणचित्ताद् व्युत्थाने निर्माणचित्तं च प्रवाहे. समाधिफलस्थितस्येति. समाधिनिर्माणचित्तस्थितस्य, ऊर्ध्वभूमिकस् त्व् इति. द्वितीयादिध्यानभूमिकः. प्रथमध्यानभूमिकेन भाष्यते. ऊर्ध्वं द्वितीयादिषु विज्ञप्तिसमुत्थापकस्य सवितर्कस्य सविचारस्य चित्तस्याभावात्. तथा ह्य् उक्तं. वितर्क्य विचार्य वाचं भाषत इति. निर्माणचित्ताभावान् निर्मिताभाव इति. निमित्ताभावे नैमित्तिकस्याप्य् अभाव इत्य् असन्तं [तिब्. 327a] कथम् एनं निर्मितं भाषयन्तीति अभिप्रायः. ## इति. निर्माणचित्तेन निर्मितं निर्माय ततश् चाधिष्ठायावस्थानकामतया तिष्ठत्व् एतद् इति. तत उत्तरकालम् अन्येन विज्ञप्तिसमुत्थापकेन सवितर्कसविचारकेण चित्तेन वाचं प्रवर्तयन्ति निर्मातारः. पूर्वाभिप्रायं हि संततिर् अनुवर्तते. पूर्वं हि तेन चेतसि व्यवस्थापितं निर्माणं निर्मास्यामि तद् अधिष्ठास्यामि तद् वाचयिष्यामीति. अवस्थाद्वये ऽधिष्ठानसंभवात् पृच्छति. (##) किं जीवित एवाधिष्ठानम् इत्यादि. आर्यमहाकाश्यपाधिष्ठानेनेति. आर्यमहाकाश्यपाधिमोक्षेणेत्य् अर्थः. ## इति. कदाचिद् धि देवादयः परानुग्रहार्थं परान् निर्मिण्वन्ति. कदाचिद् विहेठनार्थम् इत्यादि. तत्कृतं चेति विस्तरः. देवादिकृतं च स्वपरसम्बद्धं निर्माणं नवायतनिकं. कुतः. अशब्दरूप्यायतनत्वात्. यस्माद् अशब्दानि चक्षुरायतनरूपायतनादीनि तत्र सन्तीति. शब्दः संतानाभावान् न निर्मायते. अचित्तकत्वाच् च न मनोधर्मायतने. अचित्तको निर्मित इति कथं गम्यते. शास्त्रात्. एवं ह्य् आह. तन्निर्मितश् चातुर्महाभौतिको वक्तव्यो [तिब्. 327b] न चातुर्महाभौतिको वक्तव्यः. आह. चतुर्महाभौतिको वक्तव्यः. उपादायरूपिको नोपादायरूपिको वक्तव्यः. आह. उपादायरूपिको वक्तव्यः. अचित्तिको वक्तव्यः. कस्य चित्तवशेन वर्तत इति वक्तव्यं. आह. निर्मातुस् चित्तवशेन वर्तत इति. यदि तर्हि नवायतनिकं निर्मीयते. इन्द्रियनिर्माणात् कथं नापूर्वसत्त्वप्रादुर्भावो भवति. सत्त्वसंख्यातानि हीन्द्रियाणीति. अत आह. इन्द्रियाविनिर्भूतत्वाद् इति. यस्माच् चक्षुरादिभिर् इन्द्रियैः पंचभिः स्वपरशरीरसम्बद्धं निर्माणं रूपरसस्प्रष्टव्यस्वभावम् अविनिर्भागेनावस्थितं भवन् नवायतनिकम् इत्य् उच्यते. न त्व् इन्द्रियं निर्मीयत इति एष सिद्धान्तः. यत् पुनस् तद् एव स्वपरशरीरसम्बद्धं निर्मिणोति तच् चतुरायतनिकम् एव भवति. (VII.60ab) यथा मांधातुर् आन्तराभविकानां चेति. कर्मजाया ऋद्धेर् एतद् उदाहरणम् उच्यते. (VII.59) किम् एते दिव्ये एवेति. किम् अयं दिव्यशब्दो मुख्यवृत्तिः. आहोस्विद् औपचारिक इत्य् अभिप्रायः. यदि ह्य् एते दिवि भवे दिव्ये इत्य् अर्थो गृह्यते. मुख्यवृत्तिर् अयं शब्दो भवति. अथ तु दिव्ये इवेति दिव्ये इत्य् औपचारिकः. यथा बोधिसत्त्वचक्रवर्तिगृहपतिरत्नानाम् इति. औपचारिकत्वे दृष्टान्तं दर्शयति. विज्ञानसहितत्वाद् इति. [तिब्. 328a] रूपदर्शनमुखेनाभिनिर्हृतत्वान् नित्यं विज्ञानसहितम् इति. सभागम् एव. काणविभ्रान्ताभावाद् इति. काणम् अभ्यन्तरविकलं. विभ्रान्तं केकरं सर्वतश् च न पश्यतीति. अर्थाद् उक्तं भवति. दिव्यं चक्षुः पृष्ठतो ऽपि पश्यति. पार्श्वतो ऽपि पश्यति न त्व् एवम् अदिव्यं चक्षुर् इति. (VII.60, 61) दिव्यश्रोत्रादिकम् अपि चतुष्टयम् इति. आदिशब्देन दिव्यं चक्षुः पूर्वेनिवासानुस्मृतिः परचित्तज्ञानं च. एतद् अपि दिव्यश्रोत्रादिकं चतुष्टयम्. (##) उपपत्तिप्रतिलब्धम् अस्ति. दिव्यं चक्षुः केषाम् उपपत्तिप्रतिलंभिकं. कामावचराणां देवानाम् अनागामिनां च रूपावचराणां. नारूप्यावचराणां. तत्र रूपाभावत् दृष्टिर् गमनं निर्माणं च नास्ति. नापि दिव्यं श्रोत्रं चक्षुश् चास्ति. परचित्तज्ञानम् अपि नास्ति. स्वपरसंतानपरिच्छेदाभावात्. पूर्वेनिवासानुस्मृतिर् अपि नास्ति. कामरूपावचरसत्त्ववत् तादृशस्यात्मभावस्यासमुदागमात्. अथ वा सर्वा अप्य् अभिज्ञा न सन्ति. कामरूपावचरसत्त्ववत् तादृशस्यात्मभावस्यासमुदागमात्. न यथा भावनाफलं कुशलम् एवेति. विपरीतदृष्टान्तः. अन्यगतिस्था नित्यं जानत इति. ताभ्यां परचित्तपूर्वेनिवासानुस्मृतिभ्यां देवादिगतिस्था नित्यं जानते. [तिब्. 328b] दुःखवेदनानभ्याहतत्वात्. ## इति. मनुष्याणाम् एतद् यथोक्तम् ऋद्ध्यादिकं वैराग्यलाभिकं तर्कविद्यउइअधकर्मकृतं चास्ति. न तूपपत्तिकलाभिकम् अस्ति. यत् तर्हि प्रकृतिजातिस्मरा इति. प्रकृतिजातिस्मरत्वं पूर्वेनिवासानुस्मृत्या सा चोपपत्तौ भवतीति. कथम्. असाव् उत्पत्तिलाभिका न भवतीत्य् अभिप्रायः. आह. कर्मविशेषजासौ तेषाम् इति. तेषां बोधिसत्त्वानां कर्मविशेषनिर्वृत्ता. उपपत्तिलाभिकं हि नाम यद् उपपत्तिकाल एव सर्वेषां निसर्गतो लभ्यते. न तु यत् कस्यचिद् एवोपपत्तिकालाद् ऊर्ध्वं. यथा पक्षिणाम् आकाशगमनं. तस्मात् कर्मविशेषजासौ तेषां. कथम् इत्य् आह. त्रिविधा हीति विस्तरः. भावनाफलं यथोक्तम्. उपपत्तिप्रतिलब्धा देवादीनां. कर्मजा यथा तेषां बोधिसत्त्वानाम् इति. आचार्ययशोमित्रकृतायाम् अभिधर्मकोशव्याख्यायां सप्तमं कोशस्थानं. (##) blank (##) VIII (समापत्तिनिर्देशो नामाष्टमं कोशस्थानम्) (VIII.1, 2) सप्तमाद् अनन्तरम् अष्टमस्य कोशस्थानस्योपन्यासे संबंधं दर्शयन्न् आह. ज्ञानाधिकारेणेति विस्तरः. ज्ञानाधिकारेण दशानाम् ज्ञानानाम् अधिकारेण ज्ञानमयानां ज्ञानस्वभावानां प्रणिधिज्ञानाभिज्ञानादीनां कृतो निर्देशः अन्यस्वभावानां तु [तिब्. 329a] समाध्यादीनां कर्तव्यः. सर्वगुणाश्रयत्वाद् इति कामम् आरूप्या अपि गुणाश्रया भवन्ति. न सर्वगुणाश्रयाः. ध्यानानि तु सर्वगुणाश्रया इति. ## कार्यध्यानानि कारणध्यानानि चेत्य् अर्थः. #<शुभैकाग्र्यम्># इति. शुभानां चित्तानाम् ऐकाग्र्यं. अभेदेनेति. सर्वेषाम् अपि लक्षणानाम्. एतल् लक्षणम् अत आह. समाधिस्वभावत्वाद् इति. ध्यानानाम् इति वाक्यशेषः. अथ वा अभेदेनेति समाधिमात्रग्रहणं. भेदेन ## इति. अविज्ञप्तिरूपस्कंधः. एकालम्बनता एकालम्बनत्वं चित्तानां. किं पुनः कारणं चैत्तानाम् अप्य् एकालंबनत्वे एकालम्बनत्वं चित्तानाम् इत्य् उच्यते. न पुनर् एकालम्बनता चित्तचैत्तानाम् इत्य् उच्यते. प्राधान्यात् चित्तान्य् एवैकालम्बनानि समाधिर् इति. अवस्थाविशेषत्वाच् चित्रगुर्वावत्. वैभाषिक आह. न चित्तान्य् एव समाधिः. येन तु तान्य् एकाग्रानि वर्तन्ते समाहितानि. स धर्मः समाधिः. यथा वैशेषिकनये शुक्लगुणयोगाच् छुक्लः पटः. स एव गुणो ऽस्य [तिब्. 329b] शौक्लम् इत्य् उच्यते. तद्वत्. ननु च क्षणिकत्वात् सर्वं चित्तम् एकाग्रं. किम् इदम् उच्यते येन तु तान्य् एकाग्राणि वर्तन्ते. स धर्मः समाधिर् इति. द्वितीयस्य तस्माद् अविक्षेप इति चेत्. यद्य् एतत् स्याद् द्वितीयस्य चित्तस्य तस्मात् समाधेः (##) [अविक्षेपः. कस्मिन्न् आलम्बने] न विक्षेपो ऽस्मिन्न् आलम्बन इति. संप्रयुक्ते समाधिवैयर्थ्यं. यत् प्रथमं चित्तं समाधिसंप्रयुक्तं. तस्मिन् संप्रयुक्ते समाधिवैयर्थ्यं. तत्र कारित्रं समाधिर् न करोति द्वितीये करोतीति कृत्वा. किं च यत एव च कारणात् समाधिर् एकाग्रतालक्षणो ऽभिप्रेतः. तत एव च कारणात् चित्तानाम् एकालंबनत्वं किं नेष्यते. किं समाधिना अर्थान्तरभूतेनेत्य् अभिप्रायः. न. दुर्बलत्वात् समाधेः. न महाभूमिकत्वात् समाधेः सद्भावात् सर्वस्य चित्तस्यैकाग्र्यताप्रसंगः. यच् चित्तं दुर्बलेन समाधिना संप्रयुज्यते. न तद् एकाग्रं भवति. यत् पुनर् बलवता. तच् चित्तम् एकाग्रम् इति. सत्य् अपि महाभूमिकत्वे समाधेर् न सर्वचित्तानाम् एकाग्रताप्रसंगः. चित्तान्य् एवेति विस्तरः. चित्तान्य् एवैकाग्राणि समाधिर् नार्थांतरभूत इति. तथा ह्य् अधिचित्तं शिक्षेति. अधिचित्तं शिक्षा कतमा. चत्वारि ध्यानानीति सर्वं. तथा चित्तपरिशुद्धिप्रधानं चत्वार्य् एव ध्यानानि. इत्य् उक्तानि. [तिब्. 330a] लिखितम् इदं सूत्रम् #<ऋद्धिपादाः समाधयः># इत्य् अत्र. यथा ह्य् अधिशीलम् शिक्षा शीलम् एव. न तस्माद् अन्या. अधिप्रज्ञां च शिक्षा प्रज्ञैव. न तस्या अन्या. एवम् अधिचित्तं शिक्षा चित्तम् एव. न तस्माद् अन्या. न चित्तव्यतिरिक्तसमाधिर् अस्तीत्य् अर्थः. अधिचित्तं हि शिक्षा समाधिर् इष्यते. यथा चास्मिन्न् एव सूत्रे शीलपरीशुद्धिप्रधानं विमुक्तिपरिशुद्धिप्रधानं इत्य् उक्ते. न शीलपरिशुद्धिः शीलाद् अन्या. एवं दृष्टिपरिशुद्धिः विमुक्तिपरिशुद्धिश् च. तथैव चित्तपरिशुद्धिर् अपि न चित्ताद् अन्या. चित्तपरिशुद्धिर् हि चतुर्ध्यानलक्षणसमधिर् इति. एवं तर्हीति. यदि समाधिस्वभावानि ध्यानानि सर्वसमाधिध्यानप्रसंगः. कुशलक्लिष्टाव्याकृतनाम् अपि समाधीनां ध्यानप्रसंगः. समाधेर् महाभूमिकत्वात्. न. प्रकर्षयुक्त इति विस्तरः. नैतद् एवं प्रकर्षयुक्ते समाधौ ध्याननामविधानत्. भास्करवत्. तद्यथा य एव प्रकर्षेण भासं करोति. स एव भास्करः. [तिब्. 330b] न खद्योतकादिः. तद्वत्. स हीति विस्तरः. स ह्य् अंगसमायुक्तः समाधिः शमथविपश्यनाभ्यां युगनद्धाभ्याम् इवाश्वाभ्यां रथो वहतीति युगनद्धवाही. तद्भावात् दृष्टधर्मसुखविहार उक्तः सूत्रे. सुखा च प्रतिपद् इति. अंगसमायुक्त एव समाधिः. सुखा च प्रतिपद् इत्य् उक्त इति वर्तते. सुतरां तेन ध्यायन्ति सुखत्वात्. क्लिष्टय कथं ध्यानत्वम् इति. यदि कुशलांगसमायुक्तः समाधिर् ध्यानं. क्लिष्टस्यास्वादनासंप्रयुक्तस्य कथं ध्यानत्वयुक्तम् (##) इति वाक्यशेषः. त्रिविधं ध्यानम् #<आस्वादनासंप्रयुक्तं शुद्धकम् अनास्रवम्># इति वचनात्. मिथ्योपनिध्यानाद् इति. मिथ्यानितीरणाद् इत्य् अर्थः. अतिप्रसंग इति. कामरागपर्यवस्थितेनापि चेतसा मिथ्योपनिध्यानात् तत्प्रसंगः. न. तत्प्रतिरूप एवेति विस्तरः. नैतद् एवं अतिप्रसंग इति. तत् प्रतिरूप एव हि नातिबहुविलक्षणे क्लिष्टे ध्यानम् इति संज्ञासंनिवेशः. पूतिबीजवत्. यथा किंचिद् अबीजं पाषाणाद्य् अत्यन्ततज्जातिविलक्षणम् न पूतिबीजम् इत्य् उच्यते. किं तर्हि. बीजजातीयम् एवोपहतं यद् भवति. तस्मिन्न् एव संज्ञासंनिवेशः पूतिबीजम् इति. उक्तानि चाकुशलान्य् अपि ध्यानानीति. स कामरागपर्यवस्थितः [तिब्. 331a] कामरागपर्यवस्थानम् अन्तरीकृत्वा ध्यायति प्रध्यायतीति विस्तरः. अनेन कामरागादिपर्यवस्थानस्यापि ध्यानत्वे सति न दोष इति दर्शयति. धूमाग्निवद् इति. यथा धूमो ऽत्रेति धूमवचनेनाग्निर् अप्य् उक्तो भवति साहचर्यात्. न विनाग्निना धूमो भवतीति. अनेनैव चाविनाभावित्वेन धूमस्याभ्यर्हितत्वं. यत्र हि धूमः. तत्राग्निः. न तु यत्राग्निः. तत्र धूमः. तथा ह्य् अयोगुडांगारादिष्व् अग्निर् एव गृह्यते. न धूमः. अस्माच् चाभ्यर्हितत्वाद् धूमस्य पूर्वनिपातो वासुदेवार्जुनवत्. अन्यथा हि द्वंद्वे ऽपीत्य् अग्निशब्दस्य पूर्वनिपातः स्यात्. कथं पुनः साहचर्येण हि प्रीतिसुखवान् विचारो विना वितर्केण नास्ति. यथा ध्यानान्तरविचारः. न प्रीतिसुखवान् इत्य् अवितर्कः. नैवम् अयं विचारः. विशेषितो ह्य् अयं विचारः. प्रीतिसुखसहपठितः. ## इति. प्रीतिसुखवता विचारेण प्रीतिसुखेन च संप्रयुक्तं प्रथमं ध्यानम् इत्य् अर्थः. यदि पुनर् वितर्कप्रीतिसुखवद् इति सूत्रं क्रियेत को दोषः स्यात्. न शक्यम् एवं कर्तुं. ## इति वक्ष्यति. वितर्कवर्जितं द्वितीयं ध्यानम् [तिब्. 331b] इति ध्यानान्तरम् अपि द्वितीयं ध्यानं प्राप्नोति. किं च चत्वार्य् अंगानि प्रथमध्याननिर्देशावसाने ऽनेनानुक्रमेणोक्तानि. सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरतीति. तत्र विचारप्रीतिसुखसमाधयः प्रथमे ध्याने भवंति. एभिश् चतुर्भिर् अंगैर् वितर्केण च सर्वप्रथमोक्तेन पंचांगम् उच्यते. द्वितीयं पुनर् उच्यते. अवितर्कम् अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरतीति. (##) चतुर्णाम् एषां पूर्वांगेन विचारलक्षणेन वर्जितम् इति. तृतीयम् अप्य् एवम् उच्यते. स प्रीतेर् विरागाद् उपेक्षको विहरति विस्तरेण यावत् सुखविहारीति. तृतीयं ध्यानम् उपसंपद्य विहरतीति. प्रीतिलक्षणेनापरेणांगेन वर्जितम् इति. चतुर्थं पुनर् एवम् उच्यते. स सुखस्य च प्रहाणाद् विस्तरेण यावद् अदुःखासुखम् उपेक्षास्मृतिपरिशुद्दं चतुर्थं ध्यानम् उपसंपद्य विहरतीति. सुखेनाप्य् अंगेन वर्जितं समाधिर् एवात्र केवलम् अवशिष्यत इत्य् अत एव सूत्रं कृतं ## इति. (VIII.2-4) एषाम् अपि चोपपत्तय उक्ता इति. #<आरूप्यधातुर् अस्थान उपपत्त्या चतुर्विध># इति वचनात्. अनुपरिवर्तकरूपाभावद् इति. ध्यानानास्रवसंवराभावाद् [तिब्. 332a] इत्य् अर्थः. ## इति. विविच्यते अनेनेति विवेकः. येन मार्गेणेति. आनंतर्यमार्गेण विमुक्तिमार्गेणापि वा तद् एककार्यत्वात्. वैराग्यगमनाद् इति. तद्वैमुख्यगमनाद् इत्य् अर्थः. ## इति. विभूता रूपसंज्ञास्येति विभूतरूपसंज्ञः. विभूतरूपसंज्ञा इत्य् आख्या एषाम् इति विभूतरूपसंज्ञाख्याः. साध्यं तावद् एतद् इति. निकायान्तरीयाः. यदि हि स्याद् हि स्याद् इति वैभाषिकाः. आपिंगलवद् इति. यथा ईषत् पिंगल आपिंगलः. एवम् ईषद् रूपा आरूप्या इति. कथं तदभावे तत्सण्वरौ कायवाक्संवरौ भविष्यतः. न चासति भूते आरूप्यावचरे संवरभौतिकम् आरूप्यावचरं युज्यते. अनास्रवसंवरवच् चेत्. तत्रैतत् स्यात्. यथा न संत्य् अनास्रवाणि भूतानि. अस्ति चानास्रवसंवरो भौतिकं रूपम्. एवम् इहापि नारूप्यावचराणि भूतानि स्युः. अथ वारूप्यावचरसंवरः स्यात् भौतिकं रूपम् इति. तच् च न. सास्रवभूतसद्भावात् सास्रवाणि [तिब्. 332b] भूतानि संति. तान्य् आरूप्येषु भवेयुः. अनास्रवाणि तु भूतानि न संति. अतो ऽनास्रवसंवरो यत्र जातः. तत्रत्यानि सास्रवाण्य् उपादाय भवतीत्य् अकल्पनेयम् असाम्यात्. समापत्ताव् अपि तत्प्रतिषेध उक्त इति. अनेनैवोपपत्तिरूपप्रतिषेधेन समापत्ताव् अपि रूपप्रतिषेध उक्तो भवति. नात्र यत्नांतरम् अनुष्ठेयं. कथं. यदि कायवाक्संवरमात्रं. (##) कथं तदभावे तत्संवरो भविष्यति. न चासति भूते भौतिकं युज्यते. अनास्रवसंवरवच् चेत्. न. सास्रवभूतसद्भावाद् इति. सर्वशो रूपसंज्ञानां समतिक्रमाद् इति वचनात्. समापत्ताव् अपि तत्प्रतिषेध उक्त इत्य् अपरे. तद् एवं नारूप्यसमापत्तिषु नारूप्योपपत्तिषु रूपम् अस्तीति दर्शितं भवति. परिमाणाल्पत्वाच् चेत्. अथ मतं. परमाणुमात्रं रूपम् अस्ति. अतस् त ईषद्रूपा इष्यन्त इति. उदकजंतुकेष्व् अप्य् अणुत्वाद् अदृश्यरूपेषु प्रसंगः आरूप्यप्रसंग इत्य् अर्थः. अच्छताच् चेत्. तत्रैतद् स्याद् रूपस्याच्छत्वाद् आरूप्या इति. अन्तराभवरूपावचरेष्व् अपु प्रसंगः. अन्तराभवरूपावचरा हि वज्रमयेष्व् अपि पर्वतेष्व् अच्छत्वाद् असज्जमाना [तिब्. 333a] गच्छंति. तेष्व् आरूप्यप्रसंगः. समापत्तिवत् तदुपपत्तिविशेषाद् इति. यथैव ह्य् आकाशानन्त्यादिसमापत्तयो विशिष्टतमाः. एवम् उपपत्तिविशेषो ऽपि तासाम् अभ्युपगन्तव्यो ऽच्छाच्छतरतम इति. अतः समापत्तिवद् उपपत्तिविशेषो ऽप्य् अच्छतरतम इति. तद् एवारूप्यं स्यात्. यदि चारूप्योपपत्तिरूपस्याधरभूमिकेनेन्द्रियेणाच्छतरत्वाद् अग्रहणम् इत्य् आरूप्या उच्यंते. ध्यानोपपत्तिरूपस्यापि चेति विस्तरः. एष संभवो ध्यानोपपत्तिरूपस्यापि चाधरभूमिकेनेन्द्रियेणाग्रहणं. कथं. प्रथमध्यानभूमिकेनेन्द्रियेण द्वितीयभूमिकस्याग्रहणं. एवं यावत् तृतीयध्यानभूमिकेनेन्द्रियेण चतुर्थध्यानभूमिकस्य रूपस्याग्रहणं. ऊर्ध्वभूमिकस्याच्छतरतमत्वात्. तद् एवं ध्यानोपपत्तिरूपस्य चाधरभूमिकेनेन्द्रियेणाग्रहणात् कस् तत्र विशेषः. आरूप्यधातौ यद् अच्छतरतमाभ्यां सामान्ये ऽपि त एवारूप्या इष्यंग्ते न रूपावचराः. तस्मान् न तत्र रूपं. अथ मतं द्वयोर् धात्वोर् अन्वर्था संज्ञा. कामगुणप्रभावितः कामधातुः. रूपप्रभावितो रूपधातुर् इति. नारूप्यधातोर् [तिब्. 333b] अन्वर्था संज्ञा. किं तर्हि यादृच्छिकी ति. कात्र युक्तिः. द्वयोर् धात्वोर् अन्वर्था संज्ञा. नारूप्यधातोर् इति. युक्त्या प्रतिषिध्य नारूप्यधातौ रूपम् अस्तीति आगमं परिगृह्याशंकितं वार्यते. तत्र रूपप्रसिद्ध्यार्थम् आयुरूष्मणोर् इति विस्तरः. आरूप्येषु रूपास्तित्वसिद्धिर् इति चेद् इत्य् एतत् पदं प्रत्येकं योज्यं. कथम्. आयुरूष्मणोः संसृष्टवचनाद् रूपास्तित्वसिद्धिर् इति चेत्. तत्रैतत् स्यात् सूत्र उक्तं. यच् चायुष्मन् कौष्ठिल आयुर् यच् चोष्मकं संसृष्टाव् इमौ धर्मौ. न विसंसृष्टाव् इति विस्तरः. अतस् तत्रायुषि सत्य् ऊष्मणा भवितव्यं. ऊष्मा च रूपम् इति सिध्यति. नडकलापीद्वयवन् नामरूपयोर् (##) अन्योन्यनिश्रितवचनात्. आरूप्येषु रूपास्तित्वसिद्धिर् इति चेत्. सूत्र उक्तं. तद्यथायुष्मन् शारिपुत्र द्वे नडकलाप्याव् आकाशे उच्छ्रिते स्यातां. ते अन्योन्यनिश्रिते अन्योन्यं निश्रित्य तिष्ठेयाताम्. तत्र कश्चिद् एकाम् अपनयेत्. द्वितीया निपतेत्. द्वितीयाम् अपनयेत्. एका निपतेत्. एवम् आयुष्मन् शारिपुत्र नामं च रूपं चान्योन्यनिश्रितं. अन्योन्यं निश्रित्य तिष्ठतीति विस्तरः. विज्ञानप्रत्ययं नामरूपम् इति वचनात्. तस्माद् आरूप्येषु रूपास्तित्वसिद्धिर् इति चेत्. [तिब्. 334a] प्रतीत्यसमुत्पादसूत्र उक्तं. आरूप्यप्रसिद्धिक्षणे विज्ञानप्रत्ययं नामरूपम् इति वचनात् तस्माद् आरूप्येषु रूपम् अस्तीति सिध्यति. अन्यत्र रूपाद् इति विस्तरः. सूत्र उक्तं. रूपोपगं भिक्षवो विज्ञानं तिष्ठति. इति रूपालम्बनरूपप्रतिष्ठं. यः कश्चिद् भिक्षव एवं वदेत्. अहं अन्यत्र रूपाद् वेदनायाः संज्ञायाः संस्कारेभ्यो विज्ञानस्यागतिं वा गतिं वा वदामीति. तस्य तद् वाग्वस्त्व् एव स्याद् इति. अस्माद् अपि चागमाद् आरूप्येषु रूपम् अस्तीति सिध्यत्य् एवं चेत्. तन् न. संप्रधार्यत्वात्. आहोस्वित् सर्वम् इति. कामरूपारूप्यावचरं. अयम् अत्राभिप्रायार्थः. कामावचरम् एवायुः संधायैवम् उक्तम् इति. तथा ह्य् उक्तं. #<आयुर् ऊष्माथ विज्ञानं यदा कायं जहत्य् अमी. अपविद्धस् तदा शेते यथा काष्ठम् अचेतन># इति. न चारूप्यधातौ कायो ऽस्ति. कुत एव कायनिधनं. रूपधातौ तु यद्य् अपि कायो ऽस्ति. न तु कायनिधनं प्रज्ञायत इति. यच् च नामरूपयोर् अन्योन्याश्रितत्वम् उक्तं. तद् अपि कामरूपावचरम् एव संधायोक्तम् इति लक्ष्यते. द्वयसंभवे ह्य् अन्योन्याश्रितत्वं संभवति. [तिब्. 