Vasubandhu: Vimsatika vijnaptimatratasiddhi (= Vvs) Based on the edition by S. L‚vi: विज्ञप्तिमात्रतासिद्धि þ Deux त्रैत्‚s दे वसुबन्धु: विंशतिका (La Vingtaine) accompagn‚e d'une explication en prose et Triü÷ikà (La trentaine) avec le commentaire de Sthiramati, Paris 1925, and the correction by Hakuju Ui: Shiyaku-taisyþ Yuisiki nijå-ron Kenkyå (Daijþ-bukkyþ Kenkyå 4) [*Comparative Study of the Viü÷atikà vij¤aptimàtratàsiddhi with Four Translations (Studies of the Mahàyàna Buddhism, 4)], Tokyo 1953, pp. 20-21. Input by Takamichi Fukita #<...># = BOLD for kàrikàs and references to the printed edition ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ (##) माहायाने त्रैधातुकं विज्ञप्तिमात्रं व्यवस्थाप्यते । चित्तमात्रं भो जिनपुत्रा यद् उत त्रैधातुकम् इति सूत्रात् । चित्तं मनो विज्ञानं विज्ञप्तिश् चेति पर्यायाः । चित्तम् अत्र ससंप्रयोगम् अभिप्रेतं । मत्रम् इत्य् अर्थप्रतिषेधार्थं । ## अत्र चोद्यते । कश्चिद् अर्थो नास्ति । ## किम् उक्तं भवति । यदि विना रूपाद्यर्थेन रूपादिविज्ञप्तिर् उत्पद्यते न रूपाद्यर्थात् । कस्मात् क्वचिद् देश उत्पद्यते न सर्वत्र । तत्रैव च देशे कदाचिद् उत्पद्यते न सर्वदा । तद्देशकालप्रतिष्ठितानां सर्वेषां संतानानियम उत्पद्यते न केवलम् एकस्य । यथा तैमिरिकाणां संताने केशाद्याभासो नान्येषां । कस्माद् यत् तैमिरिकैः केशभ्रमरादि दृश्यते तेन केशादिक्रिया न क्रियते न च तद् अन्यैर् न क्रियते । यद् अन्नपानवस्त्रविषायुधादि स्वप्ने दृश्यते तेनान्नादिक्रिया न क्रियते न च तद् अन्यैर् न क्रियते । गन्धर्वनगरेणासत्त्वान् नगरक्रिया न क्रियते न च तद् अन्यैर् न क्रियते । तस्माद् असदभावावभासने देशकालनियमः संतानानियमः कृत्यक्रिया च न युज्यते । न खलु न युज्यते । यस्मात् । ## स्वप्न इव स्वप्नवत् । कथं तावत् । स्वप्ने विनाप्य् अर्थेन क्वचिद् एव देशे किंचिद् भ्रमरारामस्त्रीपुरूषादिकं दृश्यते न सर्वत्र । तत्रैव च देशे कदाचिद् दृश्यते न सर्वकालम् इति सिद्धो विनाप्य् अर्थेन देशकालनियमः । ## (##) सिद्ध इति वर्तते । प्रेतानाम् इव प्रेतवत् । कथं सिद्धः समं । ## पूयपूर्णा नदी पूयनदी । घृतघटवत् । तुल्यकर्मविपाकावस्था हि प्रेताः सर्वे ऽपि पूयपूर्णां नदीं पश्यन्ति नैक एव । यथा पूयपूर्णाम् एवं मूत्रपुरीषादिपूर्णां दण्डासिधरैश् च पुरुषैर् अधिष्ठिताम् इत्य् आदिग्रहणेन । एवं संतानानियमो विज्ञप्तिनाम् असत्य् अप्य् अर्थे सिद्धः ॥ ## सिद्ध इति वेदितव्यं । यथा स्वप्ने द्वयसमापत्तिम् अन्तरेण शुक्रविसर्गलक्षणः स्वप्नोपघातः । एवं तावद् अन्यान्यैर् दृष्टान्तैर् देशकालनियमादिचतुष्टयं सिद्धं । ## सिद्धम् इति वेदितव्यं । नरकेष्व् इव नरकवत् । कथं सिद्धं । ## यथा हि नरकेषु नारकाणां नरकपालादिदर्शनं देशकालनियमेन सिद्धं । श्ववायसायसपर्वताद्यागमनगमनदर्शनं चेत्य् आदिग्रहणेन । सर्वेषां च नैकस्यैव तैश् च तद्बाधनं सिद्धम् असत्स्व् अपि नरकपालादिषु समानस्वकर्मविपाकाधिपत्यात् । तथान्यत्रापि सर्वम् एतद् देशकालनियमादिचतुष्तयं सिद्धम् इति वेदितव्यं ॥ किं पुनः कारणं नरकपालास् ते च श्वानो वायसाश् च सत्त्वा नेष्यन्ते । अयोगात् । न हि ते नारका युज्यन्ते । तथैव तद्दुःखाप्रतिसंवेदनात् । परस्परं यातयताम् इमे नारका इमे नरकपाला इति व्यवस्था न स्यात् । तुल्याकृतिप्रमाणबलानां च परस्परं यातयतां न तथा भयं स्यात् । दाहदुःखं च प्रदीप्तायाम् अयोमय्यां भूमाव् असहमानाः कथं तत्र परान् यातयेयुः । अनारकाणां वा नरके कुतः संभवः । कथं तावत् तिरश्चां स्वर्गसंभवः । एवं नरकेषु तिर्यक्प्रेतविशेषाणां नरकपालादीनां संभवः स्यात् । ## ये हि तिर्यञ्चः स्वर्गे संभवन्ति ते तद्भाजनलोकसुखसंवर्तनीयेन कर्मणा तत्र संभूतास् तज्जं सुखं प्रत्यनुभवन्ति । न चैव नरकपालादयो नारकं दुःखं प्रत्यनुभवन्ति । तस्मान् न तिरश्चां संभवो युक्तो नापि प्रेतानां ॥ तेषां तर्हि (##) नारकाणां कर्मभिस् तत्र भूतविशेषाः संभवन्ति वर्णाकृतिप्रमाणबलविशिष्टा ये नरकपालादिसंज्ञां प्रतिलभन्ते । तथा च परिणमन्ति । यद् द्विधां हस्तविक्षेपादिक्रियां कुर्वन्तो दृश्यन्ते भयोत्पादनार्थं । यथा मेषाकृतयः पर्वता आगच्छन्तो गच्छन्तो ऽयःशाल्मलीवने च कण्टका अधोमुखीभवन्त ऊर्द्ध्वमुखीभवन्तश् चेति । न ते न संभवन्त्य् एव । ## विज्ञानस्यैव तत्कर्मभिस् तथा परिणामः कस्मान् नेष्यते किं पुनर् भूतानि कल्प्यन्ते ॥ अपि च । ## येन हि कर्मणा नारकाणां तत्र तादृशो भूतानां संभवः कल्प्यते परिणामश् च तस्य कर्मणो वासना तेषां विज्ञानसंतानसंनिविष्टा नान्यत्र । यत्रैव च वासना तत्रैव तस्याः फलं तादृशो विज्ञानपरिणामः किं नेष्यते । यत्र वासना नास्ति तत्र तस्याः फलं कल्प्यत इति किम् अत्र कारणं ॥ आगमः कारणं । यदि विज्ञानम् एव रूपादिप्रतिभासं स्यान् न रूपादिको ऽर्थस् तदा रूपाद्यायतनास्तित्वं भगवता नोक्तं स्यात् । अकारणम् एतद् यस्मात् । ## यथास्ति सत्त्व उपपादुक इत्य् उक्तं भगवता अभिप्रायवशाच् चित्तसंतत्यनुच्छेदम् आयत्याम् अभिप्रेत्य । ## इति वचनात् । एवं रूपाद्यायतनास्तित्वम् अप्य् उक्तं भगवता तद्देशनाविनेयजनम् अधिकृत्येत्य् आभिप्रायिकं तद् वचनं ॥ को ऽत्र अभिप्रायः । ## किम् उक्तं भवति । रूपप्रतिभासा विज्ञप्तिर् यतः स्वबीजात् परिणामविशेषप्राप्ताद् उत्पद्यते तच् च बीजं यत् प्रतिभासा च सा ते तस्या विज्ञप्तेश् चक्षूरूपायतनत्वेन (##) यथाक्रमं भगवान् अब्रवीत् । एवं यावत् स्प्रष्टव्यप्रतिभासा विज्ञप्तिर् यतः स्वबीजात् परिणामविशेषप्राप्ताद् उत्पद्यते तच् च बीजं यत् प्रतिभासा च सा ते तस्या कायस्प्रष्टव्यायतनत्वेन यथाक्रनं भगवान् अब्रवीद् इत्य् अयम् अभिप्रायः ॥ एवं पुनर् अभिप्रायवशेन देशयित्वा को गुणाः । ## तथा हि देश्यमाने पुद्गलनैरात्म्यं प्रविशन्ति । द्वयाद् विज्ञानषट्कं प्रवर्तते । न तु कश्चिद् एको द्रष्टास्ति न यावन् मन्तेत्य् एवं विदित्वा ये पुद्गलनैरात्म्यदेशनाविनेयास् ते पुद्गलनैरात्म्यं प्रविशन्ति । ## अन्यथेति विज्ञप्तिमात्रदेशना । कथं धर्मनैरात्म्यप्रवेशः । विज्ञप्तिमात्रम् इदं रूपादिधर्मप्रतिभासम् उत्पद्यते न तु रूपादिलक्षणो धर्मः को ऽप्य् अस्तीति विदित्वा । यदि तर्हि सर्वथा धर्मो नास्ति तद् अपि विज्ञप्तिमात्रं नास्तीति कथं तर्हि व्यवस्थाप्यते । न खलु सर्वथा धर्मो नास्तीत्य् एवं धर्मनैरात्म्यप्रवेशो भवति । अपि तु । ## यो बालैर् धर्माणां स्वभावो ग्राह्यग्राहकादिः परिकल्पतस् तेन कल्पितेनात्मना तेषां नैरात्म्यं न त्व् अनभिलाप्येनात्मना यो बुद्धानां विषय इति । एवं विज्ञप्तिमात्रस्यापि विज्ञप्त्यन्तरपरिकल्पितेनात्मना नैरात्म्यप्रवेशात् विज्ञप्तिमात्रव्यवस्थापनया सर्वधर्माणां नैरात्म्यप्रवेशो भवति न तु तदस्तित्वापवादात् । इतरथा हि विज्ञप्तेर् अपि विज्ञप्त्यन्तरम् अर्थः स्याद् इति विज्ञप्तिमात्रत्वं न सिध्येतार्थवतीत्वाद् विज्ञप्तीनां ॥ कथं पुनर् इदं प्रत्येतव्यम् अनेनाभिप्रायेण भगवता रूपाद्यायतनास्तित्वम् उक्तं न पुनः सन्त्य् एव तानि यानि रूपादिविज्ञप्तीनां प्रत्येकं विषयीभवन्ति इति । यस्मात् । ## इति । किम् उक्तं भवति । यत् तद्रूपादिकम् आयतनं रूपादिविज्ञप्तीनां प्रत्येकं विषयः स्यात् तद् एकं वा स्याद् यथावयविरूपं कल्प्यते वैशेषिकैः । अनेकं वा परमाणुशः । संहता वा त एव परमाणवः । न तावद् एकं विषयो भवत्य् अवयवेभ्यो ऽन्यस्यावयविरूपस्य क्वचिद् अप्य् अग्रहणात् । नाप्य् अनेकं परमाणूनां (##) प्रत्येकम् अग्रहणात् । नापि ते संहता विषयीभवन्ति । यस्मात् परमाणुर् एकं द्रव्यं न सिध्यति ॥ कथं न सिध्यति । यस्मात् । #<षट्केन युगपद् योगात् परमाणोः षडंशता |># षड्भ्यो दिग्भ्यः षड्भिः परमाणुभिर् युगपद् योगे सति परमाणोः षडंशता प्राप्नोति । एकस्य यो देशस् तत्रान्यस्यासंभवात् । #<षण्णां समानदेशत्वात् पिण्डः स्याद् अणुमात्रकः ॥ 12 ॥># अथ य एवैकस्य परमाणोर् देशः स एव षण्णां । तेन सर्वेषां समानदेशत्वात् सर्वः पिण्डः परमाणुमात्रः स्यात् परस्पराव्यतिरेकाद् इति न कश्चित् पिण्डो दृश्यः स्यात् ॥ नैव हि परमाणवः संयुज्यन्ते निरवयवत्वात् । मा भूद् एष दोषप्रसङ्गः । संहतास् तु परस्परं संयुज्यन्त इति काश्मीरवैभाषिकास् त इदं प्रष्टव्याः । यः परमाणूनां संघातो न स तेभ्यो ऽर्थान्तरम् इति । ## संयोग इति वर्तते । ## अथ संघाता अप्य् अन्योन्यं न संयुज्यन्ते । न तर्हि परमाणूनां निरवयवत्वात् संयोगो न सिध्यतीति वक्तव्यं । सावयवस्यापि हि संघातस्य संयोगानभ्युपगमात् । तस्मात् परमाणुर् एकं द्रव्यं न सिध्यति । यदि च परमाणोः संयोग इष्यते यदि वा नेष्यते । ## अन्यो हि परमाणोः पूर्वदिग्भागो यावद् अधोदिग्भाग इति दिग्भागभेदे सति कथं तदात्मकस्य परमाणोर् एकत्वं योक्ष्यते । ## यद्य् एकैकस्य परमाणोर् दिग्भागभेदो न स्याद् आदित्योदये कथम् अन्यत्र छाया भवत्य् अन्यत्रातपः । न हि तस्यान्यः प्रदेशो ऽस्ति यत्रातपो न स्यात् । आवरणं च कथं भवति परमाणोः परमाण्वन्तरेण यदि दिग्भागभेदो नेष्यते । न हि कश्चिद् अपि परमाणोः परभागो ऽस्ति यत्रागमनाद् अन्येनान्यस्य प्रतिघातः स्यात् । असति च प्रतिघाते सर्वेषां समानदेशत्वात् सर्वः संघातः (##) परमाणुमात्रः स्याद् इत्य् उक्तं । किम् एवं नेष्यते पिण्डस्य ते छायावृती न परमाणोर् इति । किं खलु परमाणुभ्यो ऽन्यः पिण्ड इष्यते यस्य ते स्यातां । नेत्य् आह । ## यदि नान्यः परमाणुभ्यः पिण्ड इष्यते न ते तस्येति सिद्धं भवति । संनिवेशपरिकल्प एषः परमाणुः संघात इति वा ॥ किम् अनया चिन्तया लक्षणं । तु रूपादि यदि न प्रतिषिध्यते । किं पुनस् तेषां लक्षणं । चक्षुरादिविषयत्वं नीलादित्वं च । तद् एवेदं संप्रधार्यते । यत् तच् चक्षुरादीनां विषयो नीलपीतादिकम् इष्यते किं तद् एकं द्रव्यम् अथ वा तद् अनेकम् इति । किं चातः । अनेकत्वे दोष उक्तं । ## यदि यावद् विच्छिन्नं नानेकं चक्षुषो विषयस् तद् एकं द्रव्यं कल्प्यते पृथिव्यां क्रमेणेतिर् न स्याद् गमनम् इत्य् अर्थः । सकृत्पादक्षेपेण सर्वस्य गतत्वात् । अर्वाग्भागस्य