Vasubandhu: Abhidharmakosa-bhasya
Based on the editions of:
(1) P. Pradhan (ed.), Abhidharmakośabhāṣyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975.
(2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998.


Provenance of original e-text unknown.



CONTRIBUTORS'; NOTE:
The following is not simply a transcription, but a best reading based
especially on the Pradhan edition, although corrections have been made.
This is not a critical edition, and further revisions may be made in the future.

Initial error-ridden e-texts of the Kosa-bhasya were acquired by Dan Lusthaus.
They have been corrected and brought into present shape primarily by Paul Hackett,
with some colloboration by Lusthaus. Undoubtedly some errors remain;
the present editors (Hackett & Lusthaus) welcome any corrections or feedback.



STRUCTURE OF REFERENCES:
VAkK_nn.nn = chapter.verse of Vasubandhu's Abhidharmakośa-Kārikās
[nnn|nn] = page|line of Pradhan's edition


BOLD for Kārikās




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







prathamaṃ kośasthānam

[001|03-001|07]
oṃ namo buddhāya
     yaḥ sarvathāsarvahatāndhakāraḥ saṃsārapaṅkājjagadujjahāra /
     tasmai namaskṛtya yathārthaśāstre śāstraṃ pravakṣyāmyabhidharmakośam // VAkK_1.1 //


[001|08]
śāstraṃ praṇetukāmaḥ svasya śāsturmāhātmyajñāpanārthaṃ guṇākhyānapūrvakaṃ tasmai namaskāramārabhate ya iti /

[001|09-001|10]
buddhaṃ bhagavantamadhikṛtyāha hatamasyāndhakāramanena veti hatāndhakāraḥ /

[001|10]
sarveṇa prakāreṇa sarvasmin hatāndhakāraḥ sarvathāsarvahatāndhakāraḥ /

[001|10-001|11]
ajñānaṃ hi bhūtārthadarśanapratibandhādhakāram /

[001|11-001|12]
tacca bhagavato buddhasya pratipakṣalābhenātyantaṃ sarvathā sarvatra jñeye punaranutpattidharmatvāddhatam /

[001|12]
ato 'sau sarvathāsarvahatāndhakāraḥ /

[001|13]
pratyaikabuddhaśrāvakā api kāmaṃ sarvatra hatāndhakārāḥ /
kliṣṭasaṃmohātyantavigamāt /

[001|14]
na tu sarvathā /

[001|14-001|15]
tatha hyeṣāṃ buddhadharmeṣvativiprakṛṣṭadeśakāleṣu artheṣu cānantaprabhedeṣu bhavatyevākliṣṭamajñānam /

[001|15-001|16]
ityātmahitapratipattisaṃpadā saṃstutya punastameva bhagavantaṃ parahitapratipattisaṃpadā saṃstauti saṃsārapaṅkājjagadujjahāreti /

[001|17]
saṃsāro hi jagadāsaṅgasthānatvāt duruttaratvācca paṅkabhūtaḥ /

[001|17-001|20]
tatrāvamagnaṃ jagadatrāṇamanukampamāno bhagavān saddharmadeśanāhastapradānairyathābhavyamabhyuddhṛtavān iti ya evamātmaparahitapratipattisaṃpadā yuktastasmai namaskṛtyeti śirasā praṇipatya /

[001|20]
yathārthamaviparītaṃ śāstīti yathārthaśāstā /

[001|20-001|21]
anena parahitapratipattyupāyamasyāviṣkaroti /

[001|21-001|22]
yathābhūtaśāsanācchāstā bhavanntasau saṃsārapaṅkājjagadujjahāra na tvṛddhivarapradānaprabhāveṇeti /

[001|22-002|01]
tasmai namaskṛtya kiṃ kariṣyāmī tyāha śāstraṃ pravakṣyāmi /

[002|01]
śiṣyaśāsanācchāstram /

[002|01-002|02]
katamacchāstramityāha abhidharmakośam

[002|02]
ko 'yamabhidharmo nāma /

[002|03]
     prajñā 'malā sānucarā 'bhidharmaḥ (1-2a)

[002|04]
tatra prajñā dharmapravicayaḥ/
amaleti anāsravā /
sānucareti saparivārā /

[002|04-002|05]
evamanāsravaḥ pañcaskandhako 'bhidharma ityuktaṃ bhavati /

[002|05]
eṣa tāvat pāramārthiko 'bhidharmaḥ /

[002|06]
sāṃketikastu

[002|07]
     tatprāptaye yāpi ca yacca śāstram / (1-2b)

[002|08-002|09]
yāpi ca śrutacintābhāvanāmayī sāsravā prajñā upapattipratilambhikā ca sānucarā /

[002|09-002|10]
yacca śāstramasyāḥ prāptyarthamanāsravāyāḥ prajñāyāḥ tadapi tatsaṃbhārabhāvādabhidharma ityucyate /

[002|10]
nirvacanaṃ tu svalakṣaṇadhāraṇād dharmaḥ /

[002|10-002|11]
tadayaṃ paramārthadharmaṃ vā nirvāṇaṃ dharmalakṣaṇaṃ vā pratyabhimukho dharma ityabhidharmaḥ /

[002|12]
ukto 'bhidharmaḥ /
idaṃ tu śāstraṃ kathamabhidharmakośam /

[002|13-002|14]
     tasyārthato 'smin samanupraveśāt
     sa cāśrayo syetyabhidharmakośam (1-2c-2d) // VAkK_1.2 //


[002|15-002|16]
sa hi śāstrasaṃjñako 'bhidharma etasminnarthato yathāpradhānamantarbhūta ityetacchāstraṃ tasya kośasthānīyaṃ bhavati /

[002|16]
athavā so 'bhidharma etasyāśrayabhūtaḥ śāstrasya /

[002|17]
tato hyetannirākṛṣṭam /
ataḥ sa evāsyābhidharmaḥ kośa ityetacchāstramabhidharvarmakośam /

[002|18-002|19]
kimarthaṃ punarabhidharmopadeśaḥ kena cāyaṃ prathamata upadiṣṭo yaṭa ācāryo 'bhidharmakośaṃ vaktumādriyata iti //

[002|19]
āha//

[002|20-002|23]
     dharmāṇāṃ pravicayamantareṇa nāsti kleśānāṃ yata upaśāntaye 'bhyupāyaḥ /
     kleśaiśca bhramati bhavārṇave 'tra lokastaddhetorata uditaḥ kilaiṣa śāstrā // VAkK_1.3 //


[002|24]
yato na vinā dharmapravicayenāsti kleśopaśamābhyupāyaḥ /

[002|24-003|01]
kleśāśca lokaṃ bhramayanti saṃsāramahārṇeve 'sminan /

[003|01-003|02]
atastaddhetostasya dharmapravicayasyārthe śāstrā kila buddhenābhidharma uktaḥ /

[003|02]
nahi vinā 'bhidharmopadeśena śiṣyaḥ śakto dharmān pravicetumiti /

[003|03-003|04]
sa tu prakīrṇa ukto bhagavatā bhadantakātyāyanīputra-prabhṛtibhiḥ piṇḍīkṛtya sthapitobhadanta dharmatrāto dānavargīyakaraṇavadityāhurvaibhāṣikāḥ /

[003|05]
katame punaste dharmā yeṣāṃ pravicayārthamabhidharmopadeśa ityāha

[003|06]
     sāsravā 'nāsravā dharmāḥ (1-4a)

[003|07]
eṣa sarvadharmāṇāṃ samāsanirddeśaḥ /

[003|07-003|08]
tatra katame sāsravā dharmā ityāha

[003|08-003|09]
     saṃskṛtā mārgavarjitāḥ /
     sāsravāḥ (1-4b-4c1)


[003|10]
mārgasatyaṃ varjayitvā 'nye saṃskṛtā dharmāḥ sāsravāḥ /
kiṃ kāraṇam /

[003|11]
     āsravāsteṣu yasmāt samanuśerate (1-4c2-4d) // VAkK_1.4 //

[003|12-003|13]
kāmaṃ nirodhamārgasatyālambanā api āsravā upajāyante na tinuśerate tatreti na tayoḥ sāsravatvaprasañgaḥ /

[003|13-003|14]
yathā 'tra nānuśerate tat paścādanuśayanirdeśa eva jñāpayiṣyāmaḥ /

[003|14]
uktāḥ sāsravāḥ /

[003|15]
anasravāḥ katame /

[003|16]
     anāsravā mārgasatyaṃ trividhaṃ cāpyasaṃskṛtam / (1-5a-5b)

[003|17]
katamattri vidham /

[003|18]
     ākāśaṃ dvau nirodhau ca (1-5c)

[003|19]
katamau dvau /
pratisaṃkhyānirodho 'pratisaṃkhyānirodhaśca /

[003|19-003|20]
ityetadākāśādi trividhamasaṃskṛtaṃ mārgasatyaṃ cānāsravā dharmāḥ /

[003|20]
kiṃ kāraṇam /
nahi teṣvāsravā anuśerata iti /

[003|21]
yadetat trividhamasaṃskṛtamuddiṣṭam

[003|22]
     tatrākāśamanāvṛtiḥ (1-5d) // VAkK_1.5 //

[003|23]
anāvaraṇasvabhāvamākāśaṃ yatra rūpasya gatiḥ //

[003|24]
     pratisaṃkhyānirodho yo visaṃyogaḥ (1-6a-6b1)

[004|01]
yaḥ sāsravairdharmairvisaṃyogaḥ sa pratisaṃkhyānirodhaḥ /

[004|01-004|02]
duḥkhādīnāmāryasatyānāṃ pratisaṃkhyānaṃ pratisaṃkhyā prajñāviśeṣastena prāpyo nirodhaḥ /

[004|02]
pratisaṃkhyānirodhaḥ /

[004|02-004|03]
madhyapadalopāt gorathavat /

[004|04]
kiṃ punareka eva sarveṣāṃ sāsravāṇāṃ dharmāṇāṃ pratisaṃkhyānirodhaḥ /
netyāha /

[004|05]
kiṃ tarhi /

[004|06]
     pṛthak pṛthak / (1-6b2)

[004|07]
yāvanti hi saṃyogadravyāṇi tāvanti visaṃyogadravyāṇi /

[004|07-004|08]
anyathā hi duḥkhadarśanaheyakleśanirodhasākṣātk karaṇāt sarvakleśanirodhasākṣātkriyā prasajyeta /

[004|08-004|09]
sati caivaṃ śeṣapratipakṣabhāvanāvaiyarthyaṃ syāt /

[004|09-004|10]
yattarhyuktam "asabhāgonirodha" ityasya ko 'rthaḥ /

[004|10-004|11]
nāsya kaścit sabhāgaheturasti nāsau kasyacidityayamasya vākyasyārtho na tu nāsya kaśicat sabhāgo 'stīti /

[004|11]
uktaḥ pratisaṃkhyānirodhaḥ //

[004|12]
     utpādātyantavighno 'nyo nirodho 'pratisaṃkhyayā (1-6c-6d) // VAkK_1.6 //

[004|13-004|14]
anāgatānāṃ dharmāṇāmutpādasyātyantaṃ vighnabhūto visaṃyogād yo 'nyo nirodhaḥ so 'pratisaṃkhyānirodhaḥ /

[004|14]
na hyasau pratisaṃkhyayā labhyate /
kiṃ tarhi /
pratyayavaikalyāt /

[004|14-004|16]
yathaikarūpavyāsaktacakṣurmanaso yāni rūpāṇi śabdagandharasaspraṣṭavyāni cātyayante tadālambanaiḥ pañcabhirvijñānakāyairna śakyaṃ punarutpattum /

[004|16-004|17]
na hi te satyā atītaṃ viṣayamālambayi tulmiti /

[004|17]
ataḥ sa teṣāmapratisaṃkhyānirodhaḥ pratyayavaikalyāt prāpyate /

[004|18]
catuṣkoṭikaṃ cātra bhavati /
santi te dharmā yeṣāṃ pratisaṃkhyānirodha eva labhyate /

[004|19]
tadyathā atitapratyutpannotpattidharmāṇāṃ sāsravāṇām /

[004|19-004|20]
santi yeṣāmapratisaṃkhyānirodha eva /

[004|20]
tadyathā 'nutpattidharmāṇāmanāsravasaṃskṛtānām /
santi te yesāmubhayam /

[004|21]
tadyathā sāsravāṇāmanutpasttidharmāṇām /
santi yeṣāṃ nobhayam /

[004|21-004|22]
tadyathā atītapratyutpannotpattidharmāṇāmaṇāsravāṇāmiti /

[004|22]
uktaṃ trividhamasaṃskṛtam //

[004|23]
yattūktaṃ "saṃskṛtā mārgavarjitāḥ /

[004|23-004|24]
sāsravā" iti katame te saṃskṛtāḥ /

[004|25]
     te punaḥ saṃskṛtā dhārmā rūpādiskandhapañcakam / (1-7a-7b)

[004|26]
rūpaskandho vedanāskandhaḥ saṃskāraskandho vijñānaskandhaścetyete saṃskṛtā dharmāḥ /

[004|27]
sametya saṃbhūya pratyayaiḥ kṛtāḥ iti saṃskṛtāḥ /
nahyekapratyayajanitaṃ kiñcidastīti /

[004|27-005|01]
tajjātīyatvādanāgateṣvavirodho dugdhendhanavat /

[005|02]
     ta evādhvā kathāvastu saniḥsārāḥ savastukāḥ (1-7c-7d) // VAkK_1.7 //

[005|03]
ta eva saṃskṛtā gatagacchadgamiṣyadbhāvādadhvānaḥ adyante 'nitayatyeti vā /

[005|03-005|04]
kathā vāvāyam tasyā vastu nāma /

[005|04]
sārthakavastugrahaṇāt tu saṃskṛntaṃ kathāvastūcyate /

[005|04-005|05]
anyathā hi urakaraṇagrantho virudhyeta /

[005|05]
"kathāvastūnyaṣṭādaśabhirdhatubhiḥ saṃgṛhītāni /"

[005|05-005|06]
niḥsaraṇaṃ niḥsāraḥ sarvasya saṃskṛtasya nirvāṇam /

[005|06]
tadeṣāmastīti saniḥsārāḥ /

[005|06-005|07]
sahetukatvāt savastukāḥ /

[005|07]
hetuvacanaḥ kila vastuśabda iti vaibhāṣicāḥ /

[005|07-005|08]
ityete saṃskṛtadharmauaryāyāḥ /

[005|08]
ta eva puyaḥ saṃskṛtā dharamāḥ /

[005|09]
     ye sāsravā upādānaskandhāste (1-8a-8b1)

[005|10]
ataḥ kiṃ diddhaṃ /

[005|10-005|11]
ya upādānaskandhāḥ skandhā api te syuḥ eva nopādānaskandhāḥ /

[005|11]
anāsravāḥ saṃskārā iti
tatra upādānāni kleśāḥ /

[005|11-005|12]
tatsaṃbhūtatvādupādānaskandhāḥ //

[005|12]
truṇatupāgnivat /
taddhidheyatvādvā rājapurūpavat /

[005|12-005|13]
upādānāni vā tebhyaḥ saṃbhavantīti upādānaskandhāḥ puṣpaphalavṛkṣavat /

[005|13-005|14]
ta eva sāsravā dharmā ucyante /

[005|15]
     saraṇā api / (1-8b2)

[005|16]
raṇsā hi kleśāḥ /
ātmapāravyāvādhanāt /
stadanuśayitatvāt saraṇāḥ /
sāsravavat /
punaḥ

[005|17]
     duḥkhaṃ samudayo loko dṛṣṭisthānaṃ bhavaśca te (1-8c-8d) // VAkK_1.8 //

[005|18]
āryāṇāṃ pratikūlatvādduḥkham /
samudetyasmād duḥkhamiti samudayaḥ /

[005|18-005|19]
lakṣyata iti lokaḥ /

[005|19]
dṛṣṭirasmiṃstiṣṭhatyanuśayanāditi dṛṣṭisthānam /
bhavatīti bhavaḥ

[005|20]
ityete sāsravāṇasaṃ dharmāṇāmānvarthaparyāyāḥ

[005|21]
pañca rūpādayaḥ skandhā ityuktam /
tatra

[005|22]
     rūpaṃ pañcendriyāṇyarthāḥ pañcāvijñaptireva ca / (1-9a-9b)

[005|23]
pañcendriyāṇi cakṣuḥśtrotragrhāṇajihvākāyendariyā ṇa /

[005|23-005|24]
pañcārthāsteṣāmevacakṣurādīnāmindriyāṇāṃ yathāsvaṃ ye pañca viṣayāḥ rūpaśabdagandharasaspraṣṭavyākhyāḥ /

[005|25]
avijñaptiśceti /
etāvān rūpaskandhaḥ

[005|26]
tatra ya ete pañca rūpādayo 'rthā uktāḥ /

[005|27]
     tadvijñānāśrayā rūpaprasādāścakṣurādayaḥ (1-9c-9d) // VAkK_1.9 //

[006|01-006|02]
rūpaśabdagandharasaspraṣṭavyavijñānānāmāśrayabhūtā ye pañca rūpātmakāḥ prasādāste yathākramaṃ cakṣuḥśrotraghrāṇajihvākāyā veditavyāḥ /

[006|02-006|03]
yathoktaṃ bhagavatā "cakṣurbhikṣo ādhyātmikamāyatanaṃ catvāri mahābhūtānyupādāya" rūpa prasāda iti vistaraḥ /

[006|03-006|04]
yānyetāni cakṣurādīnyuktani tadvijñānāśrayā rūpaprasādāścakṣurādayaḥ /

[006|04-006|05]
cakṣurvijñānādyāśrayā ityarthaḥ /

[006|05]
evaṃ kṛtvā prakaraṇagraṇtho 'pyanuvṛtto bhavati /
"cakṣuḥ katamat /

[006|05-006|06]
cakṣurvijñānāśrayo rūpaprasāda" iti vistaraḥ /

[006|06]
nirddiṣṭāni pañcendriyāṇi /

[006|07]
arthāḥ pañcā nirddeśyāḥ /
tatra tāvat]

[006|08]
     rūpaṃ dvidhā

[006|09]
varṇaḥ saṃsthānaṃ ca /
tatra varṇaścaturvidho nīlādiḥ /
tadbhedā anye /

[006|09-006|10]
samsthānamaṣṭavidhaṃ dīrghadi visātāntam /

[006|10]
tadeva rūpāyatanaṃ punarucyate /

[006|11]
     vimśatidhā

[006|12-006|13]
tadyathā nīlaṃ pītaṃ lohitamavadātaṃ dīrghaṃ hrasvaṃ vṛttaṃ parimaṇḍalaṃ unnatamavanataṃ sātaṃ visātaṃ abhraṃ dhūmo rajo mahikā cchāyā ātapaḥ ālokaḥ andhakāramiti /

[006|13-006|14]
kecinnabhaścaikavarṇamiti ekaviṃśatiṃ saṃpaṭhanti /

[006|14]
tatra sātaṃ samasthānam / visātaṃ viṣama sthānaml mahikā nīhāraḥ / ātapaḥ sūryaprabhā /

[006|14-006|15]
ālokaḥ candratārakāgnyoṣadhimaṇīnaṃ prabhā /

[006|16]
chāyā yatra rūpāṇāṃ darśanam /
viparyayādandhakāram /

[006|16-006|17]
śeṣaṃ sugamatvānna vipañcitam /

[006|17]
asti rūpāyatanaṃ varṇato vidyate na saṃsthānataḥ

[006|17-006|18]
nīlapītalohitavadātacchāyātapālokāndhakārākhyam /

[006|18]
asti saṃsthānato na varṇataḥ /

[006|18-006|19]
ghādīnāṃ pradeṣaḥ kāyavijñaptisvabhāvaḥ /

[006|19]
astyubhayathā /
pariśiṣṭaṃ rūpāyatanam /

[006|19-006|20]
ātapālokāveva varṇato vidyete ityapare /

[006|20]
"dṛśyate hi nīlādīnaṃ dīrghādipariccheda" iti /

[006|21]
kathaṃ punarekaṃ dravyamubhayathā vidyate /
astyubhayasya tatra prajñānāt /

[006|21-006|22]
jñānārtho hyeṣa vidirna sattārthaḥ /

[006|22]
kāyavijñaptāvapi tarhi prasaṅgaḥ /
uktaṃ rūpāyatanaṃ //

[006|23]
     śabdastvaṣṭavidhaḥ /

[006|24]
upāttānupāttamahābhūtahetukaḥ sattvāsattvākhyaśceti caturvidhaḥ /

[006|24-006|25]
punarmanojñāmanojñabhedādaṣṭavidho bhavati /

[006|25-006|26]
tatropāttamahābhūtahetuko yathā hastavākchabdaḥ /

[006|26]
anupāttamahābhutahetuko yathā vāyuvanaspatinadīśabdaḥ /

[006|26-006|27]
sattvākhyo vāgvijñaptiṣabdaḥ /

[006|27]
asattvākhyo 'nyaḥ

[006|27-006|28]
upāttānupāttamahābhūtahetuko 'pyasti śabda ityapare /

[006|28]
tadyathā hastamṛdaṅgasaṃyogaja iti /

[006|28-007|01]
sa tu yathaikau varṇaparamāṇurna bhūtacatuṣkadvayamupādāyeṣyate tathā naivaiṣṭavya iti /

[007|01]
uktaḥ śabdaḥ //

[007|02]
     rasaḥ /

[007|03]
     ṣoḍha

[007|04]
madhurāmlalavaṇakaṭukatittakaṣāyabhedāt /

[007|05]
     caturvidho gandhaḥ

[007|06]
sugandhadurgandhayoḥ samaviṣamagandhatvāt /
trividhastu śāstre /

[007|06-007|07]
"sugandho durgandhaḥ samagandha" iti /

[007|08]
     spṛśyamekādaśātmadkam // VAkK_1.10 //

[007|09]
spraṣṭavyamekādaśadravyasvabhāvam /

[007|09-007|10]
catvāri mahābhūtāni ślakṣṇatvaṃ karkaśatvaṃ gurutvaṃ laghutvaṃ śītaṃ jighatsā pipāsā ceti /

[007|10]
tatra bhūtāni paścādvakṣyāmḥ /

[007|10-007|11]
ślakṣṇatvaṃ mṛdutā /

[007|11]
karkaśatvaṃ paruṣatā /
gurutvaṃ yena bhāvāstulyante /
laghutvaṃ viparyayāt /

[007|11-007|12]
śītamuṣṇābhilāṣakṛt /

[007|12]
jighatsā bhojanābhilāṣakṛt /
kāraṇe kāryopacārāt /
yathā

[007|13-007|14]
"buddhānāṃ sukha utpādaḥ sukhā dharmasya deśanā /
sukhā saṅghasya sāmagrī samagrāṇāṃ tapaḥ sukhaṃ" // iti /

[007|15]
tatra rūpadhātau jighatsāpipāse na staḥ /
śeṣamasti

[007|15-007|16]
yadyapi tatra vastrāṇyekaśo na tulyante sañcitāni punastulyante /

[007|16]
śītamupaghātakaṃ nāsti /

[007|16-007|17]
anugrāhakaṃ kilāsti /

[007|18-007|19]
yadetadbahuvidhaṃ rūpamuktaṃ tatra kadācidekena dravyeṇa cakṣurvijñānamutpadyate yadā tatprakāravyavacchedo bhavati /

[007|19]
kadācid bahubhiryadā na vyavacchedaḥ /

[007|19-007|20]
tadyathā senāvyūhamanekavarṇasaṃsthānaṃ maṇisamūhaṃ ca dūrāt paśyataḥ /

[007|20]
evaṃ śrotrādivijñānaṃ veditavyaṃ /

[007|21]
kāyavijñānaṃ tu paraṃ pañcabhiḥ spraṣṭavyairutpadyata ityeke /

[007|21-007|22]
caturbhirmahābhūtairekena ca ślakṣṇatvādinā /

[007|22]
sarvairekādaśabhirityapare /

[007|22-007|23]
nanu caivaṃ samastālambanatvāt sāmānyaviṣayāḥ pañca vijñānakāyāḥ prāpnuvanti na svalakṣaṇaviṣayāḥ /

[007|23-007|24]
āyatanasvalakṣaṇaṃ pratyete svalakṣaṇaviṣayā iṣyante na dravyasvalakṣaṇamityadoṣaḥ /

[007|25]
idaṃ vicāryate /

[007|25-007|26]
kāyajihvendriyayoryugapad viṣayaprāptau satyāṃ katarad vijñānaṃ pūrvamutpadyate /

[007|26]
yasya viṣayaḥ paṭīyān /

[007|26-007|27]
samaprāpte tu viṣaye jihvāvijñānaṃ pūrvamutpadyate /

[007|27]
bhoktukāmatāvarjitatvātsasntateḥ /

[007|27-007|28]
uktāḥ pañācendriyārthāḥ yathā ca teṣāṃ grahaṇaṃ /

[007|29]
avijñaptiridānīṃ vaktavyā /
seyamucyate

[008|01-008|02]
     vikṣiptācittakasyāpi yo 'nubaṇdhaḥ śubhāśubhaḥ /
     mahābhūtānyupādāya sa hyavijñaptirucyate // VAkK_1.11 //


[008|03]
vikṣiptacittakasyeti tadanyacittasyāpi //

[008|03-008|04]
acittakasyāpītyasaṃjñinirodhasamāpattisamāpannasyāpi /

[008|04]
apiśabdenāvikṣiptasacittasyāpīti vijñāyate /

[008|05]
yo 'nu bandha iti yaḥ pravāhaḥ /
śubhāśubha iti kuśalākuśalaḥ /

[008|05-008|06]
kuśalākuśale prāptivāho 'pyastīdṛśa iti tadviśeṣaṇārthamucyate mahābhūtānyupādāyeti /

[008|07]
hetvartha upādāyārtha iti vaibhāṣikāḥ /
jananādihetubhāvāt /

[008|07-008|08]
sa hyavijñaptiriti hiśabdastannāmakaraṇavijñāpanārthaḥ /

[008|08-008|09]
rūpakriyāsvabhāvāpi satī vijñaptivat paraṃ na vijñāpayatītyavijñaptiḥ /

[008|09-008|09
ucyata iti ācāryavacanaṃ darśayati /

[008|09-008|10]
samāsatastu vijñaptisamādhisaṃbhūtaṃ kuśalākuśalaṃ rūpamavijñaptiḥ /

[008|11]
mahābhūtānyupādāyetyuktāni katamāni bhūtāni /

[008|12]
     bhūtāni pṛthivīdhāturaptejovāyudhātavaḥ

[008|13]
ityete catvāraḥ svalakṣaṇopādāyarūpadhāraṇād dhātavaścatvāri mahābhūtāny ucyante /

[008|14]
mahattvameṣāṃ sarvānyarūpāśrayatvenaudārikatvāt /

[008|14-008|15]
atha vā tadudbhūtavṛttiṣu pṛthivyaptejovāyuskandheṣveṣāṃ mahāsṇniveśatvāt /

[008|15-008|16]
te punahete dhātavaḥ kasmin karmaṇi saṃsidhāḥ kiṃsvabhāvāścetyāha

[008|17]
     dhṛtyādikarmasaṃsiddhāḥ

[008|18]
dhṛtisaṃgrahapaktivyūhanakarmasvete yathākramaṃ saṃsiddhāḥ pṛthivyaptejovāyudhātavaḥ /

[008|18-008|19]
vyūhanaṃ punarvṛddhiḥ prasarpaṇaṃ ca veditavyam /

[008|19]
idameṣāṃ karma /
svabhāvastu yathākramaṃ

[008|20]
     kharasnehosṇateraṇāḥ // VAkK_1.12 //

[008|21]
kharaḥ pṛthivīdhātuḥ /
sneho 'bdhātuḥ /
uṣṇatā tejodhātuḥ /

[008|22]
īraṇā vāyudhātuḥ /
īryate 'nayā bhūtasroto deśāntarotpādanāt pradīperaṇavaditīraṇā /

[008|23]
"vāyudhātuḥ katamo laghusamudīraṇatvam" iti prakāraṇeṣu nirdiṣṭaṃ sūtre ca /

[008|23-008|24]
tattu laghutvamupādāya rūpamapyuktaṃ prakaraṇeṣu /

[008|24-008|25]
ato ya īraṇāsvabhāvo dharmaḥ sa vāyuriti karṃaṇā 'sya svabhāvo 'bhivyaktaḥ /

[008|26]
kaḥ punaḥ pṛthivyādināṃ pṛthivīdhātvādīnāṃ ca viśeṣaḥ /

[009|01]
     pṛthivī varṇasaṃsthānamucyate lokasaṃjñayā /
[009|02]
tathā hi pṛthivīṃ darśayanto varṇaṃ saṃsthānaṃ ca darśayanti /
yathā pṛthivī evaṃ

[009|03]
     āpastejaśca

[009|04]
varṇasaṃsthānamevocyate lokasaṃjñayā /

[009|05]
     vāyustu dhātureva

[009|06]
ya eva tu vāyudhātuḥ sa eva loke vāyuarityucyate /

[009|07]
     tathapi ca // VAkK_1.13 //

[009|08]
yathā pṛthivī varṇasaṃsthānamucyate lokasaṃjñayā tatha vāyuarapi /

[009|08-009|09]
nīlikā vātyā maṇḍalikā vātyeti //

[009|10]
kasmāt punarayamavijñaptiparyanto rūpaskandha ityucyate /
raupaṇāt /

[009|10-009|11]
uktaṃ bhagavatā "rūpyate rupyata iti bhikṣavastasmādrūpopādānasdandha ityucyate //

[009|11-009|12]
kena rupyate /

[009|12]
pāṇisparśenāpi spṛṣṭo rūpyata" iti vistaraḥ /
rūpyate bādhyata ityarthaḥ /

[009|13]
tathā hyarthavargīyeṣūktam

[009|14-009|15]
     "tasya cet kāmayānasya cchandajātasya dehinaḥ /
     te kāmā na samṛdhyanti śalyaviddha iva rūpyate //"

[009|16]
rūpasya punaḥ kā badhanā /
vipariṇāmotpādanā /

[009|16-009|17]
pratighāto rūpeṇetyapare /

[009|17]
paramāṇurūpaṃ tarhi rūpaṃ na prāpnotyarūpaṇāt /

[009|17-009|18]
na vai paramāṇurūpamekaṃ pṛthag bhūtamasti /

[009|18]
sañghātasthaṃ tu tad rūpyata eva /

[009|18-009|19]
atītānāgataṃ tarhi rūpaṃ na prāpnoti /

[009|19]
tadapi rūpitaṃ rūpayiṣyamāṇaṃ tajjātīyaṃ ceti rūpamindhanavat /

[009|19-009|20]
avijñaptistarhi na prāpnoti /

[009|20]
sāpi vijñaptirūpaṇād rūpitā bhavati /

[009|20-009|21]
vṛkṣapracalane cchāyāpracalanavat /

[009|21]
nāvikārāt /

[009|21-009|22]
vijñaptinivṛttau cāvijñaptinivṛttiḥ syād vṛkṣābhāve cchāyā 'bhāvavat /

[009|22-009|23]
āśrayabhūtarūpaṇādityapare evaṃ tarhi cakṣurvijñānādīnāmapyāśrayarūpaṇāt rūpatvaprasaṅgaḥ /

[009|23]
viṣamo 'yamupanyāsaḥ /

[009|23-009|24]
avijñaptirhi cchāyeva vṛkṣaṃ prabheva maṇiṃ bhūtānyāśrtya varttate /

[009|24-009|25]
na tvevaṃ cakṣurādīnyāśritya varttante cakṣurvijñānādīni kevalaṃ tūtpattinimiktamātraṃ tāni teṣāṃ bhavantīti /

[009|25-009|26]
idaṃ tāvadavaibhāṣikīyaṃ vṛkṣamāśritya cchāyā varttate maṇiṃ cāśritya prabheti /

[009|26-010|01]
cchāyādivarṇaparamāṇūnāṃ pratyekaṃ svabhūtacatuṣkāśritatvābhyupagamāt /

[010|01]
satyapi ca tadāśritatve cchāyāprabhayornāvijñaptistathaivāśritā /
yujyate /

[010|02]
niruddheṣvapi avijña ptyāśayeṣu mahābhūteṣu tasyā anirodho 'bhyupagamyate /

[010|02-010|03]
ato na bhavatyeṣa parihāraḥ /

[010|03-010|04]
anye punaratra parihāramāhuḥ cakṣurvijñānādīnāmāśrayo bhedaṃ gataḥ /

[010|04]
kaṣcidrūpyate cakṣurādiḥ kaścinna rūpyate yathā manaḥ /

[010|05]
na tvevamavijñaptiḥ /

[010|05-010|06]
tasmādasamānaḥ prasaṅgaḥ ityata upapannametadāśraya rūpaṇādrūpamiti /

[010|07]
ya eva rūpaskandhasvabhāvā uktāḥ

[010|08]
     indriyārthasta eveṣṭā aśāyatanadhātavaḥ /

[010|09]
āyatanavyavasthāyāṃ daśāyatanāni /

[010|09-010|10]
cakṣurāyatanaṃ rūpāyatanaṃ yāvat kāyāyatanaṃ spraṣṭavyāyatanamiti /

[010|10-010|11]
dhātuvyavasthāyāṃ ta eva daśadhātavaścakṣurchātū rūpadhāturyāvat kāyadhātuḥ spraṣṭavyadhāturiti /

[010|11]
ukto rūpaskandhastasya cāyatanavyavasthānam /

[010|12=01012]
vedanādayo vaktavyaḥ /

[010|12]
tatra

[010|13]
     vedanā 'nubhavaḥ

[010|14]
trividho 'nubhavo vedanāskandhaḥ /
sukho duḥkho , duḥkhāsukhaśca /

[010|14-010|15]
sa punarbhidyamānaḥ ṣaḍ vedanākāyāḥ cakṣuḥsaṃsparśajā vedanā yāvamvanaḥsaṃsparśajā vedaneti /

[010|16]
     saṃjñā nimittodgrahaṇātmikā // VAkK_1.14 //

[010|17-010|18]
yāvannīlapītadīrghahrasvastripuruṣamitramitrasukhaduḥkhādinimittodgrahaṇamasau saṃjñāskandhaḥ /

[010|18]
sa punarbhidyamānaḥ ṣaṭsaṃjñākāyā vedanāvat //

[010|19]
     caturbhyo 'nye tu saṃskāraskandhaḥ

[010|20]
rūpavedanāsaṃjñāvijñānebhyaścatubbryo 'nye tu saṃskārāḥ saṃskāraskandhaḥ/

[010|20-010|21]
bhagavatā tu sūtre ṣaṭ cetanākāyā ityuktaṃ prādhānyāt /

[010|21-010|22]
sā hi karmasvarūpatvādabhisaṃskaraṇe pradhānā /

[010|22-010|23]
ata evoktaṃ bhagavatā "saṃskṛtamabhisaṃskaroti /

[010|23]
tasmāt saṃskārā upādānaskandha ity ucyata" iti

[010|23-010|25]
anyathā hi śeṣāṇāṃ caitasikānāṃ viprayuktānāṃ ca saṃskārāṇāṃ skandhāsaṃgrahādduḥkhasamudayasatyatvaṃ na syāditi parijñāparihāṇe api na syātām/

[010|25-010|26]
uktaṃ ca bhagavatā "nāhamekadharmamapi anabhijñāyāparijñāya duḥkhasyāntakriyāṃ vadāmīti /

[010|26]
evamaprahāye" tyuktam /

[011|01]
tasmādavaśyameṣāṃ saṃskāraskandhasaṃgraho "bhyupagantavyaḥ /

[011|02]
     ete punastrayaḥ /

[011|03]
vedanāsaṃjñāsaṃskāraskandhāḥ āyatanadhātuvyavasthāyāṃ

[011|04]
     dharmāyatanadhātvākhyāḥ sahāvijñaptyasaṃskṛtaiḥ // VAkK_1.15 //

[011|05]
ityetāni sapta dravyāṇi dharmāyatanaṃ dharmadhātuścetyākhyāyante /

[011|06]
     vijñānaṃ prativijñaptiḥ

[011|07]
viṣayaṃ viṣayaṃ prati vijñaptirupalabdhirvijñāna skandha ityucyate /

[011|07-011|08]
sa punaḥ ṣaḍ vijñānakāyāḥ cakṣurvijñānaṃ yāvanmanovijñānamiti /

[011|08-011|09]
ya eṣa vijñānaskandha ukta āyatanavyavasthāyāṃ

[011|10]
     mana āyatanaṃ ca tat /

[011|11]
dhātuvyavasthāyāṃ sa eva

[011|12]
     dhātavaḥ saspta ca matāḥ

[011|13]
katame sapta /

[011|14]
     ṣaḍ vijñānānyatho manaḥ // VAkK_1.16 //

[011|15]
cakṣurvijñānadhāturyāvanmanovijñānadhātumanodhātuśca /

[011|15-011|16]
evamatra pañca skandhā dvādaśāyatanāni aṣṭādaśa dhātavo nirddiṣṭā bhavaṇti /

[011|16-011|17]
avijñaptivarjyo rūpaskandho daśāyatanāni daśa dhatavaḥ /

[011|17-011|18]
vedanā dayaḥ skandhāstrayo "vijñaptirasaṃskṛtāni ca dharmāyatanaṃ dharmadhātuśca vijñānaskandho mana āyatanaṃ ṣaḍ vijñānadhātavo manodhātuśceti //

[011|19]
nanu ca ṣaḍ vijñānakāyā vijñānaskandha ityuktam /

[011|19-011|20]
atha ko "yaṃ punastebhyo "nyo manodhātuḥ na khalu kaścidanyaḥ /

[011|20]
kiṃ narhi /
teṣāmeva

[011|21]
     ṣaṇṇāmanantarātītaṃ vijñānaṃ yaddhi tanmanaḥ /

[011|22]
yadyatsamanantaraniruddhaṃ vijñānaṃ tanmanodhāturityucyeta /

[011|22-011|23]
tadyathā sa eva putro "nyasya pitā bhavati tadeva phalamanyasya bījamiti /

[011|23-011|25]
evaṃ tarhi dravyataḥ saptadaśa dhātavo bhavanti dvādaśa vā ṣaḍvijñānadhātumanodhātūnāmitaretarāntarbhāvāditi kasmādaṣṭādāśa vyavasthāpyante /

[011|25]
yadyapyevaṃ tathāpi

[011|26]
     ṣaṣṭhāśrayaprasiddhyartha dhātavo "ṣādaś smṛtāḥ // VAkK_1.17 //

[011|27]
pañcānāṃ vijñānadhātūnāṃ cakṣurdhātvāyatanādayaḥ pañcāśrayāḥ /

[011|28]
ṣaṣṭhasya manovijñānadhātorāśrayo "nyo nāsti /

[011|28-011|29]
atastadāśrayaprasiddhacyartha manodhāturūpadiṣṭaḥ /

[011|29-012|01]
evamāśrayāśritālambanaṣṭkavyavasathānādaṣṭādaśa dhātavo bhavantīti /

[012|01]
arhatastarhi caramaṃ cittam na mano bhaviṣyati /

[012|02]
nahi tadasti yasya tatsasmanantarātītaṃ syāditi /
na /

[012|02-012|03]
tasyāpi manobhāvenāvasthitatvāt /

[012|03]
anyakāraṇavaikalyāttu nottaravijñānasaṃbhūtiḥ //

[012|04]
tatra skandhaiḥ sarvasaṃskṛtasaṃgrahaḥ /

[012|04-012|05]
upādānaskandhaiḥ sarvasāsravāṇāmā yatanadhātubhiḥ sarvadharmāṇām /

[012|05]
samāsatastu jñātavyaḥ

[012|06-012|07]
     sarvasaṃgraha ekena skandehnāyatanena ca
     dhātunā ca


[012|08]
rūpaskandhena mana āyatanena dharmadhātunā ca sarvadharmāṇāṃ saṃgraho boddhavyaḥ /

[012|08-012|09]
sa khalveṣa saṃgraho yatra kvaciducyamāno veditavyaḥ /

[012|10]
     svabhāvena

[012|11]
na parabhāvena /
kim kāraṇam /

[012|12]
     parabhāvaviyogataḥ // VAkK_1.18 //

[012|13]
viyukto hi parabhavena dharmaḥ /
tasmānna yena viyuktastenaiva saṃgṛhīto yujyate /

[012|13-012|14]
tadyathā cakṣurindriyaṃ rūpaskandhena cakṣurāyatanadhātubhyāṃ ca duḥkhasamudayasatyābhyāṃ ca saṃgṛhītam /

[012|15]
tatsvabhāvatvāt /
nānyaiḥ skandhādibhistadbhāva viyuktatvāt /

[012|15-012|16]
yastvanyenānyasya saṃgraha ucyate yathā saṃgrahavastubhiḥ parṣadāṃ sa hi kādācitkatvāt sāṃketiko veditavyaḥ /

[012|17]
nanu caikaviṃśatyā dhātubhirbhavitavyam /
cakṣuṣo dvitvāt śrotraghrāṇayośca /

[012|18]
na bhavitavyam /
yasmāt /

[012|19-012|20]
     jātigocaravijñānasāmānyādekadhātutā
     dvitve "pi cakṣuradīnaṃ


[012|21]
tra jātisāmānyamubhayoścakṣuḥsvabhāvatvāt /

[012|21-012|22]
gocarasāmānyamubhayo rūpaviṣayatvāt /

[012|22]
vijñānasāmānyamubhayorekacakṣurvijñānāśrayatvāt /
tasmadeka eva cakṣurdhātuḥ /

[012|23]
evaṃ śrotraghrāṇayorapi yojyam /

[012|24]
     śobhārthaṃ tu dvayodbhavaḥ // VAkK_1.19 //

[012|25]
ekadhātutve "pi tu cakṣurādīnaṃ dvayoḥ saṃbhava āśrayasya śobhārtham /

[012|25-013|01]
anya thā hyekacakṣuḥśrotrādhiṣṭhānaikanāsikāvilasaṃbhavāt mahad vairupyaṃ syāditi /

[013|02]
uktāḥ skandhāyatanadhātavaḥ

[013|03]
idaṃ tu vaktavyaṃ kaḥ skandhāyatanadhātvartha iti /

[013|04]
     rāśyāyadvāragotrārthāḥ skandhāyatanadhātavaḥ /

[013|05-013|07]
'yat kiñcidrūpamatītānāgatapratyutpannamādhyātmibāhyam audārikaṃ vā sūkṣmaṃ vā hīnaṃ vā praṇītaṃ vā yadvā dūre antike tatsarvamaikadhyamabhisaṃkṣipya rūpaskandha iti saṃkhyāṃ gacchatī ti vacanāt sūtre rāśyarthaḥ skandhārtha iti siddham /

[013|07-013|08]
tatrātītaṃ rūpamanityatāniruddham /

[013|08]
anāgatamanutpannam /
pratyutpannamutpannāniruddham /

[013|09]
ādhyātmikaṃ svāsāntānikaṃ bāhyamanyadāyatanato vā

[013|09-013|10]
audārikaṃ sapratighaṃ sūkṣmamapratighamāpekṣikaṃ vā /

[013|10]
āpekṣikatvādasiddhamiti cet /
na /

[013|10-013|11]
apekṣābhedāt /

[013|11]
yadapekṣyau dārikaṃ na jātu tadapekṣya sūkṣmaṃ pitāputravat /
hīnaṃ kliṣṭam /

[013|12]
praṇitamakliṣṭam /
dūramatītānāgatam /
antikaṃ pratyutpannam /

[013|12-013|13]
evaṃ yāvat vijñānam /

[013|13]
ayaṃ tu viśaṣaḥ /
audārikaṃ pañcendriyāśrayam sūkṣmaṃ mānasam /

[013|13-013|14]
bhūmito veti vaibhāṣikāḥ /

[013|14]
bhadanta āha audārikarūpaṃ pañacendriyagrāhyam sūkṣmamanyat /

[013|15]
hīnamamanāpaṃ praṇītaṃ manāpam /
dūramadṛśyadeśam /
antikaṃ dṛśyadeśam /

[013|15-013|16]
atītādīnāṃ svaśabdenābhi hitatvāt /

[013|16]
evam vedanādayo 'pi veditavyāḥ /

[013|17]
dūrāntikatvaṃ tu teṣāmāśrayavaśāt /
audārikasūkṣmatvaṃ tu pūarvavaditi //

[013|18]
cittacaittāyadvārārtha āyatanārthaḥ /

[013|18-013|19]
nirvacanaṃ tu cittacaittānāmāyaṃ tanvantīti āyatanāni /

[013|19]
vistṛṇvantītyarthaḥ /
gotrārtho dhātvarthaḥ /

[013|19-013|21]
yathaikasmin parvate bahūnyayastāmrarūpyasuvarṇādigotrāni dhātava ucyante evam ekasminnāśraye santāne vā aṣṭādaśa gotrāṇi aṣṭādaśa dhātava ucyante /

[013|21]
ākarāstatra gotrāṇyuacyante /

[013|21-013|22]
ta ime cakṣurādayaḥ kasyākarāḥ /

[013|22]
svasyā jāteḥ /
sabhāgahetutvāt /

[013|22-013|23]
asaṃskṛtaṃ tarhi na dhātuḥ syāt /

[013|23]
cittacittānāṃ tarhi jātivācako "yaṃ dhātuśabda ityapare /

[013|23-013|24]
aṣṭādaśdharmāṇāṃ jātayaḥ svabhāvā aṣṭādaśa dhātava iti /

[013|24-013|25]
yadi rāśyarthaḥ skandhārthaḥ prajñaptisantaḥ skandhāḥ prāpnuvanti /

[013|25]
anekadravyasamūhatvāt rāśipudgalavat /
na /

[013|26]
ekasyāpi dravyaparamāṇoḥ skandhatvāt /
na tarhi rāśyarthaḥ skandhārtha iti vaktavyam /

[013|27]
na hyekasyāsti rāśitvamiti /
kāryab hārodvahanārthaḥ skandhārtha ityapare /

[013|27-013|28]
pracchedārtho vā /

[013|28]
tathāhi vaktāro bhavanti tribhiḥ skandhakairdeyaṃ dāsyāma iti /
tadetadutsūtram /

[013|29]
sūtraṃ hi rāśyarthameva bravīti "yatkiñcidrūpamatītānāgatapratyutpannami"ti vistaraḥ

[013|30]
pratyekamatītādirūpasya skandhatvaṃ tatra vijñāpyate /

[013|30-014|01]
sarvametadatītādi rūpamekaśo rūpaskandha iti /

[014|01]
na śakyamevaṃ vijñātum /

[014|01-014|02]
"tatsarvamaikadhyamabhisaṃkṣipye"ti vacanāt / tasmādrāśivadeva skandhāḥ prajñaptisantaḥ

[014|02-014|03]
rūpoīnyapi tarhyāyatanāni prajñaptisanti prāpnuvanti /

[014|03-014|04]
bahunāṃ cakṣurādiparamāṇūnāmāyadvāra bhāvāt /

[014|04]
na /

[014|04-014|05]
ekaśaḥ samagrāṇāṃ kāraṇabhāvāt viṣayasahakāritvādvā nendriyaṃ pṛthagāyatanaṃ syāt /
01405-01405]
vibhāṣāyāṃ tūcyate "yadyābhidharmikaḥ skandhaprajñaptimapekṣate /

[014|06]
sa āha paramāṇurekasya dhātorekasyāyatanasyaikasya skandhasya pradeśaḥ /

[014|06-014|07]
atha nāpekṣate /

[014|07]
sa āha /
paramāṇureko dhāturekamāyatanamekaḥ skandha" iti /

[014|07-014|08]
bhavati hi pradeśe "pi pradeśivadupacāro yathā paṭṭaiakadeśe dagdhe paṭo dagdha iti /

[014|09]
kirthaṃ bhagavān skandhādimudhena trividhāṃ deśanāmārabhate /
āha /
vineyānāṃ

[014|10]
     mohendriyarucitraidhāttisraḥ skandhādideśanāḥ // VAkK_1.20 //

[014|11]
trayaḥ prakārāstraidham /
triprakāraḥ kila sattvānāṃ mohaḥ /

[014|11-014|12]
keciccaitteṣu saṃmūḍhāḥ piṇḍātmagrahaṇataḥ /

[014|12]
kecidrūpa eva /
kecidrūpacittayoḥ /
indriyāṇyapi trividhāni /

[014|13]
tīkṣṇamadhyamṛdvindriyatvāt /
rūcirapi trividhā /

[014|13-014|14]
saṃkṣiptamadhyavistaragrantharucitvāt /

[014|14]
teṣāṃ yathākramaṃ tisraḥ skandhāyatanadhātudeśanā iti //

[014|15-014|16]
kim punaḥ kāraṇaṃ caitasikā ekatra saṃskāraskandhanikṣiptā vedanāsaṃjñe tu pṛthak skandhīkṛte ityāha

[014|17-014|18]
     vivādamūlasaṃsārahetutvāt kramakāraṇāt /
     caittebhyo vedanāsaṃjñe pṛthakaskndhau niveśitau // VAkK_1.21 //


[014|19]
dve vivādamūle /
kāmādhyavasānaṃ dṛṣṭyadhyavasānaṃ ca /

[014|19-014|20]
tayorvedanāsaṃjñe yathākramaṃ pradhānahetū /

[014|20-014|21]
vedanāsvādavaśāddhi kāmānabhiṣvajante viparītasaṃjñāvaśācca dṛṣṭīriti /

[014|21]
saṃsārasyāpi te pradhānahetū /
vedanāsvādagṛddho hi viṣaryastasaṃjñaḥ saṃsarati /

[014|22-014|23]
yacca skandhakrame kāraṇamupadekṣyamāṇaṃ tato 'pi kramakāraṇādanayoḥ pṛthakskandhīkaraṇaṃ veditavyam /

[014|23]
etacca tredho papādayiṣyāmaḥ /

[014|24]
     skandheṣva saṃskṛtaṃ noktamarthāyogāt

[014|25]
taddhi skandheṣūcyamānaṃ na tāvadeteṣvevāntarṇetuṃ śakyate
arthāyogāt /

[014|25-015|01]
nahi tadrūpaṃ nāpi yāvadvijñānamiti /

[015|01]
nacāpi ṣaṣṭhaḥ skandho vaktuṃ śakyate /
kutaḥ /
arthāyogāt /

[015|02]
"rāśyartho hi skandhārtha" ityuktam /

[015|02-015|03]
nacāsaṃskṛtamatītādibhedabhinnaṃ rūpādivadyatastatsarvamaikadhyamabhisaṃkṣipyāsaṃskṛtaskandha iti saṃkhyāṃ gacchet /

[015|03-015|04]
saṃkleśavastujñāpanārthaṃ khalūpādānaskandhavacanaṃ saṃkleśavyavadānavastujñāpanārthaṃ skandhavacanaṃ /

[015|04-015|05]
nacobhayathā "pyasaṃskṛtamityarthāyogānna teśu vyavasthāpitam /

[015|05-015|06]
yathā ghaṭoparamo na ghaṭa evaṃ skandhoparamo na skandho bhavitumarhatītyapare /

[015|06-015|07]
teṣāṃ dhātvāyataneṣvapyeṣa prasaṅgaḥ /

[015|07]
uktaḥ skandhānāmanyaḥ prakāraḥ //

[015|08]
     kramaḥ punaḥ /

[015|09]
     yathaudārikasaṃkleśabhājanādyarthadhātutaḥ // VAkK_1.22 //

[015|10]
rūpaṃ hi sapratighatvātsarvaudārikam /
arupiṇāṃ vedanā pracāraudārikatayā /

[015|10-015|11]
tathā hi vyapadiśanti haste me vedanā pāde me vedaneti /

[015|11]
dvābhyāṃ cau dārikatarā saṃjñā /

[015|11-015|12]
vijñānātsaṃskārā ityato yadaudārikataraṃ tatpūrvamuktam /

[015|12-015|13]
athavā anādimati saṃsāre strīpuruṣā anyonyaṃ rūpābhirāmāste ca vedanāsvādagarddhāt /

[015|13]
tadgarddhaḥ saṃjñāviparyāsāt /

[015|14]
tadviparyāsaḥ kleśaiścittaṃ aca tatsaṃkliṣṭamiti yathāsaṃkleśaṃ ca kramaḥ /

[015|14-015|15]
bhājanādyarthena vā /

[015|15]
bhajanabhojanavyañjanakarttṛ bhoktṛbhūtā hi rūpādayaḥ skandhāḥ /
dhātuto vā /

[015|16]
kāmaguṇarūpaprabhāvito hi kāmadhātuḥ /
vedanāprabhāvitāni dhyānāni /

[015|16-015|17]
saṃjñāprabhāvitāḥ trayaḥ ārūpyāḥ /

[015|17]
saṃskāramātraprabhāvitaṃ bhavāgram /

[015|17-015|18]
etā eva vijñānasthitayaḥ tāsu ca pratiṣṭhitaṃ vijñānamiti kṣetrabijasaṃdarśanārthaḥ skandhānukramaḥ /

[015|18-015|19]
ata eva pañcaskandhā nālpīyāṃso na bhūyāṃsaḥ /

[015|19-015|20]
ata eva ca kramakāraṇādvedanāsaṃjñe saṃskārebhyaḥ pṛthaka skandhīkṛte /

[015|20-015|21]
yata ete audārikatare saṃkleśānukramahetū bhājanavyañjanabhūte tatprabhāvitaṃ ca dhātudvayamiti //

[015|22]
āyatanadhātūnāṃ ṣaṇṇāṃ cakṣurādīnāmanukramo vaktavyaḥ /

[015|23]
tadvaśenaiva hi tadviṣayavijñānānāṃ kramaḥ /
teṣāṃ ca punaḥ ṣaṇṇāṃ /

[015|24]
     prāk pañca vārttamārthyāt

[015|25]
cakṣurādīni pañca varttamānaviṣayatvāt pūrvamuktāni /
manastvaniyataviṣayam

[015|25-016|01]
kiñcidvarttamānaviṣayaṃ kiñcit vyadhvānadhraviṣayam /

[016|02]
     bhautikārthyāccatuṣṭayam /

[016|03]
prāgiti varttate /
pañcānāṃ punaśctvāri pūrvamuktāni /
bhautikaviṣayatvāt /

[016|03-016|04]
kāyasya tvaniyato viṣayaḥ

[016|04]
kadācid bhūtāni kadācid bhautikam kadācidubhayam /

[016|05]
     dūrāśutaravṛttyā 'nyat

[016|06]
śeṣaṃ punaritasmād yathāyogaṃ dūrāśutaravṛttyā pūrvamuktam /
cakṣuḥśrotraṃ hi dūraviṣayam /

[016|07]
tat pūrvamuktaṃ dvayāt /
tayorapi cakṣuṣo dūratare vṛttiḥ /

[016|07-016|08]
paśyato 'pi dūrānnadīṃ tacchabdāśravaṇādatastat pūrvamuktam /

[016|08]
ghrāṇasya tu nāsti dūre vṛttiḥ /
jihvāyāśca /

[016|09]
tayorāśutaravṛttitvāt ghrāṇaṃ pūrvamuktamaprāptasyaiva jihvā bhojyasya gandhagrahaṇāt /

[016|10]
     yathāsthānaṃ kramo 'thavā // VAkK_1.23 //

[016|11]
athavā asmin śarīre cakṣuṣo 'dhiṣṭhānamupāriṣṭāt niviṣṭam /
tasmādadhaḥ śrotrasya /

[016|12]
tasmādadho ghrāṇasya / tasmāt jihvāyāḥ
takyāḥ syāsya bahulyena /

[016|12-016|13]
manaḥ punastānyeva niśritamadeśasthaṃ ceti yathāsthānameṣāṃ kramaḥ syāt /

[016|14]
kiṃ punaḥ kāraṇaṃ daśasvāyataneṣu rūpaskandhasaṃgṛhīteṣvekaṃ rūpāyatanamucyate /

[016|14-016|15]
sarveṣu ca dharmasvabhaveṣvekaṃ dharmāyatanamityāha

[016|16-016|17]
     viśeṣaṇārthaṃ prādhānyādbahudharmāgrasaṃgrahāt /
     ekamāyatanaṃ rūpamekaṃ dharmākhyamucyate // VAkK_1.24 //


[016|18]
kathaṃ viśeṣaṇārtham /

[016|18-016|19]
yathā gamyeta pratyekameṣāṃ daśānāmāyatanatvaṃ viṣayaviṣayitvena vyavasthānaṃ na samastānāmiti /

[016|19-016|20]
cakṣurādibhiśca viśeṣitairyanna cakṣurādisaṃjñakaṃ rūpaṃ ca tadrūpakayātanaṃ jñāsyata ityasya punarnāmāntaraṃ nocyate /

[016|20-016|21]
athavā rūpāyatanasya prādhānyāt /

[016|21]
taddhi sapratighatvācca /
pāṇyādisaṃsparśaiḥ spṛṣṭaṃ rūpyate /

[016|22]
sanidarśanatvācca /

[016|22-016|23]
idamihāmutreti nirūpaṇāt loke 'pi ca tadrūpamiti pratītaṃ nānyāni /

[016|23]
viśeṣaṇārthameva caikaṃ dharmāyatanamuktaṃ na sarvāṇi /

[016|23-017|01]
api cātrabahūnāṃ dharmāṇāṃ saṃgraho vedanādīnām /

[017|01]
ataḥ sāmānyenābhidhānaṃ kriyate dharmaśabdena /
[017|02]
agrasya ca nirvāṇadharmasyātra saṃgraho nānyeṣviti /

[017|02-017|03]
viṃśatiprakāratvenaudārikatvānmāṃsa divyāryaprajñācakṣustrayagocaratvāccaikaṃ rūpāyatanamityapare //

[017|04-017|05]
anyānyapi skandhāyatanadhātusaṃśabditānyupalabhyante sūtreṣu teṣāṃ kiṃebhireva saṃgraho veditavya āhosvidvyatirekaḥ

[017|05]
ebhireva saṃgraho na vyatirekaḥ /
tatra tāvat

[017|06-017|07]
     dharmaskandhasahasrāṇi yānyaśītiṃ jagau muniḥ /
     tāni vāṅnāma vetyeṣāṃ rūpasaṃskārasaṃgrahaḥ // VAkK_1.25 //


[017|08]
yeṣāṃ vāksvabhāvaṃ buddhavacanaṃ teṣāṃ tāni rūpaskandhasaṃgṛhītāni /

[017|09]
yeṣāṃ nāmasvabhāvaṃ teṣāṃ saṃskāraskandhena //

[017|10]
kiṃ punardharmaskandhasya pramāṇam /

[017|11]
     śāstrapramāṇa ityeke

[017|12]
eke tāvat āhurdharmaskandhasaṃjñakasyaivābhidharmaśāstrasyāsya opramaṇamiti /

[017|12-017|13]
tacca ṣaṭsahasrāṇi /

[017|13]
apare punarāhuḥ

[017|14]
     skandhādīnaṃ kathaikaśaḥ /

[017|15-017|17]
skandhāyatanadhātupratītyasamutpādasatyāhāradhyānāpramāṇārūpyavimokṣābhibhvāyatanakṛtsnāyatanabodhipākṣikābhijñāpratisaṃvitpraṇidhijñānāraṇādīnāṃ kathā prātyekaṃ dharmaskandha iti /

[017|18]
     caritapratipakṣastu dharmaskandho 'nuvarṇitaḥ // VAkK_1.26 //

[017|19]
evaṃ tu varṇayantyaśītiścaritasahasraṇi sattvānām /
rāgadveṣamohamānādicaritabhedena /

[017|20]
teṣāṃ pratipakṣeṇa bhagavatā 'śītirdharmaskandhasahasrāṇyuktāni /

[017|20-017|21]
yathaitānyaśītirdharmaskandhasahasrāṇyeṣveva pañcaskandheṣu opratipāditāni /

[017|22-017|23]
     tathā 'nye 'pi yathāyogaṃ skandhāyatanadhātavaḥ /
     pratipādyā yathokteṣu saṃpradhārya svalakṣaṇam // VAkK_1.27 //


[017|24-017|26]
ye 'pyanye skandhāyatanadhātavaḥ sūtrāntareṣūktāste 'pyeṣveva yathokteṣu skandhādiṣu pratiopādyāḥ svaṃ svaṃ lakṣaṇameṣāṃ yathāvihitamasmiṃacchāstre saṃpradharya /

[017|26-018|02]
tatra tāvat pañcānāṃ śīlasamādhiprajñāvimuktijñānadarśanaskandhānāṃ śīlaskandho rūpaskandhena saṃgṛhītaḥ /

[018|02-017|02]
śeṣāḥ saṃskāraskandhena /

[018|02-018|03]
daśānāṃ kṛtsnāyatanānāmaṣṭāvalobhasvabhāvatvāddharmāyatanena /

[018|03]
saparivārāṇi tu pañcaskandhasvabhāvatvānmanodharmāyatanābhyām /

[018|04]
tathā 'bhibhvāyatanāni /

[018|04-018|05]
ākāśavijñānānantyāyatanakṛtsne catvāri cākāśānantyāyatanādīni catuḥskandhasvabhāvatvāt manodharmāyatanābhyām /

[018|05-018|06]
pañca vimuktyāyatanāni prajñāsvabhāvatvāddharmāyatanena /

[018|06]
saparivārāṇi tu śabdo manodharmāyatanaiḥ /

[018|07]
dvayorāyatanayorasaṃjñisattvā daśabhirāyatanairgandharsāyatanābhāvāt /

[018|07-018|08]
naivasaṃjñānāsaṃjñāyatanopagā manodharmāyatanābhyām /

[018|08]
evaṃ bahudhātuke 'pi dvāṣaṣṭirdhātavo deśitāḥ /

[018|08-018|09]
teṣāṃ yathāyogaṃ saṃgraho veditavyaḥ //

[018|10-018|11]
ya ime tatra ṣaḍ dhātavaḥ uktāḥ pṛthivīdhāturabdhātustejodhāturvāyudhāturākāśadhāturvijñānadhāturityeṣāṃ dvayorlakṣaṇamanuktam /

[018|11-018|12]
tat kimākāśamevākāśadhāturveditavyaḥ sarvaṃ aca vijñānaṃ vijñānadhātuḥ/

[018|12]
netyāha /
kiṃ tarhi /
dvāravātāyanamukhanāsikādiṣu

[018|13]
     chidramākāśadhātvākhyam

[018|14]
chidramityucyamānaṃ kiṃ veditavyam /

[018|15]
     ālokatamasī kila /

[018|16]
nahi chidramālokatamobhyāmanyad gṛhyate /

[018|16-018|17]
tasmāt kilākāśadhāturālokatamaḥsvabhāvo rātrindivasvabhāvo veditavyaḥ /

[018|17-018|18]
sa eva cāghasāmantakaṃ rūpamityucyate /

[018|18]
aghaṃ kila cittasthaṃ rūpam /
atyarthaṃ ghātāt /

[018|18-018|19]
tasya tatsāmantakamiti /

[018|19]
aghaṃ ca tadanyasya rūpasya tatrāpratighātātsāmantakaṃ cānyasya rūpasyetyapare /

[018|20]
     vijñānadhāturvijñānaṃ sāsravaṃ

[018|21]
kasmādanāsravaṃ nocyate /
yasmādime ṣaḍ dhātava iṣṭāḥ /

[018|22]
     janmaniśrayāḥ // VAkK_1.28 //

[018|23]
ete hi janmanaḥ pratisandhicittādyāvat cyuticittasādhāraṇabhūtāḥ

[018|23-018|24]
anāsravāstu dharmā naivamiti /

[018|24-018|25]
tadevaṃ satyeṣāṃ catvāro dhātavaḥ spraṣṭavyadhātāvantarbhūtāḥ pañcamo rūpadhātau ṣaṣṭhaḥ saptasu vijñānadhātuṣviti /

[018|26]
ye punarime aṣṭādaśa dhātava uktāsteṣāṃ kati sanidarśanāḥ katyanidarśanāḥ /

[019|01]
     sanidarśana eko 'tra rūpaṃ

[019|02]
sa hi śakyate nidarśayitumidamihāmutreti /
uktaṃ bhavati anidarśanāḥ śeṣā iti //

[019|03]
kati sapratighāḥ katyapratighāḥ /

[019|04]
     saparatighā daśa /

[019|05]
     rūpiṇaḥ /

[019|06]
ya ete rūpaskandhasaṃgṛhītā daśa dhātava uktāste sapratighāḥ /

[019|06-019|07]
pratigho nāma pratighātaḥ sa ca trividhaḥ /

[019|07]
āvaraṇaviṣayālambanapratighātaḥ /

[019|07-019|08]
tatrāvaraṇapratighātaḥ svadeśe parasyotpattiporativandhaḥ /

[019|08]
yathā hasto haste pratihanyate upale vā /
upalo 'pi tayoḥ /

[019|09]
viṣayapratighātaścakṣurādīnāṃ viṣayiṇāṃ rūpādiṣu viṣayeṣu /

[019|09-019|10]
yathoktaṃ prajñaptā"vasti cakṣurjale pratihanyate na sthale /

[019|10]
yathā matsyānām /

[019|10-019|11]
asti sthale na jale /

[019|11]
prāyeṇa manuṣyāṇām /
astyubhayatra /

[019|11-019|12]
śiśumāramaṇḍūkapiśācakaivarttādīnām /

[019|12]
asti nobhayatra /
etānākārān sthāpayitvā /

[019|12-019|13]
asti cakṣuryadrātrau pratihanyate na divā /

[019|13]
tadyathā titīlolūkādīnām /
divā na rātrau /

[019|13-019|14]
prāyeṇa manuṣyāṇām /

[019|14]
rātrau divā ca /
śvaśṛgālaturagadvīpimārjārādīnām /
nobhayatra /

[019|14-019|15]
etānākārān sthāpayitve"tyayaṃ viśayapratighātaḥ /

[019|15-019|16]
ālambanapratighātaścittacaittānāṃ sveṣbālamvaneṣu /

[019|16]
kaḥ punarviṣayālambanayorviśeṣaḥ /

[019|16-019|17]
yasmin yasya kāritraṃ sa tasya viṣayaḥ /

[019|17]
yaccittacaittairgṛhyate tadālambanam /

[019|17-019|18]
kaḥ punaḥ svasminviṣaye pravarttamānamālamvane vā pratihanyata ityucyate /

[019|18]
tasmāt pareṇāpravṛtteḥ /

[019|18-019|19]
nipāto vā 'tra pratighāto yā svaviṣaye pravṛttiḥ

[019|19-019|20]
tadihāvaraṇapratighātena daśānāṃ sapratighatvaṃ veditavyamanyonyāvaraṇāt /

[019|20-019|21]
ye dharmā viṣayapratighātena sapratighā āvaraṇapratighātenāpi ta iti catuṣkoṭikaḥ

[019|21]
prathamā koṭiḥ sapta cittadhātavo dharmadhātupradeśaśca yaḥ saṃprayuktaḥ /

[019|22]
dvitīyā pañca viṣayāḥ /
tṛtīyā pañcendriyāṇi /

[019|22-019|23]
caturthī dharmadhātupradeśaḥ saṃprayuktakavarjyaḥ /

[019|23-019|24]
ye dharmā viśayapratighātena sapratighā ālambana pratighātenāpi ta iti /

[019|24]
paścātpādakaḥ /
ye tāvadālambanapratighātenāpi viṣayapratighātenāpi te /

[019|25-010|25]
syurviṣayapratighatenaiva nālambanapratighātena /

[019|25]
pañcendriyāṇi /

[020|01-020|02]
     "yatrotpitsormanasaḥ pratighataḥ śakyate paraiḥ karttum /
     tatsapratighaṃ jñeyaṃ viparyayādapratighamiṣṭami"ti

[020|03]
bhadantakumāralātaḥ /
uktāḥ sapratighā apratighāśca //

[020|04]
eṣāmaṣṭādaśadhātūnāṃ kati kuśalāḥ katyakuśalāḥ katyavyākṛtā /

[020|05]
     avyākṛtā aṣṭau

[020|06]
katame aṣṭau /
ya ete sapratighā daśoktāḥ /

[020|07]
     ta evārūpaśabdakāḥ // VAkK_1.29 //

[020|08]
pañcendriyāṇi gandharasaspraṣṭavyā dhātavaśca /

[020|08-020|09]
ete 'ṣṭau kuśalākuśalabhāvenāvyākaraṇādavyākṛtāḥ /

[020|09]
vipākaṃ pratyavyākaraṇādityapare /
evamanāsrave 'pi prasaṅgaḥ //

[020|10]
     tridhā 'nye

[020|11]
anye daśa dhātavaḥ kuśalākuśalāvyākṛtāḥ /

[020|11-020|12]
tatra sapta dhātavo 'lobhādisaṃprayuktā kuśalāḥ /

[020|12]
lobhādisaṃprayuktā akuśalāḥ /
anye avyākṛtāḥ /

[020|12-020|13]
dharmadhāturalobhādisvabhāvasaṃprayuktasamutthaḥ pratisaṃkhyānirodhaśca kuśalaḥ /

[020|13-020|14]
lobhādisvabhāvasaṃprayuktasamuttho 'kuśalaḥ

[020|14]
anyo 'vyākṛtaḥ /

[020|14-020|15]
rūpaśabdadhātū kuśalākuśalacittasamuṭthau kuśalākuśalau kāyavāgvijñaptisaṃgṛhītau /

[020|15]
tadanyāvyākṛtau /
uktaḥ kuśalādibhāvaḥ /

[020|16]
eṣāmaṣṭādaśadhātūnāṃ kati kāmadhātvāptāḥ kati rūpadhātvāptāḥ /

[020|17]
     kāmadhātvāptāḥ sarve

[020|18]
āptā aviyuktāḥ kāmadhātupratisaṃyuktā ityarthaḥ /

[020|19]
     rupe caturdaśa /

[020|20]
rūpadhātau caturdaśa dhātavaḥ /

[020|21]
     vinā gandharasaghrāṇajihvāvijñānadhātubhiḥ // VAkK_1.30 //

[020|22]
tatra hi gandharasau na staḥ /

[020|22-020|23]
tayoḥ kavaḍīkārāhāratvāttaddvītarāgāṇāṃ ca tatropapatteḥ /

[020|23]
tato ghrāṇajihvāvijñāne api na staḥ /

[020|23-020|24]
ālambanābhāvāt /

[020|24]
evaṃ tarhi spraṣṭavyadhātorapi tatrabhāvaprasaṅgaḥ /
kavaḍīkārāhāratvāt /

[020|25]
yo nāhārasvabhāvaḥ sa tatrāsti /
gandharasayorapyeṣa prasaṅgaḥ /

[020|25-020|26]
nāsti vinā 'bhyavahāreṇa gandharasayoḥ paribhogaḥ /

[020|26-021|01]
asti tu spraṣṭavyasyendriyāśrayādhāraprāvaraṇabhāvena /

[021|01-021|02]
tasmādabhyavahāravītarāgāṇāṃ gandharasau tatra niṣprayojanau na tu spraṣṭavyam /

[021|02]
anye punarāhuḥ /

[021|02-021|03]
dhyānasamāpattisaniśrayeṇeha rūpāṇi saṃdṛśyante śabdāśca śrūyante /

[021|03]
prasrabdhisahagatena spraṣṭavya viśeṣeṇa ca kāyo 'nugṛhyate /

[021|03-021|04]
ata eṣāmeva trayāṇāṃ dhyānopapattau saṃbhavo na gandharasayoriti /

[021|04]
evaṃ tarhi ghrāṇajihvendriyayorabhāvaprasaṅgo niṣprayojanatvāt /

[021|05]
asti prayojanam /

[021|05-021|06]
tābhyāṃ hi vinā'; śrayaśobhaiva na syāditi vyavahārśca /

[021|06-021|07]
yadyetat prayojanamadhiṣṭhānamevāstu śobhārthaṃ vacanārthaṃ ca mā bhūdindriyam /

[021|07]
nānindriyamadhiṣṭhānaṃ saṃbhavati /
puruṣendriyādhiṣṭhānavat /

[021|07-021|08]
yuktastadasaṃbhavo niṣprayojanatvāt /

[021|08-021|09]
ghrāṇajihvādhiṣṭhānaṃ tu saprayojanam

[021|09]
ato 'sya vinā 'pīndriyeṇa yuktaḥ saṃbhavaḥ /

[021|09-021|10]
niḥprayojanā 'pīndriyābhinirvṛttirbhavati /

[021|10]
yathā garbhe niyatamṛtyūnām /
syānnāma niḥprayojanā na tu nirhetukā /

[021|11]
kaśca heturindriyotpatteḥ /
indariyasatṛṣṇasya karmaviśeṣaḥ /

[021|11-021|12]
yaśca viṣayādvitṛṣṇaḥ sa niyatamindriyādapīti /

[021|12]
na tadviṣayavītarāgāṇāṃ ghrāṇajihvendriye saṃbhavitumarhataḥ /

[021|13]
puruṣendraiyamapi vā kiṃ na nivarttate /
aśobhākaratvāt /

[021|13-021|14]
kośagatavastiguhyānāṃ kiṃ na śobheta /

[021|14]
na ca prayojanavaśādutpattiḥ /
kiṃ tarhi /

[021|14-021|15]
kāraṇavaśādityaśobhākarasyāpi syādeva sati hetāvutpattiḥ /

[021|15]
sūtraṃ tarhi virudhyate /

[021|15-021|16]
"avikalā ahīnendariyā" iti /

[021|16]
yāni tatrendriyāṇi tairavikalā ahīnendriyā iti ko 'tra virodhaḥ /

[021|16-021|17]
itarathā hi puruśendriyasyāpi syāt prasaṅgaḥ /

[021|17]
evaṃ tuvarṇayanti /

[021|17-021|18]
sta eva tatra ghrāṇajivhendriye na tu gandharasau /

[021|18]
ātmabhāvamukhena hi ṣaḍāyatane tṛṣṇāsamudācāro na viṣayamukhena /

[021|19]
puruṣendriye tu maithunasparśamukheneti /
tasmātsiddhametadrūpadhātvāptāścaturdaśa dhātava iti /

[021|20]
     ārūpyāptā manodharmamanovijñānadhātavaḥ /

[021|21-021|22]
rūpavītarāgāṇāṃ tatropapattirato 'tra daśa rūpasvabhāvā dhātavastadāśrrayālambanāśca pañca vijñānadhātāvo na saṃabhavanti //

[021|23]
kati sāsravāḥ katyanāsravāḥ /
ya ete manodharmamanovijñānadhātava uktāḥ

[021|24]
     sāsravānāsravā ete trayaḥ

[021|25]
ye mārgasatyāsaṃskṛtasaṃghṛhītāste 'nāsravā anye sāsravāḥ /

[021|26]
     śeṣāstu sāsravāḥ // VAkK_1.31 //

[022|01]
pañcadaśa dhātavaḥ śeṣāstvekāntasāsravāḥ //

[022|02]
kati savitarkāḥ savicārāḥ katyavitarkā vicāramātrāḥ katyavitarkā avicārāḥ /

[022|03]
     savitarkavicārā hi pañca vijñānadhātavaḥ /

[022|04]
nityamete vitarkavicārābhyāṃ saṃprayuktāḥ /
avadhāraṇārtho hiśabdaḥ /

[022|05]
     antyāstrayastriprakārāḥ

[022|06]
manodhāturdharmadhāturmanovijñānadhātuścāntyāḥ
ete trayastriprakārāḥ /

[022|06-022|08]
tatra manodhāturmanovijñānadhātuḥ saṃprayuktaśca dharamadhāturanyatra vitarkavicārābhyāṃ kāmadhātau prathame ca dhyāne savitarkāḥ savicārāḥ /

[022|08]
dhyānāntare 'vitarkā vicāramātrāḥ /

[022|08-022|09]
dvitīyāddhyānāt prabhṛtyābhavāgrādavitarkā avicārāḥ /

[022|09-022|10]
sarvaścāsaṃprayukto dharmadhāturdhyānātare aca vicāraḥ /

[022|10-022|11]
vitarkastū nityamaviatarko vicāramātro dvitīyavitarkābhāvāt vicārasaṃprayogācca /

[022|11]
kāmadhātau prathame dhyāne vicāra eṣu triprakāreṣu nāntarbhavati /

[022|11-022|12]
sa kathaṃ vaktavyaḥ /

[022|12]
avicāro vitarkamātaraḥ /
dvitīyavicārābhāvāt vitarkasaṃprayogācca /

[022|13]
ata evocyate "syuḥ savitarkasavicārāyāṃ bhūmau dharmāścatuḥprakārāḥ /

[022|14]
savitarkāḥ savicārā vicāravitarkavarjyāḥ saṃprayuktāḥ /

[022|14-022|15]
avitarko vicāramātro vitarkaḥ /

[022|15]
avitarkā avicārā asaṃprayuktāḥ /
avicāro vitarkamātro vicāra" iti /

[022|16]
     śeṣā ubhayavarjitāḥ // VAkK_1.32 //

[022|17]
daśa rupiṇo dhātavaḥ śeṣā nityamavitarkā avicārā asaṃprayogitvāt //

[022|18]
yadi pañca vijñānakāyāḥ savitarkāḥ savicārāḥ kathamavikalpakā ityucyante /

[022|19]
     nirūpaṇānusmaraṇavikalpenāvikalpakāḥ /

[022|20]
trividhaḥ kila vikalpaḥ /
svabhāvābhinirūpaṇānusmaraṇavikalpaḥ /

[022|20-022|21]
tadeṣāṃ svabhāvavikalpo 'sti /

[022|21]
netarau /
tasmādavikalpakā ityucyante /

[022|21-022|22]
yathā ekapādako 'śvo 'pādaka iti /

[022|22]
tatra svabhāvavikalpo vitarkaḥ /
sa caitteṣu paścānnirdekṣyate /

[022|22-022|23]
itarau punaḥ kiṃsvabhāvau /

[022|23]
yathākramaṃ

[022|24]
     tau prajñā mānasī vyagrā smṛtiḥ sarvaiva mānasī // VAkK_1.33 //

[022|25]
manovijñānasaṃprayuktā prajñā mānasītyucyate /
asamāhitā vyagretyucyate /

[022|25-022|26]
sā hyabhinirūpaṇāvikalpaḥ /

[022|26]
mānasyeva sarvā smṛtiḥ samāhitā cāsamāhitā cānusmaraṇavikalpaḥ /

[022|27]
kati sālambanāḥ katyanālambanāḥ /

[023|01]
     sapta sālambanāścittadhātavaḥ

[023|02-023|03]
cakṣuḥśrotraghrāṇajihvākāyamanovijñānadhātavo manodhātuśca ete sapta cittadhātavaḥ sālambanā viṣayagrahaṇāt /

[023|04-021|04]
     ardhaṃ ca dharmataḥ /

[023|05]
sālambanaṃ yaccaitasikasvabhāvam /

[023|05-023|06]
śeṣā daśa rūpiṇo dhātavo dharmadhātupradeśaścāsaṃprayuktako 'nālambanā it isiddham /

[023|07]
katyupāttāḥ katyanupāttāḥ /

[023|08]
     navānupāttāḥ /

[023|09]
katame nava /
ye sapta sālambanā uktāḥ aṣṭamaṣyārdhena sārdham /

[023|10]
     te cāṣṭau śabdaśca

[023|11]
ime te navānupāttāḥ /
sapta cittadhātavo dharmadhātuḥ śabdadhātuśca /

[023|12]
     anye nava dvidhā // VAkK_1.34 //

[023|13-013|13]
upāttā anupāttāśca /

[023|13]
tatra cakṣuḥśrotraghrāṇajihvākāyāḥ pratyutpannā upāttāḥ /

[023|14]
atītānāgatā anupāttāḥ /

[023|14-023|15]
rūpagandharasaspraṣṭavyadhātavaḥ pratyutpannā indriyāvinirbhāgiṇa upāttāḥ /

[023|15-023|16]
anye 'nupāttāstadyathā mūlavarjeṣu keśaromanakhadanteṣu viṇmūtrakheṭasiṃghāṇakaśeṇitādiṣu bhūmyudakādiṣu ca /

[023|16]
upāttamiti ko 'rthaḥ /

[023|16-023|17]
yaccittacaittairadhiṣṭhānabhāvenopiagṛhītamanugrahopaghātābhyāmanyonyānuvidhānāt /

[023|17]
yalloke sacetanamityucyate /

[023|18]
kati dhātavo bhūtasvabhāvāḥ kati bhautikāḥ /

[023|19]
     spraṣṭavyaṃ dvividhaṃ

[023|20]
bhūtāni bhautikaṃ ca /
tatra bhūtāni catvāri /
bhautikaṃ ślakṣṇatvādi saptavidham /

[023|21]
bhūteṣu bhavatvāt /

[023|22]
     śeṣā rūpiṇo nava bhautikāḥ /

[023|23]
pañcendriyadhātavaśca catvāro viṣayāḥ /
ete nava dhātavo bhautikā eva /

[023|24]
     dharmadhātvekadeśaśca

[023|25]
avijñaptisaṃjñako bhautikaḥ /

[023|25-024|01]
śeṣāḥ cittadhātavo dharmadhātuścāvijñaptivarjyo nobhayathā /

[024|01-023|01]
"bhūtamātraṃ daśāyatanānī"ti bhadantbduddhadevaḥ /

[024|01-024|02]
tacca naivaṃ bhūtānāṃ catuṣṭva khakkhaṭādilakṣaṇāvadhāraṇāt sūtre /

[024|02]
teṣāṃ spraṣṭavyatvāt /

[024|02-024|03]
na hi kāṭhinyādīni cakṣurādibhirgṛhyante nāpi varṇādayaḥ kāyendriyeṇa /

[024|03-024|05]
uktaṃ ca sūtre "cakṣurbhikṣo ādhyātmikamāyatanaṃ catvāri mahābhūtānyupādāya rūpaprasādo arupyanidarśanaṃ saprataighaṃ evaṃ yāvat kāyaḥ

[024|05-024|06]
rūpāṇi bhikṣo bāhyamāyatanaṃ catvāri mahābhūtānyupādāyarupi sanidarśanaṃ sapratigham /

[024|06-024|07]
śabdo bhikṣo bāhyamāyatanaṃ catvāri mahābhūtānyupādāya rupyanidarśanaṃ sapratigham /

[024|07]
evaṃ gandharasāḥ /

[024|07-024|08]
spraṣṭavyāni bhikṣo bāhyamāyatanaṃ catvāri mahābhūtāni catvāri mahābhūtānyupādāya rūpyanidarśanaṃ sapratighami"ti /

[024|09]
spraṣṭrvyāyatanikadeśenaiva bhūtānāṃ saṃgrahāccheṣaṃ na bhūtānīti spaṣṭamādarśitam /

[024|09-024|10]
yattarhi sūtre uktaṃ "yaccakṣuṣi maṃsapiṇḍe khakkhaṭaṃ kharagatami"ti

[024|10-024|11]
tenāvinirbhadivarttino maṃsapiṇḍsyaiṣa upadeśaḥ /

[024|11-024|12]
ṣaḍdhāturayaṃ bhikṣo puruṣa"iti garbhavakrāntau maulasattvadravyasaṃdarśanārtham /

[024|12]
punaḥ ṣaṭsparśyatanavacanāccaittābhāvaprasaṅgācca /

[024|12-024|13]
na ca yuktaṃ cittameva caittā ityabhyupetum /

[024|13-024|14]
"saṃjñā ca vedanā ca caitasika eṣa dharmaścittānvayāccittaniśrita'; iti sūtre vacanātsarāgacittādi vacanācca /

[024|15]
tasmācyathoktaṃ dhātūnaṃ bhūtabhautikatvam /

[024|16]
kati saṃcitāḥ katyasaṃcitāḥ /

[024|17]
     saṃcitā daśa rūpiṇaḥ // VAkK_1.35 //

[024|18]
pañcendriyadhātavaḥ pañca viṣayāḥ saṃcitāḥ /

[024|18-024|19]
paramāṇusaṃghātatvāt śeṣā na saṃcitā iti siddhaṃ bhavati //

[024|20-024|21]
aṣṭādaśānaṃ dhātūnāṃ kaśchīnatti kaśiciādyate ko dahati ko dahyate kastulayati kastulyate /

[024|22]
     chinatti cchidyate caiva bāhyaṃ dhātue catuṣṭayam /

[024|23]
rūpagandharasaspraṣṭavyākhyaṃ paraśudārvādisaṃjñakam /
chedo nāma ka eṣa dharmaḥ /

[024|23-024|24]
saṃbandhotpādinaḥ saṃghātasrotaso vibhaktotpādanam /

[024|24]
na kāyendriyādīni cchidyante /

[024|24-024|25]
niravaśeṣāṅgacchede tadadvaidhīkaraṇāt /

[024|25]
na hīndriyāṇi dvidhā bhavanti /

[024|25-024|26]
chinnasyāṅgasya nirindriyatvāt /

[024|26]
na cāpi cchindanti /
maṇiprabhāvadandhatvāt /

[024|26-024|27]
yathā cchinattī cchiyate caiva bāhyaṃ dhātucatuṣṭayam /

[025|01]
     dahyate tulayatyevaṃ

[025|02]
tadeva dahyate tadeva tulayati /
nendriyāṇyacchatvānmaṇiprabhāvat /
na śabda ucheditvāt /

[025|03]
     vivādo dagdhṛtulyayoḥ // VAkK_1.36 //

[025|04]
kecidāhuḥ tadeva dhātucatuṣṭayaṃ dāhakaṃ tulyaṃ ca

[025|04-025|05]
kecidāhustejodhātureva dagdhā gurutvameva ca tulyamiti /

[025|06-025|07]
kati vipākajāḥ dhātavaḥ katyaupacayikāḥ kati naihṣyandikāḥ kati dravayuktāḥ kati kṣaṇikāḥ /

[025|07]
āha /

[025|08]
     vipākajaupacayikāḥ pañcādhyātmaṃ /

[025|09-025|10]
adhyātmaṃ tāvat pañca dhātavaḥ cakṣurādayo vipākajāścaupacayikāśca /

[025|10]
naiḥṣyandikā na santi /
tadvyatiriktaniṣyandābhāvāt /

[025|10-025|11]
tatra vipākahetorjātāḥ vipākajāḥ /

[025|11]
madhyapadalopāt gorathavat /

[025|11-025|12]
phalakālaprāptaṃ vā karma vipāka ityucyate /

[025|12]
vipacyata iti kṛtvā /
tasmājjātā vipākajāḥ /

[025|12-025|13]
phalaṃ tu vipaktireveti vipākaḥ /

[025|13]
bhavatu phalahetau phalopacāro yathā phale hetūpacāraḥ /

[025|13-025|14]
"ṣaḍimāni sparśāyatanāni paurāṇaṃ karma veditavyam"iti /

[025|14-025|15]
āhārasaṃskārasvapnasamādhiviśeṣairupacitā aupacayikāḥ /

[025|15]
brahṃacaryeṇa cetyeke /
anupaghātamātraṃ tu tena syānnopacayaḥ /

[025|15-025|16]
vipākasantānasyopacayasantānaḥ pratiprākāra ivārakṣā /

[025|16-025|17]
śabda aupacayiko naiḥṣyandikaścāsti /

[025|18]
     vipākajaḥ /

[025|19]
     na śabdaḥ

[025|20]
kiṃ kāraṇam /
īhātaḥ pravṛtteḥ /

[025|20-025|21]
yattarhi prajñaptiśāstre uktaṃ "pāruṣyavirateḥ subhāvitatvād brahmasvaratā mahāpuruṣalakṣaṇaṃ nirvartta iti /

[025|21]
tṛtīyā 'sau paraṃparetyeke /

[025|22]
karmabhyo hi bhūtāni bhūtebhyaḥ śabdaḥ iti /
pañcamyasau paraṃparetyapare /

[025|22-025|24]
karmabhyo hi vipākajāni mahābhūtāni tebhyaścaupacayikāni tebhyo naiḥṣyandikāni tebhyaḥ śabda iti /

[025|24-025|25]
evam tarhi śāhī hikyapi vedanā karmajabhūtasaṃbhūtatvānna vipākaḥ prapnoti /

[025|25]
yadi śabdavad yuktivirodhaḥ syāt /

[025|26]
     apratighā aṣṭau naiḥṣyandikavipoākajāḥ // VAkK_1.37 //

[025|27]
katame 'ṣṭau /
sapta cittadhātavo dharmadhātuśca /
naiḥṣyandikāḥ sabhāgasarvatragahetujanitāḥ /

[026|01]
vipākajā vipākahetujanitāḥ /
aupacayikā na santyapratighānāṃ sañābhāvāt /

[026|02]
     tridhā 'nye

[026|03]
anye catvāraḥ śeṣā rūparasagandhaspraṣṭavyadhātavaḥ /

[026|03-026|04]
te vipākajā apyaupacayikā api naiḥṣyandrikā api /

[026|05]
     dravyavānekaḥ

[026|06]
asaṃskṛtaṃ hi sāratvād dravyam /
tacca dharmadhātāvastyato dharmadhātureko dravyayuktaḥ /

[026|07]
     kṣaṇikāḥ paścimāstrayaḥ /

[026|08]
manodhāturdharmadhāturmanovijñānadhātuśca pāṭhakrameṇa paścimāḥ /

[026|08-026|09]
te prathamānāsrave duḥkhe dharmajñānakṣāntikalāpe kṣaṇamekamanaiḥṣyandikā bhavantyataḥ kṣaṇikā ityucyante /

[026|09-026|10]
anyasaṃbhūtasaṃskṛto nāsti kaścidanaiḥṣyandikaḥ /

[026|10-026|11]
tatra duḥkhe dharmajñānakṣāntisaṃprayuktaṃ cittaṃ manodhāturmanovijñānadhātuśca /

[026|11]
śeṣāstatsahabhuvo dharmadhātuḥ //

[026|12-025|12]
idaṃ vicāryate /

[026|12-026|13]
yaścakṣurdhātunā 'samanvāgataḥ samanvāgamaṃ pratilabhate cakṣurvijñānadhātunā 'pi saḥ /

[026|13]
yo vā cakṣurvijñānadhātunā cakṣurdhātunā 'pi saḥ /
āha /

[026|14]
     cakṣurvijñānadhātvoḥ syāt pṛthak lābhaḥ sahāpi ca // VAkK_1.38 //

[026|15]
pṛthak tāvat syāccakṣurdhātunā na cakṣurvijñānadhātunā /

[026|15-026|16]
kāmadhātau krameṇa cakṣurindriyaṃ pratilabhamānaḥ /

[026|16]
ārupyadhātucyutaśca dvitīyādiṣu dhyāneṣūpapadyamānaḥ /

[026|16-026|17]
syāccakṣurvijñānadhātunā na cakṣurdhātunā /

[026|17-026|18]
dvitīyādidhyānopapannaścakṣurvijñāna saṃmukhīkurvāṇastatpracyutaścādhastādupapadyamānaḥ /

[026|18-026|19]
sahāpi syādubhayena samanvāgamaṃ pratilabhate /

[026|19]
ārūpyadhātucyutaḥ kāmadhātau brahmaloke copapadyamānaḥ /
nobhayena /

[026|20]
etānākārān sthāpayitvā /
yaścakṣurdhātunā samanvāgataścakṣurvijñānadhātunā 'pi saḥ /

[026|21]
catuṣkoṭikaḥ /
prathamā koṭirdvitīyādiṣu dhyāneṣūpapannaścakṣurvijñānāsaṃmukhīkurvāṇaḥ /

[026|22]
dvitīyā kāmadhātāvalabdhavihīna cakṣuḥ /

[026|22-026|23]
tṛtīyā kāmadhātau labdhāvihīnacakṣuḥ prathamadhyānopapanno dvitīyādidhyānopapannaśca paśyan /

[026|23-026|24]
catuṛthyetānākārān sthāpayitvā /

[026|24-026|25]
evaṃ cakṣurdhāturūpadhātvoścakṣurvijñānarūpadhātvośca pratilambhasamanvāgamau yathāyogamabhyūhitavyau /

[026|25]
etasya prasaṅgasya samuccayārthaścaśabdaḥ sahāpi ca iti /

[027|01]
katyādhyātmikā dhātavaḥ kati bāhyāḥ /

[027|02]
     dvādaśādhyātmikāḥ

[027|03]
katame dvādaśa /

[027|04]
     hitvā rūpādan

[027|05]
ṣaḍ vijñānāni ṣaḍāśrayā ityete dvādaśa dhātava ādhyātmakāḥ /

[027|05-027|06]
rūpādayastu ṣaḍ viṣayadhātavo bāhyāḥ /

[027|06]
ātmanyasati kathamādhyātmikaṃ bāhyaṃ vā /

[027|06-027|07]
ahaṅkārasanniśrayatvāccittamātmetyupacaryate /

[027|08]
     "ātmanā hi sudāntena svargaṃ prāpnoti paṇḍitaḥ"

[027|09-026|09]
ityuktam /

[027|09]
cittasya cānyatra damanamuktaṃ bhagavatā /

[027|10]
"cittasya damanaṃ sādhu cittaṃ dāntaṃ sukhāvaham" iti /

[027|11]
ata ātmabhūtasya cittasyāśrayabhāvena pratyāsannatvāt /

[027|11-027|12]
cakṣurādīnāmādhyātmikatvaṃ rūpādīnāṃ viṣayabhāvād bāhyatvam /

[027|12-027|13]
evam tarhi ṣaḍ vijñānadhātava ādhyātmikā na prāpnuvanti /

[027|13]
na hyete manodhātutvamaprāptāścittasyāśrayībhavanti /

[027|13-027|14]
yadā tadā ta eva te bhavantīti lakṣaṇaṃ nātibarttante /

[027|14-027|15]
anyathā hi manodhāturatīta eva syānnānāgatapratyutpannaḥ /

[027|15]
iṣyante cāṣṭādaśa dhātavastraiyadhvikāḥ /

[027|15-027|16]
yadi cānāgatapratyutpannasya vijñānasya manodhātulakṣaṇaṃ na syāt atīte 'pyadhvani manodhāturna vyavasthāpyeta /

[027|17]
nahi lakṣaṇasyādhvasu vyabhicāro 'stīti //

[027|18]
kati dhātavaḥ sabhāgāḥ kati tatsabhāgāḥ /
ekāntena tāvat
[027|19]
     dharmasaṃjñakaḥ /

[027|20]
     sabhāgaḥ

[027|21-027|22]
yo hi viṣayo yasya vijñānasya niyato yadi tatra tadvijñānamutpantaṃ bhavatyutpattidharmi vā evaṃ sa viṣayaḥ sabhāga ityucyate /

[027|22-027|23]
na ca so 'sti kaściddharmadhāturyatra nānantaṃ manovijñānamutpannamutpatsyate vā /

[027|23-027|24]
tathā hi sarvāryapudgalānāmidaṃ cittamavaśyamutpadyate "sarvadharmā anātmāna" iti /

[027|14-027|25]
tasya ca svabhāvasahabhūnirmuktāḥ sarvadharmā ālambanam /

[027|25-027|26]
sa punaścittakṣaṇo 'nyasya cittakṣaṇasyālambanamiti dvayoḥ kṣaṇayoḥ sarvadharmā hyālambanaṃ bhavanti /

[027|26]
tasmād dharmadhātuarnityaṃ sabhāgaḥ /

[027|27]
     tatsabhāgāśca śeṣāḥ

[027|28]
sabhāgaśceti caśabdaḥ /
ko 'yaṃ tatsabhāgo nāma /

[028|01]
     yo na svakarmakṛt // VAkK_1.39 //

[028|02]
uktaṃ bhavati yaḥ svakarmakṛt sa sabhāga iti /

[028|02-028|03]
tatra yena cakṣuṣā rūpāṇyapaśyat paśyati drakṣyati vā taducyate sabhāgaṃ acakṣuḥ /

[028|03-028|04]
evaṃ yāvanmanaḥ svena viṣayakāritreṇa vaktavyam /

[028|04]
tatsabhāgaṃ cakṣuḥ kāśmīrāṇāṃ caturvidham /

[028|04-028|05]
yad dṛṣṭvā rūpāṇi niaruddhaṃ nirudhyate nirotsyate vā yaccānutpattidharmi /

[028|05-028|06]
pāścāttyānāṃ punaḥ pañcavidham /

[028|06]
tadevānutpattidharmi dvidhā kṛtvā vijñānasamāyuktaṃ cāsamāyusktaṃ ca /

[028|07]
evaṃ yāvat kāyo veditavyaḥ /
manastvanutpattidharmakameva tatsabhāgam /

[028|07-028|08]
rūpāṇi ca yāni cakṣuṣā 'paśāyat paśyati drakṣyati vā tāni sabhāgāni /

[028|08]
tatsabhāgāni caturvidhāni /

[028|09]
yānyadṛṣṭānyeva niruddhāni nirudhyante nirutsyante vā yāni cānutpattidharmīṇi /

[028|09-028|10]
evaṃ yāvat spraṣṭavyāni /

[028|10]
svendriyakāritreṇa sabhāgatatsabhāgāni veditavyāni /

[028|10-028|11]
yadekasya cakṣuḥ sabhāgaṃ tatsarveṣām /

[028|11]
evaṃ tatsabhāgamapi /

[028|110-02811]
tatha yāvanmanaḥ /

[028|11-028|12]
rūpaṃ tu yaḥ paśyati tasya sabhāgaṃ yo na paśyati tasya tatsabhāgam /

[028|12]
kiṃ kāraṇam /

[028|12-028|13]
asti hi saṃbhavo yadrūpamekaḥ paśyati taddhavo 'pi paśyeyuryathā candranaṭmallaprekṣāsu /

[028|13-028|14]
natu saṃbhavo 'sti yadekena cakṣuṣā dvau paśyetām /

[028|14]
ato 'syāsādhāraṇatvādekasantānavaśena vyavasthānam /

[028|15]
rūpasya tu sādhāraṇatvāt anekasantānavaśena /

[028|15-028|16]
yathā raupamevaṃ śabdagandharasaspraṣṭavyadhātavo veditavyāḥ /

[028|16]
bhavatu śabda evam /

[028|16-028|18]
gandhādayastu ya ekena gṛhyante na te 'nyena prāptagṛhaṇādityasādhāraṇatvādeṣāṃ cakṣurādivadatideśo nyāyyaḥ /

[028|18]
astyetadevamapi tveśāmapi saṃbhavaṃ prati sādhāraṇatvam /

[028|18-028|19]
asti hyeṣa saṃbhavo ya eva gandhādaya ekasya ghrāṇādivijñānamutpādayeyusta evānyeṣāmapi /

[028|20]
na tvevaṃ cakṣurādayaḥ /
tasmāndeṣāṃ rūpādivadatideśaḥ /

[028|20-028|21]
cakṣurvijñānādīnāṃ sabhāgatatsabhāgatvamutpattyanutpattidharmitvādyathā manodhātoḥ /

[028|22]
sabhāga iti ko 'rthaḥ /

[028|22-028|23]
indriyaviṣayavijñānānāmanyonyabhajanaṃ kāritrabhajanaṃ vā bhāgaḥ /

[028|23]
sa eṣāmastīti sabhāgaḥ /
sparśasamānakāryatvādvā /

[028|23-028|24]
ye punarasabhāgāste teṣā sabhāgānāṃ jātisāmānyena sabhāgatvāt tatsabhāgāḥ /

[028|25]
kati dhātavo darśanaheyāḥ kati bhāvanāheyāḥ katyaheyāḥ /
rūpiṇastāvat

[028|26]
     daśa bhāvanayā heyāḥ pañca ca

[028|27]
vijñānadhātavaḥ /

[028|28]
     antyāstrayastridhā /

[028|29]
manodhāturdharmadhāturmanovijñānadhātuśca /
ete trayo dhātavaḥ pāṭhānupūrvyā 'ntyāstriprakārāḥ /

[029|01]
aṣṭāśītyanuśayāḥ tatsahabhuvastatpraptayaśāca sānucarā daṛśanaheyāḥ /

[029|01-029|02]
śeṣāḥ sāsravā bhāvanāheyāḥ /

[029|02]
anāsravā aheyāḥ /

[029|02-029|03]
nanu cānyadapi darśanaprahātavyamasti pṛthagjanatvamāpāyikaṃ ca kāyavākkarma /

[029|03-029|04]
āryamārgavirodhitvāt na tad daṛśanaprahātavyam /

[029|04]
eṣa hi saṃkṣepaḥ /

[029|05]
     na dṛṣṭiheyamakliṣṭaṃ na rūpaṃ nāpyaḍaḍtḥajaṃ

[029|06]
nāsti kiñcidakliṣṭaṃ darśanaprahātavyaṃ nāpi rūpam /

[029|06-029|07]
akliṣṭavyākṛtaṃ ca pṛthagjanatvam /

[029|07]
samucchinnakuśalamūlavītarāgāṇāmapi tatsamanvāmat rūpaṃ kāyavākkarma /

[029|08]
tasmānna darśanaprahātavyam /

[029|08-029|09]
satyeṣva vipratipatterduḥkhe dharmajñānakṣāntau prthagjanatvaprasaṅgācca /

[029|10]
     nāpyaṣaṣṭajam // VAkK_1.40 //

[029|11]
ṣaṣṭhamucyate mana āyatanam /

[029|11-029|12]
tasmādanyatra jātamaṣaṣṭhajaṃ pañcendriyajaṃ ca yattadapi nāsti darśnaprahātavyam //

[029|13]
aṣṭādaśānāṃ dhātūnāṃ kati dṛṣṭiḥ kati na dṛṣṭiḥ /

[029|14]
     cakṣuśca dharmadhātośca pradeśu dṛṣṭiḥ

[029|15]
katamaḥ sa ityāha

[029|16]
     aṣṭadhā /

[029|17-029|18]
pañca satkāyadṛṣṭyādikā dṛṣṭayaḥ laukikī samyag dṛṣṭiḥ śaiṅkṣī dṛṣṭiraśaikṣī dṛṣṭirityayamaṣṭaprakāro dharmadhāturdṛṣṭi ravraśiṣṭo na dṛṣṭiḥ /
tatra satkāyadṛṣṭyādīnāmanuśāyanirdeśe nirddeśaḥ prāptakālo bhaviṣyati /

[029|19-029|20]
laukikī punaḥ samyagdṛṣṭirmanovijñānasaṃprayuktā kuśalasāsravā prajñā /

[029|20-029|21]
śaikṣasyanāsravā dṛṣṭiḥ ṣaikṣī aśaikṣasya akśaikṣī /

[029|21-029|22]
sameghāmegharatrindivarūpadarśanavat kliṣṭākliṣṭalaukikīśaikṣyaśaikṣībhirdṛṣṭibhirdharmadarśanam /

[029|22]
atha kasmāllaudikī samyagdṛṣṭirmanovijñānasaṃprayuktaivocyate /

[029|23]
yasmāt /

[029|24]
     pañcavijñānasahajā dhīrna dṛṣṭiratīraṇāt // VAkK_1.41 //

[029|25]
santīrikā hi dṛṣṭirupadhyānapravṛttattvāt /
na caivaṃ pañcavijñānasahājā prajñā /

[030|01]
tasmādsau na dṛṣṭiḥ /
ata eva cānyā 'pi kliṣṭā 'kliṣṭā vā prājñā na dṛṣṭiḥ /

[030|02]
cakṣuridānīmasantīrakatve kathaṃ dṛṣṭiḥ /
rūpālocanārthena /
yasmāt

[030|03]
     cakṣuḥ paśyati rūpāṇi

[030|04]
yadi cakṣuḥ paśyedanyavijñānasamaṅgino 'pi paśyet /
na vai sarvaṃ cakṣuḥ paśyati /
kiṃ tarhi /

[030|05]
     sabhāgaṃ

[030|06]
savijñānakaṃ yadā bhavati tadā paśyatyanyadā neti /

[030|06-030|07]
evam tarhi tadeva cakṣurāśritam vijñānaṃ paśyatītyastu /

[030|08]
     na tadāśritam /

[030|09]
     vijñānaṃ

[030|10]
paśyatīti śasyamavijñātum /
kiṃ kāraṇam /

[030|11]
     dṛśyate rūpaṃ na kilāntaritaṃ yataḥ // VAkK_1.42 //

[030|12]
yasmāt kila rūpaṃ kuḍyādivyavahitaṃ na dṛśyate /

[030|12-030|13]
yadi hi vijñānaṃ paśyettassyāpratighatvāt kuḍyādiṣu pratighāto nāsti ityvāṛtamapi rūpaṃ paśyet /

[030|13-030|14]
naiva hāvṛte cakṣurvijñānamutpadyata ityanutpannaṃ kathaṃ drakṣyati /

[030|14]
kiṃ khalu notpadyate /

[030|14-030|16]
yasya tu cakṣuḥ paśyati tasya cakṣuṣaḥ saparatighatvādvyayavahite vṛttyabhāva iti vijñānasyānutpatti rāśrayeṇaika viṣayapravṛttatvāt yujyate /

[030|16-030|17]
kiṃ nu vai cakṣuḥ prāptaviṣayaṃ kāyendriyavat yata āvṛtaṃ na paśyet /

[030|17]
sapratighatvāt /

[030|17-030|18]
kācābhrapaṭalasphaṭikāmbubhiścāntaritaṃ kathaṃ dṛśyate /

[030|18]
sapratighatvāccakṣuṣa āvṛtasya rūpasyādarśanam /

[030|19]
kiṃ tarhi /

[030|19-030|20]
yatrālokasyāpratibandha āvṛte 'pi rupe tatropapadyata eva cakṣurvijñānam /

[030|20-030|21]
yatra tu pratibandhastatra notpadyata ityanutpannatvādāvṛtaṃ nekṣyate /

[030|21]
yattarhi sūtra uktaṃ "cakṣuṣā rūpāṇi dṛṣṭve"ti /

[030|21-030|22]
tenāśrayeṇetyayamatrābhisandhiryathā "manasā dharmān vijñāye" tyāha /

[030|22-030|23]
na ca mano dharmān vijānāti /

[030|23]
atītatvāt /
kiṃ tarhi /
manovijñānam /

[030|23-030|24]
āśritakarma vā āśrayasyopacaryate /

[030|24]
yathā mañcāḥ krośantīti /

[030|24-030|25]
yathā ca sūtra uktaṃ "cakṣurvijñeyāni rūpāṇīṣṭāni kāntāni"ti /

[030|25]
na ca tāni cakṣuṣā vijñāyante /

[030|25-030|27]
uktaṃ ca sūtre "cakṣurbrāhmaṇa dvāraṃ yāvadeva rūpāṇāṃ darśanāya" ityato gamyate cakṣuṣā dvāreṇa vijñānaṃ paśyatīti /
ś

[030|27]
darśane tatra dvārākhyā /
nahyetadyujyate /
cakṣurdārśanaṃ arūpāṇāṃ darśnāyeti /

[031|01]
yadi vijñānaṃ kpaśyati ko vijānāti kaścānayorviśeṣaḥ /

[031|01-031|02]
yadeva hi rūpasya vijñānaṃ tadevāsya darśnamiti /

[031|02-031|03]
tadyathā kācit prajñā paśyatītyapyucyate prajānātītyapyevaṃ kiñcidvijñānaṃ paśyatītyapyucyāte vijānātītyapi /

[031|03]
anye punarāhuḥ /

[031|03-031|04]
"yadi cakṣuḥ paśyati kartṛbhūtasya cakṣuṣaḥ kā 'nyā dṛśikriye"ti vaktavyam /

[031|04]
tadetadacodyam /

[031|04-031|05]
yadi hi vijñānaṃ vijānātītīṣyate /

[031|05]
na ca tatra kartṛkriyābhedaḥ /
evamatrāpi /

[031|05-031|06]
apare punarbruvate /

[031|06-031|07]
"cakṣurvijñānaṃ darśanaṃ tasyāśrayabhāvāccakṣuḥ paśyatītyucyate /

[031|07]
yathā nādasyāśrayabhāvāt ghaṇṭā nadatītyucyate" iti /

[031|07-031|08]
nanu caīvaṃ vijñānasyāśrayabhāvācakṣurvijānātīti prāpnoti /

[031|08]
na prāpnoti /

[031|08-031|09]
tadvijñānaṃ darśanamiti ruḍhaṃ loke /

[031|09]
tathā hi tasminnutpanne rūpaṃ dṛṣṭamityucyate na vijñātam /

[031|09-031|10]
vibhāṣāyāmapyuktaṃ "cakṣuḥ saṃpraptaṃ cakṣurvijñānānubhūtaṃ dṛṣṭamityucyata" iti /

[030|10-031|11]
tasmāccakṣuḥ paśyatītyevocyate na vijānātīti /

[031|11]
vijñānaṃ tu sānnidhyamātreṇa rūpaṃ vijānātītyucyate /

[031|12]
yathā sūryo divasakara iti /
atra sautrāntikā āhuḥ /
kimidamākāśaṃ khādyate /

[031|13]
cakṣurhi pratītya rūpāṇi cotpadyate cakṣurvijñānam /
tatra kaḥ paśyati ko vā dṛśyate /

[031|14]
nivryāpāraṃ hīdaṃ dharmamātraṃ hetuphalamātraṃ ca /

[031|14-031|15]
tatra vyavahārārthaṃ cchandata upacārāḥ kriyante /

[031|15]
cakṣuḥ paśyati vijñānaṃ vijānātīti nātrābhiniveṣṭavyam /

[031|15-031|16]
uktaṃ hi bhagavatā "janapadaniruktiṃ nābhiniviśeta saṃjñāṃ ca lokasya nābhidhāvedi"ti /

[031|16-031|17]
eṣa tu kāśmīravaibhāṣikāṇāṃ siddhāntaḥ /

[031|17-031|18]
cakṣuḥ paśyati śrotraṃ śṛṇoti ghrāṇaṃ jighrati jihvā āsvādayati kāyaḥ spṛśati mano vijānātīti /

[031|19]
tadyadi cakṣuḥ paśyati kimekena cakṣuṣā rūpāṇi paśyatyāhosvidubhābhyām /

[031|20]
nātra niyamaḥ /

[031|21]
     ubhābhyāmapi cakṣubhuyāṃ paśyati vyaktadarśanāt /

[031|22]
ubhābhyāmapi cakṣurbhyāṃ paśyatītyābhidhārmikāḥ /

[031|22-031|23]
tathā hi dvayorvivṛtayoḥ paraiśāuddhataraṃ darāśanaṃ bhavati /

[031|23-031|24]
ekasmiṃścīnmīlite cakṣuṣi dvitīye cārdhanimīlite dvicandrādigrahaṇaṃ bhavati /

[031|24]
naikatarānyathībhāvāt /

[031|24-031|25]
na cāśrayavicchedād vicchedaparasaṅgo vijñānasya deśāpratiṣṭhitatvād raupavaditi /

[031|26-031|27]
yadi cakṣuḥ paśyati śrotraṃ śṛṇoti yāvanmano vijānāti kimeṣāṃ prāpto viṣaya āhosvidaprāptaḥ /

[032|01]
     cakṣuḥśrotramano 'prāptaviṣayaṃ

[032|02]
tathā hi dūrādrūpaṃ paśyatyakṣisthamañjanaṃ na paśyati /
dūrācchabdaṃ śṛṇoti /

[032|02-032|03]
sati ca prāptaviṣayatve divyaṃ cakṣuḥśrotramiha dhyāyināṃ nopajāyeta /

[032|03]
ghrāṇādivat /

[032|03-032|04]
yadyaprāptaviṣayaṃ cakṣuḥ kasmānna sarvamaprāptaṃ paśyati dūraṃ tiraskṛtaṃ ca /

[032|04-032|05]
kathaṃ tāvadayskānto na sarvamaprāptamayaḥ karṣati /

[032|05]
prāptaviṣayatve 'pi caitatsamānam /

[032|05-032|06]
kasmānna sarvaṃ prāptaṃ paśyatyañjanaṃ śalākāṃ vā /

[032|06-032|07]
yathā ca ghrāṇādīnaṃ prāpto viṣayo na tu sarvaḥ /

[032|7-03207]
sahabhūgandhādyagrahaṇāt /

[032|07]
evaṃ cakṣuṣo 'pyaprāptaḥ syānna tu sarvaḥ /

[032|07-032|08]
manastvarūpitvāt prāptumevāśaktam /

[032|08]
kecit punaḥ śrotraṃ praptāprāptaviṣayaṃ manyayante /

[032|09]
karṇabhyantare 'pi śabdaśravaṇāt /
śeṣaṃ tu ghrāṇajihvākāyākhyam /

[032|10]
     trayamanyathā // VAkK_1.43 //

[032|11]
prāptaviṣayamityarthaḥ /
ghrāṇaṃ kathaṃ prāptaviṣayam /
nirucchvāsasya gandhāgrahaṇāt /

[032|12]
keyaṃ prāptirnāma /
nirantarotpattiḥ /

[032|12-032|13]
kiṃ punaḥ paramāṇavaḥ spṛśantyanyonyamāhosvinna /

[032|13-031|13]
na spṛśantīti kāśmīrakāḥ /

[032|13]
kiṃ kāraṇam /

[032|13-032|14]
yadi tāvat sarvānmanā spṛśeyurmiśrībhaveyurdravyāṇi /

[032|14]
athaikadeśena sāvayavāḥ prasajyeran /

[032|15]
niravayavāśca paramāṇavaḥ /
kathaṃ śabdābhiniśpattirbhavati /

[032|15-032|16]
ata eva yadi hi spṛśeyurhasto haste 'bhyāhataḥ sajyeto palaścopale /
[032|16-032|17]
kathaṃ citaṃ pratyāhataṃ na viśīryate /

[032|17]
vāyudhātusaṃdhāritatvāt /

[032|17-032|18]
kaścidvāyudhāturvikiraṇāya pravṛtto yathā saṃvarttanyāṃ kaścit saṃdhāraṇāya yathā vivarttanyāmiti /

[032|18-032|19]
kathamidānīṃ nirantara prāptyā prāptaviṣayaṃ trayamucyate /

[032|19]
tadevaiṣāṃ niruttaratvaṃ yanmadhye nāsti kiñcit /

[032|20]
apikhlu saṃghātāḥ sāvayavatvāt spṛśantītyadvīṣaḥ /

[032|20-032|21]
evaṃ ca kṛtvā 'yamapi grantha upapanno bhavati vibhāṣāyām /

[032|21-032|22]
kiṃ nu spṛṣṭahetukaṃ spṛṣṭamutpadyate āhosvidaspṛṣṭahetukamiti praśnayitvāha"kāraṇaṃ prati /

[032|22-032|23]
kadācit spṛṣṭahetukamaspṛṣṭamutpadhate yadā viśīryate /

[032|23]
kadācidaspṛṣṭahetukaṃ spṛṣṭaṃ yadā cayaṃ gacchati /

[033|01]
kadācit spṛṣṭahetukaṃ spṛṣṭaṃ yadā cayavatāṃ cayaḥ /

[033|01-033|02]
kadācidaspṛṣṭahetukamaspṛṣṭaṃ yadā vātāyanaraja" iti /

[033|02]
yadi paramāṇavaḥ spṛśeyuruttarakṣaṇāvasthānaṃ syāditi bhadantavasumitraḥ /

[033|03]
na spṛśanti /
nirantare tu spṛṣṭasaṃjñeti bhadantaḥ /
bhadantamataṃ caiṣṭavyam /

[033|04]
anyathā hi sāntarāṇāṃ paramāṇūnāṃ śūnyeṣvantareṣu gatiḥ kena pratibadhyeta /

[033|04-033|05]
yataḥ sapratighā iṣyante /

[033|05]
naca paramāṇubhyo 'nye saṃghātā iti /

[033|05-033|06]
ta eva te saṃghātāḥ paramāṇavaḥ spṛśyante yathā rūpyante /

[033|06-033|07]
yadi ca paramāṇordigbhāgabhedaḥ kalpyate spṛṣṭasyāspṛṣṭasya vā sāvayavatvaprasaṅgaḥ /

[033|07]
no cet spṛṣṭasyāpyaprasaṅgaḥ //

[033|08-033|09]
kiṃ punarebhiścakṣurādibhirātmaparimāṇatulyasyārthasya grahaṇaṃ bhavatyāśuvṛttyā ca parvatādīnāmalātakrādivadāhosvittulyātulyasya /

[033|09-033|10]
yāni tāvadetāni prāptaviṣayāṇyuktānyebhiḥ /

[033|11]
     tribhirghrāṇādibhistulyaviṣayagrahaṇaṃ matam /

[033|12]
yāvanto hīndriyaparamāṇavastāvanto hi viṣayaparamāṇavaḥ sametya vijñānaṃ janayanti /

[033|13]
cakṣuḥśrotrābhyāṃ tvaniyamaḥ /
kadācidalpīyāṃso yadā vālāgraṃ paśyati /

[033|13-033|14]
kadācit samā yadā drākṣāphataṃ paśyati /

[033|14-033|15]
kadācit bhūyāṃso yadā mahāntaṃ parvataṃ paśyatyunmiṣitamātreṇa /

[033|15]
evam śrotreṇa maśakameghādiśabdaśravaṇe ghoṣam /

[033|15-033|16]
manastvamūrttivadeveti nāsya parimāṇaparicchedaḥ saṃpradhāryate /

[033|16]
katahaṃ punareṣāṃ cakṣurādīndriyaparamāṇūnāṃ saṃniveśaḥ /

[033|17]
cakṣurindriyaparamāṇavastāvadakṣitārakāyāmajājīpuṣpavadavasthitāḥ /

[033|17-033|18]
acchacarmāvacchāditāstu na vikīryante /

[033|18-033|19]
adharauttaryeṇa piṇḍavadavasthitā ityapare /

[033|19]
na cānyo 'nyamāvṛṇvanti sphaṭikavadacchatvāt /

[033|19-033|20]
śrotrendriyaparamāṇavo bhūrjābhyantarāvasthitāḥ /

[033|20]
ghrāṇendriyaparamāṇavo ghaṭābhyantareṇa śalākāvat /

[033|20-033|21]
ādyāni trīṇīndriyāṇi mālāvadavasthitāni /

[033|21]
jihvendriyaparamāṇvo 'rdhacandravat /

[033|21-033|22]
vālāgramātraṃ kila madhyajivhāyāṃ jihvendriyaparamāṇubhirasphuṭam /

[033|22-033|23]
kāyendriyaparamāṇavaḥ kāyavadavasthitāḥ /

[033|23]
strīndriyaparamāṇavo bherīkaṭāhavat /
puruṣendriyaparamāṇavo 'ṅguṣṭhavat /

[033|24]
tatra cakṣurindriyaparamāṇavaḥ kadācit sarve sabhāgā bhavanti kadācittatsabhāgāḥ /

[033|24-033|25]
kadācideke sabhāgāḥ eke tatsabhāgāḥ /

[033|25]
evam yāvajjihvendriyaparamāṇavaḥ /

[033|25-033|26]
kāyendriyaparamāṇavastu sarve sabhāgā na bhavanti /

[033|26-033|27]
pradīptanarakābhyantarāvaruddhānāmapi hyaparimāṇāḥ kāyendriyaparamāṇavastatsabhāgā bhavanti /

[033|27-034|01]
sarvaiḥ kila vijñānotpattāvāśrayo viśīryeta /

[034|01]
na caika indriyaparamāṇurviṣayaparamāṇurvā vijñānaṃ janayati /

[034|01-034|02]
saṃcitāśrayālambanatvāt pañcānāṃ vijñānakāyānām /

[034|02]
ata evānidarśanaḥ paramāṇuradṛśyatvāt //

[034|03-034|04]
ya ime ṣaḍvijñānadhātava uktāścakṣurvijñānaṃ yavanmanovijñānaṃ kimeṣāṃ yatha viṣayo varttamānaḥ pañcānāṃ caramasya trikāla evamāśrayo 'pi /

[034|05]
netyāha /

[034|05-034|-5]
kiṃ tarhi /

[034|06]
     caramasyāśrayo 'tītaḥ

[034|07]
manovijñānadhātoḥ samanantaraniruddhaṃ mana āśrayaḥ /

[034|08-034|07]
     pañcānāṃ sahajaśca taiḥ // VAkK_1.44 //

[034|09]
atītaśceti caśabdaḥ /

[034|09-034|10]
tatra cakṣurvijñānasya cakṣuḥ sahaja āśārayo yāvat kāyavijñānasya kāyaḥ /

[034|10]
atītaḥ punareṣāmāśrayo mana ityapyete pañca vijñānakāyā indriyadvayāśrayāḥ /

[034|11]
ata evocyate "yaścakṣurvijñānasyāśrayabhāvena samanantarapratyayabhāvenāpi sa tasye"ti /

[034|12]
catuṣkotikaḥ /
prathamā kotiścakṣuḥ /
dvitīyā samanantarātītaścaitasiko dharmadhātuḥ /

[034|13]
tṛtīyā samanantarātītaṃ manaḥ /
caturthī koṭiruktanirmuktā dharmāḥ /

[034|13-034|14]
evaṃ yāvat kāyavijñānasya svamindriyaṃ vaktavyam /

[034|14]
manovijñānasya pūrvapādakaḥ /

[034|14-034|15]
yastāvadāśrayabhāvena samanantarapratyayabhāvenāpi saḥ /

[034|15]
syātsamanantarapratyayabhāvena nāśrayabhāvena /

[034|15-034|16]
samanantarābhyatītaścetasiko dharmadhāturiti /

[034|17-034|18]
kiṃ punaḥ kāraṇamubhayādhīnāyāṃ vijñānotpattau cakṣurādayaḥ evāśrayā ucyante na rūpādayaḥ /

[034|19]
     tadvikāravikāritvādāśrayāścakṣurādayaḥ /

[034|20]
dhātava ityadhikāraḥ /

[034|20-034|21]
cakṣurādīnāṃ hi vikāreṇa tadvijñānānāṃ vikāro bhavatyanugrahopaghātapaṭumandatānuvidhānāt na tu rūpādīnāṃ vikāreṇa tadvikāraḥ /

[034|22]
tasmāt sādhīyastadadhīnatvat ta evāśrayā na rūpādayaḥ /

[034|23-034|24]
kiṃ punaḥ kāraṇaṃ rūpādayaśca tairvijñāyante cakṣurvijñānaṃ cocyate yāvanmanovijñānam /

[034|24]
na punā rūpavijñānaṃ yāvaddharmavijñānamiti /

[034|24-034|25]
ya ete cakṣurādaya āśrayā eṣām /

[034|26]
     ato 'sādhāraṇatvāddhi vijñānaṃ tairnirucyate // VAkK_1.45 //

[034|27]
kathamasādhāraṇatvam /
na hi cakṣuranyasya vijñānasyāśrayībhavitumutsahate /

[034|27-034|28]
rūpaṃ tu manovijñānasyālambanībhavatyanyacakṣurvijñānasyāpīti /

[034|28]
evaṃ yāvat kāyo veditavyaḥ /

[034|29]
tasmādāśrayabhāvādasādhāraṇatvācca vijñānaṃ tenaiva nirdiśyate na rūpādibhiḥ /

[034|29-034|30]
yathā bherīśabdo yavāṅkura iti /

[035|01-035|02]
atha yatra kāye sthitaścakṣuṣā rūpāṇi paśyati kiṃ tāni kāyacakṣūrūpavijñānānyekabhūmikānyeva bhavantyāhosvidanyabhūmikānyapi /

[035|02]
āha /
sarveṣāṃ bhedaḥ /

[035|03]
kāmadhātūpapannasya svena cakṣuṣā svāni rūpāṇi paśyataḥ sarvaṃ svabhūmikam bhavati /

[035|04-035|05]
tasyaiva svāni rūpāṇi prathamadhyānabhūmīni paśyano rūpāṇi trīṇapi tadbhūmikāni /

[035|06-035|07]
dvitīyadhyānacakṣuṣā svāni rūpoāṇi paśyataḥ kāyarūpe svabhūmike cakṣustadbhūmikaṃ vijñānaṃ prathamadhyāna bhūmikam /
[035|07-035|06]
prathamadhyānabhūmīni paśyato vijñānarupe tadbhūmike kāyaḥ kāmāvacaraścakṣurdvitīyadyānabhūmikam /

[035|08-035|10]
dvitīyadhyānabhūmīni paśyataścakṣūarūpe tadbhūmike kāyaḥ kāmāvacaro vijñānaṃ prathamabhūmīkam /

[035|10-035|11]
evaṃ tṛtīyacaturthadhyānabhūmikena cakṣuṣā tadbhūmikādharabhumikāni rūpāṇi paśyato yojayitavyam /

[035|11-035|12]
prathmadhyānopapannasya svena cakṣuṣā svāni rūpāṇi paśyataḥ sarvaṃ svabhūmikamadharāṇi paśyataḥ trayaṃ svabhūmikaṃ /

[035|12-035|13]
dvitīyadhyānacakṣuṣā svāni rūpāṇi paśyatastrayaṃ svabhūmikaṃ cakṣustadbhūmikam /

[035|13-035|14]
kāmāvacarāṇi paśyataḥ kāyavijñāne svabhūmike rūpāṇyadharāṇi cakṣustadbhūmikam /

[035|14-035|15]
dvitīyadhyānabhūmīni paśyataścakṣūrūpe tadbhūmike śeṣaṃ svabhūmikam /

[035|15]
evaṃ tṛtīyadhyānacakṣuṣā yojyam /

[035|16-035|17]
dvitīyādidhyānopapannasya svaparacakṣurbhyāṃ svaparabhūmikāni rūpāṇi paśyato yathāyogaṃ yojayitavyam /

[035|17]
ayaṃ tu niyamaḥ /

[035|18]
     na kāyasyādharaṃ cakṣuḥ /

[035|19]
pañcabhūmikāni hi kāyacakṣūrūpāṇi kāmāvacarāṇi yāvaccaturthadhyānabhūmikāni /

[035|20]
dvibhūmikaṃ cakṣurvijñānaṃ kāmāvacaraṃ prathamadhyānabhūmikaṃ ca /

[035|20-035|21]
tatra yadbhūmikaḥ kāyastadbhūmikaṃ cakṣurūrdhvabhūmikaṃ vā cakṣurbhavati na tvadharabhūmikam /

[035|21-035|22]
yadbhūmikaṃ cakṣustadbhūmikamadharabhūmikaṃ vā rūpaṃ viṣayo bhavati /

[035|23]
     ūdhrvaṃ rūpaṃ na cakṣuṣaḥ /

[035|24]
na hi kadācidūrdhrvabhūmikaṃ rūpamadhobhūmikena cakṣuṣā draṣṭuṃ śakyate /

[035|25]
vijñānaṃ ca

[035|26]
ūrdhva na cakṣuṣo rūpavat /

[036|01]
     asya rūpaṃ tu kāyasyobhe ca sarvataḥ // VAkK_1.46 //

[036|02]
asyetyanantaroktasya cakṣurvijñānasya rūpaṃ sarvato viṣayaḥ ūrdhvamadhaḥ svabhūmau ca /

[036|03]
kāyasya cobhe rūpavijñāne sarvato bhavataḥ /
yathā cecaṃ cakṣuruttaṃ vistareṇa veditavyam

[036|04]
     tathā śrotraṃ

[036|05-036|06]
     "na kāyasyādharaṃ śrotramūrdhvaṃ śabdo na ca śruteḥ /
     vijñānaṃ cāsya śabdastu kāyasyobhe ca sarvataḥ //"iti

[036|07]
vistareṇa yojyam /

[036|08]
     trayāṇāṃ tu sarvameva svabhūmikam /

[036|09]
ghrāṇajihvākāyadhātūnāṃ kāyaviṣayavijñānāni svabhūmikānyeva /

[036|09-036|10]
ityutsargaviśeṣeṇa kṛtvā punarviśeṣaṇārthamapavāda ārabhyate /

[036|11]
     kāyavijñānamadharasvabhūmi

[036|12]
kāyaḥ kāyadhātuḥ spraṣṭavyaṃ ca svabhūmikānyeva nityaṃ bhavanti /

[036|12-036|13]
kāyavijñānaṃ tu keṣāñcit svabhūmikaṃ yathākāmadhātuprathamadhyānopapannāṃ /

[036|13-036|14]
keṣāñcidadharabhūmikaṃ yathā dvitīyādidhyānopapannānāmiti /

[036|15]
     aniyataṃ manaḥ // VAkK_1.47 //

[036|16-036|17]
kadācit kāyamanovijñānadharmaiḥ samānabhūmikaṃ mano bhavati kadācidūrdhvādhobhūmikam /

[036|17-036|19]
pañcabhūmike 'pi hi kāye sarvabhūmikāni mana ādīni bhavanti samāpattyupapattikāle yathāyogamiti vistareṇa samāpattinirdeśe kośasthāna etadākhyāyiṣyate /

[036|19-036|20]
atihahugranthabhāraparihārārthaṃ tu nedānīṃ punarākhyāyate /

[036|20]
alpaṃ ca prayojanaṃ mahāṃśca śrama iti samāpta ānuṣaṅgikaḥ prasaṅgaḥ /

[036|21]
idamidānīṃ vicāryate /

[036|21-036|22]
aṣṭādaśānāṃ cdātūnāṃ ṣaṇṇāṃ ca vijñānānāṃ kaḥ kena vijñeyaḥ /

[036|22]
āha /

[036|23]
     pañca bāhyā dvivijñeyāḥ

[036|24-036|25]
rūpaśabagandharasaspraṣṭavyadhātavo yathāsaṃkhyaṃ cakṣuḥśrotraghrāṇajihvākāyavijñānairanubhūtā manovijñānena vijñāyante /

[036|25]
evamete pratyekaṃ dvābhyāṃ vijñānābhyāṃ vijñeyā bhavanti /

[036|26-036|27]
śeṣāstrayodaśa dhātavaḥ pañcānāṃ vijñānakāyānāmaviṣayatvādekena manovijñānena vijñeyā ityākhyātaṃ bhavati /

[037|01]
eṣāmaṣṭādaśānāṃ dhātūnāṃ madhye kati nityāḥ katyanityāḥ /

[037|01-037|02]
na kaśct sakalo 'sti nityo dhāturapi tu

[037|03]
     nityā dharmā asaṃskṛtāḥ /

[037|04]
tena dhārmadhātvekadeśo nityaḥ śeṣā anityāḥ /

[037|05]
katīndriyaṃ kati nendriyam /

[037|06]
     dharmārdhamindriyaṃ ye ca dvādaśādhyātmikāḥ smṛtāḥ // VAkK_1.48 //

[037|07]
dvāviṃśatirindriyāṇyuktāni sūtre /

[037|07-037|11]
cakṣurindriyaṃ śrotrendriyaṃ ghrāṇendriyaṃ jihvendriyaṃ kāyendriyaṃ manaindriyaṃ strīndriyaṃ puruṣendriyaṃ jīvitendriyaṃ sukhendriyaṃ duḥkhendriyaṃ saumanasyendriyaṃ daurmanasyendraiyaṃ upekṣendriyaṃ śraddhendriyaṃ vīryendriyaṃ smṛtīndriyaṃ smādhīndriyaṃ prajñendariyaṃ anājñātamājñāsyāmīndariyam ājñendriyaṃ ājñātāvīndriyamiti /

[037|11-037|12]
ābhidhārmikāstu ṣaḍāyatanavyavasthānamādṛtya jīvitendriyānantaraṃ manaindriyaṃ paṭhanti /

[037|12]
sālambanatvāt /

[037|12-037|13]
tatra dharmārdhaṃ jīvitendriyādīnyekādaśendriyāṇi trayāṇāṃ ca bhāgo dharmadhātupradeśatvāt /

[037|13-037|14]
dvādaśānāmādhyātmikānāṃ cakṣurādayaḥ pañca svanāmoktāḥ /

[037|14-037|15]
sapta cittadhātavo manaindriyaṃ stripuruṣendriye kāyadhātupradeś iti paścād vakṣyati /

[037|15-037|16]
śeṣāḥ pañca dhātavo dharmadhātupradeśaśca nendriyamiti siddham //

[037|17]
abhidharmakośabhāṣye dhātunirdeśo nāma

[037|18]
prathamaṃ kośasthānaṃ samāptam iti /

[037|19-037|21]
ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hyavadat /
teṣāṃ ca yo nirhodha evaṃvādīu mahāśramaṇaḥ //

[037|22]
likhāpitamidaṃ śrīlāmāvākeneti /

dvitīyaṃ kośasthānam

=====================================================================

[038|02]
     oṃ namo buddhāya /

=====================================================================

[038|03]
uktānīndriyāṇi /
kaḥ punarindriyārthaḥ /
"idi paramaiśvarye" /

[038|03-038|04]
tasya indantīti indriyāṇi /

[038|04]
ata ādhipatyārtha indriyārthaḥ /
kasya caiṣāṃ kvādhipatyam /

[038|05]
     caturṣvartheṣu pañcānāmādhipatyaṃ

[038|06]
cakṣuḥśrotrayostāvat pratyekaṃ caturṣvarthevādhipatyam /

[038|06-038|07]
ātmabhāvaśobhāyāmandhabadhirayorakāntarūpatvāt /

[038|07]
ātmabhāvaparikarṣaṇe dṛṣṭvā śrutvā ca viṣamaparivarjanāt /

[038|08]
cakṣuḥśrotravijñānayoḥ sasaṃprayogayorutpattau /

[038|08-038|09]
rūpadarśanaśabdaśāravaṇayoścāsādhāraṇakāraṇatve /

[038|09]
ghrāṇajihvākāyānāmātmabhāvaśobhāyāṃ pūrvavat /

[038|09-038|10]
ātmabhāvaparikarṣaṇe taiḥ kavaḍīkārāhāraparibhogāt /

[038|10]
ghrāṇādivijñānānāṃ sasaṃprayogāṇāmutpattau /

[038|11]
gandhaghrāṇarasāsvādanaspraṣṭavyaspaṛśanānāṃ cāsādhāraṇakāraṇatva iti /

[038|12]
     dvayoḥ kila /

[038|13]
     caturṇāṃ

[038|14]
strīpuruṣajīvitamanaindriyāṇāṃ /
dvayorarthayoḥ pratyekamādhipatyam /

[038|14-038|15]
strī puruśendriyayyostāvatsattvabhedavikalpayoḥ /

[038|15]
tatra sattvabhedaḥ stri puruṣa iti /

[038|15-038|16]
sattvavikalpaḥ stanādisaṃsthānasvarācārānyathātvam /

[038|16]
saṃsleśavyavadānayorityapare /

[038|17-038|18]
tathā hi tadviprayuktavikalpānāṃ ṣaṇḍha paṇḍakobhayavyañjanānāmasaṃvarānantāryakuāśalamulasamucchedā na bhavanti saṃvaraphalaprāptivairāgyāṇi ceti /

[038|19]
jīvitendriyasya nikāyasabhāgasaṃbandhasādhāraṇayoḥ /

[038|19-038|20]
manaindriyasya punarbhavasaṃbandhavaśibhāvānuvarttanayoḥ /

[038|20-038|22]
tatra punrbhavasaṃbandhe yathoktaṃ "gandharvasya tasmin samaye dvayościttayoranyatarānyataracittaṃ saṃmukhībhūtaṃ bhavatyanunayasahagataṃ vā pratighasahagataṃ ve"ti /

[038|22]
vaśibhāvānuvarttane yathoktaṃ "cittenāyaṃ loko nīyata" iti vistaraḥ /

[038|22-038|23]
yat punaḥ sukhādīndriyapañcakaṃ yāni cāṣṭau śraddhādīni teṣāṃ

[038|24]
     pañcakāṣṭānaṃ saṃkleśavyavadānayoḥ // VAkK_2.1 //

[038|25]
ādhipatyaṃ yathākramaṃ pañcānāṃ sukhādīnāṃ saṃkleśe /
rāgādīnāṃ tadanuśāyitvāt /

[038|25-039|01]
śraddhādīnāṃ vyavadāne /

[039|01]
tai rvyavadāyate /
vyavadāne 'pi sukhādīnāmādhipatyamityapare /

[039|01-039|02]
"yasmāt sukhitasya cittaṃ samādhīyate" /

[039|02-039|03]
duḥdhupaniṣacchraddhāṣaṇnaiṣkramyāśritāḥ saumanasyādaya iti vaibhāṣikāḥ /

[039|03]
apare punarāhuḥ /

[039|03-039|04]
naiva cakṣuḥśrītrābhyāmātmabhāvaparikaṛṣaṇaṃ vijñāya viṣamaparihārāt /

[039|04]
vijñāne tu tayorādhipatyam /

[039|04-039|05]
nāpi vijñānādanyadrūpadarśanaṃ śabdaśravaṇaṃ vā 'sti /

[039|05]
yatastayorasādhāraṇakāraṇatve pṛthagādhipatyaṃ yujyeta /

[039|05-039|06]
tasmānnaivameṣāmindriyatvam /

[039|06]
kathaṃ tarhi /

[039|07]
     svārthopalabdhyādhipatyāt sarvasya ca ṣaḍindriyam /

[039|08]
cakṣurādīnāṃpañcānāṃ svasyasvasyārthasyopalabdhādhipatyam /

[039|08-039|09]
manasaḥ punaḥ sarvārthopalabdhāvādhipatyam /

[039|09]
ata etāni ṣaṭ pratyekamindriyam /

[039|09-039|10]
nanu cārthānāmapyatrādhipatyam /

[039|10]
nādhipatyam /
adhikaṃ hi prabhutvamādhipatyam /

[039|10-039|11]
cakṣuṣaścakṣūrūpopalabdhāvadhikamaiśvaryam /

[039|11-039|12]
sarvarūpopalabdhau sāmānyakāraṇatvāttatpaṭumandatādyanuvidhānāccopalabdheḥ /

[039|12]
na rūpasya /
tadvi paryayāt /
evaṃ yāvat manaso dharmeṣu yojyam /

[039|13]
     srītva puṃstvādhipatyāttu kāyāt strīpuruṣendriye // VAkK_2.2 //

[039|14]
kāyendriyādeva strīpuruṣendriye pṛthak vyavasthāpyete /
nārthantarabhūte /

[039|14-039|15]
kaścidasau kāyendriyabhāga upastha pradeśo yaḥ strīpuruṣendriyākhyāṃ paratilabhate /

[039|15-039|16]
yathākramaṃ strītvapuṃstvayyorādhipatyāt /

[039|16]
tatra strībhāvaḥ striyākṛtiḥ svaraceṣṭā abhiprāyāḥ /

[039|16-039|17]
etaddhi striyā strītvam /

[039|17]
puṃbhāvaḥ puruṣākṛtiḥ svaraceṣṭā abhiprāyāḥ /
etaddhi puṃsaḥ puṃstvam /

[039|18-039|19]
     nikāyasthitisaṃkleśavyavadānādhipatyataḥ /
     jīvitaṃ vedanāḥ pañca śraddhādyāścendriyaṃ matāḥ // VAkK_2.3 //


[039|20]
nikāyasabhāgasthitau jīvitendriyasyādhipatyaṃ saṃkleśe vedanānām /

[039|20-039|21]
tathāhi sukhāyāṃ vedanāyāṃ rāgo 'nuśete duḥkhāyāṃ pratigho 'duḥkhāsukhāyāmavidyetyuktaṃ sūtre /

[039|21-039|22]
vyavadāne śraddhādīnāṃ pañcānām /

[039|22]
tathāhi taiḥ kleśāśca viṣkabhyante mārgaścāvāhyate /

[039|23]
ata ete 'pi pratyekamindriyamiṣṭāḥ /

[040|01]
     ājñāsyā myākhyamājñākhyamājñātāvīndriyaṃ tathā /

[040|02]
     uttarottarasaṃprāptinirvāṇādyādhipatyataḥ // VAkK_2.4 //

[040|03]
pratyekamindrimityupadarśanārthaṃ tathāśabdaḥ /

[040|03-040|04]
tatrājñāsyāmīndriyasyājñendriyasya prāptāvādhipatyam /

[040|04]
ājñendraiyasyājñātāvīndriyaprāptau ājñātāvīndriyasya parinirvāṇe /

[040|05]
nahyavimuktacittasyāsti parinirvāṇamiti /
ādiśabdo 'nyaparyāyadyotanārthaḥ /

[040|06]
katamo 'nyaḥ pāryāyaḥ /
darśnaheyakleśaparihāṇam pratyājñāsyāmīndriyasyādhipatyam /

[040|07]
bhāvanāheyakleāśaprahāṇaṃ pratyājñendriyasya /
dṛṣṭadharmasukhavihāraṃ pratyājñātāvīndriyasya /

[040|08]
vimuktiprītisukhasaṃvedanāditi /

[040|08-040|09]
ādhipātyādindriyatve 'vidyādīnāmupasaṃkhyānaṃ karttavyam /

[040|09-040|10]
avidyādīnāmapi hi saṃskārādiṣvādhipatyamata eṣāmapīndriyatvamupasaṃkhyātavyam /

[040|10]
vāgādīnāṃ ca /
vākyāṇipādapāyūpasthānāmapi cendriyatvamupasaṃkhyātavyam /

[040|11]
vacanādānaviharaṇotsargānandeṣvādhipatyāt /
na khalūpasaṃkhyātavyam /
yasmādiheṣṭam

[040|12-040|13]
     cittāśrayastadvikalpaḥ sthitiḥ saṃkleśa eva ca /
     saṃbhāro vyavadānaṃ ca yāvatā tāvadindriyam // VAkK_2.5 //


[040|14]
tatra cittāśrayaḥ ṣaḍindriyāṇi /
etacca ṣaḍāyatanaṃ maulaṃ saṭtvadravyam /

[040|14-040|16]
tasya strīpuruṣavikalpaḥ strīpuruṣendraiyābhyāṃ sthitirjīvitendriyeṇa saṃkleśo vedanā bhiḥ /

[040|16]
vyavadānasaṃbharaṇaṃ pañcabhirvyavadānaṃ tribhiḥ /

[040|16-040|17]
ato nāvidyādīnāmindriyatvamiṣṭam /

[040|18-040|19]
     pravṛtterāśrayotpattisthitipratyupabhogataḥ /
     caturdaśa tathā 'nyāni nivṛtterindriyāṇi vā // VAkK_2.6 //


[040|20]
matavikalpārtho vāśabdaḥ /
apare punarāhuḥ /
pravṛtteraśrayaḥ ṣaḍindriyāṇi /

[040|20-040|21]
utpattiḥ strīpuruṣendriye /

[040|21]
tata utpatteḥ /
sthitirjīvitendriyam /
tenāvasthānāt /

[040|21-040|22]
upabhogo vedanābhiḥ /

[040|22]
ata etāni caturdaśendriyāṇi /
tenaiva prakāreṇa nivṛtteranyāni /

[040|22-040|23]
śraddhadīni hi nivṛtterāśrayāḥ /

[040|23-040|24]
ājñāsyāmīndriyaṃ prabhavaḥ sthitirājñendriyam upabhoga ājñātāvīndriyeṇetyata etāvantyevendriyāṇi /

[040|24]
ata eva caīṣāmeṣo 'nukramaḥ /

[040|25]
vācastu nendriyatvaṃ vacane śikṣāviśeṣāpekṣatvāt /

[040|25-040|26]
pāṇipādasya cādānaviharaṇādananyatvāt /

[040|26-040|27]
tadeva hi tadanyathā 'nyatra cotpannamādānaṃ viharaṇaṃ cocyate /

[040|27]
vināpi ca pāṇipādenādānaviharaṇāduragaprabhṛtīṇām /

[040|27-040|28]
pāyorapi nendriyatvamutsarge gurudravyasyākāśe sarvatra patanāt /

[040|28]
vāyunā ca tatpreraṇāt /

[041|01]
upasthasyāpi nendriyatvamānande strīpuruṣendriyakṛtaṃ hi tat saukhyamiti /

[041|01-041|03]
kaṇṭhadantākṣivartmaparvaṇāmapi cābhyavaharaṇacarvaṇonmeṣanimeṣākuñcanavikāśana kriyāsvindriyatvaṃ prasajyeta /

[041|03-041|04]
sarvasya vā kāraṇabhūtasya svasyāṃ kariyāyāmityayukataṃ vāgādīnāmindriyatvam //

[041|05]
tatra cakṣurādīnāṃ puruṣendriyaparyantānāṃ kṛto nirdeśaḥ /

[041|05-041|06]
jīvitendriyasya viprayuktatvādviprayukteṣveva karisyate nirdeśaḥ /

[041|06]
śraddhādīnāṃ caitteṣu kariṣyate /

[041|06-041|07]
sukhādīnāmājñāsyāmīndriyādīnāṃ ca karttavyaḥ /

[041|07]
so 'yaṃ kriyate /

[041|08]
     duḥkhendriyamaśātā yā kāyikī vedanā
[041|09]
aśātetyupadhātikā duḥkhetyarthaḥ /

[041|10]
     sukham /

[041|11]
     śātā

[041|12]
sukhendriyaṃ kāyikī śāta vedanā /
śātetyanugrāhikā sukhetyarthaḥ /

[041|13]
     dhyāne tṛtīye tu caitasī sā sukhendriyam // VAkK_2.7 //

[041|14]
tṛtīye tu dhyāne saiva śātā vedanā caitasī sukhendriyam /

[041|14-041|15]
nahi tatra kāyikī vedanā 'sti /

[041|15]
pañcavijñānakāyābhāvāt /

[041|16]
     anyatra sā saumanasyaṃ

[041|17-041|18]
tṛtīyāddhyānādanyatra kāmadhātau prathame dvitīye ca dhyāne sā caiatasikī śātā vedanā saumanasyendriyam /

[041|18-041|19]
tṛtīye tu dhyāne prītivītarāgatvāt sukhendriyameva sā na saumanasyendriyam /

[041|19]
prītirhi saumanasyam /

[041|20]
     aśātā caitasī punaḥ /

[041|21]
     daurmanasyamupekṣā tu madhyā

[041|22]
naivaśātānāśātā aduḥkhāsukhā vedanā madhyetyucyate /
sopekṣendriyam /

[041|22-041|23]
kiṃ kāyikī caitasikītyāha /

[041|24]
     ubhayī

[041|25]
kiṃ punaḥ kāraṇamiyamabhisamasyai kamindriyaṃ kriyate /

[042|01]
     avikalpanāt // VAkK_2.8 //

[042|02]
caitasikaṃ hi sukhaduḥkhaṃ prāyeṇa vikalpanādutpadyate na tu kāyikam /

[042|02-041|03]
viṣayavaśādarhatāmapyutpatteḥ /

[042|03]
atastayorindriyatvena bhedaḥ /

[042|03-042|04]
upekṣā tu svarasenāvikalpayata evotpadyate kāyikī caitasikī ce tyekamindriyam kriyate /

[042|04-042|05]
anyathā ca kāyikam sukhamanugṛhṇātyanyathā caitasikam /

[042|05]
evam duḥkhamanyathā kāyikamupahantyanyathā caitasikam /

[042|05-042|06]
upekṣāyāṃ tveṣa vikalpo nāstyata upekṣaṇaṃ pratyavikalpanādabhedaḥ /

[042|07]
     dṛgbhāvanā 'saikṣapathe nava trīṇi

[042|08]
manaḥ sukhasaumanasyopekṣāḥ sraddhādīni ca pañca /

[042|08-042|09]
tāni navendriyāṇi triṣu mārgeṣu trīṇīndriyāṇyucyante /

[042|09-042|10]
darśanamārge anājñātamājñāsyāmīndriyaṃ bhāvanāmārge ājñendriyam aśaikṣamārge ājñātāvīndriyamiti /

[042|10]
kiṃ kāraṇam /

[042|10-042|11]
darśanamārge hyanājñātamājñātuṃ pravṛttaḥ /

[042|11-042|12]
bhāvanāmārge nāstyapūrvamājñeyaṃ tadeva tvājānāti śeṣānuśayaprahāṇārtham /

[042|12]
aśaikṣamārge tvājñātmityavagama ājñātāvaḥ /

[042|12-042|13]
so 'syāstīti ājñātāvī /

[042|13]
ājñātamavituṃ śīlamasyeti vā /
kṣayānutpādijñānalābhāt /

[042|14]
"duḥkhaṃ me parijñātaṃ na punaḥ parijñātavyamiti" tathābhūtasyenriyamājñātāvīnriyam /

[042|15-042|16]
svabhāvanirdeśāṃ kṛtvā prakārabhedo vaktavya kati sāsravāṇi katyanāsravāṇi inriyāṇityevamādi /

[042|16-042|17]
tatra tāvadyadetadanantaroktamājñāsyāmīnriyādikametat /

[042|18]
     amalaṃ trayam /

[042|19]
anāsravamityarthaḥ /
malānāmāsravaparyāyatvāt /

[042|20]
     rūpīṇi jīvitaṃ duḥkhe sāsravāṇi

[042|21]
rūpīṇi saptendriyāṇi jīvitendriyaṃ dukhaḥdaurmanasyendriye caikāntasāsravāṇi /

[042|22]
rūpīṇi punaḥ sapta cakṣuḥ
śrotraghrāṇajihvākāyastripuruṣendriyāṇi rūpaskandhasaṃgrahāt /

[042|23]
     dvidhā nava // VAkK_2.9 //

[042|24-042|25]
manaḥsukhasaumanasyopekṣāḥ śraddhādīni ca pañca etāni navendriyāṇi sāsravāṇyanāsravāṇyapi /

[042|25]
anāsravāṇyeva śraddhādīnītyeke /

[042|25-042|27]
uktaṃ hi bhagavatā "yasyemāni pañcendriyāṇi sarveṇa srvaṃ na santi tamahaṃ bāhyaṃ pṛthagjanapakṣāvasthitaṃ vadāmī"ti /

[042|27]
nedaṃ jñāpakamanāsravāṇyadhikṛtya vacanāt /

[042|27-042|28]
tathā hyāryapudgalavyavasthānaṃ kṛtvā yasyemānītyāha /

[042|28]
pṛthagjano vā dvividhaḥ /

[043|01]
ābhyantarakaścāsamucchinna kuśalamūlo bāhyakaśca samucchinnakuśalamūlaḥ /

[043|02]
tamadhikāṛtyāha "bāhyaṃ pṛthagjanapakṣāvasthitaṃ vadāmī"ti /

[043|02-032|04]
uktaṃ ca sūtre "santi ca sattvā loke jātā loke vṛddhāstīkṣṇendriyā api madhyendriyā api mṛdvindriyā apī" tyapravarttita eva dharmacakre /

[043|04]
tasmātsantyeva sāsravāṇi śraddhādīni /

[043|05-043|07]
punaścoktaṃ "yāvacchāhameṣāṃ pañcānāmindriyāṇāṃ samudayaṃ cāstagamaṃ ca svādaṃ cādīnavaṃ ca niḥsaraṇaṃ ca yathābhūtaṃ nādhyajñāsiṣaṃ na tāvadahamasmātsadevakāllokādi"ti vistaraḥ /

[043|07]
na cānāsravāṇāṃ dharmāṇāmeṣa parīkṣāprakāraḥ //

[043|08]
katīndriyāṇi vipākaḥ kati na vipākaḥ /
ekāntena tāvat

[043|09]
     vipāko jīvitaṃ

[043|10]
atha yadarhan bhikṣurāyuḥsaṃskārān sthāpayati tajjīvitendriyaṃ kasya vipākaḥ /

[043|11]
śāstra ukthaṃ "kathamāyuḥsaṃskārān sthāpayati /

[043|11-043|13]
arhan bhikṣuḥ ṛddhimāṃścetovaśitvaṃ prāptaḥ saṃghāya va pudgalāya vā pātraḥ vā cīvaraṃ vā anyatamānyatamaṃ vā śrāmaṇakaṃ jīvitapariṣkāraṃ vā dattvā tat praṇidhāya prantakoṭikam caturthaṃ dhyānaṃ samāpadyate /

[043|14-043|15]
sa tasmāt vyutthāya cittamutpādayati vācaṃ ca bhāṣate yanme bhogavipākaṃ tadāyurvipākaṃ bhavatviti /

