Vasubandhu: Bodhicittotpadasutrasastra Based on the ed. by Bhadanta Shantibhiksu: BodhicittotpÃda SÆtra ÓÃstra (1949; details of edition unknown) Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Version: 2009-03-31-2009-04-01 Proof Reader: Milan Shakya The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ बोधिचित्तोत्पादसूत्रशास्त्र प्रथमो वर्गः अध्येषणोत्पादः नमाम्यपर्यन्ततथाअतान् गतान् जिनानहं साम्प्रतिकाननागतान् । नभःसमाक्षोभ्यधियो ऽपराजितान् जनान् परित्रातुमथो महाकृपान् ॥1॥ 1 | अस्ति महावैपुल्यमनुत्तरं सद्धर्ममातृकापिटकं बोधिसत्वै र्महासत्त्वैरभ्यस्तम् । तथाहि । (1) अध्येपतन्त्यभिसम्बोद्धु मनुत्तरां बोधिम् । (2) प्रेरयन्ति सत्त्वान् चित्तमुत्पादयितुं गम्भीरोदारम् । (3) प्रतिष्ठापयन्ति प्रणिधानं परिनिष्पन्नम् । (4) उत्सृजन्त्यात्मभावं धनानि च निगृह्णन्ति लोभं मात्सर्य च । (5) आचरन्ति पचस्कन्धशीलम् । विनयन्ति चापराधिनः । (6) भावयन्ति परमां क्षान्तिं द्वेषापरणनिग्रहाय (7) जनयन्ति वोर्योत्साहं सत्त्वप्रतिष्ठापनाय (8) संगृह्णन्ति ध्यानानि सत्त्वचित्तपरिज्ञानाय । (9) भावयन्ति प्रज्ञामविद्यानिरोधाय । (10) प्रविशन्ति तथताद्वारमासङ्गप्रहाणाय । (11) प्रदर्शयान्ति गंभीरतमामलक्षणां शून्यताचर्याम् । (12) अनुशंसन्ति पुण्यं बुद्धबीजानुच्छेदाय । इत्येवमादीनप्रमेयानुपायान् बोधिधर्मसहायभूतानि विशुद्धिमुखानि सर्वेभ्यो ऽनुत्तरकुशलकामेभ्यो विभज्य दर्शयामि सम्बोधयितुमनुत्तरां सम्यक्सम्बोधिम् ॥ 2 | बुद्धपुत्रा buddhamëitamudg­hïÃdbhi÷ सत्त्वानामर्थाय धर्म देश्यद्भि र्बुद्धपुत्रैः प्रथमं तावदनुशंसयितव्या बुद्धगुणा yäcchrutvà सत्त्वाश्चित्तमुत्पादयेयुर्गवेषयितुं बुद्धप्रज्ञाम् । चित्तोत्पादहेतोर्बुद्धबीजमनुच्छिन्नं भवति । यदि भिक्षुभिक्षुण्युयासकोपासिका अनुस्मरन्ति बुद्धमनुस्मरन्ति धर्मं पुनरनुस्मरन्ति यत् तथागता बोधिसत्त्वमार्गसम्प्रस्थानकाले धर्म गवेषयितुमसंख्येयकल्पं प्रयत्नदुःखमुद्वहन्तीत्येवमनुस्मृत्या बोधिसत्त्वा नामर्थाय देशयन्ति धर्म यावदेकामपि गाथां येन धर्ममिमं श्रुत्वा बोधिसत्त्वा हितां देशनामभिनन्दत्त्यवरोपयन्ति कुशलमूलान्याचरन्ति बुद्धधर्म प्राप्रुवन्त्यनुत्तरां सम्यक्सम्बोधिम् ॥ 3 | सत्त्वानामप्रमेयाणामनादिजातिमरणदुःखोच्छेदाय बोधिसत्त्वा महसत्त्वा अभिलषन्त्यप्रमेयाणि कायचित्तानि । आचरन्ति वीर्यम् । गम्भीरमुत्पादयन्तिमहाप्रणिधानं । अनुतिष्ठन्ति महोपायम् । उत्पादयन्ति महामैत्री महाकरूणाम् । गवेषयन्ति महाप्रज्ञामद्टष्टोष्णीषलक्षणाम् ॥ 4 | गवेषयन्त एवंविधान्महतो बुद्धधर्मान् ज्ञातव्यं यद् धर्मा अप्रमेया अपर्यन्ताः । धर्माणामप्रमेयत्वात्तत्पुण्यफलविपाको ऽप्यप्रमेयः । भगवानवोचत् । बोधिसत्त्वाश्चेदादिवोधिचित्तमुत्पादयन्ति तेषां तस्य दुर्बलस्यापि क्षणस्य पुण्यफलविपाकः कल्पकोटिशतसहस्रैरपि वक्तुं न पार्यते कथं पुअरेकदिनमेकमासमेकवर्ष यावच्छतवर्षं सम्प्रस्थितस्य चित्तस्य पुण्यफलविपाको वक्तुं पार्येत । तत्कस्य हेतोः । सर्वान्सत्त्वान्स्थापयितुमनुत्पादधर्मक्षान्तावभिसंबोधयिउमनुत्तरां सम्यक्सम्बोधिः बोधिसत्त्वचर्याया अनन्तत्वात् ॥ 5 | बुद्धत्मजा बोधिसत्त्वा आदिबोधिचित्तमुत्पादयन्ति । तथाहि । महासमुद्रो यदादौ समुदेति ज्ञातव्यः सो ऽधममध्यमोत्तममूल्यानां यावद्मुल्यानां चिन्तामणिरत्नमुक्ताफलानामाकरो भवति । एषां रत्नानां महासमुद्रादुत्पत्तेः । बोधिसत्त्वस्य चित्तोत्पादा अप्येवम् । यदादिचित्तमुत्पद्यते ज्ञातव्यं तद्देवमनुष्याणां श्रावकप्रत्येकबुद्धबोधिसत्त्वानां सर्वकुशलधर्माणां ध्यानस्य प्रज्ञायाश्चोत्पत्तेराकरः ॥ 6 | पुनस्तथाहि । त्रिसाहस्रमहासाहस्रो लोकधातुर्यदा समुदेति ज्ञातव्यं तत्र ये पंचविंशतिर्भवा स्तेषु यावन्तः सत्त्वाः सर्वान्वहति सर्वेषामाश्रयो भवत्यावासो भवति । बोधिसत्त्वस्य चित्तोत्पादा अप्येवम् । यदा तत्समुदेति सर्वेषामाश्रयो भवत्यप्रमेयाणां सत्त्वानाम् । षड्गतिषु चतुर्योनिषु ये सम्यग्मिथ्याद्टष्टयो ऽभ्यस्तकुशलाभ्यस्ताकुशला रक्षितशुद्धशीलकृतचतुर्गुरुपाराजिकाः सत्कृतरत्नत्रयनिन्दितसद्धर्माः समलास्तैर्थिकाः श्रमणब्राह्मणाः क्षत्रियब्राह्मणवैश्यशूद्रास्तान् सर्वान् वहति सर्वेषामाश्रयो भवत्यावासो भवति ॥ 7 | पुनर्बोद्धिसत्त्वो मैत्री करुणां च पुरस्कृत्य चित्तमुत्पादयाति । मैत्री बोधिसत्त्वस्यापर्यन्ताप्रमेया तस्मादपर्यन्तश्चित्तोत्पादः सत्त्वधातुसमः । तथाहि । आकाशेन न किञ्चिद्यदनावृतम् । बोधिसत्त्वस्य चित्तोत्पादा अप्येवमप्रमेया अपर्यन्ता अक्षयाः । आकाशस्वाक्षयत्वात्सत्त्वा अक्षयाः सत्त्वानामक्षयत्वाद् बोधिसत्त्वस्य चित्तोत्पादा अपि सत्त्वधातुसमाः ॥ 8 | सत्त्वधातोर्नास्ति पर्यन्त इति बुद्धशासन मनुसृत्य संक्षेपत उच्यते । पूर्वदिक्पर्यन्तं सन्ति कोटिसहस्रगंगानदीवालुकासमा असंख्येया बुद्धलोकधातवः । एवं दक्षिणपश्चिमोत्तरासु दिक्षु चतुर्षु विदिक्षूर्ध्वमध एकैकस्यां सन्ति कोटिसहस्र गंगानदीवालुकासमा असंख्येया बुद्धलोकधातवः । अखिलास्ते चूर्णिता रजांसि भवेयु र्नेमानि रजांसि मांसचक्षुर्गोचराणि स्युः । कोटिशतसहस्र गंगानदीवालुकासमेष्वसंख्येयेषु त्रिसाहस्रमहासाहस्रलोकधातुषुयावन्तः सत्त्वाः सर्वेते संगता उद्गृह्णीयुरेकं रजः । द्विगुणितकोटिशतसहस्र गंगानदिवालुकासमेष्वसंख्येयेषु त्रिसाहस्रमहासाहस्रलोकधातुषु यावन्तः सत्त्वा गृह्णीयुस्ते द्वे रजसी । एवं विपरिवर्तनमाना उद्गृह्णन्तो दशदिक्ष्वेकैकस्यां कोटिसहस्र गंगानदी बालुकासमेष्व संख्येयेषु बुद्धलोकधातुषु यावत्पृथिवीभृतरजांसि पर्यन्तं नयेयुस्तथापि न पर्यन्तः सत्तवधातोः । तथाहि । कश्चित्पुरुषः केशमिकं शतधा विभज्यैकेन भागेन महासमुद्जलाज्जललवं गृह्णाति । मया सत्त्वानां विषये bhëitaæ तदेवमल्पं यश्चापि न मया bhëitaæ तद्यथा महासमुद्रजलम् । यदि नाम बुद्धो ऽप्रमेयमपर्यन्तमसंख्येयं कल्पमवदानं व्याकरोति तथापि न पर्यन्तः । बोधिसत्त्वस्य चित्तोत्पादा अवृण्वन्त्येवंभूतानपि सत्त्वान्। तत्कथं बुद्धपुत्राः । स्याद्बोधिचित्तस्य पर्यन्तः ॥ 9 | यदि बोधिसत्त्वा एवंविधं bhëitaæ श्रुत्वा नोत्त्रसिष्यन्ति न संत्रसिष्यन्ति न संत्रासमापत्स्यन्ते न विनिवर्तिप्यन्ते न बिलयं गमिष्यन्ति ज्ञातव्यं ते ध्रुवमुत्पादयिष्यन्ति बोधिचित्तमिति । यदि हि सर्वे ऽप्रेमया बुद्धा अप्रमेयमसंख्येयं कल्पं यावदनुशंसन्ति तद्गुणान् तथापि न पर्यन्तः । तत्कस्य हेतोः । बोधिचित्तस्यापरिमितत्वान्न पर्यन्तः । इत्येवमादीनप्रमेयांल्लाभान् व्याकुर्याद्येन सत्त्वाः स्स्सृण्वन्त्याचरन्तूत्पाद यन्ति बोधिचित्तम् ॥ (इति बोधिचित्तोत्पादसूत्रशास्त्रे ऽव्येषणोत्पादोनाम प्रथमो वर्गः ॥) द्वितीयो वर्गः बोधिचित्तोत्पादः 1 | बोधिसत्त्वः कथं बोधिचित्तमुत्पादयति । कैश्च प्रत्ययैः बोधि समुदागच्छति । यदि बोधिसत्त्वः परिचिनोति कल्याणमित्राणि । पूजयति बुद्धान् संगृह्णाति कुशलमूलानि । गवेपयति प्रणीतधर्मान् । भवति नित्यं सुरतचित्तः । क्षमते दुःखान्यापतितानि । भवति मैत्रः कारुणिक ऋजुचित्तः । भवति समचित्तशयः । श्रद्धयाभिनन्दति महायानम् । गवेषयति बुद्धप्रज्ञाम् । यदि पुरुषस्य सन्तिमे दशधर्मा उत्पादयत्यनुत्तरसम्यक्सम्बोद्दिचित्तम् ॥ 2 | पुनश्चत्वारःप्रत्यया यैश्चित्तमुत्पादयति संग्रहीतुमनुत्तरां बोधिम् । कतमे चत्बारः । अनुविचिन्तयन्बुद्धान्बोधिचित्तमुत्पादयतीति प्रथमः । प्रत्यवेक्षमाणकायस्यादीनवान् बोधिचित्तमुत्पादयतीति द्वितीयः । दयमानः सत्त्वेषु बोधिचित्तमुत्पादयतीति तृतीयः । गवेषयन्नुत्तमं फलं बोधिचित्तमुत्पादयतीइ चतुर्थः ॥ 3 | बुद्धानुविचिन्तना पुनः पञ्चप्रकारा । अनुविचिन्तयति यद्दशदिक्ष्वतीतानागतप्रत्युत्पन्नाः सर्वे बुद्धाश्चित्तोत्पादारम्भे ऽधुनाहमिवासन् क्लेशस्वभावाअन्ते चाभवन्सम्यक्सम्बुद्धा अनुत्तरा भगवन्त इति हेतो र्बोधिचित्तमुत्पादयामीति प्रथमा । अनुविचिन्तयति यत् सर्वे त्रिष्वध्वसु बुद्धा महोत्साहमुदपादयन् पृथक्पृथग्वाप्तुमनुत्तरां बोधिम् । यदि बोधिः प्राप्तव्यो धर्मो मयापि प्राप्तव्येतिहेतोरुत्पादयामि बोधिचित्तमिति द्वितीया । अनुविचिन्तयति यत्सर्वे त्रिष्वध्वसु बुद्धा उदपादयन्महाप्रज्ञां प्रत्यतिष्ठिपन्नाद्यावरणे वरचित्तं संचिन्वन्तो दुष्करचर्यामुददीधरन्नात्मानमत्यक्रमिषुस्त्रिधातुम् । अहमप्येवमात्मानमुद्धरेयमिति हेतोरुत्पादयामि बोधिचित्तमिति तृतीता । अनुविचिन्तयति यत्सर्वे त्रिष्वध्वनु बुद्धा लोकनायकाः पारंगता जातिजरामरणक्लेशमहासमुदात् । अहमपि पुरुषः पारं ब्रजेयमिति हेतोरत्पादयामि बोधिचित्तमिति चतुर्थी । अनुविचिन्तयति यत्सर्वे त्रिप्वध्वसु बुद्धा उदपादयन्महावीर्यमुदसृजन्नात्मभावं जीवितं धनानि चामार्गयन्सर्वज्ञताम् । अहमपि साम्प्रतमनुसरेयं बुद्धानिति हेतोरुत्पादयामि बोधिचित्तमिति पंचमी ॥ 