334b] यच् च विज्ञानप्रत्ययं नामरूपम् इति. विज्ञानं प्रत्ययो ऽस्येति विज्ञानाप्रत्ययं नामरूपम् इत्य् एवं षष्ठीबहुव्रीहिसमासे. किम् अत्र सर्वविज्ञानं कामावचरसंस्कारप्रत्ययं यावद् आरूप्यावचरसंस्कारप्रत्ययं नामरूपस्य प्रत्ययः. आहोस्वित् सर्वं नामरूपं विज्ञानप्रत्ययम् इति. वयं ब्रूमो विज्ञानप्रत्ययं मामरूपम् इत्य् एवं सर्वस्य नामरूपस्य विज्ञानं प्रत्यय इत्य् अवधार्यते. न तु सर्वं विज्ञानं नामरूपस्य प्रत्यय इत्य् अवधार्यते. किंचिद् विज्ञानं नाम्न एव प्रत्ययो यद् आरूप्यावचरसंस्कारप्रत्ययं. किंचिन् नामरूपस्य यत् कामरूपावचरसंस्कारप्रत्ययं. तद् इदम् उक्तं भवति. प्रत्यय एव विज्ञानम् अस्य नामरूपस्य. न त्व् अस्यैव समुदितस्य नामरूपस्य प्रत्यय इति. संभवं प्रत्य् एवम् उच्यते. तथा ह्य् उपपादुकानां विज्ञानप्रत्ययं षडायतनम् एव भवति. न नामरूपम् अनिष्पन्नषडायतनावस्था हि पंच स्कंधा नामरूपम् (##) इत्य् आख्यायन्ते. सूत्रं चैतम् एवार्थं द्योतयति. विज्ञानं चेद् आनन्द मातुः कुक्षिं नावक्रामेद् अपि तु तन् नामरूपं कललत्वाय संमूर्छेत्. न भदन्त. विज्ञानं चेद् आनन्दावक्राम्य क्षिप्रम् एवापक्रामेद् अपि तु तन् नामरूपम् इत्थव्ताय प्रज्ञायेत. [तिब्. 335a] नो भदन्त. विज्ञानं चेद् आनन्द दहरस्य कुमारस्य कुमारिकाया वा उच्छिद्येत विनश्येन् न भवेद् अपि तु तन् नामरूपं वृद्धिं विपुलताम् आपद्येत. नो भदन्त. तद् अनेनापि पर्यायेण वेदितव्यं. यद् विज्ञानस्य प्रत्ययं नामरूपं. नामरूपप्रत्ययं च विज्ञानम् इति विस्तरः. किम् अत्र सर्वैर् एतै रूपादिभिर् विना तत्प्रतिषेध आगतिगतिप्रतिषेधः. तत्र पूर्वस्माल् लोकाद् अंतराभवसंतत्या इहोपपत्तिर् आगतिः. अंतराभवसंतत्या पुनर् अस्माल् लोकात् परलोक उपपत्तिर् गतिः. आहोस्विद् एकेनापि रूपादीनाम् अन्यतमम् एव. वयं ब्रूमः. सर्वैर् विना तत्प्रतिषेध इति. अविशेषवचनान् न संप्रधार्यम् इति चेत्. स्याद् एषा बुद्धिर् अविशेषेणेदं सूत्रवचनं. यच् चायुष्मन् महाकौष्ठिल आयुर् इति विस्तरेण यावद् रूपोपगं विज्ञानं तिष्ठतीत्य् अनेन सूत्रवचनेन विशेषितं कामावचरं रूपावचरं वायुः संधायोक्तं यावत् सर्वैर् एव तैर् विना रूपादिभिस् तत्प्रतिषेध इति. अत्रोच्यते. अस्तिप्रसंगः. बाह्यस्यापि ह्य् ऊष्मण आयुषा विनाभावो न प्राप्नोतीत्य् अविशेषवचनात्. न ह्य् एवं विशेषितं यच् चायुष्मन् कौष्ठिल आयुर् यच् चोष्मा आध्यात्मिक इत्यादि. [तिब्. 335b] बाह्यस्यापि च रूपस्य काष्ठकुड्यादेर् असत्त्वसंख्यातस्य विज्ञानाश्रितत्वं प्राप्नोत्य् अविशेषवचनात्. चतुर्विज्ञानस्थितिवच् चेति विस्तरः. यथा चतसृणां विज्ञानस्थितीनाम् अविशेषवचनाद् आरूप्यधातौ तव रूपास्तित्वम्. एवं तवाहारचतुष्कवचनाद् रूपारूप्यधातौ कवडीकाराहारप्रसंगः. एवं हि सूत्रं पठ्यते. चत्वार आहारा भूतानां सत्त्वानां स्थितये संभवैषिणां चानुग्रहाये. कतमे चत्वारः. कवडीकाराहारः औदारिकः सूक्ष्मः. स्पर्शो द्वितीयः. मनःसंचेतना तृतीयः. विज्ञानम् आहारश् चतुर्थ इति. एवम् आहारचतुष्कवचनात् सत्त्वानां स्थित्यार्थम् अविशेषेण. कामावचराणाम् इत्य् अविशेषितत्वात् तव रूपारूप्यधात्वोर् अपि कवडीकाराहारप्रसंगः. अतिक्रम्येति विस्तरः. तत्र निकायान्तरीयस्यैतत् स्यात्. अस्त्य् अस्योत्सर्गस्यापवाधः. अतिक्रम्य देवान् कवडीकाराहारभक्षान् इति वचनात्. उदायिसूत्रादिषु भेदाच् च कायस्यातिक्रम्य देवान् कवडीकाराहारभक्षान् अन्यतमस्मिन् दिव्ये मनोमयकाय उपपद्यत इति. प्रीत्याहारवचनाच् चेति. भवति भिक्षवः स समयो यद् अयं लोकः संवर्तते. संवर्तमाने लोके यद्भूयसा सत्त्वा [तिब्. 336a] आभास्वरे (##) देवनिकाये उत्पद्यन्ते. तत्र भवन्ति रूपिणो मनोमया अविकला अहीनेन्द्रियाः सर्वांगप्रत्यंगोपेताः शुभा वर्णस्थायिनः स्वयंप्रभा विहायसंगमाः प्रीतिभक्षाः प्रीत्यहारा दीर्घायुषो दीर्घम् अध्वानं तिष्ठन्तीत्य् एवमादिषु सूत्रेषु वचनाद् अप्रसंगः कवडीकाराहारस्य. यद्य् एवम् आरूप्येष्व् अपि रूपस्याप्रसंगः. किं कारणम् अपवादात्. कथं. रूपाणां निःसरणम् आरूप्या इत्य् एकं सूत्रम् अपवादः. ये ते शान्ता विमोक्षा अतिक्रम्य रूपाण्य् आरूप्या इति द्वितीयम्. अरूपिणः सन्ति सत्त्वा इति तृतीयं. सर्वशो रूपसंज्ञानां समतिक्रमाद् इति चतुर्थम्. सति हि रूप इति. यद्य् आरूप्यसमापत्त्युपपत्तिषु रूपं स्यात्. सति हि रूपे स्वं रूपम् अवश्यं संजानीरन्न् इति सर्वशो रूपसंज्ञानां समतिक्रमाद् इति वचनं नोक्तं स्यात्. उक्तं तु. अतो ऽपि न तत्र रूपम् अस्ति. औदारिकं इति विस्तरः. तत्रैतत् स्यात्. [तिब्. 336b] औदारिकम् अधोभूमिकं रूपम् अभिसंधायोक्तं. ये ते शान्ता विमोक्षा इति विस्तरेण. अत्र ब्रूमः. कवडीकाराहारे ऽपि तुल्यं. कथं. अतिक्रम्य देवान् कवडीकाराहारभक्षान् इत्य् औदारिकम् अधोभूमिकं कवडीकाराहारम् अभिसंधायोक्तम् न रूपावचरं कवडीकाराहारं सूक्ष्मम् इति. यदि चाधोभूम्यौदारिकरूपनिःसरणाद् आरूप्या इत्य् उच्यन्ते. ध्यानानाम् अपि चाधोभूमिनिःसरणत्वाद् आरूप्यत्वप्रसंगः. कथं. कामावचरौदारिकरूपनिःसरणं प्रथमं ध्यानम्. एवम् उत्तरोत्तरौदारिकरूपनिःसरणं. यावच् चतुर्थध्यानम् इत्य् आरूप्यत्वप्रसंगः. वेदनादिनिःसरणं च किं नोक्तं. यद्य् अधोभूमिकौदारिकनिःसरणात् सत्य् अपि स्वभूमिकरूपे आरूप्या इत्य् उच्यन्ते. वेदनादिनिःसरणाद् आरूप्या अवेदना इति किं नोच्यन्ते. सत्याम् अपि स्वभूमिवेदनायां. आदिशब्देन यावद् अविज्ञाना इति किं नोच्यन्ते. सत्य् अपि स्वभूमिविज्ञान इति. किं कारणम्. अधोभूमिकवेदनादिनिःसरणात्. अधोभूम्यौदरिकवेदनादिनिःसरणात् इत्य् अर्थः. रूपजातिं तु कृत्स्नाम् अतिक्रान्ता. [तिब्. 337a] या काचिद् रूपजातिः औदारिकी वा सूक्ष्मा वा आध्यात्मिकी वा बाह्या वा. तां सर्वाम् अतिक्रान्ता आरूप्याः समापत्त्युपपत्तौ. न वेदनादिजातिं न वेदनां सर्वाम् अतिक्रान्ता आरूप्याः समापत्त्युपपत्तौ. अदुःखासुखवेदनास्तित्वात्. आदिशब्देन यावद् विज्ञानं वक्तव्यं. अतो रूपाणां निःसरणम् उक्तं. न वेदनादिनिःसरणं. तस्माद् एवंवादिनाम् अस्माकं न भवत्य् अयं प्रसंगः. अधोभूमिकवेदनादिनिःसरणात्. वेदनादिनिःसरणं च किं नोक्तम् इति. आह. यदि रूपाणां निःसरणम् आरूप्याः. यत् तर्ह्य् उक्तं सूत्रे नाहं भवेन भवस्य निःसरणं वदामीति. तत् कथम् रूपभवस्यारूप्यभवेन (##) निःसरणं. भवेनभवस्यानिःसरणवचनं तु तेनैव तस्यानिःसरणात्. तेनैव भवेन तस्यैव भवस्यानिःसरणात् एवम् उक्तम्. असर्वानत्यन्तनिःसरणाच् च. असर्वनिःसरनं. न हि रूपभवेन कामभवस्य निःसरणम् इति. आरूप्यभवस्यापि तेन निःसरणं भवति. न चात्यन्तनिःसरणं कामभवात् तेन भवति. पुनर् आगमनात्. तथारूप्यभवेन [तिब्. 337b] रूपभवस्य निःसरणं. न कामभवस्य. न चात्यन्तनिःसरणं रूपभवानाम् आरूप्यभवेन. उक्तं यथा वर्तत इति. ## इत्यादि. त्रय इति पुल्लिंगनिर्देशः. आरूप्या इत्य् अभिसंबंधनात्. तथाप्रयोगाद् इति. प्रयोगकाले आकाशादीन्य् आलम्बनानि भवन्ति अन्यदा त्व् अन्ये ऽपि धर्मा यथासंभवम् आलम्बनानीति दर्शयति. ## इति. चतुर्थ आरूप्यः कस्मान् न संज्ञीत्य् उच्यते. नाप्य् असंज्ञ इति. मांद्यात्. तुशब्देन तस्याकारो ऽन्तर्नीतरूपो वेदितव्यः. येन हि कारणेन स चतुर्थ आरूप्यो नैवसंज्ञानासंज्ञायतनम् इत्य् उच्यते. तद् एव कारणम् इत्य् उच्यते. मान्द्याद् इति. प्रयोगस् त्व् अस्यैवं सूचितो भवति. अन्वर्थसंज्ञाकरणात्. अत एवाह. यद्य् अपि तत्राप्य् एवं प्रयुज्यत इत्य् आदि. संज्ञा गण्डः गण्डवद् गण्डः. एवं यावच् छल्यः. असंज्ञकः संमोहम् इति. संज्ञाया अभावो हि संमोहकारणं. इत्य् अर्थः. शीयतेति संज्ञासमुच्छेदाद् इत्य् अभिप्रायः. एतच् छान्तं एतत् प्रणीतं. किं. तद् इत्य् आह. यद् उत नैवसंज्ञानासंज्ञायतनम् इति. संज्ञामान्द्यम् अभिप्रीयते. अत्र प्रश्नयितव्यम्. कस्मात् तु तैस् तद् एवं गृह्यत इति. तैर् इति तत्समापत्तिभिः. तद् इति नैवसंज्ञानासंज्ञायतनं. [तिब्. 338a] एवं गृह्यत इति नैवसंज्ञानासंज्ञेति गृह्यत इत्य् अर्थः. तद् एवं परिप्रश्ने विगृहीतस्यावश्यम् इदं वक्तव्यं जायते. मृदत्वात् संज्ञानां. नैवसंज्नानासंज्ञायतनम् उच्यते इत्य् एतद् एवोक्तं. (VIII.5, 6) समापत्तिद्रव्याणि मौलानीति. शखास् तेषां नोपनश्यन्त इत्य् अभिप्रायः. कथं सप्त त्रिविधानीत्य् आह. #<आस्वादनवच् छुद्धानास्रवाणीति.># अनास्रवं नास्तीति संज्ञमान्द्यात्. यद् आस्वादयति. तस्माद् व्युत्थित इति. शुद्धकात्. येनास्वादयति. तत् समापन्न इति. आस्वादनासंप्रयुक्तं. (VIII.7, 8) यथान्त चतुरङ्गसेना नांगेभ्यो ऽर्थांतरभूता. एवं पंचांगध्यानं (##) नार्थान्तरम् इति स्वमतं दर्शयति. ## इति. पूर्वोक्ताः प्रीतिसुखचित्तैकाग्रताः. ## चतुरंगं द्वितीयम्. ## संस्कारोपेक्षात्र गृह्यते. या प्रीतिर् अनाभोगलक्षणा. स्मृतिर् उपेक्षानिमित्तस्यासंप्रमोषः. स्मृत्यसंप्रमोषे संप्रज्ञानता संप्रज्ञानं. चतुर्थे उपेक्षापरिशुद्धिः. उपेक्षायाः परिशुद्धिर् उपेक्षापरिशुद्धिः. [तिब्. 338b] अधोभूमिकपक्षालविगमात्. अष्टाव् अपक्षाला अपक्षीयन्ते. एवं स्मृतिपरिशुद्धिः. (VIII.9) प्रथमध्यानिकानीति. प्रथमध्याने भवानि. अत एवोच्यत इति. यस्माद् द्वितीयादिष्व् अध्यात्मसंप्रसादादयो वर्धन्ते. कथं. चतुष्कोटिकं. स्यात् प्रथमे ध्याने न द्वितीये. स्याद् द्वितीये न प्रथमे. स्याद् उभयोः. स्यान् नोभयोः. एवं सर्वाणि ध्यानांगानि परस्परं योज्यानि. कथं. यान्य् अंगानि प्रथमे ध्याने. तृतीये ऽपि तानि. चतुष्कोटिकं. प्रथमा कोटिः वितर्कविचारप्रीतिसुखानि. द्वितीया उपेक्षास्मृतिसंप्रज्ञानसुखानि. तृतीया समाधिः. चतुर्थी कोटिर् उक्तनिर्मुक्ता धर्माः. यान्य् अंगानि प्रथमे ध्याने. चतुर्थे ऽपि तानि. चतुष्कोटिकम्. प्रथमा कोटिर् वितर्कविचारप्रीतिसुखानि. द्वितीया अदुःखासुखा वेदना उपेक्षापरिशुद्धिः. स्मृतिपरिशुद्धिश् च. तृतीया समाधिः. चतुर्थी उक्तनिर्मुक्ता धर्माः [तिब्. 339a] यान्य् अंगानि द्वितीये ध्याने. तृतीये ऽपि तानि. चतुष्कोटिकं. प्रथमा कोटिर् अध्यात्मसंप्रसादप्रीतिसुखानि. द्वितीया उपेक्षास्मृतिसंप्रज्ञानसुखानि. तृतीया समाधिः. चतुर्थी उक्तनिर्मुक्तधर्माः. यान्य् अंगानि द्वितीये ध्याने. चतुर्थे ऽपि वा तानि. चतुष्कोटिकं. प्रथमा कोटिर् अध्यात्मसंप्रसादप्रीतिसुखानि. द्वितीया तदंगानि समाधिं हित्वा. तृतीया समाधिः. चतुर्थी उक्तनिर्मुक्ता धर्माः. यान्य् अंगानि तृतीये ध्याने चतुर्थे ऽपि तानि. चतुष्कोटिकं. प्रथमा कोटीः समाधिवर्ज्यानि तदंगानि. द्वितीयाप्य् एवं. तृतीया समाधिः. चतुर्थी उक्तनिर्मुक्ता धर्माः. एतच् च तद् एकावचरं नाम. कस्मात् तृतीये ध्याने सुखं द्रव्यान्तरम् उच्यत इति. कथम् उच्यते. तान्य् एतान्य् अष्टादशध्यानांगानि भवन्तीति विस्तरेणोक्त्वा पुनर् आह. नामत एवं. (##) ## द्रव्यत एतान्य् एकादश भवन्ति. प्रथमध्यानिकानि पंच. द्वितीये ऽध्यात्मसंप्रसादो वर्धते. तृतीये उपेक्षास्मृतिसंप्रज्ञानसुखानीतिवचनात्. सुखेंद्रिययोगाद् इति. सुखेंद्रियसंभवात्. नास्त्य् एव चैतसिकं सुखेंद्रियं त्रिष्व् अपि हि ध्यानेषु. किं तर्हि. कायिकम् [तिब्. 339b] एव सुखम् अंगव्यवस्थापितं. समाहितावस्थांतरालसमुदाचारात्. दार्ष्टांतिकानां किलैष पक्षः. तेषां हि न द्विभूमिकम् एव सुखेन्द्रियं. कामप्रथमध्यानभूमिकम् इति. किं तर्हि. चतुर्भूमिकम् अपि सुखेन्द्रियं भवति. कामावचरं यावत् तृतीयध्यानभूमिकं इति. अत एव च विभाषायां भदन्तेन सौत्रान्तिकेनोक्तम्. आभिधार्मिकाणां अरघट्टेनेव चक्षुर्विज्ञानादिकम् अधस्ताद् ऊर्ध्वम् आकृष्यत इति. तद् एवम् अस्येष्टं भवति. चक्षुर्विज्ञानादिकं द्वितीयादिध्यानभूमिकम् अपि भवतीति. अध्यारोपित एष पाठ इति. यो ऽयं चैतसिकम् इति पाठः. सुखं च कायेन प्रतिसंवेदयत इति स्वशब्देन वचनाच् चेति. तृतीयध्याननिर्देश एवम् उक्तं. स प्रीतेर् विरागाद् उपेक्षको विहरति स्मृतिमान् संप्रजानमान्. सुखं च कायेन प्रतिसंवेदयते. यत् तद् आर्या आचक्षते उपेक्षकः स्मृतिमान् सुखविहारी तृतीयं ध्यानम् उपसंपद्य विहरतीति. यदि हि तच् चैतसिकं स्यात् कथं तत् कायेन प्रतिसंवेद्येत्. मनः कायेनेति. मनः समुदायेनैवम् उक्त्वा. को गुण इति. सुखं च मनसा प्रतिसंवेदयति. सुखं च कायेन प्रतिसंवेदयत इत्य् एवं वा वक्तव्यं स्याद् इत्य् अभिप्रायः. चतुर्थे ध्याने प्रश्रब्धिभूयस्त्वे ऽपि सुखावचनाच् चेति. चतुर्थे ध्याने प्रश्रब्धिसुखं भूयो भवति बहुतरं भवति. ध्यानान्तरेभ्यश् चतुर्थस्य प्रश्रब्धतरत्वात्. तद्भूयस्त्वे [तिब्. 340a] 'पि सुखस्यावचनं. चतुर्थे ध्याने सुखं नोच्यते. तस्य सुखस्यावचनात्. वेदनासुखम् एव तत् तृतीये ध्याने गम्यते. न चतुर्थे सुखा वेदनास्तीति तत्र नोच्यत इत्य् अभिप्रायः. सुखवेदनानुकूला प्रश्रब्धिः सुखम् इति चेत्. स्यान् मतं. प्रथमद्वितीययोर् ध्यानयोः. सुखवेदनानुकूला प्रश्रब्धिः. तद्द्वयोः सुखम् इत्य् उक्त्वा चतुर्थे ध्याने प्रश्रब्धिः सुखवेदनानुकूला न भवतीति नोक्ता. यद्य् एवं तृतीये प्रश्रब्धिसुखावचनं कस्मात्. तृतीयध्यानप्रश्रब्धिर् अपि सुखवेदनानुकूला भवति. तत्र प्रश्रब्धिसुखं कस्मान् नोक्तं. वेदनासुखम् एव हि तत्र भवद्भिर् व्यवस्थापितं. न प्रश्रब्धिः सुखं. द्विःसुखपाठात्. उपेक्षोपहतत्वाद् इति चेत्. स्यान् मतं. तृतीये ध्यान उपेक्षा कर्मण्यतालक्षणा भवति. तयोपहता प्रश्रब्धिर् इति नोच्यते इति. न. उपेक्षयैव (##) तद्वृद्धेः. नैतद् एवं. उपेक्षयैव तु तत्र तृतीये ध्याने प्रश्रब्धिसुखवृद्धेः. न ह्य् उपघातहेतुनैव वृद्धिर् युज्यत इति. कथम् उपेक्षयैव तद्वृद्धिर् इत्य् अतो ब्रवीति. पूर्विकाभ्यां तद्विशेषाद् इति. पूर्विकाभ्यां हि प्रथमद्वितीयध्यानप्रश्रब्धिभ्यां. [तिब्. 340b] तृतीयध्यानप्रश्रब्धिर् विशिष्टा. पूर्विकाभ्यां ध्यानाभ्यां तृतीयस्य विशिष्टत्वात्. यस्मिन् समय इति विस्तरः. यस्मिन् समये आर्यश्रावकः प्रविवेकजां प्रीतिं कायेन साक्षात्कृत्वोपसंपद्य विहरति. पंचास्य धर्मास् तस्मिन् समये प्रहीयन्ते. पंच धर्मा भावनापरिपूरिं गच्छन्ति. अध्यात्मसंप्रसादः प्रीतिः प्रश्रब्धिः सुखं [प्रज्ञा] समाधिश् चेति. प्रश्रब्धिसुखयोर् अनन्यत्वे कथम् एषां पंचत्वं स्यात्. अर्थान्तरत्वे च सति कायिकम् एव सुखं त्रिष्व् अपि ध्यानेष्व् इति सिद्धं भवति. समापन्नस्य कथं कायविज्ञानम् इति. अत्रोच्यते. समाधिविशेषजेन प्रश्रब्धिनाम्ना सुखवेदनीयेन सुखवेदनानुकूलेन वायुना कायस्फरणात् कायध्मापनात्. किं. कायविज्ञानं भवत्य् एवेति. बहिर्विक्षेपात् समाधिभ्रंश इति चेत्. यदि मन्येत काय्विज्ञानोत्पत्त्या बहिर्विक्षेपाद् बाह्यविषयविक्षेपात् समाधिभ्रंश इति. न. समाधिजस्येति विस्तरः. नैतद् एवं भविष्यतीति. कस्मात्. समाधिजस्यांतःकायसंभूतस्याबहिर्जभूतस्येत्य् अर्थः. कायसुखस्य कायविज्ञानसंप्रयुक्तस्य वेदितसुखस्य समाध्यनुकूलत्वान् नास्मात् समाधिभ्रंश इत्य् अर्थः. न. [तिब्. 341a] अत एवेति. न कायविज्ञानकाले व्युत्थितः स्यात्. अत एव कारणात् समाध्यनुकूलत्वाद् इत्य् अर्थः. तत्संमुखीभावान्तरं हि पुनर् उपतिष्ठते समाधिर् इत्य् अभिप्रायः. कामावचरेण कायविज्ञानेन रूपावचरस्य स्प्रष्टव्यस्याग्रहणाद् रूपावचरम् एतत् कायविज्ञानं न कामावचरम्. अत एव तत्संप्रयोगि सुखं ध्यानांगं न सिध्यति. प्रश्रब्धिज्ञानस्योत्पत्तेर् इति. रूपावचरस्याः कामावचरेण [कायविज्ञानेन] कायेन्द्रियेण समधिबलाधानतः. तद् धि कायेन्द्रियं समाहितस्य ताम् अवस्थां गतं. यद् ऊर्ध्वभूमिकस्य कायविज्ञानस्याश्रयो भवतीति. अनास्रवे अपीति. स्प्रष्टव्यं च प्रश्रब्धिलक्षणं तदालंबनं च कायविज्ञानं स्प्रष्टव्यकायविज्ञाने ऽनास्रवे अपि स्यातां. किं कारणम् इत्य् आह. मा भूत् किंचिद् अंगं सास्रवं किंचिद् अनास्रवम् इति चेत्. यद्य् एवं मन्येत. कायिकप्रश्रब्धिसंबोध्यंगवचनाद् इष्टे. यापि कायप्रश्रब्धिः. तद् अपि प्रश्रब्धिसंबोध्यंगम् अभिज्ञायै संबोधये निर्वाणाय संवर्तते. यापि (##) चित्तप्रश्रब्धिर् यावद् एव स्प्रष्टव्यानि संबोध्यंगम् अभिज्ञायै संबोधये निर्वाणाय संवर्तत इति वचनात्. बोध्यंगवचनाद् इष्टे [तिब्. 341b] स्प्रष्टव्यकायविज्ञाने अनास्रवे इति. बोध्यंगानुकूलत्वाद् इति चेत्. अथैवं परिह्रियेत. यस्मात् कायिकी प्रश्रब्धिर् बोध्यंगानुकूला. तस्माद् बोध्यंगम् इत्य् उपचर्यते न तु बोध्यंगम् इति. अनास्रवत्वम् अप्य् एवं. अनास्रवत्वानुकूलत्वात् ते स्प्रष्टव्यकायविज्ञाने अनास्रवे इत्य् उपचर्येते. न त्व् अनास्रवे एवेति. एवम् अनयोर् अनास्रवत्वं. सास्रवा धर्मा इति विस्तरः. सास्रवा धर्माः कतमे. यावद् एव चक्षुर् यावन्ति एव रूपाणि यावद् एव चक्षुर्विज्ञानं. यावद् यावान् एव कायो यावन्त्य् एव स्प्रष्टव्यानि यावद् एव कायविज्ञानम् इति. अस्य सूत्रस्य विरोध इति एवं चेन् मन्येत. तन् न. अन्यस्प्रष्टव्यकायविज्ञानाभिसंधिवचनात्. तत् प्रश्रब्धिव्यतिरिक्तानां स्प्रष्टव्यानां कायविज्ञानव्यतिरिक्तानां च कयविज्ञानानाम् अभिसंधिवचनात्. न चानास्रव इति विस्तरः. नन्व् अनास्रवे ऽनास्रववव्यवस्थाने किंचिद् अंगं सास्रवं किंचिद् अनास्रवं स्याद् इति. यद्य् एष दोष इति मन्येत. तत्स्प्रष्टव्यकायविज्ञानस्य सास्रवत्वात्. तदितरस्यानास्रवत्वात्. अत्रोच्यते. अयौगपद्यात् को दोष इति. [तिब्. 