[043|15]
tasya yat bhogavipākaṃ tadāyurvipākaṃ bhavati /

[043|15-043|16
yeṣāṃ punarayamabhiprāyo vipākoccheṣaṃ vipacyata iti /

[043|16-043|17]
ta āhuḥ pūrvajātikṛtasya karmaṇo vipākoccheṣaṃ /

[043|17]
sa bhāvanābalenākṛṣya pratisaṃvedayata" iti /

[043|17-043|18]
kathamāyuḥsaṃskārā nutsṛjati /

[043|18]
tathaīva dānaṃ dattvā praṇidhāya prantakoṭikaṃ caturthaṃ dhyānaṃ samāpadyate/

[043|19]
yanme āyurvipākaṃ tat bhogavipākaṃ bhavatviti tasya tathā bhavati /

[043|20]
bhadantaghoṣakastvāha /

[043|20-043|21]
tasminneva āśraye rūpāvacarāṇi mahābhūtāni dhyānabalena saṃmudhakarotyāyuṣo 'nukūlāni vaihodhikāni ca /

[043|21-043|22]
evamāyuḥsaṃskārān sthāpayatyevamutsṛjatīti /

[043|22]
evaṃ tu bhavitavyam /

[043|22-043|24]
samādhiprabhāva eva sa teṣāṃ tadṛśo yena pūrvakarmajaṃ ca sthitikālāvedhamindriyamahābhūtānāṃ vyāvrttayantyapūrvaṃ ca samādhijamāvedhamākṣipanti /

[043|24]
tasmānna tajjīvitendriyaṃ vipākaṃ tato 'nyattu vipākaḥ /

[043|25]
praśnāt praśnāntaramupajāyate /
kimarthamāyuḥsaṃskārānadhitiṣṭhanti /

[043|25-043|26]
parahitārthaṃ śāsansthityarthaṃ vā /

[043|26]
te hyātmanaḥ kṣīṇamāyuḥ paśyanti /

[043|27]
na ca tatrānyaṃ śaktaṃ paśyanti /
atha kimarthamutsṛjanti /

[044|01]
alpaṃ ca parahitaṃ jīvite paśyanti rogābhibhūtaṃ cātmabhāvam /
yathoktaṃ

[044|02-044|03]
     "sucīrṇe brahmacarye 'smin mārge caiva subhāvite /
     tuṣṭa āyuḥkṣayāt bhavati rogasyāpagame yathā //"

[044|04]
iti /
athaitadāyuḥ saṃskārāṇāṃ sthāpanārthamutsarjanaṃ vā kva kasya vā veditavyam /

[044|05]
manuṣyeṣvevatriṣu dvīpeṣu strīpuruṣayorasamayavimuktasyārhataḥ prāntakoṭikadhyānalābhinaḥ /

[044|06]
tasya hi samādhau vaśitvam /
kleśaiścānupastabdhā santatiḥ /
[044|06-044|07]
sūtra uktam "bhagavān jīvitasaṃskārānadhiṣṭhāyāyuḥsaṃskārānustsṛṣṭavān" /

[044|07-044|08]
teṣāṃ ko viśeṣaḥ /

[044|08]
na kaścidityeke /
tathā hyuktam "jīvitendriyaṃ katamat /

[044|08-044|09]
traidhātukamāyuri"ti /

[044|09]
pūrvakarmaphalamāyuḥsaṃskārāḥ pratyutpannakarmaphalaṃ jīvitasaṃskārā ityapare /

[044|10]
yairvā nikāyasabhāgasthitista āyuḥsaṃskārāḥ /

[044|10-044|11]
yaistu kālāntaraṃ jīvati te jīvitasaṃskārā iti /

[044|11-044|12]
bahuvacanaṃ bahūnāmāyurjīvitasaṃskārakṣaṇānāmutsarjanā dhiṣṭhānāt /

[044|12]
nahyekasya kṣaṇasyotsarjanamadhiṣṭhanaṃ cāsti /

[044|12-044|13]
na ca kālāntarasthāvaramekamāyurdravyamiti dyotanārthamityeke /

[044|13-044|14]
bahuśveva saṃskāreṣvāyurākhyā nāstyekamāyurdravyam /

[044|14]
anyathā naiva saṃskāragrahaṇamakariṣyadityapare /

[044|14-044|15]
kimarthaṃ punarbhagavatā āyuhsaṃskārā utsṛṣṭāścādhiṣṭitāśca /

[044|15-044|16]
maraṇavaśitvajñāpanārthamutsṛṣṭājīvitavaśitvajñāpanārthamadhiṣṭitāḥ /

[044|16]
traimāsyameva nodhrvam vineyakāryābhāvāt /

[044|17-044|18]
yaccāpi tat pratijñātam "evaṃbhāvitairahaṃ caturbhirṛddhi pādairākāṅkṣankalpamapi tiṣṭheyaṃ kalpāvaśeṣamapī"ti /

[044|18]
tasyāpi saṃpādanārtham /

[044|18-044|19]
skandhamaraṇamārayornirjayārthamiti vaibhaṣikāḥ /

[044|19]
bodhimūle kleśadevaputramārau nirjitāviti /

[044|19-044|20]
niṣṭhitamānuṣaṅgikam //

[044|21]
prakṛtamevārabhyate /

[044|22]
     dvedhā dvādaśa

[044|23]
katamāni dvādaśa /

[044|24]
     antyāṣṭakādṛte /

[044|25]
     daurmanasyācca

[044|26]
antyamaṣṭakaṃ śraddhādīni daurmanasyaṃ ca varjayitvā /

[044|27-045|01]
jīvitendriyādanyāni dvādaśa dvividhāni vipākaścāvipākaśca /

[045|01]
tatra cakṣurādīni saptaupacayikāni avipākaḥ /
śeṣāṇi vipākaḥ /

[045|02]
manoduḥkhasukhasaumanasyopekṣendriyāṇi kuśalakliṣṭānya vipākaḥ /

[045|02-045|03]
airyāpathikaśāilpasthānikanairmāṇikāni ca yathāyogam /

[045|03]
śeṣāṇi vipākaḥ /

[045|03-045|04]
jīvitendriyaṃ cakṣurādīni dvādaśa hitvā śeṣāṇyavipāka iti siddham /

[045|04-045|05]
yadi dauarmanasyendriyaṃ na vipāka iti sūtraṃ kathaṃ nīyate "trīṇi kāryāṇi /

[045|05-045|06]
saumanasyavedanīyaṃ karma daurmanasyavedanīyaṃ karma upekṣā vedanīyaṃ karme"ti saṃprayogavedanīyatāmadhikṛtyoktam /

[045|06-045|07]
daurmasyena saṃprayuktaṃ karma daurmanasyavedanīyam /

[045|07]
yathā sukhasaṃparayuktaḥ sparśaḥ sukhavedanīyaḥ /

[045|07-045|08]
saumanasyopekṣāvedanīye api tarhi karmaṇī evaṃ bhaviṣyataḥ /

[045|08]
yathecchasi tathā 'stu /

[045|08-045|09]
saṃprayoge 'pi na doṣaḥ vipāke 'pi na doṣaḥ /

[045|09]
agatyā hyetadevaṃ gamyeta /

[045|09-045|10]
kā punratra yuktirdaurmanasyaṃ na vipāka iti /

[045|10]
daurmanasyaṃ hi parikalpaviśeṣairutpādyate ca vyupaśāmyate ca /

[045|10-045|11]
nacaivam vipākaḥ /

[045|11]
saumanasyamapyevaṃ na syādvipākaḥ /

[045|11-045|12]
yadi tarhi daumanasyaṃ vipākaḥ syādānantaryakāriṇāṃ tannimittaṃ daurmanasyotpādāttatkarma vipakvaṃ syāt /

[045|13]
saumanasyamapyevam /

[045|13-045|14]
yadi saumanasyaṃ vipākaḥ syāt puṇyakāriṇāṃ tannimittaṃ saumanasyotpādāttatkarma vipakvaṃ syāt /

[045|14]
vītarāgāṇāṃ tarhi daurmanasyāsaṃbhavāt /

[045|14-045|15]
na caivaṃ vipākaḥ /

[045|15]
saumanasyamapyeṣāmavyākṛtaṃ kodṛśaṃ vipākaḥ syāt /
yādṛśaṃ tādṛśamastu /

[045|16]
sati tu saṃbhave saumanasyasyāsti vipākāvakāśī na dauarmanasyasya /

[045|16-045|17]
sarvathā 'samudācārāditi nāstyevaṃ daurmanasyaṃ vipāka iti vaibhāṣikāḥ /

[045|17-045|18]
tatra jīvitendriyāṣṭamāni sugatau kuśalasya vipāko durgatāvakuśalasya /

[045|18]
manaindriyamubhayorubhayasya /

[045|18-045|19]
sukhasaumanasyopekṣendriyāṇi kuśalasya /

[045|19]
duḥkhendriyamakuśalasya /

[045|19-045|20]
sugatābubhayavyañjanasyākuśalenatatsthānapratilambhaḥ /

[045|20]
natvindriyasya kuśalākṣepāt /
gatametad /

[045|21]
idaṃ nu vaktavyam /
katīndriyāṇi savipākāni katyavipākāni /

[045|21-045|22]
yadetat daurmanasyamanantaroktaṃ

[045|23]
     tattvekaṃ savipākaṃ /

[045|24]
tadekaṃ savipākameva /
tuśabda evakārārtho bhinnakramaśca veditavyaḥ /

[045|24-045|25]
nahi tadavyākṛtamasti nāpyanāsravamasamāhitatvāt /

[045|25]
ato nāstyavipākaṃ daurmanasyam /

[045|26]
     daśa dvidhā // VAkK_2.10 //

[045|27]
savipākānyavipākāni ca /
katamāni daśa /

[046|01]
     mano 'nyavittiśraddhādīni

[046|02]
anyavittigrahaṇāt daurmanasyādanyat veditaṃ gṛhyate /

[046|02-046|03]
śraddhādīni śraddhāvīryasmṛtisamāchiprajñāḥ /

[046|03-046|04]
tatra manaḥsukhasaumanasyopekṣā akuāśalāḥ kuśalāḥ sāsravāśca savipākāḥ /

[046|04]
anāsravā avyākṛtāścāvipākāḥ /

[046|04-046|05]
duḥkhendriyaṃ kuśalākuāśalaṃ savipākamavyākṛtamavipākam /

[046|05]
śraddhādīni sasravāṇi savipākānyanāsravāṇyavipākāni /

[046|06]
anyadavipākamiti siddham /

[046|07]
kati kuśalāni katyakuśalāni katyavyākṛtāni /
ekāntena tāvat /

[046|08]
     aṣṭakaṃ kuśalaṃ
[046|09]
pañcaśraddhādīni trīṇi cājñāsyāmīndriyādīni /

[046|10]
     dvidhā /

[046|11]
     daurmanasyaṃ /

[046|12]
kuśalaṃ cākuśalaṃ ca /

[046|13]
     mano 'nyā ca vittistredhā

[046|14]
kuśalākuśalāvyākṛtāni /

[046|15]
     anyadekadhā // VAkK_2.11 //

[046|16]
kiñcidanyat /
jīvitāṣṭamaṃ cakṣurādi /
etadavyākṛtameva //

[046|17]
katamadindriyaṃ katamadhātvāptameṣāmindriyāṇām /

[046|18]
     kāmāptamamalaṃ hitvā /
[046|19]
kāmapratisaṃyuktaṃ tāvadindriyaṃ veditavyam /

[046|19-046|20]
ekāntānāsravamājñāsyāmīndriyāditrayaṃ hitvā /

[046|20]
taddhyapratisaṃyuktameva /

[046|21]
     rūpāptaṃ strīpumindriye /

[046|22]
     duḥkhe ca hitvā

[046|23]
amalaṃ ceti varttate /
duḥkhe iti duḥkhadaurmanasye /

[046|23-046|24]
tatra maithunadharmavairāgyādaśobhākaratvācca rūpadhātau strīpuruṣendriye na staḥ /

[046|24]
kathamidānīṃ puruṣāsta ucyante /

[046|25]
kvocyante /
sūtre /

[046|25-046|26]
"asthānamanavakāśo yat strī brahmatvaṃ kārayiṣyati /

[046|26]
nedaṃ sthānaṃ vidyate /
sthānametat vidyate yat puruṣa" iti /

[046|26-046|27]
anyaḥ puruṣabhāvo yaḥ kāmachātau puruṣāṇāṃ bhavati /

[046|27-046|28]
duḥkhendriyaṃ nāstyāśrayasyācchatvādakuśalā bhāvāccha /

[046|28]
daurmanasyendriyaṃ nāsti śamathasnigdhasantānatvādāghātavastvabhāvācca /

[047|01-047|01]
     ārūpyāptaṃ sukhe cāpohya rūpi ca // VAkK_2.12 //

[047|02]
strīpuruṣendriye duḥkhe cāmalaṃ hitveti varttate /
kimavaśāiṣyate /

[047|02-047|03]
manojīvitopekṣendriyāṇi śraddhādīni ca pañca /

[047|03]
etānyārūpyapratisaṃyuktāni santi nānyāni /

[047|04]
katīndriyāṇi darśanaprahātavyāni kati bhāvanāprahātavyāni katyaprahātavyāni /

[047|05]
     manovittitrayaṃ tredhā

[047|06]
katamad vittitrayam /
sukhasaumanasyopekṣāḥ /

[047|07]
     dviheyā durmanaskatā /

[047|08]
dauarmanasyaṃ dvābhyāṃ praheyaṃ darśanabhāvanābhyām /

[047|09]
     nava bhāvanayā /

[047|10]
heyānītyadhikāraḥ /
jīvitāṣṭamāni cakṣurādīni duḥkhendriyaṃ ca bhāvanāheyānyeva /

[047|11]
     pañca tvaheyānyapi

[047|12]
śraddhādīni pañca bhāvanāheyānyapyaheyānyapi /
sāsravānāsravatvāt /

[047|13]
     na trayam // VAkK_2.13 //

[047|14]
trayaṃ naiva praheyamājñāsyāmīndriyādikamanāsravatvāt /
nahi nirdoṣaṃ prahāṇārham /

[047|15]
uktaḥ prakārabhedaḥ /

[047|16]
lābha idānīṃ vaktavyaḥ /

[047|16-047|17]
katīndriyāṇi kasmindhātau vipākaḥ prathamato labhyante /

[047|18]
     kāmeṣvādau vipāko dve labhyate

[047|19]
kāyendriyaṃ jīvitendriyaṃ ca /
te punaḥ

[047|20]
     nopapādukaiḥ /

[047|21]
upapādukapratiṣedhādaṇḍajajarāyujasaṃsvedajaīriti veditavyam /
kasmānna manaupekṣendriye /

[047|22]
pratisandhikāle tayoravaśyaṃ kliṣṭatvāt /
athopapādukaiḥ kati labhyante /

[047|23]
     taiḥ ṣaḍa vā

[047|24]
yadyavyañjanā bhavanti /
yathā prāthamakalpikāḥ /
katamāni ṣaṭ /

[047|24-047|25]
cakṣuḥśrotraghrāṇajihvākāyajīvitendriyāṇi /

[048|01]
     sapta vā

[048|02]
yadyekavyañjanā bhavanti /

[048|02-048|92]
yathā devādiṣu /

[048|03]
     aṣṭau vā

[048|04]
yadyubhayavyañjanā bhavanti /
kiṃ punarubhayavyañjanā apyupapādukā bhavanti /

[048|04-048|05]
bhavantyapāyeṣu

[048|05]
evaṃ tāvat kāmadhātau /
atha rūpadhātāvārūpyadhātau ca kathamityāha /

[048|06]
     ṣaḍ rūpeṣu

[048|07]
kāmapradhānatvāt kāmadhātuḥ kāmā iti nirdiśyate /

[048|07-048|08]
rūpapradhānatvād rūpadhātū rūpāṇīti /

[048|08-048|09]
sūtre 'pyuktaṃ "ye 'pi te bhikṣavaḥ śāntā vimokṣā atikramya rūpāṇyārupyā" iti /

[048|09]
tatra rūpadhātau ṣaḍḍindriyāṇi vipākaḥ parathamato labhyante /

[048|09-048|10]
yānyeva kāmadhātāvavyañjanaiarupapādukaiḥ

[048|11]
     ekamuttare // VAkK_2.14 //

[048|12]
rūpadhātorārūpyadhāturuttaraḥ /
samāpattitaśca paratvādupapattitaśca pradhānataratvāt /

[048|13]
tasmin ekameva jīvitendriyaṃ vipākaḥ prathamato labhyate nānyat /

[048|14]
ukto lābhaḥ /

[048|15]
tyāga idānīṃ vaktavyaḥ /
kasmindhātau mriyamāṇaḥ katīndriyāṇi nirodhayatīti

[048|16]
     nirodhayatyuparamānnārūpye jīvitam manaḥ /

[048|17]
     upekṣāṃ caiva rūpe 'ṣṭau

[048|18]
rūpadhātau mriyalmāṇo 'ṣṭau nirodhayati /
tāni ca trīṇi cakṣurādīni pañca /

[048|18-048|19]
sarve hyupapādukāḥ samagrendriyā upapadyante mriyante ca /

[048|20]
     kāme daśa navāṣṭau vā // VAkK_2.15 //

[048|21]
kāmadhātau mriyamāṇa ubhayavyañjanī daśendriyāṇi nirodhayati /

[048|21-048|22]
tāni cāṣṭau strī puruṣendriye ca /

[048|22]
ekavyañjano nava /
avyañjano 'ṣṭau /
sakṛnmaraṇa eṣa nyāyaḥ /

[048|23]
     kramamṛtyau tu catvāri /

[048|24]
krameṇa tu mriyamāṇaścatvārīndriyāṇi nirodhayati /
kāyajīvitamanaupekṣendriyāṇi /

[048|25]
nahyeṣāṃ pṛthagnirodhaḥ /
eṣa ca nyāyaḥ kliṣṭāvyākṛtacittasya maraṇe veditavyaḥ /

[048|26]
yadā tu kuśale cetasi sthito mriyate tadā

[049|01]
     ṣubhe sarvatra pañca ca /

[049|02]
kuśale cetasi mriyamāṇaḥ sarvatra yathoktamindriyāṇi nirodhayati /

[049|02-049|03]
śraddhādīni ca pañcādhikāni /

[049|03]
eṣāṃ kuśale cetasyavaśyaṃbhāvaḥ /

[049|03-049|04]
evamārūpyeṣvaṣṭau nirodhayati rūpeṣu trayodaśāeti vistareṇa gaṇanīyam /

[049|05]
indriyaprakaraṇe sarva indriyadharmā vicāryante /

[049|05-049|06]
atha katamacchrāmaṇyaphalaṃ katibhirindriyaiḥ prāpyate /

[049|07]
     navāptirantya phalayoḥ

[049|08]
navabhirindriyaiḥ praptirantyaphalayoḥ /
ke punarantye /
srota āpattiphalamarhattvaṃ ca /

[049|09]
ke madhye /
sakṛdāgāmiphalamanāgāmiphalaṃ ca /

[049|09-049|10]
tatra srota āpattiphalasya śraddhādibhirājñātāvīndriyavarjyairmanaupekṣendriyābhyāṃ ceti navabhiḥ /

[049|10-049|11]
ājñāsyāmīndriyamānantaryamārge veditavyamājñendriyaṃ ca vimuktimārge /

[049|11-049|12]
ubhābhyāṃ hi tasya prāptirvisaṃyiogaprāpterāvāhakasanniśrayatvādyathākramam /

[049|12-049|13]
arhattvamasya punaḥ śraddhādibhirājñāsyāmīndriyavarjyairmanaindriyeṇa sukhasaumanasyopekṣendriyāṇāṃ cānyatameneti navabhiḥ /

[049|14]
     saptāṣṭnavabhirdvayoḥ // VAkK_2.16 //

[049|15]
sakṛdāgāmyanāgāmiphalayoḥ pratyekaṃ saptabhiraṣṭabhirnavabhiṣcendriyaiḥ prāptiḥ /

[049|15-049|16]
kathaṃ kṛtvā /

[049|16-049|17]
sakṛdāgāmiphalaṃ tāvadyadyānupūrvikaḥ prāpnoti sa ca laukikena mārgeṇa tasya saptabhirindriyaiḥ prāptiḥ /

[049|17]
pañcabhiḥ śraddhādibhirupekṣāmanaindriyābhyāṃ ceti /

[049|17-049|18]
atha lokottareṇa mārgeṇa tasyāṣṭabhirindriyai praptiḥ /

[049|18]
ājñendriyamaṣṭamaṃ bhavati /

[049|18-049|19]
atha bhūyovītarāgaḥ prāpnoti tasya navabhiryeneva srota āpattiphalasya /

[049|19-049|20]
anāgāmiphalaṃ yadyānupūrvikaḥ prāpnoti sa ca laukikena mārgeṇa tasya saptabhirindriyaiḥ prāptiḥ /

[049|21]
yathā sakṛdāgāmiphalasya /

[049|21-049|22]
atha lokottareṇa mārgeṇa tasyāṣṭabhistathaiva /

[049|22]
atha vītarāgaḥ prāpnoti tasya navabhiḥ /

[049|22-049|23]
yathā srota āpattiphalasya /

04923-04923]
ayaṃ tu viśeṣaḥ /

[049|23-049|24]
sukhasaumanasyopekṣendriyāṇāmanyatamaṃ bhavati /

[049|24]
niśrayaviśeṣāt /

[049|24-049|26]
yadāpyayamānupūrviko navame vimūktimārge tīkṣṇenriyatvā ddhyānaṃ praviśāti laukikena mārgeṇa tadāpyaṣṭābhirindriyairanāgāmiphalaṃ prāpnoti /

[049|26]
tatrahi navame vimuktimārge saumanasyendriyamaṣṭamaṃ /

[049|26-049|27]
bhavatyānantaryamārge tūpekṣendriyameva nityamubhābhyāṃ ca tasya prāptiḥ /

[049|27-049|28]
atha lokottareṇa praviśāti tasya navabhirindriyaiḥ prāptiḥ /

[049|28]
ājñenriyaṃ navamaṃ bhavati /

[049|28-050|01]
yattarhyabhidharma uktaṃ "katibhirindriyairarhattvaṃ prapnotītyāha ekādaśbhhiriti" /

[050|01-050|02]
tat kathaṃ navabhirityucyate /

[050|02]
navabhireva tat prāpnoti /

[050|03]
     ekādaśabhirarhattavamuktaṃ tvekasya saṃbhavāt /

[050|04-050|05]
asti saṃbhavo yadekaḥ pudgalaḥ parihāya parihāya sukhasaumanasyīpekṣābhirarhattvaṃ prāpnuyādata ekādaśabhirityuktam /

[050|05-050|06]
natu khalu saṃbhavo 'sti sukhādīnāmekasmin kāle /

[050|06]
kathamanāgābhino 'pyeṣa prasaṅgo na bhavati /

[050|06-050|07]
nahyasau parihīṇaḥ kadācitsukhendriyeṇa prāpnnoti na ca vītarāgapūrvī parihīyate /

[050|07-050|08]
tadvairāgyasya dvimārgaprāpaṇāt /

[050|09]
idaṃ vicāryate/
katamenendriyeṇa samanvāgataḥ katibhiḥ avaśyaṃ samanvāgato bhavati /

[050|10]
tatra

[050|11]
     upekṣājīvitamanoyukto 'vaśyaṃ trayānvitaḥ // VAkK_2.17 //

[050|12-050|13]
ya eṣāmupekṣādīnāmanyatamena samanvāgataḥ so 'vaśyaṃ tribhirindriyaiḥ samanvāgato bhavatyebhireva /

[050|13]
nahyeṣāmanyo 'ynena vinā samanvāgamaḥ /
śeṣaistvaniyamaḥ /

[050|13-050|14]
syātsamanvāgataḥ syādasamanvāgataḥ /

[050|14-050|15]
tatra tāvaccakṣuḥśrotraghrāṇajihvendriyai rārūpyopapanno na samanvāgataḥ /

[050|15]
kāmadhātau ca yenāpratilabdhavihīnāni /

[050|15-050|16]
kāyendriyeṇārūpyopapanno na samanvāgataḥ /

[050|16]
strīndriyeṇa rūpārūpyopapannaḥ /
kāmadhatau yenāpratilabdhavihīnam /

[050|16-050|17]
evaṃ puruṣendriyeṇa /

[050|17]
sukhendriyeṇa caturdhyānārūpyopapannaḥ pṛthagjano na samanvāgataḥ /

[050|18]
saumanasyendriyeṇa tṛtīyacaturthadhyānārūpyopapannaḥ pṛthagjana eva /

[050|18-050|19]
duḥkhendriyeṇa rūpārūpyopapannaḥ /

[050|19]
daurmanasyena kāmavītarāgaḥ /

[050|19-050|20]
śraddhādibhiḥ samucchinnakuśalamūlaḥ /

[050|20]
ājñāsyāmīndriyeṇa pṛthagjanaphalathānasamanvāgatāḥ /

[050|20-050|21]
ājñendriyeṇa pṛthagjanadarśanāśaikṣamārgasthāḥ /

[050|21]
ājñātāvīndriyeṇa pṛthagjanaśaikṣaikṣyā asamanvāgatāḥ /

[050|22]
apratipiddhāsvavasthāsu yathoktasamanvāgato veditavyaḥ /

[050|23]
     caturbhiḥ sukha kāyābhyāṃ

[050|24-050|25]
yaḥ sukhendriyeṇa samanvāgataḥ so 'vaśyaṃ caturbhirindriyaistaiśca tribhirupekṣādibhiḥ sukhendriyeṇa ca /

[050|25]
yaḥ kāyendriyeṇa so 'pi caturbhistaiśca tribhiḥ kāyendriyeṇa ca /

[051|01]
     pañcabhiścakṣurādimān /

[051|02]
yaścakṣurindriyeṇa so 'vaśyaṃ pañcabhirupekṣājīvitamanaḥ kāyendriyaistena ca/

[051|02-051|03]
evaṃ śrotraghrāṇajihvendriyairveditavyam /

[051|04]
     saumanasyī ca

[051|05]
yaścāpi saumanasyendriyeṇa so 'vaśyaṃ pañcabhirupekṣājīvitamanaḥsukhasaumanasyaiḥ /

[051|06]
dvitīyadhyānajastṛtīyadhyānālābhī katamena sukhendriyeṇa samanvāgato bhavati /

[051|07]
kliṣṭena tṛtīyadhyānabhūmikena /

[051|08]
     duḥkhī tu saptabhiḥ /

[051|09]
yo duḥkhendriyeṇa so 'vaśyaṃ saptabhiḥ kāyajīvitamanobhiścaturbhirvedanendriyaiḥ /

[051|10]
     strīndriyādimān // VAkK_2.18 //

[051|11]
     aṣṭābhiḥ

[051|12]
yaḥ strīndriyeṇa samanvāgataḥ so 'vaśyamaṣṭabhiḥ taiśca saptabhiḥ strīndriyeṇaca /

[051|13]
ādiśabdena puruṣendriyadaurmanasyaśaraddhādīnāṃ saṃgrahaḥ /

[051|13-051|14]
tadvānapi pratyekamaṣṭābhiḥ samanvāgato bhavati /

[051|14]
taiśca saptabhiraṣṭamena ca puruṣendriyeṇa /
evaṃ daurmanasyendriyeṇa /

[051|14-051|15]
śraddhādimāṃstu taiśca pañcabhirupekṣājīvitamanobhiśca /

[051|16]
     ekādaśabhistvājñājñātendriyānvitaḥ /

[051|17]
ājñāta indriyamājñātendriyam /

[051|17-051|18]
ya ājñātendriyeṇa samanvāgataḥ so 'vaśyamekādaśabhiḥ sukhasaumanasyopekṣājīvitamanaśraddhādibahirājñendriyeṇa ca /

[051|19]
evamājñā tāvīndriyeṇāpi /
taireva daśabhirājñātāvīndriyeṇa ca /

[051|20]
     ājñāsyāmīndriyopetastrayodaśabhiranvitaḥ // VAkK_2.19 //

[051|21]
katamaistrayodaśabhiḥ /

[051|21-051|22]
manojīvitakāyendriyaiḥ catasṛbhirvedanābhiḥ śraddhādibhirājñāsyāmīndriyeṇa ca //

[051|23]
atha yaḥ srvālpaiḥ samanvāgataḥ sa kiyadbhirindriyaiḥ /

[051|24]
     sarvālpairniḥśubho 'ṣṭābhirvinmanaḥkāyajīvitaiḥ /

[051|25]
     yuktaḥ

[051|26]
samucchinnakuśamūlo niḥśubhaḥ /
sa sarvālpairaṣṭābhirindriyaiḥ samanvāgataḥ /

[051|26-052|01]
pañcabhirvedanādibhiḥ kāyamanojīvitaiśca /

[052|01]
vedanā hi vit vedayata iti kṛtvā /
vedanaṃ vā vit /

[052|02]
yathā saṃpadanaṃ saṃpat /
yathā ca niḥśāubhaḥ sarvālpairaṣṭābhirindriyairyuktaḥ

[052|03]
     bālastathārūpye

[052|04]
bāla iti pṛthagjanasyākhyā /
katamairaṣṭābhiḥ /

[052|05]
     upekṣāyurmanaḥśubhaiḥ // VAkK_2.20 //

[052|06]
upekṣājīvitamanobhiḥ śraddhādibhiśca //

[052|06-052|07]
ekāntakuśalatvāt śraddhādīni śubhagrahaṇena gṛhyante /

[052|07]
ājñāsyāmīndriyādīnāmapi grahaṇaprasaṅgaḥ /
na /

[052|07-052|08]
aṣṭādhikārād dvālādhikārācca //

[052|09]
atha yaḥ sarvabahubhirindriyaiḥ samanvāgataḥ sa kiyadbhiḥ /

[052|10]
     bahubhiryukta ekānnaviṃāśatyā 'malavarjitaiḥ /

[052|11]
anā sravaṇi trīṇi varjayitvā /
sa punaḥ /

[052|12]
     dviliṅgaḥ

[052|13]
dvivyañjano yaḥ samagrendriyaḥ ekānnaviṃśatyā samanvāgataḥ /
kaścāparaḥ /

[052|14]
āryo rāgī

[052|15]
avītarāgo 'pi śaikṣaḥ sarvabahubhirekānnaviṃśatyā samanvāgataḥ /

[052|16]
     ekaliṅgadvayamalavarjitaiḥ // VAkK_2.21 //

[052|17]
ekaṃ vyañjanaṃ dve cānāsrave varjayitvā /
ājñātāvīndriyaṃ dvayośācānyatarat /

[052|17-052|18]
ukta indriyāṇāṃ dhātuprabhedaprasaṅgenāgatānāṃ vistareṇa prabhedaḥ /

[052|19]
idamidānīṃ vicāryate /

[052|19-052|20]
kimete saṃskṛtā dharmā yathā bhinnalakṣaṇā evaṃ bhinnotpādā utāho niyatasahotpādā api kecitsanti /

[052|20]
santītyāha /

[052|20-052|21
sarva ime dharmāḥ pañca bhavanti /

[052|21]
rūpaṃ cittaṃ caitasikāścttaviprayuktāḥ saṃskārā asaṃskṛtaṃ ca /

[052|22]
tatrāsaṃskṛtaṃ naivotpadyate /
rūpiṇāṃ tu dharmāṇāmayaṃ niyamaḥ /

[052|23]
     kāme 'ṣṭadravyako 'śabdaḥ paramāṇuranindriyaḥ /

[052|24]
sarvasūkṣmo hi rūpasaṃghātaḥ paramāṇur ity ucyāte /
yato nānyataro vijñāyeta /

[052|24-052|25]
sa kāma ghātāvaśabdako 'nindriyaścāṣṭadravyaka utpadyate nānyatamena hīnaḥ/

[052|25-053|01]
aṣṭo dravyāṇicatvāri mahābhūtāni catvāri copādāyarūpāṇi rūpagandharasaspraṣṭavyāni /

[053|01-053|02]
sendriyastu paramāṇuraśabdako navadravyaka utpadyate daśadravyako vā /

[053|02]
tatra tāvat

[053|03]
     kāyendriyī navadravyaḥ

[053|04]
kāyendriyamatrāstīti so 'yaṃ kāyendriyī /
tatra navadravyāṇi /
tāni cāṣṭau kāyendriyaṃ ca /

[053|05]
     daśadravyo 'parendriyaḥ // VAkK_2.22 //

[053|06]
aparamindriyaṃ yatra paramāṇau tatra daśa dravyāṇi /

[053|06-053|07]
tānyeva nava cakṣuḥśrotraghrāṇajihvendriyāṇāṃ cānyatamam /

[053|07-053|08]
saśabdā punarete paramāṇava utpadyamānā yathākramaṃ navadaśaikādaśa dravyakā utpadyante /

[053|08-053|09]
asti hīndriyāvinirbhāgī śabdo 'pi ya upāttamahābhūtahetukaḥ /

[053|09-053|10]
kathamihāvinirbhāge bhūtānāṃ kaścideva saṃghātaḥ kaṭhina utpadyate kaścideva drava uṣṇo vā samudīraṇo vā /

[053|10-053|11]
yadyatra paṭutamaṃ prabhāvata udbhūtaṃ tasya tatropalabdhiḥ /

[053|11]
sūcītūnī kalāpasparśavat saktulavaṇacūrṇarasavacca /

[053|11-053|12]
kathaṃ punasteṣu śeṣāstitvaṃ gamyate /

[053|12]
karmataḥ saṃgrahaghṛtipaktivyūhanāt /

[053|12-053|13]
pratyayalābhe ca sati kaṭhinādīnāṃ dravaṇā dibhāvāt apsu śaityātiśayādauṣṇyaṃ gamyata ityapare /

[053|13-053|14]
avyati bhede 'pi tu syācchaityātiśayaḥ /

[053|14]
śabdavedanātiśayavat /

[053|14-053|15]
bījatas teṣu teṣāṃ bhāvo na svarūpata ityapare /

[053|15]
"santyasmin dāruskandhe vividhā dhātava"iti vacanāt /

[053|15-053|16]
kathaṃ vāyau varṇasadbhāvaḥ /

[053|16]
śraddhānīya eṣo 'rtho nānumānīyaḥ /

[053|16-053|17]
saṃspandato gandhagrahaṇāt tasya varṇāvyabhicārāt /

[053|17-053|18]
rūpadhātau gandharasayorabhāva uktastena tatratyāḥ paramāṇavaḥ ṣaṭsaptāṣṭadravyakā ityuktarūpatvāt na punarucyante /

[053|19]
kiṃ punaratra dravyameva dravyaṃ gṛhyate āhosvidāyatanam /
kiṃ cātaḥ /

[053|19-053|20]
yadi dravyameva dravyaṃ gṛhyate atyalpamidamucyate aṣṭadravyako navadaśādravyaka iti /

[053|20-053|21]
avaśyaṃ hi taddravyasaṃsthānenāpi bhavitavyam /

[053|21]
tasyāpi paramāṇusaṃcitatvāt /

[053|21-053|22]
gurutvalaghutvayoścānyatareṇa ślakṣṇatvakarkaśatvayośca /

[053|22-053|23]
śītenāpi kvacit jighatsayā pipāsayā ca /

[053|23]
athāpyāyatanadravyaṃ gṛhyate ayivahṇidamucyate aṣṭadravyaka iti /

[053|23-053|24]
caturdravyako hi vaktavyo yāvatā bhūtānyapi spraṣṭavyāyatanam /

[053|24-053|25]
kiñcidatra dravyameva dravyaṃ gṛhyate yadāśrayabhūtaṃ kiñcidatrāyatanaṃ dravyaṃ gṛhyate yadāśritabhūtam /

[053|25-053|26]
evamapi bhūyāṃsi bhūtadravyāṇi bhavantyupādāyarūpāṇāṃ pratyekaṃ bhūtacatuṣkāśritatvāt /

[054|01]
atra punarjātidravyaṃ gṛhyate /
bhūtacatuṣkāntarāṇāṃ svajātyanatikramāt /

[054|01-054|02]
kaḥ punaryatsa evaṃ vikalpena vaktum /

[054|02]
cchandato 'pi hi vācāṃ pravṛttirarthastu parīkṣyaḥ /

[054|03]
ukto rūpiṇāṃ sahotpādaniyamaḥ /
śeṣāṇāṃ vaktavyastatra tāvat /

[054|04]
     cittaṃ caittāḥ sahavaśyaṃ /

[054|05]
nahyete vinā 'nyonyaṃ bhavitumutsahante /

[054|06]
     sarvaṃ saṃskṛtalakṣaṇaiḥ /

[054|07]
sahāvaśyamiti varttate /

[054|07-054|08]
yatkiṃ cidutpadyate rūpaṃ cittaṃ caitasikā viprayuktā vā sarvaṃ saṃskṛtalakṣaṇaiḥ sārdhamutpadyate /

[054|09]
     prāptyā vā /

[054|10-054|410]
prāptyā saha satvākhyamevotpadyate nānyaditi vikalpārtho vāśabdaḥ /

[054|11]
caittā ityucyante /
ka ime caittāḥ /

[054|12]
     pañcadhā caittā mahābhūmyādibhedataḥ // VAkK_2.23 //

[054|13-054|14]
pañca prakārāścaittā mahābhūmikāḥ kuśalamahābhūmikāḥ kleśamahābhūmikāḥ akuśalamahābhūmikāḥ parīttakleśamahābhūmikāśca /

[054|14]
bhūmirnāma gativiśayaḥ /

[054|14-054|15]
yo hi yasya gativiśayaḥ sa tasya bhūmirityucyate /

[054|15-054|16
tatra mahatī bhūmireśāmiti mahābhūmikāḥ ye sarvatra cetasi bhavanti /

[054|16]
ke punaḥ sarvatra cetasi /

[054|17-054|18]
     vedanā cetanā saṃjñā cchandaḥ sparśo matiḥ smṛtiḥ /
     manaskāro 'dhimokṣaśca samādhiḥ sarvacetasi // VAkK_2.24 //


[054|19]
ime kila daśa dharmāḥ sarvatra cittakṣaṇe samagrā bhavanti /
tatra vedanā trividho 'nubhavaḥ /

[054|20]
sukho duḥkho 'duḥkhā sukhaśca /
cetanā cittābhisaṃskāro manaskarma /

[054|20-054|21]
saṃjñā saṃjñānaṃ viṣayanimittodrūha /

[054|21]
cchandaḥ karttṛkāmatā /
[054|21-054|22]
sparśa indriyaviṣayavijñānasannipātajā spṛṣṭiḥ /

[054|22]
matiḥ prajñā dharmapravicayaḥ /

[054|22-054|23]
smṛtirālambanāsaṃpramoṣaḥ /

[054|23]
manaskāraścetasa ābhogaḥ /
adhimokṣo 'dhimuktiḥ /

[054|23-054|24]
samādhiścittasyaikāgratā /

[054|24]
sūkṣmo hi cittacaittānāṃ viśeṣaḥ /

[054|24-054|25]
sa eva duḥparicchedaḥ pravāheṣvapi tāvat kiṃ punaḥ kṣaṇeṣu /

[054|25-055|02]
rūpiṇīnāmapi tāvadoṣadhīnāṃ bahurasānāṃ kāsaṃcidindriyagrāhyā rasaviśeṣā duravadhārā bhavanti kiṃ punarye dharmā arūpiṇo buddhigrāhyāḥ /

[055|02-055|03]
kuśalā mahābhūmireṣāṃ ta ime kuśala mahābhūmikā ye sarvadā kuśale cetasibhavanti /

[055|03]
ke punasta iti /

[055|04-055|05]
     śraddhā 'pramādaḥ praśrabdhirupekṣā hrīrapatrapā /
     mūladvayamahiṃsā ca vīryaṃ ca kuśale sadā // VAkK_2.25 //


[055|06]
ime daśa dharmā kuśale cetasi nityaṃ bhavanti /
tatra śraddhā cetasaḥ prasādaḥ /

[055|06-055|07]
satyaratna karmaphalābhisaṃpratyaya ityapare /

[055|07]
apramādaḥ duśalānāṃ dharmāṇāṃ bhāvanāḥ /

[055|07-055|08]
kā punaste bhyo 'nyā bhāvanā /

[055|08]
yā teṣvavahitatā /

[055|08-055|09]
cetasa ārakṣeti nikāyāntarītāḥ sūtre paṭhanti /

[055|09]
praśrabdhiścittakarmaṇyatā /
nanu ca sūtre kāyapraśrabdhirapyuktā /

[055|09-055|10]
na khalu noktā /

[055|10]
sā tu yathā kāyikī vedanā tathā veditavyā /

[055|10-055|11]
kathaṃ sā bodhyaṅgeṣu yokṣyate /

[055|11]
tatra tarhi kāyakarmaṇyataiva kāyikī praśrabdhirveditavyā /

[055|11-055|12]
kathaṃ sā bodhyaṅgamitayucyate /

[055|12]
bodhyaṅgānukūlyāt /

[055|12-055|13]
sā hi kāyakarmaṇyatā cittakarmaṇyatā bodhyaṅgamāvahati /

[055|13]
asti punaḥ svacit anyatrāpyevaṃ dṛśyate /
astītyāha /

[055|13-055|14]
tadyathā prītiḥ prītisthānīyāśca dharmāḥ prītisaṃbodhyaṅgamuktaṃ bhagavatā /

[055|14-055|15]
pratighaḥ pratighanimittaṃ ca vyāpādanivaraṇamuktam /

[055|15-055|16]
samyakdṛṣṭisaṃkalpavyāyāmāśca prajñāskandha uktāḥ /

[055|16-055|17]
naca saṃkalpavyāyāmau prajñāsvabhāvau tasyāstvanuguṇāviti tāsyātvanuguṇāviti tācchaydyaṃ labhete /

[055|17-055|18]
evaṃ kāyapraśrabdhirapi bodhyaṅgānuguṇyādvodhyaṅgaśabdaṃ labhate /

[055|18]
upekṣā cittasamatā cittānābhogatā /
kathamidānīmetadyokṣyate /

[055|18-055|19]
"tatraiva citte ābhogātmako manaskāro 'nābhogātmikā copekṣe"ti /

[055|19-055|20]
nanu coktaṃ "durjñāna eṣāṃ viśeṣa" iti /

[055|20]
asti hi nāma durjñānamapi jñāyate /

[055|20-055|21]
idam tu khalvatidurjñānaṃ yadvirodhe 'pyavirodha iti /

[055|21]
anyatrābhogo 'nyatrānābhoga iti ko 'tra virodhaḥ /

[055|21-055|22]
na tarhīdānīmekālambanāḥ sarve saṃprayuktāḥ prāpnuvanti /

[055|22-055|23]
evañjātīyakamatrānyadapyāyāsyatīti yastasya nayaḥ so 'syāpi veditavyaḥ /

[055|23]
hrīrapatrāpyaṃ ca paścādvakṣyate /

[055|23-055|24]
mūladvayaṃ dve kuśalamūle alobhādveṣau /

[055|24]
amoho 'pyasti sa tu prajñātmakaḥ /

[055|24-055|25]
prajñā ca mahābhūmiketi nāsau kuśalamahābhūmika evocyate /

[055|25]
avihiṃsā aviheṭhanā /
vīryaṃ cetaso 'bhyutsāhaḥ /

[056|01]
uktāḥ kuśalā mahābhūmikāḥ /

[056|02]
mahatī bhūmirmahābhūmiḥ /

[056|02-056|03]
kleśā mahābhūmireṣāṃ ta ime kleśamahābhūmikā ye dharmāḥ sadaiva kliṣṭe cetasi bhavanti /

[056|03]
ke punaste sadaiva kliṣṭe cetasi bhavanti /

[056|04]
     mohaḥ pramādaḥ kauśīdyamā śraddhyaṃ styānmuddhavaḥ /

[056|05]
     kliṣṭe sadaiva

[056|06]
tatra moho nāmāvidyā 'jñānamasaṃprakhyānam /

[056|06-056|07]
pramādaḥ kuśalānāṃ dharmāṇāmabhāvanā 'pramāda vipakṣo dharmaḥ /

[056|07]
kauśīdyaṃ cetaso nābhyutsāhho vīryavipakṣaḥ /

[056|07-056|08]
āśraddhyaṃ cetaso 'prasādaḥ śraddhāvipakṣaḥ /

[056|08]
styānaṃ katamat /

[056|08-056|09]
yā kāyagurutā cittagurutā kāyākarmaṇyatā cittākarmaṇyatā /

[056|09]
kāyikaṃ satyānaṃ caitasikaṃ styānamityuktamabhidharme /

[056|10]
kathaṃ caitasiko dharmaḥ kāyika ityucyate /
yathā kāyikī vedanā /

[056|10-056|11]
auddhatyaṃ punaścetaso 'vyupaśamaḥ /

[056|11]
itīme ṣaṭ kleśamahābhūmikāḥ /

[056|11-056|12]
nanu cābhidharme daśa kleśamahābhūmikāḥ paṭhyante /

[056|12-056|13]
"āśraddhyaṃ kauśīdyaṃ muṣitasmṛtitā cetaso vikṣepaḥ avidyā asaṃprajanyamayoniśomanaskāro mithyādhimokṣa auddhatyaṃ pramādaśce" ti /

[056|14]
praptijño devānāṃ priyo na tviṣṭijñaḥ /
kā punaratreṣṭiḥ /

[056|14-056|16]
muṣitasmṛtivikṣepāsaṃprajanyāyoniśomanasikāramithyādhimokṣā mahābhūmikatvāt na kleśamahābhūmikā evāvadhāryante /

[056|16]
yathivāmohaḥ kuśalamahābhūmiko nāvadhāryate prajñāsvabhāvatvāt /

[056|17]
smṛtireva hi kliṣṭā muṣitasmṛtitā /
samādhireva kliṣṭo vikṣepa ityevamādi /

[056|18-056|19]
ata evocyate "ye mahābhūmikāḥ kleśamahābhūmikā api ta" iti /

[056|19]
catuṣkoṭikaḥ /
prathamā koṭirvedanā cetanā saṃjñā cchandaḥ sparśaśca /

[056|19-056|20]
dvitīyā 'śrāddhyaṃ kauśīdyamavidyā auddhatyaṃ pramādaśca /

[056|20-056|21]
tṛtīyā muṣitasmṛtyādayaḥ pañca kliṣṭā yaṭhoktāḥ /

[056|21]
caturthyetānākārān sthāpayitveti /

[056|21-056|22]
kecittu mithyāsamādheranyacetaso vikṣepamicchanti /

[056|22]
teṣāmanyathā catuṣkoṭikaḥ /

[056|22-056|23]
styānaṃ punariṣyate sarvakleśasaṃprayogīti kleśamahābhūmikeṣu tasyāpāṭhe kasyāparādhaḥ /

[056|23-056|24]
evaṃ tvāhuḥ paṭhitavyaṃ bhavetsamādhyanuguṇatvāttu na paṭhitam /

[056|24-056|25]
kṣiprataraṃ kila styānacaritaḥ samādhimutpādayennauddhatyacarita iti /

[056|25-056|26]
kaḥ punaḥ styānacarito yo nauddhatyacaritaḥ ko vā auddhatyacarito yo na styānacaritaḥ /

[056|26]
nahyete jātu sahacariṣṇutāṃ jahītaḥ /

[056|26-056|27]
tathāpi yadyasyādhimātraṃ sa taccarito jñātavyaḥ /

[056|27]
ataḥ ṣaḍeva kleśamahābhūmikāḥ siddhyanti /

[056|28]
ete hi sadā kleṣṭa eva cetasi bhavanti nānyatra //

[057|01]
     akuśale tvāhrīkyamanapatrapā // VAkK_2.26 //

[057|02-057|03]
akuśale tu cetasyāhrīkyamanapatrāpyaṃ ca nityaṃ bhavata ityetau dvau dharmāvakuśalamahābhūmikāvucyete /

[057|03]
tayośca paścāllakṣaṇaṃ vakṣyate /

[057|04-057|05]
     krodhopanāhaśāṭhyerṣyāpradāsamrakṣamatsarāḥ /
     māyāmada vihiṃsāśca parīttakleśbhūmikāḥ // VAkK_2.27 //

[057|06-057|07]
parīttakleśā bhūmireṣāṃ ta ime parīttakleśabhūmikā avidyāmātreṇa bhāvanāheyena manobhūmikenaiva ca saṃprayogāt /

[057|07]
eṣāṃ tu nirdekśa upakleśeṣu kariṣyate /

[057|08]
uktā ime pañcaprakārāścaittāḥ /

[057|08-057|09]
anye 'pi cāniyatāḥ santi vitarkavicārakaukṛtyamiddhādayaḥ /

[057|09]
tatra vaktavyaṃ kasmiṃścitte kati caittā avaśyaṃ bhavantīti /

[057|10]
kāmāvacaraṃ tāvat pañcavidhaṃ cittam /
kuśalamakuśalam /

[057|10-057|11]
tatrākuśalaṃ dvividhamāveṇikamanyakleśasaṃprayuktaṃ ca /

[057|11-057|12]
avyākṛtaṃ dvividhaṃ nivṛtāvyākṛtam anivṛtāvyākṛtaṃ ca /

[057|12]
tatra tāvat kāmāvacaracittamavaśyaṃ savitarkaṃ savicāram /
ato 'tra

[057|13]
     savitarkavicāratvāt kuśale kāmacetasi /

[057|14]
     dvāviṃśatiścaitasikāḥ

[057|15]
avaśyaṃ bhavanti /
daśa mahābhūmikā daśa kuśalamahābhūmikā vitarko vicāraśca /

[057|16]
     kaukṛtyamadhikaṃ kvacit // VAkK_2.28 //

[057|17]
nahi sarvatra kuśale cetasi kaukṛtyamasti /

[057|17-057|18]
yatra tvasti tatra tadevādhikaṃ kṛtvā trayoviṃśatiścaittā bhavanti /

[057|18]
kimidaṃ kaukṛtyaṃ nāma /
kukṛtasya bhāvaḥ kaukṛtyam /

[057|19]
iha tu punaḥ kaukṛtyālambano dharmaḥ kaukṛtyamucyate cetaso vipratisāraḥ /

[057|19-057|21]
tadyathā śūnyatālalmvanaṃ vimokṣamukhṃ śūnyatetyucyate aśubhālambanaścālobho 'śubha iti /

[057|21-057|22]
loke 'pi ca dṛṣṭaḥ sthānena sthānināmatideśaḥ sarvo grāma āgataḥ sarvo deśa āgata iti /

[057|22]
sthānabhūtaṃ ca kaukṛtyaṃ vipratisārasya /

[057|22-057|23]
phale vā hetūpacāro 'yam /

[057|23-057|24]
yathoktaṃ "ṣaḍimāni sparśāyatanāni paurāṇaṃ karma veditavyami"ti /

[057|24]
yattarhi akṛtālambanaṃ tat kathaṃ kaukṛtyam /
akṛte 'pi kṛtākhyā bhavati /

[058|01]
na mayā sādhu kṛtaṃ yanna kṛtamiti /
katamat kaukṛtyaṃ kuśalam /

[058|01-058|02]
yatkuśalamakṛtvātapyate akuśalaṃ ca kṛtvā /

[058|02]
viparyayādakuśalaṃ kaukṛtyam /

[058|02-058|03]
tadetadubhayamapyubhayādhiṣṭānam /

[058|04]
     āveṇike tvakuśale dṛṣṭiyukte ca viṃśātiḥ /

[058|05]
yadakuśalaṃ cittamāveṇikaṃ tatra viṃśatiścaittāḥ /

[058|05-058|06]
daśa mahābhūmikāḥ ṣaṭ kleāśamahābhūmikā dvāvakuśalamahābhūmikau vitarkovicāraśca /

[058|06-058|07]
āveṇikaṃ nāma cittaṃ yatrāvidyaiva kevalā nānyaḥ kleśo 'sti rāgādiḥ /

[058|07-058|08]
dṛṣṭiyukte 'pyakuśale viṃśatirya evāveṇike /

[058|08]
nanu ca dṛṣṭyadhikatvādeka viṃśatirbhavanti /
na bhavanti /

[058|08-058|09]
yasmānmahābhūmika eva kaścit prajñāviśeṣo dṛṣṭirityucyate /

[058|09-058|10]
tatrākuśalaṃ dṛṣṭiyuktaṃ yatra mithyādṛṣṭirvā dṛṣṭiparāmarśo vā śīlavrataparāmarśo vā /

[058|11]
     kleśaiścaturbhiḥ krodhādyaiḥ kaukṛtyenaikaviṃśatiḥ // VAkK_2.29 //

[058|12-058|13]
yatra punaścaturbhiḥ kleśaiḥ saṃprayuktamakuśalaṃ cittaṃ rāgeṇa va pratighena vā mānena vā vicikitsayā vā tatraikaviṃśatirbhavanti /

[058|13-058|14]
sa ca kleśaḥ āveṇikoktāśca viṃśatiḥ /

[058|14-058|15]
krodhādibhirapyupakleśairyathoktaiḥ saṃprayukte citte ete ca viṃśatiḥ sa copakleśa ityekaviṃśatirbhavanti /

[058|15]
kaukṛtyenāpyekaviṃśatiḥ /

[058|15-058|16]
tadeva kaukṛtyamekaviṃśatitamaṃ bhavati /

[058|16]
samāsata āveṇike cetasyakuśale dṛṣṭiyukte ca viṃśatiḥ /

[058|16-058|17]
anyakleśopakleśasaṃprayukte tvekaviṃśatiḥ /

[058|18]
     nivṛte 'ṣṭadaśa

[058|19-058|18]
satkāyāntagrāhadṛṣṭisaṃprayuktaṃ cittaṃ kāmadhātau nivṛtāvyākṛtam /

[058|19-058|20]
tatrāṣṭādaśa caittāḥ /

[058|20]
daśa mahābhūmikāḥ ṣaṭ kleśamahābhūmikāḥ vitarkavicārau ca /

[058|20-058|21]
dṛṣṭiḥ pūrvavadeva nādhikā bhavati /

[058|22]
     aynatra dvādaśāvyākṛte matāḥ /

[058|23]
nivṛtādanyadavyākṛtamanivṛtāvyākṛtam /
tatra dvādaśa caittā iṣṭāḥ /

[058|23-058|24]
daśa mahābhūmikā vitarkavicārau ca /

[058|24]
bahirdeśakā avyākṛtamapi kaukṛtyamicchanti /

[058|24-058|25]
teṣāṃ tatsaṃprayukte cetasi trayodaśa bhavanti /

[058|26]
     middhaṃ sarvāvirodhitvādyatra syādadhikam hi tat // VAkK_2.30 //

[058|27]
sarvairebhiryathoktai ścaitairmiddhamaviruddhaṃ kuśalākuśalāvyākṛtatvāt /

[058|27-059|01]
ato tatra tatsyāt tatrādhikaṃ tadveditavyam /

[059|01-059|02]
yatra dvāviṃśatistatra trayoviṃśatiryatra trayoviṃśatistatra caturviṃśatirityevamādi /

[059|02]
ya eva kāmadhātau caittānāṃ niyama uktaḥ

[059|03]
     kaukṛtyamiddhākuśalānyādye dhyāne na santyataḥ /

[059|04]
ato yathoktāt kaukṛtyaṃ middhaṃ ca sarvathā nāsti prathame dhyāne yat kiñcidakuśalam /

[059|05]
pratighaḥ śāṭhyamadamāyāvarjyāśca krodhādaya āhrīkyānapatrāpye ca /
anyatsarva tathaiva /

[059|06]
ya eva prathame dhyāne na santi ta eva

[059|07]
     dhyānāntare vitarkaśca

[059|08]
nāsti /
śeṣaṃ tathaiva /

[059|09]
     vicāraścāpyataḥ param // VAkK_2.31 //

[059|10-059|11]
dhyānāntarāt pareṇa dvitīyādiṣu dhyāneṣvārūpyeṣu ca yathāpratiṣiddhaṃ nāsti vicāraśca /

[059|11]
māyā śāṭhyaṃ cetyapiśabdāt /
śeṣaṃ tathaiva /

[059|11-059|12]
brahmaṇo hi yāvacchāṭhyaṃ paṭhyate parṣatsambandhatvānnordhvam /

[059|12-059|13]
sa hi svasyāṃ parṣadyaśvajitā bhikṣuṇā praśnaṃ pṛṣṭaḥ "kutremāni brahman catavāri mahābhūtānyapariśeṣaṃ nirudhyante" iti /

[059|13-059|14]
aprajānan kṣepamakārṣīt /

[059|14-059|15]
"ahamasmin brahmā īśvaraḥ kartā nirmātā sraṣṭā sṛjaḥ pitṛbhūto bhūtānāmi"ti /

[059|15]
uktametadyasyāṃ bhūmau yatra citte yāvantaścaittāḥ //

[059|16]
idānīṃ keṣāñcideva caittānāṃ tantravihitaṃ nānākāraṇaṃ vakṣyate /

[059|16-059|17]
āhrīkyasyānapatrāpyasya ca kiṃ nānākāraṇam /

[059|18]
     ahrīragurutā

[059|19-059|20]
guṇeṣu guṇavatsu cāgauravatā apratīśatā abhayamavaśavartitā āhrīkyaṃ gauravapratidvandvo dharmaḥ //

[059|21]
     avadye bhayādarśitvamatrapā /

[059|22]
avadyaṃ nāma yadvigarhitaṃ sadbhiḥ /
tatrābhayadarśitā 'napatrāpyam /

[059|22-059|23]
bhayamatrāniṣṭaṃ phalaṃ bhīyate 'smāditi /

[059|23-059|24]
kathamidaṃ vijñātavyam abhayasya darśanamabhayadarśitā āhosvit bhayasyādarśanam /

[059|24]
kiṃ cātaḥ /

[059|24-059|25]
abhayasya darśanaṃ cet prajñā vijñāsyate bhayasyādarśanaṃ cedavidyā vijñāsyate /

[059|25]
naiva hi darśanaṃ darśitā nāpyadarśanamadarśitā /
kiṃ tarhi /

[059|25-059|26]
yastayornimittamupakleśastaccānapatrāpyamiti /

[059|26]
anye punarāhuḥ /

[059|26-060|01]
ātmāpekṣayā doṣairalajjana māhrīkyaṃ parāpekṣayā 'napatrāpyamiti /

[060|01]
evamapi dve apekṣe yugapat kathaṃ setsyataḥ /

[060|01-060|03]
na khalūcyate yugapadātmānaṃ paraṃ cāpekṣata ityapi tvastyasau kadācidalajjā yā ātmānamapekṣamāṇasyāpi pravartate sā āhrīkyam /

[060|03-060|04]
asti yā paramapekṣamāṇasya pravarttate sā 'napatrāpyam /

[060|04]
viparyayeṇa hrīrapatrāpyaṃ ca veditavyam /

[060|04-060|05]
pratahamena tāvat kalpena sagauravatā sapratīśatā na bhayavaśavrtitā hrīḥ /

[060|05]
avadyeṣvabhayadarśiatā 'patrāpyam /

[060|06]
dvitīyena kalpenātmaparāpekṣābhyāṃ lajjane /

[060|07]
premṇo gauravasya ca kiṃ nānākāraṇam /

[060|08]
     prema śraddhā /

[060|09]
dvividhaṃ hi prema kliṣāṭamakliṣṭaṃ ca /
tatra kliṣṭaṃ tṛṣṇā yathā putradārādiṣu /

[060|09-060|10]
akliṣṭaṃ śraddhā śāstṛguruguṇānviteṣu /

[060|10]
syācchraddhā naprema /

[060|10-060|11]
duḥdhasamudayālambanā śraddhā /

[060|11]
syāt prema na śraddhā /
kliṣṭaṃ prema /

[060|11-060|12]
ubhayaṃ nirodhamārgālambanā śraddhā /

[060|12]
nobhayametānākārān sthāpayitvā /

[060|12-060|13]
pudgaleṣu tu prema na gauravaṃ putradārasārdhaṃ vihāryantevāsiṣu /

[060|13]
gauravaṃ na prema anyaguruṣu /
ubhayaṃ svaguruṣu /

[060|13-060|14]
nobhayam etānākārān sthāpayitvā /

[060|14]
śraddhā hi nāma guṇasaṃbhāvanā /
tatpūrvikā ca priyatā prema /

[060|15]
tasmānna saiva premetyapare /

[060|16]
     gurutvaṃ hrīḥ /

[060|17]
gauravaṃ hi nāma sapratīśatā /
tatpūrvikā ca lajjā hrīḥ /

[060|17-060|18]
ato na gauravameva hlīrityapare /

[060|19]
     te punaḥ kāmarūpayoḥ // VAkK_2.32 //

[060|20]
ārūpyadhātau premagaurave na staḥ /

[060|20-060|21]
nanu ca śraddhā hrīśca kuśalamahābhūmikatvāttatrāpi vidyete /

[060|21]
dvividhā hi śraddhā dharmeṣu pudgaleṣu ca /
evaṃ sapratīśatā 'pi /

[060|21-060|22]
tatra ye pudgalālambane śraddhāhriyau te tatra na staḥ /

[060|22]
te ceha premagaurave abhiprete /

[060|23]
vitarkavicārayoḥ kiṃ nānākāraṇam /

[060|24]
     vitarkacārā vaudāryasūkṣmate /

[060|25]
kasya /
cetasa iti paścādvakṣyati /
cittaudārikatā vitarkaḥ /
cittasūkṣmatā vicāraḥ /

[060|25-060|26]
kathaṃ punaḥ anayorekatra citte yogaḥ /

[060|26]
kecidāhuḥ /

[060|26-061|01]
yathā 'pyasuniṣṭhyūtaṃ sarpiḥ sūryaraśmibhirūpariṣṭātspṛṣṭaṃ nātiśyāyate nātivilīyate evaṃvitarkavicārayogāccittaṃ nātisūkṣmaṃ bhavati nātyodārika mityubhayorapi tatrāsti vyāpāraḥ /

[061|01-061|03]
evaṃ tarhi nimiṭtabhūtau vitarkavicārāvaudārika sūkṣmatayoḥ prāpnuto yathā payaścā tapaścasarpiṣaḥ śyānatva vilīnatvayornatu punastatsvabhāvau /

[061|03-061|04]
āpekṣikī caudārikasūkṣmatā bhūmiprakārabhedādityābhavāgrādvitarkavicārau syātām /

[061|04-061|05]
nacaudārikasūkṣmātayā jātibhedo yukataḥ //

[061|05]
anye punarāhuḥ /

[061|05-061|06]
vāksaṃskārā vitrkavicārāḥ sūtra uktāḥ /

[061|06]
"vitarkya vicārya vācaṃ bhāṣate nāvitasryāvicārye"ti /

[061|06-061|07]
tatra ye audārikāste vitarkāḥ ye sūkṣmāste vicārāḥ /

[061|07-061|08]
yadi caikatra citte 'nyo dharma audāriko 'nyaḥ sūkṣmaḥ ko 'tra virodha iti /

[061|08-061|09]
na syādvirodho yadi jātibhedaḥ syādvedanāsaṃjñāvat /

[061|09]
ekasyāṃ jātau mṛdvadhimātratā yugapanna saṃbhavati /

[061|10]
jātibhedo /pyasti /
sa tarhi vaktavyaḥ /
durvaco hyasāvato mṛdvadhimātratayā vyajyate /

[061|11]
naivaṃ vyakto bhavati /
pratyekaṃ jātīnāṃ mṛdvadhimātratavāt /

[061|11-061|12]
naiva hi vitarkavicārāvekatra citte bhavata ityapare /

[061|12]
kathamidānīṃ prathamaṃ dhyānaṃ pañcāṅgayuktam /

[061|13]
bhūmitastat pañcāṅgayukataṃ na kṣaṇataḥ //

[061|14]
mānamadayoḥ kiṃ nānākāraṇam /

[061|15-061|16]
     māna unnatiḥ /
     madaḥ svadharme raktasya paryādānaṃ tu cetasaḥ // VAkK_2.33 //


[061|17]
yena kenacit parato viśeṣaparikalpena cetasa unnatiḥ mānaḥ /

[061|17-061|18]
madastu svadharmeṣveva raktasya yaccetasaḥ paryādānam /

[061|18]
yathā madyaja evaṃ rāgajaḥ /

[061|18-061|19]
saṃprahaṛśaṇaviśeṣo mada ityapare /

[061|20]
uktāḥ saha cittena caittāḥ prakāraśa steṣāṃ punarimāḥ saṃjñāḥ paribhāṣyante /

[061|21]
pravacana etābhiḥ sadvyavahārāt /

[061|22]
     cittaṃ mano 'tha vijñānamekārthaṃ

[061|23]
cinotīti cittam /
manuta iti manaḥ /
vijānātīti vijñānam /

[061|23-062|01]
cittaṃ śubhāśubhairdhātubhiriti cittam /

[062|01]
tadevāśrayabhutaṃ manaḥ /
āśritabhūtaṃ vijñānamityapare /

[062|01-062|02]
yathā cittaṃ mano vijñānamityeko 'rthaḥ /

[062|02]
evaṃ /

[062|03]
     cittacaitasāḥ /

[062|04]
     sāśrayā lambanākārāḥ saṃparayuktāśca /

[062|05]
eko 'rthaḥ /
ta eva hi cittacaittāḥ sāśrayā ucyante indriyāśritatvāt /

[062|05-062|06]
sālambanā viṣayagrahaṇāt /

[062|06]
sākārāstasyaivālambanasya prakāraśa ākaraṇāt /

[062|06-062|07]
samprayuktāḥ samaṃ prayuktatvāt /

[062|07]
kena prakāreṇa samaṃ parayuktā ityāha

[062|08]
     pañcadhā // VAkK_2.34 //

[062|09]
pañcabhiḥ samatāprākārairāśrayālambanākārakāladravyasamatābhiḥ /
keyaṃ samatā /

[062|09-062|10]
yathaiva hyekaṃ cittamevaṃ caittā apyekaikā iti /

[062|10]
nirdiṣṭāścittacaittāḥ savistaraprabhedāḥ /

[062|11-062|12]
     viprayuktāstu saṃskārāḥ prāptyaprāptī sabhāgatā /
     āsaṃjñikaṃ samāpattī jīvitaṃ lakṣaṇāni ca // VAkK_2.35 //


[062|13]
     nāmakāyādayaśceti

[062|14]
ime saṃskārā na cittena asaṃprayuktā naca rūpasvabhāvā iti cittaviprayuktāucyante /

[062|15]
tatra tāvat

[062|16]
     praptirlābhaḥ samanvayaḥ /
[062|17]
dvividhā hi prāptiraprāptavihīnasya ca lābhaḥ pratilabdhena ca samanvāgamaḥ /

[062|18]
viparyayādaprāptiriti siddham /
kasya punarime prāptyaprāptī /

[062|19]
     prāptyaprāptī svasaṃtāna patitānāṃ

[062|20]
na parasaṃtānapatitānām /
nahi parakīryaiḥ kaścitsamanvāgataḥ nāpyasaṃtatipatitānām /

[062|21]
na hyasatatvasaṃkhyātaiḥ kaścitsamanvāgataḥ /
eṣa tāvat saṃskṛteṣu niyamaḥ /

[062|21-062|22]
asaṃskṛteṣu punaḥ prāptyaprāptī

[062|23]
     nirodhayoḥ // VAkK_2.36 //

[062|24]
sarvasattvā apratisaṃkhyānirodhena samanvāgatāḥ /

[062|24-062|25]
ata eva hi cottamabhidharme "anāsravairdharmaḥ kaḥ samanvāgataḥ /

[062|25]
āha /

[062|25-062|26]
sarvasattvā" iti /

[062|26-063|01]
pratisaṃkhyānirodhena sakalabandhanādikṣaṇasthavarjyāḥ sarva āryāḥ pṛthagjanāśca kecitsamanvāgatāḥ /

[063|01-063|02]
ākāśena tu nāsti kaścitsamanvāgataḥ /

[063|02]
tasmādasya nāsati prāptiḥ /

[063|02-063|03]
yasya ca nāsti prāptistastasyāprāptirapi nāstīti siddhāntaḥ /

[063|03]
prāptirnāmāsti kiñcit bhāvāntarmiti /
kuta etat /

[063|04]
āha sūtrāt /

[063|04-063|05]
sūtre hyustaṃ "sa eṣāṃ daśānāmaśaikṣāṇāṃ dharmaṇāmutpādāt pratilambhātsamanvāgamādaryo bhavati pañcāṅgaviprahīṇa" iti vistaraḥ /

[063|06]
tena tarhi asattvākhyairapi samanvāgamaḥ prāpnoti parasattvaiśca /
kiṃ kāraṇam /

[063|07]
sūtra vacanāt /
"rājā bhikṣavaścakravarti saptabhī ratnaiḥ samanvāgata" iti vistaraḥ /

[063|08]
vaśitvamatra samanvāgamaśabdenoktam /
tasya teṣu ratneṣu vaśitvaṃ kāmacāra iti /

[063|09]
atra vaśitvaṃ samanvāgamo 'nyatra punardravyāntaramiti /
kuta etat kaḥ punarevamayogaḥ /

[063|10-063|11]
ayam ayogaḥ yad asyā naiva svabhāvaḥ prajñāyate rūpaśabdādivad rāgadveṣādivad vā na cāpi kṛtyaṃ cakṣuḥśrotrādivat /

[063|11]
tasmāt dravyadharmāsaṃbhavādayogaḥ /

[063|11-063|12]
utpattiheturdharmāṇāṃ prāptiriti cet /

[063|12]
asaṃskṛtasya na syāt /

[063|12-063|13]
ye ca dharmā aprāptā ye ca tyaktā bhūmisaṃcāravaiarāgyatasteṣāṃ kathamutpattiḥ syāt /

[063|13]
sahajaprāptihetukā cet /

[063|13-063|14]
jātiridānīṃ kiṅkarī jātijātirvā /

[063|14-063|15]
sakalabandhanānāṃ khalvapi mṛdumadhyādhimātrakleśotpattibhedo na syāt prāptyabhedāt /

[063|15]
yato vā sa bhedastata evāstu tadutpattiḥ /

[063|15-063|16]
tasmānnotpattihetuḥ prāptiḥ /

[063|16]
kaścaivamāhotpattihetuḥ prāptiriti /
kiṃ tarhi /

[063|16-063|17]
vyavasthā hetuḥ /

[063|17-063|18]
asatyāṃ hi prāptau laukikamānasānāmāryapṛthagjanānāmāryā ime pṛthagjanā ima iti na syād vyavasthānam /

[063|18-063|19]
prahīṇāprahīṇa kleśatāviśeṣādetat bhavitumarhati /

[063|19-063|20]
etaccaiva kathaṃ bhaviṣyatyeṣāṃ prahīṇaḥ kleśa eṣāmaprahīṇa iti /

[063|20]
praptau satyāmetatsidhyati tadvigamāvigamāt /
āśrayaviśeṣādetatsidhyati /

[063|21-063|22]
āśrayo hi sa āryāṇāṃ darśanabhāvanāmārgasāmarthyāttathā parāvṛtto bhavati yathā na punastatpraheyāṇāṃ kleśānāṃ prarohasamartho bhavati /

[063|22-063|23]
ato 'gnidagdhavrīhivadavījībhūte āśraye kleśānāṃ prahīṇakleśa ityucyate /

[063|23]
upahatavījabhāve vā laukikena mārgeṇa /

[063|24]
viparyayādaprahīṇakleśaḥ /

[063|24-063|25]
yaścāprahīṇastena samanvāgato yaḥ prahīṇastenā samanvāgata iti prajñapyate /

[063|25-063|26]
kuśalā api dharmā dviprakārā ayatnabhāvino yatnabhāvinaśca ye ta ucyante utpattipratilambhikāḥ prāyogikāśceti /

[063|26-063|27]
tatrāyatnabhāvibhirāśrayasya tadvījabhāvānupaghātāt samanvāgata upaghātādasamanvāgata ucyate samucchinnakuāśalamūlaḥ /

[063|27-064|01]
tasya tūpaghāto mithyādṛṣṭyā veditavyaḥ /

[064|01-064|02]
na tu khalu kuśalānāṃ dharmāṇāṃ vījabhāvasyātyantaṃ santatau samudghātaḥ /

[064|02-064|03]
yepunaryatnabhāvinastairutpannaistadutpattirvaśitvā vighātātsantateḥ samanvāgata ucyate /

[064|03-064|05]
tasmādvījamevātrānapoddhṛtamanupahatam paripṛṣṭaṃ ca vāśiatvakāle samanvāgamākhyāṃ tabhate nānyad dravyam /

[064|05]
kiṃ punaridaṃ bījaṃ nāma /

[064|05-064|06]
yannāmarūpaṃ phalotpattau samartha sākṣāt pāraṃparyeṇa vā /

[064|06]
santatipariṇāmaviśeṣāt /
ko 'yaṃ pariṇāmo nāma /

[064|06-064|07]
santateranyathātvam / kā ceyaṃ santatiḥ/

[064|07]
hetuphalabhūtastraiyadhvikāḥ saṃskārāḥ /

[064|07-064|08]
yat tūkta "lobhena samanvāgato 'bhavyaścatvāri smṛtyupasthānāni bhāvayitumi"ti /

[064|08-064|09]
tatrādhivāsanaṃ lobhasyāvinodanaṃ vā samanvāgamaḥ /

[064|09-064|10]
yāvaddhi tasyādhivāsako 'vinodako bhavati tāvat bhavyastāni bhāvayitum /

[064|10-064|11]
evamayaṃ samanvāgamaḥ sarvāthā prajñaptidharmo na tu dravyadharmaḥ /

[064|11]
tasya ca pratiṣedho 'samanvāgama iti /

[064|11-064|12]
dravyameva tu vaibhāṣikāḥ ubhayaṃ varṇayanti /

[064|12]
kiṃ kāraṇam /
eṣa hi naḥ siddhānta iti /
sā kilaiṣā praptiḥ

[064|13]
     traiyadhvikānāṃ trividhā

[064|14]
atītānāṃ dharmāṇāmatītā 'pi prāptirastyanāgatyā 'pi pratyutpannā 'pi /

[064|14-064|15]
evamanāgataparatyutpannānāṃ pratyekaṃ trividhā /

[064|16]
     ṣubhādīnāṃ ṣubhādikā /

[064|17]
kuśalākuśalāvyākṛtānāṃ kuāśalākuśalāvyākṛtaiva yathākramaṃ prāptiḥ /

[064|18]
svadhātukā tadāptānāṃ

[064|19]
ye dharmāstaddhātvāptāsteṣāṃ svadhātukā prāptiḥ /

[064|19-064|20]
kāmarūpārūpyāvacarāṇāṃ kāmarūpārūpyāvacarī yathākramam /

[064|21]
     anāptā nāṃ caturvidhā // VAkK_2.37 //

[064|22]
anāsravāṇāṃ dharmāṇāṃ caturvidhā praptiḥ /
samāsena traidhātukī cānāsravā ca /

[064|23-064|24]
tatrāpraptiṃsaṃṅkhyānirodhasya traidhātukī pratisaṃkhyānirodhasya rūpārūpyāvacarī cānāsravā ca /

[064|24]
mārgasatyasyānāsravaiva /
seyaṃ samasya caturvidhā bhavati /

[064|25]
śaikṣāṇāṃ dharmāṇāṃ śaikṣaiva prāptiḥ akṣaikṣāṇāmaśaikṣānāśaikṣāṇāntubhedaḥ /

[065|01]
sa nirdiśyate

[065|02]
     tridhā naśaikṣā 'śaikṣāṇāṃ

[065|03]
naivaśaikṣānāśaikṣā dharmā ucyante sāsravā dharmā asaṃskāṛtaṃ ca /

[065|03-065|04]
teṣāṃ śaikṣādibhedena trividhā prāptiḥ /

[065|04]
sāsravāṇāṃ tāvat naivaśaikṣānāśaikṣī prāptiḥ /

[065|04-065|05]
apratisaṃkhyānirodhasya ca pratisaṃkhyānirodhasya cānāryeṇa praptasya /

[065|05-065|06]
tasyaiva śaikṣeṇa mārgeṇa praptasya śaikṣī aśaikṣeṇāśaikṣī /

[065|06-065|07]
darśanabhāvanāheyānāṃ yathākramaṃ darāśanabhāvanāheyaiva parāptiḥ /

[065|07]
aheyānāṃ tu bhedaḥ /
sa nirdiśyate

[065|08]
     aheyānāṃ dvidhā matā /

[065|09-065|10]
apraheyādharmā anāsravāḥ /
teṣāmapratisaṃkhyānirodhasya bhāvanāheyā prāptiḥ anāryaprāptasya ca pratisaṃkhyānirodhasya /

[065|10-065|11]
tasyaivāryamārgaprāptasyānāsravā 'heyā mārgasatyasya ca /

[065|12]
yaduktaṃ "traiyadhvikānāṃ trividhe" ti tasyotsargasyāyamapavādaḥ

[065|13]
     avyākṛtāptiḥ sahajā

[065|14]
anivṛtāvyākṛtānāṃ sahajaiva prāptirnāgrajā na paścātkālajā /
durbalatvāt /

[065|14-065|15]
tenateṣāmatītānāmatītaiva yāvat pratyutpannānāṃ pratyutpannaiva /

[065|15-065|16]
kiṃ sarvasyaivānivṛtāvyākṛtasya /

[065|16]
na sarvasya /

[065|17]
     abhijñānairmāṇikādṛte // VAkK_2.38 //

[065|18]
dve abhijñe avyākṛte nirmāṇacittaṃ ca varjayitvā /

[065|18-065|19]
teṣāṃ hi balavattvāt prayogaviśeṣaniṣpatteḥ pūrva paścāt sahajā prāptiḥ /

[065|19-065|20]
śailpasthānikasyāpi kasyacidīryāpathikasyā
tyarthamabhyastasyecchanti /

[065|21]
kimanivṛtāvyākṛtasyaiva sahajā praptirityāha

[065|22]
     nivṛtasya ca rūpasya

[065|23-065|24]
nivṛtāvyākṛtasyāpi vijñaptirūpasya saharjaiva prāptiradhimātreṇāpyavijñaptyanutthāpanādaurbalyasiddheḥ /

[065|25-065|26]
yathā 'vyākṛtānāṃ dharmāṇāmayaṃ praptibhedaḥ kimevaṃ kuśalākuśalānāmapikaścit prāptibhedo 'sti /

[065|26]
astītyāha /

[065|27]
     kāme rūpasya nāgrajā /

[065|28]
kāmāvacarasya vijñaptyavijñaptirūpasyāgrajā praptiḥ sarvathā nāsti /

[065|28-065|29]
sahajā cāsti paścātkālajā ca /

[065|30]
kimaprāpterapi prāptivatprakārabhedaḥ /
netyāha /
kiṃ tarhi /

[066|01]
     akliṣṭāvyākṛtā 'prāptiḥ

[066|02]
aprāptiranivṛtāvyākṛtaiva sarvā /
adhvabhedena punaḥ

[066|03]
     sā 'tītājātayostridhā // VAkK_2.39 //

[066|04]
pratyutpannasya nāratyaprāptiḥ pratyutpannā /

[066|04-066|05]
atītānāgatayostu traiyadhvikī /

[066|06]
     kāmādyāptāmalānāṃ ca

[066|07]
trividheti varttate /
kāmāptānāṃ kāmarūpārūpyāvacarī /

[066|07-066|08]
evaṃ rūpārūpyāptānāmanāsravāṇāṃ ca nāstyanāsravā kācidaprāptiḥ /

[066|08]
tathāhi /

[066|09]
     mārgasyāprāptiriṣyate /

[066|10]
     pṛthagjanatvam

[066|11]
"pṛthagjanatvaṃ katamat /
āryadharmāṇāmalābha" iti śāstrapāṭhaḥ /

[066|11-066|12]
alābhaśca nāmāprāptiḥ /

[066|12]
naca pṛthagjanatvamanāsravaṃ bhavitumarhati /

[066|12-066|13]
katameṣāmāryadharmāṇāmalābhaḥ /

[066|13]
sarveṣāmaviśeṣavacanāt /
sa tu yo vinā lābhenālābhaḥ /

[066|13-066|14]
anyathā hi cuddho 'pi śrāvakapratyekabuddhagotrakai rasamanvāgamādanāryaḥ syāt /

[066|14-066|15]
evaśabdastarhi paṭhitavyaḥ /

[066|15]
na paṭhitavyaḥ /
ekapadānyapi hyavadhāraṇāni bhavanti /

[066|15-066|16]
tadyathā abbhakṣo vāyubhakṣa iti /

[066|16]
duḥkhe dharmajñānakṣāntitatsahabhuvāmalābha ityapare /

[066|16-066|17]
na ca tadyogā danāryatvaprasaṅgaḥ /

[066|17]
tadalābhasyātyantaṃ hatatvāt /

[066|17-066|18]
te tarhi trigotrā iti katameṣāmalābhaḥ /

[066|18]
sarveṣām /
evaṃ tarhi sa eva doṣaḥ /
punaḥ sa eva parihāraḥ /

[066|18-066|19]
yatnastarhi vyarthaḥ /

[066|19]
evaṃ tu sādhu yathā sautrāntikānām /
kathaṃ ca sautrāntikānām /

[066|20]
"anutpannāryadharmasantatiḥ pṛthagjanatvami"ti /

[066|21]
atheyamaprāptiḥ kathaṃ vihīyate /
yasya yā dharmasya prāptirasau

[066|22]
     tatprāptibhusaṃcārād vihīyate // VAkK_2.40 //

[066|23-066|24]
yathā tāvadāryamārgasyālābhaḥ pṛthagjanatvaṃ tasya lābhāttadvihīyate bhūmisaṃcārācca /

[066|24]
evamanyeṣāmapi yojyam /

[066|24-066|25]
vihīyata iti tasyā aprāpteraprāptirutpadyate prāptiśchidyate /

[066|25-066|26]
kiṃ punaraprāptiprāptyorapi prāptyaprāptī bhavataḥ /

[066|26]
ubhayorapyubhayaṃ bhavtītyāhuḥ /

[066|26-066|27]
nanu caivamanavasthā prasaṅgaḥ praptīnām /

[066|27]
nānavasthāprasaṅgaḥ /
parasparasamanvāgamāt /

[066|27-067|01]
ātmanā tṛtīyo hi dharma utpadyate /

[067|01]
sa ca dharmastasya prāptiḥ prāptiprāptiśca /

[067|01-067|02]
tatra prāptyutpādāttena dharmeṇa samanvāgato bhavati prāptiprāptyā ca /

[067|02-067|03]
prāptiprāptyutpādāt punaḥ prāptyaiva samanvāgato bhavatyato nānavsthā /

[067|03-067|04]
evaṃ ca kṛtva ātmanā tṛtīyasya dharmasya kuśalasya kliṣṭasya kliṣṭasya vā dvitīye kṣaṇe tisraḥ prāptayo jāyante /

[067|04-067|05]
tāsāṃ ca punastisro 'nuprāptaya iti ṣaḍ bhavanti /

[067|05-067|06]
tṛtīye kṣaṇe prathamadvitīyakṣaṇotpannānāṃ dravyāṇāṃ nava prāptayaḥ sārdhamanuprāptibhirityaṣṭādāśa bhavanti /

[067|06-067|10]
evamuttarottaravāṛddhiprasaṇṅgenaitāḥ praptayo visarpantyaḥ sarveṣāmatītānāgatānāṃ kleśopakleśakṣaṇānāmupapattilābhikānāṃ ca kuśalakṣaṇānāṃ saṃprayoga sahabhuvāmanādyantasaṃsāraparyāpannānāmanantā ekasya prāṇinaḥ kṣaṇe kṣaṇe upajāyante ityanantadravyāḥ pratisantānamātmabhāvakṣaṇāḥ sattvānāṃ bhavanti /

[067|10]
atyutsavo vatāyaṃ prāptīnāṃ varttate /

[067|11]
kevalaṃ tu apratighātinyo yato 'vakāśamākāśe labhante /

[067|11-067|12]
itarathā hyākāśe 'pyava kāśo na syāt dvitīyasya prāṇinaḥ //

[067|13]
atha keyaṃ sabhāgatā /

[067|14]
     sabhāgatā sattvasāmyaṃ

[067|15]
sabhāgatā nāma dravyam /
sattvānāṃ sākṛśyaṃ nikāyasa bhāga ityasyāḥ śāstre saṃjñā /

[067|16]
sā punarabhinnā bhinnā ca /
abhinnā sarvasattvānāṃ sattvasabhāgatā /

[067|16-067|17]
pratisattvaṃ sarveṣu bhāvāt /

[067|17-067|18]
bhinnā punasteṣāmeva sattvānāṃ dhātubhūmigatiyonijātistrīpuruṣopāsakabhikṣuśaikṣā śaikṣyādibhedena pratiniyatā dharmasabhāgatā /

[067|18-067|20]
punaḥ skndhāyatanadhātutaḥ yadi satvasabhāgatā dravyamaviśiṣtaṃ na syāt anyonyaviśeṣabhinneṣu sattveṣu sattvasttva ityabhedena buddhirna syāt prajñaptiśca /

[067|20-067|21]
evaṃ skandhādi buddhiprajñaptayyo 'pi yojyāḥ /

[067|21]
syāccyavetopapadyeta na ca sattvasabhāgatāṃ vijahyānna ca pratilabheteti /

[067|22]
catuṣkoṭikaḥ /
prathamā koṭiḥ yataścyavate tatraivopapadyamānaḥ /

[067|22-067|23]
dvitīyā niyāmamavkrāman /

[067|23]
sa hi pṛthagjanasabhāgatāṃ vijahyādāryasabhāgatāṃ pratilabhate /

[067|24]
tṛtīyā gatisaṃcārāt /
caturthyetānākārān sthāpayitvā /
[067|25]
yadi pṛthagjanasabhāgatā nāma dravyamasti kiṃ punaḥ pṛthagjanatvena /

[067|26]
nahi manuṣyasabhāgatāyā anyanmanuṣyatvaṃ kalpyete /

[067|26-068|02]
naiva ca lokaḥ sabhāgatāṃ paśyatyarūpiṇītvāt nacaināṃ prajñayā paricchinatti pratipadyate ca satvānāṃ jātyabhedamiti satyā api tasyāḥ kathaṃ tatra vyāpāraḥ /

[068|02]
apicāsattvasabhāgatā 'pi kiṃ neṣyate /

[068|03-068|04]
śāliyavamudgamāsāmrapanasalohakāñcanādīnāṃ svajātisādṛśyāt tāsāṃ ca sabhāgatānāmanyonyabhinnānāṃ kathamabhedena sabhāgatā prajñaptiḥ kriyate /

[068|04-068|05]
vaiśeṣikāścaivaṃ dyotitā bhavanti /

[068|05]
teṣāmapi hyeṣa siddhāntaḥ /

[068|05-068|06]
sāmānyapadārtho nāmāsti yataḥ samānapratyayotpattiratulyaprakāreṣvapīti /

[068|06]
ayaṃ tu teṣāṃ viśeṣaḥ /

[068|06-068|07]
sa eko 'pyanekasmin varttate yadi dyotitā yadi na dyotitā /

[068|07-068|08]
astyeṣā tu sabhāgatā sūtre vacanāditi vaibhāṣikāḥ /

[068|08-068|09]
ustaṃ hi bhagavatā "sa ceditthantvamāgacchati manuṣyāṇāṃ sabhāgatāmi"ti /

[068|09]
uktametannatūktaṃ dravyāntaramiti /
kā tarhi sā /

[068|09-068|10]
ta eva hi tathābhūtāḥ saṃskārā yeṣu manuṣyādiprajñaptiḥ śālyādiṣu sabhāgatāvat /

[068|10-068|11]
tattvetanna varṇayanti /

[068|12]
atha kimidamāsaṃjñikaṃ nāma /

[068|13]
     āsaṃjñikamasaṃjñiṣu /

[068|14]
nirodhaścittacaittānāṃ

[068|15-068|17]
asaṃjñisattveṣu devepūpapannānāṃ yaścittacaittānāṃ nirodhastadāsaṃjñikaṃnāma dravyaṃ yena cittacaittā anāgate 'dhvani kālāntaraṃ saṃnirudhyante notpattuṃ labhante /

[681|7-06817]
nadītoyasaṃnirodhavat /

[068|17]
tat punarekāntena

[068|18]
     vipākaḥ

[068|19]
kasya vipākaḥ /
asaṃjñisamāpatteḥ /
katame te sattvā yeṣvasaṃjñisattvāḥ /

[068|20]
     te bṛhatphalāḥ // VAkK_2.41 //

[068|21]
bṛhatphalā nāma devā yeṣāṃ kecidasaṃjñisattvāḥ pradeśe bhavanti dhyānāntarikāvat /

[068|22]
kiṃ punastenaiva kadāciat saṃśino bhavanti /
bhavantyupapattikāle cyutikāle ca /

[068|23-068|24]
"prakṛṣṭamapi kālaṃ sthitvā saha saṃjñotpādātteṣāṃ sattvānāṃ tatsthānāt cyutirbhavatī"ti sūtre pāthaḥ /

[068|24-068|25]
te ca tato dīrghasvapnavyutthitā iva cyutvā kāmadhātāvupapadyante nānyatra /

[068|25-068|26]
pūrvasamāpattisaṃskāraparikṣayāt apūrvānupacayācca kṣiptā iva kṣīṇavegā iṣavaḥ pṛthivīṃ patanti /

[068|26-068|27]
yena ca tatropapattavyaṃ tasyāvaśyaṃ kāmāvacaraṃ karmāparaparyāyavedanīyaṃbhavati /

[068|27]
yathottarakauravāṇāṃ devopapāttivedanīyam /

[068|28]
atha samāpattī iti yaduktaṃ katame te samāpattī /

[068|28-068|29]
asaṃjñisamāpattirnirodhasamāpattiśca /

[068|29]
keyamasaṃjñisamāpattiḥ /

[068|29-068|30]
yathaivāsaṃjñikamuktaṃ "niarodhaścittacaittānāmi"ti /

[069|01]
     tathā 'saṃjñisamāpattiḥ

[069|02]
asaṃjñināṃ samāpattirasaṃjñā ve tyasaṃjñisamāpattiḥ /

[069|02-069|03]
sā 'pi cittacaittānāṃ nirodhaḥ /

[069|03]
etāvattathāśabdenānvākṛṣyate /
sā tu samāpattiḥ /

[069|04]
     dhyāne 'ntye

[069|05]
antyadhyānaṃ caturthaṃ tatparyāpannā 'sau nānyabhumikā /
kimarthamenāṃ samāpadyante /

[069|06]
     niḥsṛtīcchayā /

[069|07]
niḥsaraṇameṣāṃ manyante /
ato mokṣakāmatayā samāpadyante /

[069|07-069|08]
āsaṃjñikaṃ vipākatvāt avyākṛtamiti siddham /

[069|08]
iyaṃ tu

[069|09]
     śubhā

[069|10]
kuśalaivāsaṃjñisamāpattiḥ /
tasyā asaṃjñisattveṣu pañcaskandhako vipākaḥ /
kuśalā satī

[069|11]
     upapadyavedyaiva

[069|12]
upapadyavedanīyaiva /
na dṛṣṭadharmaparyāyavedanīyā nāpi aniyatā /

[069|12-069|13]
yo 'pyenāmutpādya parihīyate so 'pi kilāvaśyaṃ punarutpādyāsaṃjñisattveṣūpapadyata iti /

[069|13-069|14]
ata eva tallābhī niyāmaṃ nāvakrāmati /

[069|14]
seyaṃ pṛthagjanasyaiveṣyate /

[069|15]
     nāryasya

[069|16]
nahyāryāṃ asaṃjñisamāpattiṃ samāpadyante vinipātasthānamivaitāṃ paśyantaḥ/

[069|16-069|17]
niḥsaraṇasaṃjñino hi tāṃ samāpadyante /

[069|17-069|18]
atha kimenāmāryāścaturthadhyānalābhādatītānāgatāṃ pratilabhante dhyānavat /

[069|18]
anye 'pi atāvanna pratilabhante /
kiṃ kāraṇam /

[069|18-069|19]
eṣā hyucitā 'pi satī mahābhisaṃskārasādhyatvādacittakatvācca /

[069|20]
     ekādhvikāpyate // VAkK_2.42 //

[069|21]
ekakāliketyarthaḥ /
varttamānakālikaiva labhyate

[069|21-069|22]
yathā prātimokṣasaṃvaraḥ /

[069|22-069|23]
labdhayā tu dvitaīyādiṣu kṣaṇeṣvatītayā 'pi samanvāgato bhavati yāvanna tyajati /

[069|23]
acittaka tvānnānāgatā bhāvyate /

[069|24]
nirodhasamāpattiridāniṃ katamā /

[070|01]
     nirodhākhyā tathaiveyaṃ

[070|02]
yathaivāsaṃjñimāpatthiḥ /
tathāśabdena kaḥ prakāro gṛhyate /
"nirodhaścittacaittānāmi"ti /

[070|03]
ayaṃ tvasyā viśeṣaḥ /
iyaṃ

[070|04]
     vihārārthaṃ

[070|05]
śāntavihārasaṃjñāpūarvakeṇa manasikāreṇa enāṃ samāpadyante /

[070|05-070|06]
tāṃ tu niḥsaraṇasaṃjñā pūrvakeṇa /

[070|06]
sā khalvapi caturthadhyānabhūmikā /
iyaṃ tu

[070|07]
     bhavāgrajā /

[070|08]
naivasaṃjñānāsaṃjñāyatanabhūmikaiva /
sā ceyaṃ

[070|09]
     śubhā

[070|10]
kuśalaiva na klilṣṭā nāvyākāṛtā /
kuśalā satī

[070|11]
dvivedyā 'niyatā ca /

[070|12]
dvayoḥ kālayorvedyā upapadyavedanīyā cāparaparyāyavedanīyā ca /

[070|12-070|13]
aniyatā ca vipākaṃ prati kadācinna vipacyate /

[070|13-070|14]
yadīha pariniarvāyāt tasyā hi bhavāgre catuḥskandhako vipākaḥ /

[070|14]
sā ceyamekāntena

[070|15]
     āryasya

[070|16-070|17]
nahi pṛthagjanā nirodhasamāpattimutpādayituṃ śaknuvantyucchedabhīrutvādāryamārgabalena cotpādanāddṛṣṭadharmanirvāṇasya tadadhimuktitaḥ /

[070|17]
āryasyāpi ceyaṃ na vairāgyalabhyā /
[070|18]
kiṃ tarhi /

[070|19]
     āpyā prayogataḥ // VAkK_2.43 //

[070|20]
prayogalabhyaiveyam /
na cātītā labhyate nāpyanāgata bhāvyate /

[070|20-070|21]
cittabalena tadbhāvanāt /

[070|21]
kiṃ bhagavato 'pi parāyogikī /
netyāha /

[070|22]
     bodhilabhyā muneḥ

[070|23-070|24]
kṣayajñānasamanaṃ kālaṃ buddhā bhagavanta enāṃ labhante nāsti kiñcidbuddhānāṃ prāyogikaṃ nāma /

[070|24]
icchāmātrapratibaddho hi teṣāṃ sarvaguṇasaṃpātsaṃmukhībhāvaḥ /

[070|25]
tasmādeṣāṃ sarvavairāgyalābhikam /

[070|25-070|26]
kathaṃ khalvi dānīmanutpāditāyāṃ nirodhasamāpattau kṣayajñānakāle bhagavānubhayotobhāgavimuktaḥ sidhyati /

[070|27-071|01]
sidhyatyutpāditāyāmiva tasyāṃ vaśitvāt prāgeva tāṃ bodhisattvaḥ śaikṣyāvasthāyāmutpādayatīti pāścattyāḥ /

[071|01]
atha kasmādevaṃ neṣyate /

[071|01-071|02]
evaṃ ca sthaviropaguptasyāpīdaṃ netrīpadaṃ prāmāṇikaṃ bhaviṣyati /

[071|02-071|03]
"nirodhasamāpattimutpādya kṣayajñānamutpādayatīti vaktavyaṃ tathāgata"iti /

[071|04]
     na prāk

[071|05]
nahi pūrvaṃ tasyā utapādanaṃ yujyata iti kāśmīrakāḥ /
kiṃ kāraṇam /

[071|06]
     catustriṃśatkṣaṇāptitaḥ /

[071|07]
catusriṃśatā kila cittakṣaṇairbodhisattvo bodhimanuprāptaḥ /

[071|07-071|09]
satyābhisamaye ṣoḍaśabhirbhavāgravairāgye cāṣṭādaśabhirnavaprakārāṇāṃ kleśānāṃ prahāṇāya navānantaryavimuktimārgotpādanāt /

[071|09]
ta ete catustriṃśat bhavanti /

[071|09-071|10]
ākiñcanyāyatanavītarāgasyāsyaniyāmāvakramaṇādadhobhūmikā na punaḥḥ praheyā bhavanti /

[071|10-071|11]
ata etasminnantare visabhāgacittāsaṃbhavānnirodhasamāpatterayoga iti /

[071|11-071|12]
kiṃ punaḥ syādyadi visabhāgacittamantarā saṃmukhīkkuryāt /

[071|12-071|13]
vyutthānāśayaḥ syādavyutthānāśayāśca bodhisattvāḥ /

[071|13]
satyamavyutthānāśayā natu āsrava mārgāvyutthānāt /

[071|13-071|14]
kathaṃ tarhi "na tāvat bhetsyāmi paryaṅkamaprāpte āsravakṣaya" iti /

[071|14-071|15]
asyāśayasyāvyutthānā dekāyana eva sarvārthaparisamāpteriti bahirdeśakāḥ /

[071|15-071|16]
pūrvameva tu varṇayanti kāśmīrāḥ /

[071|16]
yadyapyanayoḥ samāpattyorbahuprakāro viśeṣaḥ /

[071|17]
     kāmarūpāśraye bhūte

[071|18]
ubhe api tvete asaṃjñinirodhasamāpattī kāmadhātau rūpadhātau cotpatsyete /

[071|18-071|19]
ye tvasaṃjñisamāpattiṃ rūpadhātau necchanti teṣāmayaṃ grantho virudhyate /

[071|19-071|20]
syādrūpabhavo na cāsau bhavaḥ pañcavyavacāraḥ /

[071|20-071|22]
syādrūpāvacarāṇāṃ sattvānāṃ saṃjñināṃ devānāṃ visabhāge citte sthitānāmasaṃjñisamāpattiṃ nirodhasamāparttiṃ ca samāpannānāmasaṃjñināṃ ca devānāmāsaṃjñike pratilabdhe yo bhava" iti /

[071|22]
ata ubhe apyete kāmarūpāśraye /

[071|22-071|23]
tatrāpi tvayaṃ viśeṣaḥ /

[071|24]
     nirodhākhyādito nṛṣu // VAkK_2.44 //

[071|25]
nirodhasamāpattiḥ prathamato manuṣyepūtpādyate paścādrūpadhātau parihīṇapūrvaiḥ /

[071|26]
kimato 'pyasti parihāṇiḥ /
astītyāha /

[071|26-072|01]
anyathā hi ndāyi sūtraṃ virudhyeta /

[072|01-072|02]
"ihāyuṣmanto bhikṣuḥ śīlasaṃpannaśca bhavati samādhisaṃpannaśca prajñāsaṃpannaśca /

[072|02-072|05]
so 'bhīkṣṇaṃ saṃjñāvedayita nirodhaṃ samāpadyate ca vyuttiṣṭhate cāsti caitat sthānamiti yathābhūtaṃ prajānāti sa na haiva dṛṣṭa eva dharme pratipattye vājñāmārāgayati nāpi maraṇakālasamaye bhedācca kāyasyātikramya devān kavaḍīkārāhāra bhakṣānanyatarasmin divye manomaye kāya upapadyate /

[072|05-072|06]
sa tatropapanno 'bhīkṣṇaṃ saṃjñāveditanirodhaṃ samāpadyate ca vyuttiṣṭahate cāsti caitat sthānamiti yathābhūtaṃ prajānātī"ti /

[072|06-072|07]
atra hi divyo manomayaḥ kāyo rūpāvacara ukto bhagavatā /

[072|07]
iyaṃ ca samāpattirbhāvāgrikī /

[072|08]
tatkathamaparihīṇasya tallābhino rūpadhātau syādupapattiḥ /

[072|08-072|09]
caturthadhyānabhūmikāmapi nirodhasabhāpatiṃ nikāyāntarīyā icchanti /

[072|09]
teṣāṃ vināpi parihāṇyā sidhyatyetat /

[072|10]
etadeva tu na sidhyati /
caturthadhyānabhūmikā 'pyasāvastīti /
kiṃ kāraṇam /

[072|11]
"navānupūrvasamāpattaya" iti sūtre vacanāt /

[072|11-072|12]
yadyeṣa niyamaḥ kathaṃ vyutkrāntasamāpattayo bhavanti /

[072|12]
prāthamakalpikaṃ pratyeṣa niyamaḥ /

[072|12-072|13]
praptaprakāmavāśitvāstu santo vilaṅghyāpi samāpadyante /

[072|13]
evamanayoḥ samāpattyorbhūmito 'pi viśeṣaḥ /

[072|14]
caturthadhyānatayā 'grābhūmikatvāt /

[072|14-072|15]
prayogato 'pi niḥsaraṇavihārasaṃjñāpūrvakamanasikāraprayogāt /

[072|15]
saṃtānato 'pi pṛthagjanāryasaṃtānatvāt /

[072|15-072|16]
phalato 'pyāsaṃjñikabhavāgraphalatvāt /

[072|16-072|17]
vedanīyato 'pi niyatāniyatopapadyobhayathāvedanīyatvāt /

[072|17]
prathamotpādanato 'pi dvidhātumanuṣyotpādanāt /

[072|17-072|18]
kasmāt punarete cittatacaittanirodhasvabhāve satyāvasaṃjñisamāpattiḥ saṃjñāveditanirodhasamāpattiścocyate /

[072|18-072|19]
tatprātikūlyena tatsamāpattiprayogāt /

[072|19]
vedanādijñāne 'pi paracittajñānavacanavat /

[072|19-072|20]
kathamidānīṃ bahukālaṃ niruddhāccittāt punarapi cittaṃ jāyate /

[072|20-072|21]
atītasyāpyastitvāt iṣyate vaibhāṣikaiḥ samanantarapratyayatvam /

[072|21]
apare punarāhuḥ /

[072|21-072|22]
kathaṃ tāvad rūpopapannānāṃ ciraniruddhe 'pi rūpe punarapi rūpaṃ jāyate /

[072|22]
cittād eva hi taj jāyate na rūpāt /

[072|22-072|23]
evaṃ cittam apy asmād eva sendriyāt kāyāj jāyate na cittāt /

[072|23-072|24]
anyonyabījakaṃ hy etadubhayaṃ yaduta cittaṃ ca sendriyaśca kāya iti pūrvācāryāḥ /

[072|24-072|25]
bhadantavasumitrastvāha paripṛcchāyāṃ "yasyācittikā nirodhasamāpattistasyaiṣa doṣo mama tu sacittikā samāpattiri"ti /

[072|26]
ti /
bhadantaghoṣaka āha tadidaṃ nopapadyate /

[072|26-072|27]
"sati hi vijñāne trayāṇāṃ saṃnipātaḥ sparśaḥ /

[072|27-072|28]
sparśapratyayā ca vedanā saṃjñā cetan''etyuktaṃ bhagavatā /

[072|28]
ataḥ saṃjñāvedanayorapyatra nirodho na syāt /
athāpi syāt /

[073|01]
yathā vedanāpratyayā tṛṣṇe"tyuktam /

[073|01-073|02]
satyāmapi tu vedanāyāmarhato na tṛṣṇotpattirevaṃ satyapi sparśe vedannādayo na syuriti /

[073|02]
tasyāviśeṣitatvāt /

[073|02-073|03]
avidyāsaṃsparśajaṃ hi veditaṃ pratītyotpannā tṛṣṇetyuktaṃ natu vedanotpattau sparśo viśeṣita ityasamānametat /

[073|04]
tasmādacittikā nirodhasamāpattiriti vaibhāṣikāḥ /

[073|04-073|05]
kathamacittikāyāḥ samāpattitvam /

[073|05]
mahābhūtasamatāpādanāt /

[073|05-073|06]
samāpatticittena ca tāṃ samāpadyante samāgacchantīti samāpattiḥ /

[073|06]
kiṃ punarete samāpattī dravyataḥ sta utāho prajñaptitaḥ /

[073|07]
dravyata ityāha /
cittotpattipratibandhanāt /
na /
samāpatticittenaiva tatpratibandhanāt /

[073|08-073|09]
samāpatticittameva hi taccittāntaraviruddhamutpadyate yena kālāntaraṃ cittasyā pravṛttimātraṃ bhavati /

[073|09]
tadviruddhāśrayāpādanāt /

[073|09-073|11]
yā 'sau samāpattiriti prajñapyate taccāpravṛttimātraṃ na pūrvamāsīnna paścāt bhavati vyutthitasyeti saṃskṛtā 'sau samāpattiḥ prajñapyate /

[073|11]
athavā āśrayasyaiva tathā samāpādanaṃ samāpattiḥ /

[073|11-073|12]
evamāsaṃjñikamapi draṣṭavyam /

[073|12-073|13]
cittamevāsau tatra cittapravṛttiviruddhaṃ labhate taccāpravṛttimātramāsaṃjñikaṃ prajñapyata iti tadetanna varṇayanti /

[073|13]
vyākhyāte samāpattī //

[073|14]
jīvitaṃ katamat /

[073|15]
     āyurjīvitam

[073|16]
evaṃ hyuktamabhidharme 'jīvitenriyaṃ katamat /
traidhātukamāyuri"ti /

[073|16-073|17]
etaccaiva na jñāyate āyurnāma ka eṣa dharma iti /

[073|18]
     ādhāra ūṣmavijñānayorhi yaḥ /

[073|19]
idamuktaṃ bhagavatā

[073|20-073|21]
     "āyurūṣmātha vijñānaṃ yadā kāyaṃ jahatyamī /
     apaviddhastadā śete yathā kāṣṭhamacetana" iti //

[073|22]
tad ya ūṣmaṇo vijñānasya cādhārabhūto dharmaḥ sthitihetustadāyuḥ /

[073|22-073|23]
tasyedānīmāyuṣaḥ ka ādhārabhūtaḥ /

[073|23-073|24]
evaṃ tarhi parasparāpekṣyavṛttitvādeṣāṃ kaḥ pūrvaṃ nivartiṣyate /

[073|24]
yadvaśādibhavau vivarttiṣyete iti nityānivṛttiprasaṅgaḥ /

[073|25]
āyuṣastarhi karmādhārabhūtaṃ yāvadākṣiptaṃ karmaṇā tāvadanuvarttanāt /

[073|25-073|26]
ūṣmavijñānayorapi kimarthaṃ karmaivādhārabhūtaṃ neṣyate /

[073|26]
mā bhūt sarvaṃ vijñānamāmaraṇādvipāka iti /

[073|27]
ūṣmaṇastarhi karmādhārbhūtaṃ bhaviṣyati ūṣmā ca vijñānasya /

[073|27-073|28]
evamapyārūpyeṣvanādhāraṃ vijñānaṃ syādūṣmābhāvāt /

[073|28]
tasya punaḥ karmādhāro bhaviṣyati /

[073|28-074|01
na vai labhyate kāmacāro yat kvacidevoṣmā vijñānasyādhāro bhaviṣyati kvacideva karmeti /

[074|02]
uktaṃ cātra /
kimuktam /

[074|02-074|03]
"mā bhūtsarvaṃ vijñānamāmaraṇādvipāka" iti /

[074|03]
tasmādastyeva tayorādhārabhūtamāyuḥ /

[074|03-074|04]
nahi nāstīti brūmo natu dravyāntaram /

[074|04]
kiṃ tarhi /
traidhātukena karmaṇā nikāyasabhāgasya sthitikālāvedhaḥ /

[074|05-074|06]
yāvaddhi karmaṇā nikāyasabhāgasyāvedhaḥ kṛto bhavatyetāvantaṃ kālamavasthātavyamiti tāvat so 'vatiṣṭhate tadāyurityucyate /

[074|06-074|07]
sasyānāṃ pākakālāvedhavat kṣipteṣusthitikālāvedhavacca /

[074|07-074|08]
yastu manyate saṃskāro nāma kaścin guṇaviśeṣa iṣau jāyate yadvaśādgamanamāpatanād bhavatīti /

[074|08-074|09]
tasya tadekatvāt pratipannābhāvācca deśāntaraiḥ śīghra taratamaprāptikālabhedā nupapattiḥ patanānupapattiśca /

[074|09-074|10]
vāyunā tatpratibandha iti cet /

[074|10]
arvākpatanaprasaṅgo na vā kadācidvāyoraviśeṣāt /

[074|10-074|11]
evaṃ tu varṇayanti dravyāntaramevāyurastīti /

[074|12]
atha kimāyuḥkṣayādeva maraṇaṃ bhavatyāhosvidanyathāpi /

[074|12-074|13]
prajñaptāvuktam "āyuḥkṣayānmaraṇaṃ na puṇyakṣayādi"ti /

[074|13]
catuṣkoṭiḥ /

[074|13-074|14]
prathamā koṭirāyurvipākasya karmaṇaḥ paryādānāt /

[074|14]
dvitīyā bhogavipākasya /
tṛtīyobhayoḥ /

[074|14-074|15]
caturthī viṣamāparihāreṇa /

[074|15]
āyurutsargācceti vaktavyakm /
na vaktavyam /
āyuḥkṣayādeva tanmaraṇam /

[074|16]
prathamakoṭyantargamāt /

[074|16-074|17]
kṣīṇe tvāyuṣi puṇyakṣayasya maraṇe nāsti sāmarthyam /

[074|17]
tasmādubhayakṣaye sati maraṇamāyuḥkṣayādityuktam /

[074|17-074|18]
jñānaprasthāne 'pyuktam "āyuḥ santatyupanibaddhaṃ vartata iti vaktavyam /

[074|18]
sakṛdutpannaṃ tiṣṭhanīti vaktavyam /

[074|19]
āha /

[074|19-074|20]
kāmāvacarāṇāṃ sattvānāmasaṃjñisamāparttiṃ nirodhasamāparttiṃ ca samāpannānāṃ santatyupanibaddhaṃ varttata iti vaktavyam /

[074|20-074|21]
samāpannānāṃ rūpārūpyāvacarāṇāṃ ca sattvānāṃ sakrdutpannaṃ tiṣṭhatīti vaktavyam" /

[074|21]
ko 'sya bhāṣitasyārthaḥ /

[074|21-074|22]
yasyāśrayopaghātādupāghatastatsantatyadhīnatvāt prathamam /

[074|22-074|23]
yasya tvāśrayopaghāta eva nāsti tadyatho tpannāvasthānāt dvitīyam /

[074|23-074|24]
sāntarāyaṃ prathamaṃ nirantarāyaṃ dvitīyamiti kāśmīrāḥ /

[074|24]
tasmādastyakālamṛtyuḥ /

[074|24-074|25]
sūtra uktam "catvāra ātmabhāvapratilambhāḥ /

[074|25]
astyātmabhāvapratilambho yatrātmasaṃcetanā kramate na parasaṃcetane"ti /

[074|26]
catuṣkoṭikaḥ /

[074|26-074|27]
ātmasaṃcetanaiva kramate kāmadhātau krīḍāpramoṣkāṇāṃ devānāṃ manaḥpradūṣakāṇāṃ ca /

[074|27-074|28]
teṣāṃ hi praharṣamanaḥopradoṣābhyāṃ tasmāt sthānāccyutirbhavati nānyathā/

[074|28]
duddhānāṃ ceti vaktavyam /

[075|01]
svayaṃmṛtyutvāt /
parasaṃcetanaiva kramate garbhāṇḍagatānām /

[075|01-075|02]
ubhayamapyeṣāṃ kāmāvacarāṇāṃ prāyeṇa /

[075|02-075|06]
nobhayaṃ sarveṣā mantarābhavikāṇāṃ rūpārūpyāvacarāṇāmanekajātīyānāṃ kāmāvacarāṇāṃ tadyathā nārakāṇā muttarakauravāṇāṃ darśanamārgamaitrīnirodhāsaṃjñi samāpattisamāpannānāṃ rājarṣijinadūtajinādiṣṭa dharmilo ttaragaṅgila śreṣṭhiputrayaśaḥ dumārajīvakādīnāṃ sarveṣā caramabhavikānāṃvodhisattva mātustadgarbhāyāḥ cakravarttinaścakravarttimātuśca tadgarbhāyāḥ/

[075|06-075|07]
atha kasmātsūtra uktaṃ katame te bhadanta sattvā yeṣāṃ nātmasaṃcetanā kramate na parasaṃacetanā /

[075|07-075|08]
naivasaṃjñānāsaṃjñāyatanopagāḥ śāriputre"ti /

[075|08-075|09]
anyeṣu kila dhyānarūpyedhvātmasaṃcetanāsvabhūmika āryamārgaḥ parasaṃcetanā uttarabhūmisāmantakastatra cobhayaṃ nāstīti /

[075|09-075|10]
nanu caivaṃ tatrāpi parabhūmika āryamārgaḥ parasaṃcetanā prāpnoti /

[075|10]
paryantagrahaṇāttarhi tadādisaṃpratyayaḥ /

[075|11]
kvacidādisaṃpratyayaḥ kvacidādinā paryanto 'pi pratīyate /
yadāha /

[075|11-075|12]
"tadyathā devā brahmakāyikāḥ /

[075|12]
iyaṃ prathamā sukhopapattiriti /
kvacit paryantenādirapi pratīyate /

[075|13]
yadāha /
tadyathā devā ābhāsvarāḥ /
iyaṃ dvitīyā sukhopapattiri"ti

[075|13-075|14]
ayamatra tadyathāśabdo dṛṣṭāntavācaka iti yukta etasmāccheṣasaṃ pratyayaḥ /

[075|14-074|15]
eṣa hi dṛṣṭāntadharmo yadekamapi tajjātīyakaṃ dṛśyate /

[075|15-075|16]
sa ceha tadyathāśabdo nāstītyanupasaṃhāra eṣaḥ /

[075|16]
yadyayaṃ tadyathāśabdo dṛṣṭāntavācakaḥ syādiha na prāpnuyāt /

[075|16-075|17]
santi sattvā nānātvakāyā nānātvasaṃjñinastadyathā manuṣyastadekatyāścadevā iti /

[075|17-075|18]
tasmādupadarśanārtha evāyaṃ draṣṭavya ityalamatiprasaṅgena /

[075|18]
uktaṃ jīvitam //

[075|19]
     lakṣaṇāni punarjātirjarā sthitiranityatā // VAkK_2.45 //

[075|20]
etāni hi saṃskṛtasya catvāri lakṣaṇāni /

[075|20-075|21]
yatraitāni bhavanti sa dharmaḥ saṃskṛto lakṣyate /
[075|21]
viparyayādasaṃskṛtaḥ /

[075|21-075|22]
tatra jātistaṃ dharmaṃ janayati sthitiḥ sthapayati jarā jarayati anityatā vināśayati /

[075|22-075|23]
nanu "trīṇimāni saṃskṛta lakṣaṇānī"ti sūtra uktam /

[075|23]
caturthamapyatra vaktavyaṃ syāt /
kiṃ cātra noktam /
āha /

[075|24]
sthitiḥ /
yattarhi "idaṃ sthityanyathātvami"ti /

[075|24-075|25]
jarāyā eṣa paryāyastadyathā jāterutpāda ityanityatāyāśca vyaya iti /

[075|25-076|01]
ye hi dharmāḥ saṃskārāṇāmadhvasaṃcārāya pravṛttāsta eva sūtre lakṣaṇānyuktānyudvejanārtham /

[076|01-076|02]
jātirhi yā saṃskārānanāgatādadhvanaḥ pratyutpannamadhvānaṃ saṃcārayati /

[076|02-076|03]
jarā 'nityate punaḥ pratyutpannādatītaṃ durbalīkṛtya pratighātāt /

[076|03]
tadyathā kila gahanapraviṣṭasya puruṣasya trayaḥ śatravaḥ /

[076|03-076|04]
tata eka enaṃ gahanādākarṣet dvau punarjīvitādvacyaparopayetāṃ tadvaditi /

[076|04-076|05]
sthitistu tān saṃskārānupaguhya tiṣṭhatyaviyogamivecchantī /

[076|05-076|06]
ato 'sau saṃskṛtalakṣaṇaṃ na vyavasthāpitā /

[076|06]
asaṃskṛtasyāpi ca svalakṣaṇe sthitibhāvāt /

[076|06-076|07]
anye punaḥ kalpayanti sthitiṃ jarāṃ cābhisamasya sthityanyathātvamityekaṃ lakṣaṇamuktaṃ sūtre /

[076|07]
kiṃ prayojanam /

[076|08-076|09]
eṣā hyeṣu saṅgāspadamataḥ śriyamivaināṃ kālakarṇīsahitāṃ darśayāmāsa tasyāmanāsaṅgārthamiti /

[076|09]
ataścatvāryeva saṃskṛta lakṣaṇāni /

[076|09-076|10]
teṣāmapi nāma jātyādīnāṃ saṃskṛtatvādanyairjātyādibhirbhavitavyam /

[076|10]
bhavantyeva /

[076|11]
     jātijātyādayasteṣāṃ

[076|12]
teṣāmapi catvāryanulakṣaṇāni bhavanti /

[076|12-076|13]
jātijātiḥ sthitisthitiḥ jarājarā anityatā 'nityatā iti /

[076|13]
nanu caikasyaikasya caturlakṣaṇī prāpnoti aparyavasānadoṣaśca /

[076|14]
teṣāṃ punaranyajātyādiprasaṅgāt /
na prāpnoti /
yasmāt /

[076|15]
     te 'ṣṭadharmaikavṛttayaḥ /

[076|16]
teṣāṃ jātyādīnāmaṣṭāsu dharmeṣu vṛttiḥ /
kimidaṃ vṛttiriti /
kāritraṃ puruṣakāraḥ /

[076|17]
jātijātyādīnāṃ caikatra dharme kathaṃ kṛtvā ātmanā navamo hi dharma utpadyate /

[076|18]
sārdhaṃ lakṣaṇānulakṣaṇairaṣṭābhiḥ /

[076|18-076|19]
tatra jātirātmānaṃ virahayyānyānaṣṭau dharmān janayati /

[076|19]
jātijātiḥ puna stāmeva jātim /

[076|19-076|20]
tadyathā kila kācit kukkuṭī bahūnya patyāni prajāyate kācidalpāni /

[076|20-076|21]
tadvat sthitirapyātmānaṃ varjayitvā 'nyānaṣṭau dharmān sthāpayati sthitisthitistu tāmeva sthitim /

[076|21-076|22]
evaṃ jarā 'nityate api yathāyogyaṃ yajye /

[076|22]
tasmānā bhavatyanavasthāprasaṅgaḥ /

[076|22-076|23]
tadetadākāśaṃ pāṭyata iti sautrāntikāḥ /

[076|23-076|24]
nahyete jātyādayo dharmā dravyataḥ saṃvidyante yathā 'bhivyajyante /

[076|24]
kiṃ kāraṇam /
pramāṇābhāvāt /

[076|24-076|25]
nahyeṣāṃ dravyato 'stitve kiñcidapi pramāṇamasti pratyakṣamanumānamāptāgamo vā yathā rūpādīnāṃ dharmāṇāmiti /

[076|26-076|27]
yattarhi sūtra uktaṃ "saṃskṛtasyotpādo 'pi prajñāyate vyayo 'pi sthityanyathātvamapī" ti /

[076|27]
granthajño devānāṃ priyo natvarthajñaḥ /
arthaśca pratiśaraṇa muktaṃ bhagavatā /

[076|28]
kaḥ punarasyārthaḥ /

[076|28-076|29]
avidyāndhā hi bālāḥ saṃskārapravāhamātmāta ātmīyataścādhimuktā abhiṣvajante /

[076|29-077|02]
tasya mithyādhimokṣasya vyāvarttanārthaṃ bhagavāṃstasya saṃskārapravāhasyasaṃskṛtatvaṃ pratītyasamutpannatāṃ dyotayitukāma idamāha "triṇīmāni saṃskṛtasya saṃskṛtalakṣaṇāni" /

[077|02]
na tu kṣaṇasya /
nahi kṣaṇasyotpādādayaḥ prajñāyante /

[077|03]
nacāprajñāyamānā ete lakṣaṇaṃ bhavitumarhanti /

[077|03-077|04]
atha evātra sūtre "saṃskṛtasyotpādo 'pi prajñāyata" ityuktam /

[077|04-077|05]
punaḥ saṃskṛtagrahaṇaṃ saṃskṛtatve lakṣaṇānīti yathā vijñāye ta /

[077|05-077|06]
maivaṃ vijñāyi saṃskṛtasya vastuno 'stitve lakṣaṇāni jalavalākāvat sādhvasādutve vā kanyālakṣaṇavaditi /

[077|06-077|07]
tatra pravāhasyādirutpādo nivṛttirvyayaḥ /

[077|07]
sa eva pravāho 'nuvarttamānaḥ sthitiḥ /

[077|07-077|08]
tasya pūrvāparaviśeṣaḥ sthityanyathātvam /

[077|08-077|09]
evaṃ ca kṛtvoktaṃ "viditā eva nandasya kulaputrasya vedanā utpadyante viditā ava tiṣṭhante viditā astaṃ parikṣayaṃ paryādānaṃ gacchantī"ti /

[077|10]
āha cātra

[077|11-077|12]
     "jātirādiḥ pravāhasya vyayaśchedaḥ sthitistu saḥ /
     sthityanyathātvaṃ tasyaiva pūrvāparaviśiṣṭatā //"

[077|13-077|14]
     "jātirapūrvo bhāvaṃ sthitiḥ prabandho vyayastaducchedaḥ /
     sthityanyathātvamiṣṭaṃ prabandhapūrvāparaviśeṣa" iti //

[077|15-077|16]
     "kṣaṇikasya hi dharmasya vinā sthityā vyayo bhavet /
     na ca vyetyeva tenāsya vṛthā tatparikalpanā //"

[077|17]
tasmāt pravāha eva sthitiḥ /
evaṃ ca kṛtvā 'yamapyabhidharmanirdeśa upapannno bhavati /

[077|18]
"sthitiḥ katamā /
utpannānāṃ saṃskārāṇāmavināśa" iti /

[077|18-077|19]
nahi kṣaṇasyotpannasyāvināśo 'stīti /

[077|19]
yadapi ca jñānaprasthāna uktam "ekasmiṃścitte ka utpādaḥ /

[077|20]
āha /
jātiḥ /
ko vyayo maraṇam /
kiṃ sthityanyathātvaṃ jare"ti /

[077|20-077|21]
tatrāpi nikāyasabhāgacittaṃ yujyate /

[077|21-077|22]
pratikṣaṇaṃ cāpi saṃskṛtasyaitāni lakṣaṇāni yujyante vinā 'pi dravyāntarakalpanayā /

[077|22]
kathamiti /

[077|23]
pratikṣaṇamabhūtvābhāva utpādaḥ /
bhūtvā 'bhāvo vyayaḥ /

[077|23-077|24]
pūrvasya pūrvasyottarakṣaṇānuvandhaḥ sthitiḥ /

[077|24]
tasyāvisdṛśatvaṃ sthityanyathātvamiti /
yadā tarhi sadṛśā utpadyante /

[077|24-077|25]
na te nirviśeṣā bhavanti /

[077|25]
kathamidaṃ jñāyate /

[077|25-077|26]
kṣiptākṣiptabalidurbalakṣiptasya vajrādeścirāśutarapātakālabhedāttanmahābhūtānāṃ pariṇāmaviśeṣasiddheḥ /

[077|26-077|27]
nātivahuviśeṣabhinnāstu saṃskārāḥ satyapyanyathātve sadṛśā eva dṛśyante /

[077|27-077|29]
antimasya tarhi śabdārciḥkṣaṇasya parinirvāṇakāle ca ṣaḍāyatanasyottarakṣaṇābhāvāt sthityahnyanyathātvaṃ nāstītyavyāpinī lakṣaṇavyavasthā prāpnoti /

[077|29]
na vai saṃskṛtasya sthitirevocyate /

[078|01]
lakṣaṇamapi tu sthityanyathātvam /

[078|01-078|02]
ato yasyāsti sthitistasyāvaśyamanyathātvaṃ bhavatīti nāsti lakṣaṇavyavasthābhedaḥ /

[078|02-078|04]
samāsatastvatra sūtre saṃskṛtasyedaṃ lakṣaṇamiti dyotitaṃ bhagavatā "saṃskṛtaṃ nāma yadbhūtavā bhavati bhūtvā ca punarna bhavati yaścāsya sthitisaṃjñakaḥ prabandhaḥ so 'nyathā cānyathā ca bhavatī"ti /

[078|04-078|05]
kim atra dravyāntarair jātyādibhiḥ katham idānīṃ sa eva dharmo lakṣyas tasyaiva lakṣaṇaṃ yokṣyate /

[078|05-078|08]
kathaṃ tāvan mahāpuruṣalakṣaṇāni mahāpuruṣān nānyāni sāsnā-lāṅgūla-kakuda-śapha-viṣāṇādīni ca gotvalakṣaṇāni gor nānyāni kāṭhinyādīni ca pṛthivīdhātvādīnāṃ lakṣaṇāni tebhyo nānyāni /

[078|08-078|09]
yathā codhrvagamanena dūrāddhūmasya dhūmatvaṃ lakṣyate naca tattasmādanyat /

[078|09]
sa evātra nyāyaḥ syāt /

[078|09-078|10]
naca saṃskṛtānāṃ rūpādīnāṃ tāvat saṃskṛtatvaṃ lakṣyate /

[078|10-078|11]
gṛhṇatāpi svabhāvaṃ yāvat prāgabhāvo na jñāyate paścācca santateśca viśeṣaḥ /

[078|11-078|12]
tasmānna tenaiva tallakṣitaṃ bhavati naca tebhyo dravyāntarāṇyeva jātyādīni vidyante /

[078|12]
athāpi nāma dravyāntarāṇyeva jātyādīni bhaveyuḥ /

[078|12-078|13]
kimayuktaṃ syāt /

[078|13-078|14]
eko dharmaḥ ekasminneva kāle jātaḥ sthito jīrṇo naṣṭaḥ syādeṣāṃ sahabhūtvāt /

[078|14]
kāritrakālabhedāt /
anāgatā hi jātiḥ kāritraṃ hi karoti /

[078|14-078|16]
yasmānna jātaṃ janyate janite tu dharme varttamānāḥ kṣityādayaḥ kāritraṃ kurvantīti na yadā jāyate tadā tiṣṭati jīryati vinaśyati vā /

[078|16]
idaṃ tāvadiha saṃpradhāryaṃ bhavet /

[078|16-078|17]
kimanāgataṃ dravyato 'sti nāstīti paścājjanayati vā naveti sidhyet /

[078|17-078|18]
satyapi tu tasmin jātiḥ kāritaraṃ kurvatī kathamanāgatā sidhyatītyanāgata lakṣaṇaṃ vaktavyam /

[078|18-078|20]
uparatakāritrā cotpannā kathaṃ varttamānā sidhyatīti varttamānalakṣāṇaṃ vaktavyam /

[078|20-078|21]
sthityādayo 'pi ca yugapat kāritre varttamānā ekakṣaṇa eva dharmasya sthitajīrṇavinaṣṭatāṃ prasañjeyuḥ /

[078|21-078|22]
yadaiva hyenaṃ sthitiḥ sthāpayati tadaiva jrā jarayati anityatā vināśayatīti /

[078|22-078|24]
kimayaṃ tatra kāle tiṣṭatvāhosvijjīryatu vinaśyatu vā yo 'pi hi brūyāt sthityādīnāmapi kāritraṃ krameṇeti tasya kṣaṇikatvaṃ bādhyate /

[078|24]
athāpyevaṃ brūyāt eṣa eva hi naḥ kṣaṇo yāvataitat sarvaṃ samāpyata iti /

[078|25-078|26]
evamapoi tābhyāṃ sahotpannā sthitistāvat sthāpayati na jrā jarayati anityatā vā vināśyatīti /

[078|26]
kuta etat /
sthiterbalīyastvāt /
punaḥ kenāvalīyastvam /

[078|26-078|27]
yadaināṃ saha dharmeṇānityatā hanti /

[078|27]
kṛtakṛtyā punaḥ karttuṃ notsahate jātivat /

[078|28]
sthaturyuktamanutsoḍhum /

[078|28-078|29]
nahi śakyaṃ jātyādijanyaṃ vartamānatāmānītaṃ punarānetum /

[078|29]
śakyaṃ tu khalu sthityā sthāpyamatyantamapi sthāpayitum /

[078|29-079|01]
ato na yuktaṃ yannotsahate /

[079|01]
ko vā 'tra pratibandhaḥ /
te eva jarā 'nityate /

[079|01-079|02]
yadi hi te balīyasyau syātāṃ pūrvameva syātām /

[079|02-078|04]
nivṛttakāritrāyāṃ khalvapi sthitau ta cāpi na tiṣṭataḥ sa cāpi dharma iti kathaṃ kutra vā kāritraṃ karttumutsahiṣyete kiṃ vā punastābhyāṃ karttavyam /

[079|04-079|05]
sthitiparigrahāddhi sa dharma utpannamātro na vyanaśyat /

[079|05-079|06]
sa tu tayā vyupekṣyamāṇo niyataṃ na sthāsyatyayamevāsya vināśaḥ /

[079|06]
syācca tāvadekasya dharmasyotpannasyāvināśaḥ sthitiḥ vināśo 'nityatā /

[079|07]
jarā tu khalu sarvathātvena na tathā /
pūrvāparaviśeṣāt vipariṇāmācca /

[079|07-079|08]
atastadanyathātve 'nya eva /

[079|08]
uktaṃ hi

[079|09-079|10]
     "tathātvena jarā 'siddhiranyathātve 'nya eva saḥ /
     tasmānaikasya bhāvasya jarā nāmopapadyate"//

[079|11-079|12]
yo 'pyāha nikāyāntarīyo "vināśa kāraṇaṃ prāpyānityatā vināśāyatī"ti tasya harītakīṃ prāpya devatā virecayatītyāpannaṃ bhavati kiṃ punastāṃ kalpayitvā /

[079|12-079|15]
tat evāstu vināśakāraṇādvināśaḥ cittacaittānāṃ ca kṣaṇikatvābhyupagamāttadanityatāyā vināśakāraṇānapekṣatvāt sthityanityate kāritramabhinnakālaṃ kuryātāmityekasyaikatra kāle sthita vinaṣṭatā saṃprasajyeta /

[079|15-070|16]
tasmāt pravāhaṃ pratyetāni saṃskṛtalakṣaṇānyuktānītyevametatsūtraṃ sūnītaṃ bhavati /

[079|17]
apica yadyanāgatā jātirjanyasya janikā kimarthaṃ sarvamanāgataṃ yugapannotpadyate /
yasmāt

[079|18]
     janyasya janikā jātirna hetupratyayairvenā // VAkK_2.46 //

[079|19]
nahi vinā hetupratyayasāmagrayā jātirjanikā bhavati /

[079|19-079|20]
hetupratyayānāmeva tarhi sāmarthyaṃ paśyāmaḥ /

[079|20-079|21]
sati sāmargya bhāvādasati cābhāvānna jāteriti hetupratyayā eva jana kāḥsantaḥ /

[079|21]
kiṃ ca bhoḥ sarvaṃ vidyamānamupalabhyate /

[079|22]
sūkṣmā api dharmaprakṛtayaḥ saṃvidyante /

[079|22-079|23]
jātamityeva tu na syādasatyāṃ jātau ṣaṣṭhivacanaṃ ca rūpasyotpādaḥ iti yathā rūpasya rūpamiti /

[079|23-079|24]
evaṃ yāvadanityatā yathāyogaṃ vaktavyā /

[079|24]
tena tarhy anātmatvam apy eṣṭavyam anātmabuddhi-siddhyartham /

[079|24-079|26]
saṃkhyā-parimāṇa-pṛthaktva-saṃyoga-vibhāga-paratva-aparatva-sattādayo 'pi tīrthakara-parikalpitā abhyupagantavyā eka-dvi-mahadaṇu-pṛthak-saṃyukta-viyukta-parāpara-sadādi-buddhi-siddhyartham /

[079|26-079|27]
ṣaṣṭīvidhānārthaṃ ca rūpasya saṃyoga iti /

[079|27]
eṣā ca ṣaṣṭo kathaṃ kalpyate /

[079|27-079|28]
rūpasya svabhāva iti /

[079|28]
tasmāt prajñaptimātramevaitadabhūtvābhāvajñāpanārthaṃ kriyate jātamiti /

[079|28-080|01]
sa cābhūtvābhāvalakṣāṇa utpādo bahuvikalpaḥ /

[080|01-080|02]
tasya viśeṣaṇārthaṃ rūpasyotpāda iti ṣaṣṭīṃ kurvanti yathā rupasaṃjñaka evotpādaḥ pratīyeta mā 'nyaḥ pratyāyīti /

[080|02-080|03]
tadyathā candanasya gandhādayaḥ śilāputrakasya śarīramiti /

[080|03-080|04]
evaṃ sthityādayo 'pi yathāyogaṃ veditavyāḥ /

[080|04]
yadi jātyā vinā jāyate kasmādasaṃskṛtamapyākāśādikaṃ na jāyate /

[080|05]
jāyat ityabhūtvā bhavati /
asaṃskṛtaṃ ca nityamastīti na jāyate /

[080|05-080|06]
yathā ca dharmatayā na sarvaṃ jātimadiṣyate tathā na sarvaṃ jāyata ityeṣṭavyam /

[080|06-080|08]
yathā ca tulye jātimattve tadanye pratyayāstadanyasyotpādane na samarthā bhavantyevamevāsaṃskṛtasyotpādane sarve 'pyasamarthāḥ syuḥ /

[080|08]
siddhā eva tu dravyabhāvena jātyādaya iti vaibhāṣikāḥ /

[080|09-080|10]
nahi dūṣakāḥ santītyāgamā apāsyante nahi mṛgāḥ santīti yavā noṣyante nahi makṣikāḥ patantīti modakā na bhakṣyante /

[080|10-080|11]
tasmāddoṣeṣu pratividhātavyaṃ siddhāntaścānuvarttitavyaḥ /

[080|11]
uktāni lakṣaṇāni //

[080|12]
nāmakāyādayaḥ katame /

[080|13]
     nāmakāyādayaḥ saṃjñāvākyākṣarasamuktayaḥ /

[080|14]
ādigrahaṇena padavyañjanakāyagrahaṇam /
tatra saṃjñākaraṇaṃ nāma /

[080|14-080|15]
tadyathā rūpaṃ śabda ityevamādiḥ /

[080|15-080|16]
vākyaṃ padaṃ yāvatā 'rthaparisamāptistadyathā "anityā vata saṃskārā" ityevamādi yena kriyāguṇakālasaṃbandhaviśeṣā gamyante /

[080|16-080|17]
vyañjanamakṣaraṃ tadyathā a ā ityevamādi /

[080|17]
nanu cākṣarāṇyapi lipyavayavānāṃ nāmāni /

[080|17-080|18]
na vai lipyavayavānāṃ pratyāyanārthamakṣārāṇi praṇītānyakṣarāṇāmeva tu pratyāyanārthaṃ lipyavayavāḥ praṇītāḥ /

[080|19]
kathamaśrūyamāṇāni lekhyena pratīyeranniti nākṣarāṇyeṣāṃ nāmāni /

[080|19-080|20]
eṣāṃ ca saṃjñādīnāṃ samuktayo nāmādikāyāḥ /

[080|20]
uca samavāye paṭhanti /
tasya samuktirityetad rūpaṃ bhavati /

[080|21]
yo 'rthaḥ samavāya iti so 'rthaḥ samuktiriti /

[080|21-080|22]
tatra nāmakāyastadyathā rūpaśabdagandharasaspraṣṭavyānītyevamādi /

[080|22-080|23]
padakāyaḥ tadyathā "sarvasaṃskārā anityāḥ sarvadharma anātmānaḥ śāntaṃ nirvāṇami" tyevamādi /

[080|23-080|24]
vyañjanakāyastadyathā ka kha ga gha ñetyevamādi /

[080|24-080|25]
nanu caite vāksvabhāvatvācchabdātmakā iti rūpasvabhāvā bhavanti /

[080|25]
kasmāccittaviprayuktā ityucyante /
naite vāksvabhāvāḥ /

[080|25-080|26]
ghoṣo hi vāk naca ghoṣāmātrenārthāḥ pratīyante /

[080|26]
kiṃ tarhi /

[080|26-080|28]
vāṅnāmni pravrttate nāmārthaṃ dyotayati naiva ghoṣamātraṃ vāg yena tu ghoṣeṇārthaḥ pratīyate sa ghoṣo vāk /

[080|28]
kena punarghoṣeṇārthaḥ pratīyate /

[080|28-081|01]
yo 'rtheṣu kṛtāvadhirvaktṛbhistadyathāgaurityeṣa śabdo navasvartheṣu kṛtāvadhiḥ /

[081|02-081|03]
     "vāgdigbhūraśmivajreṣu paśvakṣisvargavāriṣu /
     navasvartheṣu medhāvī gośabdamupadhārayedi"ti //

[081|04-081|05]
yo 'pi hi manyate nāmārthaṃ dyotayatīti tenāpyetadavaśyamabhyupagantavyaṃ yadi pratīpadārthakaṃ bhavatīti /

[081|05-081|06]
taccaita cchabdamātrādeva pratītapadārthakāt sidhyatīti kimartharaṃ nāma kalpayitvā /

[081|06]
idaṃ cāpi na jñāyate kathaṃ vāṅnāmni pravarttata iti /

[081|06-081|07]
kiṃ tāvadutpādayatyāhosvit prakāśayati /

[081|07]
yadyutpāda yati /

[081|07-081|09]
ghoṣasvavatvādvācaḥ sarvaṃ ghoṣamātraṃ nāmotpādayiṣyati yādṛśo vā ghoṣaviāśeṣa iṣyate nāmna utpādakaḥ sa evārthasya dyotako bhaviṣyati /

[081|09]
atha prakāśayati /

[081|09-081|11]
ghoṣasvabhāvatvādvācaḥ sarvaṃ ghoṣamātraṃ nāma prakaśayiṣyati yādṛśo vā ghoṣaviśeṣa iṣyate nāmnaḥ parakāśakaḥ sa evārthasya dyotako bhaviṣyati /

[081|11]
na khalvapi śabdānāṃ sāmargyamasti kṣaṇaikamilanam /

[081|12]
na caikasya bhāgaśa utpādo yukta iti kathamutpādayantī vāṅnāmotpādayet /

[081|12-081|13]
kathaṃ tāvadatītāpekṣaḥ paścimo vijñaptikṣaṇa utpādayatyavijñaptim /

[081|13-081|14]
evaṃ tarhi paścima eva de nāmna utpādādyo 'pi tamevaikam śṛṇoti so 'pyarthaṃ pratipadyeta /

[081|14-081|15]
athāpyevaṃ kalpyeta vāgvyañjanaṃ janayati vyañjanaṃ tu nāmeti /

[081|15-081|16]
atrāpi sa eva prasaṅgo vyañjanāṃ sāmargyābhāvāt /

[081|16]
eṣa eva ca prasaṅgo nāmnaḥ prakāśakatve vācaḥ /

[081|16-081|18]
vyañjanāṃ pi vāgviśiṣṭaprajñā apyavahitacetaskā lakṣaṇataḥ paricchettum notsahanta iti vyañjayāpi vāk naivotpādikā na prakāśikā yujyate /

[081|18-081|19]
athāpyarthasahajaṃ nāma jātyādivadiṣyate /

[081|19]
evaṃ satyatītānāgatasyārthasya varttamānaṃ nāma na syād /

[081|19-081|21]
apatyānāṃ pitṛbhiryatheṣṭaṃ nāmāni kalpyanta iti katamannāma tatsahajaṃ syāt asaṃskṛtānāṃ ca dharmāṇāṃ kena sahajaṃ nāma syādityaniṣṭireveyam /

[081|21-081|22]
yadapyuktaṃ bhagavatā

[081|23]
     "nāmasaṃniśāritā gāthā gāthānāṃ kavirāśrayaḥ" iti

[081|24-081|25]
atrārtheṣu kṛtāvadhiḥ śabdo nāma nāmnā ca racanāviśeṣo gātheti nāmasaṃnitābhavati racanāviśeṣāśca dravyāntaraṃ nopapadyate /

[081|25]
paṅktivaccittānupūrvyavacca /

[081|26]
astu vā vyañjanamātrasya dravyāntarabhāvaparikalpanā /

[081|26-081|27]
tatsamūhā eva nāmakāyādayo bhaviṣyantītyapārthikā tatprajñaptiḥ /

[081|27-081|28]
santyeva tu viprayuktasaṃskārabhāvanā nāmakāyā dravyata iti vaibhāṣikāḥ /

[081|28]
nahi sarva dharmāstarkagamyā bhavantīti /

[082|01-082|02]
atha kiṃpratisaṃyuktā ete nāmakāyādayaḥ sattvākhyā asattvākhyā vipākajā aupacayikā naiḥṣyandikāḥ kuśalā akuśalā avyākṛtā iti vaktavyam /

[082|02]
āha

[082|03]
     kāmarūpāptasattvākhyā niḥṣyandāvyākṛtāḥ /

[082|04]
kāmāptā rūpāptāśceti /
ārupyāptā api santi te tvanabhilāpyā ityapare /

[082|05]
sattvākhyā ete /
yaśca dyotayati sa taiḥ samanvāgato na yo dyotyate /

[082|05-082|06]
naiḥṣyandikā anivṛtāvyākṛtāśca /

[082|06-082|07]
yathā caite nāmakāyādayaḥ sattvākhyā naiḥṣyandikā anivṛtāvyākṛtāśca /

[082|08]
     tathā // VAkK_2.47 //

[082|09]
     sabhāgatā sā tu punarvipāko 'pi

[082|10]
na kevalaṃ naiḥṣyandikī kāmarūpārūpyāvacarī /

[082|11]
     āptayo dvidhā /

[082|12]
prāptayo naiḥṣyandikyo vipākajāśca /

[081|13]
     lakṣaṇāni ca /

[081|14]
dvidheti varttate prāptivat /

[082|15]
     niḥṣyandāḥ samāpattya samanvayāḥ // VAkK_2.48 //

[082|16]
dve acittasamāpattī asamanvāgamaśca naiḥṣyandikā eva /
śeṣameṣāṃ vaktavyamuktam /

[082|17]
śeṣayoścāsaṃjñikajīvitayorato na punarbrumaḥ /
kathaṃ prāptyādīnāṃ sattvākhyatoktā samanvāgamavacanāt /

[082|18]
kathaṃ lakṣaṇānāṃ sattvāsattvākhyatoktā /
sarvasaṃskṛṭasahabhūtvāt //
uktā viprayuktāḥ //

[082|19-082|20]
yaktūktaṃ "janyasya janikā jātirna hetupratyayairvinā" iti ka ime hetavaḥ keca pratyayāḥ /

[082|21-082|22]
     kāraṇaṃ sahabhūścaiva sabhāgaḥ saṃprayuktakaḥ /
     sarvatrago vipākākhyaḥ ṣaḍvidho heturiṣyate // VAkK_2.49 //


[082|23]
ṣaḍime hetavaḥ /

[082|23-082|24]
kāraṇahetuḥ sahabhūhetuḥ sabhāgahetuḥ saṃprayuktakahetuḥ sarvatragahetuḥ vipākaheturiti /

[082|24]
tatra

[082|25]
     svato 'nye kāraṇaṃ hetuḥ

[082|26]
saṃskṛtasya hi dharmasya svabhāvavrjyāḥ sarvadharmāḥ kāraṇaheturutpādayati /

[082|27]
avighnabhāvāvasthānāt /

[082|27-083|02]
nanu ca ye 'syājānata udapatsyantāsravā jānato 'sya te notpadyanta iti jñānameṣāṃ vighnamuatpattau karoti sūryaprabhāvajjyotiṣāṃ darśanasyeti kathaṃ svabhāvavarjyāḥ sarvadharmāḥ saṃskṛtasya kāraṇaheturbhavanti /

[083|02]
utpadyamānasyāvidhnabhāvenāvasthānāditi jñātavyam /

[083|03]
bhavettāvadutpattau vidhnakāraṇe samarthānāmavighnakāraṇāddhetutvam /

[083|03-083|04]
tadyathā anupadrotāraṃ bhojakamadhikṛtya grāmīṇā bhavanti vaktāraḥ svāminā smaḥ sukhitā iti /

[083|04-083|06]
yasya punarnāstyeva śaktirvighnayituṃ tasya kathaṃ hetubhāvastadyathā nirvāṇasyānutpattidharmakāṇāṃ ca sarvotpattau nārakādīnāṃ carūpyasattva skandhotpattau /

[083|06-083|07]
asanto 'pi hyete tathaiva vidhnaṃ karttumasamarthaḥ syuḥ /

[083|07-083|08]
asamarthe 'pi hi bhojake tathā vaktāro bhavantīti sa evātra dṛṣṭāntaḥ sāmānyenaiva nirdeśaḥ /

[083|08-083|09]
yastu pradhānaḥ kāraṇahetuḥ sa utpādane 'pi samartho yathā cakṣūrūpe cakṣurvijñānasya āhāraḥ śarīrasya vījādayo 'ṅkurādīnāmiti /

[083|10-083|11]
yastvevaṃ codayati anāvaraṇabhāvena cetsarva dharmahetavo bhavanti kasmānā sarvasyotpādo yugapadbhavati prāṇātipātena ca ghātakavat sarve tadbhājo bhavantīti /

[083|11-083|12]
tasyedamacodyam /

[083|12]
yasmādanāvaraṇabhāvena sarvadharmāḥ hetuḥ pratijñāyante na kārakabhāveneti /

[083|13]
sarvasyaiva kāraṇahetoḥ sarvotpattau sāmarthyamityapare /

[083|13-083|14]
tadyathā nirvāṇasyāpi cakṣurvijñānam /

[083|14]
kathaṃ kṛtvā /

[083|14-083|16]
tena hyālambanāt manovijñānamutpadyate kuśalākuśālaṃ yataḥ krameṇa paścāccakṣurvijñānamiti kāraṇaparaparayā tasyāpi pratyayībhāvādasti sāmarthyam /

[083|16]
evamanyasyāpi pratipattavyam /
eṣā hi dik /

[083|16-083|17]
uktaḥ kāraṇahetuḥ /

[083|18]
     sahabhūrye mithaḥphalāḥ /

[083|19]
mithaḥ pāraṃparyeṇa ye dharmāḥ parasparaphalāste parasparaḥ sahabhūheturyathā /
katham /

[083|20]
     bhūtavaccittacittānuvartilakṣaṇalakṣyavat // VAkK_2.50 //

[083|21]
catvāri mahābhūtānyanyonyaṃ sahabhūhetuḥ /
cittaṃ cittānuvarttināṃ dharmāṇāṃ te 'pi tasya /

[083|22]
saṃskṛtalakṣaṇāni lakṣyasya so 'pi taṣām /

[083|22-083|23]
evaṃ ca kṛtvā sarvameva saṃskṛtaṃ sahabhūheturyathāyogam /

[083|23-083|24]
vināpi cānyonyaphalatvena dharmo 'nulakṣaṇānāṃ sahabhūheturna tāni tasyetyupasaṃkhyātavyam //

[083|25]
ke punarete cittānuvarttino dharmāḥ /

[083|26]
     caittā dvau saṃvarau teṣāṃ cetaso lakṣaṇāni ca /

[083|27]
     cittānuvarttinaḥ

[083|28]
sarvecittasaṃprayuktāḥ /
dhyānasaṃvaro 'nāsravasaṃvarasteṣāṃ ca ye jātyādayaścittasya ca /

[083|28-084|01]
ete dharmāścittānuvarttina ucyante /

[084|01]
kathamete cittamanuparivarttante /
samāsataḥ

[084|02]
     kālaphalādiśubhatādibhiḥ // VAkK_2.51 //

[084|03]
kālastāvaccitenaikotpādasthitinirodhatayā ekādhvapatitatvena ca /

[084|03-084|04]
phalādibhirekaphalavipākaniḥṣyandatayā /

[084|04]
pūrvakastvekaśabdaḥ sahārthe veditavyaḥ /

[084|05]
śubhatādibhiḥ kuśalākuśalāvyākṛtacitte kuśalākuśalāvyākṛtatayā /

[084|05-084|06]
evaṃ daśabhiḥ kāraṇaiścittānuparivarttina ucyante /

[084|06-084|07]
tatra sarvālpa cittamaṣṭapañcāśato dharmāṇāṃ sahabhūhetuḥ /

[084|07-084|08]
daśānāṃ mahābhūmikānāṃ cattvāriṃśatastallakṣaṇānāmaṣṭānāṃ ca svalakṣaṇānulakṣāṇānām /

[084|08]
tasya punaścatuḥpañcāśaddharmāḥ sahabhūhetuḥ /

[084|08-084|09]
svānyanulakṣaṇāni sthāpayitvā /

[084|09]
caturdaśetyapare /
daśa mahabhūmikāḥ svānyeva ca lakṣaṇānīti /

[084|09-084|10]
tadetanna varṇayanti /

[084|10]
prakaraṇagrantho hyevaṃ virudhyeta /

[084|10-084|11]
"syādduḥkhasatyaṃ satkāyadṛṣṭihetukaṃ na satkāyadṛṣṭerhetuḥ /

[084|11-084|13]
satkāyadṛṣṭestatsaṃprayuktānāṃ ca dharmāṇāṃ jātiṃ jarāṃ sthitimanityatāṃ ca sthāpayitvā yattadanyat kliṣṭaṃ duḥkhasatyaṃ satkāyadṛṣṭihetukaṃ na satkāyadṛṣṭerhetuḥ /

[084|13]
satkāyadṛṣṭekśca heturyadetat sthāpitami" ti /

[084|13-084|15]
ye tarhi "tatsaṃprayuktānāṃ ca dharmāṇā mi" tyetanna pathanti tairapyetat pathitavyam arthato vaivaṃ boddhavyamiti kāśmīrāḥ /

[084|15]
yaktāvat sahabhūhetunā hetuḥ sahabhvapi tat /

[084|15-084|16]
syāttu sahābhūrna sahabhūhetunā hetuḥ /

[084|16]
dharmasyānulakṣaṇāni /
tāni cānyonyam /

[084|16-084|19]
anuparivarttyanulakṣanāni caivaṃ cittasya tāni cānyonyaṃ sapratighaṃ copādāyarūpamanyonyamapratighaṃ ca kiñcit sarvaṃ ca bhūtaiḥ prāptayaśca sahajāḥ prāptimataḥ sahabhuvo na sahabhūheturanekaphalavipāka niṣyandatvāt /

[084|19-084|20]
na caitāḥ sahacariṣṇavaḥ pūrvamapyutpatteḥ paścādapīti /

[084|20]
sarvamapyetat syāt /

[084|20-084|21]
kiṃ tu prasiddhahetuphalabhāvānāṃ bījādīnāmeṣa nyāyo na dṛṣṭa iti vaktavyametat kathaṃ sahotpannānāṃ dharmāṇāṃ hetuphalabhāva iti /

[084|22]
tadyathā pradīpaprabhayoraṅkuracchāyayośca /

[084|22-084|24]
saṃpradhāryaṃ tāvadetatkiṃ prabhāyāḥ pradīpo heturāhosvit pūrvotpannaiva sāmagrī saprabhasya pradīpasya sacchāyasyāṅdurasyotpattau heturiti /

[084|24]
itastarhi bhāvābhāvayostadvattvāt /

[084|24-084|25]
etaddhi hetuhetumato lakṣaṇamācakṣater hetukāḥ /

[084|25-084|26
yasya bhāvābhāvayoḥ yasya bhāvābhāvau niyamataḥ sa heturitaro hetumāniti /

[084|26-085|01]
sahabhuvām ca dharmāṇāmekasya bhāve sarveṣāṃ bhāva ekasyābhāve sarveṣāmabhāva iti yukto hetuphalabhāvaḥ /