4 | कायस्यादीनवप्रत्यवेक्षा बोधिचित्तोत्पादाय पुनः पंचप्रकारा । आत्मानं प्रत्यवेक्षते यत्काये ऽस्मिन्नुभये पञ्चस्कन्धाश्चतुर्महाभूतानि कुर्वन्त्यप्रमेयाण्यशुभकर्माणीतिकामयते तत्परित्यागमिति प्रथमा । आत्मानं प्रत्यवेक्षते यत्काये ऽस्मिन्नवच्छिद्राणि येभ्यः स्रवन्ति दुर्गन्धिमलामेध्यानीति कुरुते तं प्रत्यनादरमितिद्वितीया । आत्मानं प्रत्यवेक्षते यत्काये ऽस्मिल्लोभद्वेषमोहा अप्रमेयाः क्लेशा निर्दहन्ति कुशलचित्तमिति कामयते निर्वापयितुमिति तृतीया । आत्मानं प्रत्यवेक्षते यत्कायो ऽयं फेनबुद्बुदवत्क्षणंक्षणमुत्पद्यते निरुध्यते तेन धर्माः प्रहातव्या इति कामयते प्रहातुमिति चतुर्थी । आत्मानं प्रत्यवेक्षते यत्कायो ऽयमविद्यावृततया सर्वदा करित्यशुभकर्माणि संसरति षड्गतिषु न चास्य लाभ इति पंचमी । 5 | उत्तमफलगवेषणा बोधिचित्तोत्पादाय पुनः पंचप्रकारा । पश्यति तथागतानां भास्वरनिर्मलां सल्लक्षणानुव्यञ्जननिष्पत्तिं यां संगच्छतः क्लेशा व्यपगता भवन्तीति संगृह्णतीति प्रथमा । पश्यति तथागतानां धर्मकायं नित्यमवस्थितं परिशुद्धं निष्कलंकमिति संगृह्णतीति द्वितीया । पश्यति तथागतानां शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनपरिशुद्धधर्मस्कन्धामिति संगृह्णतीति तृतीया । पश्यति तथागतानां दश बलानि चत्वारि वैशरद्यानि महाकरुणां त्रीणि स्मृत्युपस्थानानीति संगृह्णतीति चतुर्थी । पश्यति तथागतानां सर्वज्ञतां कृपां सत्त्वेषु यन्मैत्रीकरुणाभ्यां समावृत्य विभ्रान्तान्नयति सर्वान्सन्मार्गमिति संगृह्णतीति पञ्चमी ॥ 6 | कृपा सत्त्वेषु बोधिचित्तोत्पादाय पुनः पञ्चप्रकारा । पश्यति सत्त्वानविद्यया विनिबद्धानिति प्रथमा । पश्यति सत्वान्नानादुःखपर्यवस्थितानिति द्वितीया । पश्यति सत्त्वन्संगृह्णतो ऽकुशलकर्माणीति तृतीया । पश्यति सत्त्वान्कुर्वतो गुरुतराणि दुश्चरितानीति चतुर्थी । पश्यतिसत्त्वाननाचरतः सम्यग्धर्ममिति पञ्चमी ॥ 7 | अविद्याबन्धनं पुनश्चतुःप्रकारम् । पश्यति सत्त्वान्मोहरागविभ्रान्तान्वेदयतो महाकृच्छ्रदुःखानीति प्रथमम् । पश्यति सत्त्वानश्रद्दधानान्हेतुफलयोः कुर्वतो ऽशुभकर्माणीति द्वितीयम् । पश्यति सत्त्वानुत्सृजतः सम्यग्धर्मं श्रद्दधानान् मृषामार्गमिति तृतीयम् । पश्यति सत्त्वान्क्लेशनद्यां मज्जतश्चतुःप्रवाहेषून्मज्जत इति चतुर्थम् ॥ @ 8 | नानादुःखपर्यवस्थानं पुनश्चतुःप्रकारम् । पश्यति सत्त्वान्बिभ्यतो जातिजराव्याधिमरणेभ्यो विमोक्षमगवेषयतः कर्माणि पुनः कुर्वत इति प्रथमम् । पश्यति sattväcchokaparidevadaurmanasyadu÷khitÃnnityamaviÓrÃntakarmaïa इति द्वितीयम् । पश्यति sattvÃnpriyaviyogadu÷khamƬhÃnupÃyÃsaktÃniti तृतीयम् । पश्यति सत्त्वानप्रियसंयोगदुःखितान्नित्यमतिक्रान्तभेदेर्ष्यानपि कृताप्रियानिति चतुर्थम् ॥ 9 | अकुशलसंग्रहःपुनश्चतुःप्रकारः । पश्यति सत्त्वान्कामारागात्कुर्वतो ऽशुभानिति प्रथमः । पश्यति sattväjÃnato ऽपि कामानां दुःखोत्पादकतमनुत्सृजतः कामानिति द्वितीयः । पश्यति सत्त्वान्सुखं कामयतो ऽपि शीलपादविमुखानिति तृतीयः । पश्यति सत्त्वान्दुःखमनभिनन्दतो ऽपि चरतो ऽविरतं दुःखायेति चतुर्थः ॥ 10 | गुरुतरपापाचारः पुनश्चतुःप्रकारः । पश्यति सत्त्वानपराध्यतोगुरुशीलं भये ऽपि प्रमादिन इति प्रथमः । पश्यतिसत्त्वान्कुर्वतो ऽत्यन्ताशुभानि पञ्चानन्तर्यकर्माणि द्रोहावृतत्वेन नोत्पादयतो ह्रियमपत्रपांचेति द्वितीयः । पश्यति सत्त्वान्निन्दतो महायानवैपुल्यसद्धर्मान्वाल्यपरिगृहीतान्समुद्गतमदमानानिति तृतीयः । पश्यति सत्त्वान्बुद्धिमतो ऽप्युच्छिन्दतः कुशलमूलान्यथापि मानिनो न कदाप्यनुशोचत इति चतुर्थः ॥ 11 | सम्यग्धर्मानाचरणं पुनश्चतुःप्रकारम् । पश्यति सत्त्वानष्टाक्षणेषु न शृण्वतः सद्धर्ममजानतश्चरितुं कुशलमिति प्रथमम् । पश्यति सत्त्वान्बुद्धोत्पादे नापितं सद्धर्मं शृण्वतो ऽपि न गृह्णत इति द्वितीयम् । पश्यति सत्त्वानुद्गृह्णत स्तैर्थिकवादान्कुर्वत आत्मक्लमथानुयोगान् नित्यमपगच्छतो विमोक्षादिति तृतीयम् । दृश्यति सत्त्वांल्लब्धं नैवसंज्ञानासंज्ञां नाम समाधि निर्वाणमिवोद्गृह्णतः कुशलविपाकान्ते पुनश्च्यवतस्तिसृतिषु दुर्गतिष्विति चतुर्थम् ॥ 12 | बोधिसत्त्वः पश्यति सत्त्वानविद्ययाकर्माणि कुर्वतो दीर्घरात्रं वेदयतो दुःखानि परित्यजतःसद्धर्मं विस्मरतो निःसरणमार्गनित्येवं कारणादुत्पादयति महामैत्रीं करूणां प्रदीप्तशिरस्राणवच्च गवेषयत्यनुत्तरां सम्यग्यम्बोधिं सर्वान्सत्त्वा केशदुःखितानहमुद्धरामि निरवशेषमिति । बुद्धात्मजाः संक्षेपेण मेयदमुक्तम् । वादिकर्मिको बोधिसत्त्वः सकारणं चित्तमुत्पादयतीति । विस्तरेण चेदुच्येत न तस्य परिमाणं न तस्य पर्यन्तः ॥ (इति बोधिचित्तोत्पादसुत्रशास्त्रे बोधिचित्तोत्पादो नाम द्वितीयो वर्गः ॥) तृतियो वर्गः प्रतिधानम् 1 | बोधिसत्त्वः कथमुत्पादयति बोधिम् । कया कर्मचर्यया परिपूरयति बोधिम् । उत्पादितचित्तो बोधिसत्त्वः शुविदर्शनाभूमि मधिष्ठितो द्टढ्मादावुत्पादयति सम्यक्प्रणिधानं संग्रहीतुं सर्वानप्रमेयान्सत्त्वान् । गवेषयाम्यहमनुत्तरां बोधिं पारत्रातुं निरवशेपं प्रापयितुमनुपधिनिर्वाणम् । तस्माच्चित्तोत्पादादरभ्य महाकरुणायाः करुणाचित्तेनोत्पादयति दशोत्तरणि सम्यक्प्रणिधानानि ॥ 2 | कतमानि दश । कामये यन्मया पुरा जन्मनीहचानेन कायेन यदवरोपितं कुशलमूलं तदुत्सृजाम्यपर्मन्तेभ्यः सर्वसत्त्वेभ्यः । परिणामयामि च सर्वाननुत्तरायां बोधौ । क्षणं क्षणं प्रणिधानमेतन्मे संवर्द्धेत जातौ जातौ च जायेत नित्यं चित्तानुबद्धं न कदापि विस्म्रियेत धारण्या च परिक्ष्येत । कामये यदहं परिणाम्य महाबोधावनेन कुशलमूलेन सर्वजातिनिवासेषु नित्यं पूजयेयं सर्वबुद्धान्न कदाप्यबुद्धक्षेत्रेषु संभवेयम् । कामये यदहमुत्पद्य बुद्धक्षेत्रे षूपगच्छेयं बुद्धानुपतिष्ठेयं buddhächÃyeva शरीरमनुगतः क्षणमपि न दूरीभवेयं बुद्धेभ्यः । कामये यदहमुपगतो बुद्धांस्तै र्यथाकामं ममार्थाय देशितेन धर्मेण निष्पादयेयं बोधिसत्त्वपंचाभिज्ञानानि । कामये यदहं निष्पाद्य बोधिसत्त्वपंचाभिज्ञानानि संवृतिसत्यं विज्ञप्तिप्रसृतं प्रतिबुध्य परमार्थसत्यं भृतस्वमावं परिज्ञाय प्राप्नुयां सम्यग्धर्मज्ञानम् । कामये यदहं प्राप्य सम्यग्धर्मज्ञानमविश्रान्तचित्तेन देशयेयं सत्त्वेभ्यो निदर्शयितुमुपदेशहितान् अबबोधयितुं च तान्सर्वान् । कामये यदहमबबोध्य सर्वान्सत्त्वान्बुद्धानुभावेन गच्छेयं दशदिक्षु निरवशेषेषु लोकधातुषु पूजतितुं buddhächrotuæ सद्दर्मान् संपरिग्रहीतुं सत्त्वान् । कामये यदहं बुद्धक्षेत्रेषु सद्धर्ममुद्गृह्यानुप्रवर्तेयं परिशुद्धं धर्मचक्रम् । दशदि कथातुषु सर्वेसत्त्वा मम देशनां श्रुत्वा मम नामाकर्ण्य परित्यजन्तु सर्वान्क्लेशानु दयन्तु बोधिचित्तम् । कामये यदहं सर्वसत्त्वेषु बोधिचित्तमुत्पाद्य नित्यं परिपालुयितुं परिहरेयमलाभं प्रपच्छेयमप्रमेयसुखान्युत्सृजेयं जीवितं धनानिचोद्धरेयं सत्त्वानुद्वहेयं सद्धर्मम् । कामये यदहं saddharmamudƬhaya चरित्वापि सद्धर्मं चित्तेन नाचरेयम् । यथा सत्त्वा आचरितधर्माणो ऽपि नाचरितधर्माणो न च नाचरितधर्माणः । विनेतुं वान्नोत्सृजेयं सम्यक्प्रणिधानम् । इतीमे समुत्पादितचित्तानां बोधिसत्त्वानां सम्यग्महाप्रणिधानानि । इमानि दशमहाप्रणिधानानि सर्वसत्त्वधातुषृद्गृह्णन्ति गंगानदीबालकासमानि प्रणिधानानि । यदि च सत्त्वानां समाप्तिः स्यान्मम धानानामपि समाप्तिर्भवेत् । नच खलु सत्त्वानां समाप्तिस्तेन मम प्रणिधानानामपि न समाप्तिः ॥ 3 | पुनः खलु दानं बोधिहेतुः सर्वसत्त्वानुग्राहकत्वात् । शीलं बोधिहेतुः दशलप्राप्त्या मूलप्रणिहितपरिपूरकत्वात् । क्षान्तिर्बोध्हेतुर्द्वत्रीशल्लक्षणाशीत्यनुप्यञ्जनसंप्रापकत्वात् । वीर्यं बोधिहेतुः कुशलाचारवर्धकतया सोत्साहं सत्त्वपरिपाचकत्वात् । ध्यानं बोधिहेतुर्बोधिसत्त्वानां सम्यगात्मसंयमनेन सत्त्वचित्तचर्याववोधकत्वात् । प्रज्ञा बोधिहेतुर्निरवशेपं धर्मभावलक्षणाववोधकत्वात् । संक्षेपत उच्यते षडिमाः पारमिता बोधेः सम्यघेतुः । चत्वारो ब्रह्मविहाराः सप्तविशद्बोधिपाक्षिका धर्मा सहस्रशः कुशलाचाराः सहकारिणः पूरयितारः । यदि बोधिसत्त्व आचरति ष पारमितास्तदनुसृत्य चरति चर्यां क्रमेणोपैत्यनुत्तरां सम्यक्सम्बोधिम् ॥ 