342a] यदा सास्रवम् अंगं समुदाचरति. न तदानास्रवं समुदाचरति. यदानास्रवम् अंगं. न तदा सास्रवम् इत्य् अदोष एषः. सुखप्रीत्यसमवधानात्. सुखस्य कायिकस्य प्रीतेश् च मानस्याः असमवधानाद् अयौगपद्यात्. न पंचांगं प्रथमं ध्यानं स्याद् इति चेत्. यद्य् एवं मन्येत. न स दोषः. कस्मात्. संभवं प्रत्य् उपदेशाद् वितर्कविचारवत्. यथा सवितर्कं सविचारं प्रथमं ध्यानम् इति पर्यायेण वितर्कविचारौ भवतः. एवं सुखप्रीती अपि संभवं प्रत्य् उपदेशाद् अदोष एष इति. साध्यम् इति चेत्. वितर्कविचारौ पर्यायेण भवत इति साध्यम् इति. आह. सिद्धं. कथम् इत्य् आह. वितर्कविचारयोर् विरोधाद् इति. यद्य् औदारिकता चित्तस्य. सूक्ष्मता नास्ति. यदि सूक्ष्मता. औदारिकता नास्तीति. विरोधाद् वितर्कविचारयोर् अयौगपद्यं. दोषवचनाच् चेति. आपेक्षिकी चौदारिकसूक्ष्मता भूमिप्रकारभेदाद् इत्य् आ भवाग्राद् वितर्कविचारौ स्याताम् इत्य् आदि. केषांचित् पाठो भवति दोषावचनाच् चेति. अस्मवधानेन च न कश्चिद् दोष उच्यत इत्य् अर्थः. द्वित्रिचतुरंगापकर्षेणेति. द्व्यङ्गापकर्षेण द्वितीयध्यानव्यवस्थानं. तत्र वितर्कविचारयोर् अभावत्. [तिब्. 342b] त्र्यंगापकर्षेण तृतीयध्यानव्यवस्थानं. तत्र प्रीतिर् अपि नास्तीति. चतुरंगापकर्षेण (##) चतुर्थध्यानव्यवस्थानं. तत्र सुखम् अपि नास्तीति. न तु संज्ञादीनाम् अंगत्वम् उक्तम् इति. न हि संज्ञादीनां ध्यानान्तरेष्व् अपकर्सो ऽस्तीति. किम् अर्थं पंचानाम् एवांगत्वं. यद्य् अयम् अर्थो नाभिप्रेत इति. यद्य् उपकरत्वात् पंचानाम् एवांगत्वं. तन् न. वितर्कविचाराभ्यां स्मृतिप्रज्ञयोर् उपकरत्वात्. न हि. तथा वितर्कविचाराव् उपकरौ यथा स्मृतिप्रज्ञे इष्टे. सूपस्थितस्मृतेर् यथाभूतंप्रजानतो लयौद्धत्याद्यभावतः. तस्माद् विचार्यम् एतद् इति. योगाचारभूमिदर्शनेन विचार्यम् एतद् इति तत्र कौतूहलं पातयत्य् आचार्यः. अयं चात्रार्थसंक्षेपो द्रष्टव्यः. किं पुनर् अधिकृत्य वितर्कादय एवांगत्वेन व्यवस्थापिताः सत्स्व् अन्येषु धर्मेषु. तावद्भिः. प्रतिपक्षानुशंसतदुभयाश्रयांगपरिसमाप्तेः. आरूप्येष्व् अंगव्यवस्थानं नास्ति. शमथैकरसताम् उपादाय. तद् उक्तं प्रतिपक्षांगम् उपदाय. अनुशंसाङ्गम् उपादाय. तदुभयसंनिश्रयांगं चोपादाय. प्रथमे तावद् ध्याने वितर्को विचारश् च प्रतिपक्षांगं. तभ्यां कामव्यापादविहिंसावितर्कप्रहाणात्. प्रीतिः सुखं चानुशंसांगं. [तिब्. 343a] वितर्कविचाराभ्यां प्रतिपक्षिते विपक्षे तद्विवेकजप्रीतिसुखलाभात्. चित्तैकाग्रता तदुभयसंनिश्रयांगं. संनिश्रयबलेन वितर्कादिप्रवृत्तेर् इति. तथा द्वितीये ध्याने ऽध्यात्मसंप्रसादः प्रतिपक्षांगं. तेन वितर्कविचारप्रतिपक्षणात्. प्रीतिसुखे चित्तैकाग्रता च शेषे अंगे पूर्ववत्. तृतीये ध्याने उपेक्षास्मृतिसंप्रजन्यं च प्रतिपक्षांगः. तैः प्रीतिप्रतिपक्षणात्. सुखं चित्तैकाग्रता च शेषे अंगे यथाक्रमं पूर्ववत्. चतुर्थे ध्याने उपेक्षापरिशुद्धिः स्मृतिपरिशुद्धिश् च प्रतिपक्षांगं. ताभ्यां ध्यानेषु सुखप्रतिपक्षणात्. अदुःखसुखा वेदना अनुशंसांगं. चित्तैकाग्रता तदुभयसंनिश्रयांगम् इति. श्रद्धा प्रसाद इति. श्रद्धैव प्रसादः श्रद्धाप्रसादः. कथम् असति द्रव्यान्तरत्वे चैतसिकत्वम् इति. वितर्कादीनां. अवस्थाविशेषो ऽपि हि नाम चेतसश् चैतसिको भवति. चेतसि भवत्वात्. पर्येषकमनोजल्पावस्था वितर्कः. प्रत्यवेक्षकमनोजल्पावस्था विचारः. वाक्समुत्थापिकावस्था चित्तस्य वितर्कः. तदन्यावस्था विचार इति भगवद्विशेषः. अविक्षिप्तावस्था समाधिः. [तिब्. 343b] प्रशान्तवाहितावस्था चित्तस्याध्यात्मसंप्रसाद इति. न वै सुखं ध्यानेषु सौमनस्यं युज्यत इति. तुल्यसुखवेदनास्वाभाव्ये मानसत्वे ऽपि सति. कस्मात् सौमनस्यं सुखम् इति नोच्यते. अस्ति (##) कारणं. इयं हि प्रीतिर् अनुपशांता. तया हि तत् समाहितम् अपि चित्तं क्षिप्यत इवोन्नम्यत इव सामोदं सहासं विप्लुतम् इव व्यवस्थाप्यते. तद् यदोपशांतं भवति. तदा भूम्यन्तरप्राप्ता तज्जातीयैव वेदना सुखम् इत्य् उच्यते. (VIII.10) क्लेशाविविक्तत्वाद् इति. तद्भूमिकैः क्लेशैर् अविविक्तत्वाद् इत्य् अर्थः. क्लेशाविलत्वाद् इति. क्लेशैर् अप्रसन्नत्वाद् इत्य् अर्थः. क्लिष्टसुखसम्भ्रमितत्वाद् इति. क्लिष्टेन सुखेन संभ्रमितत्वात्. स्मृतिः संप्रजन्यं च न भवतः. क्लेशमलिनत्वाद् इति. तद्भूमिकैः क्लेशैर् मलिनत्वात्. उपेक्षायाः स्मृतेश् च परिशुद्धिर् नास्ति. कुशलमहाभूमिकत्वाद् अनयोर् इति. प्रश्रब्ध्युपेक्षे कुशलमहाभूमिके पठिते. #<श्रद्धाप्रमादः प्रश्रब्धिर् उपेक्षा ह्रिर् अपत्रपा मूलद्वयम् अहिंसा च वीर्यं च कुशलं सदेति># वचनात्. किं पुनर् एते पूर्वस्मिन् पक्षे क्लिष्टेष्व् अपि ध्यानेषु भवतः. न च भवत इत्य् आह. कस्माद् एतन् नोक्तं. अनुक्तसिद्धत्वात्. कुशलमहाभूमिकयोः प्रश्रब्ध्युपेक्षयोर् अपरिग्रहाद् भवत एव ते इत्य् अपरे. (VIII.11) श्वासे इति. [तिब्. 344a] आश्वासप्रश्वासौ. द्वित्वप्रदर्शनार्थं चात्र द्विवचननिर्देशः. वितर्कविचारप्रीतिसुखैर् अकंपनीयत्वाद् इति. यथा पूर्वकाणि त्रीणि ध्यानानि वितर्कादिभिः. कंप्यते प्रथमं ध्यानं वितर्कविचाराभ्यां कंप्यते. द्वितीयं प्रीत्या. तृतीयं सुखेन. नैवम् एभिश् चतुर्थं कंप्यते. यथा निवाते दीपो न कंप्यते वायुना. तद्वद् इत्य् उक्तं सूत्र इत्य् अपर आहुः. अष्टापक्षालमुक्तत्वात्. (VIII.13) #<आद्याप्तम्># इति. आद्यध्यानसंगृहीतं. निर्माणचित्तवद् इति. यथाधरभूमिकं निर्माणचित्तं तद्भूमिकं निर्माणं निर्मातुकामा निर्मातारः संमुखीकुर्वन्ति. तद्वत्. न कुशलं हीनत्वाद् इति. तद् धि प्रथमध्यानभूमिकं कुशलं द्वितीयध्यानभूमिकान् निहीनं निकृष्टम्. अतो न संमुखीकुर्वन्ति. प्रयोजनेन हि ते प्रथमध्यानभूमिकं संमुखीकुर्वन्ति. न बहुमानेन. सविपाकं च तत् कुशलं. न च तद्विपाकेन ते ऽर्थिन इति कुशलचित्तसंमुखीकरणे यत्नं न कुर्वन्ति. (VIII.14) ## इति. वैराग्येणोपपत्तितो वेति. वाशब्दो लुप्तनिर्देशः. अधोभूमिवैराग्याद् (##) वा असमन्वागतस् तेन शुद्धकं प्रतिलभते ध्यानं आरूप्यं वा. कामवैराग्यात् प्रथमं शुद्धकं प्रतिलभते त्रिप्रकारम् अन्यत्र निर्वेधभागीयात्. एवं यावद् आकिंचन्यायतनवैराग्याद् [तिब्. 344b] भवाग्रं प्रतिलभते. अधोभूम्युपपत्तितो वा. उपरिष्टाद् अधरायां भूमाव् उपपद्यमानस् तल् लभते. अन्यत्र भवाग्राद् इति. तस्याधोभूमिवैराग्यत एव लाभः. प्रयोगतो निर्वेधभागीयम् इति. तस्य वैराग्योपपत्तिकृतः स लाभो न भवति. परिहाणितो ऽपि हानभागीयम् इति. स्थितिभागीयात् परिहीयमाणो हानभागीयं लभते. अत एवोच्यत इति. यस्मात् परिहीणो पि हानभागीयं लभते. एवं परिहाण्या चोपपत्त्यापि चेति योज्यं. कथं. स्याच् छुद्धकं परिहाण्या लभेत परिहाण्या विजह्यात्. स्याच् छुद्धकं ध्यानम् उपपत्त्या लभेत उपपत्त्या विजह्याद् इति. आह. स्यात्. कथम् इत्य् आह. हानभागीयं प्रथमं ध्यानम् इति. ब्रह्मलोकः प्रथमं ध्यानं त्रिभूमिकं. विशेषेण ब्रह्मलोके उपपद्यमान इति वचनात्. ब्रह्मलोकवैराग्येण त्यज्यत इति. यस्मात् प्रथमध्यानवैराग्येण हानभागीयं ध्यानं क्लेशानुगुण्यात्. तद्भूमिकक्लेशम् इव त्यजति. अतो ब्रह्मलोकवैराग्येण त्यज्यत इत्य् उच्यते. एवं तावत् प्रथमस्य प्रश्नस्य विवर्जनं. ब्रह्मलोकवैराग्यपरिहाण्या लभते. यदि ब्रह्मलोकवैराग्यपरिहाण्या परिहीयते पुनस् तद् धानभागीयं प्रतिलभते. तद्भूमिकक्लेशवत्. [तिब्. 345a] कामधातुवैराग्यपरिहाण्या त्यज्यते. यदा कामधातुवैराग्यात् परिहीयते. तदा शुद्धकं त्यज्यते. उपरिष्टाद् ब्रह्मलोक उपपद्यमानो लभत इति. द्वितीयादिभ्यो ब्रह्मलोक उपपद्यमानो हानभागीयं तद्भूमिकक्लेशवद् एव लभते. तस्मात् कामधाताव् उपपद्यमानो विजहातीति. तस्माद् ब्रह्मलोकात् कामधाताव् उपपद्यमानो विजहातीति. इन्द्रियसंचारतो ऽपि शैक्षाशैक्षम् इति. श्रद्धाविमुक्तो दृष्टिप्राप्तायां शैक्षं लभते. समयविमिक्तो ऽप्य् अकोप्यप्रतिवेधे अशैक्षं लभते. नावश्यम्. आनुपूर्विकेनालाभाद् इति. यद्य् आनुपूर्विको ऽनागम्यसंनिश्रयेण नियामम् अवक्रामति न लभते. (VIII.15, 16) स्वभूमिके शुद्धानास्रवे इति. व्युत्थानकाले प्रवाहे च. द्वितीयतृतीयध्यानभूमिके चेति. मिश्रकामिश्रकानुलोमसमापत्तौ व्युत्क्रान्तकसमापत्तौ च. सप्त स्वभूमिके शुद्धकानास्रवे इति. पूर्ववद् विज्ञानाकाशानंत्यायतनभूमिके च. तथैव प्रतिलोमसमापत्तौ. भवाग्रं शुद्धकम् एवानास्रवाभावाद् इति. मांद्याद् अनास्रवं नास्तीत्य् उक्तं. अनुलोमसमापत्तौ तु व्युत्थानकाले तद् भवति. तृतीयचतुर्थप्रथमध्यानभूमिके चेति. अमिश्रकमिश्रकानुलोमप्रतिलोमव्युत्क्रान्तसमापत्तिकालेषु. [तिब्. 345b] (##) आकाशानंत्यायतनचतुर्थध्यानभूमिकानि चत्वारीति. तेष्व् एव कालेषु. त्रीणीत्य् अनास्रवाभावात्. एवम् अन्यध्यानारूप्याद् अनंतरं दश द्रव्याणि योज्यानीति. तद्यथा तृतीयध्यानाद् अनन्तरं दश. स्वभूमिके द्वे शुद्धकानास्रवे. चतुर्थध्यानाकाशानंत्यायतनभूमिकानि चत्वारि. तथैव च प्रथमद्वितीयध्यानभूमिकानि चत्वारीति. चतुर्थध्यानाद् अनन्तरं दश. स्वभूमिके द्वे शुद्धकानास्रवे. आकाशविज्ञानानंत्यायतनभूमिकानि चत्वारि. द्वितीयतृतीयध्यानभूमिकानि चत्वारीति. आकाशानंत्यायतनाद् अनन्तरं दश. स्वभूमिके द्वे. विज्ञानाकिंचन्यायतनभूमिकानि चत्वारि. तृतीयचतुर्थध्यानभूमिकानि चत्वार्य् उत्पद्यन्त इत्य् एवं दश भवन्ति. अन्वयज्ञानानन्तरं चेति विस्तरः. इदं व्युत्पाद्यते. ऊर्ध्वाधरभूम्यालंबनत्वाद् ध्यानानम् अस्ति प्रसंग इति कृत्वा. तस्याधराश्रयालम्बनत्वाद् इति. यमात् तद् धर्मज्ञानम् अधराश्रयकामधात्वाश्रयम् अधरालम्बनं कामदुःखाद्यालम्बनं. तस्याधराश्रयालम्बनत्वान् न धर्मज्ञानानन्तरम् आरूप्यान् समापद्यन्ते. शेषं यथैवानास्रवाद् इति. स्वभूमिके च शुद्धानास्रवे उत्पद्येते. ऊर्ध्वाद् अधोभूमिके च [तिब्. 346a] यावत् तृतीयाद् इति. प्रणिधायेति विस्तरः. यदि कश्चिद् एवं बुद्धिम् उत्पाद्यार्धरात्रे चन्द्रोदये चन्द्रास्तमये वा मया प्रबोद्धव्यम् इति स्वपेत्. स पूर्वाभिप्रायानुवर्तनात् संतततेः तस्मिन्न् एव काले प्रबुध्यते. यथास्यैवं प्रणिधाय सुप्तः. तस्याभिप्रेते काले प्रबोधो भवति. तद्वद् एतत्. सर्वथा नोत्पद्यत इति. नापि स्वभूमिकं नाप्य् अधरभूमिकम् उत्पद्यत इत्य् अर्थः. समापत्तिकालं प्रत्य् एतद् उक्तम् इति. शुद्धकात् क्लिष्टाच् च समनन्तरं स्वभूमिकम् एव क्लिष्टम् उत्पद्यते नान्यभूमिकम् इति. कथं. तथा शुद्धात् क्लिष्टं वापि स्वभूमिकं. क्लिष्टात् स्वं शुद्धकं क्लिष्टम् इत्य् एवं. ## मरणभवे. उपपत्तिलाभिकाच् छुद्धकाद् इति विस्तरः. उपपत्तिध्यानेषु यद् उपपत्तिलाभिकं कुशलसमाहितं. तद् अपि शुद्धकं ध्यानम् इत्य् उच्यते. अत इदम् उच्यते. ## इति विस्तरेण. किं कारणं. असमाहितत्वान् मरणभवस्य. न हि तदानीं शुद्धकं समापत्तिध्यानम् अस्तीति. अतः सर्वभूमिकं क्लिष्टम् उत्पद्यत इति. स्वभूमिकाधरोर्ध्वभूमिकं प्रतिसंधिचित्तं क्लिष्टम् असमाहितम् उत्पद्यत इत्य् अर्थः. नोर्ध्वभूमिकं. क्लिष्टसद्भावे सति तत्रोपपत्त्यसंभवात्. (##) (VIII.17, 18) अन्यत्र विशेषभागीयाद् [तिब्. 346b] इति. इत ऊर्ध्वभूम्यभावात्. तस्माद् अनास्रवम् उत्पद्यत इति निर्वेधभागीयात्. हानस्थितिभागीये इति. हानभागीयं प्रवाहकाले. स्थितिभागीयं विशेषगमनकाले. अन्यत्र हानभागीयाद् इति. विशेषभागीयाद् धीयमानस्य स्थितिभागीयापरित्यागे तस्यैवोत्पत्तियोगात्. तद् एवैकं इति. तद् एव निर्वेधभागीयं प्रवाहयोगेन. (VIII.19) आकृष्टा इत्य् अनुक्रमेणेति. अनुलोमानुक्रमेण प्रतिलोमानुक्रमेण च. (VIII.20) विधीयत इति क्रियत इत्य् अर्थः. स्थाप्यत इति वा. किं कारणं. निहीनत्वात्. #<आर्याकिंचन्यसांमुख्याद्># इति. आर्यम् अनास्रवं. अनास्रवस्याकिंचन्यायतनस्य सांमुख्यात् संमुखीभावात्. भवाग्रे जातस्यास्रवप्रहाणं भवति. तुशब्दो ऽपवादार्थं द्योतयति. स्वस्याभावाद् इति. भावाग्रिकस्यानास्रवस्य मार्गस्याभावाद् इत्य् अर्थः. तस्य चाभ्यासाद् इति. तस्याकिंचन्यायतनस्यानास्रवस्याभ्यासात् संनिकृष्टत्वात्. (VIII.21) तृष्णापरिच्छिन्नत्वाद् भूमीनाम् इति. या यस्यां भूमौ. तस्याम् एव भूमाव् अनुशयनात्. तया सा भूमिः परिच्छिन्ना भवति. अन्यथा हि तस्योत्तरत्वम् एव न सिध्येद् एकभूमिस्थानान्तरवत्. अत एवउत्तराधर्ये ऽपि स्थानान्तराणां त्रयाणां त्रयाणाम् अष्टानां [तिब्. 347a] चैकभूमिता सिध्यति. तृष्णाव्यतिहारयोगात्. नानास्रवं कुशलत्वप्रसंगाद् इति. तत्प्रार्थना हि कुशलो धर्मच्छन्द इति. ## इति. मौलग्रहणं सामन्तकनिरासार्थं. आरूप्यसामन्तकानि ह्य् अधरां सास्रवां भूमिम् आलंबते. कुशलग्रहणम् आस्वादनासंप्रयुक्तनिरासार्थं. उभयकुशलग्रहणार्थं च. यदि ह्य् आरूप्या इत्य् एवोच्येत आस्वादनासंप्रयुक्ता मौला आरूप्या न सास्रवाधरगोचरा इति संभाव्येरन्. अनास्रवा एवारूप्या एवम् इति गृह्येरन्. आरूप्यग्रहणं ध्याननिरासार्थं. ध्यानानि हि मौलानि अपि सास्रवाधरवस्त्वालम्बनानि भवन्ति. समन्तालोचनत्वाद् ध्यानानां. सास्रवग्रहणम् अनास्रवनिवृत्त्यार्थम्. अनास्रवा ह्य् अधरा धर्मा मौलानां कुशलानां आरूप्यानाम् आलम्बनानि संभवन्ति. अधरग्रहणम् ऊर्ध्वविशेषणार्थं. ऊर्ध्वभूमिकसास्रवालम्बनसंभवात्. अनास्रवं त्व् आलम्बनम् इत्य् उद्ग्राह्य दर्श्यति सर्वान्वयज्ञानपक्ष इति. सर्व इति नवभूमिक इन्द्रियगोत्रादिभेदाभिन्नो ऽपि गृह्यते. अन्वयज्ञानपक्ष इति पक्षग्रहणेन दुःखाद्यन्वयज्ञानक्षान्तयः तत्सहभुवश् (##) च गृह्यन्ते. [तिब्. 347b] न धर्मज्ञानपक्षः. कामदुःखाद्यालम्बनत्वेन विप्रकृष्टत्वात्. नाधोभूमिनिरोधः. अधोभूमिग्रहणप्रसंगाद् इति. व्याख्यातम् एतत् पुरस्तात्. (VIII.22) ## इति. ध्यानारूप्याणां यो ऽनास्रवः संभवति. तेन यथासंभवं क्लेशाः प्रहीयन्ते. कतमेनानास्रवेण मौलेन. वक्ष्यते हि ## अपवादरूपेण सामन्तकेन शुद्धकेन क्लेशाः प्रहीयन्त इत्य् अधिकृतं. कुत एव क्लिष्टेनेति. क्लिष्टेन क्लेशप्रहाणं नैव संभवतीत्य् अभिप्रायः. किं कारणं शुद्धकेन क्लेशा न प्रहीयन्त इत्य् आह. वीतरागत्वान् नाध इति विस्तरः. अधरभूमिवीतरागत्वान् न शुद्धकेनाधरभूमिकाः प्रहीयन्ते. कुत एव क्लिष्टेन. तस्यैव तदप्रतिपक्षत्वान् न स्वभूमौ. तस्यैव प्रथमध्यानस्य यावन् नैवसंज्ञानासंज्ञायतनस्य. तदप्रतिपक्षत्वात् तस्याप्रतिपक्षस् तदप्रतिपक्षः. तद्भावः. तस्मात्. तदप्रतिपक्षत्वान् न स्वभूमौ क्लेशाः प्रहीयन्ते. न हि भवेन भवस्य निःसरणम् अस्ति. विशिष्टतरत्वान् नोर्ध्वम् इति. नोर्ध्वभूमिकाः [तिब्. 348a] क्लेशाः अधरभूमिकेन शुद्धकेन प्रहीयन्ते. विशिष्टतरत्वात् क्लेशानां. न च न्यूनम् आश्रित्य विशिष्टानां प्रहाणं युज्यते. इत्य् अनेन शुद्धकेनापि क्लेशा न प्रहीयन्ते. कुत एव क्लिष्टेनेति सिद्धम् एतत्. शुद्धकेनापीत्य् अपिशब्दाद् अनास्रवेणापीति. संभवतस् त्व् एतद् उक्तं. अत एवोच्यते. अधोभूमिप्रतिपक्षत्वात् इति. कामावचरा हि क्लेशाः प्रथमध्यानसामन्तकेन प्रहीयन्ते. प्रथमध्यानभूमिका द्वितीयध्यानसामन्तकेन. एवं यावद् आकिंचन्यायतनभूमिका नैवसंज्ञानासंज्ञायतनसामन्तकेनेति. (VIII.22) येन तत्प्रवेश इति. येन सामन्तकेन तेषां मौलानां ध्यानारूप्याणां प्रवेशः. किं तान्य् अपि त्रिविधानीति. आस्वादनासंप्रयुक्तादिभेदात्. तथैव च तेषु वेदनेति. प्रथमयोर् ध्यानयोः प्रीतिः. तृतीये सुखं. चतुर्थ उपेक्षेत्य् उक्तं. किम् एवं सामन्तकेषु. उपेक्षेन्द्रियसंप्रयुक्तानि च यत्नवाह्यत्वाद् इति. अनाभिसंस्कारवाही मार्गः प्रीतिसुखाभ्यां संप्रयुज्यते. तानि च सामन्तकानि यत्नवाह्यानि साभिसंस्कारवाह्यानीत्य् अत उपेक्षेन्द्रियसंप्रयुक्तानि. [तिब्. 348b] पुनर् अधोभूम्युद्वेगानपगमात् प्रीतिसुखयोर् अयोग इति. अतो ऽप्य् उपेक्षेन्द्रियसंप्रयुक्तानि. वैराग्यपथत्वाच् च. नास्वादनासंप्रयुक्तानीति. यदि ह्य् आस्वादनासंप्रयुक्तानि स्युर् वैराग्यमार्गो न स्यात्. न हि तृष्णासंप्रयुक्तो मार्गः क्लेशप्रहाणाय (##) भवति. अथ वायम् अभिसंबन्धः. उपेक्षेंद्रियसंप्रयुक्तानि च यत्नवाह्यत्वात्. अधोभूम्युद्वेगानपगमाद् वैराग्यपथत्वाच् चेति द्वाभ्यां कारणाभ्यां नास्वादनासंप्रयुक्तानीति. पूर्ववद् वक्तव्यं शेषं. यद्य् अपि सामन्तकचित्तेन संधिबन्ध इति. अष्टास्व् अपि ध्यानारूप्येषु यस्य यत् सामन्तके. तस्य तेन सामन्तकचित्तेन क्लिष्टेनासमाहितेन संधिबन्ध इत्य् एष सिद्धान्तः इति. अत इदम् उच्यते. यद्य् अपि सामन्तकचित्तेनेति विस्तरः. आस्वादनासंप्रयुक्तम् अप्य् अनागम्यम् इति. अनागम्यस्य पटुत्वात्. यथा हि तद् अनास्रवम् अपि संभवति. तथास्वादनासंप्रयुक्तम् अपीत्य् अभिप्रायः. मौलप्रतिस्पर्धित्वाद् आस्वादनासमुत्पत्तिसद्भावाद् इति आचार्यसंघभद्रः. (VIII.23) ध्यानविशेषत्वाद् इति. तद् एव मौलं प्रथमं ध्यानं वितर्कापगन्माद् विशिष्टं [स] ध्यानान्तरम् इत्य् उच्यते [तिब्. 349a] इत्य् अर्थः. विशेषाभावाद् इति. यथा प्रथमे ध्याने विशेषो भवति. क्वचिद् वितर्कविचारौ. क्वचिद् विचार एवेति. न तथा द्वितीयादिष्व् इति. अतो ध्यानेषु न व्यवस्थाप्यते ध्यानान्तरम्. अत एव दुःखा प्रतिपद् इति. अत एव हि संस्कारवाहित्वात्. वितर्कमात्रप्रतिषेधाद् इति. ## इति वचनात्. (VIII.24, 25) तदालम्बनः समाधिर् आनिमित्त इति. अनिमित्ते भव आनिमित्तः. दशाकार इति. अनित्यदुःखाकारौ द्वौ. समुदयाकारश् चत्वारो मार्गाकारश् चत्वार इत्य् एते दशाकाराः. अनित्यदुःखतद्धेतुभ्य उद्वेगाद् इति. अनित्याद् दुःखात् तद्धेतोश् च. तस्य दुःखस्य हेतोश् च समुदयाद् उद्वेगात्. किं. अप्रणिहितः. अकृतसंस्कार इत्य् अर्थः. मार्गस्य कोलोपमतयावश्यत्याज्यत्वात्. कोल उच्यते उडुपः. स उपमास्येति कोलोपमः. मार्गः. तद्भावः. तया. कोलोपमतया मार्गस्यावश्यत्याज्यत्वं. तस्माद् अप्रणिहित इत्य् अधिकृतः. यथा हि कोलम् आश्रित्य नदीम् उत्तरन् न कोलनिष्ठो भवति. तस्यावश्यत्याज्यत्वात्. एवं मार्गम् आश्रित्य न मार्गनिष्ठो भवति. तस्यावश्यत्याज्यत्वात्. तदाकार इति. तद्दशाकारो [तिब्. 