[085|01]
syāttāvatsahotpannānāṃ parasparaṃ tu katham /

[085|02-085|03]
atha evāha evaṃ tarhyavinirbhāviṇo 'pyupādāyarūpasyānyonyameṣa prasaṅgaḥ bhūtaiśca sārdhaṃ cittānulakṣaṇādīnāṃ ce cittādibhiḥ /

[085|03-085|04]
tridaṇḍānyonyabalāvasthānavattarhi sahabhuvāṃ hetuphalabhāvaḥ sidhyati /

[085|04]
mīmāṃsyaṃ tāvadetat /

[085|04-085|06]
kimeṣāṃ sahotpannabalenāvasthānamāhosvit pūrvasāmagrīvaśāttathaivotpāda iti annyadapi ca tatra kiñcidbhavati sūtrakaṃ śaṅkuko vā pṛthivī vā dhārikā /

[085|06-085|07]
eṣāmapi nāmānye 'pi sabhāgahetutvādayo bhavantīti siddhaḥ sahabhūhetuḥ /

[085|08]
sabhāgahetuḥ katamaḥ /

[085|09]
     sabhāgahetuḥ sadṛśāḥ

[085|10-085|11]
sadṛśā dharmāḥ sadṛśānāṃ dharmāṇāṃ sabhāgahetustadyathā kuśalāḥ pañca skandhāḥ kuśalānāmanyoyyaṃ kliṣṭāḥ kliṣṭānāmavyākṛtā avyākṛtānāṃ rūpamavyākṛtaṃ pañcānām /

[085|12]
catvārastu na rūpasyetyapare /
nyūnatvāt /

[085|12-085|13]
kalalaṃ kalalādīnāṃ daśānāmavasthānām arvudāyo 'rvudādīnāmekaikāparhāsenaikasminnikāyasabhāge /

[085|13-085|14]
anyeṣu tu samānajātīyeṣu daśāpyavasthā daśānām /

[085|14-085|15]
bāhyeṣvapi yavo yavasya śāliḥ śāleriti vistareṇa yojyam /

[085|15-085|16]
ye tu rūpaṃ rūpasya necchanti sabhāgahetuṃ teṣāmeṣa granthaḥ icchāvighātāyasaṃpravarttate "atītāni mahābhūtānyanāgatānāṃ mahābhūtānāṃ heturadhipati" riti /

[085|17]
kiṃ punaḥ sarve sadṛśānāṃ sabhāgahetaḥ /
netyāha /
kiṃ tarhi /

[085|18]
     svanikāyabhuvaḥ /

[085|19]
svo nikāyo bhūścaiṣāṃ ta ime svanikāyabhuvaḥ /

[085|19-085|20]
pañca nikāyāḥ duḥkhadarśanaprahātavyo yāvat bhāvanāprahātavyaḥ /

[085|20]
nava bhūmayaḥ /

[085|20-085|21]
kāmadhāturaṣṭau ca dhyānārūpyāḥ /

[085|21]
tatra duḥkhadarśanaheyāḥ duḥkhadarśanaheyānāṃ sabhāgaheturnānyeṣām /

[085|21-085|22]
evaṃ yāvat bhāvanāheyā bhāvanāheyānām /

[085|22-085|24]
te 'pi kāmāvacarāḥ kāmāvacarāṇāṃ prathamadhyānabhūmikāḥ prathamadhyānabhūmikānāṃ yāvat bhavāgrabhūmikāstadbhūmikānāmevaṇānyaṣām /

[085|24]
te 'pi na sarve /
kiṃ tarhi /

[085|25]
agrajāḥ /

[085|26]
pūrvotpannāḥ paścimānāmutpannānutpannānāṃ sabhāgahetuḥ /
anāgatā naiva sabhāgahetuḥ /

[085|27]
evamatīte kuta etat āha /
śāstrāt /
"sabhāgahetuḥ katamaḥ /

[085|27-086|02]
pūrvotpannāni kuśalamūlānipaścādutpannānāṃ kuśalamūlānāṃ tatsaṃprayuktānāṃ ca dharmāṇāṃ svadhātau sabhāgahetunā hetuḥ /

[086|02]
evamatītānyatītapratyutpannānām /

[086|02-086|03]
atītapratyutpannānyanāgatānāmiti vaktavyam" /

[086|03-086|04]
idapi śāstraṃ "yo dharmo yasya dharmasya hetuḥ kadācitsa dharmastasya na hetuḥ /

[086|04]
āha /

[086|04-086|05]
na kadāciditi sahabhūsaṃprayuktakavipākahetvabhisandhivacanādadoṣaḥ eṣaḥ /

[086|05-086|06]
yastu manyate anāgato 'pi sa dharma utpadyamānāvasthāyāṃ sabhāgahetutve niyatībhūto bhavatyatastāṃ caramāvasthāmabhisaṃdhāyoktaṃ "na kadācinna heturi"ti /

[086|06-086|08]
tasyā yamaparihāro yasmātsa dharma utpadyamānāvasthāyāḥ pūrvaṃ sabhāgaheturabhūtvā paścāt bhavati /

[086|08-086|10]
ihapi ca praśne yo dharmo yasya dharmasya samanantaraḥ kadācit sa dharmastasya dharmasya na samanantara iti śakyamanayā kalpanayā vaktuṃ syānna kadāciditi /

[086|10]
kasmādevamāha /

[086|10-086|11]
yadi sa dharmo notpanno bhavatīti dvimukhasaṃdarśanārthaṃ yathā tatra tathehāpi karttavyam /

[086|11]
yathā ceha tathā tatreti /

[086|11-086|12]
evaṃ sati ko guṇo labhyata ityakauśala mevātra śāstrakārasyaiva saṃbhāvyeta /

[086|12-086|13]
tasmāt pūrvaka evātra parihāraḥ sādhuḥ /

[086|13-086|15]
yattarhīdamuktam "anāgatānāṃ satkāyadṛṣṭiṃ tatsaṃprayuktaṃ ca duḥkhasatyaṃ sthāpayitvā yattadanyat kliṣṭaṃ duḥkhasatyaṃ tatsatkāyadṛṣṭihetukaṃ na satkāyadṛṣṭerheturyattu sthāpitaṃ tatsatkāyadṛṣṭihetukaṃ satkāyadṛṣṭeśca heturi"ti /

[086|15-086|16]
anāgatasatkāyadṛṣṭisaṃprayuktaṃ duḥkhasatyaṃ sthāpayitvetyevametat karttavyamarthato 'pi caivaṃ boddhavyamiti /

[086|16-086|18]
idaṃ tarhi prajñaptibhāṣyaṃ kathaṃ nīyate "sarvadharmāścatuṣke niyatā hetauphale āśraye ālamvane niyatā" iti /

[086|18]
heturatra saṃprayuktakahetuḥ sahabhūhetuśca /

[086|18-086|19]
phalaṃ puruṣakāraphalamadhipatiphalaṃ ca /

[086|19]
āśrayaścakṣurādirālambanaṃ rūpādikamiti draṣṭavyam /

[086|19-086|20]
nanu caivaṃ sati sabhāga heturabhūtvā heturbhavatīti prāptam /

[086|20-086|21]
iṣyata evāvasthāṃ prati na dravyam /

[086|21]
avasthāphalalṃ hi sāmargyaṃ na dravyaphalam /

[086|21-086|22]
kiṃ punaḥ syādyadi vipākahetuvadanāgato 'pi sabhāgahetuḥ syāt /

[086|22]
śāstre tasya grahaṇaṃ syāt /

[086|22-086|23]
sa eva hi phaladānagrahaṇakriyāsamarthastasyaiva grahaṇādadoṣaḥ /

[086|23]
naitadasti /

[086|23-086|24]
niḥṣyandaphalena hi saphalaḥ sabhāgahetuḥ /

[086|24]
taccānāgatasyāyuktaṃ pūrvapaścimatā 'bhāvāt /

[086|24-086|25]
na cotpannamanāgatasya niṣyando yujyate /

[086|25]
yathā 'tītaṃ varttamānasya /
mā bhūddhetoḥ pūrvaṃ phalamiti /

[086|26]
nāstyanāgataḥ sabhāgahetuḥ /
vipākaheturapi evamanāgato na prapnoti /

[086|26-086|27]
vīpākaphalasya pūrvaṃ saha cāyogādanāgate cādhvati pūrvapaścimatā 'bhāvāt /

[086|27]
naitadasti /

[086|28-086|29]
sabhāgahetorvinā paurvāparyeṇa sadṛśaḥ sadṛśasya sabhāgaheturityanyonyahetutvādanyonyaniḥṣyandatā saṃprasajyeta /

[086|29]
nacānyonyaniḥṣyandatā yuktimatīti /

[087|01]
natveva vipākahetorvinā paurvāparyeṇānyonyahetuphalatā saṃprasajyate /

[087|01-087|02]
bhinnalakṣaṇātvāddhetuphalayoḥ /

[087|02-087|03]
tasmādavasthāvyavsthitaṃ eva sabhāgaheturlakṣaṇavyavasthitastupākaheturityanāgato 'pi na vāryate /

[087|04]
yaduktaṃ svabhūmikaḥ sabhāgaheturbhavatīti kimeṣa niyamaḥ sarvasya sāsravasyaiṣa niyamaḥ /

[087|05]
     anyo 'nyaṃ navabhūmistu mārgaḥ

[087|06]
sabhāgaheturityadhikāraḥ /

[087|06-087|07]
anāgamye dhyānāntarikāyāṃ caturṣuraneṣu triṣu cārūpyeṣu mārgasatyamanyo 'nyaṃ sabhāgahetuḥ /

[087|07]
kiṃ kāraṇam /

[087|07-087|08]
āgantuko hyasau tāsu bhūmiṣu na taddhātupatitastadbhami kābhistṛṣṇābhirasvīkṛtatvāt /

[087|08-087|09]
ataḥ mānajātīyasyānyabhūmikasyāpi sabhāgaheturbhavati /

[087|09]
sa punaḥ /

[087|10]
     samaviśiṣṭayoḥ // VAkK_2.52 //

[087|11]
nyūnasya heturbhavati /

[087|11-087|12]
tadyathā duḥkhe dharmajñānakṣāntistasyā evānāgatāyāḥ sabhāgahetuviśiṣṭasyaca yāvadanutpādajñānasya /

[087|12-087|13]
anutpādajñānamanutpādajñānasyaivānyaviśiṣṭabhāvāt /

[087|13]
darśanabhāvanā 'śaikṣyamārgāstridhyekeṣām /

[087|13-087|14]
tatrāpi mṛdvindriyamārgo mṛdutīkṣṇendriyamārgasya hetuḥ /

[087|14]
tīkṣṇendriyamārgastīkṣṇendriyamārgasyaiva /

[087|14-087|15]
tadyathā śraddhānusāriśraddhādhimuktasamayavimukttamārgāḥ ṣaṇṇāṃ caturṇāṃ dvayośca /

[087|15-087|16]
dharmānusāriṣṭaprāptāsamayavimuktamārgāḥ trayāṇāṃ dvayorekasya /

[087|16-087|17]
kathaṃ punarūrdhvaṃbhūmikasyādhobhūmmikomārgaḥ samo vā bhavati viśiṣṭo vā /

[087|17]
indriyato hetūpacayataśca /

[087|17-087|18]
tatra darśanādimārgāṇāṃ mṛdumṛdvādīnāṃ cottarottara hetūpacitatarāḥ /

[087|18-087|19]
yadyapyekasantāne śraddhārnusārimārgayorasaṃbhavaḥ utpannastvanāgatasya hetuḥ /

[087|20]
kiṃ punaḥ mārga eva samaviśiṣṭayoḥ sabhāgaheturbhavati /
netyāha /

[087|20-087|21]
laukikā api hi

[087|22]
     prayogajāstayoreva

[087|23]
samaviśiṣṭayoḥ sabhāgaheturbhavanti na nyūnasya /
yathā katame ityāha

[087|24]
     śrutacintāmayādikāḥ /

[087|25-087|26]
ete hi prāyogikāḥ śrutacintābhāvanāmayā guṇāḥ samaviśiṣṭayoreva heturnanyūnānām /

[087|26-087|27]
tadyathā kāmāvacarāḥ śrutamayāḥ śrutacintāmayānāṃ cintāmayācintāmayānām /

[087|27]
bhāvanāmayābhāvāt /

[087|27-087|28]
rūpāvacarāḥ śrutamayāḥ śrutabhāvanāmayānāṃ cintāmayābhāvāt /

[087|28]
bhāvanāmayā bhāvanāmayānāmeva /

[087|28-087|29]
ārūpyāvacarābhāvanāmayā bhāvanāmayānāmeva /

[087|29-088|01]
teṣāmapi navaprakārabhedāt mṛdumṛdavaḥ sarveṣāṃ mṛdumadhyā aṣṭānāmityeṣānītiḥ /

[088|01-088|02]
upapattipratilambhikāstu kuśalā dharmāḥ sarve navaprakārāḥ paraspara sabhāgahetuḥ /

[088|02]
kliṣṭā apyevam /

[088|02-088|03]
anivṛtāvyākṛtāstu caturvidhāḥ /

[088|03]
vipākajā airyapathikāḥ śailpasthānikāḥ nirmāṇacittasahajāśca /

[088|03-088|04]
te yathākramaṃ catustrīdvekeṣāṃ sabhāgahetuḥ nirmāṇacittamapoi kāmāvacara caturdhyanaphalam /

[088|05]
tatra nottaradhyānaphalamadharadhyānaphalasya /

[088|05-088|06]
nahyābhisaṃskārikasya sabhāgahetorhīyamānaṃ phalaṃ bhavati /

[088|06-088|07]
tadyathā śāliryavādīnāṃ mā bhūnniṣphalaḥ prayatna iti /

[088|07-088|08]
ata eva cāhuḥ syādutpanno 'nāsravo 'nutpannasyāsravasya na hetuḥ syāttadyathā duḥkhe dharmajñānamutpanāmanutpannānāṃ duḥkhe dharmajñānakṣāntīnām/

[088|08-088|09]
sarvaṃ ca viśiṣṭaṃ nyūnasya na hetuḥ /

[088|09-088|10]
syādekasantānaniyataḥ pūrvapratilabdho 'nāsravo dharmaḥ paścādutpannasya nahetuḥ /

[088|10-088|11]
syādanāgatāḥ duḥkhe dharmajñānakṣāntayo duḥkhe dharmajñānasyayasmānna pūrvataraṃ phalamastyanāgato vā sabhāgahetuḥ /

[088|11-088|12]
syāt pūrvotpanno 'nāsravo dharmaḥ paścādutpannasyānāsravasya na hetuḥ /

[088|12]
syādavimātro nyūnasya /

[088|12-088|14]
tadyathottaraphalaparihīṇasyāvara phalasaṃmukhībhāve duḥkhe dharmajñānaprāptiścottarottara kṣaṇa sahotpannānāṃ duḥkhe dharmajñānakṣāntiprāptīnāṃ nyūnatvāditi /

[088|14]
uktaḥ sabhāgahetuḥ /

[088|15]
     saṃprayuktakahetustu cittacaittāḥ /

[088|16]
evaṃ sati bhinnakālasantānajānāma pyanyonyasaṃprayuktakahetutvaprasaṅgaḥ /

[088|16-088|17]
ekākārā lambanāstarhi /

[088|17]
evamapi sa eva prasaṅgaḥ /
ekakālāstarhi /

[088|17-088|18]
evaṃ tarhi sati bhinnasantānajānāmapi prasaṅgo navacandrādīni paśyatām /

[088|18]
tasmāttarhi

[088|19]
     samāśrayāḥ // VAkK_2.53 //

[088|20]
samāna āśrayo yeṣāṃ te cittacaittāḥ anyonyaṃ saṃprayuktakahetuḥ /

[088|20-088|22]
samāna ityabhinnastatadyathā ya eva cakṣurindriyakṣaṇaścakṣurvijñānasyāśrayaḥ sa eva tatsaṃprayuktānāṃ vedanādīnāmeva yāvanmanaḥ /

[088|22]
indriyakṣaṇo manovijñānatsaṃprayukṭānāṃ veditavyaḥ /

[088|22-088|23]
yaḥ saṃprayuktakahetuḥ sahabhūheturapi saḥ /

[088|23]
atha kenārthena sahabhūhetuḥ kena saṃprayuktakahetuḥ /

[088|24]
anyonyaphalārthena sahabhūhetuḥ /
sahasārthikānyonyabalamārgaprayāṇavat /

[088|24-088|25]
pañcabhiḥ samatābhiḥ saṃprayogārthena saṃprayuktakahetuḥ /

[088|25-088|26]
teṣāmeva sārthikānāṃ samānānnapānādiparibhogakriyāprayogavat /

[088|26-088|27]
ekenāpi hi vinā sarveṇa na saṃprayujyanta ityayameṣāṃ hetubhāvaḥ /

[088|27]
uktaḥ saṃprayuktakahetuḥ /

[089|01]
sarvatragahetuḥ katamaḥ /

[089|02]
     sarvatragākhyaḥ klilṣṭānāṃ svabhūmau pūrvasarvagāḥ /

[089|03]
svabhūmikāḥ pūrvotpannāḥ sarvatragā dharmāḥ paścimānāṃ kliṣṭānāṃ dharmāṇāṃ sarvatragahetuḥ /

[089|04]
tān punaḥ paścādanuśayanirdeśakośasthāna eva vyākhyāsyāmaḥ /

[089|04-089|05]
kliṣṭadharmasāmānyakāraṇatvenāyaṃ sabhāgahetoḥ pṛthak vyavasthāpyate /

[089|05-089|06]
nikāyāntarīyāṇāmapi hetutvādeṣāṃ hi prabhāveṇānyanaikāyikā api kleśā upajāyante /

[089|06-089|07]
kimāryapudgalasyāpi kliṣṭā dharmāḥ sarvatragahetukāḥ /

[089|07-089|08]
sarva eva kliṣṭā dharmā darśanaprahātavyahetukā iti kāśmīrāḥ /

[089|08-089|09]
tathā prakāraṇeṣūktaṃ "darśanaprahātavyahetukāḥ dharmāḥ katame /

[089|09]
kliṣṭā dharmāḥ yaśca darśanaprahātavyānāṃ dharmāṇāṃ vipāka iti /

[089|09-089|10]
avyākṛtahetukā dharmāḥ katame /
[089|10]
avyākṛtāḥ saṃskṛtā dharmā akuśalāśceti /

[089|10-089|13]
duḥkhasatyaṃ syāt satkāyadṛṣṭihetukaṃ na satkāyadṛṣṭerheturiti vistaro yāvanna satkāyadṛṣṭeḥ teṣāṃ ca dharmāṇāṃ jātiṃ jarāṃ sthitimanityatāṃ ca sthāpayitvā yattadanyat kliṣṭam duḥkhasatya"miti /

[089|13]
idaṃ tarhi prajñaptibhāṣyaṃ kathaṃ nīyate "syāddharmo 'kuśalo 'kuśalahetuka eva /

[089|14-089|15]
syādāryapudgalaḥ kāmavairāgyāt parihīyamāṇo yāṃ tatprathamataḥ klilṣṭāñcetanāṃ saṃmukhīkarotī"ti /

[089|15]
aprahīṇahetumetat saṃdhāyoktam /

[089|15-089|16]
darśanaprahātavyo hi tasyā hetuḥ prahīṇatvānnoktaḥ /

[089|16]
uktaḥ sarvadagahetuḥ /

[089|17]
vipākahetuḥ katamaḥ /

[089|18]
     vipākaheturaśubhāḥ kuśalāścaiva sāsravāḥ // VAkK_2.54 //

[089|19]
akuśalāḥ kuśalasāsravāśca dharmā vipākahetuḥ /
vipākadharmatvāt /

[089|19-089|20]
kasmādavyākṛtā dharmāḥ vipākaṃ na nirvarttayanti /

[089|20]
durbalatvāt /
pūti bījavat /

[089|21]
kasmānnānāsravāḥ /
tṛṣṇānabhiṣyanditatvāt /
anabhiṣyanditasārabījavat /

[089|21-089|22]
apratisaṃyuktā hi kiṃpratisaṃyuktaṃ vipākamabhinirvarttayeyuḥ /

[089|22]
śeṣāstūbhayavidhatvānnirvarttayanti /

[089|23]
sārābhiṣyanditabījavat /

[089|23-089|24]
kathamidaṃ vijñātavyaṃ vipākasya heturvipākaheturāhosvidvipāka eva heturvipākahetuḥ /

[089|24]
kiṃ cātaḥ /

[089|24-089|25]
yadi vipākasya heturvipākahetuḥ "vīpākajaṃ cakṣuri"ti etanna prāpnoti /

[089|25-089|26]
atha vipāka eva heturvipākahetuḥ "karmaṇo vipāka" ityetanna prāpnoti /

[089|26]
naiṣa doṣaḥ /
"ubhayathāpi yoga" ityuktaṃ prāk //

[089|26-089|27]
atha vipāka iti ko 'rthaḥ /

[089|27]
visadṛśaḥ pāko vipākaḥ /
anyeṣāṃ tu hetūnāṃ sadṛśaḥ pākaḥ /

[089|27-090|01]
ekasyobhayatheti vaibhāṣikāḥ /

[090|01]
naiva tu teṣāṃ pāko yuktaḥ /

[090|01-090|02]
pāko hi nāma santatipariṇāmaviśeṣajaḥ phalaparyantaḥ /

[090|02-090|03]
na ca sahābhūsaṃprayuktahetvoḥ santatipariṇāmaviśeṣajaṃ phalamasti /

[090|03]
na cāpi sabhāgahetvādīnāṃ phalaparyanto 'sti /

[090|03-090|04]
punaḥ punaḥ kuśalādyāsaṃsāraphalatvāt /

[090|04]
kāmadhātāvekaskandhako vipākaheturekaphalaḥ pratyayastajjātyādayaśca /

[090|05]
dviskandhaka ekaphalaḥ kāyavākkarma tajjātyādayaśca /

[090|05-090|06]
catuskandhaka ekaphalaḥ kuśalākuśalāścittacaittāḥ saha jātyādibhiḥ //

[090|06-090|07]
rūpadhātāvekaskandhako vīpākaheturekaphalaḥ prāptirasaṃjñisamāpattiśca saha jātyādibhiḥ /

[090|07-090|08]
dviskandhaka ekaphalaḥ prathame dhyāne vijñaptiḥ saha jātyādibhiḥ /

[090|08-090|09]
catuskandhaka ekaphalaḥ kuśale cetasyasamāhite /

[090|09]
pañcaskandhaka ekaphalaḥ samāhite //

[090|09-090|10]
ārūpyadhātāvekaskandhako vipākaheturekaphalaḥ prāptirnirodhasamāpatiśca saha jātyādibhiḥ /

[090|10-090|11]
catuskandhakaḥ kuśalāścittacaittāḥ tajjātyādayaśca /

[090|11-090|12]
asti karma yasyaikameva dharmāyatanaṃ vīpāko vipacyate jīvitendriyam /

[090|12]
yasya mana āyatanaṃ tasya dve manodharmāyatane /

[090|12-090|13]
evaṃ yasya spraṣṭavyāyatanaṃ yasya kāyāyatanaṃ tasya trīṇi kāyaspraṣṭavyadharmāyatanāni /

[090|13-090|14]
evaṃ yasya rūpagandharasāyatanāni /

[090|14]
yasya cakṣurāyatanaṃ tasya catvāri cakṣuḥkāyaspraṣṭavyadharmāyatanāni /

[090|15]
evaṃ yasya śrotragrāṇajihvāyatanāni /

[090|15-090|16]
asti tat karma yasya pañca ṣaṭ saptāṣṭau nava daśaikādaśāyatanāni vipāko vipacyate /

[090|16-090|17]
vicitrāvicitraphalatvāt karmaṇo bāhyabījavat /

[090|17]
tadyathā bāhyāni vījāni kānicidvicitraphalāni bhavanti /

[090|17-090|18]
tadyathā padmadāḍimanyagrodhādīnām /

[090|18]
kānicidavicitraphālāni tadyathā yavagodūmādīnām /

[090|19]
ekādhvikasya karmaṇastraiyadhviko vipāko vipacyate /

[090|19-090|20]
na tu dvaiyadhvikasyāpyekādhviko mā bhūdatinyūnaṃ hetoḥ phalamiti /

[090|20-090|21]
ekamekakṣanikasya bahukṣāṇiko nanu viparyayāt /

[090|21-090|22]
na ca karmaṇā saha vipāko vipacyate nāpyanantaraṃ samanantarapratyayākṛṣṭatvāt samanantarakṣaṇasya /

[090|22]
pravāhāpekṣo hi vipākahetuḥ /

[090|23]
atha ka eṣāṃ hetūnāmadhvaniyamaḥ /

[090|23-090|24]
ukta eṣāmarthato 'dhvaniyamaḥ natu sūtrita ityataḥ sūtryate /

[090|25]
sarvatragaḥ sabhāgaśca dvayadhvagau

[090|26]
atītapratyutpannāveva anāgatau na staḥ /
uktaṃ cātra kāraṇam /

[090|27]
     tryadhvagā strayaḥ /

[090|28]
sahabhūsaṃprayuktakavipākahetava strikālāḥ /
kāraṇahetustu kālaniyamānupadarśanāt /

[090|29]
sarvādhvaka ścādhvaviprayuktaśca veditavyaḥ /
uktā hetavaḥ /

[090|30]
kiṃ punastatphalaṃ yasyaite hetavaḥ /

[091|01]
     saṃskṛtaṃ savisaṃyoga phalaṃ

[091|02]
phalaṃ dharmāḥ /
katame /
"saṃskṛtā dharmāḥ pratisaṃkhyānirodhaśce"ti śāstram /

[091|02-091|04]
evaṃ tarhi phalatvādasaṃskṛtasya hetunā bhavitavyaṃ yasya tat phalaṃ hetutvācca phalena bhavitavyaṃ yasya taddhetuḥ /

[091|04]
saṃskṛtasyaiva dharmasya hetuphale bhavataḥ /

[091|05]
     nāsaṃskṛtasya te // VAkK_2.55 //

[091|06]
kiṃ kāraṇam /
ṣaḍvidhahetvasaṃbhavāt pañcavidhaphalāsaṃbhavācca /

[091|06-091|07]
kasmāt mārgo visaṃyogasya kāraṇaheturneṣyate /

[091|07-091|08]
yāsmāt sa utpādāvighnabhāvena vyavasthāpito na cāsaṃskṛtamutpattimat /

[091|08]
kasyedānīṃ tatphalaṃ kathaṃ vā mārgasya phalam /

[091|09]
tadbalena prāpteḥ /
prāptireva tarhi mārgasya phalaṃ prāpnoti /

[091|09-091|10]
tasyāmeva tasya sāmarthyānna visaṃyogaḥ /

[091|10]
anyathā hysya prāptau sāmarthyamanyathā visaṃyoge /

[091|10-091|11]
kathamasya prāptau sāmarthyam /

[091|11]
utpādanāt /
kathaṃ visaṃyoge /
prapaṇāt /

[091|11-091|12]
tasmānna tāvadasya mārgaḥ kathañcidapi hetuḥ /

[091|12]
phalaṃ cāsya visaṃyogaḥ /

[091|12-091|13]
athāsatyadhipatiphale kathamasaṃskṛtaṃ kāraṇahetuḥ /

[091|13]
utpattyanāvaraṇabhāvena kāraṇahetuḥ /

[091|13-091|14]
na cāsya phalamastyadhvavinirmuktasya phalapratigrahaṇadānāsamarthatvāt /

[091|14]
naiva hi kvacidasaṃskṛtaṃ bhagavatā heturityuktam /

[091|15]
uktaṃ tu paryāyeṇa heturiti sautrāntikāḥ /
kathamuktam /

[091|16]
     "ye hetavo ye pratyayā rūpasyotpādāya te 'pyanityāḥ /

[091|17]
     anityān khalu hetupratyayān pratītyotpannaṃ rūpaṃ kuto nityam bhaviṣyati"

[091|18]
evaṃ yāvaddhi vijñānamiti /

[091|18-091|19]
evaṃ tarhi vijñānasyālamabanapratyayo 'pyasaṃskṛtaṃ na prāpnoti /

[091|19]
utpādāyetyavadhāraṇāt /
prāpnoti /

[091|20]
     "ye hetavo ye pratyayā vijñānasyotpādāya te 'pyanityā"

[091|21]
ityuktaṃ natūktaṃ ye vijñānasya pratyayāḥ tepyanityā iti /

[091|21-091|23]
nanu ca hetavo 'pi ya utpādāya ta evānityā iti vacanādasaṃskṛtasyānāvaraṇabhāvamātreṇa kāraṇahetutvāpratiṣedhaḥ /

[091|23-091|24]
ukta ālambanapratyayaḥ sūtre na tvanāvaraṇaheturiti na sūtre sidhyatyasaṃskṛtasya hetubhāvaḥ /

[091|24]
yadyapi nokto natu pratiṣiddhaḥ /

[091|24-091|25]
sūtrāṇi ca bahūnyantarhitānīti kathametannirdhāryate nokta iti /

[091|26]
atha ko 'yaṃ visaṃyogo nāma /
nanu coktaṃ prāk "pratisaṃkhyānirodha" iti /

[091|27-092|01]
tadānīṃ "pratisaṃkhyānirodhaḥ katamo yo visaṃyoga" ityuktamidānīṃ isaṃyogaḥkathamaḥ /

[092|01]
yaḥ pratisaṃkhyānirodha ityucyate /

[092|01-092|02]
tadidamitaretarāśrayaṃ vyākhyānamasamarthaṃ tatsvabhāvadyotane /

[092|02]
tasmādanyathā tatsvabhāvo yaktavyaḥ /

[092|02-092|03]
āryaireva tatsvabhāvaḥ pratyātmavedyaḥ /

[092|03]
etāvaktu śakyate vaktum nityaṃ kuśalaṃ cāsti dravyāntaram /

[092|03-092|04]
tadvisaṃyogaścocyate pratisaṃkhyānirodhaśceti /

[092|04]
sarvamevāsaṃskṛtamadravyamiti sautrāntikāḥ /

[092|05]
nahi tadrūpavedanādiyat bhāvāntaramasti /
kiṃ tarhi /
spraṣṭavyābhāvamātramākāśam /

[092|06]
tadyathā hyandhakāre pratidhātamavindanta ākāśamityāhuḥ /

[092|06-092|07]
utpannānuśayajanmanirodhaḥ pratisaṃkhyāvalenānyasyānutpādaḥ pratisaṃkhyānirodhaḥ /

[092|07-092|08]
vinaiva pratisaṃkhyayā pratyayavaikalayādanutpādo yaḥ so /pratisaṃkhyānirodhaḥ /

[092|08-092|09]
tadyathā nikāyasabhāgaśeṣasyāntarāmaraṇe /

[092|09]
nikāyāntarīyāḥ punarāhuḥ /

[092|09-092|10]
anuśayānāmutpattau prajñāyāḥ sāmarthyamato 'sau pratisaṃkhyānirodhaḥ /

[092|10-092|11]
yastu punaḥ duḥkhasyānutpādaḥ saḥ utpādakāraṇānuśayavaikalyādeveti na tasminprajñāyāḥ sāmarthyamastyato 'sāvapratisaṃkhyānirodha iti /

[092|12]
so 'pi tu nāntareṇa pratisaṃkhyāṃ sidhyatīti pratisamkhyānirodha evāsau /

[092|12-092|13]
ya evotpannasya paścādabhāvaḥ sa eva svarasa nirodhādapratisaṃkhyānirodha ityapare /

[092|13-092|14]
asyāṃ tu kalpanāyāmanityo 'pratisaṃkhyānirodhaḥ prāpnotyavinaṣṭe tadabhāvāt /

[092|14-092|15]
nanu ca pratisaṃkhyānirodho 'pyanityaḥ prāpnoti /

[092|15]
pratisaṃkhyāpūrvakatvāt /

[092|15-092|16]
na vai sa pratisaṃkhyāpūrvako nahi poūrvaṃ pratisaṃkhyā paścādanutpannānāmanutpādaḥ /

[092|16]
kiṃ tarhi /

[092|16-092|17]
pūrvameva sa teṣāmanutpādo 'sti /

[092|17-092|18]
vinā tu pratisaṃkhyayā ye dharmā utpatsyante tadutpannāyāṃ pratisaṃkhyāyāṃ punarnopapadyanta iti /

[092|18-092|19]
etadatra pratisaṃkhyāyā samarthyaṃ yadutākṛtotpattipratibandhānāmutpattipratibandhabhāvaḥ /

[092|19-092|21]
yadi narhi anutpāda eva nirvāṇamidaṃ sūtrapadaṃ kathaṃ nīyate "pañcemānīndriyāṇi āsevitāni bhāvitāni bahulīkṛtānyatītānāgatapratyūtpannasya duḥkhasya prahāṇāya saṃvarttanta" iti /

[092|21-092|22]
prahāṇaṃ hi nirvāṇamanāgatasyaiva cānutpādo nātītapratyutpannasyete /

[092|22]
astyetadevam /

[092|22-092|24]
kiṃ tu tadālambanakleśaprahāṇāt duḥkhasya prahāṇamuktaṃ bhagavatā "yo rūpe cchandarāgastaṃ prajahīta /

[092|24-092|25]
cchandarāge prahīṇe evaṃ vastadrūpaṃ prahīṇaṃ bhaviṣyati pārijñātaṃ vistareṇa yāvad vijñānami"ti /

[092|25]
evaṃ traiyadhvikasyāpi duḥkhasya prahāṇaṃ yujyate /

[092|26]
athāpyatītānāgatapratyutpannasya kleśasya prahāṇāyetyucyeta /
atrāpyeṣa nayaḥ /

[092|27-092|29]
athavā 'yamabhiprāyo bhavedatītaḥ kleśaḥ paurvajanmikaḥ pratyutpannaḥ kleśa aihajanmiko yathā tṛṣṇā vicariteṣvaṣṭādaśa tṛṣṇāvicaritānyatītamadhvānamupādāyetyatītaṃ janmādhikṛtyoktamevaṃ yāvat pratyutpannam /

[092|29-093|01]
tenā ca kleśadvayenāsyāṃ santatau bījabhāva āhito 'nāgatasyotpattaye /

[093|01]
tasya prahāṇāttadapi prahīṇaṃ bhavati /

[093|01-093|02]
yathā vipākakṣayātkarmaṃ kṣīṇaṃ bhavati /

[093|02-093|03]
anāgatasya punarduḥkhasya kleśasya vā bījābhāvāt atyantamanutpādaḥ prahāṇam /

[093|03-093|04]
anyathā hyatītapratyutpannasya kiṃ prahātavyam /

[093|04]
nahi niruddhe nirodhābhimukhe ca yatnaḥ sārthako bhavatīti /

[093|04-093|06]
yadyasaṃskṛṭaṃ nāstyeva, yaduktaṃ bhagavatā "ye keciddharmāḥ saṃskṛtā vā 'saṃskṛtā vā virāgasteṣāmagra ākhyāyate" iti kathamasatāmasannagro bhavitumarhati /

[093|06-093|07]
na vai nāstyevāsaṃskṛtamiti brūmaḥ /

[093|07]
etattu tadīdṛśaṃ yathā 'smābhiruktam /

[093|07-093|08]
tadyathā asti śabdasya prāgabhāvo 'sti paścādabhāva ityucyate /

[093|08]
atha ca punarnābhāvo bhāvaḥ sidhyati /

[093|08-093|09]
evamasaṃskṛtamapi draṣṭavyam /

[093|09-093|10]
abhāvo 'pi ca kaścit praśasyatamo bhavati yaḥ sakalasyopadravasyātyantamabhāva ityanyeṣāṃ so 'gra iti praśaṃsāṃ labdhumarhati /

[093|10]
vineyānāṃ tasminnupacchandanārtham /

[093|11]
yadyapyasaṃskṛtamabhāvamātraṃ syānnirodha āryasatyaṃ na syāt /
nahi tatu kiñcidastīti /

[093|12]
kastāvadayaṃ satyārthaḥ /
nanu cāviparītārthaḥ /

[093|12-093|14]
ubhayamapi caitadaviparītaṃ dṛṣṭamāryairyaduta duḥkhaṃ ca duḥkhameveti duḥkhābhāvaścābhāva eveti ko 'syāryasatyatve virodhaḥ kathamabhāvaśca nāma tṛtīyaṃ cāryasatyaṃ syāt /

[093|14-093|15]
ustaṃ yathāryasatyaṃ dvitīyasyānantaraṃ dṛṣṭamuddṛṣṭaṃ ceti tṛtīyaṃ bhavati /

[093|15-093|16]
yadyasaṃskṛtamabhāvamātraṃ syādākāśanirvāṇālambanavijñānamasadālambanaṃ syāt /

[093|16-093|17]
etadatītānāgatasyāstitvacintāyāṃ cintayiṣyāmaḥ /

[093|17]
yadi punardravyamevāsaṃskṛtamiṣyeta kiṃ syāt /

[093|17-093|18]
kiṃ ca punaḥ syāt /

[093|18]
vaibhāṣikapakṣaḥ pālitaḥ syāt /

[093|18-093|19]
devatā enaṃ pālayiṣyanti pālanīyaṃ cet maṃsyate /

[093|19]
abhūtaṃ tu parikalpitaṃ syāt /
kiṃ kāraṇam /

[093|19-093|20]
nahi tasya rūpavedanādivat svabhāva upalabhyate nacāpi cakṣurādivatkarma /

[093|20-093|21]
amuṣya ca vastuno 'yaṃ nirogha iti ṣaṣṭhīvyavasthā kathaṃ prakalpyate /

[093|21-093|22]
nahi tasya tena sārdhaṃ kaścitsaṃbandho hetuphalādibhāvāsaṃbhavāt /

[093|22]
pratiṣedhamātraṃ tu yujyate amuṣyābhāva iti /

[093|22-093|23]
bhāvāntaratve 'pi yasya kleśasya prāptivicchedāydyo nirodhaḥ prāpyate sa tasyeti vyavadiśyate /

[093|24]
tasya tarhi prāptiniyame ko hetuḥ /

[093|24-093|25]
"dṛṣṭadharmanirvāṇaprāpto bhikṣuri"tyuktaṃ sūtre /

[093|25]
tatra kathamabhāvasya prāptiḥ syāt /

[093|25-093|26]
pratipakṣalābhena kleśapunarbhavotpādātyantaviruddhāśraya lābhāt prāptaṃ nirvāṇamityucyate /

[093|26-093|27]
āgamaścāpyabhāvamātraṃ dyotayati /

[093|27]
evaṃ hyāha /

[093|27-094|01]
"yat svalpasya duḥkhasyāśeṣaprahāṇaṃ pratiniḥsargo vyantībhāvaḥ kṣayo virāgo nirodho vyupakṣamo 'staṅgamaḥ anyasya ca duḥkhasyāprati sandhiranutpādo 'prādurbhāvaḥ /

[094|01-094|02]
etatkāntametatpraṇītaṃ yaduta srvopādhipraniniḥ sargastṛṣṇākṣayo virāgo nirodho nirvāṇa" miti /

[094|02-094|03]
kimevaṃ neṣyate nāsmin prādurbhavbatītyato 'prādurbhāva iti /

[094|03]
asamarthāmetāṃ saptamīṃ paśyāmaḥ /
kimuktaṃ bhavati /

[094|04-094|05]
nāsminprādurbhavatīti yadi satītyabhisaṃbadhyate nityamevāprādurbhāvaprasaṅgo nirvāṇasya nityatvāt /

[094|05-094|06]
atha prāpta ityabhisaṃbadhyate yata eva tatprāptiḥ parikalpyate tasminneva saṃmukhībhūte prāpte vā duḥkhasyeṣyatāmaprādurbhāvaḥ /

[094|06-094|07]
ayaṃ ca dṛṣṭānta evaṃ sūpanīto bhavati /

[094|08]
     "pradyotasyeva nirvāṇaṃ vimokṣastasya cetasa" iti /

[094|09]
yathā pradyotasya nirvāṇamabhāva evaṃ bhagavato 'pi cetaso vimokṣa iti /

[094|09-094|10]
abhidharme 'pi coktam "avastukā dharmāḥ katame /

[094|10]
asaṃskṛtā dharmā" iti /

[094|10-094|11]
avastukā aśarīrā asvabhāvā ityuktaṃ bhavati /

[094|11]
nāsyāyamarthaḥ /

[089|411-09411]
kastarhi /

[094|11]
pañcavidhavastu /

[094|11-094|12]
svabhāvavastu yathoktaṃ "yadvastu pratilabdhaṃ samanvāgataḥ sa tena vastune"ti /

[094|12]
ālambanavastu /

[094|12-094|13]
yathoktaṃ "sarvadharmajñeyā jñānena yathāvastve"ti /

[094|13]
saṃyogavastu /

[094|13-094|14]
yathoktaṃ "yasmin vastuni anunayaḥ saṃyojanena saṃprayuktaḥ pratighasaṃyojanenāpi tasminni"ti /

[094|14-094|15]
hetuvastu yathoktaṃ "savastukā dharmāḥ katame /

[094|15]
saṃskṛtā dharmā" iti //
parigrahavastu /

[094|15-094|16]
yathoktaṃ "kṣatravastu gṛhavastvi"ti /

[094|16-094|17]
tadatra heturvastuśabdenoktastasmādastyevāsaṃskṛtaṃ dravyata iti vaibhāṣikāḥ /

[094|17]
tasya tu hetuphale na vidyete iti /
gataṃ tāvadetat /

[094|18]
athaiṣāṃ phalānāṃ katamat phalaṃ kasya hetoḥ /

[094|19]
     vipākaphalamantyasya

[094|20]
vipākaheturantye 'bhihitatvāt antyaḥ /
tasya vipākaphalam /

[094|21]
     pūrvasyādhipataṃ phalam /

[094|22]
kāraṇahetuḥ pūrvamuktatvāt pūrvaḥ /
tasyādhipajaṃ phalam /

[094|22-094|23]
anāvaraṇabhāvamātreṇāvasthitasya kimādhipatyam /

[094|23-094|24]
etadeva aṅgībhāvo 'pi cāsti kāraṇahetostadyathā "pañcasu vijñānakāyeṣudaśānāmāyatanānāṃ bhājanaloke ca karmaṇām /

[094|24-094|25]
śrotrādīnāmapyasti cakṣurvijñānotpattau pāraṃparyeṇādhipatyam /

[094|25-094|26]
śrutvā draṣṭukāmatotpatte" rityevamādi yojyam /

[094|27]
     sabhāga sarvatragayorniṣyandaḥ

[094|28]
sadṛśaphalatvādanayorniḥṣyandaphalam /

[095|01]
     pauruṣaṃ dvayoḥ // VAkK_2.56 //

[095|02]
sahabhūsaṃprayuktakahetvoḥ puruṣakāraphalam /
puruṣabhāvavyatirekāt puruṣakāraḥ puruṣaṃ eva /

[095|03]
tasya phalaṃ pauruṣam /
ko 'yaṃ puruṣakāro nāma /
yasya dharmasya yat kāritram /

[095|04]
puruṣakāra iva hi puruṣakāraḥ /
tadyathā kākajaṅghā oṣadhirmattahastī manuṣya iti /

[095|05]
kimanyeṣāmapyasti puruṣakāraphāmutāho dvayoreva /

[095|05-095|06]
anyeṣāmapyastyanyatra vipākahetoḥ /

[095|06-095|07]
yasmātsahotpannaṃ vā samanantarotpannaṃ vā puruṣakāraphalaṃ bhavati /

[095|07]
na caivaṃ vipākaḥ /
tasyāpyasti viprakṛṣṭapuruṣakāraphalam /

[095|07-095|08]
yathā karṣakāṇāṃ sasyamityapare /

[095|09]
kiṃ punaridaṃ vipākaphalaṃ nāma kiṃ yāvadadhipatiphalam /

[095|10]
     vipāko 'vyākṛto dharmaḥ /

[095|11]
anivṛtāvyākṛto hi dharmaḥ vipākaḥ /
asattvākhyo 'pi syādata āha /

[095|12]
     sattvākhyaḥ

[095|13]
aupacayiko 'pi syāt naiḥṣyandiko 'pyat āha /

[095|14]
     vyākṛtodbhavaḥ /

[095|15]
kuśalākuśalaṃ hi vipākaṃ prati vyākaraṇādvyākṛtam /

[095|15-095|16]
tasmādya utarakālaṃ bhavati na saha nāntaraṃ sa vipākaḥ /

[095|16]
etadvipākasya lakṣaṇam /

[095|16-095|17]
kasmādasattvākhyo 'rthaḥ karmajo na vipākaḥ /

[095|17]
sādhāraṇatvāt /
anyo 'pi hi tattathaiva paribhoktuṃ samarthaḥ /

[095|18]
asādhāraṇastu vipākaḥ /
nahyanyakṛtasya karmaṇo 'nyo vipākaṃ pratisaṃvedayate /

[095|18-095|19]
adhipatiphalaṃ kasmāt pratisaṃvedayate /

[095|19]
sādhāraṇakarmasaṃbhūtatvāt /

[095|20]
     niḥṣyando hetusadṛśaḥ /

[095|21]
hetoryaḥ sadṛśo dharmaḥ sa niṣyandaphalam /
tadyathā sabhāgasarvatragahetvoḥ /

[095|21-095|22]
yadi sarvatragahetorapi samānaṃ phalaṃ kasmānna sabhāgahetoreveṣyate /

[095|22-095|23]
yasmāt bhūmitaḥ kliṣṭatayā cāsya sādṛśyaṃ natu prakārataḥ /

[095|23-095|24]
yasya tu prakārato 'pi sādṛśyaṃ so 'bhyupagamyata eva sabhāgahetuḥ /

[095|24-095|25]
atha eva yo yasya sabhāgahetuḥ sarvatragaheturapi sa tasyeti catuṣkoṭikaḥ kriyate /

[095|25]
prathamā koṭirasarvatragaḥ sabhāgahetuḥ /

[095|25-095|26]
dvitīyā 'nyanaikāyikaḥ sarvatragahetuḥ /

[095|26]
tṛtīyaikanaikāyikaḥ sarvatragahetuḥ /

[095|26-095|27]
caturthyatānākārānsthāpayitveti /

[096|01]
     visaṃyogaḥ kṣayo dhiyā // VAkK_2.57 //

[096|02]
kṣayo nirodhaḥ /
dhīḥ prajñā /
tenā pratisaṃkhyā nirodho visaṃyogaphalamityuktaṃ bhavati /

[096|03]
     yadvalājjāyate yattatphalaṃ puruṣakārajam /

[096|04-096|05]
tadyathā adharabhūmikasya prayogacittasyoparibhūmikaḥ samādhiḥ sāsravasyānāsravo dhyānacittasya nirmāṇacittamityevamādi /

[096|05-096|06]
pratisaṃkhyānirodhastu yadvalāt prāpyata iti vaktavyam /

[096|07-095|607]
     apūrvaḥ saṃskṛtasyaiva saṃskṛto 'dhipateḥ phalam // VAkK_2.58 //

[096|08]
pūrvotpannādanyaḥ saṃskṛto dharmaḥ saṃskṛtasyaiva sarvasyādhipatiphalam /

[096|08-096|09]
puruṣādhipatiphalayoḥ kiṃ nānā kāraṇam /

[096|09]
kartuḥ puruṣakāraphalam /
akarturapyadhipatiphalam /

[096|10]
tadyathā śilpini śilpaṃ puruṣakāraphalamadhipatiphalaṃ ca /
anyeṣāmadhipatiphalameva /

[096|11]
athaiṣāṃ hetūnāṃ katammo hetuḥ kasminkāle phalaṃ pratigṛhṇāti dadāti vā /

[096|12]
     vartamānāḥ phalaṃ pañca gṛhṇanti

[096|13]
nātītāḥḥ pratigṛhītatvānnāpyanāgatā niṣpuruṣakāratvāt /
kāraṇaheturapyevam /

[096|13-096|14]
sa tu nāvaśyaṃ saphala iti nocyate /

[096|15]
     dvau prayacchataḥ /

[096|16]
sahabhūsaṃprayuktakahetū varttamānau phalaṃ prayacchataḥ /

[096|16-096|17]
samānakālameva hyanayeḥ phaladānagrahaṇam /

[096|18]
     varttamānābhyatītau dvau
[096|19]
phalaṃ prayacchataḥ sabhāgasarvatragahetū /
yuktaṃ tāvadyadatītāviti /

[096|19-096|20]
atha kathaṃ varttamānau niṣyandaphalaṃ prayacchataḥ /

[096|20]
samanantaranivarttanāt /

[096|20-096|21]
nivṛtte tu phale tau cābhyatītau bhavataḥ /

[096|21]
phalaṃ cāpi dattaṃ na punastadeva dattaḥ /

[096|21-096|22]
asti kuśalaḥ sabhāgahetuḥ phalaṃ pratigṛhṇāti na dadātīti catuṣkoṭikaḥ /

[096|22-096|23]
prathamā koṭiḥ kuśalamūlāni samucchindan yāḥ prāptīḥ sarvapaścādvijahāti /

[096|23-096|24]
dvitīyā kuśalamūlāni pratisaṃdadhāno yāḥ sarvaprathamaṃ pratilabhate /

[096|24]
evaṃ tu vaktavyam /

[096|24-096|25]
syāttā eva pratisaṃdadhānasya tṛtīyā asamucchinnakuśalamūlasya śeṣāsvavasthāsu /

[096|25]
caturthyatānākārān sthāpayitvā /

[096|26]
akuśalasya tu prathamā koṭiḥ /

[096|26-096|28]
kāmavairāgyamanuprāpnuvan yāḥ prāptīḥ sarvapaścādvijahāti dvitīyā kāmavairāgyāt parihīyamāṇo yāḥ sarvaprathamaṃ pratilabhate /

[096|28]
evaṃ tu vaktavyam /

[096|28-096|29]
syāttā eva parihīyamāṇasya /

[096|29]
tṛtīyā kāmāvītarāgasya śeṣāsvavasthāsu /

[096|29-097|01]
caturthyatānākārān sthāpayitvā /

[097|01-097|02]
evaṃ nivṛtāvyākṛtasyāpyarhattvaprāptiparihāṇito yathāyogaṃ yojyam /

[097|02]
anivṛtāvyākṛtasya paścātpādakaḥ /

[097|02-097|03]
yāstāvat dadāti pratigṛhṇātyapi saḥ /

[097|03]
syāt pratigṛhṇāti na dadātyarhataścaramāḥ skndhāḥ /

[097|03-097|04]
sālambananiyamena tu kṣaṇaśaḥ /

[097|04]
kuśalaḥ sabhāgahetuḥ phalaṃ pratigṛhlāti na dadātīti /
catuṣkokṭikaḥ /

[097|05]
prathamā koṭiḥ kuśalacittānantaraṃ kliṣṭamavyākṛtaṃ vā cittaṃ saṃmukhīkarotīti /

[097|06]
dvitīyā viparyayāt /
tṛtīyā kuśalacittānantaraṃ kuśalameva /

[097|06-097|07]
caturthyatānākārān sthāpayitvā /

[097|07]
evamakuśalādayo 'pi yojyāḥ /
kathaṃ punaḥ phalaṃ pratigṛhītaṃ bhavati /

[097|08]
tasya bījabhāvopagamāt /

[097|09]
     eko 'tītaḥ prayacchati // VAkK_2.59 //

[097|10]
vipākaheturatīta eva phalaṃ prayacchati /
yasmānna saha vā samanantaro vā 'sti vipākaḥ /

[097|11]
punaranye caturvidhaṃ phalamāhuḥ /
pratiṣṭhāphalam /

[097|11-097|12]
yathā jalamaṇḍalaṃ vāyumaṇḍalasya yāvattṛṇādayaḥ pṛthivyāḥ /

[097|12]
prayogaphalam /
yathā 'śubhāyā yāvadanutpādajñānam /

[097|13]
sāmagrīphalam /
yathā cakṣurādīnāṃ cakṣurvijñānādīni /
bhāvanāphalam /

[097|13-097|14]
yathā rūpāvacarasya cittasya nirmāṇam /

[097|14-097|15]
etattu puruṣakārādhipatiphalayorantarbhūtam /

[097|15]
uktā hetavaḥ phalāni ca //

[097|16-097|17]
tatra katame dharmāḥ katibhiḥ hetubhirutpadyanta ityāha samāsata ime caturvidhā dharmāstadyathā kliṣṭā dharmā vipākajāḥ prathamānāsravāstebhyaśca śeṣāḥ /

[097|17-097|18]
ke punaḥ śeṣāḥ /

[097|18]
vipākavarjyāḥ avyākṛtāḥ prathamānāsravakṣaṇavarjyāśca kuśalā iti /

[097|18-097|19]
ete caturvidhā dharmāḥ /

[097|20-097|21]
     kliṣṭā vipākajāḥ śeṣāḥ prathamāryā yathākramam /
     vipākaṃ sarvagaṃ hitvā tau sabhāgaṃ ca śeṣajāḥ // VAkK_2.60 //


[097|22]
kliṣṭā dharmā vipākahetuṃ hitvā śeṣebhyaḥ pañcabhyo jāyante /

[097|22-097|23]
vipākajā sarvatragahetuṃ hetvā śeṣebhyaḥ pañcabhya eva /

[097|23-097|24]
śeṣā dharmāstau vipākasarvatragahetū hitvā śeṣebhyaścaturbhryo jāyante /

[097|24-097|25]
prathamānāsravāstau ca vipākasarvatragahetū sabhāgahetuṃ ca hitvā śeṣebhyaḥ tribhyo jāyante /

[097|26]
katame ime dharmāścaturvidhā nirdiṣṭā ityāha

[097|27]
     cittacaittāḥ

[097|28]
atha ye cittaviprayuktā rūpiṇaśca dharmāste kathamityāha /

[097|29]
     tathā 'nye 'pi saṃprayuktakavarjitāḥ /

[097|30-098|01]
prayuktakahetunaikena varjitāḥ anye 'pi kliṣṭādayo dharmāstathaivotpadyante yathā cittacaīttāḥ /

[098|01]
tatra kliṣṭāścatubhryo vipākajāśca /

[098|01-098|02]
śeṣāstribhyaḥ prathamānāsravā dvābhyām /

[098|02]
ekahetusaṃbhūto nāsti dharmaḥ //
samāpto hetuvistaraḥ //

[098|03]
pratyayāḥ katame /

[098|04]
     catvāraḥ pratyayā uktāḥ

[098|05]
kvavoktāḥ /
sūtre /
"catasraḥ pratyayatāḥ /

[098|05-098|06]
hetupratyayatā samanantarapratyayatā ālambanapratyayatā adhipatipratyayatā ce"ti /

[098|06]
pratyayajātiḥ pratyayatā /
tatra

[098|07]
     hetvākhyaḥ pañca hetavaḥ // VAkK_2.61 //

[098|08]
kāraṇahetuvarjyāḥ paṇyca hetavo hetupratyayaḥ /

[098|09]
     cittacaittā acaramā utpannāḥ samanantaraḥ /

[098|10]
arhataḥ paścimānapāsyotpannāścittacaittāḥ samanantarapratyayaḥ /

[098|10-098|11]
samaścāyamanantaraśca pratyaya iti samanantarapratyayaḥ /

[098|11]
ata eva rūpaṃ na samanantarapratyayo viṣamotpatteḥ /

[098|12-098|13]
tathāhi kāmāvacarasya rūpasyānantaraṃ kadācit kāmāvacaraṃ rūpāvacaraṃ cāvijñaptirūpamutpadyate kadācitkāmāvacaraṃ cānāsravaṃ ceti vyākulo rūpasaṃmukhībhāvaḥ /

[098|14-098|15]
avyākulastu samanantarapratyayaḥ aniruddha evaikasminnaupa cayikarūpasantāne dvitīyotpatteriti bhadantavasumitraḥ /

[098|15]
alpabahutarotpatteriti bhadantaḥ /

[098|15-098|16]
kadāciddhi mahato rūpādalpamutpadyate /

[098|16]
tadyathā palālarāśerbhasma /
kadācidalpādvahūtpadyate /

[098|16-098|17]
tadyathā vaṭanikāyāḥ krameṇa yāvadanekaśākhāvaroho nyagrodha iti /

[098|17-098|18]
nanu cāsti caittānā mapyalpabahutarotpattiḥ /

[098|18-098|19]
kuśalākuśalāvyākṛteṣu cittesu savitarkasavicārādau ca samādhitraye /

[098|19]
asti jātyantaraṃ prati na svajātim /

[098|19-098|20]
nahi kadācidvahutarā vedanotpadyate saṃjñādayo vā /

[098|20-098|21]
kiṃ punaḥ svajātereva samanantarapratyayo bhavati /

[098|21]
naitadasti /

[098|21-098|22]
sakala eva kalāpaḥ sakalasya kalāpāntarasya samanantarapratyayo natvalpakādvedanādidravyāt prabhūtaṃ vedanādi dravyamutpadyata ityetāvadevātrottam /

[098|23]
santānasabhāgikāstu manyante "svajātereva samanantarapratyayaḥ /

[098|23-098|24]
tadyathā cittaṃ cittasyaiva vedanā vedanāyā eve"ti vistaraḥ /

[098|24-098|26]
yadā tvakliṣṭāntaraṃ kliṣṭamutpadyate tasya kleśasya pūrvaniruddhaḥ kleśaḥ samanantarapratyayastadyathā nirodhasamāpatticittaṃ vyutthānacittasyeti /

[098|26]
tadetanna vatsryate /

[098|26-098|27]
prathamānāsravacittānutpattiprasaṅgat cittaviprayuktā api saṃskārāḥ /

[098|27-098|29]
ata eva vyākulasaṃmukhībhāvānna samanantarapratyayastraivātukāpratisaṃyuktānāṃ yugapat saṃmukhībhāvāt /
[098|29]
kasmādanāgato neṣyate samanantarapratyayaḥ /

[098|29-099|01]
vyākulatvādanāgatasyādhvanaḥ pūrvottaratā 'bhāvāt /

[099|01-099|02]
kathaṃ tarhi bhagavān jānāti amuṣyānāgatattyānantaramidamanāgataṃ bhāvīti /

[099|02]
atītasāṃpratānumānāt /

[099|02-099|03]
atītaṃ kilādhvānaṃ paśyati bhagavānevañjātīyakātkarmaṇaḥ evañjātīyako vīpākaḥ utpanno dharmādvā dharmaḥ /

[099|04]
idaṃ cāpi saṃpratyevañjātīyakaṃ karma /

[099|04-099|05]
tasmādato 'pyevañjātīyako vipāka utpatsyate dharmādvā dharma iti jānāti /

[099|05]
nacānyat jñānamānumānikaṃ bhavati /

[099|05-099|07]
yasmādatītasāṃpratānumānena bhagavān vikīrṇānyanāgatāni dravyāṇi pratyakṣamīkṣitvā jānātyanena pudgalenaivaṃvidhaṃ karma kurvatedamanāgataṃ phalaṃ parigṛhītamiti /

[099|07-099|08]
evaṃ tarhi bhagavān pūrvāntamadṛṣṭvā 'parāntaṃ na jānīyāt /

[099|08]
anye punarāhuḥ /

[099|08-099|10]
phalacihnabhūtaḥ sattvānāṃ santatau cittaviprayuktaḥ saṃskāraviśeṣo 'sti yaṃ vyavalokya bhagavānanāgataṃ jānātyasaṃmukhīkṛtvāpi dhyānamabhijñāṃ ceti /

[099|10-099|11]
naimiktiko hi nāma bhagavān syādevaṃ sati na punaḥ sākṣātkārī /

[099|11]
tasmātsarvamicchāmātreṇa bhagavān jānātīti sautrāntikāḥ /

[099|12]
"acintyo hi buddhānāṃ buddhiviṣaya" ityuktaṃ bhagavatā /

[099|12-099|13]
atha asatyanāgatasya kramaniyamāvasthāne kasmādagradharmānantaraṃ duḥkhe dharmajñānakṣāntirevotpadyate nānyo dharmaḥ /

[099|14]
evaṃ yāvadvarjo pamānantaraṃ kṣayajñānamevotpadyate nānyo dharma iti /

[099|15]
yasya yatpratibaddha utpādaḥ sa tasyānantaramutpadyate /

[099|15-099|16]
tadyathā vījādīnāmaṅkurādayo vināpi samanantarapratyayeneti /

[099|16]
kasmādarhataścaramāścittacaittā na samanantarapratyayaḥ /

[099|17]
anyacittāsaṃbandhanāt /

[099|17-099|18]
nanu caivaṃ samanantaraniruddhaṃ cittaṃ mano bhavatītyanantara vijñānābhāvāt mano 'pi caramaṃ cittaṃ na prāpnoti /

[099|18-099|19]
āśrayabhāvapratibhāvitaṃ mano na kāritraprabhāvitamityastyevāśrayabhāvaḥ /

[099|19-099|20]
kāraṇāntaravaikalyāttu vijñānāntaraṃ notpadyata iti /

[099|20-099|21]
kāritraprabhāvitastu samanantarapratyayastena yo dharmaḥ phalaṃ kpratigṛhītaḥ sa sarvairapi dharmaīḥ sarvaprāṇibhirvā na śakyaṃ pratibnddhuṃ yathā notpadyate /

[099|21-099|22]
ye dharmāścittasamanantarāścittanirantarā api te /

[099|22]
catuṣkoṭikaḥ /

[099|22-099|23]
prathamā koṭiracittakāyāḥ samāpattervyutthāna cittaṃ dvitīyādayaśca samāpattikṣaṇāḥ /

[099|23-099|24]
dvitīyā koṭiḥ prathamasya samāpattikṣaṇasya sacittakāyāścāvasthāyā jātyādayaḥ /

[099|24-099|25]
tṛtīyā koṭiḥ prathamaḥ samāpattikṣaṇaḥ sacittikā cāvasthā /

[099|25-099|26]
caturthī koṭi dvīrtīyādīnāṃ samāpattikṣaṇānāṃ jātyādayo vyutthānacittasya ca /

[099|26-099|27]
ye dharmāścittasamanantarāḥ samāpattinirantarā api te /

[099|27]
catuṣkoṭikaḥ /

[099|27-100|01]
ye tṛtīyāvaturthyau te prathamādvitīye ye prathamādvitīye te tṛtīyācaturthyau karttavye /

[100|01-100|02]
kathamidānīṃ dūrāntaravicchinnaṃ vyutthānacittaṃ samāpatticittasya samanantaramityucyate /

[100|02]
cittāntarāvyavahitatvāt //
uktaḥḥ samanantarapratyayaḥ //

[100|03]
     ālambanaṃ sarvadharmāḥ /

[100|04]
yathāyogaṃ cakṣurvijñānasya sasaṃprayogasya rūpam /
śrotravijñānasya śabdaḥ /

[100|04-100|05]
grāṇavijñānasya gandhaḥ /

[100|05]
jihvāvijñānasya rasaḥ /
kāyavijñānasya spraṣṭavyam /

[100|05-100|06]
mannovijñānasya sarvadharmāḥ /

[100|06]
yo dharmo yasya dharmasyālambanaṃ na kadācitsa dharmastaddharmasya nālambanam/

[100|07]
anālambyamāno 'pi tathālakṣaṇatvād /

[100|07-100|08]
yathā 'nidhyamānamapīndhanamucyate kāṣṭhādikaṃ tathālakṣāṇatvāditi /

[100|08-100|09]
ta ete cittacaitā dharmā āyatanadravyalakṣaṇaniyamenālambane yathāsvaṃ niyatāḥ /

[100|09]
kimāśrayaniyamenāpi niyatāḥ /
omityāha /

[100|09-100|10]
utpannāstvāśrayasahitā anutpannā hyatītā āśrayaviśliṣṭāḥ /

[100|10]
atītā apyāśrayasahitā ityapare //

[100|11]
ukta ālambanapratyayaḥ //

[100|12]
     kāraṇākhyo 'dhipaḥ smṛtaḥ // VAkK_2.62 //

[100|13]
ya eva kāraṇahetuḥ sa evā dhipatipratyayaḥ /

[100|13-100|14]
adhiko 'yaṃ pratyaya ityadhipatipratyayaḥ /

[100|14-100|15]
ālambanapratyayo 'pi savandharmāḥ adhipatipratyayo 'pīti kimastyādhikyam /

[100|15]
na jātu sahabhuvo dharmā ālambanaṃ bhavanti /

[100|15-100|16]
bhavanti tvadhipati pratyaya ityasyaivādhikyam /

[100|16]
adhikasya vā pratyayaḥ /

[100|16-100|17]
sarvaḥ sarvasya saṃskṛtasya svabhāvavarjyasya /

[100|17]
syāddharmo dharmasya caturbhirapi pratyayairna pratyayaḥ /

[100|17-100|18]
syātsvabhāvaḥ svabhāvasya parabhāvo 'pi /

[100|18]
syātsaṃskṛtamasaṃskṛtasyāsaṃskṛtaṃ cāsaṃskṛtasya /

[100|19-100|18]
athaite pratyayāḥ kāritraṃ kurvantaḥ kimavasthe dharme kurvanti /

[100|19-100|20]
hetupratyayastāvat pañcavidha uktaḥ /

[100|20]
tatra

[100|21]
     nirudhyamāne kāritraṃ dvī hetū kurutaḥ /

[100|22]
nirudhyamānaṃ nāma varktamānam /
nirodhābhimukhatvāt /

[100|22-100|23]
tatra sahabhūsaṃprayuktakahetu kāritraṃ kurutaḥ /

[100|23]
sahotpanne 'pi phale tayorvyāpāraḥ /

[100|24]
     trayaḥ /

[100|25]
     jāyamāne

[100|26]
jāyamānaṃ nāmānāgatamutpādābhimukham /

[100|26-100|27]
tatra sabhāgasarvatragavipākahetavaḥ kāritraṃ kurvanti /

[100|27]
evaṃ tāvaddhetupratyayaḥ /

[101|01]
     tato 'nyau tu pratyayau tadviparyayāt // VAkK_2.63 //

[101|02-101|03]
yena kāritranyāyena hetupratyayau dvidhā kṛtvoktastadviparyayātsamanatarapratyayālambanapratyayau veditavyau /

[101|03-101|04]
samantarapratyayo jāyamāne kāritraṃ karotyavakāśadānāt /

[101|04]
ālambanapratyayo nirudhyamāne /
varttamānaiścittacaitairgrahaṇāt /

[101|04-101|05]
adhipatipratyayastu sarvasyāmavasthāyāmanāvaraṇabhāvenāvasthita ityetadevāsya kāritram //

[101|06]
uktāḥ sakāritrāḥ pratyayāḥ //

[101|07]
atha katamo dharmaḥ katibhiḥ pratyayairutpadyate /

[101|08]
     caturbhiścattacaittā hi

[101|09]
tatra hetupratyaya eṣāṃ sarve pañca hetavaḥ /

[101|09-101|10]
samantarapratyayaḥ pūrvakāścittacaittā anyairavyavahitāḥ /

[101|10]
ālambanapratyayo yathāyogaṃ pañca viṣayāḥ sarve dharmāśca /

[101|10-101|11]
adhipatipratyayaḥ svabhāvarjyāḥ sarvadharmāḥ /

[101|12]
     samāpattidvayaṃ tribhiḥ /

[101|13]
nirodhāsaṃjñisamāpattyo rālambanapratyayo nāsti /
nahi te ālambike /

[101|13-101|14]
hetupratyayastutayordvividho hetuḥ /

[101|14-101|15]
sahabhūhetuśca jātyādayaḥ sabhāgahetuśca pūrvotpannā samānabhūmikāḥ kuśalā dharmāḥ /

[101|15]
samanantarapratyayaḥ sasaṃprayogaṃ samāpatticittam /

[101|15-101|16]
adhipatipratyayaḥ pūrvavat /

[101|16]
cittābhisaṃskārajatvādete samāpattī cittasamanantare /

[101|16-101|17]
cittotpattivibandhakatvāt na samanantarapratyayaḥ /

[101|18]
     dvābhyāmanye tu jāyante

[101|19-101|20]
anye tu viprayuktā rūpiṇaśca dharmā hetvadhipatipratyayābhyāṃ jāyante yathāvihitameva /

[101|20-101|21]
āha tu "pratyayebhyo bhāvā upajāyante na punaḥ sarvasyaiva jagataḥ īśvarapuruṣapradhānādikaṃ kāraṇamiti /

[101|21]
ko 'tra hetuḥ /
yadi khalu hetukṛtāṃ siddhiṃ manyase /

[101|22]
nanu ca atha evāsya vādasya vyudāsaḥ prāpnotyekaṃ kāraṇamīśvarādikaṃ sarvasyeti /

[101|23]
apica

[101|24]
     neśvarādeḥ kramādibhiḥ // VAkK_2.64 //

[101|25]
yadi hyekameva kāraṇamīśvaraḥ syādanyadvā yugapatsarveṇa jagatā bhavitavyaṃsyāt /

[101|26]
dṛśyate ca bhāvānāṃ kramasaṃbhavaḥ /

[101|26-101|27]
sa tarhi cchandavaśā dīśvarasya syādayamidānīmutpadyatāmayaṃ nirudhyatāmayaṃ paścāditi /

[101|27]
cchandabhedāttarhi siddhamanekaṃ kāraṇaṃ syāt /

[101|27-102|01]
sa cāpi cchandarbhedo yugapatsyāttaddhetorīśvarasyābhinnatvāt /

[102|01-102|02]
kāraṇāntarabhedāpekṣaṇe vā neśvara eva kāraṇaṃ syāt /

[102|02-102|04]
teṣāmapi ca kramotpattau kāraṇāntarabhedāpekṣaṇādanavasthāprasaṅga syādityanantarabhedāyāḥ kāraṇaparaṃparāyā anāditvābhyupagamādayamīśvarakāraṇādhimuktaḥ śākyayūrvīyameva nyāyaṃ nātivṛttaḥ syāt /

[102|04-102|05]
yogapadye 'pīśvaracchandānāṃ jagato na yaugapadyam /

[102|05]
yathācchandamutpādanādi ti cet /
na /

[102|05-102|06]
teṣāṃ paścādviśeṣābhāvāt /

[102|06]
kaśca tāvadīśvarasyeyatā sargaprayāsenārthaḥ /

[102|06-102|08]
yadi prītistāṃ tarhi nāntareṇopāye śaktaḥ kartumiti na tasyāmīśvaraḥ syāttathaiva cānyasmin /

[102|08-102|09]
yadi ceśvaro narakādiṣu prajāṃ bahubhiścetibhirūpasṛṣṭāṃ sṛṣṭvā tena prīyate namo 'stu tasmai tādṛśāyeśvrāya /

[102|09]
sugītaścāyaṃ tamārabhya śloko bhavati /

[102|10]
     "yannirdahati yattīkṣṇo yadugro yatpratāpavān /

[102|11]
     māṃsaśoṇitamajjādo yattato rudra ucyata" iti /

[102|12-102|13]
ekaṃ khalvapi jagataḥ kāraṇaṃ parigṛhṇatā 'nyeṣāmarthānāṃ pratyakṣaḥ puruṣakāro nihgṛhṇtaḥ syāt /

[102|13]
sahāpi ca kāraṇaiḥ kāraka mīśvaraṃ kalpayatā kevalo bhaktivādaḥ syat /

[102|14]
kāraṇebhyo 'nyasya tadutpattau vyāpārādarśanāt /

[102|14-102|15]
sahakāriṣu cānyeṣu kāraṇeṣvīśvaro neśvaraḥ syāt /

[102|15]
athādisarga īśvarahetukaḥ /

[102|15-102|16]
tasyāpyanyānapekṣatvādīśvaravadanāditvaprasaṅga /

[102|16]
evaṃ pradhāne 'pi yathāyogaṃ vācyam /

[102|16-102|17]
tasmānna lokasyaikaṃ kāraṇamasti /

[102|17]
svānyevaiṣāṃ karmāṇi tasyāṃ tasyāṃ jātau janayanti /

[102|17-102|18]
akṛtabuddhayastu varākāḥ svaṃ svaṃ vipākaphalaṃ cānubhavanta īśvaramaparaṃ mithyā parikalpayanti /

[102|19]
gatametadyattu khalu taduktaṃ "dvābhyāmanye tu jāyanta" iti /

[102|20]
atha kathaṃ bhūtāni bhūtānāṃ hetupratyayaḥ /

[102|21]
     dvidhā bhūtāni taddhetuḥ

[102|22]
bhūtaheturityarthaḥ /
sabhāgasahabhūhetubhyāṃ

[102|23]
     bhautikasya tu pañcadhā /

[102|24]
bhautikasya tu bhūtāni pañcaprakāro hetuḥ /
katham /

[102|25]
     "jananānniḥśrayāt sthānādupastambhogavṛṃhaṇāt"

[102|26]
so 'yaṃ kāraṇahetureva punaḥ paṇycadhā bhinnaḥ /

[102|26-102|27]
jananahetustebhya utpatteḥ /

[102|27-102|28]
niśrayaheturjātasya bhūtānuvidhāyitvāt puruṣakāraphalādācāryādiniḥśrayavat /

[102|28]
pratiṣṭhāheturādhārabhāvāt /
citrakṛtyavat /

[103|01]
upastambhaheturanucchedahetutvāt /

[103|01-103|02]
evameṣāṃ janmavikārādhārasthitivṛddhihetutvamākhyātaṃ bhavati /

[103|03]
     tridhā bhautikamanyonyaṃ /

[103|04]
hetusahabhūsabhāgavipākahetubhiḥ kāraṇaheturaviśeṣayattitvāt na sarvadā gaṇyate /

[103|04-103|05]
tatra sahabhūheturanyonyaṃ cittānuparivartti kāyavākkarma /

[103|05]
nānyadupādāyarūpam /

[103|05-103|06]
sabhāgahetuḥ sarvaṃ pūrvotpannaṃ sabhāgasya /

[103|06]
vipākaheturyasya vākkarmaṇaścakṣurādayo vipākaḥ /

[103|07]
     bhūtānāmekadhaiva tat // VAkK_2.65 //

[103|08]
bhūtānāṃ tu tadbhūtikaṃ rūpaṃ vipākahetureva yasya kāyavākkarmaṇo bhūtāni vipākāḥ /

[103|09-103|10]
abhedena cittacaittāḥ samanantarapratyaya uktā niyamastu noktaḥ kasya cittasyānantaraṃ kasyotpaktiriti /

[103|10]
sa idānīṃ vaktavyaḥ /

[103|10-103|11]
tatra tāvat samāsena dvādaśa cittāni /

[103|11]
kimarthamityāha

[103|12]
     kuśalākuśalaṃ kāme nivṛtānivṛtaṃ manaḥ /

[103|13]
kāmadhātau catvāri cittāni /

[101|13]
kuśalamakuśalaṃ nivṛtāvyākṛtamanivṛtāvyākṛtaṃ ca /

[103|14]
     rūpārūpyeṣvakuśalādanyatra

[103|15]
rūpadhātāvakuśalaṃ nāsti /
trīṇi santi /
evamārūpyadhātau /

[103|15-103|16]
ityetāni sānusravāṇi daśa cittāni bhavanti /

[103|17]
     anāsravaṃ dvidhā // VAkK_2.66 //

[103|18]
śaikṣamaśaikṣaṃ ca /
evametāni dvādaśa cittāni bhavanti /
tatra

[103|19]
     kāme nava śubhāccittāccittāni

[103|20]
anantaramiti paścādvakṣyati /

[103|20-103|21]
kāmadhātau yatkuśalaṃ cittaṃ tasmādanantaraṃ nava cittānyutpadyante /

[103|21]
svabhūmikāni catvāri /
rūpāvacare dve /

[103|21-103|22]
samāpattikāle kuśalaṃ pratisandhikāle nivṛtam /

[103|22]
ārūpyāvacaraṃ nivṛtameva pratisandhikāle /

[103|22-103|23]
ativiprakṛṣṭatvāt na kuśalam /

[103|23]
ārūpyā hi kāmadhātoścatasṛbhirdūratābhirdūre /

[103|23-103|24]
āśrayākārālambanapratipakṣadūratābhiḥ /

[103|24]
śaikṣamaśaikṣaṃ ceti /

[103|25]
     aṣṭābhya eva tat /

[103|26]
tatra punaḥ kāmāvacaraṃ kuśalaṃ cittamaṣṭābhyaḥ samanantaramutpadyate /

[103|26-103|27]
svabhūmikebhyaścaturbhyo rūpāvacarābhyāṃ dvābhyām /

[103|27]
kuśalācca vyutthānakāle /
[103|27-103|28]
nivṛtācca kliṣṭasamāpattyutpīḍitasyādhārakuśalabhūmisaṃśrayaṇāt /

[103|28]
śaikṣāśaikṣābhyāṃ ca vyutthānakāle /

[104|01]
     daśabhyo 'kuśalaṃ

[104|02-104|03]
śaikṣāśaikṣe hitvā kāmadhātau hi pratisandhimukhataḥ sarvebhyo rūpārūpyacittebhyaḥ samanantaramakuśalaṃ cittamutpadyate /

[104|04]
tasmāccatvāri /

[104|05]
akuśalāccittāt samanantaraṃ cittānyutpadyante svabhūmikānyeva /

[104|05-104|06]
yathā 'kuśalamuktaṃ kāmadhātau

[104|07]
     nivṛtaṃ tathā // VAkK_2.67 //

[104|08]
daśabhya eva samanantaram /
tasmācca punaścatvāryeva /

[104|09]
     pañcabhyo 'nivṛtaṃ

[104|10]
kāma iti varttate /
anivṛtāvyākṛtaṃ cittaṃ pañcabhyaḥ samanantaramutpadyate /

[104|10-104|11]
svabhūmikebhya ścaturbhyo rūpāvacarācca kuśalānnirmāṇacittam /

[104|12]
     tasmātsapta cittānyanantaram /

[104|13]
anivṛtāvyākṛṭātkāmāvacarātsvabhūmikāni catvāri /
rūpāvacare dve /

[104|13-104|14]
kuśalaṃ nirmāṇacittādanantaram /

[104|14]
kliṣṭam pratisandhikāle /

[104|14-104|15]
ārūpyāvacaraṃ ca kliṣṭam pratisandhikāla eva /

[104|16]
     rūpe daśaikaṃ ca śubhāt

[104|17]
rūpe dhātau yatkukśalaṃ cittaṃ tasmādanantaramekādaśa cittānyutpadyante /

[104|17-104|18]
ārupyāvacaramanivṛtāvyākṛtaṃ varjayitvā /

[104|19]
     navabhyastadanantaram // VAkK_2.68 //

[104|20]
rūpāvacaraṃ tu kuśalaṃ cittaṃ navabhyaḥ samanantaramutpadyate /

[104|20-104|21]
kāmāvacaraṃ kliṣṭadvayamārupyāvacaraṃ cānivṛtāvyākṛtaṃ hitvā /

[104|22]
     aṣṭābhyo nivṛtaṃ

[104|23]
nivṛtāvyākṛtaṃ rūpāvacaraṃ cittamaṣṭabhya utpadyate /

[104|23-104|24]
kāmāvacaraṃ kliṣṭadvayaṃ śaikṣāśaikṣe ca sthāpayitvā /

[104|25]
     tasmāt ṣaṭ

[104|26]
rūpāvacarānnivṛtāvyākṛtādanantaraṃ ṣaṭ /

[104|26-104|27]
svabhūmikāni trīṇi kāmāvacarāṇi cānivṛtāvyākṛtaṃ muktvā /

[104|28]
tribhyo 'nivṛtaṃ punaḥ /

[104|29]
rūpāvacaramanivṛtāvyākṛtaṃ tribhyaḥ svabhūmikebhya eva /

[105|01]
     tasmāt ṣaṭ

[105|02]
svabhūmikāni trīṇi /
kāmāvacare ca kliṣṭe /
ārūpyāvacaraṃ ca /

[105|02-105|03]
yathā rūpadhātāvanivṛtāvyākṛtamuktam /

[105|04]
     evamārūpye tasya nītiḥ /

[105|05]
tatastadapyanivṛtāvyākṛtaṃ tribhya evotpadyate svabhūmikebhyaḥ /

[105|05-105|06]
tasmādapi ca ṣaḍevotpadyante /

[105|06]
svabhūmikāni trīṇi adharadhātukāni ca kliṣṭāni /

[105|07]
     śubhātpunaḥ // VAkK_2.69 //

[105|08]
     nava cittāni

[105|09]
ārūpyāvacarātṛ kukśalānnava cittānyutpadyante /

[105|09-105|10]
kāmāvacaraṃ kukśalaṃ kāmarūpāvacare cānivṛtāvyākṛte hitvā /

[105|11]
tat ṣaṇṇāṃ

[105|12]
ārūpyāvacaraṃ kukśalaṃ svebhyastribhyo rūpāvacarāt kukśalācchaikṣāśaikṣābhyāṃ ca /

[105|13]
     nivṛtātsapta

[105|14-105|15]
ārūpyāvacarānnivṛtātsvabhūmikāni trīṇi rūpāvacaraṃ kuśalaṃ nivṛtaṃ ca kāmāvacaraṃ kliṣṭadvayam /

[105|16]
     tattathā /

[105|17]
tadapi saptabhya evotpadyate /
kāmarūpāvacarāṇi kliṣṭāni śaikṣāśaikṣe ca hitvā /

[105|18]
     caturbhyaḥ śaikṣam /

[105|19]
traidhātukebhyaḥ kuśalebhyaḥ śaikṣācca /

[105|20]
     asmāttu pañca

[105|21]
tānyeva catvāryaśaikṣaṃ ca /

[105|22]
     aśaikṣaṃ tu pañcakāt // VAkK_2.70 //

[105|23]
ata evānantaroktāt /

[105|24]
     tasmāccatvāri cittāni

[105|25]
tasmātpunaraśaikṣāccittātsamanantaraṃ catvāri cittānyutpadyante /

[105|25-105|26]
traidhātukāni kuśalānyaśaikṣaṃ ca //

[105|26]
samāptāni dvādaśa cittāni //

[105|27]
punaḥ kriyante

[106|01]
     dvādaśaitāni viṃśatiḥ /

[106|02]
kathaṃ kṛtvā /

[106|03]
     prāyogikopapattyāptaṃ śubhaṃ bhittvā triṣu dvidhā // VAkK_2.71 //

[106|04]
triṣu dhātuṣu kuśalaṃ cittaṃ dvidhā bhidyate /
prāyogikaṃ copapattilābhikaṃ ca

[106|05]
     vipākajaiyapithikaśailpasthānikanairmitam /

[106|06]
     caturdhā 'vyākṛtaṃ kāme

[106|07]
bhittveti varttate /
kāmāvacaramanivṛtāvyākṛtaṃ caturdhā bhidyate /

[106|07-106|08]
vipākajamairyāpathikaṃ śelpasthānikaṃ nirmāṇacittaṃ ca /

[106|09]
     rūpe śilpavivarjitam // VAkK_2.72 //

[106|10]
rūpadhātau tridhā bhidyate śailpasthānikaṃ varjayitvā /
tatra śilpābhāvāt /

[106|10-106|11]
evametāni dvādaśa cittāni punarviśartirbharvanti /

[106|11-106|12]
ṣoḍhā kuśalamanivṛtāvyākṛtaṃ ca saptadhā bhidyate /

[106|12]
airyāpathikādīni cittānīryāpathādyabhāvādārūpyadhātau na santi /

[106|13]
rūpagandharasaspraṣṭavyānyeṣāmālambanam /
śailpasthānikasya tu śabdo 'pi /

[106|13-106|14]
etāni manovijñānānyeva /

[106|14]
pañca tu vijñānakāyā airyāpathikaśailpasthānikayoḥ prāyogikāḥ /

[106|15-106|16]
airyāpathikābhinirhṛtaṃ manovijñānamasti dvādaśāyatanālambananityapare /

[106|17]
eṣāṃ punarviśatekścittānāṃ kasya katamatsamanantaram /

[106|17-106|18]
kāmāvacarāṇāṃ tāvadaṣṭānāṃ prāyogikānantaraṃ daśa cittānyutpadyante /

[106|18-106|19]
svabhūmikāni saptā 'nyatrābhijñāphalāt /

[106|19]
rūpāvacaraṃ prāyogikaṃ śaikṣalmaśaikṣaṃ ca /
tat punaraṣṭacittānantaram /

[106|19-106|20]
svebhyaḥ kuśalakliṣṭebhyaḥ rūpāvacarābhyāṃ prāyogika kliṣṭābhyāṃ śaikṣāśaikṣābhyāṃ ca /

[106|20-106|21]
upapattipratilambhikānantaraṃ nava /

[106|21-106|22]
svabhūmikāni sapta 'nyatrābhijñāphalādrūpā rūpāvacare ca kliṣṭe /

[106|22]
tat punarekādaśānantaram /

[106|22-106|23]
svebhyaḥ saptabhyaḥ pūrvavat rūpāvacarābhyāṃ prāyogikakliṣṭābhyāṃ śaikṣāśaikṣābhyāṃ ca /

[106|23]
akuśala nivṛttāvyākṛtānantaraṃ sapta /

[106|24]
svānyeva pūrvavat /
te punaścaturdaśacittānantaram /

[106|24-106|25]
svebhyaḥ saptabhyaḥ rūpāvacarebhyaścaturbhyo 'nyatra prāyogikābhijñāphalābhyām /

[106|25-106|26]
ārupyāvacarebhyastribhyo 'nyatra prāyogikāt /

[106|26]
airyāpathikavipākajānantaramaṣṭau /

[106|26-106|27]
svabhūmikāni ṣaḍanyatra prāyogikābhijñāphalābhyāṃ rūpārupyāvacāre ca kliṣṭe /

[106|27-106|28]
te punaḥ saptacittānantaraṃ svebhya eva pūrvavat /

[106|28]
śailpasthānikānantaraṃ ṣaṭ /
svānyevānyatra prāyogikābhijñāphalābhyām /

[106|29]
tat punaḥ saptānantaraṃ svebhya evānyatrābhijñāphalāt /

[107|01]
abhijñāphalānantaraṃ dve /
svaṃ cābhijñāphalameva /
rūpāvacaraṃ ca prāyogikam /

[107|01-107|02]
tadapyasmādeva dvayāt /

[107|03]
rūpāvacarāṇāmidānīṃ ṣaṇṇāṃ vakṣāmaḥ /
prāyogikānantaraṃ dvādaśa /

[107|03-107|05]
kāmāvacare kuśale abhijñāphalaṃ ca svāni ṣaṭ ārupyāvacaraṃ ca prāyogikaṃśaikṣamaśaikṣaṃ ca /

[107|05]
tat punardaśacittānantaram /

[107|05-107|07]
kāmāvacarābhyāṃ prāyogikābhijñāphalābhyāṃ svebhyaścaturbhyo 'nyatreryāpathikavipākajābhyāmārūpyāvacarābhyāṃ prāyogikakliṣṭābhyāṃ śaikṣāśaikṣābhyāṃ ca /

[107|07]
upapattipratilambhikānantaramaṣṭau /

[107|07-107|08]
kāmāvacare kliṣṭe svāni pañcānyatrābhijñāphalāt ārupyāvacaraṃ kliṣṭam/

[107|08-107|09]
tat punaḥ pañcabhyaḥ svebhyaḥ evānyatrābhijñāphalāt /

[107|09]
kliṣṭānantaraṃ nava /

[107|09-107|10]
kāmāvacarāṇi catvāri kuśalakliṣṭāni svāni pañcānyatrābhijñāphalāt /

[107|10]
tat punarekādaśacittānantaram /

[107|11-107|12]
kāmāvacarebhya utpattipratilambhikairyāpathika vipākajebhyaḥ svebhyaḥ pañcabhyo 'nyatrābhijñāphalāt ārūpyāvacarebhyastribhyo 'nyatra prāyogikāt /

[107|12-107|13]
airyāpathikānantaraṃ sapta /

[107|13-107|14]
kāmāvacare kliṣṭe svāni catvāryanyatra prāyogikābhijñāphalābhyāmārūpyāvacaraṃ ca kliṣṭam /

[107|14-107|15]
tat punaḥ paṇycānantaraṃ svebhya evānyatrābhijñāphalāt /

[107|15]
evaṃ vipākajaṃ vaktavyam /
abhijñāphalānantaraṃ dve /

[107|15-107|16]
sve eva prāyogikābhijñāphale /

[107|16]
tadapyābhyāmeva /

[107|17]
ārūpyāvacarāṇāmidānīṃ caturṇāṃ vakṣyāmaḥ /
prāyogikānantaraṃ sapta /

[107|17-107|18]
rūpāvacaraṃ prāyogikaṃ svāni catvāri śaikṣamaśaikṣaṃ ca /

[107|18]
tat punaḥ ṣaṭcittānantaram /

[107|18-107|19]
rūpāvacarāt prāyogikātsvebhyastribhyo 'nyatra vīpākajāt śaikṣāśaikṣābhyāṃ ca /

[107|19-107|20]
upapattiprātilambhikānantaraṃ sapta /

[107|20]
svāni catvāryadharabhūmikāni ca kliṣṭāni /

[107|20-107|21]
tat punaścaturbhyaḥ svebhya eva /

[107|21]
kliṣṭānantaramṣṭau /

[107|21-107|22]
svāni catvāri rūpāvacare prāyogikakliṣṭe kāmāvacāre kliṣṭe /

[107|22]
tat punardaśānantaram /

[107|22-107|23]
svebhyaścaturbhyaḥ kāmāvacararūpāvacarebhyaścopapattiprātiṃlambhikairyāpathikavipākajebhyaḥ /

[107|23]
vipākajānantaraṃ ṣaṭ /

[107|24]
svāni trīṇyanyatra prāyogikādadharāṇi trīṇi kliṣṭāni /

[107|24-107|25]
tat punaścaturbhyaḥ svebhya eva /

[107|25]
śaikṣānantaraṃ ṣaṭ /

[107|25-107|26]
traidhātukāni prāyogikāṇi kāmāvacaramupapattipratilambhikaṃ śaikṣamaśaikṣaṃ ca /

[107|26]
tat punaścaturbhyaḥ /

[107|26-107|27]
prāyogikebhyaḥ tribhyaḥ śaikṣācca /

[107|27]
aśaikṣānantaraṃ pañca /
yathā śaikṣānantaraṃ śaikṣamekaṃ hitvā /

[107|27-107|28]
tat punaḥ pañcabhyaḥ /

[107|28]
tribhyaḥ prāyogikebhyaḥ śaikṣāśaikṣābhyāṃ ceti /

[108|01-108|02]
kiṃ punaḥ kāraṇaṃ prāyogikacittānantaraṃ vīpākajaiyāpathikaśailpasthānikānicittānyutpadyante na punrebhyaḥ prāyogikam /

[108|02-108|03]
īryāpathaśilpābhisaṃskaraṇapravṛttatvāt durbalānabhisaṃskāravāhitvāccaittāni na prāyogikānukūlāni /

[108|03-108|04]
niṣkramaṇacittaṃ tvanabhiskāravāhīti yukto 'sya prāyogikacittānantaramutpādaḥ /

[108|04-108|05]
evaṃ tarhi kliṣṭebhyo 'pi prāyogikaṃ notpadyate /

[108|05]
viguṇatvāt /

[108|05-108|06]
tathāpi kleśasamudācāraparikhinnasya tatparijñānadyuktaḥ prāyogikasaṃmukhībhāvaḥ /

[108|06-108|07]
kāmāvacaramupapattipratilambhikaṃ paṭutvāt śaikṣāśaikṣābhyāṃ rūpāvacaraprāyogikāccānantaramutpadyate /

[108|07-108|08]
anabhisaṃskāravāhitvāttasmādetāni notpadyante /

[108|08-108|09]
rūpāvacarakilaṣṭānantaraṃ kāmāvacaramupapattipratilambhikamutpadyate /

[108|09]
paṭutvāt /

[108|09-108|10]
ārūpyāvacarakliṣṭānantaraṃ tu rūpāvacaramupapattipratilambhikaṃ notpadyate 'paṭutvāditi //

[108|11]
trayo manaskārāḥ //
svalakṣaṇamanaskāraḥ /

[108|11-108|12]
tadyathā "rūpaṇālakṣaṇaṃ rūpa"mityevamādi /

[108|12]
sāmānyalakṣaṇamanaskāraḥ /
ṣoḍaśākārasaṃprayuktaḥ /

[108|12-108|13]
adhimuktimanaskāraḥ /

[108|13-108|14]
aśubhāpramāṇārūpyavimokṣābhibhvāyatanakṛtsnāyatanādiṣu /

[108|14-108|16]
trividhamanaskārānantaramāryamārgaṃ saṃmukhīkaroti tasmādapi trividhaṃ māskāram evaṃ sati yutamidaṃ bhavati "aśubhāsahagataṃ smṛtisaṃbodhyaṅga bhāvayatī"ti /

[108|16]
sāmānyamanaskārānantaramevāryamārga saṃmukhīkaroti /
tasmāttu trividhamityapare /

[108|17]
aśubhayā tu cittaṃ damayitvā sāmānyamanaskārānantaraṃ mārgaṃ saṃmukhīkaroti /

[108|18]
ataḥ pāraṃparyamabhisaṃdhāyoktam "aśubhāsahagataṃ smṛtisaṃvodhyaṅgaṃ bhāvayatī"ti /

[108|19]
āryamārgānantaramapi sāmānyamanaskāramevetyapare /

[108|19-108|21]
syāttāvadanāgamyāditribhūmisaṃniḥśrayeṇa niyāmāvakrāntau tanmārgānantaraṃ kāmāvacaraṃ sāmānyamanaskāraṃ saṃmukhīkuryād /

[108|21]
atha dvitīyādidhyānasaṃniḥśrayeṇa niyāmā vakrāntau katham /

[108|21-108|22]
nahi kāmāvacaraḥ śakyo 'tiviprakṛṣṭatvāt /

[108|22-108|23]
naca tadbhūmikaḥ pratilabdho 'nyatra nirvedhabhāgīyāt /

[108|23]
nacāryo nirvedhabhāgīyaṃ punaḥ saṃmukhīkaroti /

[108|23-108|24]
nahi prāptaphalasya tatprayogasaṃmukhībhāvo yukta iti anyo 'pyasya tajjātīyaḥ sāmānyamanaskāro bhāvanāṃ gacchati /

[108|25-108|26]
tadyathā "sarvasaṃkārā anityāḥ sarvadharmā anātmānaḥ śāntaṃ nirvāṇa"miti tatsaṃmukhī kariṣyati /

[108|26]
tadetanna varṇayanti /

[108|26-108|27]
anāgamyaṃ niśrityārhattvaṃ prāpnuvataḥ tadbhūmikaṃ kāmāvacaraṃ vā vyutthānaṃ cittam /

[108|27-108|28]
ākiñcanyāyatanaṃ niśritya tadbhūmikaṃ bhāvāgrikaṃ vā /

[108|28]
śeṣāsu svabhūmikameva /

[108|28-108|29]
kāmadhātau trayo manaskārāḥ śrutacintāmayopapattipratilambhikāḥ /

[108|29]
bhāvanāmayo nāsti /

[108|30]
rūpadhātau trayaḥ śrutabhāvanāmayopapattipratilambhikāḥ /
cintāmayo nāsti /

[108|30-108|31]
yadā cintamitumārabhante tadaiṣāṃ samādhirevopatiṣṭhate /
[108|31-109|01]
ārūpyadhātau bhāvanāmayopapattipratilambhikau /

[109|01-109|02]
tatra pañcavidhamanaskārānantaramāryamārgasaṃmukhībhāvo 'nyatropapattipratilabhbhikebhyaḥ /

[109|02]
prayogapratibaddhatvāt /

[109|02-109|03]
mārgānantaraṃ tūpapattipratilambhikasyāpi kāmāvacarasya saṃmukhībhāvaḥ /

[109|03]
paṭutvāditi //

[109|04]
yāni dvādaśa cittāni uktānyeṣāṃ katamasmiṃścitte katīnāṃ lābhaḥ /

[109|05]
kliṣṭe traidhātuke lābhaḥ ṣaṇṇāṃ ṣaṇṇāṃ dvayoḥ

[109|06]
kāmāvacare kliṣṭe citte saṃmukhībhūte ṣaṇṇāṃ cittānāṃ lābhaḥ /

[109|06-109|07]
tairsamanvāgatasya kāmāvacarasya kuśalasya vicikitsayā kuśalamūlapratisaṃdhānāddhātupratyāgamanācca /

[109|08-109|09]
akuśalanivṛtāvyākṛtayoḥ rūpāvacarasya ca kliṣṭasya dhātupratyāgamanāt parihāṇitaśca /

[109|09]
ārūpyāvacarasya kliṣṭasya parihāṇitaḥ śekṣasya ca /

[109|10]

rūpāvacare 'pi klilṣṭe ṣaṇṇāṃ lābhaḥ /

[109|10-109|11]
rūpāvacarāṇāṃ trayāṇāṃ kāmāvacarasya cānivṛtāvyākṛtasya dhātupratyāgamanāt /

[109|11-109|12]
ārūpyāvacarasya kliṣṭasya śaikṣasya ca parihāṇitaḥ /

[109|12]
ārūpyāvacare tu kliṣṭe dvayorlābhaḥ /

[109|12-109|13]
parihāṇitastasyaiva kliṣṭasya śaikṣasya ca /

[109|14]
     śubhe /

[109|15]
     trayāṇāṃ rūpaje

[109|16-109|17]
rūpāvacare kuśale trayāṇāṃ cittānāṃ lābhastasyaiva kuśalasya kāmarūpāvacarayoścānivṛtāvyākṛtayoḥ /

[109|18]
     śaikṣe caturṇāṃ

[109|19]
tasyaiva śaikṣasya kāmarūpāvacarayoścānivṛtāvyākṛtayorārūpyāvacārasya ca kuśalasya /

[109|20]
āryamārgeṇa kāmarūpadhātuvairāgye /

[109|21]
     tasya śeṣite // VAkK_2.73 //

[109|22]
śeṣaṃ kṛtaṃ śeṣitam /

[109|22-109|23]
yatra citte lābhho na vyākhyātastatra tasyaiva lābho draṣṭavyo nānyasya /

[109|23]
anye punarabhedenāhuḥ /

[109|24-109|25]
     "kliṣṭe citte navānāṃ hi lābhaḥ ityucyate budhaiḥ /
     ṣaṇṇāṃ tu kuśale citte tasyaivā vyākṛṭe khalu //"

[109|26]
tatra saptānāṃ kuśale citta iti vaktavyam /

[109|26-110|02]
kāmāvacarasya kuśalasya samyagdṛṣṭyā kuśalamūlapratisaṃdhānāt kāmarūpāvacarayoranivṛtāvyākṛtayorvairāgyataḥ rūpārūpyāvacarayoḥ kuśalayostatastyasamādhilābhataḥ śaikṣāśaikṣasya ca niyāmāvakrāntyarhattvayoḥ śeṣamata evavyākhyānādavadhāryam /

[110|02]
saṃgrahaślokaḥ /

[110|03-110|04]
     "upapattisamāpattivairāgyaparihāṇiṣu /
     kuśalapratisaṃdhau ca cittalābho hyatadvataḥ" //

[110|04]
iti /

[110|05]
//samāptaḥ pratyayaprasaṅgaḥ //

=====================================================================

[110|06]
abhidharmakośabhāṣye indriyanirddeśo nāma

[110|07]
dvitīyaṃ kośasthānaṃ

[110|08]
samāptamiti /

=====================================================================

[110|09]
śrīlāmāvākasya

=====================================================================

tṛtīyaṃ kośasthānam

=====================================================================

[111|02]
     oṃ namo duddhāya /

[111|03]
idamidānīṃ vaktavyam /
kāmarūpārūpyanaiyamyena cittādīnāṃ kṛto nirdeśaḥ /

[111|03-111|04]
tatra katame te kāmarūpārūpyadhātava ityucyate

[111|05]
     narakapretatiryañco manuṣyāḥ ṣaḍ divaukasaḥ /

[111|06]
     kāmadhātuḥ

[111|07]
catasro gatayaḥ /

[111|07-111|09]
ṣaṭ ca devanikāyāstadyathā cāturmahārājakāyikā strāyastriṃśā yāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavarttinaścetyeṣa kāmadhātuḥ saha bhājanalokena /

[111|09]
sa eṣa kati sthānānītyāha

[111|10]
     sa narakadvīpabhedena viṃśatiḥ // VAkK_3.1 //

[111|11]
sthānānīti vākyaśeṣaḥ saṃbadhyate /
aṣṭau mahānarakāḥ /

[111|11-111|12]
saṃjīvaḥ kālasūtraḥ saṃghāto rauravo mahārauravastapanaḥ pratāpano 'vīciśceti /

[111|12]
catvāro dvīpāḥ /

[111|12-111|13]
jambūdvīpaḥ pūrvavideho 'varagodānīyaḥ uttarakuruśca /

[111|13-111|14]
ṣaṭ cānantaroktā devanikāyāḥ tiryaścaḥ pretāśca viṃśatiḥ sthānāni /

[111|14-111|15]
kāmadhātuḥ paranirmitavaśavartibhyo yāvadavīciḥ sabhājanagrahaṇena tu yāvadvāyumaṇḍalam /

[111|15]
etasmācca kāmadhātoḥ

[111|16]
     ūrdhvaṃ saptadaśasthāno rūpadhātuḥ

[111|17]
kathamityāha

[111|18]
     pṛthak pṛthak

[111|19]
     dhyānaṃ tribhūmikaṃ tatra

[111|20]
prathamadvitīyatṛtīyadhyānāni pratyekaṃ tribhūmikāni /

[111|21]
     caturthaṃ tvaṣṭabhūmikam // VAkK_3.2 //

[111|22]
tatra prathamadhyānaṃ brahmakāyikā brahmapurohitāḥ mahābrahmāṇaḥ /

[111|22-111|23]
dvitīyaṃ parīttābhā apramāṇābhā ābhāsvarāḥ /

[111|23-111|24]
tṛtīyaṃ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnāḥ /

[111|24-111|25]
caturthamanabhrakāḥ puṇyaprasavāḥ bṛhatphalā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhā ityetāni saptadaśa sthānāni rūpadhātuḥ /

[111|25-111|26]
saha tannivāsibhiḥ sattvaiḥ ṣoḍaśeti kāśmīrāḥ /

[111|26-111|27]
brahmapurohiteṣveva kila sthānamutkṛṣṭataraṃ mahābrahmaṇaḥ parigaṇa ivābhinirvṛttamekanāyakaṃ natu bhūmyantaramiti /

[112|01]
     ārūpyadhāturasthānaḥ

[112|02]
nahyarūpiṇāṃ dharmānāṃ sthānamasti /

[112|02-112|03]
atītānāgatāvijñaptyarūpiṇo hi dharmā ādeśasthā iti niyamaḥ /

[112|03]
sa tu

[112|04]
     upapattyā caturvidhaḥ /

[112|05]
upapattibhedena caturvidha ārūpyadhātuḥ /

[112|05-112|06]
yaduta ākāśānantyāyatanaṃ vijñānānantyāyatanamākiñcanyāyatanaṃ naivarāñjñānāsaṃjñāyatanamiti /

[112|06]
natveṣāṃ deśakṛtamauttarādharya bhidyate /

[112|07]
yatraiva hi deśe tatsmāpattilābhinaścyavante tatraivopapadyante iti /

[112|07-112|08]
punaśca tasmāccyavamānānāṃ tatraivāntarābhavo 'bhinirvarttate /

[112|09-112|10]
yathā rūpiṇāṃ sattvānāṃ rūpaṃ niśritya pravarttate cittasaṃtatirevamārūpyeṣu kiṃ niśritya pravrttate /

[112|11]
     nikāyaṃ jīvitaṃ cātra niśritā cittasantatiḥ // VAkK_3.3 //

[112|12]
nikāyasabhāgaṃ jīvitendriyaṃ ca niśrityetyābhidhārmikāḥ /

[112|13]
rupiṇāmapi tarhi sattvānāṃ kimartha na tadeva dvayaṃ niśritya pravarttate cittasantatiḥ /

[112|14]
durbalatvāt /
tasyāḥ kena balavattvam /
samāpattiviśeṣajatvāt /

[112|14-112|15]
sā hi samāpattirvibhūtarūpasaṃjñā /

[112|15]
tata eva tarhi balavattvāt pravarttiṣyate kim punarniśrayeṇa /

[112|15-112|16]
idaṃ cāpi vaktavyam /

[112|16-112|17]
yathā rūpiṇāṃ sattvānāṃ rūpaṃ niśritya pravarttate nikāyasabhāgo jīvitendriyaṃ ca evamarūpiṇāṃ sattvānāṃ kiṃ niśritya pravarttate /

[112|17]
tadeva dvayamanyo 'nyam /

[112|18]
rūpiṇāmapi tarhi kimarthaṃ na tadeva dvayamanyonyam /
durbalatvāttayoḥ /

[112|18-112|19]
tatredānīṃ kena balavattvām /

[112|19]
samāpattiviśeṣajatvāt /

[112|19-112|20]
tadetaccittasantatau samānaṃ cittacaitteṣu vā /

[112|20-112|21]
tasmānnāstyarūpiṇāṃ sattvānāṃ cittasantateranyonyam niśraya iti sautrāntikāḥ /

[112|21-112|23]
api tu yasyāścittasantaterākṣepaheturavītatṛṣṇo rūpe tasyāḥ saha rūpeṇa saṃbhavādrūpaṃ niśritya pravṛttiryasyāstu heturvītatṛṣṇo rūpe tasyā anapekṣya rūpaṃ pravṛttiḥ /

[112|23]
hetostadvimukhatvāditi /

[112|24]
atha kasmādete kāmarūpārūpyadhātava ityucyante /
svalakṣaṇadhāraṇāddhātuḥ /

[112|25-112|26]
kāmapratisaṃyuktodhātuḥ kāmadhātuḥ rūpapratisaṃyukto dhātū rūpadhāturmadhyapadalopādvajrabālakavat maricapānakavacca /

[112|26]
nātra rūpamastityarūpaḥ /

[112|27]
arūpasya bhāva ārupyam /
rūpaṇīyo vā rūpyaḥ /

[112|27-112|28]
na rūpyo 'rūpyastadbhāva ārūpyam /

[112|28]
tatpratisaṃyukto dhāturārūpyadhātuḥ /

[112|28-113|01]
kāmānāṃ dhātuḥ kāmadhātuḥ kāmān yo dadhāti /

[113|01]
evaṃ rūpārūpyadhātū veditavyau /
ko 'yaṃ kāmo nāma /

[113|01-113|02]
samāsātaḥ kavaḍīkārāhāra maithunopasaṃhito rāgaḥ /

[113|03-113|04]
     "na te kāmā yāni citrāṇi loke saṃkalparāgaḥ puruṣasya kāmaḥ /
     tiṣṭhanti citrāṇi tathaiva loke aṭhātra dhīrā vinayanti kāmam" //
iti

[113|05]
gāthābhidhānān /
ajīvaka āryaśāriputraṃ pratyāha

[113|06-113|07]
     "na te kāmā yāni citrāṇi loke saṃkalparāgaṃ vadasīha kāmam /
     bhikṣurbhaviṣyatyapi kāmabhogī saṃkalpayan so 'kuśalān vitarkān" /

[113|08]
āryaśāriputra āha

[113|09-113|10]
     te cetkāmā yāni citrāṇi loke saṃkalparāgo yadi te na kāmaḥ /
     śāstā 'pi te bhavitā kāmabhogī dṛṣṭvaiva rūpāṇi manoramāṇi"//

[113|11-113|12]
kiṃ punarye kecana dharmāḥ kāmarūpārupyadhātuṣu samudācaranti sarve te kāmarūpārūpyapratisaṃyuktāḥ /

[113|12]
netyāha /
kiṃ tarhi /
yeṣu kāmarūpārupyarāgā anuśerate /

[113|13]
ke punaramī kāmarūpārūpyarāgāḥ /

[113|13-113|14]
ye kāmarūpārūpyadhātuṣvanuśerate /

[113|14]
idamidānīṃ tadaśvavandhīyam /
kasyāyamaśvabandho yasyāyamaśvaḥ /

[113|14-113|15]
kasyāyamaśvaḥ /

[113|15]
yasyāyamaśvabandhaḥ /
ityubhayamapi na jñāyate /
nedamaśvabandhīyam /

[113|15-113|16]
kṛtanirdeśāni hi sthānāni kāmadhātau /

[113|16]
teṣvavītarāgasya yo rāgaḥ sa kāmarāgaḥ /

[113|17]
yatrānuśete so 'pi dharmaḥ kāmapratisaṃyuktaḥ /

[113|17-113|18]
evaṃ rūpārūpyarāgāvadhovītarāgasya yathāyogaṃ veditavyau /

[113|18]
asamāhitabhūmiko vā rāgaḥ kāmarāgaḥ /

[113|18-113|19]
dhyānārūpyeṣu rāgo rūpārūpyarāgaḥ /

[113|19]
nirmāṇacitte kathaṃ kāmarāgaḥ /

[113|19-113|20]
śrutvā parihāya ca tadāsvādanāt /

[113|20]
nirmāṇavaśena vā nirmāyaka citto 'pi rāgaḥ /
gandharasanirmāṇādvā /

[113|21]
tasya kāmavacaratvam /
rūpāvacareṇa tayoranirmāṇāt /
kiṃ punarekameva traidhātukam /

[113|22]
traidhātukānāmanto nāsti /
yāvadākāśaṃ tāvanto dhātavaḥ /

[113|22-113|23]
atha eva ca nāstyapūrvasattvaprādurbhāvaḥ /

[113|23-113|24]
pratibuddhotpādaṃ cāsaṃkhyeyasattvaparinirvāṇe 'pi nāsti sattvānāṃ parikṣaya ākāśavat /

[113|25]
kathamavasthānaṃ lokadhatūnāṃ /

[113|25-113|27]
tiryaksūtra uktaṃ tadyathā "īṣādhāre deve varṣati nāsti vīcirvā antarikā va antarīkṣādvāridhārāṇāṃ prapatantīnām /

[113|27-113|28]
evaṃ pūrvasyāṃ diśi nāsti vīcirvā antarikā vā lokadhātūnāṃ saṃvarttamānānāṃ vivarttamānāṃ ca /

[113|28-113|29]
yathā pūrvasyāṃ diśi evaṃ dakṣiṇāsyāṃ paścimāyāmuttarasyāmi"ti /

[113|29]
natūktamūrdhvamadhaśceti /

[114|01]
ūrdhvamapyadhho 'pītyapare /
nikāyāntarapāṭhād /
akaniṣṭhādūrdhvaṃ punaḥ kāmadhātuḥ /

[114|02]
kāmadhātoścādhaḥ punarakaniṣṭhāḥ /
yaścaikasmāt kāmadhātorvītarāgaḥ sa sarvebhyaḥ /

[114|03]
evaṃ rūpārūpyebhyaḥ /

[114|03-114|04]
yaśca prathamadhyānasaṃniśrayāddhi utpādayati sa yatra lokadhātau jāta utpādayati tatratyameva brahmalokamupāgacchati nānyam /

[114|04-114|05]
ya ete trayo dhātava uktāḥ /

[114|06]
     narakādisvanāmoktā gatayaḥ pañca teṣu

[114|07]
narakāstiryañcaḥ pretā devā manuṣyā iti /

[114|07-114|08]
svaireva nāmabhisteṣu pañca gatayaḥ proktāḥ /

[114|08]
kāmadhāto catasro gatayaḥ pañcamyāśca pradeśaḥ /

[114|08-114|09]
rūpārūpyadhātvorekasyā devagateḥ pradeśaḥ /

[114|09]
kiṃ punargatinirmuktāḥ santi dhātavo yata dhātuṣvityucyante /

[114|10]
santi kuśalakliṣṭabhājanāntarābhavasvabhāvā api dhātavaḥ /
yāstu pañca gatayaḥ /

[114|11]
     tāḥ /

[114|12]
     akliṣṭāvyākṛtā eva sattvākhyā nāntarābhavaḥ // VAkK_3.4 //

[114|13]
anivṛtāvyākṛtā eva gatayaḥ /
anyathā hi gatisaṃbhedaḥ syāt /

[114|13-114|14]
sattvākhyā eva ca nacāntarābhavasvabhāvāḥ /

[114|14-114|15]
prajñyaptipūktam "catasṛbhiryonibhiḥ pañca gatayaḥ saṃgṛhītā natu pañcabhirgatibhiścatasro yonayaḥ /

[114|15]
kimasaṃbṛhītam /

[114|16]
antarābhava" iti /
dharmaskandhe 'pi coktam "cakṣurdhātuḥ katamaḥ /

[114|16-114|18]
catvāri mahābhūtānyupādāya yo rūpaprasādaścakṣuścakṣurindriyaṃ cakṣurāyatanaṃ cakṣurdhātunarikastairyagyonikaṃ paitṛviṣayiko devyo mānuṣyako bhāvanāmayo 'ntarābhavikaśce"ti /

[114|18-114|19]
sūtre 'pi ca bahiṣkṛto 'ntarābhavo gatibhyaḥ /

[114|19]
kasmin sūtre /

[114|19-114|20]
"sapta bhavā narakabhavastiryagbhavaḥ pretabhavo devabhavo manuṣyabhavaḥ karmabhavo 'ntarābhava" iti /

[114|20-114|21]
atra hi pañca gatayaḥ sahetukāḥ sahāgamanāścoktāḥ /

[114|21]
atha eva cānivṛtāvyākṛtāḥ sidhyanti /

[114|22]
taddhetoḥ karmabhavasya tābhyo bahiṣkaraṇāt /
kāśmīrāśca sūtraṃ paṭhanti /

[114|22-114|24]
sthaviraśāriputreṇoktaṃ "nārakāṇāmāyuṣmannāsravāṇāṃ saṃmukhībhāvānnarakavedanīyāni karmāṇi karotyupacinoti /

[114|24-114|25]
teṣāmāyuṣman kāyavāṅmanovaṅkānāṃ kāyavāṅmanodoṣakaṣāyāṇā narakeṣu rūpaṃ saṃjñā vedanā saṃskāro vijñānaṃ vipāko vipacyate /

[114|26-224|26]
nirvṛtte vipāke nāraka iti saṃkhyāṃ gacchati /

[114|26-114|27]
tatrāyuṣmannārako nopalabhyate 'nyatra tebhyo dharmebhya" iti /

[114|27]
ato 'pyanivṛtāvyākṛtā eva gatayaḥ /

[114|27-115|01]
prakaraṇāgranthastarhi parihāryo "gatiṣu sarve 'nuśayā anuśerata" iti /

[115|01-115|02]
pratisaṃdhicittāni hi gatīnāṃ pañcaprakārāṇi santyataḥ sapraveśagatigrahaṇādadoṣa eva /

[115|02-115|03]
grāmagrahaṇe grāmopacāra grahaṇavat /

[115|03]
kuśalakliṣṭā apītyapare /

[115|03-115|04]
yaktūktam "karmabhavasya tābhyo bahiṣkaraṇā"diti /

[115|04]
nāvaśyaṃ pṛthagvacanādbahiṣkṛto bhavati /

[115|04-115|05]
tadyathā pañcasu kaṣāyeṣu kleśadṛṣṭikaṣāyau pṛthaguktau /

[115|05]
na ca dṛṣṭayo na kleśāḥ /

[115|05-115|06]
evaṃ karmabhavo 'pi gatiśca syāt /

[115|06]
pṛthak cāsya vacanaṃ syāt gatihetujñāpanāṛtham /

[115|07]
antarābhave 'pyeṣa prasaṅgaḥ /
nāyogāt /
gacchanti tāmiti gatiḥ /

[115|07-115|08]
nacāntarābhavo gantavyaścyutideśa evotpādanāt /

[115|08]
ārūpyā api gatirna bhaviṣyanti /

[115|09-015|09]
cyutideśa evotpādāt /

[115|09-115|10]
evaṃ tarhyantarābhavatvādevāntarābhavo na gatirgatyantarālatvāt /

[115|10]
yadi hi gatiḥ syādantarābhava ityeva na syāt /

[115|10-115|11]
yatarhi sthaviraśāriputreṇoktaṃ "nirvṛtte vipāke nāraka iti saṃkhyāṃ gacchatī"ti /

[115|11-115|12]
nirvṛtte vīpāka ityuktaḥ natu vipāka eveti /

[115|12-115|13]
yattarhyaktaṃ "tatrāyuṣmannārako nopalabhyate 'nyatra tebhyo dharmebhya" iti /

[115|13-115|14]
gatigāminaḥ pudgaladravyasya pratiṣedhaṃ karoti nānyatra skandhebhya upalabhyate nāraka iti na tu skandhāntarapratiṣedham /

[115|14-115|15]
avyākṛtā eva tu gatayo varṇyante vaibhāṣikaiḥ /

[115|15]
tāśca vipākasvabhāvā evetyeke /

[115|15-115|16]
aupacayikasvabhāvā apītyapare /

[115|17]
atraiva pañcagatike dhātutraye yathākramaṃ veditavyāḥ

[115|18]
     nānātvakāyasaṃjñāśca nānākāyaikasaṃjñinaḥ /

[115|19]
     viparyayāccaikakāyasaṃjñāścārūpiṇasrayaḥ // VAkK_3.5 //

[115|20]
     vijñānasthitayaḥ sapta

[115|21-115|22]
sūtre uktaḥ "rupiṇaḥ santi sattvā nānātvakāyā nānātvasaṃjñinastadyathāmanuṣyāstadekatyāśca devāḥ /

[115|22]
iyaṃ prathamā vijñānasthitiḥ /
katame punaste tadekatyā devāḥ /

[115|23]
kāmāvacarāḥ prathamaghyānabhūmikāśca prathamābhinirvṛttavarjyāḥ" /

[115|23-115|24]
nānātvena kāya eṣāmiti nānātvakāyāḥ /

[115|24]
anekavarṇaliṅgasaṃsthānatvāt /

[115|24-115|25]
nānātvena saṃjñā nānātvasaṃjñā /

[115|25-115|24]
saiṣāmastīti nānātvasaṃjñinaḥ /

[115|25]
sukhaduḥkhāduḥkhāsukhasaṃjñitvāt /

[115|25-115|27]
rūpiṇaḥ santi nānātvakāyā ekatvasaṃjñinastadyathā devā brahmakāyikā ye tatprathamābhinirvṛttāḥ /

[115|27]
iyaṃ dvitīyā vijñānasthitiḥ /

[115|27-115|28]
te hi prathamābhinirvṛttāḥ sarva ekaikasaṃjñino bhavanti anena vayaṃ brahmaṇā sṛṣṭā iti /

[115|28-115|29]
brahmaṇo 'pyevaṃ bhavati mayaite sṛṣṭā ityabhinnakārasaṃjñānādekatvasaṃjñinaḥ /

[115|29-115|31]
anyathaiva tu mahābrahmaṇa ārohapariṇāha ākṛtivigraho vāgbhāṣā cīvaradhāraṇaṃ ca anyathā tatparṣada iti nānātvakāyāḥ /

[115|31-116|02]
yadidamuktaṃ sūtre "teṣāmevaṃ bhavati imaṃ vayaṃ sattvamadrākṣma dīrghāyuṣaṃ dīrghamadhvānaṃ tiṣṭhantaṃ yāvadaho vatānye 'pi sattvā ihopapadyeranmama sabhāmatāyāmi"ti /

[116|02]
asya ca sattvasyaivañcetasaḥ praṇidhirvayaṃ cehopapannā iti /

[116|02-116|03]
kathaṃ tamadrākṣuḥ /

[116|03]
ābhāsvarasthā ityeke /

[116|03-116|05]
tato hi te pracyutāḥ kathamidānīmalabdhāyāṃ dvitīyadhyānasamāpattau tadbhūmikaṃ pūrvenivāsamasmārṣuḥ labdhāyāṃ vā kathaṃ mahābrahmālambanāṃ śīlavrataparāmarśadṛṣṭiṃ niviṣṭāḥ /

[116|05]
antarābhavasthā adrākṣurityapare /

[116|06]
tatrāpi na dīrghamadhvānamavasthātuṃ saṃbhavaḥ pratibandhābhāvāditi /

[116|06-116|07]
kathaṃ teṣāmevaṃ bhavati sma "imaṃ vayaṃ sattvamadrākṣma dīrghāyuṣaṃ dīrghamadhvānaṃ tiṣṭhantami"ti /

[116|08-116|09]
tasmāttatrasthā eva te tasya pūrvavṛttāntaṃ samanusmaranta eva dīrghamadhvānaṃ tiṣṭhantaṃ dṛṣṭavanto dṛṣṭvā ca paścādadrākṣmetyeṣāṃ babhūva /

[116|09-116|10]
rupiṇaḥ santi sattvā ekatvakāyā nānātvasaṃjñinastadyathā devā ābhāsvarāḥ /

[116|10]
iyaṃ tṛtīyā vijñānasthitiḥ /

[116|10-116|11]
atra punaḥ paryantagrahaṇātsakaladvitīyadhyānagrahaṇaṃ veditavyam /

[116|11-116|12]
anyathā hi parīttābhā apramāṇābhāśca kasyāṃ vijñānasthitau vyavasthāpyeran /

[116|12-116|13]
tatrābhinnavarṇaliṅgasaṃsthānatvādekatvakāyāḥ /

[116|13]
sukhasaṃjñitvādaduḥkhāsukhasaṃjñitvācca nānātvasaṃjñinaḥ /

[116|14-116|15]
te kila maulyāṃ bhūmau saumanasyendriyaparikhinnāḥ sāmantakādupekṣendriyaṃ saṃmukhībhavanti /

[116|15-116|16]
sāmantake copekṣendriyaparikhinnāḥ punamaulyā bhumeḥ saumanasyendriyaṃ saṃmukhīkurvanti /

[116|16-116|17]
yathā kāmaratiparikhinnā īśvarā dharmaratiṃ pratyanubhavanti dharmaratiparikhinnāḥ kāmaratimiti /

[116|17]
nanu ca śubhakṛtsneṣvapyeṣa prasṅgaḥ /

[116|17-116|18]
na teṣāṃ tena sukhenāsti parikhedaḥ /

[116|18]
kiṃ kāraṇam /

[116|18-116|19]
śāntaṃ hi tatsukhamaśāntaṃ ca saumanasyaṃ cetasa utplāvakatvāditi sautrāntikā vyācakṣate /

[116|19-116|20]
sūtra uktaṃ "yathā te nānātvasaṃjñinaḥ /

[116|20-116|22]
tatra ye sattvā ābhāsvare devanikāye 'ciropapannā bhavanti naiva saṃvarttanīkuśalā na vivarttanīkuśalā asya lokasya te tāmarciṣaṃ dṛṣṭvā bhītāḥ santa udvijante saṃvegamāpadyante /

[116|22]
sahaivaiṣā 'rciḥ śūnyaṃ brāhmaṃ vimānaṃ dagdhvā 'rvāgāgamiṣyatīti /

[116|23-116|24]
tatra ye sattvā ābhāsvare devanikāye ciropapannāḥ saṃvarttanīkuśalā vivarttanīkuśalāścāsya lokasya te tān sattvān bhītānāśvāsayanti /

[116|24-116|25]
mā bhaiṣṭa māṛṣāḥ mā bhaiṣṭa mārṣāḥ /

[116|25]
pūrvamapyeṣā 'rciḥ śūnyaṃ brāhmaṃ vimānaṃ dagdhvā 'traivāntarhite"ti /

[116|26-116|27]
ato 'rciṣa āgamavyapagamasaṃjñitvāt bhītā bhītasaṃjñitvācca te nānātvasaṃjñino na sukhāduḥkhāsukhasaṃjñitvāditi /

[116|27-116|28]
rūpiṇaḥ santi sattvā ekatvakāyā ekatvasaṃjñinastadyathā devāḥ śubhakṛtsnāḥ /

[116|28]
iyaṃ caturthī vijñānasthitiḥ /

[116|28-117|01]
tatrābhinnavarṇasaṃsthānaliṅgatvādekatvakāyāḥ /

[117|01]
ekatvasaṃjñinaḥ sukhasaṃjñitvāt /

[117|01-117|02]
tatra prathame dhyāne kliṣṭayā saṃjñayā ekatvasaṃjñinaḥ /

[117|02-117|03]
dvitīye kuśalayā saṃjñayā nānātvasaṃjñinastṛtīye vipākajayā saṃjñayāekatvasaṃjñinaḥ /

[117|03-117|04]
ārupyāstrayo yathāsūtramityetāḥ sapta vijñānasthitayaḥ /

[117|04]
kā 'tra vijñānasthitiḥ /

[117|04-117|05]
tatpratisaṃyuktāḥ pañca skandhāścatvāraśca yathāyogam /

[117|05]
śeṣaṃ kasmānnā vijñānasthitiḥ /

p[11705]
yasmāt

[117|06]
     śeṣaṃ tatparibhedavat /

[117|07]
kiṃ punaḥ śeṣam /
durgatayaścaturtha dhyānaṃ bhavagraṃ ca /

[117|07-117|08]
atra hi vijñānaparibhedāḥ santyata eva na vijñānasthitiḥ /

[117|08]
kaḥ punaḥ paribhedaḥ yena vijñānaṃ paribhidyate

[117|08-117|09]
tatrāpāyeṣu duḥkhā vedanā paribheda upadhātidatvāt /

[117|09]
catuteṃ dhyāne āsaṃjñikamasaṃjñisamāpattiśca /

[117|10]
bhavāgre nirodhasamāpattiścittasantaticchedāt /
punarāha /

[117|10-117|11]
yatrehasthānāṃ gantukāmatā tatrasthānāṃ cāvyuccalitukāmatā 'sau vijñānasthitiruktā /

[117|11-117|12]
apāyeṣu cobhayaṃ nāshi /

[117|12-117|13]
caturthe dhyāne sattvā uccalitamānasāḥ pṛthagjanā āsaṃjñikaṃ praveṣṭukāmā āryāḥ śuddhāvāsān bhavāgrānapaṭupracāratvānna vijñānasthitiriti /

[117|14]
etāśca sapta vijñānasthitayo yathoktāḥ /

[117|15]
     bhavāgrāsaṃjñisattvāśca sattvāvāsā nava smṛtāḥ // VAkK_3.6 //

[117|16]
eṣu hi sattvā āvasanti svecchayā /

[117|17]
     anicchāvasanānnānye

[117|18]
ke punaranye /
apāyāḥ /
teṣu hi sattvā akāmakāḥ karmarākṣasairāvāsyante /

[117|19]
natvicchayā vasanti /
atastena sattvāvāsā bandhanasthānavat /

[117|19-117|20]
anyatra sūtre sapta vijñānasthitaya uktāḥ anyatra

[117|21]
     catasraḥ sthitayaḥ punaḥ /

[117|22]
katamāścatasraḥ /
rūpopagā vijñāna sthitirvedanopagā saṃjñopagā saṃskāropagā iti /

[117|23]
tāsāṃ kaḥ svabhāvaḥ /
tā hi yathākramaṃ /

[117|24]
     catvāraḥ sāsravāḥ skandhāḥ

[117|25]
te punaḥ

[117|26]
     svabhūmāveva

[117|27]
nānyatra bhūmau /
kiṃ kāraṇam /
pratiṣṭā hi sthitiḥ /

[117|27-117|28]
na ca visabhāgabhūmikeṣu skanheṣu vijñānaṃ tṛṣṇāvaśāt pratitiṣṭhatīti /

[117|28-117|29]
kasmānna vijñānaṃ vijñānasthitirucyate yathā saptasu vijñānasthitiṣu pañca skandhā iti /

[117|29]
sthātuḥ parihāreṇa sthitividhānāt /

[118|01]
nahi sthātaiva sthitirucyate /

[118|01-128|01]
yathā na rājaiva rājāsanamiti /

[118|01-118|02]
yāṃśca dharmānabhiruhya vijñānaṃ vāhayati naunāvikanyāyena te dharmā vijñānasthitaya uktāḥ /

[118|03]
natu vijñānaṃ vijñānamevāruhya vāhayatyato noktamiti vaibhāṣikāḥ /

[118|03-118|04]
yattarhi sūtra uktaṃ "vijñāne āhāre asti nandī asti rāga iti /

[118|04-118|05]
yatrāsti nandī asti rāgaḥ pratiṣṭhitaṃ tatra vijñānamadhirūḍhami"ti /

[118|05]
tatkatham /

[118|05-118|06]
"sapta ca vijñānasthitayaḥ pañcaskandhasaṃgṛhītā" iti tatkatham /

[118|06-118|07]
evaṃ tarhyabhedenopapattyāyatanasaṃgṛhīteṣu skandheṣu sābhirāmāyāṃ vijñānapravṛttau vijñānaṃ vijñānasthitiḥ /

[118|07-118|08]
pratyekaṃ tu yathā rūpādayo vijñānasya saṃkleśāya bhavanti /

[118|08]
tasmāccatasṛṣu vijñānasthitiṣu

[118|09]
     kevalam // VAkK_3.7 //

[118|10]
     vijñānaṃ na sthitiḥ proktaṃ

[118|11]
api ca kṣetrabhāvena bhagavatā catasro vijñānasthitayo deśitāḥ /

[118|11-118|13]
vījabhāvena ca sopādānaṃ vijñānaṃ kṛtsnameveti na punarbījaṃ bījasya kṣetrabhāvena vyavasthāpayāṃbabhūvetyabhiprāyaṃ parikalapayāmāsa /

[118|13-118|14]
ye dharmāḥ sahavarttino vijñānasya te 'sya kṣetrabhāvena sādhīyāṃso bhavantīti ta evāsya sthitaya uktāḥ /

[118|15-118|16]
atha kathaṃ saptabhirvijñānasthitibhiścatasro vijñānasthitayaḥ saṃgṛhītāścātasṛbhirvā sapta /

[118|16]
naiva hi saptabhiścatasro nāpi catasṛbhiḥ sapta /

[118|17]
     catuṣkoṭi tu saṃgrahe /

[118|18]
saṃgrahe vicāryamāṇe catuṣkoṭikaṃ veditavyam /

[118|18-118|19]
syātsaptabhiḥ saṃgṛhītaṃ na catasṛbhirityevamādi /

[118|19]
prathamāḥ koṭiḥ saptasu yaddhijñānam /

[118|19-118|20]
dvitīyā apāyeṣu caturthe dhyāne bhavāgre ca vijñānavarjyāḥ skandhāḥ /

[118|20-118|21]
tṛtīyā saptasu catvāraḥ skandhāścaturthyetānākārān sthāpayitvā /

[118|22]
yaccaitat gatyādibhedabhinnaṃ traidhātukamuktaṃ veditavyāḥ /

[118|23]
     catasro yonayastatra sattvānāmaṇḍajādayaḥ // VAkK_3.8 //

[118|24]
aṇḍajā yonirjarāyujā saṃsvedajā upapādukā yoniḥ /
yonirnāma jātiḥ /

[118|25]
yuvāntyasyāṃ sattvā miśrībhavanti prasavasāmyāditi yoniḥ /
aṇḍajā yoniḥ katamā /

[118|26]
ye sattvā aṇḍebhyo jāyante /
tadyathā haṃsakroñcacakravākamayūraśūkaśārikādayaḥ /

[118|27]
jarāyujā yoiḥ katamā /
ye sattvā jarāyorjāyante /

[118|27-118|28]
tadyathā hastyaśvagomahiṣakharavarāhādayaḥ /

[118|28]
saṃsvedajā yoniḥ katamā /

[118|28-118|29]
ye sattvā bhūsaṃsvedājjāyante /

[118|29]
tadyathā kṛmikīṭapataṅgamaśakādayaḥ /
upapādukā yoniḥ katamā /

[119|01]
ye sattvā avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ sakṛdupajāyante /

[119|01-119|02]
ata eva upapadane (read: upapādane) sādhukāritvādupapādukā ityucyante /

[119|02]
tadyathā devanārakāntarābhavikādayaḥ /

[119|03]
atha kasyāṃ gatau kati yonayaḥ saṃvidyanta ityāha

[119|04]
     caturdhā nara tiryañcaḥ

[119|05]
manuṣyāścaturvidhāḥ /

[119|05-119|07]
aṇḍajāstāvadyathā kroñcīniryātau śailopaśailau sthavirau mṛgāramātuśca dvātriṃśat putrāḥ pañcālarājasya ca pañca putraśatāni /

[119|07]
jarāyujā yathedānīm /

[119|07-119|08]
saṃsvedajāstadyathā māndhātucāruśpacārūpacārukapotamālinyāmrapālyādayaḥ /

[119|08]
upapādukāḥ punaḥ prāthamakalpikāḥ /

[119|08-119|09]
evaṃ tiryañco 'pi caturvidhāḥ /

[119|09]
trividhā dṛśyanta eva /
upapādukāstu nāgasuparṇi prabhṛtayaḥ /

[119|10]
     nārakā upapādukāḥ /

[119|11]
     antarābhavadevāśca

[119|12]
sarve nārakā antarābhavikāḥ devāścopapādukā eva /

[119|13]
     pretā api jarāyujāḥ // VAkK_3.9 //

[119|14]
apiśabdādapyupapādukā iti /
āyuṣmate mahāmaudgalyāyanāya pretī nivedayate

[119|15]
     "pañca putrānahaṃ rātrau divā paña tathā parān /

[119|16]
     bhakṣayāmi janitvā tān nāsti tṛptistathāpi me //"

[119|17]
katamā yoniḥ sarvasādhvī /
upapādukā /

[119|17-119|18]
atha kimarthaṃ caramabhaviko bodhisattvaḥ prāptopapattivaśitve 'pi jarāyurjāṃ yorni bhajate /

[119|18-119|19]
evaṃ hi kriyamāṇe mahāntamarthaṃ paśyati /

[119|19-119|21]
jñātisaṃbandhena mahataḥ śākyavaṃśasya dharme 'vataraṇārthaṃ cakravarttivaṃśyo 'yamiti cānyeṣāṃ bahumānādarāvarjanārthaṃ manuṣyabhūtā api caināṃ siddhiṃ gacchantīti vineyānā mutsāhārtham /

[119|21-119|23]
itarathā hyaprajñāyamānakulagotraḥ ko 'pyayaṃ māyāpuruṣa ityevaṃ parikalpayeyurdevaḥ piśāca iti vā yathā 'nyatīrthyā apabhāṣante kalpaśatasyātyayādevaṃvidho māyāvī loke prādurbhūya māyayā lokaṃ bhakṣayatīti /

[119|24]
apare tvāhuḥ /

[119|24-119|26]
śarīradhātūnāmavasthāpanārthaṃ yeṣumanuṣyā anye ca prajāṃ vijñāya sahasraśaḥ svargaṃ ca prāptā apavargaṃ ceti upapādukānāṃ hi sattvānāṃ bāhyabījābhāvān mṛtānāṃ kāyo nāvatiṣṭhate niśānta iva tailapradyoto 'ntardhīyate /

[119|26-119|27]
ādhiṣṭhānikīmṛddhiṃ bhagavata icchatāṃ na yukta ekṣa parihāraḥ /

[119|27]
praśnātpraśnāntaramupajāyate /

[119|27-120|02]
yadyapyupapādukānāṃ kāyanidhanaṃ na prajñayate kathamuktaṃ sūtre "upapādukaḥ suparṇī upapādukaṃ nāgamuddharati bhakṣārthami"ti /

[120|02]
noktaṃ bhakṣayatītyapi tūddharati bhakṣārthamajñatvādityadoṣaḥ /

[120|02-120|03]
bhakṣayati vā yāvanna mṛto bhavati na pounrmṛtasyāsya tṛṣyatīti /

[120|04]
katamā yoniḥ sarvavahvī /
upapādukaiva /

[120|04-120|05]
sā hi dvigatī tisṛṇāṃ ca pradeśaḥ sarve cāntarābhāvikā iti /

[120|06]
ko 'yamastarābhāvo nāma /

[120|07]
     mṛtyūpapattibhavayorantarā bhavatīha vaḥ /

[120|08-120|09]
maraṇabhavasyopapattibhavasya cāntarā ya ātmabhāvo 'bhinirvarttate deśāntaropapattisamprāptaye so 'ntarābhava ityucyate /

[120|09]
gatyantarālatvāt /

[120|09-120|10]
kathamayaṃ jātaśca nāma nacopapanno bhavati /

[120|11]
     gamyadeśānupetatvānnopapanno 'ntarābhavaḥ // VAkK_3.10 //

[120|12]
upapattigato hyupapanna ityucyate /
padergatyarthatvāt /

[120|12-120|13]
nacāyaṃ gamyadeśamupagatontarābhavastasmānnopapannaḥ /

[120|13]
kaḥ punarasau deśo gantavyaḥ /

[120|13-120|14]
yatrākṣiptasya vīpākasyābhivyaktiḥ samāptiśca /

[120|14-120|15]
vicchinna evopapattibhavo maraṇabhavātsaṃbhavatīti nikāyāntarīyāḥ /

[120|15]
tadetanneṣyate /
kiṃ kāraṇam /
yuktitaśca āgamataśca /

[120|15-120|16]
tatra tāvat yuktiṃ niśrityocyate /

[120|17]
     vrīhisantānasādharmvādavicchinnabhavodbhavaḥ /

[120|18-120|19]
santānavarttināṃ hi dharmāṇāmavicchedena deśāntareṣu prādurbhāvo dṛṣṭastadyathā vrīhisantānasya /

[120|19-120|920]
tasmādasyāpi sattvasantānasyāvicchedena deśāntareṣu prādurbhāvo bhaviṣṇuḥ /

[120|20-120|21]
vicchinno 'pi dṛṣṭaḥ prādurbhāvastadyathā ādarśādiṣu bimbāt pratibimbasya /

[120|21]
evaṃ maraṇabhavādupapattibhavasya syāt /

[120|22]
     pratibimbamasiddhatvādasāmyācchānidarśanam // VAkK_3.11 //

[120|23]
pratibimbaṃ nāmānyadevotpadyate dharmāhntaramityasiddhametat /

[120|23-120|24]

siddhāvapi ca satyāmasāmyādanidarśanaṃ bhavati /

[120|24]
kathaṃ tāvadasiddham /

[120|25]
     sahaikatra dvayābhāvāt

[120|26]
tatraiva hi deśe ādarśarūpaṃ dṛśyate pratibimbaṃ ca /

[120|26-120|27]
na caikatra deśe rūpadvayasyāsti sahabhāva āśrayabhūtabhedāt /

[120|27-120|30]
tathā digbhedavyavasthiterekasminvāpyambudeśe svābhimukhadeśasthānāṃ rūpāṇāmanyo 'nyaṃ pratibimbakamupalabhyate natvekatra rūpe dvayoḥ paśyatoḥ sahadarśanaṃ na bhavatīti na tatra rūpāntaropapattiryuktā /

[120|30-121|01]
chāyātapayośca dvayoḥ sahaikatrabhāvo na dṛṣṭaḥ /

[121|01-121|02]
upalabhyate ca chāyāstha ādarśe sūryasya prativimbakamiti na yukto 'sya tatra prādurbhāvaḥ /

[121|02]
athavā "sahaikatra dvayābhāvādi"ti katamasya dvayasya /

[121|02-121|03]
ādarśatalasyendupratibimbakasya ca /

[121|03-121|04]
anyatraiva hi deśe ādarśatalaṃ bhavatyanyatraivāntargataṃ candrapratibimbakaṃ dṛśyate kūpa ivodakam /

[121|04-121|05]
tacca tatropapadyamānaṃ nānyatropalabhyate /

[121|05]
ato nāstyeva tat kiñcit /

[121|05-121|06]
sāmagryāstu sa tasyāstādṛśaḥ prabhāvo yattathā darśanaṃ bhavati //

[121|06]
acintyo hi dharmāṇāṃ hi dharmāṇāṃ śaktibhedaḥ /

[121|06-121|07]
evaṃ tāvandasiddhatvāt /

[121|07]
kathamasāmyādanidarśanaṃ bhavati /

[121|08]
     asantānād

[121|09]
nahi vimvasya pratibimbakaṃ santānabhūtamādarśasantānasaṃvaddhatvāt sahabhāvācca /

[121|10]
yathā maraṇasyopapattibhavaḥ /

[121|10-121|11]
santānaṃ ca pratyavicchedena deśāntareṣu prādurbhāva udāhṛato nāsantānamityasāmyaṃ dṛṣṭāntasya pratibimbasya ca /

[121|12]
     dvayodayāt /

[121|13]
dvābhyāṃ hi kāraṇābhyāṃ pratibimbasyodayo bhavati /

[121|13-121|14]
bimbāccādarśā cceti yat prādhānaṃ kāraṇaṃ tadāśrityotpadyate /

[121|14-121|16]
nacaivamupapattibhavasyāpi dvābhyāṃ kāraṇābhyāṃ saṃbhavo maraṇabhavāccānyataśca pradhānabhūtādityato 'pyayamasamāno dṛṣṭāntaḥ /

[121|16]
na ca yuktamuktaṃ bāhyameva cetanaṃ śukraśoṇitaṃ pradhānakāraṇamiti /

[121|16-121|17]
yatra cāndhakāṇa eva prādurbhāva upapādukānāṃ tatra kiṃ parikalpyate /

[121|17-121|18]
evaṃ tāvadyuktito neṣyate /

[121|18]
na marāṇabhavādvicchinna upapattibhavaprādurbhāvaḥ /
tasmādastyevāntarābhavaḥ /

[121|19]
kaṇṭhokteścāsti

[121|20]
sūtra uktaṃ "sapta bhavāḥ /

[121|20-121|21]
narakabhavastiryagbhavaḥ pretabhavo devabhavo manuṣyabhavaḥ karmabhavo 'ntarābhava iti /

[121|21]
naitatsūtraṃ tairāmnāyate /
itastarhi

[121|22]
     gandharvāt

[121|23]
"trayāṇāṃ sthānānāṃ saṃmukhībhāvāt mātuḥ kukṣau garbhasyāvakrāntirbhavati /

[121|23-121|24]
mātā kalyā spi bhavati ṛtumatī ca /

[121|24]
mātāpitarau raktau bhavataḥ sanipatitau ca /

[121|25]
gandharvaśca pratyupasthito bhātī"ti /
antarābhavaṃ hitvā ko 'nyo gandharvaḥ /

[121|26]
etadapi naiva tairāmnāyate /
kathaṃ tarhi /
"skndhabhedaśca pratyupasthito bhavatī"ti /

[121|27]
yadyevamāśvalāyanasūtraṃ kathaṃ nīyate /

[121|27-121|28]
"jānanta bhavanto yo 'sau gandharvaḥ pratyupasthitaḥ /

[121|28]
kṣatriyo vā 'sau brāhmaṇo vā vaiśyo vā śūdro vā /

[121|28-122|01]
yadi vā pūrvasyā diśa āgato yadi vā dakṣiṇasyā paścimāyā uttrasyā" iti /

[122|02]
nahi skandhabhedasyāgamanaṃ yujyate /
athaitadapi na paṭhacyate /
itastarhi /

[122|03]
     pañcokteḥ /

[122|04]
"pañcānāgāmina" ityuktaṃ bhagavatā /

[122|04-122|05]
antarāparinirvāyī upapadyaparinirvāyī anabhisaṃskāraparinirvāyī sābhisaṃskāraparinirvāyī ūrdhvastrotāśceti /

[122|05-122|06]
asatyantarābhave kathamantarāparinirvāyī nāma syāt /

[122|06]
antarā nāma devāḥ santītyeke /

[122|07]
upapadyādayo 'pi hi nāma devā evaṃ sati prasajyate /
tasmānyeyaṃ kalpanā sādhvī /

[122|08]
itaśca

[122|09]
     gatisūtrataḥ // VAkK_3.12 //

[122|10]
"sapta satpuruṣagatayaḥ" ityatra sūtre /
antarāparinirvāyiṇastraya uktāḥ /

[122|10-122|11]
kāladeśaprakarṣabhedena /

[122|11-122|12]
tadyathā parīttaḥ sakalikāgnirabhinivarttamāna eva parinirvāyādevaṃ prathamaḥ /

[122|12]
tadyathā 'yaḥ prapāṭikā utpatantyeva nirvāyādevaṃ dvitīyaḥ /

[122|12-122|13]
tadyathā 'yaḥprapātikā utplutya pṛthivyāmapatitaiva nirvāyādevaṃ tṛtīyaḥ /

[122|13-122|14]
nacaivamantarā nāma devāstriprakārāḥ kāladeśaprakarṣabhinnāḥ santīti kalpanaiveyaṃ kevalā //

[122|14]
anye punarāhuḥ /

[122|15-122|16]
āyupramāṇāntare vā devasamīpāntare vā yaḥ kleśān prajahāti so 'ntarāparinirvāyī /

[122|16-122|17]
sa punardhātugato vā parinirvāti saṃjñāgato vā vitarkagato vā /

[122|17]
tena trividho bhavatīti /

[122|17-122|18]
prathamo vā rūpadhātau nikāyasabhāgaparigrahaṃ kṛtvā parinirvāti /

[122|18]
dvitīyo devasamṛddhiṃ cānubhūya /

[122|18-122|19]
tṛtīyo devānāṃ dharmasaṃgītimanupraviśya /

[122|19-122|21]
upapadyaparinirvāyī punaḥ prakarṣayuktāṃ saṃgītimanupraviśya parinirvāti bhūyasā vā āyurūpahatya nopapannamātra eveti ta ete sarve 'pi śakalikādidṛṣṭāntairna saṃvadhyante /

[122|21]
deśagativiśeṣābhāvāt /

[122|21-122|22]
ārupyeṣvapi cāntarāparinirvāyī paṭhyetāyuḥpramāṇāntare parinirvāṇāt /

[122|22]
na ca paṭhyate /

[122|23-122|24]
     "dhyānaiścatasro daśikā ārupyaiḥ saptikātrayam /
     saṃjñayā ṣaṭṭikāṃ kṛtvā vargo bhavati samuditaḥ //

[122|25]
ityetasyāyurdānagāthāyām /
tasmādetadapi sarvaṃ kalpanāmātram /

[122|26]
athaitānyapi sūtrāṇi tairnāmnāyante /

[122|26-123|01]
kimidānīṃ kurmo yacchāstā ca parinirvṛtaḥ śāsanaṃ cedamanāyakaṃ bahudhā bhinnaṃ bhidyate cādyāpi yathecchaṃ granthataścārthataśca /

[123|01-123|02]
yeṣāṃ tu tāvadayamāgamaḥ pramāṇaṃ teṣāmāgamato 'pi siddho 'ntarābhavaḥ /

[123|02-123|03]
yattarhi sūtra uttam "atha ca punardūṣī māraḥ svaśarīreṇāvicau mahānarake prapatita" iti /

[123|03]
tat kathamiti /

[123|04]
sa hi jīvanneva nārakībhirjvālābhirāliṅgitaḥ /

[123|04-123|05]
kālalṃ kṛtvā 'ntarābhavenāvīciṃ prāpta ityayaṃ tatrābhiprayaḥ /

[123|05-123|06]
atyudīrṇaparipūrṇāni hi karmāṇi kāyasya nikṣepaṃ na pratīkṣante /

[123|06]
ato 'sya dṛṣṭadharmavedanīyaṃ karma pūrvaṃ vīpakvaṃ paścādupapadyavedanīyamiti /

[123|07-123|08]
idamidānīṃ kathaṃ nīyate "pañcānantaryāṇi karmāṇi yāni kṛtvopacitya samanantaraṃ narakeṣūpapadyata" iti /

[123|08]
anyāṃ gatimagatvetyabhiprāyaḥ /

[123|08-123|09]
upapadyavedanīyatvaṃ tatra karmaṇo dyotitam /

[123|09]
atha yathārutaṃ kalpyate /
pañcaiva kṛtvā naikamiti prāpnoti /

[123|09-123|10]
kriyānantaraṃ ca /

[123|10]
na kālāntaraṃ jīvitvā ko vā 'ntarābhavasyopapadyamānatvaṃ necchati /

[123|10-123|11]
antarā bhavenaiva hyasau maraṇāntaraṃ narakeṣūpapadyate /

[123|11]
abhimukhatvāt /

[123|11-123|12]
na ca brūma upapanno bhavatīti /

[123|12]
iyaṃ tarhi gāthā kathaṃ nīyate

[123|13-123|14]
     "upanītatayā jarāturaḥ saṃprāpto hi mamāntikaṃ dvija /
     vāso 'pi hi nāsti te 'ntarā pātheyaṃ ca na vidyate tave" ti //

[123|15]
atrāpi manuṣyeṣvantarāvāso nāstītyabhiprāyaḥ /

[123|15-123|16]
athavā 'ntarābhave 'pyasya vāso nāstyupapattideśasaṃprāptiprati gamanādhiṣṭhānāditi /

[123|16-123|17]
ayamatrābhiprāyo nāyamabhiprāya iti duta evaitat /

[123|17]
tulya eṣa bhavato 'pyanuyogaḥ /

[123|17-123|18]
tasmādubhayasminnapi pakṣe yathhottasūtrāvirodhānna bhavatyetadantarābhavasyābhāve jñāpakam /

[123|18-123|19]
jñāpakaṃ hi nāmāgatikā gatiriti /

[123|20]
atha kāṃ gatiṃ gamiṣyataḥ kimākṛtirantarābhavo 'bhinivarttate /

[123|21]
     ekākṣepādasāvaiṣyatpūrvakālabhavākṛtiḥ /

[123|22]
yenaiva karmaṇā gatirākṣipyate tenaivāntarābhavastatprāptaye /

[123|22-123|23]
ato yāṃ gatiṃ gantā bhavati tasyāṃ gatau ya āgamiṣyatpūrvakālabhavastasyaivāsyākṛtirbhavati /

[123|23-123|25]
evaṃ tarhi śunīprabṛtīnāmekasmin kukṣau pāñcagatiko 'ntarābhavo 'bhinirvarttate iti nārako 'ntarābhavaḥ kukṣiṃ nirdahet /

[123|25-123|26]
pūrvakālabhave 'pi tāvannārakā na nityaṃ prajvalitā bhavantyutsadeṣu bhramantaḥ kiṃ punarantarābhavikāḥ /

[123|26]
astu vā prajvalitaḥ /

[123|26-123|27]
sa tu yathā na draṣṭuṃ śasyate tathā na spraṣṭumapyacchatvādātmabhāvasyetyacodyametat /

[123|27-123|28]
antarābhavānāmapyanyonyaṃ kukṣāvasaṃśleṣātkarmapratibandhācca na dāhaḥ /

[123|28-124|01]
pramāṇaṃ tu yathā pañcaṣaḍvarṣasya dārakasya sa tu ṣaṭindriyo bhavati bodhisattvasya punaryathā saṃpūrṇayūnaḥ salakṣaṇānuvyañjanaśca /

[124|01-124|02]
ata evāntarābhavasthena mātuḥ kukṣiṃ praviśatā koṭīśataścāturdvīpikānāmavabhāsitaḥ /

[124|03]
yattarhi mātā bodhisatvasya svapne gajapotaṃ pāṇḍaraṃ kukṣiṃ praviśantamadrākṣīt /

[124|03-124|04]
nimittamātraṃ tat tiryagyoneściravyāvṛttatvāt /

[124|04]
tadyathā kṛkī rājā daśa svapnānadrākṣīditi /

[124|05-124|06]
     "karikūpasaktu candanakalabhārāmāsta thā kaperabhiṣekaḥ /
     aśucikapiḥ paṭakalahāviti daśa dṛṣṭā nṛpeṇa kṛkiṇā svapnāḥ" //

[124|07]
naiva cāntarābhavikaḥ kukṣiṃ bhittvā praviśatyapi tu māturyonidvāreṇa /

[124|07-124|08]
ata eva yamalayoryaḥ paścāt prajāyate sa jyāyānucyate yaḥ pūrvaṃ sa kanīyāniti /

[124|08]
dharmasūtravibhāṣyaṃ kathaṃ nīyate /

[124|09-124|10]
     "vāraṇa tvamupagamya pāṇḍaraṃ ṣaḍviṣāṇaruciraṃ catuṣkramam /
     mātṛgarbhaśayanaṃ viśeṣasaṃprajānanṛṣirāśramaṃ yatheti" //