4 | बुद्धात्मजा बोधि गवेषयद्भिर्न प्रमदितव्यम् । प्रमादाचरणेन विनश्यतिकुशलमूलम् । बोधिसत्त्वो दमयति षडिन्द्रियाणि न प्रमाद्यति चेदाचरितुं शक्नोति ष पारमिताः । बोधिसत्त्वश्चित्तमुत्पाद्य प्रतिष्ठापयति स्थैर्यं संप्रतिष्ठापयति द्टढं प्रणिधानम् । प्रणिहितं प्रतिष्ठाप्य न कदापि प्रमाद्यति न च भवति कुसीदो न च दीर्घसूत्रः । तत्कस्य हेतोः । प्रणिहितमधिष्ठितः पंचवस्तून्युद्गृह्णाति । द्टढयति चित्तमिति प्रथमम् । अतिक्राम्यति क्लेशानिति द्वितीयम् । निरुणद्धि विचिन्त्य प्रमादचित्तमिति तृतीयम् । भिनत्ति पंचनीवरणानीति चतुर्थम् । सोत्साहमाचरति ष पारमिता इति पंचमम् । तथाचानुशंसितं भगवता तथागतै र्महाप्राज्ञै र्भहाप्राज्ञै र्भगवद्भि व्याख्यातेषु गुणेषु क्षान्तिप्रज्ञापुण्यवलानामधिगमेषु प्रणिधानबलमुत्तममिति ॥ 5 | कथं प्रतिष्ठापयति प्रणिधानम् । यदि कश्चिदायाति बहुबिधं याचितुं तदहं ददामि यावन्नोत्पादयामि क्षणमपि मात्सर्यचित्तम् । क्षणमपिनिमेषमप्युत्पादय न्नशुभचित्तं दानप्रत्ययेन चेद्गवेषयामि शुभविपाकं तदहं प्रतारयामि दशदिक्षु भगवतो ऽप्रमेयानापर्यन्तानसंख्येयान् प्रत्पुत्पन्नांस्तथागतान् अनागते ऽश्वन्यपि न पूरयेयं ध्रुवमनुत्तरां सम्यक्सम्बोधिम् । यद्यहंधारयामि शीलं यावदुत्सृजन्नप्यात्मभावं (जीवितं) प्रतिष्ठापयामि परिशूद्धं चित्तं प्रणिदधामि यन्न प्रतिनिवर्ते नानुशोचामि । यद्यमाचरामि क्षान्तिं परेणाक्रान्तः प्रत्यंगं विभज्यमानो ऽपि च्छिद्यमानो ऽप्युत्पादयामि नित्यं मैत्रीं प्रणिदधामि यन्नाचरेयं द्वेषम् । यद्यहमाचरामि वीर्यमुपलभ्य शीतोष्णराजदस्युजलाग्निसिंहव्याघ्रवृकनिर्जकान्तारान् द्टढिकरोमि चित्तं प्रणिदधामि यन्न प्रतिनिवर्ते । यद्यहं भावयामि ध्यानं बाह्यै र्वस्तुभिः क्लिश्यमानो ऽपि व्याकुलचित्तौ 'प्यनुबध्नामि स्मृतिं कर्मस्थाने । क्षणमपि न कदाचिदुत्पादयाम्यधर्म्यां विक्षेपसंज्ञाम् । यद्यहं भावयामि प्रज्ञां सर्वधर्मास्तथताभूतान्पश्यन्परिगृह्णपि । कुशलाकुशलेषु संस्कृतासंस्कृतेषु जातिमरणनिर्वाणेषु नोत्पादयामि द्वैतद्टष्टिम् । यद्यहं निमेषमपि क्षणमप्यनुशोचन्द्विषन् प्रतिनिवर्तमानः संज्ञां विक्षिपन् द्वैतद्टष्टिमुत्पादयञ्छिलक्षान्तिवीर्यध्यानप्रज्ञाभिः शुभविपाकं गवेषयामि तदहं प्रतारयामि दशदिग्लोकधातुष्वप्रमेयानपर्यन्तानसंख्येयान् प्रत्युत्पन्नांस्तथागतान् । अनागते ऽध्वन्यपि न खलुपूरयेयमनुत्तरां सम्यक्संबोधिम् । 6 | बोधिसत्त्वो दशमहाप्रणिधानै र्गृह्णाति सद्धर्मचर्याम् । षण्महा प्रणिधानै र्दमयति प्रामदचित्तम् । सोत्साहं वरति वीर्यम् । आचरति षत् पारमिताः परिपूरयत्यनुत्तरां सम्यक्संबोधिम् ॥ (इति बोधिचित्तोत्पादसुत्रशात्रे प्रणिधानं नाम तृतीयो वर्गः ॥) चतुर्थो वर्गः दानपारमिता 1 | बोधिसत्त्वः कथं दानं ददाति । दानमात्मपरोभयलाभाय चेदेवंविधं दानं निष्पादयति बोधिमार्गम् । बोधिसत्त्वः कामयते विनेतुं सत्त्वानपर्हतुं दुःखानि ददाति तस्माद्दानम् । दानमुत्सृजन्नित्यमुत्पादयत्यात्मवित्तेषु त्यागचित्तम् । याचकेषु मातापितृगुरुकल्याणमित्रेष्विवोत्पादयत्यादरचित्तम् । जनयति मातापितृगुरुकल्याणमित्रसंज्ञाम् । पुत्र इवोत्पादयति दरिद्रेषु हीनेषु करुणाचित्तम् । जनयति पुत्रसंज्ञाम् । यथाप्रार्थितं वितरत्यादरेण मुदितचित्तेनेत्युच्यते बोधिसत्त्वस्यादिदानचित्तम् ॥ 2 | दानचर्याहेतोः प्रसरति यशः । यत्र व कचिज्जायते भवन्त्यस्य प्रभृतानि धनानीत्यस्यात्मलाभः । तर्पयन्सत्त्वानां चित्तं शिक्षयति विनयति विदधाति तानविमत्सरानित्येष परलाभः । वितरन्नलक्षणं महादानं सत्त्वेषु परिणाम्यात्मना सलाभिनः करोतीत्येष उभयलाभः । दानचर्याहेतोः प्राप्नोति वर्तिपदम् । उपसंगृह्णात्यप्रमेयान्सर्वसत्त्वान्यावदाप्राप्ते र्बुद्धत्वस्याक्षयधर्मकोशभ्येत्येवं निष्पादयति बोधिमार्गम् ॥ 3 | दानं त्रिविधम् । प्रथमं धर्मदानं द्वितीयमभयदानं तृतीयमामिपदानम् । धर्मदानमुद्बोधयति lokächÅlagrahaïÃya प्रव्रज्याचित्तचरणाय । मिथ्याद्टष्टेः प्रहाणाय देशयति शाश्वतोच्छेदौ, चतुरः विपर्यासान् पापानामादीनवं च, विभज्य प्रकाशयति परमार्थम् अनुशंसति vÅryaguïÃnbhëate प्रमादात्ययपापमित्युच्यते धर्मदानम् । यदि सत्त्वो विभेति नृपात्संहाद्व्याब्राद्वृकाज्जलादग्ने र्दस्योश्चौराद्वा बोधिसत्त्वो दृष्टे तत्परित्रायत् इत्यमयदानम् । आत्मनो वित्तानि यावद् रत्नं हस्तिनमश्वं रथं वस्राणि धान्यं वाससी पेयं खाद्यं यावत्कवलमात्रमेकसूत्रं प्रभूतमल्पं वा वितरन्न मात्सर्यं कुरुते । यथाप्रार्थितं तर्पयति याचकानित्यामिषदानम् ॥ 4 | आमिषदानं पुनः पञ्चविधम् । प्रथमं सरलचित्तदानं द्वितीयं श्रद्धा चित्तदानं तृतीयं यथाकालदानं चतुर्थं स्वहस्तेन दानं पंचमं यथाधर्मदानम् ॥ 5 | अदातव्यं दानं पुनः पंचप्रकारम् । अधर्मेणोपार्जितं धनं न दातव्यं स्यापरिशूद्धत्वात् । मद्यं न दातव्यं परेभ्यो विषं च सत्त्वानां विक्षेपसत्त्वात् । मृगयोपकरणानि न दातव्यानि परेभ्यस्सत्त्वानां क्लेशकरत्वात् । न दातव्याः परेभ्यस्सत्त्वानां हिसकत्वात् । गीतं स्त्रियश्च न दातव्याः परेभ्यश्चित्तपवित्रताया दूषकत्वात् । संक्षेपत उच्यते । यन्न यथाधर्मं यच्च विक्षेपकरं विक्षेपकरं सत्त्वानां तन्न दातव्यं परेभ्यः । शिष्टं सर्वं यत्सुखयति सत्त्वांस्तदुच्यते यथाधर्मदानम् ॥दानरिचिर्लभते पंचबिधं कीर्तिकुशललाभम् । सामीप्यं लभते सर्वसतामिति प्रथमः । सर्वे सत्त्वास्तं द्रष्टुमभिलषन्तीति द्वितीयः । जनकायं प्रविष्टः सत्क्रियते जनैरिति तृतीयः । प्रसरन्नस्य यशोवर्णः श्रूयते दशसु दिक्ष्विति चतुर्थः । भवति बोधेः सम्यगुत्तमो हेतुरिति पंचमः ॥ 6 | बोधिसत्त्वः सर्वदातेत्युच्यते । सर्वदानं न बहुधनं किन्तु दानचित्तम् । यथाधर्मं धनमुपार्ज्योपादाय यद्ददाति तदुच्यते सर्वदानम् परिशुद्धचित्तेन यदशाठयदानं तदुच्यते सर्वदानम् । दरिद्रान्द्टष्ट्रा दयाचित्तेन यद्ददाति तदुच्यते सर्वदानम् । दुःखितान्द्टष्ट्रा करुणाचित्तेन यद्ददाति तदुच्यते सर्वदानम् । दरिद्रो ऽल्पधनो ऽपि यद्ददाति तदुच्यते सर्वदानम् । स्पृहणीयानि रत्नजातान्युदारचित्तेन यद्ददाति तदुच्यते सर्वदानम् । अपश्यञ्छीलाशीलं क्षेत्राक्षेत्रं यद्ददाति तदुच्यते सर्वदानम् apaÓyaz ण्छिलाशीलं क्षेताक्षेत्रं यद्ददाति तदुच्यते सर्वदानम् । अगवेषयन्देवमानुपकल्याणसुखानि यद्ददाति तदुच्यते सर्वदानम् । गवेषयन्ननुत्तरां बोधि यद्ददाति तदुच्यते सर्वदानम् । दित्सया दानकाले प्रदाय यन्नानुशोचति तदुच्यते सर्वदानम् ॥ 7 | यदि पुष्पाणि ददाति लभते धारणीसप्तबोधिपुष्पाणि । यदि गन्धं ददाति लभते शीलसमाधिप्रज्ञाः । (शीलसमाधिप्रज्ञाधूपं प्रज्वाल्य) धूपयति चात्मानम् । यदि फलं ददाति लभते पूरयति चानास्रवफलम् । यद्याहारं ददातिकायवाग्रू पवलसुखसम्पन्नोभवति । यदि वस्त्राणि ददाति लभते ऽवदातं रूपमपनयत्याह्रीक्यमनपत्राप्यम् । यदि प्रदीपं ददाति बुद्धचक्षुर्लभते भास्वरं सर्वधर्मस्वभावानाम् । यदि हस्त्यश्वरथयानानि ददाति लभते ऽनुत्तरं यानमृद्धिंच । यद्यलङ्कारान्ददाति लभते ऽशीत्यनुव्यञ्जनानि । यदि रत्नानि ददाति लभते द्वात्रिंशन्महापुरुषलक्षणानि । परिश्रमेण [सत्त्व-]सेवां यद्याचरति लभते दशवलानि चतुर्वैशरद्यानि । संक्षेपत उच्यते । rëÂraæ नगरं dÃrÃnputrächira श्चक्षुर हस्तपादौ यावत्सर्वकायं ददात्यन्तरा चित्रमात्सर्यं प्राप्तमनुत्तरां बोधिं परिनिर्वापयितुं सत्त्वान् । बोधिसत्त्वो महासत्त्व आचरन्दानचर्यां भवत्यवित्तद्टष्टि र्दानादानयोरलक्षणत्वात्ततस्मात्पूरयति दानपारमिताम् ॥ (इति बोधिचित्तोत्पादसृत्रशास्त्रे दानपारमिता नाम चतुर्थो वर्गः ॥) पंचमो वर्गः शीलपारमिता 1 | बोधिसत्त्वः कथमाचरतिशीलम् । शीलमात्मपरोभयलाभाय चेदेवंविधं शिलं निष्पादयति बोधिमार्गम् । बोधिसत्त्वः कामयतेविनेतुं सत्त्वानपर्हतुं दुःखान्याचरति तस्माच्छीलम् । शीलमाचरन्सर्वाणि पवित्रयति कायवाङ्मनःकर्माणि । अकुशलचर्यासु परिहरति चित्तम् । सम्यक्प्रभवति चावज्ञापयितुं दुष्कृतं शीलविधातं च । क्षुद्रेष्वपि पातकेषु चित्तेन विभेति नित्यमित्युच्यते बोधिसत्त्वस्यादिशीलचित्तम् । 2 | शीलाचरणहेतोः सर्वान् परित्यजति पापात्ययान् कुशलावासेपूत्पद्यते नित्यमित्यस्यात्मलाभः । शिक्षयति सत्त्वानकर्तुं दुष्कृतमिति परलाभः । चरित्वाबोधये शीलं परिणाम्य सत्त्वेष्वात्मना सलाभिनः करोतित्युभवलाभः । शीलाचरणहेतोर्लभते वैराग्यं यावत्क्षपयत्यास्रवान्परिपूरयति चानुत्तरां सम्यक्सम्बोधिमिति निष्यादयति बोधिमार्गम् ॥ 3 | शीलं तावत्त्रिविधम् । प्रथमं कायशीलं द्वितीयम् वाक्शीलं तृतीयं चित्तशीलम् । उद्गृह्णन्कायशीलं साकल्येन परिहरतिहिंसास्तैन्यकाममिथ्याचारान् । विरतः प्राणातिपाताद्विरतो ऽदत्तादानाद्विरतो ऽब्रह्मचर्यान्नपुनर्विदधाति प्राणातिपातादीनां हेतुप्रत्यायांन्स्तेषामुपायांश्च न च प्रहरतो सत्त्वान्दण्डेन këÂhene«Âikayà प्रस्तरेण वा । परकीयमर्थजातं परकीयं भोग्यजातं यावत्तृणमात्रमपि पत्रमात्रमपि नादत्तमादत्ते न च खलु पुनः कदाचिदपिमोहकं रूपं निरिक्षते । चतुर्षु सादरीभवतीर्यापथेष्वित्युच्यते कायशीलम् ॥ 