349b] यथोक्तः. तदतिक्रमाभिमुखत्वाद् इति. तस्य मार्गस्यातिक्रमे ऽभिमुखत्वात्. अनेनावश्यत्याज्यत्वम् अस्य दर्शयति. अनित्यदुःखतद्धेत्वतिक्रमाभिमुख इत्य् अनुक्तम् अप्य् एतद् गम्यत एव. शून्यता-अनात्मताभ्यां तु नोद्वेग इति. शून्यानात्माकाराभ्यां तु नोद्वेगो योगिनो भवति. यद्य् अपि हि दुःखसत्यं शून्यानात्माकाराभ्याम् आकार्यते. न तु ताभ्यां तस्माद् दुःखाद् उद्वेगः. कस्मात्. निर्वाणसामान्यात्. निर्वाणम् अपि शून्यानात्मलक्षणं. शून्यता-अनात्मते हि सर्वधर्माणां लक्षणम् (##) इति. न च ताभ्यां तस्मान् निर्वाणाद् उद्वेगः. तस्मान् न तदाकारो ऽप्रणिहितसमाधिर् इति. लौकिका एकादशस्व् इति. कामधाताव् अनागम्ये ध्यानान्तरे ध्यानारूप्येषु चेति. यत्र मार्ग इति. कामधातुभवाग्रद्वितीयादिसामन्तकवर्जितासु भूमिषु. मोक्षद्वारत्वाद् इति. द्वारार्थो मुखार्थ इति दर्शयति. (VIII.25, 26) शून्यताद्यालम्बनत्वात् तन् नामेति. शून्यताप्रणिहितानिमित्तालम्बनत्वात्. शून्यताशून्यतेति नाम. अप्रणिहिताप्रणिहितेति. आनिमित्तानिमित्त इति च. #<शून्यतश् चाप्य् अनित्यत># इति. यथासंख्येन. शून्यताशून्यता [तिब्. 350a] हि शून्यताकारेणाशैक्षं शून्यतासमाधिम् आलम्बते नायम् आत्मीयम् इति. नानात्माकारेण. आह. किम् अत्र कारणं यच् छून्यताशून्यतासमाधिः शून्यताकार एव. न पुनर् अनात्माकारो ऽपि शून्यतावद् इति. अत्रोच्यते. शून्यताकारप्रवृत्तशून्यतापृष्ठोत्पाद्यत्वात्. आह. किम् अर्थं पुनः शून्यताकारप्रवृत्तशून्यतापृष्ठेनोत्पत्तिर् न पुनर् अनात्माकारप्रवृत्तशून्यतापृष्ठेनेति. अत्रोच्यते. तदुत्पत्त्यानुकूल्यात्. स एव हि शून्यताकारप्रवृत्तशून्यतासमाधिस् तस्य शून्यताशून्यतासमाधेर् उत्पत्ताव् आनुकूल्येनावतिष्ठते. नानात्माकारः. न ह्य् एवम् अनात्मदर्शनम् उद्वेजयति यथा शून्यदर्शनं. दृष्टेष्व् अपि ह्य् अनात्मतो भवेष्व् अभिरतिर् अस्ति संसारे शून्यदर्शनाभावात्. तद्यथाध्वगस्यासंबंधाद् अध्वगदर्शनाद् अपि प्रीतिः. एकाकिनस् तु तच्छून्यत्वाद् अप्रीतिर् इति. तद्वत्. अनित्याकारेणेति. दशानाम् आकाराणां. न दुःखत इति विस्तरः. न दुःखत आकारयंत्य् अनास्रवस्यातल्लक्षणत्वात्. आर्यप्रतिकूलतया हि दुःखम् इष्यते. न हेतुसमुदयप्रभवप्रत्ययाकारैर् अनास्रवस्यातल्लक्षणत्वाद् एवानास्रवस्यासमुदयादिलक्षणत्वाद् इत्य् अर्थः. न मार्गाकारैर् [तिब्. 350b] दूषणीयत्वाद् इति. सो ऽशैक्षः समाधिर् दूषयितव्यो न च मार्गाकारा दूषणरूपा इति. अतो न मार्गाकारैस् तं समाधिम् आलम्बते. निरोधाकारैस् तु नैव सम्बन्ध इति. न तैश् चिन्त्यते. पारिशेष्याद् अनित्याकारेणैव. ## इत्य् अप्रतिसंख्यानिरोधम् इत्य् अर्थः. अशैक्षस्यानिमित्तस्य समाधेर् अप्रतिसंख्यानिरोधम् आलम्बते. शान्ततः शान्तो ऽयम् इति. कथं तस्याप्रतिसंख्यानिरोधः. अशैक्षाद् आनिमित्तात् समाधेर् व्युत्थितस्य तदनन्तरं ये सास्रवाः क्षणा अतिक्रामन्ति अन्ये चानास्रवाः. यदि ते नोत्पन्नाः. स्युः. अशैक्षा (##) आनिमित्तक्षणा उत्पन्नाः स्युः. तेषां सास्रवाणाम् अन्यानास्रवाणां चोत्पत्तिकाले तेषाम् अशैक्षाणां आनिमित्तक्षणानाम् अप्रतिसंख्यानिरोधो लभ्यते. प्रत्ययवैकल्यात्. तम् अप्रतिसंख्यानिरोधम् आलम्बते शान्ताकारेण. अनास्रवस्य प्रतिसंख्यानिरोधाभावात्. न प्रतिसंख्यानिरोधम् आलम्बते. कस्मात् पुनर् अनास्रवस्य प्रतिसंख्यानिरोधो नास्ति. अप्रतिकूलत्वात्. यद् धि प्रतिकूलम् आर्याणां. तत् संयोगस्य विसंयोगाय यतस् ते यतन्ते. विसंयोगश् च प्रतिसंख्यानिरोधः. अतो ऽनास्रवस्य न प्रतिसंख्यनिरोधः. किं चाशैक्षस्यानिमित्तस्य समाधेः प्रतिसंख्यानिरोधाभावात्. [तिब्. 351a] अप्रतिसंख्यानिरोधस्य च तत्प्रत्यर्थिकभूतत्वात्. तत्प्रोत्साहनेनैव तद्विदूषणम् अभिलषंस् तदप्रतिसंख्यानिरोधम् एवालम्बते. शत्रूपग्रहेण हि लोके मार्योपघातः क्रियमाणो दृश्यत इति. न निरोधप्रणीतनिःसरणाकारैर् इति. निरोधः साधारणाः. न निरोध इति. तद्भावः. तस्मात्. अनित्यतानिरोधसधारणत्वाद् अयम् अप्रतिसंख्यानिरोधो न निरोधाकारेणाकार्यते. अन्यथा हि शान्ताकारेण तद्विशिष्टेन नालम्बितः स्यात्. निरोधाकारेण ह्य् अनित्यतानिरोधेनैव दूषित एवासाव् अप्रतिसंख्यानिरोधः स्यात्. तद्दूषणेन नाशैक्ष आनिमित्तसमाधिदूषितः स्याद् इत्य् अभिप्रायः. न प्रणीताकारेण. अव्याकृतत्वाद् अप्रतिसंख्यानिरोधस्य. कुशलं हि प्रणीतं नाव्याकृतम्. अतो न प्रणीताकारेणालम्बते. अविसंयोगाच् चाप्रतिसंख्यानिरोधस्य. न निःसरणाकारेण तम् आलम्बते. संक्लेशवियोगो हि संक्लेशनिःसरणम् इष्यते. यस्मान् नाप्रतिसंख्यानिरोधेन संसारनिःसरणं भवति. तथा हि सत्य् अप्य् अप्रतिसंख्यानिरोधे केषांचित् कुशलाकुशलानां धर्माणां तैः संप्रयुक्त एव तत्प्राप्त्यविच्छेदात्. आर्यमार्गद्वेषित्वाद् [तिब्. 351b] इति. कथं द्विषति. शून्यतादिभिर् आकारैस् तद्वैमुख्यात्. ## अकोप्यधर्मणः. तस्य तीक्ष्णेन्द्रियत्वात् तदुत्पादने सामर्थ्यम् अस्ति. नान्यस्यार्हतः. तेभ्यो दृष्टधर्मसुखविहारत्वाद् आसंगास्पदभूतेभ्यो ऽशैक्षेभ्यः शून्यतादिसमाधिभ्यो वैमुख्यार्थम् अपरसमाधीन् समापद्यन्ते. (VIII.27, 28) विस्तर इति. अस्ति समाधिभावना आसेविता भाविता बहुलीकृता दृष्टधर्मसुखविहाराय वर्तते. अस्ति समाधिभावना आसेविता भाविता बहुलीकृता दिव्यचक्षुरभिज्ञाज्ञानदर्शनाय संवर्तते. अस्ति समाधिभावनासेविता भाविता बहुलीकृता प्रज्ञाप्रभेदाय संवर्तते. अस्ति समाधिभावना (##) आसेविता भाविता बहुलीकृता आस्रवक्षयाय संवर्तत इति सूत्रं. तत्रासेविता निषेवणभावनया. भाविता विपक्षप्रहाणतया. बहुलीकृता विपक्षदूरीकरणतया. आह. दिव्यचक्षुरभिज्ञाज्ञानदर्शनाय संवर्तत इत्य् उक्तं. न च दिव्यचक्षुरभिज्ञासमाधिभावना. अत्रोच्यते. अयं फले हेतूपचारः. यस्य हेतोः समाधिभावनाया दिव्यचक्षुरभिज्ञाफलं. तत्र फले हेतूपचारः. ज्ञानदर्शनाय समाधिभवनेति. येषां पुनर् अयं पक्षः. #<षड्विधा मुक्तिमार्गधीर्># इति ध्यानसंगृहीता एव मानसा विमुक्तिमार्गाः षड् अभिज्ञा इति. तेषाम् अचोद्यम् एवैतत्. तेषां विमुक्तिमार्गाणां समाहितत्वात्. पूर्वक एव तु पक्षो अभिधर्मकोशचिन्तकानाम् इत्य् अवगन्तव्यं. दिव्यचक्षुःश्रोत्रविज्ञानयोर् अभिज्ञत्वेनाभीष्टत्वात्. तदादिकत्वात्. अन्योन्यो ऽपीति. उदाहरणत्वरूपोक्तत्वात्. नावश्यं संपरायसुखविहारायेति. संपरायो ऽनागतं जन्म. तत्र सुखविहारः. तस्मै नावश्यम् एतत् भवति. कस्माद् इत्य् आह. परिहीणानां प्रथमध्यानात्. ऊर्ध्वोपपन्नानां द्वितीयादिषु. परिनिर्वृतानां च. संपरायसुखविहारस्याभावात्. ## ज्ञानाय दर्शनाय चेति समासः. तत्र [तिब्. 352a] ज्ञानं मनोविज्ञानसंप्रयुक्ता प्रज्ञा. अमी भवन्तः सत्त्वाः कायदुश्चरितेन समन्वागता इत्य् एवमादिविकल्पाद् दर्शनं चक्षुर्विज्ञानसंप्रयुक्ता प्रज्ञा अविकल्पिका. त्रैधातुका अनास्रवा इति. त्रैधातुका अशुभानापानस्मृत्यरणाप्रणिधिज्ञानप्रतिसंविदभिज्ञाविमोक्षाभिभ्वायतनादयः. अनास्रवाः विमोक्षसुखव्युत्क्रान्तकसमापत्त्यास्रवक्षयाभिज्ञादयः. अत्र तु समाधिसंप्रयोगात् प्रायोगिकानां [तिब्. 352b] गुणानां समाधिभावनेत्य् उपचारः. प्रज्ञाप्रभेदायेति. प्रज्ञाविशेषकर्षाय. आत्मोपनायिका किलैषा भगवतो धर्मोपदेशनेति. आत्मन उपनायिका आत्मनो देशिकेत्य् अर्थः बोधिसत्त्वो हि कर्मान्तप्रत्यवेक्षणाय निःक्रान्तो जम्बुमूले प्रथमं ध्यानम् उत्पादितवान्. बोधिमूले च देवपुत्रमारं भंक्त्वा प्रथमे यामे दिव्यं चक्षुर् उत्पादितवान्. तेन दिव्येन चक्षुषा सत्त्वांश् च्युत्युपपत्तिसंकटस्थान् अभिवीक्ष्य तत्परित्राणाय मध्यमे यामे ध्यानविमोक्षसमापत्तिः संमुखीकृतवान्. ते ऽस्य प्रायोगिका गुणाः प्रज्ञाप्रभेदाय जायन्ते. ततस् तृतीये यामे चतुर्थं ध्यानं निश्रित्य नियामम् अवक्रम्य यावद् वज्रोपमेन समाधिना सर्वसंयोजनप्रहाणं कृतवान् इति. यस्माच् चैवम् आत्मोपनायिका धर्मदेशना. अतश् (##) चतुर्थ एव. ## इति. (VIII.29-31) अप्रमाणसत्त्वालम्बनाद् इति. अप्रमाणसंज्ञाकरणे कारणम् एतत्. यथासंख्यम् इति. व्यापादबहुलानां तत्प्रहाणाय मैत्री. विहिंसाबहुलानां तत्प्रहाणाय करुणा. अरतिबहुलानां तत्प्रहाणाय मुदिता. कामरागव्यापादबहुलानां तत्प्रहाणायोपेक्षेति. कामरागप्रतिपक्षत्वे को विशेष इति. कामरागबहुलात् [तिब्. 353a] प्रतिचिन्ता. मतापितृपुत्रज्ञातिरागस्योपेक्षेति. यथैवसंबद्धाः पुरुषाः. एवम् एवैते इत्य् उपेक्षेत्य् अभिप्रायः. तस्य लोभाकृष्टत्वाद् इति. यस्माल् लोभाकृष्टो व्यापादः. तस्माल् लोभप्रतिपक्षरूपतां भजत इत्य् अभिप्रायः. उभयस्वभावात् त्व् असौ युज्यत इति. अलोभस्वभावा चाद्वेषस्वभावा च युज्यत इत्य् अर्थः. किं कारणम्. रागद्वेषयोः प्रतिपक्षत्वात्. अतस् तु नैको धर्म उभयस्वभाव इति ग्रहीतव्यं. किं तर्हि. अलोभाद्वेषयोर् उपेक्षाशब्दो वर्तत इति. सुखिता बत सत्त्वा इति. संत्व् इत्य् अभिप्रायः. दुःखिता बत सत्त्वा इति. दुःखिता दुःखाद् विमुच्यंतां इत्य् अभिप्रायः. तथा हि व्याख्यास्यते. व्यापादादयः क्लेशोपक्लेशा दूरीक्रियन्ते. अतस् तत्प्रतिपक्षत्वम् उक्तं. कथम् इति दर्शस्यति. कामधातुभूमिकानि अनागम्यभूमिकानि च मैत्र्यादीनि त्रीणि मौलप्रमाणसदृशानि विद्यन्ते. प्रयोगालम्बनाकारस्वभावसादृश्यात् मौलैः सदृश्यानि भवन्ति. तैर् अप्रमाणैस् त्रिभिस् तान् क्लेशान् विष्कंभ्य प्रहाणमार्गैः. मैत्री विहिंसाबहुलानां तत्प्रहाणाय. माध्यस्थ्याद् इति. अपक्षपातिवेनाप्य् अनुनीतो नापि प्रतिहत इत्य् अर्थः. अश्रद्धताम् इति विस्तरः. असुखवतां. सुखम् अस्तीत्य् अधिमोक्षात् कथं न विपरीतत्वं भवति. संत्व् इत्य् अभिप्रायाद् इति. सुखिताः संत्व् इत्य् अभिप्रायात्. न विपरीतत्वम् इत्य् अभिप्रायः. आशयस्याविपरीतत्वाद् वेति. आशयः कुशला धर्माः सुखिता बत सत्त्वा इत्य् एते चित्तचैत्ताः सपरिवाराः. अस्याशयस्याविपरीतत्वान् न विपरीतत्वं [तिब्. 353b] भवति. कथं पुनर् आशयस्याविपरीतत्वम् इत्य् आह. अधिमुक्तिसंज्ञानाद् इति. अधिमुक्तेः संज्ञानम् अधिमुक्तिसंज्ञानं. तस्मात्. यस्मात् ताम् अधिमुक्तिं तथैव संजानीते. आधिमोक्षिको ऽयं मनस्कार इति परिच्छिनत्ति. अकुशलत्वम् इति. विपरीतग्रहणतः. न. कुशलत्वात्. नैतद् एवं. कस्मात्. कुशलमूलत्वात्. कथं पुनः कुशलमूलम् इत्य् आह. व्यापादादिप्रतिपक्षत्वात्. अद्वेषस्वभावत्वात् मैत्री व्यापादप्रतिपक्षः. दुःखापनयनाकारत्वाच् च करुणा (##) दुःखोपसंहाराकाराया विहिंसायाः प्रतिपक्षो भवति. मुदिता चरतेः प्रतिपक्षः सौमनस्यारूपत्वात्. उपेक्षा च माध्यस्थ्यात् कामरागव्यापादयोः प्रतिपक्ष इति. तदालंबनानाम् इति. कामावचरसत्त्वालंबनानाम् इत्य् अर्थः. तद्भाजनेन भाजनगतं दर्शितम् इति. स्थानेन स्थानीयसत्त्वलोको दर्शित इत्य् अर्थः. समाहितासमाहितमौलप्रयोगग्रहणाद् इति. षट्पंचदशभूमिकत्वात् त्रयाणाम् अपि कारणम् उच्यते संभवतः. तत्रासमाहितः कामधातुः. प्रयोगाः सामन्तकानीति संभवतो योज्यं. षट्भूमिकव्यावस्थाने ऽनागम्यं सामन्तकम् अपीष्यते [तिब्. 354a] सामन्तकान्य् अपि प्रयोगभूतानि गृह्यन्ते. किं मौलानीति. मौलध्यानभूमिकत्वाद् इति. मौलशुद्धकध्यानभूमिकत्वाद् इत्य् अर्थः. न हि शुद्धकैर् मौलध्यानैः क्लेशाः प्रहीयन्त इत्य् उक्तं प्राक्. अधिमुक्तिमनस्कारत्वान् न तैः क्लेशाः प्रहीयन्ते. तत्त्वमनस्कारेण हि क्लेशप्रहाणं. सत्त्वालम्बनत्वाच् च न तैः प्रहाणं. धर्मसामान्यलक्षणमनस्कारेण हि क्लेशप्रहाणम् इति सिद्धान्तः. कथं तर्हीत्य् आह. तत्प्रयोगेण त्व् इति विस्तरः. मैत्र्यादिप्रयोगेण व्यापादादिविष्कंभणात्. तत्प्रतिपक्षत्वम् उक्तम् इति. व्यापादादिप्रतिपक्षत्वम् उक्तं. विष्कम्भणप्रहाणानि तनीत्य् अर्थः. प्रहीणदूरीकरणाच् चेति. यस्माद् आनन्तर्यमार्गैर् लौकिकैर् लोकोत्तरैर् वा मार्गैर् व्यापादादयः क्लेशोपक्लेशा दूरीक्रियन्ते. अतस् तत्प्रतिपक्षत्वम् उक्तं. कथम् इति दर्शयति. कामधातुभूमिकान्य् अनागम्यभूमिकानि च मैत्र्यादिनि त्रीणि [तिब्. 354b] मौलाप्रमाणसदृशानि संविद्यन्ते. प्रयोगालम्बनाकारस्वभावसादृश्यान् मौलैः सदृशानि भवन्ति. तैर् अप्रमाणैस् त्रिभिस् तान् क्लेशान् विष्कंभ्य प्रहाणमार्गैर् आनन्तर्यमार्गैः प्रजहाति. बलवत्प्रत्ययलाभे ऽपीति. व्यापादादिप्रत्ययलाभे ऽपि बलवति सति तैः क्लेशैर् अनाधृष्यो भवति. संमुखीभावतः. अधिमात्र इति. मित्रपक्षे. परममित्रे हि सुकरा मैत्री. स्फरतीति. व्याप्नोति. पूर्वपुण्याफलसंदर्शनाद् इति. पूर्वपुण्यफलसंदर्शनात् समुच्छिन्नकुशलमूले ऽपि पुद्गले शक्यं गुणग्राहिणानेन भवितुं पुण्यम् अनेन कृतम् आसीद् येनास्य रूपादिसंपद् इति. प्रत्येकबुद्धे च दोषग्राहिणा नूनम् अनेनापुण्यं कृतम् आसीद् येनास्यैवं रूपादिवैकल्यम् इति. अपि एव दुःखाद् विमुच्येरन्न् इत्य् अधिमुच्यमानः करुणायां (##) प्रयुज्यते. अप्य् एवाभिप्रमोदेरन्न् इत्य् अधिमुच्यमानो मुदितायां प्रयुज्यते. मुदितया न समन्वागत इति. तृतीयचतुर्थयोः सौमनस्याभावात्. (VIII.32-34) ## इति. यथासूत्रं. कथम्. अष्टौ विमोक्षाः. कतमे ऽष्टौ. रूपी रूपाणि पश्यतीत्य् अयं प्रथमो विमोक्षः. अध्यात्मम् अरूपसंज्ञी बहिर्धा रूपाणि [तिब्. 355a] पश्यतीत्य् अयं द्वितीयो विमोक्षः. शुभं विमोक्षं कायेन साक्षात्कृत्वोपसंपद्य विहरतीत्य् अयं तृतीयो विमोक्षः. सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानाम् अस्तंगमात् नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् अनन्तम् आकाशम् इत्य् आकाशानन्त्यायतनम् उपसंपद्य विहरति. तद्यथा देवा आकाशानन्त्यायतनोपगाः. अयं चतुर्थो विमोक्षः. पुनर् अपरं सर्वश आकाशानन्त्यायतनं समतिक्रम्यानंतं विज्ञानम् अनंतं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपसंपद्य विहरति. तद्यथा देवा विज्ञानानंत्यायतनोपगाः. अयं पंचमो विमोक्षः. पुनर् अपरं सर्वशो विज्ञानानंत्यायतनं समतिक्रम्य नास्ति किंचिद् इत्य् आकिंचन्यायतनम् उपसंपद्य विहरति. तद्यथा देवा आकिंचन्यायतनोपगाः. अयं षष्टो विमोक्षः. पुनर् अपरं सर्वश आकिंचन्यायतनं समतिक्रम्य नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति. तद्यथा देवा नैवसंज्ञानासंज्ञायतनोपगाः. अयं सप्तमो विमोक्षः. पुनर् अपरं सर्वशो नैवसंज्ञानासंज्ञायतनं समतिक्रम्य संज्ञानिरोधं कायेन साक्षात्कृत्वोपसंपद्य [तिब्. 355b] विहरति. अयम् अष्टमो विमोक्ष इति. रूपी रूपाणीति. स्वात्मनि रूपाणि विभाव्य बहिर् अपि रूपाणि पश्यति. विनीलकाद्यालम्बनत्वात्. अशुभावन् नयो वेदितव्य इति. अधिरागस्य वर्णरागादिप्रतिपक्षम् आरभ्य संभवतो विस्तरेण योज्यं. ## यथासंख्यम् इति. कामावचरस्य वर्णरागस्य प्रतिपक्षेण प्रथमध्यानभूमिको विमोक्षः. प्रथमध्यानभूमिकस्यापि वर्णरागप्रतिपक्षेण द्वितीयध्यानभूमिको विमोक्षः. एतौ च द्वौ पुनर् दूरीभावप्रतिपक्षौ वेदितव्यौ. आह. द्वितीयादिध्यानेषु वर्णरागो नास्तीति कथं गम्यते. चक्षुर्विज्ञानाभावात्. यो हि यस्माद् विषयाद् विरक्तः. नियतम् असौ तद्ग्राहकाद् अपि विज्ञानाद् विरक्तः. द्वितीयादिषु च ध्यानेषु चक्षुर्विज्ञानादि नास्तीति. अतो वर्णवीतरागास् त इति सिद्धं. #<शुभारूप्या># इति शुद्धकानास्रवाः. (##) अन्यदाप्य् असमाहिताः संतीति. आरूप्येषु विपाकजांश् चित्तचैत्तान् अभिसंधायोच्यते. [तिब्. 356a] पूर्वस्मिंस् तु पक्षे मरणभवावस्थायाम् एवासमाहिता आरूप्या इति दर्शयति. सामन्तकविमुक्तमार्गा अपि विमोक्षाख्यां लभन्त इति. किम् अंग मौला इत्य् अपिशब्दार्थः. नानन्तर्यमार्ग इति विस्तरः. यस्माद् अधरभूमिवैमुख्याद् विमोक्षा इत्य् उच्यन्ते. तस्माद् आनन्तर्यमार्गा न विमोक्षाख्यां लभन्ते. अधरालम्बनत्वात्. विमुक्तिमार्गास् तु लभन्ते. ऊर्ध्वालम्बनत्वात्. ## अष्टम इति वाक्यशेषः. संज्ञावेदितवैमुख्याद् इति. संज्ञावैमुख्याद् वेदितवैमुख्याच् च विमोक्षः. सर्वसंस्कृताद् वा वैमुख्याद् विमोक्षः. समापत्त्यावरणविमोक्षणाद् विमोक्ष इति. समापत्त्यावरणविमोक्षवैमुख्याद् विमोक्ष इति. तत्र समापत्त्यावरणं यस्मिन्न् आवरणे चित्ताकर्मण्यता त्रैधातुकवीतरागा अपि संतः प्रथमम् अपि मौलं ध्यानं नोत्पादयन्ति. यथायोगम् इति. द्वयोर् विनीलकाद्यमनोज्ञं रूपं आलम्बनं. तृतीयस्य मनोज्ञम् आलम्बनम् इति. तद्धेतुनिरोधौ चेति. तस्य दुःखस्य [तिब्. 356b] समुदयनिरोधौ. सर्वश् चान्वयज्ञानपक्ष इति. ऊर्ध्वाधः स्वभूमिक इत्य् अर्थः. अप्रतिसंख्यानिरोधश् चेति. अप्रतिसंख्यानिरोधश् चारूप्याविमोक्षाणां आलम्बनम् इति वक्तव्यं. ## इत्य् अत्रवचनात्. आह. कतमः पुनर् अप्रतिसंख्यानिरोधस् तेषाम् आलम्बनम्. अत्रोच्यते. अशैक्षस्यानिमित्तस्य समाधेर् अप्रतिसंख्यानिरोधम् आलम्बन्ते. ते च सप्त सामन्तकानि हित्वान्यास्व् एकादशसु भूमिषु कामधाताव् अनागम्ये ध्यानान्तरेषु ध्यनारूप्येषु चाष्टास्व् इति. सोपसंख्यानं शास्त्रम् इति शास्त्रलक्षणं दर्शितं भवति. आकाशं चैकस्येति. वक्तव्यं आकाशानंत्यायतनविमोक्षस्यालम्बनं. द्वितीयध्यानभूमिकवर्णरागाभावाद् इति. द्वितीयध्यानभूमिकस्य वर्णरागप्रतिपक्षयितव्यस्याभावाद् इत्य् अर्थः. तदभावः कायिकविज्ञानाभावात्. सुखमण्डेञ्जितत्वाच् च. सुखस्य मण्डः. सर्वसुखस्योपरिस्थं सुखम् इत्य् अर्थः. तेनेञ्जितत्वात् कम्पितत्वात्. न तृतीये ध्याने विमोक्षो व्यवस्थाप्यते. [तिब्. 357a] यदि तृतीयध्यानभूमिको वर्णरागो नास्ति. कस्माच् छुभं (##) विमोक्षम् उत्पादयतीति. अत आह अशुभया लीनां संततिं प्रमोदयितुं जिज्ञासनार्थं वेति. विमोक्षादीनाम् इति. आदिशब्देनाभिभ्वायतनाद्युपग्रहः. क्लेशदूरीकरणार्थं. विमोक्षादीनं दूरिभावप्रतिपक्षत्वात्. समापत्तिवशित्वार्थं च. तच् च समापत्तिवशित्वम् अरणादिगुणाभिनिर्हाराय भवति. आर्यायाश् च र्द्धेः. किं. अभिनिर्हारायेति प्रकृतं. सा पुनर् यया वस्तुपरिणामाधिष्ठानायुरुत्सर्गादीनीति. तत्र वस्तुपरिणामं. यद् वस्तु यथाधिमुच्यते. तथैव तद् भवति. यथा सुवर्णस्य मृत्करणं. तथाधिमोक्षाद् अधिष्ठानं स्थिरस्य वस्तुनः. इमं तु कालम् अवतिष्ठताम् इति तथायुषा उत्सर्गः. आदिशब्देन सुमेरोः परमाणौ प्रवेश इत्य् एवम् अन्यच् च सूत्रे द्रष्टव्यं. कस्मात् तृतीयाष्टमयोर् एव साक्षात्करणम् उक्तं. नान्येषाम् इति. कथं तृतीयस्य साक्षात्करणम् उक्तं. शुभं विमोक्षं कायेन साक्षात्कृत्वोपसंपद्य विहरतीति. अष्टमस्यापि. संज्ञावेदितनिरोधं [तिब्. 