[124|11]
naitadavaśyanetavyam /
nahyetat sūtraṃ na vinayaḥ nābhidharmaḥ /
kāvyametat /

[124|11-124|12]
kavīnāṃ ca kāvyaṃ samāyojayatāṃ kecit bhāvāḥ samāropitā gacchanti /

[124|12]
athavā netavyameva /

[124|12-124|13]
yathā 'sya mātā svapne taṃ praviśantamadrākṣittathā so 'pi gāthāmakārṣīditi /

[124|13-124|14]
rūpāvacaro 'pyantarābhavaḥ saṃpūrṇapramāṇaḥ savastraśca prādurbhavati /

[124|14]
apatrāpyotsadatvāt /

[124|14-124|15]
bodhisattvasya savastraḥ śuklāyāśca bhikṣuṇyāḥ praṇidhānavaśādhyāvantameva pariveṣṭitā nirdagdhā /

[124|15]
anyo nagnaḥ /

[124|15-124|16]
kāmadhātoranapatrāpyotsadatvāt /

[124|17]
atha ko 'yaṃ pūrvakālabhavo nāma /

[124|18]
     sa punarmaraṇātpūrva upapattikṣaṇātparaḥ // VAkK_3.13 //

[124|19]
bhavo hi nāmāviśeṣeṇa pañcopādānaskandhāḥ /
sa eva caturdhā bhidyate /
antarābhavo yathoktaḥ /

[124|20]
upapattibhabo gatīṣu pratisandhikṣaṇaḥ /

[124|20-124|21]
tasmāt pareṇa maraṇakṣaṇaṃ paryudasyānyaḥ sarvo bhavaḥ pūrvakālabhavaḥ /

[124|21]
caramakṣaṇo maraṇabhabo yata ūrdhvamantarābhavo bhavati rūpiṣu cetsattveṣūpapadyate /

[124|22]
sa cāyamantarābhavaḥ /

[124|23]
     sajātiśuddhadivyākṣidṛśyaḥ

[124|24]
samānajātīyairevāntarābhavikairdṛśyate /

[124|24-125|01]
yeṣāṃ ca divyaṃ cakṣuḥ suviśuddhamabhijñāmayaṃ ta enaṃ paśyanti /

[125|01]
upapattikṣuṣā tu na dṛśyate /
jātyarthamacchatvāt /

[125|01-125|02]
devāntarābhavikaḥ sarvān paśyati /

[125|02]
manuṣyapretatiryagnārakāntarābhavikāḥ pūrva pūrvamapātyetyapare /

[125|03]
     karmarddhivegavān /

[125|04]
ṛddhirākāśagamanam /
karmaṇā ṛddhiḥ karmarddhiḥ /
tasyā vegaḥ karmarddhivegaḥ śīgratā /

[125|05]
so 'syāstīti karmarddhivegavān /
yenāsau na śakyo buddhairapi pratibanddhum /

[125|05-125|06]
karmaṇo 'sya balīyastvāt /

[125|07]
     sakalākṣaḥ

[125|08]
samagrapañcendriyaḥ /

[125|09]
     apratighavān

[125|10]
pratighātaḥ pratighaḥ /
so 'syāstīti pratighavān /
na pratighavānapratighavān /

[125|10-125|11]
vajrādibhirapyanivāryatvāt /

[125|11-125|12]
tathā hi pradīptāyaḥpiṇdabhede tanmadhyasaṃbhūtaḥ krimirūpalabdhaḥ śrūyate /

[125|12]
yasyāṃ ca gatau sa utpatsyamānastasyāḥ sarvathā /

[125|13]
     anivartyaḥ

[125|14]
nahi kadācinmanuṣyāntarābhavo 'ntardhāya devāntarābhavo bhavatyanyo vā /

[125|14-125|15]
niyatamanena yāmeva gatimadhikṛtyābhinirvṛttastasyāmevopapattavyam nānyasyāmiti /

[125|16]
kiṃ punarantarābhavo 'pi kāmāvacaraḥ kavaḍīkāramāhāraṃ bhuṅkte /
omityāha /
na tvaudārikam /

[125|17]
kiṃ tarhi /

[125|18]
     sa gandhabhuk // VAkK_3.14 //

[125|19]
ata eva gandharva ityucyate /
dhātūnāmanekārthatvāt /
hrasvatvaṃ śakandhukarkandhuvat /

[125|19-125|20]
alpeśākhyastu durgandhāharo maheśakhyaḥ sugandhāhāraḥ /

[125|20]
kiyantaṃ kālamavatiṣṭhate /
nāsti niyama iti bhadantaḥ /

[125|21]
yāvadupapattisāmagrīṃ na labhate nahi tasyāyuṣaḥ pṛthagevākṣepaḥ /
ekanikāyasabhāgatvāt /

[125|21-125|22]
itarathā hi tasyāyuṣaḥ kṣayānmaraṇabhavaḥ prasajyeta /

[125|22-126|01]
yadyāsumeroḥ sthalaṃ māṃsasya syāttatsarva varṣāsu krimīṇāṃ pūryeta /

[126|01-126|02]
kimidānīṃ tatpratīkṣā eva teṣāmantarābhavā āsan kuto yā tadā tebhyo gatā iti vaktavyam /

[126|02]
naitadāgataṃ sūtre śāstre vā /

[126|02-126|03]
evaṃ tu yujyate /

[126|03]
gandharasābhigṛddhānāmalpāyuṣāṃ jantūnāmanto nāsti /

[126|03-126|05]
te taṃ gandhaṃ ghrātvā gandharasābhigṛddhāḥ kālaṃ kurvantaḥ krimibhāvasaṃvarttanīyaṃ karma pravodhya tayā tṛṣṇayā krimiṣūpapadyanta iti /

[126|05-126|07]
athavā nūnaṃ tatpratyayapracūra eva kāle tatsaṃvarttanīyāni karmāṇi vīpākābhinirvṛttau vṛttiṃ labhnte nānyatra /

[126|07-126|08]
tathāhi cakravarttisaṃvarttanīyāni karmaṇi aśītivarṣasahasrāyuṣi prajāyāṃ vahutarāyuṣi vā cakravarttino jāyante nānyasyām /

[126|08-126|09]
ata eva coktaṃ bhagavatā "acintyaḥ sattvānāṃ karmavipāka" iti /

[126|09]
saptāhaṃ tiṣṭhatīti bhadantavasumitraḥ /

[126|09-126|10]
yadi tāvatā sāmagrīṃ na labhate tatraiva punaścyutyā jāyante /

[126|10]
sapta saptāhānītyapare /

[126|10-126|11]
alpaṃ kālamiti vaṃbhāṣikāḥ /

[126|11-126|12]
sa hi saṃbhavaiṣitvātsamdhāvagatvā samdhiṃ badhnātīti yathātvasamagrāḥ pratyayā bhavanti /

[126|12]
niyataṃ cānena tasmin deśe tasyāṃ jātau janitavyaṃ bhavati /

[126|12-126|13]
tadā karmāṇyeva pratyayānāṃ sāmagrīmāvahanti /

[126|13-126|14]
athāniyātaṃ tato 'nyatra deśe tasyāṃ jātau jāyate sadṛśyā mityapare /

[126|14-126|15]
tadyathā gavāmūṣmasu maithunasya prācuryaṃ śaradi śunāṃ ṛkṣānāṃ hemante cākṣvānām /

[126|15-126|17]
gavayaśṛgālakharatarakṣāṇāṃ punaḥ kālo nāstīti yenānyatra kāle goṣūpapattavyaṃ sa gavayeṣūpapadyate yena śvas sa śṛgāleṣu yenāśvesu sa gardabheṣu yena ṛkṣeṣu sa tarakṣeṣūpapadyate iti /

[126|17-126|18]
na tvasya nikāyasabhāgāntarābhavo nānyatra nikāyasabhāge śakyamutpattumekakāmākṣepāditi vaktavyametat /

[126|19]
sa khalveṣa gatideśasaṃprāptyarthaṃ prādurbhūto 'ntarābhavaḥ

[126|20]
     viparyastamatiryāti gatideśam riraṃsayā /

[126|21]
sa hi karmaprabhāvasaṃbhūtena cakṣuṣā sudūrastho 'pi svamupapattideśaṃ prekṣate /

[126|21-126|22]
tatrāsya mātāpitrostāṃ vipratipattiṃ dṛṣṭvā puṃsaḥ sataḥ pauṃsno rāga utpadyate mātari stryā satyā straiṇo rāgāḥ udpadyate pitari /

[126|22-126|23]
viparyayāt pratighaḥ /

[126|23-126|24]
evaṃ paṭhacyate prajñaptau "gandharvasya tasmin samaye dvayościttayoranyatarānyataraccittaṃ saṃmukhībhūtaṃ bhavatyanunayasahagataṃ vā pratighasahagataṃ veti /

[126|24-126|25]
sa tābhyāṃ viparyasto rantukāmatayā tam deśamāśliṣya tāmavasthāmātmanyadhimucyate /

[126|25-126|26]
tasmiṃścāśucau garbhasthānasaṃprāpte jātaharṣo 'bhiniviśate /

[126|26-126|27]
tato 'sya skandhā ghanībhavantyantarābhavaskandhāścāntardhīyante ityupapanno bhavati /

[126|27-126|28]
sa cetpumān bhavati māturdakṣiṇakukṣimāśritya pṛṣṭhābhimukha utkeṭukaḥ saṃbhavatyatha strī tato vāmakukṣimāśrityodarābhimukhī /

[127|01]
athedānīṃ napuṃsakaṃ tadyena rāgeṇāśliṣṭaṃ tathā tiṣṭhati /

[127|01-127|02]
na cāstyantarābhavo vyantaraḥ sakalendriyatvāt/

[127|02-127|03]
athaḥ strībhūtaḥ puruṣabhūto vā 'nupraviśya yathāsthānaṃ tiṣṭhati paścāt garbha āpyāyamāno napuṃsakaṃ bhavatīti" /

[127|03]
idaṃ vicāryate /

[127|03-127|05]
kimasya śukrakśoṇitamahābhūtānyevendriyāśrayabhāvamāpadyante karmavaśādāhosvit bhūtāntarāṇyeva karmabhirjāyante /

[127|05]
tānyupaśrityeti /
tānyevetyeke /

[127|05-127|06]
anindriyaṃ hi śukraśoṇitamantarābhavena sārdhaṃ nirudhyate sendriyaṃ prādurbhavati /

[127|06-127|07]
vījāṅduranirodhotpādanyāyena yattatkālamityākhyāyate /

[127|07-127|08]
evaṃ ca kṛtvedaṃ sūtrapadaṃ sūtre sūnītaṃ bhavati "mātāpitraśucikalalasaṃbhutasye"ti /

[127|08-127|09]
tathā "dīrgharātraṃ yuṣmābhirbhikṣivaḥ katasiḥ saṃvarddhitā rudhiravindurūpātta" iti /

[127|09]
bhūtāntarāṇyevetyapare /
tadyathāparṇakrimeḥ /

[127|09-127|10]
aśucisaṃniśrayotpattyabhisaṃbandhivacanāttu kalalasya sūtrāvirodha iti /

[127|10-127|11]
evaṃ tāvadaṇḍajāṃ jarāyujāṃ ca yorni pratipadyate /

[127|11]
anyatra tu yathāyogaṃ vaktavyamityāhuḥ /

[127|11-127|12]
tatra cāyaṃ yogo dṛśyate

[127|13]
gandhasthānābhikāmo 'nyaḥ

[127|14-127|15]
saṃsvedajāṃ yoniṃ pratipadyamāna upapattisthānaṃ gatvābhilāṣāt gacchatyamedhyaṃ medhyaṃ vā yathākramam /

[127|15]
upapādukāṃ tu yoniṃ prapadyamānaḥ sthānābhilāṣāt /

[127|15-127|16]
kathaṃ narakeṣu sthānābhilāṣaḥ /

[127|16]
viparyastabuddhitvāt /

[127|16-127|17]
sa hi śītavātavarṣābhiṣekairātmānaṃ bādhyamānaṃ paśyati narakeṣu cāgniṃ dīpyamānam /

[127|17-127|18]
tatra uṣṇābhilāṣāddhāvati /

[127|18-127|19]
punastaptavātātapāgnisaṃtāpairātmānaṃ bādhyamānamanupaśyan śaityaṃ ca narakeṣu śītābhilāṣāddhāvati /

[127|19-127|20]
yad avasthas tad upapattisaṃvarttanīyaṃ karmākārṣīt tadavasthātmānaṃ tāśca sattvān paśyan dhāvatīti pūrvācāryāḥ /

[127|20-127|21]
tatra punardevāntarābhava ūrdhvaṃ gacchatyā sanādivottiṣṭhan manuṣyatiryakpretānāṃ manuṣyādivat /

[127|22]
     ūrdhvapādastu nārakaḥ // VAkK_3.15 //

[127|23-127|24]
     "te vai patanti narakādūrdhvapādā avāṅmukhāḥ /
     ṛṣīṇāmabhivaktāraḥ saṃyatānāṃ tapasvinām" iti //

[127|25]
gāthābhidhānāt /

[127|26]
yaduktaṃ "viparyastamatiryātī"ti /

[127|26-127|27]
kimavaśyaṃ sarvo 'ntarābhavastathā mātuḥ kukṣimavakrāmati /

[127|27]
nityāha /
kiṃ tarhi /
catasro garbhāvakrāntayaḥ sūtra uktāḥ /
katamāścatasraḥ /

[128|01]
     saṃprajānan viśatyekaḥ

[128|02]
tiṣṭhati niṣkrāmati sā saṃprajānan /

[128|03]
     tiṣṭhatyapyaparaḥ /

[128|04]
saṃprajānanniti varttate /
praviśatyapītyapikṣabdāt /

[128|05]
     aparaḥ /

[128|06]
     niṣkrāmatyapi

[128|07]
saṃprājānan praviśati tiṣṭhatyapi /

[128|08]
     sarvāṇi mūḍho 'nyaḥ

[128|09-128|10]
kaścit punaḥ sarvāṇyevāsaṃprajānan karoti praviśatyasaṃprajānan tiṣṭhati niṣkrāmatyapi /
[128|10]
etāścatasro garbhāvakrāntayaḥ pratilomaṃ nirdiṣṭāḥ /

[128|11]
ślokabandhānuguṇyataḥ /

[128|12]
     nityamaṇḍajaḥ // VAkK_3.16 //

[128|13]
aṇḍajaḥ sattvo nityaṃ mūḍha eva sarvāṇi karoti /
kathamaṇḍājjāto garbhaṃ praviśati /

[128|14]
yo 'pi janiṣyate so 'pyaṇdajaḥ /
athavā bhāvinyāpi saṃjñayā nirdeśāḥ kriyante /

[128|15]
tadyathā "saṃkṛtamabhisaṃskarotī"ti sūtre odanaṃ pacatīti saktum pinaṣṭīti loke /

[128|16]
tasmānnaiṣa doṣaḥ /

[128|17]
kathaṃ punarasaṃprajānan mātuḥ kukṣiṃ praviśati yāvanniṣkrāmati kathaṃ vā saṃprajānan /

[128|18-128|19]
alpeśākhyasya tāvatsattvasya mātuḥ kukṣiṃ praviśataḥ evaṃ vīparītau saṃjñādhimokṣau pravarttete /

[128|19]
vāto vāti devo varṣati /

[128|19-128|21]
śītaṃ durdinaṃ mahato vā janakāyasya kolāhalaṃ hnta tṛṇagahanaṃ vā praviśāmi vanagahanaṃ vā tṛṇakuṭīṃ vā parṇakuṭīṃ vā vṛkṣamūlaṃ vā sarpāmi kuṇḍayamūlaṃ veti /

[128|21-128|22]
tiṣṭhato 'pyeṣu tiṣṭhāmiti niṣkrāmato spyebhyo niryāmīti /

[128|22-128|23]
maheśākhyasya tu sattvasyārāmaṃ vā praviśāmyudyānaṃ vāprāsādaṃ vā 'bhirohāmi kūṭāgāraṃ vā paryaṅka veti /

[128|23]
tathā tiṣṭhāmi niryāmīti /

[128|23-128|24]
evaṃ tāvadasaṃprajānan praviśati yāvanniṣkrāmati /

[128|24-128|25]
saṃprajānaṃstu samyak prajānāti mātuḥ kukṣiṃ praviśāmyatraiva tiṣṭhāmi ata eva niryāmiti /

[128|25-128|26]
nāsya viparītau saṃjñādhimokṣau pravarttete /

[128|26]
atra punarapadiśyate /

[128|27]
     garbhāvakrāntayastisraścakravarttisvayaṃbhuvām /

[128|28]
cakravarttinaśca svayaṃbhuvośca pratyekabuddhasaṃbuddhayośca /
yathākramamityante vakṣyati /

[128|28-128|29]
tatra prathamā cakravarttinaḥ /

[128|29]
sa hi praviśatyeva saṃprajānan na tiṣṭhati nāpi niṣkrāmati /

[128|30]
pratyekabuddhastiṣṭhatyapi /
buddho niṣkrāmatyapi /
atrāpi bhāvinyā saṃjñayā nirdeśaḥ /

[129|01]
     karmajñānobhayeṣāṃ vā viśadatvād yathākramam // VAkK_3.17 //

[129|02]
viśadakarmaṇāmdārapuṇyakriyāṇāṃ prathamā /

[129|02-129|03]

viśadajñānānāṃ bāhuśrutyakṛtapravicayānāṃ dvitīyā /

[129|03]
viśada puṇyakarmajñānānāṃ tṛtīyā /

[129|03-129|04]
ta eva tvete cakravarttyādaya evaṃbhūtā yujyante yathākramam /

[129|04]
śeṣāṇāṃ caturthīti siddhaṃ bhavati /

[129|05]
atredānīṃ bāhyakā ātmavādaṃ parigṛhyottiṣṭhante /

[129|05-129|06]
yadi sattvo lokāntaraṃ saṃcaratīti pratijñāyate siddha ātmā bhavatīti /

[129|06]
sa eṣa pratiṣidhyate

[129|07]
     nātmāsti

[129|08]
kīdṛśa ātmā ya imān nikṣipatyanyāśca skndhān pratisaṃdadhātīti parikalpyate /

[129|09]
sa tadṛśo nāstyantarvyāpārapuruṣaḥ /

[129|09-129|11]
evaṃ tūktaṃ bhagavatā "asti karmāsti vipākaḥ kārakastu nopalabhyate ya imāṃśca skandhānnikṣipati anyāṃśca skandhān pratisaṃdadhātyanyatra dharmasaṃketāt /

[129|11-129|12]
tatrāyaṃ dharmasaṃketo yadutāsmin satīdaṃ bhavatīti vistareṇa pratītyasamutpādaḥ "/

[129|12]
kīdṛśastarhyātmā na pratiṣidhyate /

[129|13]
     skandhamātraṃ tu

[129|14]
yadi tu skandhamātramevātmeti upacaryate tasyāpratiṣedhaḥ /

[129|14-129|15]
evaṃ tarhi skandhā eva lokāntaraṃ saṃcarantīti prāptaṃ skandhamātraṃ tu nātra saṃcaratīti /

[129|16]
     kleśakarmābhisaṃskṛtam /

[129|17]
     antarābhavasaṃtatyā kukṣimeti pradīpavat // VAkK_3.18 //

[129|18]
kṣaṇikā hi skandhāsteṣāṃ saṃcarituṃ nāsti śaktiḥ /

[129|18-129|19]
kleśaistu paribhāvitaṃ karmabhiśca kleśamātramantarābhāsaṃjñikayā saṃtatyā mātuḥ kukṣimāyāti /

[129|19-129|20]
tadyathā pradīpaḥ kṣaṇiko 'pi saṃtatyā deśāntaramiti nāstyeṣa doṣaḥ /

[129|20-129|21]
tasmātsiddhametadasatyapyātmani kleśakarmābhisaṃskṛṭaḥ skandhānāṃ saṃtāno mātuḥ kukṣimāpadyata iti /

[129|21]
sa punaḥ

[129|22]
     yathākṣepaṃ kramādvṛddhaḥ santānaḥ kleśakarmabhiḥ /

[129|23]
     paralokaṃ punaryāti

[129|24]
nahi sarvasya skandhasantānasyākṣepastulyo bhavatyāyupyasya karmaṇo bhedāt /

[129|24-129|25]
ato yasya yāvānākṣpastasya tāvatī vṛddhiḥ krameṇa bhavati /

[129|25]
kena krameṇa /

[130|01-130|02]
     "kalalaṃ prathamaṃ dhavati kalalājjāyate 'rbudaḥ /
     arbudājjāyate peśī peśīto jāyate ghanaḥ //

[130|03-130|04]
     ghanāt praśākhā jāyante keśaromanakhādayaḥ /
     indriyāṇi ca rūpīṇi vyañjanānyanupūrvaśaḥ //

[130|05]
ityāryāḥ /

[130|05-130|06]
etāḥ pañca garbhāvasthāḥ kalalārbudapeśīghanapraśākhāvasthāḥ /

[130|06-130|08]
tasya khalu kālāntareṇa paripākaprāptasya garbhaśatlasyābhyantarāt mātuḥ kukṣau karmavipākajā vāyavo vānti ye taṃ garbhaśalyaṃ saṃparivarttya mātuḥ kāyāvakṣaradvārābhimukhamavasthāpayanti /

[130|08-130|09]
sakrūrapurīṣapiṇḍa ivātimātraṃ sthānāt pracyuto duḥkhaṃ saṃparivarttyate /

[130|09-130|15]
yadi punaḥ kadācinmāturāhāravihārakriyāpacāreṇa ca pūrvakarmāparādhena garbha eva vyāpādaṃ prāpnoti tata enaṃ tajjñāstriyaḥ kumārabhṛtyakā vā sukhoṣṇena sarpistailena supiṣṭena śālmalīkalkenānyena vā hastamabhyajya tīkṣṇaṃ tanukaṃ cātra śastrakamupanivadhya tasminvarcaskūpa ivogradurgandhāndhakārasamalapalvale suvahukrimikulasahasrāvāse nityasrāviṇi satatapratikriye śukraśroṇitalasikāmalasaṃklinnaviklinnakvathitapicchile paramavībhatsadarśane chidratanucarmāvacchādite pūrvakarmavīpākarje mahati kāmanāḍīrvaṇe hastaṃ praveśyā ṅgamaṅgaṃ nikṛtyādhyāharanti /

[130|16]
sa cāpyaparaparyāyavedanīyena karmaṇā pūrvakeṇa kāmapi gatiṃ nīyate /

[130|16-130|20]
atha punaḥ svasti prajāyate tata enaṃ mātā putrābhilāṣiṇī tatparikā vā striyaḥ sadyojātakaṃ taruṇavrṇāyamānātmānaṃ śastrakṣārā yamāṇasaṃsparśābhyāṃ pāṇibhyāṃ parigṛhya snāpayanti stanyena sarpipā vāpyāyayanti audārikaṃ cāhāramāhartuṃ krameṇābhyāsayanti /

[130|20-130|21]
tasya vṛddheranvayādindriyāṇāṃ paripākānpunarapi kleśāḥ samudācaranti karmaṇi copacayaṃ gacchanti /

[130|21-130|22]
saḥ taiḥ kāyasya bhedādantarābhavasaṃtatyā pūrvavat paralokaṃ punaryāti /

[130|23]
     ityanadibhavacakrakam // VAkK_3.19 //

[130|24-130|25]
etena prakāreṇa kleśakarmahetukaṃ janma taddhetukāni punaḥ kleśakarmāṇi tebhyaḥ punarjanmetyanādibhavacakrakaṃ veditavyam /

[130|25-130|26]
ādau hi parikalpyamāne tsyāhetukatvameteṣu sajyeta sati cāhetukatve sarvamevedamahetukaṃ prāduḥsyāt /

[130|27-130|28]
dṛṣṭaṃ cāṅkurādīṣu vījādīnāṃ sāmarthyaṃ deśakālapratiniyamādagnyādīnāṃ ca pākajādiṣviti nāsti nirhetukaḥ prādurbhāvaḥ /

[130|28-131|01]
nityakāraṇāstitvavādaśca prāgeva paryudastaḥ /

[131|01]
tasmānnāstyeva saṃsārasyādiḥ /
antastu hetukṣayāt yuktaḥ /

[131|01-131|02]
hetvadhīnatvājjanmano vījakṣayādivaṅkurasyeti /

[131|03]
ya eṣa skandhasaṃtāno janmatrayāvastha ūpadiṣṭaḥ

[131|04]
     sa pratītyasamutpādo dvādaśāṅgastrikāṇḍakaḥ /

[131|05-131|06]
tatra dvādaśāṅgāni avidyā saṃskārā vijñānaṃ nāmarūpaṃ ṣaḍāyatanaṃ sparśo vedanā tṛṣṇā upādānaṃ bhavo jātirjarāmaraṇaṃ ca /

[131|06-131|07]
trīṇi kāṇḍāni pūrvāparāntamadhyānyatītānāgatapratyutpannāni janmāni /

[131|07-131|08]
kathameṣu trikāṇḍeṣu dvādaśāṅgāni vyavasthāpyante /

[131|09]
     pūrvāparāntayordve dve madhye 'ṣṭau

[131|10]
avidyā saṃskārāśca pūrvānte jātirjarāmaraṇaṃ cāparānte /

[131|10-131|11]
śeṣāṇyaṣṭau madhye /

[131|11]
kiṃ punaretānyaṣṭāṅgāni sarvasyāṃ jātau bhavanti /
netyāha /
kasya tarhi /

[131|12]
     paripūriṇaḥ // VAkK_3.20 //

[131|13-131|14]
parīpūro 'syāstīti paripūro ya etāni sarvāṇyevāvasthāntarāṇi spṛśati so 'tra pudgalo 'bhipreto na tu yo 'ntarāla eva mriyate /

[131|14]
nāpi rūpārupyāvacaraḥ /

[131|14-131|15]
tathā hi mahānidānaparyāye kāmāvacara eva pudgalo nirdiṣṭaḥ /

[131|15-131|16]
"vijñānaṃ cedānanda mātuḥ kukṣiṃ nāvakrāmedi"ti vacanāt /

[131|16-131|18]
yadā tu dvividhaḥ pratītyasamutpāda ucyate paurvāntikaścāparāntikaśceti tadā saptāṅgāni paurvāntiko yāvadvedanāntaḥ pañcāparāntikaḥ /

[131|18]
saphalahetukayoḥ pūrvāparāntayorgrahaṇāt /

[131|19]
atha ka ime 'vidyādayaḥ /

[131|20]
     pūrvakleśā daśā 'vidyā

[131|21]
yā pūrvake janmani kleśāvasthā sehāvidyetyucyate /

[131|21-131|22]
sāhacaryāttadvaśena teṣāṃ samudācārācca /

[131|22]
rājāgamanavacane tadanuyātrikā gamanasiddhavat /

[131|23]
     saṃskārāḥ pūrvakarmaṇaḥ /

[131|24]
daśeti varttate /

[131|24-131|25]
pūrvajanmanyeva yā puṇyādikarmāvasthā seha saṃskārā ityucyante yasya karmaṇa iha vipākaḥ /

[131|26]
     saṃdhiskandhāstu vijñānaṃ

[131|27]
mātuḥ kukṣī pratisaṃdhikṣaṇe pañca skandhā vijñānam /

[132|01]
     nāmarūpamataḥ param // VAkK_3.21 //

[132|02]
     prāk ṣaḍāyatanotpādāt

[132|03-132|04]
saṃdhicittāt pareṇa yāvat ṣaḍāyatanaṃ notpadyate sā 'vasthā nāmarūpaṃ tāvat ṣaḍāyatanamityucyate /

[132|04-132|05]
prakcaturāyatanotpādādini vaktavye ṣaḍāyatanavacanaṃ tadā tadvyavasthāpanāt /

[132|06]
     tatpūrvaṃ trikasaṃgamāt /

[132|07-132|08]
utpanne ṣaḍāyatane sāvasthā tāvat ṣaḍāyatanamityucyate yāvadindriyaviṣayavijñānatrikasaṃnipātaḥ /

[132|09]
     sparśaḥ prāksukhaduḥkhādikāraṇajñānaśaktitaḥ // VAkK_3.22 //

[132|10]
trayāṇāṃ saṃnipātāt sparśo bhavati /

[132|10-132|11]
sa yāvadvedanātrayakāraṇaparicchedena samartho bhavati sā 'vasthā sparśa ityucyate /

[132|11]
paricchedasāmarthye sati

[132|12]
     vittiḥ prāk maithunāt

[132|13]
vedanāvasthā yāvanmaithunarāgo na samudācarati /

[132|14]
     tṛṣṇā bhogamaithunarāgiṇaḥ /

[132|15]
kāmaguṇamaithunarāgasamudācārāvasthā tṛṣṇetyucyate yāvanna tadviṣayaparyeṣṭimāpadyate /

[132|16]
     upādānaṃ tu bhogānāṃ prāptaye paridhāvataḥ // VAkK_3.23 //

[132|17-132|18]
yasyāmavasthāyāṃ viṣayaprāptaye paryeṣṭimāpannaḥ sarvato dhāvatyasāvavasthā upādānamityucyate /

[132|18]
tathā ca paridhāvan

[132|19]
     sa bhaviṣyat bhavaphalaṃ kurute karma tat bhavaḥ /

[132|20]
sa viṣayāṇāṃ prāptihetoḥ paridhāvan paunarbhavikaṃ karmopacinoti so 'sya bhavaḥ /

[132|21]
tena hi karmaṇā punaritaḥ pracyutasyāyatyāṃ pratisaṃdhirbhavati /
yo 'sau

[132|22]
     pratisaṃdhiḥ punarjātiḥ

[132|23]
yadeveha vijñānāṅgaṃ tadevāsyānyatra janmani jātiḥ /
tat ūrdhvaṃ

[132|24]
     jarāmaraṇamā vidaḥ // VAkK_3.24 //

[132|25]
jāteḥ pareṇa yāvadedanāvasthā jarāmaraṇam /

[132|25-132|27]
yānyeveha catvāryaṅgāni nāmarūpaṣaḍāyatanasparśavedanāstānyevānyatra jarāmaraṇamityetāni dvādaśāṅgāni /

[132|27]
sa caiṣa pratītyasamutpādaścaturvidha ucyate /

[133|01]
kṣaṇikaḥ prakarṣikaḥ sāṃbandhikaḥ āvasthikaśca /
kathaṃ kṣaṇikaḥ /

[133|01-133|02]
ekasmin khalvapi kṣaṇe dvādaśāṅgāni bhavanti /

[133|02-133|03]
tadyathā lobhavaśena prāṇinaṃ jīvitād vyaparopayet /

[133|03]
yo mohaḥ sā 'vidyā /
yā cetanā te saṃskārāḥ /
vastuprativijñaptirvijñānam /

[133|04]
vijñānasahabhuvaścatvāraḥ skandhā nāmarūpam /

[133|04-133|05]
nāmarūpe vyavasthāpitāni indriyāṇi ṣaḍāyatanam /

[133|05]
ṣaḍḍāyatanābhinipātaḥ sparśaḥ /
sparśānubhavanaṃ vedanā /

[133|05-133|06]
yo lobhaḥ sa tṛṣṇā /

[133|06]
tatsaṃprayuktāni paryavasthānāni upādānam /

[133|06-133|07]
tatsamutthitaṃ kāyavākkarma bhavaḥ /

[133|07-133|08]
teṣāṃ dharmāṇāmutsarjanaṃ jātiḥ parīpāko jarā bhaṅgo maraṇamiti /

[133|08]
punarāhuḥ /

[133|08-133|09]
kṣaṇikaḥ sāṃbandhikaśca yathā prakaraṇeṣu "pratītyasamutpādaḥ katamaḥ /

[133|09]
sarve saṃskṛtā dharmā" iti /

[133|09-133|10]
āvasthiko dvādaśa pañcaskandhikā avasthā nirantarajanmatrayasaṃbaddhāḥ /

[133|10]
sa eva prākarṣikaḥ /
eṣāṃ katamo 'yamabhipreto bhagavataḥ /

[133|11]
     āvasthikaḥ kileṣṭo 'yaṃ

[133|12]
yadyaṅgamaṅgaṃ pañca skandhāḥ kiṃ kāraṇamavidyādīneva dharmān kīrttayati sma /

[133|13]
     prādhānyattvaṅgakīrtanam /

[133|14-133|15]
avidyāpradhānāmavasthāmavidyāṃ jagāda saṃskārapradhānāṃ saṃskārānyāvajjarāmaraṇamityadoṣaḥ /

[133|15-133|16]
kiṃ punaḥ kāraṇaṃ sūtre dvādaśāṅga uktaḥ prakaraṇeṣvanyathā "pratītyasamutpādaḥ katamaḥ /

[133|16]
sarve saṃskṛtā dharmā" iti /

[133|16-133|17]
abhiprāyikaḥ sūtre lākṣaṇiko 'bhidharmaḥ /

[133|17-133|18]
tathāvasthikaḥ kṣaṇikaḥ prākarṣikaḥ sāṃbandhikaḥ sattvākhyo 'sattvākhyaśceti bhedaḥ /

[133|18]
kimarthaṃ punaḥ sūtre sattvākhya eva /

[133|19]
     pūrvāparāntamadhyeṣu saṃmohavinivṛttaye // VAkK_3.25 //

[133|20]
ata eva ca trikāṇḍaḥ /

[133|20-133|21]
tatra pūrvāntasaṃmoho yata iyaṃ vicikitsā kiṃ nva hamabhūvamatīte 'dhvani āhosvinnābhūvaṃ ko nvahamabhūvaṃ kathaṃ nvahamabhūvamiti /

[133|22]
aparāntasaṃmoho yata iyaṃ vicicitsā kiṃ nu bhaviṣyāmyanāgate 'dhvanīti vistaraḥ /

[133|23]
madhyasaṃmoho yata iyaṃ vicikitsā kimsvididaṃ ke santaḥ ke bhaviṣyāma iti /

[133|24-133|26]
etasya trividhasya saṃmohasya vyāvarttanārthaṃ sattvākhya eva trikāṇḍaśca pratītyasamutpāda upadiṣṭaḥ sūtre yathākramamavidyā saṃskārāśca jātirjarāmaraṇaṃ ca vijñānaṃ yāvat bhavaśca /

[133|26-134|02]
tathāhi sūtra evoktaṃ "yataśca bhikṣavo bhikṣuṇā pratītyasamutpādaśca pratītyasamutpannāśca dharmā evaṃ yathābhūtaṃ samyak prajñayā dṛṣṭā bhavanti /

[134|02]
sa na pūrvāntaṃ pratisarati kiṃ nvahamabhūvamatīte 'dhvanī"ti vistaraḥ /

[134|03]
tṛṣṇopādānabhavā apyaparāntasaṃmohavyāvartanārthamityapare /

[134|03-134|04]
tasyaiva hyete hetava iti sa punareṣa dvādaśāṅgaḥ pratītyasamutpādastrisvabhāvo veditavyaḥ /

[134|05]
kleśakarmavastūni /
tatra

[134|06]
     kleśāstrīṇi

[134|07]
trīṇyaṅgāni kleśasvabhāvānyavidyātṛṣṇepādānāni /

[134|08]
     dvayaṃ karma

[134|09]
aṅgadvayaṃ karmasvabhāvaṃ saṃskārā bhavaśca /

[134|10]
     sapta vastu

[134|11]
saptāṅgāni vastusvabhāvāni vijñānanāmarūpaṣaḍāyatanasparśavedanājātijarāmaraṇāni /

[134|12]
kleśakarmāśrayatvāt /
yathā ca vastu saptāṅgāni

[134|13]
     phalaṃ tathā /

[134|14]
saptaivāṅgāni phābhūtāni /
śeṣāṇi pañca hetubhūtāni /

[134|14-134|15]
karmakleśasvabhāvabhūtatvāt /

[134|15]
kiṃ punaḥ kāraṇaṃ madhye phalahetū viśālitau /

[134|15-134|16]
vastunaḥ pañcadhā bhedāt /

[134|16]
kleśasya dvidhā /
anāgate 'dhvani phalaṃ saṃkṣiptaṃ dvidhā bhedāt /

[134|17]
atīte 'dhvani heturekamukhakleśopadeśāditi /

[134|18]
     phalahetvabhisaṃkṣepo dvayormadhyānumānataḥ // VAkK_3.26 //

[134|19]
madhyenaiva hi pūrvāntāparāntayorapi hetuphalavistaraḥ śakyo 'numānumiti noktaḥ /

[134|20]
punaraparātmakaṃ hi yatnaṃ mā kāryamiti /

[134|20-134|22]
yadi khalu dvādaśāṅga eva pratītyasamutpāda evaṃ satyavidyāyā anupadiṣṭahetukatvādādimān saṃsāraḥ prāpnoti jarāmaraṇasya cānupadiṣṭaphalatvādantavān /

[134|22-134|23]
aṅgāntaraṃ vā punarupasaṃkhyātavyaṃ tasyāpyanyasmāditya navasthāprasaṅgaḥ /

[134|23]
nopasaṃkhyātavyam /
yasmādupadarśito 'tra bhagavatā

[134|24-134|25]
     kleśāt kleśaḥ kriyā caiva tato vastu tataḥ punaḥ /
     vastukleśāśca jāyante bhavāṅganāmayaṃ nayaḥ // VAkK_3.27 //


[134|26]
kleśāt kleśo jāyate tṛṣṇāyā upādānam /
kleśāt karma /

[134|26-135|01]
upādānāt bhavo 'vidyāyāśca saṃskārā /

[135|01]
karmavastusaṃskārebhyo vijñānaṃ bhavācca jātiḥ /

[135|01-135|02]
vastuno vastuvijñānānāmarūpaṃ yāvat sparśādvedanā jāteśca jarāmaraṇam /

[135|02-135|03]
vastunaḥ kleśo vedanāyā stṛṣṇeti /

[135|03-135|04]
yasmādeṣa nayo vyavasthito bhavāṅgānāṃ tasmādavidyā 'pi kleśasvabhāvā vastunaḥ kleśādveti jñāpitaṃ bhavati /

[135|04-135|05]
vedanāvaśācca jarāmaraṇavastunaḥ punaḥ kleśo bhāvīti nātra punaḥ kiñcidupasaṃkhyeyam /

[135|05-135|06]
"evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavatī"ti vacanāt /

[135|06]
anyathā hi kimasya sāmarthyaṃ syāt /

[135|07]
ayoniśomanaskārahetukā 'vidyoktā sūtrāntare /
avidyāhetukaścāyoniśomanaskāraḥ /

[135|08]
sa cehāpyupādānāntarbhūtatvādukto bhavatīti apare /

[135|08-135|09]
kathamayoniśomanaskārasyopādāne 'ntarbhāvaḥ /

[135|09]
yadi saṃprayogataḥ /
tṛṣṇā 'vidyayorapi tasyāntarbhāvaprasaṅgaḥ /

[135|10]
satyapi cāntarbhāve kathamatredaṃ jñāpitaṃ bhavatyayoniśomanaskārahetukā avidyeti /

[135|11-135|12]
yadi tarhyantarbhāvenaiva hetuphalabhāvo vijñāyate tṛṣṇā 'vidyayorapi tarhi tatrāntarbhāvā daṅgantaratvaṃ śakyamakarttum /

[135|12]
anyaḥ punarāha /

[135|12-135|13]
ayoniśo manaskāro heturavidyāyā uktaḥ sūtrāntare /

[135|13]
sa cāpi sparśakāle nirdiṣṭaḥ /

[135|13-135|14]
"cakṣuḥ pratītya rūpāṇi cotpadyate āvilo manaskāro mohaja" iti /

[135|14]
vedanākāle cāvaśyamavidyayā bhavitavyam /

[135|15]
"avidyāsaṃsparśajaṃ veditaṃ pratītyotpannā tṛṣṇe"ti sūtrāntarāt /

[135|16-135|17]
ataḥ sparśakāle bhavannayoniśomanaskāro vedanāsahavarttinyā avidyāyāḥ pratyayabhāvena siddha iti nāstyahetukatvamavidyāyā na cāṅgāntaramupasaṃkhyeyam /

[135|17-135|18]
nacāpyanavasthāprasaṅgaḥ /

[135|18-135|19]
tasyāpyayoniśomanaskārasya punarmohajavacanādāvilo manaskāro mohaja iti /

[135|19]
tattarhyetadantyatroktamiha punarvaktavyam /
na vaktavyam /
kathamanucyamānaṃ gamyate /

[135|20]
yuktitaḥ /
kayā yuktyā /

[135|20-135|21]
nahi niravadyā vedanā tṛṣṇāyāḥ pratyayībhavatyarhatāṃ na cāvīparītaḥ sparśaḥ kliṣṭāyā vedanāyāḥ /

[135|21-135|22]
naca punarniravadyasyārhataḥ sparśo viparīta ityanayā yuktyā /

[135|22]
atiprasaṅga evaṃ prāpnoti /

[135|22-135|23]
yauvat yuktyā saṃbhavati tāvadanuktam gamyata iti /

[135|23-135|24]
tasmānna bhavatyayaṃ parihāraḥ /

[135|24]
acodyameva tvetad /

[135|24-135|25]
avidyājarāmaraṇayoḥ pareṇāṅgantarānabhidhānātsaṃsārasyādyantavattvaprasaṅgaḥ /

[135|25]
nacāparipūrṇo nirdeśa iti /
kiṃ kāraṇam /

[135|26-135|27]
pravṛttisaṃmūḍebhyo vineyebhyaḥ kathaṃ paralokādihaloka ihalokācca punaḥ paralokaḥ saṃbadhyata ityetāvato 'trārthasya vivakṣitatvāt /

[135|27]
etasya ca pūrvamevottatvāt /

[136|01]
     pūrvāparāntamadhyeṣu saṃmoha vinivṛttaye" /

[136|02-136|03]
uktaṃ bhagavatā "pratītyasamutpādaṃ vo bhikṣavo deśayiṣyāmi pratītyasamutpannāṃśca dharmānityathaka eṣāṃ viśeṣaḥ /

[136|03]
śāstratastāvanna kaścit /

[136|03-136|04]
ubhyaṃ hi sarve saṃskṛtā dharmā iti /

[136|04]
kathamidānīmanutpannā evānāgatāḥ pratītyasamutpannā ityucyante /

[136|04-136|05]
kathaṃ tāvadakṛtā evānāgatāḥ saṃskṛtā ucyante /

[136|05]
ābhisamskārikayā cetanayā cetitatvāt /

[136|05-136|06]
anāsravāḥ katham /

[136|06]
te 'pi cetitāḥ kuśalayā cetanayā prāptiṃ prati /
nirvāṇe 'pi prasaṅgaḥ /

[136|07-136|08]
tajjātīyatvāttattatraivātideśo yathā naca tāvadrūpyate rūpaṃ cocyate tajjātīyatvādityadoṣaḥ /

[136|08]
sūtrābhiprāyastvayamucyate /

[136|09]
     heturatra samutpādaḥ samutpannaṃ phalaṃ matam /

[136|10-136|11]
hetubhūtamaṅgapratītyasamutpādaḥ samutpadyate 'smāditi dṛtvā phalabhūtamaṅga pratītyasamutpannam /

[136|11]
evaṃ sarvāṇyaṅgānyubhayayathā sidhyanti /
hetuphalabhavāt /

[136|11-136|12]
na caivaṃ satyavyavasthā bhavantyapekṣābhedāt /

[136|12-136|13]
yadapakṣaya pratītyasamutpādo na tadevāpekṣya pratītyasamutpannaṃ hetuphalavat pitṛputravacca /

[136|13-136|14]
sthavirapūrṇāśaḥ kilāha syāt pratīyasamutpādo na pratītyasamutpannā dharmā iti /

[136|14]
catuṣkoṭikaḥ /

[136|15]
prathamā koṭiranāgatā dharmāḥ /
dvitīyā 'rhataścaramāḥ /

[136|15-136|16]
tṛtīyā tadanye 'tītapratyupannā dharmāḥ /

[136|16]
caturthya saṃskṛtā dharmā iti /
atra tu sautrāntikā vijñāpayanti /

[136|16-136|17]
kiṃ khalvetā iṣṭaya ucyante yā yasyeṣṭirāhosvitsūtrārthaḥ /

[136|17]
sūtrārtha ityāha /

[136|17-136|18]
yadi sūtrārtho naiṣa sūtrārthaḥ /

[136|18]
kathaṃ kṛtvā /

[136|18-136|19]
yattāvaduktamā "vasthika eṣa pratītyasamutpādo dvādaśa pañcaskandhikā avasthā dvādaśaṅgānī" tyetadutsūtram /

[136|19]
sūtre 'nyathā nirdeśād /

[136|20]
"avidyā katamā /
yattat pūrvānte 'jñānami"ti vistareṇa /

[136|20-136|21]
yacca nītārthaṃ na tat punarneyaṃ bhavatīti naiṣa sūtrārthaḥ /

[136|21]
na vai sarvaṃ nirdeśato nītārthaṃ bhavati /

[136|21-136|22]
yathāpradhānaṃ cāpi nirdeśāḥ kriyante /

[136|22-136|23]
tadyathā hastipadopame "pṛthivīdhātuḥ katamaḥ" ityadhikṛtyāha "keśā romāṇī"ti /

[136|23]
santi ca tatrānye 'pi rūpādayaḥ /
evamatrāpi yathāpradhānaṃ nirdeśaḥ syāt /

[136|24]
aupasaṃhāra eṣaḥ /
nahi tatra keśādayaḥ pṛthivīdhātunā nirdiśyante /

[136|24-136|25]
yata eṣāmaparipūrṇo nirdeśaḥ syādapi tu keśādibhireva pṛthivīdhātuḥ tatra nirdeśyate /

[136|25-136|26]
na ca keśādīnabhyatītyāpyasti pṛthivīdhāturiti saṃpūrṇa evāsya nirdeśaḥ /

[136|26-137|01]
evamihāpyavidyādīnāṃ paripūrṇa eva nirdeśo na sāvaśeṣaḥ /

[137|01-137|02]
nanu cābhyatītyāpi keśādīnaśrukheṭa śiṅghāṇakā diṣvasti pṛthivīdhātuḥ /

[137|02]
so 'pi nirdiṣṭa eveti /

[137|02-137|04]
yadva "punaranyadapyasmin kāye khakūkhaṭaṃ kharagatamiti vacanāt bhavatu vā tathaivāvidyāvaśeṣo yadi śakyate darśayitum /

[137|04]
jātyantarasya tvavidyāyāṃ kiṅkṛtaḥ prakṣepaḥ /

[137|05-137|06]
yadyapi ca tāsvavasthāsu pañca skandhā vidyante yasya tu bhāvābhāvayoryasya bhāvābhāvaniyamaḥ tadevāṅgaṃ vyavasthāpayitum /

[137|06-137|07]
satyapi ca pañcaskandhake 'rhataḥ saṃskārā na bhavanti pañcaskandhahetukāḥ /

[137|07]
kiṃ tarhi
avidyāhetukā eva /

[137|07-137|08]
tathā puṇyāpuṇyāneñjyopagaṃ ca vijñānaṃ tṛṣṇā dayaśceti /

[137|08]
yathānirdeśameva sūtrārthaḥ /

[137|09]
yadapyuktaṃ "heturatra samutpādaḥ samutpannaṃ phalaṃ yāvaccatuṣkoṭika" iti /

[137|10]
etadapyutsūtram /
sūtre 'nyathā nirdeśāt /
"pratītyasamutpādaḥ katamaḥ /

[137|10-137|12]
yadutāsmin satīdaṃ bhavatīti vistareṇoktvā iti yā 'tra dharmatā dharmasthititā yāvadaviparyastatā ayamucyate pratītyasamutpāda" iti /

[137|12]
dhrmatā ca nāma dharmajātiḥ dharmāṇāṃ śailiḥ /

[137|13]
ato yeyaṃ dharmatā ya eṣa niyamaḥ /
avidyāyāmevasatyāṃ saṃskārā bhavanti nonyathā /

[137|14]
eṣa pratītyasamutpādo na hetureva /

[137|14-137|15]
yadapi catuṣkoṭikamuktaṃ tatra yadyanāgatāḥ dharmā na pratītyasamutpannāḥ sūtraṃ virudhyate /

[137|15-137|16]
pratītyasamutpannā dharmāḥ katame /

[137|16]
avidyā yāvajjātiḥ jarāmaraṇam /"

[137|16-137|17]
tayo ranāgatādhvavyavasthānaṃ naiṣṭavyamiti trikāṇḍavyavasthā bhidyate /

[137|17]
asaṃskṛtaḥ pratītyasamutpāda iti nikāyāntarīyāḥ /

[137|18]
"utpādādvā tathāgatānāmanutpādādvā sthitaiveyaṃ dharmate"ti vacanāt /

[137|18-137|19]
tadetadabhiprāyavaśādevaṃ ca na caivam /

[137|19]
kathaṃ tāvadevaṃ kathaṃ vā naivam /

[137|19-137|21]
yadyayamabhiprāya utpādadvā tathāgatānāmanutpādādvā nityamavidyādīn pratītya saṃskārādīnāmanutpādo na kadācidapratītyānyadvā pratītyāto nitya iti evametaditi pratigrāhyam /

[137|21-137|22]
athāyamabhiprāyaḥ pratītyasamutpādo nāma kiñcit bhāvāntaraṃ nityamastīti /

[137|22-137|23]
naitadevamiti pratiṣeddhavyam /

[137|23]
kiṃ kāraṇam /
utpādasya saṃskṛtalakṣaṇatvāt /

[137|23-137|24]
na ca nityaṃ bhāvāntaramanityasya lakṣaṇaṃ yujyate /

[137|24-137|25]
utpādaśca nāmotpatturbhavatīti ko 'syāvidyādibhirabhisambandho yatasteṣāṃ pratītyasamutpāda ityucyeta /

[137|25-137|26]
padārthaścāsamartho bhavatīti nityaśa nāma pratītyasamutpādaśceti /

[138|01]
atha pratītyasamutpāda iti kaḥ padārthaḥ /

[138|01-138|02]
pratiḥ prāptyartha eti gatyarthaḥ /

[138|02]
upasargavaśena dhātvarthapariṇāmāt prāpyeti yo 'rthaḥ so'rthaḥ pratītyeti /

[138|03]
padiḥ sattārthaṃ samutpūrvaḥ prādurbhāvārthaḥ /

[138|03-138|04]
tena prātyayaṃ prāpya samudbhavaḥ pratītyasamutpādaḥ /

[138|04]
na yukta eṣa padārthaḥ /
kiṃ kāraṇam /

[138|04-138|05]
ekasya hi kartturdvayoḥ kriyayoḥ pūrvakālāyāṃ kriyāyāṃ ktvāvidhirbhavati /

[138|05]
tadyathā snātvā bhuṅkta iti /

[138|05-138|06]
nacāsau pūrvamutpādāt kaścidasti yaḥ pūrvaṃ pratītyottarakālamutpadyate /

[138|06-138|07]
nacāpyakartu kāsti kriyeti /

[138|07]
āha cātra

[138|08-138|09]
     "pratyeti pūrvamutpādādyadyasattvānna yujyate /
     saha cet ktvā na siddho 'tra pūrvakālavidhānata" iti //

[138|10]
naiṣa doṣaḥ /
idaṃ tāvadyaṃ praṣṭavyaḥ śābdikaḥ /

[138|10-138|11]
kimavastho dharmaḥ utpadyate varttamāna utāho 'nāgate iti /

[138|11]
kiṃ cātaḥ /
yadi varttamāna utpadyate /

[138|11-138|12]
kathaṃ varttamāno yadi notpannaḥ /

[138|12]
utpannasya vā punarutpattāvanavasthāprasaṅgaḥ /

[138|12-138|13]
athānāgata utpadyate kathamasataḥ kartṛtvaṃ siddhatyakartṛkā vā kriyeti /

[138|13-138|14]
ato yadavastha utpadyate tadavastha eva pratyeti /

[138|14]
kimavasthaścotpadyate /
utpādābhimukho 'nāgataḥ /

[138|14-138|15]
tadavastha eva pratyayaṃ pratyetītyucyate /

[138|15-138|16]
aniṣpannaṃ cedaṃ yaduta śābdikīyaṃ kartṛkriyāvyavasthānaṃ bhavatītyeṣa karttā bhūtirityeṣā kriyā /

[138|16-138|17]
na cātra bhaviturarthāt bhūtimanyāṃ kriyāṃ paśyāmaḥ /

[138|17]
tasmādacchalaṃ vyavahāreṣu /
eṣa tu vākyārthaḥ /

[138|17-138|18]
asmin satyasya bhāvaḥ asyotpādādidamutpadyata iti yo 'rthaḥ so 'rthaḥ pratītyasamutpāda iti /

[138|19]
āha cātra

[138|20-138|23]
     "asannutpadyate yadvat pratyetyapi tathā 'tha san /
     utpanna utpadyata ityaniṣṭhā 'san purā 'pi vā //
     sahakāle 'pi ca ktvā 'sti dīpaṃ prāpya tamo gatam /
     āsyaṃ vyādāya śete ca paścāccetkiṃ na saṃvṛte //"

[138|24]
anye punarasya codyasya parihārārthamanyathā parikalpayanti /

[138|24-138|25]
pratirvīpsārthaḥ /

[138|25]
itau sādhava ityā anavasthāyinaḥ /
utpūrvaḥ padiḥ prādurbhāvārthaḥ /

[138|26-138|27]
tāṃ tāṃ kāraṇa sāmagrīṃ prati ityānāṃ samavāyenotpādaḥ pratītyasamutpāda iti /

[138|27]
eṣā tu kalpanā 'traiva kalpyate /

[138|27-138|28]
iha kathaṃ bhaviṣyati "cakṣuḥ pratītya rūpāṇi cotpadyate cakṣurvijñānamiti"ti /

[138|28-139|01]
kimarthaṃ punarbhagavān paryāyadvayamāha "asmin satīdaṃ bhavati asyotpādādidamutpadyate" iti /

[139|01-139|02]
avadhāraṇārtham /

[139|02-139|03]
yathā 'nyatrāha "avidyāyāṃ satyāṃ saṃskārā bhavanti nānyatrāvidyāyāḥ saṃskārā" iti /

[139|03]
aṅgaparaṃparāṃ vā darśayitum /

[139|03-139|04]
asminnaṅge satīdaṃ bhavati asya punaraṅgasyotpādādidamutpadyata iti /

[139|04]
janmaparaṃparāṃ vā /

[139|04-139|05]
pūrvānte sati madhyānto bhavati madhyāntasyotpādādaparānta utpadyata iti /

[139|05-139|06]
sākṣāt pāraṃparyeṇa pratyayabhāvaṃ darśayati /

[139|06]
kadāciddhi samanantaramavidyāyāḥ saṃskārā bhavanti kadācit pāraṃparyeṇeti /

[139|07]
ahetunityahetuvādapratiṣedhārthamityapare /

[139|07-139|08]
nāsati heto bhāvo bhavati na cānutpattimato nityāt prakṛtipuruṣādikātkiñcidutpadyata iti /

[139|08-139|09]
asyāṃ tu kalpanāyāṃ pūrvapadasya grahaṇamanarthakaṃ prāpnoti /

[139|09]
asyotpādādimutpadyata ityanenaivobhayavādapratiṣedhasiddheḥ /

[139|10-139|11]
santi tarhi kecidya ātmani satyāśrayabhūte saṃskārādīnāṃ bhāvaṃ parikalpayanti avidyādīnāṃ cotpādāttadutpattim /

[139|11-139|12]
atastām kalpanāṃ paryudāsayitumidaṃ nirdhārayāṃvabhūva yasyaivotpādādyadutpadyate tasminneva sati tat bhavati nānyasmin /

[139|12-139|13]
yadutā "vidyāpratyayāḥ saṃskārāḥ yāvadevamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati"ti /

[139|14]
aprahīṇotpattijñāpanārthamityācāryāḥ /
avidyāyāmaprahīṇāyāṃ saṃskārā na prahīyante /

[139|15]
tasyā evotpādādutpadyanta iti vistaraḥ /

[139|15-139|16]
sthityutpattisaṃdarśanārthamityapare /

[139|16]
yāvat kāraṇasrotastāvat kāryasroto bhavati /

[139|16-139|17]
kāraṇasyaivacotpādāt kāryamutpadyata iti /
[139|17-139|18]
utpāde tvadhikṛte kaḥ prasaṅgaḥ sthitivacanasya bhinnakramaṃ ca bhagavān kimarthamācakṣita prāk sthitiṃ paścādutpoādam /

[139|18-139|19]
punarāha "asmin satīdaṃ bhavatī"ti "kārye sati kāraṇasya vināśo bhavatī"ti /

[139|19-139|20]
syānmata mahetukaṃ tarhi kāryamutpadyata ityata āha nāhetukam /

[139|20-139|21]
yasmādasyotpādādidamutpadyata iti /

[139|21]
eṣa cetsūtrārtho 'bhaviṣyadasmin satīdaṃ na bhavatītyevācakṣata /

[139|21-139|22]
pūrvaṃ ca tāvat kāryasyotpādāne vācakṣata paścādasmin satīdaṃ na bhavatīti /

[139|22-139|23]
evaṃ hi sādhuḥ kramo bhavati /

[139|23-139|24]
itarathā tu pratītyasamutpādaḥ katama ityāderarthe kaḥ prakramo vināśavacanasya /

[139|24]
tasmānnaiṣa sūtrārthaḥ /

[139|24-139|25]
kathaṃ puna "rvidyāpratyayāḥ saṃskārā yāvat jātipratyayaṃ jarāmaraṇāmi"ti /

[139|25]
ābhisaṃbandhamātraṃ darśayiṣyāmaḥ /

[139|25-140|02]
bālo hi pratītyasamutpannaṃ saṃskāramātramidamityaprajānan ātmadṛṣṭyasmimānābhiniviṣṭa ātmanaḥ sukhārthamaduḥkhārthaṃ vā kāyādibhistrividhaṃ karmārabhate āyati sukhārthaṃ puṇyaṃ sukhāduḥkhāsukhārthamānaijjamaihikasukhārthamapuṇyaṃ tasyāvidyāpratyayāḥ saṃskārāḥ karmākṣepavaśācca vijñānasaṃatatistāṃ tāṃ gatiṃ gacchati /

[140|02-140|03]
jvālāgamanayogenāntarābhavasaṃbandhāt /

[140|03]
tadanyasaṃskārāpratyayaṃ vijñānam /

[140|03-140|04]
evaṃ ca kṛtvā tadupapannaṃ bhavati vijñānāṅganirdeśe "vijñānaṃ katamat /

[140|04]
ṣaḍvijñānakāyā" iti /

[140|05-140|06]
vijñānapūrvakaṃ punastasyāṃ tasyāṃ gatau nāmarūpaṃ jāyate pañcaskandhakaṃ kṛtsnajanmānugatam /

[140|06]
vibhaṅge mahānidānaparyāye caivaṃ nirdeśāt /

[140|06-140|07]
"tathā nāmarūpaparipākātkrameṇa ṣaḍāyatanam /

[140|07]
tato viṣayasaṃprāptau satyāṃ vijñānasaṃbhava" iti /

[140|07-140|08]
trayāṇāṃ saṃnipātaḥ sparśaḥ sukhādivedanīyaḥ /

[140|08]
tatastrividhā vedanā /
tatstṛṣṇā /

[140|08-140|09]
duḥkhotpīḍitasya sukhāyāṃ vedanāyāṃ kāmatṛṣṇā /

[140|09]
sukhāyāmaduḥkhāsukhāyāṃ ca rūpatṛṣṇā /

[140|09-140|10]
aduḥkhāsukhāyāmārupyatṛṣṇā /

[140|10]
tata iṣṭavedanātṛṣṇāyāḥ kāmādīnāmutpādanam /

[140|10-140|11]
tatra kāmāḥ pañca kāmaguṇāḥ /

[140|11]
dṛṣṭayo dvāṣaṣṭiryathā brahmajālasūtre /
śīlaṃ dauḥśīlyaviratiḥ /

[140|12]
vrataṃ kukkuragovratādīni /
yathā ca nirgranthādīnāṃ nagno ghavatyacelaka iti vistaraḥ /

[140|13-140|14]
brāhmaṇapāśupataparibrājakādīnāṃ ca daṇḍājinabhasmajaṭātridaṇḍamauṇḍyādisamādānam /

[140|14]
ātmavādaḥ punarātmabhāvaḥ /

[140|14-140|15]
ātmeti vādo 'sminnityātmavādaḥ /

[140|15]
ātmadṛṣṭyasmimānāvityapare /
kathamanayorātmavādatvam /

[140|15-140|16]
"ābhyāmātme"ti vacanāt /

[140|16]
ātmano hyasattvādātmavādopādānamityucyate /

[140|16-140|17]
prajñaptimātrakasyopādānāt /

[140|17-140|18]
yathokta "mātmā ātmeti bhikṣavo bālo 'śrutavān pṛthagjanaḥ prajñaptimanupatito natvatrātmā vā ātmīyaṃ vā" iti /

[140|18-140|19]
teṣāmupādānaṃ teṣu yaśchandarāgaḥ /

[140|19]
evaṃ hi bhagavatā sarvatrākhyātam "upādānaṃ katamat /

[140|19-140|20]
yo 'tracchandarāgaṃ" iti /

[140|20]
upādānapratyayaṃ punaḥ paunarbhavikaṃ karmopacīyate /
tadbhavaḥ /

[140|20-140|21]
"yadapyānanda karmāyatyāṃ punarbhāvābhinivartamkamidamatra bhavasye"ti sūtrāt /

[140|21-140|22]
bhavapratyayaṃ punarvijñānāvakrāntiyogena /

[140|22]
anāgataṃ janma jātiḥ pañcaskandhikā /

[140|22-140|23]
jātau satyāṃ jarāmaraṇaṃ yathā niriṣṭaṃ sūtre /

[140|23]
"evamasya kevalasya mahato duḥkhaskandhasya samudayo ghavatī"ti /

[140|24]
kevalasyetyātmīyarahitasya /
mahato duḥkhaskandhasyetyanādyanantasya duḥkhasamūhasya /

[140|25]
samudayo bhavatīti pradurbhāvaḥ /
sa eva tu vaibhāṣikanyāyo yaḥ pūrvamuktaḥ /

[140|26]
athāvidyeti ko 'rthaḥ /
yā na vidyā /
cakṣurādiṣvapi prasaṅgaḥ /

[140|26-140|27]
vidyāyā abhāvastarhi /

[140|27]
evaṃ sati na kiñcit syāt /

[140|27-140|28]
na caitat yuktam /

[140|28]
tasmāt

[141|01]
     vidyāvipakṣo dharmo 'nyo 'vidyā 'mitrānṛtādivat // VAkK_3.28 //

[141|02-141|03]
yathā mitraviparyayeṇa tadvipakṣabhūtaḥ kaścidamitro bhavati na tu yaḥ kaścidanyo mitrānnāpi mitrābhāvaḥ /

[141|03]
ṛtaṃ cocyate satyam /

[141|03-141|04]
tadvipakṣabhūtaṃ vākyamanṛtaṃ bhavati /

[141|04]
adharmānarthākāryādayaśca dharmādipratidvandvabhūtāḥ /

[141|04-141|05]
evamavidyā 'pi vidyāyāḥ pratidvandvabhūtadharmāntaramiti draṣṭavyam /

[141|05]
kuta etat /
pratyayabhāvenopadeśāt /
api ca

[141|06]
     saṃyojanādivacanāt

[141|07]
saṃyojanaṃ bandhanamanuśaya ogho yogaścāvidyocyate sūtreṣu /

[141|07-141|08]
na cābhāvamātraṃ tathā bhavitumarhati /

[141|08]
na cāpi cakṣurādayaḥ /
tasmāddharmāntaramevāvidyā /

[141|08-141|09]
yathā tarhi kubhāryā abhāryetyucyate kuputraścāputraḥ /

[141|09]
evamavidyā 'pyastu /

[141|10]
     kuprajñā cenna darśanāt /

[141|11]
kutsitā hi prajña kliṣṭā /
sā ca dṛṣṭisvabhāvā iti nāvidyā yujyate /

[141|11-141|12]
yā tarhi na dṛṣṭiḥ sā bhaviṣyati /

[141|12]
sā 'pi bhavituṃ nārhati /
kiṃ kāraṇam /

[141|13]
     dṛṣṭestatsaṃprayuktatvāt

[141|14]
avidyā cet prajñā 'bhaviṣyanna dṛṣṭistayā yujyate saṃprāyokṣyata /

[141|14-141|15]
dvayoḥ prajñādravyayorasaṃprayogāt /

[141|15]
itaśca

[141|16]
     prajñopakleśadeśanāt // VAkK_3.29 //

[141|17]
"rāgopakliṣṭaṃ cittaṃ nāvamucyate avidyopakliṣṭā prajñā na viśudhyatī"tyuktam sūtre /

[141|18]
na ca saiva prajñā tasyāḥ prajñāyā upakleśo yukta iti /

[141|18-141|19]
yathā cittasyānyo bhinnajātīya upakleśo rāga evaṃ prajñāyā avidyā /

[141|19]
kiṃ punarevaṃ neṣyate /

[141|20]
kliṣṭayā prajñayā kuśalā prajñā vyavkīryamāṇā na viśudhyati /

[141|20-141|21]
ato 'sau tasyā upakleśa iti /

[141|21]
yadvāpi rāgopakliṣṭaṃ cittaṃ na vimucyate /

[141|21-141|22]
kiṃ tadavaśyaṃ rāgaparyavasthitaṃ bhavati /

[141|22]
uapahataṃ tu tattathā rāgeṇa bhavati yanna vimucyate /

[141|22-141|23]
tāṃ punrbhāvanāṃ vyāvartayato vimucyate /

[141|23-141|24]
evamavidyopakliṣṭā prajñā na viśudhyatītyavidyopahatāṃ pariklpayāmaḥ /

[141|24]
ko hi parikalpayan vāryate /
jātyantarameva tvavidyāṃ varṇayanti /

[141|25]
yo 'pi manyate "sarvakleśā avidye"ti tasyāpyata eva vyudāsaḥ /

[141|25-142|01]
sarvakleśasvabhāvā 'pi satī saṃyojanādiṣu pṛthagnocyeta dṛṣṭyā ca na saṃprayujyeta /

[142|01-142|02]
anyena vā kleśena dṛṣṭyādīnāṃ paraṃparāsaṃprayogāt cittamapi cāvidyopakleṣṭamevoktaṃ bhavet /

[142|02-142|03]
atha mataṃ viśeṣaṇārthaṃ tathoktamiti /

[142|03]
prajñāyāmapyavidyāviśeṣaṇaṃ karttavyaṃ bhavet /

[142|03-142|04]
bhavatvavidyā dharmāntaraṃ kastu tasyāḥ svabhāvaḥ /

[142|04]
satyavanna karmaphalānāmasaṃprakhyānam /

[142|04-142|05]
etaccaiva na jñāyate kimidamasaṃprakhyānaṃ nāmeti /

[142|05-142|06]
yadi yanna saṃprakhyānaṃ saṃprakhyānābhāve 'pi tathaiva doṣo yathā avidyāyām /

[142|06-142|07]
atha saṃprakhyānavipakṣabhūtaṃ dharmāntaram /

[142|07]
tadidaṃ tathaiva na jñāyate kiṃ taditi /

[142|07-142|08]
evañjātīyako 'pi dharmāṇāṃ nirdeśo bhavati /

[142|08]
tadyathā "cakṣuḥ katamat /
yo rūpaprasādaścakṣurvijñānasyāśraya" iti /

[142|09]
asmīti sattvamayatā 'vidyete bhadantadharmatrātaḥ /
kā punarasmimānādanyā mayatā /

[142|10-142|12]
yā 'sau sūtra uktā "so 'hamevaṃ jñātvā evaṃ dṛṣṭvā sarvāsāṃ tṛṣṇānāṃ sarvāsāṃ dṛṣṭīnāṃ sarvāsāṃ mayatānāṃ sarveṣāmahaṅkāramamakārāsmimānābhiniveśānuśayānāṃ prahāṇāt parijñānānniśchāyo nivṛta" iti /

[142|12]
astyeṣā mayatā /
sā tviyamavidyeti kuta etat /

[142|13]
yata eṣā nānyaḥ kleśaḥ śakyate vaktum /
nanu cānyo māna eva syāt /

[142|13-142|14]
atra punarvicāryamāṇe bahu vaktavyaṃ jāyate /

[142|14]
tasmāttiṣṭhatvetat /

[142|15]
atha nāmarūpamiti ko 'rthaḥ /
rūpaṃ vistareṇa yathoktam /

[142|16]
     nāma tvarūpiṇaḥ skandhāḥ

[142|17]
kiṃ kāraṇam /
nāmendriyārthavaśenārtheṣu namatīti nāma /
katamasya nāmno vaśena /

[142|18]
yadidaṃ loke pratītaṃ teṣāṃ teṣāmarthānāṃ pratyāyakaṃ gauraśvo rūpaṃ rasa ityevamādi /

[142|19]
etasya punaḥ kena nāmatvam /
teṣu teṣv artheṣu tasya nāmno namanāt /

[142|19-142|20]
iha nikṣipte kāya upapattyantare namanānnāmarupiṇaḥ skandhā ityapare //

[142|21]
ṣaḍāyatanamuktam /

[142|22]
sparśo vaktavyaḥ /

[142|23]
     ṣparśāḥ ṣaṭ

[142|24]
cakṣuḥsaṃsparśo yāvanmanaḥsaṃsparśa iti /
te punaḥ

[143|01]
     saṃnipātajāḥ /

[143|02]
trayāṇāṃ saṃnipātājjātā indriyārthavijñānānām /

[143|02-143|03]
yuktaṃ tāvat pañcānāmindriyāṇāmarthavijñānābhyāṃ saṃnipātaḥ /

[143|03]
sahajatvāt /

[143|03-143|04]
manaindriyasya punarniruddhasyānāgatavarttamānābhyāṃ dharmamanovijñānābhyāṃ kathaṃ saṃnipātaḥ /

[143|04-143|05]
ayameva teṣāṃ saṃnipāto yaḥ kāryakāraṇabhāvaḥ /

[143|05]
ekakāryārtho vā saṃnipātārthaḥ /

[143|05-143|06]
sarve ca te trayo 'pi sparśotpattau praguṇā bhavantīti /

[143|06]
atra punarācāryāṇāṃ bhedaṃ gatā buddhayaḥ /

[143|06-143|08]
keciddhi sakṛnnipātameva sparśa vyācakṣate sūtraṃ cātra jñāpakamānayanti "iti ya eṣāṃ trayāṇāṃ dharmāṇāṃ saṃgatiḥ saṃnipātaḥ samavāyaḥ sa sparśaḥ" iti /

[143|08-143|09]
kecitpunaścittasaṃprayuktaṃ dharmāntarameva sparśa vyācakṣate sūtraṃ cātra jñāpakamānayanti "ṣaṭṣaṭko dharmaparyāyaḥ katamaḥ /

[143|10]
ṣaḍādhyātmikānyāyatanāni /
ṣaṭ bāhyānyāyatanāni /
ṣaṭ vijñānakāyāḥ /

[143|10-143|11]
ṣaṭ sparśakāyāḥ /

[143|11]
ṣaṭ vedanākāyāḥ /
ṣaṭ tṛṣṇākāyā" iti /

[143|11-143|12]
atra hīndriyārthavijñānebhyaḥ sparśakāyāḥ pṛthag deśitāḥ /

[143|12-143|13]
tatra ye saṃnipātameva sparśamāhusta evaṃ kparihāramāhuḥ /

[143|13]
na vai pṛthignirdeśāt pṛthagbhāvo bhavati /

[143|13-143|14]
mā bhūddharmāyatanādvedanātṛṣṇayoḥ pṛthagbhāva iti /

[143|14-143|15]
naiṣa doṣastadvyatiriktasyāpi dharmāyatanasya bhāvāt //

[143|15-143|16]
na caivaṃ sparśabhūtāttrayādanyattrayamasti yasya śeṣasyātra grahaṇaṃ syāt /

[143|16-143|17]
yadyapi hīndriyārthau syātāmavijñānakau na tu punrvijñānamanindriyārthakam /

[143|17]
tasmāttriṣu nirdiṣṭeṣu punaḥ sparśasya grahaṇamanarthakaṃ prāpnoti /

[143|18-143|19]
na khalu sarve cakṣurūpe sarvasya cakṣurvijñānasya kāraṇaṃ nāpi sarvaṃ cakṣurvijñānaṃ sarvayoścakṣurūpayoḥ kāryam /

[143|19-143|20]
ato yeṣāṃ kāryakāraṇābhāvaste sparśabhāve vyavasthāpitā ityeke /

[143|20-143|21]
ye punaḥ saṃnipātādanyaṃ sparśamāhusta etatsūtra kathaṃ pariharanti "iti ya eṣāṃ trayāṇāṃ saṃgatiḥ saṃnipātaḥ samavāyaḥ sa sparśa" iti /

[143|21]
na vā evaṃ paṭhanti /

[143|21-143|22]
kiṃ tarhi /

[143|22-143|23]
saṃgateḥ saṃnipātāt samavāyāditi paṭhanti kāraṇe va kāryopacāro 'yamiti bruvanti /

[143|23]
ativahuvistaraprasāriṇī tveṣā kathetyalaṃ prasaṅgena /

[143|23-143|24]
anyameva sparśaṃ varṇayantyābhidhārmikāḥ /

[143|24]
teṣāṃ pnnāṃ ṣaṇṇāṃ sparśānāṃ

[143|25]
     pañcapratighasaṃsparśaḥ ṣaṣṭho 'dhivacanāhvaya // VAkK_3.30 //

[143|26]
cakṣuḥśrotraghrāṇajihvākāyasaṃsparśāḥ pañca pratigha saṃsparśa ityucyate /

[143|26-144|01]
sapratighendriyāśrayatvāt /

[144|01]
manaḥ saṃsparśaḥ ṣaṣṭhaḥ so 'dhivacanasparśa ityucyate /

[144|01-144|02]
kiṃ kāraṇaṃ adhivacanamucyate nāma /

[144|02]
tatkilāsyādhikamālambanamato 'dhivacanasaṃsparśa iti /

[144|02-144|04]
yathoktaṃ "cakṣurvijñānena nīlaṃ vijānāti no tu nīlaṃ manovijñānena nīlaṃ vijānāti nīlamiti ca vijānātī"ti /

[144|04]
eka āśrayiaprabhāito dvitīya ālambanaprabhāvitaḥ /

[144|05]
apare punarāhuḥ /
vacanamadhikṛtyārtheṣu manovijñānasya pravṛtti rna pañcānām /

[144|06]
atastadevādhivacanam /

[144|06-144|07]
tena saṃprayuktaḥ sparśo 'dhivacanasaṃsparśa ityeka āśrayaprabhāvito dvitīyaḥ saṃprayogaprabhāvitaḥ /

[144|07]
punasta eva ṣaṭ sparśāstrayo bhavanti /

[144|08]
     vidyāvidyetarasparśāḥ

[144|09]
vidyāsaṃsparśo 'vidyāsaṃsparśaḥ /
tābhyāṃ cānyo naivavidyānāvidyāsaṃsparśa iti /

[144|09-144|10]
ete punaryathākramaṃ veditavyāḥ /

[144|11]
     amalakliṣṭaśeṣitāḥ /

[144|12-144|13]
anāsravaḥ sparśo vidyāsaṃsparśaḥ kliṣṭo 'vidyāsaṃsparśo vidyā 'vidyābhyāṃ saṃprayuktatvāt /

[144|13]
śeṣo naivavidyānāvidyāsaṃsparśa ubhābhyāmasaṃprayogāt /
kaḥ puna śeṣaḥ /

[144|14]
kuśalasāsravo 'nivṛtāvyākṛtaśca /

[144|14-144|15]
punaravidyāsaṃsparśasyābhīkṣṇasamudācāriṇa ekadeśasya grahaṇāt dvau soparśau bhavataḥ /

[144|16]
     vyāpādānunayasparśau

[144|17]
vyāpādānunayābhyāṃ saṃprayogāt /
punaḥ sarvasaṃgraheṇa

[144|18]
     sukhavedyādayastrayaḥ // VAkK_3.31 //

[144|19]
sukhavedanīyaḥ sparśo duḥkhavedanīyo 'duḥkhāsukhavedanīyaśca /
sukhavedanādihitatvāt /

[144|20]
athavā vedyate tadvedayituṃ vā śakyamiti vedanīyam /
kiṃ tat /
veditam /

[144|20-144|21]
sukhaṃ vedanīyamasminniti sukhavedanīyaḥ sparśo yatra sukhaṃ veditamasti

[144|21-144|22]
evaṃ duḥkhāduḥkhāsukhavedanīyāvapi yojyau /

[144|22]
ta ete ṣoḍaśa sparśā bhavanti /
uktaḥ sparśaḥ //

[144|23]
vedanā vaktavyā /
tatra yaḥ pūrvaṃ ṣaḍvidhaḥ sparśa uktaḥ

[144|24]
     tajjāḥ ṣaḍvedanāḥ

[144|25]
cakṣuḥsaṃsparśajā vedanā śrotraghrāṇajihvākāyamanaḥsaṃsparśajā vedanāḥ /
tāsāṃ punaḥ

[145|01]
     pañca kāyikī caitasī parā /

[145|02]
cakṣuḥśrotraghrāṇajihvākāyasaṃsparśajāḥ pañccavedanāḥ kāyikī vedanetyucyate /

[145|02-145|03]
rūpīndriyāśritatvāt /

[145|03]
manaḥsaṃsparśajā punarvedanā caitasikītyucyate /
cittamātrāśritatvāt /

[145|03-145|04]
atha kiṃ sparśāduttarakālaṃ vedanā bhavatyāhosvit samānakālam /

[145|04-145|05]
samānakālamiti vaibhāṣikāḥ /

[145|05]
anyonyaṃ sahabhūhetutvāt /

[145|05-145|06]
kathaṃ sahotpannayorjanyajanakabhāvaḥ sidhyati /

[145|06]
kathaṃ ca na sidhyati /
asāmarthyāt /

[145|06-145|07]
jāte dharme dharmasyanāsti sāmarthayaṃ pratijñā 'viśiṣṭam /

[145|07-145|08]
yadeva hīdaṃ sahotpannayorjanyajanakabhāvo nāstīti tadevedaṃ jāte dharme dharmasya nāstīti /

[145|08]
anyonyajanakaprasaṅgattarhi /
iṣṭatvādadoṣaḥ /

[145|09]
iṣṭameva hi sahabhūhetoranyonyaphalatvam /

[145|09-145|10]
iṣṭamidaṃ sūtre tvaniṣṭaṃ sparśavedanayoranyonyaphalatvam /

[145|10-145|11]
"cakṣuḥsaṃsparśa pratītya utpadyate cakṣuḥsaṃsparśajā vedanā na tu cakṣuḥpaṃsparśajāṃ vedanāṃ pratītyotpadyate cakṣuḥsaṃsparśa" iti vacanāt /

[145|11-145|12]
janakadharmātikramāvcāyuktam /

[145|12-145|13]
yo hi dharmo yasya dharmasya janakaḥ prasiddhaḥ sa tasmāt bhinnakālaḥ prasiddhaḥ /

[145|13-153|14]
tadyathā pūrvaṃ vījaṃ paścādaṅkuraḥ pūrvaṃ kṣīraṃ paścāddadhi pūrvamabhighātaḥ paścācchandaḥ pūrvaṃ manaḥ paścāt manovijñānamityevamādi /

[145|14-145|15]
anyathā paraṃparāpekṣatvāt kāryakāraṇayoḥ sarvaṃ vā yugapadutpadyate na vā kadācit paścādviśeṣābhāvāt /

[145|15-145|16]
nahi na siddhaḥ kāryakāraṇayoḥ pūrvāparābhāvaḥ /

[145|16]
sahabhāvo 'pi tu siddhaḥ /

[145|16-145|18]
tadyathā cakṣurvajñānādīnāṃ cakṣurūpādibhirbhūtabhautikānāṃ ca tatrāpi pūrvamindriyārthau paścādvijñānam /

[145|18-145|19]
pūrvakācca bhūtabhautikasamudāyāduttara utpadyata itīṣyamāṇe kaḥ pratiṣedhaḥ //

[145|19]
yathā tarhi cchāyāṅkurayorevaṃ sparśavedanayo riti vaibhāṣikāḥ /

[145|20]
sparśāduttarakālaṃ vedanetyapare /
indriyārthau hi pūrvānto vijñānam /

[145|20-145|21]
so 'sau trayāṇāṃ saṃnipātaḥ sparśaḥ sparśapratyayātpaścādvedanā tṛtīyakṣaṇa iti /

[145|21-145|22]
evaṃ tarhi na sarvantravajñāne vedanā prāpnoti na ca sarvaṃ vijñānaṃ sparśaḥ /

[145|22]
naiṣa doṣaḥ /

[145|22-145|23]
pūrvasparśahetukā hyuttaratra sparśe vedanā sarve ca sparśāḥ sarvavedanakāḥ sarvaṃ ca vijñānaṃ sparśa iti /

[145|24]
idamayuktaṃ varttate /
kimatrāyuktam /

[145|24-145|25]
yaduta bhinnālambanayorapi sparśayoḥ pūrvasparśaitukottarasya vedaneti /

[145|25-145|26]
kathaṃ nāmānyajātīyālambanasparśasaṃbhūtā vedanā 'nyālambanā bhaviṣyati yena vā cittena saṃprayuktā tato bhinnālambaneti /

[145|26-146|01]
astu tarhi tasminkāle sparśabhūtaṃ vijñānamavedanakam /

[146|01-146|02]
tasmācca yat pūrvaṃ vijñānaṃ savedanakaṃ tanna sparśaḥ /

[146|02]
pratyayavaidhuryādityevaṃ sati ko doṣaḥ /
mahābhūmikaniyamo bhidyate /

[146|03]
"sarvatra citte daśamahābhūmikā" iti /
kva caiṣa niyamaḥ siddhaḥ /
śāstre /

[146|03-146|04]
sūtrapramāṇakā vayaṃ na śāstrapramāṇakāḥ /

[146|04-146|05]
uktaṃ hi bhagavatā "sūtrāntapratiśaraṇairbhavitavyami" ti /

[146|05-146|06]
na vā eṣa mahābhūmikārthaḥ sarvatra citte daśa mahābhūmikāḥ saṃbhavantīti /

[146|06]
kastarhi mahābhūmikārthaḥ /
tisro bhūmayaḥ /

[146|06-146|07]
savitarkā savicārā bhumiḥ avitarkā vicāramātrā avitarkā vicārā bhūmiḥ
punaśtisra kusalā bhūmiḥ akuśalā 'vyākṛtā bhumiḥ /

[146|07-146|08]
punastisraḥ /

[146|08]
śaikṣī bhūmiraśaikṣī naivaśaikṣī bhumiḥ /

[146|08-146|09]
tadya etasyāṃ sarvasyāṃ bhūmau bhavanti te mahābhūmikāḥ /

[146|09-146|10]
ye kukśalāyāmeva te kukśalamahābhūmikāḥ /

[146|10]
ye kliṣṭāyāmeva te kleśamahābhūmikāḥ /

[146|10-146|11]
te punaryathāsaṃbhavaṃ paryāyeṇanatu sarve yugapadityapare /

[146|11]
akuśalamahābhūmikāstu pāṭhaprasaṅge nāsañjitāḥ /

[146|11-146|12]
idānīṃ pūrvaṃ na paṭhyante sma /

[146|12-146|14]
yadi tarhi sparśāduttarakālalṃ vedanā sūtraṃ parihāryaṃ "cakṣuḥ pratītya rūpāṇi cotpadyate cakṣurvijñānaṃ trayāṇāṃ saṃnipātaḥ sparśaḥ sahajātā vedanā saṃjñā cetane"ti /

[146|14-146|15]
sahajātā ityucyate na sparśasahajātā iti kimatra parihāryam /

[146|15-146|16]
samanantare 'pi cāyaṃ sahaśabdo dṛṣṭastadyathā "maitrīsahagataṃ smṛtisaṃvodhyaṅgaṃ bhāvayatī" tyajñāpakametat /

[146|16-146|18]
yattarhi sūtra uktaṃ "yā ca vedanā yā ca saṃjñā yā ca cetanā yacca vijñānaṃ saṃsṛṣṭā ime dharmā nāsaṃsṛṣṭā" ityato nāsti vedanābhirasaṃsṛṣṭaṃ vijñānam /

[146|18]
saṃpradhāryaṃ tāvadetat ka eṣa samsṛṣṭārthaḥ /

[146|18-146|20]
tatra hi sūtra evamuktaṃ "yadvedayate taccetayate yaccetayate tastsaṃprajānīte yatsaṃprajānīte tadvijānātī"ti /

[146|20-146|21]
tanna vijñāyate kim tāvadayameṣāmālambananiyama ukta utāho kṣaṇaniyama iti /

[146|21]
āyuruṣmaṇoḥ sāhabhāvye saṃsṛṣṭavacanāt siddhaḥ kṣaṇaniyamaḥ /

[146|22]
yaccāpi sūtra uktaṃ "trayāṇāṃ saṃnipātaḥ sparśaḥ" iti /

[146|22-146|23]
tat kathaṃ vijñānaṃ cāsti na ca trayāṇāṃ saṃnipāto na ca sparśa iti /

[146|23-146|24]
tasmādavaśyaṃ sarvatra vijñāne sparśaḥ sparśasahajā ca vedanaiṣṭavyā /

[146|24]
alamatiprasaṅgiyā kathayā /
prakṛtamevānukramyatām //

[146|25]
uktā samāsena caitasikī vedanā //

[146|26]
     punaścāṣṭādaśavidhā sā manopavicārataḥ // VAkK_3.32 //

[146|27]
saiva caitasikī vedanā punarāṣṭadaśa manopavicāravyavasthānādaṣṭādadhā bhidyate /

[146|27-146|28]
punaḥ saṃdhikaraṇaṃ cātra draṣṭavyam /

[146|28]
aṣṭādaśamano pavicārāḥ katame /

[146|28-147|01]
ṣaṭ saumanasyopacirāḥ ṣaṭ daurmanasyopavicārāḥ ṣaḍupekṣopavicārāḥ /

[147|01]
kathameṣāṃ vyavasthānam /
yadi svabhāvataḥ /

[147|02]
trayo bhaviṣyanti /
saumanasyadaurmanasyopekṣāvicārāḥ /

[147|02-147|03]
atha saṃprayogataḥ /

[147|03]
eko bhaviṣyati /
sarveṣāṃ manaḥ saṃprayuktatvāt /
athālambanataḥ /
[147|03-147|04]
ṣaṭ bhaviṣyanti /

[147|04]
rūpādiṣaḍviṣayālambanatvat /
tribhirapi sthāpanā /

[147|04-147|05]
teṣāṃ pañcadaśa rūpādyupavicārā asaṃbhinnālambanāḥ pratiniyatarūpādyālambanatvāt /

[147|05-147|06]
trayo dharmopavicārā ubhayathā /

[147|06]
manopavicārā iti ko 'rthaḥ /

[147|06-147|07]
manaḥ kila pratītyaite saumanasyadayo viṣayānupavicarantīti /

[147|07]
viṣayeṣu vā mana upavicārayantītyapare /

[147|08]
vedanāvaśena manaso viṣayeṣu punaḥ punarvicaraṇāt /

[147|08-147|09]
kasmāt kāyikī vedanā na manopavicāraḥ /

[147|09-147|10]
naiva hyasau mana evāśritā nāpyupavicārikā 'vikalpakatvādityayogaḥ /

[147|10]
tṛtīyadhyānasukhasya kasmānmanopavicāreṣvagrahaṇam /

[147|10-147|11]
āditaḥ kila kāmadhātau manobhūmikasukhendriyābhāvāttatpratidvandvena kuḥkhopavicārābhāvācceti /

[147|12]
yadi manobhūmikā evaite /

[147|12-147|13]
yattarhi sūtra uktaṃ "cakṣuṣā rūpāṇi dṛṣṭvā saumanasyasthānīyāni rūpāṇyupavicarantītyevamādiḥ /

[147|13]
katham /

[147|13-147|14]
pañcavijñānakāyābhinirhṛtatvamabhisaṃdhāyaitaduktaṃ "manobhūmikā hyete /

[147|14-147|15]
tadyathā 'śubhā cakṣurvijñānābhinirhṛtā ca manobhūmikā ce"ti /

[147|15-147|16]
api tu "dṛṣṭvā yāvat spṛṣṭve"ti vacanāt /

[147|16-147|17]
acodyamevaitat /
ye 'pya dṛṣṭvā yāvadaspṛṣṭvopavicarnti te 'pi manopavicārāḥ /

[147|17-147|18]
itrathā hi kāmadhātau rūpadhātvālambanā rūpādyupavicārā na syuḥ kāmadhātbalamvanāśca rūpadhātau gandharasaspraṣṭavyopavicārāḥ /

[147|18-147|19]
yathā tu yaktataraṃ tathoktaṃ yo 'pi rūpāṇi dṛṣṭvā śabdānupavicarati so 'pi manopavicāraḥ /

[147|20]
yathā tvanākulaṃ tathoktamindriyārthasya vyavacchedataḥ /

[147|20-147|21]
kimasti rūpaṃ yatsaumanasyasthānīyameva syāt yāvadupekṣāsthānīyameva /

[147|21-147|22]
asti saṃtānaṃ niyamayya na tvbālambanam //

[147|23-147|24]
athaiṣāṃ manopavicārāṇāṃ kati kāmapratisaṃyuktāsteṣāṃ ca kati kimālambanā evaṃ yāvadārūpyapratisaṃyuktā vaktavyāḥ /

[147|24]
āha

[147|25]
     kāme svālambanāḥ sarve

[147|26]
āmadhātau sarve 'ṣṭādaśa santi sa ca teṣāṃ sarveṣāmālambanam /
teṣāmeva

[148|01]
     rūpī dvādaśagocaraḥ /

[148|02]
rūpadhāturdvādaśānāmālambanaṃ ṣaṭ gandharasopavicārānapāsya /
tatra tayorabhāvāt /

[148|03]
     trayāṇāmuttaraḥ

[148|04]
gocara iti vartate /
ārupyadhātustrayāṇāṃ dharmopavicārāṇāmālambanam /

[148|04-148|05]
tatra rūpādyabhāvāt //

[148|05]
uktāḥ kāmapratisaṃyukatāḥ /

[148|06]
rūpapratisaṃyuktā vaktavyāḥ /
tatra tāvat

[148|07]
     dhyānadvaye dvādaśa

[148|08]
daurmanasyopavicārānapāsya /
te ca dvādaśa

[148|09]
     kāmagāḥ // VAkK_3.33 //

[148|10]
kāmān gacchantīti kāmagāḥ /
kāmadhātumālabanta ityarthaḥ /

[148|10-148|11]
dṛṣṭo hi viṣayāṇāṃ grahaṇārthe gamiprayogaḥ /

[148|11]
kathametat gamyate /
evametat gamyata iti /

[148|12]
     svo 'ṣṭālambanam

[148|13]
sa eva rūpadhātusteṣaṃ svaḥ /
sa eva rūpadhātusteṣāṃ svaḥ /

[148|13-148|14]
svo 'ṣṭānāṃ manopavicārāṇāmālambanaṃ gandharasopavicārāṃścaturo hitvā /

[148|15]
     ārūpyo dvayoḥ

[148|16]
dharmopavicārayorālambanam /

[148|17]
     dhyānadvaye tu ṣaṭ /

[148|18]
tṛtīyacaturthayordhyānyoḥ ṣaḍupekṣopavicārā eva santi nānye /
teṣāṃ punarālambanaṃ

[148|19]
     kāmāḥ ṣaṇṇāṃ

[148|20]
kāmadhātuḥ ṣaṇṇāmapyālambanam /

[148|21]
     caturṇāṃ svaḥ

[148|22]
rūpadhātuścaturṇāṃ tatra gandharasābhāvāt /

[148|23]
     ekasyālambanaṃ paraḥ // VAkK_3.34 //

[148|24]
ārupyadhāturekasyaiva dharmopavicārasyālambanam /
uktā rūpapratisaṃyuktāḥ /

[149|01]
ārūpyapratisaṃyuktā idānīmucyante /

[149|02]
     catvāro 'rūpisāmante

[149|03]
ākāśānantyāyatanasāmantakamatrārūpisāmantakam /

[149|03-149|04]
tatra catvāro rūpaśabdaspraṣṭavyadharmopavicārāḥ /

[149|04]
te ca

[149|05]
     rūpagāḥ

[149|06]
caturthaṃ hi dhyānameṣāmālambanam /

[149|06-149|08]
yeṣāṃ tat vyavacchinnālambanamasti yeṣāṃ punaḥ paripiṇḍitālambanaṃ teṣāṃ tatraika eva saṃbhinnālambano dharmopavicāraḥ /

[149|09]
     eka ūrdhvagaḥ /

[149|10]
eka eva dharmopavicārastatrārūpyadhātvālambanaḥ /

[149|11]
     eko maule

[149|12]
maule punarārūpye dharmopavicāra evaiko 'sti nānyaḥ /
sa cāpi

[149|13]
     svaviṣayaḥ

[149|14]
ārupyadhātvālambana eva /

[149|14-149|15]
nahi maulānāmārupyāṇāmadharo dhāturālambanamiti paścāt prativedaviṣyāmaḥ /

[149|15]
ete ca manopavicārāḥ

[149|16]
     sarve 'ṣṭādaśa sāsravāḥ // VAkK_3.35 //

[149|17]
nāsti kaścidanāsravaḥ /
kaḥ katibhiḥ samanvāgataḥ /

[149|17-149|21]
kāmadhātūpapanno rūpāvacarasya kuśalasya cittasyālābhī kāmāvacaraiḥ sarvaiḥ prathamadvitīyadhyānabhūmikairaṣṭābhiḥ tṛtīyacaturthadhyānabhūmikaiścaturbhiḥ kliṣṭairgandharasālambanān paryudasya ārūpyāvacareṇaikena kliṣṭenaivālābhī rūpāvacarasya kuśalasya cittasyā vitarāgaḥ sarvaiḥ kāmāvacaraiḥ prathamadhyānabhumikairdaśabhiḥ /

[149|21-149|22]
caturbhiḥ saumanasyopavicāraiḥ kliṣṭairgandharasālambanau vyudasya ṣaḍbhirūpekṣopavicārairanāgamyabhūmikaiḥ /

[149|22]
dvitīyadhyānabhūmikairaṣṭābhiḥ /

[149|23]
tṛtīyacaturthadhyānārūpyabhūmikaiḥ pūrvavat /
anayā varttanyā śeṣamanugantavyam /

[149|24-149|25]
dhyānopapannastu kāmāvacareṇaikenopekṣādharmopavicāreṇa nirmāṇacittasaṃprayuktena samanvāgato veditavyaḥ /

[149|25]
apara āha /

[149|25-150|01]
astyevaṃ manopavicārāṇāṃ vaibhāṣikīyo 'rthaḥ /

[150|01]
sūtrārthastvanyathā dṛśyate /

[150|01-150|02]
nahi yo yasmādvītarāgaḥ sa tadālambanamupavicaratīti yuktam /

[150|02-150|03]
ataḥ sāsravā api na sarve saumanasyādayo manopavicārāḥ /

[150|03]
kiṃ tarhi /
sāṃkleśikā yairmano viṣayānupavicaratīti /

[150|03-150|04]
kathaṃ copavicarati /

[150|04-150|05]
anunīyate ca pratihanyate cāpratisṅkhyāya copekṣate yeṣāṃ pratipakṣeṇa ṣaṭ sātatā vihārā bhavanti /

[150|05-150|07]
cakṣuṣā rūpāṇi dṛṣṭvā naiva sumanā bhavati na durmanā upekṣako viharati smṛtimān saṃprajānan evaṃ yāvanmanasā dharmān vijñāyeti /

[150|07-150|08]
nahyarhato laukikaṃ nāsti kuśalaṃ dharmālambanaṃ saumanasyaṃ yattu tatsāṃkleśikaṃ manasa upavicārabhutaṃ tasyaiva pratiṣedho lakṣyata iti /

[150|08-150|09]
punasta eva saumanasyādayaḥ ṣaṭtriṃśacchāstṛpadāni bhavanti /

[150|09]
gardhanaiṣkramyāśritabhedena /

[150|10]
tadbhedasya śāstrā gamitatvāt /

[150|10-150|11]
tatra gardhāśritāḥ kliṣṭā naiṣkramyāśritāḥ kuśalāḥ /

[150|11]
evametadvedanākhyaṃ bhavāṅgamanekaprakārabhedaṃ veditavyam /

[150|11-150|12]
śeṣāṇyaṅgāni punarnocyante /

[150|12]
kiṃ kāraṇam /
yasmāt

[150|13]
     uktaṃ ca vakṣyate cānyat

[150|14]
kiñcidatrāṅgamuktaṃ kiñcit paścadvakṣyate /
tatra vijñānaṃ tāvaduktaṃ

[150|15]
     "vijñānaṃ prativijñaptirmana āyatanaṃ ca tadi"ti /

[150|16]
ṣaḍāyatanamapyuktaṃ

[150|17]
     "tadvijñānāśrayā rūpaprasādāścakṣurādaya" iti /

[150|18]
saṃskārā bhavaśca karmakośasthāne vyākhyāsyante /
tṛṣṇopādānāni kleśakośasthāne /

[150|19]
sa caiṣa pratītyasamutpādaḥ samāsataḥ kleśakarmavastūnīti prāk jñāpitam /

[150|20]
     atra tu kleśa iṣyate /

[150|21]
     bījavannāgavanmūlavṛkṣavattuṣavattathā // VAkK_3.36 //

[150|22]
kimasya vījādibhiḥ sādharmyam /

[150|22-150|23]
tadyathā vījādaṅkurakāṇḍapatrādīnāṃ prabhavo bhavatyevaṃ kleśāt kleśakarmavastūnām /

[150|23-151|01]
yathā nāgādhiṣṭitaṃ saro na śuṣyatyevaṃ kleśanāgādhiṣṭhitaṃ janmasaraḥ /

[151|01-151|02]
yathā cānapoddhṛtamūlā vanaspatayaśchinnāśchinnāḥ punarapi prarohantyevamanapoddhṛtakleśamūlā gatayaḥ /

[151|02-151|03]
yathā ca vṛkṣāḥ kālena kālalṃ puṣpaphalānāṃ prasotāro bhavantyevaṃ kleśā apyasakṛt kleśakarmavastūnāṃ heturbhavanti /

[151|03-151|06]
yathā ca tuṣāvanaddhāstaṇḍulāḥ prarohaṇasamarthā bhavanti na kevalā evaṃ kleśaprāptatuṣāvanaddhaṃ karma janmāntaravirohaṇe samarthaṃ bhavati na kevalamityevaṃ tāvat kleśo bījādivadveditavyaḥ /

[151|07]
     tuṣitaṇḍulavat karma tathaivauṣadhipuṣpavat /

[151|08]
tuṣau 'syāstīti tuṣī /
tuṣasthānīyaḥ kleśa uktaḥ /

[151|08-151|09]
idānīṃ tuṣitaṇḍulasthānīyaṃ karmmocyate /

[151|09-151|10]
santyoṣadhayaḥ phalapākāntā evaṃ karmāṇi vipacya punarvipākānabhinirvarttayante /

[151|10-151|11]
yathā ca puṣpaṃ phalotpattavāsannaṃ kāraṇamevaṃ karmāṇi vipākotpatto veditavyāni /

[151|12]
     siddhānnapānavadvastu

[151|13-151|14]
pathā siddhamannaṃ pānaṃ ca kevalaṃ paribhogāya kalpyate na punarvirohāya evaṃ vipākākhyaṃ vastu /

[151|14]
nahi punarvipākādvipākāntaraṃ janmāntareṣu pravarhate /

[151|14-151|15]
yadi hi pravardheta mokṣo na syāt /

[151|15-151|16]
na khalveṣa janmasaṃtāna evaṃ pratītyasamutpadyamāno bhavacatuṣṭayaṃ nātikrāmati /

[151|16]
yadutāntarābhavamupapattibhavaṃ pūrvakālabhavaṃ maraṇabhavaṃ ca /

[151|16-151|17]
te ca vyākhyātāḥ /

[151|18]
     tasmin bhavacatuṣṭaye // VAkK_3.37 //

[151|19]
     upapattibhavaḥ kliṣṭaḥ

[151|20]
ekāntena /
katamena kleśena /

[151|21]
     sarvakleśai svabhūmikaiḥ /

[151|22]
yadbhamika upapattibhavastadbhūmikaīreva sarvakleśaiḥ /

[151|22-151|23]
nahi sa kleśo 'sti yena pratisamdhibandhaḥ pratividyate ityābhidharmikāḥ /

[151|23-151|24]
kleśaireva tu na paryavasthānaiḥ svatantraīḥ /

[151|24-151|25]
yadyapi sā 'vasthā mandikā yastu yatrābhīkṣṇaṃ carita āsannaśca tasya tadānīṃ sa eva kleśa upatiṣṭhate /

[151|25]
pūrvāvedhāt /

[151|25-151|26]
antarabhavapratisaṃdhirapyevamavaśyaṃ kliṣṭo veditavyaḥ /

[151|27]
     tridhā 'nye

[151|28]
anye trayo bhavāstriprakārāḥ antarabhavādayaḥ kuśalakliṣṭāvyākṛtāḥ /

[152|01]
athaiṣāṃ bhavānāṃ katamaḥ kiṃpratisaṃyuktaḥ /

[152|02]
     traya ārūpye

[152|03]
antarābhavaṃ varjayitvā /

[152|03-152|04]
nahyārūpyadhātuḥ sthānāntaraparicchinno yasya prāptyarthamantarābhavo 'bhinirvarteta /

[152|04-152|05]
kāmarūpadhātvoraparisaṃkhyānāt sarva eva catvāro bhavāḥ santītyanujñāpitaṃ bhavati /

[152|05-152|06]
ukto yathā sattvānāṃ pratītyasamutpādo vistareṇa /

[152|07]
atha kathaṃ sattvānāṃ sthitibhavatītyāha

[152|08]
     āhārasthitikaṃ jagat // VAkK_3.38 //

[152|09-152|10]
eko dharmo bhagavatā svayamabhijñāyābhisaṃbadhyākhyāto "yaduta sarvasttvā āhārasthitikā" iti sūtrapadam /

[152|10]
ke punarāhārāḥ /
catvāra āhārāḥ /

[152|10-152|11]
kavaḍīkārāhāraḥ prathamaḥ /

[152|11]
audārikaḥ sūkṣmaśca /

[152|11-152|12]
sūkṣmo 'ntarābhavikānāṃ gandhāhāratvāt /

[152|12]

devānāṃ prāthamakalpikānāṃ ca niḥṣyandābhāvāt /

[152|12-152|13]
tailasyeva sikatāsvaṅgeṣvanupraveśāt /

[152|13]
sūkṣmāṇāṃ vā sūkṣmo bālakasaṃsvedajantukādīnām /

[152|13-152|14]
sparśo dvitīyaḥ /

[152|14]
manaḥsaṃcetanā tṛtīyaḥ /
vijñānamāhāraścaturthaḥ /

[152|15]
tatra punaḥ

[152|16]
     kavaḍīkāra āhāraḥ kāme

[152|17]
na rūpārūpyadhātvostadvītarāgasya tatropapatteḥ /
sa ca

[152|18]
     tryāyatanātmakaḥ /

[152|19]
kāmāvacarāṇi gandharasaspraṣṭavyāyatanāni sarvāṇyeva kavaḍīkāra āhāraḥ /

[152|19-152|20]
kavaḍīkṛtyābhyavaharaṇāt /

[152|20]
mukhanāsikāgrāsavyavacchedataḥ /

[152|20-152|21]
cchāyātapajvālāprabhāsu teṣāṃ kathamāhāratvam /

[152|21]
bāhulyena kilaiṣa nirdeśaḥ /

[152|21-152|22]
yānyapi tu nābhyavahniyante sthitiṃ cāharanti tānyapi sūkṣma āhāraḥ /

[152|22]
snānābhyaṅgavaditi /

[152|22-152|23]
kasmānna rūpāyatanamāhāraḥ /

[152|23]
tadapi kavaḍīkṛtyābhyavahriyate /

[152|24]
     na rūpāyatanaṃ tena svākṣamuktānanugrahāt // VAkK_3.39 //

[152|25]
āhāro hi nāma ya indriyamahābhūtānāmanugrahāya saṃvarttate /

[152|25-152|26]
rūpāyatanaṃ cābhyavaharaṇakāle svamindriyaṃ tanmahābhūtāni vā nānugṛhṇāti /

[152|26]
kuta evānyānyaviṣatvāt /

[153|01-153|02]
yadāpi ca dṛśyamāne sukhasaumanasye ādadhāti tadāpi tadālambanaḥ sukhavedanīyaḥ sparśa āhāro bhavati na rūpam /

[153|02-153|03]
muktānāmanāgāmyarhetāṃ sumanojñamapyāhāraṃ paśyatāmanugrahābhāvāt /

[153|04]
sparśasaṃcetanāvijñā āhārāḥ sāsravāstriṣu /

[153|05]
sparśastrikasaṃnipātajaḥ /

[153|05-153|06]
cetanā manaskarma vijñānaṃ ca sāsravāṇyevāhārāḥ triṣvapi dhātuṣu saṃvidyante /

[153|06]
kimarthaṃ nānāsravāṇi /

[153|06-153|07]
yasmāt bhavāpoṣaṇārtha āhārārthaḥ /

[153|07]
tāni ca bhāvakṣayāyotthitānīti vaibhāṣikāḥ /

[153|07-153|09]
api tu sūtra uktaṃ "catvāra ime āhārā bhūtānāṃ sattvānāṃ sthitaye yāpanāyai saṃbhavaiṣiṇāṃ cānugrahāye"ti /

[153|09]
na caivamanāsravā dharmā iti nāhārāḥ /

[153|10]
bhūtā hi tāvatsattvā upapannā iti vijñāyante /
atha saṃbhavaiṣiṇaḥ katame /

[153|11]
     manomayaḥ saṃbhavaiṣī gandharvaścāntarābhavaḥ // VAkK_3.40 //

[153|12]
     nirvṛttiśca

[153|13]
antarābhavo hyebhirabhidhānairukto bhagavatā /

[153|13-153|14]
sa eva manonirjātatvāt manomaya uktaḥ /

[153|14]
śukraśoṇitādikaṃ kiñcidbāhyamanupādāya bhāvāt /

[153|14-153|15]
saṃbhavaiṣaṇaśīlatvāt saṃbhavaiṣī /

[153|15]
gandharvaṇāt gandharvaḥ /
upapattyadbhimukhatvādabhinirvṛttiḥ /

[153|15-153|16]
"avyābādhamātmabhāvamabhinirvartya savyābādhe loke upapadyata" iti sūtrapadāt /

[153|16-153|18]
"tathāsti pudgalo yasyābhinirvṛttisaṃyojanaṃ prahīṇaṃ nopapattisaṃyojanam" iti sūtra catuḥkoṭikāt /

[153|18]
prathamā koṭirdvidhātuvītarāgasyordhvaṃsrotaso 'nāgāminaḥ /

[153|18-153|19]
dvitīyāntarāparinirvāyiṇaḥ /

[153|19]
tṛtīyā 'rhatām /
caturthyetānākārān sthāpayitvā /

[153|19-153|20]
bhūtāvā 'rhantaḥ saṃbhavaiṣiṇaḥ satṛṣṇāḥ /

[153|21]
atha katyāhārāḥ sattvānāṃ sthitaye kati saṃbhavaiṣiṇāmanugrahāya /

[153|21-153|22]
sarve 'pyubhayatheti vaibhāṣikāḥ /

[153|22]
kavaḍīkārāhāro 'pi hi tadrāgiṇāṃ punarbhavāya saṃvartate /
uktaṃ hi /

[153|23-153|24]
bhagavatā "atvāra ime āhārā rogasya mūlalṃ gaṇḍasya śalyasya jarāmaraṇasya pratyaya" iti /

[153|24]
manaḥsaṃcetanā 'pi ceha sthitaye dṛśyate /

[153|24-153|26]
evaṃ hi varṇayanti durbhikṣābhyāhatena kīla pitrā putrakau saktava iti bhasmanā bhastrāṃ paripūrya kīlake āsajyāśvāsitau /

[153|26-153|27]
tau ca tāṃ parikalpayantau ciramapyāsitau kenāpi codghāṭitāyāṃ bhasmeti nairāśyamāpannau vyāpannāviti /

[153|27-154|02]
punaśca mahāsamudre bhagnayānapātrāḥ puruṣāḥ sthalamiti mahāntaṃ phenapiṇḍaṃ pradrutāḥ āmṛśya cainaṃ nirāśā uparemuriti /

[154|02-154|04]
saṃgītiparyāye coktaṃ mahāsamudrādaudārikāḥ prāṇino jalāt sthalamabhiruhya sikatāsthale 'ṇḍāni sthāpayitvā sikatābhiravaṣṭabhya punarapi mahāsamudre 'vataranti /

[154|04-154|05]
tatra yāsāṃ mātṛṇāmaṇḍānyārabhya smṛtirna muṣyate tānyaṇḍāni na pūtībhavanti yāsāṃ tu muṣyate tāni pūtībhavanti /

[154|05]
tadetanna varṇayanti sautrāntikāḥ /

[154|05-154|06]
mā bhūt parakīyeṇāhāreṇāhāra iti /

[154|06]
evaṃ tu varṇayanti /

[154|06-154|07]
yeṣāmaṇḍānāṃ mātaramārabhya smṛtirna muṣyate tāni na pūtībhavanti /

[154|07-154|08]
yeṣāṃ tu muṣyate tāni pūtībhavanti /

[154|08]
tasyāḥ sparśāvasthāyāḥ smarantīti /

[154|09]
atha kasmāccatvāra evāhārāḥ /

[154|09-154|10]
nanu ca sarva eva sāsravā dharmā bhavānāṃ poṣakāḥ /

[154|10]
yadyapyetadevaṃ tathāpi pradhānyenoktam

[154|11]
     iha puṣṭyarthamāśrayāśritayordvayam /

[154|12]
     dvayamanyabhavākṣpanivṛttyarthaṃ yathākramam // VAkK_3.41 //

[154|13]
āśrayo hi sendriyaḥ kāyaḥ /
tasya puṣṭaye kavaḍīkārāhārāḥ /

[154|13-154|14]
āśritāścittacaittāsteṣāṃ puṣṭaye sparśaḥ /

[154|14]
anayostāvadihotpannasya bhavasya poṣaṇe prādhānyam /

[154|14-154|16]
manaḥsaṃcetanayā punarbhavasyākṣepaḥ ākṣiptasya punaḥ karmaparibhāvitādvijñānavījādabhinirvṛttirityanayoranutpannasya bhavasyākaraṇe prādhānyam /

[154|16]
ataścatvāra uktāḥ /

[154|16-154|17]
pūrvakau hi dvau dhātrīsthānīyau jātasya poṣakatvāt /

[154|17]
uttarau mātṛsthānīyau janakatvāditi /

[154|18]
yaḥ kaścit kavaḍīkāraḥ sarvaḥ sa āhāraḥ /

[154|18-154|19]
syāt kavaḍīkāro nāhāra iti catuṣkoṭikam /

[154|19-154|20]
prathamā koṭiryaṃ kavaḍīkāraṃ pratītyendriyāṇāmapacayo bhavati mahābhūtānāṃ ca paribhedaḥ /

[154|20]
dvitīyā koṭistraya āhārāḥ /

[154|20-154|21]
tṛtīyā yaṃ kavaḍīkāraṃ pratītyendriyāṇāmupacayo bhavati mahābhūtānāṃ ca vṛddhiḥ /

[154|21-154|22]
caturthyetānākārān sthāpayitvā /

[154|22-154|23]
evaṃ sparśadibhirapi yathāyogaṃ catuḥkoṭikāni karttavyāni /

[154|23-154|24]
syāt sparśādīn pratītyendriyāṇāmupacayo mahābhūtānāṃ ca vṛddhirna ca ta āhārāḥ /

[154|24]
syādanyabhūmikānanāsravāṃśca /

[154|24-154|25]
yo 'pi hi paribhukto bhokturbādhāmādadhāti so 'pyāhāra eva /

[154|25]
āpāte 'nugrahāt /

[154|25-154|26]
dvayorhi kālayorāhāra āhārakṛtyaṃ karoti paribhujyamāno jīryaṃśceti vaibhāṣikāḥ /

[154|26]
atha kasyāṃ gatau katyāhārāḥ /

[154|27]
sarvāsu sarve /
evaṃ yoniṣvapi /
kathaṃ narakeṣu kavaḍīkāra āhāraḥ /

[154|27-154|28]
pradīptāyaspiṇḍāḥ svathitaṃ ca tāmrām /

[154|28-155|01]
yadyūpaghātako 'pyāhāro bhavati catuḥkoṭikaṃ bādhyate prakaraṇagranthaśca "kavaḍīkāra āhāraḥ katamaḥ /

[155|01-155|03]
yaṃ kavaḍīkāraṃ pratītyendriyāṇāmupacayo bhavati mahābhutānāṃ ca vṛddhiryāpanā 'nuyāpaneti vistareṇa yāvadvijñānam /"

[155|03]
upacayāhārābhisaṃdhivacanādavirodhaḥ /

[155|03-155|04]
apacayāhārastu narakekṣu lakṣaṇaprāptatvāt /

[155|04]
so 'pi hi jighatsāṃ pipāsāṃ hantuṃ samartha iti /

[155|04-155|05]
apitu pratyekanarakeṣu manuṣyavat kavaḍīkārāhārasadbhāvādyuktaṃ pāñcagatikatvam /

[155|05-155|07]
uktaṃ bhagavatā "yaśca bāhyakānāmṛṣīṇāṃ kāmebhyo vītarāgāṇāṃ śataṃ bhojayedyaścaikaṃ jambūṣaṇḍagataṃ pṛthagajanam /

[155|07]
ato dānādidaṃ dānaṃ mahāphalatarami"ti /

[155|07-155|08]
ko 'yaṃ jambūṣaṇḍagato nāma pṛthagjanaḥ /

[155|08]
jambūdvīpanivāsinaḥ kukṣimanta ityeke /

[155|08-155|09]
tadetanna yuktamekamiti vacanāt /

[155|09]
kaścātra viśeṣaḥ /

[155|09-155|10]
syādyadi bhūyasaḥ pṛthagjanān bhojayitvā bhūyaḥ puṇyaṃ syāt nālpīyaso vītarāgāniti /

[155|10]
saṃnikṛṣṭo bodhisattva ityapare /

[155|11]
tadetanna varṇayanti "bahutaraṃ hi tasmai datvā puṇyaṃ nārhatkoṭibhya" iti /

[155|11-155|12]
ato nirvedhabhāgīyalābhī pṛthagjana eṣo'bhipretaḥ iti vaibhāṣikāḥ /

[155|12-155|13]
natviyamanvarthā saṃjñā nāpikvacitparibhāṣitā sūtre śāstre vā /

[155|13-155|14]
jambūṣaṇḍagato nirvedhabhāgīyalābhīti parikalpa evāyaṃ kevalaḥ /

[155|14]
bodhisattva eva tveṣu jambūdvīpaṣaṇḍeṣu niṣaṇṇo yujyate /

[155|14-155|15]
sa hi pṛthagjana kāmavairāgyasaṃbandhena tadānīṃ tebhyo viśiṣyamāṇa ukta iti /

[155|15-155|16]
anantebhyo 'pi hi sa tebhyo viśiṣyamāṇaḥ /

[155|16]
śatagrahaṇaṃ tu pūrvādhikārāt /

[155|16-155|17]
itthaṃ caitadevaṃ yadevaṃ paryudasya bāhyakebhya eva srotāpatti phalapratipannakaṃ viśeṣayāṃbabhūva /

[155|17-155|18]
anyathā hi jambūṣaṇḍagatādeva vyaśeṣayiṣyat /

[155|18-155|19]
ukto yathā sattvānāṃ pratītyasamutpādo yathāvasthitiścyutirapyuktā yathāyuḥkṣayādibhiḥ /

[155|20]
idamidānīṃ vaktavyam /
katamasmin vijñāne vartamāne cyutyupapattī bhavata ityāha

[155|21]
     chedasaṃdhāna vairāgyahānicyutyupapattyaḥ /

[155|22]
manovijñāna eveṣṭāḥ

[155|23-155|24]
kuśalalmūlasamucchedaḥ kuśalamūlapratisaṃdhānaṃ dhātubhūmivairāgyaṃ parihāṇiścyutirupapattiśca /

[155|24]
ete ṣaṭ dharmā manovijñāna eveṣyante nānyatra /

[155|24-155|25]
upapattivacanādantarābhavapratisaṃdhirapyuktarūpo veditavyaḥ /

[155|25]
vedanāyāṃ tu

[156|01]
     upekṣāyāṃ cyutodbhavau // VAkK_3.42 //

[156|02]
cyutireva cyutamupapattirudbhavaḥ /

[156|02-156|03]
etāvaduḥkhāsukhāyāṃ vedanāyāṃ bhavatastasyā apaṭutvāt /

[156|03]
itare hi vedane paṭvyau /
na ca paṭuvijñāne cyutyupapattī yujyete /

[156|03-156|04]
tatrāpi ca manovijñāne 'pi

[156|05]
     naikāgrācittayoretau

[156|06]
cyutodbhavāviti vartate /
nahi samāhitacittasyāsti cyutirupapattirvā /

[156|06-156|07]
visabhāgabhūmikatvādabhisaṃskārikatvādanugrāhakatvācca /

[156|07-156|08]
nāpyacittasya sā nahyacittaka upakramituṃ śasyeta /

[156|08-156|09]
yadā cāsyāśrayo vipariṇantumārabhate tadāvaśyamasya tadāśrayapratibaddhaṃ cittaṃ saṃmukhībhūya paścāt pracyaveta nānyathā /

[156|09-156|10]
upapattau ca cittacchedahetvabhāvādvinā ca kleśenānupapatterayuktamacittakatvam /

[156|11]
maraṇabhavastriprakāra ityuktam /
arhastu

[156|12]
nirvātyavyākṛtadvaye /

[156|13]
airyāpathike vipākacitte vā /
asti cetkāmadhātau vipāka upekṣā /

[156|13-156|14]
nāsti cedairyāpathika eva /

[156|14]
kimarthamavyākṛṭa eva nānyasmin /

[156|14-156|15]
tadvi cittacchedānukūlaṃ durbalatvāt /

[156|16]
atha mriyamāṇasya kasmin śarīrapradeśe vijñānaṃ nirudhyate /

[156|16-156|17]
sakṛnmaraṇe samanaskaṃ kāyendriyaṃ sahasā'ntardīyate /

[156|17]
yadi tu krameṇa cyavate tataḥ

[156|18]
     kramacyutau pādanābhihṛdayeṣu manaścyutiḥ // VAkK_3.43 //

[156|19]
     adhonṛsuragājānāṃ

[156|20]
adho gacchantītyadhogā apāyagāminaḥ /
nṛn gacchantīti nṛgā manuṣyagāminaḥ /

[156|20-156|21]
surān gacchantīti suragā devagāminaḥ /

[156|21-156|22]
teṣāṃ yathāsaṃkhyaṃ pādayornābhyāṃ hṛdaye ca vijñānaṃ saṃnirudhyate /

[156|22]
na punarjāyanta ityajā arhantaḥ /
teṣāmapi hṛdaye vijñānaṃ nirudhyate /

[156|23]
mūrdhnītyapare /

[156|23-156|24]
kāyendriyasya teṣu nirodhāt kāyendriyaṃ hi mriyamāṇasya tapta ivopale jalaṃ niṣṭhyūtaṃ saṃkocamāpadyamānaṃ pādādiṣvantardhīyata iti /

[156|24-156|25]
evaṃ ca punaḥ krameṇa maraṇam /

[156|25]
prāṇināṃ prāyeṇa marmacchedavedanābhyāṃ hatānāṃ jāyate /

[156|26]
     marmacchedastvabādibhiḥ /

[156|27]
śarīrapradeśāḥ kecidupahanyamānā maraṇamānayanti /

[156|27-157|01]
te hyetaducyante marmāṇīti /

[157|01-157|03]
tāni cāptejovāyudhātūnāmanyatamenātiprāyaṃ gatena niśitaśastrasaṃpātasyardhināḍītībrābhirvedanābhiḥ chidyanta iva na ca punastāni kāṣṭhādivacchidyante chinnabadvā punarna ceṣṭanta iti cchinnānyucyante /

[157|03-157|04]
kasmānna pṛthivīdhātunā /

[157|04]
caturthadoṣābhāvāt /
vātapittaśleṣmāṇo hi trayo doṣāḥ /

[157|04-157|05]
te cāptejovāyudhātupradhānā yathāyogamiti /

[157|05]
bhājanalokasaṃvarttanīsādharmyeṇetyapare /

[157|05-157|06]
deveṣu nāsti marmacchedaḥ /

[157|06]
kiṃ tu cyavanadharmaṇo devaputrasya pañcopanimittāni prādurbhavanti /

[157|07-157|09]
vastrāṇāmābharaṇānāṃ ca manojñaḥ śabdo niścarati śarīraprabhā mandībhavati snātasyodabindavaḥ kāye saṃtiṣṭhante capalātmanā 'pyekatra viṣaye buddhiravatiṣṭhate unmeṣanimeṣau cākṣṇoḥ saṃbhavataḥ /

[157|09]
etāni tu vyabhicārīṇi /

[157|09-157|10]
pañca punarnimittāni maraṇaṃ nātivarttante /

[157|10-157|11]
vāsāṃsi kliśyanti mālā mlāyanti kakṣābhyāṃ svedo mucyate daurgandhyaṃ kāye'vakrāmati sve cāsane devaputro nābhiramate /

[157|11-157|12]
so'yaṃ sattvaloka evamutpadyamānastiṣṭhan cyavamanaśca triṣu rāśiṣu sthāpito bhagavatā /

[157|12-157|13]
trayo rāśayaḥ /

[157|13-157|14]
samyaktvaniyato rāśirmithyātvaniyato rāśiraniyato rāśiriti /

[157|14]
tatra punaḥ

[157|15]
     samyaṅmithyātvaniyatā āryānantaryakāriṇaḥ // VAkK_3.44 //

[157|16]
"samyaktvaṃ katamat /

[157|16-157|17]
yattatparyādāya rāgaprahāṇaṃ paryādāya dveṣaprahāṇaṃ paryādāya mohaprahāṇaṃ paryādāya sarvakleśaprahāṇamidamucyate samyaktva"miti sūtram /

[157|17]
āryāḥ katame /

[157|18]
yeṣāmanāsravo mārga utpannaḥ /
ārādyātāḥ pāpakebhyo dharmebhya ityāryāḥ /

[157|18-157|19]
ātyantikavisaṃyogaprāptilābhāt /

[157|19-157|20]
ete hi kleśakṣaye niyatatvāt samyaktvaniyatāḥ mokṣabhāgīyalābhino 'pyavaśyaṃ parinirvāṇadharmāṇa iti /

[157|20]
kasmānna samyaktve niyatāḥ /

[157|21]
te hi mithyātve'pi niyatā bhaveyuḥ /

[157|21-157|22]
na ca te kālaniyamena samyaktve niyatā yathā saptakṛtvaḥ paramādayaḥ /

[157|22]
mithyātvaṃ katamat /

[157|22-157|23]
narakāḥ pretāstiryañca idamucyate mithyātvam /

[157|23]
tatrānantaryakāriṇo narake niyatatvānmithyātvaniyatāḥ /

[157|23-157|24]
niyatebhyo'nye'niyatā iti siddham /

[157|24]
pratyayāpekṣaṃ hi teṣāmubhayabhāktvamanubhayabhāktvaṃ ca /

[157|25]
uktaḥ sattvaloko bhājanaloka idānīṃ vaktavyaḥ /

[157|26-157|27]
     tatra bhājanalokasya saṃniveśamuśantyadhaḥ /
     lakṣaṣoḍaśakodvedhamasaṃkhyaṃ vāyumaṇḍalam // VAkK_3.45 //


[158|01]
trisāhasramahāsāhasralokadhātorevaṃ saṃniveśamicchanti /

[158|01-158|02]
yadutākāśaṣpratiṣṭhamadhastādvāyumaṇḍalamabhinirvṛttaṃ sarvasattvānām /

[158|02-158|04]
karmādhipatyena tasya yojanalakṣāṇāṃ ṣoḍaśakamudvedhaḥ pariṇāhenāsaṃkhyaṃ tathā ca dṛḍhaṃṃ yanmahālagno'pi vajreṇa bhettumaśaktaḥ /

[158|04]
tasyopariṣṭāt

[158|05]
apāmekādaśodvedhaṃ sahasrāṇi ca viṃśatiḥ //

[158|06]
maṇḍalamiti varttate /

[158|06-158|07]
tasmin vāyumaṇdale sattvānāṃ karmabhirmeghāḥ saṃbhūyākṣamātrābhirdhārābhirabhivarṣanti /

[158|07]
tat bhavatyaṣāṃ maṇḍalam /

[158|07-158|08]
tasya yojanānāmekādaśalakṣāṇyūrdhve'dho viṃśatiśca sahasrāṇi /
[158|08]
kathaṃ tā āpo na tiryaṅgvisravanti /

[158|08-158|09]
sattvānāṃ karmādhipatyena /

[158|09-158|10]
yathā hi bhuktaṃ pītamannaṃ pānaṃ ca nāpakvaṃ pakvāśayamāpatatī tyeke /

[158|10]
kusūlanyāyena vāyunā saṃdhāryanta iti nikāyāntarīyāḥ /

[158|10-158|12]
tāśca punarāpaḥ sattvānāṃ karmaprabhāvasaṃbhūtairvāyubhirāvartyamānā upariṣṭātkāñcanībhavanti pakvakṣīrīśarībhāvayogena /

[158|12]
tat bhavatyaṣāṃ maṇḍalam /

[158|13]
     aṣṭalakṣocchrayaṃ paścāccheṣaṃ bhavati kāñcanam // VAkK_3.46 //

[158|14]
kiṃ ca śeṣam /
trayo laklṣāḥ sahasrāṇi ca viṃśatiḥ /

[158|14-158|15]
sā kāñcanamayī mahī bhavatyapāmupariṣṭāt ukto jalakāñcanamaṇḍalocchrāyaḥ /

[158|16-158|17]
     tiryak trīṇi sahasrāṇi sārdhaṃ śatacatuṣṭayam /
     lakṣadvādaśakaṃ caiva jalakāñcanamaṇḍalam // VAkK_3.47 //


[158|18]
samānaṃ hyetadubhayaṃ vistārataḥ /

[158|19]
     samantatastu triguṇaṃ

[158|20-158|21]
samantataḥ parikṣepeṇa tu parigaṇyamānaṃ triguṇaṃ jāyate ṣaṭtriṃśallakṣā daśasahasrāṇi sārdhāni ca trīṇi śatāni yojanānām /

[158|21-158|22]
yacca tatkāñcanamayaṃ mahīmaṇḍalamapāmupariṣṭāt saṃniviṣṭaṃ

[158|23-158|24]
     tatra meruryugandharaḥ /
     īśādhāraḥ khadirakaḥ sudarśanagiristathā // VAkK_3.48 //


[159|01]
     aśvakarṇo vinitako nimindharagiriḥ

[159|02]
itīme kāñcanamaṇḍalapratiṣṭhā aṣṭau mahāparvatāḥ /
madhye sumeruḥ /

[159|02-159|03]
śeṣāḥ sumeruparicāyāvasthitāḥ /

[159|03-159|04]
tasyānyasaptaparvataprākāraparikṣiptasya yo bāhyaḥ parvate nimindharagiriḥ /

[159|05]
     tataḥ /

[159|06]
     dvīpāḥ

[159|07]
tato bahiścatvāro dvīpāḥ /
tebhyaḥ punaḥ

[159|08]
     bahiścakravāḍaḥ

[159|09]
tena cāturdvipakaścakrīkṛtaḥ /
teṣāṃ tu

[159|10]
     sapta haimāḥ sa āyasaḥ // VAkK_3.49 //

[159|11]
yugandharādayaḥ sapta parvatāḥ sauvaṛṇāścakravāḍaḥ śastrakaḥ /

[159|12]
     catūratnamayo meruḥ

[159|13]
suvarṇamayo rūpyamayo vaidūryamayaḥ sphaṭikamayaśca yathāsaṃkhyaṃ caturṣu pārśveṣu /

[159|13-159|14]
yacca yanmayaṃ pārśvaṃ sumerostasyānubhāvena tadvarṇa tasyāṃ diśi nabho dṛśyate /

[159|14-159|15]
jāmbūdvīpakamasya pārśvaṃ vaidūryamayaṃ varṇayanti /

[159|15-159|16]
tasyeha prabhānurāgeṇa vaidūryamayaṃ nabho dṛśyata iti /

[159|17]
atha kathaṃ teṣāṃ saṃbhavaḥ /

[159|17-159|18]
kāñcanamayyāṃ pṛthivyāṃ punarvāridhārā atipatanti /

[159|18-159|19]
tā hyāpo nānāvidhabījagarbhā bahuvidhaprabhāvabhinnairvāyubhirmathyamānāstāṃ tāṃ jātiṃ pariṇamayanti /

[159|19-159|20]
evaṃ ca punaḥ pariṇamayanti yadbhinnajātīyasya kāryaviśeṣotpattāvasamavadhānena pratyayībhavanti /

[159|20-159|21]
na tu khalu yathā sāṃkhyānāṃ pariṇāmaḥ /

[159|21]
kathaṃ ca sāṃkhyānāṃ pariṇāmaḥ /

[159|21-159|22]
avasthitasya dravyasya dharmāntaranivṛttau dharmāntaraprādurbhāva iti /

[159|22]
kaścātra doṣaḥ /

[159|22-159|23]
sa eva hi dharmī na saṃvidyate yasyāvasthitasya dharmāṇāṃ pariṇāmaḥ kaspyeta /

[159|23-159|24]
kaścaiṃvamāha dharmebhyo'nyo dharmīti /

[159|24]
tasyaiva tu dravyasyānyathībhāvamātraṃ pariṇāmaḥ /

[159|24-159|25]
evamapyayuktam /

[159|25]
kimatrāyuktam /
tadeva cedaṃ na cedaṃ tatheti apūrvaiṣā vāyo yuktiḥ /

[159|25-159|26]
evaṃ ca punaḥ saṃbhūtāḥ suvarṇādayaḥ karmaprabhāvāt preritairvāyubhiḥ samāhṛtya rāśīkriyante /

[159|26-159|27]
ta ete parvatāśca bhavanti dvīpāśca /

[159|27]
te punaḥ sumevadayaścakravāḍaparyantāḥ parvatāḥ

[160|01]
     jale'śītisahasrake /

[160|02]
     magnāḥ

[160|03]
kāñcanamayyāḥ pṛthivyā uparyaśītiyyojanasahasrāṇyudakaṃ tatra te magnāḥ /

[160|04]
     ūrdhvaṃ jalāt merurbhūyo 'śītisahasrakaḥ // VAkK_3.50 //

[160|05]
iti hi meroḥ ṣaṣṭi yojanaśatasahasraṃ samucchrayaḥ /

[160|06]
     ardhārdhahāniraṣṭāsu

[160|07]
jalādūrdhvaṃ yāvānsumerustato'rdhena yugandharaścatvāriṃśadyojanasahasrāṇi /

[160|07-160|09]
tato 'rdhena īśādhara ityevamanyeṣvapyardhārdhahānirveditavyā yāvannimindharārdhenārdhatrayodaśottarāṇi trīṇi yojanaśatāni cakravāḍaḥ /

[160|10]
     samocchrāyaghanāśca te /

[160|11]
yāvāneva caiṣāṃ jalādūrdhvaṃ samucchrāyastāvāneva ghano vistāra ityarthaḥ /

[160|12]
     śītāḥ saptāntarāṇyeṣāṃ

[160|13-160|14]
eṣāṃ ca nimindharāntanāṃ parvatānāṃ saptāntarāṇi sapta śītā ucyante pūrṇā aṣṭāṅgopetasya pānīyasya /

[160|14-160|15]
taddhi pānīyaṃ śītalaṃ ca svādu ca laghu ca mṛdu cācchaṃ ca niṣpratikaṃ ca pibataśca kaṇṭhaṃ na kṣiṇoti pītaṃ ca kukṣiṃ na vyābādhate /

[160|16]
tāsāṃ ca punaḥ

[160|17]
     ādyāśītisahasrikā // VAkK_3.51 //

[160|18]
sumeruyugandharāntaraṃ prathamā śītā /
aśītiryojanasahasrāṇi vaipulyena /

[160|19]
     ābhyantaraḥ samudro'sau

[160|20]
dvau hi samudrāvābhyantaro bāhyaśca /
tadā'sau śītā'bhyantaraḥ samudraḥ

[160|21]
     triguṇaḥ sa tu pārśvataḥ /

[160|22]
aśītiryojanasahasrāṇyasya vaipulyamuktam /

[160|22-160|23]
pārśvatasriguṇo bhavati yugandharatīreṇa gaṇyamānaḥ catvāriṃśat sahasrāṇi lakṣadvayaṃ ca /

[161|01]
     ardhārdhenāparāḥ śītāḥ

[161|02-161|03]
yugandharasyeṣādhārasya cāntaraṃ dvitīyā śītā ardhena prathamāyāścatvāriṃśat yojanasahasrāṇi /

[161|03-161|04]
tato 'rdhena punastṛtīyetyevamardhārdhenāparāḥ śītāḥ bhavanti /

[161|04]
yāvadardhatrayodaśaśatāni saptamī śītā /

[161|04-161|05]
dairdhyaṃ tu tāsāṃ na parisaṃkhyātamatibahuprakarṣavisarpaṇāt /

[161|06]
     śeṣaṃ bāhyo mahodadheḥ // VAkK_3.52 //

[161|07]
kiṃ śeṣam /
nimindharacakravāḍayorantaram /

[161|07-161|08]
taddhi bāhyo mahāsamudro lavaṇaṃ pūrṇaḥ hṣārodakasya /

[161|08]
sa khalu vistāreṇa yojanānāṃ

[161|09]
     lakṣatrayaṃ sahasrāṇi viṃśatirdve ca

[161|10]
tatra catvāro dvīpāścaturṣu sumerupārśveṣu /

[161|11]
     tatra tu /

[161|12]
     jambūdvīpo dvisāhasrastripārśvaḥ śakaṭākṛtiḥ // VAkK_3.53 //

[161|13]
sāhasrāṇi trīṇi pārśvānyasya śakaṭasyevākṛtiḥ /

[161|13-161|15]
tasya ca madhye kāñcanamayyāṃ pṛthivyāṃ vajrāsanamabhinirvṛttaṃ yasminniṣadya sarve bodhisattvā vajropamaṃ samādhimutpādayanti //

[161|15]
nahi tamanya āśrayaḥ pradeśo vā soḍhuṃ samarthaḥ /

[161|16]
     sārdhatriyojanaṃ tvekaṃ

[161|17]
cturthamasya pārśvaṃ sārdhāni trīṇi yojanāni /
ata eva hyasau śakaṭākṛtiḥ /

[161|18]
     prāgvideho'rdhacandravat /

[161|19]
itaḥ pūrveṇa sumerupārśve pūrvaṃ videho dvīpaḥ /
so 'rdhacandra ivābhinirvṛttaḥ /

[161|19-161|20]
parimāṇatastu

[161|21]
     pārśvatrayaṃ tathā 'sya

[161|22]
yathā jambūdvīpasya dve dve yojanasahasre /

[161|23]
     ekaṃ sārdhaṃ triśatayojanam // VAkK_3.54 //

[161|24]
caturthaṃ pārśvaṃ sārdhāni trīṇi yojanaśatāni /

[161|25]
     godānīyaḥ sahasrāṇi sapta sārdhāni maṇḍalaḥ /

[162|01-162|02]
itaḥ paścimena sumerupārśve 'paragodānīyo dvīpaḥ sārdhāni sapta yojanasahasrāṇi sākalyena /

[162|02]
maṇḍalaścāsau pūrṇacandravat /

[162|03]
     sārdhe dve madhyamasya

[162|04]
madhyamasyārdhatṛtīye yojanasahasre /

[162|05]
     aṣṭau caturasraḥ kuruḥ samaḥ // VAkK_3.55 //

[162|06]
iha uttareṇa sumerupārśve uttarakurudvīpaḥ /

[162|06-162|07]
so 'ṣṭau yojanasahasrāṇi sākalyena caturasraḥ /

[162|07]
kṛtyāpīṭhikāvat /

[162|07-162|08]
sarveṣu ca pārśveṣu samo yathaikaṃ pārśvaṃ dviyojanasahasre /

[162|08]
tathā 'nyāni stokamapi nādhikam /

[162|08-162|09]
yaśca dvīpo yadākṛtistadākṛtīnyeva tatra manuṣyāṇāṃ mukhāni /

[162|10]
teṣāṃ khalu dvīpānāmantarāle 'ntaradvīpā abhinirvṛttāḥ /

[162|10-162|11]
ke punaste kati cetyāha

[162|12-162|13]
     dehā videhāḥ kuravaḥ kauravāścāmarāvarāḥ /
     aṣṭau tadantaradbvīpā gāṭhā uttaramantriṇaḥ // VAkK_3.56 //


[162|14]
tatra dehavidehau pūrvavidehaparivārau /
kurukauravau uttarakuroḥ /

[162|14-162|15]
gāṭhottaramantriṇāvaparagodānīyasya /

[162|15]
cāmarāvarau jambūdvīpasya /
sarve manuṣyairāvāsitāḥ /

[162|15-162|16]
eko rākṣasairityapare /

[162|17]
     ihottareṇa kīṭādrinavakāddhimavān

[162|18-162|19]
ihaiva jambūdvīpe uttareṇāsya jambūdvīpasya kṛṣṇaparvatāstrayastānatikramyāpare trayaḥ punaśca traya iti navabhyaḥ kīṭaparvatebhyaḥ pareṇa himavān parvataḥ /

[162|20]
     tataḥ /

[162|21]
     pañcāśadvistṛtāyāmaṃ saro 'rvāggandhamādanāt // VAkK_3.57 //

[162|22-162|23]
tasmāddhimavataḥ pareṇānavataptaṃ nāma saro gandhamādanādarvāk yataścatasro nadyaḥ sravnti gaṅga sindhuḥ śītā vakṣuśca /

[162|23-162|24]
tasya pañcāśadyojanāni vistāraḥ pañcāśadāyāmaḥ /

[162|24]
pūrṇamaṣṭāṅgasyāṅgopetasyāmbhasaḥ /

[162|24-162|25]
durgamaṃ ca manuaṣyāṇāmanṛddhimatām /

[162|25-162|26]
tasyaiva cāntike jambūrabhinirvṛttā madhurasvādūni yasyāḥ phalāni tasyā adhikāreṇāyaṃ jambūdvīpa iti khyātaḥ /

[162|26-162|27]
tatphalādhikāreṇa vā jambūdvīpa iti /

[162|28]
narakāḥ kasminnavakāśe kiyatpramāṇāśca /

[163|01]
     adhaḥ sahasraiviṃśatyā tanmātro 'vīcirasya hi /

[163|02-163|03]
asyaiva jambūdvīpasyādho viṃśatyā yojanasahasrairavīcirmahānarako viṃśatisahasrapramāṇa evodvedhavistārābhyāmevamasyādharatalamitaścatvāriṃśatā yojanasahasrairbhavati /

[163|03-163|04]
duḥkhanirantaratvādavīciḥ /

[163|04-163|05]
anyeṣu sāntaraṃ duḥkham taddyathā saṃjīve cchinnāvabhinnasaṃpiṣṭaśarīrāṇāṃ śītalā vāyavo vānti punarapi tān sattvān saṃjīvayanti /

[163|05-163|06]
ata eva saṃjīvaḥ /

[163|06]
nāsmin sukhavīcirastītyavīcirityapare /

[163|06-163|07]
anyeṣvapi sukhā vedanā vipāko nāsti /

[163|07]
naiḥ ṣyandikī na vāryate /

[163|08]
     tadūrdhvaṃ sapta narakāḥ

[163|09]
tasmādavīcerūrdhvaṃ sapta narakāḥ uparyupari saṃniviṣṭāḥ /

[163|09-163|10]
pratāpanastāpano mahārauravo rauravaḥ saṃghātaḥ kālasūtraḥ saṃjīvaśca /

[163|10]
avīcipārśveṣvityapare /
te punaḥ

[163|11]
     sarve 'ṣṭau ṣoḍaśotsadāḥ // VAkK_3.58 //

[163|12]
uktaṃ hi bhagavatā

[163|13-163|14]
     "ityete narakā aṣṭāvākhyātā duratikramāḥ /
     raudrakarmabhirākīrṇāḥ pratyekaṃ ṣoḍaśotsadāḥ //

[163|15-163|16]
     catuskandhāścaturdvārā vibhaktā bhāgaśo 'sitāḥ /
     ayaḥprākāraparyantā ayasā prativarjitāḥ //

[163|17-163|18]
     taptā caivāyasī bhumirjvalitā tejasā yutā /
     anekayojanaśatā sphuṭā tiṣṭhati arcciṣe"ti /

[163|19]
ṣoḍaśotsadāḥ katame /

[163|20]
     kukūlaṃ kuṇapaṃ cātha kṣuramārgādikaṃ nadī /

[163|21]
     teṣāṃ caturdiśaṃ /

[163|22]
dvāre dvāre teṣāṃ catvāra utsadāḥ /
kukūlaṃ jānumātram /

[163|22-163|23]
yatra teṣāṃ sattvānāṃ nikṣipte saṃśīryate tvaṅmāṃsaśoṇitamutkṣipte pāde punarapi saṃjāyate tvaṅmāṃsaśoṇitam /

[163|24-163|25]
kuṇapaṃ gūthamṛttikā yatra nyaṅkuṭā nāma prāṇinaḥ prativasanti sarvaśvetāḥ kṛṣṇaśirasaḥ sūcimukhāsteṣāṃ sattvānāṃ yāvadasthīni bhindanti /

[163|25-164|01]
kṣuradhārācito mahāpathaḥ yatra teṣāṃ sattvānā manvākrāmatāṃ nikṣipte pāde saṃchidyate tvaṅmāṃsaśoṇitamiti pūrvavat /

[164|01-164|02]
asipatravanaṃ yatra teṣāṃ sattvānāṃ tīkṣṇā asayaḥ saṃnipatanti aṅgapratyaṅgānyavakṛntanti śyāmaśabalāśca śvāno bhakṣayanti /

[164|02-164|03]
ayaḥśālmalīvanaṃ tīkṣṇaṣoḍśāṅgulakaṇṭakam /

[164|03-164|04]
teṣāṃ sattvānāmabhirohatāṃ kaṇṭakā avāṅmukhībhavantaḥ kāyaṃ bhindanti avataratāṃ cordhvībhavantaḥ /

[164|04-164|05]
ayastuṇḍāśca vāyasā akṣīṇyutpāṭyotpāṭya bhakṣayanti /

[164|05-164|06]
tadetat kṣuramārgādika trayaṃ śastrābhinipātaṃ sāmānyādekīkriyante /

[164|06-164|08]
caturtha utsado nadī vaitaraṇi pūrṇa taptasya kṣārodakasya yasyāṃ te sattvā asiśaktiprāsahastaiḥ puruṣairubhābhyāṃ tīrābhyāṃ prativāryamāṇā ūrdhvamapi gacchantaḥ svidyante pacyante adhastiryagapi gacchantaḥ svidyante pacyante /

[164|09]
tadyathā bahūdakāyāṃ sthālyāmagnāvadhiśritāyāṃ tilataṇḍuilādayaḥ /

[164|09-164|10]
sā hi mahānarakasya parikhevotpannā /

[164|10]
ta ete catvāra utsadā digbhedena ṣoḍaśocyante /

[164|11]
adhikayātanāsthānitvādutsadāḥ ityucyante /
narakeṣu hi patitā eteṣu punaryātyante /

[164|12]
narakā varodhādurdhvameteṣu sīdantyutsadā ityapare /

[164|13]
praśnātpraśnāntaramupajāyate /

[164|13-164|14]
kiṃ te narakapālāḥ sattvasaṃkhyātā utāho neti /

[164|14]
netyeke /
kathamidānīṃ ceṣṭante /

[164|14-164|15]
sattvānāṃ karmabhirvivarttanīvāyubījavat /

[164|15]
yattrhi bhadantadharmasubhūtinoktaṃ

[164|16-164|17]
     "krodhanāḥ krūrakarmāṇaḥ pāpābhirucayaśca ye /
     duḥkhiteṣu ca nandanti jāyante yamarākṣasā" iti //

[164|18-164|19]
ye te yamenānuśiṣṭāḥ sattvān narakeṣu prakṣipanti ta ete yamarākṣasā uktā na tu ye kāraṇāḥ kārayantīti /

[164|19]
sattvasaṃkhyātā ityeke /
tasyedānīṃ karmaṇaḥ kva vipākaḥ /

[164|20-164|21]
teṣveva narakeṣu hi ānantaryakāriṇāṃ vipākāvakāśastatra teṣāṃ ko vipratibandhaḥ /

[164|21]
kathamagninā na dahyante /
agnernūnaṃ karmabhiḥ kṛtāvadhitvāt /

[164|21-164|22]
bhūtaviśeṣanirvṛttervā /

[164|23]
ime tāvaduṣṇā aṣṭau mahānarakā ucyante /

[164|24]
     śītā anye 'ṣṭāvarvudādayaḥ // VAkK_3.59 //

[164|25]
anye śītanarakā aṣṭau /

[164|25-165|01]
tadyathā arvudo nirarvudaḥ aṭato hahavaḥ huhuvaḥ utpalaḥ padmo mahāpadmaśca /

[165|01-165|02]
teṣāṃ sattvānāṃ tīrvaśītābhihatānāṃ kāyaśabdavikārānurūpāṇyetāni nāmāni /

[165|02]
te 'pyasyaiva jambūdvīpasyādhastāt mahānarakāṇāṃ tiryak /

[165|02-165|03]
kuta iyato jambūdvīpasyādhastādavīcyādīnāmavakāśaḥ /

[165|03-165|04]
dhānyarāśivadadho viśālā hi dvīpāḥ /

[165|04]
ata eva mahāsamudro 'nupūrvanimnaḥ /

[165|04-165|05]
itīme ṣoḍaśa narakāḥ sarve sattvakarmādhipatyanirvṛttāḥ /

[165|05-165|06]
pratyekaṃ narakāstu svaiḥ svaiḥ karmabhirabhinirvṛttāḥ /

[165|06]
bahūnāṃ sattvānāṃ dvayorekasya vā /

[165|06-165|07]
teṣāmanekaprakalpo bhedaḥ sthānaṃ cāniyataṃ nadīparvatamarupradeśeṣvanyeṣu vā 'dhaśca bhāvāt /

[165|07-165|08]
eṣa tāvannarakabhājanānāṃ saṃniveśaḥ /

[165|08]
tiryañcaḥ sthalajalākāśagocarāḥ /

[165|08-165|09]
teṣāṃ kila mūlaṃ sthānaṃ mahāsamudrastato 'nyatra visṛtā iti /

[165|09]
pretānāṃ yamo rājā /

[165|09-165|10]
tasya jambūdvīpasyādhastāt pañcayojanaśatāntaraparicchinnā rājadhānī teṣāṃ mūlasthānaṃ tato 'nyatra visṛtāḥ /

[165|11]
kecit pretā maharddhikā daivīmiva śriyamudvahanti /
śeṣā yathā pretāvadāne /

[165|12]
athemau candrārkau kasmin pratiṣṭhitau /
vāyau /

[165|12-165|13]
vāyavo'ntarīkṣe sarvasattvasādhāraṇakarmādhipatyanirvṛttā āvartavat sumeruṃ parivartante /

[165|13-165|14]
candrārkatārāṇāṃ vordhvacāraḥ /

[165|14]
kiyadvīprakṛṣṭāvitaścandrārkau /

[165|15]
     ardhena meroścandrārkau /

[165|16]
yugandharagirermūrdhnā samaṃ vahataḥ /
kiṃ pramāṇau /
yathākramaṃ

[165|17]
     paṇcāśatsaikayojanau /

[165|18]
pañcāśat yojanāni candramaṇḍalasya pramāṇam /

[165|18-165|19]
saikāni pañcāśat sūryamaṇdalasya pramāṇam /

[165|19]
ekapañcāśadityarthaḥ /

[165|19-165|20]
tārakāvimānānāṃ yasyālpapramāṇaṃ pramāṇaṃ tasya krośaḥ /

[165|20-165|21]
sūryavimānasyādhastāt vahiḥ sphaṭikamaṇḍalaṃ taijasamabhinirvṛttaṃ tāpanaṃ prakāśanaṃ ca /

[165|21-165|22]
candravimānasyādhastādāpyaṃ śītalaṃ bhāsvaraṃ ca /

[165|22-165|23]
praṇīnāṃ karmabhirdṛṣṭiśarīraphalapuṣpasasyoṣadhīnāmanugrahārthamupaghātakārthaṃ yathāsaṃbhavam /

[165|23]
caturdvīpake ekaścandramāḥ kṛtyaṃ karotyekaḥ sūryaḥ /

[165|23-165|24]
kiṃ punaścaturdvīpeṣu sūryo yugapat kṛtyaṃ karoti /

[165|24]
netyāha /
kiṃ tarhi /
teṣu /

[165|25]
     ardharātro'staṅgamanaṃ madhyāhna udayaḥ sakṛt // VAkK_3.60 //

[165|26-165|27]
yadottarakurāvardharātraṃ tadā pūrvavidehe sūryasyāstaṅgamanaṃ jambūdvīpe madhyāhno godānīye udayaḥ /

[165|27]
evamanyeṣvapi yojyam /
sūryasyeha gatibhedena rātridivānāṃ vṛddhihrāsau /

[165|28]
tatra punaḥ

[166|01]
     prāvṛṇmāse dvitīye 'ntyanavamyāṃ vardhate niśā /

[166|02]
varṣāṇāṃ dvitīye māse bhādrapade dvitīyasya pakṣasya navamyāṃ vardhate rātriḥ /

[166|03]
     hemantānāṃ caturthe tu hīyate

[166|04]
saiva hemantānāṃ caturthe māse punarhīyate /
antyanavamyāmiti varttate /

[166|04-166|05]
phālgunamāsasya dvitīyapakṣanavamyām /

[166|06]
     aharviparyayāt // VAkK_3.61 //

[166|07]
yadā rātrirvardhate tadā divaso hīyate /
yadā rātrirhīyate tadā divaso vardhate /

[166|08]
kiyatyā mātrayā vardhate /

[166|09]
     lavaśo rātryaharvṛddhī

[166|10]
lavaṃ lavaṃ rātrirvardhate divaso vā /
te ca hānivṛddhī yathākramaṃ

[166|11]
dakṣiṇottarage ravau /

[166|12]
jambūdvipasya dakṣiṇaṃ pārśvaṃ gacchati bhāskare rātrivṛddhiḥ uttaraṃ gacchatyaharvṛddhiḥ /

[166|13]
śuklapakṣasyādau candramaso vikalaṃ maṇḍalaṃ dṛśyate /
kiṃ tatra kāraṇam /

[166|14]
     svacchāyayā 'rkasāmīpyādvikalendusamīkṣaṇam // VAkK_3.62 //

[166|15-166|16]
yadā hi saurasya vimānasyāsanne cāndramasaṃ vimānaṃ vahati tadā kila sauryo bhāsastasmin vimāne patanti /

[166|16-166|17]
tato 'parapārśve chāyā patantī vikalaṃ maṇḍalaṃ darśayatīti prājñaptiko nirdeśaḥ /

[166|17-166|18]
vāhayogaḥ sa tādṛśo bhavati yatkadācidvimānasyārdhaṃ dṛśyata iti pūrvācāryāḥ /