4 | उद्गृह्णन्वाक्शीलं साकल्येन प्रजहाति मृषावादं पैशुन्यं पारुष्यं सम्भिन्नप्रलापम् । न कदापि प्रतारयति न च संगतान्भिनत्ति नाभ्याख्याति न च कृत्रिमां वाचमुदाहरति नापि लोकाप्रासादकमुपायमारचयति bhëate विश्वस्तं मधुरमकपटं bhëate नित्यहितम् । शिक्षयति कुशलमाचरितुमित्युच्यते वाक्शीलम् ॥ 5 | उद्गृह्णंश्चित्तशीलं निरुणद्धि लोभद्वेषमिथ्याद्टष्टीः । नित्यं विदधाति मृदुचित्तम् । नात्ययानाचरति । श्रद्धधाति पापकर्मणामशूभं फलं भवतीति भवनाबलेन नाशुभान्यचरति । क्षुद्रेष्वपि पारेषु जनयति गुरुतर (पाप)संज्ञाम् । अज्ञानतः कुर्वन्पापानि विभेति पश्चात्तत्पत्ते सत्त्वेषु नोत्पादयति द्वेषम् । द्टष्ट्वा सत्त्वानुत्पादयति स्नेहचित्तम् । कृतं जानाति प्रत्युपकरोप्यविमत्सरचित्तः । पुण्याचरणे छन्दं जनयन् नित्यं शिक्षयति जनान् । नित्यंभावयति मैत्रीचित्तम् । करुणायतेसर्वेष्वित्युच्यते चित्तशीलम् ॥ 6 | एतेषां दशकुशलकर्मपथानां पंचाकारो लाभः निगृह्यते दुश्चरितमिति प्रथमः । उत्पद्यते कुशलचित्तमिति द्वितीयः । निरुध्यन्ते क्लेशा इति तृतीयः । परिपूर्यते विशुद्धचित्तमिति चतुर्थः । समेधते शीलमिति पंचमः ॥ 7 | कुशलमचरन्पुरुषो न चरति चेत्प्रमादमधिगच्छति सम्यक्स्मृतिम् । विविनक्ति कुशलाकुशलम् । ज्ञातव्यमेवंविधः प्रभवति पुरुषो ध्रुवमाचरितुं दशकुशलकर्माणि । चतुरशीतिसहस्राण्यम्प्रमेयाणि शीलाङ्गानि दशकुशलेष्वेव शीलेष्वन्तर्भवन्ति । सन्तीमानि दशकुशलशीलानि सर्वकुशलशीलमूलानि । प्रहाणात्कायवाक्चित्तशूभानां निरोधात्सर्वाकुशलधर्माणामुच्यते शीलमिति ॥ 8 | शीलं पंचविधम् । प्रथमं प्रातिमोक्षशीलम् । द्वितीयं ध्यानसहचरशीलम् । तृतीयमनास्रवशीलम् । चतुर्थमिन्द्रियदमनशीलम् । पंचममविज्ञप्तिशीलम् । चतुरुदीरितज्ञप्तिकर्मणोपाध्यादवाप्तमुच्यते प्रातिमोक्षशीलम् । चतुर्मौलध्यानचतुरसमापत्तिध्यानमुच्यते ध्यानशीलम् । मौलचतुर्ध्यानप्रथमध्यानासमापत्तिरुच्यते ऽनास्रवशीलम् । दमन्निन्द्रियाणि विदधाति सम्यक्स्मृतिचित्तम् । पश्यञ्छृण्वन्बुध्यञ्जानब्रू पशब्दगन्धरसस्प्रष्टव्यानि नोत्पादयत्यसंप्रजन्यमित्युच्यत इन्द्रियदमनशीलम् । उत्सृजत्यात्मभावमनागते ऽध्वन्यकर्तुं पुनरशुभमित्युच्यते ऽविज्ञप्तिशीलम्। 9 | बोधिसत्त्व आचरति शीलं श्रावकप्रत्येकबुद्धावेणिकम् । अवेणिकत्वादुच्यते कुशलशीलग्रहणम् । कुशलशीलग्रहणत्वात्करोति सर्वसत्त्वांल्लाभिनः गृह्णन् मैत्रीचित्तशीलं परित्रायते सुखयितुं सत्त्वान् । गृह्णन् करुणाचित्तशीलं क्षमते सर्वदुःखान्युद्धर्तुं विपत्तिः । गृह्णन्मुदिताचित्तशीलं नन्दत्यकुशीदत्वाच्च कुशलान्याचरति । गृह्णन्नुपेक्षाचित्तशीलं शवुमित्रयोर्भवतिउ समः परिहर्तुं रागद्वेषम् । गृह्णाति दानशीलं शिक्षयितुं सान्त्वयितुं च सर्वसत्त्वात् । गृह्णन् क्षान्तिशीलं भवति नित्यं मृदुचित्तो द्वेषावरणबप्रहीणत्वात् । गृह्णन्वीर्यशीलं वर्धयति प्रतिदिनं कुशलकर्माण्यप्रतिनिवर्तनात् । गृह्णन्श्यानशीलं प्रजहाति रागमकुशलं vardhayitudhyÃnÃÇþÃni | गृह्णन् प्रज्ञाशीलं बहु शृणोति कुशलमूलं (तत्प्रति) अतृप्तेः । गृह्णाति कल्याणमित्रसंग्रहशीलं परिपूरयितुं बोधिमनुत्तरं मार्गम् । गृह्णात्यकल्याणभित्रपरित्यागशीलं परित्यक्तुं त्रिविधं दुश्चरितमष्टौ भयस्थानानी ॥ 10 | बोधिसत्त्वो गृह्णन्परिशुद्धशीलं न प्रतिष्ठितो भवति कामधातौ न च रूपधातौ नापि च प्रतिष्ठितो भवत्यरूपधाताविति परिशुद्धशीलम् । परिहरति रागरजास्यपनयति द्वेषावग्णं निरुणद्ध्यविद्यावरणमिति परिशुद्धशीलम् । परिहारति द्वावन्तौ शाश्वतम् चोच्छेदं चाप्रतिलउमहेतुप्रत्ययेनेति परिशुद्धशीलम्। न स्पृशति रूपवेदनासंज्ञासंस्कारविज्ञानानि प्रज्ञप्तिलक्षणानीति परिशुद्धशीलम् । न बध्नाति हेतौ नोत्पादयति द्टष्टीर्न प्रतिष्ठापयति विचिकित्साकौकृत्ये इति परिशुद्धशीलम् । न प्रतिष्ठापयति रागद्वेषमोहास्त्रीण्यकुशलमूलानीति परिशुद्धशीलम् । न प्रतिष्ठापयत्यात्ममानं मदमानमभिमानं मानातिमानं महामानं मृदुः कुशलस्निग्धो भवतीति परिशुद्धशीलम् । नेञ्जति लाभालाभनिन्दाप्रशंसायशो ऽयशसुखदुःखेषु नानुलिप्यते लोकसत्ये शून्ये प्रज्ञतौ भवति चानुगतः परमार्थसत्यमिति परिशुद्धशीलम् । अक्लेशमपरितापं शान्तं विमुक्तिलक्षणमिदंशीलम् । संक्षेपत उच्यते कायजीवित निरपेक्षो ऽनित्यसंज्ञादर्शनेनोत्पादयति वैराग्यं सोद्योगं कुशलमूलं भावयन्नभ्युत्साहेन वीर्यमाचरतीति परिशूद्धशीलम् । बोधिसत्त्वस्य शीलमाचरतो न भवति परिशूद्धचित्तद्टष्टिः संज्ञाविमुक्तिहेतोरितीयं शीलपारमिता ॥ (इति बोधिचित्तात्पादसुइत्रशास्त्रे शीलपारमिता नाम पंचमो वर्गः ॥) षष्ठो वर्गः क्षान्तिपारमिता 1 | बोधिसत्त्वः कथमाचरति क्षान्तिम् । क्षान्तिरात्मपरोभयलाभाय चेदेवंविधा क्षान्तिर्निष्पादयति बोधिमार्गम् । बोधिसत्त्वः कामयते विनेतुं सत्त्वानपर्हर्तुं दुःखान्याचरति तस्मात्क्षान्तिम् । क्षान्तिमाचरतश्चितं विनीतं भवति । सत्त्वानामुपेक्षते बलवन्मदमानं (स्वयं) न चाचरति । पश्यन्तुद्वृत्तानुत्पादयति करुणाम् । मृदुलमुदीरयन्देशयति कुशलचर्याम् । विभज्य दर्शयति यो द्वेपो या च क्षान्तिर्यश्च तयोर्विपाक इतीदं बोधिसत्त्वस्यादिक्षान्तिचित्तम् ॥ 2 | क्षान्त्याचरणहेतोः पापकं विदुरी भवति । कायचित्तं प्रशान्तं भवतीत्यस्यात्मलाभः । विनयति सत्त्वाननुवर्तते सर्वानिति परलाभः । चरित्वा महतीमनुत्तरां क्षान्ति सत्त्वेषु परिणाम्यात्मना सलाभिनः करोतीत्युभयलाभः । क्षान्तिचर्याहेतोर्लभते जनमतं यावल्लभते बुद्धस्य शोभनोत्तमानि लक्षणानुव्यञ्जनानीति निष्पादयति बोधिमार्गम् ॥ 3 | क्षान्तिस्त्रिविधा । तद्यथा कायक्षान्तिर्वाक्क्षान्ति र्मनःक्षान्तिश्चेति । का नाम कायक्षान्तिः । यदि कश्चनाक्रोशति निन्दति tìayati यावताहरति तत्सर्वं क्षमते । पश्यन्सत्त्वानत्राणे भये च व्यतिहरति तैरात्मानं न च श्राम्यतीति कायक्षान्तिः ॥ 4 | का नाम वाक्क्षान्तिः । आक्रोशकं पश्यन्न प्रत्याक्रोशति निःशब्दं क्षमते । आकोशकमकारणमप्युपगतं विलोकयन्मधुरया गिरा सम्प्रतीच्छति । मृपैव दूष्यमाणो निर्निमित्तमभ्याख्यातः सर्वं क्षमत इति वाक्क्षान्तिः ॥ 5 | का नाम मनःक्षान्ति । द्वेषिणमवलोकयन्नोद्गृह्णाति द्वेपचितं कोपितो न विकरोत्यात्मचित्तम् । निन्दापकीर्तिष्वति चित्ते भवति निवैर इति मनःक्षान्ति ॥ 6 | tìitaæ जगति द्विविधम् । उचितमनुचित्तं च । सत्यपराधे संदिहानेन केन चिज्जनेन tìita÷ k«ametÃm­tamivodg­hïÅyÃdÃdaramutpÃdayettìayitari | कस्मात् । साधु शीलं शिक्षयन्मां चिकित्सति पापादपनयति । यद्यनुचितमेव मामपकरोति मामपहन्ति तदा चिन्तयेन्न कृतो मयापराधो ऽतीतकर्मणामेवैतत्कारितं तेन सोढव्यमेच । पुनरेवं विभावयेद्यत्वारि भूतानीमानि पञ्चस्कंघप्रत्ययैरभिसंहतानि यानि tìayante tìayanti च । पुनरेवं पश्येद्यत्स पुरुषो ऽज्ञ इवोन्मत्त इवेति मया करुणायितव्यं किमुत न क्षन्तव्यम् ॥ 7 | आक्रोशो द्विविधः । उचितो ऽनुचितश्च । उचितमुक्तं चेन्मयापत्रप्तव्यम् । अनुचितमुक्तं चेन्मवा न किंचिदपि कर्तव्यम् । धवनिरिव वायुरिव चातिगच्छन्नापकरोति मामिति सोढव्यम् । द्विष्टो ऽप्येवमेव सोढव्यः । कुपितो मयि मया सोढव्यः । अहं चेत्तं प्रतिकुप्येयं दुर्गतिमधिगच्छेयमनागते ऽध्वनि वेदयेयं महादुःखम् । प्रत्ययैरेभिर्मम कायश्चेद्भिद्येत विशीर्येत मया नोत्पादनीयो द्वेपः । प्रत्ययानामतीतकर्मणामेतदिति गम्भीरं प्रत्यवेक्षणीयम् करूणाचरणीया मैत्री च । करुणायितव्यं सर्वेषु । यद्येहं न प्रभवाम्येवमल्पमपि दुःखं सोढुं न च शक्नोमि दमयितुं स्वचित्तं तत्कथमहं प्रभविष्यामि विनेतुं सत्त्वान्विमोचयितुं सर्वानकुशलधर्मान्पूरयितुमनुत्तरं फलम् ॥ 8 | यो हि धीमान्सुखेन क्षान्तिमाचरति लभते स आकारवैशिष्ट्यम् । बहुधनौ भवति जनास्तमवलोक्य मुदिता भवन्ति सुखिताश्च भवन्ति सुखिताश्च भवन्ति मानयन्त्यनु वर्तन्ते च । पुरुषं चेद्विकलाङ्गं पश्येद्वीभत्सदर्शनं विकलेन्द्रियमकिञ्चनं जानियात्तदिदं द्वेपप्रत्ययैः कारितम् । एभिः प्रत्ययै धींमानाचरेद्गम्भीरां क्षान्तिम् ॥ 9 | क्षान्त्युत्पादप्रत्ययस्य सन्तीमानि दश वस्तूनि । आत्मनि नात्मलक्षणं पश्यतीति प्रथमम् । न जातिमेदं मनसि करोतीति द्वितीयम् । प्रतिनिवर्तते मदमानादिति तृतीयम् । अपकुर्वन्तं न प्रत्ययकरोतीति चतुर्थम् । अनित्यलक्षणं पश्यतीति पंचमम् । मैत्री करुणा चाचरतीति षष्ठम् । न चित्तेन प्रमाद्यतीति सनमम् । उपेक्षते क्षुत्पिपासादुःखदुःखादीनीत्यष्टमम् । द्वेपं प्रजहातीति नवमम् । प्रज्ञा भावयतीति दशमम् । पुरुषश्चेदिमानि पूरयति दश वस्तृमि ज्ञातव्यं शक्नोति स पुरुषः क्षान्तिमाचरितुम् ॥ 