357b] कायेन साक्षात्कृत्वोपसंपद्य विहरतीति. अत्र साक्षात्कृत्वेति प्रत्यक्षीकृत्वेत्य् अर्थः. उपसंपद्य विहरतीति तां समापद्य समापत्तिं विहरतीत्य् अर्थः. अत्रोच्यते. प्रथमद्वितीयाभ्यां विमोक्षाभ्यां तृतीयस्य विमोक्षस्य प्राधान्यात्. रूपिविमोक्षावरणसाकल्यप्रहाणाद् आश्रयपरिवृत्तितस् तृतीयस्य साक्षात्करणम् उक्तम्. एवम् अष्टमस्यापि प्राधान्यात्. आरूप्याविमोक्षावरणसाकल्यप्रहाणाद् आश्रयपरिवृत्तितः साक्षात्करणम् उक्तं. धातुभूमिपर्यन्तावस्थितत्वाच् चेति. चतुर्थं ध्यानं रूपधातुभूमिपर्यंतावस्थितं. भवाग्रम् अप्य् आरूप्यधातुभूमिपर्यन्तावस्थितं. (VIII.35) एवम् अधिमात्राणीति. अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यत्य् अधिमात्राणि सुवर्णदुर्वर्णानीति विस्तरः यावद् इदं द्वितीयम् अभिभ्वायतनम्. अध्यात्मम् अरूपसंज्ञि एवम् एवेति. कथम्. अध्यात्मम् अरूपसंज्ञी बहिर्धा रूपाणि पश्यति परीत्तानि सुवर्णदुर्वर्णानीति पूर्ववद् यावद् इदं तृतीयम् अभिभ्वायतनं. तथा अध्यात्मम् अरूपसंज्ञी बहिर्धा रूपाणि पशय्ति अधिमात्राणि सुवर्णदुर्वर्णानीति पूर्ववद् यावद् इदं तृतीयम् अभिभ्वायतनं. तथा अध्यात्मम् अरूपसंज्ञी पश्यत्य् अधिमात्राणि सुवर्णदुर्वर्णानीति पूर्ववत् यावाद् इदं चतुर्थम् अभिभ्वायतनम् इत्य् एतानि चत्वारीति. अरूपसंज्ञ्य् एव पुनर् नीलपीतलोहितावदातानि [तिब्. 358a] पश्यतीति. कथम्. अध्यात्मम् अरूपसंज्ञी बहिर्धा रूपाणि पश्यति नीलानि नीलवर्णानि नीलनिदर्शनानि नीलनिर्भासानि. तद्यथा उमकापुष्पं संपन्नं वाराणसेयं वा वस्त्रं नीलं नीलवर्णं नीलनिदर्शनं नीलनिर्भासं (##) तानि खलु रूपाण्य् अभिभूय जानात्य् अभिभूय पश्यति. एवंसंज्ञी च भवतीदं पंचमं अभिभ्वायतनं. अध्यात्मम् अरूपसंज्ञी बहिर्धा रूपाणि पश्यति पीतानि पीतवर्णानि पीतनिदर्शनानि पीतनिर्भासानि. तद्यथा कर्णिकारपुष्पं वाराणसेयं वा वस्त्रं पीतम् इति विस्तरः. इदं षष्ठम् अभिभ्वायतनं. अध्यात्मम् अरूपसंज्ञी रूपाणि पश्यति लोहितानि लोहितवर्णानि लोहितनिदर्शनानि लोहितनिर्भासानि. तद्यथा बंधूकपुष्पं संपन्नं वाराणसेयं वा वस्त्रं लोहितम् इति विस्तरः. इदं सप्तमम् अभिभ्वायतनं. अध्यात्मम् अरूपसंज्ञी बहिर्धा रूपाणि पश्यति अवदातान्य् अवदातवर्णानि अवदातनिदर्शनानि अवदातनिर्भासानि. तद्यथा उशनस्तारका संपन्नं वा वाराणसेयं वस्त्रम् अवदातम् [तिब्. 358b] इति विस्तरः. इदम् अष्ट्मम् अभिभ्वायतनम् इति. मूर्धकानि चत्वारीमानि चात्यारीत्य् अष्टौ भवन्ति. ## इति. यथा रूपी रूपाणि पश्यतीति प्रथमो विमोक्षः. आत्मगतं रूपं पश्यन् बहिर्गतं रूपं पश्यति. एवम् आद्ये अभिभ्वायतने. तयोर् ह्य् एकम् आत्मगतं रूपं पश्यन् बहिर्गतं पश्यति. तथा ह्य् एतत् पठ्यते. अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यति परीत्तानीति विस्तरः. द्वितीयम् अपि तथैव. अयं तु विशेषो बहिर्धा रूपाणि पश्यत्य् अधिमात्राणीति. किं च यथा प्रथमो विमोक्षः प्रथमध्यानभूमिकः कामावचरवर्णरागप्रतिपक्षः कामावचररूपायतनालम्बनश् च. तथेमे प्रथमे अभिभ्वायतने वेदितव्ये. ## इति. यथाध्यात्मम् अरूपसंज्ञी बहिर्धा रूपाणि पश्यतीत्य् एवंलक्षणो द्वितीयो विमोक्षः. एवंलक्षणे एवं तृतीयचतुर्थे अभिभ्वायतने. ते अपि ह्य् एवं पठ्येते. अध्यात्मम् अरूपसंज्ञीबहिर्धा रूपाणि पश्यति परीत्तानीति तृतीयः पठ्यते. अध्यात्मम् अरूपसंज्ञी बहिर्धा रूपाणि पश्यत्य् अधिमात्राणीति चतुर्थः पठ्यते. किं च यथा द्वितीयो विमोक्षः द्वितीयध्यानभूमिकः प्रथमध्यानभूमिकवर्णरागप्रतिपक्षः [तिब्. 359a] कामावचररूपालंबनश् च. तथा तृतीयं चतुर्थं चाभिभ्वायतनं. ## इति. यथा शुभो विमोक्षश् चतुर्थध्यानभूमिकः कामावचरमनोज्ञरूपायतनालम्बनश् च. तथा नीलपीतलोहितावदाताभिभ्वायतनानि. केवलं त्व् इह वर्णचतुष्टयं विभज्य गृह्यते. शुभस्य च विमोक्षस्यालोभः स्वभावः. एवम् एषाम् अपि. यथायं शुभो विमोक्षः सपरिवारग्रहणात् पंचस्कंधस्वभावः. तथैव तान्य् अपीत्य् अवगन्तव्यं. तैर् विमोक्षमात्रम् (##) इति. नालम्बनाभिभवनं. कथं चाभिभ्वायतनैर् आलंबनाभिभवनम् इत्य् अत आह. यथेष्टम् अधिमोक्षाद् इति. यथेष्टं तैर् नीलपीताद्यधिमोक्षात्. क्षणेन नीलं क्षणेन पीतम् इत्यादि. अमनोज्ञस्य वा विनीलकादेर् मनोज्ञाधिमोक्षात्. क्लेशानुत्पादाच् चेति. शुभतो ऽपि च सांक्लेशिकं वस्त्व् आकारयतः क्लेशानुत्पत्तेस् तैर् अभिभ्वायतनैर् आलंबनाभिभवनं भवति. (VIII.36) निरन्तरकृत्स्नस्फरणाद् इति. निरन्तरं कृत्स्नानां पृथिव्यादीनां स्फरणाद् व्यापनात् तस्मात् कृत्स्नायतनानीत्य् [तिब्. 359b] उच्यन्ते. कामावचरं रूपायतनम् इति. ## वचनात्. वायौ स्प्रष्टव्यायतनम् इत्य् एक इति. ये वायौ रूपायतनं नेच्छन्ति. त आहुः. वायौ स्प्रष्टव्यायत्नम् आलम्बनम् इति. विमोक्षप्रावेशिकानीति. प्रवेशा एव प्रावेशिकानि. इति स्वार्थवृद्धिविधानात्. प्रवेशे भवानि वा. उत्तरोत्तरविशिष्टत्वाद् इति. यस्माद् विमोक्षेभ्य उत्तराण्य् अभिभ्वायतनानि विशिष्टानि. अभिभ्वायतनेभ्य उत्तराणि कृत्स्नायतनानि विशिष्टानीति. तद् उक्तं भवति. विमोक्षान् उत्पाद्याभिभ्वायतनान्य् उत्पादयति. अभिभ्वायतनान्य् उत्पाद्य कृत्स्नायतनान्य् उत्पादयतीति. स्थापयित्वा निरोधविमोक्षम् इति. तस्यैकान्तेनार्यसंतानिकत्वात्. (VIII.37) उचितानुचितत्वाद् इति. उचितानि वैराग्यलाभिकानि. अनुचितानि प्रायोगिकानि. #<शेषम्># इति विस्तरः. किं पुनः शेषं. प्रथमास् त्रयो विमोक्षाः अभिभ्वायतनान्य् अष्टौ. कृत्स्नायतनान्य् अष्टौ. एतन् मनुष्याश्रयम् एव. किं कारणम्. उपदेशसामर्थ्येनोत्पादनात्. अन्यत्र देवादिषूपदेशभावात्. (VIII.38) कथं [तिब्. 360a] रूपारूप्यधात्वोर् आरूप्यध्यानविशेषोत्पादनम् इति. आरूप्यधातौ रूपधातौ वा यस्यां भूमाव् उपपन्नः. तदूर्ध्वं यद् आरूप्यं ध्यानं च. तत् ततो विशिष्यते इत्य् आरूप्यध्यानविशेषाः. तस्यारूप्यध्यानविशेषय कथम् उपदेशम् अन्तरेण भवतीति. यतः शेषं मनुष्याश्रयम् एव. उपदेशसामर्थ्येनोत्पादनाद् इत्य् उक्तम्. अतो ऽनेन संबन्धेन पृष्टं. कथं रूपारूप्यधात्वोर् इति विस्तरः. हेतुबालाच् चासन्नाभीक्ष्णाभ्यासाद् इति. आसन्नाभ्यासाद् अभीक्ष्णाभ्यासाच् च. कथं कृत्वा. कश्चिद् आरूप्यसमापत्तिं समापद्य ततश् च परिहायानन्तरम् एव रूपधाताव् उपपद्यते. आरूप्यसमापत्तिलक्षणस्य सभागहेतोर् बलीयस्त्वात् तस्य रूपधाताव् आरूप्यसमापत्तिर् उत्पत्स्यते. अभीक्ष्णाभ्यासाद् अपि. यदि कश्चिद् आरूप्यसमापत्तिम् (##) अभीक्ष्णं समापद्य ततश् च परिहाय रूपधाताव् उपपद्यते. तस्यारूप्यसमापत्तिलक्षणस्य सभागहेतोर् बलीयस्त्वाद् रूपधाताव् आरूप्यसमापत्तिर् उत्पद्यते. एवं विज्ञानानन्त्यायतनसमापत्तेर् [तिब्. 360b] अपि परिहीणस्याकाशानन्त्यायतनोपपन्नस्य तथैव तत्समापत्तीनाम् उत्पादनं. एवं तदूर्ध्वोपपन्नस्य. कर्मबलाच् च. रूपधाताव् उपपन्नस्य अपरपर्यायवेदनीयस्य कर्मणः प्रत्युपस्थितविपाकत्वात्. तद्वैराग्यानुकूला संततिर् अवतिष्ठते. न ह्य् अधस्ताद् अवीतरागेणोर्ध्वम् आरूप्यधातौ शक्यम् उपपत्तुम् इति. एवम् आरूप्येष्व् आकाशानन्त्यायतनोपपन्नस्य कर्मभलात्. ऊर्ध्वभूमिकस्य विज्ञानानन्त्यायतनभूमिकस्यापरपर्यायवेदनीयस्य कर्मणः प्रत्युपस्थितविपाकत्वात्. तद्वैराग्यानुकूला संततिर् अवतिष्ठते. न ह्य् अधस्ताद् अवीतरागेणोर्ध्वं शक्यम् उपपत्तुम् इति. एताभ्यां च हेतुकर्मबलाभ्यां. कथं प्रथमादिषु ध्यानेषु द्वितीयादिध्यानोत्पादनं. हेतुबलाच् चासन्नाभीक्ष्णाभ्यासात्. कर्मबलाच् चोर्ध्वभूमिकस्येति विस्तरेण योज्यं. धर्मतयापि चेति. कथं धर्मता नाम. केचित् तावत् सौत्रान्तिका आहुः. एषाम् एव धर्माणाम् उद्भूतवृत्तीनां पूर्वध्यानवासनाधिपत्यात् तदुत्पत्ताव् उपदेशम् अन्तरेण ध्यानोत्पत्ताव् आनुगुण्यं धर्मता प्रकृतिः स्वभाव इत्य् अर्थः. वैभाषिका अपि केचिद् आहुः. पौर्वजान्मनिकात् सभागहेतोः निष्यन्दफलं ध्यानोत्पादनं. तदुपदेशम् अन्तरेणान्यतो धर्मतेति. [तिब्. 361a] कुशलानां धर्माणाम् उद्भूतवृत्तित्वाद् इति. तत्र संवर्तनीकाले कुशलानां कर्मपथानाम् इत्य् अर्थः. वृत्तिस् तेषाम् एव धर्माणां यत् कारित्रम्. उद्भूता उत्कृष्टा वृत्तिर् एषाम् इत्य् उद्भूतवृत्तयः. तद्भावः. तस्मात्. एतद् उक्तं भवति. तेषां कुशलानां प्रकर्षेणात्मलाभात् तदुत्पत्त्यानुगुण्येनात्मलाभात् तदुपदेशम् अन्तरेणान्यतः पूर्वध्यानवासनायां सत्यां ध्यानोत्पत्तिर् इति. (VIII.39) इम ईदृशा धर्माणां प्रकारा इति. सास्रवानास्रवाणां धर्मानां धातुभूम्यालंबनाकारादिप्रकारा यथायोगम् इत्य् अर्थः. ## तस्यागमाधिगमात्मकस्य सद्धर्मस्य यथासंख्यम् आगमस्य ये वक्तारः. ते ऽस्य धातारः. अधिगमस्य च ये प्रतिपत्तारः. ते ऽस्य धातार इति. अधिगमस्यैवम् इति. वर्षसहस्रम् अवस्थानम् इति. आगमस्य तु भूयांसं कालम् इति. वर्षसहस्राद् ऊर्ध्वम् अपीत्य् अर्थः. एष एव पक्षो युक्त इति पश्यामः. (VIII.40) यो ऽयम् इति विस्तरः. यो ऽयम् इहाभिधर्मकोशलक्षणे ऽभिधर्म (##) उक्तः. किम्. एष एव शास्त्रो ऽभिधर्मो ज्ञानप्रस्थानादिलक्षणो देशितः अत इदम् उच्यते. ## इति विस्तरः. कश्मीरे [तिब्. 361b] भवाः काश्मीराः. विभाषया दीव्यन्ति वैभाषिका इति व्याख्यातम् एतत्. सन्ति काश्मीरा न वैभाषिकाः. ये विनयविदादयः सौत्रान्तिका भदन्तादयः. सन्ति वैभाषिका न काश्मीराः. ये बहिर्देशका वैभाषिका इत्य् उभयविशेषणं. तेषां नीत्या यः सिद्धो ऽभिधर्मः. स प्रायेणेह मया देशितः. अर्थाद् उक्तं भवति. अन्यनीतिसिद्धो ऽपि देशित इति ## काश्मीरवैभाषिकनयेनान्यनयेन वा. ## वचने #<'स्मदागो># 'स्मदपराधः. किं कारणम् इत्य् आह. ## इति. सद्धर्मस्यागमाधिगमलक्षणस्य नीतौ वर्णने मुनयो बुद्धा भगवन्तो बुद्धपुत्राश् चार्यशारद्वतीपुत्रादयः प्रमाणं सर्वाकारसर्वधर्मावबोधे आप्ता इत्य् अर्थः. (VIII.41-43) निमीलिते शास्तरि लोकचक्षुषीति. परिनिर्वृते भगवति लोकस्य चक्षुर्भूते मार्गामार्गसंदर्शके. अनेनान्धभूततां लोकस्य दर्शयति. ## साक्षाद्द्रष्टरि साक्षी मार्गामार्गज्ञो भगवान् इति यो ऽधिगततत्त्वो भगवतः साक्षिजनः सहायभूतः. तस्मिन् परिनिर्वाणे क्षीणे. [तिब्. 362a] अविद्यान्धेन्- #<आदृष्टतत्त्वैर् निरवग्रहैर्># निरंकुशैः ## दृष्टिकतया ## आपन्नैर् भवधिर् भगवतः #<शासनं># ग्रन्थतश् चार्थतश् c' (##) #<आकुलं कृतं. गते हि शांतिं परमां स्वयंभुवि># इत्यादि पूर्वश्लोकोक्तस्यार्थस्य हेतुरूपो ऽयं द्वितीयः श्लोक उपन्यस्यते. बुद्धबुद्धपुत्रेषु हि ## शासनान्तर्धानहेतुभिः. दृष्ट्यादिभिर् ## दोषैर् ## यथेच्छम् ## लोके. ## संप्रति ## भावसाधनम् एतत्. ततश् च ## कण्ठगतप्राणम् इवेत्य् अर्थः. तद् ## दोशाणां विदित्वा ## इति भावसाधनम् iti. (##) blank (##) IX (पुद्गलविनिश्चयः) किं खल्व् अतो ऽन्यत्र मोक्षो नास्तीति. ## इति वचनाद् अयम् एव मोक्षोपायः. नास्त्य् अतो ऽन्यो मोक्षोपायः. तद् अत्र मोक्तुकामैः प्रमादो न कर्तव्य इत्य् अर्थाद् उक्तम् आचार्येन. चोदकः पृच्छति. किं खल्व् अत इति विस्तरः. अत्रोच्यते. नास्तीति. किं कारणम् इत्य् आह. वितथात्मदृष्टिनिविष्टत्वाद् इति. वितथायाम् आत्मदृष्टौ निविष्टाः कुतीर्थ्या वितथात्म [तिब्. 362b] दृष्टिनिविष्टाः. तद्भावः. तस्मात्. नास्त्य् अन्यत्र मोक्ष इति. स्तोत्रकारेणाप्य् एषो ऽर्थ उक्तः. ## इति. साधनं चात्र. नास्ति कपिलोलूकादीनां मोक्षः. वितथात्मदृष्टिनिविष्टत्वात्. अदृष्टतत्त्वपुरुषवत्. आत्मग्राहप्रभवाश् च क्लेशाः इति यथोक्तं. यानि वा पुनर् इहैकत्यानां श्रमणब्राह्मणानां पृथग् लोके दृष्टिगतानि सत्कायदृष्टिमूलकानि तानीति विस्तरः. आत्मदृष्टौ च सत्याम् आत्मस्नेहादयः क्लेशाः प्रवर्तन्ते. स्कंधसंतान एवेदम् आत्माभिधानम् इति. आत्मेत्य् अभिधानम् आत्मप्रज्ञप्तिर् इत्य् अर्थः. नान्यस्मिन्न् अभिधेये स्कंधसंतानव्यतिरिक्ते कल्पित इत्य् अर्थः. कस्माद् एवम् इत्य् आह. प्रत्यक्षानुमानाभावाद् इति. प्रत्यक्षस्यानुमानस्य चाभावान् न तस्यास्तित्वम् इत्य् अभिप्रायः. आगमस्यानुमानान्तर्भावाद् अपृथग्वचनं. तेषां प्रत्यक्षम् उपलब्धिर् इति. [तिब्. 363a] प्रत्यक्षम् इत्य् उपलब्धिविशेषणं. प्रत्यक्षं तदुपलब्धिः प्रत्यक्षत उपलब्धिर् इत्य् अर्थः. अथ वा प्रत्यक्षं प्रमाणम् उपलब्धिर् उपलभ्यते ऽनयेत्य् उपलब्धिः. असत्य् अंतराय इति. असत्य् उपलब्धिविघ्ने ऽतिसंनिकर्षातिविप्रकर्षादिके तेषां. षण्णां विषयाणाम् इति. रूपशब्दगन्धरसस्प्रष्टव्यायतनानां (##) धर्मायतनस्य च वेदनादिलक्षणस्य योगिविषयस्य चागमविकल्पातीतस्येति. मनसश् च. किं. प्रत्यक्षम् उपलब्धिः. समनन्तरनिरुद्धं हि मनो ऽनन्तरोत्पन्नेन मनोविज्ञानेन विज्ञायते. रक्तं वा द्विष्टं वा सुखसंप्रयुक्तं वा दुःखसंप्रयुक्तं वा इत्य् एवमादि स्वसंवेद्यतयेत्य् अपरे. तद् एतद् द्विविधं प्रत्यक्षं ग्राह्यगतं ग्राहकगतं चेति. अनुमानं चेति विस्तरः. यत्र प्रत्यक्षस्याप्रवृत्तिः. तत्रानुमानतस् तदुपलब्धिः. तद्यथा पंचानाम् इंद्रियाणाम् इति. चक्षुरिंद्रियादीनां. सति कारणे क्षेत्रोदकादिके. कारणान्तरस्य बीजलक्षणस्याभावे कार्यस्यांकुराख्यस्याभावो दृष्टः. भावे च तस्य बीजस्य पुनर्भवो ऽंकुरस्य दृष्टः. तद्यथांकुरस्येति दृष्टांतोपन्यासः. एवं दृष्टान्तम् उपन्यस्य दार्ष्टांतिकम् उपदर्शयन्न् आह. सत्य् एव वाभासप्राप्त इति विस्तरः. विद्यमान एव संमुखीप्राप्ते विषये रूपादिके मनस्कारे च तज्जे कारणे. विषयग्रहणस्य चक्षुरादिविज्ञानस्याभावो दृष्टः. पुनश् च भावः. केषाम् इति [तिब्. 363b] यथासंख्यं दर्शयति. अन्धबधिरादीनाम् अभावः. अनन्धबधिरादीनं च भाव इति. आदिशब्देनोपहतानुपहतघ्राणेन्द्रियादीनां ग्रहणम्. अतस् तत्रापि कारणांतरस्य कस्यापि अनिर्भिन्नरूपस्याभावो भावश् च यथासंख्यम् एव निश्चीयते. किं पुनस् तद् इत्य् आह. यच् च तत् कारणान्तरम् अपेक्ष्यते. तद् इन्द्रियं. चक्षुरादिकम् इत्य् अभिप्रायः. साधनं चात्र. कारणान्तरसहितः स्वकार्यजनकः. पंचविज्ञानकायजनकसंमतो विषयमनस्कारलक्षणो भावः. कदाचिद् एव स्वकार्यनिर्वर्तकत्वात्. कदाचिद् एव स्वकार्यनिर्वर्तकं. तत् कारणांतरसहितस्वकार्यजनकं. तद्यथांकुरजनकं क्षेत्रोदकं. बीजलक्षणकारणान्तरसहितस्वकार्यान्तरजनकं हि क्षेत्रोदकं कदाचिद् एव स्वकार्यनिर्वर्तकं. बीजसद्भावावस्थायाम् अंकुरनिर्वर्तकत्वात्. बीजसद्भावावस्थायां च स्वकार्यजनकत्वात्. तथा च स विषयमनस्कारलक्षणो भावः. स ह्य् अनंधाबधिराद्यावस्थायां तस्य पंचविज्ञानकायलक्षणस्य स्वकार्यस्य जनको भवति. अन्धबधिराद्यावस्थायां चाजनकः. तस्माद् असौ कारणान्तरसहितः स्वकार्यजनक इति. तद् इन्द्रियम् इति. कथं तद् इन्द्रियम् इति परिच्छिद्यते. कारणांतरम् अत्रास्तीत्य् एतावद् एव हि परिच्छिद्यते. न तु तद् इन्द्रियम् इति. [तिब्. 364a] सिद्धम् एवैतत्. महर्षिप्रणिधिज्ञानपरिच्छिन्नत्वाद् अस्त्य् एव चक्षुरादिकं इन्द्रियं चक्षुर्विज्ञानादिकारणम् इति. सर्वेषाम् अविवादाच् च. न चैवम् आत्मतो ऽस्तीति नास्त्य् आत्मेति निगमयति. उक्तं ह्य् एवम् अर्थतः साधनं. नास्त्य् आत्मा. प्रमाणेनानुपलभ्यमानत्वात्. अत्यन्ताभाववद् इति. अस्त्य् अनुमानम्. अतो (##) सिद्धो हेतुर् इति चेत्. न. तस्याभिधेयत्वात्. यदि हि तद् अस्ति. तद् उच्यतां. न वान्मात्रेणासिद्धो ऽयं हेतुर् इति प्रत्यवस्थातव्यम् इति. यत् तर्हि वात्सीपुत्रीया इति विस्तरः. वात्सीपुत्रीया अर्यसांमतीयाः. अनेन वितथात्मदृष्टिनिविष्टलक्षणो हेतुर् अनैकांतिक इति दर्शयति. न हि वात्सीपुत्रीयाणां मोक्षो नेष्यते. बौद्धत्वात्. अथ वा प्राक्पक्षविरोधसापक्षालो ऽयं पक्षो नास्त्य् आत्मेत्य् अनेन दर्शयति. स्वपक्षो हि वात्सीपुत्रीयो निकाय इति. विचार्यं तावद् एतद् इति. तन्निकाये प्रज्ञप्तिसत्पुद्गल इत्य् अदोष एष इत्य् अभिप्रायः. किं वेदं द्रव्यत इति किं वा प्रज्ञप्तित इति चोदित अचार्य आह. रूपादिवद् भावान्तरं चेद् द्रव्यतः. यदि यथा रूपादिः शब्दादेर् भावान्तरम् अभिप्रीयते. द्रव्यतः पुद्गल इत्य् उपगतो भवति. [तिब्. 364b] भिन्नलक्षणं रूपं शब्दाद् इत्यादि. क्षीरादिवत् समुदायश् चेत् प्रज्ञप्तितः. यथा क्षीरगृहसेनादिकं रूपरसगंधस्प्रष्टव्येभ्यः. तृणकाष्ठेष्टीकादिभ्यः हस्त्यश्वरथादिभ्यश् च न भावान्तरम् इष्यते. किं तर्हि. तेषाम् एव समुदायमात्रम् इत्य् एवं चेत्. प्रज्ञप्तितः पुद्गल इत्य् उपगतो भवति. न हि रूपादिभ्यस् टृणादिभ्यो हस्त्यादिभ्यो वा क्षीरगृहसेनेति वा कश्चिद् भावो ऽस्ति. किं चातः कश् चातो दोष इत्य् अर्थः. यदि तावद् द्रव्यत इति पक्षः आश्रीयते. स पुद्गलो भिन्नस्वभावत्वात् भिन्नस्वलक्षणत्वात् स्कंधेभ्यो ऽन्यो वक्तव्यः. न स्कन्धसमुदायमात्रः. इतरेतरस्कंधवत्. यथा रूपादिस्कन्धाद् वेदनास्कन्धो ऽन्यो भिन्नलक्षणत्वात्. एवं स्कंधेभ्यः पुद्गलः स्यात्. अरूपस्कन्धादिलक्षणत्वात् पुद्गलस्य. कारणं चास्य वक्तव्यं. यदि संस्कृत इत्य् अभिप्रायः. असंस्कृतो वा. अतस् तीर्थिकदृष्टिप्रसंगः. अतो ऽसंकृतत्वात् वात्सीपुत्रीयाणां तीर्थिकदृष्टिः प्रसज्यते. निःप्रयोजनत्वं चेति. ## इत्य् अर्थः. इदम् अन्धवंचनम् अनुन्मीलितार्थम् इति. अन्धम् इवान्धं. कस्मात्. यस्माद् अनुन्मीलितार्थं अव्यंजितार्थम् इत्य् अर्थः. [इत्य् अतः] स्कंधान् आलंब्येति गृहीत्वेत्य् अर्थः. यथा रूपादीन् गृहीत्वापेक्ष्य क्षीरप्रज्ञप्तिः. न रूपादिव्यतिरिक्तं क्षीरम् अस्तीति. यदि तथा पुद्गल इति प्रज्ञप्तिर् असत्पुद्गलः प्राप्नोतीत्य् अर्थः. स्कंधान् प्रतीत्येति. यदि स्कंधान् प्रतीत्य प्राप्येति. स एव दोषः. तेष्व् एव स्कंधेषु पुद्गलप्रज्ञप्तिः प्राप्नोतीत्य् अर्थः अथ वा (##) पुद्गलप्रज्ञप्तेः स्कंधाः प्रत्ययो न पुद्गलः. पुद्गलस् तु तथैव प्रज्ञप्तिसन्न् इति. स एव दोषः. यथेन्धनम् उपादायाग्निः प्रज्ञप्यत इति. द्रव्यसन् पुद्गलः. नान्यो नानन्य इति. स्वम् उपादानम् उपादाय प्रज्ञप्यमानत्वात्. यो हि भावो नान्यो नानन्य इति स्वम् उपादाय प्रज्ञप्यमानः. स द्रव्यसंस् तद्यथाग्निर् इति वात्सीपुत्रीयाभिप्रायः. अत एव चाह. यदि ह्य् अन्यः स्याद् इति विस्तरेण. लोकविरोधं स्वसिद्धान्तविरोधं वा दर्शयति. शाश्वतप्रसंगात् ति. असंस्कृतवत्. उच्छेदप्रसंगाद् [तिब्. 