[166|18-166|19]
athaitāni sūryādivimānāni katame sattvā adhyāvasanti /

[166|19]
devāścāturmahārājakāyikāḥ /
kimetānyeva teṣāṃ sthānāni /

[166|20]
vimānavāsināmetāni /
bhūminivāsināṃ punaḥ sumerūpariṣaṇḍādīni /

[166|20-166|21]
kati cāsya pariṣaṇḍāḥ kiyatyo vā /

[166|22]
pariṣaṇḍāścatasro 'sya daśasāhasrikāntarāḥ /

[166|23]/
daśayojanasahasrāṇyudgamyaikā /
evaṃ yāvaccaturthī /
tābhiḥ sumerorardhamākṣiptam /

[166|24]
tāśca tato yathāsaṃkhyaṃ

[167|01]
     ṣoḍaśāṣṭau sahasrāṇi catvāri dve ca nirgatāḥ // VAkK_3.63 //

[167|02]
prathamā pariṣaṇḍā ṣoḍaśa sahasrāṇi yojanānāṃ sumerornirgatā /

[167|03]
dvitīyā 'ṣṭau tṛtīyā catvāri caturthī dve /

[167|04]
     karoṭapāṇayastāsu mālādhārāssadāmadāḥ /

[167|05]
     mahārājikadevāśca

[167|06]
prathamāyāṃ pariṣaṇḍāyāṃ karoṭapāṇayo nāma yakṣāḥ prativasanti /

[167|06-167|07]
dvitīyāyāṃ mālādhārāstṛtīyāyāṃ sadāmadāḥ sadāmattāḥ /

[167|07]
sarva ete caturmahārājakāyikāḥ /

[167|07-167|08]
caturthyāṃ tu catvāro mahārājāḥ svayaṃ prativasanti tatparicārāśca /

[167|08-167|09]
atastasyāṃ mahārājakāyikā devā ityuktam /

[167|09]
yathā pariṣaṇḍāsu caturmahārājakāyikā devā evaṃ

[167|10]
     parvateṣvapi saptasu // VAkK_3.64 //

[167|11]
yugandharādiṣu parvateṣu teṣāṃ grāmanigamāḥ /
ata evaiṣa devanikāyaḥ sarveṣāṃ mahiṣṭhaḥ /

[167|12]
     merumūrdhni trayastriṃśāḥ

[167|13]
atha kiyānmerumūrdhā /

[167|14]
     sa cāśītisahasradik /

[165|15]
ekaikapārśvamaśītisahasrāṇi yathaivādhastāt /

[167|15]
anye punarāhuḥ /

[167|15-167|16]
sa viṃśatisahasradik /

[167|16]
catvāri pārśvanyasya catasro diśaḥ /

[167|16-167|17]
ekaikaṃ pārśvaṃ viṃśatiryojanasahasrāṇi samantāt parikṣepeṇāśītiriti //

[167|17]
tasya ca

[167|18]
     vidikṣu kūṭāścatvāra uṣitā vajrapāṇibhiḥ // VAkK_3.65 //

[167|19]
sūmerumūrdhno vidiśaḥ koṇāḥ /

[167|19-167|20]
tāsu pañcayojanaśatapramāṇāścatvāraḥ kūṭā abhyudgatā yeṣu vajrapāṇayo nāma yakṣāḥ prativasanti /

[167|20]
tasya ca merumūrdhnaḥ

[167|21-167|22]
     madhye sārdhadvisāhasrapārśvamadhyardhayojanam /
     puraṃ sudarśanaṃ nāma haimaṃ citratalaṃ mṛdu // VAkK_3.66 //


[167|23-167|24]
sumerutalasya madhye sudarśanaṃ nāma nagaram dairdhye sārdhatṛtīyayojanasahasre ekaikaṃ parśvamucchrāyeṇādhyardhayojanam /

[167|24-167|25]
prākāraḥ sauvarṇa ekottareṇa dhātuśatenāsya bhumiścitritā /

[167|25-167|26]
tacca bhūmitalaṃ tūlapicuvat mṛdusaṃsparśaṃ pādakṣepotkṣepābhyāṃ natonnataṃ śakrasya devānāmindrasya rājadhānī /

[168|01]
     sārdhadviśatapāśrvo 'tra vaijayantaḥ

[168|02-168|04]
śakrasya devānāmindrasya vaijayanto nāma prāsādo nagarasya madhye nānāratnasthānavidhānasaṃpadā sarvānyabhavanaśrīmahimnā hrepaṇo dairdhyeṇārdhatṛtīye yojanaśate pārśvaṃ pārśvam /

[168|04]
iyaṃ tāvannagarasyābhirāmatā /

[168|05]
     bahiḥ punaḥ /

[168|06]
     taccaitrarathapāruṣyamiśranandanabhūṣitam // VAkK_3.67 //

[168|07]
tasya hi nagarasya bahiścaturṣu pārśveṣu catvāryudyānādīni devānāṃ kriḍābhūmayaḥ /

[168|08]
caitrarathamudyānaṃ pāruṣyakaṃ miśrakāvaṇaṃ nandanavanaṃ ca /
taistannagaraṃ bahiralaṅkṛtam /

[168|09]
     viṃśatyantaritānyeṣāṃ subhūmīni caturdiśam /

[168|10-168|11]
eṣāṃ codyānānāṃ caturdiśaṃ catvāri sumūmīni viṃśatiyojanāntaritāni krīḍāsthānānyeva devānāṃ parasparaspardhayaiva śobhāṃ vitanvanti /

[168|12]
vahireva nagarasya pārśve

[168|13]
     pūrvottare pārijātaḥ sudharmā dakṣiṇāvare // VAkK_3.68 //

[168|14]
pārijāto nāma kovidārastrāyastriṃśānāṃ devānāṃ kāmaratiprakarṣāśrayaḥ /

[168|14-168|15]
tasya pañca yojanāni mūlāhiniveśo yojanaśatamucchrāyaḥ/

[168|15-168|16]
pañcāśat yojanāni śākhāpatrapalāśaṃ skaritvā tiṣṭhati /

[168|16-168|17]
tasya khalu sarvapariphullasya yojanaśatamanuvātaṃ gandho vāti pañcāśadyojana yojanāni prativātam /

[168|17]
yuktaṃ tāvadanuvātam /

[168|17-168|18]
prativātaṃ tu katham /

[168|18]
vṛkṣānatikramaṃ saṃdhāyoktamityeke /

[168|18-168|19]
nahi nāma sprativātaṃ vāto vāti /

[168|19-168|20]
tasyaiva tu sā gandhasya tādṛśo prabhāvasaṃpadeṣṭavyā yāt pratibadhyamāno'pi divyairmṛdumārutairgandhāntaraṃ saṃtanoti /

[168|20-168|21]
mandataratamasamārambhāttu saṃtāna āśveva samucchidyate yato na tathā viprakṛṣṭamadhvānaṃ prasarpati /

[168|21-168|22]
kiṃ punaḥ svabhūtāśrita evamapuṣpagandhasaṃtāno vartate utāho vāyuradhivāsito jāyate /

[168|22]
nātra niyamaḥ /

[168|23]
ubhayathāpi hyācāryeṣṭiḥ /
yattarhi bhagavatoktaṃ

[168|24-168|25]
     "na puṣpagandhaḥ prativātameti na maulikastāgaraścāndano vā /
     satāṃ tu gandhaḥ prativātameti sarvā diśaḥ satpuruṣaḥ pravātī"ti /

[169|01]
mānuṣyakaṃ puṣpagandhaṃ saṃdhāyoktam /
taddhi pratītaṃ loke /

[169|01-169|03]
na ca tasya tādṛśī śaktiḥ mahīsāsakāstu pathanti "yojanaśatamanuvātaṃ gandho vāti pañcāśadyojanāni prativātamiti /

[169|03-169|04]
sudharmā nāma devasabhā dakṣiṇapaścime digbhāge yasyāṃ niṣadya devāḥ kṛtyākṛtyaṃ samarthayanti /

[169|04]
eṣa tāvattridaśānāṃ bhājanasaṃniveśaḥ /

[169|05]
     tataūrdhvaṃ vimāneṣu devāḥ

[169|06]
tridaśebhya ūrdhvaṃ devā vimāneṣu pratiṣṭhitāḥ /

[169|06-169|07]
te punaryāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavartinaśca brahmakāyikādayaśca pūrvoktāḥ ṣoḍaśasthānāntaragatāḥ /

[169|08]
ityete dvāviṃśatidevanikāyāḥ samāsena yeṣāṃ bhājanaṃ prajñāyate /

[169|09]
     kāmabhujastu ṣaṭ /

[169|10]
teṣāṃ tu ṣaṭ kāmāvacarā devanikāyāḥ kāmān paribhuñjate na śeṣāḥ /

[169|10-169|11]
tadyathā caturmahārājakāyikā yāvat paranirmitavaśavartinaḥ /

[169|11]
te punaḥ

[169|12]
     dvandvāliṅganapāṇyāptihasitekṣitamaithunāḥ // VAkK_3.69 //

[169|13]
dvandvena maithunaṃ bhūmisambaddhavāsinām /

[169|13-169|14]
cāturmahārājakāyikānāṃ trāyastriṅkśānāṃ yathā manuṣyāṇām /

[169|14]
teṣāṃ tu vāyunirmokṣāt dāhavigamaḥ śukrābhāvāt /

[169|14-169|15]
āliṅganena maithunaṃ yāmānāmāliṅganamātreṇa dāhavigamāt /

[169|15-169|16]
pāṇisaṃprāptyā tuṣitānāṃ hasitena nirmāṇaratīnāṃ prekṣitena paranirmitavaśavartinām /

[169|16-169|17]
svavartināṃ sarveṣāṃ dvandvasamāpattyā /

[169|17]
kālaparimānaṃ tu prajñaptāvuktamiti vaibhāṣikāḥ /

[169|17-169|18]
yāvadyāvadviṣayāṇāṃ tīvrataratā tāvattāvadrāgo'pi tīvrataraḥ /

[169|18-169|19]
yasya devasya devyā vā utsaṅge devakumāro devakanyā vā jāyate sa tayoḥ putro bhavati sā ca duhitā /

[169|19-169|20]
kiyatpramāṇo jāyate /

[169|21]
     pañcavarṣopamo yāvat daśavarṣopamaḥ śiśuḥ /

[169|22]
     saṃbhavatyeṣu

[169|23]
yathāsaṃkhyaṃ ṣaṭsu devanikāyeṣu /
te tu kṣipramevābhivardhante /

[169|24]
     saṃpūrṇāḥ savastrāścaiva rūpiṇaḥ // VAkK_3.70 //

[170|01]
rūpāvacarā devāḥ saṃpūrṇakāyāḥ vastreṇa saṃvītā upapadyante /

[170|01-170|02]
sarve devā āryabhāṣābhāṣiṇaḥ /

[170|02]
tadatra kāmadhātau veditavyāḥ

[170|03]
     kāmopapattayastisraḥ kāmadevāḥ samānuṣāḥ /

[170|04]
kathaṃ kṛtvā /

[170|04-170|05]
santi sattvāḥ pratyupasthitakāmāḥ pratyupasthiteṣu kāmeṣvaiśvaryaṃ vaśe vartayanti /

[170|05]
tadyathā manuṣyāstadekatyāśca devāḥ /
te punaścatvāro devanikāyāḥ /

[170|06]
santi sattvā nirmitakāmā nirmāya kāmānaiśvarya vaśe vartayanti /

[170|06-170|07]
tadyathā devā nirmāṇaratayaḥ /

[170|07-170|08]
santi sattvāḥ paranirmitakāmāḥ paranirmiteṣu kāmeṣvaiśvarya vaśe varttayanti /

[170|08]
tadyathā devāḥ paranirmitavaśavarttinaḥ /

[170|08-170|10]
tā etā yathot pannaparibhogitvāt yathecchātmanirmitaparibhogitvādyathecchātmapara nirmitaparibhogitvācca tisraḥ kāmopapattaya ityucyante /

[170|10]
rūpadhātau tu

[170|11]
     sukhopapattayastriso navatridhyānabhūmayaḥ // VAkK_3.71 //

[170|12]
triṣu dhyāneṣu yā nava bhūmayaḥ tāstisraḥ sukhopapattayaḥ /

[170|12-170|14]
te hi devā vivekajena samādhijena ca prītisukhena ca niṣprītikena ca sukhena sukhaṃ viharanto dīrghamadhvānaṃ tiṣṭhanti /

[170|14]
ata etā nirduḥkhadīrghasukhatvātsukhā upapattayaḥ sukhopapattayaḥ /

[170|14-170|15]
dhyānāntarotpattau tu prītisukhābhāvātsukhopapattitvaṃ vicāryam /

[170|16-170|17]
yānyetāni devānāṃ dvāviṃśatisthānānyuktāni teṣāmadharāduttaraṃ kiyadviprakṛṣṭam /

[170|17]
naitat sarvaṃ yojanaparisaṃkhyayā sukaraṃ parisaṃkhyātum /
api tu

[170|18]
     sthānāt sthānādadho yāvattāvadūrdhvaṃ tatastataḥ /

[170|19-170|20]
jambūdvīpāt prabhṛti yaduttaraṃ sthānaṃ tasmādyāvadadho jambūdvīpastāvat punastasmādūrdhvaṃ sthānāntaram /

[170|20-170|21]
tadyathā caturthī pariṣaṇḍā caturṇāṃ mahārājānāṃ mūlasthānamitaścatvāriṃśadyojanasahasrāṇi /

[170|21-170|22]
tasmādyāvadadhojambūdvīpastāvadūrdhvaṃ tridaśānāṃ sthānam tasmādapi yāvadadho jambūdvīpastāvadūrdhvaṃ yāmānāṃ sthānam /

[170|23]
tato'pi yāvadadho jambūdvīpastāvadūrdhvaṃ tuṣitānāṃ sthānamiti /

[170|23-170|24]
evaṃ vistareṇa sarvamanukramya sudarśanebhyo yāvadadho jambūdvīpastāvadūrdhvaṃmakaniṣṭhānāṃ sthānam /

[170|25]
tasmādūrdhvaṃ na punaḥ sthānamasti /
ata eva jyeṣṭhabhūtvādakaniṣṭhā ucyante /

[170|25-170|26]
aghaniṣṭhā ityapare /

[170|26]
aghaṃ kila cittasthaṃ rūpaṃ tanmātraniṣṭheti /

[170|27]
kiṃ punaradharasthānopapannā urdhvāni vimānāni gatvā paśyanti

[171|01]
     nordhvaṃ darśanamastyeṣāmanyatrarddhiparāśrayāt // VAkK_3.72 //

[171|02]
ṛddhyā vā trāyastriṃśā yāmān /
gaccheyuḥ /

[171|02-171|03]
parāśrayeṇa vā yadvṛddhimatā nīyeran devena vā tatratyena /

[171|03]
evaṃ śeṣāḥ /

[171|03-171|04]
āgataṃ tūrdhvopapannaṃ paśyennatūrdhvadhātukaṃ nordhvabhūmikam /

[171|04]
yiathā spraṣṭavyaṃ na spṛśedaviṣayatvāt /

[171|04-171|05]
ata eva tenāsvena kāyenāgacchanti /

[171|05-171|06]
kiṃ tarhi nirmitenādharabhūmikena tadicchayā paśyedihatyamiveti nikāyāntarīyāḥ /

[171|07]
athaiṣāṃ yāmādivimānānāṃ kiyat pramāṇam /

[171|07-171|08]
caturṇāṃ tāvadyāvatsumerumūrdhnaḥ ityeke /

[171|08]
dviguṇottaramityapare /
prathamaṃ tu dhyānaṃ yāvāṃścāturdvīpakaḥ /

[171|08-171|09]
dvitīyaṃ yāvān sāhasraścūḍiko lokadhātuḥ /

[171|09]
tṛtīyaṃ yāvān dvisāhasraḥ /

[171|09-171|10]
caturthaṃ yāvāṃsrisāhasra ityeke /

[171|10]
prathamādīni sāhasrādiparimāṇāni /

[171|10-171|11]
caturthaṃ tvaparimāṇamityapare /

[171|12]
atha ko'yaṃ sāhasraścūḍiko lokadhātuḥ ko dvisāhasrastrisāhasro vā /

[171|13-171|14]
     caturdvīpakacandrārkamerukāmadivaukasām /
     brahmalokasahasraṃ ca sāhasraścūḍiko mataḥ // VAkK_3.73 //


[171|15-171|17]
sahasrañjaṃbūdvīpānāṃ pūrvavidehānāmaparagodānīyānāmuttarakuruṇāṃ sahasraṃ sūryāṇāṃ candrāṇāṃ sumerūṇāṃ sahasraṃ cāturmahārājakāyikānāṃ devānāṃ yāvat paranirmitavaśavartināṃ sahasraṃ brahmalokānāmayamucyate sāhasraścūḍiko lokadhātuḥ /

[171|18]
     tatsahasraṃ dvisāhasro lokadhātustu madhyamaḥ /

[171|19]
teṣāṃ cūḍikānāṃ lokadhātūnāṃ sahasraṃ dvisāhasro madhyamo lokadhātuḥ /

[171|20]
     tatsahasraṃ trisāhasraḥ

[171|21]
teṣāṃ dvisāhasrāṇāṃ lokadhātūnāṃ sahasraṃ trisāhasramahāsāhasro lokadhātuḥ /

[171|21-171|22]
eṣa hi kṛtsnaḥ

[171|23]
     samasaṃvartasaṃbhavaḥ // VAkK_3.74 //

[171|24]
samaṃ saṃvartate samaṃ vivartate /
saṃbhavo hi vivartaḥ ityuttaratra vyākhyāsyate /

[171|25-171|26]
kiṃ khalu yathā bhājanānāṃ pramāṇabheda evaṃ tadvāsināmapi sattvānāṃ pramāṇabhedo'sti /

[171|26]
astītyāha /
tatra tāvat

[171|27]
     jāmbūdvīpāḥ pramāṇena catuḥsārdhatrihastakāḥ /

[171|28]
jambūdvīpakā manuṣyāḥ pramāṇārdhacaturhastakāḥ kecittu caturhastakāḥ

[172|01]
     dviguṇottaravṛddhyā tu pūrvagodottarāhvayāḥ // VAkK_3.75 //

[172|02-172|03]
pūrvavidehakā godānīkā uttarakauravāśca manuṣyā aṣṭaṣoḍaśadvātriṃśaddhastakā yathākramam /

[172|04]
     pādavṛddhyā tanuryāvatsārdhakrośo divaukasām /

[172|05]
     kāmināṃ

[172|06]
pādaḥ krośasya caturtho bhagaḥ /

[172|06-172|08]
tanmātraṃ śarīraṃ cāturmahārājakāyikānāṃ dvau pādau trāyastriṃśānāṃ trayo yāmānāṃ catvārastuṣitānāṃ pañca nirmāṇaratīnāṃ adhyardhaḥ krośaḥ paranirmitavaśavartinām /

[172|09]
     rupiṇāṃ tvādau yojanārdhaṃ

[172|10]
rūpiṇāṃ devānāṃ prathame sthāne brahmakāyikānāmardhayojanamātraṃ śarīram /

[172|11]
     tataḥ param // VAkK_3.76 //

[172|12]
     ardhārdhavṛddhiḥ

[172|13]
triṣu sthānesu brahmapurohitānāṃ yojanaṃ mahābrahmaṇo 'dhyardhaṃ parīttābhānāṃ dve yojane /

[172|14-172|15]
     urdhvaṃ tu parīttābhebhya āśrayaḥ /
     dviguṇadviguṇā hitvā 'nabhrakebhya'striyojanam // VAkK_3.77 //


[172|16]
apramāṇābhānāṃ catvāri yojanāni /
ābhāsvarāṇāmaṣṭau /

[172|16-172|17]
evaṃ dviguṇavṛddhyā yāvacchubhakṛtsnānāṃ catuḥṣaṣṭiḥ /

[172|17-172|18]
anabhrakāṇāṃ tato yojanatrayeṇa hīnaṃ dviguṇaṃ pañcaviṃśatiyojana śatam /

[172|18-172|19]
tasmāt pareṇa punaḥ puṇyaprasavānāṃ dviguṇaṃ dviguṇaṃ yāvadakaniṣṭhānāṃ ṣoḍaśayojanasahasrāṇi śarīram /

[172|20]
evaṃ pramāṇabhinnānāṃ kimāyuṣo'pyasti bhedaḥ /
astītyāha /

[172|21]
     sahasramāyuḥ kuruṣu

[172|22]
varṣāṇām /

[172|23]
     dvayorardhārdhavarjitam /

[172|24]
dvayordvipayorardhārdhaṃ varjayitvā pañca varṣaśatāni godānīyānām /

[172|24-172|25]
ardhatṛtīye varṣaśate pūrvavidehānām /

[173|01]
     ihāniyatam

[173|02]
jambūdvīpe nāstyāyuṣo niyamaḥ kadācit bhūyo bhavati kadācidalpīyaḥ /

[173|03]
     ante tu daśābdāḥ

[173|04]
abdaḥ saṃvatsaraḥ /
ante hīyamānaṃ daśa varṣāṇyāyurbhavati /

[173|05]
     ādito'mitam // VAkK_3.78 //

[173|06]
āditaḥ prāthamakalpikānaṃ manuṣyāṇāmaparimāṇamāyurbhavati /

[173|06-173|07]
sahasrādisaṃkhyayā parimātuṃ na śakyate /

[173|08]
uktaṃ manuṣyāṇāṃ devānāṃ vaktavyam /

[173|08-173|09]
taccāhorātraṃ vyavasthāpya śakyaṃ vaktumiti sa eva caiṣāṃ vyavasthāpyate /

[173|10-173|11]
     nṛṇāṃ varṣāṇi pañcāśadahorātro divaukasām /
     kāme'dharāṇāṃ


[173|12-173|13]
yāni manuṣyāṇāṃ pañcāśadvarṣāṇi tāni kāmadhātāvadharāṇāṃ devānāṃ cāturmahārājakāyikānāmekaṃ rātrindivam /

[173|14]
     tenāyuḥ pañcavarṣaśatāni tu // VAkK_3.79 //

[173|15-173|16]
tena tatastenāhorātreṇa teṣāṃ triṃśadrātrakeṇa māsena dvādaśamāsakena saṃvatsareṇa divyāni pañcavarṣaśatānyāyuḥ pramāṇam /

[173|17]
     dviguṇottaramūrdhvānāmubhayaṃ

[173|18]
ūrdhvānāṃ devānāmubhaya dviguṇottaramahorātraścāyuśca /
kathaṃ kṛtvā /

[173|18-173|19]
yanmanuṣyāṇāṃ varṣaśataṃ tattrāyastriṃśānāṃ devānāmekaṃ rātrindivam /

[173|19-173|20]
tena rātrindivena divyaṃ varṣasahasramāyuḥ /

[173|20]
evaṃ yāmādīnāṃ yathākramam /

[173|20-173|21]
mānuṣyakāṇi dve catvāryaṣṭau ṣoḍaśa varṣaśatānyekaṃ rātrindivam /

[173|21-173|22]
tena rātrindevena dve catvāryaṣṭau ṣoḍaśa divyāni varṣasahasrāṇyāyuṣaḥ pramāṇam /

[173|22]
yugandharādūrvaṃ sūryācandramasorabhāvāt //

[173|22-173|23]
kathaṃ devānāmahorātravyavasthānamālokakṛtyaṃ vā /

[173|23-173|24]
puṣpāṇāṃ saṃkocavikāsātkumudabandhu vat śakunīnāṃ kūjanākūjanāt middhāpagamāgamācca ālokakṛtyaṃ svayaṃprabhatvāt /

[173|25]
uktamāyuḥ kāminām /

[174|01]
     rūpiṇāṃ punaḥ /

[174|02]
     nāstyahorātramāyustu kalpaiḥ svāśrayasaṃmitaiḥ // VAkK_3.80 //

[174|03]
yeṣāṃ rūpiṇāmardhayojanamāśrayaḥ teṣāmardhakalpamāyuḥ /
yeṣāṃ yojanaṃ teṣāṃ kalpam /

[174|03-174|05]
evaṃ yasya yāvadyojanamāśrayastasya tāvatkalpamāyuryavadakaniṣṭhānāṃ ṣoḍaśakalpasahasrāṇyāyuḥ pramāṇam /

[174|06]
     ārūpye viṃśatiḥ kalpasahasrāṇya dhikādhikam /

[174|07]
ākāśānantyāyatane viṃśatikalpasahasrāṇyāyuṣaḥ pramāṇam /

[174|08]
vijñānānantyāyatane tasmādadhikaṃ viṃśatiḥ sahasrāṇi /

[174|08-174|09]
ākiñcanyāyatane tasmādadhikaṃ viṃśatiḥ /

[174|09]
bhavāgre tasmādadhikaṃ viṃśatiḥ /

[174|09-174|10]
evaṃ teṣāṃ yathākramaṃ viṃśatiścatvāriṃśat ṣaṣṭiraśītiḥ kalpasahasrāṇyāyuḥpramāṇam /

[174|11-174|12]
katamo'tra kalpo veditavyaḥ kimantarakalpo'tha saṃvartakalpo'tha vivarttakalpo'tha mahākalpaḥ /

[174|13]
     mahākalpaḥ parīttābhāt prabhṛtyardhamadhastataḥ // VAkK_3.81 //

[174|14]
parīttābhādeva nikāyāt prabhṛti mahākalpenāyuḥ veditavyam /

[174|14-174|15]
tasmādadho mahākalpasyārdha kalpīkṛtya mahābrahmādīnāmāyurvyavasthāpitam /

[174|15]
kathaṃ kṛtvā /

[174|15-174|17]
yacca loko viṃśatimantarakalpān vivartate yacca loko viṃśatimantarakalpānvivarta āste yacca viṃśatimantarakalpānsaṃvartate ime ṣaṣṭirantarakalpā mahābrahmaṇo'dhyardhaḥ kalpaḥ uktaḥ /

[174|17-174|18]
evaṃ ca kṛtvā mahākalpasyārdhaṃ catvāriṃśadantarakalpān kalpīkṛtya teṣāmāyuḥ pramāṇamuktam /

[174|19]
uktaṃ sugatāvāyuḥ pramāṇam /

[174|20]
durgatāvidānīṃ vaktavyam /
tatra tāvat

[174|21-174|22]
     kāmadevāyuṣā tulyā ahorātrā yathākramam /
     saṃjīvādiṣu ṣaṭsu


[174|23-174|24]
yāvat ṣaṇṇāṃ kāmāvacarāṇāṃ devanikāyānāmāyuruktaṃ tena tulyā ahorātrāḥ ṣaṭṣu narakeṣu yathākramaṃ veditavyāḥ /

[174|24-174|25]
saṃjīve kālasūtre saṃghāte raurave mahāraurave tāpane ca /

[174|26]
     āyustaisteṣāṃ kāmadevavat // VAkK_3.82 //

[174|27-174|28]
tairidānīṃ svairahorātraisteṣāṃ yathā ṣaṇṇāṃ kāmāvacarāṇāṃ devānāmāyustathaiva yathākramaṃ veditavyam /

[174|28]
kathaṃ kṛtvā /

[174|28-174|29]
yaddhi cāturmahārājakāyikānāmāyuḥ pramāṇaṃ tatsaṃjīvane mahānarake ekaṃ rātrindivaṃ /

[174|29-175|01]
tena yāvat dvādaśamāsakena saṃvatsareṇa tatratyāni pañcavarṣaśatānyāyuḥ /

[175|01-175|02]
yattrāyastriṃśānāmāyuḥ pramāṇaṃ tat kālasūtre mahānarake ekaṃ rātrindivam /

[175|02-175|03]
tena rātrindivena tasminvarṣasahasrāṇyāyuḥpramāṇaṃ /

[175|03-175|04]
evamanyeṣvapi yathāyogaṃ yojyaṃ yāvat paranirmitavaśavartināmāyuḥpramāṇaṃ tattulyenāhorātreṇa tāpane ṣoḍaśa varṣasahasrāṇyāyuḥpramāṇam /

[175|05]
     ardhaṃ pratāpane

[175|06]
pratāpane mahānarake'ntarakalpasyārdhamāyuḥ pramāṇam /

[175|07]
     avīcāvantaḥkalpaṃ

[175|08]
tiraścāṃ tu niyamo nāsti /

[175|09]
paraṃ punaḥ /

[175|10]
kalpaṃ tiraścāṃ

[175|11]
paramāyustiraścāmantarakalpaṃ tat punarnāgānāṃ nandopanandāśvatalīprabhṛtīnām /

[175|11-175|13]
uktaṃ hi bhagavatā "aṣṭāvime bhikṣavo nāgā mahānāgāḥ kalpasthā dharaṇidharā" iti vistaraḥ /

[175|14]
     pretānāṃ māsāhnā śatapañcakam // VAkK_3.83 //

[175|15]
yo manuṣyāṇāṃ māsaḥ sa pretānāmahorātraḥ /

[175|15-175|16]
tenāhorātreṇa pañca varṣaśatānyāyuḥ /

[175|16]
śītanarakeṣvāyuṣaḥ kiṃ pramāṇam /

[175|17-175|18]
     vāhādvarṣaśatenaikatiloddhārakṣayāyuṣaḥ /
     arvudādviṃśatiguṇaprativṛddhyāyuṣaḥ pare // VAkK_3.84 //


[175|19-175|20]
upamānamātreṇa teṣvāyurākhyātaṃ bhagavatā "tadyathā bhikṣavaḥ iha syādviṃśatikhārīko māgadhakastilavāhaḥ pūrṇastilānāṃ cūḍikāvaddhaḥ /

[175|20-175|22]
tataḥ kaścideva varṣaśatasyātyayādekaṃ tilamapanayate kṣiprataraṃ bhikṣavaḥ saviṃśatikhārīko māgadhastilavāho'nenopakrameṇa parikṣayaṃ paryādānaṃ gacchet /

[175|22]
na tvevāhamarvudopapannānāmāyuṣaḥ paryantaṃ vadāmi /

[175|22-175|24]
yathā khalu bhikṣavo viṃśatirvudā evameko nirarvudo vistareṇa yathā khalu bhikṣavo viṃśatiḥ padyā evameko mahāpadma" iti /

[175|25]
evameṣāmāyuṣmatāṃ sattvānāṃ kimastyaparipūrṇāyuṣāmantarā mṛtyurāhosvinna /

[175|26]
sarvatrāsti

[176|01]
     kurubāhyo'ntarāmṛtyuḥ

[176|02]
uttarakuruṣu niyatāyuṣaḥ sattvā avaśyaṃ kṛtsnamāyurjīvanti /
anyeṣu nāvaśyam /

[176|03]
pudgalānāṃ tu bahūnāṃ nāstyantareṇa kālakriyayā /

[176|03-176|05]
tuṣitastharsyakajātibaddhasya bodhisattvasya caramabhavikasattvasya jinādiṣṭasya jinabhutasya śraddhādharmānusāriṇo bodhisattvacakravarttimātrośca tadgarbhayorityevamādinām /

[176|06-176|07]
yojanapramaṇena sthānāni śarīrāṇi cotkāni varṣapramāṇenāyuruktaṃ tayośca pramāṇaṃ noktamiti vaktavyaṃ nānā ca sarveṣāṃ vavasthānamatastasyāpi paryanto vaktavyaḥ /

[176|08]
teṣāṃ samānākhyānārthamādiprakrama ārabhyate /

[176|09]
     paramāṇvakṣarakṣaṇāḥ /

[176|10]
     rūpanāmādhvaparyantāḥ

[176|11]
rūpasyāpacīyamānasya paryantaḥ paramāṇuḥ /

[176|11-176|12]
kālasya paryantaḥ kṣaṇo nāmnaḥ paryanto'kṣaraṃ tadyathā gauriti /

[176|12]
kṣaṇasya punaḥ kiṃ pramāṇam /

[176|12-176|13]
samagreṣu pratyayeṣu yāvatā dharmasyātmalābhaḥ gacchanvā dharmo yāvatā paramāṇoḥ paramāṇvantaraṃ gacchati /

[176|13-176|14]
balavatpuruṣāddhaṭmātreṇa pañcaṣaṣṭiḥ kṣaṇā atikrāmantītyābhidhārmikāḥ /

[176|15]
     paramāṇuraṇustathā // VAkK_3.85 //

[176|16-176|17]
     lohāpaśaśāvigocchidrarajolikṣāstadudbhavāḥ /
     yavastathāṅgulīparva jñeyaṃ saptaguṇottaram // VAkK_3.86 //


[176|18]
etatparamāṇvādikaṃ saptaguṇottaraṃ veditavyam /
sapta paramāṇavo'ṇuḥ /

[176|18-176|19]
saptāṇavo loharajaḥ /

[176|19]
tāni saptāvrajastāni sapta dāśarajastāni saptaiḍakarajaḥ /

[176|19-176|20]
tāni sapta gorajaḥ tāni sapta vātāyanacchidrarajaḥ /

[176|20]
tāni sapta likṣāstadudbhavā yūketyarthaḥ /

[176|20-176|21]
sapta yūkā yavaḥ /

[176|21-176|22]
sapta yavā aṅgulīparva trīṇi parvāṇyaṅgurīti prasiddhameveti noktam /

[176|22]
pārśvākṛtāstu /

[177|01]
     caturviṃśatiraṅgulyo hasto hastacatuṣṭayam /

[177|02]
     dhanuḥ

[177|03]
vyāsenetyarthaḥ /

[177|04]
     pañcaśatānyeṣāṃ krośo raṇyaṃ ca tanmatam // VAkK_3.87 //

[177|05]
manuṣāṃ pañca śatāni krośaḥ /
krośamātraṃ ca grāmādi raṇyamiṣṭam /

[177|06]
     te'ṣṭau yojanamityāhuḥ /

[177|07]
uktaṃ yojanasya pramāṇam /
varṣasyedānīmucyate /

[177|08]
     viṃśaṃ kṣaṇaśataṃ punaḥ /

[177|09]
     tatkṣaṇaḥ

[177|10]
kṣaṇānāṃ viṃśaṃ śatamekastatkṣaṇaḥ /

[177|11]
     te punaḥ ṣaṣṭirlavaḥ /

[177|12]
tatkṣaṇāḥ ṣaṣṭirlava ityucyate /

[177|13]
     triṃśadguṇottarāḥ // VAkK_3.88 //

[177|14]
     trayo muhūrttāhorātramāsāḥ

[177|15]
triṃśallavā muhūrttastriśanmuhūrttā ahorātraḥ /

[177|15-177|16]
kadācittu rātriradhikā bhavati kadācidūnā kadācitsamā /
[177|16]
tridaśāhorātrā māsaḥ /

[177|17]
     dvādaśamāsakaḥ /

[177|18]
     saṃvatsaraḥ sonarātraḥ

[177|19-177|20]
catvāro māsā hemantānāṃ catvāro grīṣmāṇāṃ catvāro varṣāṇāmityete dvādaśa māsā saṃvatsaraḥ sārdhamūnarātraiḥ /

[177|20]
saṃvatsareṇa hi ṣaḍūnarātrā nipātyante /
kathaṃ kṛtvā /

[177|21]
     "hemantagrīṣmavarṣāṇāmadhyardhe māsi nirgate /
     śeṣe'rdhamāse vidvadbhirūnarātro nipātyate //"

[177|23]
uktaṃ varṣapramāṇam /

[178|01]
kalpasyedānīṃ vaktavyam /

[178|02]
     kalpo bahuvidhaḥ smṛtaḥ // VAkK_3.89 //

[178|03]
antarakalpo saṃvarttakalpo vivartakalpo mahākalpaśceti /
tatra tāvat

[178|04]
     saṃvarttakalpo narakāsaṃbhavāt bhājanakṣayaḥ /

[178|05]
narakeṣu hi sattvāsaṃbhavāt prabhṛti yāvat bhājanasaṃkṣayaḥ /
dve hi saṃvarttanyau /

[178|05-178|06]
gatisaṃvartanī dhātusaṃvartanī ca /

[178|06]
punardve saṃvartanyau /
sattvasaṃvartanī bhājanasaṃvartanī ca /

[178|07]
bhavati sa kālo yannarakeṣu sattvāścyavante nopapadyante /
sa ārambhaḥ saṃvartakalpasya /

[178|08]
yadayaṃ loko viṃśatyantarakalpān vivṛtto'sthāt tanniryātaṃ vaktavyam /

[178|08-178|09]
yadviṃśatimantarakalpān saṃvartiṣyate tat pratipannaṃ vaktavyam /

[178|09-178|10]
yadā narakeṣvekasattvo nāvaśiṣṭo bhavati iyatā 'yaṃ lokaḥ saṃvṛtto bhavati /

[178|10-178|11]
yaduta narakasaṃvarttanyā yasya tadānīṃ niyataṃ narakavedanīyaṃ karma ghriyate sa lokadhātvantaranarakeṣu kṣipyate /

[178|11-178|12]
evaṃ tiryaksaṃvarttanī pretasaṃvarttanī ca vaktavyā /

[178|12]
mahāsamudragatāstiryañcaḥ pūrvaṃ saṃvartante /

[178|12-178|13]
manuṣyasahacariṣṇavastu taireva sārdhaṃ bhavanti /

[178|13-178|16]
sa kālo yanmanuṣyeṣvanyatamaḥ sattvaḥ svayamanācāryakaṃ dharmatāprātilambhikaṃ prathamaṃ dhyānaṃ samāpadyate sa tasmāt vyutthāya vācaṃ bhāṣate sukhaṃ vata vivekajaṃ prītisukhaṃ śāntaṃ vata vivekajaṃ prītisukhamiti /

[178|16-178|17]
taṃ ca śabdaṃ śrutvā anye'pi sattvāḥ samāpadyante /

[178|17]
kālaṃ kṛtvā brahmaloka upapadyante /

[178|17-178|18]
yadā jambūdvīpa ekasattvo'pi nāvaśiṣṭo bhavati iyatā'yaṃ lokaḥ saṃvṛtto bhavati yaduta jambūdvīpasaṃvartanyā /

[178|18-178|19]
evaṃ pūrvavidehagodānīyottarakurusaṃvartanyo vaktavyāḥ /

[178|19-178|20]
yadā manuṣyeṣvekasattvo'pi nāvaśiṣṭo bhavati iyatā'yaṃ lokaḥ saṃvṛtto bhavati yaduta manuṣyagatisaṃvarttanyā /

[178|20-178|21]
auttarakauravāstu kālaṃ kṛtvā kāmāvacareṣu deveṣūpapadyante /

[178|21]
tatra vairāgyābhāvāt /

[178|21-178|22]
evaṃ cāturmahārājakāyikeṣvapi deveṣu prathamaṃ dhyānaṃ samāpadya brahmaloka upapadyante /

[178|22-178|24]
yadā tatraikasattvo'pi nāvaśiṣṭo bhavati iyatā'yaṃ lokaḥ saṃvṛtto bhavati yaduta cāturmahārājakāyikasaṃvartanyā /

[178|24-178|25]
evaṃ yāvat paranirmitavaśavartisaṃvarttnyo vaktavyāḥ /

[178|25-178|26]
yadaikasattvo'pi kāmāvacareṣu deveṣu nāvaśiṣṭo bhavati iyatā'yaṃ lokaḥ saṃvṛtto bhavati yaduta kāmadhātusaṃvartanyā /

[178|26-178|28]
brahmaloke'pyanyatamaḥ sattvo dharmatāprātilambhikaṃ dvitīyaṃ dhyānaṃ samāpadyotthāya vācaṃ bhāṣate sukhaṃ vata samādhijaṃ prītisukhaṃ śāntaṃ vata samādhijaṃ prītisukhamiti /

[178|28-179|01]
taṃ śabdaṃ śrutvā'nye'pi sattvāḥ samāpadyante kālaṃ ca kṛtvā ābhāsvareṣu deveṣūpapadyante /

[179|01-179|02]
yadā brahmaloka ekasattvo'pi nāvaśiṣṭo bhavati iyatā'yaṃ lokaḥ saṃvṛtto bhavati yaduta sattvasaṃvartanyā /

[179|02-179|04]
tataḥ śūnye bhājane ita eva sāmantakāt sattvānāṃ tadākṣepake karmaṇi parikṣīṇe sapta sūryāḥ prādurbhūya krameṇa yāvat pṛthivīṃ sumeruṃ ca niḥśeṣaṃ dahanti /

[179|04-179|05]
tasmādevaṃ prajvalitādarcirvāyunā kṣiptaṃ śūnyaṃ brāhmaṃ vimānaṃ nirdahat paraiti /

[179|05]
tacca tadbhūmikamevārcirveditavyam /

[179|05-179|06]
nahi visabhāgā apakṣālāḥ kramante /

[179|06]
tatsaṃbaddhasaṃbhūtatvāttasmāttadityuktam /

[179|06-179|07]
kāmāvacaro hyagnī rūpāvacaramagniṃ saṃbadhnātīti /

[179|07-179|08]
evamanyasyāmapi saṃvartanyāṃ yathāyogaṃ veditavyamiti /

[179|08-179|09]
narakeṣu sattvānāṃ cyutyanutpādāt prabhṛti yāvat bhājanānāṃ saṃkṣaya eṣa kālaḥ /

[179|10]
     vivartakalpaḥ prāgvāyoryāvannarakasaṃbhavaḥ // VAkK_3.90 //

[179|11]
thamādvāyoḥ prabhṛti yāvannarakeṣu sattvasambhavaḥ eṣa kālo vivartakalpa ityucyate /

[179|12-179|14]
tathā saṃvṛte hi loka ākāśamātrāvaśeṣaścira kālaṃ tiṣṭhati yāvat punarapi sattvānāṃ karmādhipatyena bhājanānāṃ pūrvanimittabhūtā ākāśe mandamandā vāyavaḥ syandante /

[179|14-179|15]
tadā yadayaṃ loko viṃśatimantarakalpān saṃvṛtto'sthāttanniryātaṃ vaktavyam /

[179|15]
yadviṃśatimantarakalpān vivarttiṣyate tadupayātaṃ vaktavyam /

[179|16]
tataste vāyavo vardhamānā yathoktaṃ vāyumaṇḍalaṃ jāyate /

[179|16-179|17]
tataḥ śanairyathoktakramavidhānaṃ sarvaṃ jāyate apmaṇḍalaṃ kāñcanamayī mahāpṛthivī dvīpāḥ sumervādayaśca /

[179|17-179|18]
prathamaṃ tu brāhma vimānamutpadyate /

[179|18]
tato yāvat yāmīyaṃ tato vāyumaṇḍalādīni /

[179|18-179|19]
iyatā'yaṃ loko vivṛtto bhavati yaduta bhājanavivartanyā /

[179|19-179|20]
athānyataraḥ sattva ābhāsvarebhyaścyutvā śūnye brāhme vimāna utpadyate /

[179|20-179|21]
anye'pi sattvāstataścyutvā brahmapurohiteṣūpapadyante /

[179|21]
tato brahmakāyikeṣu paranirmitavaśavartiṣu /

[179|21-179|22]
krameṇa yāvaduttarakurau godānīye pūrvavidehe jambūdvīpe preteṣu tiryakṣu narakeṣūpapadyante /

[179|22-179|23]
dharmatā hyeṣā yat paścāt saṃvartate tat pūrvaṃ vivarttate /

[179|23-179|24]
yadā narakeṣvekaḥ sattvo'pi prādurbhūto bhavati tadā yadayaṃ loko viṃśatimantarakalpān vivartate tanniryātaṃ bhavati /

[179|24-179|25]
yadviṃśatimantaralpān vivarttaḥ sthāsyati tadupayātaṃ bhavati /

[179|26]
     antaḥkalpo'mitāt yāvaddaśavarṣāyuṣaḥ

[179|27-180|01]
vivartamāne loke ekānna viṃśatirantarakalpā aparimitāyuṣāṃ manuṣyāṇāmatikrāmanti /

[180|01-180|02]
aparimitāyuṣāmeva kramatāṃ yāvaddaśavarṣāyuṣo bhavanti /

[180|02]
so'sau vivṛttānāṃ tiṣṭhatāṃ prathamo'ntarakalpaḥ /

[180|03]
     tataḥ /

[180|04]
     utkarṣā apakarṣāśca kalpā aṣṭādaśāpare // VAkK_3.91 //

[180|05]
tasmādapare'ṣṭādaśotkarṣā apakarṣāścāṣṭādaśāntarakalpā bhavanti /
kathaṃ kṛtvā /

[180|06]
tebhyo hi daśavarṣāyuṣkebhya utkarṣaṃ gacchantaḥ krameṇāśītivarṣasahasrāyuṣo bhavanti /

[180|07]
punaścāpakarṣaṃ gacchanto daśavarṣāyuṣo bhavanti //
evaṃ dvitīyo'ntarakalpaḥ /

[180|07-180|08]
evaṃ yāvadaṣṭādaśa /

[180|09]
     utkarṣa ekaḥ

[180|10]
ekāntarakalpo viṃśatitama utkarṣa evamapakarṣaḥ /

[180|10-180|11]
daśavarṣāyuṣkebhyo yāvadaśītivarṣāyuṣāṃ manuṣyāṇāmiti varttate /

[180|11]
athaite utkarṣāḥ kiyantaṃ prakarṣaṃ gacchanti /

[180|12]
     te'śītisahasrādyāvadāyuṣaḥ /

[180|13-180|14]
nātaḥ pareṇa vardhante yāvāneva cānyeṣāmantarakalpānāmutkarṣāpakarṣakālastāvāneva prathamasyāpakarṣakālaḥ paścimasya cotkarṣakāla iti samānakālāḥ sarve bhavanti /

[180|15]
     iti loko vivṛtto'yaṃ kalpāṃstiṣṭhati viṃśatim // VAkK_3.92 //

[180|16]
ityanenāntarakalpanyāyenāyaṃ viṃśatimantarakalpānvivṛttastiṣṭhati /

[180|16-180|17]
yāvantaṃ kālaṃ vivṛttastiṣṭhati tāvantameva kālaṃ

[180|18]
     vivartate'tha saṃvṛtta āste samvartate samam /

[180|19]
viṃśatimevāntarakalpān vivartate viṃśatiṃ saṃvartate viṃśatiṃ saṃvṛtta āste /

[180|19-180|20]
yadyapi tadānīmutkarṣā apakarṣāśca na pravartante kālastu samānaḥ parisaṃkhyāyate /

[180|20-180|22]
tatraikenāntara kalpena bhājanānyabhinivartante ekānnaviṃśatyā 'ntarakalpairāvāsyante ekenāntarakalpena bhājanāni vidhvasyante ekānnaviṃśatyā śūnyī bhavanti /

[180|22-180|23]
tā etā antarakalpānāṃ catasro viṃśatyo'śītirbhavanti /

[180|24]
     te hyaśītirmahākalpaḥ

[180|25]
etanmahākalpasya pramāṇam /
kalpaḥ kiṃsvabhāvaḥ /
pañcaskandhasvabhāvaḥ /

[180|25-181|01]
yaducyate tribhirasaṃkhyeyaiḥ kalpānāṃ budhatvaṃ prāpyata" iti /

[181|01]
tat katameṣāṃ kalpānām /

[181|01-181|02]
ya eva mahākalpo nirdiṣṭaḥ /

[181|03]
     tadasaṃkhyatrayodbhavam // VAkK_3.93 //

[181|04]
     buddhatvam

[181|05]
saṃkhyeyānāṃ kalpānāṃ trayeṇa /

[181|05-181|06]
kathamasaṃkhyeyasyāsati saṃkhyeyāvasāne punastritvamucyate /

[181|06]
naiadevaṃ veditavyaṃ / kiṃ tarhi /

[181|06-181|07]
"ṣaṣṭiḥ sthānāntarāṇyasaṃkhyeyami"ti muktakasūtraṃ paṭhyate /

[181|07]
katamāni ṣaṣṭiḥ /
eko hyadvitīyaḥ prathamaṃ sthānāntaram /

[181|08]
ekakānāṃ daśako dvitīyam /
daśa daśakāni śataṃ tṛtīyam /
daśa śatāni sahasram /

[181|09]
daśa sahasrāṇi prabhedaḥ /
daśa prabhedā lakṣam /

[181|09-181|10]
daśa lakṣā atilakṣaḥ /

[181|10]
daśātilakṣāḥ kauṭiḥ /
daśa kauṭyo madhyaḥ/
daśa madhyā ayutam /

[181|11]
śāyutā mahāyutam /
daśa mahāyutā niyutam /
daśa niyutā mahāniyutam /

[181|11-181|12]
daśa mahāniyutāḥ prayutam /

[181|12]
daśa prayutā mahāprayutaḥ /
daśa mahāprayutāḥ kaṅkaraḥ /

[181|12-181|13]
daśa kaṅkarā mahākaṅkaraḥ /

[181|13]
daśa mahākaṅkarā visvaraḥ /
daśa visvarā mahāvisvaraḥ /

[181|13-181|14]
daśa mahāvisvarā akṣobhyaḥ /

[181|14]
daśākṣobhyā mahākṣobhyaḥ /
daśa mahākṣobhyā vivāhaḥ /

[181|15]
daśa vivāhā mahāvivāhaḥ /
daśa mahāvivāhā utsaṅgaḥ /
daśotsaṅgā mahotsaṅgaḥ /

[181|16]
daśa mahotsaṅgā vāhanaḥ /
daśa vāhanāni mahāvāhanam /

[181|16-181|17]
daśa mahāvāhanāni taṭibhaḥ /

[181|17]
daśa tiṭibhā mahātiṭibhaḥ /
daśa mahātiṭibhā hetuḥ /

[181|17-181|18]
daśa hetavo mahāhetuḥ /

[181|18]
daśa mahāhetavaḥ karabhaḥ /
daśa karabhā mahākarabhaḥ /

[181|18-181|19]
daśa mahākarabhā indraḥ /

[181|19]
daśendrā mahendraḥ /
daśa mahendrāḥ samāptam /
daśa samāptāni mahāsamāptam /

[181|20]
daśa mahāsamāptāni gatiḥ /
daśa gatayo mahāgatiḥ /
daśa mahāgatayo nimbarajaḥ /

[181|20-181|21]
daśa nimbarajāṃsi mahānimbarajaḥ /

[181|21]
daśa mahānimbarajāṃsi mudrā /
daśa mudrā mahāmudrā /

[181|21-181|22]
daśa mahāmudrāḥ balam /

[181|22]
daśa balāni mahābalam /

[181|22-181|23]
daśa mahābalāni sajñā /

[181|23]
daśa saṃjñā mahāsaṃjñā /
daśa mahāsaṃjñā vibhūtaḥ /
daśa vibhūtā mahāvibhūtaḥ /

[181|23-181|24]
daśa mahāvibhūtā balākṣam /

[181|24]
daśa balākṣā mahābalākṣam /
daśa mahābalākṣāṇyasamkhyam /

[181|25]
aṣṭakaṃ madhyādvistṛtam /

[181|25-182|01]
ityeteṣāṃ ṣaṣṭisthānāntaragatāṃ saṃkhyāmanuprāptāḥ kalpā asaṃkhyeyānityucyante /

[182|01]
tato vyāvṛtya punargaṇyante /

[182|01-182|02]
evaṃ trīṇi asaṃkhyeyānītyucyante /

[182|02]
na tu naiva parisaṃkhyātuṃ śakyanta iti /

[182|03]
kintu khalu kālaprakarṣeṇaiva kṛtapraṇidhānā bodhisattvā bodhimabhisaṃbudhyante /

[182|04]
kimetadeva bhaviṣyati /

[182|04-182|05]
mahatāṃ hi puṇyajñānasaṃbhāreṇa ṣaḍbhiḥ pāramitābhiḥ bahubhirduṣkaraśatasahasraistribhiḥ kalpāsaṃkhyeyairanuttarāṃ samyaksaṃbodhimabhisaṃbudhyante bodhisattvāḥ /

[182|06]
yadyapyanyathā'pyasti mokṣāvakāśaḥ kimarthaṃ ta iyantaṃ yatnamārabhante /

[182|06-182|07]
parārthaṃ ta iyantaṃ yatnamārabhante kathaṃ parānapi mahato duḥkhaughāt paritrātuṃ śaknuyāmiti /

[182|07-182|08]
ka eṣāṃ parārthena svārthaḥ /

[182|08]
eṣa eva teṣāṃ svārtho yaḥ parārthastasyābhimatatvāt /

[182|08-182|09]
idānīmetacchrāddhāsyate /

[182|09]
satyaṃ duḥśraddhānametadātmaṃbharibhirniṣkaruṇaiḥ /

[182|09-182|11]
kāruṇikaistu śraddhitamevaitat yathā ceha kecidabhyastanairdhṛṇyā asatyapi svārthe paravyasanābhiratā upalabhyante /

[182|11-182|12]
tathā punarabhyastakāruṇyā asatyapi svārthe parahitakriyābhirāmāḥ santīti saṃbhāvyam /

[182|12-182|15]
yathaiva cābhyāsavaśādanātmabhūteṣu saṃskāreṣu saṃskṛtalakṣaṇānabhijñā ātmasnehaṃ niveśya taddhetorduḥkhānyudvahanti evaṃ punarabhyāsavaśādātmasnehaṃ tebhyo nirvartya pareṣvapekṣāṃ vardhayitvā taddhetorduḥkhānyudvahantīti saṃbhāvyam /

[182|15-182|16]
gotrāntarameva hi tattathājātīyaṃ nirvartate yat pareṣāṃ duḥkhena duḥkhāyate sukhena sukhāyate nātmana iti /

[182|16]
na te punaḥ svārthamanyaṃ paśyanti /
āha cātra

[182|17-182|20]
     "hīnaḥ prārthayate svasaṃtatigataṃ yaistairūpāyaḥ sukhaṃ
     madhyo duḥkhanivṛttimeva na sukhaṃ duḥkhāspadaṃ tadyataḥ /
     śreṣṭhaḥ prārthayate svasaṃtatigatairduḥkhaiḥ pareṣāṃ sukhaṃ
     duḥkhātyantanivṛttimeva ca yatastadduḥkhaduḥkhyeva saḥ //"

[182|21]
kiṃ punarutkarṣā buddhā utpayante āhosvidapakarṣāḥ /

[182|22]
     apakarṣe hi śatādyāvattadudbhavaḥ /

[182|23-182|24]
aśītivarṣaśatāyupi prajāyāmapakarṣe ārabdhe yāvadvarṣaśatāyuṣo manuṣyā bhavantyetasminnantare buddhā utpadyante /

[182|24]
kasmānnotkarṣakāle /
tadā hi duḥsamudvejāḥ sattvā bhavanti /

[183|01]
kasmānna śatāt /

[183|01-183|02]
tadā hi pañca kaṣāyā abhyutsadā bhavanti /

[183|02-183|03]
tadyathā'yuṣkaṣāyaḥ kalpakaṣāyaḥ kleśakaṣāyaḥ dṛṣṭikaṣāyaḥ sattvakaṣāyaśca /

[183|03]
apakarṣasyādhastāt pratyavarā āyurādayaḥ kiṭabhūtatvāt kaṣāyā ucyante /

[183|04]
dvābhyāṃ hi jīvitopakaraṇavipattī yathākramam /
dvābhyāṃ kuśalapakṣavīpattiḥ /

[183|04-183|05]
kāmasukhallikā'tmaklamathānuyogādhikārāt gṛhipravrajitapakṣayorvā /

[183|05-183|06]
ekenātmabhāvavīpattiḥ /

[183|06]
pramāṇarūpārogyabalavṛddhismṛtivīryadhairyabhraṃsāt /

[183|07]
atha pratyekabuddhānāṃ kasmin kāle utpādaḥ /

[183|08]
     dvayoḥ pratyekabuddhānāṃ /

[183|09]
utkarṣe'yapakarṣe'pi /
dvividhā hi pratyekabuddhā vargacāriṇaḥ khaḍgaviṣāṇakalpāśca /

[183|10]
tatra vargacāriṇaḥ śrāvakapūrviṇaḥ pratyekajinā ucyante /

[183|10-183|11]
pṛthagjanapūrviṇo'pi santītyapare /

[183|11]
ye'nyatrotpāditanirvedhabhāgīyā iha svayaṃ mārgamabhisaṃbudhyante /
[183|11-183|14]
tathāhi pūrvayogaṃ paṭhanti "parvate kila pañcaśatāni tāpasānāṃ kaṣṭāni tapāṃsi tapyante sma yāvat pratyekabuddhasahoṣitena markaṭenāgamya tadīryāpathasaṃdarśanāt pratyekabodhimabhisaṃbanddhā" iti /

[183|14]
nacāryāḥ santaḥ kaṣṭāni tapāṃsi tapyeran /

[183|14-183|15]
khaḍgaviṣāṇakalpāḥ punarekavihāriṇaḥ /

[183|15]
teṣāṃ pratyekabuddhānāṃ

[183|16]
     khaḍgaḥ kalpaśatānvayaḥ // VAkK_3.94 //

[183|17-183|18]
mahākalpānāṃ śataṃ bodhisaṃbhāreṣu caritaḥ khaḍgaṃ viṣāṇakalpo bhavati /

[183|18]
vinopadeśenātmānamekaṃ pratibudhā iti pratyekabuddhāḥ /

[183|18-183|19]
te hyekamātmānaṃ damayanti nānyān /

[183|19]
kiṃ punaratra kāraṇam /

[183|19-183|20]
nahi tāvadaśaktā dharmaṃ deśayituṃ pratisaṃvitprāptatvāt /

[183|20]
śakyaṃ ca taiḥ pūrvabuddhānāṃ śāsanamanusmṛtyāpi dharmaṃ deśayitum /

[183|21]
nāpi niṣkaruṇāḥ /
sattvānugrahārthamṛddherāviṣkaraṇāt /

[183|21-183|22]
nāpi sattvānāmabhavyatvāt /

[183|22]
tathā hi laukikamārga vītarāgāḥ saṃvidyante /
kiṃ tarhi /

[183|22-183|23]
pūrvābhyāsavaśenālpotsukatā'dhimuktatvāt notsahante gambhīradharmagrahaṇāya pareṣāṃ vyāpartum /

[183|24]
anusroto gāminīnāṃ hi prajānāṃ duṣkaraṃ pratisroto nayanam /

[183|24-183|25]
gaṇaparikarṣaṇaprasaṅgaparihārārthaṃ ca vyākṣepasaṃsargabhīrutvāt /

[184|01]
atha cakravarttinaḥ kadotpadyante /

[184|02]
     cakravartisamutpattirnādho'śītisahasrakāt /

[184|03]
amite cāyuṣi manuṣyāṇāṃ yāvadaśītisahasrake cotpattiścakravarttināṃ nādhaḥ /

[184|03-184|04]
tasyāḥ sasyasaṃpadastadūnāyuṣāmabhājanatvāt /

[184|04-184|05]
rājyaṃ cakreṇa vartayituṃ śīlameṣāmiti cakravarttinaḥ /

[184|05]
te punaścaturvidhāḥ /

[184|06]
     suvarṇarūpyatāmrāyaścakriṇaḥ

[184|07]
suvarṇarūpyatāmrāyaścakrkāṇi yeṣāṃ santi /

[184|07-184|08]
prathama eṣāmuttamo dvitīya upottamaḥ tṛtīyo madhyamaścaturtho 'dhamaḥ /

[184|09]
     te 'dharakramāt // VAkK_3.95 //

[184|10]
     ekadvitricaturdvīpāḥ

[184|11]
yasyāyasaṃ cakraṃ sa ekadvīpādhipatiḥ /
yasya tāmramayaṃ sa dvayoḥ /

[184|11-184|12]
yasya rūpyamayaṃ sa trayāṇām /

[184|12]
yasya suvarṇmayaṃ sa caturdvīpādhipatiḥ /
eṣa prājñaptiko nirdeśaḥ /

[184|13]
sūtre tu pradhānagrahaṇādekameva sauvarṇaṃ cakram /

[184|13-184|16]
"yasya rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadaīva poṣadhe pañcadaśyāṃ śiraḥsnātasyopoṣadho poṣitasyopariprāsādatalagatasyāmātyagaṇaparivṛtasya pūrvasyāṃ diśi cakraratnaṃ prādurbhavati sahasrāraṃ sanābhikaṃ sanemikaṃ sarvākāraparipūrṇaṃ śubhakarmārakṛtaṃ divyaṃ sarvasauvarṇaṃ sa rājā bhavati cakravartī"ti /

[184|17]
evaṃ caite cakravartina utpadyante /

[184|18]
     na ca dvau saha buddhavat /

[184|19-184|20]

sūtra ukta" masthānamanavakāśo yadapūrvācaramau dvau tathāgatāvarhantau samyaksaṃbuddhau loka utpadyeyātāṃ nedaṃ sthānaṃ vidyate sthānametadvidyate yadaikastathāgataḥ /

[184|20-184|21]
yathā tathāgata evaṃ cakravarttināvi"ti /

[184|21]
idamatra saṃpradhāryam /

[184|21-184|22]
kimatra trisāhasramahāsāhasro lokadhāturloka iṣṭa utāho sarvalokadhātava iti /

[184|22-184|23]
nānyatra buddhā utpadyante ityeke /

[184|23]
kiṃ kāraṇam /

[184|23-184|24]
mā bhūt bhagavataḥ śaktivyāghātaḥ iti /

[184|24]
eka eva hi bhagavān sarvatra śaktaḥ /

[184|24-184|25]
yatra buddha eko na śaktaḥ syād vineyān vinetuṃ tatrā'nyo'pi na śakta iti /

[184|25-184|27]
uktaṃ ca sūtre "sa cettvāṃ śāriputra kaścidupasaṃkramyaivaṃ pṛcchet asti kaścidetarhi śramaṇo vā brāhmaṇo vā samasamaḥ śramaṇena gotamena yadutābhisaṃbodhāya /

[184|27-184|28]
evaṃ ca pṛṣṭaḥ kiṃ vyākuryāḥ /

[184|28-185|01]
sa cenmāṃ bhadanta kaścidupasaṃkramyevaṃ pṛcchettasyāhaṃ pṛṣṭa evaṃ vyākuryā nāsti kaścidetarhhi śṛamaṇo vā brāhmaṇo vā samasamo bhagavatā yadutābhisaṃbodhāya /

[185|01]
tatkasya hetoḥ /

[185|01-185|03]
saṃmukhaṃ me bhagavato'ntikācchrutaṃ saṃmukhamudgṛhītaṃ asthānamanavakāso yadapūrvācaramau tathāgatau loka utpadyeyātāṃ nedaṃ sthānaṃ vidyata" iti /

[185|03-185|04]
yattarhi bhagavatoktaṃ brahmasūtre "yāvattrisāhasramahāsāhasrako loko vaśe me'tra vartata" iti /

[185|04]
ābhiprāyika eṣa nirdeśaḥ /

[185|04-185|05]
ko'trābhiprāyaḥ tāvato'nabhisaṃskāreṇa vyavalokanāt /

[185|05-185|06]
abhisaṃskārena tvananto buddhānāṃ cakṣurviṣayaḥ /

[185|06]
santyevānyalokadhātuṣu buddhā iti nikāyāntarīyāḥ /
kiṃ kāraṇam /

[185|07]
bahavo hi samaṃ saṃbhāreṣu pravartamānā dṛśyante /

[185|07-185|09]
na caikatra bahūnāṃ buddhānāṃ yugapat yoga utpattuṃ na cāsti tadut pattau kakścit pratibandhaḥ iti niyataṃ lokadhātvantareṣūtpadyante /

[185|09-185|10]
anantā lokadhātava iti na śakyaṃ bhagavatā kalpamapyāyurvirbhratā yitheha tathā'nyeṣvapi ananteṣu lokadhātuṣu vyāpartuṃ kiṃ punaḥ puruṣāyuṣam /

[185|10-185|11]
kathaṃ ceha buddho vyāpriyate /

[185|11-185|13]
asya pudgalasyedamindriyam iyatā kālelāmuṣmin deśe amuṃ pudgalamāgamyāsya doṣasya parihārādasyāṅgasyopasaṃhārādanena prayogeṇānutpannaṃ votpatsyate aparipūrṇaṃ vā paripūrayiṣyatīti /

[185|13-185|15]
yattvidaṃ sūtramatropanīta "masthānamanavakāśo yadpūrvācaramau dvī tathāgatāvekatra loka utpadyeyātāmi"ti tadevedaṃ saṃpradhāryate kimidamekaṃ lokadhātumadhikṛtyoktamāhosvit sarvāniti /

[185|15-185|16]
cakravartino'pi cāsya lokaddhātau na syādutpādaḥ /

[185|16]
sahotpattipratiṣedhāt buddhavat /

[185|16-185|17]
athaitat kṣamyate idaṃ tu kasmānna kṣamyate "puṇyastu buddhānāṃ loka utpāda" iti /

[185|17-185|18]
yadi bahūnāṃ bahuṣu syānna doṣaḥ syāt /

[185|18]
bhūyasāṃ lokānāmabhyudayena yogaḥ syānniḥśreyasena ca /

[185|18-185|19]
athaiṅkasminnapi kasmāt dvau tathāgatau na sahotpadyete /

[185|19]
prayojanābhāvāt praṇidhānavaśācca /

[185|19-185|21]
evaṃ hi bodhisattvāḥ praṇidhānaṃ kurvanti aho vatāhamandhe loke 'pariṇāyake buddho loka utpadyeyamanāthānāṃ nātha iti /

[185|21]
ādarābhitvarārthaṃ ca /

[185|22-185|23]
ekasminhi buddhe sutarāmādriyante durlabha īdṛśo'nya iti manyamānāḥ sutarāṃ cābhitvarante śāsanapratipattau mā'smin gate parinirvṛte vā 'nāthā bhūmeti /

[185|24]
athaite cakravartinaḥ suvarṇādimayaiścakraiḥ pṛthivīṃ jayantaḥ kathaṃ jayanti /
yathākramaṃ

[185|25]
     pratyudyānasvayaṃyāna kalahāstrajitaḥ

[185|26]
yasya sauvarṇa cakraṃ bhavati taṃ koṭarājānaḥ svayaṃ pratyudgacchanti /

[185|26-186|01]
ime devasya janapadāḥ ṛddhāśca sphītāśca kṣemāśca subhikṣāścākīrṇabahujanamanuṣyāśca /

[186|01-186|02]
tān devaḥ samanuśāstu /

[186|02]
vayaṃ devasyānuyātrikā bhaviṣyāma iti /

[186|02-186|03]
yasya rūpyamayaṃ sa svayameva teṣāmantikaṃ yāti paścādasya prahvībhavanti /

[186|03-186|04]
yasya tāmramayaṃ sa teṣāmantikaṃ gatvā kalahāyate paścāt prahvībhavanti /

[186|04-186|05]
yasya śastramayaṃ sa teṣāmantikaṃ gacchati anyonyaṃ śastrāṇyāvahanti paścānnamanti /

[186|05]
sarve tu cakravartinaḥ

[186|06]
     avadhāḥ // VAkK_3.96 //

[186|07-186|08]
śastreṇāpi jayatāṃ badho na pravartate nirjitya ca sattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayanti /

[186|08]
ata eva te niyataṃ deveṣūtpadyante /

[186|08-186|09]
sūtra uktaṃ "rājñaścakravartino loke prādurbhāvātsaptānāṃ ratnānāṃ loke prādurbhāvo bhavati /

[186|10-186|11]
tadyathā cakraratnasya hastiratnasyāśvaratnasya maṇiratnasya strīratnasya gṛhapatiratnasya pariṇāyakaratnasye"ti /

[186|11]
kathaṃ sattvasaṃkhyātā hastyādayaḥ parakīyeṇa karmaṇotpadyante /

[186|12]
na vai kaścit parakīyeṇotpadyate /

[186|12-186|13]
yena tu sattvena tatsaṃbandha saṃvartanīyaṃ karmopacitaṃ tasminnutpanne svānyevainaṃ karmāṇyutpādayanti /

[186|13-186|14]
kimeṣa evānyarājabhyaścakravartināṃ viśeṣaḥ /

[186|14]
anyo'pi viśeṣo'sti /

[186|14-186|15]
tadyathā dvātriṃśanmahāpuruṣalakṣaṇānyeṣāṃ bhavanti tadyathā buddhānām /

[186|15]
tatra tu

[186|16]
     deśasthottaptapūrṇatvairlakṣaṇātiśayo muneḥ /

[186|17]
deśasthatarāṇi buddhānāṃ lakṣaṇāni /

[186|17-186|18]
uttaptatarāṇi saṃpūrṇatarāṇi cetyeṣa teṣāṃ viśeṣaḥ /

[186|19]
kiṃ khalu prāthamakalpikā api manuṣyāḥ sarājakā āsan /
netyāha /

[186|20]
kiṃ tarhi /

[186|21]
prāgāsannupivat sattvāḥ

[186|22]
prathamakalpikā manuṣyā rūpāvacarā ivāsan /

[186|22-186|24]
sūtra uktaṃ "te bhavanti rūpiṇo manomayāḥ sarvāṅgapratyaṅgopetā āvikalā ahīnendriyāḥ śubhā varṇasthāyinaḥ svayaṃ prabhā vihāyasaṃgamāḥ prītibhakṣaḥ prītyāhārā dīrghāyuṣo dīrghamadhvānaṃ tiṣṭhantī"ti /

[186|25]
     rasarāgāttataḥ śanaiḥ // VAkK_3.97 //

[186|26]
     ālasyātsamnidhim kṛtvā sāgrahaiḥ kṣetrapo bhṛtaḥ /

[186|27]
teṣāṃ tathābhūtānāṃ bhūmirasaḥ prādurbhūto madhusvādurasaḥ /

[186|27-187|01]
tasyānyatamo lolupajātīyaḥ sattvo gandhaṃ ghrātvā rasaṃ svāditavān bhakṣitavāṃśca /

[187|01-187|02]
tathā'nye'pi sattvāstathaivākārṣuḥ /

[187|02]
sa ārambhaḥ kavaḍīkārāhārasya /

[187|02-187|03]
teṣāṃ tadāhārābhyāsāt kharatvaṃ gurutvaṃ ca kāye'vakrāntaṃ prabhāvā antarhitāḥ /

[187|03-187|04]
tato'ndhakāra utpanne sūryācandramasau prādurbhūtau /

[187|04-187|05]
so'pyeṣāṃ bhūmirasa āsvādagṛddhānāṃ krameṇāntarhito bhūmiparpaṭakaṃ prādurbhūtam /

[187|05]
tatrāpi gṛddhāstadapyantarhitam /
vanalatā prādurbhūtā /

[187|05-187|06]
tatrāpi gṛddhāḥ sā'pyantarhitā /

[187|06]
akṛṣṭoptaḥ śālirutpannastaṃ prabhuktāḥ /

[187|06-187|08]
tasyedānīmaudārikatvānniḥsyandanirvāhārthaṃ sattvānāṃ mūtrapurīṣamārgau saha strīpuruṣendriyābhyāṃ prādurbhūtau saṃsthānaṃ ca bhinnam /

[187|08-187|09]
teṣāmanyonyaṃ paśyatāṃ pūrvābhyāsavaśādayoniśomanaskāragrāhagrāsatāṃ gatānāṃ kāmarāga udīrṇo yato vipratipannāḥ /

[187|09-187|10]
eṣa ārambhaḥ kāmināṃ kāmabhūtagrahāveśasya /

[187|10-187|11]
te ca khalu taṃ śāliṃ sāyaṃ ca sāyamāśārthaṃ prātaśca prātarāśārthaṃ praveśayanti sma /

[187|11]
athānyatamaḥ sattvo'lasajātīyaḥ saṃnidhikāramakārṣīt /

[187|12]
anye'pi ca sattvāḥ saṃnidhikāramakārṣuḥ /

[187|12-187|13]
teṣāṃ tatra mamakāra utpanne sa śālirlūno lūno na punarjāyate sma /

[187|13-187|14]
tataḥ kṣetrāṇi pravibhajya sveṣvāgrahaṃ kṛtvā parakīyaṃ hartumārabdhāḥ /

[187|14]
prathama ārambhaścauryasya /

[187|14-187|15]
taisteṣāmaṅkuśārthaṃ sametyānyatamaḥ puruṣaviśeṣaḥ kṣetrāṇi pālayituṃ ṣaṣṭhabhāgena bhṛtaḥ /

[187|15-187|16]
tasya kṣetrāṇāmadhipatiḥ kṣatriyaḥ kṣatriya iti saṃjñotpannā /

[187|16-187|17]
mahājanakāyasya saṃmataḥ prajāṃ ca rañjayatīti mahāsaṃmato rājeti samjñotpannā /

[187|17]
eṣa ārambho rājaparaṃparāyāḥ /

[187|17-187|18]
tatra ye gṛhebhyo vahirmanasaḥ saṃvṛttāsteṣāṃ brāhmaṇā iti saṃjñotpannā /

[187|18-187|19]
athānyatamasya rājño lobhāt samvibhāgamakurvantaḥ sattvānāṃ tāskaryaṃ prācuryamāpannaṃ sa tān śastreṇopasaṃkramate sma /

[187|20]
tato'nye naivaṅkārakāḥ sma iti mṛṣā vācaṃ vaktumārabdhāḥ iti

[187|21]
     tataḥ karmapathādhikyādapahrāse daśāyuṣaḥ // VAkK_3.98 //

[187|22-187|23]
tata evaṃ karmapathānāṃ vṛddhau satyāṃ krameṇa hrasatāṃ manusyāṇāṃ daśavarṣāyuṣo manuṣyāḥ saṃbhavanti /

[187|23]
ato'sya kṛtsnasyānarthaughasya dvau dharmau mūlayoniḥ rasarāga ālasyaṃ ca /

[187|24]
daśavaṛṣāyuṣāṃ manuṣyāṇāmantarakalpasya niryaṇaṃ bhavati /
kathaṃ bhavatītyāha

[187|25]
     kalpasya śastrarogābhyāṃ durbhikṣeṇa ca nirgamaḥ /

[187|26]
tribhirantarakalpasya niryāṇaṃ bhavati /
śastreṇa rogeṇa durbhikṣeṇa ca /

[187|26-188|02]
antarakalpasya niryāṇakāle daśavarṣāyuṣo manuṣyāḥ adharmarāgaraktā bhavanti viṣamalobhāvibhūtā mithyādharmaparītāḥ /

[188|02-188|03]
teṣāṃ vyāpāda utkarṣa gato'nyonyaṃ sattvaṃ dṛṣṭvā tīvramāghātacittaṃ vadhakacittaṃ ca pratyupasthitaṃ bhavati /

[188|03-188|05]
tadyathedānīṃ mṛgalubdhakasyāraṇyakaṃ mṛgaṃ dṛṣṭvā te yadyadeva gṛhṇanti kāṣṭham vā loṣṭaṃ vā tatteṣāṃ tīkṣṇaṃ śastraṃ prādurbhavati /

[188|05]
te'nyonyaṃ sattvaṃ jīvitādvyaparopayanti /

[188|05-188|06]
punaḥ kalpasya niryāṇakāle daśavarṣāyuṣāṃ manuṣyāṇāṃ taireva doṣairamanuṣyā īti mutsṛjanti /

[188|06-188|07]
teṣāmasādhyā vyādhyādayaḥ prādurbhavanti yato mriyante /

[188|07-188|08]
punardaśavarṣāyuṣāṃ taireva doṣairdevā varṣaṃ notsṛjanti yato durbhikṣaṃ jāyate cañcaḥ śvetāsthi śalākāvṛttiḥ /

[188|08]
kathaṃ ca cañcaḥ /

[188|09]
dvābhyāṃ kāraṇābhyām /
ya idānīṃ samavāyaḥ sa tadānīṃ cañca ityucyate /

[188|09-188|10]
samudgo'pi cañcaḥ /

[188|10-188|11]
te ca manuṣyā jighatsādaurbalyaparītāḥ sametya kālaṃ kurvanti samudreṣu cānāgatajanatā'nugrahārthaṃ bījānyavasthāpayanti /

[188|11]
atastaddurbhikṣaṃ cañcamityucyate /

[188|12]
kathaṃ śvetāsthi /
dvābhyāṃ kāraṇābhyām /

[188|12-188|14]
teṣāṃ hi śuṣkarukṣakāyānāṃ kālaṃ kurvatāmāśvevāsthīni śvetāni bhavanti bubhukṣāhatāśca śvetānyasthīni saṃhṛtya kvāthayitvā pivanti /

[188|14]
kathaṃ śalākāvṛttiḥ /
dvābhyāṃ kāraṇābhyām /

[188|14-188|17]
te hi sattvāḥ śalākoddeśikayā gṛheṣvāmirṣaṃ samvibhajante adya gṛhasvāmī bhokṣyate śvo gṛhasvāminītyevamādi dhānyasthānavivarebhyaśca śalākayā dhānyaphalāni niṣkṛṣya bahulodakena kvāthayitvā pivanti /

[188|17]
evaṃ varṇayanti /

[188|17-188|19]
yenaikāhamapi prāṇātīpātaviratiḥ samrakṣitā bhavati ekaharītakī vā saṃghāyaikapiṇḍapāto vā satkṛtyānupradatto bhavati sa teṣu śastrarogadurbhikṣāntarakalpeṣu notpadyata iti /

[188|20]
atha kiyantaṃ kālametāni śastrāghātarogadurbhikṣāṇi teṣāṃ sattvānāṃ bhavanti

[188|21]
     divasān sapta māsāṃśca varṣāṇi ca ythākramam // VAkK_3.99 //

[188|22]
śastrakaḥ prāṇātipātaḥ sapta divasān bhavati /
rogaḥ sapta māsāṃśca divasāṃśca /

[188|23]
durbhikṣaṃ saptavarṣāṇi ca māsāṃśca divasāmśceti samuccayārthaścakāraḥ /

[188|23-188|24]
tadā ca dvayordvīpayosteṣāṃ pratirūpakāṇi bhavanti /

[188|24-188|25]
vyāpāda udrekaprāpto bhavati vaivastryadaurbalye jighatsāpipāse ca /

[188|25]
yaduktamevamanyasyāmapi saṃvartanyāṃ veditavyam yathāyogamiti /

[188|26]
atha katīmāḥ saṃvartanyaḥ /

[189|01]
     saṃvartanyaḥ punastisro bhavantyagnyambuvāyubhiḥ /

[189|02]
ekatra dhyāne sattvāḥ samaṃ saṃvartante etasyāmiti saṃvartanī /

[189|02-189|03]
saptabhiḥ sūryaistejaḥ saṃvartanī bhavati varṣodakenāpsaṃvartanī vāyuprakopādvāyusaṃvartanī /

[189|04]
tābhiśca bhājanānāṃ sukṣmo'pyavayavo nāvaśiṣyate /

[189|04-189|05]
atra tu kecitīrthaṅkarā icchanti /

[189|05]
paramāṇavo nityāste tadānīṃ śiṣyanta iti /
kasmātta evamicchanti /

[189|06]
mā bhūdabījakaḥ sthūlānāṃ prādurbhāva iti /

[189|06-189|07]
nanu ca sattvānāṃ karmajaḥ prabhāvaviśiṣṭo vāyurbījamuktam /

[189|07]
sarvartanīśīrṣavāyurvātasya nimittaṃ bhaviṣyati /

[189|07-189|08]
"vāyunā lokāntarebhyo bījānyāhriyanta" iti mahīśāsakāḥ sūtre paṭhanti /

[189|08-189|09]
evamapi na te bījādibhyo'ṅkurādīnāmutpattimicchanti /

[189|09]
kiṃ tarhi //

[189|09-189|10]
svebhya evāvayavebhyasteṣāmapi svebhyaḥ /

[189|10]
evaṃ yāvat paramāṇubhyaḥ /

[189|10-189|11]
kimidaṃ bījādīnāmaṅkurādiṣu sāmarthyam /

[189|11]
na kiñcidanyatra tatparamāṇūpasarpaṇāt /

[189|11-189|12]
kiṃ punaḥ kāraṇaṃ ta evamicchanti /

[189|12]
nahi vijātīyātsaṃbhavo yukta iti /
kasmānna yuktaḥ /

[189|12-189|13]
aniyamo hi syāt /

[189|13]
śaktiniyamānnaivaṃ bhaviṣyati /
śabdapākajotpattivat /

[189|13-189|14]
citro hi guṇadharmo dravyaṃ tu naivam /

[189|14-189|15]
samānajātīyebhyaḥ eva hi dravyebhyaḥ samānajātīyānāṃ dṛṣṭa utpādastadyathā vīraṇebhyaḥ kaṭasya tantubhyaḥ paṭasyeti /

[189|15]
idamayuktaṃ vartate /

[189|15-189|16]
kimatrāyuktam yadasiddhaṃ sādhanāyodāhriyate /

[189|16]
kimatrāsiddham /

[189|17]
anyo vīraṇebhyaḥ kaṭo'nyaśca tantubhyaḥ paṭa iti /

[189|17-189|18]
ta eva hi te yathāsaṃniviṣṭāstāṃ tāṃ saṃjñāṃ labhnte /

[189|18]
pipīlikāpaṅktivat /
kathaṃ gamyeta /

[189|18-189|19]
ekatantusaṃyoge paṭasyānupalambhāt /

[189|19]
ko hi tadā sataḥ paṭasyopalabdhau pratibandhaḥ /

[189|19-189|20]
akṛtsnavṛttau paṭabhāgo'tra syānna paṭaḥ /

[189|20]
samūhamātraṃ ca paṭaḥ syāt /
kaśca tantubhyo'nyaḥ paṭabhāgaḥ /

[189|20-189|21]
anekā śrayasaṃyogāpekṣaṇe daśāmātrasaṃyoge paṭopalabdhiḥ syānna vā kadācit /

[189|21-189|22]
madhyaparabhāgānāmindriyeṇāsaṃnikarṣāt /

[189|22-189|23]
kramasaṃnikarṣe cāvayavānāṃ cakṣuḥsparśanābhyāmavayavavijñānaṃ na syāt /

[189|23-189|24]
tasmātkrameṇa saṃnikarṣādavayavivyavasāyādavayaveṣveva tadbuddhiralātacakravat /

[189|24]
bhinnarūpajātikriyeṣu tantuṣu paṭasya rūpādyasaṃbhavāt /

[189|24-189|26]
citrarūpāditve vijātīyārambho'pi syāt acitre ca pārśvāntare paṭasyādarśanaṃ citradarśanaṃ vā /

[189|26]
kriyā'pi citretyaticitram /

[189|26-189|27]
tāpaprakāśabhede vā'gniprabhāyā ādimadhyānte tadrūpasparśayoranupapattiḥ /

[189|27-190|02]
paramāṇvatīndriyatve'pi samastānāṃ pratyakṣatvaṃ yathā teṣāṃ kāryārambhakatvaṃ cakṣurādīnāṃ ca taimirikāṇāṃ ca vikīrṇakeśopalabdhiḥ /

[190|02]
teṣāṃ paramāṇuvadekaḥ deśo'tīndriyaḥ /

[190|02-190|03]
rūpādiṣveva ca paramāṇusaṃjñāniveśā ttadvināśe siddhaḥ paramāṇuvināśaḥ /

[190|03-190|04]
dravyaṃ hi paramāṇuranyacca rūpādibhyo dravyamiti na teṣaṃ vināśe tadvināśaḥ siddhyati /

[190|04-190|05]
ayuktamasyānyatvaṃ yāvatā na nirdhāryate kenacit imāni pṛthivyaptejāṃsi ima eṣāṃ rūpādaya iti /

[190|06-190|07]
cakṣuḥsparśanagrāhyāṇi ca prajñāyante dagdheṣu corṇākarpāsakusumbhakuṅkumādiṣu tadbuddhyabhāvādrūpādibhedeṣveva tadbuddhiḥ /

[190|07-190|08]
pākajotpattau ghaṭaparijñanaṃ saṃsthānasāmānyāt paṅktivat /

[190|08]
cihnamapaśyataḥ parijñānābhāvāt /

[190|08-190|09]
ko vā bālapralāpeṣvādaraḥ iti tiṣṭhatu tāvadevāpratiṣedhaḥ /

[190|10]
atha kasyāḥ saṃvartanyāḥ katamacchīrṣa bhavati /

[190|11]
     dhyānatrayaṃ dvitīyādi śīrṣa tāsām yathākramam // VAkK_3.100 //

[190|12]
trīṇi saṃvartanīśīrṣāṇi /
tejaḥsaṃvartanyā dvitīyaṃ dhyānaṃ śīrṣaṃ bhavatyadho dahyate /

[190|13]
apsaṃvartanyāstṛtīyaṃ dhyānaṃ śīrṣa bhavatyadhaḥ klidyate /

[190|13-190|14]
vāyusaṃvarttanyāścaturthaṃ dhyānaṃ śīrṣaṃ bhavatyadho vikīryate /

[190|14]
yaddhi saṃvartanyā upariṣṭāttacchīrṣamityucyate /

[190|14-190|16]
kiṃ punaḥ kāraṇaṃ prathamadvitīyatṛtīyadhyānāni tejojalavāyubhirdhvasyante /

[190|17]
     tadapakṣālasādhamryāt

[190|18]
pratheme hi dhyāne vitarkavicārā apakṣālāḥ /

[190|18-190|19]
te ca manasaḥ paridāhakatvādagnikalpāḥ /

[190|19]
dvitīye prītirapakṣālaḥ sā ca prasrabdhiyogenaśrayamṛdūkaraṇādapkalpāḥ /

[190|20]
ata evatasmin kṛtsnakāyakrauryāpagamāt duḥkhendriyasya nirodha uktaḥ sūtre /

[190|21]
tṛtīye dhyāne āśvāsapraśvāsāḥ /
te ca vāyava eva /

[190|21-190|22]
iti yasyāṃ dhyānasamāpattau yathābhuta ādhyātmiko'pakṣālastasyām dhyānopapattau tathābhūto bāhya iti /

[190|22-190|23]
kasmāt pṛthivīsaṃvartanī na bhavati /

[190|23-190|24]
pṛthivyeva hi bhājanākhyā tasyāṃ tejojalavāyubhirvirodho na pṛthhivyeti /

[190|24]
atha caturthadhyāne kathaṃ na saṃvartanī /

[190|25]
     na caturthe'styaniñjanāt /

[190|26]
caturthaṃ dhyānamādhyātmikāpakṣālarahitatvādāneñja muktaṃ bhagavatā /

[190|26-190|27]
ato'tra bāhyo'pakṣālo na pravartata iti nāstyatra saṃvartanī /

[190|27]
śuddhāvāsaprabhāvādityapare /

[190|27-191|01]
nahi taiḥ śakyamārupyān praveṣṭuṃ nāpyanyatra gantumiti /

[191|01-191|02]
nityaṃ tarhi caturthadhyānabhājanaṃ prāpnnoti /

[191|03]
     na nityaṃ saha sattvena tadvimānodayavyayāt // VAkK_3.101 //

[191|04]
nahi caturthaṃ dhyānamekabhūmisaṃbaddham /
kiṃ tarhi /

[191|04-191|05]
vicchinnasthānāntaraṃ tārakāvat /

[191|05]
tatrāpyayaṃ sattva upapadyeta cyaveta vā /

[191|05-191|06]
sa sārdhaṃ vimāneneti nāstyasya nityatvam /

[191|06]
kena punaḥ krameṇaitāḥ saṃvartanyo bhavanti /
nirantaraṃ tāvat

[191|07]
     saptāgninā

[191|08]
sapta saṃvartanyastejasā bhavanti /
tataḥ /

[191|09]
     adbhirekā

[191|10]
saptānāṃ tejaḥsaṃvartanīnāmanantaramadbhiḥ saṃvartanī bhavati /

[191|11]
     evaṃ gate'dbhiḥ saptake punaḥ /

[191|12]
     tejasā saptakaḥ

[191|13]
etena krameṇāpsaṃvartanīnāṃ gate saptake punaḥ tejaḥsaṃvartanīnāṃ saptako bhavati /

[191|14]
     paścādvāyusaṃvartanī tataḥ // VAkK_3.102 //

[191|15]
paścādekāvāyusaṃvartanī bhavati /
kiṃ kāraṇam /

[191|15-191|17]
yathiva hi teṣāṃ sattvānāṃ samāpattiviśeṣādātmabhāvānāṃ sthitiviśeṣastathā bhājanānāmapāmiti tā etā bhavanti ṣaṭpañcāśattejaḥ saṃvartanyaḥ saptāpsaṃvarttanyaḥ ekā vāyusaṃvarttanī /

[191|17-191|18]
evaṃ ca prajñaptibhāṣyaṃ sunītaṃ bhavati "catuḥṣaṣṭi kalpāḥ śubhakṛtsnānāṃ devānāmāyuḥpramāṇami"ti /

[191|19-191|20]
     "ye dharmā hetuprabhavā hetum teṣāṃ tathāgatohyavadat /
     teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇa" // iti /

[191|21]
abhidharmakośabhāṣye lokanirdeśo nāma

[191|22-191|23]
tṛtīyaṃ kośasthānam samāptamiti /

caturthaṃ kośasthānam

=====================================================================

[192|02]
     oṃ namo buddhāya /

[192|03]
atha yadetatsattvabhājanalokasya bahudhā vaicitryamukta tat kena kṛtam /

[192|03-192|04]
na khalu kenacidbuddhipūrvakaṃ kṛtam /

[192|04]
kiṃ tarhi /
sattvānāṃ

[192|05]
     karmajaṃ lokavaicitryaṃ

[192|06-192|07]
yadi karmajaṃ kasmātsattvānāṃ karmabhiḥ kuṅkumacandanādayo ramyatarā jāyante na teṣāṃ śarīrāṇi /

[192|07-192|08]
karmāṇyeva tānyevañjātīyāti vyābhiśrakāriṇāṃ sattvānāṃ yadāśrayāśca vraṇabhūtā jāyante bhogāśca ramyāstatpratīkārabhūtāḥ /

[192|08-192|09]
avyāmiśrakāriṇāṃ tu devānāmubhaye 'pi ramyāḥ /

[192|09]
kiṃ punastatkarmetyāha

[192|10]
     cetanā tatkṛtaṃ ca tat /

[192|11]
sūtra uktaṃ "dve karmaṇī cetanā karma cetayitvā ce"ti /

[192|11-192|12]
yattaccetayitvā cetanākṛṭaṃ ca tat /

[192|12]
te ete dve karmaṇī trīṇi bhavanti /
kāyavāṅmanaskarmāṇi /

[192|12-192|13]
kathameṣāṃ karmaṇāṃ vyavasthānam /

[192|13]
kimāśrayataḥ āhosvit svabhāvataḥ samutthānato vā /

[192|13-192|14]
āśrayataścedekaṃ kāyakarma prāpnoti /

[192|14]
sarveṣāṃ kāyāśritatvāt svabhāvataścedvākkarmaikaṃ prāpnoti /

[192|15]
vacasaḥ karmasvabhāvatvāt /
samutthānataścenmanaskarmaikaṃ prāpnoti /

[192|15-192|16]
sarveṣāṃ manaḥ samutthitatvāt /

[192|16]
yathākramaṃ tribhiḥ kāraṇaistrayāṇāmiti vaibhāṣikāḥ /
tatra punaḥ

[192|17]
     cetanā mānasaṃ karma

[192|18]
cetanā manaskarme ti veditavyam /

[192|19]
     tajjaṃ vākkāyakarmaṇī // VAkK_4.1 //

[192|20]
yattaccetanājanitaṃ cetayitvā karmetyuktaṃ kāyavākkarmaṇī te veditavye /

[192|21]
     te tu vijñaptyavijñaptī

[192|22]
te tu kāyavākkarmaṇī pratyekaṃ vijñaptyavijñaptisvabhāve veditavye /
tatra tu

[192|23]
     kāyavijñaptiriṣyate /

[192|24]
     saṃsthānaṃ

[192|25]
cittavaśena kāyasya tathā tathā saṃsthānaṃ kāyavijñaptiḥ /
gatirityapare /

[192|25-192|26]
prasyandamānasya hi kāyakarma no 'prasyandamānasyeti /

[192|26]
ta ucyante

[193|01]
     na gatiryasmātsaṃskṛtaṃ kṣaṇikaṃ

[193|02]
ko 'yaṃ kṣaṇo nāma /
ātmalābho 'nantravināśī /
so 'syāstīti kṣaṇikam /

[193|03]
daṇḍakavat /
sarva hi saṃskṛtamātmalābhā dūrdhvaṃ na bhavatīti yatraiva jātaṃ tatraiva dhvasyate /

[193|04]
tasyāyuktā deśāntarasaṃkrāntiḥ /
tasmānna gatiḥ kāyakarma /

[193|04-193|05]
syādetadeva yadi sarvasya ṣkṇikatvaṃ sidhyet /

[193|05]
siddhamevaitat viddhi /
kutaḥ /
saṃskṛtasyāvaśyaṃ /

[193|06]
     vyayāt // VAkK_4.2 //

[193|07]
akasmiko hi bhāvānāṃ vināśaḥ /
kiṃ kāraṇam /
kāryasya hi kāraṇaṃ bhavati /

[193|08]
vanāśaścābhāvaḥ /
yaścābhāvastasya kiṃ kartavyam /

[193|08-193|09]
so 'sāvākasmikok vināśo yadi bhāvasyotpannamātrasya na syāt paścādapi na syādbhāvasya tulyatvāt /

[193|09-193|10]
tathānyathībhūtaḥ /

[193|10]
na yuktaṃ tasyaiva /
nyathātvam /
na hi sa eva tasmādvilakṣaṇo yujyate /

[193|10-193|11]
dṛṣṭo vai kāṣṭhādīnāmagnyādisaṃyogādvināśaḥ /

[193|11-193|12]
na ca dṛṣṭādgariṣṭhaṃ pramāṇamastīti /

[193|12-193|13]
na ca sarvasyākasmiko vināśaḥ kathaṃ tāvat bhavān kāṣṭhādīnāmagnyādisaṃyogādvināśaṃ paśyāmīti manyate /

[193|13]
teṣāṃ punaradarśanāt /

[193|13-193|14]
saṃpradhāryaṃ tāvadetat /

[193|14-193|15]
kimagnisaṃyogātkāṣṭhādayo vinaṣṭā ato na dṛśyante utāho svayaṃ vinaṣṭā anye ca punarnotpannā ato na dṛśyante /

[193|15-193|16]
yathā vāyusaṃyogātpradīpaḥ pāṇisaṃyogādghaṇṭāśabda iti /

[193|16]
tasmādanumānasādhyo 'yamarthaḥ /
kiṃ punaratrānumānam /

[193|16-193|17]
uktaṃ tāvat akāryatvādabhāvasyeti /

[193|17]
punaḥ

[193|18]
     na kasyacidahetoḥ syāt

[193|19]
yadi vināśo hetusāmānyānna kasyacidahetukaḥ syādutpādavat /

[193|19-193|20]
kṣaṇikānāṃ ca buddhiśabdārciṣāṃ dṛṣṭa ākasmiko vināśa iti nāyaṃ hetumapekṣate /

[193|20-193|21]
yastu manyate buddhyantarādbuddhervināśaḥ śabdāntarācchabdasyeti /

[193|21]
tadayuktam /
buddhyorasamavadhānāt /

[193|21-193|22]
na hi śaṃsayaniścayajñānayoryuktaṃ samavadhānaṃ sukhaduḥkhayo rāgadveṣayorvā /

[193|22-193|24]
yadā ca paṭubuddhiśabdānantaramapaṭubuddhiśabdāvutpadyete tadā kathamapaṭuḥ samānajātīyo dharmaḥ paṭīyāṃsaṃ hiṃsyāt /

[193|24-193|25]
antyayośca kathaṃ yo 'pyarciṣāmavasthānahetvabhāvāddharmādharmavaśādvā vināśaṃ manyate tadapyayuktam /

[193|25]
na hyabhāvaḥ kāraṇaṃ bhavitumarhati /

[193|25-193|26]
na cāpyutpādavināśahetvordharmārdharmayoḥ kṣaṇe kṣaṇe vṛttilābhapratibandhau bhavitumarhataḥ /

[193|27]
sakyaṣcaiṣa kāraṇa parikalpaḥ sarvatra samskṛte kartumityalaṃ vivādena /

[194|01-194|02]
yadi ca kāṣṭhādīnāmagnyādisaṃyogahetuko vināśaḥ syādevaṃ sati pākajānāṃ guṇānāṃ pakvataratamotpattau

[194|03]
     hetuḥ syācca vināśakaḥ /

[194|04]
hetureva ca vināśakaḥ syāt /
kathaṃ kṛtvā /

[194|04-194|06]
ghāsādyagnisaṃbandhā guṇāḥ pākajā utpannāstata eva tādṛśādvā punaḥ pakvataratamotpattau teṣāṃ vināśa iti hetureva teṣāṃ vināśakaḥ syāddhetvaviśiṣṭo vā /

[194|06-194|07]
na ca yuktaṃ yata eva tādṛśāddvā teṣāṃ bhāvastata eva tādṛśācca teṣāṃ punarabhāva iti /

[194|07-194|08]
jvālāntareṣu tāvaddhetubhedakalpanāṃ parikalpeyuḥ /

[194|08-194|09]
kṣarahimaśuktasūryodakabhūmisaṃbandhāttu pākajaviśeṣotpattau kāṃ kalpanāṃ kalpayeyuḥ /

[194|09-194|10]
yattarhyāpaḥ kvāthyamānāḥ kṣīyante kiṃ tatrāgnisaṃyogāḥ kurvanti /

[194|10-194|11]
tejodhātuṃ prabhāvato vardhayanti yasya prābhāvādapāṃ saṃghātaḥ kṣāmakṣāmo jāyate yāvadatikṣāmatāṃ gato 'nte na punaḥ saṃtānaṃ saṃtanoti /

[194|11-194|12]
idamatrāgnisaṃyogāḥ kurvanti /

[194|12-194|14]
tasmānnāsti bhāvānāṃ vināśahetuḥ svayameva tu bhaṅguratvādvinaśyanta utpannamātrā vinaśyantīti siddha eṣāṃ kṣaṇabhaṅgaḥ kṣaṇabhaṅgācca gatyabhāvaḥ /

[194|14]
gatyabhimānastu deśāntareṣu nirantarotpattau tṛṇajvālāvat /

[194|15]
gatyabhāve ca "saṃsthānaṃ kāyavijñapti"riti siddham /

[194|15-194|16]
nāsti saṃsthānaṃ dravyata iti sautrāntikāḥ /

[194|16]
ekadiṅmukhe hi bhūyasi varṇa utpanne dīrghaṃ rūpamiti prajñapyate /

[194|16-194|17]
tamevāpekṣyālpīyasi hrasvamiti /

[194|17]
caturdiśaṃ bhūyasi caturasramiti /

[194|17-194|27]
sarvatra same vṛttamiti /

[194|18]
evaṃ sarvam /

[194|18-194|19]
tadyathā 'lātamekasyāṃ diśi deśāntareṣvanantareṣu nirantaramāśu dṛśyamānaṃ dīrghamiti pratīyate sarvato dṛśyamānaṃ maṇḍalamiti /

[194|19-194|20]
na tu khalu jātyantaramasti saṃsthānam /

[194|20]
yadi hi syāt
[194|21]
     dvigrāhyaṃ syāt

[194|22-194|23]
cakṣuṣā hi dṛṣṭvā dīrghamityavasīyate kāyendriyeṇāpi spṛṣṭveti dvābhyāmasya grahaṇaṃ prāpnuyāt /

[194|23]
na ca rūpāyatanasya dvābhyāṃ grahaṇamasti /

[194|23-194|24]
yathā vā spraṣṭavye dīrghādigrahaṇaṃ tathā varṇe saṃbhāvyatām /

[194|24]
smṛtimātraṃ tatra spraṣṭavyasāhacaryāt bhavati /

[194|24-194|25]
sa tu sāhacaryāt bhavati na tu sākṣāt grahaṇam /

[194|25-194|26]
yathā 'gnirūpaṃ dṛṣṭvā tasyoṣṇatāyāṃ smṛtirbhavati puṣpagandhaṃ ca ghrātvā tadvarṇa iti /

[194|26-195|01]
yuktamatrāvyabhicāratvādanyenānyasya smaraṇaṃ natu kiñcit spraṣṭavyaṃ kvacit saṃsthāne niyataṃ yatastatra smaraṇaṃ niyamena syāt /

[195|01-195|02]
athāsatyapi sāhacaryaniyame saṃsthānasmaraṇaṃ niyamena syāt /

[195|02]
varṇe 'pi syāt varṇavaddhā saṃsthāne 'pyaniyamena syāt /

[195|02-195|03]
nacaivaṃ bhavati /

[195|03]
ayuktamasya spraṣṭavyātsmaraṇaṃ /

[195|03-195|04]
citrāstaraṇevā 'nekavarṇasaṃsthāne darśanādbahūnāmaikadeśyaṃ prāpnuyāt /

[195|04]
taccāyīuktaṃ varṇavat /

[195|04-195|05]
tasmānnāsti dravyataḥ saṃsthānam /

[194|06]
yaccāpi kiñcit sapratighaṃ rūpamasti tadavaśyaṃ paramāṇau vidyate /

[195|07]
     na cāṇau tat

[195|08]
na ca saṃsthānaṃ paramāṇau vidyate dīrghādi /

[195|08-195|09]
tasmādbahuṣveva tathā saṃniviṣṭeṣu dīrghādiprajñaptiḥ /

[195|09-195|10]
atha mattaṃ saṃsthānaparamāṇava eva tathā saṃniviṣṭā dīrghādisaṃjñāṃ labhanta iti /

[195|10]
so 'yaṃ kevalaḥ pakṣapātasteṣāmasiddhatvāt /

[195|10-195|11]
siddhasvalakṣāṇānāṃ hi teṣāṃ saṃcayo yujyate /

[195|11]
na ca saṃsthānāvayavānāṃ varṇādivat svabhāvaḥ siddha iti kuta eṣāṃ saṃcayaḥ /

[195|12]
yattarhi varṇaścābhinno bhavati saṃsthānaṃ ca bhinnaṃ dṛśyate mṛdbhājanānām /

[195|12-195|14]
nanu coktaṃ yathā kṛtvā varṇe dīrghādisaṃjñā prajñapyate tathā ca pipīlikādīnāmabhede paṅkticakrādīnāṃ bhedaḥ prajñāyate tathā saṃsthānasyāpi /

[195|14-195|16]
yattarhi tamapi dūrādvā varṇamapaśyantaḥ sthāṇvādīnāṃ dairghyādīni paśyanti varṇameva te tatrāvyaktaṃ dṛṣṭvā dīrghādiparikalpaṃ kurvanti /

[195|16]
paṅktisenāparikalpavat /
itthaṃ caitadevam /

[195|17]
yatkadācidanirdhāryamāṇaparicchedaṃ saṃghātamātramavyaktaṃ dṛśyate kimapyetaditi /

[195|18-195|19]
athedānīṃ kāyasya gatiṃ nirākṛṭya samsthānaṃ ca tatra bhavantaḥ sautrāntikāḥ kāṃ kāyavijñarptiṃ prajñapayanti /

[195|19]
saṃsthānameva hi te kāyavijñarpti prajñapayanti /
natu punardravyataḥ /

[195|20]
tāṃ ca prajñapayantaḥ kathaṃ kāyakarma prajñapayanti /

[195|20-195|21]
kāyādhiṣṭhānaṃ karma kāyakarma yā cetanā kāyasya tatra tatra praṇetrī /

[195|21]
evaṃ vāṅmanaskarmaṇī api yathāyogaṃ veditavye /

[195|22-195|23]
yattarhi "cetanā karma cetayitvā ce"tyuktaṃ saṃkalpacetanā pūrvaṃ bhavatyevaṃ saṃkalpacetanā pūrvaṃ bhavatyevaṃ caivaṃ ca kariṣyāmīti /

[195|23]
tathā cetayitvā paścāt kriyā cetanotpadyate /

[195|23-195|24]
yayā kāyaḥ preryate sā 'sau cetayitvā karmetyucyate /

[195|24-195|25]
evaṃ tarhi vijñaptyabhāvādavijñaptirapi kāmāvacarī nāstīti mahānto doṣā anuṣajyante /

[195|25-195|26]
anuṣaṅgānāṃ punaḥ pratyanuṣaṅgā bhaviṣyanti /

[195|26-195|27]
yadi tasmādeva kāyakarmasaṃśabditāccetanāviśeṣādavijñaptiḥ syāt /

[195|27-195|28]
cittānuparivartinī syātsamāhitavijñaptivat nai vaṃ bhaviṣyati /

[195|28]
cetanāviśeṣeṇa tadākṣpaviśeṣāt /

[195|28-196|01]
sā 'pi ca vijñaptiḥ satī tadākṣepe cetanāyā balaṃ nibhālayate /

[196|01]
jaḍatvāt /

[196|01-196|02]
dravyameva tu saṃsthānaṃ vaibhāṣikā varṇayanti saṃsthānātmikāṃ tu kāyavijñaptim /

[196|03]
     vāgvijñaptistu vāgdhvaniḥ // VAkK_4.3 //

[196|04]
vāksvabhāvo yaḥ śabdaḥ saiva vāgvijñaptiḥ /
avijñaptiḥ pūrvamevoktā /

[196|04-196|05]
sā 'pi dravyato nāstīti sautrāntikāḥ /

[196|05]
abhyupetyākaraṇamātratvāt /

[196|05-196|06]
atītānyapi mahābhūtānyupādāya prajñaptesteṣāṃ cāvidyamānasvabhāvatvādrūpalakṣaṇābhāvācca /

[196|06-196|07]
astīti vaibhāṃṣikāḥ /

[196|07]
kathaṃ jñāyate /

[196|08]
     trividhāmalarūpoktivṛddhyakurvatpathādibhiḥ /

[196|09]
trividhaṃ rūpamuktaṃ sūtre /
"tribhiḥ sthānai rūpasya rūpasaṃgraho bhavati /

[196|09-196|10]
asti rūpaṃ sanidarśanaṃ sapratigham /

[196|10]
asti rūpamanidarśanaṃ sapratigham /

[196|10-196|11]
asti rūpamanidarśanamapratighami"ti /

[196|11]
anāsravaṃ ca bhagavatā rūpamuktam /
"anāsravāḥ dharmāḥ katame /

[196|12-196|13]
yasmin rūpe 'tītānāgatapratyutpanno notpadyate 'nunayo vā pratigho vā yāvadyasminvijñāne /

[196|13]
ima ucyante 'nāsravā dharmā" iti /

[196|13-196|14]
na cā vijñaptiṃ virahayyāsti rūpamanidarśanamapratighaṃ nāpyanā sravam /

[196|14]
vṛddhirapi coktā /

[196|14-196|17]
"ebhiḥ saptabhiraupadhikaiḥ puṇyakriyāvastubhiḥ samanvāgatasya śrāddhasya kulaputrasya kuladuhiturvā carato vā svapato vā tiṣṭhato vā jāgrato vā satatasamitamabhivardhata eva puṇyamupajāyata eva puṇyam /

[196|17]
evaṃ niraupadhikairi"ti //

[196|17-196|18]
na cāvijñaptimantareṇānyamanaso 'pti puṇyasyābhivṛddhiryujyate /

[196|18-196|19]
akurvataśca svayaṃ paraiḥ kārayataḥ karmapathā na sidhyeyurasatyāmavijñaptau /

[196|19]
nahyājñāpanavijñaptiḥ maulaḥ karmapatho yujyate /

[196|20]
tasya karyaṇo 'kṛtatvāt /
kṛte 'pi ca tasyāḥ svabhāvaviśeṣāditi /

[196|20-196|22]
uktaṃ ca bhagavatā "dharmā bhikṣavo bāhyamāyatanamekādaśabhirāyatanairasaṃgṛhītamanidarśanamapratighami"ti /

[196|22]
na tvarūpītyuktam /

[196|22-196|23]
tatra kiṃ prayojanaṃ syādyadi dharmāyatanāntargatamavijñaptirūpaṃ naśyeta /

[196|23]
aṣṭāṅgaśca mārgo na syādavijñaptimantareṇa /

[196|23-196|24]
samāpannasya samyagvākkarmāntājīvānāmayogāt /

[196|24-196|26]
yattarhīdamuktaṃ "tasyaivaṃ jānata evaṃ paśyataḥ samyagdṛṣṭirbhāvanāparipūriṃ gacchati samyak saṃkalpaḥ samyak vyāyāmaḥ samyak smṛtiḥ samyak samādhiḥ /

[196|26-196|27]
pūrvameva cāsya samyak vāvakrmāntājīvāḥ pariśuddhā bhavanti paryavadātā" iti /

[196|27-196|28]
laukikamārgavairāgyaṃ pūrvakṛtamabhisaṃdhāyaitaduktam /

[196|28-197|01]
prātimokṣasaṃvaraścapi na syādasatyāmavijñaptau /

[197|01-197|02]
na hi samādānādurdhvaṃ tadasti yenānyamanasko 'pyayaṃ bhikṣuḥ syāt bhikṣuṇī veti /

[197|02]
setuśca sūtre viraktiruktā /
dauḥśīlyavivandhatvāt /

[197|02-197|03]
na vā bhavantī seturbhavitumarhatītyastyevāvijñaptiḥ /

[197|03-197|04]
atra sautrāntikā āhuḥ bahvapyetaccitramapyetat /

[197|04]
naivaṃ tvetat /
kiṃ kāraṇam /
yat tāvaduktaṃ "trividharūpokteri" ti /

[197|04-197|05]
tatra yogācārā upadiśanti /

[197|05]
dhyāyināṃ samādhiviṣayo rūpaṃ samādhiprabhāvādutpadyate /

[197|06]
cakṣurindriyāviṣayatvāt anidarśanam /
deśānāvaraṇatvādapratighamiti /
atha matam /

[197|07]
kathamidānīṃ tat rūpam iti /
etadavijñaptau samānam /
[197|07-197|08]
yadapyuktamanāsravarūpokteriti tad eva samādhiprabhāvasaṃbhūtaṃ rūpamanāsrave samādhāvanāsravaṃ varṇayanti yogācārāḥ /

[197|09]
arhato yadrūpaṃ bāhyaṃ cetyapare /
āsravāṇāmaniśrayatvāt /

[197|09-197|10]
yattarhi sūtra uktaṃ "sāsravā dharmāḥ katame /

[197|10]
yāvadeva cakṣuryavadeva rūpāṇī"ti vistaraḥ /

[197|10-197|11]
tatra punarāsravāṇāmapratipakṣatvātsāsravamuktam /

[197|11]
paryāyeṇa tarhi tadeva sāsravaṃ cānāsravaṃ ca syāt /
kiṃ syāt /

[197|12]
lakṣaṇasaṃkaraḥ syāt /

[197|12-197|13]
yathā tat sāsravaṃ tathā na kadācidanāsravamiti ko 'tra saṃkaraḥ /

[197|13-197|15]
yadi ca rūpāyatanādīni ekāntena sāsravāṇi syuriha sūtre kimartha viśeṣitāni syu"ryāni rūpāṇi sāsravāṇi sopādānīyāni cetaḥkhilamrakṣavastvi"ti vistaraḥ /

[197|15-197|19]
yadapyuktaṃ "puṇyābhivṛddhivacanāditi tatrāpi pūrvācāryā nirdiśanti "dharmatā hyeṣā yathā dātṝṇāṃ dāyāḥ paribhujyante tathā tathā bhoktṝṇāṃ guṇaviśeṣādanugrahaviśeṣāccānyamanasāmapi dātṝṇāṃ tadālambanadānacetanā bhāvitāḥ saṃtatayaḥ sūkṣmaṃ pariṇāmaviśeṣaṃ prāpnuvanti yenāyatyāṃ bahutaraphalābhiniṣpattaye samarthā bhavanti /"

[197|19-197|20]
"idamabhisaṃdhāyoktaṃ" bhavedabhivardhata eva puṇyamupajāyata eva puṇyam iti /

[197|20-197|21]
atha mataṃ kathamidānīṃ saṃtānāntaraviśeṣādanyamanaso 'pi saṃtānāntarasya pariṇāmaḥ setsyatīti /

[197|21]
etadavijñaptau smānam /

[197|21-197|23]
kathamidānīṃ saṃtānāntaraviśeṣātsaṃtānāntare dharmāntaramavijñaptiḥ setsyatīti nirūpadhikeṣvidānīṃ puṇyakriyāvastuṣu kathaṃ bhaviṣyatīti /

[197|23-197|24]
abhikṣṇaṃ tadālambanacetanābhyāsātsvapneṣvapi tā anuṣaṅginyo bhavanti /

[197|24-197|25]
avijñaptivādinastu niraupadhike yatra vijñaptirnāsti tatra kathāmavijñaptiḥ syāt /

[197|25-197|26]
aupadhike 'pyabhīkṣaṇaṃ tadālambanecetanābhyāsādityapare /

[197|26-198|01]
yattarhi sūtra uktaṃ "yasyograbhikṣuḥ śīlavān kalyāṇadharmā piṇḍakaṃ paribhujyāpramāṇaṃ cetaḥsamārdhiṃ kāyena sākṣātkṛtvopasaṃpadya viharatyapramāṇastannidānadāyakasya dānapateḥ puṇyābhiṣyandaḥ kuśalābhiṣyandaḥ sukhāsvādadhāraḥ pratikāṅkṣitavya" ityatra tadānīṃ dātuḥ kaścetanāviśeṣaḥ /

[198|01-198|02]
tasmātsaṃtatipariṇāmaviśeṣa eva nyāyyaḥ /

[198|02-198|03]
yadapyuktaṃ "kārayataḥ kathaṃ karmapathāḥ setsyantī"ti tatrāpyevaṃ varṇayanti /

[198|03-198|05]
tatprayogeṇa pareṣāmupaghātaviśeṣātprayoktuḥ sūkṣmaḥ saṃtatipariṇāma viśeṣo jāyate yata āyatyāṃ samante 'pi bahutaraphalābhinirvarttanasamarthā bhavatīti svayamapi ca kurvataḥ kriyāphalaparisamāptāveṣa eva nyāyo veditavyaḥ /

[198|05-198|06]
so 'sau saṃtatipariṇāmaviśeṣaḥ karmapatha ityākhyāyate /

[198|06]
kārye kāraṇopacārāt /

[198|06-198|07]
kāyikavācikatvaṃ tu tatkriyāphalatvādyathā vijñaptivādināmavijñapteriti /

[198|07-198|08]
upātteṣu skandheṣu trikālayā cetanayā prāṇātipātāvadhvena spṛśyata iti bhadantaḥ /

[198|08-198|09]
haniṣyāmi hanmi hatamiti cāsya yadā bhavatīti /

[198|09]
na tviyatā karmapathaḥ parisamāpyate /

[198|10]
mā bhūdahate 'pi mātrādau hatābhimānināmānantaryaṃ karmeti /

[198|11]
svayaṃ tu ghnata etāvāṃścetanāsamudācāra ityayamatrābhiprāyo yuktarūpaḥ syāt /

[198|11-198|13]
ka idānīmeṣa pradveṣo yadavijñaptiḥ prakṣipyate saṃtatipariṇāmaviśeṣaścābhyupagamyate tathaivāprajñāyamānaḥ /

[198|13]
na khalu kaścit pradveṣaḥ /

[198|13-198|14]
kintu cittānvayakāyaprayogeṇa kriyāparisamāptau tābhyāṃ pṛthagbhūtaṃ dharmāntaraṃ prayojayiturutpadyata iti notpadyate paritoṣaḥ /

[198|15-198|16]
yatkṛtaprayogasaṃbhūtā tu kriyāparisamāptistasyaiva tannimittaḥ saṃtatipariṇāmo bhavatīti bhavati paritoṣaḥ /

[198|16]
cittacaitasaṃtānāccāyatyāṃ phalotpatteḥ /
uktaṃ cātra /

[198|17]
kimuktam /
"vijñaptyabhāvādi"tyevamādi /
tadabhāvādavijñapterabhāvaḥ /

[198|17-198|18]
yadapyuktaṃ "dharmāyatanasyārūpitvaṃ yasmānnoktami"ti /

[198|18-198|19]
tadyadevātra rūpamanidarśanamapratighaṃ coktaṃ tadevāstu dharmāyatanaparyāpannam /

[198|19]
yadapyuktamaṣṭāṅga āryamārgo na syāditi /

[198|19-198|20]
aṅgaṃ tāvadācakṣva /

[198|20]
kathaṃ mārgasamāpannasya samyagvākkarmāntājīvā bhavantīti /

[198|20-198|21]
kimasau vācaṃ bhāṣyate kriyāṃ vā karoti cīvarādīn vā paryeṣate /

[198|21]
netyāha /
kiṃ tarhi /

[198|22]
tadrūpāmanāsravāmavijñaptiṃ pratilabhate /

[198|22-198|23]
yasyāḥ pratilambhādvyutthito 'pi na punarmithyāvāgādiṣu pravartate samyagvāgādiṣu ca pravartate /

[198|23-198|24]
ato nimitte naimittikopacārādavijñaptau tadākhyā kriyate /

[198|24-198|27]
yadyevamihāpyevaṃ kiṃ na gṛhyate mārgasamāpanno vināpyavijñaptyā tadrūpamāśayaṃ ca āśrayaṃ ca pratilabhate yasya pratilambhāt vyutthito 'pi na punarmithyāvāgādiṣu pravartate samyagvāgādiṣu ca pravartate /

[198|27-199|01]
ato nimitte naimittikopacāraṃ kṛtvā aṣṭau mārgāṅgāni vyavasthāpyanta iti /

[199|01]
aparastvāha /
tadakriyāmātramatrāṅgamuktaṃ syāt /

[199|01-199|02]
yadasāvāryamārgasāmarthyādakriyāniyamaṃ pratilabhate taccānāsravamārgasaṃniśrayalābhādanāsravaṃ syāt /

[199|02-199|03]
nahi sarvatra dravyamanto dharmāḥ parisaṃkhyāyante /

[199|03-199|04]
tadyāthā 'ṣṭau lokadharmāḥ lābho 'lābhaḥ yaśo 'yaśaḥ nindā praśaṃsā sukhaṃ duḥkhamiti /

[199|04]
nacātra cīvarādīnāmalābho nāmāsti dravyāntaram /

[199|05-199|06]
prātimokṣasaṃvaro 'pi syāt yayā cetanayā vidhipūrvaṃ kṛtvā 'bhyupagamaḥ pratiṣiddhātkarmaṇaḥ kāyavācau saṃvṛṇoti /

[199|06]
anyacittona saṃvṛtaḥ syāditi cet /
na /

[199|07-199|09]
tadbhāvanayā kriyākāle smarataḥ tatpratyupasthānāt setubhāvo 'pi syādakriyāṃ pratijñāṃ saṃsmṛtya saṃsmṛtya lajjito dauḥśīlyākaraṇāt ityarthameva ca tasyāḥ samādānam /

[199|09-199|10]
yadi punaravijñaptereva dauḥsīlyaṃ pratibadhnīyāt na kaścitmuṣitasmṛtiḥ śikṣāṃ bhindyāt /

[199|10-199|11]
alaṃ vistareṇāstyeva dravyāntaramavijñaptirūpati vaibhāṣikāḥ /

[199|12-199|13]
yadyasti tacca mahābhūtānyupādāyetyuktam tat kim vijñaptimahābhūtānyevopādāyāvijñaptirutpadyate athānyāni /

[199|13]
anyānyeva sā mahābhūtānyupādāyotpadyate /

[199|14]
na hi saiva sāmagrī sukṣmaphalā caudārikaphālā ca yujyate /

[199|14-199|15]
kiṃ khalu yadātanī vijñaptistadātanānyeva sā mahābhūtānyupādāya vartate /

[199|15-199|16]
sarvamupādāyarūpaṃ prāyeṇaivaṃ kiñcittu vartamānamanāgataṃ cātītāni mahābhūtānyupādāya /

[199|16]
kiṃ punastaditi /

[199|17]
     kṣaṇādūrdhvamavijñaptiḥ kāmāptātītabhūtajā // VAkK_4.4 //

[199|18]
prathamāt kṣaṇādūrdhvamavijñaptiḥ kāmāvacarī atītāni mahābhūtānyupādāyotpadyate /

[199|19]
tānyasyā āśrayārthena bhavanti /
pratyutpannāni śarīramahābhūtāni saṃniśrayārthena /

[199|20]
pravṛtyanuvṛttikāraṇatvādyathākramam /

[199|20-199|21]
cakrasyeva bhūmau saparivartamānasya pāṇyāvedhabhūmipradeśau /

[199|22]
atha kutastyāni mahābhūtānyupādāya kutastyaṃ kāyavākkarma /

[199|23]
     svāni bhūtānyupādāya kāyavākkarma sāsravam /

[199|24-199|25]
kāmāvacaraṃ kāyavākkarmaṃ kāmāvacarāṇyeva mahābhūtānyupādāya evaṃ yāvaccaturthadhyānabhūmikaṃ tadbhūmikānyevopādāya /

[199|26]
     anāsravaṃ yatra jātaḥ

[199|27-200|01]
asravaṃ tu kāyavākkarma yasyāṃ bhūmau jātastadutpādayati tadbhūmikānyupādāya tadveditavyam /

[200|01]
dhātvapatitatvādanāsravāṇāṃ ca bhūtānāmabhāvāttadvalena cotpatteḥ /

[200|02]
tatra vijñaptyavijñaptyākhyakarmaṇī veditavye /

[200|03]
     avijñaptiranupāttikā // VAkK_4.5 //

[200|04]
naiḥṣyandikī ca sattvākhyā

[200|05]
kiñca

[200|06]
niṣyandopāttabhūtajā /

[200|07]
naiḥṣyandikānyeva bhūtānyupādāya cittacaittāni copādāyāvijñaptirbhavati /

[200|07-200|08]
asamāhitabhūmikāyā eṣa prakāraḥ /

[200|09]
     samādhijaupacayikānupātābhinnabhūtajā // VAkK_4.6 //

[200|10]
dhyānānāsravasaṃvarāvijñaptiḥ samādhijā /

[200|10-200|12]
sā samādhisaṃbhūtānyaupacayikānyanupātāni ca mahābhūtānyupādāyotpadyate abhinnāni ca yānyeva ca bhūtānyupādāya prāṇātipātādviratirutpadyate tānyeva yāvat saṃbhinnapralāpāt /

[200|12]
kiṃ kāraṇam /

[200|13]
cittavat bhūtābhedāt /
[200|13-200|14]
prātimokṣasaṃvare tvanyānyāni mahābhūtānyupādāya saptāvijñaptayo bhavanti /

[200|14]
vijñaptistu naiḥṣyandikī /
upāttā tu kāyikī /

[200|14-200|16]
kiṃ punariyaṃ vijñaptirutpadyamānā pūrvakasya saṃsthānasya saṃtānaṃ bādhitvotpadyate utāho na /

[200|16]
kiñcātaḥ yadi bādhitvotpadyate /
na /

[200|16-200|17]
vipākarūpasyocchinnasya punaḥ pravandhādavaibhāṣikīyaṃ prāpnoti /

[200|17]
athābādhitvā /

[200|17-200|18]
kathamekasminbhūtasaṃghāte saṃsthānadvayaṃ sidhyati /

[200|18-200|19]
anyānyeva tāni naiḥṣyandikāni tadānīmupajāyante yānyupādāya vijñaptirbhavati /

[200|19-200|20]
evaṃ tarhi yadyadevāṅgaṃ niśrityotpadyate vijñaptistena tenāṅgena mahīyasā bhavitavyam /

[200|20]
tanmahābhūtairabhivyāpanāt /

[200|20-200|21]
anabhivyāpane ca punaḥ kathaṃ kṛtsnāṅgena vijñapayet /

[200|21]
śuṣiratvāt kāyasyāsti teṣāmavakāśaḥ /

[200|22]
tat khalvetat karma paryāyeṇa dvividhaṃ trividhaṃ pañcavidhaṃ cottam /

[200|22-200|23]
cetanā cetayitvā ceti /

[200|23]
cetayitvā punardvidhā /
kāyavākkarma cetanā ca /

[200|23-200|24]
kāyakarma punaḥ dvividhaṃ vijñaptyākhyamavijñaptyākhyaṃ ca /

[200|24-200|25]
evaṃ vākkarma cetanā ceti pañcavidhaṃ bhavati /

[200|25]
tatra punaravijñaptirdvidhā /
kuśalā 'kuśalā ca /

[200|26]
     nāvyākṛtāstyavijñaptiḥ

[200|27]
kiṃ kāraṇam /

[200|27-200|28]
avyākṛtaṃ hi cittaṃ durbalamato na śaktaṃ balavatkarmākṣeptuṃ yanniruddhe 'pi tasminnanuvadhnīyāt /

[201|01]
     tridhā 'nyat

[201|02]
anyatkarma trividham /
kuśalākuśalāvyākṛtam /
kiṃ tadanyat /
vijñaptiścetanā ca /

[201|03]
     aśubhaṃ punaḥ /

[201|04]
     kāme

[201|05]
akuśalaṃ vastu karma kāmahātau veditavyam /
nānyatra /

[201|05-201|06]
akuśalamūlānāṃ prahīṇatvādāhrīkyānapatrāpyayośca /

[201|06-201|07]
kuśalāvyākṛtaṃ tu sarvatrā prativedhāt /

[201|07]
tatra

[201|08]
     rūpe 'pyavijñaptiḥ

[201|09]
kāme 'pītyapiśabdāt /
ārūpyeṣu nāsti bhūtābhāvāt /

[201|09-201|10]
yatra hi kāyavācoḥ pravṛttistatra kāyavāksaṃvarau /

[201|10]
iha tarhi samāpannasya syādanāsravā vijñaptivat /

[201|11]
na /
tasyā dhātvapatitatvāt /

[201|11-201|12]
ārūpyāvacarī tvavijñaptināṃrhati visabhāgāni bhūtānyupādāya bhavitum /

[201|12]
sarvarūpavaimukhyāccārūpyasamāpattunārlaṃ rūpotpattaye /

[201|13]
vibhūtarūpasaṃjñatvāt /
dauḥśīlyapratipakṣeṇa śīlam /
tacca dauḥśīlyaṃ kāmāvacaram /

[201|14]
ārūpyāśca kāmadhātorāśrayā kārālambanapratipakṣadūratābhirdūre /

[201|14-201|15]
ata eṣvavijñaptirnāstīti vaibhāṣikāḥ

[201|16]
     vijñaptiḥ savicārayoḥ // VAkK_4.7 //

[201|17]
vijñaptistu savicārayoreva bhūmyoḥ /
kāmadhātau prathame ca dhyāne na tata ūrdhvam /

[201|18]
     kāme 'pi nivṛtā nāsti

[201|19]
nivṛtā tu vijñaptiḥ kāmadhātāvapi nāsti /
brahmaloka evāsti /

[201|19-201|20]
mahābrāhmaṇo hi śāṭhyasamutthitaṃ kāyakarma śrūyate /

[201|20-201|21]
sa hi svaparṣanmadhye āyuṣmato 'śvajitaḥ kṣepārthamātmānaṃ kṣiptavāt /

[201|21-201|22]
tata ūrdhvamasatyāṃ vāgvijñaptau kathaṃ tatra śabdāyatanaṃ bāhyamahābhūtahetukam /

[201|22]
anye punarāhuḥ /

[201|22-201|23]
dvitīyādiṣvapi dhyāneṣu vijñaptirastyanivṛtāvyākṛtā /

[201|23]
na kuśalā na kliṣṭā /
kiṃ kāraṇam /

[201|24-201|25]
na hi teṣūpapannastajjātīyamadhobhūmikaṃ cittaṃ saṃmukhīkaroti yena tāṃ vijñaptiṃ samutthāpayet /

[201|25]
nyūnatvātprahīṇatvacca /
pūrvameva tu varṇayanti /

[201|25-201|26]
kiṃ punaḥ kāraṇamūrdhvaṃ brahmalokānnāsti vijñaptiḥ kāmadhātau ca nivṛktāvyākṛtā nāsti /

[202|01]
     samutthānamasadyataḥ /

[202|02]
savitarkavicāreṇa hi cittena vijñaptiḥ samutthāpyate /

[202|02-202|03]
tacca dvitīyādiṣu dhyāneṣu nāsti bhāvanāprahātavyena cotthāpyate /

[202|03]
darśanaprahātavyasyāntarmukhapravṛttatvāt /

[202|04]
tacca kāmadhātau nivṛtavyākṛtaṃ nāsti /

[202|05]
kiṃ khalu samutthānavaśādevaṃ dharmāṇāṃ kuśalākuśalatvaṃ veditavyam /
netyāha /

[202|06]
kiṃ tarhi /
caturbhiḥ prakāraiḥ paramārthataḥ svabhāvataḥ saṃprayogataḥ samutthānataśca /

[202|07]
tatra tāvat /

[202|08]
     paramārthaśubho mokṣaḥ

[202|09]
nirvāṇaṃ hi sarvaduḥkhavyupaśamaḥ /
tataḥ paramakṣematvāt paramārthena kuśalamārogyavat /

[202|10]
     svato mūlahyar patrapāḥ // VAkK_4.8 //

[202|11]
trīṇi kuśalamūlāni /

[202|11-202|12]
hriścāpatrapyaṃ ca svabhāevna kuśalāni anyasaṃprayogasamutthanānapekṣatvāt /

[202|12]
pathyauṣadhavat /

[202|13]
     saṃprayogeṇa tadyuktāḥ

[202|14-202|15]
taireva kuśalamūlahyar patrāpyaiḥ saṃprayuktā dharmāḥ saṃprayogeṇa kuśalāstairasaṃprayuktānāṃ kuśalatvābhāvādauṣadhamiśrapānīyavat /

[202|16]
     samutthā nāt kriyādayaḥ /

[202|17-202|18]
kāyavāvakkarmaṇi cittaviprayuktāśca saṃskārajātyādayaḥ prāptinirodhāsaṃjñisamāpattayastaireva kuśalamūlādisaṃprayuktai dharmaḥ samupasthāpitāḥ samutthānena kuśalāḥ /

[202|19]
auṣadhapānīyasaṃbhūtadhātrīkṣīravat /

[202|19-202|20]
prāptīnāṃ tu visabhāgacittasamutthāpitānāṃ kathaṃ kuśalatvamiti vaktavyam /

[202|20-202|21]
tadyathā vicikitsayā kuśalamūlapratisaṃdhānaṃ dhātupratyāgamaparihāṇibhyāṃ ca /

[202|21]
yathā ca kuśalamuktaṃ tato

[202|22]
     viparyayeṇākuśalaṃ

[202|23]
kathaṃ kṛtvā /
saṃsāraḥ paramārthenākuśalaḥ /
sarvaduḥkhapravṛttyātmakatvena paramākṣematvāt /

[202|24]
akuśalamūlāhrīkyānapatrāpyāṇi svabhāvataḥ /
tatsaṃprayuktā dharmāḥ saṃprayogataḥ /

[202|24-202|25]
tatsamutthāpitāḥ kāyavākkarmajātyādiprāptayaḥ samutthānataḥ vyādhyapathyauṣadhādibhirūpameyāḥ /

[203|01]
evaṃ tarhi na kiñcitsāsravamavyākṛtaṃ bhaviṣyati kuśalaṃ vā /
saṃsārābhyantaratvāt /

[203|02]
paramārthata evamuktaṃ vipākaṃ tu prati yatsāsravaṃ na vyākriyate tadavyākṛtamityucyate /

[203|03]
iṣṭavipākaṃ ca kukśalamityucyate /
yadi tu paramārthenāvyākṛtaṃ mṛgyate tat /
[203|04]
     paramāvyākṛte dhruve // VAkK_4.9 //

[203|05]
dve asaṃskṛte niṣparyāyeṇānivṛtāvyākṛte /
ākāśamapratisaṃkhyānirodhaśca /

[203|05-203|06]
idaṃ vicāryate /

[203|06-203|07]
yadi samutthānavaśātkuśalākuśalatvaṃ kāyavākkarmaṇaḥ kiṃ na mahābhūtānām /

[203|07]
karmaṇi hi kartturabhiprāyo na mahābhūteṣu /

[203|07-203|09]
samāhitasyāvijñaptau nāstyabhiprāyo na cāsamāhitaṃ cittaṃ tasyāḥ samutthāpakaṃ visabhāgabhūmikatvāditi kathaṃ tasyāḥ kuśalatvam /

[203|09-203|10]
divyayorapi vā cakṣuḥśrotrayoḥ kukśalatvaprasaṅgaḥ /

[203|10]
karttavyo 'tra yatnaḥ /
yaduktaṃ darśanaprahātavyaṃ cittaṃ vijñapterasamutthāpakamiti /

[203|11-203|12]
kiṃ tarhi bhagavatoktaṃ "tato 'pi mithyādṛṣṭermithyāsaṃkalpaḥ prabhavati mithyā vāgmithyākarmānta" mityevamādi /

[203|12]
aviruddhametat /

[203|13]
     samutthānaṃ dvidhā hetutatkṣaṇotthānasaṃjñitam /

[203|14]
dvividhaṃ samutthānaṃ hetusamutthānaṃ tatkṣaṇasamutthānaṃ ca /
tatraiva kṣaṇe tadbhāvāt /

[203|15]
     pravartakaṃ tayorādyaṃ dvitīyamanuvartakam // VAkK_4.10 //

[203|16]
hetusamutthānaṃ pravartakamākṣepakatvāt /
tatkṣaṇasamutthānamanuvartakaṃ kriyākālānuvartanāt /

[203|17]
kimidānīṃ tasya tasyāṃ kriyāyāṃ sāmarthyam /

[203|17-203|18]
tena hi vinā 'sau mṛtasyeva na syādā kṣiptā 'pi satī /

[203|18]
acittakasya tarhi saṃvarotpattau kathaṃ bhavati /

[203|18-203|19]
sphuṭatarā tarhi sacittakasya bhavatītyetatsāmarthyam /

[203|19]
tatra ca

[203|20]
     pravartakaṃ dṛṣṭiheyaṃ vijñānam

[203|21]
darśanaprahātavyaṃ cittaṃ vijñapteḥ pravartakam /

[203|21-203|22]
tatsamutthāpakayorvitarkavicārayornidānabhūtatvāt /

[203|22]
na tvanuvartakam /

[203|22-203|23]
bahirmukhacittasya kriyākāle tadabhāvāt /

[203|23]
tatsamutthāpitaṃ ca rūpaṃ darśanaprahātavyaṃ syāt /
kiṃ syāt /

[203|23-203|24]
abhidharmobādhitaḥ syāt /

[203|24]
vidyā 'vidyābhyāṃ cāvirodhānnāsti rūpaṃ darśanaprahātavyam /

[203|24-203|25]
sādhya eṣa pakṣaḥ /

[203|25]
bhūtānyapi tarhi darśanaprahātavyāni syuḥ /
samānacittotthāpitatvāt /

[204|01]
naivaṃ bhaviṣyati yathā na kuśalākuśalāni bhavanti /
athavā punarbhavantu /
naivaṃ śakyam /

[204|02]
nahi tāni darśanaprahātavyāni yujyante nāpyaprahātavyāni /
kiṃ kāraṇam /

[204|02-204|03]
akliṣṭasya dharmasya vidyā 'vidyābhyāmavirodhāt /

[204|03-204|04]
ato hetusamutthānamadhikṛtya sūtre paṭhanānnāsti virodhaḥ /

[204|05]
ubhayaṃ punaḥ //

[204|06]
mānasaṃ bhāvanāheyaṃ /

[204|07]
bhāvanāheyaṃ punarmanovijñānamubhayaṃ bhavati /
pravarttakaṃ cānuvartakaṃ ca /

[204|08]
     pañcakaṃ tvanuvartakam // VAkK_4.11 //

[204|09]
pañca vijñānakāyā anuvartakā eva /
tadidaṃ catuṣkoṭikaṃ bhavati /

[204|09-204|10]
pravartakameva darśanaprahātavyaṃ cittam /

[204|10]
anuvartakā eva pañca vijñānakāyāḥ /

[204|10-204|11]
ubhayaṃ bhāvanāheyaṃ manovijñānam /

[204|11]
nobhayamanāsravam /
kiṃ khalu yathā pravartakaṃ tathaivānuvartakaṃ bhavati /

[204|12]
nāyamekāntam /

[204|13]
     pravartake śubhādau hi syāttridhā 'pyanuvartakam /

[204|14]
kuśale pravartake kuśalākuśalāvyākṛtamanuvartakaṃ syāt /

[204|15]
evamakuśale cāvyākṛte ca /

[204|16]
     tulyaṃ muneḥ

[204|17]
buddhasya tu bhagavatastulyaṃ pravartakenānuvartakam /
kuśale kuśalamavyākṛte cāvyākṛtam /

[204|18]
śubhaṃ yāvat

[204|19]
kuśalaṃ vā bhavatyanuvartakamavyākṛte 'pi pravartake /

[204|19-204|20]
na tu kadācit kuślaṃ pravartakamanuvartakaṃ cāvyākṛtaṃ bhavati /

[204|20]
āmnāyamānā hi buddhānāṃ deśaneti /

[204|20-204|21]
nāsti buddhānāmavyākṛtaṃ cittamiti nikāyāntarīyāḥ /

[204|21-204|22]
kuśalaikatānā hi buddhānāṃ saṃtatayo nityaṃ samāhitatvāt /

[204|22]
uktaṃ hi sūtre

[204|23-204|24]
     "caran samāhito nāgastiṣṭhannāgaḥ samāhitaḥ /
     svapan samāhito nāgo niṣaṇṇo 'pi samāhita" iti /

[204|25-204|26]
anicchayā 'sya cittasyāvisaraṇādevamuktaṃ na tu na santyavyākṛtāni vipākajairyā pathikanirmāṇacittāni buddhānāmiti vaibhāṣikāḥ /

[204|26-204|27]
mānasaṃ bhāvanāheyaṃ pravartakaṃ cānuvartakaṃ cetyuktam /

[204|27]
tatkuśalākuśalāvyākṛtaṃ sarvaṃ veditavyam /

[205|01]
     nobhayaṃ tu vipāpkajam // VAkK_4.12 //

[205|02]
vipākajaṃ tu cittaṃ naiva pravartakaṃ nānuvartakaṃ nirabhisaṃskāravāhitvāt /

[205|02-205|03]
kimidānīṃ yathā pravartakaṃ tathā vijñaptirāhosvidyathā 'nuvartakam /

[205|03]
kiṃ cātaḥ /

[205|03-205|04]
yathā pravartakaṃ cet /

[205|04]
ihāpi nivṛtāvyākṛtā vijñaptiḥ prāpnoti /

[205|05]
satkāyāntagrāhadṛṣṭipravartitatvāt /

[205|05-205|06]
na vā sarvaṃ darśanaprahātavyaṃ pravartakamiti viśeṣaṇaṃ vaktavyam /

[205|06-205|07]
yathānuvartakaṃ cet akukśalāvyākṛtacittasya prātimokṣavijñaptiḥ kuśalā na prāpnoti /

[205|07]
yathā pravartakaṃ tathā vijñaptirnatu yathā darśanaprahātavyam /

[205|07-205|08]
bhāvanā heyāntaritatvāt /

[205|08]
yadi nānuvartakavaśādvijñapteḥ kuśalāditvaṃ na tarhīdaṃ vaktavyam /

[205|09]
hetusamutthānaṃ saṃdhāyoktaṃ sūtre na tatkṣaṇasamutthānam /

[205|09-205|10]
ato nāstīha nivṛtāvyākṛtā vijñaptiriti /

[205|10]
evaṃ vaktavyam /
anyavyavahitaṃ hetusamutthānaṃ saṃdhāyoktamiti /

[205|11]
avasitaḥ prasaṅgaḥ /

[205|12]
sā tu pūrvoktā /

[205|13]
     avijñaptistridhā jñeyā saṃvarāsaṃvaretarā /

[205|14]
saṃvaraścāsaṃvaraśca /
tābhyāṃ cetaro naivasaṃvaro nāsaṃvaraḥ /

[205|14-205|15]
dauḥśīlyaprasarasya saṃvaraṇaṃ saṃrodhaḥ saṃvaraḥ /

[205|15]
tatra punaḥ

[205|16]
     saṃvaraḥ prātimokṣākhyo dhyānajo 'nāsravastathā // VAkK_4.13 //

[205|17]
trividhaḥ saṃvaraḥ /
prātimokṣasaṃvara ihatyānāṃ kāmāvacaraṃ śīlam /

[205|17-205|18]
dhyānasaṃvaro rūpāvacaraṃ śīlam /

[205|18]
anāsravasaṃvaro 'nāsravaṃ śīlam /
tatra punaḥ

[205|19]
     aṣṭadhā prātimokṣākhyaḥ

[205|20-205|21]
bhikṣusaṃvaro bhikṣuṇīsaṃvaraḥ śikṣamāṇāsaṃvara śrāmaṇerasaṃvaraḥ śrāmaṇerīsaṃvaraḥ upāsakasaṃvara upāsikāsaṃvara upavāsasaṃvaraśca /

[205|21-205|22]
eṣo 'ṣṭavidhasaṃvaraḥ prātimokṣasaṃvara ityākhyāyate /

[205|22]
nāmata eṣo 'ṣṭavidhaḥ /

[205|23]
dravyatastu caturvidhaḥ /

[205|24]
bhikṣusaṃvaraḥ śramaṇerasaṃvara upāsakasaṃvara upavāsasaṃvaraśca /

[205|24-205|25]
ityeṣa caturvidhaḥ prātimokṣasaṃvarastu dravyataḥ /

[205|25]
pratiniyatalakṣaṇatvāt /

[205|25-205|26]
bhikṣusaṃvarādbhikṣuṇīsaṃvaro nānyaḥ śrāmaṇerasaṃvarācca śikṣamāṇāśrāmaṇerīsaṃvarau /

[205|26-205|27]
upāsakasaṃvarādupāsikāsaṃvaro nānyaḥ /

[205|27]
kathaṃ jñāyate /

[206|01]
     liṅgato nāmasaṃcārāt

[206|02]
liṅgamiti vyañjanasyākhyā yena strīpuruṣau liṅgyete /

[206|02-206|03]
liṅgato hi bhikṣubhikṣuṇyādīnāṃ nāmasaṃcāro bhavati /

[206|03]
kathaṃ kṛtvā /

[206|03-206|04]
parivṛtte hi vyañjane bhikṣurbhikṣuṇītyucyate bhikṣuṇī ca punarbhikṣuḥ /

[206|04-206|05]
śrāmaṇerītyucyate śrāmaṇerī ca punaḥ śikṣamāṇā ca śrāmaṇeraḥ /

[206|05]
upāsaka upāsiketyucyate upāsikā ca punarūpāsaka iti /

[206|05-206|06]
na ca vyañjanaparivṛttau pūrvasaṃvaratyāge kāraṇamasti nāpyapūrvasaṃvarapratilambhe /

[206|06-206|07]
tasmādabhinna eṣāṃ caturṇā saṃvarāṇāṃ tribhyaḥ svabhāvaḥ /

[206|08-206|10]
ya upāsakasaṃvarācchrāmaṇerasaṃvaraṃ samādatte tasmācca punarbhikṣusaṃvaraṃ kiṃ te saṃvarā virativṛddhiyogādanyo 'nya ucyante pañcadaśa viṃśativat dīnāraśateravacca āhosvit pṛthageva te sakalā jāyante /

[206|10]
āha /

[206|11]
     pṛthak

[206|12]
avyāmiśrā eva te pṛthaglakṣaṇā upajāyante /

[206|12-206|13]
triṣu saṃvareṣu tisraḥ prāṇātipātaviratayo yāvanmadyapānaviratayaḥ /

[206|13]
evaṃ śeṣāḥ /
ko nu tāsāṃ viśeṣaḥ /

[206|13-206|14]
nidānaviśeṣādviśeṣaḥ /

[206|14]
kathaṃ kṛtvā /

[206|14-206|17]
yathā yathā hi vahutarāṇi śikṣāpadāni samāditsate tathā tathā bahutarebhyo maddapramādapadebhyo nivartamāno bahutarebhyaḥ prāṇātipātādīnāṃ nidānebhyo nivartate viratīnāṃ ca nidāneṣu pravartata iti nidānaviśeṣādviratīnāṃ viśeṣaḥ /

[206|17-206|18]
evaṃ cāsati bhikṣusaṃvaraṃ pratyācakṣāṇastrīnapi saṃvarānvijahyāddayorapi tatrāntarbhāvāt /

[206|18]
na caitadiṣṭam /
tasmāt pṛthageva te saṃvarāḥ /

[206|19]
     te cāvirodhinaḥ // VAkK_4.14 //

[206|20]
te ca trayo 'pi saha vartante /
nottarasaṃvarasamādānāt purvakasya tyāgaḥ /

[206|20-206|21]
mā bhūt bhikṣusaṃvaraparityāgādanupāsaka eveti /

[206|22]
kathaṃ cāyamupāsako bhavati kathamupavāsastho yāvat bhikṣuḥ /

[206|23-206|24]
     pañcāṣṭadaśasarvebhyo varjyebhyo viratigrahāt /
     upāsakopavāsasthaśramaṇoddeśabhikṣutā // VAkK_4.15 //


[206|25]
yathāsaṃkhyamanudeśo veditavyaḥ /

[206|25-207|01]
pañccabhyo varjanīyebhyo dharmebhyo viratisamādānādupāsakasaṃvarastho bhavati /

[207|01-207|02]
prāṇātipātādadattādānātkāmamithyācārāt mṛṣāvādātsurāmaireyamadyapānācca /

[207|02-207|03]
aṣṭābhyo viratisamādānādupavāsasthaḥ /

[207|03-207|04]
prāṇātipātādattādānābrahmacaryamṛṣāvādamadyapānebhyo gandhamālyavilepananṛtyagītavāditrāduccaśayanamahāśayanādakālabhojanācca /

[207|04-207|05]
daśabhyo viratisamādānācchrāmaṇero bhavati /

[207|05]
ebhya eva jātarūparajatapratigrahācca /

[207|05-207|06]
nṛtyagitavāditragandhamālyavilepanaṃ cātra dvayīkṛtya daśa bhavanti /

[207|06-207|07]
sarvebhya eva varjanīyebhyaḥ kāyavākkarmabhyaḥ viratisamādānāt bhikṣurityucyate /

[207|07]
sa eṣa prātimokṣasaṃvaraḥ /

[207|08]
     śīlaṃ sucaritaṃ karma saṃvaraścocyate

[207|09]
viṣamakarmaṇāṃ viratisamādānācchīlam /
śītalatvāditi niruktiḥ /

[207|10]
     "sukhaśīlasamādānaṃ kāyo na paridahyata" iti

[207|11]
gāthāvacanāt /
vidvatpraśastatvātsucaritam /
kriyāsvabhāvatvātkarma /

[207|11-207|12]
nanu cāvijñaptirakriyetyucyate /

[207|12]
sā kathaṃ kriyā bhāti /

[207|12-207|13]
na kurvanti tayā samāttayā lajjinaḥ pāpamityakriyetyucyate /

[207|13]
sāpi tu vijñapticittābhyāṃ kriyata iti kriyā bhavati /

[207|14]
kriyāhetutvāt kriyāphalatvāccetyapare /
saṃvara iti kāyavācoḥ saṃvaraṇāt /

[207|14-207|15]
evaṃ tāvadaviśeṣeṇa prātimokṣasaṃvaraḥ saṃśabdyate /

[207|16]
     punaḥ /

[207|17]
     ādye vijñaptyavijñaptī prātimokṣakiyāpathaḥ // VAkK_4.16 //

[207|18]
saṃvarasamādānasya prathame vijñaptyavijñaptī prātimokṣa ityucyate /

[207|18-207|19]
pāpasya tena prātimokṣaṇādutsarjanādityarthaḥ /

[207|19]
svārthe vṛddhividhānādvaikṛtavaiśasavat /

[207|19-207|20]
prātimokṣasaṃvara ityapi kāyavāksaṃvaraṇāt karmapatha ityucyate /

[207|20]
maulasaṃgṛhītatvāt /

[207|20-207|21]
dvitīyādiṣu kṣaṇeṣui prātimokṣasaṃvara eva na prātimokṣaḥ /

[207|21]
pṛṣṭhaṃ ca na maulaḥ karmapathaḥ /

[207|22]
athaiṣāṃ saṃvarāṇāṃ kena kaḥ samanvāgataḥ /

[207|23]
prātimokṣānvitā aṣṭau

[207|24]
prātimokṣasaṃvareṇāṣṭau nikāyāḥ samanvāgatā bhikṣurbhikṣuṇī yāvadupavāsastho 'ṣṭamaḥ /

[208|01]
kiṃ khalu bāhyakānāṃ samādānaśīlaṃ nāsti /
asti natu prātimokṣasaṃvaraḥ /

[208|01-208|02]
kiṃ kāraṇam /

[208|02]
nahi tadatyantaṃ pāpasya pratimokṣaṇāya saṃvartate /
bhavasaṃniśritatvāt /

[208|03]
     dhyānajena tadanvitaḥ /

[208|04]
dhyānāddhyāne vā jāto dhyānajaḥ /
yo dhyānena samanvāgataḥ so 'vaśyaṃ dhyānasaṃvareṇa /

[208|05]
sāmantakamapyatra dhyānaṃ kṛtvocyate /
yathā grāmasāmantakamapi grāma ityucyate /

[208|06]
astyasmin grāme śāleyaṃ kṣetramasti vraiheyamiti /

[208|07]
     anāsraveṇāryasattvāḥ

[208|08]
āryapudgalā anāsraveṇa saṃvareṇa samanvāgatāḥ /
te punaḥ śaikṣāśaikṣāḥ /

[208|08-208|09]
yaduktaṃ "sahabhūhetāvucyamāne dvau saṃvarau cittānuvartināvi"ti /

[208|10]
katamo tau /
eṣāmeva trayāṇām

[208|11]
     antyau cittānuvartinau // VAkK_4.17 //

[208|12]
dhyānasaṃvaro 'nāsravasaṃvaraśca /
na prātimokṣasaṃvaraḥ /
kiṃ kāraṇam /

[208|12-208|13]
anyacittācittakasyāpyanuvṛtteḥ /

[208|13]
punastāveva dhyānānāsravasaṃvarau prahāṇasaṃvarākhyāṃ labhete /

[208|14]
kasyāmavasthāyāmityāha

[208|15]
     anāgamye prahāṇākhyau tāvānantaryamārgajau /

[208|16]
anāgamye tau dhyānānāsravasaṃvarau navasvānantaryamārgeṣu prahāṇasaṃvarāvityucyete /

[208|17]
tābhyāṃ dauḥśīlyasya tatsamutthāpakānāṃ ca kleśānāṃ prahāṇāt /

[208|17-208|18]
ata eva syāddhyānasaṃvaro na prahāṇasaṃvara iti catuṣkoṭikaṃ kriyate //

[208|18-208|19]
prathamā koṭiranāgamyānantaryamārgavarjyaḥ sāsravo dhyānasaṃvaraḥ /

[208|19]
dvitīyā anāgamyānantaryamārgeṣvanāsravaḥ /

[208|20]
tṛtīyā anāgamyānantaryamārgeṣu sāsravaḥ /

[208|20-208|21]
caturthī anāgamyānantaryamārgavarjyo 'nāsravasaṃvaraḥ /

[208|21-208|22]
evaṃ syādanāsravasaṃvaro na prahāṇasaṃvara iti catuṣkoṭikaṃ yathāyogaṃ veditavyam /

[208|22]
yattarhi bhagavatoktaṃ

[208|23-208|24]
     "kāyena saṃvaraḥ sādhu sādhu vācā 'tha saṃvaraḥ /
     manasā saṃvaraḥ sādhu sādhu sarvatra saṃvaraḥ / iti /

[208|25]
yaccoktaṃ "cakṣurindriyeṇa saṃvarasaṃvṛto viharatī"ti /

[208|25-208|26]
etau manaindriyasaṃvarau kiṃsvabhāvau /

[208|26]
naitāvavijñaptiśīlasvabhāvau /
kiṃ tarhi /

[209|01]
     saṃprajñānasmṛtī dve tu manaindriyasaṃvarau // VAkK_4.18 //

[209|02-209|03]
pratyekaṃ dvisvabhāvajñapanārthaṃ punardvigrahaṇaṃ mā yathāsaṃkhyaṃ vijñāyīti manaḥsaṃvaro 'pi smṛtisaṃprajñānasvabhāva iti /