10 | बोधिसत्त्वो महासत्त्वः परिशुद्धायां यदाचरति चरमायां क्षान्तौ प्रविशते शून्यतामलक्षणमप्रणिहितमसंस्कृतम् । न च द्टष्टिज्ञानप्रणिहितसंस्कृतैः संपरिष्वक्तो भवति नापि च शून्यतालक्षणाप्रणिहितासंस्कृतेषु रज्यति । दृष्टिज्ञानप्रणिहितसंस्कृतं सर्वमेवशून्यमित्येवंविधा क्षान्तिरद्वयलक्षणा परिशुद्धा चरमा क्षान्तिरित्युच्यते । यदि विशति संयोजनपरिक्षयं यदि विशति शान्तं निर्वाणमसंपृक्तजातिमरणं न चास्य रागो भवति संयोजनक्षये न च शान्ते न निर्वाणे । संयोजनजातिजरामरणं सर्वं शून्यमित्येवंविधा क्षान्तिरद्वयलक्षणा परिशुद्धा चरमा क्षान्तिरित्युच्यते । भावो न स्वतो जायते न परतो जायते न द्वाभ्यां जायते । अपि च नास्त्युपादो न चोच्छेदो न च विनाशो न चाविनाशो न क्षय इत्येवंविधा क्षान्तिरद्वयलक्षणा परिशुद्धा चरमा क्षान्तिरित्युच्यते । न कृताकृतं नासंगो न भेदो न निष्पत्तिर्न चर्या नोत्पादवीर्यं न करणोत्पाद इत्येवंविधा क्षान्तिरनुत्पादक्षान्तिः । बोधिसत्त्वो यदाचरत्येवंविधां क्षान्ति लभते व्याकरणक्षान्तिम् । बोधिसत्त्व आचरति क्षान्तिं भावलक्षणशून्यतां सत्त्वाभावहेतौस्ततः पूरयाते क्षान्तिपारमिताम् ॥ (इति बोधिचित्तोत्पादसूत्रशास्त्रे क्षान्तिपारमिता मान षष्ठो वर्गः ॥) सप्तमो वर्गः वीर्यपारमिता 1 | बोधिसत्त्वः कथमाचरति वीर्यम् । वीर्यमात्मपरोभयलाभायचेदेवंविधं वीर्यं निष्पादयति बोधिमार्गम् । बोधिसत्त्वः कामयते विनेतुं सत्त्वानापर्हतुं दुःखान्याचरति तस्माद्वीर्यम् । वीर्यमाचरन्सर्वाध्वसु सर्वदोत्साहचर्यया संगृह्णाति परिशूद्धं ब्रह्मचर्यं परिहरति कौसीद्यं न च चित्तेन प्रमाद्यति । कृच्छ्रेष्वहितापक्षवस्तुषु सर्वदास्य वीर्यवत्तया चित्तं नान्ततः प्रत्यावर्तत इति बोधिसत्त्वस्यादि वीर्यचित्तम् ॥ 2 | वीर्याचरणेन लभते लोकचरं लोकोत्तरमनुत्तरं सद्धर्ममित्यस्यात्मलाभः । शिक्षयति सत्त्वान्येनाचरंत्यभ्युत्साहेन कुशलमिति परलाभः । चरित्वा बोधेः सम्यघेतुं सत्त्वेषु परिणाम्यात्मना सलाभिनः करोतीत्युभयलाभः । वीर्यचर्याहेतोर्लभते परमपरिशुद्धं सत्फलमतिक्रम्य च भूमी र्यावच्छीघ्रं पूरयति सम्बोधिमिति निष्पादयति बोधिमार्गम् ॥ 3 | वीर्यं द्विविधम् । गवेपयत्यनुत्तरं मार्गमिति प्रथमम् । परित्रातुं दुःखाद्विपुलाभिलापेण वीर्यं जनयतीति द्वितीयम् । पूरयन्बोधिसत्त्वो दशानुस्मृतीरुत्पादयति बोधिचित्तम् । आचरति वीर्यम् । का दशानुस्मृतयः । प्रथमा बुद्धानुस्मृतिरप्रमेयपुण्या । द्वितीया धर्मानुस्मृतिरचिन्त्यविमुक्तिः । तृतीया संघानुस्मृतिः परिशुद्धतया निष्कलंका । चतुर्थी महामैत्र्यनुस्मृतिः सत्त्वव्यवस्थापनाय । पंचमीमहाकरुणानुस्मृतिर्दुःखतः परित्राणाय । षष्ठी सम्यक्समाधिस्कन्धानुस्मृतिरनुरोचयितुं कुशलाचरणाय । सप्तमी मिथ्यासमाधिस्कन्धानुस्मृतिरुद्धर्तुं (सत्त्वान् कुशल-)मूलं प्रत्यानयनय । अष्टमी प्रेतानुस्मृतिः क्षुत्पिपासोष्णताक्लेशमयी । नवमी तिर्यगनुस्मृति दीर्घदुःखवेदनात्मिका । दशमी नरकानुस्मृतिर्दाहनभर्जनवेदनात्मिका । बोधिसत्त्व एवं भावयति दशानुस्मृतीस्त्रिरत्नपुण्यानि । भावयेयमहं सम्यक्समाधि मैत्री करुणां (तत्र) सत्त्वानारोचयेयमहं मृषा ध्यायतस्त्रिदुर्गतिदुःखादुद्धरेयं नित्यमहं परिरक्षयेयमित्येवं चिन्तयति । संचिन्तयन्नविक्षितं दिवानक्तं भावयति सोत्साहं न च विश्राम्यतीति सम्यक्स्मृतिता वीर्यं समुदेति ॥ 4 | वीर्यं पुन र्बोधिसत्त्वस्य चतुर्विधम् । तथाहि । चतुःसम्यक्प्रधान [प्रहाण]मार्गमाचरतो ऽनुत्पन्नानामकुशलानां धर्माणां पुनरनुत्पादः । उत्पन्नानां पुनरकुशलानां धर्माणां शीघ्रं सम्प्रहाणम् । अनुत्पन्नानां कुशलानां धर्माणामुपायेन समुत्पादः । उत्पन्नानां कुशलानां धर्माणां परिपूरणं संवर्द्धनं च । एवं बोधिसत्त्व आचरति चत्वारि सम्यक्प्रधानानि न च विश्राम्यतीत्युच्यते वीर्यम् । 5 | वीर्यं क्षपयति सर्वक्लेशधातून्सम्प्रवर्धयति बोधेरनुत्तरायाः सम्यघेतुम् । कायचित्तमहादुःखान्यखिलान्यपि सहमानो बोधिसत्त्वो ऽवस्थापयितुममिलपति सत्त्वान्न च विश्राम्यतीत्युच्यते वीर्यम् ॥ 6 | बोधिसत्त्वः विगतकल्मपो ऽचाटुकुटिलः पर्यवसितमिथ्यावीर्य आचरति सम्यग्वीर्यम् । तथाहि । आचरति श्रद्धां दानं शीलं क्षान्तिं ध्यानं प्रज्ञां मैत्री करुणां मुदितामुपेक्षाम् । sÃbhilëaæ करोग्यकरवं करिष्यामीति विश्वस्तचित्तः सर्वदाचरति वीर्यम् । नानुतापो ऽस्य कुशलधर्मेषु । प्रदीप्तशिर इव परित्रायते सत्त्वान्न च चित्तं परावर्तयतीत्युच्यते वीर्यम् ॥ 7 | कायजीवितनिरपेक्षो ऽपि बोधिसत्त्वः परित्रातुं (सत्त्वान्) दुःखेभ्यः परिपालयतुं सद्धर्मं कायमपेक्षते नोपेक्षत ईर्यापथं सर्वदा भावयितुं कुशलधर्मान् । कुशलधर्माचरणकाले न चित्तेन कुसीदो भवति । कायजीवितविधाते ऽपि धर्मं न परित्यजतीति बोधिसत्त्वो बोधिमार्गं चरन्सोत्साहमाचरति वीर्यम् । कुसीदः पुरुषो ऽसमर्थो नैककालं सर्वं ददाति न च शीलमुद्गृणायि न च क्षमते दुःखानि न चाचरत्यभ्युत्साहेन वीर्यम् । न च समाधौ स्मृतिसंप्रजन्यचित्तो भवति न च कुशलाकुशलं विविनक्ति । तेनोच्यते धीर्यमुपादाय षट्पारमिताः संप्रवर्धन्त इति । बोधिसत्त्वो महासत्त्वः संप्रवर्धयति चेद् वीर्यं लभते ऽचिरात् सम्यक्संवोधिम् ॥ 8 | बोधिसत्त्वो महानिष्पत्त्युत्पादेन पुनश्चतुर्विधं वीर्यं जनयति । तन्न प्रथममुत्पादयति महानिष्पत्तिं द्वितीयं संगृह्णाति शूरंगमं तृतीयमाचरति कुशलमूलं चतुर्थं विनयति सत्त्वान् । कथं बोधिसत्त्वोमहानिष्पत्तिमुत्पादयति । जातिमरणेषु क्षमते ऽस्य चित्तं न च गणयति कल्पसंख्यामप्रमेयेष्वपर्यन्तेषु नियुतकोटिशतसहस्रगंगानदीबालुकावदसंख्येयेषु कल्पेषु बुद्धमार्गमुद्ग्रहीष्याम्यक्लान्तचित्त इत्यकुसीदस्य [महा]निष्पत्तिवीर्यम् । बोधिसत्त्वः संगृह्णञ्छूरंगमं जनयति वीर्यम् त्रिसाहस्रमहासाहस्रो ऽयं लोकधातुः परिपूर्णो ऽन्निनेति द्रष्टुं बुद्धं श्रोतुं धर्म स्थापयितुं सत्त्वान्कुशलधर्मेष्वतिक्रामत्येतमग्निं विनेतुं सत्त्वान् संप्रतिष्ठापयति चित्तं महाकरुणायामिति शूरंगमवीर्यम् । बोधिसत्त्व आचरन्कुशलंमूलं जनयति वीर्यम् । उत्पादितानि सर्वाणि कुशलमूलानि परिणामयत्यनुत्तरायां सम्यक्संबोधौ परिपूरयितुं सर्वज्ञतामिति कुशलमूलाचरणवीर्यम् । बोधिसत्त्वः vinayansattväjanayati वीर्यम् । अप्रमेयाः सत्त्वभावा अपर्यन्ता आकाशधातुसमा अपरिसंख्येयाः । बोधिसत्त्वः प्रणिदधाति यन्निर्वापयितव्यान्ते यथा न कश्चनावशिष्यते । निर्वापयितुं सोत्साहमाचरति वीर्यमिति [सत्त्व-]विनयवीर्यम् ॥ 9 | संक्षेपत उच्यते । बोधिसत्त्वो भावयति मार्गसहायां पुण्यसहायामनुत्तरां प्रज्ञाम् । संगृह्णन्बुद्धधर्मानुत्पादयति वीर्यम् । अपर्यन्ता बुद्धगुणाअप्रमेयाः । बोधिसत्त्वस्य महासत्त्वस्य महानिष्पत्युत्पादेन जनितं वीर्यमप्येषमपर्यन्तमप्रमेयम् । बोधिसत्त्वो महासत्त्वो वीर्यमाचरन्नविरक्तचित्तोभवत्युद्धर्तुं दुःखानीति पूरयति वीर्यपारमिताम् ॥ (इति बोधिचित्तोत्पादसूत्रशास्त्रे वीर्यपारमिता मान सप्तमो वर्गः ॥) अष्टमो वर्गः ध्यामपारमिअता 1 | बोधिसत्त्वः कथमावरति ध्यानम् । ध्यानमात्मपरोभयलाभाय चेदेवंविधं ध्यानं निष्पाद्यति बोधिमार्गम् । बोधिसत्त्वः कामयते विनेतुं सत्त्वानपर्हतुं दुःखान्यचरति तस्माद्ध्यानम् । योगावचरः स्वचित्तं संगृह्णन् सर्वविक्षेपइख्यवहितो गच्छन्तिष्ठन्निषीदञ्छयानो वा स्मृतिमभिमुखीमुपस्थापयति । पश्यत्यनुलोभं प्रतिलोभं कपालं शीर्ष कशेरुकां बाह्कुर्परमुरः पर्शकां श्रोणि कटं जान्वधरं गुणौ । अनुस्मरत्यानपानमिति बोधिसत्त्वस्यादिध्यानचित्तम् ॥ 2 | ध्यानचर्याहेतोर्न प्राप्नोत्यकुशलानि सदास्य नन्दति चित्तमित्यस्यात्मलाभः । विनयन्सत्त्वानाचारयति सम्यक्स्मृतिमिति परलाभः । चरित्वा परिशुद्धं समाधिं वीताकुशलवितर्कविचारः सत्त्वेषु परिणाम्यात्मना सलाभिनः करोतीत्युभयलाभः । ध्यानचर्या हेतोर्लभते ऽष्टौ विमोक्षान्यावच्छ्ररंगमवजसमाधिमिति निष्पादयति बोधिमार्गम् ॥ 3 | ध्यानं त्रिभिर्धर्मैरुपजायते । के वयः । प्रथमः श्रुतमयी प्रज्ञा । द्वितीयश्चिन्तामयी प्रज्ञा । तृतीयो भावनामयी प्रज्ञा । त्रिभिरेभिर्धर्मैः क्रमेणोपजायन्ते सर्वसमाधयः ॥ 4 | का नाम श्रुतमयी प्रज्ञा । यथा यथा dharmäcaïoti तथा तथस्य चित्त्ं प्रीतं भवति सुखितम् । पुनरेवमनुस्मरति सन्त्यानन्तर्यविमोक्षादयो बुद्धधर्माः । इमे धर्मा बहुश्रतेनावाप्यन्ते । एवमनुस्म्मृत्य सर्वदा धर्मगवेषणाकाले ऽस्योत्तरोत्तस्मुत्साहः संप्रवर्धते ऽहोरात्रं धर्मश्रवणे ऽस्याभिरुचिर्भवति न च क्लान्तिर्नाप्यस्यतुप्तिरिति श्रुतमयी प्रज्ञा । 