365b] इति. स्कंधवत्. अप्रदीप्तं काष्ठादिकम् इन्धनम् इति विस्तरः. अनेनासिद्धतां दृष्टान्तस्य दर्शयति. अन्यत्वम् एव ह्य् अग्नीन्धनयोर् इष्यते. तेन हि तद् इध्यते दह्यते चेति. तेनाग्निना. तद् इन्धनम् इध्यते. दीप्यत इत्य् अर्थः. दह्यते भस्मीक्रियते. संततिविकारापादनात्. भस्मतापादनाद् इत्य् अर्थः. इध्यते दह्यते चेति पर्यायाव् इत्य् अपरे. तच् चोभयम् अष्टद्रव्यकम् इति. इन्धनं चाग्निश् चैतद् उभयम् अप्य् अष्टद्रव्यकं. चेत्वारि महाभूतानि चत्वारि चोपादायरूपाणि रूपं यावत् स्प्रष्टव्यम् इति. ## इति सिद्धान्तात्. भिन्नकालत्वाद् इति. पूर्वम् इन्धनं पश्चाद् अग्निः. भिन्नकालयोश् चान्यत्वं दृष्टं बीजांकुरयोः. अनित्यश् च प्राप्नोतीति. उत्पत्तिमतो रूपादेर् अनित्यत्वदर्शनात्. तत्रैव काष्ठादौ प्रदीप्त इति. तदुभयलक्षणे समुदाये. तयोर् अपि सिद्धम् अन्यत्वं लक्षणभेदाद् इति. तयोर् अप्य् अग्नीन्धनयोर् एवंलक्षणयोः सिद्धम् अन्यत्वं लक्षणभेदात्. पृथिवीधात्वादीनां लक्षणान्यत्वात्. भिन्नलक्षणानां ह्य् अन्यत्वं दृष्टं रूपवेदनादीनां. उपादयार्थस् तु वक्तव्य इति. अनन्यत्वाद् इत्य् अभिप्रायः. न हि तत् तस्य कारणम् इति. [तिब्. 366a] न हि तद् इन्धनं भूतत्रयलक्षणं. तस्योष्णलक्षणस्याग्नेः कारणं युज्यते. सहजत्वात्. सव्येतरगोविषाणवत्. नापि तत् प्रज्ञप्तेर् इति. अग्निप्रज्ञप्तेः. यद्य् आश्रयार्थ इति. इन्धनम् उपादाय इन्धनम् आश्रित्येत्य् अर्थः. सहभावो ऽर्थो वेति. सहोत्पादार्थः. इन्धनं सहभूत्वेनागृह्येत्य् अर्थः. आश्रयसहभूताः प्राप्नुवन्तीति. आश्रयभूताः सहभूताश् च प्राप्नुवंतीत्य् अर्थः. स्कंधतः स्पष्टम् अन्यत्वं प्रतिज्ञायते वात्सीपुत्रीयैः. तदभाव इति. स्कंधाभावे. अन्यभूतस्वभावत्वाद् इति. पृथिवीधात्वादिस्वभावत्वात्. अन्यद् अपीति न केवलम् औष्ण्यम् उष्णम्. अन्यद् अपि तत्प्रदीप्ताग्निसंबन्धं भूम्यादिकम् उष्णं सिध्यति. अतो यथा तस्यान्यत्वे न दोषः. तथास्यपीति. ततश् चावक्तव्य इति. तत्पक्षलोपः (##) स्यात्. काष्ठादिकम् इति. काष्ठतृणगोमयादिकम्. अवक्तव्यम् इति पुद्गलः. अनिर्भिन्नत्वान् नपुंसकलिंगता. किं ते जातम् इति यथा. न वक्तव्यं प्राप्नोतीति. पंचविधं ज्ञेयम् इति कथं तर्हि वक्तव्यम् इत्य् आह. नैव हि तद् अतीतादिभ्यः पंचमं नापंचमं वक्तव्यम् इति. रूपस्यापीति विस्तरः. रूपस्यापि प्रज्ञप्तिर् वक्तव्या. चक्षुरादिषु सत्सु तस्योपलम्भात् तानि चक्षुरादीन्य् उपादाय रूपं प्रज्ञप्यत इति. प्रतिविभावयतीत्य् उपलक्षयति. [तिब्. 366b] तदुपादानत्वात्. न तु वक्तव्यो रूपाणि वा नो वेति. अतल्लक्षणत्वद् अवक्तव्यत्वाच् च. एवं यावद् धर्मो वा नो वेति. क्षीरं प्रतिविभावयत्य् उदकं चेति. उदाहरणद्वयं. तद् एवं वक्तव्यं. चक्षुर्विज्ञेयानि चेद् रूपाणि प्रतीत्य क्षीरं प्रतिविभावयति चक्षुर्विज्ञेयं क्षीरं वक्तव्यं. नो तु वक्तव्यं. रूपाणि वा नो वेति सर्वं. तथैतद् अपि वक्तव्यं. चक्षुर्विज्ञेयानि चेद् रूपाणि प्रतीत्योदकं प्रतिविभावयति. चक्षुर्विज्ञेयम् उदकं वक्तव्यं. नो तु वक्तव्यं. रूपाणि वा नो वेति सर्वं. मा भूत् क्षीरोदकयोश् चतुष्ट्वप्रसंग इति. रूपाणीति यद्य् उच्येत्. यावत् स्प्रष्टव्यानीति यद्य् उच्येत क्षीरस्योदकस्य वा चतुष्ट्वं प्रसज्येत्. चतुःप्रकारं क्षीरम् उदकं वा प्राप्नोतीत्य् अर्थः. शब्द आगंतुकत्वान् नात्राधिकृतः. अतो यथा रूपादीन्य् एव समस्तानि समुदितानि क्षीरम् इत्य् उदकम् इति वा प्रज्ञप्यते. तथा स्कन्धा एव समस्ताः पुद्गल इति प्रज्ञप्यन्त इति सिद्धं. रूपाणि पुद्गलोपलब्धेः कारणम् इति रूपाण्य् उअलभमानः पुद्गलम् उपलभत इति. को ऽनयोः पक्षयोर् विशेषः. [तिब्. 367a] पूर्वस्मिन् पक्षे रूपाणां कारणत्वम् अधिक्रियते. द्वितीये न तु कारणत्वं. किं तर्हि. रूपाण्य् उपादाय पुद्गलोपलब्धिर् इति. तत्र रूपाणं यदि कारणत्वम् इष्यते. स च पुद्गलस् तेभ्यो रूपेभ्यो ऽन्यो न वक्तव्य इति. इदं तर्हि वः प्रसज्यते. रूपम् अपीति विस्तरः. यथा रूपाणि पुद्गलोपलब्धेः कारणं भवन्ति स च तेभ्यो ऽन्यो न वक्तव्यः. आलोकचक्षुर्मनस्कारा अपि रूपोपलब्धेः कारणं भवन्ति. तद् अपि रूपं तेभ्य आलोकादिभ्यो ऽन्यन् न वक्तव्यं भवद्भिः. तेषां तदुपलब्धिकारणत्वात्. तेषाम् आलोकादीनां रूपोपलब्धिकारणत्वात्. रूपाद् अभिन्नस्वभावः पुद्गलः प्राप्नोति. तयैवैकयोपलब्ध्योपलभ्यमानत्वात्. रूपान्तरवत्. रूप एव वा तत्प्रज्ञप्तिः. पुद्गलप्रज्ञप्तिः प्राप्नोतीति (##) वर्तते. कुतः. तत एव हेतोः. इदं च रूपम् इति विस्तरः. उपलब्धेर् एकत्वे रूपपुद्गलयोः परिच्छेदो न प्राप्नोतीति. अथैवं न परिच्छिद्यते. इदं रूपम् अयं पुद्गल इति. कथम् उभयं प्रतिज्ञायते. रूपम् एव हि प्रतिज्ञातव्यं स्यात्. तदुपलब्धिसद्भावात्. एवं यावद् धर्मेभ्यो वक्तव्यम् इति. कथं. यच् चोच्यते. श्रोत्रविज्ञेयान् शब्दान् प्रतीत्य पुद्गलं प्रतिविभावयतीति को ऽस्य वाक्यस्यार्थः किं तावच् छब्दः पुद्गलोपलब्धेः [तिब्. 367b] कारणं भवन्ति. आहोस्विच् छब्दान् उपलभमानः पुद्गलम् उपलभत इति. यदि तावच् छब्दाः पुद्गलोपलब्धेः कारणं भवन्ति. स च तेभ्यो ऽन्यो न वक्तव्यः. एवं तर्हि शब्दो ऽप्य् आलोकश्रोत्रमनस्कारेभ्यो ऽन्यो न वक्तव्यः. तेषां तदुपलब्धिकारणत्वात्. अथ शब्दान् उपलभमानः पुद्गलम् उपलभते. किं तयैवोपलब्ध्योपलभते. आहोस्विद् अन्यया. यदि तयैव शब्दाद् अभिन्नस्वभावः पुद्गलः प्राप्नोति. शब्द एव वा तत्प्रज्ञप्तिः. अयं च शब्दो ऽयं पुद्गल इति कथम् इदं परिच्छिद्यते. अथैवं न परिच्छिद्यते. कथम् इदं परिज्ञायते. शब्दो ऽप्य् अस्ति पुद्गलो ऽप्य् अस्तीति. उपलब्धिवशेन हि तस्यास्तित्वं प्रज्ञायते. अनया दिशा यावद् धर्मेभ्यो योजयितव्यं. नीलाद् इव पीतम् इति. यदा परिच्छेदेन नीलम् उपलभ्यते. न तदा पीतम् उपलभ्यते. पश्चात् तूपलभ्यत इति. अन्ययोपलब्ध्योपलभ्यते. तच् च नीलात् पीतम् अन्यद् इति प्रतीतं. तथा च पुद्गलो ऽन्ययोपलभ्योपलभ्यत इति. रूपाद् अन्यः प्राप्नोति. एवं क्षणाद् अपि क्षणान्तरम् अन्यद् इत्य् उदाहार्यम्. एवं यावद् धर्मेभ्यो वक्तव्यम् इति. कथम्. अथान्यया भिन्नकालोपलम्भाद् अन्यः शब्दः प्राप्नोति. यथा भेरीशब्दान् मृदांगशब्दः. क्षणाद् इव च क्षणान्तरं. यथापूर्वम् उक्तं. नीलाद् इव पीतं [तिब्. 368a] क्षणाद् इव क्षणान्तरम् इति. भिन्नलक्षणे विषये अभिन्नलक्षणे च भिन्नकालोपलब्ध्यान्यत्वं दर्शितम् एव. अथान्ययेति विस्तरेण यावद् धर्मेभ्यो योज्यं. आह रूपपुद्गलवद् इति विस्तरः. यथा रूपपुद्गलयोर् अन्यानन्यत्वम् अवक्तव्यम् एवं तदुपलब्ध्योर् अप्य् अन्यानन्यत्वम् अवक्तव्यम् इत्य् एवं यदि ब्रूयात्. तेन तर्हि संस्कृतम् अप्य् अवक्तव्यं भवति तदुपलब्धिलक्षणं संस्कृतम् अप्य् एतद् अवक्तव्यम् इति. सिद्धान्तभेदः. यो ऽयं सिद्धान्तः पुद्गल एवावक्तव्य इति. अयं भिद्यते. संस्कृतम् अप्य् अवक्तव्यम् इति कृत्वा. यदि चायम् इति विस्तरः. यद्य् एवं रूपाणि नो वेति न वक्तव्यः किं तर्हि एतद् भगवतोक्तं रूपम् अनात्मेति. यावद् विज्ञानम् अनात्मेति. एवं हि ब्रुवतो वक्तव्य एव पुद्गलो नावक्तव्य इति दर्शितं भवति. (##) शब्दादिवद् इति. न रूपविज्ञानेनोपलभ्यते पुद्गलः. तदनालम्बनप्रत्ययभूतत्वात्. शब्दवत्. आदिशब्देनात्र गन्धवद् रसवद् इत्यादि योज्यम्. एवं श्रोत्रादिविज्ञानानुपलभ्यमानत्वम् अस्य [तिब्. 368b] वक्तव्यम्. एषा हि दिक्. अनेन चोपन्यासेन धर्मिविशेषविपर्ययप्रतिज्ञादोष उद्भाव्यत इत्य् अवगन्तव्यं. द्वयं प्रतीत्येति. द्वयं प्रतीत्य न तु त्रयं प्रतीत्येति. अत इदम् उत्सूत्रम् इति. चक्षुर् भिक्षो हेतुर् इति विस्तरः. हेतुर् आसन्नः प्रत्ययः. विप्रकृष्टस् तु प्रत्यय एव. जनको हेतुः. प्रत्ययस् त्व् आलम्बनमात्रम् इत्य् अपरे. पर्यायाव् एताव् इत्य् अपरे. रूपाद् अन्यः पुद्गल इति पक्षप्रसंगः. श्रोत्रविज्ञानविज्ञेयत्वाच् छब्दवत्. तथा शब्दाद् अन्यः पुद्गल इति पक्षप्रसंगः. चक्षुर्विज्ञानविज्ञेयत्वाद् रूपवत्. इति एवम् अन्येभ्यो योज्यम् इति. रूपशब्दाभ्याम् अन्यः पुद्गल इति पक्षप्रसंगः. घ्राणविज्ञेयत्वात्. गन्धवत्. इत्य् एषा दिग् योजनं प्रतीति. स्वकं स्वकं गोचरविषयं प्रत्यनुभवन्तीति वचनात् पुद्गलेन प्रत्यनुभवन्तीत्य् उक्तं भवति. मनश् चैषां प्रतिसरणम् इति. अनुषंगेनेदम् उक्तं. नेदम् उदाहरणं. तथापि तु मनश् चैषाम् इन्द्रियाणां प्रतिसरणम् इति तदपेक्षाणीन्द्रियाणि विज्ञानोत्पत्तौ [तिब्. 369a] कारणं भवन्तीत्य् अर्थः. न वा पुद्गलो विषय इति. यदि सूत्रं प्रमाणीक्रियते. ततः किम् इत्य् आह. न चेद् विषयः. यदि न कस्यचिद् विज्ञानस्य विषय न तर्हि विज्ञेयः. ततश् च पंचविधं ज्ञेयम् इति स्वसिद्धान्तो बाध्यते. यद्य् एवं सूत्रे वचनान् नान्यद् अन्यस्य गोचरविषयं प्रत्यनुभवतीति पंचानां चक्षुरादीनां प्रमाणीक्रियते. स्वविषयाव्यभिचारः. स्वविषयाव्यभिचारे च न चक्षुर्विज्ञानादिभिर् विज्ञेयः पुद्गलः. तद् एवं सति मनैन्द्रियस्याप्य् अव्यभिचारः प्राप्नोति. षड् इमानीन्द्रियाणि नानागोचराणीति विस्तरेण सूत्रे वचनात्. कुक्कुरपक्षिशृगालशिशुमारसर्पमर्कटाः षट्प्राणकाः केनचिद् बद्धा मध्ये ग्रन्थिं कृत्वोत्सृष्टाः. ते स्वकं स्वकं गोचरविषयम् आकांक्षन्ते. ग्रामाकाशाश्मशानोदकान्तवल्मीकवनाकांक्षणात्. एवम् एव षड् इमानीन्द्रियाणि स्वकं स्वकं गोचरविषयम् आकांक्षन्ते. इत्य् एवम् उपमात्र क्रियते. अथ सत्य् अपि सूत्रवचने मनैन्द्रियस्य व्यभिचारः. एवं चक्षुरादीनाम् अपीन्द्रियाणां व्यभिचारः. व्यभिचारे च चक्षुर्विज्ञानादिभिर् विज्ञेयः पुद्गलो भविष्यतीति. अत्र [तिब्. 369b] ब्रूमः. न तत्रेति विस्तरः. तत्र षट्प्राणकोपमे सूत्रे नेन्द्रियम् एव चक्षुरादिकम् इन्द्रियं कृत्वोक्तं. किं कारणं. चक्षुरादीनां (##) पंचानाम् इन्द्रियाणां दर्शनाद्याकांक्षणासंभवात्. यस्माद् एषां दर्शनश्रवणाद्याकांक्षणं न संभवति रूपस्वभावत्वात्. तद्विज्ञानानां च. चक्षुरादिविज्ञानानां च दर्शनाद्याकांक्षासंभवात्. कस्माद् एषां दर्शनश्रवणाद्याकांक्षणं न संभवति. अविकल्पकत्वात्. तदाधिपत्याध्याहृतं तु मनोविज्ञानम् इन्द्रियम् इत्य् उक्तम् इन्द्रियम् इवेति कृत्वा. कथम् ज्ञायते तदाधिपत्याध्याहृतं तद् इति. यदि हि चक्षुरादिद्वारेण चक्षुर्विज्ञानादि नोत्पन्नं स्यात्. कथम् अन्यथा विकल्पकं मनोविज्ञानम् उत्पन्नं स्यात्. इत्य् अतो ज्ञायते. तदाधिपत्याध्याहृतम् इति. तन् मनोविज्ञानं चक्षुरादीन्द्रियभूतं स्वकं स्वकं गोचरविषयं रूपादिकम् आकांक्षतीति. यच् च तत् केवलम् इति विस्तरः. नैव तदन्येषां चक्षुरादीनां विषयम् आकांक्षति यन् मन-आधिपत्याध्याहृतं. किं तर्हि. स्वविषयम् एव धर्मायतनम् एवालम्बत इति. अतो नास्त्य् एष दोषः. यद्य् एवं मनैन्द्रियस्याप्य् [तिब्. 370a] अव्यभिचारः प्राप्नोतीति यद् उक्तम् इति. न पुद्गलः. किम्. अभिज्ञेयः परिज्ञेयश् चेति. तस्माद् विज्ञेयो ऽप्य् असौ पुद्गलो न भवति. ननु चासाव् अर्थाद् अभिज्ञेयः परिज्ञेयश् च न भवतीत्य् उक्तः. न त्व् अर्थो विज्ञेयः इति. अत आह. प्रज्ञाविज्ञानयोः समानविषयत्वाद् इति. विज्ञेयम् अपि हि चक्षुरादिकं भवति. न केवलम् अभिज्ञेयं परिज्ञेयं चेति. अनात्मनेति. चक्षुषा चक्षुर्विज्ञानेनेत्य् अर्थः. नीतार्थं च सूत्रं प्रतिसरणम् उक्तम् इति. चत्वारीमानि भिक्षवः प्रतिसरणानि. कतमानि चत्वारि. धर्मः प्रतिसरणं न पुद्गलः. अर्थः प्रतिसरणं न व्यंजनं. नीतार्थसूत्रं प्रतिसरणं न नेयार्थं. ज्ञानं प्रतिसरणं न विज्ञानम् इति. प्रज्ञप्तिम् अनूपपतित इति. यत्रैव प्रज्ञप्तिः कृता आत्मेति व्यवहारार्थं ताम् एवात्मेत्य् अभिनिविष्ट इत्य् अर्थः. ## इदम् इहोदाहरणं ## इत्य् एतच् च. ## इतीदं वाप्य् उदाहरणं. ## आत्मदृष्टिर् भवति यावज् जीवदृष्टिर् इति प्रथमा आदिनवो निर्विशेषो भवति. तीर्थिकैर् [तिब्. 370b] इति द्वितीयः. उन्मार्गप्रतिपन्नो भवतीति तृतीयः. शून्यतायाम् (##) अस्य चित्तं न प्रस्कन्दति यावन् नाधिमुच्यत इति चतुर्थः. आर्यधर्मा अस्य न व्यवदायन्त इति पंचमः. न तर्हि तेषां बुद्धः शास्तेति. बुद्धवचनम् एषां न प्रमाणम् इत्य् अभिप्रायात्. न किलैतद् बुद्धवचनम् इति. केनाप्य् अध्यारोपितान्य् एतानि सूत्राणीत्य् अभिप्रायः. सर्वनिकायान्तरेष्व् इति ताम्रपर्णीयनिकायादिषु. न च सूत्रं बाधते न च सूत्रान्तरं बाधते. न च सूत्रान्तरं विरोधयति. न धर्मतां बाधत इति प्रतीत्यसमुत्पादधर्मतां. सर्वधर्मा अनात्मान इति. न चैत आत्मस्वभावाः. न चैतेष्व् आत्मा विद्यत इति अनात्मानः सर्वधर्माः. द्वयं प्रतीत्येति. चक्षू रूपाणि यावन् मनो धर्मान् इति. [न पुद्गलो न धर्मा इति] . नात्मा स्कंधायतनधातव इति वचने यत् कश्चित् पूर्वं नो तु वक्तव्यं रूपाणि वा नो वेत्य् उक्तम्. अपोढम् अपास्तं तद् भवति आत्मनो ऽन्यत्वात्. तस्मात् सर्व एवान्मात्मन्य् आत्मग्राह इति. नातो ऽन्यो ऽस्तीति दर्शयति. यद्य् एवम् इति विस्तरः. यदीमान् एव पंचोपादानस्कन्धान् समनुस्मरन्तः समन्वस्मार्षुः समनुस्मरन्ति समनुस्मरिष्यन्ति वा न पुद्गलं. कस्माद् आह रूपवान् अहं [तिब्. 371a] बभूवातीते ऽध्वनीति. अहम् इति वचनात् पुद्गल उच्यते इति दर्शयति. एवम् अनेकविधं ये समनुस्मरन्ति. त एवम् अनुस्मरन्तीति वाक्याध्याहारः. अपाठ एव चात्र शरणं स्याद् इति. अहम् इति पाठे हि सति सत्कायदृष्टिपरिग्रहप्रसंगः स्याद् इत्य् अर्थः. विंशतिकोटिका हि सत्कायदृष्टिः पठ्यते. रूपम् आत्मेति समनुपश्यति. रूपवन्तम् आत्मानम्. आत्मीयं रूपं. रूपे आत्मेत्य् एवं यावद् विज्ञानं वक्तव्यं. राशिधारादिवद् इति. राशिवद् धारावच् च. आदिशब्देन पानकादिग्रहणं. एकस्मिन् क्षणे समवहितानां बहूनां राशिः. बहुषु क्षणेषु समवहितानां धारा. राशिदृष्टान्तेन बहुषु धर्मेषु पुद्गलप्रज्ञप्तिं दर्शयति धारादृष्टान्तेन बहुत्वे सति रूपवेदनादीनां स्कंधानां प्रवाहे पुद्गलप्रज्ञप्तिं दर्शयति. कथम् इदं गम्यत इति. बुद्धाख्यायाः संततेर् इदं सामर्थ्यं. यद् आभोगमात्रेणाविपरीतम् ज्ञानम् उत्पद्यते यत्रेष्टं. न पुनः पुद्गलस्येति. उच्यते. अतीतादिवचनात्. ## (##) इति विस्तरेणोक्त उपसंहारः. तस्मात् स्कंधसंतान एव बुद्धाख्या. न पुद्गल इति. भारं च वो भिक्षवो देशयिष्यामीति विस्तरः. [तिब्. 371b] भारं च वो भिक्षवो देशयिष्यामि भारादानं च भारनिक्षेपणं च भारहारं च. तच् छृणुत साधु च सुष्ठु च मनसिकुरुत भाषिष्ये. भारः कतमः. पंचोपादानस्कंधाः. भारादानं कतमत्. तृष्णा पौनर्भविकी नन्दीरागसहगता तत्रतत्राभिनन्दिनी. भारनिक्षेपणं कतमत्. यद् अस्या एव तृस्णायाः पौनर्भविक्या नन्दीरागसहगतायाः तत्रतत्राभिनन्दिन्याः अशेषप्रहाणं प्रतिनिःसर्गो व्यन्तीभावः क्षयो विरागो निरोधो व्युपशमो ऽस्तंगमः भारहारः कतमः. पुद्गल इति स्याद् वचनीयं. यो ऽसाव् आयुष्मान् एवंनामा एवंजन्य एवंगोत्रः एवमाहारः एवंसुखदुःखप्रतिसंवेदी एवंदीर्घायुर् एवंचिरस्थितिक एवमायुष्मन्त इति. भारं हरतीति भारहारः. पुद्गल इत्य् अभिप्रायः. छेदम् उदाहरणम्. अत एवाह. न हि भार एव भारहार इति. भारादानस्यापि यथोक्तलक्षणस्य स्कंधासंग्रहप्रसंगाच् च. पुद्गलवद् अस्कंधसंग्रहप्रसंगः. न चैवम् इष्यते. तस्माद् भारादानवन् न स्कंधेभ्यो ऽर्थान्तरभूतः पुद्गलः. इत्य् अर्थम् एव चेति विस्तरेण सर्वम् उक्त्वा वक्तव्यं मान्यथेति. यदि द्रव्यसन् स्यात् पुद्गलः भारहारः कतमः पुद्गल इति स्याद् वचनीयम् इत्य् एतावद् एवोक्तं स्यात् तत्र सूत्रे. परेण स न विभक्त्व्यः स्यात्. यो ऽसाव् आयुष्मान् इति विस्तरेण यावद् आयुःपर्यन्त इति. [तिब्. 372a] प्रज्ञप्तिसत्पुद्गलप्रतिपत्त्यर्थं ह्य् एतत् परेण विशेषणम् इत्य् अभिप्रायः. स एव तु प्रज्ञप्तिसन् कुतो विज्ञायते. मान्यथा विज्ञायि नित्यो वावक्तव्यो वा द्रव्यसत्पुद्गल इति. स्कंधानाम् इति विस्तरः. तत्र ये उपघाताय संवर्तन्ते दुःखहेतवः स्कंधाः. ते भाव इति कृत्वोक्ताः. उत्तरे ये पीड्यन्ते. ते भारहार इति कृत्वोक्ता इति. उपपादुकत्वाद् इति. उपपदने साधुकारित्वाद् इत्य् अर्थः. पुद्गलस्य सत्येष्व् अनन्तर्भावाद् इति. यस्माद् यथापरिकल्पितस्य पुद्गलस्य सत्येषु दुःखादिसु नानन्तर्भावः. न हि पुद्गलो दुःखं यावन् मार्ग इति. अतो न सत्यदर्शनप्रहातव्यैषा पुद्गलापवादिक मिथ्यादृष्टिः. या हि दृष्टिर् यस्मिन् सत्ये विप्रतिपन्ना. तत्सत्यदर्शनात् तस्याः प्रहाणं भवेत्. तथा दुःखसमुदयसत्ययोः पुद्गलस्यानन्तर्भावान् नापि भावनाप्रहातव्या. भावनाप्रहातव्यो हि क्लेशो भावनाप्रहातव्यम् (##) एव वस्तु दुःकं समुदयं वालंबत इत्य् एवं तस्या भावनाप्रहातव्यत्वं युज्यते. न च पुद्गलस् तयोर् अंतर्भूत इत्य् अतो भावनाप्रहातव्या सा न भवति. अथ वा न कदाचिद् अपि दृष्टिर् भावनाप्रहातव्येति नासौ भावनाप्रहातव्या. एकतिलैकतण्डुलवद् एकराश्येकवचनवच् चेति. यथा [तिब्. 