[209|03]
indriyasaṃvaro 'pi /

[209|04]
idaṃ vicāryate /

[209|04-209|05]
kaḥ katamayā vijñaptyā 'vijñaptyā vā kiyantaṃ kālaṃ samanvāgata iti /

[209|05]
tatra

[209|06]
     prātimmokṣasthito nityamatyāgādvartamānayā /

[209|07]
     avijñaptyā 'nvitaḥ

[209|08-209|09]
yaḥ prātimokṣāsaṃvarasthaḥ pudgala uktaḥ sa yāvattāmavijñaptir na tyajati tāvattayā vartamānayā nityaṃ samanvāgataḥ /

[209|10]
     pūrvāt kṣaṇādūrdhvamatītayā // VAkK_4.19 //

[209|11][
prathamāt kṣaṇādūrdhvamatītayā 'pi samanvāgataḥ /

[209|11-209|12]
atyāgāditi sarvatrādhikṛtaṃ veditavyam /

[209|12]
yathā prātimokṣasaṃvarastha uktaḥ

[209|13]
     tathaivāsaṃvarastho 'pi

[209|14-209|15]
asaṃvarastho 'pi yāvadasaṃvaraṃ na tyajati tāvannityamavijñaptyā vartamānayā samanvāgataḥ /

[209|15]
kṣaṇādūrdhvamatītayā 'pi /

[209|16]
     dhyānasaṃvaravān sadā /

[209|17]
     atītājātayā

[209|18-209|19]
dhyānasaṃvarasya lābhī nityamatītānāgatābhyāmavijñaptibhyāṃ samanvāgataḥ ātyāgāt /

[209|19]
prathame hi kṣaṇe sa janmāntaratyaktaṃ dhyānasaṃvaramatītaṃ labhate /

[209|20]
     āryastu prathame nābhyatītayā // VAkK_4.20 //

[209|21]
āryastu pudgalo 'pyevamanāsravyā /
ayaṃ tu viśeṣaḥ /

[209|21-209|22]
sa prathame kṣaṇe nātītayā samanvāgato mārgasya pūrvamanutpāditatvāt /

[210|01]
     samāhitāryamārgasthau tau yuktau vartamānayā /

[210|02-210|03]
tau dhyānānāsravasaṃvarānvitau samāhitaryamārgasamāpannau vartamānayā avijñaptyā samanvāgatau yathākramaṃ na tu vyutthitau /

[210|03-210|04]
saṃvarāsaṃvarasthānāṃ tāvadeṣa vṛttāntaḥ /

[210|05]
athedānīṃ madhyasthasya /

[210|06]
     madhyasthasyāsti cedādau madhyayā

[210|07]
yo naiva saṃvare nāsaṃvare sthitaḥ sa madhyasthaḥ /

[210|07-210|08]
tasya nāvaśyamavijñaptirasti /

[210|08]
yasya tvasti dauḥśīlyaśīlāṅgādisaṃgṛhītā sa ādau madhyayā samanvāgataḥ /

[210|09]
vartamānā hyavijñaptiratītānāgatayormadhyād

[210|10]
     ūrdhvaṃ dvikālayā // VAkK_4.21 //

[210|11]
prathamāt kṣaṇādūrdhvamatītayā vartamānayā ca /
ātyāgāditi vartate /

[210|11-210|12]
kimasaṃvarasthaḥ kadācitkuśalayā vijñaptyā samanvāgato bhavati saṃvarastho vā punarakuśalayā bhavati /

[210|13]
bhavan kadā kiyantaṃ vā kālamityāha

[210|14-210|15]
     asaṃvarasthaḥ śubhayā 'śubhayā saṃvare sthitaḥ /
     avijñaptyānvito yāvat prasādakleśavegavān // VAkK_4.22 //


[210|16-210|18]
yena prasādavegenāsaṃvarasthasya kuśalā 'vijñaptirutpadyate stavavandanādikriyāṃ kurvataḥ yena ca kleśavegena saṃvarasthasyākuśalā 'vijñaptirutpadyate vadhabandhanatāḍanādikriyāṃ kurvataḥ tau yāvadanuvartete tāvatte apyavijñaptī /

[210|18-210|19]
sa ādye kṣaṇe vartamānayaivāvijñaptyā samanvāgato bhavatyanyeṣvatītayā 'pi /

[210|19]
avijñaptyadhikāraḥ samāptaḥ /

[210|20]
     vijñaptyā tu punaḥ sarve kurvanto madhyayānvitāḥ /

[210|21]
sarve saṃvarāsaṃvaramadhyasthā yāvadijñaptiṃ kurvanti tāvattayā vartamānayā samanvāgatāḥ /

[210|22]
     atītayā kṣaṇādūrdhvamātyāgāt

[210|23]
prathamāt kṣaṇādūrdhvamātyāgādatītayā vijñaptyā samanvāgato bhavati /

[210|24]
     nāstyajātayā // VAkK_4.23 //

[211|01]
anāgatayā tu vijñaptyā na kaścit samanvāgataḥ /

[211|02]
     nivṛtānivṛtābhyāṃ ca nātītābhyāṃ samanvitaḥ /

[211|03]
atītābhyāmapi nivṛtānivṛtāvyākṛtābhyāṃ vijñaptibhyāṃ na kaścitsamanvāgataḥ /

[211|04]
durbalasya hi dharmasya prāptirapi durbalā nānubandhībhavati /
kiṅkṛtaṃ tasyā daurbalyam /

[211|05]
cittakṛtam /
cittasyāpi tarhi nivṛtāvyākṛtasya mā bhūt /
naitadevam /

[211|05-211|06]
jaḍā hi vijñaptiḥ paratantrā ca /

[211|06]
na caivaṃ cittam /

[211|06-211|07]
sā hi vijñaptirdurbalenotthāpitā durbalatarā bhavati /

[211|08]
asaṃvarastha ityuktam /
ko 'yamasaṃvaro nāma /

[211|09]
     asaṃvaro duścaritaṃ dauḥśīlyaṃ karmaṃ tatpathaḥ // VAkK_4.24 //

[211|10]
asaṃvarasyeme paryāyaśabdāḥ /
tatra kāyavācorasaṃvaraṇādasaṃvaraḥ /

[211|10-211|11]
sadbhiḥ kutsitatvādaniṣṭaphalatvād duścaritam /

[211|11]
śīlavipakṣāddauḥśīlyam /
kāyavākkarmatvātkarma /

[211|12]
maulasaṃgṛhītatvātkarmapathaḥ /
syādvijñaptyā samanvāgato nāvijñaptyeti catuṣkoṭikam /

[211|13]
tatra tāvat /

[211|14]
     vijñaptyaivānvitaḥ kurvanmadhyastho mṛducetanaḥ /

[211|15-211|17]
mṛdvyā cetanayā kuśalamakukśalaṃ vā kurvannaivasaṃvaranāsaṃvarasthito vijñaptyaiva samanvāgato bhavati nāvijñaptyā prāgevāvyākṛte anyatraupadhikapuṇyakriyāvastukarmapathebhyaḥ /

[211|18]
     tyaktānutpannavijñaptiravijñaptyāryapudgalaḥ // VAkK_4.25 //

[211|19-211|20]
avijñaptyaiva samanvāgato na vijñaptyā yenāryapudgalena janmāntaraparivṛttau na tāvadvijñaptaṃ vā punarvihīnam /

[211|20-211|21]
uktaṃ saṃvarāsaṃvaramadhyasthānāṃ vijñaptyavijñaptisamanvāgamanavyavasthānam /

[211|22]
athaite saṃvarāḥ kathaṃ labhyante /

[211|23]
     dhyānajo dhyanabhūmyaiva labhyate

[211|24-211|25]
yadā dhyānabhūmikaṃ cittaṃ pratilabhyate maulīyaṃ sāmantakīyaṃ vā sāsravaṃ tadā dhyānasaṃvaro 'pi sahabhūtatvāt /

[211|26]
     anāsravastayā /
[211|27]
     āryayā

[211|28]
tayaiva dhyānabhūmyā 'nāsravayā labhyamānayā 'nāsravaḥ saṃvaro labhyate /

[211|28-211|30]
tatra ṣaṭ dhyānabhūmayo 'nāsravā bhavanti catvāri dhyānāni anāgamyasyānantaraṃ ceti paścātpravedayiṣyāmaḥ /

[212|01]
     prātimokṣākhyaḥ paravijñapanādibhiḥ // VAkK_4.26 //

[212|02]
prātimokṣasaṃvarastu paravijñaptito labhyate /
yadyenaṃ paro vijñapayati asau ca param /

[212|03]
sa punaḥ saṃghādvā pudgalādvā /
saṃdhādbhīkṣubhikṣuṇīśikṣamāṇāsaṃvarāḥ pudgalāddanye /

[212|04]
daśavidhā upasaṃpaditi vinayavibhāṣikāḥ /
tasya ūpasaṃgrahaṇārthamādiśabdaḥ /

[212|04-212|09]
svayaṃbhūtvena buddhānāṃ pratyekabuddhānāṃ ca niyāmāvakrāntyā pañcakānām ehibhikṣukayā yaśaḥprabhṛtīnām śāsturabhyupagamānmahākāśyapasya praśnārādhanena sodāyinaḥ gurudharmābhyupagamena mahāprajāpatyāḥ dūtena dharmadinnāyāḥ vinayaddharapañcamena pratyantimeṣu janapadeṣu daśavargeṇa madhyeṣu janapadeṣu śaraṇagamanaṃ traivācikena ṣaṣṭibhadravargapūgopasaṃpāditānāmiti teṣāṃ nāvaśyaṃ vijñaptyadhīnaḥ prātimokṣasaṃvaraḥ /

[212|09-212|10]
sa punareṣa prātimokṣāsaṃvaraḥ samādīyamānaḥ kiyantaṃ kālaṃ samādātavyaḥ /

[212|11]
     yāvajjīvaṃ samādānamahorātraṃ ca saṃvṛteḥ /

[212|12-212|13]
saptanaikāyikasya prātimokṣasaṃvarasya yāvajjīvaṃ samādānam upavāsasaṃvarasyāhorātramityeṣa niyamaḥ /

[212|13]
kiṃ kāraṇam /
dvau hi kālaparyantau /

[212|13-212|14]
ahorātraparyanto jīvitaparyantaśca /

[212|14]
ahārotrāṇāṃ paunaruktyena pakṣādayaḥ /
kālo nāma ka eṣa dharmaḥ /

[212|15]
saṃskāraparidīpanādhivacanametat /
ālokāvasthā hi dvīpeṣu divasa ityucyate /

[212|16]
tamo 'vasthā rātriḥ /
yuktaṃ tāvajjīvitādūrdhvaṃ satyapi samādāne saṃvarasyānutpattiḥ /

[212|17]
visabhāgatvādāśrayasya tena ca tatrāprayogādasmaraṇācca /

[212|17-212|19]
athāhorātrādūrdhvaṃ pañcarātraṃ daśarātraṃ vā upavāsasamādānasya kaḥ pratibandho bahūnāmupavāsasaṃvarāṇāmutpattau /

[212|19-212|20]
itthamasti pratibandho yadbhagavānahorātrikamevopavāsaṃ sūtre śāstisma /

[212|20]
idamidānīṃ saṃpradhāryam /

[212|20-212|22]
kiṃ tāvadahorātrādūrdhvaṃ saṃvarasyānutpartti paśyatā tathāgatenāhorātrika upavāso deśita utāho durbalendriyāṇāmahorātrake 'pi saṃvarasamādānena saṃniyojanārthamiti /

[212|22]
kutastvetadevaṃ tarkyate /

[212|22-212|23]
ahorātrāt pareṇāpi saṃvarotpattau yuktyavirodhāt /

[212|23-212|24]
tadetatkasyacidapyahorātrādūrdhvamadeśanāṃ necchanti vaibhāṣikāḥ /

[212|24]
asaṃvarasyedānīṃ kaḥ kālaniyamaḥ /

[212|25]
     nāsaṃvaro 'styahorātraṃ

[212|26]
yāvajjīvaṃ pāpakarmābhyupagamādasaṃvara upajāyate nāhorātraṃ yathopavāsaḥ /
kiṃ kāraṇam /

[213|01]
     na kilaivaṃ pragṛhyate // VAkK_4.27 //

[213|02-213|03]
na kila kaścidevamasaṃvaraṃ samādatte yathopavāsaṃ kaccidahamahorātramasaṃvṛtaḥ syāmiti /

[213|03]
kutsitatvātkarmaṇaḥ /

[213|03-213|04]
evaṃ caiva na kaścidādatte kaccidahaṃ yāvajīvamasaṃvṛtaḥ syāmiti /

[213|04]
yāvajjīvamapyasya lābho na syāt /

[213|04-213|06]
yadyapi naivamādatte tathāpyatyantavipannenāśayena tāṃ kriyāṃ prakurvannasaṃvaraṃ pratilabhate na kālāntaravipannena /

[213|06]
upavāsasaṃvarastu samādānabalādhānādanātyantike 'pyāśaye labhyata eva /

[213|07]
saṃvarārthitvāt /

[213|07-213|08]
yadi punaḥ kaścidasaṃvareṇāpyarthī kālāntaramasaṃvaraṃ samādadīta so 'vaśyaṃ labheta /

[213|08]
na tvedadṛṣṭamiti naivaṃ vyavasthāpyate /

[213|09]
avijñaptivadasaṃvaro 'pi nāsti dravyata iti sautrāntikāḥ /

[213|09-213|10]
sa eva tu pāpakriyābhisaṃdhirasaṃvaraḥ /

[213|10]
sānubandho yataḥ kuśalacitto 'pi tadvānucyate /

[213|10-213|11]
tasyānirākṛtatvāt /

[213|12]
athāhorātraṃ gṛhyamāṇa upavāsaḥ kathaṃ grahītavyaḥ /

[213|13-213|14]
     kālyaṃ grāhyo 'nyato nīcaiḥ sthitenoktānuvāditā /
     upavāsaḥ samagrāṅgo nirbhuṣeṇāniśākṣayāt // VAkK_4.28 //


[213|15]
kālyaṃ tāvatsūryodayakāle ahorātrikatvātsaṃvarasya /

[213|15-213|16]
yastu pūrvakṛtasamādāno nityamaṣṭabhyāmupaceṣyāmīti sa bhuktvāpi gṛhṇīyāt /

[213|16-213|17]
anyataśca grahītavyo na svayamevāparāpekṣayā satsvapi pratyayeṣvanatikramārtham /

[213|17-213|18]
nīcaiḥ sthitenotkuṭṭakena vā jānupātena vā kapotakamañjaliṃ kṛtvā 'nyatra sthāsyāt /

[213|18-213|19]
agauravasya hi saṃvaro notpadyate /

[213|19]
dātuśca vacanamanubruvīta /
na pūrvaṃ na yugapat /

[213|19-213|20]
evaṃ hyasau parasmāt gṛhīto bhavati /

[213|20]
anyathā hi dānagrahaṇaṃ na sidhyet /

[213|20-213|21]
samagrāṅgaścāṣṭāṅga eva grahītavyo na vikalāṅgaḥ /

[213|21]
nirbhūṣeṇa ca /
ājasrikamabhyalaṅkāraṃ muktvā /

[213|22]
ājasriko hyalaṅkāro nātyarthaṃ madamādadhāti /

[213|22-213|23]
ārātriparikṣayācca grahītavyo yāvat punaḥ sūryodayāt /

[213|23-213|24]
ato 'nyathā gṛhṇataḥ sucaritamātraṃ syānnatūpavāsasaṃvaraḥ /

[213|24-213|25]
evaṃ ca kṛtvā aurabhrikapāradārikayo rātridivasopavāsakayoḥ sāphalyaṃ prayujyate /

[213|25]
arhatāṃ samīpe vasantyanenetyupavāsasteṣāmanuśikṣaṇāt /

[213|25-213|26]
yāvajjīvikasaṃvarasamīpe vasantyanene tyapare /

[213|26-213|27]
alpakuśalamūlānāṃ kuśalamūlapoṣaṇāt poṣadha iti vā /

[214|01-214|02]
     "poṣaṃ dadhāti manasaḥ kuśalasya yasmāduktastato bhagavatā kila poṣadho 'yami"ti /

[214|03]
kimarthaṃ punaraṣṭāṅganyupādīyante /
yasmāt

[214|04]
     śīlāṅgānyapramādāṅgaṃ vratāṅgāni yathākramam /

[214|05]
     catvāryekaṃ tathā trīṇi

[214|06]
catvāri tāvacchīlāṅgāni yāvanmṛṣāvādaviratiḥ /
prakṛtisāvadyaviratitvāt /

[214|07]
ekamapramādāṅga madyapānādviratiḥ /
samāttaśīlo 'pi madyapaḥ pramādyeta /

[214|07-214|08]
trīṇi vṛtāṅgāni yāvadakālabhojanādviratiḥ /

[214|08]
saṃvegānuguṇatvāt /

[214|08-214|09]
kiṃ punarebhirapramādāṅgavṛtāṅgairanupāttaiḥ syāt /

[214|10]
     smṛtināśo madaśca taiḥ // VAkK_4.29 //

[214|11]
madyaṃ hi pivataḥ kāryā kāryasmṛtireva naśyet /

[214|11-214|12]
uccaśayanamahāśayananṛttagītādikaṃ pratisevamānasya madaḥ saṃbhavet /

[214|12]
mattasya ca dauḥśīlyamadūraṃ bhavet /

[214|12-214|14]
kāle punarbhuñjānasyocitabhaktakālaparihārādupavāsasmṛtiḥ saṃvegaścopatiṣṭhet /

[214|14]
tadabhāvādubhayaṃ na syāditi /

[214|14-214|15]
kecittu khalvakālabhojanāt prativiratimevopavāsaṃ manyante /

[214|15]
tasya śeṣāṇyaṣṭāṅgānīti /

[214|15-214|16]
nṛtyagotavāditraṃ gandhamālyavilepanaṃ ca dvayaṃ kṛtvā /

[214|16]
evaṃ tu sati sūtrapāṭho na yujyeta /

[214|16-214|18]
akālabhojanādvirati muktvā "anenāhamaṣṭamāṅgena teṣāmāryāṇāmarhatāṃ śikṣāyāmanuśikṣe anuvidhīya" iti /

[214|18]
kastarhi so 'nya upavāso yasyemānyaṅgāni /
samudāyasyāvayavā aṅgāni /

[214|19-214|20]
yathā sthasyāṅgāni caturaṅgo balakāyaḥ pañcāṅgaṃ tūryaṃ tathā 'ṣṭāṅga upavāso draṣṭavyaḥ /

[214|20-214|21]
akālabhojanāt prativiratirūpavāsa upavāsāṅgaṃ ca yathā samyagdṛṣṭirmārgo mārgāṅgaṃ ca /

[214|21-214|22]
dharmapravicayasaṃbodhyaṅgaṃ bodhirvodhyaṅgaṃ samādhirdhyānaṃ dhyānāṅgaṃ ceti vaibhāṣikāḥ /
[214|22-214|23]
natu teṣāmeva samyagdṛṣṭyādīnāṃ ta evāṅgatvāya kalpanta iti /

[214|23-214|24]
pūrvakāḥ samyagdṛṣṭyādaya uttareṣāmaṅgaṃ yadi syuḥ prathamakṣaṇotpanna āryamārgo nāṣṭāṅgaḥ syāt /

[214|25]
kiṃ khalvayamupavāsakasyaivopavāsa āhosvidanyasyāpi /

[214|26]
     anyasyāpyupavāso 'sti śaraṇaṃ tvagatasya na /

[214|27-215|01]
anupavāsako 'pi yastamahorātraṃ buddhadharmasaṃghān śaraṇaṃ gatvopavāsaṃ gṛhṇāti tasyotpadyate upavāsasaṃvaro nānyathā /

[215|01]
anyatrājñānāt /

[215|01-215|04]
sūtra uktaṃ "yataśca mahānāman gṛhī avadātavasanaḥ puruṣaḥ puruṣendriyeṇa samanvāgato buddhaṃ śaraṇaṃ gacchati dharmaṃ saṃghaṃ śaraṇaṃ gacchati vācaṃ ca bhāṣate upavāsakaṃ ca māṃ dharaya /

[215|04]
iyatā upāvāsako bhavatī"ti /
tat kiṃ śaraṇagamanādevopavāsako bhavati /

[215|05]
bhavatīti bahirdeśakāḥ /
na vinā saṃvareṇeti kāśmīrāḥ /
yattarhi sūtra uktam /

[215|06]
nāstyatra virodhaḥ /
yasmādasyotpadyate tata eva

[215|07]
     upāsakatvopagamātsaṃvṛt

[215|08]
upāsakatvābhyupagamādevāsyopāsakasaṃvaro jāyate /

[215|08-215|09]
"yadevābhyupagacchatyupāsakaṃ māṃ dhārayetyādyagreṇa yāvajjīvaṃ prāṇāpetami"ti /

[215|09-215|10]
prāṇātipātādyapetamityartho madhyapadalopāt /

[215|10]
laghusaṃvarasyāpi vyutpādanārthaṃ śikṣāpadānām

[215|11]
     uktistu bhikṣuvat // VAkK_4.30 //

[215|12-215|13]
yathaivaṃ bhikṣurlabdhasaṃvaro 'pi punaḥ śikṣāpadāni grāhyate śrāmaṇeraśca vyutpādanārthamita ścāmutaśca te saṃvara iti tathopavāsako 'pi na tu vinā saṃvareṇopāsako 'sti /

[215|14]
     sarve cet saṃvṛtā ekadeśakāryādayaḥ katham /

[215|15-215|16]
yadi sarva evopāsakā upāsakasaṃvarasthāḥ kathaṃ bhagavatā ekadeśakārī pradeśakārī yadbhūyaḥkārī pūripūrṇakārī copāsaka uktaḥ /

[215|17]
     tatpālanāt kila proktāḥ

[215|18]
yo hi yacchikṣāpadaṃ pālayati sa tatkārītyuktaḥ /
sarve tu samaṃ saṃvarasthāḥ /

[215|19]
idamutsūtraṃ vartate /
kimatrotsūtram /

[215|19-215|20]
upāsakatvābhyupagamādeva saṃvaralābho yasmāt prāṇatipātamityāheti /

[215|20]
na hyevaṃ sūtrapāṭhaḥ ukto yathā mahānāmasūtre pāṭhaḥ /

[215|21]
tatraiva copāsakalakṣaṇopadeśo nānyatra /

[215|21-215|22]
yatra tveṣa pāṭho "yāvajjīvaṃ prāṇāpetaṃ śaraṇagatamabhiprasannami"ti /

[215|22-215|23]
tatra te dṛṣṭasatyā "avetyaprasādānvayaṃ prāṇairapi saddharmopagamanaṃ darśayanti sma /

[215|23]
jīvitaheto rapyabhavyā vayamenaṃ dharmaṃ parityaktu"miti /

[215|23-215|24]
na tveṣa lakṣaṇopadeśaḥ saṃvarasya /

[215|24]
prāṇāpetaṃ tu na kvacit paṭhyate /

[215|24-216|01]
kaścaitadaparisphuṭārthaṃ paṭhet /

[216|01]
ekadeśakāryādīṃstu khaṇḍitaśikṣānadhikṛtya praśna eva na yujyate /

[216|02]
kuto visarjanamāveṇikadharmāṇām /

[216|02-216|03]
ko hyapāsakasaṃvaraṃ jānan etanna jñāsyate yo hi yacchikṣāpadaṃ na khaṇḍayati sa tatkārī bhavatīti /

[216|03-216|04]
upāsakasaṃvarasya tu parimāṇānabhijñāṃstanmātraśikṣākṣamān pratyeṣa praśno yujyate /

[216|04-216|05]
"kiyatā bhadantopāsaka ekadeśakārī bhavati yāvat paripūrṇakārī bhavati /"

[216|05-216|06]
yadi tarhi vinā saṃvareṇopāsakaḥ syādvikalena vā bhikṣuśrāmaṇerāvapi syātām /

[216|06-216|07]
kathaṃ tāvadeṣāmupāsakasaṃvarādīnāmaṅgapratiniyamo bhavati /

[216|07]
śāstṛprajñaptivaśāt /

[216|08]
upāsakatvādipratiniyamo 'pi śāstṛprajñaptivaśādiṣyatām /

[216|08-216|09]
vināpi hi saṃvareṇopāsakaḥ prajñaptito na tu bhikṣuśrāmaṇerāviti te tvetannecchanti kāśmīrāḥ /

[216|09-216|10]
sarveṣāṃ tu saṃvarāṇām /

[216|11]
     mṛdvāditvaṃ yathā manaḥ // VAkK_4.31 //

[216|12]
mṛdumadhyādhimātratvaṃ sasaṃtānacittavaśāt /

[216|12-216|13]
evaṃ ca kṛtvā 'rhato 'pi mṛduḥ prātimokṣasaṃvaraḥ syāt pṛthagjanasyādhimātraḥ /

[216|13-216|14]
kiṃ punaḥ saṃvaragrahaṇādevopāsakaḥ syādvinā śaraṇagamanaiḥ /

[216|14]
na syādanyatrājñānāt /

[216|15]
yo buddhadharmasaṃghāñcharaṇaṃ gacchati kimasau śaraṇaṃ gacchati /

[216|16-216|17]
     buddhasaṃghakarāndharmānaśaikṣānubhayāṃśca saḥ /
     nirvāṇaṃ ceti śaraṇaṃ yo yāti śāraṇatrayam // VAkK_4.32 //


[216|18-216|20]
yo buddhaṃ śaraṇaṃ gacchati aśaikṣānasau budhakarakāndharmāñcharaṇaṃ gacchati yeṣāṃ prādhānyena sa ātmabhāvo budhā ityucyate yeṣāṃ vā lābhena sarvāvabodhasāmarthyādbuddho bhavati /

[216|20]
ke punaste /
kṣayajñānādayaḥ saparivārāḥ /

[216|20-216|21]
rūpakāyasya pūrvaṃ paścāccāviśeṣāt /

[216|21]
kiṃ sarvabuddhānathaikam /
lakṣaṇataḥ sarvabudhān /

[216|21-216|22]
mārgasyāvilakṣāṇatvāt /

[216|22-216|23]
yaḥ saṃghaṃ śaraṇaṃ gacchati śaikṣāśaikṣānasausaṃghakarakānharmān gacchati yeṣāṃ lābhenāṣṭau pudgalāḥ saṃghībhavanti /

[216|23]
abhedatvāt /

[216|24]
kiṃ sarvasaṃghānathaikam /
lakṣaṇataḥ sarvasaṃghānmārgasyāvilakṣaṇatvāt /

[216|24-216|26]
yattu sūtra uktaṃ "yo 'pyasau bhaviṣyatyanāgate 'dhvani saṃgho nāma tamapi śaraṇaṃ gacchatami "ti /

[216|26]
tatpratyakṣabhāvinaḥ saṃvaratvasyodbhāvanārtham /

[216|26-216|27]
yo dharmaṃ śaraṇaṃ gacchati asau nirvāṇaṃ śaraṇaṃ gacchati pratisaṃkhyānirodham /

[216|27-216|28]
svaparasaṃtānaklelśānāṃ duḥkhasya ca śāntyekalakṣaṇātvāt /

[216|28-216|29]
yadyaśaikṣā dharmā eva buddhaḥ kathaṃ tathāgatasyāntike dukṣṭacittarudhirotpādanādānantaryaṃ bhavati /

[216|29-217|01]
āśrayavipādanātte 'pi vipāditā bhavantīti vaibhāṣikāḥ /

[217|01]
śāstraṃ tu naivaṃ vācakamaśaikṣā dharmā eva buddha iti /

[217|01-217|02]
kiṃ tarhi /

[217|02]
buddhakarakā iti /
ata āśrayasya buddhatvāpratiṣedhādacodyamevaitat /

[217|02-217|03]
anyathā hi laukikacittastho na buddhaḥ syānna saṃghaḥ śīlameva ca bhikṣukarakaṃ bhikṣuḥ syāt /

[217|04]
yathā tu yo bhikṣūn pūjayati bhikṣukarakamasau śīlaṃ pūjayati /

[217|04-217|05]
evaṃ yo buddhaṃ śaraṇaṃ gacchatyaśaikṣānasau buddhakarakāndharmān śaraṇaṃ gacchati /

[217|05-217|06]
yo buddhaṃ śaraṇaṃ gacchati so 'ṣṭādaśāveṇikānbuddharmānityapare /

[217|06-217|07]
kiṃsvabhāvāni śaraṇagamanāni /

[217|07]
vāgvijñaptisvabhāvāni /
kaḥ punaḥ śaraṇārthaḥ /

[217|07-217|08]
trāṇārthaḥ śaraṇārthaḥ /

[217|08]
tadāśrayeṇa sarvaduḥkhātyantanirmokṣāt /
uktaṃ hi bhagavatā

[217|09-217|10]
     "bahavaḥ śaraṇaṃ yānti parvatāṃśca vanāni ca
     ārāmānvṛkṣāṃścaityāṃśca manuṣyā bhayavarjitāḥ //

[217|11-217|12]
     na tvetaccharaṇaṃ śreṣṭhaṃ naitaccharaṇamuttamam /
     naitaccharaṇamāgamya sarvaduḥkhātpramucyate //

[217|13-217|14]
     yastu buddhaṃ ca dharmaṃ ca saṃghaṃ ca śaraṇaṃ gataḥ /
     catvāri cāryasatyāni paśyati prajñayā yadā //

[217|15-217|16]
     duḥkhaṃ duḥkhasamutpādaṃ duḥkhasya samatikramam /
     āryaṃ cāṣṭāṅgikaṃ mārgaṃ kṣemaṃ nirvāṇagāminam //

[217|17-217|18]
     etaddhi śaraṇaṃ śreṣṭhametaccharaṇamuttamam /
     etaccharaṇamāgamya sarvaduḥkhāt pramucyate //"iti /

[217|19]
eta eva śaraṇagamanāni sarvasaṃvarasamādāneṣu dvārabhūtāni /

[217|20-217|21]
kiṃ punaḥ kāraṇamanyeṣu saṃvareṣvabrahmacaryādviratiḥ śikṣāpadaṃ vyavasthāpitam upāsakasya tu kāmamithyācārāt /

[217|22]
     mithyācārātigarhyatvātsaukaryādakriyāptitaḥ /

[217|23]
kāmamithyācāro hi loke 'tyantaṃ garhitaḥ /
pareṣāṃ dāropaghātādāpāyikatvācca /

[217|24]
na tathā 'brahmacaryam /

[217|24-217|25]
sukarā ca kāmamithyācārādviratirgṛhānadhyāvasatāṃ duṣkarātvabrahmacaryāditi duṣkaraṃ karttuṃ notsaheran /

[217|25-217|26]
āryāścākaraṇasaṃvaraṃ kāmamithyācārāt pratilabhante /

[217|26-218|01]
janmāntareṣvapyanadhyācaraṇānnatvabrahmacryādityupāsakasyāpi tasmādeva viratiḥ śikṣāpadaṃ vyavasthāpitaṃ mā bhūt parivṛttajanmāntaraḥ śaikṣa upāsakasaṃvarāṅgeṣvasaṃvṛta iti /

[218|01-218|02]
akriyāniyamo hyakaraṇasaṃvaraḥ /

[218|02-218|03]
ya upāsakāḥ santo bhāryāḥ pariṇayanti kiṃ taistābhyo 'pi saṃvaraḥ pratilabdho 'tha na /

[218|03]
pratilabdho mā bhūt prādeśikasaṃvaralābha iti /

[218|03-218|04]
kathaṃ saṃvarakṣobho na bhavati /

[218|04]
yasmāt

[218|05]
     yathābhyupagamaṃ lābhaḥ saṃvarasya na saṃtateḥ // VAkK_4.33 //

[218|06]
yathā hyeṣāmabhyupagamastathā saṃvaralābhaḥ /
kathaṃ caiṣāmabhyupagamaḥ /

[218|06-218|07]
kāmamithyācārādviramāmīti /

[218|07-218|08]
na tvatra saṃtāne mayā brahmacaryaṃ na kartavyamityata evaiṣāṃ tadadhiṣṭhātkāmamithyācārāṅgādeva saṃvaralābho nābrahmacaryāditi nāsti bhāryībhūtāyāṃ saṃvarakṣobhaḥ /

[218|09-218|10]
atha kasmāt mṛṣāvādād viratirevopāsakasaṃvaraśikṣāpadaṃ na paiśunyādiviratiḥ /

[218|10]
ebhireva ca tribhiḥ kāraṇaiḥ /

[218|11]
     "mṛṣāvādātigarhyatvāt saukaryādakriyāptitaḥ /"

[218|12]
     mṛṣāvādaprasaṅgācca sarvaśikṣāvyatikrame /

[218|13-218|15]
sarvatra hi śikṣātikrame samanuyujyamānasyopasthitamidaṃ bhavati nāhamevamahārṣamiti mṛṣāvādasya prasaṅgo bhavatyato mṛṣāvādādviratirvidhīyate kathaṃ kṛtātikramo 'pyātmani māviṣkuryāditi /

[218|15-218|16]
kiṃ punaḥ kāraṇaṃ pratikṣepaṇasāvadyācchikṣāpadasya na vyavasthāpitam /

[218|17]
     pratikṣepaṇasāvadyānmadyādeva

[218|18]
kiṃ kāraṇaṃ madyādeva nānyasmāt /

[218|19]
     anyaguptaye // VAkK_4.34 //

[218|20]
madyaṃ pivato 'nyānyapyaṅgānyaguptāni syuḥ /

[218|20-218|21]
kathaṃ punarmadyapānaṃ pratikṣepaṇasāvadyaṃ gamyate /

[218|21]
prakṛtisāvadyalakṣaṇābhāvāt /

[218|21-218|22]
prakṛtisāvadyaṃ hi kliṣṭenaiva cittenādhyācaryate /

[218|22]
śakyaṃ tu madyaṃ pratīkārabuddhyaiva pātuṃ yāvanna madayet /

[218|22-218|23]
kliṣṭameva taccittaṃ yanmadanīyaṃ jñātvā pibati /

[218|23-218|24]
na tat kliṣṭaṃ yadamadanīyamātrāṃ viditvā pibati /

[218|24]
prakṛtisāvadyaṃ madyamiti vinayadharāḥ /

[218|24-218|25]
"kathaṃ bhadanta glāna upasthātavyaḥ /

[218|25-218|26]
prakṛtisāvadyamupālin sthāpayitvā" ityuktaṃ bhagavatā /

[218|26]
śākyeṣu ca glāneṣu madyapānaṃ nābhyanujñātam /

[218|27-218|28]
idaṃ coktaṃ māṃ bhikṣavaḥ śāstāramuddiśadbhiḥ kuśāgreṇāpi madyaṃ na pātavyami" tyataḥ prakṛtisāvadyamiti jñāyate /

[218|28]
āryaiśca janmāntaragatairapyanadhyācārāt /

[218|29]
prāṇivadhādivat /
kāyaduścaritavacanāddurgatigamanācceti /
netyābhidhārmikāḥ /

[219|01-219|02]
utsargavihitasyāpi glāneṣu prajñaptisāvadyasya punarmadyasyāpavādaḥ prasaṅgaparihārārthaṃ madnīyamātrānīyamanāt/

[219|02]
ata eva kuśāgrapānapratiṣedhaḥ /

[219|03]
āryairanadhyācaraṇaṃ hrīmattvāttena ca smṛtināśāt /

[219|03-219|04]
alpakasyāpyapānamaniyamādviṣavat /

[219|04]
duścaritavacanaṃ pramādasthānatvāt /

[219|04-219|05]
ata evātra pramādasthānagrahaṇaṃ nānyeṣu teṣāṃ prakṛtisāvadyatvāt /

[219|05]
atyāsevitena durgatigamanābhidhānam /

[219|05-219|06]
tatprasaṅgenābhīkṣṇamakuśalasaṃtatipravṛtterāpāyikasya karmaṇa ākṣepādvṛttilābhādvā /

[219|06-219|07]
surāmaireyamadyapramādasthānamiti ko 'rthaḥ /

[219|07]
surā anāsavaḥ /
maireyaṃ dravāsavaḥ /

[219|07-219|08]
te ca kadācidaprāptacyutamadyabhāve bhavataḥ ityato madyagrahaṇam /

[219|08-219|09]
pūgaphalakodravādayo 'pi madayantīti surāmaireyagrahaṇam /

[219|09-219|10]
prajñaptisāvadyasyāpyādareṇa praheyatve kāraṇajñāpanārthaṃ pramādasthānavacanam /

[219|10]
sarvapramādāspadatvāditi /

[219|11-219|12]
ya ime trayaḥ prātimokṣadhyānānāsravasaṃvarāḥ kimeṣāṃ yata eko labhyate tataḥ śeṣau /

[219|12]
netyāha /
kiṃ tarhi /

[219|13]
     sarvobhayebhyaḥ kāmāpto vartamānebhya āpyate /

[219|14]
vartamānebhya eva skandhāyatana dhātubhyaḥ kāmāpta iti prātimokṣasaṃvaraḥ /

[219|15]
sarvebhya iti maulaprayogapṛṣṭhebhyaḥ /

[219|15-219|17]
ubhayebhya iti sattvāsattvākhyebhyaḥ prakṛtipratikṣepaṇasāvadyebhyaśca vartamānebhya eva skandhāyatanadhātubhyo labhyate /

[219|17]
sattvādhiṣṭānapravṛttatvāt nātītānāgatebhyaḥ /
teṣāmasattvasaṃkhyātatvāt /

[219|18]
     maulebhyaḥ sarvakālebhyo dhyānānāsravasaṃvarau // VAkK_4.35 //

[219|19-219|21]
maulebhya eva karmapathebhyo dhyānānāsravasaṃvarau labhyete na prayogapṛṣṭhebhyaḥ kuta eva prajñaptisāvadyebhyaḥ sarvakālebhyaśca skandhāyatanadhātubhyo labhyete atītānāgatebhyo 'pi /

[219|21]
ata eva catuṣkoṭikaṃ kriyate /

[219|21-219|22]
santi tāni skandha dhātvāyatanāti yebhyaḥ prātimokṣasaṃvaraḥ eva labhyate na dhyānānāsravasaṃvarāviti vistaraḥ /

[219|22-219|23]
prathamā koṭiḥ pratyutpannebhyaḥ sāmantakapṛṣṭhebhyaḥ pratikṣepaṇasāvadyācca /

[219|23-219|24]
dvitīyā 'tītānāgatebhyo maulebhyaḥ karmapathebhyaḥ /

[219|24]
tṛtīyā pratyutpannebhyo maulebhyaḥ karmapathebhyaḥ /

[220|01]
caturthyatītānāgatebhyaḥ sāmantakapṛṣṭhemyaḥ iti /

[220|01-220|02]
natu saṃvarakāle vartamānāḥ karmapathāḥ santīti vartamānādhiṣṭhānebhyaḥ iti vaktavyam /

[220|02-220|03]
anāgatānāmeva saṃvaraṇaṃ yujyate nātītavartamānānām /

[220|04-220|05]
atha kiṃ saṃvarāsaṃvarau sarvasattvebhya eva labhyete sarvāṅgebhyaḥ sarvakāraṇaiśca āhosvidasti bhedaḥ /

[220|05]
niyataṃ tāvat labhyate /

[220|06]
     saṃvaraḥ sarvasattvebhyo vibhāṣā tvaṅgakāraṇaiḥ /

[220|07]
sarvasattvebhya eva saṃvaro labhyate kebhyaścit aṅgebhyastu vibhāṣā /

[220|07-220|08]
kaścit sarvebhyo labhyate /

[220|08]
bhikṣusaṃvaraḥ /
kaściccaturbhyaḥ /
tato 'nyaḥ /

[220|08-220|09]
karmapathā hi saṃvarasyāṅgāni /

[220|09]
kāraṇairapi kenacit paryāyeṇa sarvaiḥ kenacidekena /
kena tāvatsarvaiḥ /

[220|10]
yadyalobhādveṣāmohāḥ kāraṇānīṣyante /
kenai kena /

[220|10-220|11]
yadi mkṛdumadhyādhimātrāṇi cittāni kāraṇānīṣyante /

[220|11-220|12]
paścimaṃ paryāyaṃ niyamayyocyate asti saṃvarasthāyī sarvasattveṣu saṃvṛto na sarvāṅgaiḥ na sarvakāraṇaiḥ /

[220|12-220|13]
yo mṛdunā cittena madhyenādhimātreṇa vā upāsakovāsa śrāmaṇerasaṃvaraṃ samādatte /

[220|13-220|14]
asti sarvasattveṣu saṃvṛtaḥ sarvaṅgaiśca na tu sarakāraṇaiḥ /

[220|14]
yo mṛdunā cittena madhyenādhimātreṇa vā bhikṣusaṃvaraṃ samādatte /

[220|15]
asti sarvasattveṣu sarvaṅgaiḥ sarvakāraṇaiśca /

[220|15-220|16]
yastrividhena cittena trīn saṃvarān samādatte /

[220|16]
asti sarvasattveṣu sarvakāraṇaiśca na tu sarvāṅgaiḥ /

[220|16-220|17]
ya upāsakopavāsaśrāmaṇerasaṃvarānmṛdumadhyādhimātraiḥ samādatte /
[220|17-220|18]
yastu na sarvasattveṣu syādīdṛśo nāsti /


[220|18-220|19]
yasmātsarvasattvānugate kalyāṇāśaye sthitaḥ saṃvaraṃ pratilabhate nānyathā pāpāśayasyānuparatatvāt /

[220|19-220|20]
pañca niyamān kurvan prātimokṣasamvaraṃ pratilabhate /

[220|20]
sattvāṅgadeśakālasamayaniyamāt /

[220|20-220|21]
amuṣmātsattvādviramāmīti sattvaniyamaḥ /

[220|21]
amuṣmādaṅgādityaṅaniyamaḥ /
amusmina deśa iti deśaniyamaḥ /

[220|22]
māsādyāvaditi kālaniyamaḥ /
anyatra yuddhāditi samayaniyamaḥ /

[220|22-220|23]
sucaritamātraṃ tu syāttathā gṛhṇataḥ /

[220|23]
kathamaśakyebhyaḥ saṃvaralābhaḥ /

[220|23-220|24]
sarvasattvajīvitānupaghātādhyāśayenābhyupagamāt /

[220|24-220|25]
yadi punaḥ śakyebhya eva saṃvaro labhyate cayāpacayayuktaḥ syāt /

[220|25]
śakyāśakyānāmitaretarasaṃcārāt /

[220|25-220|26]
evaṃ ca sati vināpi lābhatyāgakāraṇābhyāṃ saṃvarasya lābhatyāgau syātāmiti vaibhāṣikāḥ /

[220|26]
naivaṃ bhavisyati /

[220|26-221|01]
yathā hyapūrvatṛṇādyutpattau śoṣe vā saṃvarasya vṛddhihlāsau na bhavatastathā śakyāśakyasaṃcāre 'pi na syātām /

[221|01]
na sattvānāṃ pūrvaṃ paścācca bhāvāttṛṇādīnāṃ tvabhāvāt /

[221|01-221|02]
ko nvatra viśeṣo na vā bhavedasatsu tṛṇādiṣu saṃvarastadvadaśakyo vā bhavet /

[221|02-221|04]
yadā ca parinirvṛtā na bhavantyeva tadā kathaṃ saṃvarahlāso na syāditi naiṣa yuktaḥ parihāraḥ /

[221|04]
tasmātpūrvaka eva parihāraḥ sādhuḥ /

[221|04-221|06]
evaṃ tarhi pūrvabuddhaparinirvṛtebhya uttareṣāṃ buddhānāṃ pratimokṣasaṃvarasyā lābhātkathaṃ śīlanyūnatā na prasajyeta /

[221|06]
sarveṣāṃ sattvebhyo lābhāt /

[221|06-221|07]
yadi hi te 'pyabhaviṣyaṃ stebhyo 'pi te 'lapsyanta /

[221|07]
uktaṃ yataḥ saṃvaro labhyate /

[221|08]
     asamvarastu sarvebhyaḥ sarvāṅgebhyo na kāraṇaiḥ // VAkK_4.36 //

[221|09]
asaṃvarastu sarvasattvebhyo labhyate sarvakarmapathebhyaśca /

[221|09-221|10]
nāsti hi vikalenāsaṃvareṇāsaṃvarikaḥ /

[221|10]
na tu sarvakāraṇairyugapat mṛdvādicittāsaṃbhavāt /

[221|10-221|12]
yo mṛdunā cittenāsaṃvaraṃ pratilabhate so 'dhimātreṇāpi cittena prāṇinaṃ jīvitādvyaparopayanmṛdunaivā saṃvareṇa samanvāgato bhavatyadhimātrayā tu prāṇātipātavijñaptyā /

[221|12-221|13]
evaṃ madhyādhimātreṇa yojyam /

[221|13-221|15]
tatreme āsaṃvarikāstadyathā aurabhrikāḥ kaukkuṭikāḥ saukarikāḥ śākunikā mātsikā mṛgalubdhakāścaurā vadhyaghātakā bandhanapālakā nāgabandhakāḥ śvapākā vāgurikāśca /

[221|15-221|16]
rājāno daṇḍanetāro vyāvahārikāścārthata āsaṃvarikāḥ asaṃvare bhavatvāt tatrashatayā asaṃvara eṣāmastīti āsaṃvarikā vā /

[221|16-221|17]
urabhrān ghnantīti aurabhrikāḥ /

[221|17]
evamanye 'pi yojyāḥ /

[221|17-221|18]
yuktastāvat saṃvarasya sarvasattvebhyo lābhaḥ /

[221|18]
sarvasattvahitādhyāśayena grahaṇāt /

[221|18-221|20]
aurabhrikādīnāṃ tu mātāpitṛputradārādiṣvavipannāśayānāṃ jīvitahetorapyahantukāmānāṃ kathamasaṃvaraḥ sarvasattvebhyo yujyate /

[221|20]
mātrādīnapi hi ta urabhrībhūtān hanyuḥ /

[221|20-221|21]
na hi tāvatte ta eva iti vidvāṃso hanyuḥ /

[221|21-212|22]
āryībhūtānāṃ ca punaḥ paśu bhavituṃ nāstyavakāśa iti tebhyaḥ kathaṃ syāt /

[221|22-221|23]
yadi cā nāgatātmabhāvāpekṣayā varttamānādasaṃvṛtaḥ syādurabhrādīnapi te putrībhūtāt sarvathā na hanyuriti ina syāttebhyyo 'saṃvaraḥ /

[221|23-222|01]
kathaṃ hi nāma jighāṃsatāmeva tebhyo na syādasaṃvaraḥ /

[222|01]
etanmātrādiṣu samānam /

[222|01-222|02]
kathaṃ hi nāmājighāṃsatāmeva tebhyaḥ syādasaṃvara iti /

[222|02]
yaścaurabhriko janmanāpyādatte svadāraparituṣṭo mūkaśca /

[222|03]
kathamasya pūrvaṅgebhyo 'saṃvaraḥ syāt /
āśayasyāvipannatvāt /

[222|03-222|04]
mūko 'pi ca vākprāpaṇīyamarthaṃ kāyena prāpayituṃ śakta iti /

[222|04-222|05]
yastarhi dve trīṇi vā śikṣāpadāni samādatte /

[222|05]
sarvathā nāsti vikalaḥ prādeśikaścāsaṃvarika iti vaibhāṣikāḥ /

[222|05-222|07]
yathā bhyupagamaṃ vikalo 'pi syāt prādeśiko 'pyasaṃvaraḥ saṃvaraścānyatrāṣṭavidhāditi sautrāntikāḥ /

[222|07]
tanmātraśīla dauḥślīlyapratibandhāt /

[222|08]
uktamidamasaṃvarasya yebhyo lābhaḥ /
kathaṃ tu lābha iti noktam /
tata idamucyate /

[222|09]
     asaṃvarasya kriyayā lābho 'bhyupagamena vā /

[222|10]
dvābhyāṃ kāraṇābhyāmasaṃvaro labhyate /

[222|10-222|11]
vadhaprayogakriyayā tatkulīnaiḥ tatkarmābhyupagamāccānyatra kulīnaiḥ /

[222|11]
vayamapyanayā jīvikayā jīviṣyāma iti /

[222|12]
     śeṣāvijñaptilābhastu kṣetrādānādarehanāt // VAkK_4.37 //

[222|13]
kṣetraṃ vā tadrūpaṃ bhavati yatrārāmādipradānamātreṇāvijñaptirutpadyate /

[222|13-222|14]
yathaupadhikeṣu puṇyakriyāvastuṣu /

[222|14-222|15]
athavā samādānamādatte buddhamavanditvā na bhokṣye tithimāsārdhamāsabhaktāni vā nityaṃ kariṣyāmītyādi /

[222|15-222|16]
ādareṇa tadrūpeṇa kriyāmīhate kuśalāmakuśalāṃ vā yato 'syāvijñaptirutpadyate /

[222|16-222|17]
uktametadyathā saṃvarāsaṃvaretarāṇāṃ pratilambhaḥ /

[222|18]
tyāga idānīṃ vaktavyaḥ /
tatra tāvat

[222|19-222|20]
     prātimokṣadamatyāgaḥ śikṣānikṣepaṇāccyuteḥ /
     ubhayavyañjanotpattermūlacchedānniśātyayāt // VAkK_4.38 //


[222|21]
dāmyantyaneneti damaḥ saṃvaro 'bhipretastenendriyadamanāt /

[222|21-222|22]
caturbhiḥ kāraṇaiḥ prātimokṣasaṃvarasya tyāgaḥ /

[222|22]
sthāpayitvopavāsam /

[222|22-222|24]
śikṣāpadānāṃ vijñapuruṣasyāntike pratyākhyānadāśayataḥ nikāyasabhāgatyāgāt yugapadu bhayavyañjanaprādurbhāvāt kuśalamūlasamucchedācca /

[222|24]
upavāsasaṃvarasya tvebhiścaturbhirārātrikṣayācca /

[222|24-222|25]
tānyetānyabhisamasya pañca tyāgakāraṇāni bhavanti /

[222|25-222|26]
kiṃ punaḥ kāraṇamebhiḥ kāraṇaistyāgo bhavati /

[222|26-222|27]
samādānaviruddhavijñaptyutpādādāśrayatyāgādāśrayavikopanānnidānacchedāttāvadevākṣepācca /

[223|01]
     patanīyena cetyeke

[223|02]
anye punarāhuścaturṇāṃ patanīyānāmanyatamena bhikṣuśrāmaṇerasaṃvaratyāga iti /

[223|03]
     saddhamantirdhito 'pare /

[223|04]
saddharmasyāntardhānādityapare /

[223|04-223|05]
yasmādantarhite saddharme sarvaśikṣāsīmākarmāntāḥ pratiprasrabhyanta iti /

[223|06]
     dhanarṇavattu kādmīrairāpannasyeṣyate dvayam // VAkK_4.39 //

[223|07]
kāśmīrāstu khalu vaibhāṣikāḥ evamicchanti /

[223|07-223|08]
na maulīmadhyāpattimā pannasyāsti bhikṣusaṃvaratyāgaḥ /

[223|08]
kiṃ kāraṇam /
na hyekadeśakṣobhāt kṛtsna saṃvaratyāgo yukta iti /

[223|09]
naiva cānyāmapyāpatti māpannasyāsti śīlacchedaḥ /
kiṃ tarhi /

[223|09-223|10]
dvayamasya bhavati śīlaṃ dauḥśīlyaṃ ca /

[223|10]
yathā kasyaciddhanaṃ syādṛṇaṃ ca /

[223|10-223|11]
āviṣkṛtāyāṃ tu tasyāmāpattau śīlavānbhavati na duḥśīlo yathā ṛṇaṃ śodhayitvā dhanavānbhavati na tvṛṇavāniti /

[223|12]
yattarhi bhagavatoktam "bhikṣurbhavatyaśramaṇo 'śākyaputrīyo dhvasyate bhikṣubhāvāt /"

[223|13]
katamasya bhavati śrāmaṇyaṃ dhvastaṃ patitaṃ parājitamiti /

[223|13-223|14]
paramārthabhikṣutvaṃ saṃdhāyaitaduktam /

[223|14]
idamabhisāhasaṃ vartate /
kimatrābhisāhasam /

[223|14-223|15]
yat bhagavatā nītārthaṃ punaranyathā nīyate /

[223|15]
dauḥśīlyāya ca bahukleśebhyaḥ pratyayā dīyante /

[223|15-223|16]
kathameta nītārtham /

[223|16]
eṣa hi vinaye nirdeṣaḥ /
"caturvidho bhikṣuḥ /

[223|17]
saṃjñābhikṣuḥ pratijñābhikṣurbhikṣata iti bhikṣurbhinnakleśatvāt bhikṣuḥ /

[223|17-223|18]
asmiṃstvarthe jñapticaturthakarmopasaṃpanno bhikṣuri"ti /

[223|18-223|21]
na cāsau pūrvaṃ paramārthabhikṣurāsīdyataḥ paścādabhikṣurbhavet yaccoktamekadeśakṣobhāditi atra śāstraiva datto 'nuyoga "stadyathā tālo mastakācchinno 'bhavyo 'ṅkuritatvāya abhavyo viruḍhiṃ vṛddhiṃ vipulatāmāptu" mityupamāṃ kurvatā /

[223|21]
kaḥ punarūpamārthaḥ /

[223|21-223|22]
evamekadeśa syāpi mūlabhūtasya cchedādabhavyaḥ saṃvaraśeṣo viroḍumiti /

[223|22-223|24]
sa ca gurvīṃ bhikṣubhāvamaryādābhedinīṃ maulīmāpattimāpadyamānastīvrānapatrāpyayogātsaṃvarasya mūlaṃ cchinattīti yuktaḥ kṛtsnasaṃvaratyāgaḥ /

[223|23-224|02]
yasya caikagrāsaparibhogo 'pyekapāda pārṣṇirpradeśaparibhogo 'pi ca nābhyanujñāyate sāṃghikayorāhāravihārayoḥ sarvabhikṣusaṃbhogabahiṣkṛtaśca śāstrā yaṃ cādhikṛtyoktaṃ /

[224|03-224|04]
     "nāśayata kāraṇḍavakaṃ kaśambakamapakarṣata /
     athotplāvinaṃ vāhayata abhikṣuṃ bhikṣuvādinam"iti //

[224|05]
tasya kīdṛśo bhikṣubhāvaḥ /
yādṛśastādṛśo 'stu /
asti tu bhikṣubhāvaḥ /

[224|05-224|06]
tathāhi "catvāraḥ śramaṇā na pañcamo 'sti cunde"ti

[224|07]
bhagavānavocat

[224|08-224|09]
"mārgajino mārgadeśiko mārge jīvati yaśca mārgadūṣī" astyetaduktam /

[224|09-224|10]
sa tveṣa ākṛtimātrāvaśeṣatvācchamaṇa ukto dagdhakāṣṭhaśuṣkahladaśukanāśā pūtivījālātacakramṛtasattvavat /

[224|10-224|11]
yadi hi dauḥśīlyādabhikṣuḥ syāt śikṣādattako na syāt /

[224|11]
na vayaṃ brūmaḥ sahādhyāpattyā sarvaḥ pārājikaḥ iti /

[224|11-224|12]
yastu pārājikaḥ so 'vaśyamabhikṣuḥ /

[224|12-224|13]
kaścittu saṃtānaviśeṣānna pārājika ekacittenāpyapraticchādanāditi vyavasthāpitaṃ dharmasvāminā /

[224|13-224|14]
yadi tarhi pārājiko na bhikṣuḥ kiṃ punarna pravrājyate /

[224|14-224|15]
tīvrānapatrāpyavipāditatvāt saṃtateḥ saṃvarābhavyatvānna tu khalu bhikṣubhāvāpekṣayā /

[224|15]
tathā hyasau nikṣiptaśikṣo 'pi na pravrājyate /

[224|15-224|16]
kaścāyamanarthe nirbandho yadyasau tathābhūto 'pi bhikṣurnamo 'stu tasmai tādṛśāya bhikṣutvāya /

[224|17]
saddharmāntardhāne bu vinayakarmābhāvādapūrvasaṃvaralābho nāsti /

[224|17-224|18]
labdhasya tu nāsti tyāgaḥ /

[224|19]
     atha dhyānānāsravasaṃvarayoḥ kathaṃ tyāgaḥ /

[224|20]
     bhūmisaṃcārahānibhyāṃ dhyānāptaṃ tyajyate śubham /

[224|21]
sarvameva dhyānāptaṃ kuśalaṃ dvābhyāṃ kāraṇābhyāṃ parityajyate /

[224|21-224|22]
upapattito vā bhūmisaṃcārādūrdhvaṃ cāvaśyaṃ parihāṇito vā samāpatternikāyasabhāgatvācca kiñcit /

[224|23]
yathā ca rūpāptaṃ kuśalaṃ bhūmisaṃcārahānibhyāṃ tyajyate

[224|24]
     tathārūpyāptamāryaṃ tu phalāptyuttaptihānibhiḥ // VAkK_4.40 //

[224|25]
anāsravaṃ tu kuśalaṃ tribhiḥ kāraṇaiḥ parityakṣyate /

[224|25-225|01]
phalaprāptitaḥ pūrvako mārgaḥ parityakṣyate /

[225|01]
indriyottāpanena mṛddhindriyamārgaḥ /
parihāṇita uttaro mārgaḥ /

[225|01-225|02]
phalaṃ phalaviśiṣṭo vā /

[225|02]
evaṃ tāvat saṃvarāstyajyante /

[225|03]
     asaṃvaraḥ saṃvarāptimṛtyudvivyañjanodayaiḥ /

[225|04]
tribhiḥ kāraṇairasaṃvaracchedaḥ /
saṃvaraprāptitaḥ /

[225|04-225|05]
yadi saṃvaraṃ samādatte dhyānasaṃvaraṃ vā labhate /

[225|05]
hetupratyayabalena samādhilābhāt /
tenāsaṃvaśchidyate /

[225|05-225|06]
pratidvandvabalīyastvāt /

[225|06]
maraṇenāśrayatyāgāt /
dvivyañjanotpādenāśrayavikopanāditi /

[225|06-225|07]
śastrajālatyāge 'pyakaraṇāśayataḥ /

[225|07]
saṃvaramantareṇāsaṃvaracchedo nāsti /

[225|07-225|08]
nidānaparivarjane 'pyauṣadhamantareṇa pravṛddharogāvinivṛttivat /

[225|09-225|10]
ya āsaṃvarika upavāsaṃ gṛhṇāti kimasau tasmātsaṃvarātpunarasaṃvaraṃ gacchatyāhosvinnaivasaṃvaraṃ nāsaṃvaram /

[225|10]
asaṃvaramityeke /
tyāgāśayasyānātyantikatvāt /

[225|10-225|11]
pradīptaivāyaḥpiṇḍaḥ punaḥ śyāmatāṃ nāprayujyamāno gacchatītyapare /

[225|11-225|12]
tallābhasya vijñaptyadhīnatvāt /

[225|13]
     atha saṃvarāsaṃvaravinirmuktā kathamavijñaptistyajyate /

[225|14]
     vegādānakriyārthāyurmūlacchedaistu madhyamā // VAkK_4.41 //

[225|15-225|16]
yena hyasau prasādakleśavegenāvijñaptirākṣiptā bhavati tasya cchedātsā 'pi cchidyate /

[225|16]
kumbhakāracakreṣugativat /
ādānatyāgādapi cchidyate /

[225|17]
yadi samādānaṃ tyajatyalaṃ samādāneneti /

[225|17-225|18]
kriyāvicchedādapi vicchidyate yathāsamāttamakurvataḥ /

[225|18]
arthavicchedādapi vicchidyate /
katamasyārthasya /

[225|18-225|19]
caityārāmavihāraśayanāsana yantrajālādino vastunaḥ /

[225|19-225|20]
āyuṣo 'pi kuśalalmūlānāmapi cchedādvicchidyate /

[225|20-225|21]
yadā kuśalamūlāni samucchettumārabhata ityebhiḥ ṣadbhiḥ kāraṇairavijñaptirmadhyamā tyajyate /

[225|22]
     kāmāptaṃ kuśalārūpaṃ mūlacchedordhvajanmataḥ /

[225|23]
kāmāvacaraṃ kuśalamarūpasvabhāvaṃ dvābhyāṃ kāraṇābhyāṃ parityajyate /

[225|23-225|24]
kuśalamūlasamucchedādrūpārūpyadhātūpapattito vā /

[225|25]
     pratipakṣodayāt kliṣṭamarūpaṃ tu vihīyate // VAkK_4.42 //

[226|01]
kliṣṭaṃ tvarūpasvabhāvaṃ sarvameva pratipakṣodayādvihīyate /

[226|01-226|02]
yasyopakleśaprakārasya yaḥ prahāṇamārgastenāsau saparivāraḥ parityajyate nānyathā /

[226|03]
atha keṣāṃ sattvānāmasaṃvaro bhavati keṣāṃ saṃvaraḥ /

[226|04]
     nṛṇāmasaṃvaro hitvā śaṇḍapaṇḍadvidhākṛtīn /

[226|05]
     kuruṃśca

[226|06]
manuṣyagatāvevāsaṃvaro nānyatra /

[226|06-226|07]
tatrāpi śaṇḍhapaṇḍakobhayavyañjanānutarakauravāṃśca hitvā /

[226|08]
     saṃvaro 'pyevaṃ devānāṃ ca

[226|09]
saṃvaro hi manuṣyāṇāmeva yathoktaṃ hitvā devānāṃ ceti gatidvaye saṃvaraḥ /

[226|09-226|10]
śaṇḍhādīnāṃ saṃvaro nāstīti kathaṃ gamyate /

[226|10]
sūtrādvinayācca /

[226|10-226|12]
sūtra uktaṃ yataśca mahānāma gṛhī avadātavasanaḥ puruṣaḥ puruṣendriyeṇa samanvāgato buddhaṃ śaraṇaṃ gacchati yāvadvācaṃ bhāṣate upāsakaṃ māṃ dhāraya iyatā copāsako bhavatī"ti /

[226|12-226|13]
vinaye 'pi tadrūpo nāśayitavya uktaḥ /

[226|13]
kiṃ punaḥ kāraṇameṣāṃ saṃvaro nāsti /

[226|13-226|14]
ubhayāśrayakleśādhimātratayā pratisaṃkhyānākṣamatvāttīvrahrīvyapatrāpyābhāvācca /

[226|14]
asaṃvarastarhi kasmānnāsti /

[226|14-226|15]
pāpe 'pyasthirāśayatvāt /

[226|15]
yatraiava ca saṃvarastatrāsaṃvaro 'pi pratidvandvabhāvāt /

[226|15-226|16]
uttarakoravāṇāṃ samādānasamādhyabhāvāt pāpakriyāśayābhāvācca saṃvarāsaṃvarābhāvaḥ /

[226|16-226|17]
āpāyikānāmapi tīvraṃ hrīvyapatrāpyaṃ nāsti yadyogād yadvipādanācca saṃvarāsaṃvarau syātām /

[226|18-226|20]
api khalvāśraya eva sa teṣāṃ tādṛśa ūṣarakṣetrabhūtaḥ śaṇḍapaṇḍakobhayavyañjanottarakauravāpāyikānāṃ yatrāśraye saṃvaro pi na virohatyasaṃvaro 'pyūṣara iva kṣetre sasyamapyatimātraṃ kakvamapīti /

[226|20-226|21]
yattarhi sūtra uktam "aṇḍajo bhikṣavo nāgo 'ṣṭamyāṃ pakṣasya bhāvanādabhyudgamyāṣṭāṅgasamanvāgatamupavāsamupavasatī"ti /

[226|22]
sucaritamātraṃ tatteṣāṃ na saṃvaraḥ /
tasmādevamanuṣyāṇāmeva saṃvaraḥ /
tatra punaḥ

[226|23]
     nṛṇāṃ trayaḥ // VAkK_4.43 //

[226|24]
manuṣyāṇāṃ sarve trayaḥ prātimokṣādisaṃvarāḥ saṃvidyante /

[226|25]
     kāmarūpajadevānāṃ dhyānajaḥ

[226|26]
dhyānasaṃvaraḥ kāmarūpadhātūpapannānāṃ devānāmurdhvaṃ nāsti /

[226|27]
     anāsravaḥ punaḥ /

[227|01]
     dhyānāntarāsaṃjñisattvavarjyānāmapyarūpiṇām // VAkK_4.44 //

[227|02-227|03]
anāsravasaṃvarastu kāmarūpadhātūpapannānāmapyasti dhyānāntarikāsaṃjñisatvopapannānvarjayitvā /

[227|03]
ārūpyopapannānāmapi teṣāṃ tu samanvāgamato 'sti na saṃmukhībhāvataḥ /

[227|04]
ataḥ paramidānīṃ karmanirdeśādhikārātsūtrīddiṣṭānāṃ karmaṇāṃ nirdeṣa ārapsyate /

[227|05]
trīṇi karmāṇi /
kuśalaṃ karmākuśalamavyākṛtaṃ kameti /
tatra

[227|06]
     kṣemākṣemetaratkarma kuśalākuśaletarat /

[227|07]
idaṃ kuśalādīnāṃ lakṣaṇam /

[227|07-227|08]
kṣemaṃ karma kuśalaṃ yadiṣṭavipākaṃ nirvāṇaprāpakaṃ ca duḥkhaparitrāṇāt /

[227|08-227|09]
tatkālamatyantaṃ ca akṣemamakuśalaṃ kṣemapratidvandvabhāvena yasyāniṣṭo vipākaḥ /

[227|09-227|10]
tābhyāmitaratkarma naiva kṣemaṃ nākṣemaṃ yattatkuśalākuśalābhyāmitarat veditavyam /

[227|10]
avyākṛtamityarthaḥ /
punaḥ

[227|11]
     puṇyāpuṇyamaviñjaṃ ca sukhavedyādi ca trayam // VAkK_4.45 //

[227|12]
trīṇī karmāṇi puṇyamapuṇyamāneñjaṃ ca /
punaḥ trīṇi /

[227|12-227|13]
sukhavedanīyaṃ karma duḥkhavedanīyamaduḥkhāsukhavedanīyaṃ ca /

[227|13]
tatra tāvat

[227|14]
     kāmadhātau śubhaṃ karma puṇyamāneñjamūrdhvajam /

[227|15]
śubhamiti vartate /
rūpārūpyāvacaraṃ kuśalaṃ karmāneñjam /

[227|15-227|16]
nanu ca trīṇi dhyānāni señjitānyuktāni bhagavatā /

[227|16-227|17]
"yadatra vitarkitaṃ vicāritamidamatrāryā iñjitamityāhurityevamādi /

[227|17]
samādau sāpakṣālatāṃ teṣāmadhikṛtyaivamuktam /

[227|18]
āniñjānyapi tu tānyuktānyāniñjasūtre /

[227|18-227|19]
āniñjasaṃpreyagāminīṃ pratipadamārabhya /

[227|19]
kiṃ punaḥ kāraṇaṃ señjitamevānyatrāniñjamuktam /

[227|20]
     tadbhūmiṣu yataḥ karmavipākaṃ prati neñjati // VAkK_4.46 //

[227|21]
kāmāvacaraṃ hi vipākaṃ prati kampate /
kathaṃ kampate /
avyavasthānāt /

[227|21-227|22]
anyagati kamapi hyanyasyāṃ gatau vipacyate /

[227|22]
anyadevanaikāyikaṃ cānya devanikāye /

[227|22-227|24]
yadeva hi pramāṇabalavarṇakarmānyabhūmika sukhabhogādi saṃvartanīyaṃ karma deveṣu vipacyate tadeva kadācidanyapratyayavaśānmanuṣyatiryakapreteṣu vipacyate /

[227|24-227|25]
rūpārūpyāvacaraṃ tu karmānyabhūmikamanyasyāṃ bhūmau vipaktuṃ na jātūtsahate /

[227|25-228|01]
tasmādvyavasthitavipākatvādāneñjamityucyate /

[228|01]
apuṇyaṃ tu karmākuśalamiti prasiddhaṃ loke /

[228|02]
yaśca lokato 'rthaḥ prasiddhaḥ kiṃ tatra yatnena /
kṛtaḥ puṇyādīnāṃ karmaṇāṃ nirdeśaḥ /

[228|03]
sukhavedanīyādīnāṃ kartavyaḥ /
sa eṣa kriyate /

[228|04]
     sukhavedyaṃ śubhaṃ dhyānādātṛtīyāt

[228|05]
kuśalaṃ karma sukhavedanīyaṃ yāvat tṛtīyāddhyānāt /

[228|05-228|06]
eṣā hi bhūmiḥ sukhāyā vedanāyā yaduta kāmadhātustrīṇi ca dhyānāni /

[228|07]
     ataḥ param

[228|08]
     aduḥkhāsukhavedyaṃ tu

[228|09]
śubhamiti vartate /

[228|09-228|10]
tṛtīyadhyānāt pareṇa kuśalaṃ karmāduḥkhāsukhavedanīyaṃ sukhaduḥkhavedanā 'bhāvāt /

[228|11]
     duḥkhavedyamihāśubham // VAkK_4.47 //

[228|12]
akuśalaṃ karma duḥkhavedanīyam /
ihagrahaṇaṃ kāmadhātāveva tadbhāvajñāpanārtham /

[228|12-228|13]
na caiṣāṃ vedanaiva phalam /

[228|13]
kiṃ tarhi /
sasaṃbhārā /

[228|14]
     adho 'pi madhyamastyeke /

[228|15]
anye punarāhuḥ tadetanmadhyamaduḥkhāsukhavedanīyaṃ karmoktametaccaturthadhyānādadho 'pyasti /

[228|16]
kiṃ kāraṇam /

[228|17]
     dhyānāntaravipākataḥ /

[228|18]
itarathā hi dhyānāntarakarmaṇo vipāko na syāddhyānāntaraṃ vā kasyacitkarmaṇaḥ /

[228|18-228|19]
tatra sukhaduḥkhayorabhāvāt /

[228|19]
dhyānāntarakarmaṇo dhyāna eva sukhendrīyaṃ vipāka ityeke /

[228|19-228|20]
naiva tasya vedanā vipāka ityapare /

[228|20]
tadetaducchāstram /

[228|20-228|21]
śāstre hi paṭhitaṃ "syātkarmaṇaścaitasikyeva vedanā vipāko vipacyeta /

[228|21]
syātkuśalasyāvitarkasya karmaṇa" iti /

[228|22]
     apurvācaramaḥ pākastrayāṇāṃ ceṣyate yataḥ // VAkK_4.48 //

[228|23]
yataścoktaṃ sūtre "syāttrayāṇāṃ karmaṇāmapūrvācaramo vipāko vipacyeta /

[228|23-228|24]
syātsukhavedanīyasya rūpaṃ duḥkhavedanīyasya cittacaittā dharmāḥ /

[228|24-228|25]
aduḥkhāsukhavedanīyasya cittaviprayuktā" ityato 'pyastyaduḥkhāsukhavedanīyaṃ karmādhastāt /

[228|25-229|01]
nahi kāmadhātoranyatrāsti yugapatkarmatrayasya vipāke saṃyogaḥ /

[229|01]
kimidānīṃ tatkukśalamāhosvidakuśalaṃ /

[229|01-229|02]
durbalaṃ tu tat /

[229|02-229|03]
evaṃ tarhi "sukhavedyaṃ śubhaṃ dhyānādātṛtīyā" "diṣṭa-vipākaṃ ca kuśala" mityasya virodhaḥ /

[229|03]
bāhulika eṣa nirdeśo draṣṭavyaḥ /

[229|03-229|04]
kathaṃ punaravedanāsvabhāvaṃ karma sukhādivedinīyamityucyate /

[229|04-229|05]
sukhavedanāyai hitaṃ sukhavedanoyaṃ sukho 'sya vedanīya iti vā /

[229|05]
kaśca vedanīyaḥ /
yo vipākaḥ /

[229|05-229|06]
sa hyasau vidyate sukhasya vā vedanīyaṃ yena sukhaṃ vedayate /

[229|06]
snānīyakapāyavat /

[229|06-229|07]
evaṃ duḥkhavedanīyamaduḥkhāsukhavedanīyaṃ ca draṣṭavyam /

[229|07]
api ca /

[229|08-229|09]
     svabhāvasaṃprayogābhyāmālambanavipākataḥ /
     saṃmukhībhāvataśceti pañcadhā vedanīyatā // VAkK_4.49 //


[229|10]
svabhāvavedanīyatā vedanānām /
svabhāvenaiva vedanīyatvāt /

[229|10-229|11]
saṃprayogavedanīyatā sparśasya /

[229|11]
"sukhavedanīyaḥ sparśaḥ" iti /
ālambanavedanīyatā viṣayāṇām /

[229|11-229|13]
yathoktaṃ "cakṣuṣā rūpāṇi dṛṣṭvā rūpapratisaṃvedī bhavati notu rūparāgapratisaṃvedī"tyevamādi /

[229|13]
vedanayā hi tāmālambamānaḥ pratisaṃvedayate /

[229|13-229|14]
vipākavedanīyatā karmaṇaḥ /

[229|14]
"dṛṣṭadharmavedanīyaṃ karme"ti vistaraḥ /
saṃmukhībhāvavedanīyatā /

[229|15-229|16]
yathoktaṃ "yasmin samaye sukhāṃ vedanāṃ vedayate dve asya vedane tasminsamaye niruddhe bhavata" iti /

[229|16-229|17]
nahi yasminsamaye sukhā vedanā vartate tasminpunaranyā vedanā 'sti sa yāṃ tāṃ vedayate /

[229|17]
saṃmukhīkurvastu tāṃ vedayata ityucyate /

[229|17-229|18]
ato vipākasya vedanīyatvāt karmāpyucyate sukhavedanīyamityevamādi /

[229|19]
     niyatāniyataṃ tacca

[229|20]
taccaitatsukhavedanīyādi trividhaṃ karma niyataṃ cāniyataṃ ca veditavyam /

[229|20-229|21]
nāvaśyavedanīyamaniyatam /

[229|22]
     niyataṃ trividhaṃ punaḥ /

[229|23]
     dṛṣṭadharmādivedyatvāt

[229|24-229|25]
dṛṣṭadharmavedanīyamupapadyavedanīyamaparaparyāyavedanīyaṃ cetyetattrividhaṃ karma niyatamityetaccaturvidhaṃ karma bhavati sahāniyatavedanīyena /

[229|26]
     pañcadhā karma kecana // VAkK_4.50 //

[229|27]
apare punaḥ pañcavidhaṃ karmecchanti /
aniyatavedanīyaṃ dvidhā kṛtvā /

[229|27-230|01]
vipākena niyatamaniyataṃ ceti /

[230|01]
tatra dṛṣṭadharmavedanīyaṃ yatra janmani kṛtaṃ tatraiva vipacyate /

[230|01-230|02]
upapadyavedanīyaṃ dvitīye janmani /

[230|02]
aparaparyāyavedanīyaṃ tasmātpareṇa /

[230|02-230|04]
janmāntare 'pyasti dṛṣṭadharmavedanīyasya karmaṇo vipāka ārambhavaśāttannāmavyavasthānamityapare /

[230|04]
mā bhūdyadevamiṣṭakarma tasyālpiṣṭho vipākaḥ iti /

[230|04-230|05]
tadevaṃ necchanti vaibhāṣikāḥ /

[230|05-230|06]
asti hi karma saṃnikṛṣṭaphalaṃ na viprakṛṣṭaphalamasti viparyayādbāhyabījavat /

[230|06-230|07]
yathā tripakṣā suvarcalā tribhiḥ pakṣaiḥ phalaṃ dadhāti yavagodhūmādayaḥ ṣaḍbhirmāsairiti /

[230|08]
     catuṣkoṭikamityanye

[230|09]
dārṣṭāntikāstu catuṣkoṭikaṃ kurvanti /
asti karmāvasthāniyataṃ na vipāke niyatam /

[230|10]
yatkarma dṛṣṭadharmādivedanīyaṃ vipāke 'nīyatam /
asti vipāke niyataṃ nāvasthāyām /

[230|11]
yatkarmāniyatavedanīyaṃ vipāke niyatam /

[230|11-230|12]
astyubhayaniyataṃ yadṛṣṭadharmādivedanīyaṃ vipāke niyatam /

[230|12]
asti nobhayaniyataṃ yatkarmāniyatavedanīyaṃ vipāke aniyatam /

[230|13]
teṣāṃ tatkarmāṣṭavidhaṃ dṛṣṭadharmavedanīyaṃ niyatamaniyataṃ ca /
evaṃ yāvadaniyatavedanīyam /

[230|14]
niyatameva tu dṛṣṭadharmādivedanīyamaniyataṃ caturthamiti varṇayanti /

[230|14-230|15]
syādekasmin kṣaṇe caturvidhaṃ karmākṣipet /

[230|15-230|16]
syāttriṣu paraṃ prayojya kāmamithyācāre svayaṃ prayuktasteṣāṃ yugapatsamāptau /

[230|16]
eṣāṃ ca punaścaturṇāṃ karmaṇāṃ /

[230|17]
     nikāyākṣepaṇaṃ tribhiḥ /

[230|18]
nahi dṛṣṭadharmavedanīyena karmaṇā nikāyasabhāga ākṣipyate /

[230|19]
katamasmindhātau katividhaṃ karmākṣipyate kasyāṃ vā gatau /

[230|20]
     sarvatra caturākṣepaḥ /

[230|21-230|22]
sarveṣu triṣu dhātuṣu sarvāsu ca gatiṣu caturṇāṃ karmaṇāmākṣepaḥ kuśalānāmakuśalānāṃ ca yathāsaṃbhavam /

[230|22]
asyotsargasyāyamapavādaḥ /

[230|23]
     śubhasya narake tridhā // VAkK_4.51 //

[230|24]
narakeṣu kuśalasya karmaṇastrividhasyā kṣepo na dṛṣṭadharmavedanīyasya /

[230|24-230|25]
tatreṣṭavipākābhāvāt /

[230|26]
     yadviraktaḥ sthiro bālastatra notpadyavedyakṛt /

[230|27-230|28]
yato bhūmeḥ vītarāgapṛthagjano bhavatyasau ca sthiro bhavatyaparihāṇadharmā sa tatropapadyavedanīyaṃ karma na karoti /

[230|28]
kimanyatkaroti /

[231|01]
     nānyavedyakṛdapyāryaḥ

[231|02]
thara iti vartate /

[231|02-231|03]
āryapudgalastu yato vītarāgo na ca parihāṇadharmā sa tatropapadyadanīyaṃ cāparaparyāyavedanīyaṃ ca karma na karoti /

[231|03-231|04]
na hyasau bhavyaḥ punarādhastanīṃ bhūmimāyātumaniyataṃ kuryāddṛṣṭadharmavedanīyaṃ cātropapannaḥ /

[231|05]
     kāme 'gre vā 'sthiro 'pi na // VAkK_4.52 //

[231|06-231|07]
parihāṇadharmāpi tvāryapudgalaḥ kāmadhātorbhavāgrā dvītarāgaḥ tayorūpapadyāparaparyāyavedanīyaṃ karmābhavyaḥ karttum /

[231|07]
kiṃ kāraṇam /
phalāddhi sa parihīṇo bhavati /

[231|07-231|08]
na cāsti laparihīṇasya kālakriyeti paścātpravedayiṣyāmaḥ /

[231|09]
kimantarābhave 'pyasti karmaṇa ākṣepaḥ /
astītyāha /

[231|10]
     dvāviṃśatividhaṃ kāmeṣvākṣipatyantarābhavaḥ /

[231|11]
gāmāvacaro hyantarābhavo dvāviṃśatividhaṃ karmākṣipati /
kathaṃ kṛtvā /

[231|11-231|12]
pañca hi garbhāvasthāḥ /

[231|12]
kalalārvudapeśīghanapraśākhāvasthāḥ /
pañca jātāvasthāḥ /

[231|12-231|13]
bālakumāravamadhyavṛddhāvasthāḥ /

[231|13]
tatrāntarābhavaḥ kalalavedanīyaṃ karmākṣipatyaniyataṃ niyataṃ ca /

[231|14]
evaṃ yāvadvṛddhavedanīyamantarābhavavedanīyaṃ ca /

[231|15]
     dṛṣṭadharma phalaṃ tacca

[231|16]
taccaitadantarābhavikaṃ karma yanniyatamekādaśavidhamuktaṃ dṛṣṭadharmavedanīyaṃ tadveditavyam /

[231|17]
kiṃ kāraṇam /

[231|18]
     nikāyo hyeka eva saḥ // VAkK_4.53 //

[231|19-231|20]
eka eva hyasau nikāyasabhāga ekakarmākṣipto yaścāntarābhavo yāśca tadanvayā daśāvasthāḥ /

[231|20]
ata evānyadantarābhavavedanīyaṃ karma noktam /

[231|20-231|21]
upapadyavedanīyena ca tasyākṣepāt /

[231|22]
kīdṛśaṃ karma niyataṃ veditavyam /

[231|23-231|24]
     tīvrakleśaprasādena sātatyena ca yatkṛtam /
     guṇakṣetre ca niyataṃ tatpitrorghātakaṃ ca yat // VAkK_4.54 //


[231|25-232|01]
yaddhi karma tīvreṇa kleśena kṛtaṃ yacca tīvreṇa prasādena yacca sātatyena gunakṣetre ca tanniyataṃ veditavyam /

[232|01]
tatra guṇakṣetraṃ trīṇi ratnāni /

[232|01-232|02]
pudgalaviśeṣo vā kaścitphalasamāpattiviśeṣaprāptaḥ /

[232|02-232|03]
tatra hyantareṇāpi tīvrakleśaprasādānāṃ sātatyaṃ ca kuśalamakuśalaṃ ca karma niyataṃ saṃpadyate /

[232|03]
pitarau punarmātā ca pitā ca /

[232|04]
tayoścāpi yatra ghātikaṃ karma yathā tathā vā tanniyataṃ saṃpadyate nānyat /

[232|05]
atha dṛṣṭadharmavedanīyaṃ karma kīdṛśaṃ veditavyam /

[232|06]
     dṛṣṭadharmaphalaṃ karma kṣetrāśayaviśeṣataḥ /

[232|07]
dṛṣṭadharmavedanīyaṃ karma kṣetraviśeṣādvā bhavati /

[232|07-232|08]
yathā saṃghastrīvādasamudācārādvyañjanaparivṛttiḥ śrūyate /

[232|08]
āśayaviśeṣādvā /

[232|08-232|09]
yathā śaṇḍhasya gavāmapuṃstvapratimokṣaṇātpumbhāvaḥ /

[232|09]
athavā

[232|10]
     tadbhūmyatyantavairāgyāt

[232|11-232|12]
tasya vā karmaṇo yā bhūmiḥ kuśalasyākuśalasya vā tato 'tyantavairāgyāttatkarma dṛṣṭadharmavedanīyaṃ karma saṃpadyate /

[232|12]
tasyāṃ bhūmau jātasya kīdṛśaṃ karmetyāha

[232|13]
     vipāke niyataṃ hi yat // VAkK_4.55 //

[232|14]
yaddhi karma niyataṃ vipāke na tvavasthāyāṃ nāpyaniyataṃ tatyaiṣa niyamaḥ /

[232|14-232|15]
yatpunaravasthāntaraniyataṃ tasya tatraiva niyato vipākastadvato 'tyantavairāgyāsaṃbhavāt /

[232|15-232|16]
yaccāniyataṃ tasyāvipāka evātyantavairāgyāt /

[232|17]
kīdṛśaṃ punaḥ kṣetraṃ yatrāvaśyaṃ dṛṣṭadharmavedanīyaṃ karma saṃpadyate /
āha /

[232|17-232|18]
buddhapramukho bhikṣusaṃghaḥ pudgalāstu pañca /

[232|19-232|20]
     ye nirodhāraṇāmaitrīdarśanārhatphalotthitāḥ /
     teṣu kārāpakārasya phalaṃ sadyo 'nubhūyate // VAkK_4.56 //


[232|21]
nirodhasamāpattivyutthitaḥ parāṃ cittaśāntiṃ labhate /
nirvāṇasadṛśatvātsamāpatteḥ /

[232|22]
sa hi gatapratyāgata eva nirvāṇādbhavati /

[232|22-232|23]
araṇāvyutthitasyāpramāṇasattvāraṇāhitādhyāśayānugatātyudagrāpramāṇapuṇyaparibhāvanānugatā ca saṃtatirvartate /

[232|23-232|25]
maitrīvyutthitasyāpramāṇasattvasukhādhyāśayānugatātyudagrāpramāṇapuṇyaparibhāvanānugatā ca saṃtativartate /

[232|25-232|26]
darśanamārgavyutthitasyāśeṣadarśanaprahātavyaprahāṇāt pratyagrāśrayaparivṛttinirmalā saṃtatirvartate /

[232|26-232|27]
arhatphalavyutthitasyāśeṣabhāvanāprahātavyaprahāṇātpratyagrāśrayaparivṛttiśuddhā saṃtatirvartate /

[232|27-233|01]
ata eteṣu kṛtānāṃ kārāpakārāṇāṃ phalaṃ dṛṣṭa eva dharme niyataṃ prāpyate /

[233|01-233|03]
śeṣasya tu bhāvanāmārgasyāparipūrṇasvabhāvaphalatvācca tadvyutthitānāṃ na tathā pratyagrāśrayaparivṛttiśuddhāśayasaṃtatirvartata iti na te tathā puṇyakṣetraṃ bhavati /

[233|04]
vipākaḥ punarvedanāpradhānaḥ /
tadidānīṃ vicāryate /

[233|04-233|05]
syāt karmaṇaścaitasikyeva vedanā vipāko vipacyeta na kāyikī /

[233|05-233|06]
syāt kāyikyeva na caitasikī syādityāha

[233|07-233|08]
     kukśalasyāvitarkasya karmaṇo vedanā matā /
     vipākaścaitasikyeva


[233|09]
avitarkaṃ karma dhyānāntarāt prabhṛti yāvat bhavāgre /

[233|09-233|10]
tasyāvitarkasya kuśalasya karmaṇaścaitasikyeva vedanā vipākaḥ /

[233|10]
kasmānna kāyikī /

[233|10-233|11]
tasyā avaśyaṃ savitarkavicāratvāt /

[233|12]
     kāyikyevāśubhasya tu // VAkK_4.57 //

[233|13]
akuśalasya karmaṇaḥ kāyikyeva vedanā vipākaḥ /
kasmānna caitasikī /

[233|13-233|15]
tasya hi duḥkhā vedanā vipākaścaitasikī ca duḥkhā vedanā daurmanasyaṃ na ca daurmanasyaṃ vipāka iti vyākhyātametat /

[233|16]
yattarhi sattvānāṃ cittakṣepo bhavati /
katamasminnasau citte bhavati kena vā kāraṇena /

[233|17]
     cittakṣepo manaścitte /

[233|18]
manovijñāna ityarthaḥ /
nahi pañcasu vijñānakāyeṣu cittaṃ kṣipyate /
avikalpakatvāt /

[233|19]
     sa ca karmavipākajaḥ /

[233|20]
sa caiṣa cittakṣepaḥ sattvānāṃ karmajaḥ /

[233|20-233|23]
ye hi dravyamantraprayogeṇa vā pareṣāṃ cittaṃ kṣepayanti akāmakaṃ vā viṣaṃ madyaṃ vā pāyayanti trāsayanti vā mṛgayādiṣvagnim vā dāveṣutsṛjanti prapātādvā pātayantyanyena vā kenacitpareṣāṃ smṛtiṃ bhraṃśayanti teṣāṃ tasya karmaṇo vipākenāyatyāṃ cittaṃ kṣipyate /

[233|24]
     bhayopaghātavaiṣamyaśokaiśca

[233|25]
kathaṃ tāvadbhayena /

[233|25-233|26]
amanuṣyādayo manuṣyānvirūpeṇa rūpeṇopasaṃkrāmanti /

[233|26]
tebhyo bhītānāṃ cittaṃ kṣīpyate /
kathamupaghātena /

[233|26-234|01]
amanuṣyā eva kupitā manuṣyāṇāṃ marmasu praharanti /

[234|01]
kathaṃ mahābhūtavaiṣamyeṇa /

[234|01-234|02]
vātapittaśleṣmāṇaḥ prakopamāpadyante /

[234|02]
kathaṃ śokena /
yathā vāsiṣṭhīprabhṛtīnām /

[234|02-234|03]
yadi mano vikṣipyate karmavipākajaśca cittakṣepaḥ /

[234|03]
kathaṃ na caitasikī vedanā vipākaḥ prāpnoti /

[234|03-234|04]
nahi brūmastadeva cittavipāka ityapi tu yo mahābhūtānāṃ prakopaḥ sa vipākaḥ /

[234|04-234|05]
tasmājjātamato vipākajam /

[234|05-234|06]
karmajena hi dhātunā vaiṣamyeṇa vyākulamavaśaṃ bhraṣṭasmṛtikaṃ cittaṃ vartata iti kṣiptamityucyate /

[234|06]
evaṃ cedaṃ catuṣkoṭikaṃ yujyate /

[234|06-234|07]
asti cittaṃ kṣiptaṃ na vikṣiptamiti vistaraḥ /

[234|07]
kṣiptaṃ tāvanna kṣiptaṃ vikṣiptacittasya /

[234|07-234|08]
kliṣṭaṃ cittaṃ vikṣiptaṃ na kṣiptaṃ svasthacittasya kliṣṭam /

[234|08]
ubhayaṃ kṣiptacittasya kliṣṭam /

[234|09]
nobhayaṃ svasthacittasyākliṣṭam /

[234|10]
katameṣāṃ punaḥ sattvānāṃ cittaṃ kṣipyate /

[234|11]
     akurukāminām // VAkK_4.58 //

[234|12]
akuruṇāṃ kāminām /
deveṣvapi hi deva /
unmattāḥ santi prāgeva manuṣyatiryakpreteṣu /

[234|13]
nārakāstu nityaṃ kṣiptacittā eva /

[234|13-234|15]
te hi vividhayātanāsahasravyatibhinnamarmāṇastīrvābhirvedanābhirabhitunnā ātmānamapi tāvannābhicetayanti kiṃ punaḥ kāryamakāryaṃ vā /

[234|15]
hācittaparidevakaścātra nāraka udāhāryaḥ /

[234|15-234|16]
āryāṇāmapi cittaṃ kṣipyate bhūtavaiṣamyeṇānyatra buddhāt /

[234|16-234|17]
na karmaṇā niyatasya pūrvaṃ vipākādaniyatasyāvipākāt /

[234|17]
na bhayena /
pañcabhayasamatikramāt /
nopaghātena /

[234|17-234|18]
manuṣyaprakopakāraṇasyāprāsādikasyākaraṇāt /

[234|18]
na śokena /
dharmatābhijñatvāt /

[234|19]
punastrayo vaṅkā uktāḥ sūtre /
kāyavaṅkok vāgvaṅko manovaṅkaḥ /
trayo doṣāḥ /

[234|20]
kāyadoṣo vāgdoṣo manodoṣaḥ /
trayaḥ kaṣāyāḥ /

[234|20-234|21]
kāyakaṣāyo vākkaṣāyo manaḥ kaṣāyaḥ iti /

[234|21]
tatra yathākramaṃ veditavyāḥ /

[234|22]
     vaṅkadoṣakaṣāyoktiḥ śāṭhyadveṣajarāgaje /

[234|23]
śaṭhyajaṃ kāyakarma kāyavaṅka ityuktam /
kuṭilānvayatvāt /
evaṃ vāṅmanovaṅkau /

[234|24]
dveṣajaṃ kāyakarma kāyadoṣa ityuktam /
cittapradoṣānvayatvāt /
evaṃ vāṅmanodoṣau /

[234|25]
rāgajaṃ kāyakarma kāyakaṣāya ityuktam /
rāñjanānvayatvāt /
evaṃ vāṅmanaḥkaṣāyau /

[234|26]
     kṛṣṇaśuklādibhedena punaḥḥ karma caturvidham // VAkK_4.59 //

[235|01]
"asti karma kṛṣṇaṃ kṛṣṇavipākam /
asti karma śuklaṃ śuklavipākam /

[235|01-235|02]
asti karma kṛṣṇaśuklaṃ kṛṣṇaśuklavipākam /

[235|02-235|03]
asti karmākṛṣṇamaśuklamavipākam /

[235|03]
yattatkarma karmakṣayāya saṃvartata" iti /
tatra

[235|04-235|05]
     aśubhaṃ rūpakāmāptaṃ śubhaṃ caiva yathākramam /
     kṛṣṇaśuklobhayaṃ karma tatkṣayāya nirāsravam // VAkK_4.60 //


[235|06]
aśubhaṃ karma ekāntena kṛṣṇaṃ kliṣṭatvāt kṛṣṇavipākaṃ cāmanojñavipākatvāt /

[235|07]
rūpāptaṃ śubhamekāntena śuklamakuśalenāvyatibhedāt /

[235|07-235|08]
śuklavipākaṃ ca manojñavipākatvāt /

[235|08]
ārupyāptaṃ kasmānnocyate /

[235|08-235|09]
yatra kila dvividho 'sti vipāka āntarābhavika aupapattibhavikaśca /

[235|09-235|10]
trividhasya kāyavāṅmanaskarmaṇo yatraiva saṃbhavastatraivoktamiti /

[235|10]
tadapi tūktaṃ sūtrāntare /

[235|10-235|11]
"kāmāptaṃ śubhaṃ karma kṛṣṇaśuklamakuśalavyavakīrṇatvat kṛṣṇaśuklavipākaṃ vyavakīrṇavipākatvāt" /

[235|11-235|12]
saṃtānata etadvyavasthāpitaṃ na svabhāvataḥ /

[235|12-235|13]
na hyevañjātīyakamekaṃ karmāsti vipāko vā yat kṛṣṇaṃ ca syāt śuklaṃ cānyonyavirodhāt /

[235|13-235|14]
nanu caivamakuśalasyāpi karmaṇaḥ kuśalavyavakīrṇatvāt kṛṣṇaśuklatvaṃ prāpnoti /

[235|14]
nāvaśyamakuśalaṃ kuśalena vyavakīryate /

[235|15]
kāmadhātau tasya balavattvāt /
kukśalaṃ tu vyavakīryate /
durbalatvāditi /

[235|16]
anasravaṃ karmaiṣāṃ trayāṇāṃ karmaṇāṃ kṣayāya prahāṇāya saṃvartate /

[235|16-235|17]
taddhyakṛṣṇamakliṣṭatvādaśuklaṃ vipākaśuklatā 'bhāvāt /

[235|17-235|18]
ābhiprāyiko hyeṣo 'śukla śabdaḥ /

[235|18-235|19]
uktaṃ tu bhagavatā mahatyāṃ śunyatāyā maśaikṣān dharmānārabhya "ime te ānanda dharmā ekāntakuśalā ekāntānavadyā" iti /

[235|19]
śāstre ca /

[235|19-235|20]
"śuklā dharmāḥ katame /

[235|20]
kuśalā dharmā anivṛtāvyākṛtāśce"ti /

[235|20-235|21]
avipākaṃ dhātvapatitatvāt pravṛttivirodhācca /

[235|22]
kiṃ punaḥ sarvamanāsravaṃ karma sarvasyāsya trividhasya karmaṇaḥ kṣayāya saṃvartate /

[235|23]
netyucyate /
kiṃ tarhi /

[236|01-236|02]
     dharmakṣāntiṣu vairāgye cānantaryapathāṣṭake /
     yā cetanā dvādaśadhā karma kṛṣṇakṣayāya tat // VAkK_4.61 //


[236|03-236|04]
darśanamārge catasṛṣu dharmajñānakṣāntiṣu kāmavairāgye cāṣṭāsvānantaryamārgeṣu yā cetanā seyaṃ dvādaśavidhā cetanā kṛṣṇasya karmaṇaḥ prahāṇāya karma /

[236|05]
     navame cetanā yā sā kṛṣṇaśuklakṣayāya ca /

[236|06-236|07]
navame kāmavairāgyānantaryamārge yā cetanā sā kṛṣṇaśuklasya kuśalasya karmaṇaḥ kṛṣṇasya cākuśalasya navamasya prakārasya prahāṇāya /

[236|08]
     śuklasya dhyānavairāgyeṣvantyānantaryamārgajā // VAkK_4.62 //

[236|09-236|10]
dhyānādvyānādvairāgyaṃ kurvato yo 'ntyo navama ānantaryamārgastatra yā cetanā iyaṃ caturvidhā cetanā śuklasya karmaṇaḥ prahāṇāya /

[236|10-236|11]
kiṃ punaḥ kāraṇamantyenaivānantaryamārgeṇa kuśalasya karmaṇaḥ prahāṇaṃ nānyena /

[236|11-236|12]
nahhi tasya svabhāvaprahāṇaṃ prahīṇasyāpi saṃmukhībhāvāt /

[236|12]
kiṃ tarhi /
tadālambanakleśaprahāṇāt /

[236|12-236|13]
ato yāvadeko 'pi tadālambanakleśaprakāra āste tāvadasya prahāṇaṃ nopapadyate /

[236|14]
     anye narakavedyānyakāmavedyaṃ dvayaṃ viduḥ /

[236|15-236|16]
anye punarācāryāḥ paśyanti narakavedanīyaṃ narakāccānyakāmadhātuvedanīyaṃ karma yathākrama kṛṣṇaṃ kṛṣṇaśuklaṃ ceti /

[236|16-236|18]
narake hyakuśalasyaiva karmaṇo vipākastena tadvedanīyaṃ kṛṣṇamityucyate ato 'nya kāmadhātau kuśalākuśalasya karmaṇo vipākastena tadvedanīyaṃ kṛṣṇaśuklamityuktam /

[236|19]
     dṛgdheyaṃ kṛṣṇamanye

[236|20]
anye punarāhurdarśanaprahātavyaṃ karma kṛṣṇa kuśalenāmiśratvāt /

[236|21]
     anyatkṛṣṇaśuklaṃ tu kāmajam // VAkK_4.63 //

[236|22]
anyattu kāmāvacaraṃ karma kṛṣṇaśuklam /
kiṃ tadanyat /
bhāvanāprahātavyam /

[236|22-236|23]
taddhi kuśalaṃ cākuśalaṃ ceti /

[236|23-236|24]
sūtra uktaṃ trīṇi mauneyāni kāyamauneyaṃ vāṅmauneyaṃ manomauneyaṃ ca /

[236|24]
tatra

[237|01-237|02]
     aśaikṣaṃ kāyavākkarma manaścaiva yathākramam /
     maunatrayam


[237|03]
aśaikṣe kāyavākkarmaṇī kāyavāṅmauneye /

[237|03-237|04]
aśaikṣaṃ tu mana eva manomauneyaṃ na manaskarmeti /

[237|04]
kiṃ kāraṇam /
cittaṃ hi paramārthamuniḥ /

[237|04-237|05]
tat kila kāyavākkarmabhyāmanumīyata iti /

[237|05]
api khalu kāyavākkarmaṇī viratisvabhāvena na manaskarma /

[237|05-237|06]
cittā vijñaptyabhāvāt /

[237|06]
viramārthena ca maunam /
ato mana eva virataṃ maunamityucyate /

[237|07]
kasmādaśaikṣameva nānyat /
arhataḥ parmārthamunitvāt /

[237|07-237|08]
sarvakleśajalpoparateḥ /

[237|08]
trīṇi śauceyāni uktāni sūtre /
kāyaśauceyaṃ vākśauceyaṃ manaḥsauceyaṃ ca /

[237|09]
tadetat /

[237|10]
     tridhā śaucaṃ sarvaṃ sucaritatrayam // VAkK_4.64 //

[237|11]
sarvaṃ kāyasucaritaṃ kāyaśaucam /
sarvaṃ vāṅmanaḥ sucaritaṃ vāṅmanaḥ śaucam /

[237|11-237|12]
duścaritamalāpakarṣaṇāttāvatkālamatyantaṃ vā /

[237|12-237|13]
eṣā ca deśanā mithyāmauna śaucādhimuktikānāṃ vivecānārtham /

[237|13]
trīṇi duścaritānyuktāni /
tatra

[237|14]
     aśubhaṃ kāyakarmādi mataṃ duścarita trayam /

[237|15]
akuśalaṃ kāyavāṅmanaskarma yathākramaṃ kāyavāṅmanoduścaritam /

[237|16]
     akarmāpi tvabhidhyādimanoduścaritaṃ tridhā // VAkK_4.65 //

[237|17-237|18]
akarmasvabhāvamapyasti trividhaṃ manoduścaritaṃ cetanārthāntarabhūtamabhidhyā vyāpādo mithyādṛṣṭiśca /

[237|18]
abhidhyādaya eva manaskarmeti dārṣṭāntikāḥ /

[237|18-237|19]
saṃcetanīyasūtre vacanāt /

[237|19]
evaṃ tu sati karmakleśayoraikyaṃ syāt /

[237|19-237|20]
kim syādyadi kaścit kleśo 'pi karma syāt /

[237|20]
naitadasti /
sūtraṃ viruddhaṃ syāt /

[237|20-237|21]
sūtre tu cetanāyāstanmukhena pravṛttestaistāṃ darśayatīti vaibhāṣikāḥ /

[237|21-237|22]
aniṣṭaphalatvātkuṭsitaḥ kāyavāṅmanaścāro duścaritam /

[237|23]
     viparyayātsucaritam

[237|24]
iṣṭaṃ kuśalaṃ kāyavāṅmanaskarmānabhidhyā 'vyāpādasamyagdṛṣṭayaśca /

[237|24-238|02]
parānugrahopaghātābhisaṃdhyabhāve kathaṃ samyagdṛṣṭimithyādṛṣṭavyoḥ kuśalākuśalatvam /

[238|02]
tanmūlatvāt /
yāni caitāni duścaritasucaritānyuktāni

[238|03-238|04]
     tadaudārikasaṃgrahāt /
     daśa karmapathā uktā yathāyogaṃ śubhāśubhāḥ // VAkK_4.66 //


[238|05-238|06]
teṣāmeva sucaritaduścaritānāṃ caudārikasaṃgraheṇa daśa karmapathāḥ sūtra uktāḥ yathāyogaṃ kuśalāḥ sucaritebhyo 'kuśalā duścaritebhyaḥ /

[238|06-238|07]
kimatra duścaritamasaṃgṛhītaṃ kiṃ vā sucaritam /

[238|07-238|08]
akukśaleṣu tatkarmapathesu kāyaduścaritasya pradeśo na saṃgṛhītaḥ prayogapṛṣṭhabhūtaḥ kliṣṭaścānyo 'pi bandhānādiḥ /

[238|08]
tasya nātyaudārikatvāt /
[238|08-238|09]
yaddhi kāyaduścaritaṃ pareṣāṃ jīvitabhogadārebhyaścyāvakaṃ tatkarmapatha uktaṃ tato vivecanārtham /

[238|10]
vāgduścaritamapi yadeva praśādaṃ tatkarmapatha uktaṃ tadarthameva /

[238|10-238|11]
manoduścaritasya ca pradeśacetanā /

[238|11-238|12]
kuśaleṣvapi kāyasucaritasya pradeśaḥ prayogapṛṣṭhamadyādiviratidānejyādiko vāksucaritasya priyavacanādiko manaḥ sucaritasya cetanā /

[238|13]
eṣāṃ ca karmapathānām

[238|14]
     aśubhāḥ ṣaḍavijñaptiḥ

[238|15-238|16]
akuśalāḥ ṣaṭ karmapathā avaśyamavijñaptisvabhāvāḥ prāṇātipātādattādānamṛṣāvādapaiśunyapārupyasaṃbhinnapralāpāḥ /

[238|16]
pareṇa kārayato maulavijñaptyabhāvāt /

[238|17]
     dvidhaikaḥ

[238|18-238|19]
kāmamithyācāro nityaṃ vijñaptyavijñaptisvabhāvastasya svayeva niṣṭhāpanāt /

[238|19]
nahi taṃ pareṇa kārayatastādṛśī prītirbhavatīti /

[238|20]
     te 'pi kurvataḥ /

[238|21-238|22]
te 'pi ṣaṭ karmapathāḥ svayaṃ kurvato dvividhā bhavanti vijñaptiravijñaptiśca tatkālamaraṇe paścāt maraṇe tvavijñaptireva /

[238|23]
kuśalānāṃ punaḥ karmapathānāṃ

[238|24]
     dvividhāḥ sapta kuśalāḥ

[238|25]
kuśalāḥ sapta rūpiṇaḥ karmapathā avaśyaṃ dviprakārā vijñaptiravijñaptiśca /

[238|25-238|26]
vijñaptyadhīnatvātsamādānaśīlasya /

[239|01]
     avijñaptiḥ samādhijāḥ // VAkK_4.67 //

[239|02]
dhyānānāsravasaṃvarasaṃgṛhītāḥ samādhijāḥ ucyante /

[239|02-239|03]
te hyavijñaptireva cittamātrādhīnatvāt /

[239|04]
     sāmantakāstu vijñaptiḥ

[239|05]
karmapathasāmantakāstu vijñaptisvabhāvā avaśyam /

[239|06]
     avijñaptirbhavenna vā /

[239|07-239|08]
yadi tīvreṇa paryavasthānena pramādena vā ghanarasena prayogamārabheta syādavijñaptiranyathā na syāt /

[239|09]
     viparyayeṇa pṛṣṭhāni

[239|10]
sāmantakebhyo viparyayeṇa karmapathānāṃ pṛṣṭhāni veditavyāti /

[239|10-239|11]
tāni avaśyamavijñaptisvabhāvāni /

[239|11]
vijñaptistu bhavenna vā /

[239|11-239|12]
yadi karmapathaṃ kṛṭvā punastasyānudharmaṃ ceṣṭeta tasya syāt vijñaptiranyathā na syāt /

[239|12-239|13]
atha kuto yāvadeṣāṃ prayogamaulapṛṣṭhānāṃ vyavasthānam /

[239|13-239|16]
yadā tāvadiha kaścit paśuṃ hantukāmo mañcakāduttiṣṭhati mūlyaṃ gṛhlāti gacchatyāmṛśati paśuṃ krīṇātyānayati puṣṇāti praveśayati nihantuṃ śāstramādatte prahāramekaṃ dadāti dvau vā yāvanna jīvitā dvacyaparopayati tāvat prayogaḥ /

[239|16-239|17]
yena tu prahāreṇa jīvitādvyaparopayati tatra yā vijñaptistatkṣaṇikā vā 'vijñaptirayaṃ maulaḥ karmapathaḥ /

[239|17-239|18]
dvābhyāṃ hi kāraṇābhyāṃ prāṇātipātāvadyena spṛśyate prayogataḥ mṛte sati phalaparipūritaśca /

[239|18-239|19]
tata ūrdhvamavijñaptikṣaṇāḥ pṛṣṭhaṃ bhavanti /

[239|19-239|21]
yāvacca taṃ paśuṃ kuṣṇāti śodhayati vikrīṇīte pacati khādayatyanukīrtayati vā tāvadasya vijñaptikṣaṇā api pṛṣṭhaṃ bhavanti /

[239|21]
evamanyeṣvapi yathāsaṃbhavaṃ yojyam /

[239|21-239|22]
abhidhyādīnāṃ nāsti prayogo na pṛṣṭhaṃ saṃmukhībhāvamātrātkarmapathaḥ /

[239|23]
idamatra vaktavyam /

[239|23-239|24]
kiṃ tāvat maraṇabhavasthe tasmin prāṇini ye vijñaptyavijñaptī te karmapatha āhosvinmṛte /

[239|24]
kiṃ cātaḥ /

[239|24-239|25]
yadi tāvanmaraṇabhavasthe sahamṛṭasyāpio anturghātayiturvā prāṇātipātāvadyena yogaḥ prāpnoti /

[239|25-240|01]
na ceṣa siddhāntaḥ /

[240|01]
atha mṛte /

[240|01-240|02]
yaduktaṃ "yena tu prahāreṇa jīvitādvacyaparopayati tatra yā vijñaptistatkṣaṇikā vā 'vijñaptirayaṃ maulaḥ karmapatha" iti tanā vaktavyam /

[240|03]
yaccāpīdaṃ śāstra uktaṃ "syāt prāṇī hataḥ prāṇātipātaścāniruddhaḥ /

[240|03-240|06]
syādyathā hi tatprāṇī jīvitādvyaparopito bhavati prayogaścāpratiprasragdha" ityatra pṛṣṭhaṃ prayogaśabdenoktamiti vaibhāṣikīyo 'rthavirodho maulasyaiva tadānīmaniruddhatvāt /

[240|06]
yathā na doṣastathā 'stu /
kathaṃ ca na doṣaḥ /

[240|06-240|07]
maula evātra prayogaśabdenokta iti /

[240|07]
vijñaptistarhi tadā kathaṃ maulaḥ karmapatho bhavati /

[240|07-240|08]
kathaṃ ca na bhavitavyam /

[240|08]
asāmarthyat /
avijñaptiridānīṃ kathaṃ bhavati /

[240|08-240|10]
tasmāt prayogaphalaparipūrikāle tadubhayaṃ karmapathaḥ syāt karmatpatho 'pyanyasya prayogaḥ pṛṣṭhaṃ ca bhavati /

[240|10]
prāṇātipātasya daśāpi karmapathāḥ prayogaḥ /

[240|10-240|14]
yathā ca śatrorvadhārthaṃ kṛtyaṃ samupasthāpayan paśunā valiṃ kuryāt parakīyaṃ kṛtvā dāreṣu cāsya vipratipadyeta taireva tadghātanārtham anṛtapiśunaparuṣasāntavaiścāsya mitrabhedaṃ kuryādyānyasya paritrāṇāya kalperan abhidhyāṃ ca tatsva kuryāttatraiva ca vyāpādaṃ tadvadhārthaṃ ca mithyādṛṣṭiṃ vṛṃhayediti /

[240|14]
evamanyeṣvapi yathāyogaṃ yojyam /

[240|14-240|15]
na tvabhidhyādayaḥ prayogā yujyante /

[240|15]
nahi cittotpādamātreṇa prayukto bhavati /
kriyānārambhāt /

[240|16-240|17]
sūtra uktaṃ "prāṇātipāto bhikṣavastrividho lobhajo dveṣajo mohajo yāvanmithyādṛṣṭi"riti /

[240|17-240|18]
tatra kīdṛśaḥ prāṇātipāto lobhaja ityevamādi vaktavyam /

[240|18]
nātra sarveṣāṃ karmapathānāṃ lobhādibhirniṣṭhā /

[240|19]
     prayogastu trimūlajaḥ // VAkK_4.68 //

[240|20]
prayogasteṣāmakuśalamūlatrayājjāta ityādisamutthānavacanādevamuktaḥ /

[240|20-240|22]
tatra lobhajapraṇātipāto yathā taccharīrāvayavārthamarthārthaṃ krītārthaṃ ca prāṇinaṃ jīvitādvyaparopayati ātmasuhṛtparitrāṇāya /

[240|22]
dveṣajo yathā vairanipīḍanārtham /

[240|22-240|23]
mohajo yathā yājñikānāṃ dharmabuddhyā rājñāṃ ca dharmapāṭhakaprāmāṇyāddhiṃsatām /

[240|23-240|24]
duṣṭānāṃ kila nigrahaṃ kurvanto rājānaḥ puṇyabhājo bhavantīti /

[240|24]
pārasīkānāṃ ca /
te hyevamāhuḥ /

[240|25]
"mātāpitarau jīrṇau vā glānau vā hantavyā"viti /

[240|25-241|01]
ye cānye 'pyevamāhurahivṛścikatryamvukādayo manuṣyāṇāmupaghātāpakā hantavyāḥ mṛgapaśupakṣimahiṣādayaścopabhogārthatvāditi /

[241|01-241|02]
yaśca mithyādṛṣṭipravartitaḥ prāṇātipātaḥ /

[241|02-241|03]
lobhajamadattādānaṃ yo yenārthi sa tadvarati anyalābhasatkārayaśo 'rthaṃ vā ātmasukṛtaparitrāṇāya vā /

[241|03]
dveṣajaṃ yadvairanipīḍanārtham /

[241|03-241|04]
mohajaṃ yathā rājñāṃ dharmapāṭhakaprāmāṇyāt /

[241|04-241|05]
duṣṭanigrahārthaṃ yathā brāhmaṇā āhuḥ "sarvamidaṃ brahmaṇā brāhmaṇebhyo dattaṃ brāhmaṇānāṃ daurbalyādvṛṣlāḥ paribhuñjate /

[241|05-241|06]
tasmādapaharan brāhmaṇaḥ sumādatte svameva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ce" ti /

[241|07]
na caiśāmaparasvasaṃjñā bhavati /
yacca mithyādṛṣṭipravarttitam /

[241|07-241|08]
lobhajaḥ kāmamithyācāraḥ dārādiṣu tatsaṃrāgādabrahmacaryaṃ lābhasatkārārthamātmasuhṛtparitrāṇāya /

[241|08-241|09]
dveṣajo vairanipīḍanārtham /

[241|09]
mohajo yathā pārasīkānāṃ mātrādigamanaṃ gosave ca yajñe /

[241|10]
yothoktaṃ "brāhmaṇo gosaveneṣṭyā saṃvatsaragovratī bhavati /

[241|10-241|11]
upahā udakaṃ cūṣati tṛṇāni cchinatti upaiti mātaramupasvasāramupa sagotrā"miti /

[241|11-241|12]
ye cāhu "rudūkhalapuṇyaphalapakvānnatīrthamārgaprakhyo mātṛgrāma" iti /

[241|12-241|13]
mṛṣāvādādayo lobhajā dveṣajāścapūrvavat /

[241|13]
mohajo mṛṣāvādo yathāha /

[241|14-241|17]
     "na narmayuktamanṛtaṃ hi nāsti
     na strīṣu rājanna vivāhakāle /
     prāṇātyaye sarvadhanāpahāre
     pañcānṛtānyāhurapātakānī"ti /

[241|18]
yaṣca mithyādṛṣṭipravartito mṛṣāvādaḥ /
paiśunyādayastu mithyādṛṣṭipravartitā mohajāḥ /
[241|19]
yaṣcaca vedādyasacchāstrapralāpaḥ /

[241|20]
abhidhyādayaḥ kathaṃ lobhajāḥ /

[241|21]
     tadanantarasaṃbhūterabhidhyādyāstrimūlajāḥ /

[241|22]
lobhādanantaramutpannā lobhajāḥ dveṣādanantaraṃ dveṣajā mohādanantaraṃ mohajāḥ /

[241|22-241|23]
uktā kuśalāḥ karmapathāḥ /

[241|24]
kuśalāḥ kathamityāha

[241|25]
     kuśalāḥ saprayogāntā alobhadveṣamohajāḥ // VAkK_4.69 //

[241|26]
saprayogapṛṣṭhāḥ kuśalāḥ karmapathā alobhadveṣamohajāḥ /

[241|26-241|27]
kuṣalacittasamutthitatvāt /

[241|27-242|01]
tasya ca avaśya malobhādibhiḥ saṃprayogāt tatrākuśala karmapathaprayogādviratiḥ kuśalakarmapathaprayogaḥ /

[242|01]
maulādviratiḥ maulaḥ /

[242|01-242|02]
pṛṣṭhād viratiḥ pṛṣṭhaḥ /

[242|02-242|03]
tadyathā śrāmaṇera upasaṃpādyamāno nānāvāsaṃ praviśati bhikṣūnvandate upādhyāyaṃ yācate yāvadekaṃ karmavācanaṃ kriyate dvitīyaṃ ca /

[242|03]
ayaṃ prayogaḥ /

[242|03-242|04]
tṛtīya karmavācane yā vijñaptistatkṣaṇikā cāvijñaptirayaṃ maulaḥ karmapathaḥ /

[242|04-242|05]
tata ūrdhvaṃ yāvanniśrayā ārocyante tadadhiṣṭhānaṃ ca vijñapayati avijñaptica yāvadatuvartate idaṃ pṛṣṭham /

[242|06]
yaduktaṃ "na sarveṣāṃ karmapathānāṃ lobhādibhirniṣṭhe"tyatha kasya kena niṣṭhā /

[242|07]
     vadhavyāpādapāruṣyaniṣṭhā dveṣeṇa

[242|08]
eṣāṃ prāṇātipātavyāpādapāruṣpāṇāṃ dveṣeṇa samāptiḥ /

[242|08-242|09]
parityāgaparuṣacittasaṃmukhī bhāvāt /

[242|10]
     lobhataḥ /

[242|11]
     parastrīgamanābhidhyā 'dattādānasamāpanam // VAkK_4.70 //

[242|12]
lobhena kāmamithyācārābhidhyā 'dattādānānāṃ samāptiḥ /

[242|13]
     mithyādṛṣṭestu mohena

[242|14]
adhimātrabhūto hi tāṃ niṣṭhāpayati /

[242|15]
     śeṣāṇāṃ tribhiriṣyate /

[242|16]
ke punaḥ śeṣāḥ /
mṛṣāvādapaiśunyasaṃbhinnapralāpāḥ /

[242|16-242|17]
eṣāṃ tribhirapi niṣṭhā lobhena dveṣeṇa mohena vā

[242|18-242|19]
ya ete karmapathāścaturbhiḥ kāṇḍairuktāstrayastraya ekastrayaśca eṣāṃ yathākramaṃ

[242|20]
     sattvabhogāvadhiṣṭhānaṃ nāmarūpaṃ ca nāma ca // VAkK_4.71 //

[242|21]
sattvādhiṣṭhānā vadhādayaḥ /
bhogādhiṣṭhānāṃ parastrīgamanādayaḥ /

[242|21-242|22]
nāmarūpādhiṣṭhāmithyādṛṣṭiḥ /

[242|22]
nāmakāyādhiṣṭhānā mṛṣāvādādayaḥ /

[242|23-242|24]
yaḥ paraṃ maraṇānniyamayya samaṃ tena pūrvaṃ vā mriyate kimasya maulaḥ karmapatho bhavatyutāho na /

[242|25]
     samaṃ prāk ca mṛtasyāsti na maulaḥ

[242|26-242|27]
ata evocyate "syāt prayogaṃ kuryāt phalaṃ ca paripūrayenna ca prāṇātipātāvadyena spṛśyate /

[242|27]
āha /

[242|27-243|02]
syāt yathāpi tadvyaparopavaḥ pūrvaṃ saha vā kālaṃ kuryā"diti kiṃ punastatkāraṇam nahi vadhye jīvati hantuḥ prāṇātipātāvadyenāsti yogo nāpi sahamṛtasya hantuḥ /

[243|03]
     anyāśrayodayāt /

[243|04]
thenāśrayeṇa tatprayogaḥ kṛtaḥ sa ucchinno 'nya evāśrayo nikāyasabhāgabhinna utpannaḥ /

[243|05]
tasya prayoktṛtvāt karmapathena yogo na yuktaḥ /

[243|05-243|06]
yatsenāpātamṛgayāvaskandheṣu pareṣāṃ vadhārthaṃ bahavaḥ samagrāḥ patantyekaśca prāṇātipātaṃ karoti kastena samanvāgato bhavati /

[243|07]
     senādiṣvekakāryatvāt sarve kattṛvadanvitāḥ // VAkK_4.72 //

[243|08]
yathaiva hi karttā tathā sarve samanvāgatā bhavantyekakāryatvāt /

[243|08-243|09]
arthato hi te 'yonyaṃ payoktāro bhavanti /

[243|09-243|11]
yastarhi balānnīyate so'pi samanvāgato bhavatyanyatra ya evaṃ naścitya yāyāt yāvajjīvitahetorapi prāṇinaṃ na haniṣyāmīti /

[243|12-243|13]
kiyatā punaḥ prāṇātipātaṃ svayaṃ kurvataḥ karmapatho bhavati kiyatā yāvanmithyādṛṣṭiḥ karmapathaḥ iti lakṣaṇaṃ vaktavyaṃ taducyate /

[243|14]
     prāṇātipātaḥ saṃcintya parasyābhrāntimāraṇam /

[243|15]
yadi mārayiṣyāmyenamiti saṃjñāya paraṃ mārayati tameva ca mārayati nānyaṃ bhramitvā /

[243|16]
iyatā prāṇātipāto bhavati /

[243|16-243|17]
yastarhi saṃdigdho mārayati kimayaṃ prāṇī na prāṇīti sa evānyo veti so 'pyavaśyametaṃ niścayaṃ labdhvā tatra praharati /

[243|17-243|18]
yo 'stu so 'stviti kṛtamevānena tyāgacittaṃ bhavati /

[243|18]
kathaṃ kṣaṇikeṣu skandheṣu prāṇātipāto bhavati /

[243|19]
prāṇo nāma vāyuḥ kāyacittasaṃniśrito vartate /
tamabhipātayati /

[243|19-243|20]
yathā pradīpaṃ nirodhayati ghaṇṭāsvanaṃ vā /

[243|20]
jīvitendriyaṃ vā prāṇāstannirodhayati /

[243|20-243|21]
yadyekasyāpi jīvitakṣaṇasyotpadyamānasyāntarāyaṃ karoti prāṇātipātāvadyena spṛśyate nānyathā /

[243|22]
kasya tajjīvitaṃ yastadabhāvānmṛto bhavati /

[243|22-243|23]
kasyeti ṣaṣṭhīṃ pudgalavāde vicārayiṣyāmaḥ /

[243|23]
uktaṃ tu bhagavatā

[243|24-243|25]
     "āyuruṣmā 'tha vijñānaṃ yadā kāyaṃ jahatyamī /
     apaviddhastadā śete yathā kāṣṭhamacetana" // iti /

[243|26]
tasmātsendriyaḥ kāyo jīvatītyucyate anindriyo mṛta iti /

[243|26-243|27]
abuddhipūrvādapi prāṇivadhāt karturadharmo yathā 'gnisaṃyogāddāha iti nirgranthāḥ /

[243|27-244|01]
teṣāṃ paradāradarśane 'pyeṣa prasaṅgaḥ /

[244|01-244|03]
nirgranthaśiroluñcane ca kaṣṭatapodeśane ca śāstuḥ tadvisūcikāmaraṇe ca dāturvaidyānāṃ cāturapīḍane maraṇe ca mātṛgabhasthayoścānyonyaṃ duḥkhanimittatvāt /

[244|03]
vadhyasyāpi ca tatkriyāsaṃbandhādagnisvāśrayadāhavat /

[244|03-244|04]
kāryataścāprasaṅgastadasambandhāt /

[244|04]
pareṇāgnim sparśayatastenādāhavat /

[244|04-244|05]
acetanānāṃ ca kāṣṭhādīnāṃ gṛhapāte prāṇivadhāt pāpaprasaṅgo na vā dṛṣṭāntamātrātsiddhiriti /

[244|06]
uktaḥ prāṇātipātaḥ /

[244|07]
     adattādānamanyasvasvīkriyā balacauryataḥ // VAkK_4.73 //

[244|08]
abhrāntyeti vartate /

[244|08-244|09]
yadi balādvā cauryeṇa vā parasvaṃ svīkaroti yatraiva ca balacauryābhiprāyeṇānyatra saṃjñāvibhramāt iyatā 'dattādānaṃ bhavati /

[244|09-244|10]
stūpādapaharato buddhāda dattādānam /

[244|10]
sarvaṃ hi tadbhagavatā parinirvāṇakāle parigṛthītamiti /

[244|10-244|11]
yeṣāṃ samrakṣyamityapare /

[244|11-244|12]
asvāmikaṃ ca nidhimuddharato viṣayasvāmikāt parivartakaṃ harataḥ kṛte karmaṇi sīmāprāptebhyaḥ akṛte sarvabuddhaśaikṣyebhyaḥ /

[244|13]
     agamyagamanaṃ kāmamithyācāraścaturvidhaḥ /

[244|14]
catuṣprakāramagamyagamanaṃ kāmamithyācāraḥ /

[244|14-244|15]
agamyāṃ gacchati paraparigṛhītāṃ vā mātaraṃ duhitaraṃ vā mātṛpitṛsaṃbandhinīṃ vā /

[244|15-244|16]
anaṅge vā gacchati svāmapi bhāryām apāne mukhe vā /

[244|16]
adeśe vā gacchati prakāśe caitye vihāre vā /

[244|17]
akāle vā gacchati /
kaḥ punaḥ akālaḥ /

[244|17-244|18]
garbhiṇīṃ vā gacchati pāyayantīṃ vā saniyamāṃ vā /

[244|18]
yadi bharturanujñayā saniyamā bhavatītyeke /
abhrāntyeti vartate /

[244|18-244|19]
yadi svasaṃjñī parastriyaṃ yāyāt na syāt karmapathaḥ /

[244|19-244|20]
yadyanyaḥ parastrīsaṃjñayā 'nyāmabhigacchet paradāraprayogādvastuparibhogācca syādityeke /
[244|20-244|21]
anyatra prayogānna syāt prāṇāti pātavadityapare /

[244|21]
bhikṣuṇīṃ gacchataḥ kasyāntikāt kāmamithyācāraḥ /

[244|21-244|22]
viṣayasvāminaḥ /

[244|22]
tasya hi tanna marṣaṇīyam /
tasyāpi saniyamā svabhāryeva tu sā na gamyā /

[244|23]
kumārīṃ gacchato yasya nisṛṣṭā no cedyasya rakṣā 'ntato rājñaḥ /

[244|24]
     anyathāsaṃjñino vākyamarthābhijñe mṛṣāvacaḥ // VAkK_4.74 //

[244|25-245|01]
yadi yamarthaṃ bravīti tasminnanyathāsamjñī bhavati yaṃ cādhikṛtya bravīti sa tasya vākyasyārthābhijño bhavati tadvākyaṃ mṛṣāvādaḥ /

[245|01]
anabhijñe kiṃ syāt /

[245|01-245|02]
saṃbhinnapralāpaḥ syāt /

[245|02]
vākyamityucyate /

[245|02-245|03]
kadācicca bahavo varṇā vākyaṃ bhavantīti katamaḥ tatra karmapathaḥ /

[245|03]
paścimaḥ sahāvijñaptyā yatra cārthābhijño bhavati /
pūrve tu varṇāḥ prayogaḥ /

[245|04]
arthābhijña ityucyate /

[245|04-245|05]
ki tāvadabhijñātārthe śrotari āhosvit abhijñātuṃ samarthe /

[245|05]
kiṃ cātaḥ /

[245|05-245|06]
yadyabhijñātārthe manovijñānaviṣayatvādvākyārthasya śrotravijñānena saha nirodhācca vāgvijñapteravijñaptireva syāt karmapathaḥ /

[245|06-245|07]
athābhijñātuṃ samarthe /

[245|07]
evaṃ doṣo na bhavati /

[245|07-245|08]
kathaṃ cābhijñātuṃ samartho 'pyutpannabhāva utpanne śrotravijñāne /

[245|08]
yathā na doṣastathā 'stu /

[245|09]
ṣodaśa vyavahārāḥ sūtra uktāḥ /

[245|09-245|11]
"adṛṣṭe dṛṣṭavāditā aśrute 'mate 'vijñāte vijñātavāditā dṛṣṭe adṛṣṭavāditā yāvad vijñāte 'vijñātavāditā itīme 'nāryā aṣṭau vyavahārāḥ /

[245|11-245|12]
dṛṣṭe dṛṣṭavāditā yāvadvijñāte vijñātavāditā adṛṣṭ 'dṛṣṭavāditā yāvadavijñāte avijñātavāditā itīme āryā aṣṭau vyavahārāḥ /

[245|12-245|13]
tatraiṣāṃ dṛṣṭaśrutamatavijñātānāṃ kiṃ lakṣaṇam /

[245|14-245|15]
     cakṣuḥ śrotramanaścittairanubhūtaṃ tribhiśca yat /
     taddṛṣṭaśrutavijñātaṃ mataṃ coktaṃ yathākramam // VAkK_4.75 //


[245|16]
yaccakṣurvijñānenānubhūtaṃ taddṛṣṭamityuktam /
yacchrotravijñānena tacchrutam /

[245|16-245|17]
yanmano vijñānena tat vijñātam /

[245|17]
yat ghrāṇajihvākāyavijñānaistanmatam /
kiṃ kāraṇam /

[245|18]
gandharasaspraṣṭavyānyavyākṛtatvānmṛtakalpāni /
ata eteṣu matākhyeti vaibhāṣikāḥ /

[245|19]
kimatra jñāpakam /
sūtraṃ yuktiśca /

[245|19-245|21]
sūtraṃ tāvat "tatkiṃ manyase māhakīmātaḥ yāni tvayā cakṣuṣā rūpāṇi na dṛṣṭāni na dṛṣṭapūrvāṇi na paśyasi nāpi te evaṃ bhavati paśyeyamiti /

[245|21-245|22]
api nu te tannidānamutpannaśchando vā rāgo vā sneho vā yena vā ālayo vā nīyatiradhyavasānaṃ vā /

[245|22]
no bhadanta /

[245|22-245|24]
ye tvayā śrotreṇa śabdā na śrutā na śrutapūrvā vistareṇa yāvanmanasā dharmā na vijñātā vistareṇa yāvanno bhadanta /

[245|24-245|25]
atra ca te māhakīmātardṛṣṭe dṛṣṭamātraṃ bhaviṣyati śrute mate vijñāte vijñātapātramityu"ktam /

[245|25-245|26]
atastriṣu viṣayeṣu dṛṣṭaśrutavijñātaśabdāpadeśādgandhādiṣu matākhyā amyate /

[245|26-245|27]
ata evaṃ cāniṣyamāṇe dṛṣṭādibhāvabāhyatvāt gandhādiṣu vyavahāro na syādityeṣā yuktiḥ /

[245|27]
sūtraṃ tāvajjñāpakamanyārthatvāt /

[245|27-245|28]
na hyatra sūtre bhagavān vyavahārānāṃ lakṣāṇaṃ śāsti sma /

[245|28]
kiṃ tarhi /

[245|28-246|01]
atra ca te ṣaḍvidhe viṣaye caturṣu vyavahāreṣu dṛṣṭādivyavahāramātraṃ bhaviṣyati na priyāpriyanimittādhyāropa ityayamatra sūtrārtho dṛśyate /

[246|01]
kiṃ punarḍṛṣṭaṃ kiṃ ca yāvadvijñātam /
kecittāvadāhuḥ /

[246|01-246|02]
"yat pañcabhirindriyaiḥ pratyakṣaṃ taddṛṣṭam /

[246|02]
yat parata āgamitaṃ tacchrutam /

[246|02-246|03]
yat svayaṃ yuktyanumānato rucitaṃ tanmatam /

[246|03-246|04]
yanmanaḥpratyakṣabhāvenādhiṣṭitaṃ pratyātmavedyaṃ tadvijñātami"ti /

[246|04]
ete ca pañca viṣayāḥ pratyekaṃ dṛṣṭā iti vā kṛtvā vyavahrilyante /

[246|05]
śrutā matā vijñātā iti vā /

[246|05-246|06]
ṣaṣṭho 'nyatra dṛṣṭāditi nāsti gandhādiṣu vyavahārābhāvaprasaṅgaḥ /

[246|06]
tasmādyuktiṃrapyeṣā yuktirna bhavati /

[246|06-246|07]
pūrvācāryā evamāhuḥ /

[246|07]
yad dṛṣṭaṃ yat pratyakṣīkṛtaṃ cakṣuṣā /
śrutaṃ yac chrotreṇa parataścākharitam /

[246|08]
mataṃ yat svayaṃ cintitam /
vijñātaṃ yat pratyātmapratisaṃveditamadhigataṃ cotpannam /

[246|09]
prasaṅgena śāstraṃ pravartayatām /
yaḥ kāyenānyathātvaṃ prāpyetsyānmṛṣāvādaḥ /

[246|10]
syāt /
ata evocyate /
"syiānna kāyena parākrameta prāṇātipātāvadyena ca spṛśyeta /

[246|11]
syādvācā parākrameta syānna vācā parākrameta mṛṣāvādāvadyena ca spṛśyeta /

[246|11-246|12]
syāt kāyena parākrameta syānna kāyena na vācā parākrakmeta ubhayāvadyena ca spṛśyeta /

[246|13]
syāt ṛśīṇāṃ manaḥpradoṣeṇa poṣadhanidarśanaṃ cātre"ti /

[246|13-246|14]
yadyubhayathā 'pi na parākrameta na cāvijñaptikāstyavijñaptiḥ kāmāvacarī kathaṃ tayoḥ karmapathaḥ siddhyati /

[246|15]
kartavyo 'tra yatnaḥ /
gato mṛṣāvādaḥ /

[246|16]
     paiśunyaṃ kliṣṭacittasya vacanaṃ parabhedane /

[246|17]
yat kliṣṭacittasya pareṣāṃ bhedāya vacanamaprītaye tat paiśunyam /

[246|17-246|18]
arthabhijña iti vartate abhrāntyeti ca /

[246|19]
     pāruṣyamapriyaṃ

[246|20]
vacanat /
kliṣṭacittasyeti vartate /
arthābhijñe abhrāntyeti ca /

[246|20-246|22]
yat kliṣṭacittasya pareṣāmapriyavacanamarthābhijñe tatraiva ca yat vivakṣitaṃ tat pāruṣyam /

[246|23]
     sarvaṃ kliṣṭaṃ bhinna pralāpitā // VAkK_4.76 //

[246|24]
vākyamityadhikāro vartate /
sarvaṃ kliṣṭaṃ vacanaṃ saṃbhinnapralāpaḥ /

[246|24-246|25]
saiva saṃbhinnapralāpitā /

[246|25]
tadyogena hi saṃbhinnapralāpī bhavati /

[247|01]
     ato 'nyat kliṣṭamityanye

[247|02]
ato mṛṣāvādādikādvākkarmaṇo yadanyat kliṣṭaṃ vacanaṃ tatsaṃbhinnapralāpa ityapare /

[247|03]
     lapanāgītanāṭyavat /

[247|04]
     kuśāstravacca

[247|05-247|06]
tadyathā bhikṣurmithyājīvī lapanāṃ karoti raktāśca kecit gāyanti nāṭacye ca naṭāḥ pareṣāṃ rañjanārthaṃ pralapanti /

[247|06]
kukśāstrāṇi ca taddṛṣṭayo 'pi gadanti /

[247|06-247|07]
evaṃ paridevasaṃgaṇikādikamapi yadanyanmṛṣāvādādibhyaḥ kliṣṭaṃ vākkarma tatsaṃbhinnapralāpaḥ /

[247|07-247|08]
kathaṃ cakravartikāle gītaṃ cāsti na ca saṃbhinnapralāpaḥ /

[247|08-247|09]
naiṣkramyopasaṃhitāni hi tadānīṃ giyante sma na grāmyarasopasaṃhitāni /

[247|09-247|10]
tadāpyāvāhavivāhadyabhilāpasadbhāvādasti saṃbhinnapralāpo na karmapatha ityapare /

[247|11]
     abhidhyā tu parasvaviṣamaspṛhā // VAkK_4.77 //

[247|12-247|13]
aho vata yat pareṣāṃ tanmama syāditi parasvebhyo yā viṣameṇānyāyena spṛhā svīkaranecchā balādvā copāyādvā sā 'bhidhyā karmapathaḥ /

[247|13-247|14]
sarvaiva kāmāvacarī tṛṣṇābhidhyetyapare /

[247|14-247|15]
tathā hi nivaraṇādhikāre kāmacchandamadhikṛtyoktaṃ sūtre "so 'bhidhyāṃ loke prahāye" tyevamādi /

[247|15-247|16]
yadyapi sarvābhidhyā natu sarvā karmapatha audārikaduṣcaritasaṃgrahādityapare /

[247|16-247|17
mā bhūccakravartināmapyuttarakauravānāṃ pābhidhyā karmapatha iti /

[247|18]
     vyāpādaḥ sattvavidveṣaḥ

[247|19]
sattveṣu vidveṣo vyāpādaḥ parapīḍākārapravṛttaḥ /

[247|20]
     nāstidṛṣṭiḥ śubhāśubhe /

[247|21]
     mithyādṛṣṭiḥ

[247|22]
śubhe cāśubhe ca karmaṇi yā nāstīti dṛṣṭiḥ sā mithyādṛṣṭiḥ /

[247|22-247|24]
tadyathā "nāsti dattaṃ nāstīṣṭaṃ nāsti hutaṃ nāsti sucaritaṃ nāsti duścaritamityevamādi yāvanna santi loke 'hanta" iti /

[247|24-247|25]
saiṣā sākalyena karmaphalāryāpavādikā mithyādṛṣṭirbhavati /

[247|25]
ādimātraṃ tu śloke darśitam /
evaṃlakṣaṇā ete daśa karmapathāḥ /

[248|01]
karmapathā iti ko'rthaḥ /

[248|02]
     trayo hyatra panthānaḥ sapta karma ca // VAkK_4.78 //

[248|03]
abhidhyādayo hi trayaḥ karmaṇaḥ panthāna iti karmapathāḥ /

[248|03-248|04]
tatsaṃprayogiṇī hi cetanā teṣāṃ vāhena vahati teṣāṃ gatyā gacchati /

[248|04]
tadvaśena tathābhisaṃskaraṇāt /

[248|04-248|06]
sapta tu prāṇātipātādayaḥ karma ca kāyavākkarmatvāt karmaṇaśca panthāna iti karmapathāstatsamutthānacetanāyāstānadhiṣṭhāya pravṛtteriti /

[248|06]
karmapathāścakarma ca karmapathāśceti karmapathāḥ /

[248|07]
asarūpāṇāmapyekaśeṣasiddheḥ /

[248|07-248|08]
evamanabhidhyādayaḥ prāṇātipātaviratyādayaśca jñeyāḥ /

[248|08-248|09]
prayogapṛṣṭāni karmāṇi karmapathāḥ yasmāttadarthaṃ tanmūlikā ca teṣāṃ pravṛttiḥ /

[248|09-248|09-]
yathaudārikaṃ ca grahaṇādityuktaṃ prāk /

[248|09-248|10]
yeṣāṃ cotkarṣāpakarṣeṇādhyātmikabāhyānāṃ bhāvānāmutkarṣāpakarṣau loke bhavataḥ /

[248|10-248|11]
ye tarhi dārṣṭāntikā abhidhyādīneva manaskarmecchanti teṣāṃ te kathaṃ karmapathāḥ /

[248|11]
ta eva hi praṣṭavyāḥ /

[248|12]
api tu śakyaṃ vaktuṃ karma ca te panthānaśca sugatidurgatīnāmiti karmapathāḥ /

[248|12-248|13]
itaretarāvāhanādvā /

[248|13-248|14]
ya ete daśākuśalāḥ karmapathāḥ sarve ete kuśalānāṃ karmaṇāṃ samudācāravirodhinaḥ /

[248|15]
     mūlacchedastvasaddṛṣṭyā

[248|16]
kuśalamūlacchedastu mithyādṛṣṭyā bhavatyadhimātraparipūrṇayā /

[248|16-248|17]
yattarhi śāstra uktaṃ "katamānyadhimātrāṇyakuśalamūlāni /

[248|17-248|18]
yairakuśalamūlaiḥ kuśalamūlāni samucchinatti kāmavairāgyaṃ cānuprāpnuvan yāni tatprathamata upalikhatī"ti /

[248|18-248|20]
akuśalamūlādhyāhṛtatvāt mithyādṛṣṭesteṣveva tatkarmāpadeśa eṣa kriyate tadyathāgnireva grāmaṃ dahani caurāstu tasyādhyāhārakā iti caurairgrāmo dagdha ityucyate /

[248|21]
katameṣāṃ kuśalamūlānāṃ samucchedo bhavati /

[248|22]
     kāmāptotpattilābhinām /

[248|23]
kāmāvacarāṇi kuśalamūlāni samuchidyante /

[248|23-248|24]
rūpārūpyāvacarairasamanvāgatatvāt /

[248|24]
prajñaptibhāṣyaṃ tarhi kathaṃ nīyate /

[248|24-248|25]
"iyatā 'nena pudgalena traidhātukāni kuśalamūlāli samucchinnāni bhavantī"ti /

[248|25-249|01]
tatprāptidūrīkaraṇamabhisaṃdhāyaitaduktam /

[249|01]
saṃtatestadabhājanatvāpādanāt /

[249|01-249|02]
upapattipratilābhikānyeva ca samucchidyante /

[249|02]
prāyogikebhyaḥ pūrvaṃ parihīṇatvāt /

[249|02-249|03]
kimālambanayā mithyādṛṣṭyā samucchidyante

[249|04]
     phalahetvapavādinyā

[249|05-249|06]
yā ca hetumapavadate nāsti sucaritaṃ nāsti duścaritamiti yā ca phalaṃ nāsti sucaritaduścaritānāṃ karmaṇāṃ phalavipāka iti /

[249|06-249|07]
ānantaryavimuktimārgasthānīye ete ityapare /

[249|07-249|08]
sāsravālambanayaiva nānāsravālambanayā sabhāgadhātvālambanayaiva ca na visabhāgadhātvālambanayā /

[249|08]
saṃprayogamātrānuśāyitvena durbalatvādityeke /

[249|08-249|09]
evaṃ tu varṇayanti /

[249|10]
     sarvathā

[249|11]
navaprakārāṇyapi kuśalamūlāni sakṛtsamucchidyante /
darśanaprahātavyavadityeke /

[249|11-249|12]
evaṃ tu varṇayanti /

[249|13]
     kramaśaḥ

[249|14]
navaprakārayā mithyādṛṣṭyā navaprakārāṇi kuśalamūlāni samucchidyante /

[249|14-249|15]
bhāvanā heyakleśavat yāvadadhimātrādhimātrayā mṛdumṛdūnīti /

[249|15-249|16]
evamayaṃ granthaḥ pālito bhavati /

[249|16]
"katamānyaṇusahagatāni kuśalamūlāni /
āha /

[249|16-249|18]
yairakuśalamūlaiḥ kuśalāni samucchinnāni sarvapaścāt vijahāti yaiḥ vikīrṇaiḥ samucchinna kuśalamūla iti saṃkhyāṃ gacchatī"ti /

[249|18]
asya tarhi granthasya ko nayaḥ /

[249|18-249|19]
"katamānyadhiṃmātrādhimātrāṇyakuśalamūlāni /

[249|19-249|20]
yairakukśalamūlaiḥ kuśalamūlāni samucchinattī"ti /

[249|20]
samāptimetat saṃdhāyoktam /
tainiravaśeṣacchedāt /

[249|20-249|21]
eko 'pi hi prakāra steṣāmasamucchinnaḥ sarveṣāṃ punarutpattau hetuḥ syāditi /

[249|21-249|22]
darśanamārgavadabhyutthānena cchinattītyeke /

[249|22]
evaṃ tu varṇayantyubhayatheti /

[249|22-249|23]
pūrvaṃ saṃvaraṃ vijahāti paścāt kuśalamūlāni samucchinattītyeke /

[249|23]
evaṃ tu varṇayanti /

[249|23-249|24]
yasya cittasya phalasaṃvarastattyāgāttasya tyāga iti /

[249|24]
atha kuśalamūlāni samucchidyante

[249|25]
     nṛṣu // VAkK_4.79 //

[249|26]
manuṣyeṣveva nāpāyeṣu /
kliṣṭākliṣṭayoḥ prajñayoradṛḍhatvāt /

[249|26-249|27]
na deveṣu karmaphala pratyakṣatvāt /

[249|27]
triṣu dvīpeṣu nottarakurau /
apāpāśayatvāt jambūdvīpa evetyapare /

[249|28]
teṣāmayaṃ grantho virudhyate /
"jāmbūdvīpakaḥ sarvālpairaṣṭābhirindriyaiḥ samanvāgataḥ /

[250|01]
evaṃ pūrvavidehako godānīyaka" iti /
tāni punaḥ

[250|02]
     chinatti strī pumān

[250|03]
stri ca samucchinatti puruṣaśca mandacchandavīryaprajñatvāt
na strītyapare

[250|03-250|04]
ayaṃ grantho virudhyeta

[250|04-250|05]
"yaḥ strīndriyeṇa samanvāgato niyatamasāvaṣṭābhirindriyaiḥ samanvāgata" iti

[250|05]
teṣāmapi tṛṣṇācarito na samucchinatti

[250|05-250|06]
calāśayatvāt

[250|06]
kastarhi

[250|07]
     dṛṣṭicaritaḥ

[250|08]
dṛḍhagūḍhapāpāśayatvāt
ata eva na śaṇḍādayastṛṣṇācarite pakṣyatvāt

[250|08-250|09]
āpāyikavacca

[250|09]
kiṃsvabhāvaḥ kuśalamūlasamucchedaḥ

[250|10]
     so 'samanvayaḥ

[250|11]
yadā hi kuśalamūlānāṃ prāptirna punarutpadyate aprāptirapyutpadyate /

[250|11-250|12]
tasminnasamanvāgama utpanne samucchinnāni kuśalamūlānyucyante /

[250|12-250|13]
teṣāṃ samucchinnānāṃ kathaṃ punaḥ pratisaṃdhiḥ

[250|14]
     saṃdhiḥ kāṅkṣāstidṛṣṭibhyāṃ /

[250|15]
yadā 'sya hetuphale vicikitsā cotpadyate /
aṣṭidṛṣṭirvā samyak dṛṣṭirityarthaḥ /

[250|16]
tadā punaḥ tatprāptisamutpādāt pratisaṃdhitāni kuśalamūlānyucyante /

[250|16-250|17]
navaprakārāṇāṃ yugapat pratisaṃdhānaṃ krameṇa tu saṃmukhībhāva ārogyabalalābhavat /

[250|17-250|18]
sa punasteṣāṃ pratisaṃdhiḥ

[250|19]
     nehānantaryakāriṇaḥ // VAkK_4.80 //

[250|20]
anyasyaiveha syādānantaryakāriṇastu neha syāt /

[250|20-250|22]
tameva saṃdhāyoktam "abhavyo'yaṃ pudgalo dṛṣṭa eva dharme kuśalamūlāni pratisaṃdhātuṃ niyatamayaṃ navakebhyaścyavamāno vā upapadyamāno vā kuśalamūlāni pratisaṃdhāsyati" iti /

[250|22-250|24]
upapadyamāno 'ntarābhavasthaścyavamānaścyutyabhimukhastatra punaryo hetubalena samucchinatti sa cyavamānaḥ pratisaṃdadhāti yaḥ pratyayabalena sa upapadyamānaḥ /

[250|24-250|25]
evaṃ yaḥ svabalena parabalena /

[250|25]
punarāha /

[250|25-250|26]
ya āśayavipannaḥ samucchinatti sa dṛṣṭe dharme pratisaṃdadhāti /

[250|26]
ya āśayaprayogavipannaḥ sa bhedātkāyasyeti /

[250|26-251|01]
evaṃ yo dṛṣṭivipanno dṛṣṭi śīlavipanna iti /

[251|01]
syātsamucchinna kuśalamūlo na mithyātvaniyata iti /

[251|02]
catuṣkoṭikam /
prathamā koṭiḥ pūraṇādayaḥ /
dvitīyā 'jātaśatruḥ /
tṛtīyā devadattaḥ /

[251|03]
caturthyetānākārān sthāpayitvā /

[251|03-251|04]
kuśalamūlasamucchedikāyā mithyādṛṣṭeravīcau vipākaḥ /

[251|04]
ānantaryakāriṇāṃ tu tatra vā 'nyatra vā narake /

[251|05]
karmapathaprasaṅga evāyaṃ vartate /

[251|05-251|06]
tatra vaktavyaṃ katibhiḥ karmapathaiḥ saha cetanā yugapadutpannā vartata iti /

[251|07]
     yugapadyāvadaṣṭābhiraśubhaiḥ saha vartate /

[251|08]
     cetanā

[251|09]
ekena tāvatsaha vartate /

[251|09-251|10]
vinā 'nyenābhidhyādisaṃmukhībhāve akliṣṭacetaso vā tatprayogeṇa rūpiṇāmanyatamaniṣṭhāgamane /

[251|10]
dvabhyāṃ saha vartate /

[251|10-251|11]
vyāpannacittasya prāṇivadhe abhidhyāviṣṭasya vā 'dattādāne kāmamithyācāre saṃbhinnapralāpe vā /

[251|12]
tribhiḥ saha vartate /
vyāpannacittasya parakīya prāṇimāraṇāpaharaṇe yugapat /

[251|12-251|13]
na tarhīdānīmadattādānasya lobhenaiva niṣṭā sidhyati /

[251|13-251|14]
ananyacittasya tatsamāptau sa niyamo jñeyaḥ /

[251|14-251|15]
abhidhyādyāviṣṭasya ca tatprayogeṇa rūpidvayaniṣṭhāgamane tribhireva /

[251|15]
caturbhiḥ saha vartate /

[251|15-251|16]
bhedābhiprāyasyānṛta vacane paruṣavacane vā /

[251|16]
tatra himānasa eko bhavati vācikāstrayaḥ /

[251|16-251|17]
abhidhyādigatasya vā tatprayogeṇā nyarūpitraya niṣṭhāgamane /

[251|17]
evaṃ paṇcaṣaṭsaptabhiryo jayitavyā /

[251|17-251|18]
aṣṭābhiḥ saha vartate /

[251|18]
ṣaṭsu prayoggaṃ kṛtvā svayaṃ kāmabhithyācāraṃ kurvataḥ samaṃ niṣṭhāgamane /

[251|19]
evaṃ tāvadakuśalaiḥ /

[251|20]
     daśabhiryāvacchubhaiḥ

[251|21]
kuśalaiḥ punaḥ karmapatharyāvat daśabhiḥ saha cetanā vartata ityutsargaṃ kṛtvā 'pavādaṃ karoti

[251|22]
     naikāṣṭapañcabhiḥ // VAkK_4.81 //

[251|23]
ekenāṣṭābhi pañcabhiśca karmapathaiḥ saha na vartate /
tatra dvābhyāṃ saha vartate /

[251|23-252|01]
kuśaleṣu pañcasu vijñāneṣu /

[252|01]
ārūpyasamāpattau ca kṣayānutpādajñānayoḥ /

[252|01-252|02]
tribhiḥ samyagdṛṣṭisaṃprayukte manovijñāne /

[252|02-252|03]
caturbhirakuśalāvyākṛtacittasyo pāsakaśrāmaṇerasaṃvarasamādāne /

[252|03]
ṣaḍbhiḥ kuśaleṣu pañcaṣu vijñānakāyeṣu tatsamādāne /

[252|03-252|04]
saptabhiḥ kuśale manovijñāne tatsamādāna eva akuśalāvyākṛtacittasya ca bhikṣusaṃvarasamādāne /

[252|05]
navabhiḥ kuśaleṣu pañcaṣu vijñāneṣu /

[252|05-252|06]
tatsamādāne kṣayānutpādajñānasaṃprayukte ca manovijñāne tasminneva ca dhyānasaṃgṛhīte /

[252|06-252|07]
daśabhistato 'nyatra kuśale manovijñāne bhikṣusaṃvarasamādāna eva /

[252|07-252|09]
sarvā ca dhyānānāsrava saṃvarasahavartinī cetanā 'nyatra kṣayānutpādajñānābhyām saṃvaranirmuktena tvekenāpi saha syādanya cittasyaikāṅgaviratisamādāne /

[252|09-252|10]
pañcāṣṭābhirapi syātkuśale manovijñāne dvipañcāṅgasamādāne yugapat /

[252|11-252|12]
kasyāṃ gatau kati karmapathā akuśalā kuśalā vā saṃmukhībhāvataḥ samanvāgamato vā /

[252|13]
     bhinnapralāpapāruṣyavyāpādā narake dvidhā /

[252|14]
ityete trayaḥ karmapathā narake dvābhyāṃ saprakārābhyāṃ santi /

[252|14-252|15]
saṃmukhībhāvataḥ samanvāgamabhāvataśca /

[252|15]
paridevanātsaṃbhinnapralāpaḥ /
parasparaparitāpanātpāruṣyaṃ rukṣasaṃtānatayā /