5 | का नाम चिन्तामयी प्रज्ञा । चिन्तयति सर्वे संस्कृतधर्मास्तथतालक्षणाः । तथा हि । अनित्या दुःखाः शून्या अनात्मानो ऽशुचयः क्षणं क्षणमुत्पद्यन्ते निरुध्यन्ते ऽचिरं पमोहाग्निना ज्वलिताः संवर्द्धयन्ति पश्चिमं दुःखमहास्कन्धम् । मायावन्मृषेव भाघ इत् सर्वेषु संस्कृतधर्मेषु जनयति संवेगम् । समधिकोत्साहं गच्छति बुद्धप्रज्ञाम् । चिनयति यत्तथागताप्रज्ञाचिन्त्यापरिमेया महाबलापराजिता प्राप्तापगतभयस्पर्शां महानगरी न च पुनरावर्तते दुःखेभ्यो ऽप्रमेयेभ्यः सत्त्वानपरित्रायते । एवं जानाति बुद्धस्याप्रमेयां praþyÃæ पश्यति संस्कृतधर्माणामपरिमेयदु। कामयते गवेषयितुमनुत्तरं महायानमिति चिन्तामयी पज्ञा ॥ 6 | का नाम भावनामयी प्रज्ञेत्युच्यते । त्यजति रागमकुशलांश्च धर्मान् । तेनोपजायन्ते ऽस्य वितर्कविचारप्रीतिसुखानि विशति प्रथमं ध्यानम् । क्षपयतो वितर्कविचारन् प्रसन्नभ्यन्तरस्तैकाग्रचित्तस्यावितर्कविचारः समाधिरस्योपजायते सप्रीति शुखं विशति द्वितीयं ध्यानम् । प्रीति परित्यज्योपेक्षासंस्कारवान् स्मृतिसंप्रजन्यचित्तः काये शुखं वेदयक्षार्याभिलापेपेक्षार्हां नित्यमनुस्मरन्सुखां वेदनां विशति तृतीयं ध्यानम् प्रजहाति दुःखं प्रजहाति शुखं निरुणद्धि शोकं प्रीति विशत्यदुःखम्शुखमुपेक्षास्मृतिपरिशूद्धं चतुर्थं ध्यानम् । अत्येतिसर्वं रूपलक्षणम् । निरुणद्धि सर्वं प्रतिघलक्षणं नानुस्मरति विषभागलक्षणं तेन जानत्याकाशमनन्तम् । ततः प्रविशत्यकाशमरूपध्यानायतनम् । अत्येति सर्वमाकाशलक्षणं तेन जानाति विज्ञानमनन्तम् । ततप्रविशति विज्ञानम्रूपध्यानायतनम् । अत्येति सर्वं विज्ञानलक्षणं तेन जानात्याकिंचन्यम् । तेन जानन् नेवसंज्ञानास्ंज्ञास्पर्शं ततः प्रविशति नैव संज्ञानासंज्ञायतनम् । सर्वधर्मान्केवलमनुस्मरञ्चरति न च रज्यति गवेषयत्यनुत्तरं महायानम् । पूरयत्यनुत्तरां सम्यक् सम्बोधिमिति भावनामयी praþyà । बोधिसत्त्वः श्रुतेन चिन्तया भावनया च संगृह्णाति चित्तम् । ततः पूरयति [षड्] अभिज्ञा[स्तिस्रो] विद्याः समाधि ध्यानपारमिताम् ॥ 7 | ध्यायन्बोधिसत्त्वः पुनराचरति daÓadharmächrÃvakapratyekabuddhÃveïikÃn | के देश । ध्यायन्नैरात्म्यमवाप्नोति तथागतध्यानानीति प्रथमः ध्यान्न च सक्तो न च रक्तो न च भवति क्लिष्टचित्तो न च गवेषयत्यात्मसुखमिति द्वितीयः । ध्यायन्नवाप्नोत्युद्धिकर्माणि pariþyÃtuæ सत्त्वानां चित्तचर्यामिति तृतीयः । ध्यान्प्रजानाति जनकायचित्तानि परित्रायते च सर्वसत्त्वानिति चतुर्थः । ध्यायान्नाचरति महाकरुणां छिनत्ति सत्त्वानां क्लेशग्रन्थिमिति पंचमः । ध्यायन्ध्यानसमाधिं सम्यग्जानाति प्रमेशनिर्गममतिक्राम्यति त्रिधातुमिति षष्टः । ध्यायन्नित्यमुलभते वशितामवाप्नोति कुशलधर्मानिति सप्तमः । ध्यायञ्चितं शान्तंभवति निर्वृत्तं यानद्वयस्यातिक्राम्यति सर्वाणि ध्यानानीत्यष्टमः । ध्यायन्नित्यं विशति प्रज्ञां लोकमतिक्रम्यावप्नोति तत्पदमिति नवमः । ध्यायन्प्रतिष्ठापयति सद्धर्मं निरन्तरं संवर्द्धयति त्रिरत्नं येन भवत्यनुच्छिन्नमिति दशमः । भवति चैवंविधं ध्याअं श्रावकप्रत्येकबुधावेनीकम् ॥ 8 | ज्ञातुं पुनः सर्वसत्त्वानां क्लिष्टचित्तानि संगृह्णाति सर्वध्यानसमाधिधर्मान् चित्तस्थैर्यं विधातुं । ध्यायान्प्रतिष्ठापयति चित्तसमतामित्युच्यते ध्यानम् । एवं समता ह्यानं समं शून्यतयाक्षणतयाप्रणिहिततयाक्रियया । शून्यता खल्वलक्षणाप्रणिहिताक्रियाभिः समा तेन सत्त्वा अपि समाः । यतः सत्त्वाः । यतः सत्त्वाः समास्तेन धर्मा अपि समाः । इति विशत्येवंविधां समतामिति ध्यानम् ॥ 9 | पुनर्बोधिसत्त्वो लोकमनुचरन्नपि न च भवति लोकसक्तः प्रजहात्यष्टौ लोकधर्मान्विनाशयति सर्वग्रन्थिं त्यजति जनावासं रोचते ऽस्य विविक्तायतनम् । एवं ध्यानमाचरतश्चित्तं संप्रतिष्ठितं भवति प्रजहाति संसारकर्माणि ॥ 10 | पुनर्बोधिसत्त्वस्य ध्यानमाचरत ऋद्धिर्भवति प्रज्ञोपायो मतिः कथं भवत्यृद्धि कथं प्रज्ञा । पश्यति चेद्रूपलक्षणम् शृणोति शब्दं जानाति परचित्तं स्मरत्यतीतं प्राप्नोति सर्वबुद्धलोकधातून्तदस्यार्द्धिः । रूपं जानाति चेद् धर्मस्वभावं जानाति शब्दगंन्धरसस्प्रष्टव्यचित्तसंस्काराः स्वभावालक्षणाः शान्ताःपरिनिर्वृतास्त्रिष्वध्वसु समा इति । आकाशलक्षणं जानाति बुद्धलोकधातुमपरिप्राप्तनिरोधमितिप्रज्ञा । कथमुपायः कंथ मतिः । ध्यानसमाधिमनुविशन्नुत्पादयति महामैत्रीं करुणां न जहाति प्राणिधानं वज्रमिव भवति चास्य चित्तमवलोकयन्बुद्धलोकधातु निष्पादयति बोधिमार्गमित्युपायः । चित्तं सर्वथास्यभवति शान्तम् । न चात्मान च पुद्गल इति चिन्तयति सर्वधर्मान्मूलस्वभावाविक्षेपान् । पश्यति बुद्धलोकधातुमाकाशलक्षणम् यन्निष्पन्नं तत्पश्यति शान्तं निर्वाणमिति मतिः । इति बोसित्वश्चरन्ध्यानमृद्धि प्रज्ञामुपायं मति च विभज्य चतुर्वस्तून्याचरत्यवाप्तोत्यनुत्तरां सम्यक्सम्बोधिम् । बोधिसत्त्वो महासत्त्वो ध्यानमाचरन्नोपलभते ऽकुशलचित्तमक्षोम्यधर्मतया परिपूरयति ध्यानपारमिताम् ॥ (इति बोधिचित्तोत्पादसूत्रशास्त्रे ध्यानपारमिता nÃmëÂamo वर्गः |) नवमि वर्गः प्रज्ञापारमिता 1 | बोधिसत्त्वः कथं भावयति प्रज्ञाम् । प्रज्ञा ह्यात्मपराभयलाभायचेदेवंविधा प्रज्ञा निष्पादयति बोधिमार्गम् । बोधिसत्त्वः कामयते विनेतुं सत्त्वानपर्हतुं दुःखानि भावयति तस्मात्प्रज्ञाम् । भावयन्प्रज्ञां शिक्षते सर्वलोकधातुवस्तूनि । प्रजहाति लोभद्वेपमोहान् प्रतिष्ठापयति महामैत्रीम् । करुणायमान उपकरोति सत्त्वान् । नित्यं परित्रातुमिच्छंस्तेषां परिणायको भवति । विभज्य देशयति सदसन्मार्गं कुशलाकुशलाश्च विपाकानिति बोधिसत्त्वस्यादिप्रज्ञाचित्तम् ॥ 2 ॥ प्रज्ञाभावनाहेतोः प्रजहात्यविद्याम् । अपाकुरुते क्लेशावरणं ज्ञेयावरणमित्यस्यात्मलाभः । विनयन्सत्त्वान्परिसान्त्वयतीति परलाभ। चरित्त्वानुत्तरां बोधिं सत्त्वेषु परिणाम्यात्मना सलाभिनः करोतीत्युभयलाभः । प्रज्ञाभावनया प्राप्नोति प्रथमां भूमि यावत्सर्वज्ञतामिति निष्पादयति बोधिमार्गम् ॥ 3 | प्रज्ञां भावयन्बोधिसत्त्वःक्रमेण प्रतिष्ठापयति विशति चित्तानि । कानि विशतिः । (1) कुशलकामानुत्पादयतो ऽस्य कल्याणमित्रानुत्सर्गचित्तम् । (2) मदमानं परित्यजतो ऽस्याप्रमादचित्तम् । (3) अनुचरतः सिक्षापदानि प्रीतं धर्मश्रवणचित्तम् । (4) dharmäch­ïvato ऽविश्रान्तं कुशलचिन्ताचित्तम् । (5) भावयतश्चतुरि ब्रह्मविहारान्सम्यग्ज्ञानचित्तम् । (6) पश्यतो ऽशूचिचर्यां ततः श्राम्यतः परित्यागचित्तम् । (7) पश्यत आर्यसत्यानि पोडशाकारं चित्तम् । (8) पश्यतो द्वादशाङ्गप्रतीत्यसमुत्पादं भावयतः प्रज्ञाचित्तम् । (9) शृण्वतः पारमिताः तत्संग्रहकामचित्तम् । (10) अनित्यदुःखानात्मतां पश्यतः शान्तं निर्वाणं चित्तम् । (11) पश्यतः शून्यमलक्षणमप्रणिहितं निष्क्रियचित्तम् । (12) पश्यतः स्कन्धधात्वायतनानि भूय आदीनवचित्तम् (13)kleÓäjayato ऽसहचरचित्तम् । (14) पालयतः कुशलधर्मानात्मसहचरचितम् । (15) निवारयतो ऽकुशलधर्मान्प्रहाणचित्तम् । (16) आचरतः सम्यग्धर्मं विपुलचित्तम् । (17) आचरतो यानद्वयमपि नित्यमुपेक्षाचित्तम् । (18) शृण्वन्बोधिसत्त्वपिटकं प्रमोदानुसरणचित्तम् । (19) स्वलाभपरलाभावनुसंवर्धयतः सर्वकुशलकर्मचित्तम् । (20) गृह्णतः सुचरितं सर्वबुद्धधर्मगवेषणाचित्तम् ॥ 4 | पुनःखलु प्रज्ञां भवयतो बोधिसत्त्वस्य भवन्ति दशधर्माः कुशलचिन्ताचित्ताः श्रावकप्रत्येकबुद्धावेणिकाः । के दश । (1)विभज्य चिन्तयति समाधिप्रज्ञामूलम् । (2)चिन्तयन्न परित्यजति शाश्वतोच्छेदान्तद्वयम् । (3) चिन्तयति प्रतीत्यसमुत्पादधर्मान् । (4) चिन्तयति न सत्त्वो नात्मा न पुद्गलो न जीव इति । (5) चिन्तयति न सन्ति त्रिष्वध्स्वातीतानागतप्रत्युत्पन्नधर्माः । (6) चिन्तयत्यनुत्पन्नमपि कर्म नोच्छिनत्ति हेतुफलम् । (7) चिन्तयम् धर्मान् शून्यनप्य कुसीदश्चावरोपयति कुशलम् । (8) चिन्तयत्यलक्षणं न च प्रतिनिवर्तते निर्वापयितुं सत्त्वान् । (9) चिन्तयन्नप्यप्रणिहितं न जहाति गवेषयितुं बोधिम् । (10) चिन्तयन्नप्यकृतं न परिहरति प्रकाशयितुं सांभोगिकं कायम् ॥ 5 | पुनः खलु बोधिसत्त्वस्य द्वादश भवन्ति कुशलावतारधर्ममुखानि (1) शून्यतादिसमाधिष्ववतारकुशलो ऽपि न (तान्) गृह्णाति । (2) ध्यानसमाधिष्ववतारकुशलो ऽपि न यथाध्यानं तत्रोपपद्यते । (3) ऋद्धिज्ञानेष्ववतारकुशलो ऽपि नानास्रवान् धर्मान् लभते । (4) अध्यात्मपर्यवेक्षणधर्मेष्ववतारकुशलो ऽपि न तेषु निश्चयमनुप्राप्नोति । (5) सर्वसत्त्वशून्यताद्टष्टाववतारकुशलो ऽपि नोपेक्षते महामैत्रीम् । (6) सर्वसत्त्वानात्मताद्टष्टववतारकुशलो ऽपि नोपेक्षते महाकरुणाम् । (7) दुर्गयुपपत्तावतारकुशलो ऽपि न स कर्मनिमित्तं तत्रोपपद्यते। (8) वैराग्यावतारकुशलो ऽपि न वैराग्यधर्मान् प्रतिलभते । (9) कामसुखपरित्यागावतारकुशलो ऽपि नोपेक्षते धर्मसुखम् । (10) प्रपंचमतवादपरित्यागावतारकुशलो ऽपि नोपेक्षते उपायद्टष्टीः । (11) बह्वादीनवाः संस्कृत धर्मा इत्यनुचिन्तनावतारकुशलो ऽपि नोपेक्षते संस्कृतम् । (12) परमपरिशुद्धेष्वसंस्कृतधर्मेष्ववतारकुशलो ऽपिनासंस्कृते प्रतिष्ठितो भवति । बोधिसत्त्वश्चेत्सर्वकुशलावतारधर्ममुखान्याचरति सम्यग्जानाति शून्यतां त्रिष्वध्वसु ब किचिदिति ॥ 