च ग्रहणं परभागस्य चाग्रहणं युगपन् न स्यात् । न हि तस्यैव तदानीं ग्रहणं चाग्रहणं च युक्तम् । विच्छिन्नस्य चानेकस्य हस्त्यश्वादिकस्यैकत्र वृत्तिर् न स्याद् यत्रैव ह्य् एकं तत्रैवापरम् इति कथं तयोर् विच्छेद इष्यते । कथं वा तद् एकं यत् प्राप्तं च ताभ्यां न च प्राप्तम् अन्तराले तच् छून्यग्रहणात् । सूक्ष्माणां चौदकजन्तूनां स्थूलैः समानरूपाणाम् अनीक्षणं न स्याद् । यदि लक्षणभेदाद् एव द्रव्यान्तरत्वं कल्प्यते नान्यथा । तस्माद् अवश्यं परमाणुशो भेदः कल्पयितव्यः । स चैको न सिध्यति । तस्यासिद्धौ रूपादीनां चक्षुरादिविषयत्वम् असिद्धम् इति सिद्धं विज्ञप्तिमात्रं भवतीति ॥ प्रमाणवशाद् अस्तित्वं नास्तित्वं वा निर्धार्यते सर्वेषां च प्रमाणानां प्रत्यक्षं प्रमाणं गरिष्टम् इत्य् असत्य् अर्थे कथम् इयं बुद्धिर् भवति प्रत्यक्षम् इति । ## विनाप्य् अर्थेनेति पूर्वम् एव ज्ञापितं ## यदा च सा प्रत्यक्षबुद्धिर् भवतीदं मे प्रत्यक्षम् इति तदा न सो ऽर्थो दृश्यते मनोविज्ञानेनैव परिच्छेदाच् चक्षुर्विज्ञानस्य च तदा निरुद्धत्वाद् इति कथं तस्य प्रत्यक्षत्वम् इष्टं । विशेषेण तु क्षणिकस्य विषयस्य तदानीं (##) निरुद्धम् एवं तद् रूपं रसादिकं वा ॥ नाननुभूतं मनोविज्ञानेन स्मर्यत इत्य् अवश्यम् अर्थानुभवेन भवितव्यं तच् च दर्शनम् इत्य् एवं तद्विषयस्य रूपादेः प्रत्यक्षत्वं मतं । असिद्धम् इदम् अनुभूतस्यार्थस्य स्मरणं भवतीति । यस्मात् । ## विनाप्य् अर्थेन यथार्थाभासा चक्षुर्विज्ञानादिका विज्ञप्तिर् उत्पद्यते तथोक्तं । ## ततो हि विज्ञप्तेः स्मृतिसंप्रयुक्ता तत्प्रतिभासैव रूपादिविकल्पिका मनोविज्ञप्तिर् उत्पद्यत इति न स्मृत्युत्पादाद् अर्थानुभवः सिध्यति । यदि यथा स्वप्ने विज्ञप्तिर् अभूतार्थविषया तथा जाग्रतो ऽपि स्यात् तथैव तदभावं लोकः स्वयम् अवगच्छेत् । न चैवं भवति । तस्मान् न स्वप्न इवार्थोपलब्धिः सर्वा निरर्थिका । इदम् अज्ञापकं । यस्मात् । ## एवं वितथविकल्पाभ्यासवासनानिद्रया प्रसुप्तो लोकः स्वप्न इवाभूतम् अर्थं पश्यन् न प्रबुद्धस् तदभावं यथावन् नावगच्छति । यदा तु तत्प्रतिपक्षलोकोत्तरनिर्विकल्पज्ञानलाभात् प्रबुद्धो भवति तदा तत्पृष्ठलब्धशुद्धलौकिकज्ञानसंमुखीभावाद् विषयाभावं यथावद् अवगच्छतीति समानम् एतत् ॥ यदि स्वसंतानपरिणामविशेषाद् एव सत्वानाम् अर्थप्रतिभासा विज्ञप्तय उत्पद्यन्ते नार्थविशेषात् । तदा य एष पापकल्याणमित्रसंपर्कात् सदसद्धर्मश्रवणाच् च विज्ञप्तिनियमः सत्त्वानां स कथं सिध्यति असति सदसत्संपर्के तद्देशनायां च । ## सर्वेषां हि सत्त्वानाम् अन्योन्यविज्ञप्त्याधिपत्येन मिथो विज्ञप्तेर् नियमो भवति यथायोगं । मिथ इति परस्परतः । अतः संतानान्तरविज्ञप्तिविशेषात् संतानान्तरे विज्ञप्तिविशेष उत्पद्यते नार्थविशेषात् । यदि यथा स्वप्ने निरर्थिका विज्ञप्तिर् एवं जाग्रतो ऽपि स्यात् कस्मात् कुशलाकुशलसमुदाचारो सुप्तासुप्तयोस् तुल्यं फलम् इष्टानिष्टम् आयत्यां न भवति । यस्मात् । ## इदम् अत्र कारणां न त्व् अर्थसद्भावः ॥ यदि विज्ञाप्तिमात्रम् एवेदं न कस्यचित् कायो ऽस्ति न वाक् ॥ कथम् उपक्रम्यमाणानाम् औरभ्रिकादिभिर् उरभ्रादीनां (##) मरणं भव्ति । अतत्कृते वा तन्मरणे कथम् औरभ्रिकादीनां प्राणातिपातावद्येन योगो भवति । ## यथा हि पिशाचादिमनोवशाद् अन्येषां स्मृतिलोपस्वप्नदर्शनभूतग्रहावेशविकारा भवन्ति । ऋद्धिवन् मनोवशाच् च । यथा सारणस्यार्यमहाकात्यायनाधिष्ठानात् स्वप्नदर्शनं । आरण्यकर्षिमनःप्रदोषाच् च वेमचित्रपराजयः । तथा परविज्ञप्तिविशेषाधिपत्यात् परेषां जीवितेन्द्रियविरोधिनी काचिद् विक्रियोत्पद्यते यया सभागसंततिविच्छेदाख्यं मरणं भवतीति वेदितव्यं ॥ ## यदि परविज्ञप्तिविशेषाधिपत्यात् सत्त्वानां मरणं नेष्यते । मनोदण्डस्य हि महासावद्यत्वं साधयता भगवतोपालिर् गृहपतिः पृष्टः । कच्चित् ते गृहपते श्रुतं केन तानि दण्डकारण्यानि मातङ्गारण्यानि कलिङ्गारण्यानि शून्यानि मेध्यीभूतानि । तेनोक्तं । श्रुतं मे भो गौतम ऋषीणां मनःप्रदोषेणेति । ## यद्य् एवं कल्प्यते । तदभिप्रसन्नैर् अमानुषैस् तद्वासिनः सत्त्वा उत्सादिता न त्व् ऋषीणां मनःप्रदोषान् मृता इत्य् एवं सति कथं तेन कर्मणा मनोदण्डः कायवाग्दण्डाभ्यां महावद्यतमः सिद्धो भवति । तन्मनःप्रदोषमात्रेण तावतां सत्त्वानां मरणात् सिध्यति ॥ यदि विज्ञप्तिमात्रम् एवेदं परचित्तविदः किं परचित्तं जानन्त्य् अथ न । किं चातः । यदि न जानन्ति कथं परचित्तविदो भवन्ति । अथ जानन्ति । ## तद् अपि कथम् अयथार्थ । ## यथा तन्निरभिलाप्येनात्मना बुद्धानां गोचरः । तथा तदज्ञानात् तदुभयं न यथार्थं वितथप्रतिभासतया ग्राह्यग्राहकविकल्पस्याप्रहीणत्वात् ॥ अनन्तविनिश्चयप्रभेदागाम्भीर्यायां विज्ञप्तिमात्रतायां । ## (##) सर्वप्रकारा तु सा मादृशैश् चिन्तयितुं न शक्यते । तर्काविषयत्वात् । कस्य पुनः सा सर्वथा गोचर इत्य् आह । ## बुद्धानां हि सा भगवतां सर्वप्रकारं गोचरः सर्वाकारसर्वज्ञेयज्ञानाविघाताद् इति ॥ विंशतिका विज्ञप्तिमात्रतासिद्धिः । कृतिर् इयम् आचार्यवसुबन्धोः ।