[252|16]
parasparadveṣādvyāpādaḥ /

[252|17]
     samanvāgamato 'bhidhyāmithyādṛṣṭī /

[252|18]
na saṃmukhībhāvataḥ /
rañjanīyavastvabhāvātkarmaphalapratyakṣatvācca /

[252|18-252|19]
karmakṣayeṇa maraṇānna prāṇātipātaḥ /

[252|19-252|20]
dravyastrīparigrahābhāvānnadattādānakāmamithyācārau prayojanābhāvānna mṛṣāvādaḥ /

[252|20]
ata eva na paiśunyaṃ nityabhinnatvācca /

[252|21]
     kurau trayaḥ // VAkK_4.82 //

[252|22]
samanvāgamata iti vartate /
abhidhyāvyāpādamithyādṛṣṭayo na saṃmukhībhāvataḥ /

[252|23-252|24]
amamāparigrahatvāt snigdha saṃtānatvādāghātavastvabhāvādapāpāśayatvācca /

[252|25]
     saptamaḥ svayamapyatra

[252|26]
asaṃbhinnapralāpaḥ saṃmukhībhāvato 'pyasti /
te hi kliṣṭacittāḥ kadācit gāyanti /

[253|01]
apāpāśayatvāt na prāṇatipātādayaḥ /

[253|01-253|02]
niyatāyuṣkatvāddravyastrīparigrahābhāvāt prayojanābhāvācca /

[253|02]
kathameṣāmabrahmacaryam /

[253|02-253|03]
te khalu yayā striyā sārdhaṃ rantukāmā bhavanti tāṃ bāhau gṛhītvā vṛkṣamūlamupasarpanti /

[253|03-253|04]
gamyā cet vṛkṣaśchādayati tāṃ te gacchanti /

[253|04]
agamyā cenna chādayati tāṃ te na gacchanti /

[253|05]
     kāme 'nyatra daśāśubhāḥ /

[253|06]
svayamapīti vartate /

[253|06-253|07]
narakottarakurubhyāmanyatra kāmadhātau daśākuśalāḥ karmapathāḥ saṃmukhībhāvato 'pi vidyante /

[253|07]
tiryakpretadeveṣvasaṃvaranirmuktāḥ /
[253|07-253|08]
manuṣyeṣvasaṃvarasaṃgṛhītā api /

[253|08]
yadyapi devo devaṃ na mārayati anyagatisthaṃ tu mārayati /

[253|08-253|09]
devā api śiromadhyacchedāt bhriyanta ityapare /

[253|09]
uktā aśubhāḥ /

[253|10]
     śubhāstrayastu sarvatra saṃmukhībhāva lābhataḥ // VAkK_4.83 //

[253|11-253|12]
pañcasu gatiṣu traidhātuke sarvatrānabhidhyā 'vyāpādasamyagdṛṣṭyaḥ saṃmukhībhāvataḥ samanvāgamataśca vidyante /

[253|13]
     ārupyāsaṃjñisattveṣu lābhataḥ sapta

[253|14]
kāyikavācikāḥ sapta kuśalā ārūpyeṣvasaṃjñisattveṣu samanvāgamata eva /

[253|14-253|16]
ārūpyoopapannānāmāryāṇāmatītānāgatānāsravasaṃvarasamanvāgamāt /

[253|16]
asaṃjñisattvānāṃ ca dhyānasaṃvarasamanvāgamāt /

[253|16-253|17]
yadbhūmyā śrayamāryeṇānāsravaṃ śīlamutpāditaṃ nirodhitaṃ bhavati tenārūpyeṣvatītena samanvāgato bhavati /

[253|18]
pañca bhūmyāśrayeṇa tvanāgatena /

[253|19]
     śeṣite /

[253|20]
     saṃmukhībhāvataścāpi hitvā sanarakān kurun // VAkK_4.84 //

[253|21]
śesaḥ kṛtaḥ śeṣitaḥ /
yo 'nyo dhātuḥ śeṣito gatirvā /

[253|21-253|22]
tatraite sapta kuśalāḥ karmapathāḥ saṃmukhībhāvato 'pi saṃvidyante 'nyatra narakottarakurubhyaḥ /

[253|22-253|23]
te punastiryakpreteṣu saṃvaranirmuktā rūpadhātau tu saṃvarasaṃgṛhītā anyatrobhayathā /

[253|23-253|24]
ta ete daśākuśalāḥ karmapathāḥ kuśalāśca

[253|25]
     sarve 'dhipatiniṣyandavipākaphaladā matāḥ /

[253|26]
akuśalaistāvatsarvairevāsevitabhāvitabahulīkṛtaiḥ narakeṣrapapadyate /
tadeṣāṃ vipākaphalam /

[254|01-254|05]
sa ceditthaṃ tvamāgacchati manuṣyāṇāṃ sabhāgatāṃ praṇātipātenālpāyurbhavati adattādānena bhogavyasanī bhavatikāmamithyācārena sa saṃpannadāraḥ mṛṣāvādenābhyākhyānabahulaḥ paiśunyena mitrabhedo 'sya bhavati pāruṣyeṇāmanojñaśabdaśravaṇaṃ saṃbhinnapralāpenānādeyavākyaḥ abhidhyayā tīvrarāgaḥ vyāpādena tīvradveṣaḥ mithyādṛṣṭyā tīvramohaḥ /

[254|05]
tasyā mohabhūyastvāt /
idameṣāṃ niḥṣyandaphalam /

[254|05-254|06]
alpamapyāyurmanuṣyeṣu kuśalaphalam /

[254|06]
tat kathaṃ prāṇātipātasya niḥṣyandaphalaṃ bhavati /

[254|06-254|07]
nocyate tadevāyustasya phalam

[254|07]
kiṃ tarhi /
tenālpāyurbhavatīti /

[254|07-254|08]
ato 'ntarāyahetuḥ prāṇāti pātastasyāyuṣo bhavatīti veditavyam /

[254|08-254|09]
prāṇātīpātenātyāsevitena bāhyā bhāvā alpaujaso bhavantīti /

[254|09-254|12]
adattādānenāśanirajobahulāḥ kāmamithyācāreṇa rajo 'vakīrṇāḥ mṛṣāvādena durgandhāḥ paiśunyenotkūlanikūlāḥ pāruṣyeṇoparajāṅgalā pratikuṣṭāḥ pāpabhūmayaḥ saṃbhinnapralāpena viṣamartupariṇāmāḥ abhidhyayā śuṣkaphalāḥ vyāpādena kaṭukaphalā mithyādṛṣṭyā 'lpaphalā aphalā vā /

[254|12]
idameṣāmadhipatiphalam /

[254|13]
kiṃ tenaiva karmaṇā 'yamihālpāyurbhavatyathānyena /
tenevetyeke /

[254|13-254|14]
tadvipākaphalamidaṃ niṣyandaphalamiti /

[254|14]
tatra prayogeṇeha maulelnetyeke /

[254|14-254|15]
pare saparivāragrahaṇāttu prāṇātipātenetyuktamiti /

[254|15]
yadapyetanniḥṣyandaphalamuktaṃ naitaddvayamativartate vipākaphalamadhipatiphalaṃ ca /

[254|16]
sādṛśyaviśeṣāttu tathoktam /

[254|16-254|17]
kiṃ punaḥ kāraṇameṣāṃ karmapathānāmetattrividhaphalamabhinivartate /

[254|17-254|18]
prāṇātipātaṃ hi tāvatkurvatā māryamāṇasya duḥkhamutpāditaṃ māritamojo nāśimato 'sya

[254|19]
     duḥkhanānmāraṇādojonāśanāttrividhaṃ phalam // VAkK_4.85 //

[254|20]
parasya duḥkhanādvipākaphalena narake duḥkhito bhavati /

[254|20-254|21]
māraṇanniḥṣyandaphalenālpāyurbhavati /

[254|21]
ojonāśanādadhipati phalenālpaujaso bāhyā auṣadhayo bhavanti /

[254|23]
evamanyeṣvapi yojyam /

[254|23-254|24]
evaṃ kuśalānāmapi karmapathānāṃ phalatrayaṃ veditavyam prāṇātipātaviratyā āsevitayā bhāvitayā bahulīkṛtayā deveṣupapadyate /

[254|24-254|25]
sa ceditthantvamāgacchati manuṣyāṇāṃ sabhāgatāṃ dīrghāyurbhavatītyakuśalaviparyayeṇa sarvaṃ yojayitavyam /

[254|25-254|26]
yadbhagavatā "mithyāvāṃimathyākarmānto mithyājīva" ityuktaṃ ko 'yamanyastābhyāṃ mithyājīvaḥ /

[254|26]
nāyamanyo 'sti /
tadeva tu

[255|01]
     lobhajaṃ kāyavākkarma mithyājīvaḥ

[255|02]
dveṣamohajau tu kāyavākkarmāntau /
sa caiṣa tābhyāṃ

[255|03]
     pṛthak kṛtaḥ /

[255|04]
     duḥśodhatvāt

[255|05]
hārī hi lobhadharmaḥ /
tatsamutthāt karmaṇaścittaṃ na surakṣyam /

[255|05-255|06]
ata ājīvo duḥkhaśodha ityādarotpādanārthaṃ tatrāsau pṛthagnirdiṣṭaḥ /

[255|06]
āha cātra

[255|07-255|08]
     "duḥśodhā gṛhiṇāṃ dṛṣṭirnityaṃ vividhadṛṣṭinā /
     ājīvo bhikṣuṇā caiva pareṣvāyattadṛṣṭine"ti //

[255|09]
     pariṣkāralobhotthaṃ cet

[255|10]
yo manyate jīvitpariṣkāralobhotthameva kāyavākkarma mithyājīvonānyat /

[255|10-255|11]
nahyātmaratinimittaṃ nṛttagītādi ājīvayoga iti tat

[255|12]
     na sūtrataḥ // VAkK_4.86 //

[255|13]
śīlaskandhikāyāṃ hi bhagavatā hastiyuddha darśanādīnyapi mithyājīve nyastāni /

[255|14]
kiṃ kāraṇam /
mithyaviṣayaparibhogāt /
gatametat /

[254|15]
yāni pūrvaṃ pañca phalānyuktāni teṣāṃ katamat karma katibhiḥ phalaiḥ prahāṇam /

[255|16]
     prahāṇamārge samale saphalaṃ karma pañcabhiḥ /

[255|17]
prahāṇārthaṃ mārgaḥ prahīyante vā 'nena kleśā iti prahāṇamārgaḥ ānantaryamārgaḥ /

[255|18]
tasminsāsrave yat karma tat pañcabhiḥ phalaiḥ saphalam /

[255|18-255|19]
tasya hi vipākaphalaṃ svabhūmāviṣṭo vipākaḥ /

[255|19]
niḥṣyandaphalaṃ samādhijā uttare sadṛśā dharmāḥ /

[255|19-255|20]
visaṃyogaphalaṃ visaṃyoga eva /

[255|20]
yattat prahāṇam /

[255|20-255|21]
puruṣakāraphalaṃ tadākṛṣṭā dharmastadyathā 'dhimuktimārgastatsahabhuvaśca /

[255|21]
yaccānāgataṃ bhāvyate tacca prahāṇam /

[255|21-255|22]
adhipatiphalaṃ svabhāvādanye sarvasaṃskārāḥ pūrvotpannavarjyāḥ /

[255|23]
     caturbhiramale

[255|24]
anāsrave prahāṇamārge yatkarma taccaturbhiḥ phalaiḥ saphalaṃ vipākaphalaṃ hitvā /

[255|25]
     anyacca sāsravaṃ yacchubhāśubham // VAkK_4.87 //

[256|01-256|02]
yaccānyat prahāṇamārgātsāsravaṃ kuśalaṃ karmaṃ yaccākuśalaṃ tadapi caturbhirvisaṃyogaphalaṃ hitvā /

[256|03]
     anāsravaṃ punaḥ śeṣāṃ tribhiravyākṛtaṃ ca yat /

[256|04]
prahāṇamārgādanyadanāsravaṃ karma avyākṛtaṃ ca karma tribhirvipākavisaṃyogaphale hitvā /

[256|05]
     catvāri dve tathā trīṇi kuśalasya śubhādayaḥ // VAkK_4.88 //

[256|06]
anukramamiti paścādvakṣyati /

[256|06-256|07]
kuśalsya karmaṇaḥ kuśalā dharmāścatvāri phalāni vipākaphalaṃ hitvā /

[256|07]
akuśalā dve puruṣakārādhipatiphale /

[256|07-256|08]
avyākṛtā strīṇi niḥṣyandavisaṃyogaphale hitvā /

[256|08]
     aśubhasya śubhādyā dve trīṇi catvāryanukramam /

[256|10]
yathākramamityarthaḥ /
akuśalasya karmaṇaḥ kuśalā dharmā dve puruṣakārādhipatiphale /
[256|11]
akuśalāstrīṇi vipākavisaṃyogaphale hitvā /

[256|11-256|12]
avyākṛtāścatvāri visaṃyogaphalaṃ hitvā /

[256|12-256|13]
avyākṛte hi satkāyāntagrāhadṛṣṭī akuśalānāṃ sarvatragāṇāṃ duḥkhadarśana heyānāṃ ca niḥṣyandaphalam /

[256|14]
     avyākṛtasya dve trīṇi trīṇi caite śubhādayaḥ // VAkK_4.89 //

[256|15]
avyākṛtasya karmaṇaḥ kuśalā dharmā dve puruṣakārādhipatiphalel /

[256|15-256|16]
akuśalāḥ trīṇi vipākavisaṃyogaphale hitvā /

[256|16-256|17]
akuśalā hi duḥkhadarśanādiheyā avyākṛtayordṛṣṭyoniḥrṣyandaphalam /

[256|17]
avyākṛtā dharmā etānyeva trīṇi /

[256|18]
     sarve 'tītasya catvāri

[256|19]
sarva iti traiyadhvikāḥ /

[256|19-256|20]
atītasya karmaṇastraiyadvikāḥ dharmāścatvāri phalāni /

[256|20]
visaṃyogaphalalṃ hitvā /

[256|21]
     madhyamasyāpyanāgatāḥ /

[256|22]
pratyutpannasyāpi karmaṇo 'nāgatā dharmāścatvāti phalānyetānyeva /

[256|23]
     madhyamā dve

[256|24]
pratyutpannā dharmāḥ pratyupannasya dve puruṣakārādhipatiphale /

[256|25]
     ajātasya phalāni triṇyanāgatāḥ // VAkK_4.90 //

[257|01]
anāgatasyānāgatāni trīṇi phalāni /
niḥṣyandavisaṃyogaphale hitvā /

[257|02]
     svabhūmidharmāścatvāri

[257|03]
svabhūmikasya karmaṇaḥ svabhūmikā dharmāścatvāri phalāni visaṃyogaphalaṃ hitvā /

[257|04]
     trīṇi dve vā 'nyabhūmikāḥ /

[257|05]
anyabhūmikā dharmā anāsravāścet trīṇi phalāni /
vipākavisaṃyogaphale hitvā /

[257|06]
dhātvapatitatvāt /
sāsravāścet dve puruṣakārādhipatiphale /

[257|07]
     śaikṣasya trīṇi śaikṣādyāḥ

[257|08]
śaikṣasya karmaṇaḥ śaikṣā dharmāstrīṇi phalāni vipākavisaṃyogaphale hitvā /

[257|08-257|09]
aśaikṣā apyevam /

[257|09]
naivaśaikṣānāśaikṣā api vipākaniḥṣyandaphale hitvā /

[257|10]
     aśaikṣasya tu karmaṇaḥ // VAkK_4.91 //

[257|11]
     dharmāḥ śaikṣādikā ekaṃ phalaṃ trīṇyapi ca dvayam /

[257|12]
aśaikṣasya karmaṇaḥ śaikṣā dharmāḥ ekamadhipatiphalam /

[257|12-257|13]
aśaikṣāstrīṇi vipākavisaṃyogaphale hitvā /

[257|13]
naivaśaikṣānāśaikṣā dve puruṣakārādhipatiphale /

[257|14]
     tābhyāmanyasya śaikṣādyā dve dve pañca phalāni ca // VAkK_4.92 //

[257|15-257|16]
śaikṣāśaikṣābhyāmanyasya karmaṇo naivaśaikṣānāśaikṣasya śaikṣā dharmā dve puruṣakārādhipatiphale /

[257|16]
aśaikṣā apyevam /
naivaśaikṣānāśaikṣāḥ pañca phalāni /

[257|17]
     trīṇi catvāri caikaṃ ca dṛgdheyasya tadādayaḥ /

[257|18]
darśanaheyasya karmaṇodarśanaheyā dharmāstrīṇi phalāni vipākavisaṃyogaphalehitvā /

[257|19]
bhāvanāheyāścatvāri visaṃyogaphalaṃ hitvā /
apraheyā ekamadhipatiphalam /

[257|20]
     te dve catvāryatha trīṇi bhāvanāheyakarmaṇaḥ // VAkK_4.93 //

[257|21]
bhāvanāheyasya karmaṇo darśanaheyā dharmā dve puruṣakārādhipatiphale /

[257|21-257|22]
bhāvanāheyāścatvāri visaṃyogaphalaṃ muktvā /

[257|22]
apraheyāstrīṇi vipākaniḥṣyandaphale muktvā /

[257|23]
     apraheyasya te tvekaṃ dve catvāri yathākramam /

[257|24]
apraheyasya karmaṇo darśanaheyā dharmā ekamadhipatiphalam /

[257|24-258|01]
bhāvanāheyā dve puruṣakārādhipatiphale /

[258|01]
apraheyāścatvāri vipākaphalaṃ muktvā /

[258|01-258|02]
punaryathākramagrahaṇamādyantavanmadhye 'pi jñāpanārtham /

[258|02]
eṣa hi peyāladharmaḥ /

[258|03]
karmanirdeśaprasaṅgenedamapi paripraśnyate /

[258|03-258|04]
śāstreṣu ayogavihitaṃ yogavihitam, naivayogavihitaṃ nāyogavihitaṃ ca karmoktam /

[258|04]
tasya kiṃ lakṣaṇam /

[258|05]
     ayogavihitaṃ kliṣṭaṃ vidhibhraṣṭaṃ ca kecana // VAkK_4.94 //

[258|06]
kliṣṭaṃ karmāyogavihitamayoniśomanaskārasaṃbhūtatvādityeke /

[258|07]
vidhibhraṣṭamapītyapare /

[258|07-258|08]
yena yathā gantavyaṃ sthātavyaṃ bhoktavyaṃ pravicaritavyamityevamādi /

[258|08]
taccānyathā vidadhāti /
tadayuktavidhānādayogavihitamiti /

[258|08-258|09]
kuśalaṃ karmaṃ yogavihitamavidhibhraṣṭaṃ cetyapare /

[258|09]
ubhābhyāmanyannobhayathā /

[258|09-258|10]
naivayogavihitaṃ nāyogavihitam /

[258|11]
kimekaṃ karma ekameva janmākṣipati atha naikamapi /

[258|11-258|12]
tathā kimekamapi karmaikaṃ janmākṣipatyathānekam /

[258|12]
eṣa hi siddhāntaḥ /

[258|13]
     ekaṃ janmākṣīpatyekam

[258|14]
ekameva janmākṣipatyekameva ca karma nānekaṃ janmeti nikāyasabhāgasyākhyā /

[258|14-258|15]
tatra hi labdhe jāta ityucyate /

[258|15-258|16]
yattarhi sthavirāniruddhenoktaṃ "so 'haṃ tasyaikapiṇḍapātasya vipākena saptakṛtvastrayastriṃśeṣu deveṣūpapanno yāvadetahyrādye śākyakule jāta" iti /

[258|17]
tena hyasau samṛdviṃ labdvā jātismaraḥ punaranyat puṇyaṃ kṛtavān /

[258|17-258|18]
tata utthānaṃ darśayati sma /

[258|18-258|19]
yathā manuṣyo dīnārottho 'nena sahasraṃ nirviśyāha ekena dīnāreṇāhamaita dīśvaryaṃ prāpta iti /

[258|19]
apare tvāhuḥ /

[258|19-258|20]
tasya taṃ piṇḍapātamadhiṣṭhānaṃ kṛtvā dānacetanānāṃ pravāho mahānutpannaḥ kayācit kiñcitphalaṃ parigṛhītamiti /

[258|20-258|21]
anekenāpyekamākṣipyate mā bhūt khaṇḍaśo nikāyasabhāgasyākṣepa iti /

[258|22]
ekena tu karmaṇā kliṣṭasya nikāyasabhāgasyeṣyate karma /

[258|23]
     anekaṃ paripūrakam /

[258|24]
yathā citrakara ekayā vartyā rūpamālikhya vahvībhiḥ paripūrayati /

[258|24-258|26]
tathā hi tulye mānuṣye kaścit sakalendriyāṅgapratyaṅgo bhavativarṇakṛtipramāṇabalasaṃpadā vibhrājamānaḥ kaścideṣāṃ kenacidvikalaḥ /

[258|26]
na ca kevalaṃ karmaivākṣepakaṃ janmanaḥ /
kiṃ tarhi /

[258|27]
anyadapi savipākam /
sarvathā tu

[259|01]
     nākṣepike samāpattī acitte prāptayo na ca // VAkK_4.95 //

[259|02]
avipākābhyāmapyacittasamāpattibhyāṃ nikāyasabhāgo nākṣipyate /

[259|02-259|03]
karmāsahabhūtatvāt /

[259|03]
prāptibhiśca karmaṇo 'nekaphalatvāt /

[259|04]
triṇyāvaraṇānyuktāni bhagavatā /
karmāvaraṇaṃ kleśāvaraṇaṃ vipākāvaraṇaṃ ca /

[259|04-259|05]
teṣāṃ kaḥ svabhāvaḥ /

[259|06-259|07]
     ānantaryāṇi karmāṇi tīvrakleśo 'tha durgatiḥ /
     kauravāsaṃjñisattvāśca matamāvaraṇatrayam // VAkK_4.96 //


[259|08]
pañcānantaryāṇi karmāvaraṇam /

[259|08-259|09]
tadyathā mātṛvadhaḥ pitṛvadho 'rhadvadhaḥ saṃghabhedaḥ tathāgataśrīre duṣṭacittarudhirotpādanam /

[259|09]
tīvrakleśatā kleśāvaraṇam /
dvividho hi kleśaḥ /

[259|10]
tivraśca ya abhikṣṇikaḥ tīkṣṇaśca yo 'dhimātraḥ /
tatra yastīvraḥ sa āvaraṇam /

[259|11]
yathā śaṇṭhādīnām /

[259|11-259|12]
śakto hyadhimatravego 'pi kleśaḥ kādācitko nihantuṃ natu samūho 'pyājasrikaḥ /

[259|12-259|13]
ājasrike he kleśe tannirghātāya parākramakālaṃ na labhate /

[259|13]
tasya mṛduṃ pratītya madhya upajāyate /
madhyaṃ pratītyādhimātraḥ /

[259|14-259|15]
tasmāt evāvaraṇaṃ trividhā durgatiḥ vipākāvaraṇaṃ sugateśca pradeśaḥ auttarakauravā asaṃjñisattvāśca /

[259|15]
kasyaitānyāvaraṇāni /

[259|15-259|17]
āryamārgasyāryamārgaprāyogikāṇāṃ ca kuśalamūlānām anyānyapi hyapāyādiniyatāni aṇḍajasaṃsvedajastrītvāṣṭamabhavayatāni karmāṇi vaktavyāni syuḥ /

[259|17-259|19]
yānyeva tu pañcabhiḥkāraṇaiḥ sudarśakāni pajñakāni adhiṣṭhānataḥ phalato gatitaḥ upapattitaḥ pudgalataśca tānyevoktāni nānyāni /

[259|19]
kleśāvaraṇaṃ caiṣāṃ sarvajaghanyam /
tataḥ karmāvaraṇam /

[259|19-259|20]
tāmyāṃ hi dvitīye 'pi janmanyacikitso bhavatyuttarottarāvāhanāditi vaibhāṣikāḥ /

[259|21]
ānantaryāṇīti ko 'rthaḥ /

[259|21-259|22]
nāntarāyituṃ śakyāni vipākaṃ prati janmāntaraphalena karmāntareṇetyānantaryāṇi /

[259|22]
na tiraskartumityarthaḥ /

[259|22-259|23]
na vā tatkāriṇaḥ pudgalasyetaścyutasyāntaramasti narakopapattigamanaṃ pratītyanantaraḥ /

[259|23]
tadbhāva ānantaryam /

[259|24]
yasya dharmasya yogātso 'nantaro bhavati /
śrāmaṇyavat /

[259|25]
athaiṣāmāvaraṇānāṃ katamat kasyāṃ gatau veditavyam /
ekāntena tāvat

[260|01]
     triṣu dvīpeṣvānantarya

[260|02]
nottarakurau nānyāsu gatiṣu /
kuta evānyatra dhātau /
tetṣvapi stripuruṣāṇāmeva /

[260|03]
     śaṇḍā dīnāṃ tu neṣyate /

[260|04]
kiṃ kāraṇaṃ /
tadevāsaṃvarābhāve kāraṇamuddiṣṭam /
api ca

[260|05]
     alpopakārālajjitvāt

[260|06]
yathākramaṃ mātāpitrosteṣāṃ ca /
alpopakārau kilaiṣāṃ mātāpitarau /

[260|06-260|07]
vikalātmabhāvādhipatitvādalpasnehatvācca /

[260|07-260|08]
teṣāmapi na tīvraṃ hyapatrāpyaṃ mātāpitrorantike pratyupasthitaṃ yadvipādanādānantaryeṇa spṛśyeran /

[260|08]
ata eva tiryavapretānāmapi neṣyate /

[260|09]
paṭubuddhīnāṃ syādaśvājāneyavaditi bhadantaḥ /

[260|09-260|10]
manuṣyasyāpyamānuṣau mātāpitarau mārayato na syādānantaryam //

[260|10]
uktaṃ karmāvaraṇam //

[260|11]
     śeṣe gatiṣu pañcasu // VAkK_4.97 //

[260|12]
ke punaḥ śeṣe /
kleśavipākāvaraṇe /
manuṣyeṣu vipākāvaraṇam /

[260|12-260|13]
kauravā deveṣvasaṃjñisattvāḥ /

[260|13]
kiṃsvabhāvānyānantaryāṇi /

[260|13-260|14]
catvāri kāyakarma ekaṃ vākkarma trīṇi prāṇātipāta ekaṃ mṛṣāvādaḥ ekaṃ prāṇātipātaprayogaḥ /

[260|14-260|15]
anupakramadharmāṇo hi tathāgatāḥ /

[260|15]
hetau phalopacārātsaṃghabheda ānantaryamuktam /

[260|15-260|16]
bhidyate vā 'neneti kṛtvā /

[260|17]
saṃghabhedastvasāmagrīsvabhāvo viprayuktakaḥ /

[260|18]
akliṣṭāvyākṛto dharmaḥ

[260|19]
asāmagrī nāna cittaviprayuktaḥ saṃskāro 'nivṛtāvyākṛtaḥ saṃghabhedaḥ /

[260|19-260|20]
sa kimānantaryaṃ bhaviṣyati naiva ca tena bhettā samanvāgataḥ /

[260|20]
kiṃ tarhi /

[260|21]
     saṃghastena samanvitaḥ // VAkK_4.98 //

[260|22]
yo hi bhinnastasya bhedo na bhettuḥ /
atha bhettā kena samanvāgataḥ /

[260|23]
     sadavadyamṛṣāvādastena bhettā samanvitaḥ /

[260|24]
saṃghabhedāvadyena bhettā samanvāgataḥ /
tat punarmṛṣāvādaḥ /

[260|24-260|25]
sa punaḥ saṃghabhedasahaje vāgvijñaptyavijñaptī /

[260|25]
sa ca tenāvadyena samanvāgato bhettā /

[261|01]
     avīcau pacyate kalpan

[261|02]
antarakalpamavīcau mahānarake vipacyate /
anyaistu nāvaśyamavīcau /

[261|02-261|03]
atha yena bahunyānantaryāṇi kṛtāni bhavanti anantarameva tāni vipacyante /

[261|03-261|04]
kiṃ tu taistasya bhavati /

[261|05]
     adhhikairadhikā rujaḥ // VAkK_4.99 //

[261|06-261|07]
sahi bhūyobhirānantaryaistasminnavīcau ghanataraṃ sukumārataraṃ cāśrayaṃ labhate kāraṇāśca bahutarāstīvratarāśca yena dvitricatuṣpañcaguṇāṃ vedanāṃ vedayate /

[261|07-261|08]
kaḥ punareṣa saṃghaṃ bhanatti /

[261|09]
     bhikṣurdu kvacarito vṛttī bhinatti /

[261|10]
bhikṣurbhinatti na gṛhī na bhikṣuṇyādayaḥ /
sa ca dṛṣṭicarita eva na tṛṣṇācaritaḥ /

[261|11]
ṛtastho na bhinnavṛttastasyānādeyavākyatvāt /
kva bhinatti /

[261|12]
atra bhagavān saṃnihitastataḥ /

[261|13]
     anyatra

[261|14]
nahi śāstureva saṃnidhau śakyo bhettum /
tathāgatānāṃ duṣprasahatvādādeyavākyatvācca /

[261|15]
kān bhinatti /

[261|16]
     bāliśān /

[261|17]
pṛthagjanāneva nāryān pratyakṣadharmatvāt /
tānapi na kṣāntilābhina ityapare /

[261|17-261|18]
kiyatā bhinnaḥ saṃgho bhavati /

[261|19]
     śāstṛmārgāntarakṣāntau bhinnaḥ

[261|20-261|21]
yadā tebhyastathāgatādanyaḥ śāstā kṣamate tadupadiṣṭācca mārgādanyo mārga iyatā bhinnaḥ saṃgho vaktavyaḥ /

[261|21]
kiyantaṃ kālaṃ bhinna āste /
tāmeva rātriṃ

[261|22]
     na vivasatyasau // VAkK_4.100 //

[261|23]
aparyuṣita eva hi saṃghabhede saṃgho 'vaśyaṃ pratisaṃdhīyate /
yo 'yaṃ saṃghabheda uktaḥ

[261|24]
     cakrabhedaḥ sa ca mataḥ

[261|25]
dharmacakraṃ hi tadā bhagavato bhinnaṃ bhavati /
mārgapravṛttiviṣṭhāpanāt /

[261|25-261|26]
ata eva cakrādaścocyate saṃghabhedaśca /

[261|26]
kva punaścakrabhedo bhavati /

[262|01]
     jambūdvīpe

[262|02]
nānyeṣu dvīpeṣu /
katibhirbhikṣubhiḥ /

[262|03]
     navādibhiḥ /

[262|04]
navādiṃ kṛtvā /
pareṇāniyamaḥ /
aṣṭau bhikṣayaḥ saṃgho bhavati /
navamo bhettā /

[262|04-262|05]
avaśyaṃ hi saṃghena dvayoḥpakṣayoḥ sthātavyam /

[262|05]
evaṃ bhinno bhavati /

[262|05-262|06]
anyastu saṃghabhedaḥ karmabhedād bhavati /

[262|06]
yadyekasīmāyāṃ vyagrāḥ karma kurvanti /
sa caiṣa

[262|07]
karmabhedastriṣu dvīpeṣu

[262|08]
yeṣveva śāsanam /
katibhirbhikṣubhiḥ

[262|09]
     aṣṭābhiradhikaiśca saḥ // VAkK_4.101 //

[262|10]
cakrabhedastu ṣaṭsu kāleṣu na bhavati /
katameṣu /

[262|11-262|12]
     ādāvante 'rbudāt pūrvaṃ yugāccoparate munau /
     sīmāyāṃ cāpyabaddhāyāṃ cakrabhedo na jāyate // VAkK_4.102 //


[262|13]
ādāvacirapravartite dharmacakre /
ante parinirvāṇakāle bhagavataḥ /

[262|13-262|14]
etayorhi dvayoravasthayoḥ saṃgha ekaraso bhavati /

[262|14-262|15]
madhye 'pyarbudāt pūrvaṃ na bhidyate yāvacchāsane śīlārbudaṃ dṛṣṭyarbudaṃ ca notpannaṃ bhavati /

[262|15-262|16]
yugācca pūrvaṃ na bhidyate yāvacchrāvakāgrayugaṃ notpannaṃ bhavati /

[262|16]
bhinnanyāyaparivāsāttena ca pratisaṃdhānīyatvāt /

[262|16-262|17]
uparate munau śāstari parinirvṛte pratidvandvābhāvāt /

[262|17-262|18]
sīmāyāmabaddhāyāṃ yāvat sīmā na baddhā bhavati /

[262|18-262|19]
ekasīmāyāṃ hi pakṣadvayāvasthānātsaṃghabheda ityeṣu kālesu cakrabhedona bhavati /

[262|19]
na ca punaḥ sarveṣāṃ baddhānāṃ cakrabhedaḥ /
karmādhīnatvāt /

[262|20]
kasmāt mātṛvadhādiṣvānantaryaṃ nānyatra /

[262|21]
     upakāriyuṇakṣetranirākṛtivipādanāt /

[262|22]
mātāpitṛvadhe tāvadupakāriṇo nirākaraṇāt /
kathaṃ tāvupakāriṇau /

[262|22-262|23]
ātmabhāvasya tatprabhavatvāt /

[262|23]
kiṃ tayornirākaraṇam /
parityāgaḥ /
guṇakṣetratvādarhadvadhād ānantaryam /

[262|24-262|25]
yadi punarmāturvyañjanaṃ parivṛttaṃ syāt piturvā tatraikasminnāmnāyo

[263|01]
     vyañjanāntarito 'pi syāt

[263|02]
ata evocyate "syāt puruṣaṃ jīvitādvacyaparopayenna pitaraṃ nārhantam /

[263|02-263|03]
ānantaryāvadyena ca spṛśyeta /

[263|03]
syānmāturvyañjanaṃ parivṛttaṃ syāditi /

[263|03-263|04]
syāt strīṃ jīvitādvyaparopayenna mātaraṃ nārhantīm ānantaryāvadyena ca spṛśyeta /

[263|04-263|05]
syāt piturvyañjanaṃ parivṛttaṃ syādi"ti /

[263|05]
anyasyāḥ striyāḥ kalalaṃ prasrutamanyayā yonyā pītam /

[263|05-263|06]
katarā tasya mātā yāṃ ghnataḥ syādānantaryam /

[263|07]
     mātā yacchoṇitodbhavaḥ // VAkK_4.103 //

[263|08]
yasyāḥ śoṇitādasāvudbhūtaḥ sattvaḥ sā 'sya mātā dvitīyā tu sarvakṛtyeṣvavalokyā /

[263|09]
sā hyāpāyikā poṣikā saṃvardhikā ca /

[263|09-263|10]
yadi mātari prayogaṃ kṛtvā 'nyāṃ mārayenna syādānantaryam /

[263|10]
amātṛprayogeṇa mārayettathāpi na syāt /

[263|10-263|11]
mañcatalāvalīnamātṛmāraṇaṃ cātrodāhārya dhāvakasya ca putreṇa masaka prayogeṇa piturmāraṇaṃ ca /

[263|11-263|12]
ekena prahāreṇa mātaramanyāṃ ca mārayato dve avijñaptī bhavataḥ /

[263|12]
vijñaptistvānantaryameva /

[263|13]
tasya karmaṇo balīyastvāt /
paramāṇusaṃcitatvādvijñaptirapi dvidheti bhadantaghoṣakaḥ /

[263|14-263|15]
anarhatsaṃjñayā 'pi arhadghāte bhavatyānantaryam aham hanmītyāśrayāvadhāraṇāt /

[263|15]
yaḥ pitaramarhantaṃ hiṃsyāttasyāpyekameva syādānantaryamāśrayaikatvāt /

[263|16]
idamavadānaṃ kathaṃ nīyate "gaccha śikhaṇḍinaṃ brūhi dve ānantarye bhavatā kṛte /

[263|16-263|17]
yacca pitā jīvitādvyaparopito yaccārhanni"ti /

[263|17]
dvābhyāṃ kāraṇābhyāmiti vaktavyam /

[263|18]
dvābhyāṃ vā mukhābhyāṃ paribhāṣitaḥ /

[263|18-263|19]
kimavaśyaṃ tathāgatasyāsti kuṭuṣṭacittarudhirotpādanādānantaryam /

[263|19]
vadhābhiprāyasya syāt /

[263|20]
     buddhe na tāḍanecchasya

[263|21]
yadi tāḍanābhitrāya utpādayenna syāt /
yadyanarhati praharetsa ca prahārādūrdhvamarhan syāt

[263|22]
     prahārānnordhvamarhati /

[263|23]
syādānantaryamiti vartate /
nahi tena tatra prayogaḥ kṛtaḥ /

[263|23-263|24]
kimānantarye prayogaṃ kṛtvā tasminnavyāvartite vairāgyaṃ phalaṃ vā na prāpnuyāt /

[263|25]
     nānantaryaprayuktasya vairāgyaphalasaṃbhavaḥ // VAkK_4.104 //

[264|01-264|02]
anyakarmaphalapathaprayogaṃ tu kṛtvāryamārgotpattau na punaḥ karmapathotpattirāśrayasyātyantaṃ tadviruddhatvāt /

[264|03]
eṣāmānantaryāṇāṃ katamat mahāsāvadyam /

[264|04]
     saṃghamede mṛṣāvādo mahāvadyatamo mataḥ /

[264|05-264|06]
yaḥ saṃghabhedanimittaṃ mṛṣāvādo dharmādharmajñasya viparyayadyotanāt sa sarveṣāṃ duścaritānāṃ mahāvadyatamaḥ /

[264|06]
kiṃ kāraṇam /

[264|06-264|07]
tathāgatadharmaśarīraprahāritatvāt lokānāṃ ca svargāpavargamārgāntarāyakatvāt /

[264|07-264|10]
saṃghe hi bhinne lokasya niyāmāvakrantiphalaprāptivairāgyāsravakṣayāḥ pratibadhyante dhyānādhyayanasvādhyāyacintākarmāṇyapi na pravartante sadevanāgamanuṣyaṃ jagaccākulaṃ vimanaskaṃ vartate yāvat punarna pratisaṃdhito bhavatiyasmāccāvicau kalpaṃ vipākaḥ /

[264|10-264|11]
śeṣāṇāmānantaryāṇāṃ yathākramaṃ pañcamatṛtīyaprathamāni gurutarāṇi sarvalaghuḥ pitṛvadhaḥ /

[264|11-264|13]
yattarhi bhagavatā trayāṇāṃ daṇḍānāṃ manodaṇḍo mahāsāvadya uktaḥ punarmithyādṛṣṭiḥ paramavadyānāmityuktam ānantaryāṇi niyamasya saṃghabhedo mahāsāvadya uktaḥ /

[264|13-264|14]
trīṇi karmāṇi niyamayya manodaṇdaḥ dṛṣṭīrniyamayya mithyādṛṣṭiḥ /

[264|14-264|15]
athavā vipākavistaraṃ mahājanavyāpādanaṃ kuśalamūlasamucchedaṃ cādhikṛtya yathākramam /

[264|16]
sucaritānāṃ punaḥ katamat mahāphalatamam /

[264|17]
     bhavāgracetanā loke mahāphalatamā śubhe // VAkK_4.105 //

[264|18]
kuśale punaḥ karmaṇi bhavāgracetanā sarveṣāṃ mahāphalatamā /

[264|18-264|19]
tasyā aśītikalpasahasrāṇyatipraśānto vipākaḥ /

[264|19]
vipākaphalaṃ cādhikṛtyaitaduktam /

[264|19-264|21]
visaṃyogaphalaṃ tvadhikṛtya vajropamasamādhicetanā sarveṣāṃ mahāphalā sarvasamyojanaparyādānaphalatvāt /

[264|21]
ata eva loka ityuktam /

[264|22]
kimānantaryairevāvaśyaṃ narakeṣūpapadyate /
ānantaryasabhāgairapyavaśyamupapadyate /

[264|23]
natvanantaramevetyapare /
katamāni tānītyāha

[264|24-264|25]
     dūṣaṇaṃ māturarhantyā niyatisthasya māraṇam /
     bodhisattvasya śaikṣasya saṃghāyadvārahārikā // VAkK_4.106 //


[265|01]
     ānantaryasabhāgāni pañcamaṃ stūpabhedanam /

[265|02]
etāni pañca pañcānāmānatnaryāṇāṃ yathākramam sabhāgāni /

[265|02-265|04]
yadi mātaramarhantīṃ dūṣayatyabrahmacaryakaraṇāt niyatipatītaṃ bodhisattvaṃ mārayati śaikṣaṃ mārayati saṃghasya sukhāyadvārikaṃ harati stūpabhedaṃ karoti /

[265|04-265|05]
anyadapi tu karma savipākaṃ triṣu kāleṣvatyarthaṃ vighnayati /

[265|05]
katameṣu trisu /

[265|06]
     kṣāntyanāgāmitārhattvaprāptau karmātivighnakṛt // VAkK_4.107 //
[265|07]
mūrdhabhyaḥ kṣāntimākirata āpāyikāni karmāṇi vighnāyopatiṣṭhante /

[265|07-265|08]
tadvipākabhūmyatikramāt /

[265|08]
yathā puruṣasya deśatyāgaṃ kurvato dhanikā upatiṣṭhante /

[265|08-265|10]
anāgāmiphalaṃ prāpnuvataḥ kāmāvacarāṇi vighnāyopatiṣṭhante tathaiva sthāpayitvā dṛṣṭadharmavedanīyaṃ karma /

[265|10]
arhattvaṃ prāpnuvato rūpārūpyāvacarāṇi tathaiva /

[265|10-265|11]
yaduktaṃ "bodhisattvasya māraṇa"miti

[265|12]
     bodhisattvaḥ kuto yāvat

[265|13]
kuta upādāya bodhisattvovaktavyaḥ /

[265|14]
     yato lakṣaṇa karmakṛt /

[265|15-265|16]
yataḥ prabhṛti lakṣaṇavipākāni karmāṇyārabhate kartuṃ sa hi tadānīṃ niyatipatito bhavati /

[265|16]
kathaṃ kṛtvā /
sa hi tasmāt kālāt prabhṛti nityaṃ bhavati /

[265|17]
     sugatiḥ kulajo 'vyakṣaḥ pumān jātismaro 'nivṛt // VAkK_4.108 //

[265|18]
praśastā gatirasyeti sugatirdevamanuṣyopapatteḥ /

[265|18-265|19]
tasyāṃ ca sugatau kṣatriyabrāhmaṇagṛhapatimahāśālakulajo bhavati nānyaḥ kulīnaḥ /

[265|19]
vikalānyakṣāṇyasyeti vyakṣaḥ /

[265|20]
na vyakṣo 'vyakṣaḥ avikalendriyaḥ ityarthaḥ /
puruṣa eva na strī kuta eva śaṇḍhādiḥ /

[265|21]
jātismaraśca bhavati /
sarvasyāṃ jātau nivartata iti nivṛt /
na nivṛdanivṛt /

[265|22]
anivartaka ityarthaḥ /

[265|22-265|23]
sattvahitārthaṃ sarvaduḥkhaprakāraiḥ sarvasattvavipratipattibhiścākheditatvāt /

[265|23]
yattalloka ucyate "apaṇakrīto dāsa" iti /

[265|23-265|26]
bodhisattvāste te hi mahātmānaḥ sarvasaṃpatprakarṣaviśeṣaprāptā api santo niṣkāraṇakaruṇāpāratantryātsarvasattveṣu caṇḍālakumārakasadṛśamātmānaṃ nirmānatayā vyavasthāpya sattvebhyaḥ sarvakadarthānāṃ soḍhāro bhavanti sarvaśramayantraṇānāṃ codvoḍhāraḥ /

[265|26-265|27]
yaccaitallakṣaṇavipākaṃ karmetyuktam /

[266|01-266|02]
     jambūdvīpe pumāneva saṃmukhaṃ buddhacetanaḥ /
     cintāmayaṃ kalpaśate śeṣa ākṣipate hi tat // VAkK_4.109 //


[266|03]
jambūdvīpa eva bodhisattvo lakṣaṇavipākaṃ karmākṣipati /
nānyatra /

[266|03-266|04]
jāmbūdvīpakānāṃ tīkṣṇabuddhitvāt /

[266|04]
puruṣa eva na strī /

[266|04-266|05]
saṃmukhībhūta eva śāstari buddhālambanayaiva cetanayā cintāmayaṃ tatkarma na śrutamayaṃ na bhāvanāmayam /

[266|05-266|06]
kalpaśate ca śeṣa ākṣipati na bahubhavesu /

[266|06-266|07]
bhagavatā tu śākyamuninottaptavīryatayā nava kalpā apāvartitā ekanavatyā kalpairākṣiptam /

[266|07-266|09]
ata eva cokta "mito 'haṃ grāmaṇīrekanavataṃ kalpamupādāya na samanusmarāmi nābhijānāmi yadekakulamapi pakṣabhikṣāpradānahetoḥ kṣataṃ vā syādupahataṃ ve"ti /

[266|09-266|11]
tataḥ prabhṛti prakṛtijātismaratvāt prathamakalpāsaṃkhyeyaniryāta eva bodhisattva etāṃścaturo doṣān vyāvartayati dvau ca guṇo pratilabhata iti pūrvācāryāḥ /

[266|11]
teṣāṃ ca lakṣaṇānām

[266|12]
     ekaikaṃ puṇyaśatajam

[266|13]
kiṃ puṇyasya parimāṇam /

[266|13-266|14]
saṃnikṛṣṭabodhisattvaṃ sthāpayitvā yāvat sarvasattvānāṃ bhogaphalamityeke /

[266|14-266|15]
yāvat sarvasattvānāṃ karmādhipatyena trisāhasramahāsāhasrako loko 'bhinivartata ityapare /

[266|15]
buddhā eva ca tatparimāṇajñā ityapare /

[266|15-266|16]
atha bodhisattvabhūto bhagavān kiyato buddhān paryupāsayāmāsa /

[266|16-266|17]
pratheme kalpāsaṃkhyeye pañcasaptatisahasrāṇi dvitīye ṣaṭsaptatiṃ tṛtīye saptasaptatim /

[266|18]
atha kasya kalpāsaṃkhyeyasyānte katamo buddha āsīt /

[266|18-266|19]
pratilomānukrameṇa yathākramam /

[266|20]
     asaṃkhyeyatrayāntyajāḥ /

[266|21]
     vipaśyī dīpakṛdratnaśikhī

[266|22]
ratnaśikhini samyaksaṃbuddhe prathamo 'saṃkhyeyaḥ samāptaḥ /
dīpaṅkare bhagavati dvitīyaḥ /

[266|23]
vipaśyini tathāgate tṛtīyaḥ /
sarveṣāṃ tu teṣāṃ

[266|24]
     śāsyamuniḥ purā // VAkK_4.110 //

[266|25]
śākyamunirnāma samyaksaṃbuddhaḥ pūrvaṃ vabhūva /

[266|25-267|02]
yatra bhagavatā bodhisattvabhūtenādyaṃ praṇidhānaṃ kṛtam evaṃprakāra evāhaṃ buddho bhaveyamiti no 'pyevaṃ kaliyuga evotpannavānāryavattasyāpyevaṃ varṣa sahasrāntaṃ śāsanaṃ babhūva /

[267|03]
atha kasyāmavasthāvāṃ bodhisattvaḥ kāṃ pāramitāṃ paripūrayate /

[267|04]
     sarvatra sarvaṃ dadataḥ kāruṇyāddānapūraṇam /

[267|05-267|06]
yadā sarvasmai sarvaṃ dadāti ā akṣṇaḥ ā majjāyāḥ kāruṇyānnābhyudayaviśeṣaṃ lipsamānaḥ iyatā dānapāramitā paripūrṇā bhavati /

[267|07]
     aṅgacchede 'pyakopāttu rāgiṇaḥ kṣāntiśīlayoḥ // VAkK_4.111 //

[267|08-267|09]
yadā 'yamavītarāgo 'pi cchidyamāneṣvaṅgeṣu nālpamapi kupyati tadā 'sya kṣāntiśīlapāramite paripūrṇe bhavataḥ /

[267|10]
     tiṣyastotreṇa vīryasya

[267|11-267|12]
tiṣyaṃ tathāgataratnaguhāyāṃ tejodhātusamāpannadṛṣṭyā bhagavān bodhisattvabhūta ekena pādena sthitvā sapta divasān stutavānekagāthayā

[267|13-267|16]
     "na divi bhuvi vā nāsmin loke na vaiśravaṇālaye /
     na marubhavane divye sthāne na dikṣu vidikṣu vā //
     caratu vasudhāṃ sphītāṃ kṛtsnāṃ saparvatakānanām /
     puruṣavṛṣabhastvattulyo 'nyo mahāśramaṇaḥ kuta" iti //

[267|17]
tadā kila vīryapāramitā paripūrṇā nava ca kalpāḥ pratyudāvartitāḥ /

[267|18]
     dhīsamādhyoranantaram /

[267|19-267|20]
bodheḥ pūrvasamanantaraṃ dhyānaprajñāpāramitayoḥ paripūrirvajropamasamādhau svasyāḥ saṃpadaḥ pāragamanāt pāramitāḥ /

[267|21]
sūtra uktaṃ "trīṇi puṇyakriyāvastūni /

[267|21-267|22]
dānamayaṃ puṇyakriyāvastu śīlamayaṃ bhāvanāmayami"ti /

[267|22]
kathametattrayaṃ puṇyakriyāvastu /

[267|23]
     puṇyaṃ kriyā 'tha tadvastu trayaṃ karmapathā yathā // VAkK_4.112 //

[267|24]
puṇyamapyetattrayaṃ kriyā 'pi vastvapi yathāyogamiti puṇyakriyāvastu /

[267|24-268|01]
tadyathā karma ca te panthānaśca panthāna eva ca karmaṇa iti karmaṃpathā uktāḥ /

[268|01-268|02]
tatra dānamaye tāvat puṇyakriyāvastuni kāyavākkarma tridhā bhavati /

[268|02-268|03]
tatsamutthāpikā cetanā puṇyaṃ ca kriyā ca /

[268|03]
tatsahabhuvo dharmāḥ puṇyameva /
śīlamayaṃ tu kāyavākkarmaiveti tridhā bhavati /

[268|04]
bhāvanāmayo maitrī puṇyaṃ ca puṇyakriyāyāśca vastu /

[268|04-268|06]
tatsaṃprayuktāyāścetanāyā maitrīmukhenābhisaṃskaraṇāt tatsahabhuvaścetanā śīlaṃ ca puṇyaṃ ca kriyā ca /

[268|06-268|07]
anye tatsahabhuvaḥ puṇyameva puṇyasya vā kāraṇaṃ puṇyakriyā puṇyaprayogastasyā etāni trīṇi vastūni /

[268|07]
eṣāṃ saṃpādanārthaṃ puṇyaprayogārambhāditi /

[268|07-268|08]
kuśalacetanāparamārthena puṇyakriyā /

[268|08]
tasyā etāni vastūnītyapare /

[268|09]
kimidaṃ dānaṃ nāma /
yadapi dīyate daddānam /
iha tu

[268|10]
     dīyate yena daddānaṃ

[268|11]
bhavati sma /
rāgādibhirapi dīyate /
na cātra tadiṣṭam /
ato viśeṣaṇārthamāha

[268|12]
     pūjānugrahakāmyayā /

[268|13]
pareṣāṃ pūjānugrahakāmatābhyāṃ yena dīyate /
kiṃ punastatsyādyena dīyate /

[268|14]
     kāyavākkarma sotthānaṃ

[268|15]
kiṃ punastadutthānam /
yena kalāpena tadutthāpyate /
āha cātra

[268|16-268|17]
     śubhena manasā dravyaṃ svaṃ dadāti yadā pumān /
     tat kṣaṇaṃ kuśalāḥ skandhāḥ dānamityabhidhīyate //" iti /
[268|18]
     mahābhogyaphalaṃ ca tat // VAkK_4.113 //

[268|19]
taccaitaddānamayaṃ puṇyakriyāvastu mahābhogyaphalam /
svabhāve caiṣa mayaḍveditavyaḥ /

[268|20]
tadyathā tṛṇamayaṃ gṛhaṃ parṇamayaṃ bhājanamiti /
tat khalvetaddānaṃ

[268|21]
     svaparārthobhayārthāya nobhayārthāya dīyate /

[268|22-268|23]
tatra yadavītarāgaḥ āryaḥ pṛthagjano vā vītarāgaścaitye dānaṃ dadāti tadasyātmana evārthāya /

[268|23]
pareṣāṃ tenānugrahābhāvāt /

[268|23-269|01]
yadāryo vītarāgaḥ parasattvebhyo dānaṃ dadāti sthāpayitvā dṛṣṭadharmavedanīyaṃ tatra dānaṃ pareṣāmarthāya /

[269|01-269|02]
tena teṣāmanugrahāt /

[269|02]
nātmano 'rthāya /
tadvipākabhūmeratyantasamatikrāntatvāt /

[269|02-269|03]
yadavītarāgaḥ pṛthagjano vā vītarāgaḥ parasattvebhyo dadāti taddānamubhayeṣāmarthāya /

[269|03-269|04]
yadāryo vītarāgaścaitye dadāti sthāpayitvā dṛṣṭadharmavedanīyaṃ taddānamubhayeṣāṃ nārthāya /

[269|04-269|05]
taddhi kevalaṃ gauravaṃ kṛtjñābhyāṃ dīyate /

[269|05]
sāmānyena dānaṃ mahābhogyaphalamuktam /

[269|06]
     tadviśeṣaḥ punardātṛvastukṣetraviśeṣataḥ // VAkK_4.114 //

[269|07]
tatra tāvat

[269|08]
     dātā viśiṣṭaḥ śraddhādyaiḥ

[269|09]
śraddhāśīlaśrutādiguṇayukto dātā viśiṣṭo bhavati /

[269|09-269|10]
tasya taddānadātṛviśeṣeṇa phaladānaṃ prativiśiṣyate /

[269|10]
sa ca tādṛśo dātā

[269|11]
     satkṛtyādi dadāti

[269|12]
satkṛtya svahastaṃ kāle parānupahatya dadāti /

[269|13]
     ataḥ /

[269|14]
     satkārodārarucitā kālānācchedyalābhitā // VAkK_4.115 //

[269|15]
ato 'sya dātustattādṛśaṃ dānaṃ dattvā yathākramaṃ catvāro viśeṣā bhavanti /

[269|15-269|16]
satkāralābhī bhavati /

[269|16]
udāreṣu ca bhogeṣu ruciṃ labhate /

[269|16-269|17]
kālelna ca bhogān labhate nātikrāntikālena /

[269|17]
anācchedyāṃśca bhogān labhate /

[269|17-269|18]
nāsya bhogāḥ parairācchādyante nāpyagnyādibhirvināśyante /

[269|18-269|19]
uktaṃ yathā dātā viśiṣyate tadviśeṣācca dānaviśeṣaḥ /

[269|20]
atha vastu kathaṃ viśiṣyate /

[269|21]
     varṇādisampadā vastu

[269|22]
viśiṣṭamiti vartate /

[269|22-269|23]
yadi yaddīyate dadvarṇagandharasasparśānāmanyatamenāpi saṃpannaṃ bhavati /

[269|23]
evaṃ vastu viśiṣyate /
tādṛśaṃ vastu dattvā kiṃ bhavati /
yathākramam

[269|24-269|25]
     surūptvaṃ yaśasvi vā /
     priyatā sukumārartusukhasparśāṅtā tataḥ // VAkK_4.116 //


[269|26]
varṇasampannaṃ dattvā surūpo bhavati /
gandhasaṃpannaṃ dattvā yaśasvī bhavati /

[269|26-270|01]
gandhavadyaśaso dikṣu vidhāraṇāt /

[270|01]
rasasaṃpannaṃ dattvā priyo bhavati /
rasa iva svāduḥ /

[270|01-270|03]
sparśasaṃpannaṃ dattvā sukumārāṅgāśca bhavati ṛtusukhasparśāni cāsyāṅgāni bhavanti yathā strīratnasya /

[270|04]
atha kṣetraṃ kathaṃ viśipyate /

[270|05]
     gatiduḥkhopakāritvaguṇaiḥ kṣetraṃ viśiṣyate /

[270|06]
gativiśeṣātāvadviśiṣyate /

[270|06-270|07]
tathā hyuktaṃ bhagavatā "tiryagyonigatāya dānaṃ dattvā śataguṇo vipākaḥ pratikāṅkṣitavyaḥ /

[270|07-270|08]
duḥśīlāya manuṣyabhūtāya dānaṃ dattvā sahasraguṇa" iti /

[270|08]
duḥkhaviśeṣā dviśiṣyate /
tathā hyaupadhikeṣu puṇyakriyāvastuṣu /

[270|09]
glāne dānaṃ glānopasthāpake dānam /

[270|09-270|11]
śītalikādiṣu ca dānamuktvoktame" bhiḥ saptabhiḥ auṣadhikaiḥ puṇyakriyāvastubhiḥsamanvāgatasya śrāddhasya kulaputrasya vā kuladuhiturvā na labhyaṃ puṇyānāṃ pramāṇamudgrahītumi"ti /

[270|12-270|13]
upakāritvaviśeṣādyathā mātāpitroranyeṣāṃ copakāriṇām ṛṣyamṛgajātakādyudāharaṇāt /

[270|13]
guṇaviśeṣādyathā" śīlavate dattvā śatasahasraguṇo vipāka" ityevamādi /

[270|14]
sarveṣāṃ tu dānānām

[270|15]
     agraṃ muktasya muktāya

[270|16]
"yadvītarāgo vītarāgāya dattvā 'tidānamidaṃ śreṣṭhamāmiṣadāneṣu dānamityuktaṃ bhagavatā /

[270|17]
     bodhisattvasya ca

[270|18]
yadvā dānaṃ bodhisattve dadāti sarvasattvahitahetostadamuktasyāpyamukte 'bhyādānamagram /

[270|19]
tat sthāpayitvā yāni bhagavato 'nyānyaṣṭau dānānyuktāni teṣām

[270|20]
     aṣṭamam // VAkK_4.117 //

[270|21]
agramiti vartate /
katamānyaṣṭau /

[270|21-270|24]
āsādya dānaṃ bhayadānam adānme dānaṃ dāsyati me dānaṃ dattpūrvaṃ me dānaṃ pitṛbhiśca pitāmahaiśceti dānaṃ dadāti svargārthaṃ dānaṃ kīrtyarthaṃ dānaṃ cittālaṅkārārthaṃ dānaṃ cittapariṣkārārthaṃ yiogasaṃbhārārthamuttamārthasya prāptaye dānaṃ dadāti /

[270|24]
tatrāsādya dānaṃ yat āsannebhya upagatebhyo dānaṃ dadātīti paurāṇāḥ /

[270|25]
bhayadānaṃ yadvināśābhimukhaṃ dṛṣṭvā varaṃ dadāmīti dadāti /

[270|25-270|26]
śeṣaṃ sugamatvānna vibhaktam /

[270|26]
srota āpattiphalapratipannakāya dānaṃ dattvā 'prameyavipākaḥ /

[270|27]
tato 'prameyataraḥ srota āpannāyeti vistareṇoktaṃ sūtre /
apitu

[271|01-271|02]
     mātṛpitṛglānadhārmakathikebhyo 'ntyajanmane /
     bodhisattvāya cāmeyā anāryebhyo 'pi dakṣiṇā // VAkK_4.118 //


[271|03]
ebhyaḥ pañcabhyaḥ pṛthagjanabhūtebhyo 'pyaprameyā phalato dakṣiṇā bhavati /

[271|03-271|04]
tatrāntyajanmā bodhisattvaścaramabhavikaḥ /

[271|04-271|05]
dharmakathikaścaturvidhe kṣetraviśeṣe katamasmin pakṣe dikṣeptavyaḥ /

[271|05]
upakāripakṣe /

[271|05-271|07]
sa hi mahākalyāṇamitram avidyāndhāyāṃ prajāyāṃ prajñācakṣuṣo dātā samaviṣamasya prakāśayitā anāsravasya dharmakāyasyātinivartayitā samāsato buddhakṛtyasya kartā /

[271|08]
karmaṇāṃ tu gurulaghutvaṃ jñātukāmena samāsataḥ ṣaṭ kāraṇāni jñeyāni /
tadyathā

[271|09-271|10]
     pṛṣṭhaṃ kṣetramadhiṣṭhānaṃ prayiogaścetanāśayaḥ /
     eṣāṃ mṛdvadhimātratvāt karmamṛdvadhimātratā // VAkK_4.119 //


[271|11]
pṛṣṭhaṃ nāma yatkṛtasya punaranukriyā /
kṣetraṃ nāma yatra kārāpakārāḥ kriyante /

[271|12]
adhiṣṭhānaṃ karmapathaḥ /
prayogastadarthaṃ kāyavākkarma /

[271|12-271|13]
cetanā yayā karmapathaṃ niṣṭhāpayati /

[271|13-271|14]
āśayastadabhiprāya evaṃ caivaṃ ca kuryāmevaṃ caivaṃ ca na kariṣyāmīti /

[271|14]
kasyacit pṛṣṭhaparigraheṇaiva tatkarma guru saṃpadyate /

[271|14-271|15]
vipākanaiyamyenāvasthānāt /

[271|15]
kasyacit kṣetravaśenaiva /

[271|15-271|16]
tatraiva kṣetre punaradhiṣṭhānavaśāt guru saṃpadyate nānyathā /

[271|16]
yathā mātāitroḥ prāṇātipātāt na tvevamadattādānādikāt /

[271|16-271|17]
evamanyadapi yojyam /

[271|17-271|18]
yasya tu sarvāṇyadhimātrāṇi bhavanti tasyātyarthamadhimātraṃ guru karma veditavyam /

[271|18]
yasya mṛdūni tasyātyarthaṃ mṛdu veditavyam //

[271|19]
kṛtaṃ copacitaṃ ca karmocyate /
kathaṃ karmopacitaṃ bhavati /
pañcabhiḥ karaṇaiḥ /

[271|20-271|21]
     saṃcetanasamāptibhyāṃ niṣkaukṛtya vipakṣataḥ /
     parivārādvipākācca karmopacitamucyate // VAkK_4.120 //


[271|22]
kathaṃ saṃcenataḥ /
saṃcintya kṛtaṃ bhavati nābuddhipūrvaṃ na sahasā kṛtam /

[271|22-271|23]
kathaṃ samāpattitaḥ /

[271|23]
kaścidekena duścaritenāpāyānyātikaścidyāvattribhiḥ /

[271|23-271|24]
kaścidekena karmapathena kaścidyāvaddaśabhiḥ /

[271|24-271|25]
tatra yo yāvatā gacchati tasminnasamāpte kṛtaṃ tatkarma nopacitam samāpte tūpacitam /

[271|25]
kathaṃ niṣkaukṛtyavipakṣataḥ /

[271|25-272|01]
nirvipratisāraṃ ca tat karma bhavati niṣpratipakṣaṃ ca /

[272|01]
kathaṃ parivārataḥ /

[272|01-272|02]
akuśalaṃ cākuśalaparivāraṃ ca bhavati /

[272|02]
kathaṃ vipākataḥ /
vipākadāna niyataṃ bhavati /

[272|03]
evaṃ kuśalamapi yojyam /
ato 'nyathā karma kṛtaṃ bhavati nopacitam /

[272|04]
caitye sarāgasyātmārthaṃ dānamityuktam /

[272|04-272|05]
tatrāsatyupabhoktari kathaṃ puṇyaṃ bhavati /

[272|05-272|06]
dvividhaṃ hi puṇyaṃ tyāgānvayaṃ tyāgādeva yadupapadyate paribhogānvayaṃ ca deyadharmaparibhogādyadutpadyate /

[272|07]
     caitye tyāgānvayaṃ puṇyaṃ

[272|08]
paribhogānvyaṃ puṇyaṃ nāsti /
kathaṃ tatrāpratigṛhṇati kasmiṃścit puṇyam /

[272|08-272|09]
kiṃ punaḥ kāraṇaṃ sati pratigrahītari bhavitavyaṃ nāsatīti /

[272|09]
kasyacidapyanugrahābhāvāt /
idamakāraṇam /

[272|10]
yadi hi puṇyaṃ parānugrahādeva syāt maitryādyapramāṇasamyagdṛṣṭibhāvanāyāṃ na syāt /

[272|11]
tasmādeṣṭavyaṃ caityai 'pi puṇyam /

[272|12]
     maitryādivadagṛhṇati /

[272|13-272|14]
yathā maitryādiṣvantareṇāpi pratigrāhakaṃ parānugrahaṃ vā puṇyaṃ bhavati svacittaprabhavaṃ tathābhyatīte 'pi guṇavati tadbhaktikṛtaṃ svacittāt puṇyaṃ bhavati /

[272|14-272|15]
dānamānakriyā tarhi vyarthā prāpnoti /

[272|15]
na /
tatkarmasamutthāpikāyā bhakteḥ prakṛṣṭataratvāt /

[272|15-272|16]
yathā hi śatruvadhābhiprāyasya tatsamutthāpitaṃ kāyavākkarma /

[272|16-272|17]
śatrusaṃjñayā tasminmṛte 'pi kurvato bahutaramapuṇyaṃ jāyate /

[272|17]
nābhiprāyamātreṇa /

[272|17-272|18]
tathābhyatīte śāstari tadbhaktisamutthāṃ dānamānakriyāṃ kurvato bahutaraṃ puṇyaṃ jāyate /

[272|19]
na bhaktimātreṇa /

[272|19-272|20]
yadi svakṣetre dānakriyāvījamiṣṭaphalaṃ bhavati tatkṣetre tarhyaniṣṭaphalaṃ bhaviṣyati /

[272|21]
     kukṣetre 'pīṣṭaphalatā phalabījāviparyayāt // VAkK_4.121 //

[272|22-272|23]
kukṣetre 'pi phalasya bījādaviparyayo dṛṣṭo mṛdvīkābījānmṛdvīkāphalamevotpadyate madhuraṃ nimbavījānnimbameva tiktam /

[272|23-272|24]
evaṃ kukṣetre 'pi parahitādhyāśayapravṛttasya dānabījasyeṣṭameva phalaṃ nirvartate nāniṣṭam /

[272|24-273|01]
kṣetradoṣāttu tadvījamalpaphalaṃ vā bhavatyaphalaṃ vā /

[273|01]
gataṃ dānamayapuṇyakriyāvastu saprasaṅgam //

[273|02]
śīlamayaṃ vaktavyam /
taducyate

[273|03]
     dauḥśītlamaśubhaṃ rūpaṃ śīlaṃ tadviratiḥ

[273|04]
akuśalaṃ hi rūpaṃ dauḥśīlyamucyate /
tasmādviratiḥ śīlam /
sā punarviratiḥ

[273|05]
     dvidhā /

[273|06]
yayā ca viramyate vijñaptyā yacca tadviramaṇam avijñaptiḥ /

[273|06-273|07]
na ca kevalaṃ dauḥśīlyādviratiḥ śīlam /

[273|07]
kiṃ tarhi /

[273|08]
     pratikṣiptācca buddhena

[273|09-273|10]
yadapi na prakṛtyā dauḥśīlayaṃ bhagavatā ca buddhena pratikṣiptamakālabhojanādikaṃ tasmādapi dvidhā viratiḥ śīlam /

[273|10]
samāttaśikṣasya tu tadadhyācārāddauḥśīlyaṃ jāyate //

[273|10-273|11]
uktaṃ tamāsena śīlam //

[273|12]
     viśuddhaṃ tu caturguṇam // VAkK_4.122 //

[273|13]
tattu śīlaṃ caturguṇaṃ bhavati /
viparyayādaviśuddham /
atha kathaṃ caturguṇamityāha

[273|14]
     dauḥśīlyataddhetvahataṃ tadvipakṣaśamāśritam /

[273|15]
dauḥśītyena tāvadanupahataṃ bhavati yathoktena dauḥśīlyena /
hetunā 'pyanupahataṃ bhavati /

[273|16]
lobhādibhiḥ kleśopakleśaiḥ dauḥśīlyavipakṣāśritaṃ ca bhavati /

[273|16-273|17]
smṛtyupasthānasaṃniśritatvāt samāśritaṃ ca bhavati /

[273|17]
nopapattiviśeṣāśritam /

[273|17-273|18]
nirvāṇapariṇāmitavāt /

[273|18]
pañcabhiḥ kāraṇaiḥ ityapare /

[273|18-273|19]
maulaiḥ karmapathairviśuddhaṃ bhavati sāmantakairviśuddhaṃ vitarkairanupahataṃ smṛtyā 'nuparigahītaṃ nirvāṇapariṇāmitaṃ ceti /

[273|19-273|20]
caturvidhaṃ śīlamityapare /

[273|20]
bhayaśīlaṃ yadā jīvikāślokadaṇḍadurgatibhayāt pālyate /

[273|20-273|21]
āśāstiśīlaṃ yadbhavabhogasatkāratṛṣṇākṛtam /

[273|21-273|22]
bodhyaṅgānulomaṃ śīlaṃ yanmokṣārthaṃ samyagdṛṣṭikāṇām /

[273|22]
pariśuddhaṃ śīlamanāsravaśīlaṃ nirmalatvāditi //
gataṃ śīlam //

[273|23]
     samāhitaṃ tu kuśalaṃ bhāvanā

[273|24]
kimidaṃ samāhitaṃ nāma /
samādhisvabhāvaṃ sahabhū yat /
kimarthametat bhāvanetyucyate /

[274|01]
     cittavāsanāt // VAkK_4.123 //

[274|02]
taddhi samāhitaṃ kuśalamatyarthaṃ cittaṃ vāsayati /
guṇaistanmayīkaraṇātsaṃtateḥ /

[274|02-274|03]
puṣpaistilabhāvanāvat /

[274|03]
dānaṃ tāvanmahābhogatāyai saṃvartata ityuktam /

[274|03-274|04]
atha śīlaṃ bhāvanā ca

[274|05]
     svargāya śīlaṃ prādhānyāt visaṃyogāya bhāvanā /

[274|06]
dānamapi svargāya śīlaṃ prādhānyāt /
śīlamapi visaṃyogāya /
bhāvanā tu prādhānyāt /

[274|07]
sutra uktaṃ "catvāraḥ pudgalā brāhmaṇyaṃ puṇyaṃ prasavantī"ti /

[274|07-274|08]
katamat tad brāhmapuṇyam /

[274|08]
yattallakṣaṇavipākasya karmaṇaḥ parimāṇajñāpanāyoktam iti vaibhāṣikāḥ /

[274|09]
pūrvācāryās tu vyācakṣate /

[274|10]
     caturṇāṃ brāhmapuṇyatvaṃ kalpaṃ svargeṣu modanāt // VAkK_4.124 //

[274|11]
yāvatā puṇyena kalpaṃ svargeṣu modate idaṃ brāhmaṃ puṇyam /

[274|11-274|12]
brahmapurohitānāṃ kalpāyuṣkatvāt /

[274|12]
nikāyāntare gāthāṃ paṭhanti

[274|13]
"brāhmaṃ puṇyaṃ prasavati kalpaṃ svargeṣu modata" iti /

[274|14]
āmiṣadānamuktam /
dharmadānaṃ vaktavyam /
tadidamucyate /

[274|15]
     dharmadānaṃ yathābhūta sūtrādyakliṣṭadeśanā /

[274|16]
sūtrādīnāṃ yathābhūtamakliṣṭadeśanā dharmadānam /

[274|16-274|17]
ato mahatīṃ ta ātmanaḥ puṇyajyāniṃ kurvanti ye viparītadharmaṃ deśayanti /

[274|17-274|18]
kliṣṭacittā vā lābhasatkāra yaśāṃsi vāñchantaḥ /

[274|18]
uktaṃ puṇyakriyāvastubhedena trividhaṃ kuśalaṃ punaḥ

[274|19]
     puṇyanirvāṇanirvedhabhāgīyaṃ kuśalaṃ tridhā // VAkK_4.125 //

[274|20-274|21]
puṇyabhāgīyaṃ yadiṣṭavipākaṃ mokṣabhāgīyaṃ yasminnutpanne niyataṃ parinirvāṇadharmā bhavati /

[274|21-274|23]
yasya saṃsārādīnavanairātmyanirvāṇaguṇadyotikāṃ kathāṃ śrutvā romaharṣāśrūpātau bhavatastasyāsti mokṣabhāgīyaṃ kuśalamūlamityavaseyaṃ pravṛṣīvāṅkuraprarohāt khalavileṣu bījāstitvam /

[274|23-274|24]
nirvedhabhāgīyamuṣmādi caturvidhaṃ paścādvyākhyāsyāmaḥ /

[275|01]
yadidaṃ loka ucyate lipimudrāgaṇanā kāvyaṃ saṃkhyeti ka eṣāṃ svabhāvaḥ /

[275|02-275|03]
     yogapravartitaṃ karma sasamutthāpakaṃ tridhā /
     lipimudre sagaṇanaṃ kāvyaṃ saṃkhyā yathākramam // VAkK_4.126 //


[275|04]
yogapravartitamiti upāyaviśeṣapravartitam /
tridhā karmeti kāyavāṅmanaskarma /

[275|04-275|05]
tatra lipimudre tāvadyogapravartitaṃ kāyakarma samutthāpanam /

[275|05]
gaṇanā kāvyaṃ ca vākkarma /

[275|06]
ityetāni pañcaskandhasvabhāvāni /
saṃkhyā manaskarma /
yanmanasā saṃkalanaṃ dharmāṇām /

[275|07]
dharmāṇāmidānīṃ kecit paryāyā ucyante /

[275|08]
     sāvadyā nivṛtā hīnāḥ kliṣṭā dharmāḥ

[275|09]
kliṣṭānāṃ dharmāṇāṃ sāvadyā nivṛtā hīnā iti paryāyāḥ /

[275|10]
     śubhāmalāḥ /

[275|11]
     praṇītāḥ

[275|12]
kuśalānāsravāṇāṃ praṇītā iti paryāyaḥ /

[275|12-275|13]
hīnapraṇītebhyo 'nye madhyā iti siddhaṃ bhavati /

[275|14]
     saṃskṛtaśubhāḥ sevyāḥ

[275|15]
kusalasaṃskṛtānāṃ sevitavyā iti paryāyaḥ /
śeṣā asevitavyā iti siddhaṃ bhavati /

[275|16]
kasmādasaṃskṛtaṃ na sevyam /
anabhyasanīyatvādaphalatvācca /
phalarthaṃ hi sevā bhavati /

[275|17]
sottarā anye sarvadharmāḥ /

[275|18]
     mokṣastvanuttaraḥ // VAkK_4.127 //

[275|19]
nahi nirvāṇādviśiṣṭataramasti /
tacca sarvebhyo viśiṣṭaṃ kuśalanityatvāt /

=====================================================================

[275|20-275|21]
abhidharmakośabhāṣye karmanirddeśo nāma caturthaṃ kośasthānamiti //

pañcamaṃ kośasthānam

=====================================================================

oṃ namo buddhāya

=====================================================================

[277|03]
"karmajaṃ lokavaicitrya" mityuktam /

[277|03-277|04]
tāni karmāṇyanuśayavaśādupacayaṃ gacchanti antareṇa cānuśayān bhavābhinirvarttane na samarthāni bhavanti /

[277|04]
ato veditavyāḥ

[277|05]
     mūlaṃ bhavasyānuśayāḥ

[277|06]
kleśo hi pravartamāno daśa kṛtyāni karoti /

[277|06-277|09]
mūlaṃ ca dṛḍhīkaroti saṃtatimavasthāpayati kṣetramāpādayati niḥṣyandaṃ nirvartayati karmabhavamabhinirharati svasaṃbhāraṃ arigṛhṇāti ālambane saṃmohayati vijñānasroto namayati kuśalapakṣādvyutkrāmati pandhanārthaṃ ca spharati dhātvanatikramayogeneti /

[277|10]
kati ceme 'nuśayāḥ /
samāsena ṣaṭ /
katame

[277|11]
     ṣaḍrāgaḥ pratighastathā /

[277|12]
     māno 'vidyā ca dṛṣṭiśca vicikitsā ca

[277|13]
athāgrahaṇaṃ rāgavaśenānyeṣāmālambanānuśāyitajñāpanārtham /

[277|13-277|14]
etacca paścāt pravedayiṣyāmaḥ /

[277|15]
     te punaḥ // VAkK_5.1 //

[277|16]
     ṣaḍrāgabhedātsaptoktāḥ

[277|17]
ta ete ṣaḍnuśayāḥ sūtre rāgasya dvidhā bhedaṃ kṛtvā saptoktāḥ /

[277|17-277|19]
kāmarāgānuśayaḥ pratighānuśayo bhavarāgānuśayo mānānuśyaḥ avidyānuśayo dṛṣṭyanuśayo vicikitsānuśaya iti /

[277|19-278|01]
kathamidaṃ jñātavyaṃ kāmarāga evānuśayaḥ kāmarāgānuśayaḥ āhosvit kāmarāgasyānuśayaḥ kāmarāganuśayaḥ /

[278|01]
kiṃ cātaḥ /

[278|01-278|02]
kāmarāga evānuśayaścet sūtravirodhaḥ /

[278|02]
"ihaikatyo na kāmarāgaparyavasthitena cetasā bahulaṃ viharati /

[278|02-278|03]
utpannasya kāmarāgaparyavasthānasyottari niḥsaraṇaṃ yathābhūtaṃ prajānāti /

[278|03-278|04]
tasya tatkāmarāgaparyavasthānaṃ sthāmaśaḥ samyaktvasamavahataṃ sānuśayaṃ prahīyata"iti /

[278|04-278|06]
kāmarāgasyānuśayaścedviprayuktānuśayaprasaṅgādabhidharmavirodhaḥ "kāmarāgānuśayastribhirindriyaiḥ saṃprayukta" iti /

[278|06]
kāmarāga evānuśya iti vaibhāṣikāḥ /

[278|06-278|07]
evaṃ yāvadvicikitsaivānuśaya iti /

[278|07]
nanu coktamevaṃ sūtravirodha iti /
nāsti virodhaḥ /
sānuśayaṃ sānubandhamityarthaḥ /

[278|08]
aupacāriko vā sūtre 'nuśayaśabdaḥ prāptau /
yathā duḥkho 'gniriti /

[278|08-278|09]
lākṣaṇikastvabhidharme kleśa evānuśayaśabdaḥ /

[278|09]
tasmātsaṃyuktā evānuśayāḥ /
kathamidaṃ gamyate /

[278|10]
anuśayānāṃ

[278|11]
     "cittakleśakaratvādāvaraṇatvācchubhairviruddhatvāt" /

[278|12-278|13]
yasmādanuśayaiḥ kliṣṭaṃ cittaṃ bhavatyapūrvaṃ kuśalaṃ notpadyate utpannācca parihīyate tasmānna viprayuktāḥ /

[278|13]
atha viprayuktairapyevaṃ syāt /

[278|13-278|14]
kuśalaṃ na kadācidupalabhyeta /

[278|14]
teṣāṃ nityaṃ saṃnihitatvāt /
upalabhyate ca /
ataḥ

[278|15-278|16]
"kuśalasya copalambhādaviprayuktāḥ atha ihānuśayāḥ" iti /

[278|17-278|18]
tadidamajñāpakaṃ yasmādyo viprayuktamanuśayamicchati sa etatsarvamanuśayakṛtaṃ necchati /

[278|18]
kleśakṛtamevecchati /
evaṃ tu sādhu yathā sautrāntikānām /

[278|19]
kathaṃ ca sautrāntikānām /
kāmarāgasyānuśayaḥ kāmarāgānuśaya iti /

[278|19-278|20]
na cānuśayaḥ saṃprayukto na viprayuktastasyādravyāntaratvāt /

[278|20]
prasupto hi kleśo 'nuśaya ucyate /

[278|21]
prabuddhaḥ paryavasthānam /
kā ca tasya prasuptiḥ /
asaṃmukhībhūtasya bījabhāvānubandhaḥ /

[278|22]
kaḥ prabodhaḥ /
saṃmukhībhāvaḥ /
ko 'yaṃ vījabhāvo nāma /

[278|22-278|23]
ātmabhāvasya kleśajā kleśotpādanaśaktiḥ /

[278|23-278|24]
yathānubhavajñānajā smṛtyutpādanaśaktiryathā cāṅkurādīnāṃ śāliphalajā śāliphalotpādanaśaktiriti /

[278|24-279|01]
yastu kleśānāṃ bījārthamarthāntaraṃ vīprayuktamanuśayaṃ kalpayati tena smṛtibījamapyarthāntaraṃ kalpayitavyaṃ jāyate /

[279|01-279|03]
yattarhi sūtre kleśa evānuśaya uktaḥ ṣaṭṣaṭke "so 'sya bhavati sukhāyāṃ vedanāyāṃ rāgānuśaya" iti /

[279|03]
bhavatīti vacanānnāsau tadaivānuśayaḥ /
kadā tarhi bhavati /

[279|03-279|04]
yadā prasupto bhavati /

[279|04]
hetau vā tadupacāra eṣa draṣṭavyaḥ /
tiṣṭhatu prasaṅgaḥ /
śāstraṃ pravarttatām /

[279|05]
ya eṣa sūtre rāgasya bhedaḥ kṛtaḥ kāmarāgo bhavarāga iti /

[279|06]
ko 'yaṃ bhavarāgaḥ /

[279|07]
     bhavarāgo dvidhātujaḥ /

[279|08]
rūpārūpyadhātujo rāgo bhavarāgaḥ kṛṭaḥ /
kiṃ kāraṇamevaṃ kṛtaḥ /

[279|09]
     antarmukhatvāttanmokṣasaṃjñāvyāvṛttaye kṛtaḥ // VAkK_5.2 //

[279|10]
samāpattirāgo hi teṣāṃ prāyeṇa /
sa cāntarmukhapravṛttastasmāt bhavarāgaḥ /

[279|11]
uktastayoḥ kila dhātvormokṣasaṃjñāvyāvyavarttanārthamekeṣāmiti /

[279|11-279|12]
ātmabhāva eva tu bhavaḥ /

[279|12-279|13]
te ca sattvāḥ samāpattiṃ sāśrayā māsvādayanta ātmabhāvamevāsvādayanti kāmavītarāgatvāt /

[279|13]
ataḥ sa rāgo bhavarāga ityuktaḥ /

[279|13-279|14]
punarete ṣaḍanuśayā abhidharme daśa kriyante /

[279|14]
kathaṃ kṛtvā /

[279|15-279|16]
     dṛṣṭayaḥ pañca satkāyamithyāntagrāhadṛṣṭayaḥ /
     dṛṣṭiśīlavṛtaparāmarśāviti punardaśa // VAkK_5.3 //


[279|17]
ṣaṇṇāmanuśayānāṃ dṛṣṭiṃ pañcadhā kṛtvā daśa bhavanti /

[279|17-279|18]
pañca dṛṣṭisvabhāvāḥ satkāyadṛṣṭirantagrahadṛṣṭirmithyādṛṣṭirdṛṣṭiparāmarśaḥ śīlavṛtaparāmarśaśca /

[278|18-278|19]
yathā dṛṣṭisvabhāvāḥ rāgahpratidhho māno 'vidyā vicikitsā /

[279|19-279|20]
ete punarete daśānuśayā abhidharme 'ṣṭānavatiḥ kriyante /

[279|20-279|21]
kāmāvacarāḥ ṣaṭtriṃśad rūpāvacarā ekatriṃśat ārūpyāvacarā ekatriṃśat /

[279|21]
kathaṃ kṛtvā /

[279|21-279|22]
samāsato hyete 'nuśayāstraidhātukā darśanaprahātavyā bhāvanāprahātavyāśca /

[279|22-279|23]
tatra tāvat kāmāvacarā darśanaprahātavyā dvātriṃśat /

[279|23]
katame ta ityāha

[280|01-280|02]
     daśaite saptasaptāṣṭau tridvidṛṣṭivivarjitāḥ /
     yathākramaṃ prahīyante kāme duḥkhādidarśanaiḥ // VAkK_5.4 //


[280|03]
ya ete daśānuśayā uktā ete kāmadhātau daśāpi duḥkhadarśanaheyāḥ santi /

[280|04]
ebhya eva sapta samudayadarśanapraheyāḥ /

[280|04-280|05]
sapta nirodhadarśanaheyāḥ satkāyadṛṣṭimantagrāhadṛṣṭiṃ śīlavrataparāmarśaṃ ca varjayitvā /

[280|05]
aṣṭau mārgadarśanaheyāḥ /

[280|05-280|06]
satkāyadṛṣṭimantagrāhadṛṣṭiṃ ca varjayitvā /

[280|06]
ityete kāmāvacarā dvātriṃśadanuśayā darśanaprahātavyāḥ /

[280|07]
satyānāṃ darśanamātreṇa prahāṇāt /

[280|08]
     catvāro bhāvanāheyāḥ

[280|09]
tadyathā rāgaḥ pratigho māno 'vidyā ca /

[280|09-280|10]
dṛṣṭasatyasya paścāt mārgābhyāsena prahāṇāt /

[280|10]
tadevaṃ satkāyadṛṣṭirekaprakārā bhavati duḥkhadarśanaheyā /

[280|10-280|11]
evamantagrāhadṛṣṭiḥ mithyādṛṣṭiścatuṣprakārā bhavati /

[280|11]
duḥkhasamudayanirodhamārgadarśanaheyā /

[280|11-280|12]
evaṃ dṛṣṭiparāmarśo vicikitsā ca /

[280|12]
śīlavrataparāmaṛśo dviprakāraḥ duḥkhamārgadarśanaheyaḥ /

[280|13-280|14]
rāgapratighamānāvidyāḥ pañcaprakārāścatuḥsatyadarśanaheyā bhāvanāheyāśca /

[280|14]
kīdṛśā ete duḥkhadarśanaheyāḥ kīdṛśā yāvad bhāvanāheyāḥ /

[280|14-280|15]
ye yaddarśanaheyālambanāste taddarśanaheyā avaśiṣṭā bhāvanāheyāḥ /

[280|15-280|17]
tā eva dvādaśa dṛṣṭayo bhavanti catasro vicikitsāḥ pañca rāgāḥ pañca pratighāḥ pañca mānāṃ pañcāvidyā ityete kāmāvacarāḥ ṣaṭtriṃśadanuśayā bhavanti /

[280|18]
     ta evāpratighāḥ punaḥ /

[280|19]
     rūpadhātau

[280|20]
pañcaprakāraṃ pratighamapahāya ta eva rūpāvacarā ekatriṃśadanuśayā bhavanti /

[280|21]
yathā rūpadhātau

[280|22]
     tathārūpye

[280|23]
ekatriṃśadanuśayā bhavanti /

[280|24]
     ityaṣṭānavatirmatāḥ // VAkK_5.5 //

[280|24-280|25]
ta evamete ṣaḍanuśayā ākāraprakāradhātubhedairaṣṭānavatirmatāḥ āmidhārmikāṇām /

[281|01]
ya ime darśanaprahātavyānuśayā uktāḥ kimete niyataṃ darśanenaiva prahīyante /

[281|02]
netyāha /
kiṃ tarhi /

[281|03]
     bhavāgrajāḥ kṣāntivadhyā dṛggheyā eva

[281|04]
ye bhavāgrabhūmijā anvayajñānakṣāntiheyā anuśayāste darśanaheyā eva na bhāvanāheyāḥ /

[281|05]
     śeṣajāḥ /

[281|06]
     dṛgbhāvanābhyām

[281|07]
kṣāntivadhyā iti vartate /

[p28|107-28108]
śeṣāsu bhūmiṣu yathāyogaṃ dharmānvayajñānakṣāntiheyā anuśayā āryāṇāṃ darśanaheyāḥ pṛthagjanānāṃ bhāvanāheyāḥ /

[281|09]
     akṣāntivadhyā bhāvanayaiva tu // VAkK_5.6 //

[281|10]
sarvāsu bhūmiṣu ye 'nuśayā jñānavadhyāste ubhayeṣāṃ nityaṃ bhāvanāheyāḥ /

[281|10-281|11]
naiva hi bāhyakānāṃ darśanaprahātavyāḥ prahīyanta ityapare /

[281|12-281|14]
tathāhi mahākarmavibhāgasūtre pūrvāntakalpakānāṃ ca śāśvatavādināmekatyaśāśvatikānām ahetusamutpattikānāṃ ca vītarāgāṇāṃ ca kāmadhātvālambanānāṃ dṛṣṭīnāṃ samudācāra uktaḥ /

[281|13-281|14]
na ca rūpāvacarāṇāṃ kleśānāṃ kāmadhāturālambanaṃ vītarāgatvāt /

[281|14-281|15]
tasmāt kāmapratisaṃyuktā eva tā aprahīṇā iti /

[281|15-281|16]
dṛṣṭyutpādasamakālaṃ te parihīṇā devadatta iveti vaibhāṣikāḥ /

[281|17]
dṛṣṭayaḥ paṇca nāmato nirdiṣṭā na tu svabhāvatastat kastāsāṃ svabhāvaḥ /

[281|18-281|19]
     ātmātmīyadruvocchedanāstihīnā gradṛṣṭayaḥ /
     ahetvamārge taddṛṣṭiretāstāḥ pañca dṛṣṭayaḥ // VAkK_5.7 //


[281|20]
ātmadṛṣṭirātmīyadṛṣṭirvā satkāyadṛṣṭiḥ /
sīdatīti sat /

[281|20-281|21]
cayaḥ kāyaḥ saṃghātaḥ skandha ityarthaḥ /

[281|21]
saccāyaṃ kāyaśceti satkāyaḥ pañcopādānaskandhāḥ /

[281|22]
nityasaṃjñāṃ piṇḍasaṃjñāṃ ca tyājayitumevaṃ dyotitā /
etatpūrvako hi teṣvātmagrahaḥ /

[281|23]
satkāye dṛṣṭiḥ satkāyadṛṣṭiḥ /

[281|23-281|24]
sarvaiva sāsravālambanā dṛṣṭiḥ satkāye /

[281|24]
ātmātmīyadṛṣṭireva tu satkāyadṛṣṭiruktā /

[281|24-282|01]
yathā gamyeta satkāyadṛṣṭiriyaṃ nātmani nātmīye veti /

[282|01-282|03]
yathoktaṃ "ye kecid bhikṣavaḥ śramaṇā vā brāhmaṇā vā ātmeti samanupaśyantaḥ samanupaśyanti sarve ta imāneva pañcopādānaskandhāni"ti /

[282|03]
tasyaivātmābhimatasya vastuno dhruvadṛṣṭirucchedadṛṣṭirvā 'ntagrāhadṛṣṭiḥ /

[282|04]
śāśvatocchedāntagrahaṇāt /
sati duḥkhādisatye nāstīti dṛṣṭirmithyādṛṣṭiḥ /

[282|04-282|05]
sarvaiva hi viparītasvabhāvapravṛṭtā dṛṣṭirmithyādṛṣṭiḥ ekaiva tūktā /

[282|05-282|06]
atiśayavattvāt durgandhakṣatavat /

[282|06]
eṣā hyapavādikā anyāstu samāropikāḥ /
hīne agradṛṣṭirdṛṣṭiparāmarśaḥ /

[282|07]
kiṃ hīnam /
sarvaṃ sāsravam /
āryaiḥ prahīṇatvāt /
tasyāgrato grahaṇaṃ dṛṣṭiparāmarśaḥ /
[282|08]
dṛṣṭyādiparāmarśa iti vaktavye ādiśabdalopaḥ kṛtaḥ /

[282|08-282|09]
ahetau hetudṛṣṭiramārge mārgadṛṣṭiḥ śīlavṛtaparāmarśaḥ /

[282|09]
tadyathā maheśvaro na heturlokānām /

[282|09-282|10]
taṃ ca hetuṃ paśyati prajāpatimanyaṃ vā /

[282|10-282|11]
agnijalapraveśādayaśca na hetuḥ svargasya tāṃśca hetuṃ paśyati /

[282|11-282|12]
śīlavratamātrakaṃ sāṃkhyayogajñānādayaśca na mārgo mokṣāsya tāṃśca mārgaṃ paśyati /

[282|12-282|13]
atrāpi kilādiśabdalopaḥ kṛta ityetāstāḥ pañca dṛṣṭayo veditavyāḥ /

[282|13]
satyakāraṇe kāraṇadṛṣṭiḥ śilavrataparāmarśaḥ /

[282|13-282|14]
kasmādayaṃ na samudayadarśanaprahātavyaḥ /

[282|14-282|15]
yo hi kaścidīśvaraḥ prajāpatimanyaṃ vā kāraṇaṃ paśyati sa tannityamekaṃ cātmānaṃ kartāramabhiniviśya /

[282|15]
tadyasmāt sa

[282|16-282|17]
     īśvarādiṣu nityātmaviparyāsāt pravartate /
     kāraṇābhiniveśo 'to duḥkhadṛggheya eva saḥ // VAkK_5.8 //


[282|18]
duḥkhadarśanādeva hi teṣu tau nityātmagrāhau prahīyete /

[282|18-282|19]
tasmāttatkṛto 'pi kāraṇābhiniveśastata eva prahīyate /

[282|19-282|20]
yastarhi jalāgnipraveśādibhiḥ svargopapattiṃ paśyati śīlavṛtena vā śuddhiṃ so 'pi duḥkhadarśanaprahātavya eva /

[282|20]
eṣa hi śāstrapāṭhaḥ /

[282|20-282|22]
"ye caivaṃ dṛṣṭaya evaṃvādino yadayaṃ puruṣapudgalo gośīlaṃ samādāya vartate mṛgaśīlaṃ kukkuraśīlaṃ, sa tena śudhyati mucyate sukhaduḥkhaṃ vyatikrāmati sukhaduḥkhavyatikramaṃ cānuprāpnoti /

[282|22-282|23]
akāraṇaṃ kāraṇataḥ pratyeti śīlavrataparāmarśo duḥkhadarśanaprahātavyaḥ" iti vistaraḥ /

[282|23-282|24]
kiṃ punaḥ kāraṇamasau duḥkhadarśanaprahātavyaḥ /

[282|24]
duḥkhe vipratipannatvāt /

[282|24-282|25]
sarveṣāṃ sāsravālambanānāṃ duḥkhe vipratipannatvāt /

[282|25-282|26]
kīdṛśo vā 'nyaḥ śīlavṛtaparāmarśo mārgedarśanaprahātvyaḥ /

[282|26]
yo mārgadarśanaprahātavyālambanaḥ /

[282|26-282|27]
so 'pi hi nāma duḥkhe vipratipannaḥ /

[282|27-282|28]
yasya ca mārgālambanā mithyādṛṣṭirvicikitsā vā 'sti sa nāsti mokṣamārga iti paśyan vicikitsan vā kathaṃ tayā śuddhiṃ pratyeṣyati /

[283|01]
athānyaṃ mokṣamārgaṃ parāmṛśya eṣa mokṣamārgo nāstītyāha /

[283|01-283|02]
so 'pi tenaivānyena śuddhiṃ pratyeti na tayā mithyādṛṣṭyeti /

[283|02-283|03]
tasyāpyasau mārgadarśanaprahātavyālambano na sidhyati /

[283|03-283|04]
yaścāpi samudayanirodhadarśanaprahātavyālambanayā mithyādṛṣṭyā śuddhiṃ pratyeti sa kasmānna taddarśanaheyaḥ /

[283|04]
tasmāt parīkṣya eṣo 'rthaḥ /

[283|05]
yaduktaṃ "nityātmaviparyāsādi"ti /
kimetāveva dvau viparyāsau /

[283|05-283|06]
catvāro viparyāsāḥ /

[283|06]
anitye nityamiti /
duḥkhe sukhamiti /
aśucau śucīti /

[283|06-283|07]
anātmanyātmeti /

[283|07]
athaitadviparyāsacatuṣkaṃ kiṃsvabhāvam /

[283|08]
     dṛṣṭitrayādviparyāsacatuṣkaṃ

[283|09]
antagrāhadṛṣṭeḥ śāśvatadṛṣṭirnityaviparyāsaḥ /

[283|09-283|10]
dṛṣṭiparāmarśātsukhaśuciviparyāsau /

[283|10]
satkāyadṛṣṭerātmadṛṣṭirātmaviparyāsaḥ /
sakaletyapare /

[283|10-283|11]
kathamātmīyadṛṣṭirviparyāsaḥ /

[283|11]
kathaṃ ca na viparyāsaḥ /
viparyāsasūtrād /

[283|11-283|13]
ātmānameva tatra vaśinaṃ paśyennātmīyaṃ paśyatītyātmadṛṣṭirevāsau dvimukhī athāhamityetasmāt mameti dṛṣṭyantaraṃ syāt /

[283|13]
mayā mahyamityetadapi syāt /

[283|14]
kasmādanye kleśā na viparyāsāḥ /

[283|14-283|15]
yasmāt tribhiḥ kāraṇairviparyāsānāṃ vyavasthānam katamaistribhiḥ /

[283|16]
     vīparītataḥ /

[283|17]
     nitīraṇāt samāropāt

[283|18]
ekāntaviparyastatvādālambane nitīrakatvātsamāropaṇācca /

[283|18-283|19]
ucchedadṛṣṭirmithyādṛṣṭiśca na samāropike /

[283|19]
abhāvamukhapravṛttatvāt /

[283|19-283|20]
śīlavrataparāmarśo naikāntaviparyastastanmātraśuddhyālambanatvāt /

[283|20-283|21]
anye kleśā na santīrakā ato na viparyāsāḥ /

[283|21-283|22]
yattarhi sūtre ukta "manitye nityamiti saṃjñāviparyāsaḥ cittaviparyāso dṛṣṭiviparyāsa" iti /

[283|22]
dṛṣṭirevātra viparyāsaḥ /

[284|01]
     saṃjñācitte tu tadvaśāt // VAkK_5.9 //

[284|02]
dṛṣṭiviparyāsavaśādeva tatsaṃprayukte saṃjñācitte viparyāsāvuktau /

[284|02-284|03]
vedanādayo 'pi kasmānnoktāḥ /

[284|03]
lokaprasiddhyā /

[284|03-284|04]
loke hi viparyastasaṃjño viparyastacitta iti prasiddhaṃ na punarviparyastavedana iti /

[284|04-284|05]
ta ete viparyāsāḥ sarve 'pi srota āpannasya prahīṇā bhavanti /

[284|05]
darśanapraheyatvāt dṛṣṭīnāṃ sasaṃprayogāṇām /
dvādaśa viparyāsāḥ /

[284|05-284|06]
anitye nityamiti saṃjñādṛṣṭicittaviparyāsāstrayaḥ /

[284|06]
evaṃ yāvadanātmanyātmeti /

[284|06-284|07]
tatrāṣṭau darśanaprahātavyāścatvāro bhāvanāprahātavyāḥ /

[284|07-284|08]
duḥkhe ca saṃjñā cittaviparyāsāvaśucau ceti nikāyāntarīyāḥ /

[284|08-284|09]
itarathā hi kathamantareṇa sukhaśucisaṃjñāmavītarāgasyāryasya kāmarāgaḥ saṃbhavediti /

[284|09]
tadetannecchanti vaibhāṣikāḥ /

[284|10]
yadi hi sukhaśucisaṃjñācittasamudācārādāryasya tadviparyāsāvīkṣyete /

[284|10-284|11]
sattvasaṃjñācittasamudācārāttadviparyāsāvapi kiṃ neṣyete /

[284|11-284|12]
na hi striyāmātmani ca vinā sattvasaṃjñāyā kāmarāgo yukta iti /

[284|12-284|13]
sūtre 'pi coktaṃ "yataśca śrutavānāryaśrāvaka idaṃ duḥkhamāryasatyamiti yathābhūtaṃ prajānāti /

[284|13-284|14]
yāvat tasya tasmin samaye yo 'nitye nityamiti saṃjñāviparyāsaḥ cittaviparyāso dṛṣṭivīparyāsaḥ sa prahīyata" iti vistaraḥ /

[284|14-284|16]
tasmād dṛṣṭisamutye eva saṃjñācitte viparyāsau nānye tatkāla bhrāntimātratvādalātacakracitra yakṣabhrāntivat /

[284|16]
yattarhi sthavirānandenārthaṃ vāgīśamadhikṛtyoktaṃ

[284|17-284|18]
     "viparyāse ca saṃjñānāṃ cittaṃ te paridahyate" /
     nimittaṃ varjyatāṃ tasmācchubhaṃ rāgopasaṃhitam //

[284|19]
tasmāt sarva evāṣṭau saṃjñācittaviparyāsāḥ śaikṣasyāprahīṇā ityapare /

[284|19-284|20]
te 'pi cāryasatyānāṃ yathābhūtaparijñānāt prahīyante /

[284|20-284|21]
na vinā tenetyupāyasamā khyānānnāsti sūtravirodhaḥ /

[284|22]
atha kiṃ dṛṣṭyanuśayasya eva bhedo nānyasya /
mānasyāpyasti /
kathamityāha

[284|23]
     sapta mānāḥ

[284|24]
māno 'timāno mānātimāno 'smimāno 'bhimāna ūnamāno mithyāmānaśca /

[284|25]
abhedena cittasyonnatirmāna uktāḥ /
sa pravṛttibhedāt saptadhā bhavati /

[284|25-285|01]
hīnādviśiṣṭaḥ samena vā samo 'smīti manyamānasyonnatirmānaḥ /

[285|01]
samādviśiṣṭo 'smītyabhimānaḥ /

[285|02]
viśiṣṭādviśiṣṭo 'smīti mānātimānaḥ /

[285|02-285|03]
pañcopādānaskandhānātmata ātmīyato vā manyamānasyāsmimānaḥ /

[285|03]
aprāpte viśeṣādhigame prāpto mayetyabhimānaḥ /

[285|03-285|04]
bahvantaraviśiṣṭādalpāntarahīno 'smītyūnamānaḥ /

[285|04]
aguṇavato guṇavānasmīti mithyāmānaḥ /

[285|05]
yattarhi śāstre nava mānavidhā uktāḥ /
"śreyānasmīti mānavidhā /

[285|05-285|06]
sadṛśo 'smīti mānavidhā /

[285|06]
hīno 'smīti mānavidhā /

[285|06-285|07]
asti me śreyānasti me sadṛśo 'sti me hīnaḥ /

[285|07]
nāsti me śreyānnāsti me sadṛśo nāsti me hīna" iti /

[285|07-285|08]
ebhya eva mānebhya etāḥ /

[285|09]
     navavidhāstribhyaḥ

[285|10]
katamebhyastribhyaḥ mānātimānonamānebhyaḥ /

[285|10-285|11]
tatra prathamaṃ trayaṃ dṛṣṭisaṃniśritāstrayo mānāḥ /

[285|11]
atimānamānonamānāḥ /
dvitīyaṃ trayamūnamānamānātimānāḥ /

[285|11-285|12]
tṛtīyaṃ trayaṃ mānātimānonamānāḥ /

[285|12-285|13]
yuktastāvad bahvantaraviśiṣṭādalpāntarahīno 'smītyūnamāna unnatisthānatvāt /

[285|13-285|14]
nāsti me hīna ityatra kimunnati sthānam /

[285|14]
asti sadṛśo yo 'bhiprete vare sattvarāśau nihīnamapyātmānaṃ bahu manyate /

[285|15]
api cāstyeva jñānaprasthānavihito vidhiḥ /

[285|15-285|17]
prākaraṇaṃ tu nirdeśaṃ parigṛhya śreyānasmītyekeṣu māno 'pi syādati māno 'pi mānātimāno 'pi hīnasamaviśiṣṭāpekṣayā /

[285|18]
athaite sapta mānāḥ kiṃprahātavyā ityāha

[285|19]
     dṛgbhāvanākṣyāḥ /

[285|20]
dṛgbhāvanābhyāmeṣāṃ kṣayaḥ /

[285|20-285|21]
etaduktaṃ bhavati sarve darśanabhāvanāprahātavyā iti yadbhāvanāheyamaprahīṇaṃ kimavaśyaṃ tadāryāṇāṃ samudācarati /

[285|21]
nāvaśyaṃ tadyathā

[285|22]
     vadhādiparyavasthānaṃ heyaṃ bhāvanayā

[285|23-285|24]
yena kleśaparyavasthānena saṃcintya prāṇivadhaṃ kuryādyāvanmṛṣāvādaṃ tad bhāvanāheyaṃ bhāvanāheyadharmālambanatvāt /

[285|25]
     tathā // VAkK_5.10 //

[286|01]
     vibhavecchā

[286|02]
vibhavatṛṣṇā 'pi bhāvanāheyā /
vibhavo nāma ka eṣa dharmaḥ /
traidhātukī anityatā /

[286|03]
tatra prarthanā vibhavatṛṣṇā /
tathāśabdena bhavatṛṣṇāyāḥ pradeśo gṛhyate /

[286|03-286|04]
"aho vatāhamairāvaṇaḥ syāṃ nāgarāja" ityevamādi /

[286|04-286|05]
mānavidhā api bhāvanāprahātavyāḥ santītyuktamasmimamānaśca /

[286|06]
     na cāryasya saṃbhavanti vidhādayaḥ /

[286|07]
     nāsmitā

[286|08]
ādigrahaṇena yāvadvibhavatṛṣṇāyā grahaṇam /

[286|08-286|09]
kiṃ kāraṇamaprahīṇā apyete na samudācaranti /

[286|10]
     dṛṣṭipuṣṭatvāt

[286|11]
satkāyadṛṣṭipuṣṭā hi mānavidhā asmimānaśca /

[286|11-286|12]
ato bhagnapṛṣṭhatvāt notthātum punarutsahante /

[286|12]
vadhādiparyavasthānaṃ mithyādṛṣṭipuṣṭatvāt /

[286|12-286|13]
vibhavatṛṣṇā uccheddṛṣṭipuṣṭatvāt /

[286|13]
bhavatṛṣṇāyāḥ pradeśaḥ śāśvatadṛṣṭipuṣṭatvāt /

[286|14]
     kaukṛtyaṃ nāpi cāśubham // VAkK_5.11 //

[286|15]
akukśalaṃ cāpi kaukṛtyaṃ bhāvanāprahātavyam /

[286|15-286|16]
na cāryasya tatsaṃbhavati vicikitsā samutthitatvāt /

[286|17]
athaiṣāmaṣṭānavateranuśayānāṃ kati sarvatragāḥ katyasarvatragāḥ /

[286|18-286|19]
     sarvatragā duḥkhahetudṛggheyā dṛṣṭayastathā /
     vimatiḥ saha tābhiśca yā 'vidyā 'veṇikī ca yā // VAkK_5.12 //


[286|20-286|21]
duḥkhasamudayadarśanaprahātavyā dṛṣṭayo vicikitsā ca tābhiśca saṃprayuktā avidyā āveṇikī ca duḥkhasamudayaprahātavye cāvidyā /

[286|20-287|01]
itīme ekādaśānuśayāḥ sabhāgadhātusarvatragāḥ /

[287|01]
sapta dṛṣṭayo dve vicikitse dve avidye sakalasvadhātvālambanatvāt /

[287|02]
kimebhiryugapadālambate āhosvit krameṇa /
yadi krameṇa anyeṣāmapi prasaṅga /

[287|02-287|04]
atha yugapat kaḥ sakalena kāmadhātunā śuddhiṃ pratyetyakāraṇaṃ vā kāraṇataḥ /

[287|04]
sakalaṃ nocyate sakalaṃ yugapadālambanta iti /

[287|04-287|05]
api tu pañcaprakāramapi sarvaṃ yugapat /

[287|05-287|06]
evamapi yatrātmadṛṣṭistatrātmatṛṣṇā yatrāgraśuddhidṛṣṭī tatra tatprārthanā tena ca māna iti tṛṣṇāmānayorapi sarvatragatvaṃ prāpnoti /

[287|06-287|07]
evaṃ sati darśanabhāvanāheyālambanatvādetadubhayaṃ kiṃprahātavyaṃ syāt /

[287|07-287|08]
bhāvanāprahātavyaṃ vyāmiśrālambanatvāt /

[287|08]
athavā punarastu darśanaprahātavyaṃ dṛṣṭibalādhānavartitvāt /

[287|08-287|09]
svalakṣaṇakleśāvetau na sāmānyakleśau /

[287|09]
tasmānna sarvatragāviti vaibhāṣikāḥ /

[287|10]
va ete sabhāgadhātusarvatragā ekādaśānuśayā uktāḥ

[287|11]
     navodhrvālambanā eṣāṃ dṛṣṭidvayavivarjitāḥ /

[287|12]
satkāyadṛṣṭimantagrāhadṛṣṭiṃ ca varjayitvā 'nye navānuśayā visabhāgadhātusarvatragāḥ /

[287|13]
kadācittu visabhāgamekaṃ dhātumālambante kadācit dvau /

[287|13-287|14]
"ye 'nuśayāḥ kāmapratisaṃyuktā rūpapratisaṃyuktālambanāḥ /

[287|14-287|15]
kāmapratisaṃyuktā ārūpyapratisaṃyuktālambanāḥ kāmapratisaṃyuktā rūpārūpyapratisaṃyuktālambanā" iti vacanāt /

[287|15-287|17]
yadā kāmadhātau sthito brahmaṇi sattvadṛṣṭiṃ nityadṛṣṭiṃ cojtpādayati tadā kathaṃ satkāyānta grāhadṛṣṭī visabhāgadhātvālambane na bhavataḥ /

[287|17-287|18]
ātmātmīyatvenāgrahaṇādantagrāhadṛṣṭiśca tatsamutthitatvāt /

[287|18]
kā tarhīyaṃ dṛṣṭiḥ /

[287|18-287|19]
neyaṃ dṛṣṭirmithyājñānaṃ punaḥ etadityābhidhārmikāḥ /

[287|19-287|20]
kuto nu khalvetadanyā tadālambanā dṛṣṭireṣā na dṛṣṭiriti siddhāntastu pramāṇayitayaḥ /

[287|21]
kiṃ khalvanuśayāḥ eva sarvatragāḥ /
netyāha /

[287|22]
     prāptivarjyāḥ sahabhuvo ye'pyebhiste 'pi sarvagāḥ // VAkK_5.13 //

[287|23]
sarvatragairanuśayaiḥ sahabhuvo ye 'pyanye dharmāste 'pi sarvatragāḥ prāptayastu naivam /

[287|23-288|01]
aneka phalatvāt /

[288|01-288|02]
ata eva syuḥ sarvatragānuśayā na sarvatrahetunā heturiti catuṣkoṭikaṃ kriyate /

[288|02]
prathamā koṭiranāgatāḥ sarvatragā anuśayāḥ /

[288|02-288|03]
dvitīyā 'tītapratyupannāstatsahabhuvaḥ /

[288|03]
tṛtīyācatuthau yojye /

[288|04]
eṣāmaṣṭānavateranuśayānāṃ kati sāsravālambanāḥ katyanāsravālambanāḥ /

[288|05-288|06]
     mithyādṛgvimatī tābhyāṃ yuktā 'vidyā 'tha kevalā /
     nirodhamārgadṛggheyāḥ ṣaḍanāsravagocarāḥ // VAkK_5.14 //


[288|07-288|08]
nirodhadarśanaprahātavyāstrayo 'nuśayā mithyādṛṣṭirvicikitsā 'vidyā ca tābhyāṃ saṃprayuktā '; 'veṇikī ca /

[288|08]
mārgadarśanaprahātavyā apyeta eva trayaḥ /

[288|08-288|09]
ityete ṣaḍanāsravālambanāḥ /

[288|09]
śeṣāṃ sāsravālambanā iti siddham /
tatra punaḥ

[288|10-288|11]
     svabhūmyuparamo mārgaḥ ṣaḍbhūminavabhūmikaḥ /
     tadgocarāṇāṃ viṣayo mārgo hyanyo 'nyahetukaḥ // VAkK_5.15 //


[288|12-288|13]
nirodhālambanānāṃ mithyādṛṣṭyādīnāṃ svabhūminirodha evālambanaṃ kāmāvacarāṇāṃ kāmadhātoreva yāvat bhavāgrabhūmikānāṃ bhavāgrasyaiva /

[288|13-288|14]
mārgālambanānāṃ kāmāvacarāṇāṃ ṣaḍbhūmiko dharmajñānapakṣo mārgaḥ sarva evālambanam /

[288|14-288|15]
yo 'pi rūpārūpyapratipakṣaḥ rūpārupyāvacarāṇāmapyadṛṣṭabhūmikānāṃ navabhūmikaḥ /

[288|15-288|16]
sa evānvayajñānapakṣyo mārga ālambanaṃ mārgasyānyo 'nyahetukatvāt /

[288|16-288|17]
yadyapi dharmajñānānvayajñāne apyanyonyahetuke natvanvayajñānaṃ kāmadhātupratipakṣa iti /

[288|17-288|18]
na kāmāvacarā mārgālambanā anvayajñānapakṣānālambante /

[288|18-288|19]
dharmajñānaṃ tarhi rūpārūpyapratipakṣatvāttadbhūmikānāṃ mārgalambanānāmālambanaṃ bhaviṣyati /

[288|19-288|20]
na tat sakalaṃ pratipakṣo duḥkhasamudayadharmajñānayoratatpratipakṣatvāt /

[288|20-288|21]
nāpi sakalayo rūpārūpyayyordarśanaprahātavyānāmapratipakṣatvādityādyābhāvānna bhavatyālambanam /

[288|22]
atha kasmādrāgapratighamānā dṛṣṭiśīlavṛataparāmarśau cānāsravālambanā neṣyante /

[288|23]
     na rāgastasya varjyatvāt

[289|01-289|02]
varjanīyo hi rāgaḥ yadi cānāsravālambanaḥ syānna varjanīyaḥ syātkuśaladharmacchandavat /

[289|03]
     na dveṣo 'napakārataḥ /

[289|04]
apakāravastuni hi pratigha utpadyate /
na caivaṃ nirodhamāgauṃ /

[289|05]
     na māno na parāmarśau śāntaśuddhayagrabhāvataḥ // VAkK_5.16 //

[289|06]
nirodhamārgayoḥ śāntatvānna tābhyāmunnatirbhavitumarhati /

[289|06-289|07]
bhūtārthaśuddhitvānna tayoḥ śuddhigrāhaḥ śīlavrataparāmarśaḥ /

[289|07]
agrau ca tau /
hīne cāgragrāho dṛṣṭiparāmarśaḥ /

[289|08]
tasmādayuktameṣāmanāsravālambanatvam /

[289|09]
eṣāmaṣṭānavateranuśayānāṃ katyālambanato 'nuśerate kati saṃprayogata eva /

[289|10-289|11]
     sarvatragā anuśayāḥ sakalāmanuśerate /
     svabhūmimālambanataḥ svanikāyamasarvagāḥ // VAkK_5.17 //


[289|12-289|13]
ye sarvatragā anuśayāste sakalāṃ pañcaprakārāmapi svāṃ bhūmimālambanato 'nuśerate /

[289|13]
asarvatragāstu svasyāṃ bhūmau svameva nikāyamālambanato 'nuśerate nānyam /

[289|14]
tadyathā duḥkhadarśanaprahātavyā duḥkhadarśanaprahātavyameva nikāyam /

[289|14-289|15]
evaṃ yāvadbhāvanāprahātavyā bhāvanāprahātavyameva nānyam /

[289|15]
utsargaṃ kṛtvā 'pavādaṃ karoti

[289|16]
     nānāsravordhvaviṣayāḥ

[289|17]
anāsravālambanā anuśayā naivālambanato 'nuśerate /
nāpyūrdhvabhūmyālambanāḥ /

[289|17-289|18]
kiṃ kāraṇam /

[289|18]
tadālambanasya vastunaḥ

[289|19]
     asvīkārādvipakṣataḥ /

[289|20-289|21]
yaddhi vastvātmadṛṣṭitṛṣṇābhyāṃ svīkṛtaṃ bhavati tatrānye 'pyanuśayā anugamayitumutsahante /

[289|21]
ārdra iva paṭe rajāṃsi saṃsthātum /

[289|21-289|22]
na caivamanāsravā nāpyevamūrdhvā bhūmiḥ /

[289|22]
ato na tadālambanāsteṣvanuśerate /
yastvihasthastāṃ bhūmiṃ prārthayate /

[289|23-290|01]
kuśalo 'sau dharmmacchandaḥ vipakṣabhūtau ca nirvāṇamārgau tadālambanānāṃ kleśānāmūrdhvā ca bhūmiradharāṇām /

[290|01]
ato na teṣu pratiṣṭhāṃ labhante /

[290|01-290|02]
tapta ivopale talāni pādānām /

[290|02]
ānuguṇyārtho 'trānuśayārthaḥ /
na ca te tadanuguṇā ityapare /

[290|02-290|03]
vātikasya rukṣānanuśayanavat /

[290|03]
ata uktā ālambanato 'nuśerate /

[290|04]
     yena yaḥ saṃprayuktastu sa tasmin saṃprayogataḥ // VAkK_5.18 //

[290|05]
anuśareta iti vartate /

[290|05-290|06]
yo 'nuśayo yena dharmeṇa saṃprayuktastasmin saṃprayogato 'nuśete /

[290|06]
yāvadaprahīṇa iti viśeṣaṇārthastuśabdaḥ /

[290|06-290|07]
syuranuśayā nānāsravālambanā na visabhāgadhātusarvatragāḥ /

[290|07-290|08]
te cānuśayāḥ saṃprayogato 'nuśayīrannālambanataḥ na syurvisabhāgabhūmisarvatragā anuśayāḥ /

[290|09]
eṣāmaṣṭānavateranuśayānāṃ katyakuśalāḥ katyavyākṛtāḥ /

[290|10]
     ūrdhvamavyākṛtāḥ sarve

[290|11]
rūpārupyāvacarāstāvatsarva evāvyākṛtāḥ /
kiṃ kāraṇam /

[290|12]
kliṣṭānāṃ dharmāṇāṃ duḥkhavipākaḥ syāt /
tacca tayoirnāsti paravyābādhahetvabhāvāt /

[290|13]
     kāme satkāyadarśanam /

[290|14]
     antagrāhaḥ sahābhyāṃ ca mohaḥ

[290|15]
kāmadhātau satkāyāntagrāhadṛṣṭī tatsaṃprayuktā cāvidyā avyākṛtāḥ /

[290|15-290|16]
kiṃ kāraṇam /

[290|16]
dānādibhiraviruddhatvāt /

[290|16-290|17]
ahaṃ pretya sukhī bhaviṣyāmīti dānaṃ dadāti śīlaṃ rakṣati /

[290|17]
ucchedadṛṣṭirapi mokṣānukūlā /

[290|17-290|19]
ata evoktaṃ bhagavatā "etadagraṃ bāhyakānāṃ dṛṣṭigatānāṃ yaduta no ca syāṃ no ca me syāt na bhaviṣyāmi na me bhaviṣyatī"ti /

[290|19]
api cānayordṛṣṭyoḥ svadravyasaṃmūḍhatvādaparapīḍāpravṛttatvācca /

[290|19-290|20]
svargatṛṣṇā 'smimānayorapyevaṃ prasaṅgaḥ /

[290|20]
sahajā satkāyadṛṣṭiravyākṛtā /

[290|20-290|21]
yā mṛgapakṣiṇāmapi varttate /

[290|21]
vikalpitā tvakuśaleti pūrvācāryāḥ /

[291|01]
     śeṣastvihāśubhāḥ // VAkK_5.19 //

[291|02]
śeṣās tvaśubhā anuśayāḥ kāmadhātāvakuśalāḥ /

[291|03]
katyakuśalamūlāni kati na /

[291|04]
     kāme 'kuśalamūlāni rāgapratighamūḍhayaḥ /

[291|05-291|06]
kāmadhātau sarvarāgaḥ sarvapratighaḥ sarvo moho 'nyatra satkāyāntagrāhadṛṣṭisaṃprayuktādyathākramam /

[291|07]
     trīṇyakuśalamūlāni

[291|08]
lobho 'kuśalamūlaṃ dveṣo moho 'kuśalamūlam /

[291|08-291|09]
yaddhyakuśalaṃ cākuśalasya ca mūlaṃ tadevākuśalamūlamiṣṭam /

[291|09-291|10]
śeṣā anuśayā nākuśalamūlānīti siddham /

[291|11]
katyavyākṛtamūlāni kati na /
trīṇyavyākṛta mūlāni /
katamāni trīṇi /

[291|12]
     tṛṣṇā 'vidyā matiśca sā // VAkK_5.20 //

[291|13-291|14]
setyavyākṛtatāṃ darśayati yā kācidavyākṛtā tṛṣṇā avidyā prajñā cāntato vipākajā api sarvā 'sāvavyākṛtamūlamiti kāśmīrāḥ /

[291|15]
     dvaidhordhvavṛtternāto 'nyau

[291|16]
vicikitsā kila dvaidhavṛtterna mūlaṃ bhavitumarhati /
calatvāt /

[291|16-291|17]
unnatilakṣaṇenordhvavṛtterna māno mūlam /

[291|17-291|18]
vividhasmṛtimūlāni hi sthirāṇyadhovṛttīni ca loke dṛṣṭānnīti /

[292|01]
     catvāryeveti bāhyakāḥ /

[292|02]
bāhyakā ścatvāryavyākṛtamūlānīcchanti /

[292|03]
     tṛṣṇādṛṅ mānamohāste

[292|04]
sa ityavyākṛtā iti darśayati /
avyākṛtā tṛṣṇā dṛṣṭirmāno 'vidyā ca /

[292|04-292|05]
kiṃ kāraṇametānyavyākṛtamūlānīcchanti /

[292|06]
     dhyāyitritvādavidyayā // VAkK_5.21 //

[292|07]
yasmāttrayo dhyāyinaḥ /
tṛṣṇādṛṣṭimānottaradhyāyinaḥ /
te cāvidyāvaśādbhavantīti /

[292|08]
yāni sūtre caturdaśāvyākṛtavastūni kiṃ tāni avyākṛtatvāt /
netyāha /

[292|09]
kiṃ tarhi /
sthāpanīyaḥ praśno 'vyākṛta ityuktam /
caturvidho hi praśnaḥ /

[292|09-292|10]
ekāṃśavyākaraṇīyo vibhajyavyākaraṇīyaḥ paripṛcchayya vyākaraṇīyaḥ sthāpanīyaśca /

[292|10-292|11]
tatra yathākramaṃ veditavyam /

[292|12-292|14]
     ekāṃśato vyākaraṇaṃ vibhajya paripṛcchaya ca /
     sthāpyaṃ ca maraṇotpatti viśiṣṭātmā 'nyatādivat // VAkK_5.22 //


[292|15]
kiṃ sarvasattvā mariṣyantītyekāṃśena vyākarttavyaṃ mariṣyantīti /

[292|15-292|16]
kiṃ sarve janiṣyanta iti vibhajya vyākarttavyaṃ saṃkleśā janiṣyante na niḥkleśā iti /

[292|16-292|17]
kiṃ manuṣyo viśiṣṭo hīna iti paripṛcchayya vyākattevyam /

[292|17]
kānadhikṛtya praśnayasīti /

[292|17-292|18]
yadi brūyād devāniti /

[292|18]
hīna iti vyākarttavyam /
atha brūyādapāyāniti /

[292|18-292|19]
viśiṣṭa iti vyākarttavyam /

[292|19]
kimanyaḥ skandhebhyaḥ sattvo 'nanya iti sthāpanīyaḥ /

[292|19-292|20]
sattvadravyasyābhāvāt vandhyāputraśyāmagauratādivat /

[292|21]
kathametadvyākaraṇaṃ bhavati avyākṛtametaditi /
evaṃ vyākaraṇāt /

[292|22]
apara āha /
idamapyekāṃśavyākaraṇaṃ yanna sarve janiṣyanta iti /

[292|23-292|24]
yastu pṛcchedye mariṣyanti kiṃ te janiṣyanta ityetadvibhajyavyākaraṇīyaṃ syāt /

[292|24-293|01]
manuṣyeṣu cobhayamasti hīnatvaṃ viśiṣṭatvaṃ cāpekṣikamityubhayamekāṃśena vyākarttavyam /

[293|01-293|02]
tadyathā vijñānaṃ kāryaṃ kāraṇaṃ ceti ekāntena tu pṛcchato naikāntavyākaraṇāt vibhajyavyākaraṇaṃ yujyate /

[293|02-293|03]
skandhebhyo 'nyaḥ sattva ityetadavyākṛtameva /

[293|03]
na cāvyākaraṇameva vyākaraṇaṃ yujyata iti /

[293|03-293|04]
yastu sthāpanīyaḥ praśnaḥ sthāpanīyatvena vyākriyate /

[293|04]
kathaṃ na vyākṛto bhavati /

[293|05]
ābhidharmikā āhuḥ /

[293|05-293|07]
"tathāgato bhagavānarhan samyaksaṃbuddhaḥ svākhyāto 'sya dharmaḥ supratipannaḥ śrāvakasaṃghaḥ rūpamanityaṃ yāvadvijñāna duḥkhaprajñaptiryāvanmārgaprajñaptirekāṃśena vyākarttavyamarthopasaṃhitatvāt /

[293|07-293|08]
vibhajjavyākaraṇaṃ nāma yadi kaścid brūyāddharmān vadeti sa vaktavyo bahavo dharmā atītā anāgatāḥ pratyutpannāḥ katamān vadāmīti /

[293|09]
yadi brū yādatītāniti /
sa vyaktavyo 'tītā api bahavo rūpaṃ yāvadvijñānamiti /

[293|10]
athaṃ brūyādrūpamiti /
sa vaktavyo rūpamapi trividhaṃ kuśalamakuśalamavyākṛtaṃ ca /

[293|11]
yadyāha kuśalamiti /

[293|11-293|12]
tadapi saptaprakāraṃ prāṇātipātādviratiryāvatsaṃbhinnapralāpāditi /

[293|12]
yadyāha prāṇātipātādviratimiti /

[293|12-293|13]
sā 'pi triprakārā alobhajā 'dveṣajā 'mohajā /

[293|13]
yadyāhālobhajāmiti /

[293|13-293|14]
alobhajā 'pi dvividhā vijñāptyavijñaptibhedādityevaṃ vibhajya vaktavyamiti /

[293|14]
etadeva ca śaṭhasya paripṛcchya vyākaraṇam /

[293|14-293|15]
tasya vaktavyaṃ dharmā bahava iti /

[293|15]
na tu vibhaktavyā yāvattūṣṇim vā tiṣṭhati svayaṃ vā vyākarotīti /

[293|16-293|17]
yadā tau na kiñcit pṛcchataḥ kevalamadhyeṣayataḥ tayośca na kiñcit vyākriyate kevalaṃ paripraśnyete tat kathamanayoḥ praśno bhavati kathaṃ vā vyākaraṇam /

[293|18]
yo hhi panthānaṃ brūhītyāha kim tena panthā na pṛṣṭo bhavati /

[293|18-293|19]
paripṛcchayaiva vyākaraṇāt kathaṃ na paripṛcchāvyākaraṇaṃ bhavati /

[293|19-293|20]
sthāpanīyastu yathā antavān loko 'nantavānityevamādi sūtrāntādeva tu praśnavyākaraṇānāṃ lakṣaṇaṃ draṣṭavyam /

[293|20-293|21]
bhadantamahāsāṅghikāḥ sūtraṃ paṭhanti /

[293|21]
"catvārīmāni bhikṣavaḥ praśnavyākaraṇānīti /

[293|21-293|22]
katamāni catvāri /

[293|22]
asti bhikṣava ekāṃśavyākaraṇīyaḥ praśnaḥ /
asti yāvat sthāpanīyaḥ /

[293|23]
katamaśca bhikṣavaḥ ekāṃśavyākaraṇīyaḥ praśnaḥ /

[293|23-293|24]
sarve saṃskārā anityā ityayaṃ bhikṣava ekāṃśavyākaraṇīyaḥ praśnaḥ /

[293|24]
katamaśca bhikṣavo vibhajyavyākaraṇīyaḥ praśnaḥ /

[293|24-293|25]
saṃcetanīyaṃ karma kṛtvā kiṃ prativedayata ityayam vibhajyavyākaraṇīyaḥ praśnaḥ /

[293|25-293|26]
katamaśca bhikṣavaḥ paripṛcchyavyākaraṇīyaḥ praśnaḥ /

[293|26-293|27]
saṃjñāsu puruṣasyātmā utāho 'nyāsaṃjñā anya ātmeti pṛṣṭena satā paripraṣṭavyaḥ katamaṃ punarāyuṣmānātmānaṃ pratyeti /

[293|27-293|28]
sa cedevaṃ vadedau dārikaṃ khalvahayāyuṣmannātmānaṃ pratyemi /

[293|28-293|29]
evaṃ satyanyā saṃjñā anya ātmetyevaṃ vacanīyaḥ /

[293|29]
ayaṃ hi paripṛcchya vyākaraṇīyaḥ praśnaḥ /

[293|29-294|01]
katamaśca bhikṣavaḥ sthāpanīyaḥ praśnaḥ /

[294|01]
tadyathā śāśvato loko 'śāśvataḥ /

[294|01-294|02]
śāśvataścāśāśvataśca /

[294|02]
naiva śāśvato nāśāśvataḥ /
antavānantataḥ /
antavāṃścānantaśca /

[294|02-294|03]
naivāntavānnānantavān /

[294|03-294|04]
bhavati tathāgataḥ paraṃ maraṇānna bhavati tathāgataḥ paraṃ maraṇāt yāvadanyo jīvo 'nyaccharīramityayaṃ bhikṣavaḥ sthāpanīyaḥ praśna" iti /

[294|04-294|05]
yasya pudgalasya yo 'nuśayo yasminnālambane 'nuśete sa tena tasmin saṃprayuktaḥ /

[294|05-294|06]
idaṃ tu vaktavyamatīte na kasmin yāvat pratyupanne na kasminniti /

[294|07]
samāsata ime dvividhāḥ kleśāḥ /
svalakṣaṇakleśāśca rāgaprativamānāḥ /

[294|08]
sāmānyakleśāśca dṛṣṭivicikitsāda 'vidyāḥ /
tatra tāvat /

[294|09-294|10]
     rāgapratighamānaiḥ syādatītapratyupasthitaiḥ /
     yatrotpannā 'prahīṇāste tasmin vastuni saṃyutaḥ // VAkK_5.23 //


[294|11-294|12]
atītāḥ pratyutpannāśca rāgapratighamānā yasmin vastunyutpannā na ca prahīṇāstasmin vastuni taiḥ saṃyuktaḥ /

[294|12]
ete hi svalakṣaṇakleśatvānna sarvasyāvaśyaṃ sarvatrotpadyante /

[294|13]
     sarvatrānāgatairebhirmānasaiḥ

[294|14]
yatrāprahīṇāste iti varttate /

[294|14-294|15]
anāgatairebhireva rāgapratighamānairmanobhūmikaiḥ sarvatra vastuni saṃyutastraiyadhvike /

[294|15]
mānasānāṃ tryadhvaviṣayatvāt

[294|16]
     svādhvike paraiḥ /

[294|17]
anyai rāgapratighairanāgatairanāgata eva vastuni saṃyuktaḥ /
ke punaranye /

[294|17-294|18]
ye pañca vijñānakāyikā rāgāśca pratighāśca /

[294|18]
utpattidharmabhireva /
taireva tu

[294|19]
     ajaiḥ sarvatra

[294|20]
anutpattidharmabhiḥ pañcavijñānakāyikairapi sarvatra vastuni saṃyuktaḥ /
traiyadhvike 'pi

[294|21]
     śeṣaistu sarvaiḥ sarvatra saṃyutaḥ // VAkK_5.24 //
[295|01]
ke punaḥ śeṣāḥ /
dṛṣṭivicikitsā 'vidyāstraiyadhvikāḥ /

[295|01-295|02]
taiḥ sarvairapi sarvasminvastuni saṃyuktaḥ /

[295|02]
sāmānyakleśatvāt /
yāvadaprahīṇā ityadhikāro 'nuvarttata eva /

[295|02-295|03]
kiṃ punaridamatītānāgatamucyate 'styatha na /

[295|03-295|04]
yadyasti sarvakālāstitvātsaṃskārāṇāṃ śāśvatatvaṃ prāpnoti /

[295|04]
atha nāsti /
kathaṃ tatra tena vā saṃyukto bhavati visaṃyukto vā /

[295|04-295|05]
na saṃskārāṇāṃ śāśvatatvaṃ pratijñāyate vaibhāṣikaiḥ saṃskṛtalakṣaṇayogāt /

[295|05-295|06]
pratijñāyate tu viśadaṃ

[295|07]
     sarvakālāstitā

[295|08]
kiṃ kāraṇam /

[295|09]
     uktatvāt

[295|10-295|11]
uktaṃ hi bhagavatā '"tītaṃ ced bhikṣavo rūpaṃ nābhaviṣyanna śrutavānāryaśrāvako 'tīte rūpe 'napekṣo 'bhaviṣyat /

[295|11-295|12]
yasmāttarhyastyatītaṃ rūpaṃ tasmācchrutavānāryaśrāvako 'tīte rūpe 'napekṣo bhavati /

[295|12-295|13]
anāgataṃ cedrūpaṃ nābhaviṣyat na śrutavānāryaśrāvako 'nāgataṃ rūpaṃ nābhyanandiṣyat /

[295|13-295|14]
yasmāttarhyastyanāgataṃ rūpamiti" vistaraḥ /

[295|15]
     dvayāt

[295|16]
"dvayaṃ pratītya vijñānasyotpāda" ityuktam /
dvayaṃ katamat /

[295|16-295|17]
cakṣū rūpāṇi yāvat mano dharmā iti /

[295|17]
asati vā 'tītānāgate tadālambanaṃ vijñānaṃ dvayaṃ pratītya na syāt /

[295|18]
evaṃ tāvadāgamato 'styatītānāgataṃ yuktito 'pi /

[295|19]
     sadviṣayāt

[295|20]
sati viṣaye vijñānaṃ pravartate nāsati /

[295|20-295|21]
yadi cātītānāgataṃ na syādasadālambanaṃ vijñānaṃ syāt /

[295|21]
tato vijñānameva na syādālambanābhāvāt /

[295|22]
     phalāt /

[295|23]
yadi cātītaṃ na syāt śubhāśubhasya karmaṇaḥ phalamāyatyāṃ kathaṃ syāt /

[295|23-296|01]
na hi phalotpattikāle varttamāno vipākaheturastīti /

[296|01-296|02]
tasmādastyevātītānāgatamiti vaibhāṣikāḥ /

[296|02]
avaśyaṃ ca kilaitatsarvāstivādena satā 'bhyupagantavyam /
yasmāt

[296|03]
     tadastivādāt sarvāstivādā iṣṭāḥ

[296|04]
ye he sarvamastīti vadanti atītamanāmataṃ pratyutpannaṃ ca te sarvāstivādāḥ /

[296|04-296|06]
ye tu kecidasti yat pratyutpannamadattaphalaṃ cātītaṃ karma kiñcinnāsti yaddattaphalamatītamanāgataṃ ceti vibhajya vadanti te vibhajyavādinaḥ /

[296|06-296|07]
kati caite sarvāstivādā ityāha

[296|08]
     caturvidhāḥ // VAkK_5.25 //

[296|09]
     te bhāvalakṣaṇāvasthā 'nyathā 'nyathikasaṃjñitāḥ /

[296|10]
bhāvānyathiko bhadantadharmatrātaḥ /
sa kilāha /

[296|10-296|11]
dharmasyādhvasu, pravartamānasya bhāvānyathātvaṃ bhavati na dravyānyathātvam /

[296|11-296|12]
yathā suvarṇabhājanasya bhittvā 'nyathā kriyamāṇasya saṃsthānānyathātvaṃ bhavati na varṇānyathātvam /

[296|12-296|13]
yathā ca kṣīraṃ dadhitvena pariṇamadrasavīryavipākān parityajati na varṇam /

[296|13-296|14]
evaṃ dharmo 'pyanāgatādadhvanaḥ pratyutpannamadhvānamāgacchannanāgatabhāvaṃ jahāti na dravyabhāvam /

[296|14-296|15]
evaṃ pratyutpannādatītamadhvānaṃ gacchan pratyutpannabhāvaṃ jahāti na dravyabhāvamiti /

[296|16]
lakṣāṇānyathiko bhadantaghoṣakaḥ /
sa kilāha /

[296|16-296|17]
dharmo 'dhvasu pravarttamāno 'tīto 'tītalakṣaṇayukto 'nāgatapratyutpannābhyāṃ lakṣaṇābhyāmaviyuktaḥ /

[296|17-296|18]
anāgato 'nāgatalakṣaṇayukto 'tītapratyutpannābhyāmaviyuktaḥ /

[296|18-296|19]
evaṃ pratyutpanno 'pyatītānāgatābhyāmaviyuktaḥ /

[296|19]
tadyathā puruṣa ekasyāṃ striyāṃ raktaḥ śeṣāsvavirakta iti /

[296|20]
avasthā 'nyathiko bhadantavasumitraḥ /
sa kilāha /

[296|20-296|21]
dharmo 'dhvasu pravartamāno 'vasthāmavasthāṃ prāpyānyo 'nyo nidiśyate avasthāntarato na dravyāntarataḥ /

[296|21-296|23]
yathaikā vartikā ekāṅke nikṣiptā ekamityucyate śatāṅke śataṃ sahasrāṅke sahasramiti /

[297|01]
anyathānyathiko bhadantabuddhadevaḥ /
sa kilāha /

[297|01-297|02]
dharmo 'dhvasu pravartamānaḥ pūrvāparamapekṣyānyo 'nya ucyate avasthāntarato na dravyāntarataḥ /

[297|02-297|03]
yathaikā strī mātā vocyate duhitā veti /

[297|03]
ityete catvāraḥ sarvāstivādāḥ /

[297|04]
eṣāṃ tu prathamaḥ pariṇāmavāditvāt sāṃkhyapakṣe nikṣeptavyaḥ /

[297|04-297|05]
dvitīyasyādhvasaṃkaraḥ prāpnoti /

[297|05]
sarvasya sarvakṣaṇayogāt /

[297|05-297|06]
puruṣasya tu kasyāñcit striyāṃ rāgaḥ samudācarati kasyāñcit kevalaṃ samanvāgama iti kimatra sāmyam /

[297|06-297|07]
caturthasyāpyekasminnevādhvani trayo 'dhvānaḥ prāpnuvanti /

[297|07-297|08]
atīte 'dhvani pūrvapaścimau kṣaṇāvatītānāgatau madhyamaḥ kṣaṇaḥ pratyutpanna iti /

[297|08]
evamanāgate 'pi /
ata eṣāṃ sarveṣāṃ

[297|09]
     tṛtīyaḥ śobhanaḥ

[297|10]
yo 'yamavasthā 'nyathikaḥ /
tasya kila

[297|11]
     adhvānaḥ kāritreṇa vyavasthitāḥ // VAkK_5.26 //

[297|12]
yadā sa dharmaḥ kāritraṃ na karoti tadā 'nāgataḥ /
yadā karoti tadā pratyutpannaḥ /

[297|13]
yadā kṛtvā niruddhastadā 'tīta iti /
parigatametatsarvam /
idaṃ tu vaktavyam /

[297|13-297|14]
yadyatītamapi dravyato 'styanāgatamiti /

[297|14]
kasmāttadatītamityucyate 'nāgatamiti vā /

[297|14-297|15]
nanu coktamadhvānaḥ kāritreṇa vyavasthitā iti /

[297|15-297|16]
yadyevaṃ pratyutpannasya tatsabhāgasya cakṣuṣaḥ kiṃ kāritram /

[297|16]
phaladānapratigrahaṇam /

[297|16-297|17]
atītānāmapi tarhi sabhāgahetvādīnāṃ phaladānāt kāritraprasaṅgo 'rdhakāritrasya veti lakṣaṇasaṃkaraḥ /

[297|18]
idaṃ ca vaktavyam /
tenaivātmanā sato dharmasya nityaṃ kāritrakaraṇe

[297|19]
     kiṃ vighnaṃ

[297|20]
yena kadācit kāritraṃ karoti kadācinneti /
pratyayānāmasāmagrayamiti cet /
na /

[297|21]
nityamāstitvābhyupagamāt /
yacca tat kāritramatītānāgataṃ pratyutpannaṃ cocyate

[297|22]
     tatkathaṃ

[298|01]
kiṃ kāritrasyāpyanyadasti kāritram /

[298|01-298|02]
atha tannaivātītaṃ nāpyanāgataṃ na pratyutpannamasti ca /

[298|02]
tenāsaṃskṛtatvānnityamastīti prāptam /

[298|02-298|03]
ato na vaktavyaṃ yadā karitraṃ na karoti dharmastadā 'nāgata iti /

[298|04]
syādeṣa doṣo yadi dharmāt kāritramanyatsyāt /
tattu khalu

[298|05]
     nānyat

[298|06]
ato na bhavatyeṣa doṣaḥ /
evaṃ tahi sa eva

[298|07]
     adhvāyogaḥ

[298|08-298|09]
yadi dharma eva kāritraṃ kasmātsa eva dharmastenaivātmanā vidyamānaḥ kadācidatīta ityucyate kadācidanāgata ityadhvanāṃ vyavasthā na sidhyati /

[298|09]
kimatra na sidhyati /

[298|10]
yo hyajāto dharmaḥ so 'nāgataḥ /
yo jāto bhavati na ca vinaṣṭaḥ sa varttamānaḥ /

[298|11]
yo vinaṣṭaḥ so 'tītaḥ iti /
etadevātra vaktavyam /

[298|11-298|12]
yadi yathā varttamānaṃ dravyato 'sti tathā 'tītamanāgataṃ cāsti /

[298|12]
tasya

[298|13]
     tathā sataḥ /

[298|14]
     ajātanaṣṭatā kena

[298|15]
tenaiva svabhāvena sato dharmasya kathamidaṃ sidhyatyajāta iti yo vinaṣṭaḥ iti veti /

[298|16]
kimasya pūrvaṃ nāsīdyasyābhāvādajāta ityucyate /

[298|16-298|17]
kiṃ ca paścānnāsti yasyābhāvā dvinaṣṭa ityucyate /

[298|17]
tasmānna sidhyati sarvathā 'pyatrādhvatrayam /

[298|17-298|18]
yadyabhutvā bhavatīti neṣyate bhūtvā ca punarna bhavatīti /

[298|18-298|19]
yadapyuktaṃ "saṃskṛtalakṣaṇayogānna śāśvatatvaprasaṅga" iti /

[298|19]
tadidaṃ kevalaṃ vāṅmātramutpādavināśayorayogāt /

[298|19-298|20]
nityaṃ ca nāmāsti sa dharmo na ca nitya ityapūrvaiṣā vāco yuktiḥ /

[298|20]
āha khalvapi

[298|21-298|22]
     "svabhāvaḥ sarvadā cāsti bhāvo nityaśca neṣyate /
     na ca svabhāvād bhāvo 'nyo vyaktamīśvaraceṣṭitam /"

[299|01]
yattūktamuktatvāditi /
vayamapi brūmo 'styatītānāgatamiti /

[299|01-299|02]
atītaṃ tu yad bhūtapūrvam /

[299|02]
anāgataṃ yatsati hetau bhaviṣyati /

[299|02-299|03]
evaṃ ca kṛtvā 'stītyucyate na tu punardravyataḥ /

[299|03]
kaścaivamāha /
vartamānavattadastīti /
kathamanyathā 'sti /

[299|03-299|04]
atītā nāgatātmanā /

[299|04]
idaṃ punastavopasthitam /

[299|04-299|05]
kathaṃ tadatītamanāgataṃ cocyate yadi nityamastīti /

[299|05-299|07]
tasmāt bhūtapūrvasya ca hetorbhāvinaśca phalasya bhūtapūratāṃ bhāvitāṃ ca jñāpayituṃ hetuphalāpavādadṛṣṭipratiṣedhārthamuktaṃ bhagavatā "astyatītamastyanāgatami"ti /

[299|07]
astiśabdasya nipātatvāt /

[299|07-299|09]
yathā 'sti dīpasya prāgabhāvo 'sti paścādabhāva iti vaktāro bhavanti yathā cāsti niruddhaḥ sa dīpo na tu mayā nirodhita iti /

[299|09]
evamatītānāgatamapyastītyuktam /

[299|09-299|10]
anyathā hyatītānāgatabhāva eva na sidhyet /

[299|10-299|11]
yattarhi laguḍaśikhīyakānparivrājakānadhikṛṭyoktaṃ bhagavatā "yatkarmābhyatītaṃ kṣīṇaṃ niruddhaṃ vigataṃ vipariṇataṃ tadastī"ti /

[299|11-299|12]
kiṃ te tasya tasya karmaṇo bhūtapūrvatvaṃ necchanti sma /

[299|12-299|13]
tatra punastadāhitaṃ tasyāṃ saṃtatau phaladānasāmarthyaṃ saṃdhāyoktam /

[299|13]
anyathā hi svena bhāvena vidyamānamatītaṃ na sidhyet /

[299|13-299|15]
itthaṃ caitadevaṃ yat paramārthaśūnyatayāmuktaṃ bhagavatā "cakṣurutpadyamānaṃ na kutaścidāgacchati nirudhyamānaṃ na kvacitsaṃnicayaṃ gacchati /

[299|15-299|16]
iti hi bhikṣavaścakṣurabhūtvā bhavati bhūtvā ca pratigacchatī"ti

[299|16-299|17]
yadi cānāgataṃ cakṣuḥ syānnoktaṃ syād bhūtvā na bhavatīti /

[299|17]
varttamāne 'dhvanyabhūtvā bhavatīti cet na /

[299|17-299|18]
adhvano bhāvādanarthāntaratvāt /

[299|18]
atha svātmanyabhūtvā bhavati /
siddhamidamanāgataṃ cakṣurnāstīti /

[299|18-299|19]
yadapyuktaṃ "dvayaṃ pratītya vijñānasyotpādāditi idaṃ tāvadiha saṃpradhāryam /

[299|20-299|21]
yanmanaḥ pratītya dharmaścotpadyate manovijñānaṃ kiṃ tasya yathā manojanakaḥ pratyaya evaṃ dharmā āhosvidālambanamātraṃ dharmā iti /

[299|21-299|22]
yadi tāvat janakaḥ pratyayo dharmāḥ kathaṃ yadanāgataṃ kalpasahasreṇa bhaviṣyati vā na vā tadidānīṃ vijñānaṃ janayiṣyati /

[299|23]
nirvāṇaṃ ca sarvapravṛttinirodhājjanakaṃ nopapadyate /
athālambanamātraṃ dharmā bhavanti /

[299|24]
atītānāgatamapyālambanaṃ bhavatīti brūmaḥ /
yadi nāsti kathamālambanam /

[299|24-299|25]
atredānīṃ brūmaḥ /

[299|25]
yadā tadālambanaṃ tathāsti kathaṃ tadālambanam abhūt bhaviṣyati ceti /

[299|25-299|26]
na hi kaścidatītaṃ rūpaṃ vedanāṃ vā smarannastīti paśyati /

[299|26]
kiṃ tarhi /
abhūditi /

[299|26-299|27]
yathā khalvapi varttamānaṃ rūpamanubhūtaṃ tathā tadatītaṃ smaryate /

[299|27-299|28]
yathā cānāgataṃ varttamānaṃ bhaviṣyati tathā buddhyā gṛhyate /

[299|28]
yadi ca tattathaivāsti vartamānaṃ prāpnoti /

[299|28-299|29]
atha nāsti /

[299|29]
asadapyālambanaṃ bhavatīti siddham /
tadeva tadvikīrṇamiti cet /
na /

[300|01]
vikīrṇasyāgrahaṇāt /
yadi ca tattadeva rūpaṃ kevalaṃ paramāṇuśo vibhaktam /

[300|01-300|02]
evaṃ sati paramāṇavo nityāḥ prāpnuvanti /

[300|02-300|03]
paramāṇusaṃcaryāvabhāgamātraṃ caivaṃ sati prāpnoti /

[300|03-300|04]
na tu kiñcidutpadyate nāpi nirudhyata ityājīvikavāda ālambito bhavati /

[300|04-300|05]
sūtraṃ cāpaviddhaṃ bhavati "cakṣurutpadyamānaṃ na kutaścidāgacchatī"ti vistaraḥ /

[300|05]
aparamāṇusaṃcitānāṃ vedanādīnāṃ kathaṃ vikīrṇatvam /

[300|05-300|06]
te 'pi ca yathotpannānubhūtāḥ smaryante /

[300|06]
yadi ca te tathaiva santi nityāḥ prāpnuvanti /

[300|06-300|07]
atha na santi /

[300|07]
asadapyālambanamiti siddham /

[300|07-300|08]
yadyasadapyālambanaṃ syāt trayodaśamapyāyatanaṃ syāt /

[300|08]
atha trayodaśamāyatanaṃ nāstītyasya vijñānasya kimālambanam /

[300|09]
etadeva nāmalambanam /
evaṃ tarhi nāma eva nāstīti pratīyeta /

[300|09-300|10]
yaśca śabdasya prāgabhāvamālambate kiṃ tasyālambanam /

[300|10]
śabda eva /

[300|10-300|11]
evaṃ tarhi yaḥ śabdābhāvaṃ prārthayate tasya śabda eva kartavyaḥ syāt /

[300|11]
anāgatāvasya iti cet /

[300|11-300|12]
sati kathaṃ nāstibuddhiḥ /

[300|12]
vartamāno nāstīti cet /
na /
ekatvāt /

[300|12-300|13]
yāvatā tasya viśeṣastasyābhūtvābhāvasiddhiḥ /

[300|13]
tasmādubhayaṃ vijñānasyālambanam bhāvaścābhāvaśca /

[300|14-300|15]
yattarhi bodhisattvenoktam "yattat loke nāstitadahaṃ jñāsyāmi vā drakṣyāmi vā nedaṃ sthānaṃ vidyata" iti /

[300|15-300|16]
apare ābhimānikā bhavantyasantamapyavabhāsaṃ santaṃ paśyanti /

[300|16]
ahaṃ tu santamevārstīti paśyāmītyayaṃ tatrābhiprāyaḥ /

[300|16-300|18]
itarathā hi sarvabuddhīnāṃ sadālambanatve kuto 'sya vimarśaḥ syāt ko vā viśeṣaḥ /

[300|18]
itthaṃ caitadevam /

[300|18-300|19]
yadanyatra bhagavatoktam "etat bhikṣurmama śrāvako yāvatsa mayā kalpamavoditaḥ sāyaṃ viśeṣāya paraiṣyati /

[300|19-300|20]
sāyamavoditaḥ kalpaṃ viśeṣāya paraiṣyati /

[300|20-300|21]
sacca sato jñāsyati asaccāsataḥ sottarañca sottarataḥ anuttaraṃ cānurattarata" iti /

[300|21]
tasmādayamapyahetuḥ /
sadālambanatvādvijñānasyeti /

[300|21-300|22]
yadaṣyuktaṃ phalāditi /

[300|22]
naiva hi sautrāntikā atītāt karmaṇaḥ phalotpatti varṇayanti /

[300|23]
kiṃ tarhi /
tatpūrvakātsaṃtānaviśeṣādityātmavādapratiṣedhe saṃpravedayiṣyāmaḥ /

[300|24-300|25]
yasya tvatītānāgataṃ dravyato 'sti tasya phalaṃ nityamevāstīti kiṃ tatra karmaṇaḥ sāmarthyam /