6 | यदि चैवं पश्यति पश्यति त्रिष्वध्वसु शून्यतां प्रज्ञाबलहेतोः । यदि चावरोपितानि त्रिष्वध्वसु तथागतैरप्रमेयाणि पुण्यान्यखिलं परिणामयत्यनुत्तरायां बोधौ तदेवं बोधिसत्त्वः संपश्यति त्रिष्वध्वसूपायम्। पुनरपि पश्यन्नतीतान्धर्मान्क्षपिताननागतान्नागतान्सदैवाचरतिकुशलं पराक्रमते न च कुसदो भवति । अनुत्पन्नानपि पश्यन्नगतान्धर्मान्पराक्रमते कामयते बोधिम् । क्षणं क्षणं निरुध्यमानान्पश्यन्नपि प्रत्युत्यन्नान्धर्मान् बोधिमुपगन्तुं न चास्य चित्तविस्मृतिरित्येवं बोधिसत्त्वः पश्यति त्रिष्वध्वसूपायम् । निरुद्धमतीतं नागतमनागतमस्थिरं प्रत्युत्पन्नम् । अपि च paÓyandharmäcittacaittÃnutpadyamÃnÃnnirudhyamÃnÃnviÓÅryamÃïÃnpÆyamÃnÃnnopek«ate संग्रहीतुंकुशलमूलानि । उपचरति बोधिधर्मानित्येवं बोधिसत्त्वः पश्यति त्रिष्वध्वसूपामम् । 7 | पुनः खलु बोधिसत्त्वः पश्यति सर्वं कुशलमकुशलमात्मानमनात्मानं भूतमभूतं शून्यमशून्यं संवृतं परमार्थं सम्यक्समाधि मिथ्यासमाधि संस्कृतमसंस्कृतं सास्रवमनास्रवं कृष्णधर्मं शुक्लधर्मं जातिमरणं निर्वाणं धर्मधातुस्वभावमेकलक्षणमलक्षणम् । न च तत्र धर्मा इत्युच्यते ऽलक्षणमिति । अपि नाम कश्चन धर्मो योह्यलक्षणो नामेत्युच्यते सर्वधर्ममुद्राक्षयामुद्रा । आसु मुद्रासु न मुद्रालक्षणमित्युच्यते सत्यं भूतं प्रज्ञोपायः प्रज्ञापारमिता । उत्पादितबाधिचेत्तेन बोधिसत्त्वेनैवं शिक्षिओतव्यमेवं भावयितव्यम् । एवं भावयन्नवाप्नोत्यनुत्तरां सम्यक्सम्बोधिम् । बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञां भावयतो न चित्तं चरति धर्मतायाः परिशुद्धत्वात् । एवं परिपूरयति प्रज्ञापारमिताम् ॥ (इति बोधिचित्तोत्पादसूत्रशास्त्रे प्रज्ञापारमिता नाम नवमो वर्गः ॥ दशमो वर्गः तथाताधर्ममुखं 1 | कुलपुत्रेण कुलदुहित्रा वा चरता ष पारमिता गवेषयतानुत्तरां सम्यक्संबोधिं प्रहातव्याः सप्त धर्माः । कतमे सप्त । प्रथमं प्रजहात्यकल्पाणमित्राणि । अकल्याणमित्राणि शिक्षयन्ति परिहर्तमनुत्तरां श्रद्धामुदात्तं संकल्पमनुत्तमं वीर्यं समुच्चेतुं च संक्लिष्टाचारान् । द्वितीयं प्रजहाति स्त्रीरूपं कामरागं पृथग्जनैर्विविक्तो भवत्यसहचरः । तृतीयं पश्यन्नात्मानमाभासं प्रजहात्यसद्ग्राहं स्नेहबहुमानानुरागांश्चिरं स्थास्यतीति । चतुर्थं प्रजहाति द्वेषप्रतिधमौद्धत्यं मानमीर्ष्वामसूयां यतो जयते कलहः प्रतिहन्यते कुशलचित्तम् । पञ्चमं प्रजहाति प्रमादं मदमानं कौसीद्यं स्वकं परित्तकुशलं च येनावजानाति परान् । षष्ठं प्रजहाति तैर्थिकागमं काव्यानि न cÃbuddhabhëitÃni प्रशंसति । सप्तमं नोपगच्छति मिथ्याद्टष्टिमसम्यग्द्टष्टिम् । एवमिमे सप्तधर्माः प्रहातव्याः । उक्तं भगवता न पश्यामि तथान्यान्धर्मान्य आवृण्वन्ति बुद्धमार्गं यथेमे सप्तधर्माः। अतएव बोधिसत्त्वेन प्रहातव्याः ॥ 2 | अचिरमनुत्तरां सम्बोधिमभिसम्बोद्धुकामेनाचरितव्याः सप्तधर्माः । के सप्त । प्रथमंबोधिसत्त्वेनोपगन्तव्यानि कल्पाण मित्राणि । कल्पाणमित्राणि बुद्धा बोधिसत्त्वाश्च । श्रावका अपि बोधिसत्त्वं गम्भीरधर्मकोशे पारमितासु संप्रतिष्ठापयन्तो भवन्ति बोधिसत्त्वस्य कल्पाणमित्राणि । द्वितीयं बोधिसत्त्वेनोपचरितव्याः प्रव्रजिता आरण्यकधर्माश्च । मातृग्रामः प्रहातव्यः कामरागश्च । विविक्तेन भवितव्यं पृथग्जनैरसहचरेण । तृतीयं बोधिसत्त्वेन द्रष्टव्यः कायो मलभूमिवदशुचिसंश्रयः केवलं वातश्लेष्मपित्तलोहितकमरागार्हो दिने दिने मरणोन्मुखो ऽनादरबुद्ध्या परिहर्तव्यः सोत्साहं भावयितव्यो मार्गः । चतुर्थं बोधिसत्त्वेन नित्यं चरितव्या शान्तिः क्षान्तिर्गुरुकरणीया मृदुताच । शिक्षयितव्याः क्षान्तौ स्थापयितव्याश्च जनाः । पंचमं बोधिसत्त्वेनाचरितव्यं वीर्यमुत्पादयितव्या ह्रीरपत्रपा च पूजयितव्य उपाध्यायः करुणायितव्या दीना दुःखितान्द्टष्ट्रा स्वकायेन परिग्रहीतव्यं तद्दुःखम् । षष्ठं बोधिसत्त्वेनभावयितव्यं विपुलं महायानबोधिसत्त्वपिटकं ग्रहीतव्या धारयितव्या वाचयितव्या धर्म्मा बुद्धानुशंसिताः । सप्तमं बोधिसत्त्वेनोपगन्तव्यं भावयितव्यं परमार्थसत्यम् । तथाहि । भूतलक्षणमेकलक्षणमलक्षणम् बोधिसत्त्वश्चेत्कामयते शीघ्रमभिसम्बोधिमभ्युपगन्तव्या एवमिमे सप्त धर्माः । 3 | पुनः खलु पुरुषः प्राप्तिहेतोरुत्पादयति चेद् बोधिचित्तमप्रमेयमसंख्येयं कल्पं संगृह्णति मैत्रींकरुणां मुदितामुपेक्षां दानं शीलं क्षान्तिं वीर्यं ध्यानं प्रज्ञाम् । ज्ञातव्यं न स पुरुषः प्रज्ञहाति जातिमरणम् । न च गच्छति बोधिम् । तत्कस्य हेतोः । [बोधि-]चित्तप्राप्तिरप्यस्ति प्राप्तिद्टष्टिः स्कन्धधात्वायतनद्टष्टिरात्मद्टष्टिः पुद्गलद्टस्टिः सत्त्वद्टष्टि जीर्वद्टष्टि मैत्रीकरुणामुदितोपोक्षादानशीलक्षान्तिवीर्यध्यानप्रज्ञादिद्टष्टिः । संक्षेपत उच्यते । बुद्धधर्मसंघद्टष्टिर्निर्वाणद्टष्टिरेवं यत्किञ्चत्प्राप्तव्यद्टष्टिः सर्वमेष आसङ्ग । चित्तासंग एवोच्यते मिथ्याद्टष्टिः । कस्मात् । पुरुषा मिथ्याद्टष्टयश्चकवत्परिवर्तन्ते त्रिघातौ सदैव परिहीयन्ते विमुक्तेः । अयमेप आसंगः । न चैवं कदापि निर्मुच्यते। न चाप्नुवन्त्ययनुत्तरां सम्यक्सम्बोधिम् ॥ 4 | पुरुषश्चेदुत्पादयति बोधिचित्तं द्रष्टव्यं चित्तं शून्यलक्षणम् । किचित्तं कथं च शून्यलक्षणम् । चित्तं नाम मनोविज्ञानमेवं विज्ञानस्कन्धो मन आयतनं मनो धातुः । चित्तं शून्यलक्षणं न चित्तं चित्तलक्षणं न च कर्तृ। कस्मात् । या चित्तलक्षणशून्यता सा न च कर्त्री न च कारयित्री । यदि कश्चित्कर्त्तैव नास्ति न तर्हि कर्तृलक्षणम् । यदि बोधिसत्त्वो जानात्येवं धर्मान्सर्वधर्मेष्वनासक्तो भवति । अनासक्तिहेतो र्न जानातिकुशलाकुशलफलविपाक इति आचरितायां मैन्त्र्यां जानाति नास्त्यात्मा । अचरितायां करुणायां न सत्त्वाः । आचरितायां मुदितायां न जीवः । आचरितायामुपेक्षायां न पुद्गलः । आचरन्नपि दानं न पश्यति दानवस्तु । आचरन्नपि शीलं न पश्यति चित्तविशुद्धिम् । आचरन्नपि क्षान्तिं न पश्यति सत्त्वान् । आचरन्नपि वीर्यं न जहाति रागचितम् । आचरन्नपि ध्यानं परित्यजति नाकुशलचित्तम् । भावयतो ऽपि प्रज्ञां न च काचिचित्तभावना । सर्वलंबना सर्वप्रज्ञा न चासङ्गो ऽस्य प्रज्ञायाम् । न च प्रज्ञावाप्तिर्न च प्रज्ञा द्टष्टिः । य आचरत्येवमाचरति प्रज्ञां । न चतस्याचरितं भवति किंचित न चापि नाचरितं भवति किंचित् । अन्तः परिशुद्धो ऽपि स विनेतुं सत्त्वनाचरति ष पारमिताः । य अचरत्येवं भावयति चित्तं क्षणमवरोपितकुशलस्यापि तस्य पुण्यफलविपाको ऽप्रमेयो ऽपर्यन्तः । असंख्येयैः कल्पकोटिशतसहस्रैरपि न तस्यान्तः । अवाप्नोति सो ऽनायासेनानुत्तरां सम्यक्सम्बोधिम् ॥ (इति बोधिचित्तोत्पादसूत्रशास्त्रेतथताधर्ममुखं नाम दशमो वर्गः ॥) एकदशो वर्गः शून्यालक्षणं 1 | एकस्मिन्समये भगवान्पुरा विहरति स्मवेणुवने कलन्दकनिवापे महता [भिक्षु]संघेन सार्द्धमप्रमेयेण । अथ भगवान्देशयितुं सद्धर्ममामन्त्रयति स्म महासंघम् । भगवानवोचत्। सर्वधर्मा निःस्वभावाः शून्या निःसारा अश्रद्धेयाः सर्वलोकैः । तत्कस्य हेतोः । रूपं न बन्धो न मोक्षः । वेदना संज्ञा संस्काराविज्ञानं न बन्धो न मोक्षः । रूपलक्षणं त्यजति च लक्षणम् वेदनासंज्ञासंस्कारविज्ञानन्यलक्षणानि त्यजन्ति च क्षणानि । चक्षूरूपश्रोत्रशब्दघ्राणगन्धजिह्वारसकायस्प्रष्टव्यमनोधर्मा अप्येवम् । न ते ग्राह्या नोपेक्ष्या न समला न विमला जगता नानुगता न प्रतिगता नाभाखरा न भाखरा न मोहो न प्रज्ञा न चैपो ऽन्तो न सो ऽन्त नापि च मध्यस्रोत इतिचोच्यते न बन्धः ॥ 2 | बन्धाभावाच्छून्यम् । शून्यमुच्यते ऽलक्षणम् । अलक्षणमपि शून्यमित्युच्यते शून्यम् । शून्यमुच्यते ऽक्षणमक्षणमपि शून्यमित्युच्यते शून्यम् । शून्यक्षणमपि शून्यमित्युच्चते शून्यम् । शून्यतायांन कुशकं न चा कुशलं न चापि शून्यलक्षणमित्युच्यते शून्यम् । बोधिसत्त्वो यद्येवं जानाति स्कन्धधात्वायतनस्वभावं न चगृह्णातीत्युच्यते धर्मक्षान्तिः । बोधिसत्त्व एवंविधक्षान्तिहेतोः प्राप्नोत् व्याकरणक्षान्तिम् ॥ 3 | बुद्धपुत्रास्तथाहि बोधिसत्त्वो लिखत्याकाशे तथागतस्य dvÃdaÓaÇþapravacanÃni | अतीतेष्वप्रमेयेषु कल्पेषु परिनिर्वृतेषु बुद्धधर्मेषु पुरुषो धर्मं गवेषयन्न किचिदपि पश्यति न च शृणोति सत्त्वा विपरिवर्तन्ते कुर्वन्तो ऽप्रमेयाण्यकुशलानि । पुनरन्यतः परिशुद्धप्रज्ञजनाः करुणायन्ते सत्वेषु गवेषयन्ति बुद्धधर्मान्गत्वा पश्यन्त्याकाशे लिखितानि लेखस्पष्टतयावगच्छन्ति वाचयन्ति गृह्नन्ति धारयन्ति yathÃbhëitamÃcaranti विभज्य प्रकाशयन्त्युपकुर्वन्ति सत्त्वान् । यश्च लिखत्याकाशे यश्च जानात्याकाशाक्षराणि स नु चिन्तयितुं शक्यो यश्च वा प्रकाशयति देशयत्याचरति गृह्णाति धारयति नयाते सत्त्वान्विमोचयति वन्धम् ॥ 