372b] 'ष्टद्रव्यकत्वे ऽप्य् एकतिल एकतण्डुल इति चोच्यते. तथा एको राशिर् एकवचनम् इति. तद्वद् एकः पुद्गल इति. उत्पत्तिमत्त्वाभ्युपगमाद् इति. उत्पद्यत इति वचनाद् उत्पत्तिमत्त्वम् अस्याभ्युपगतं भवति. ततश् च संस्कृत इति वक्तव्यो भवद्भिः. स्कन्धान्तरोपादानाद् इति. नास्य संस्कृतत्वम् आप्द्यत इति अभिप्रायः. यथा हि याज्ञिको जात इति विद्योपादानाद् उच्यते. न चासौ भूतार्थेन जातः. तद्वद् इति सर्वं योज्यं. कारकस् तु नोपलभ्यत इति विस्तरः. कर्मणः कारको नोपलभ्यते. कीदृशो ऽसाव् इति. आह. य इमांश् चैहिकां स्कन्धान् निक्षिपति त्यजत्य् अन्यांश् च पारत्रिकान् स्कंधान् प्रतिसंदधाति उपसंगृह्णाति. द्रव्यसन्न् अवस्थित इति. अन्यत्र धर्मसंकेताद् इति प्रतीत्यसमुत्पादलक्षणान्तेनाह यद् उतास्मिन् सतीति. उपादत्त इति फाल्गुन न वदामीति. अहं चेद् एवं वदेयम् उपादत्त इति. अत्र ते कल्पः स्याद् वचनाय को नु भदन्त उपादानम् उपादत्त इति. तस्मान् नास्ति स्कन्धानां कश्चिद् उपादाता नापि निक्षिप्तेति. तस्यापि तथेति. प्रतिक्षणम् अपूर्वोत्पत्तिर् एवेत्य् अर्थः. यदि पुद्गलः. सो ऽसिद्ध इत्य् एवमादिनोपन्यासेनासिद्धतां दृष्टान्तस्य दर्शयति. शरीरविद्यालिंगवच् चेति. विद्या च लिंगं च विद्यालिंगं. शरीरं च विद्यालिंगं च शरीरविद्यालिंगं. [तिब्. 373a] तयोर् इव शरीरविद्यालिंगवत्. स्कन्धपुद्गलयोर् अन्यत्वम् आपद्यते. यथोपादेयाया विद्याया लिंगाच् च शरीरस्य अन्यत्वं. एवम् उपादेयात् स्कन्धात् पुद्गलस्यान्यत्वम् उपादातृत्वाद् इत्य् अभिप्रायः. जीर्णं तं शरीरान्तरम् एव व्याधितं चेति प्रतिक्षणम् अन्यत्वम् अवस्थानाद् इत्य् अभिप्रायात्. तत्र यद् उक्तं जीर्णो जातो व्याधितो जात इत्य् असिद्धो दृष्टान्त इति दर्शयति. अथापि स्याद् अवस्थितस्य शरीरस्यावस्थान्तरनिर्वृत्ताव् अवस्थान्तरप्रादुर्भाव इति. तच् च नाप्रतिषिद्धो हि सांख्येयः परिणामवादः पूर्वस्मिन् कोशस्थाने. कथम्. स एव हि धर्मी न संविद्यते. यस्यावस्थितस्य धर्मान्तरविकल्पः परिकल्पेत. तद् एव चेदं तथेत्य् अपूर्विका वाचोयुक्तिर् इति. भूतानि चत्वारि रूपं चैकम् इति. रूपं कतमत्. चत्वारि महाभूतानीत्य् (##) आदि. पाक्षिक एव दोष इति एकस्मिन् पक्षे अयं दोषवाद इत्य् अर्थः. भूतमात्रिकपक्ष इति स्थविरबुद्धदेवपक्षे नास्मत्पक्ष इत्य् अर्थः. तथापि त्व् इति. भूतमात्रिकपक्षे ऽपि भूतेभ्यो रूपं नान्यत्. भूतमात्रिकपक्षे ऽपि भूतेभ्यो रूपवत् स्कन्धेभ्यो नान्यः पुद्गल इत्य् उपगतं भवतीति स्वसिद्धान्तः परित्यागः स्याद् इत्य् अभिप्रायः. कस्माद् [तिब्. 373b] भगवता स जीवः. तच् छरीरम् अन्यो वेति न व्याकृतम् इति. अयम् एषाम् अभिप्रायः. यदि स्कन्धेषु पुद्गलोपचारः कस्माच् छरीरम् एव जीव इति नोक्तम् इति. पूर्वकैर् एवेति स्थविरनागसेनादिभिः. बहुवोल्लका इति. बहुप्रलापा इति. इतराह. यदि पुद्गलो नावक्तव्यः कस्मान् नोक्तो नास्त्य् एवेति. स च तद्देशनाया अक्षम इति. नैरात्म्यदेशनाया अयोग्य इत्य् अर्थः. पूर्वम् एवं संमूढ इति. सत्कायदृष्टिसहगतेन मोहेन. भूयस्या मात्रया संमोहम् आपद्येतेति उच्छेददृष्टिसहगतं दृष्ट्यन्तरम् उत्पादयेद् इत्य् अभिप्रायः. अत एवाह. अभून् मे आत्मा स मे एतर्हि नास्तीति. आह चात्रेति. भदन्तकुमारलातः ## विस्तरः. दृष्टिर् एव दंष्ट्रा. तयावभेदम् ## भगवन्तो ## नैरात्म्यं तत्प्रतिपक्षेण. ## कृतविप्रणाशम् अपेक्ष्य. पुद्गलास्तित्वम् इव दर्शयन्तो ऽन्यथा देशयन्ति. ## इति. यथा व्याघ्री नातिनिष्ठुरेण दन्तग्रहणेन स्वपोतम् अपहरति नयति. मास्य दंष्ट्रया शरीरं क्षतं भूद् इति. नाप्य् अतिशिथिलेन दन्तग्रहणेन तम् अपहरति मास्य भ्रंशपातो ऽस्मिन् विसये भूद् इति. युक्तेनैव ग्रहणेनापहरतीत्य् अर्तः. अपहरतीत्य् अपरे [तिब्. 374a] पठन्ति स्थानान्तराद् अपहरत्य् अपनयतीत्य् अर्थः. तथार्थदर्शने कारणं दर्शयन्न् आह. #<आत्मास्तित्वम्># इति विस्तरः. #<आत्मास्तित्वं प्रतिपन्नश्># (##) चेत् कश्चिद् ## सत्कायदृष्टिलक्षणया ## विनेयजनः स्यात्. ## धर्मसंकेतम् अजानानः. ## कुशलकर्मणो व्याघ्रीपोतभूतस्य ## कुर्यात्. नास्ति कर्मणः फलम् इति. ## इति प्रज्ञप्तौ भवः प्राज्ञप्तिकः. संवृतिसन्न् अपि पुद्गलो नास्तीति कश्चिद् गृह्णीयाद् इत्य् अतो ## इति. यदि भूतार्थेन पुद्गलो ऽस्ति किम् इति कृत्वा भगवान् अस्ति पुद्गल इति न ब्रवीति. न हि रूपम् अस्तीति वचने दोषो भवति तस्यास्तित्वात्. निर्ग्रन्थश्रावकचटकवद् इति. निर्ग्रन्थश्रावकेण चटकं जीवन्तं गृहीत्वा भगवान् पृष्टः. किम् अयं चटको जीवति न वेति. तस्यायम् अभिप्रायः यदि श्रमणो गौतम आदिशेज् जीवतीति. स तन् निपीडनेन मारयित्वा दर्शयेत्. यदि पुनर् भगवान् एवम् आदिशेन् मृत इति. स तं जीवन्तम् एव दर्शयेत्. कथं नामायम् अज्ञ इति लोको जानीयाद् इति तस्याभिन्वेशः. भगवता तु तस्याशयं विदित्वा न व्याकृतं. त्वच्चित्तप्रतिबद्धम् एवैतज् जीवति वा न वेति चेत्य् एवाभिहितं. तद्वद् [तिब्. 374b] एतन् न व्याकृतम् इति. तुल्यार्थो ह्य् एष चतुष्क इति. शाश्वतो लोको ऽशाश्वतो लोक इत्य् अनेन चतुष्केन अन्तवान् लोको ऽनंतवान् इत्य् अयं चतुष्कस् तुल्यार्थः. यद्य् एवं कथं चतुर्दशाव्याकृतवस्तूनि भवंति. शाश्वतो लोक इत्य् एकचतुष्कः. अन्तवान् इति द्वितीयश् चतुष्कः. भवति तथागत इति तृतीयश् चतुष्कः. स जीवस् तच् छरीरम् अन्यो जीवो ऽन्यच् छरीरम् इति द्विकः. त्रयश् चतुष्काः एकश् च द्विक इति चतुर्दशाव्याकृतवस्तूनीति. पर्यायरूपत्वव्यावस्थाने ऽपि चतुर्दशत्वं भवतीत्य् अदोषः. त्वम् एवैतत् पृच्छसीति. अन्तवान् इति यं पृष्टवान्. कथं. किं नु सर्वो लोको ऽनेन मार्गेण निर्यास्यतीति अनेन अन्तवान् इति अशाश्वत इति च पृष्टं भवति. आहोस्विद् एकदेशो लोकस्येत्य् अनेनान्तवांश् चानन्तवांश् चेति (##) शाश्वतश् चाशाश्वतश् चेति च पृष्टं भवति. जीवन्तं पुद्गलम् अस्तीति व्याकरोतीति. तत्त्वान्यत्वेनावक्तव्यं सन्तम् एव पुद्गलं व्याकरोतीत्य् अभिप्रायः. शाश्वतदोषप्रसंगाद् इति वात्सिपुत्रीयवचनं. इदं तर्हि कस्माद् व्याकरोतीति विस्तरेणाचार्यवचनं. सार्वज्ञम् इत्य् अण् भावप्रत्ययो यौवनम् इति यथा. न वक्तव्यं पश्यति वा न वेति. पश्यति न पश्यति न वक्तव्यम् इत्य् अर्थः. शनैःशनैर् अवक्तव्यं क्रियताम् [तिब्. 375a] इति. सर्वज्ञो वा भगवान् न वेति न वक्तव्यम् इति. शनैःशनैर्ग्रहणं समानशाक्यपुत्रीयप्रकोपपरिहारार्थं. सत्यतः स्थितित इति. स्थितिरूपेणेत्य् अर्थः. दृष्टिस्थानम् उक्तम् इति. मिथ्यादृष्टिस्थानम् उक्तम् इत्य् अभिप्रायः. आचार्य आह. अस्तीत्य् अपि दृष्टिस्थानम् उक्तम् इति. सत्कायदृष्टिस्थानम् उक्तम् इत्य् अर्थः. उक्तोत्तर एष पक्ष इति. कथं च न. प्रतिक्षेपात्. सूत्र एव हि प्रतिक्षिप्तं भगवतेति विस्तरेण यावद् अपदृष्टान्ता एत इति. किम् इदम् उपादायेत्य् आरभ्यैतद् अपरेषां व्याख्यानं. स्वमतेन तु यथा संसरति. तथा दर्शयन्न् आह. यथा तु क्षणिको ऽग्निर् इति विस्तरः. क्षणिको ऽग्निः प्रसिद्धः. स च देशांतरोत्पत्तिसंतत्या संचरतीत्य् उच्यते. तथा सत्त्वाख्यस्कन्धसमुदायस् तृष्णोपादानः. तृष्णा उपादानम् अस्येति तृष्णोपादानः. क्षणिको ऽपि संतत्या संसरतीति. सुनेत्रो नाम शास्तेति. सप्तसूर्योदयसूत्रे ऽयम् एव भगवान् ऋषिः सुनेत्रो नाम बभूवेति. अन्यत्वात् स्कंधानम् इति. क्षणिकत्वे सत्य् अन्यत्वाद् इत्य् अभिप्रायः. एकसंतानतां दर्शयतीति. यस्मात् सुनेत्रो बुद्धसंतान एवासीत्. अतः स एवाहम् इत्य् अभेदोपचारः. [तिब्. 375b] यथा स एवाग्निर् यः पूर्वं दृष्टो दहन्न् आगत इति. संतानव्र्ट्त्या स एवेत्य् उच्यते. तद्वत्. सैषां स्यात् सत्कायदृष्टिर् इति. सैषां तथागतानाम् आत्मात्मीयाकारा सत्कायदृष्टिः स्यात्. दृढतरात्मात्मीयस्नेहपरिगाहितबंधनानाम् इति. आत्मदृष्टाव् आत्मीयदृष्टौ च सत्याम् आत्मस्नेह आत्मीयस्नेहश् च भवति. इत्य् अतो रागो बन्धनम् इति कृत्वा दृढीकृतबन्धनानां सतां मोक्षो दूरीभवेत्. नैव भवेद् इत्य् अभिप्रायः. य एकेषां पुद्गलग्राह इति वात्सीपुत्रीयाणाम्. एकेषां सर्वनास्तिग्राह इति. मध्यमकचित्तानाम् इत्य् अभिप्रायः. स्मृतिविषयसंज्ञान्वयाच् चित्तविशेषाद् (##) इति. स्मृतेर् विषयो ऽनुभूतो ऽर्थः. तत्र संज्ञा सान्वयो हेतुर् अस्येति स्मृतिविषयसंज्ञान्वयश् चित्तविशेषः. किंचिद् एव चित्तं. न सर्वम् इत्य् अर्थः. तस्मात् स्मरणं भवति प्रत्यभिज्ञानं वा. एवम् उभयविशेषणे कृते पृच्छति कीदृशाच् चित्तविशेषाद् इति. आह. तदाभोग इति विस्तरः. तस्मिन् स्मर्तव्य आभोगस् तदाभोगः. यत्र तेन सदृशाः संबंधिनश् च संज्ञादयो ये ते विद्यन्ते ऽस्येति तदाभोगसदृशसंबंधिसंज्ञादिमांश् चित्तविशेषः. आदिग्रहणेन प्रणिधाननिबन्धाभ्यासादिग्रहणं. [तिब्. 376a] आश्रयविशेषश् च शोकतश् च व्याक्षेपतश् चादिर् एषाम् इति आश्रयविशेषशोकव्याक्षेपादीनि. तैर् अनुपहतप्रभावश् चित्तविशेषः. स एवम् अनेन दर्शितो भवति. तस्माद् ईदृशाच् चित्तविशेषात् स्मृतिर् भवति. तद् इदम् उक्तं भवति. तदाभोगवतः यदि तत्राभोगः क्रियते. सदृशसंज्ञादिमतः यत्र सादृश्यात् स्मृतिर् भवति. सम्बन्धिसंज्ञादिमतः यत्रान्तरेणापि सादृश्यं धूमादिदर्शनात् स्मृतिर् भवति. प्रणिधाननिबंधाभ्यासादिमतश् च यत्र प्रणिधानम् अत्र काले स्मर्तव्यम् अभ्यासो वास्य तत्स्मर्तव्यादि. आश्रयविशेषादिभिर् अनुपहतप्रभावत्वाद् इति. व्याधिलक्षणेनाश्रयविशेषेण शोकेन व्याक्षेपेणान्यत्र कार्ये. आदिशब्दगृहीतैश् च कर्मविद्यादिभिः. तादृशो ऽपीति विस्तरः. तदाभोगयावत्संज्ञादिमान् अनुपहतप्रभावो ऽपीत्य् अर्थः. अतदन्वय इति. अस्मृतिविषयसंज्ञान्वय इत्य् अर्थः. भावयितुम् उत्पादयितुं. अन्यादृश इति. अतदाभोगयावत्संज्ञादिमान् अनुपहतप्रभावो वा. अन्यस्य चित्तविशेषाद् अन्यस्य. न. असंबंधाद् इति. देवदत्तयज्ञदत्तचेतसोर् अकार्यकारणभावेनासंबंधाद् [तिब्. 376b] इत्य् अर्थः. यथैकसांतानिकयोश् चेतसोः कार्यकारणभावात् संबंधो. नैवं देवदत्तयज्ञदत्तचेतसोः संबन्धः. इत्य् अनेन दृष्टान्तदार्ष्टान्तिकयोर् असाम्यं दर्शयति. तत्र यदि परेणैवं साधनम् अभिधीयते. न देवदत्तानुभवचित्तानुभूतम् अर्थं तत्स्मरणचित्तं स्मरति. अन्यत्वात्. यज्ञदत्तचित्तवद् इति. तद् असाधनं. हेतोः स्वयमनिश्चितत्वात् प्रत्यक्षविरोधेन च पूर्वपक्षसापक्षालत्वात्. अथ देवदत्तानुभवचित्तानुस्मरणचित्तयोर् अन्यत्वप्रतिज्ञायाम् इदं दूषणम् उद्ग्राह्येत्. तद् अदूषणं दृष्टबाधायां दूषणानुपपत्तेः. भवत्सिद्धान्ते ऽपि हि देवदत्तानुभवचित्तानुभूतम् अर्थं तत्स्मरणचित्तं स्मरतीति. न च ब्रूमो ऽन्येन चेतसा दृष्टम् अन्यत् अन्यत् स्मरतीति. न यत्किंचिद् अन्यत् (##) स्मरतीत्य् अभिप्रायः. दर्शनचित्तात् स्मृतिचित्तम् अन्यद् एवोत्पद्यत इति. विद्यमानकारणत्वाद् विद्यमानबीजांकुरवद् इत्य् अर्थः. स्मरणाद् एव च प्रत्यभिज्ञानम् इति. स्मरणे सति प्रत्यभिज्ञानं. तद् एवेदं यन् मया दृष्टम् इति स्मरणात्. यत् तर्हीति. यदि चित्तविशेष एव स्मरति. यत् तर्हि चैत्रः स्मरतीति तत् कथम् इति वाक्याध्याहारः. स चापि तस्येति विस्तरः. स चापि चैत्राभिधानः. संस्कारसमूहसंतानस् तस्य गवाख्यस्य देशांतरविकारोत्पत्तौ [तिब्. 377a] देशान्तरोत्पत्तौ विकारोत्पत्तौ च कारणभावं चेतसिकृत्वा. किं. स्वामीत्य् उच्यते. न तु पुद्गलं. कार्यकारणभावापेक्षो ऽयं व्यवहारः. न पुद्गलापेक्ष इत्य् अभिप्रायः. अत एवाह. न तु कश्चिद् इति विस्तरः. एवं को विजानातीति विस्तरः. असत्य् आत्मनि क एवं विजानाति. विजानातीति को ऽर्थः. विज्ञानेन विषयं गृह्णाति. किं तद् ग्रहणम् अन्यद् विज्ञानत्. विज्ञानं तर्हि करोति. उक्तः सः. यस् तत् करोति. विज्ञानहेतुर् इन्द्रियार्थमनस्काराः. चित्तविशेष इति तन् न वक्तव्यं. इन्द्रियादिहेत्वन्तरयोगात्. अत एव चोच्यते यथायोगम् इत्य् एष विशेष इति. यत् तर्हि चैत्रो विजानातीत्य् उच्यते. ततो हि चैत्राख्यात् संतानाद् भवदृष्टोच्यते. असत्य् आत्मनि कस्येदं विज्ञानं. किम् अर्थैषा षष्ठी. स्वाम्यर्था. यथा कस्य कः स्वामीति विस्तरेण यावत् क्व च पुनर् विज्ञानं विनियोक्तव्यं यत एतस्य स्वामी मृग्यते. विज्ञातव्ये ऽर्थे. किम् अर्थं विनियोक्तव्यं. विज्ञानार्थम्. अहो सूक्तानि सुखैधितानां. तद् एव हि नाम तदर्थं विनियोक्तव्यम् इति. कथं च विनियोक्तव्यं. उत्पादनत आहोस्वित् संप्रेषणतः. विज्ञानगत्ययोगाद् उत्पादनतः. [तिब्. 377b] हेतुर् एव तर्हि स्वामीति विस्तरेण यावद् यो ह्य् एव हेतुर्विज्ञानस्य तस्यैवासौ. यश् चापि स चैत्राभिधान इति विस्तरेण यावन् न तत्रापि हेतुभावं व्यतीत्यास्ति स्वामिभाव इति. आदिशब्देन को वेदयते कस्य वेदना. कः संजानीते कस्य संज्ञेत्य् एवमादि. एषा दिग् इति. यो ऽप्य् आह. भावस्य भवित्रपेक्षाद् इति वैयाकरणः. तेन भवितव्यम् इति. विज्ञात्रा भवितव्यं पुद्गलेनेत्य् अभिप्रायः. गच्छतिगमनाभिधानवद् इति. यथा ज्वाला गच्छति शब्दो गच्छतीति गच्छतिशब्दाभिधानं. यथा ज्वालायाः शब्दस्य वा गमनम्. एवं देवदत्तो गच्छति देवदत्तस्य गमनम्. अनेन दृष्टान्तेन विजानाति देवदत्त इति सिध्यति. सादृश्येनात्मलाभाद् इति. कारणसादृश्येन कार्यात्मलाभात्. अकुर्वद् अपि किंचिद् इति. परिस्पन्दम् अकुर्वद् अपीत्य् अर्थः. तदाकारतेति. नीलादिविषयाकारतेत्य् अर्थः. विज्ञाने कारणभावाद् इति. (##) विज्ञानं विज्ञानान्तर्स्य कारणम्. अतो विज्ञानान्तरम् उत्पादाद् विजानातीत्य् उच्यते. कारणे कर्तृशब्दनिवेशाद् इति. कारणं कर्तृभूतम् इति कृत्वा. तद्यथा नादस्य कारणं घण्टेति घण्टा रौतीत्य् उच्यते. तद्वत्. [तिब्. 378a] प्रदीप इति. अर्चिषां संताने प्रदीप इति उपचर्यते. एक इवेति कृत्वा. स देशान्तरेषूत्पद्यमानः संतानरूपः प्रदीपदेशान्तरेषूत्पद्यमानः. तंतं देशं गच्छतीत्य् उच्यते. एवं चित्तानां संताने विज्ञानम् इत्य् उपचर्यते. एकम् इवेति कृत्वा. तत् संतानरूपं विज्ञानं विषयान्तरेषूत्पद्यमानं तंतं विषयं विजानातीत्य् उच्यते. संतानेन विज्ञानोत्पत्त्या विजानातीत्य् अभिप्रायः. यथा वा रूपं भवतीति विस्तरः. यथा भवितू रूपस्य भावाज् जनितुर् जातेः स्थातुः स्थितेर् अनर्थान्तरत्वम्. एवं विज्ञाने ऽपि स्यात्. विज्ञातुर् विज्ञानस्य भावाद् अनर्थान्तरत्वं. व्यतिरिक्तस्य भावस्यानुपलब्धेः. वैशेषिकसूत्रानुसाराद् वा. नात्मन इति. यदि नात्मनो विज्ञानम् उत्पद्यते विज्ञानलक्षणस्याविशेषात् तादृशम् एव विज्ञानम् उत्पद्येत. यदि त्व् आत्मनः तस्याभिप्रायविशेषाद् विशिष्टं ज्ञानम् उत्पद्येतेत्य् अभिप्रायः. न च क्रमनियमेनेति. कस्माच् च न क्रमनियमेनोत्पद्यते. अनियमेनापि ह्य् उत्पद्यते गोबुद्धेर् अनन्तरं स्त्रीभुद्धिः. स्त्रीबुद्धेर् महिषभुद्धिः. कस्माद् गोबुद्धिर् एवानन्तरं नोत्पद्यते. अंकुरकाण्डपत्त्रादिवद् इति. अंकुरात् काण्ड एवोत्पद्यते [तिब्. 378b] न पत्त्रादि. काण्डात् पत्त्रम् एवोत्पद्यते न पुष्पाद्य् अंकुरादि वा. तद्वत्. निकामध्यानसमाहितानाम् इति. निकामेन पर्याप्तेन समाप्तेन ध्यानेन समाहितानाम्. सदृशकायचित्तोत्पत्तौ सदृशस्य कायस्य चित्तस्य चोत्पत्तौ. स्वयंव्युत्थानम् इति. न परोपक्रमेणेत्य् अभिप्रायः. एवम् अनेन कस्मान् न नित्यं सदृशम् एवोत्पद्यत इत्य् यत् पृष्टं. तद् विसर्जनं. यत् तु पृष्टं न च क्रमनियमेनेति. तद् दर्शयन्न् आह. क्रमो ऽपि हि चित्तानाम् नियतम् एवेति. अभीष्टम् एवैतत्. गोत्रविशेषाद् इति भावनाविशेषात्. स्त्रीचित्ताद् इति विस्तरः. स्त्रीचित्तात् स्त्र्यालम्बनाच् चित्ताद् अनन्तरं तस्याः स्त्रियाः कायस् तत्कायः. तत्कायस्य विदूसाणायै यदि परिव्राजकस्यान्यस्य वा साधोश् चित्तम् उत्पन्नं भवति. तत्पतिपुत्रादिचित्तं वा. तस्याः पतिपुत्रादयः. आदिशब्देन दुहित्रादयो गृह्यन्ते. तदालम्बनं चित्तं तत्पतिपुत्रादिचित्तं. तद् वान्यतरद् यद् इदं तस्मात् स्त्रीचित्ताद् अनन्तम् उत्पन्नं भवति. पुनश् च कालान्तरेण संततिपरिणामेन स्त्रीचित्तम् उत्पद्यते. तत् पश्चाद् उत्पन्नं स्त्रीचित्तं (##) समर्थं भवति तत्कायविदूषणाचित्तोत्पादने तत्स्त्रीकायविदूषणाचित्तोत्पादने तत्पतिपुत्रादिचित्तोत्पादने वा समर्थं. कस्माद् इत्य् [तिब्. 379a] आह. तद्गोत्रत्वाद् इति. तद्कायविदूसणाचित्तं तत्पतिपुत्रादिचित्तं वा गोत्रं बीजम् अस्येति तद्गोत्रं. चित्तं तस्य भावः. तस्मात्. तज्जातीयत्वाद् इत्य् अभिप्रायः. अन्यथेत्य् अतद्गोत्रं. अथ पुनः पर्यायेणेति विस्तरः. पर्यायेणायुगपत्. स्त्रीचित्तात् तत्कायविदूषणाचित्तं ततस् तत्पतिचित्तं ततस् तत्पुत्रचित्तं तत एव च तद्दुहितृचित्तं तत एव च तदुपकरणादिचित्तं उत्पन्नं भवति. ततः स्त्रीचित्ताद् अनंतरोत्पन्नेभ्यश् चित्तेभ्यो यद् बहुतरं प्रवाहतः पटुतरं शक्तितः आसन्नतरं वास्योत्पाद्यस्य चित्तस्य. तद् एव चित्तम् उत्पद्यते. तद्भावनाया बलीयस्त्वात् तस्य बहुतरस्य पटुतरस्यासन्नतरस्य वा भावनाया बलवत्तरत्वात्. अन्यत्रेति विस्तरः. तत्कालप्रत्युपस्थितस् तत्कालिकः कायप्रत्ययविशेषो बाह्यप्रत्ययविशेषश् च. तस्माद् अन्यत्र तस्माद् ऋत इत्य् अर्थः. तद् एव ह्य् उपपद्यते यस्य कायो बाह्यो वा प्रत्ययविषय उप्तिष्ठते. सैव बलीयसीति. या बहुतरस्य पटुतरस्य आसन्नतरस्य वाभिहिता सैव बलीयसि भावना. कस्मान् नित्यं न फलति न हि तच् चित्तं निवर्तते. वर्तत इतीतरेण चोदित आह. स्थित्यन्यथात्वलक्षणत्वात्. [तिब्. 379b] स्थितेर् अन्यथात्वं लक्षणम् अस्येति स्थित्यन्यथात्वलक्षणं. तद्भावात्. तस्य चान्यथात्वस्य संस्कृतलक्षणस्य. अन्यभावनाफलोत्पत्तौ अन्यभावनाफलस्य चित्तान्तरस्योत्पत्ताव् आनुगुण्यान् नित्यं न फलति तद् एवेत्य् अर्थसंबन्धः. एवं ह्य् आहुर् इति स्थविरराहुलः. ## इति सर्वप्रकारं. यावन्तो ## वर्णसंनिवेशादिप्रकाराः. तेषां ## इदम् अस्य कारणं येनैवं वर्णः एवं संनिवेशः एवं स्निग्धतेति. एवमादिभिर् आकारैर् ## न ज्ञातुं शक्यं. कैः. ## श्रावकप्रत्येकबुद्धादिभिः. ## सर्वविद्बलं हि तज् ज्ञानं. येन तत् कारणं ज्ञायत इत्य् अभिप्रायः. प्राग् (##) एवरूपिणां चित्तभेदानाम् इति. रूपकारणम् अपि सर्वथा ज्ञातुम् अशक्यं किम् अरूपिणाम् इत्य् अर्थः. एकीयस् तीर्थिक इति वैशेषिकः. मनःसंयोगविशेषापेक्षत्वाद् इति चेत्. स्यान् मतं तुल्ये ऽप्य् आत्मप्रभवत्वे चित्तोत्पत्तेर् आत्मा कदाचित् कर्हिचिन् मनःसंयोगविशेषम् अपेक्षते. इत्य् अतो न नित्यं तादृशम् एव चित्तम् उत्पद्यते न च क्रमनियमेनांकुरकाण्डपत्त्रादिवद् इति. न. अन्यसंयोगासिद्धेः. [तिब्. 