4 | बुद्धपुत्रा उक्तं भगवता । अतीते ऽध्वनि गवेषयन्वोधिमार्गं मया लब्धानि बुद्धकोटित्रयस्त्रिशदष्टानवतिबुद्धशतसहस्राणि । सर्वेषां काले ऽहमासं चक्रवर्त सर्वे चारागितास्तेपूजितास्ते बुद्धाश्च बुद्धपुत्राश्च प्राप्तव्यहेतोर्न च मया प्राप्तं व्याकरणम् । पुनर्लब्धानि प्रत्येकबुद्धकोटिचतुरशीतिशतसहस्राणि प्रत्येकबुद्धनवतिशतसहस्राणि च । sava'pi चतुर्भिः परिष्कारै र्यावज्जीवं पूजिताः । पुनः खलु लब्धानि द्वापष्टिबुद्धशतसहस्राणि एकषप्टयुत्तरद्वादशबुद्धशतानि च । सर्वेषां काले ऽहमासं चकवर्ती । आरागिताश्चते यावज्जिवं पूजिताश्च ते । परिनिर्वृतेषु तेषु कारिताः सप्तरत्नमयाः स्तूपा धृतपूजित [बुद्ध]शरीराः । अथ पुनर्लोकमागता बुद्धा आमन्त्रिता मयाध्येपिताः प्रावर्तयन्धर्मचक्रम् । पूजिताश्चैवं बुद्धानां शतानि सहस्राणि शतसहस्राणि शतसहस्राणि कोटयश्च । ते च तथागताः शून्यधर्मेषु धर्मलक्षणमवोचन् । प्राप्तव्यहेतो र्न मया प्राप्तं व्याकरणम् ॥ 5 | एवं विपरिवर्तमानस्य मे तावज्जातो दीपंकरस्तथागतः । अपश्यं तं भगवन्तमशृण्वं धर्मम् । लब्धा च सर्वानुत्पादा धर्मक्षान्तिस्तदा लब्धं व्याकरणम् । दीपंकरेण तथागतेन शून्यधर्मेषु bhëitaæ धर्मलक्षणम् । परित्रातान्यप्रमेयसत्त्वसहस्राणि न तथापि bhëitaæ किञ्चिन्न च परित्रातः कश्चित् । लोकमागतेन लोकनायकमुनिना सत्स्वपि शून्यधर्मेषु bhëitaæ लेखितं प्रकाशितं । लोकमागतेन लोकनायकमुनिना सत्स्वपि शून्यधर्मेषु bhëitaæ लेखितं प्रकाशितं शिक्षितमामोदितं सर्वश्च वेदितमाचरितमपि च न प्रकाशितं नापि वेदितं न चाप्याचरितम् । एवं धर्माः स्वभावलक्षणेन शून्याः लेखनमपि शून्यम् । यो ऽभिजानाति सो ऽपि शून्यः । यो 'bhëata सो ऽपि शून्यः । यश्च जनाति सो ऽपि शून्यः । आदिः शून्यमनागतं शून्यं प्रत्युत्पन्नं शून्यम् । बोधिसत्त्वः संगृह्णन्दश कुशलोपायवलसहस्राणि सोत्साहो ऽकुसीदो पुण्यपरिपूरितो लभते ऽनुत्तरां सन्यक्सम्बोधिम् ॥ 6 | नूनमसुकरमचिन्त्यं यदुच्यते धर्माभावे धर्माभावे धर्मलक्षणं प्राप्तव्याभावे प्राप्तिधर्माः । बुद्धगोचरमिदमेवंवस्त्वप्रमेययैतबुद्धप्रज्ञया केवलं ज्ञातुंशक्यम् । न च ज्ञातुं शक्यं चिन्तया । अचिरोत्पादितचित्तो बोधिसत्त्वः श्रद्धाचित्तेनानुशंसति बोधिमारोचयति च । श्रद्धाहेतोः क्रमेण buddhabhëite«u विशति । का नाम श्रद्धा । श्रद्धया पश्यति चतुरार्यसत्यानि निरुणद्धि क्लेशान् मिथ्याद्टष्टिसंयोजनानि । प्राप्नोत्यर्हत्वम् । पश्यति द्वादशप्रत्ययं dvÃdaÓÃÇþaæ प्रतीत्यसमुत्पादम् । निरुध्यन्ते चास्याविद्याजनिताः संस्कारा लभते प्रत्येकबुद्धताम् । श्रद्धया चरति चतुरो ब्रह्मचिहारान् ष पारमिताः प्राप्नोत्यनुत्तारां सम्यक्सम्बोधिमित्युच्यते श्रद्धाक्षान्तिः ॥ 7 | सत्त्वा अनादिमति जातिमरणलक्षणे सक्ता न पश्यन्ति धर्मस्वभावम् । प्रथमं द्रष्टव्यं यदेप स्वकायः पंचस्कन्धः प्रज्ञायते सत्त्व इति । तन्न नात्मा न सत्त्वः तत्कस्यहेतोः तत्रात्मा चेदात्मात्मवशस् तिष्ठेत् । सत्त्वास्तु जातिहराव्याधिमरणैः सदाक्रान्ता नात्मवशास् तिष्ठन्ति । ज्ञातव्यं तेन नात्मा । अनात्मत्वान्न कर्ता । अकर्तृत्वान्नोपादाता । धर्मस्वभावः परिशुद्धः । नित्यं तिष्ठति भूतकोटिः । एवमपरिपूरितप्रत्यवेक्षणोच्यते ऽन्वयक्षान्तिः । बोधिसत्त्वश्चरित्वा श्रद्धाक्षान्ति मन्वयक्षान्ति चाचिरं पुरयत्यनुत्तरां धर्मक्षान्तिम् ॥ (इति बोधिचित्तोत्पादसूत्रशास्त्रे शून्यालक्षणं नामैकादशो वर्गः ॥) द्वादशो वर्गः पुण्यपरिग्रहः 1 | बोधिसत्त्वस्यालक्षणचित्तमाचरितस्यापि चित्तं न कर्ममु प्रतिष्ठितं भवति । कर्मलक्षणानि जानन्नपि करोति कर्माणि । कुशलमूलमाचरितुं बोधिममिसम्बोद्धुं न परित्यजति संस्कृतम् । सत्वार्थं चरन्महाकरुणां नाधितिष्ठत्यसंस्कृतम् । सर्वबुद्धसम्यक्प्रज्ञार्थं न परित्यजति जातिमरणं निर्वापयितुमपर्यन्तान्सत्त्वाननुपधिनिर्वाणधातौ नाधितिष्ठति निर्वाणमित्युच्यते बोधिसत्त्वस्य महासत्त्वस्य गम्भीरं चित्तमभिसम्बोद्धमनुत्तरां सम्यक्सम्बोधिम् ॥ 2 | बुद्धपुत्रा बोधिसत्त्वः परिपूरति दश धर्मान्न च प्रत्यावर्तते ऽनुत्तरायाः सम्यक्सम्बोधेः । कतमे दश । पथमं बोधिसत्त्वो गम्भीरमुत्पादयति बोधिचित्तं सत्त्वानपि शिक्षयत्युत्पादयितुं चित्तम् । द्वितीयं नित्यमभिनन्दन्तथागतं प्रियदानेन पूजयति गम्भीरं चवरोपयति कुशलमूलम् । तृतीयं धर्मान्गवेषयितुं गौरवचित्तेन पूजयति धर्मगुरून्धर्मः शृण्वन्न च परिश्राग्यति । चतुर्थं पश्यन्भिक्षुसंघं भिन्नं द्विधाविभक्तं परम्परं विवदमानं भण्डनं कुर्वाणं गवेपयत्युपायं संगमयति च । पञ्चमं paÓyannëÂre वर्धमानान्यशुभानि क्षीयमाणान्बुद्धधर्मान्देशयति तथा वाचयति यावदेकामपि गाथां येनानुच्छिन्नो भवति धर्मः । एकचित्तं परिपालयति धर्मं न च गणयति कायजीवितम् । षष्ठं परित्रायते सत्त्वान्पश्यन्मीतान्दुःखितान्ददाति चाभयम् । सप्तमं जनयति चर्योत्साहं गवेषयति चैवं महायाअनं वैपुल्यमतिगम्भीरं सूत्रधर्मं बोधिसत्त्वपिटकम् । अष्टमं लब्ध्वेमान्धर्मान्धारयति वाचयति paryavÃpnotiyathÃbhëitamÃcarati yathÃbhëitamavati«Âhate | नवमं धर्ममधितिष्ठन्नुत्साहयति बहुतरसत्त्वान्प्रवेष्टुं धर्मे । दशमं धर्मे प्रवेश्य प्रकाशयन्संदर्शयंल्लाभप्रामोद्यववोधयति सत्त्वान् । बोधिसत्त्वः परिपूर्येमान्दाशधर्माननुत्तराया बोधे र्न प्रतिनिवर्तते ॥ 3 | बोधिसत्त्वेनाचरितव्यमेवमिदंसूत्रम् । अचिन्त्यं खल्वेवंविधं सूत्रं यज्जनयति सर्वमहामैत्रीकरुणाबीजम् । इदं सूत्रं चित्तमुत्पादयितुं नयति चावबोधयति च बद्धसत्त्वान् । इदं सूत्रमुत्पादहेतु र्बोधिमभिसंप्रस्थितानाम् । इद सूत्रं परिपूरकं सर्वबोधिसत्त्वानामक्षोम्यचर्यायाः । इदं सूत्रमतीतानागतप्रत्युत्पन्नबुद्धैरनुपरिगृहीतम् । कुलपुत्राः कुलदुहितरश्चेत्कामयन्ते संग्रहीतुमनुत्तरां बोधि देशयितव्यमेवं रूपं सूत्रं । जंबूद्वीपे ऽनुच्छेदाय [बुद्धधर्माणां] अप्रयेया अपर्यन्ताः सत्त्वाः शृण्वन्त्विदं सूत्रम् । कुलपुत्राः कुलदुहितरश्चेच्छृण्वन्तीदं सूत्रं लभन्ते ऽचिन्त्यमतीतीक्ष्णं महाप्रज्ञाव्यूहमप्रमेयं च पुण्यफलविपाकम् । तत् कस्य हेतोः । इदं सूत्रं विवृणोत्यप्रमेयं सुपरिशुद्धं प्रज्ञानेन्नं करोति बुद्धविजं निरन्तरमनुच्छिन्नम् । परिपालयति सत्त्वानप्रमेयदुःखदुःखितान् । अवभासयति सर्वमविद्यामोहान्धकारम् । भिनत्ति चतुरो मारान्मारकर्माणि च । नाशायति सर्व तीर्थिकाणां मिथ्याद्टष्टिम् । निर्वापयति सर्वं क्लेशमहाज्वनलम् । अपनयति [अविद्या-]प्रत्ययजनितान्संस्कारान् । छिनत्ति लोभं मात्सर्यं शीलभेदं द्वेषं कौसीद्यं विक्षेपं mƬhatÃæ (च) षड् गुरुव्याधीन् । अपनयति कर्मावरणं विपकावरणं क्लेशावरणं द्टष्ट्यावरणमविद्यावरणं ज्ञानावरणंभावानावरणं । संक्षेपत उच्यते । इदं सूत्रं निर्वापयति निरवशेषं सर्वाकुशलधर्मान् । समेधयति सर्वकुशलधर्माग्निस्कन्धम् । कुलपुत्राः कुलदुहितरश्चेत्सूत्रमिदं श्रुत्वारोचयन्त्यनुमोदयन्त्याश्चर्यचित्तमुत्पादयन्ति ज्ञातव्यं तैः पूजिता अप्रमेया बुद्धाः । गम्भीरमवरोपितं कुशलमूलम् । तत्कस्य हेतोः अस्य सूत्रस्य त्रिष्वध्वसु बुद्धैराचरितत्वाद्यः खलु (मार्गा-)वचरः शृणोति चेदं सूत्रं स्वात्मानं धन्यं मन्यते । लभते च महाकुशललाभम् । यः कश्चिल्लिखतीदं वाचयतीदं सूत्रं ज्ञातव्यं स पुरुषः प्राप्नोत्यप्रमेयमपर्यन्तं पुण्यफलविपाकम् । तत्कस्य हेतोः । अस्य सूत्रस्यापर्यन्ता लम्बनत्वादप्रमयमहाप्रणिधानोत्पादकत्वात्सर्वसत्त्वानुग्राहकत्वादनुत्तरसम्बोधिनिष्पादकत्वाल्लब्धः पुण्यफलविपाको ऽप्येवयमेयः । यदि कश्चिदवबुध्यार्थं तथाचरति यथा सर्वबुद्धैरसंख्येयेषु कल्पेष्वक्षयप्रज्ञया bhëitaæ तस्य पुण्यफलविपाको ऽप्यक्षयो भवति । यस्मिन्प्रदेशे धर्मशास्ता देशयतीदं सूत्रं ज्ञातव्यं तस्मिन्प्रदेशे स्तूपः कारयितव्यः । कस्मात् । सम्यग्धर्मस्य तत्र जनितत्वात् । एदं सूत्रं यस्मिन्देशे नगरै ग्रामे विहारे कुटयां वा भवति ज्ञातव्यं तत्र भवति [3 तथागतस्य] धर्मकायः । यदि पुरुषः पूजयति गन्धपुष्पैः संगीतेन वितानेन चमरच्छत्रैर्गीतैः स्तौत्रैर्नमस्कारैः ज्ञातव्यं स पुरुष बुद्धबीजं बहुलिकरोति कि पुनर्वक्तव्यं यो निरवशेषं गृह्णति धारयति सूत्रमिदम् । स पुरुषः पूरयति पुण्यप्रज्ञानिष्पत्तिमनागते ऽध्वनि लभते व्याकरणं प्राप्नित्यनुत्तरां सम्यक्सम्बोधिम् ॥ (इति बोधिचित्तोत्पादसूत्रशास्त्रे पुण्यपरिग्रहो नाम द्वादशो वर्गः ॥) परिनिष्ठितं बोधिचित्तोत्पादसूत्रशास्त्रम् ॥