380a] नैतद् एवं. कस्मात्. ताभ्याम् आत्ममनोभ्याम् अन्यस्य संयोगस्यासिद्धेः. न हि संयोगो नाम भावः कश्चिद् अस्माकं सिद्धो ऽस्ति. संयोगिनोश् चेति विस्तरः. अभ्युपगते ऽपि संयोगे संयोगिनोश् चेति विस्तरः. लोकप्रसिद्धयोः काष्ठयोर् अन्ययोर् वा कयोश्चित्. परिच्छिन्नत्वात् परिच्छिन्नदेशदृष्टत्वाद् इत्य् अर्थः. लक्षणव्याख्यान्दे चेति. वैशेषिकतंत्रे संयोगलक्षणनिर्देशात्. ततः किम् आत्मनः परिच्छेदप्रसंगः. परिच्छिन्नदेशत्वप्रसंगः. यत्रात्मा. न तत्र मनः. यत्र मनः. न तत्रात्मेति. अनेनानुमानागमापत्तितो धर्मिविशेषविपर्ययो ऽस्य पक्षस्य संदर्शितो भवति. मनसा संयोग आत्मन इति. आत्मा धर्मी. तस्य विशेषः सर्वगत्वं. तद्विपर्ययो ऽसर्वगतत्वम् इति. ततो मनःसंचाराद् आत्मनः संचारप्रसंगाद् इति. ततो लक्षणाद् अप्राप्तिपूर्विका प्राप्तिः संयोग इति मनःसंचाराद् यंयं शरीरप्रदेशं मनः संचरति. ततस्तत आत्मा संचरत्य् अपैतीति प्रसज्यते. तद्यथा यंयं पृथिवीप्रदेशं पुरुषः संचरति. ततस्तत आतपो ऽपसर्पति. तथा च सति निःक्रियत्वम् अस्य बाधितं भवतीति. स एव प्रतिज्ञादोषः. विनाशस्य वा. प्रसंग इति वर्तते. आत्मन इति च. यत्रयत्र मनः संचरति. तत्रतत्रात्मा विनश्यतीति. स एव चात्र प्रतिज्ञादोषः. आत्मनो नित्यत्वनिवृत्तेः. प्रदेशसंयोग [तिब्. 380b] इति चेत्. स्यान् मतम् आत्मना प्रदेशेन संयोगो मनसः. आत्मनो वा प्रदेशेन मनसा सह संयोगः. यस्मिं छरीरप्रदेशे मनो ऽवस्थितं भवति. तद्गतेनात्मप्रदेशेन मनो न संयुज्यते. प्रदेशान्तरेणान्यपार्श्वतः संयुज्यते. तस्ंआद् अप्राप्तिपूर्वकत्वे ऽपि संयोगस्याप्राप्तेनैवात्मप्रदेशेन मनः संयुज्यत इति. तन् न. तस्यैव तत्प्रदेशत्वायोगात्. न ह्य् आत्मनो ऽन्यप्रदेश विद्यंते. न चैवात्मैवात्मनः प्रदेशो युज्यते. अस्तु वा संयोग इति विस्तरः. अभ्युपेत्यापि संयोगं तथापि निर्विकारत्वाद् अविशिष्टे मनसि कथं संयोगविशेषः. कथं विशिष्टः संयोगो भवति. यते एवम् उक्तं मनःसंयोगविशेषापेक्षत्वाद् इति. बुद्धिविशेषापेक्षत्वाद् इति चेत्. स एवोपरि चोद्यते कथं बुद्धिविशेष इति. कस्मान् न नित्यम् ईदृशम् एवोत्पद्यते चित्तम् अविशिष्टे आत्मनीति. कारणविशेषाद् धि कार्यविशेष (##) इष्यते शंखपटहादिशब्दवत्. संस्कारविशेषापेक्षाद् आत्ममनःसंयोगाद् इति चेत्. स्यान् मतं नित्यम् अविशिष्टे ऽप्य् आत्मनि मनसि च संस्कारविशेषापेक्षाद् आत्ममनसोः संयोगाद् बुद्धिविशेष इति. तद् उक्तं भवति. संस्कारविशेषाद् भावनाविशेषलक्षणाद् आत्ममनःसंयोगविशेषः. तद्विशेषाद् बुद्धिविशेष इति. अत्र ब्रूमः. चित्ताद् एवास्त्व् इति विस्तरः. अयम् इहाचार्यस्याभिप्रायः. [सान्तर्भवश् चित्तम् अस्तीत्य् अविवादः] मम तव च चित्तम् अस्तीत्य् अविवादः. [तिब्. 381a] संस्कारविशेषो ऽप्य् अस्ति भावनाविशेषलक्षणो यो ऽसौ वासना बीजम् इति वास्माभिर् व्यवस्थाप्यते. भावान्तरं न वेति तुविशेषः. तस्माच् चित्ताद् एव संस्कारविशेषापेक्षाद् बुद्धिविशेषो ऽस्तु. किम् आत्मना तत्संयोगेन वा कल्पितेनेति. न हि किंचिद् इति विस्तरः. कुहकेनैकतरेण वैद्येन कस्मैचित् ग्लानायौषधं ददानेन चिन्तितं. इदम् औषधं सुलभं. विदितं चास्य सपरिजनस्य ग्लानस्य. एतेन चौषधेनास्य ग्लानस्य ग्लानोपशमो भवेत्. तद् एवं माम् अवधूयान्ये ऽपि करिष्यन्ति. ततश् च ममार्थलाभो न भविष्यति. इति चिन्तयित्वा तद् अभिमंत्र्य फूः स्वाहा फूः स्वाहेति जनस्य दर्शितम्. अनेन मन्त्रेणेदम् औषधं सिध्यतीति. तत्र यथा कुहकवैद्यफूःस्वाहानाम् औषधकार्यसिद्धौ सामर्थ्यं नास्ति. औषधस्यैव तु सामर्थ्यम्. एवम् आत्मनो बुद्धिविशेषोपत्तौ नास्ति सामर्थ्यं. चित्तस्यैव सामर्थ्यम् इति. सत्य् आत्मनि तयोः संभव इति चेत्. स्यान् मतं. सत्य् आत्मनि तयोः संस्कारचित्तयोः संभवः. इत्य् अतो ऽस्त्य् आत्मेति. अत्र ब्रूमो वाङ्मात्रं. नात्र काचिद् युक्तिर् अस्तीति. आश्रयः स इति चेत्. स्यान् मतम्. आत्माश्रयस् तयोर् इति. यथा कः कस्याश्रय इति. आश्रयरूपेणोदाहरणं मृग्यते. तम् अस्याश्रयार्थम् अयुक्तं दर्शयन्न् आह. न हि ते [तिब्. 381b] इति विस्तरः. ते संस्कारचित्ते. चित्रबदरादिवत्. यथा कुड्ये चित्रम् आधार्यं बदरं च कुण्डे. आदिशब्देन भाजने भोजनम् इत्यादि. नैव ते संस्कारचित्ते तत्रात्मन्य् आधेये. धार्ये. नापि स कुड्यकुण्डादिवद् आधारो युक्तः. नापि स आत्मा कुड्यवत् कुण्डवच् चाधारो युक्तः. आदिशब्देन भाजनादिग्रहणं. किं करणम् इत्य् आह. प्रतिघातियुतत्वदोषाद् इति प्रतिघातित्वदोषाद् युतत्वदोषाच् च. सप्रतिघत्वप्रसंगात् पृथग्दशत्वप्रसंगाच् चेत्य् अर्थः. यथा चित्रबदरयोः कुड्यकुण्डयोश् चाधार्याधारभावे प्रतिघातित्वम् युतत्वं च दृष्टे. एवम् एतेषाम् अपि स्यात्. अनिष्टं चैतत्. अतो ऽनात्माश्रयः. यथा न गन्धाधिभ्यो ऽन्या पृथिवी. तथा बुद्ध्यादिभ्यो ऽन्य आत्मेति. (##) को हि सत्पुरुषो गंधादिभ्यो ऽन्यां पृथिवीं निधारयति. न हि पृथिवी कतमेत्य् उक्ते रूपगन्धरसस्पर्शेभ्यो ऽन्या दर्शयितुं शक्यते यथा रूपं गन्धादिभ्यो ऽन्यद् इति. यदि न गंधादिभ्यो ऽन्या पृथिवी. कथम् अयं व्यपदेशः पृथिव्यां गन्धादय इति. अन्येन ह्य् अन्यस्य व्यपदेशो दृष्टः. चैत्रस्य कम्बल इति. अत उच्यते. व्यपदेशस् तु इति विस्तरः. [तिब्. 382a] विशेषणार्थं इत्य् अबादिभ्यो विशेषणार्थम् इत्य् अर्थः. कथम् इति प्रतिपाद्यति. ते ह्य् एवेति विस्तरः. ते ह्य् एवेत्य् एवकारस् तद्व्य्तिरिक्तपृथिवीद्रव्यनिवृत्त्यर्थः. ते एव गन्धादयः. तदाख्याः पृथिव्याख्याः. यथा विज्ञायेरन्. तथा विशेषणार्थं व्यपदेश इत्य् अभिसंबन्धः. नान्य इति. नाबाद्याख्याः. पृथिव्याख्येभ्यो ऽन्ये विज्ञायेरन्न् इत्य् अर्थः. काष्ठप्रतिमायाः शरीरव्यपदेशवद् इति. यथा काष्ठप्रतिमायाः शरीरम् इति व्यपदिश्यते. अन्याभ्यो मृन्मयादिविशेषणार्थं. न च काष्ठप्रतिमायाः शरीरम् अन्यत्. एवम् इहापि व्यपदेशः स्यात्. न च गन्धादिभ्यो ऽन्या पृथिवीति. संस्कारविशेषापेक्षत्व इत्य् आत्ममनःसंयोगस्य. यो हि बलिष्ठ इति. संस्कारविशेषः. तेनान्येषां संस्कारविशेषाणां प्रतिबन्धः. स एव बलिष्ठः कस्मान् नित्यं न फलतीत्य् आचार्यवचनं. स एव पुनर् आह. यो ऽस्य न्यायो यः संस्कारस्य न्यायो विनाशः प्रतिबन्धो वा. सो ऽस्तु भावनाया बीजात्मिकायाः. आत्मा तु निरर्थको निःप्रयोजनः कल्प्यते. संस्कारार्था हि तत्कल्पना स्यात्. तस्य च संस्कारस्य यत् कार्यं. तद् भावनयैव क्रियत इति. स्मृत्यादीनाम् इति विस्तरः. स्यान् मतं. स्मृतिसंस्कारेच्छाद्वेषादीनां [तिब्. 382b] गुणपदार्थत्वात् तस्य च गुणपदार्थस्यावश्यद्रव्याश्रितत्वाद् द्रव्याश्रयश् च गुणवान् इत्य् एवं लक्षणोपदेशात्. न चैषाम् अन्य आश्रयः पृथ्व्यादिको युज्यते ऽपरप्रत्यक्षत्वाधिभिः. कारणैः. अतो य एषाम् आश्रयः. स आत्मा. तस्माद् अस्त्य् आत्मेति. न. असिद्धेः. नैतद् एवं. कस्मात्. स्मृत्यादीनां गुणपदार्थत्वासिद्धेः. विद्यमानं द्रव्यम् इति. यत् स्वलक्षणतो विद्यमानं. तद् द्रव्यं. षट् द्रव्याणि श्रामण्यफलानीति. रूपस्कन्धादीनि पंच स्कन्धानि श्रामण्यफलान्य् असंस्कृतं च षष्ठम् इति षट् द्रव्याणि भवन्ति. नाप्य् एषाम् इति. स्मृत्यादिनं. परीक्षितो ह्य् आश्रयार्थ इति. यथा कः कस्याश्रयः. न हि ते चित्रबदरादिवद् आधार्य इति विस्तरेण. (##) एते प्रकारा इति. गौरादिप्रकाराः. स्कंधेष्व् अयम् इत्य् अहंकराः. न त्व् अहंकार इति. न त्व् अहम् इत्य् एवम् आकरः प्रत्यय इत्य् अर्थः. इदं पुनस् तद् एवायातम् इति. किमर्थैषा षष्ठी. स्वाम्यर्था. यथा कः कस्यो स्वामी. यथा गोश् चैत्रः कथम् असौ तस्याः स्वामी. तदधीनो हि तस्यावाहधोहादिषु [तिब्. 383a] विनियोगः. क्व च पुनर् अहंकारो विनियोक्तव्यो यत एतस्य स्वामि मृग्यते. अहंकर्तव्ये ऽर्थे. किमर्थं विनियोक्तयः. अहंकारार्थम्. अहो सूक्तानि सुखैधितानां. स एव हि नाम तदर्थं विनियोक्तव्य इति. कथं च विनियोक्त्व्यः. उत्पादनतः आहोस्वित् संप्रेषणतः. अहंकारगत्ययोगाद् उत्पादनतः. हेतुर् एव तर्हि स्वामि प्राप्नोति. फलम् एव च स्वं. यस्माद् धेतोर् आधिपत्यं फले. फलेन च तद्वान् हेतुर् इति. य एवास्य हेतुर् अहंकारस्य. तस्यैवयम् इति. पुष्पितो वृक्ष इति दृष्टान्तो यत्र सिद्धान्ते वृक्षावयवी नेष्यते. विजातीयचतुर्महाभूतकायारम्भानभीष्टे. यत्र तु वृक्षावयव्य् अस्ति. तत्र द्वितीयो दृष्टान्तः. फलितं वनम् इति. न हि वनं नाम किंचिद् अस्ति. यथा यस्मिन् वने फलम् उत्पन्नं तत् फलितम् इति उच्यते. यथा यस्मिन्न् आश्रये षडायतनलक्षणे सुखम् उत्पन्नं दुःखं वा. स सुखितो दुःखितो वा. तथोक्तम् इति. यथा आश्रयः षडायतनं तथोक्तं. ## इति. अथ पंचस्कन्धकं भवान् उदाहरतीत्य् अधिकृतं. स एव कर्तेति. स एव पंचस्कन्धलक्षणः कर्ता. [तिब्. 383b] नात्मा. इति सिद्धो नः पक्षः. तत्रापि स्वातंत्र्यं नास्तीति दर्शयन्न् आह. त्रिविधं चेदं कर्मेति विस्तरः. कायस्य चित्तपरतंत्रा वृत्तिः चित्तप्रवर्तित्वात् कायकर्मणः. चित्तस्यापि काये वृत्तिः स्वकारणप्रर्तंत्रा. [मनोधर्म]मनस्कारादिपरतंत्रत्वात्. तस्याप्य् एवं तस्य चित्तकारणस्य स्वकारणपरतंत्रा वृत्तिर् इति. नास्ति कस्यचिद् अपि स्वातंत्र्यं कायस्य चित्तस्य चित्तकारणस्यान्यस्य वा. प्रत्ययपरतंत्रा हि सर्वे भावाः. ## इति वचनात्. आत्मनो ऽपि च निरपेक्षस्य बुद्धिविशेषाद्युत्पत्ताव् अकारणत्वाभ्युपगमान् न स्वातंत्र्यं सिध्यति. तस्मान् नैवं लक्षण इति. स्वतंत्रः कर्तेति. एवं तर्हि कर्तेत्य् आह. यत् तु यस्य प्रधानकारणं. तत् (##) तस्य कर्तेत्य् उच्यते. प्राधान्ये तत्प्रतीत्योत्पत्तेः. स एवम् अपि कर्ता न युज्यते. प्रधानकारणभावेनापि न युज्यत इत्य् अर्थः. तस्याकारणत्वम् उपदर्शयन्न् आह. स्मृतितो हि छन्द इति विस्तरः. पूर्वस्मर्तव्ये ऽऋथे स्मृतिर् उत्पद्यते. स्मृतेश् छन्दः कर्तुकामता. छन्दाद् वितर्कश् चेतनाविशेषो ऽभिसंस्कारलक्षणः. प्रज्ञाविशेषो वा योगाचारनयेन. वैभाषिकनयेन त्व् अभिरूपणविकल्पलक्षणः. [तिब्. 384a] वितर्कात् प्रत्यत्नो वीर्यं. प्रयत्नाद् वायुः. ततो वायोः कर्म देशान्तरोत्पत्तिलक्षणम् इति. किम् अत्रात्मा कुरुते. विज्ञाने प्रतिषेधाद् इति. यैवोपलब्धिः. तद् एव विज्ञानं. विज्ञाने चात्मनः सामर्थ्यं प्रतिषिद्धं. चित्ताद् एवास्तु संस्कारविशेषापेक्षात्. न हि किंचिद् आत्मन उपलभ्यते समर्थ्यम्. औषधकार्यसिद्धाव् इव कुहकवैद्यफूःस्वाहानाम् इति. यथा तथोक्तम् इति ## इति. तदाश्रिताद् इत्य् आत्माश्रितात्. उक्तोत्तरैषा वाचोयुक्तिर् इति. यथा कः कस्याश्रयः. न हि ते चित्रबदरादिवद् आधार्ये. नापि स कुड्यकुण्डादिवद् आधारो युक्तः. प्रतिघातित्वयुक्तत्वादिदोषान् न वै स एवम् आश्रयः. कथं तर्हीति विस्तरः. तदाहितं हि तद् इति. तेन बीजेनाहितं तत् सामर्थ्यम् इत्य् अर्थः. यथोक्तम् इति स्थविरराहुलेन. ## इति विस्तरः. एकस्मिन् संताने चत्वारि कर्माणि. गुरु आसन्नम् अभ्यस्तं पूर्वकृतं च. एषां चतुर्णां गुरुकर्म पूर्वकम् इति त्रिभ्यस् तत् पूर्वं विपच्यते. आसन्नाभ्यस्तपूर्वकृतानाम् [तिब्. 384b] अप्य् आसन्नं पूर्वम् इति तत् पूर्वं द्वाभ्यां विपच्यते. अभ्यस्तपूर्वकृतयोश् चाभ्यस्तं पूर्वम् इति एकस्मात् पूर्वं विपच्यते. असत्स्व् एतेषु पूर्वजन्मकृतं विपच्यते अपरपर्यायवेदनीयं. अक्लिष्टानाम् इति. कुशलानाम् अनिवृताव्याकृतनां च. विक्लित्तिविशेषजाद् इति. भूम्युदकसम्बन्धात् फलस्य सूक्ष्मो विकारो विक्लित्तिः. तस्या विशेषः. स एवातिप्रकृष्टः. तस्माज् जातो विकारविशेषः. तस्मात्. फलान्तरम् उत्पद्यते. कीदृशाद् विकारविशेषाद् इति दर्शयन्न् आह. यो हि तत्र भूतप्रकारङ्कुरं निवर्तयति. स तस्य बीजम् इति. तस्यांकुरस्य बीजं. नान्यो भूतप्रकारः. न पूर्वबीजावस्थो भूतप्रकार इत्य् अर्थः. भविन्या तु संज्ञयेति. ओदनं पचति सक्तुं पिनष्टीति यथा भाविन्या संज्ञया व्यपदेशः. एवं पूर्वको ऽपि (##) संतानः अविक्लिन्नबीजावस्थः बीजम् इत्य् आख्यायते भाविन्यानया संज्ञयेति. सादृश्याद् वेति. विक्लिन्नविशेषजेन भूतविकारविशेषेण सदृशः. स पूर्वकः संतान इति कृत्वा बीजम् इत्य् आख्यायते. एवम् इहापीति विस्तरः. यदि सद्धर्मश्रवणयोनिशोमनस्कारप्रत्ययविशेषाज् जातः कुशलसास्रवश् चित्तविकार उत्पद्यते. असद्धर्मश्रवणयोनिशोमनस्कारप्रत्ययविशेषाज् जातः अकुशलो वा चित्तविकार [तिब्. 385a] उत्पद्यते. तस्माद् तद्विपाकान्तरम् उत्पद्यते. नान्यथेति समानम् एतत्. यथा न फलाद् एव फलान्तरम् उत्पद्यते. किं तर्हि. विकारविशेषात्. एवं न विपाकाद् एव विपाकान्तरम् उत्पद्यते. किं तर्हि. चित्तविकारविशेषाद् उत्पद्यते इति. तुल्यम् एतत्. फले रक्तः केसर इति. फलाभ्यन्तरे केसरः. यत्र बीजपूरकरस आम्लो ऽवतिष्ठते. न च स तस्मात् पुनर् अन्य इति. न रसरक्तः केसरस् तस्माद् उक्तात् केसरात् पुनर् उपजायते. किं तर्हि. प्राकृत एवारक्तः केसरस् उपजायत इत्य् अर्थः. इदम् अत्रोदाहरणं. यथा लाक्षारसरक्तमातुलुंगपुष्पफलाद् रक्तकेसरान् न रक्तं केसरान्तरं पुनर् भवति. एवं कर्मजाद् विपकान् न पुनर् विपाकान्तरम् इति. आह चात्र. ## पुनर् आह. ## इति. ## कर्मभावनां. ## भावनाया ## त्वद्वृत्तं लाभं. ## तद्वृत्तिलाभात्. (##) ## इत्य् एतच् चतुष्टयं ## श्रावकादिः ## अर्थाद् उक्तं भवति. बुद्ध एव तत् सर्वं सर्वथा प्रजानातीति. इत्य् एताम् इति विस्तरः. इतिकरणः समाप्त्यर्थः. प्रदर्शनार्थो वा. एतां बुद्धानां प्रवचनधर्मतां सुविहितेन हेतोर् मार्गेण हेतुमार्गेण शुद्धां निरवद्यां निशाम्य दृष्ट्वा. अंधास् तीर्थ्याः. यथाभूतदर्शनवैकल्यात्. कुत्सिता दृष्टिः कुदृष्टिः. तस्याश् चेष्टितानि कुदृष्टिचेष्टितानि. विविधानि कुदृष्टिचेष्टितान् एषाम् इति विविधकुदृष्टिचेष्टिताः स्वर्गापवर्गहेताव् अप्रतिपन्न मिथ्याप्रतिपन्नाश् चेत्य् अर्थः. तेषाम् एवंविधानां तीर्थ्यानां कपिलोलूकादीनां मतं दर्शनम् अपविध्य त्यक्त्वा यांति संसारान् निर्वाणम् इति वाक्याध्याहारः. के ते सत्त्वाः प्रज्ञाचक्षुष्मन्त आर्यश्रावकाः. अथ वा ताम् एव प्रवचनधर्मतां यान्ति प्रतिपद्यन्त इत्य् अर्थः. प्रवचनधर्मता पुनर् अत्र नैरात्म्यं बुद्धानुशासनि वा. अन्य आहुः. प्रवचनं सूत्रादिद्वादशांगवचोगतम्. तस्य धर्मता स्वाख्यातता युक्त्युपेतत्वात्. निर्वाणप्रवणता च निर्वाणद्योतनात्. यथोक्तं सर्व इमे धर्मा निर्वाणप्रवणाः निर्वाणप्राग्भाराः निर्वाणम् एवाभिवदन्तो [तिब्. 386a] 'भिवदन्तीति. अनात्मसंज्ञिनश् च निर्वाणे शान्तसंज्ञाः संतिष्ठन्ते. आत्मोच्छेदाशंकापगमाद् इति. तद् एवम् अनन्धा एव यान्ति. नान्धाः. अन्धास् तु भ्रमन्त्य् एव संसारार्णवे नैरात्म्यम् अपश्यन्तः. तद् दर्शयन्न् आह इमां हीति विस्तरः. इयं निरात्मता. निर्वाणम् एव पुरं निर्वाणपुरं. तस्यैका वर्तिनीति निर्वाणपुरैकमार्गो नान्यो मार्ग इत्य् अर्थः. तथागत एवादित्यो गंभीरधर्माभिप्रकाशकत्वाद् आदित्यभूतस् तथागतः. तस्य वचांसि तान्य् एवांशवः. तैर् भास्वती आलोकवती तथागतादित्यवचोऽंशुभास्वति. आर्याणां सहस्रैर् वाहितेत्य् आर्यसहस्रवाहिता. विवृताम् अपीति. ताम् इमां निर्वाणपुरैकवर्तिनीं तथागतादित्यवचोऽंशुभास्वतीं विवृताम् अपि निरात्मतां. प्रज्ञाचक्षुषो विशदस्याभावाद् अविद्याकोशपटलपर्यवनद्धनेत्रत्वाद् वा मन्दचक्षुः तीर्थिको वात्सीपुत्रीयो ऽपि वा नेक्षते. त्रयश् चेह मार्गगुण वर्ण्यन्ते. (##) तद्यथैकायनताभिप्रेतदेशप्रायणात्. सालोकता यतो निःशंको गच्छति. यातानुयातता च परिमर्दितस्थाणुकण्टकादित्वात्. [तिब्. 386b] येन सुखं गच्छति. तत्साधर्म्येणेयं निरात्मतावर्तिनी द्रष्टव्या. चतुर्भिश् च कारणैर् मार्गो न विद्यते. सत्वानुतमस्कतया. प्रकाशितो ऽप्य् आदित्येन अवाहिततया. बहुपुरुषवाहितो ऽप्य् आवृततया. विवृतो ऽपि द्रष्टुर् मन्दचक्षुष्कतयेति. तेषाम् इहैकम् एव कारणम् अस्य मार्गस्यादर्शन उक्तं. यतो द्रष्टुर् दोषेणैवायं मार्गो न दृश्यते. न मार्गदोषेणेति. यत एष मन्दचक्षुर् एतं न पश्यतीत्य् अवगन्तव्यम्. ## इति. सर्वम् इति यथोक्तं. दिग् एव दिङ्मात्रम् एवकारार्थो मात्रशब्दः. दिक् प्रमाणम् अस्येति दिङ्मात्रम् इति वा. महतो ऽभिधर्मशास्त्राद् अल्पम् इदम् ## मयेति वाक्यशेषः. केषाम्. ## मतिमताम् इत्य् अर्थः. तादर्थ्ये षष्ठि. किंवद् इत्य् आह. ## इति. यथा विसं स्वसामर्थ्याद् व्रणदेशं प्राप्य सर्वेष्व् अङ्गप्रत्यङ्गेष्व् अत्यन्तं विसर्पतीति मत्वा केनचित् तस्य व्रणदेशः कृतः. कथं नामेदं विसर्पतीति. एवं सुमेधसः स्वसामर्थ्यविसर्पित्वाद् विषस्थानियाः. इत्य् अतस् तेषां सुमेधसाम् उद्घटितज्ञानां प्राज्ञानाम् इदम् उपदिष्टं मया. कथम्. अल्पेन ग्रन्थेन महद् अभिधर्मशास्त्रं. ## अर्थतः प्रतिपद्येरन्न् इति. अपरे पुनर् व्याचक्षते. इति दिङ्मात्रम् एवेदम् इति इदम् एव नैरात्म्यप्रतिवेधम् अधिकृत्योक्तम् इति. ## ## इत्य् अनेनैवार्थस्याभिहितत्वाद् इति. समाप्तश् चाष्टमकोशस्थानसंबद्ध एव पुद्गलविनिश्चयः. (##) नानाभिधर्मार्थकरंडभूतम् एतद् विवृ ....... ...... रः प्रसूततृष्नाय् अमृतम् अद्भृतयोनिभूतं । व्याख्यापदार्ककिरणैः स्फुटितं मदीयैः शास्त्राम्बुजं बुधजनभ्रमरा भजन्तां ॥ यो ऽधित्य सर्वशास्त्राणि विद्वद्यशा यशोमित्रः. | स इमां कृतवान् व्याख्यां व्याख्यास्व् अन्यास्व् असंतुष्टः. ॥ तेन श्रीभारतीभर्तः परमार्थागमा व्याख्या । इयं देवरूपस्य देवकल्पस्य कल्पिता ॥ आचार्ययशोमित्रकृतायां स्फुटार्थायाम् अभिधर्मकोशव्याख्यायाम् अष्टमं कोशस्थानं समाप्तम् इति. ग्रंथकारसंख्या 25000. शुभं