[300|25]
utpādane sāmarthyam /
utpādastarhyabhūtvā bhavatīti siddham /

[301|01]
atha sarvameva cāsti /
kasyedānīṃ kva sāmarthyam /

[301|01-301|02]
vārṣagaṇyavādaścaivaṃ dyotito bhavati /

[301|02]
"yadastyastyeva tat /
yannāsti nāstyeva tat /
asato nāsti saṃbhavaḥ /

[301|03]
sato nāsti vināśa" iti /
vartamānīkaraṇe tarhi sāmarthyam /

[301|03-301|04]
kimidaṃ varttamānīkaraṇaṃ nāma /

[301|04]
deśāntarākarṣaṇam cet /
nityaṃ prasaktam /
arūpiṇāṃ ca kathaṃ tat /

[301|04-301|05]
yacca tadākarṣaṇaṃ tadabhūtvā bhūtam /

[301|05-301|06]
svabhāvaviśeṣaṇaṃ cet siddhamabhūtvā bhavanam /

[301|06]
tasmānnaivaṃ sarvāstivādaḥ śāsane sādhurbhavati /

[301|06-301|07]
yadatītānāgataṃ dravyato 'stīti vadati /

[301|07]
evaṃ tu sādhurbhavati /
yathā sūtre sarvamastītyuktaṃ tathā vadati /

[301|08]
kathaṃ ca sūtre sarvamastītyuktam /
"sarvamastīti brāhmaṇa yāvadeva dvādaśāyatanānī"ti /

[301|09]
adhvatrayaṃ vā /

[301|09-301|10]
yathā tu tadasti tathoktaṃ athāsatyatītātānāgate kathaṃ tena tasminvā saṃyukto bhavati /

[301|10-301|11]
tajjataddhetvanuśayabhāvāt kleśena tadālambane kleśānuśayabhāvādvastuni saṃyukto bhavati /

[301|11]
astyeva tvatītānāgatamiti vaibhāṣikāḥ /

[301|11-301|12]
yatra netum śakyate tatrātmakātmanaivaṃ veditavyam /

[301|13]
     gambhīrā khaludharmatā // VAkK_5.27 //

[301|14]
nāvaśyaṃ tarhyasādhyā bhavatīti /
asti paryāyo yadutpadyate tannirudhyate /

[301|15]
rūpamutpadyate rūpaṃ nirudhyate /
asti paryāyo 'nyadutpadyate 'nyannirudhyate /

[301|15-301|16]
anāgatamutpadyate varttamānaṃ nirudhyate /

[301|16]
adhvā 'pyutpadyate /
utpadyamānasyādhvasaṃgṛhītatvāt /

[301|17]
adhvano 'pyutpadyate /
anekakṣaṇikatvādanāgatasyādhvanaḥ /

[301|17-301|18]
gatametat yatprasaṅgenāgatam /

[301|19]
idānīmidaṃ vicāryate /
yadvastu prahīṇaṃ visaṃyuktaḥ sa tasminvastuni /

[301|19-301|20]
yatra vā visaṃ yuktaḥ prahīṇaṃ tasya tadvastviti /

[301|20-301|21]
yatra tāvadvisaṃyuktaḥ prahīṇaṃ tasya tadvastu /

[301|21]
syātu prahīṇaṃ na ca tatra visaṃyuktastadyathā

[301|22-301|23]
     prahīṇe duḥkhadṛggheye saṃyuktaḥ śeṣasarvagaiḥ /
     prāk prahīṇe prakāre ca śeṣaistadviṣayairmalaiḥ // VAkK_5.28 //


[301|24-302|01]
duḥkhajñāne samutpanne samudayajñāne 'nutpanne duḥkhadarśanaprahātavyo nikāyaḥ prahīṇo bhavati /

[302|01]
tasmin prahīṇe tadālambanaiḥ samudayadarśanaprahātavyaiḥ sarvatragaiḥ saṃyuktaḥ /

[302|02-302|03]
bhāvanāprahātavye 'pi nikāye navānāṃ prakārāṇāṃ yaḥ prakāraḥ prāk prahīṇastasmin prahīṇe 'pi śeṣaistadālambanaiḥ kleśaiḥ saṃyukto veditavyaḥ /

[302|04-302|05]
kasminvastuni katyanuśayā anuśerata iti etatpratipadamabhidhīyamānaṃ bahutaraṃ vaktavyaṃ jāyate /

[302|05]
tasmāt piṇḍavibhāṣāṃ kurvanti /

[302|05-302|06]
kathamalpenālpena yatnena mahato mahataḥ praśnaughān pratipādyemahīti /

[302|06-302|07]
samāsata ime ṣoḍaśa dharmāḥ kāmarūpārupyāvacarāḥ pañcaprakārāḥ anāsravāśca /

[302|07]
cittānyapi ṣoḍaśa etānyeva /

[302|07-302|09]
tatra katamo dharmaḥ kasya cittasyālambanamiti jñātvā amuṣminniyanto 'nuśayā anuśerata ityetadabhyūhitavyam /

[302|09]
tatra tāvat

[302|10-302|11]
     duḥkhahetudṛgabhyāsapraheyāḥ kāmadhātujāḥ /
     svakatrayaikarūpāptāmalavijñānagocarāḥ // VAkK_5.29 //


[302|12]
svakaṃ ca tattrayaṃ ca svakatrayam /

[302|12-302|13]
ekaṃ ca tadrūprāptaṃ ca ekarūpāptam /

[302|13]
eṣā vigrahajātiḥ /

[302|13-302|14]
kāmāvacarāstāvad duḥkhasamudayadarśanaheyā bhāvanāheyāśca dharmāḥ pañcānāṃ cittānāmālambanam /

[302|14-302|15]
svadhātukānāṃ trayāṇāṃ teṣāmeva ūrdhvadhātukasyaikasya bhāvanāheyasyaiva anāsravasya ceti /

[302|16]
     svadādharatrayordhvaikāmalānāṃ rūpadhātujāḥ /

[302|17]
rūpāvacarāsta eva triprakārā dharmā aṣṭānāṃ cittānāmālambanam /

[302|17-302|18]
svadhātukānāṃ trayāṇāṃ teṣāmeva /

[302|18]
adharadhātukānāṃ trayāṇāṃ teṣāmeva /

[302|18-302|19]
ūrdhvadhātukasyaikasya bhāvanāheyasyaiva /

[302|19]
anāsravasya ceti /

[302|20]
     ārupyajāstridhātvāptatrayānāsravagocarāḥ // VAkK_5.30 //

[302|21]
ārūpyāvacarāsta eva triprakārā dharmā daśānāṃ cittānāmālambanam /

[302|21-302|22]
traidhātukānāṃ triprakārāṇāṃ teṣāmeva /

[302|22]
anāsravasya ceti /

[302|22-302|23]
uktāstraidhātukā duḥkhasamudayadarśanaheyā bhāvanāheyāśca dharmāḥ /

[302|24]
     nirodhamārgadṛggheyāḥ sarve svādhikagocarāḥ /

[303|01]
nirodhamārgadarśanaheyānāṃ svaṃ cittaṃ nirodhamārgadarśanaheyameva /

[303|01-303|02]
tasyādhikasya te dharmā ālambanaṃ jñeyāḥ /

[303|02]
kathaṃ kṛtvā /

[303|02-303|03]
kāmāvacarā hi nirodhadarśanaheyā dharmāḥ ṣaṇṇāṃ vijñānānāmālambanam /

[303|03-303|04]
pūrvoktānāṃ pañcānāṃ tasyaiva ca nirodhadarśanaprahātavyasyādhikasya /

[303|04]
mārgadarśanaheyā apyevam /

[303|04-303|05]
pañcānāṃ pūrvoktānāṃ tasyaiva ca mārgadarśanaprahātavyasyādhikasya /

[303|05]
evaṃ rūpārūpyāvacarāṇi /

[303|05-303|07]
nirodhamārgadarśanaprahātavyāstasyaiva nirodhamārgadarśanaprahātavyasyādhikasya cittasyālambanamiti navānāmekādaśānāṃ ca cittānāmālambanaṃ bhavanti /

[303|07-303|08]
uktāstraidhātukāḥ pañcaprakārāḥ dharmāḥ /

[303|09]
     anāsravāstridhātvantyatrayānāsravagocarāḥ // VAkK_5.31 //

[303|10]
anāsravā dharmā daśānāṃ cittānāmālambanam /

[303|10-303|11]
traidhātukānāmantyānāṃ triprakārāṇāṃ nirodhamārgadarśanabhāvanāheyānāmanāsravasyeti /

[303|11-303|12]
punarasyaivārthasyādhyardhena ślokena saṃgraho bhavati /

[303|13-303|15]
     "duḥkhahetudṛgabhyāsaheyā dhātutraye 'malāḥ
     pañcāṣṭadaśavijñānadaśavijñānagocarāḥ
     nirodhamārgadṛggheyāḥ sarve svādhikagocarāḥ" / iti /

[303|16-303|17]
evameṣāṃ ṣoḍaśānāṃ cittānāṃ ṣoḍaśadharmālambanavyavasthāṃ viditvā kathamanuśayakāryāṃ yojayitavyam /

[303|17]
diṅamātraṃ darśayiṣyāmaḥ /

[303|18-303|19]
sukhendriyālambane vijñāne katyanuśayāḥ anuśerata iti praśna āgate vicārayitavyam /

[303|19-303|20]
sukhendriyaṃ saptavidhaṃ kāmāvacaraṃ bhāvanāprahātavyaṃ rūpāvacaraṃ ca pañcaprakāramanāsravaṃ ceti /

[303|20-303|21]
tadetatsamāsato dvādaśadharmasya vijñānasyālambanaṃ bhavati /

[303|21]
kāmāvacarasya catuṣprakārasyānyatra nirodhadarśanaheyāt /

[303|22-303|23]
rūpāvacarasya pañcaprakārasyārūpyāvacarasya dviprakārasya mārgadarśanabhāvanāheyasyānāsravasya ca /

[303|23]
idaṃ dvādaśavidhaṃ sukhendriyālambanaṃ vijñānam /

[303|23-303|25]
tatra yathāsaṃbhavaṃ kāmāvacarāścatvāro nikāyā rūpāvacarāśca saṃskṛtālambanā ārūpyāvacarau ca dvau nikāyau sarvatragāścānuśayā anuśerata iti jñātavyam /

[303|25-303|26]
sukhendriyālambanālambane vijñāne katyanuśayā anuśerate /

[303|26-304|01]
tat punaḥ sukhendriyālambanālambanaṃ dvādaśavidhaṃ vijñānaṃ katamasya vijñānasyālambanam /

[304|01-304|02]
tasyaiva dvādaśavidhāsyārūpyāvacarasya ca bhūyo dviprakārasya duḥkhasamudayadarśanaprahātavyasya /

[304|02-304|05]
idaṃ caturdaśavidhaṃ sukhendriyālambanālambanaṃ vijñānaṃ tatrārūpyāvacarau dvau duḥkhasamudayadarśanaheyau vardhayitvā kāmāvacarā ārūpyāvacarāścatvāro nikāyā rūpāvacarāḥ saṃskṛtālambanā anuśayā anuśerata iti jñātavyam /

[304|05]
anayā vartanyā 'nyadapyanugantavyam /

[304|05-304|06]
yairanuśayairyaccittaṃ sānuśayaṃ te 'nuśayāstasmiścitte 'nuśerate /

[304|06]
syuranuśerate /

[304|06-304|07]
ye 'nuśayāstena cittena saṃprayuktā aprahīṇāstadālambanāścāprahīṇāṃ /

[304|07]
syurnānuśerate /

[304|07-304|08]
ye 'nuśayāstena cittena saṃprayuktāḥ prahīṇāstadālambanāśca /

[304|08]
tadevaṃ kṛtvā bhavati /

[304|09]
     dvidhā sānuśayaṃ kliṣṭamakliṣṭamanuśāyakaiḥ /

[304|10-304|11]
kliṣṭaṃ cittamanuśayānaiścānuśayaiḥ sānuśayaṃ tatsaṃprayuktatadālambanairaprahīṇairananuśayānaiśca tatsaṃprayuktaiḥ prahīṇaistatsahitatvāt /

[304|11-304|12]
akliṣṭaṃ tu cittamanuśayānaireva tadālambanairaprahīṇairiti /

[304|13]
athaiṣāṃ daśānāmanuśayānāṃ kathaṃ pravṛttiriti /

[304|13-304|14]
ādita eva tāvadavidyāyyogātsatyeṣu sa muhyati /

[304|14]
duḥkhamasmai na rocate yāvat mārgastataḥ

[304|15]
     mohākāṅkṣā

[304|16]
mūḍhasya pakṣadvayaṃ śrutvā vicikitsotpadyate /
duḥkhaṃ nvidaṃ natvidaṃ duḥkhamityevamādi /

[304|17]
     tato mithyādṛṣṭiḥ

[304|18]
vicikitsāyā mithyādṛṣṭiḥ pravartate /

[304|18-304|19]
saṃśayitasya mithyāśramaṇacittānāṃ mithyāniścayotpatteḥ /

[304|19]
nāsti duḥkhamityevmādi /

[304|20]
     satkāyadṛktataḥ // VAkK_5.32 //

[304|21]
mithyādṛṣṭeḥ kila satkāyadṛṣṭiḥ pravartate /
duḥkhataḥ skandhānapohyātmato 'bhiniveśāt /

[304|22]
     tato 'ntagrahaṇaṃ

[305|01]
satkāyadṛṣṭerantagrāhadṛṣṭiḥ pravartate /
ātmanaḥ śāśvatocchedāntagrahaṇāt /

[305|02]
     tasmācchhīlāmarśaḥ

[305|03]
antagrahācchīlavrataparāmarśaḥ /

[305|03-305|04]
yamevāntaṃ gṛhṇāti tena śuddhipratyāgamanāt /

[305|05]
     tato dṛśaḥ /

[305|06]
āmarśa iti vartate /
śīlavrataparāmarśāddṛṣṭiparāmarśaḥ pravartate /

[305|06-305|07]
yena śuddhiṃ pratyeti tasyāgrato grahaṇāt /

[305|07]
tato /

[305|08]
     rāgaḥ svadṛṣṭau mānaśca

[305|09]
tasyāmabhiṣvaṅgāt tayā connatigamanāt /

[305|10]
     dveṣo 'nyatra

[305|11]
svadṛṣṭyadhyavasitasya tatpratyanīkabhūtāyāṃ paradṛṣṭau dveṣaḥ pravartate /

[305|11-305|13]
apare svadṛṣṭāvevānyatra gṛhīte tyaktāyāṃ dveṣamicchanti darśanaheyānāṃ rāgādīnāṃ svāsāntānikadṛṣṭyālambanatvāt /

[305|14]
     ityanukramaḥ // VAkK_5.33 //

[305|15]
eṣa eṣāṃ daśānāṃ kleśānāṃ pravṛttikramaḥ /

[305|16]
utpadyamānastu tribhiḥ kāraṇairutpadyate /

[305|17-305|18]
     aprahīṇādanuśayādviṣayāt pratyupasthitāt
     ayoniśo manaskārāt kleśaḥ


[305|19-305|20]
tadyathā rāgānuśayo 'prahīṇo bhavatyaparijñātaḥ kāmarāgaparyavasthānīyāśca dharmā ābhāsagatā bhavanti tatra cāyoniśo manaskāra evaṃ kāmarāga utpadyate /

[305|20-305|21]
tānyetāni yathākramaṃ hetuviṣayaprayogabalāni /

[305|21]
evamanyo 'pi kleśa utpadyata iti veditavyo yaḥ

[305|22]
     saṃpūrṇakāraṇaḥ // VAkK_5.34 //

[306|01]
kadācitkial viṣayabalenaivotpadyante /
na hetubalena /

[306|01-306|02]
yathā parihāṇadharmakasyārhata iti /

[306|02-306|03]
eta evānuśayāḥ sūtre bhagavatā traya āsravā uktāḥ kāmasravo bhavāsravo 'vidyāsrava iti /

[306|03-306|04]
catvāra oghāḥ kāmaugho bhavaugho dṛṣṭyobho 'vidyaughaśca /

[306|04]
catvāro yogā eta eva /

[306|04-306|05]
catvāryupādānāni kāmopādānaṃ dṛṣṭyupādānaṃ śīlavṛtopādānamātmavādopādānamiti /

[306|05]
tatra tāvat

[306|06]
     kāme saparyavasthānāḥ kleśāḥ kāmāsravo vinā /

[306|07]
     mohena

[306|08-306|09]
avidyāṃ varjayitvā 'nye kāmāvacarāḥ kleśāḥ saha paryavasthānaiḥ kāmāsravo veditavya ekacatvāriṃśaddravyāṇi /

[306|09-306|10]
ekatriṃśadanuśayāḥ pañcaprakārāmavidyāṃ hitvā daśa paryavasthānāni /

[306|11]
     anuśayā eva rūpārūpye bhavāsravaḥ // VAkK_5.35 //

[306|12]
vinā moheneti vartate /

[306|12-306|13]
rūpārūpyāvacarā avidyāvarjyā anuśayā bhavāsravo dvāpañcāśaddravyāṇi /

[306|13]
rūpāvacarāḥ ṣaḍviṃśatiranuśayāḥ pañcaprakārāmavidyāṃ hitvā /

[306|14]
ārūpyāvacarāḥ ṣaḍviṃśatiḥ /
nanu ca tatrāpyasti paryavasthānadvayaṃ styānamauddhatyaṃ ca /

[306|15]
prakaraṇeṣu coktaṃ "bhavāsravaḥ katamaḥ /

[306|15-306|16]
avidyāṃ sthāpayitvā yāni tadanyāni rūpārūpyapratisaṃyuktāni /

[306|16]
saṃyojanabandhanānuśayopakleśaparyavasthānānī"ti /

[306|16-306|17]
kasmā diha tasyāgrahaṇam /

[306|17]
asvātantryāditi kāśmīrāḥ /

[306|18]
kiṃ punaḥ kāraṇaṃ rūpārūpyāvacarā anuśayāḥ samasyaiko bhavāgra uktaḥ /

[306|19]
     avyākṛtāntarmukhā hi te samāhitabhūmikāḥ /

[306|20]
     ata ekīkṛtāḥ /

[306|21-306|22]
te hyūbhaye 'pyavyākṛtā antarmukhapravṛttāḥ samāhitabhūmikāśceti trividhena sādhamyerṇaikatāḥ /

[306|22-306|23]
yenaiva ca kāraṇena bhavarāga uktastenaiva bhavāsravaḥ ityavidyedānīṃ traidhātukyavidyāsrava iti siddham /

[306|23]
tāni pañcadaśa dravyāṇi /

[306|23-306|24]
kiṃ kāraṇamasau pṛthagvyavasthāpyate /

[306|24]
sarveṣāṃ hi teṣāṃ

[307|01]
     mūlamavidyetyāsravaḥ pṛthak // VAkK_5.36 //

[307|02]
yathā caite āsravā uktā veditavyāḥ

[307|03]
     tathaughayogā dṛṣṭīnāṃ pṛthagbhāvastu pāṭavāt /
[307|04]
kāmāsrava eva kāmaughaḥ kāmayogaśca /

[307|04-307|05]
evaṃ bhavāsrava eva bhavaugho bhavayogaścānyatra dṛṣṭibhyaḥ /

[307|05]
tāḥ kila paṭutvādoghayogeṣu pṛthak sthāpitāḥ /

[307|06]
     nāsraveṣvasahāyānāṃ na kilāsyānukūlatā // VAkK_5.37 //

[307|07]
āsayantītyāsravāṇāṃ nirvacanaṃ paścādvakṣyate /

[307|07-307|08]
na ca kila kevalā dṛṣṭya āsyānukūlāḥ paṭutvāt /

[307|08]
ata āsraveṣu na pṛṭhak sthāpitāḥ /

[307|08-307|09]
miśrīkṛtya sthāpitā iti tadevaṃ kāmaugha ekānnatriṃśaddravyāṇi /

[307|09-307|10]
rāgapratighamānāḥ pañcadaśa vicikitsāścatasro daśa paryavasthānānīti /

[307|10]
bhavaugho 'ṣṭāviṃsatidravyāṇi /

[307|10-307|11]
rāgamānā viṃśatirvicikitsā 'ṣṭau /

[307|11]
dṛṣṭyoghaḥ ṣaṭtriṃśaddravyāṇi /

[307|11-307|12]
avidyaughaḥ pañcadaśa dravyāṇi /

[307|12]
oghavad yogā veditavyāḥ /

[307|13]
     yathoktā eva sā 'vidyā dvidhā dṛṣṭivivecanāt /

[307|14]
     upādānāni

[307|15]
kāmayoga evasahāvidyayā kāmopādānaṃ catustriṃśaddravyāṇi /

[307|15-307|16]
rāgapratighamānā 'vidyāviṃśatirvicikitsāścatasro daśa paryavasthānāni /

[307|16-307|17]
bhavayoga eva sahāvidyayā ātmavādopādānamaṣṭatriṃśaddravyāṇi /

[307|17]
rāgamānāvidyāstriṃśadvicikitsā aṣṭau /

[307|18]
dṛṣṭiyogācchīlavrataṃ niṣkṛṣya dṛṣṭyu pādānaṃ triṃśaddravyāṇi /

[307|18-307|19]
śīlavratopādānaṃ ṣaḍdravyāṇi karmadṛṣṭibhyo niṣkṛṣṭam /

[307|19]
mārgapratidvandvitvā dubhayapakṣavipralambhanācca /

[307|20-307|21]
gṛhiṇo 'pyanena vipralabdhā anaśanādibhiḥ svargamārgasaṃjñayā pravrajitā apīṣṭaviṣayaparivarjanena śuddhipratyāgamanāditi /

[307|21-307|22]
kiṃ kāraṇamavidyāṃ miśrayitvopādānamuktaṃ na pṛthak /

[307|22]
bhavagrahaṇādupādānāni /

[307|23]
     avidyā tu grāhikā neti miśritā // VAkK_5.38 //

[308|01]
asaṃprakhyānalakṣaṇatayā 'paṭutvādavidyā na grāhikā bhavatyataḥ kila miśritā /

[308|01-308|02]
sūtre tu bhagavatoktaṃ "kāmayogaḥ katamaḥ /

[308|02-308|04]
vistareṇa yāvadyo 'sya bhavati kāmeṣu kāmarāgaḥ kāmacchandaḥ kāmasnehaḥ kāmaprema kāmecchā kāmamūrcchā kāmagṛddhaḥ kāmaparigarddhaḥ kāmanandī kāmaniyantiḥ kāmādhyavasānaṃ tadanyacittam paryādāya tiṣṭhati /

[308|04-308|05]
ayamucyate kāmayogaḥ /

[308|05]
evaṃ yāvadbhavayogaḥ" /

[308|05-308|06]
cchandarāgaścopādānamuktaṃ sutrāntareṣvato vijñāyate kāma hyupādānamapi kāmādiṣu cchandarāga iti /

[308|07]
uktamidamanuśayā evāsravaughayogopādānasaṃśabditāḥ sūtreṣviti /

[308|08]
atha ko 'yamanuśayārthaḥ kaśca yāvadupādānārthaḥ /

[308|09-308|10]
     aṇavo 'nugatāścaite dvidhā cāpyanuśerate /
     anubadhnanti yasmācca tasmādanuśayāḥ smṛtāḥ // VAkK_5.39 //


[308|11]
tatrāṇavaḥ sūkṣmapracāratvāt durvijñānatayā /
anugatāḥ prāptyanuṣaṅgataḥ /

[308|11-308|12]
anuśerate dvābhyāṃ prakārābhyāmālambanataḥ saṃprayogataśca /

[308|12-308|13]
anubadhnantyaprayogeṇa prativārayato 'pi punaḥ punaḥ saṃmukhībhāvāt /

[308|13]
ebhiḥ kāraṇairanuśayā ucyante /

[308|14-308|15]
     āsayantyāsravantyete haranti śleṣayantyatha /
     upagṛhṇanti cetyeṣāmāsravādiniruktayaḥ // VAkK_5.40 //


[308|16]
āsayanti saṃsāre āsravanti bhavāgrādyāvadavīciṃ ṣaṅbhirāyatanavraṇair ityāsravāḥ /

[308|17]
harantītyoghāḥ /
śleṣayantīti yogāḥ /
upagṛhṇantīti upadānāni /

[308|17-308|18]
evaṃ tu sādhīyaḥ syād /

[308|18]
āsravatyebhiḥ saṃtatirviṣayeṣvityāsravāḥ /

[308|18-308|19]
"tadyathā āyuṣmanto naurmahadbhirabhisaṃskāraiḥ pratisroto nīyate /

[308|19-308|20]
sā teṣāmeva saṃskārāṇāṃ gratiprasravdhyā 'lpakṛcchreṇānusrota uhyata''; iti sūtravādānusārāt /

[308|21]
adhimātravegatvādoghāḥ /
tarhi tadvānuhyate tadanuvidhānāt /

[308|21-308|22]
nātimātrasamudācāriṇo 'pi yogā vividhaduḥkhasaṃyojanāt /

[308|22-308|23]
ābhīkṣṇyānuṣaṅgato vā kāmādyupādānādupādānānīti /

[308|24]
     saṃyojanādibhedena punaste pañcadhoditāḥ /

[309|01-309|02]
ta evānuśayāḥ punaḥ saṃyojanabandhanānuśayopakleśaparyavasthānabhedena pañcadhā bhittvoktāḥ /

[309|02-309|03]
tatra nava saṃyojanānyanunvayapratighamānāvidyādṛṣṭiparāmarśavicikitserṣyā mātsaryasaṃyojanāni /

[309|03]
tatrānunayasaṃyojanaṃ traidhātuko rāgaḥ /

[309|03-309|04]
evamanyāni yathāsaṃbhavam yojyāni /

[309|04]
dṛṣṭisaṃyojanaṃ tisro dṛṣṭayaḥ /
parāmarśasaṃyojanaṃ dve dṛṣṭī /

[309|05-309|06]
ata evocyate syāt dṣṭisaṃprayukteṣu dharmeṣvanunayasaṃyojanena saṃyukto na dṛṣṭisaṃyojanena na ca tatra dṛṣṭyanuśayo nānuśayīta /

[309|06-309|07]
āha syāt samudayajñāne utpanne nirodhajñāne 'nutpanne nirodhamārgadarśānaprahātavyeṣu dṛṣṭiśīlavrataparāmarśasaṃprayukteṣu dharmeṣu /

[309|08]
teṣvanunayasaṃyojanena saṃyuktastadālambanena dṛṣṭisaṃyojanenāsaṃyuktaḥ /

[309|09-309|10]
sarvatragasya prahīṇatvādasarvatragasya ca tadālambanasaṃprayogiṇo dṛṣṭisaṃyojanasyābhāvāt /

[309|10]
dṛṣṭyanuśayaśca teṣvanuśete /

[309|10-309|11]
te eva parāmarśaḍṛṣṭī saṃprayogataḥ /

[309|12-309|13]
kiṃ punaḥ kāraṇaṃ saṃyojaneṣu tisro dṛṣṭayo dṛṣṭisaṃprayojanaṃ pṛthaguktaṃ dve punardṛṣṭī parāmarśāsaṃyojanaṃ pṛthak /

[309|14]
     dravyāmarśana sāmānyāddṛṣṭī saṃyojanāntaram // VAkK_5.41 //

[309|15]
aṣṭādaśa dravyāṇi tisro dṛṣṭayaḥ /
aṣṭādaśaiva dve parāmarśadṛṣṭī /

[309|15-309|16]
ataḥ kila dravya sāmānyādete saṃyojanāntaram kṛte /

[309|16-309|17]
ete ca dve parāmarśasvabhāvena śeṣāiti parāmarśanasāmānyādapyete pṛthagvihite grāhyagrāhakabhedāt /

[309|18-309|19]
atha kasmādīṣryāmātsarye saṃyojane pṛthaksaṃyojanadvayamuktaṃ nānyat paryavasthānam /

[309|20-309|21]
     ekāntākuśalaṃ yasmāt svatantraṃ cobhayaṃ yataḥ /
     īṣryāmātsaryameṣūktaṃ pṛthak saṃyojanadvayam // VAkK_5.42 //


[309|22-309|23]
nahyanyatparyavasthānamevañjātīyakamasti yatraitadubhayaṃ syādekāntākuśalatvaṃ svatantratvaṃ ceti /

[309|23]
yasyāṣṭau paryavasthānāni tasyevaṃ syāt /

[309|23-309|24]
yasya punardaśa tasya krodhamrakṣāvapyubhayaprakārau /

[309|24]
tasmānna bhavatyayaṃ parihāra ityapare /

[309|24-309|25]
punaranyatra bhagavatā saṃyojanamuktam

[310|01]
     pañcadhā 'varabhāgīyaṃ

[310|02]
tadyathā satkāyadṛṣṭiḥ śīlavrataparāmarśo vicikitsā kāmacchando vyāpāda iti /

[310|03]
kasmādetānvavarabhāgīyānyucyante /
avarabhāgahitatvāt /

[310|03-310|04]
avaro hi bhāgaḥ kāmadhāturetāni ca tasyānuguṇāni /

[310|04]
yasmāt /

[310|05]
     dvābhyāṃ kāmānatikramaḥ /

[310|06]
     tribhistu punarāvṛttiḥ

[310|07]
kāmacchandavyāpādābhyāṃ kāmadhātuṃ nātikrāmati /

[310|07-310|08]
satkāyadṛṣṭyādibhiratikrānto 'pi punarāvartyate dauvārikānucarasādharmyāt /

[310|08-310|09]
tribhiḥ sattvāvaratāṃ nātikrāmati pṛthagjanatvaṃ dvābhyāṃ dhātvavaratāṃ kāmadhātum /

[310|09-310|10]
ata eva tānyavarabhāgīyānītyapare /

[310|10-310|12]
yadā srota āpannasya paryādāya trisaṃyojanaprahāṇāt ṣaṭkleśāḥ prahīṇāḥ kimarthaṃ tisro dṛṣṭīrapahāya trayamevāha satkāyadṛṣṭiṃ śīlavrataparāmarśaṃ vicikitsāṃ ca /

[310|12]
sarvametadvaktavyaṃ syāt /
kiṃ tūktaṃ

[310|13]
     mukhamūlagrahāttrayam // VAkK_5.43 //

[310|14]
triprakārāḥ kila kleśā ekaprakārā dviprakārākścatuprakārākśca /

[310|14-310|15]
teṣāmebhistribhirmukhaṃ gṛhītamiti /

[310|15]
apicāntagrāhadṛṣṭiḥ satkāyadṛṣṭipravartitā /

[310|15-310|16]
dṛṣṭiparāmarśaḥ śīlavrataparāmarśapravartitaḥ mithyādṛṣṭirvicikitsāpravatitā /

[310|16]
mūlaṃ gṛhītamiti /

[310|17]
apare punarāhuḥ /

[310|18-310|19]
     agantukāmatāmārgavibhramo mārgasaṃśayaḥ /
     ityantarāyā mokṣasya gamane 'tastrideśanā // VAkK_5.44 //


[311|01]
trayo 'ntarāyā deśāntaragamane bhavanti /

[311|01-311|02]
agantukāmatā mārgavibhramo 'nyamārgasaṃśrayaṇāt mārgasaṃśayaśca /

[311|02]
evaṃ mokṣagamane 'pyeta eva trayontarāyāḥ /

[311|02-311|03]
tatra satkāyadṛṣṭyā mokṣādutrāsamāpannasyāgantukāmatā bhavati /

[311|03-311|04]
śīlavrataparāmarśenānyamārgasaṃśrayaṇānmokṣavibhramaḥ /

[311|04]
vicikitsayā mārgasaṃśayaḥ /

[311|04-311|06]
eṣāṃ mokṣagamanāntarāyāṇāṃ prahāṇaṃ dyotayan bhagavān kleśatrayasyaiva prahāṇaṃ deśitavān /

[311|06]
yathā bhagavatā pañcavidhamavarabhāgīyaṃ saṃyojanamuktam /
evaṃ punaḥ

[311|07]
     pañcadhaivordhvabhāgīyaṃ

[311|08]
kathamityāha

[311|09]
     dvau rāgau rūpyarūpijau

[311|10]
tau

[311|11]
     auddhatyamānamohāśca

[311|12]
ityetāni pañcordhvabhāgīyāni saṃyojanāni /

[311|12-311|13]
tadyathā rūparāga ārūpyarāga auddhatyaṃ māno 'vidyā ca /

[311|13]
eṣāmaprahāṇenordhvadhātvanatikramāt /
samāptaḥ saṃyojanaprasaṅgaḥ /

[311|14]
bandhanāni katamāni /
trīṇi bandhanāni /

[311|14-311|15]
rāgo bandhanaṃ sarvaḥ dveṣo bandhanaṃ sarvaḥ moho bandhanaṃ sarvaḥ /

[311|15]
kasmādetadeva trayaṃ bandhanamuktaṃ bhagavatā /

[311|16]
     vidvaśād bandhanatrayam // VAkK_5.45 //

[312|01]
trivedanāvaśārttīṇi bandhanāni /

[312|01-312|02]
sukhāyāṃ hi vedanāyāṃ rāgo 'nuśete ālambanasaṃprayogābhyām /

[312|02]
duḥkhāyāṃ dveṣaḥ /
aduḥkhāsukhāyāṃ moho na tathā rāgadveṣau /

[312|02-312|03]
svāsāṃtanikālambanato vā niyamaḥ /

[312|03]
anuśayāḥ pūrvamevoktāḥ /

[312|04]
upakleśāḥ vaktavyāḥ /
tatra ye yāvat kleśā upakleśā api te /

[312|04-312|05]
cittopakleśanāt /

[312|06-312|07]
     ye 'pyanye caitasāḥ kliṣṭāḥ saṃskāraskandhasaṃjñitāḥ /
     kleśebhyaste 'pyupakleśāste tu na kleśasaṃjñitāḥ // VAkK_5.46 //


[312|08-312|09]
ye 'pyanye kleśebhyaḥ kliṣṭā dharmāḥ saṃskāraskandhasaṃgṛhītāścaitasikāsta upakleśāste punarye kṣudravastuke paṭhitāḥ /

[312|09-312|10]
iha tu paryasthānakleśamalasaṃgṛhītāneva nirdekṣyāmaḥ /

[312|10]
kāni punaḥ paryavasthānānītyāha /

[312|10-312|11]
kleśā apīhiparyavasthānaṃ kāmarāgaparyavasthānapratyayaduḥkhamiti sūtre vacanāt /

[312|11]
prakaraṇaśāstre tu

[312|12-312|13]
     āhlīkyamanapatrāpyamīrṣyāmātsaryamuddhavaḥ /
     kaukṛtyaṃ styānamiddhaṃ ca paryavasthānamaṣṭadhā // VAkK_5.47 //


[312|14]
vaibhāṣikanyāyena punardaśa paryavasthānānyetāni cāṣṭau

[312|15]
     krodhabhrakṣau ca

[312|16]
tatrāhlīkyānapatrāpye vyākhyāte /
parasaṃpattau cetaso vyāroṣa īrṣyā /

[312|16-312|17]
dharmāmiṣakauśalapradānavirodhī cittāgraho mātsaryam /

[312|17]
auddhatyaṃ cetaso 'vyupaśamaḥ /

[312|17-312|18]
kaukṛtyaṃ styānaṃ ca vyākhyāte /

[312|18]
kāyasaṃdhāraṇāsamarthaścittābhisaṃkṣepo middham /

[312|18-312|19]
tattu kliṣṭameva paryavasthānam /

[312|19]
kaukṛtyaṃ ca vyāpāda vihiṃsāvarjitaḥ sattvāsattvayorāghātaḥ krodhaḥ /

[312|20]
avadyapracchādanaṃ bhrakṣaḥ /
eṣāṃ ca daśānāṃ paryavasthānānāṃ

[312|21]
     rāgotthā āhlīkyauddhatyamatsarāḥ /

[312|22]
ete traya upakleśā rāganiḥṣyandāḥ /

[313|01]
     bhrakṣe vivādaḥ

[313|02]
tṛṣṇāniḥṣyanada ityeke /
avidyāniḥṣyanda ityapare /
ubhayorityanye /

[313|02-313|03]
yathā kramaṃ jñātājñātānāmiti /

[313|04]
     avidyātaḥ styānamiddhānapatrapāḥ // VAkK_5.48 //

[313|05]
ete trayo 'vidyāniḥṣyandāḥ /

[313|06-313|07]
kaukṛtyaṃ vicikitsātaḥ kodherṣye pratighānvaye /

[313|08]
pratighasamutthe ityete ca daśa kleśaniḥṣyandā upakleśāḥ /

[313|09]
     anye ca ṣaṭkleśamalāḥ

[313|10]
tadyathā

[313|11]
     māyā śāṭhyaṃ madastathā // VAkK_5.49 //

[313|12]
     pradāśa upanāhaśca vihiṃsā ceti

[313|13]
tatra paravañcanā māyā /

[313|13-313|14]
cittakauṭilyaṃ śāṭhyaṃ yena yathābhūtaṃ nāviṣkaroti vikṣipatya parisphuṭaṃ vā pratipadyate /

[313|14]
madaḥ pūrvoktaḥ /

[313|14-313|15]
sāvadyavastudṛḍhagrāhitā pradāśo yena nyāyasaṃjñaptiṃ na gṛhṇāti /

[313|15]
āghātavastuvahulīkāra upanāhaḥ /

[313|16]
viheṭhnaṃ vihiṃsā yena prahārapāruṣyādibhiḥ parān viheṭhyate /

[313|16-313|17]
eṣāṃ punaḥ ṣaṇṇāṃ kleśamalānāṃ

[313|18]
     rāgajau

[313|19]
     māyāmadau pratighaje upanāhavihiṃsane // VAkK_5.50 //

[314|01]
     dṛṣṭyāmarśāt pradāśastu śāṭhyaṃ dṛṣṭisamutthitam /

[314|02]
"kiṃ kuṭilaṃ pāpikā dṛṣṭiriti" gāthāvacanād yujyate /

[314|02-314|03]
śāṭhyaṃ dṛṣṭiniḥṣyandaḥ /

[314|04]
ka eṣāṃ kiṃprahātavyaḥ /
yāni tāvat daśa paryavasthānānyuktāni

[314|05]
     tatrāhlīkyānapatrāpyastyānamiddhoddhavā dvidhā // VAkK_5.51 //

[314|06]
ete pañca dharmā dvividhā darśanabhāvanāprahātavyā ubhayaprakārakleśasaṃprayogāt /

[314|06-314|07]
yaśca yaddarśanaheyasaṃprayuktaḥ sa taddarśanaprahātavyaḥ /

[314|08]
     tadanye bhāvanāheyāḥ

[314|09]
tebhyo 'nye paryavasthānasaṃgṛhītā upakleśā bhāvanāheyā eva /

[314|09-314|10]
irṣyāmātsaryakaukṛtyakrodhabhrakṣāḥ svatantrāśca /

[314|10-314|11]
svatantrāścaite pañcopakleśā adhimātrasaṃprayogitvāt /

[314|11]
yathaite īrṣyādayaḥ pañcopakleśā bhāvanāheyāḥ

[314|12]
     svatantrāśca tathā malāḥ /

[314|13]
ṣaṭkleśamalāstathaiva /
ete punaryathoktā upakleśāḥ

[314|14]
     kāme 'śubhāḥ

[314|15]
kāmadhātāvakuśalāḥ /
tatrāpi

[314|16]
     trayo dvidhā

[314|17]
styānauddhatyamiddhānyakuśalāvyākṛtāni /

[314|18]
     pareṇāvyākṛtāstataḥ // VAkK_5.52 //

[314|19]
kāmadhātorurdhvamavyākṛtāḥ upakleśā yathāsaṃbhavam /

[315|01]
kati punareṣāṃ kutastyā veditavyāḥ /

[315|02]
     māyā śāṭhyaṃ ca kāmādyadhyānayoḥ

[315|03]
etau dvau kāmadhātau prathame ca dhyāne /
kathaṃ brahmaloke māyāḥ /

[315|04]
     brahmavañcanāt /

[315|05-315|06]
sa hi tatra mahābrahmā vitathātmasaṃdarśanatayā āyuṣmantamaśvajitaṃ vañcayituṃ pravṛttaḥ /

[315|06]
uktamapi śāṭhyaṃ prasaṅgāgataṃ punarevoktam /

[315|07]
     styānauddhatyamadā dhātutraye

[315|08]
ete trayastraidhātukāḥ /

[315|09]
     anye kāmadhātujāḥ // VAkK_5.53 //

[315|10]
ṣoḍaśabhyaḥ pañcāpanīyānya ekādaśopakleśāḥ kāmāvacarā eva /

[315|10-315|11]
uktā kleśāḥ upakleśāśca /

[315|12]
athaiṣāmanuśayānāṃ kati manobhūmikāḥ kati ṣaḍvijñānakāyikāḥ /
saṃkṣepataḥ

[315|13]
     samānasiddhā dṛggheyā manovijñānabhūmikāḥ /

[315|14-315|15]
darśanaprahātavyāḥ sarve manobhūmikāḥ saha mānasiddhābhyāṃ bhāvanāheyābhyāmapi /

[315|15]
te hi sakale manobhūmike /

[315|16]
     upakleśāḥ svatantrāśca

[315|17-315|18]
ye ca kecidupakleśāḥ svatantrāste bhāvanāheyā api santo manobhūmikā eva draṣṭavyāḥ /

[315|19]
     ṣaḍvijñānāśrayāḥ pare // VAkK_5.54 //

[315|20]
anye kleśopakleśāḥ ṣaḍvijñānabhūmikāḥ veditavyāḥ /
ke punaranye /

[316|01]
bhāvanāprahātavyā rāgapratighāvidyā upakleśāśca tatsaṃprayuktāḥ /

[316|01-316|02]
āhlīkyānapatrāpyastyānauddhatyāni /

[316|02]
ye ca kleśamahābhūmikeṣūktāḥ /

[316|03-316|04]
yānīmāni sukhādīni pañcendriyāṇi eṣāṃ katamenendriyeṇa katamaḥ kleśa upakleśo vā saṃprayuktaḥ /

[316|05]
     sukhabhyāṃ saṃprayukto hi rāgaḥ

[316|06]
sukhasaumanasyābhyāṃ rāgaḥ saṃprayuktaḥ /

[316|07]
     dveṣo viparyayāt /

[316|08]
duḥkhābhyāmityarthaḥ /
duḥkhena daurmanasyena ca /

[316|08-316|09]
harṣadainyākāravartitvāt ṣaṅvijñānabhūmikatvācca rāgadveṣayoḥ /

[316|10]
     mohaḥ sarvaiḥ

[316|11]
avidyāyāḥ sarvakleśasaṃprayogitvāt pañcabhirapīndriyaiḥ saṃprayogaḥ /

[316|12]
     asaddṛṣṭirmanoduḥkhasukhena tu // VAkK_5.55 //

[316|13]
manoduḥkhaṃ daurmanasyaṃ manaḥsukhaṃ saumanasyaṃ ca /

[316|13-316|14]
tābhyaṃ mithyādṛṣṭiḥ saṃprayuktā puṇyakarmaṇāṃ pāpakarmaṇāṃ ca yathākramam /

[316|15]
     daurmanasyena kāṅkṣā

[316|16]
saṃśayito hi niścayenārthī durmanāyate /

[316|17]
anye saumanasyena

[316|18]
anye 'nuśayāḥ saumanasyenaiva saṃprayuktāḥ /
ke punaranye /
catasro dṛṣṭano mānaśca /

[316|19]
harṣākāravartitvāt /
kiṃpratisaṃyuktā ime 'nuśayā nirdiṣṭāḥ /
āha /

[316|20]
     kāmajāḥ /

[317|01]
evaṃ pratiniyataṃ saṃprayogamuktvā sāmānyenāha

[317|02]
     sarve 'pyupekṣayā

[317|03]
sarve 'pyete 'nuśayā upekṣendriyeṇa saṃprayuktāḥ /

[317|03-317|04]
pravāhacchedakāle kila kleśānāmavaśyamupekṣā saṃtiṣṭhate /

[317|04]
adhobhūmikāḥ kathamityāha

[317|05]
     svaiḥ svairyathābhumyūrdhvabhūmikāḥ // VAkK_5.56 //

[317|06]
svaiḥ svairindriyairurdhvabhūmikā anuśayāḥ saṃprayujyante /
yasyāṃ bhūmau yāvantīndriyāṇi /

[317|07-317|08]
tatrāpi cāturvijñānakāyikāścāturvijñānakāyikairmanobhūmikā manobhūmikaireva yathāsaṃbhavam /

[317|08]
uktaḥ kleśānāmindriyasaṃprayogaḥ /

[317|09]
upakleśānāṃ punaḥ

[317|10]
     daurmanasyena kaukṛtyamīrṣyā krodho vihiṃsanam /

[317|11]
     upanāhaṃ pradāśaśca

[317|12]
saṃprayuktānīti vartate /
dainyākāravartitvādeṣāṃ manobhūmikatvācca /

[317|13]
     mātsaryaṃ tu viparyayāt // VAkK_5.57 //

[317|14]
saumanasyenetyarthaḥ /
lobhānvayatvena harṣākāravartitvāt /

[317|15]
     māyā śāṭhyamathī bhrakṣo middhaṃ cobhayathā

[317|16]
saumanasyadaurmanasyābhyāṃ saṃprayujyante /
kadāciddhi sumanāḥ paraṃ vañcayate /

[317|16-317|17]
kadāciddurmanāḥ /

[317|17]
evaṃ yāvat svapiti /

[317|18]
     madaḥ /

[317|19]
     sukhābhyām

[318|01]
tṛtīye dhyāne sukhenādhastātsaumanasyena ūrdhvamupekṣayā /
yasmāt

[318|02]
     sarvagopekṣā

[318|03]
atastayā sarve 'nuśayāḥ saṃprayujyante /

[318|03-318|04]
na hi tasyāḥ kvacit pratiṣedho yathā 'vidyāyāḥ /

[318|05]
     cātvāryanyāni pañcabhiḥ // VAkK_5.58 //

[318|06-318|07]
āhlīkyamanapatrāpyaṃ styānamauddhatyaṃ caitānicatvāri paryavasthānāni pañcabhirapīndriyaiḥ saṃprayujyante /

[318|07]
akuśalamahābhūmikatvāt kleśamahābhūmikatvācca /

[318|08-318|09]
yāni sūtre pañca nivaraṇāni uktāni kāmacchando vyāpādaḥ styānamiddhamauddhatyakaukṛtyaṃ vicikitsā ca /

[318|09-318|10]
tatra kiṃ traidhātukyaḥ styānauddhatyavicikitsā gṛhyante /

[318|10]
atha kāmapratisaṃyuktā eva /

[318|10-318|11]
"kevalo 'yaṃ paripūrṇo'kuśala rāśiryaduta pañca nivaraṇānī"tyekāntākuśalatvavacanātsūtre /

[318|12]
     kāme nivaraṇāni

[318|13]
nānyatra dhātau /

[318|13-318|14]
kiṃ punaḥ kāraṇaṃ dve styānamiddhe ekaṃ nivaraṇamuktaṃ dve cauddhatyakaukṛtye ekam /

[318|15]
     ekavipakṣāhārakṛtyataḥ /

[318|16]
     dvyekatā

[318|17]
dvayorekatā dvyekatā /
vipakṣaḥ pratipakṣo 'nāhāra ityeko 'rthaḥ /

[318|17-318|18]
styānamiddhayoreka āhāraḥ sūtre 'nāhāraśca /

[318|18]
kaḥ styānamiddhanivaraṇasyāhāraḥ /
pañca dharmāḥ /

[318|19]
tandrā aratirvijṛmbhikā bhakte 'samatā cetaso līnatvamiti /

[318|19-318|20]
atha styānamiddhanivaraṇasyānāhāraḥ ālokasaṃjñeti /

[318|20]
kṛtyamanayorapyekam /

[318|20-319|01]
ubhe api hyete cittaṃ layaṃ codayataḥ /

[319|01]
auddhatyakaukṛtyayorapyeka āhāra uktaḥ ekonāhāraḥ /

[319|02]
kaścauddhatyakaukṛtyanivaraṇasyāhāraḥ /
catvāro dharmāḥ /

[319|02-319|03]
jñātivitarko janapadavitarko 'maravitarkaḥ paurāṇasya ca hasitakriḍitaramitaparibhāvitasyānusmartā bhavatīti /

[319|04]
kaścauddhatyakaukṛtyanivaraṇasyānāhāraḥ /
śamatha iti /
kṛtyamapyanayorekam /

[319|04-319|05]
ubhe api hyete cittamavyupaśāntaṃ vartayataḥ /

[319|05-319|06]
ata ekavipakṣāhārakṛtyatvāt dvayorapyekatvamuktam /

[319|06]
yadi sarvakleśā nivaraṇaṃ kasmāt pañcaivoktāni /

[319|07]
     pañcatā skandhavidhātavicikitsanāt // VAkK_5.59 //

[319|08]
kāmacchandavyāpādābhyāṃ śīlaskandhavidhātaḥ /

[319|08-319|10]
styānamiddhena prajñāskandhasyauddhatyakaukṛtyena samādhiskandhasya samādhiprajñayorabhāve satyeṣu vicikitsako bhavatītyataḥ pañcoktāni /

[319|10-319|11]
etasyāṃ tu kalpanāyāṃ samādhiskandhavirodhina auddhatyakaukṛtyanivaraṇasya pūrva grahaṇaṃ prāpnoti /

[319|11]
ato yathāsaṃkhyametābhyāṃ samādhiprajñāskandhopaghāta ityapare /

[319|12]
samādhiprayuktasya hi styānamiddhādbhayam /
dharmapravicayaprayuktasyauddhatyakaukṛtyāditi /

[319|13]
anye tvanyathā varṇayanti /
kathaṃ varṇayanti /

[319|13-319|15]
cāragatasya priyāpriyarūpeṣu viṣayeṣu nimittagrāhādvihāragatasya tatpūrvakau kāmacchandavyāpādau samādhipraveśasyādito 'ntarāyaṃ kurutaḥ /

[319|15-319|17]
tataḥ samādhipraviṣṭasyāprayogeṇa śamathavipaśyanā sevanāt styānamiddhamauddhatyakaukṛtyaṃ vicikitsā ca yathākramaṃ śamathavipaśyanayorantarāyaṃ kurutaḥ /

[319|17]
vyutthitasyāpi dharmanidhyānakāle vicikitsāntarāyaṃ karoti /

[319|18]
ataḥ pañca nivaraṇānyuktāni /

[319|19]
idaṃ vicāryate /

[319|19-319|20]
visabhāgadhātusarvatragāṇāṃ nirodhamārgadarśanaprahātavyānāṃ ca sāsravālambanānāṃ yadālambanaṃ parijñāyate tadā na prahīyante /

[319|20-319|21]
yadā prahīyante tadālambanaṃ na parijñāyate iti kathameṣāṃ prahāṇam /

[319|21-319|22]
nāvaśyamālambanaparijñānāt kleśānāṃ kṣayo bhavati /

[319|22]
kim tarhi /
caturbhiḥ prakāraiḥ /
katamaiścaturbhiḥ /

[319|22-319|23]
darśanaheyānāṃ tāvat

[319|24]
     ālambanaparijñānāttadālambanasaṃkṣayāt /

[319|25]
     ālambanagrahāṇācca

[319|26-319|27]
tatrālambanaparijñānād duḥkhasamudayadarśanaheyānāṃ svabhūmyālambanānāmanāsravālambanānāṃ ca /

[319|27]
tadālambanasaṃkṣayād visabhāgadhātusarvatragāṇām /

[319|27-320|01]
tadālambanā hi sabhāgadhātusarvatragāḥ /

[320|01]
teṣu prahīṇeṣu te 'pi prahīṇā bhavanti /

[320|01-320|02]
ālambanaprahāṇānnirodhamārgaheyānāṃ sāsravālambanānām /

[320|02-320|03]
te hyanāsravālambanāsteṣāmālambanam /

[320|03]
atasteṣu prahīṇeṣu te 'piprahīṇā bhavanti /
bhāvanāheyānāṃ punaḥ

[320|04]
     pratipakṣodayāt kṣayaḥ // VAkK_5.60 //

[320|05]
yasya hi kleśaprakārasya pratipakṣo mārga utpadyate sa prahīyate /

[320|05-320|06]
kasya punaḥ kaḥ pratipakṣaḥ /

[320|06]
adhimātrādhimātrasya mṛdumṛduriti vistāreṇa paścāt pravedayiṣyāmaḥ /

[320|07]
katividhaśca pratipakṣa ityāha

[320|08]
     prahāṇādhārabhūtatvadūṣaṇāruyaścaturvidhaḥ /

[320|09]
     pratipakṣaḥ

[320|10]
prahāṇapratipakṣaḥ ānantaryamārgaḥ /

[320|10-320|11]
ādhārapratipakṣastasmātpareṇāryo mārgo yena tatprāpitaṃ prahāṇamādhāryate /

[320|11-320|12]
dūrībhāvapratipakṣo vimuktimārgātpareṇa yo mārgaśchinnaprāptidūrīkaraṇāt /

[320|12]
vimuktimārgo 'pītyapare /
so 'pi hi tāṃ prāpti dūrīkaroti /

[320|13]
vidūṣaṇāpratipakṣo yena mārgeṇa taṃ dhātum doṣato darśanādvidūṣayati /

[320|13-320|14]
api tveṣāmiyamātupūrvīṃ sādhvī bhavet /

[320|14]
vidūṣaṇāpratipakṣo duḥkhasamudayālambanaḥ prayogamārgaḥ /

[320|15]
prahāṇapratipakṣaḥ sarva ānantaryamārgaḥ /
ādhārapratipakṣo vimuktimārgaḥ /

[320|15-320|16]
dūrībhāvapratipakṣo viśeṣamārga iti /

[320|17]
prahīyamāṇaḥ kleśaḥ kutaḥ prahātavyaḥ /

[320|18]
     prahātavyaḥ kleśa ālambanāt mataḥ // VAkK_5.61 //

[320|19]
na hi saṃprayogāt kleśo vivecayituṃ śakyate ālambanācca śakyate /

[320|19-320|20]
yasmānna punastadālambyotpadyate /

[320|20-320|21]
anāgatastāvacchakyetālambanādvivecayitum /

[320|21]
atītastu katham /
athālambana parijñānātprahātavya ityayamasyārthaḥ /

[321|01]
eṣo 'pi naikāntaḥ /
tasmādvaktavyametat /
kiyatā kleśaḥ prahīṇo vaktavyaḥ /

[321|01-321|02]
svāsaṃtānikaḥ prāpticchedāt /

[321|02-321|03]
pārasāṃtānikastu kleśaḥ sarvaṃ ca rūpamakliṣṭaśca dharmastadālambanasvāsāṃtānikakleśaprahāṇāt /

[321|04]
dūrībhāva ityucyate /
katividhho dūrībhāvaḥ /
caturvidhā kila dūratā /

[321|05-321|06]
     vailakṣaṇyādvipakṣatvāddeśavicchedakālataḥ /
     bhūtaśīlapradeśādhvadvayānāmiva dūratā // VAkK_5.62 //


[321|07]
vilakṣaṇadūratā yathā mahābhūtānām /
vailakṣaṇyātsahajānāmapi dūratā /

[321|07-321|08]
vipakṣadūratā yathā śīlasya dauḥśīlyam /

[321|08-321|09]
deśavicchedadūratā yathā viprakṛṣṭadeśānāṃ deśavicchedāt pūrvapaścimasamudravat /

[321|09]
kāladūratā yathā atītānāgatadūramucyate /
dutastaddūram /

[321|10]
vartamānāt /
yadanantarātamutpadyamānaṃ vā tat kathaṃ dūram /

[321|10-321|11]
adhvanānātvena taddūraṃ na cirabhūtabhāvitvena /

[321|11]
vartamānamapyevaṃ dūraṃ prāpnoti /
akāritrā ttarhi taddūram /

[321|12]
asaṃskṛtasya kathamantikatvaṃ sidhyati /
sarvatra tatprāpteḥ /

[321|12-321|13]
atītānāgate 'pi tatprasaṅgaḥ /

[321|13]
ākāśaṃ ca katham /

[321|13-321|14]
evaṃ tarhyatītānāgatamanyo 'nyaṃ varttamānavyavahitatvād dūram /

[321|14]
varttamānamubhayo rāsannatvādantikam /

[321|14-321|15]
asaṃskṛtaṃ cāpyavyavahitatvāditi /

[321|15]
evamapyatītānāgataṃ varttamānasyāntikatvādubhayaṃ prāpnoti /

[321|15-321|16]
evaṃ tu yuktaṃ syāt /

[321|16]
dharmasvalakṣaṇādanāgataṃ dūramasaṃprāptatvāt /
atītaṃ ca pracyutatvāditi /

[321|17]
kim mārgaviśeṣagamanāt kleśānāṃ punaḥ prahāṇaviśeṣo bhavati /
naitadasti /

[321|18]
sarveṣāṃ hi kleśānāṃ

[321|19]
     sakṛt kṣayaḥ

[321|20]
yasya yaḥ prahāṇamārgastenaiva tasya kṣayaḥ /

[321|21]
     visaṃyogalābhasteṣāṃ punaḥ punaḥ /

[322|01]
katiṣu kāleṣvityāha ṣaṭsu kāleṣu /

[322|02]
     pratipakṣodayaphalaprāptīndriyavivṛddhiṣu // VAkK_5.63 //

[322|03]
pratipakṣo vimuktimārga etasminnabhipretaḥ /
phalāni catvāri śrāmaṇyaphalāni /

[322|04]
indriyavivṛddhirindriyasaṃcāraḥ /
eteṣu kāleṣu kleśasya visaṃyogalābhaḥ /

[322|04-322|05]
sa punareṣa yathāyogaṃ draṣṭavyaḥ /

[322|05]
keṣāñcit ṣaṭsu kāleṣu keṣāñcid yāvaddvayoḥ /

[322|06]
sa eva visaṃyogastāsu tāsvavasthāsu parijñāsaṃjñāṃ labhate /

[322|06-322|07]
dve hi parijñe jñānaparijñā prahāṇaparijñā ca /

[322|07]
tatra jñānaparijñā sāsravaṃ jñānam /

[322|07-322|08]
prahāṇaparijñā tu prahāṇameva /

[322|08]
phale hetūpacārāt /
kimekaiva parijñā sarvaprahāṇam /
netyāha /
kiṃ tarhi /

[322|09]
     parijñā nava

[322|10]
tatra tāvat

[322|11]
     kāmādyaprakāradvayasaṃkṣayaḥ /

[322|12]
     ekā

[322|13-322|14]
kāmadhātāvādyasya prakāradvayasya duḥkhasamudayadarśanaheyasya prahāṇamekā parijñā /

[322|15]
     dvayoḥ kṣaye dve te

[322|16]
kāmadhātāveva nirodhadarśanaheyasya prakārasyaprahāṇamekā parijñā /

[322|16-322|17]
mārgadarśanaheyasyaikā /

[322|17]
yathā kāmāvacarāṇāṃ darśanaprahātavyānāṃ prahāṇaṃ tisraḥ parijñāḥ

[322|18]
     tathordhvaṃ nisra eva tāḥ // VAkK_5.64 //

[322|19]
rūpārūpyāvacarāṇāṃ darśanaprahātavyānāṃ prahāṇaṃ tathaiva tisraḥ parijñā bhavanti /

[322|19-322|21]
duḥkhasamudayadarśanaprahātavyānāṃ prahāṇamekā nirodhadarśanaheyānāṃ prahāṇaṃ dvitīyā mārgadarśanaheyānāṃ prahāṇaṃ tṛtīyeti traidhātukānāṃ darśanaheyānāṃ prahāṇaṃ ṣaṭ parijñā bhavanti /

[323|01]
     anyā avarabhāgīyarūpasarvāsravakṣayāḥ /

[323|02]
     tisraḥ parijñāḥ

[323|03]
avarabhāgīyaprahāṇamekā parijñā /
rūpāsravaprahāṇamekā rūparāgakṣayaparijñā /

[323|04]
ārūpyāptānāṃ sarvāsravaprahāṇamekā sarvasaṃyojanaparyādāna parijñā /

[323|04-323|05]
kasmādrūpārūpyāvacarāṇāṃ bhāvanāheyānāṃ prahāṇaṃ pṛthak parijñā na darśanaheyānām /

[323|05-323|06]
bhāvanāheyānāmatulyapratipakṣatvāt /

[323|06]
ityetā nava parijñāḥ /
āsāṃ pūrvikāḥ

[323|07]
     ṣaṭ kṣāntiphalaṃ

[323|08]
yā eva darśanaheyaprahāṇasvabhāvāḥ /

[323|09]
     jñānasya śeṣitāḥ // VAkK_5.65 //

[323|10]
avarabhāgīyaprahāṇādiparijñā bhāvanāmārgaphalatvāt /

[323|11]
kathaṃ kṣāntiphalaṃ parijñā bhavanti /
kṣāntīnāṃ jñānaparivāratvāt /

[323|11-323|12]
rājaparivāre rājopacāravat /

[323|12]
jñānaikaphalatvācca /

[323|13]
     anāgamyaphalaṃ sarvā dhyānānāṃ pañca vāthavā /

[323|14]
     aṣṭau

[323|15-323|16]
vaibhāṣikamatena mauladhyānaphalaṃ pañca parijñā yā rūpārūpyāvacarakleśaprahāṇa svabhāvāḥ /

[323|16]
kāmāvacarakleśaprahāṇasyānāgamyaphalatvāt bhadantaghoṣakasya matenāṣṭau /

[323|17]
sa hi vītarāgasyāpi kāmāvacarāṇāṃ darśanaheyānāṃ prahāṇaṃ darśanamārgaphalamicchanti /

[323|18]
anāsravavisaṃyogaprāptilābhāt /
avarabhāgīyaprahāṇaparijñā tvanāgamyaphalameva /

[323|19]
dhyānāntaraṃ dhyānavaddraṣṭavyam /
ārupyāṇāṃ tu

[323|20]
     sāmantakasyaikā

[323|21]
ākāśānantyāyatanasāmantakasyaikā rūparāgakṣayaparijñā phalam /

[324|01]
     maulārūpyatrayasya ca // VAkK_5.66 //

[324|02]
maulānāṃ ca trayāṇāmārūpyāṇāmekaiva sarvasaṃyojanaparyādānaparijñā phalam /

[324|03]
     āryamārgasya sarvāḥ

[324|04]
nava parijñāḥ phalam /

[324|05]
     dve laukikasya

[324|06]
laukisya mārgasya dve avarabhāgīyarūparāgakṣayaparijñe phalam /

[324|07]
     anvayasya ca /

[324|08]
anvayajñānasyāpi dveparijñe phalaṃ paścime /

[324|09]
     dharmajñānasya tisrastu

[324|10]
paścimā eva tridhātukabhāvanāheya pratipakṣatvāt /

[324|11]
     ṣaṭ tatpakṣasya pañca ca // VAkK_5.67 //

[324|12]
dharmajñānapakṣasya ṣaṭ parijñāḥ phalaṃ yā eva dharmajñāna kṣantijñānānām /

[324|12-324|13]
anvayajñānapakṣasya pañca yā evānvayakṣāntijñānānām /

[324|13]
pakṣagrahaṇena hi kṣāntijñānāni gṛhyante /

[324|14]
kasmānnaikaikaṃ prahāṇaṃ parijñā vyavasthāpyate /

[324|14-324|15]
yasmāt kṣāntiphalaṃ tāvat prahāṇaṃ vyavasthāpyate /

[324|16]
     anāsravaviyogāpterbhavāgravikalīkṛteḥ /

[324|17]
     hetudvayasamudghātāt parijñā

[324|18]
yatraitāni trīṇi kāraṇāni bhavanti tat prahāṇaṃ parijñocyate /

[324|18-325|01]
pṛthagjanasya tāvadanāsravā visaṃyogaprāptirnāsti bhavāgravikalīkaraṇaṃ ceti nāsya prahāṇaṃ parijñākhyāṃ labhate /

[325|01]
āryasyāpi yat kṣāntiphalaṃ tāvat prahāṇam /

[325|01-325|02]
tatra yāvat duḥkhe 'nvayajñānakṣāntāvanāsravā visaṃyogaprāptirasti na tu bhavāgravikalīkṛṭam /

[325|02-325|03]
duḥkhe 'nvayajñāne ubhayamasti na tu hetudvayasamudghātaḥ /

[325|03-325|04]
samudayadarśanaprahātavyasya sarvatragahetoraprahīṇatvāt /

[325|04]
anyeṣu dharmānvayajñāneṣu sarvaṃ trayamasti /

[325|04-325|05]
atastāsvavasthāsu prahāṇaṃ parijñākhyāṃ labhate /

[325|05]
jñānaphalaṃ tu prahāṇam /
ataśca kāraṇatrayāt parijñākhyāṃ labhate /

[325|06]
caturthācca

[325|07]
     dhātvatikramāt // VAkK_5.68 //

[325|08]
yadā dhātuṃ samatikrāmati /

[325|08-325|09]
kṛtsnadhātuverāgyāt ubhayasaṃyogaviyogaṃ pañcamaṃ kāraṇamāhurapare /

[325|09-325|10]
yaḥ prakāraḥ prahīṇo yadi tatrānyena tadālambanena kleśena visaṃyukto bhavatīti /

[325|10-325|11]
sa tu nāsya ubhayahetusamudghātāt dhātusamatikramācceti na brūmaḥ /

[325|12]
kaḥ katibhiḥ parijñābhiḥ samanvāgataḥ /

[325|13]
     naikayā pañcabhiryāvaddarśanasthaḥ samanvitaḥ /

[325|14]
pṛthagjanastāvannaiva samanvāgataḥ /

[325|14-325|15]
āryo 'pi darśanamārgastho yāvatsamudayadharmajñānakṣāntiṃ naiva samanvāgataḥ /

[325|15]
samudaye dharmajñāna ekayā samanvāgataḥ /

[325|15-325|16]
samudaye 'nvayajñāne dvābhyām /

[325|16-325|17]
nirodhe dharmajñāne tisṛbhhirnirodhānvayajñāne catasṛbhirmārgadharmajñāne pañcabhiḥ /

[325|18]
     bhavanāsthaḥ punaḥ ṣaṅbhirekayā vā dvayena vā // VAkK_5.69 //

[325|19-325|20]
bhāvanāmārgasthaḥ punarāryapudgalo mārgānvayajñāne ṣaḍibhiḥ parijñābhiḥ samanvāgato yāvat kāmavairāgyaṃ na prāptaḥ /

[325|20-325|21]
parihīṇo vā tataḥ kāmavairāgyaṃ prāptaḥ pūrvaṃ paścād vā ekayā 'varabhāgīyaprahāṇaparijñayā /

[325|21-325|22]
arhattvaṃ prāpta ekayaiva sarvasaṃyojanaparyādānaparijñayā /

[325|22-325|23]
parihīṇo 'pi rūpāvacareṇa paryavasthānenaikayā 'varabhāgīyaprahāṇaparijñayā /

[325|23-325|24]
rūpavairāgyaṃ prāpto dvabhyāmavarabhāgīyaprahāṇarūparāgakṣayaparijñābhyām /

[325|24]
prahīṇo 'pyārūpyāvacareṇa paryavasthānenābhyāmeva /

[325|24-325|25]
kiṃ punaḥ kāraṇamanāgāmyarhatorekaiva parijñā vyavasthāpyate na bhūyasyaḥ /

[325|25-325|01]
yasmāt

[326|01]
     tāsāṃ saṃkalanaṃ dhātuvairāgyaphalalābhataḥ /

[326|02-326|03]
dvābhyāṃ kāraṇābhyāṃ parijñānāṃ saṃkalanaṃ bhavatyekatvena vyavasthāpanaṃ dhātuvairāgyāt phalaprāptitaśca /

[326|03]
tayoścāvasthayoretadubhayaṃ bhavati /

[326|03-326|04]
ataḥ sarvaṃ prahāṇaṃ saṃkalayyaikā parijñocyate /

[326|05]
atha kaḥ kati parijñāstyajati labhate vā /

[326|06]
     ekāṃ dve pañca ṣaṭ kaścijjahātyāpnoti pañca na // VAkK_5.70 //

[326|07]
ekāṃ tyajati arhattvāt kāmavairāgyād vā parihīyamāṇaḥ /

[326|07-326|08]
dve parijñe tyajatyanāgāmī rūpavītarāgaḥ kāmavairāgyāt parihīyamāṇaḥ /

[326|08-326|09]
pañca tyajati vītarāgapūrvī mārgānvayajñāne /

[326|09-326|10]
sa hyavarabhāgīyaprahāṇaparijñālābhe pūrvikāḥ pañca parijñāstyajati /

[326|10]
ṣaṭ parijñāstyajatyānupoūrvikaḥ kāmavairāgyāt /
lābhe 'pyevameva /

[326|10-326|11]
kaścidekāṃ parijñāṃ labhate /

[326|11]
yaḥ kaścidapūrvā labhate /

[326|11-326|12]
kaścid dve yaḥ kevalādārūpyadhātuvairāgyāt parihīyate /

[326|12]
kaścit ṣaṭ yo 'nāgāmiphalāt parihīyate /

[326|12-326|13]
pañca tu nai kaścillabhate /

[326|14]
     samāptaḥ parijñāprasaṅgaḥ //

=====================================================================

[326|15-326|16]
     abhidharmakośabhāṣye 'nuśayanirddeśo nāma
     pañcamaṃ kośasthānaṃ samāptmiti //

[326|17]
     śrīlāmāvākasya yadatra puṇyam /

ṣaṣṭhaṃ kośasthānam

=====================================================================

namo buddhāya

=====================================================================

[327|03]
uktaṃ yathā prahāṇaṃ parijñākhyāṃ labhate /
tadapi ca

[327|04]
     kleśaprahāṇamākhyātaṃ satyadarśanabhāvanāt /

[327|05]
darśanaheyā bhāvanāheyāśca kleśā iti vistareṇākhyātam /

[327|05-327|06]
tāvidānīṃ darśanabhāvanāmārgau kimanāsravau sāsravāviti vaktavyam /

[327|06]
ata idamucyate

[327|07]
     dvividho bhāvanāmārgo darśanakhyastvanāsravaḥ // VAkK_6.1 //

[327|08]
dvidho bhavanāmārgo laukikok lokottaraśca /

[327|08-327|09]
darśanamārgastu lokottara eva traidhātukapratipakṣatvāt /

[327|09]
navaprakārāṇāṃ darśana heyānāṃ sakṛtprahāṇācca /

[327|09-327|10]
na hi laukikasya eṣā śaktirasti /

[327|11]
satyadarśanādityuktam /
kānīmāni satyāni kati ca /

[327|12]
     satyānyuktāni catvāri

[327|13]
vavoktāni /
sāsravānāsravadharmanirdeśe /

[327|13-327|15]
"anāsravā mārgasatyami"ti svaśabdena "pratisaṃkhyānirodho yo visaṃyoga" iti nirodhasatyaṃ "duḥkhaṃ samudayo loka" ityatra duḥkhasamudayasatye /

[327|15]
kimeṣa evaiṣāmanukramaḥ /
netyāha /
kiṃ tarhi /

[327|16]
     duḥkhaṃ samudayastathā /

[327|17]
     nirodhamārga iti

[327|18]
eṣa eṣāmanukramaḥ /
svabhāvastu yathā pūrvamuktastayaivetipradarśanārthastathāśabdaḥ /

[327|18-327|19]
sa punarayam

[327|20]
     eṣāṃ yathā 'bhisamayaṃ kramaḥ // VAkK_6.2 //

[328|01]
yasya hi satyasyābhisamayaḥ pūrvasya pūrvanirdeśaḥ /

[328|01-328|02]
itarathā hi pūrvaṃ hetunirdeśo 'bhaviṣyat paścāt phalanirdeśaḥ /

[328|02]
keṣāñcidutpattyanukūlā deśanāḥ /

[328|03]
yathā smṛtyupasthānadhyānādīnām /

[328|03-328|04]
deṣāñcitprarūpaṇānukūlā deśanā yathā samyak prahāṇānām /

[328|04]
na hyeṣa niyamo yat pūrvamutpannānāṃ prahāṇāya cchandaṃ janayati /

[328|04-328|05]
paścādanutpannānāmanutpādāyeti /

[328|05]
satyānāṃ tvabhisamayānukūlā deśanā /

[328|05-328|06]
kiṃ punaḥ kāraṇamevameṣāṃ satyānāmabhisamayaḥ /

[328|06-328|07]
yatra hi satto yena ca vādhyate yataśca mokṣaṃ prarthayate tadevādau vyavacāraṇāvasthāyāṃ duḥkhasatyaṃ parīkṣyate /

[328|07-328|08]
paścātko 'sya heturiti samudayasatyaṃ ko 'sya nirodha iti nirodhasatyaṃ ko 'sya mārga iti mārgasatyam /

[328|08-328|09]
vyādhiṃ dṛṣṭvā tannidānakṣayameṣajānveṣāṇavat /

[328|09]
sūtre 'pyeṣa eva satyānāṃ dṛṣṭānto darśitaḥ /

[328|10]
katamasmin sūtre /
"caturbhiraṅgaiḥ samanvāgato bhiṣaktalpasartte"tyatra /

[328|10-328|11]
yathā ca vyavacāraṇāvasthāyāṃ satyaparīkṣā tathābhisamayāvasthāyāṃ satyābhisamayaḥ /

[328|11-328|12]
pūrvavedhāt /

[328|12]
dṛṣṭabhūminiḥsaṃgāśvadhāvanavat /
abhisamaya iti ko 'rthaḥ /

[328|12-328|13]
abhisaṃbodha iṇo bodhanārthatvāt /

[328|13]
karamādanāsrava eva na sāsravaḥ /
sa hi nirvāṇābhimukhaḥ samyakbodhaḥ /

[328|14]
samyagiti tattvena /
tatra phalabhūtā upādānaskandhā duḥkhasatyam /

[328|15]
hetubhūtāḥ samudayasatyam /
samudetyasmāditi kṛtvā /

[328|15-328|16]
ata eva tayoḥ phalahetubhāvānnāmato bhedo na dravyataḥ /

[328|16]
nirodhamārgayostu dravyato 'pi /

[328|16-328|17]
āryasatyānīti sūtra ucyante /

[328|17]
ko 'syārthaḥ /

[328|17-328|18]
āryāṇāmetānisatyāni tasmādāryasatyānīti sūtra evoktam /

[328|18]
kimanyeṣāmetāni mṛṣā /
sarveṣāmetāni satyānyaviparītatvāt /

[328|18-328|19]
āryaistu yathaitāni tathā dṛṣṭāni nānyaiḥ /

[328|19-328|20]
ata āryāṇāmetāni satyānyucyante na tvanāryāṇāṃ vīparītadarśanāt /

[328|21-328|22]
     "yadāryāḥ sukhataḥ prāhustat pare duḥkhato biduḥ /
     yatpare sukhatḥ prāhustadāryā duḥkhato biduḥ //"

[328|23]
iti gāthā /
dve āryāṇāṃ satye dve ārye cāryāṇāṃ ca satye ityapare /

[328|23-328|24]
yathā vedanaikadeśo duḥkhasvabhāvaḥ /

[328|24]
kathaṃ sarve sāsravāḥ saṃskārā duḥkhamityucyante /

[328|25-328|26]
     duḥkhāstriduḥkhatāyogādyathāyogamaśeṣataḥ /
     manāṣā amanāpāśca tadanye caiva sāsravāḥ // VAkK_6.3 //


[329|01]
tisro hi duḥkhatā duḥkhaduḥkhatā saṃskāraduḥkhatā vipariṇāmaduḥkhatā ca /

[329|01-329|02]
tābhiryathāyogamaśeṣataḥ sarva sāsravāḥ saṃskārā duḥkhāḥ /

[329|02]
tatra manāṣā vipariṇāmaduḥkhatayā /

[329|03]
amanāṣā duḥkhaduḥkhatayā /
tebhyo 'nye saṃskāraduḥkhatayā /

[329|03-329|04]
ke punarmanāpāḥ ke 'manāṣāḥ ke knobhayathā /

[329|04-329|05]
tisro vedanā yathākramaṃ tadvaśena sukhavedanīyādayo 'pi saṃskārā manāpādisaṃjñāṃ labhante /

[329|05-329|06]
sukhāyā hi vedanāyā vipariṇāmena duḥkhatā /

[329|06-329|07]
sūtra uktaṃ "sukhā vedanā utpādamukhā sthitisukhā vipariṇāmaduḥkh"ti /

[329|07]
duḥkhāyāḥ duḥkhasvabhāvenaiva duḥkhatā /

[329|07-329|08]
"duḥkhā vedanā utpādaduḥkhā sthitiduḥkhā" iti sūtre /

[329|08]
aduḥkhāsukhāvedanāyāḥ saṃskāreṇaiva duḥkhatā /

[329|09]
"pratyayābhisaṃskaraṇādyadanityaṃ tadduḥkhami"ti /

[329|09-329|10]
vedanāvattadvedanīyā api saṃskārā ucyante /

[329|10]
duḥkhameva duḥkhatā duḥkhaduḥkhatā /
evaṃ yāvat saṃskārā eva duḥkhatetyapare /

[329|11]
asādhāraṇatvāt manāṣā 'manāpānāṃ vipariṇāmaduḥkhaduḥkhate ukte /

[329|11-329|12]
sarve tusaṃskārāḥ saṃskāraduḥkhatayā duḥkhāḥ /

[329|12]
tāṃstvāryā eva paśyanti //
āha cātra /

[329|13-329|16]
     "ūrṇāpakṣma yathaiva hi karatalasaṃsthaṃ na vedyate pumbhiḥ
     akṣigataṃ tu tathaiva hi janayatyaratiṃ ca pīḍaṃ ca /
     karatalasadṛśo bālo na vetti saṃskāraduḥkhatāpakṣma
     akṣisadṛśastu vidvāṃstenaivodvijyate gāḍhami"ti //

[329|17-329|18]
na hi bālānāmāvīcikeṣvapi skandheṣu tathā duḥkhabuddhiḥ pravartate yathāryāṇāṃ bhāvāgrikeṣvapīti /

[329|18]
evaṃ tarhi mārgasyāpi saṃskāraduḥkhatāprasaṅgaḥ /

[329|19]
saṃskṛtatvāt /
pratikūlaṃ hi duḥkhamiti lakṣaṇānna mārgo duḥkham /

[329|19-329|20]
na hi tasyotpāda āryāṇāṃ pratikūlaḥ sarvaduḥkhakṣayāvāhanāt /

[329|20-329|21]
yadāpi te nirvāṇaṃ śāntataḥ paśyanti tadāpi yadeva duḥkhato dṛṣṭaṃ tasyaiva nirodhaṃ śāntataḥ paśyantina mārgasya /

[329|21-329|22]
yadāpi duḥkhamapyatrāsti tasmāt duḥkhamevāryasatyamucyate /

[329|22-329|23]
sukhasyālpatvāt mūdgādibhāve 'pi māṣarāśyapadeśavadityeke /

[329|23-329|24]
ko hi vidvān pariṣekasukhāṇukena gaṇḍasukhamiti vyavasyet /

[329|24]
āha khalvapi

[329|25-329|26]
     "duḥkhasya ca hetutvāt duḥkhaiścānalpakaiḥ samuditatvāt /
     duḥkhe ca sati tadiṣṭerduḥkhaṃ sukhamiti vyavasyanti" iti //

[330|01]
sahaiva tu sukhena sarvaṃ bhavamāryā duḥkhataḥ paśyanti /
saṃskāraduḥkhataikarasatvāt /

[330|01-330|02]
ato duḥkhamevāryāsatyaṃ vyavasthāpyate na sukham /

[330|02-330|03]
kathamidānīṃ sukhasvabhāvāṃ vedanāṃ duḥkhataḥ paśyanti /

[330|03]
anityatayā pratikūlatvāt /
yathā rūpasaṃjñādīnyapi duḥkhataḥ paśyanti /

[330|04]
na catānyevaṃ duḥkhāni yathā duḥkhavedaneti /
yastu manyate duḥkhahetutvāditi /

[330|05]
tasyāsau samudayākāraḥ syānna duḥkhakāraḥ /

[330|05-330|06]
āryāṇāṃ carūpārupyopapattau kathaṃ duḥkhasaṃjñā pravarteta /

[330|06-330|07]
na hi punasteṣāṃ duḥkhavedanāhetuḥ skandhā bhavanti /

[330|07]
saṃskāraduḥkhatā ca sūtre kimarthaṃ pṛthaguktā bhavet /

[330|07-330|08]
yadi tarhyanityatvāt duḥkhataḥpaśyanti /

[330|08]
anityaduḥkhākārayoḥ kaḥ prativiśeṣaḥ /

[330|08-330|09]
udayavyayadharmitvādanityaṃ paśyanti /

[330|09]
pratikūlatvāt duḥkham /

[330|09-330|10]
anityaṃ tu dṛśyamānaṃ pratikūlaṃ bhavatītyanityākāro duḥkhākāramākarṣati /

[330|10-330|11]
nāstyeva sukha vedanetyekīyā duḥkhaiva tu sarvā /

[330|11]
kathamidaṃ gamyate /
sūtrādyuktitaśca /
kathaṃ tāvatsūtrāt /

[330|11-330|12]
uktaṃ hi bhagavatā "yatkiñcidveditamidamatra duḥkhasye"ti /

[330|12-330|13]
"duḥkhā vedanā duḥkhato draṣṭavye"ti /

[330|13]
"duḥkhe sukhamiti saṃjñāviparyāsa" iti /
evaṃ tāvatsūtrāt /
kathaṃ yuktitaḥ /

[330|14]
sukhahetvavyavasthānāt /

[330|14-330|15]
ya eva hi kecitpānabhojanaśītoṣṇādaya iṣyante sukhahetavasta evātyupayuktā akālopayuktāśca punarduḥkhahetavaḥ saṃpadyante /

[330|15-330|17]
na ca yuktā sukhahetubṛddhacyā samena vā 'nyasminkāle duḥkhotpattirityādita eva te duḥkhahetavo na sukhasya /

[330|17]
ante tu tadduḥkhaṃ vṛddhimāpannaṃ vyaktimāpadyata iti /

[330|17-330|18]
evamīryāpathavikalpe 'pi vaktavyam /

[330|18]
duḥkhapratikāre ca sukhabuddherduḥkhavikalpe ca /

[330|18-330|20]
na hi tāvat sukhamiti vedyate kiñcidyāvanna duḥkhāntareṇopadruto bhavati kṣutpipāsāśītoṣṇaśramakāmarāgaprabhaveṇa /

[330|20-330|21]
tasmāt pratīkāra evāviduṣāṃ sukhabuddhirnasukhe duḥkhavikalpe ca vālaḥ sukhabuddhimutpādaynti yathāṃśādaṃśaṃ bhāraṃ saṃcārayantaḥ /

[330|22]
tasmānnāstyeva sukhamiti /
astyevetyābhivārmikāḥ /
eṣa eva canyāyaḥ /

[330|22-330|23]
kathaṃ kṛtvā /

[330|23]
idaṃ hi tāvadayaṃ praṣṭavyaḥ sukhāpavādī /
kimidaṃ duḥkhaṃ nāma /

[330|23-330|24]
yadvādhanātmakaṃ cet /

[330|24]
kathamiti vaktavyam /
upaghātakaṃ cet /
anugrāhakaṃ sukhamiti siddham /

[330|24-330|25]
anabhipretaṃ cet /

[330|25]
abhipretaṃ sukhamiti siddham /

[330|25-330|26]
tadeva hyabhipretaṃ punaranabhipretaṃ bhavatyāryāṇāṃ naivālpakāle /

[330|26]
tasmādaniṣpanamabhipretatvaṃ cet /
na /
anyathā 'nabhipretatvāt /

[330|27]
yā hi vedanā svena lakṣaṇenābhipretā nāsau pouonastenaiva jātvanabhipretā bhavati /

[330|27-331|02]
tathā hyenāmākārāntareṇa vidūṣayantyāryāḥ pramādapadaṃ caināṃ paśyanti mahābhisaṃskārasādhyāṃ ca vipariṇāminīṃ cānityāṃ cayenānabhipretā bhavati /

[331|02]
na tu khalu svalakṣaṇākāreṇa /

[331|03-331|04]
yadi cāsau svenātmanānabhipretā bhavennaiva tasyāṃ kasyacidrāgo bhavedyato vairāgyārthaṃ prakārāntareṇāpi doṣavatīṃ paśyeyuḥ /

[331|04]
tasmādastyeva svalakṣaṇataḥ sukha vedanā //

[331|05-331|07]
yattu bhagavatoktaṃ "yatkiñcidveditamidamatra duḥkhasye"ti tadbhagavataiva nītārthaṃ "saṃskārānityatāmānanda mayā saṃghāya bhāṣitaṃ saṃskāraviopariṇāmatāṃ ca yatkiñcidveditamidamatra duḥkhasye"ti /

[331|07-331|08]
ato na duḥkha-dukhatāṃ saṃdhāyaitaduktamiti siddhaṃ bhavati /

[331|08-331|09]
yadica svabhāvata eva sarvaṃ veditavyaṃ duḥkhamabhaviṣyatkimarthamāryānanda evaṃ bhagavantamaprakṣyat /

[331|09]
tisra ime vedanā uktā bhagavatā sukhā duḥkhā 'duḥkhāsukhā ca /

[331|10]
uktaṃ cedaṃ bhagavatā "yatkiñcidveditamidamatra duḥkhasye"ti /

[331|10-331|11]
kiṃ nu saṃdhāya bhagavatā bhāṣitam yatkiñcidveditamidamatra duḥkhasyeti /

[331|11-331|12]
evaṃ hi so 'prakṣyat kiṃ nu saṃdhāya bhāṣitaṃ tisro vedanā iti /

[331|12]
bhagavānaṣyeva vyākariṣyat /

[331|12-331|13]
idaṃ mayā saṃdhāya bhāṣitaṃ tisro vedanā iti /

[331|13]
na tvevamāha /
tasmātsantyeva svabhāvatastisro vedanāḥ /

[331|14-331|15]
idaṃ tu saṃdhāya mayā bhāṣitaṃ yatkimcidveditamidamatra duḥkhasyetyābhīprāyikametadvākyaṃ darśayati /

[331|15]
yadaṣyuktaṃ "sukhā vedanā duḥkheti draṣṭavye"ti /
ubhayaṃ tasyāmasti /

[331|15-331|16]
sukhatvaṃ ca svabhāvatomanāpatvād duḥkhatvaṃ ca paryāyato vipariṇāmānityadharmatvāt /

[331|16-331|17]
sā tu sukhato dṛśyamānā bandhāya kalpate tadāsvādanāt /

[331|17-331|18]
duḥkhato dṛśyamānā mokṣāya kalpate /

[331|18]
tadvairāgyāditi /

[331|18-331|19]
yathā dṛśyamānā mokṣāya kalpate tathaināṃ draṣṭumājñāpayanti buddhāḥ /

[331|19]
kathamidaṃ gamyate svabhāvataḥ sā sukheti /
ya dāha

[331|20-331|21]
     "saṃskārānityatāṃ jñātvā atho vipariṇāmatām /
     vedanā duḥkhataḥ proktā saṃbuddhena prajānaneti" //

[331|22]
yadapi coktaṃ "duḥkhe sukhamiti saṃjñāviparyāsa" iti /
ābhiprāyika eṣa nirdeśaḥ /

[331|23]
lokasya hi sukhasaṃjñā vedanāyāṃ kāmaguṇeṣūpapattau ca /

[331|23-331|24]
tatra sūkhaṃ vedanāṃ paryāyeṇa duḥkhaṃ satīmekāntasukhāṃ paśyato viparyāsaḥ /

[331|24]
evamupapattim /

[331|25]
tasmānnātaḥ sukhavedanā 'bhāvasiddhiḥ /

[331|25-331|26]
yadi tu svabhāvata eva sarvaṃ veditaṃ duḥkhamabhaviṣyat tisro vedanā iti vacane koguṇo 'bhaviṣyat /

[331|26-332|01]
lokānuvṛttyeti cet na /

[332|01-332|02]
sarvaveditaduḥkhatvasya saṃskāravipariṇāmānityatāṃ saṃdhāya bhāṣitavacanāt yathābhūtavacanācca /

[332|02-332|04]
"yacca sukhendriyaṃ yacca saumanasyendriyaṃ sukhaiṣā vedanā draṣṭavye" ti vistareṇoktvā "yenemāni pañcendriyāṇyevaṃ yathābhūtaṃ samyak prajñayā dṛṣṭāni trīṇi cāsya saṃyojanāni prahīṇāni bhavantī" tyevamādi /

[332|04-332|05]
loko 'pi ca kathaṃ duḥkhāṃ vedanāṃ trividhāṃ vyavasyet /

[332|05]
mṛdvadhimātramadhyāsu yathākramaṃ sukhādibuddhiriti cet /
na /

[332|06]
sukhasyāpi trividhatvāt mṛdvādiṣu duḥkheṣvadhimātrā disukhabuddhiḥ syāt /

[332|06-332|08]
yadā ca gandharasaspraṣṭavyaviśeṣajaṃ sukhaṃ vedayate tadā katamat duḥkhaṃ mṛdubhūtaṃ yatrāsya sukhabuddhirbhavati /

[332|08-332|09]
anutpannavinaṣṭe catasminmṛduni duḥkhe sutarāṃ sukabuddhiḥ syāt /

[332|09]
aśeṣaduḥkhāpagamāt /
evaṃ kāmasukhasaṃmukhībhāve 'pi vaktavyam /

[332|10-332|11]
kathaṃ ca nāmedaṃ yojyate yanmṛdunivedite suvyaktastīvro 'nubhavo gṛhyate madhye punaravyakta iti /

[332|11]
triṣu ca dhyāneṣu sukhavacanāt mṛdu duḥkhaṃ syāt /

[332|11-332|12]
ūrdhvamaduḥkhasukhavacanānmadhyaṃ duḥkhamiti na yujyate mṛdvādiṣu duḥkheṣu duḥkheṣu sukhādivedanāvyavasthānam /

[332|12-332|14]
uktaṃ ca bhagavatā "rūpaṃ cenmahānāmannekāntaduḥkhamabhaviṣyanna sukhaṃ na sukhānugatami"tyevamādi /

[332|14]
tasmādapyasti kiñcitsukham /

[332|14-332|15]
evaṃ tāvanna sūtrātsukhavedanā 'bhāvaḥ sidhyati /

[332|15]
yatpunaḥ sukhahetvavyavasthānādityuktam /
hetvaparijñānādidamucyate /

[332|16]
āśrayaviśeṣāpekṣo hi viṣayaḥ sukhaheturvā bhavati duḥkhaheturvā /
na kevalo viṣayaḥ /

[332|17-332|18]
sa yāṃ kāmavasthāṃ prāpya sukhaheturbhavati na tāṃ punaḥ prāpya kadācinna bhavatīti vyavasthita eva sukhahetuḥ /

[332|18-332|20]
tadyathā sa evāgniḥ pākyabhūtaviśeṣāpekṣaḥ svādupākaheturbhavati sa evāsvādapākahetuḥ na tu yāṃ pākyabhūtāvasthāṃ prāpya svadupākahetustāṃ punaḥ prāpya na heturityeṣa dṛṣṭāntaḥ /

[332|20-332|21]
dhyāneṣu ca kathaṃ na vyavasthitaḥ sukhahetuḥ /

[332|21-332|22]
yattu punaḥ duḥkhapratikāre sukhabuddhirityuktaṃ tatra vihitaḥ pratīkāraḥ /

[332|22-332|23]
yadā gandhādiviśeṣajaṃ sukhaṃ vedayate tadā kasya pratīkāreṣu sukhabuddhirbhavatyanutpannavinaṣṭe ca tasmin duḥkhe sutarāṃ sukhabuddhiḥ syāt /

[332|23-332|24]
dhyānaje sukhe kaḥ kasya pratīkāra ityevamādi /

[332|24-332|25]
bhāvasaṃcāre 'pi cāvasthāntarajaṃ sukhamevotpadyate /

[332|25]
yāvadasau tādṛśī kāyāvasthā 'ntarghīyate /

[332|25-332|26]
anyathā hi paścādbhūyasī sukhabuddhiḥ syāt /

[332|26]
evaṃ śrāntasyeryāpathavikalpeṣu veditavyam /

[332|27]
     "ante kuto duḥkhabuddhirārambho yadi nādita" iti

[333|01]
cet /
kāyapariṇāmaviśeṣānmadyādīnāmante mādhuryaśuktatāvat /

[333|01-333|02]
tasmādastyeva sukhā vedaneti siddham /

[333|02]
triduḥkhatāyogādvā sarvaṃ sāsravaṃ duḥkhamiti /

[333|02-333|03]
yattu samudayasatyaṃ tadevocyate /

[333|03]
idamutsūtram sūtre hi tṛṣṇaivoktā /
pradhānyādasau sūtra uktā /

[333|03-333|04]
anye 'pi tu samudayaḥ /

[333|04]
kathamidaṃ pratyetavyam /
anyatrānyasyāpi vacanāt /
uktaṃ hi bhagavatā /

[333|05]
     "karma ca tṛṣṇā ca atho avidyā saṃskārāṇāṃ heturabhisaṃparāya" iti /

[333|06]
punaścoktaṃ "pañca bījajātānīti sopādānasya vijñānasyaitadadhivacanam /

[333|07]
pṛthivīdhāturiti catasṛṇāṃ vijñānasthitīnāmetadadhivacanami"ti /

[333|07-333|08]
tasmādābhiprāyikaḥ sūtreṣu nirdeśo lākṣaṇikastvabhidharme /

[333|08-333|09]
api tvabhinirvṛttihetuṃ brūvatā samudayasatyaṃ tṛṣṇaivoktā /

[333|09-333|10]
upapattyabhinirvṛttihetuṃ sahetukaṃ brūvatā gāthāyāṃ karma ca tṛṣṇā cāvidyoktā /

[333|10-333|11]
"karmaheturūpapattaye tṛṣṇāheturabhinirvṛttaya" iti sūtre vacanāt /

[333|11-333|12]
sahetusapratyayasanidānasūtrakrameṇa vā bījakṣetrabhāvaṃ pratipādayatā vijñānādayo 'ṣyuktāḥ /

[333|12]
kā punaruṣapattiḥ kā cābhinirvṛttiḥ /

[333|12-333|13]
dhātugatiyonyādiprakārabhedenātmabhāvasyoṣapadanamupapattiḥ /

[333|13]
abhedena punarbhavapratisaṃdhānamabhinirvṛttiḥ /

[333|14]
tayoryathākramaṃ karma ca bhavatṛṣṇā ca hetuḥ /

[333|14-333|15]
tadyathā bījaṃ śālivādijātiprakārabhedenāṅkuroopapadanasya hetuḥ /

[333|15]
āpaḥ punarabhedena sarvaṅkuraprarohamātrasyetyeva dṛṣṭāntaḥ /

[333|16]
tṛṣṇā 'bhinirvṛttiheturiti kā 'tra yuktiḥ /
vītatṛṣṇasya janmābhāvāt /

[333|16-333|17]
ubhaye 'pi briyante /

[333|17]
satṛṣṇā vītatṛṣṇāśca /
satṛṣṇā eva jātā dṛśyante na vītatṛṣṇā iti /

[333|18]
vinā tṛṣṇayā janmābhāvāt /
bhavasyābhinirvṛttau tṛṣṇāhetuṃ pratīmaḥ /

[333|18-333|19]
saṃtatinamanācca /

[333|19]
yatra ca satṛṣṇā tatrābhīkṣṇaṃ cittasaṃtatiṃ namantīṃ paśyāmaḥ /

[333|19-333|20]
tasmāt punarbhave 'ṣyevamiti vyavasyāmaḥ /
[333|20-333|21]
na cātmabhāva evaṃ kenacidāgṛhīto yathā tṛṣṇayā /

[333|21]
śuṣkamasūropasnānalepāṅgavat /

[333|21-333|22]
na cānyo heturevamanuṣatto yathātmasneha ityeṣā yuktiḥ /

[333|23]
catvāryapi satyānyuktāni bhagavatā /

[333|23-333|24]
dve api satye saṃvṛtisatyaṃ paramārthasatyaṃ ca /

[333|24]
tayoḥ kiṃ lakṣaṇam /

[334|01-334|02]
     yatra bhinnena tadbuddhiranyāpohe dhiyā ca tat /
     ghaṭārthavatsaṃvṛtisat paramārthasadanyathā // VAkK_6.4 //


[334|03]
yasminnavayavaśo bhinne na tadbuddhirbhavati tat saṃvṛtisat /
tadyathā ghaṭaḥ /

[334|04]
tatra hi kapālaśo bhinne ghaṭabuddhirna bhavati /

[334|04-334|05]
tatra cānyānapohya dharmān buddhacyā tadbuddhirna bhavati taccāpi saṃvṛtisadveditavyam /

[334|05]
tadyathāmbu /

[334|05-334|06]
tatra hi buddhacyā rūpādīndharmānaṣohyāmbubuddhirna bhavati /

[334|06-334|07]
teṣveva tu saṃvṛtisaṃjñā kṛteti saṃvṛtivaśāt ghaṭaścāmbu cāstīti brūbantaḥ satyamevāhurna mṛṣetyetatsaṃvṛtisatyam /

[334|07-334|08]
atonyathā paramārtha satyam /

[334|08]
tatra bhinne 'poi tadbudhirbhavatyeva /

[334|08-334|09]
anyadharmāpohe 'pi buddhacyā tat paramārthasat /

[334|09]
tadyathā rūpam /

[334|09-334|10]
tatra hi paramāṇuśo bhinne vastuni rasārhānapi ca dharmānapohya buddhacyā rūpasya svabhāvabuddhirbhavatyeva /

[334|10]
evaṃ vedanādayo 'pi draṣṭavyāḥ /

[334|10-334|11]
etat paramārthena bhāvāt paramārthasatyamiti /

[334|11-334|12]
yathā lokottarena jñānena gṛhyate tat pṛṣṭhalabdhena vā laukikena tathā paramārthasatyam /

[334|12-334|13]
yathānyena tathā saṃvṛtisatyam iti pūrvācāryāḥ /

[334|13]
uktāni satyāni /

[334|14]
kathaṃ punasteṣāṃ darśanaṃ bhavati /
vaktavyam /
ata ādiprāthānamārabhyocyate /

[334|15]
     vṛttasthaḥ śrutacintāvānbhāvanāyāṃ prayujyate /

[334|16]
satyāni ha draṣṭukāma ādita eva śīlaṃ pālayati /

[334|16-334|17]
tataḥ satyadarśanasyānulomaṃ śrutamudgṛhlātyarthaṃ vā śruṇeni /

[334|17-334|18]
śrutvā cintayati aviparītaṃ cintayitvā bhāvanāyāṃ prayujyate /

[334|18]
samādhau tasya śrutamayīṃ prajñāṃ niśritya cintāmayī jāyate /

[334|18-334|19]
cintāmayīṃ niśritya bhāvanāmayī jāyate /

[334|20]
kiṃ punarāsāṃ prajñānāṃ lakṣaṇam /

[334|21]
     nāmobhayārthaviṣayā śrutamayyādikā dhiyaḥ // VAkK_6.5 //

[334|22]
nāmālambanā kila śrutamayī prajñā /
nāmārthālambanā cintāmayī /

[334|22-334|23]
kadācidvacyañjanenārthamākarṣati kadācidarthena vyañjanam /

[334|23]
arthalamvanaiva bhāvanāmayī /

[334|24]
sā hi vyañjananirapekṣā arthe pravartate /

[334|24-335|01]
tadyathā 'mbhasi plotumaśikṣitaḥ plavanneva muñcati /

[335|01]
kiyacchikṣitaḥ kadācit muñcet kadācidālamvate /

[335|01-335|02]
suśikṣitā plavan nirapekṣastaratītyeṣa dṛṣṭāntaḥ iti vaibhāṣikāḥ /

[335|02-335|03]
asyāṃ tu kalpanāyāṃ cintāmayī prajñā na siddhacyatītyapare /

[335|03-335|04]
yāhi nāmālambanā śrutamayī prāpnoti yā 'rthālambanā bhāvanāmayīti /

[335|04-335|05]
idaṃ tu lakṣaṇaṃ nāniravadyaṃ vidyate /

[335|05]
āptavacanaprāmāṇyajātaniścayaḥ śrutamayī /
yuktinidhyānajaścintāmayī /

[335|06]
samādhijjo bhāvanāmayīti /
hetau mayaṭvidhānāt /

[335|06-335|07]
yadyathā 'nnamayāḥ prāṇāḥ tṛṇamayyo gāyaḥ iti /

[335|08]
tasya punarevaṃ bhāvanāyāṃ prayuktasya kathaṃ bhāvanā saṃpadyata ityāha /

[335|09]
     vyapakarṣadvayavataḥ

[335|10]
yadi hi kāyacittābhyāṃ vyapakṛṣṭo bhavati /
saṃsargākuśalavitarkadūrīkaraṇāt /

[335|11]
tattarhi vyapakarṣadvayaṃ kasya sukaraṃ bhavati /
yo 'lpecchaḥ saṃtuṣṭaśca /

[335|12]
     nāsaṃtuṣṭamahecchayoḥ /

[335|13]
kā punariyamasaṃtuṣṭiḥ /
kā ca mahecchatā /

[335|14]
     labdhe bhūyaḥspṛhā 'tuṣṭiralabdhecchā mahecchātā // VAkK_6.6 //

[335|15]
labdheṣu kila praṇīteṣu cīvarādiṣu bhūyaskāmata 'saṃtuṣṭiḥ /

[335|15-335|16]
alabdheṣu tatkāmatā mahecchatetyābhidhārmikāḥ /

[335|16-335|17]
nanu ca sā 'tibhūyaskāmatā 'labdha eva na labdhe bhavatīti ko 'nayorviśeṣa iti vaktavyametad /

[335|17]
evaṃ tu yujyate /

[335|17-335|18]
labdhenāpraṇītenāprabhūtena paritāpo 'saṃtuṣṭiḥ /

[335|18]
alabdhapraṇītaprabhūtecchā mahecchatā /

[335|19]
     viparyāsāttadvipakṣau

[335|20]
asaṃtuṣṭimahecchatāviparyayeṇa tatpratipakṣau veditavyau /

[335|20-335|21]
saṃtuṣṭiścālpecchatā ceti /

[336|01]
     tridhātvāptāmalau ca tau /

[336|02]
tadvipakṣāviti vartate /
tridhātukau ca poratisaṃyuktau ca /
sāsravānāsravatvāt /

[336|03]
asaṃtuṣṭimahecchate ca kāmāvacaryāveva /

[336|04]
kaḥ punaranayoralpecchatāsaṃtuṣṭacyoḥ svabhāva ityāha /

[336|05]
     alobhaḥ

[336|06]
alobhasvabhāve hyete /

[336|07]
     āryavaṃśāśca

[336|08]
alobha iti vartate /
āryāṇāmebhyaḥ prasavādāryavaṃśāścatvāraḥ /

[336|08-336|09]
te 'pyalobhasvabhāvāḥ /

[336|10]
     teṣāṃ tuṣṭacyātmakāstrayaḥ // VAkK_6.7 //

[336|11]
jsaṃtuṣṭisvabhāvāḥ /
cīvarapiṇḍapātaśayanāsanasaṃtuṣṭayaḥ /

[336|11-336|12]
prahāṇabhāvanārāmatā caturtha āryavaṃśaḥ kathamalobhasvabhāvaḥ /

[336|12]
bhavakāmarāgavaimukhyāt /

[336|13]
atha caturbhirāryavaṃśaiḥ kiṃ darśitaṃ bhagavatā /

[336|14]
     karmāntena tribhirvṛttiḥ

[336|15-336|16]
dharmasvāminā hi bhagavatā parityaktasvavṛttikarmāntebhyaḥ śiṣyebhyo mokṣārthamabhyupagatebhyo dvayaṃ prajñaptaṃ vṛttiśca karma ca /

[336|16]
tribhirāryavaṃśairvṛttiścaturyena karma /

[336|17]
anayā vṛttyedaṃ karma kurvāṇā bhavantī na cirānmokṣaṃ prāpsyantīti /

[336|17-336|18]
kasmātpunariyamīdṛśī vṛttiridaṃ ca karma prajñaptam /

[336|19]
     tṛṣṇotpādavipakṣataḥ /

[336|20]
catvārastṛṣṇotpādāḥ sūtra uktāḥ /

[336|20-336|21]
"cīvarahetorbhikṣostṛṣṇotpadyamānā utpadyate pratitiṣṭhanti pratitiṣṭhati abhiniviśamānā 'bhiniviśate /

[336|21-336|22]
piṇḍapātahetoḥ śayyāsanahetoriti /

[336|22]
bhavavibhavahetorbhikṣostṛṣṇotpadyamānā utpadyata" iti vistaraḥ /

[337|01]
eṣāṃ pratipakṣeṇa catvāra āryavaṃśā deśitāḥ /

[337|02]
     mamāha kāravastvicchātatkālātyantaśāntaye // VAkK_6.8 //

[337|03]
sa evārthaḥ punaḥ pariśeṣeṇocyate /

[337|03-337|04]
mamakāravastu cīvarādayo 'haṃ kāravastvātmabhāvaḥ /

[337|04]
tatrecchā tṛṣṇā /

[337|04-337|05]
tatra mamakāravastvicchāyāstatkālaśāntaye traya āryavaṃśā bhavanti /

[337|05]
ubhayecchātyantaśāntaye caturtha iti /

[337|05-337|06]
uktāmidaṃ yathā bhūtasya bhāvanā saṃpadyate /

[337|07]
tasya tvevaṃ pātrobhūtasya katham tasyāṃ bhāvanāyāmavatāro bhavati /

[337|08]
     tatrāvatāro 'śubhayā cānāpānasmṛtena ca /

[337|09]
smṛtireva smṛtam /
keṣāṃ punaraśubhayā keṣāmānāpānasmṛtyā /
yathākramam

[337|10]
     adhirāgavitarkāṇām

[337|11]
adhiko rāgo vitarkaścaiṣāṃ ta ime adhirāgavitarkāḥ /

[337|11-337|12]
yo hi pratyāsannamatyarthaṃ rāgacaritastasyāśubhayā /

[337|12]
yo hi vitarkacaritastasyānāpānasmṛtyeti /

[337|12-337|13]
avicitrālambanatvādeṣāṃ vitarkopacchedāya saṃvartata ityeke /

[337|13-337|14]
aśubhā tu yatra saṃsthānaviśeṣālambanatvādvitarkamāvahatīti /

[337|14]
avahimukhatvādityapare /

[337|14-337|15]
aśubhā hi cakṣurvijñānavadbahirmukhī /

[337|15]
tadviṣayopanidhyānāt /

[337|15-337|16]
tatra punaścaturvidho rāgaḥ varṇarāgaḥ saṃsthānarāgaḥ sparśarāga upacārarāgaśca /

[337|16-337|17]
prathamasya pratipakṣeṇa vinolakādyālambanāmaśubhāṃ varjayanti /

[337|17-337|19]
dvitiyasya vikhāditakavikṣiptālambanāṃ tṛtīyasya vipaṭumnā pūyanibaddhāsthyālambanāṃ caturthasya niśceṣṭamṛtkāyālambanām /

[337|19]
abhadena tu śasyate

[337|20]
     śaṅkalā sarvarāgiṇām // VAkK_6.9 //

[338|01-338|02]
asthisaṃkaklāyāṃ hi sarvametaccaturvidhaṃ rāgastu nāstīti adhimuktiprādeśikamanaskāratvādaśubhayā na kleśaprahāṇam viṣkambhaṇaṃ tu /

[338|02-338|03]
sa punar ayam aśubhāṃ bhāvayan yogācāras trividha ucyate /

[338|03]
ādikārmikaḥ kṛtaparijayo 'tikrāntamanaskāraś ca /
tatra

[338|04]
     āsamudrāsthivistārasaṃkṣepād ādikarmikaḥ /(6-10ab)

[338|05]
aśubhāṃ bhāvayitukāma ādito yogācāraḥ /

[338|05-338|06]
svāṅgāvayave cittaṃ nibadhnāti pādāṅguṣṭhe lalāṭe yatra cāsyābhiratiḥ /

[338|06-338|07]
sa tatra māṃsakledapītā dhimokṣakrameṇāsthiviśodhayan sakalāmasthisaṃkalāṃ paśyati /

[338|07-338|09]
tathaiva ca punardvitīyāmadhimucyate yāvadvihārārāmakṣetrakrameṇa samudraparyantām pṛthivīmasthisaṃkalāṃ pūrṇāmadhimucyate 'dhimokṣābhivardhanārtham /

[338|09-338|10]
punaśca saṃkṣipanyāvadekāmeva svamasthisaṃkalāmadhimucyate cittasaṃkṣepārtham /

[338|10]
iyatā kila kālenāśubhā opariniṣpannā bhavati /

[338|10-338|11]
ayam ādikarmiko yogācāraḥ /

[338|12]
     pādāsthna ākapālārthatyāgāt kṛtajayaḥ smṛtaḥ // VAkK_6.10 //

[338|13-338|14]
sa punaḥ cittasaṃkṣepaviśeṣārtha tasyāmasthiśaṅkalāyāṃ pādāsthīni hitvā śeṣaṃ manasi karoti /

[338|14-338|15]
evaṃ krameṇa yāvat kapālasyārdhaṃ hitvā 'rdhaṃ manasi karoti kṣayakṛtaparijayaḥ /

[338|16]
     atikrāntamanaskāro brūmadhye cittadhāraṇāt /(6-11ab)

[338|17]
so 'rdhamapi kapālasya muktvā brūvormadhye cittaṃ dhārayati /

[338|17-338|18]
ayaṃ kilāśubhāyāmatikrāntamanaskāro yogācāraḥ /

[338|18-338|19]
astyaśubhā ālalmbanaparīttatayā parīttā na vaśitāparīttatayā parītteti catuṣkoṭikam /

[338|19-338|20]
jitājitamanaskārayorajitajitamanaskārayośca svakāyasamudraparyantālambanāt /

[338|21]
atha kiṃsvabhāveyamaśubhā katibhūmikā kimālambanā kva cotpadyate /

[338|22]
yathākramam /

[338|23]
     alobho daśabhūḥ kāmadṛśyālambā nṛjā 'śubhā // VAkK_6.11 //

[338|24-338|26]
alobhasvabhāvā daśabhūmikā sasāmantakadhyānāntareṣu caturṣu dhyāneṣui kāmadhātau ca kāmāvacara dṛṣyālambanā kiṃ poounrdṛśyavastusaṃsthāne /

[338|25-338|26]
atha evārthālamvaneti siddham /

[338|26]
manuṣyeṣvevotpadyate /
nānyasyāṃ gatau /
kuta eva dhātau /

[339|01]
tatrāpi nottarakurau /
nāmnaiva siddhamaśubhākāreti /
yadadhvikā tadadhvālambanā /

[339|02]
anutpattidharmiṇī tu vyadhvālambanā /
adhimuktimanaskāratvātsāsravā /

[339|02-339|03]
vairāgyalābhikī ca prāyogikī ca /

[339|03]
ucitānucitatvāt /

[339|03-339|04]
uktamaśubhāyāḥ saprabhedaṃ lakṣaṇam /

[339|05]
     ānāpānasmṛtiḥ prajñā pañcabhūrvāyurgīcarā /

[339|06]
     kāmāśrayā

[339|07]
ānanamāna āśvāso yo vāyuḥ praviśati /

[339|07-339|08]
apānanamapānaḥ praśvāso yo vāyuḥ niṣkrāmati /

[339|08]
tayoḥ smṛtirānāpānasmṛtiḥ /
saiva prajñāsvabhāvā /

[339|08-339|09]
smṛtivacanaṃ tu smṛtyupasthānavattadvalādhānavṛttitvāt /

[339|09-339|10]
pañcasu bhūmisu triṣu sāmantakeṣu dhyānāntare kāmadhātau copekṣāsaṃprayogitvāt /

[339|10-339|11]
vitarkānuguṇatvāt kila lsukhaduḥkhayostatpratipakṣasya tābhyāmasaṃprayogaḥ /

[339|11-339|12]
sukhasaumanasyayoścāvadhānaparipanthitvāt tasyāścāvadhāne sādhyatvāditi /

[339|12-339|13]
ye tu mauleṣvapi dhyāneṣu samāpannasyopekṣāmicchanti neṣāmaṣṭabhūmikā /

[339|13]
pareṇāśvāsapraśvāsānamabhūmitvāt /

[339|13-339|14]
vāyvālambanā caiṣā kāmadhātvāśrayā /

[339|14]
devamanuṣyeṣu prāyogikī vairāgyalābhiko ca /

[339|14-339|15]
tatvamanaskāraścaiṣā /

[339|15]
idaṃ dharmāṇāmeva /

[339|16]
     na bāhyānām

[339|17]
upadeśābhāvāt /
svayaṃ ca sūkṣmadharmānabhisaṃbodhāt /
sā ceyaṃ

[339|18]
     ṣaḍvidhā gaṇanādibhiḥ // VAkK_6.12 //

[339|19]
ṣaṭkāraṇayuktā caiṣā paripūrṇā bhavati /

[339|19-339|20]
gaṇanayā 'nugamena sthāpanayā upalakṣaṇayā vivarttena pariśūddhacyā ca /

[339|20-339|22]
tatra ca gaṇanā nāma āśvāsapraśvāseṣu cittaṃ dattvā 'nabhisamskāreṇa kāyaṃ cittaṃ cādhyupekṣya smṛtimātreṇa gaṇayatyekaṃ dvau yāvaddaśa /

[339|22]
cittābhisaṃkṣepa vikṣepabhayānnālpavahutarā /

[339|22-339|23]
tasyāṃ tu trayo doṣāḥ /

[339|23]
ūnagaṇanā yadi dvāvekaṃ gṛhlāti /

[339|23-339|24]
adhikagaṇanā yadyekaṃ dvāviti /

[339|24]
saṃkaro yadyāśvāsaṃ praśvāsato gṛhlāti viparyayādvā /

[339|24-340|01]
ato 'nyathā samyaggaṇanā /

[340|01]
antaravikṣepe punarādito gaṇayitavyaṃ tāvadyāvatsamādhi labhate /

[340|02]
anugamo nāma anabhisaṃskāreṇāśvāsapraśvāsānāṃ gatimanugacchati /

[340|02-340|03]
kiyaddūramete praviśanti vā niṣkrāmanti vā kimete sarvaśarīravyāopina ekadeśacāriṇa iti /

[340|04]
tān praviśataḥ kaṇṭhahṛdayanābhikaṭyurujaṅghāpraveśakram4ṇa yāvat pādāvanugacchati /

[340|05]
niṣkrāmato vitastivyāmāntaraṃ yāvadvāyumaṇḍalaṃ vairambhāśca vāyava ityapare /

[340|06]
tadetattatvamanasikāratvānna yuktam /

[340|06-340|07]
sthāpanā nāma nāsikāgre yāvat pādanṅguṣṭhe sthitāṃ paśyati /

[340|07]
maṇisūtravat /

[340|07-340|08]
kimanugrāhakā ete upadhātakāḥ śītā uṣṇā iti /

[340|08]
upalakṣaṇā nāma naite kevalā vāyava eva /

[340|08-340|10]
catvāryetāni mahābhūtāni mahābhūtābhinirvṛttamupādāyarūpaṃ tadāśritāścittacaittā iti pañcaskandhānupalakṣayati /

[340|10-340|11]
vivarto nāma vāyvālambanāṃ vṛddhiṃ vivarttyottareṣu kuśalamūleṣu saṃniyojanaṃ yāvadagradharmeṣu /

[340|11]
pariśuddhirdarśanamārgādiṣvavatāraḥ /

[340|12]
smṛtyupasthānādivajropamasamādhyantā vivarta ityapare /
kṣayajñānādiśuddhiriti /

[340|13-340|14]
     "gaṇanānugamaḥ sthānaṃ lakṣaṇārthavivarttnā
     pariśuddhiśca ṣoḍheyamānāpānasmṛtirmatā" iti saṃgrahaślokāḥ /

[340|15]
tatra punarveditavyau

[340|16]
     ānāpātau yataḥ kāyaḥ /

[340|17]
yadbhūmiko hi kāyaḥ tadbhūmikāvetai /
kāyaikadeśatvāt /

[340|17-340|18]
kāyacittaviśeṣasaṃniśritā āśvāsapraśvāsā vartante /

[340|18-340|19]
ārupyakalalādigatānāmabhāvāt acittacaturthadhyānasamāpannānāṃ ca /

[340|19-340|20]
yadi hi kāyaḥ śuṣiro bhavati āśvāsapraśvāsabhūmikaṃ ca cittaṃ saṃmukhībhūtamevaṃ te varttante /

[340|20-340|21]
jāyamānasya caturthadhyānādvyuttiṣṭhamānasya ca praviśanti bhiyamāṇasya caturthaṃ ca dhyānaṃ samāpadyamānasya niṣkrāmanti /

[340|21-340|22]
etau cānāpānau /

[340|23]
     sattvākhyau

[340|24]
nāsattvasaṃkhyātau /

[340|25]
     anupāttakau /

[341|01]
indriyavinirbhāgitvāt /

[341|02]
     naiḥṣyandikau

[341|03]
naupacayikavipākajau /
kāyopacayanānupacayāt chhinnānāṃ punaḥ pratisaṃdhānācca /

[341|04]

nahyetadvipākarūpasyāsti /

[341|05]
     nādhareṇa lakṣayete manasā ca tau // VAkK_6.13 //

[341|06]
svabhūmyuparibhūmikena ca tayościttenopalakṣaṇam /
nāvareṇeryāpathika nairmāṇikena /

[341|07]
ukte dve avatāramukhe /
tābhyāṃ tu samādhilabdhā

[341|08]
     niṣpannaśamathaḥ kuryāt smṛtyupasthānabhāvanām /

[341|09]
vipaśyanāyāḥ saṃpādanārtham /
kathaṃ ca punaḥ kuryāt /

[341|10]
     kāyaviccittadharmāṇāṃ dvilakṣaṇaparīkṣaṇāt // VAkK_6.14 //

[341|11]
kāyaṃ svasāmānyalakṣaṇābhyāṃ parīkṣate /
vedanāṃ cittaṃ dharmāśca /

[341|11-341|12]
svabhāva evaiṣāṃ svalakṣaṇam /

[341|12-341|13]
sāmānyalakṣaṇaṃ tu anityatā saṃskṛtānāṃ duḥkhatā sāsravāṇāṃ śunyatā 'nātmate sarvadharmāṇām /

[341|13]
kāyasya punaḥ kaḥ svabhāvaḥ / bhūtabhautikatvam /

[341|14]
dharmāstribhyo 'nye /

[341|14-341|15]
sāmāhitasya kila kāyaṃ paramāṇuśaḥ kṣaṇikataśca paśyataḥ kāyasmṛtyupasthāṇaṃ niṣpannaṃ bhavati /

[341|16]
atha smṛtyupasthānānāṃ kaḥ svabhāvaḥ /

[341|16-341|17]
vividhasmṛtyupasthānaṃ svabhāvasaṃsrgālambanasmṛtyupasthānam /

[341|17]
tatra svabhāvasmṛtyupasthānam /

[341|18]
     prajñā

[341|19]
kīdṛśī prajñā /

[341|20]
     śrutādimayī

[342|01]
śrutamayī cintāmayī bhāvanāmayī ca /

[342|01-342|02]
trividhāni smṛtyupasthānāni śrutacintābhāvanāmayāni /

[342|03]
     anye saṃsargālambanāḥ

[342|04]
anye tatsahabhuvo dharmāḥ saṃsargasmṛtyupasthānam /

[342|04-342|05]
tadālambanā ālambanasmṛtyupasthānam /

[342|05]
svabhāvasmṛtyupasthānaṃ prajñeti /
kuta eva tat /

[342|05-342|06]
"kāme kāyānupaśyanā smṛtyupasthāna"miti vacanāt /

[342|06]
kā punaranupaśyanā /
prajñā /

[342|06-342|07]
tayā hi tadvānanupaśyaḥ kriyate /

[342|07-342|08]
yataścokta "madhyātmaṃ kāye kāyānupaśyī viharatī"ti /

[342|08]
anupaśyamasyāsti darśanamityanupaśyī /
kāye 'nupaśyī kāyānupaśyī /

[342|09]
kasmāt prajñā smṛtyupasthānamityuktā bhagavatā /
smṛtyudrekatvāditi vaibhāṣikāḥ /

[342|10]
smṛtivalādhānavṛttitvāditi yo 'rthaḥ /
dārūpāṭana kīlasaṃdhāraṇavat /

[342|10-342|11]
evaṃ tu yujyate /

[342|11]
smṛtiranayopatiṣṭhata iti smṛtyupasthānaṃ prajñā yathādṛṣṭasyābhilapanāt /

[342|12-342|13]
tadyathā hyuktamāyuṣmatā aniruddhena "tasya kāye kāyānupaśiyano viharataḥ kāyālalmbanānusmṛtistiṣṭhati saṃtiṣṭhata" iti vistaraḥ /

[342|13-342|14]
bhagāvatā 'pi coktaṃ "tasya kāye kāyānupaśiyano viharata upasthitā smṛtirbhavatyasaṃmūḍhe"ti /

[342|14-342|15]
yatra tūktaṃ "kathaṃ bhikṣavaścaturṇāṃ smṛtyupasthānānāṃ samudayaśca bhavatyastaṅgamaśca /

[342|15-342|17]
āharasamudayātkāyasya samudayo bhavatyāhāranirodhātkāyasyāstaṅgama"ityatrālambanameva smṛtyupasthānamuktam /

[342|17]
smṛtiratropatiṣṭhata iti kṛtvā /

[342|17-342|18]
yathālambanaṃ caiṣāṃ nāma svaparobhayasaṃtatyālambanatvāt pratyekameṣāṃ traividhyam /

[342|19]
     kramaḥ /

[342|20]
     yathotpatti

[342|21]
kasmātpunarevamutpattiḥ /
audārikasya pūrvaṃ darśanāt /

[342|22-342|23]
yato vā kāmarāgasya kāyo 'dhaṣṭhānaṃ sa ca vedanā 'bhilāṣātsa ca cittasyādāntatvāt tatkleśāprahāṇāditi vaibhāṣikāḥ /

[342|24]
     catuṣkaṃ tu viparyāsavipakṣataḥ // VAkK_6.15 //

[343|01-343|03]
śucisukhanityātmaviparyāsanāṃ caturṇāṃ pratipakṣeṇa catvāri smṛtyupasthā nānyuktāni yathākramaṃ nādhikanyūnāni evaṃ ca trīṇyasaṃbhinnālambanāni caturthamubhayathā /

[343|03]
yadidharmāneva paśyatyasaṃbhinnālambanam /

[343|03-343|04]
atha kāyādīnāṃ dve trīṇi catvāri vā samastāni paśyati saṃbhinnālambanam /

[343|04-343|05]
evaṃ kāyādyālambanāni smṛtyupasthānānyabhyasya

[343|06-343|07]
     sa dharmasmṛtyupasthāne samastālambane sthitaḥ /
     ānatyaduḥkhataḥ śūnyānātmatastānvipaśyati // VAkK_6.16 //


[343|08-343|09]
saṃbhinnalambane dharmasmṛtyupasthāne sthitastān kāyādīn sarvānabhisamasya caturbhirākāraiḥ paśyati /

[343|09]
anityato duḥkhataḥ śūnyato 'nātmataśca /

[343|10]
     tat ūṣmagatotpattiḥ

[343|11-343|12]
tasmāddharmasmṛtyupasthānādevamabhyastāt krameṇeṣmagataṃ nāma kuśāmūlamutpadyate /

[343|12]
ūṣmagatamivoṣmagatam /
kleśendhanadahanasyāryamārgāgneḥ pūrvarūpatvāt /

[343|13]
     taccatuḥsatyagocaram /

[343|14]
tadūṣmagataṃ prākarṣikatvāccatuḥsatyālambanam /

[343|15]
     ṣoḍaśākāram

[343|16-343|17]
duḥkhaṃ caturbhirākāraiḥ paśyatyanityato duḥkhatḥ śūnyato 'nātmataśca /

[343|17]
samudayaṃ caturbhirhetutaḥ samudayataḥ prabhavataḥ pratyayataśca /

[343|17-343|18]
nirodhaṃ caturbhiḥ nirodhataḥ śāntataḥ praṇītato niḥsaraṇataśca /

[343|18-343|19]
mārgaṃ caturbhirmārgato nyāyataḥ pratipattito nairyāṇikataśca /

[343|19]
eṣāṃ tu viśeṣaṇam paścādvakṣayāmaḥ /

[343|20]
     ūṣmabhyo mūrdhānaḥ

[343|21]
     te 'pi tādṛśāḥ // VAkK_6.17 //

[344|01]
yādṛśā ūṣmāṇaścatuḥsatyālambanāḥ ṣoḍaśākārāśca /

[344|01-344|02]
utkṛṣṭataratvāttu nāmāntaraṃ cala kuśalamūlamūrdhatvāt mūrdhānaḥ /

[344|02]
ebhyo hi pāto 'tikramo vā /

[344|03]
     ubhayākaraṇaṃ dharmeṇa

[344|04]
eṣāṃ punarubhayeṣamūṣmagatamūrdhnāṃ dharmasmṛtyupasthānenākaraṇam /

[344|04-344|05]
kimidamākaraṇam /

[344|05]
satyeṣvakārāṇāṃ prathamatovinyasanam /

[344|06]
     anyairapi tu vardhanam /

[344|07]
caturbhirapi smṛtyupasthānaireṣāṃ vardhanam /

[344|07-344|08]
vivardhayataḥ pūrvapratilabdhānāmaṃsaṃmukhībhābo 'vahumānatvāt /

[344|08]
mṛdumadhyādhimātrakramābhivṛddhebhyaḥ punarutpadyate

[344|09]
     tebhyaḥ kṣāntiḥ

[344|10]
adhimātrasya kṣamaṇādaparihāṇitaḥ /
sā 'pi triprakārā mṛdvī madhyā 'dhimātrā ca /

[344|11]
     dvidhā tadvat

[344|12]
yathā mūrdhāna uktāḥ evaṃ mṛdumadhye kṣāntī tathaivākaraṇāt /

[344|12-344|13]
vivardhane tvayaṃ viśeṣaḥ /

[344|13]
sarvasyāḥ

[344|14]
     kṣāntyā dharmeṇa vardhanam // VAkK_6.18 //

[344|15]
smṛtyupasthānenaiva nānyena /

[344|16]
     kāmāptaduḥkhaviṣayā tvadhimātrā

[344|17]
kṣāntiriti varttate /
apradharmasaṃśleṣādasau kāmāvacaraduḥkhālambanaiva /

[344|18]
ata evoṣmagatādīnāṃ traidhātukaduḥkhadyālambanatvasiddhirniyamāvacanāt /

[344|18-344|20]
yadā kila rūpārupyapratipakṣādyekaikasatyālambanāpahlāsena yāvat kāvāvacarameva dukhaṃ dvābhyāṃ kṣaṇābhyāṃ manasi karotyeṣā sarvaiva madhyā kṣāntiryadaikameva kṣaṇaṃ tadadhimātreti /

[345|01]
     kṣaṇaṃ ca sā /

[345|02]
kṣaṇikā cāsau na prākarṣikī /

[345|03]
     tathāgradharmāḥ

[345|04]
yathaivādhimātrā kṣāntiḥ /

[345|04-345|05]
te 'pi hi kāmāvacaraduḥkhālambanāḥ kṣaṇikāśca laukikāścaite 'grāśca dharmāḥ /

[345|05]
sarvalaukikaśreṣṭhatvāditi laukikāgradharmāḥ /

[345|05-345|06]
vinā sabhāgahetunā mārgasya tatpuruṣakāreṇākarṣaṇāt /

[345|06-345|07]
ta eta ūṣmagatādayaḥ smṛtyupasthānasvabhāvatvāt prajñātmakā ucyante /

[345|08]
     sarve tu pañcaskandhāḥ

[345|09]
saparivāragrahaṇāt /

[345|10]
     vināptibhiḥ // VAkK_6.19 //

[345|11]
prāptayo noṣmagatādibhiḥ saṃgṛhyante /

[345|11-345|12]
mā bhūdāryasya tatsaṃmukhībhāvādūṣmagatādīnāṃ saṃmukhībhāva iti /

[345|12-345|13]
tatra trisatyālambanoṣmagatākaraṇe dharmasmṛtyupasthānaṃ pratyutpannamanāgatāni catvāri bhāvyante /

[345|14]
nirodhasatyālambane tadevobhayathā /
sarvatrākārāḥ sabhāgāḥ /

[345|14-345|15]
vivardhane caturṇāmanyatamadanāgatāni catvāri /

[345|15-345|16]
tatraiva nirodhālambane 'ntyamanāgatānicatvāri ākārāḥ sarve /

[345|16]
labdhatvādgotrāṇām /

[345|16-345|17]
mūrdhākaraṇe catuḥsatyālambane 'pi nirodhālambanavardhane cāntyamanāgatāni catvāri ākārāḥ sarve /

[345|17-345|18]
trisatyālambanavardhane caturṇāmanyatamadanāgatānicatvāri ākārāḥ sarve /

[345|18]
kṣāntīnāṃ sarvatra cāntyam /

[345|19]
anāgatāni catvāri ākārāḥ sarve /

[345|19-345|20]
agradharmeṣvantyamanāgatāni catvāri ākārāścatvāra eva /

[345|20]
anyābhāvāddarśanamārgasādṛśyācca /

[345|21]
     iti nirvedhabhāgīyaṃ caturdhā

[346|01-346|02]
ityetāni catvāri nirvedhabhāgīyāni kuśalamūlāni yadutoṣmagataṃ mūrdhānaḥ kṣāntayo 'gradharmāśca /

[346|02-346|03]
eṣāṃ dve mṛdūnī calatvāt parihāṇitaḥ kṣāntayo madhyamagradharmā adhimātram /

[346|03]
nirvedhabhāgīyānīti ko 'rthaḥ /
vidha vibhāge /

[346|03-346|05]
niścito vedhā nirvedhaḥ āryamārgastena vicikitsā prahāṇāt satyānāṃ ca vibhajanādidaṃ duḥkhamayaṃ yāvat mārga iti /

[346|05]
tasya bhāgo darśanamārgaikadeśaḥ /

[346|05-346|06]
tasyāvāhakatvena hitatvānnirvedhabhāgīyāni /

[346|06]
taccaitaccaturvidhamapoi nirvedhabhāgīyam

[346|07]
     bhāvanāmayam /

[346|08]
na śrutacintāmayam /

[346|09]
     anāgamyāntaradhyānabhūmikam

[346|10]
anāgamyaṃ dhyānāntaraṃ catvāri ca dhyānānyasya bhūmistatsaṃgṛhītatvāt /

[346|11]
nordhva darśanamārgaparivāratvāt /
tadabhāvaḥ kāmadhātvālambanatvāt /

[346|11-346|12]
tasya ca pūrvaparijñeyapraheyatvāt /

[346|12]
teṣāṃ rūpadhātau pañcaskandhako vipākaḥ /

[346|12-346|13]
pūripūrakāṇyevanākṣepakāṇi /

[346|13]
bhavadveṣitvāt /

[346|14]
     dve tvadho 'pi vā // VAkK_6.20 //

[346|15]
vāśabdo matavikalpārthaḥ /

[346|15-346|16]
bhadantaghoṣakasya tu dve prathame nirvedhabhāgīye saptabhūmike kāmāvacare api taḥ /

[346|17]
sarvāṇyapi tvetāni catvāri

[346|18]
     kāmāśrayāṇi

[346|19]
trīṇi manuṣyeṣvevotpadyante /
triṣu dvīpeṣu /
utpāditapūrvāṇāṃ tu deveṣu saṃmukhībhāvaḥ /

[346|20]
caturthaṃ deveṣvapi /
trīṇi strīpuruṣā ubhayāśrayāṇi labhante /

[346|21]
     agradharmān dvacyāśrayān labhate 'ṅganā /

[347|01]
agradharmāstu stryeva dvacyāśrayān labhate /
puruṣaḥ puruṣāśrayāneva /

[347|01-347|02]
strītva syāpratisaṃkhyānirodhalābhāt /

[347|02]
kathaṃ nirvedhabhāgīyānāṃ tyāgaḥ /

[347|03]
     bhūmityāgāttyajatyāryastāni

[347|04-347|05]
yadbhūmikānyanena pratilabdhānibhavanti tāṃ bhūmi tyajannāryastānyapi tyajati nānyathā bhūmityāgaḥ punarbhūmisaṃcārāt /
[347|06]
     anāryastu mṛtyunā // VAkK_6.21 //

[347|07]
pṛthagjanastu nikāyasabhāgatyāgenaiva tyajatisatyasati vā bhūmisaṃcāre /

[347|08]
     ādye dveparihāṇyā ca

[347|09]
tyajati mṛtyunā ca pṛthagjana eva /
āryasya tu nāsti tābhyāṃ parihāṇiḥ /

[347|09-347|10]
kṣāntyagradharmābhyāṃ tu pṛthagjanasyāpi nāsti parihāṇiḥ /

[347|11]
     maulestatraiva satyadṛk /

[347|12-347|13]
yo mauladhyānabhūmikāni nirvedhabhāgīyānyutpādayati satatraiva janmāti satyānyavaśyaṃ paśyati /

[347|13]
tīvrasaṃvegatvāt /

[347|14]
     apūrvāptirvihīneṣu

[347|15]
yadā vihineṣu punarlābhobhavatyapūrvāṇyeva tadā labhyante na pūrvaṃ tyaktāni /

[347|16]
pratimokṣasaṃvaravadanucitayatnasādhyatvāt /

[347|16-347|17]
sati pratisīmādaiśike pareṇotpādayatyasati mūlādeva /

[347|18]
ete punarvihīniparihāṇī kiṃsvabhāve /

[347|19]
     hānī dve asamanvitiḥ // VAkK_6.22 //

[347|20]
ubhe apyete asamanvāgamasvabhāve /

[347|22]
parihāṇistu doṣakṛtā nāvaśyaṃ vihāniḥ /

[347|23]
guṇaviśeṣakṛtā ca sā /
parihīṇo 'pyūṣmagatalābhī niyataṃ parinirvāṇadharmā bhavati /

[347|24]
mokṣabhāgīyātko viśeṣaḥ /
satyadarśanāsannataratvamasatyantarāye /

[348|01]
     mūrdhalābhī na mūlacchit

[348|02-348|03]
parihīṇo 'pi mūrdhalābhī kuśalamūlāni na samucchinatti /

[348|03]
apāyāṃstu pāpādānantaryāṇyapi kuryāt /

[348|04]
     kṣāntilābhyanapāyagaḥ /

[348|05-348|06]
vihīnāyāmapi kṣāntau na punarapāyānyāti tadbhūmikakarmakleśadūrīkaraṇāt /

[348|06-348|07]
kṣāntilābhādeva hi gatiyonyupapattyāśrayāṣṭamādibhavakleśānāṃ keṣāñcidanutpattidharmatā pratilabhate /

[348|07-348|09]
apāyagatīnāmaṇḍajasaṃsvedajayonyorasaṃjñisattvottarakurumahābrahmopapattināṃ śaṇḍhapaṇḍakobhayavyañjanāśrayāṇāmaṣṭamādibhavānāṃ darśanaheyakleśānāṃ ca /

[348|09]
tāṃ tu yathāyogaṃ mṛdvadhimātrāyāṃ ca /
mṛdvacyāmapāyagatīnām /

[348|10]
adhimātrāyāmitareṣām /
nirvedhabhāgīyāni trigotrāṇi śrāvakādigotrabhedāt /
tatra

[348|11]
     śiṣyagotrā nnivartya dve buddhaḥ syāt

[348|12]
ūṣmagataṃ mūrdhānaṃ ca śrāvakagotrādutpannaṃ vyāvartya punarbuddhaḥ syādityasti saṃbhavaḥ /

[348|13]
kṣāntau tu labdhāyāṃ nāstyeva saṃbhavaḥ /
kiṃ kāraṇam /

[348|13-348|14]
apāyānāṃ kila vyāvṛttatvāt /

[348|14]
bodhisattvāśca parahitkriyāpāratantryādapāyānapyavagāhanta iti /

[348|14-348|15]
tasyaiva tu gotrasyāvivartyatvādasaṃbhavaḥ /

[348|16]
     trīṇyapītaraḥ // VAkK_6.23 //

[348|17]
vivartya syāditi vartate /

[348|17-348|18]
trīṇyapi nirvedhabhāgīyāni śrāvakagotrādvacyāvartya buddhādibhavaḥ syāt pratyekabuddha ityarthaḥ /

[348|18-348|19]
pratyekabuddhagotrāṇi tu vyāvartayitumaśakyāni /

[348|20]
     ābodheḥ sarvamekatra dhyānāntye śāstṛkhaḍgayoḥ /

[348|21]
śāstā budhaḥ khaḍgaviṣāṇakalpaḥ pratyekabuddhaḥ /

[348|21-348|22]
tayorekatraivāsane caturthameva dhyānaṃ niśrityaniñjyapaṭusamādhitvānnirvedhabhāgīyānyārabhya yāvadbodhirutpadyate /

[349|01]
kṣayānutpādajñāne hi bodhiriti paścādupapādayiṣyāmaḥ /

[349|01-349|02]
aśubhāmārabhya yāvadvodhirityapare /

[349|02]
yeṣāṃ tu khaḍgādanyo 'pi pratyekabuddho 'stitadgotrāṇāṃ vyāvartanāpratiṣeṣaḥ /

[349|03]
kiṃ punaḥ prathama eva janmani kṛtaprayogo nirvedhabhāgīyānyutpādayet /

[349|03-349|04]
naitadasti avaśyaṃ hi

[349|05]
     prāktebhyo mokṣabhāgīyaṃ

[349|06]
utpādayitavyam /
sarvasvalpaṃ hi

[349|07]
     kṣipraṃ mokṣastribhirbhavaiḥ // VAkK_6.24 //

[349|08]
ekasmin janmani mokṣabhāgīyaṃ kuśalamūlamutpādayet /
dvitīye nirvedhabhāgīyāni /

[349|09]
tṛtīye āryamārgam /
bījaviropaṇa sasyābhivṛddhiphalotpattikramavat /

[349|09-349|10]
krameṇa hi saṃtānasyāsyāṃ dharmatāyāmavatāraparipākavimuktayo bhavantīti /

[349|10-349|11]
tacca punarmokṣabhāgīyaṃ varṇayanti /

[349|12]
     śrutacintāmayaṃ

[349|13]
na bhāvanāmayam /
kati karmāṇi /

[349|14]
trīṇi karmāṇi

[349|15]
prādhānyena tu manaskarmma /

[349|15-349|16]
tatpraṇidhanaparigrahāttu kāyavākkarmāpi mokṣabhāgoyaṃ bhavati /

[349|16-349|17]
kaścidekabhikṣāmapi dattvaika śikṣāmapi cādāya mokṣābhilāṣavalādhānānmokṣabhāgīyānyākṣipati /

[349|17]
tattvetat /

[349|18]
     ākṣipyate nṛṣu /

[349|19]
manuṣyeṣveva triṣu dvīpeṣu /
nānyatra /
prajñānirvedayorabhāvādyathāyogam /

[349|19-349|20]
uktaṃ prasaṅgena mokṣabhāgīyam /

[349|21]
abhisamayakramastu vaktumārabdhaḥ /
tatra ca yāvadagradharmā uktāḥ /

[349|21-349|22]
śeṣaṃ vaktavyam /

[349|22]
ata idamucyate /

[350|01]
     laukikebhyo 'gradharmebhyo dharmakṣāntiranāsravā // VAkK_6.25 //

[350|02]
laukikāgradharmānantaramanāsrava dharmajñānakṣāntirutpadyate /
kasminnālambane /

[350|03]
     kāmaduḥkhe /

[350|04]
kāmāvacaraduḥkhamasyā ālambanam /
seyaṃ duḥkhe dharmajñānakṣāntirityucyate /

[350|04-350|05]
anāsravajñānārthaṃ niḥṣyandena viśeṣaṇam /

[350|05]
karmajñānārthaṃ kṣāntiḥ /
puṣpaphalavṛkṣavat /

[350|05-350|06]
saiva ca niyāmāvakrāntirityucyate /

[350|06]
samyaktvaniyāmāvakramaṇāt /

[350|06-350|07]
samyaktvaṃ nirvāṇamuktaṃ sūtre /

[350|07]
tatra niyamo niyāma ekāntībhāvaḥ /
tasyābhigamanamavakramaṇam /

[350|08]
tasyāṃ cotpannāyāmāryapudgala ucyate /
anāgatayā pṛthagjanatvaṃ vyāvartyate /

[350|08-350|09]
etadeva tasyāḥ kāritramanāgatāyāmabhyupagamyate nānyat /

[350|09-350|10]
pradīpajātivat /

[350|10]
laukikāgradharmairityapare /
na taddharmatvāttadvirodhitvādadoṣaḥ /

[350|11]
śatruskandhāruḍhatadghātanavat /
ubhayairityapare /
ānantaryavimuktimārgasādhrmyāditi /

[350|12]
     tato 'traiva dharmajñānaṃ

[350|13]
tataḥ punarduḥkhe dharmajñānakṣānteranantaramatraia kāmāvacare duḥkhe dharmajñānamutpadyate /

[350|14]
tat duḥkhe dharmajñānamityucyate /
anāsravādhikāraḥ sarvatra veditavyaḥ /

[350|14-350|15]
yathā ca kāmāvacare duḥkhe dharmajñānakṣāntirdharmajñānaṃ cotpadyate

[350|16]
     tathā punaḥ /

[350|17]
     śeṣe duḥkhe 'nvayakṣāntijñāne

[350|18]
duḥkhe dharmajñānānantaraṃ rūpārupyāvacare duḥkhe samastālambanānvayajñānakṣāntirutpadyate /

[350|19]
sā duḥkhe 'nvayajñānakṣāntirityucyate /
tato 'nvayajñānamutpadyate /

[350|19-350|20]
tat duḥkhe 'nvaya jñānamityucyate /

[350|20]
prathamatodharmatattvajñānāddharmajñānam /

[350|20-350|21]
tadanvayādūrdhvaṃ duḥkhālambanamanvayajñānam /

[350|21]
tathaivānugamanāt /

[350|21-350|22]
yathā caitāni duḥkhasatye catvāri kṣāntijñānānyutpadyante

[351|01]
     satyatraye tathā // VAkK_6.26 //

[351|02]
duḥkhānvayajñānādanantaraṃ kāmāvacare samudaye dharmajñānakṣāntirutpadyate /

[351|02-351|03]
tataḥ samudaye dharmajñānam /

[351|02-351|06]
evaṃ samanantarotpattikrameṇa śeṣe samudaye 'nvayajñānakṣāntiḥ samudaye 'nvayajñānam kāmāvacaraduḥkhanirodhe dharmajñānakṣāntirnirodhe dharmajñānaṃ śeṣe nirodhe 'nvayajñānakṣāntirnirodhe 'nvayajñānaṃ kāmavacaraduḥkhapratipakṣamārge dharmajñānakṣāntirmārge dharmajñānaṃ śeṣe mārge 'nvayajñānakṣāntirmārge 'nvayajñānam /

[351|07]
     iti ṣoḍaśacitto 'yaṃ satyābhisamayaḥ

[351|08]
ityanena krameṇāyaṃ satyānāmabhisamayaḥ ṣoḍaśacittako bhavati /

[351|08-351|09]
ye tarhi nikāyāntarīyāḥ satyānāmekābhisamayaṃ varṇayanti /

[351|09]
abhiprāya eṣa draṣṭavyaḥ /

[351|09-351|10]
abhedena hyabhisamaya ucyate satyeṣu

[351|11]
     tridhā /

[351|12]
     darśanālambakāryākhyaḥ

[351|13]
darśanābhisamayo 'nāsravayā prajñayā satyānām /

[351|13-351|14]
ālambanābhisamayastatsaṃprayuktairvedanādibhirapi /

[351|14]
kāryābhisamayo viprayuktairapi śīlajātyādibhiḥ /

[351|14-351|15]
duḥkhe hi dṛśyamāne tasya trividho 'bhisamayaḥ samudayādīnāṃ kāryābhisamayaḥ /

[351|15-351|16]
prahāṇasākṣātkaraṇabhāvanāt /

[351|16]
tadyadi satyānāṃ darśanābhisamayaṃ pratyekābhisamayaṃ brūyāt /

[351|17]
ayuktaṃ brūyādākārabhedāt /
athāpyanātmākāreṇa sarveṣāṃ darśanamiti brūyāt /

[351|18]
na tarhi satyānāṃ duḥkhādito darśanaṃ syāt /
evaṃ ca sūtravirodhaḥ /

[351|18-351|21]
"ihāryaśravakasya duḥkhaṃ vā duḥkhato manasi kūrvataḥ samudayaṃ vā samudayato yāvat mārga vā mārgato manasi kurvato 'nāsraveṇa manasikāreṇa saṃprayukto yo dharmāṇo pravicaya" iti /

[351|21]
bhāvanāmārga evamiti cet /
na /
yathādarśanaṃ bhāvanāt /

[352|01]
athāpyekasya darśanāccheṣeṣu va4itvalābhādekābhisamayaṃ brūyānna doṣaḥ syāt /

[352|01-352|02]
antarā tu vyutthānamasti nāstīti vicāryaṃ syāt /

[352|02-352|03]
atha punarbrūyāt duḥkhameva parijānansamudayaṃ prajahāti nirodhaṃ sākṣāt karoti mārgaṃ bhāvayati /

[352|03-352|04]
ata ikābhisamaya iti /

[352|04]
evamapi na doṣaḥ syādekasya darśane śeṣāṇāṃ kāryābhisamayavacanāt /

[352|04-352|05]
darśanābhisamayaṃ tu prati sūtre satyānāṃ krameṇābhisamaya ukto lakṣyate /

[352|05-352|07]
"nahaiva gṛhapate satyānāmekābhisamayo 'pi pūrvābhisayaya" iti vistareṇa sadṛṣṭāntāni trīṇi sūtrāṇi /

[352|07-352|08]
"yo duḥkhe niṣkāṅkṣo nirvicikitso buddhe 'pi sa" iti sūtrādekābhisamaya iti cet /

[352|08]
na /
asaṃmudācārāvaśyaṃprahāṇābhisaṃdhivacanāt /

[352|08-352|09]
ya eṣauktaḥ ṣoḍhaśacittako 'bhisamayaḥ

[352|10]
     so 'gradharmaikabhūmikaḥ // VAkK_6.27 //

[352|11]
yadbhūmiko 'gradharmastadbhūmikānyetāni ṣoḍaśa cittāni /

[352|11-352|12]
ta punaḥ ṣaḍbhūmikā ityuktaṃ prāk /

[352|12]
kasmāt punaḥ kṣāntayo jñānāni cavaśyaṃ bhavanti /
yasmāt

[352|13]
     kṣāntijñānānyanantarya muktimārgā yathākramam /

[352|14]
anantaryamārgāḥ kṣāntayaḥ kleśaprāptivicchedaṃ pratyantarayitumaśakyatvāt /

[352|14-352|15]
vimuktimārgāstu jñānāni /

[352|15-352|16]
kleśaprāptivimuktānāṃ visaṃyogaprāptisahotpādāt /

[352|16]
ata ubhayairavaśyaṃ bhavitavyam /

[352|16-352|17]
dvābhyāṃ cauraniṣkāsanakapāṭapidhānavat /

[352|17-352|18]
yadi punardvitīyenānantaryamārgeṇaiva saha visaṃyogaprāptirutpadyeta kiṃ syāt /

[352|18]
prahīṇavicikitsaṃ jñānaṃ tatraivālambane notpannaṃ syāt /

[352|18-352|19]
kṣāntibhiḥ kleśaprahāṇānnava saṃyojananikāyā jñānavadhyā iti śāstravirodha iti cet /

[352|19]
na /

[352|20]
kṣāntīnāṃ jñānaparivāratvāt /
rājaparivārakṛtasya rājakṛtavyapadeśavat /

[352|21]
kiṃ punaḥ sarvāṇi ṣoḍaśacittāni satyadarśanāddarśanamārgaḥ /
netyāha /
kiṃ tarhi /

[352|22]
     adṛṣṭadṛṣṭerdṛṇṭṅmārgastatra pañcadaśa kṣaṇāḥ // VAkK_6.28 //

[353|01-353|02]
duḥkhadharmajñānakṣāntimārabhya yāvat mārge 'nvayajñāna kṣāntirete pañcadaśa kṣāṇā darśanamārgaḥ /

[353|02]
ki kāraṇam /
adṛṣṭasatyadarśanāt /

[353|02-353|03]
ṣoḍaśe tu nāstyapoūrvaṃ dravyamiti /

[353|03]
yathādraṣṭābhyasanādbhāvanāmārga eva /

[353|03-353|04]
nanu ca tenāṣyadṛṣṭaṃ paśyati mārge 'nvayajñānakṣāntim /

[353|04]
satyaṃ prati cintā na kṣaṇam /

[353|04-353|05]
na hi kṣaṇenādṛṣṭena satyamadṛṣṭaṃ bhavati /

[353|05]
yathā naikena luṅgenālūnena dedāramalūnaṃ bhavati /

[353|05-353|07]
phalatvādaṣṭajñānaṣoḍaśākārabhāvanāt pūrvamārgavihāneḥ pravandhikatvācca mārgānvayajñānaṃ bhāvanāmārgaḥ /

[353|07-353|08]
aparihāṇistudarśanaheyakleśaprahāṇasaṃdhāraṇāt /

[353|08]
ata eva darśanamārga iti cet /
na /
atiprasaṅgāt /

[353|08-353|09]
sapta jñānāni kasmāddarśanamārgaḥ /

[353|09]
darśanasyāsamāptatvāt /

[353|09-353|10]
na hi sarvaṃ satyadarśanaṃ samāptamiti tadantarālatvāttanyappi darśanamārgaḥ /

[353|10-353|11]
uktaṃ yathā darśanamārgo bhāvanāmārga ścotpadyate /

[353|12]
yathedānīmutpannāryamārgāṇāṃ pudgalānāṃ vyavasthānaṃ tathā vakṣyāmaḥ /

[353|12-353|13]
ya ete darśanamārgasvabhāvāḥ pañcādaśa kṣaṇa uktā veditavyau

[353|14]
     mṛdutīkṣṇendriyau teṣu śraddhādharmānusariṇau /

[353|15]
mṛddhindriyastesu vartamānaḥ śraddhānusārītyucyate /
tīkṣṇendriyo dharmānusārīti /

[353|16]
śraddhayānusāraḥ śraddhānusāraḥ /
so 'syāstīti śraddhānusārī /

[353|16-353|17]
śraddhayānusartuṃ śīlamasyeti vā /

[353|17]
pūrvaṃ parasaṃpratyayenārthānusaraṇāt /
evaṃ dharmānusārī /

[353|17-353|18]
pūrvaṃ svayameva sūtrādibhirdharmairarthānusaraṇāt /

[353|18]
tau punaḥ

[353|19]
     ahīnabhāvanāheyau phalādyapratipannakau // VAkK_6.29 //

[353|20]
phalānāmādyaṃ srota āpattiphalaṃ sarvaphalaprāptau tasya prathamatvāt /

[353|20-353|22]
tāveva śraddhādharmānusāriṇau yadi pūrvaṃ laukikena mārgeṇāprahīṇabhāvanāheyau bhavataḥ sakalavandhanau to srota āpattiphalapratipannakāvucyete /

[353|23]
     yāvat pañcaprakāraghnau

[353|24-353|25]
yadi pūrvaṃ laukikena mārgeṇa kāmāvacarāṇaṃ bhāvanāheyānāṃ yāvat pañca prakārāḥ prahīṇā bhavanti /

[353|25]
tathaiva prathamaphalapratīpannakāvucyete /

[354|01]
     dvitīye 'rvāṅnavakṣayāt /

[354|02]
dvītīyanimittaṃ dvitīye /

[354|02-354|03]
yadi tayostasmāt pareṇa ṣaṭ saptāṣṭau vā prakārāḥ pūrvaprahīṇā bhavanti /

[354|03]
dvau tau dvitīyaphalapratipannakāvucyete /
katamacca dvitīyam /

[354|04]
sakṛdāgāmiphalam /

[354|05]
     kāmādviraktāburdhva vā tṛtīyapratipannakau // VAkK_6.30 //

[354|06-354|07]
yadi punarnavamasyāpi prakārasya prahāṇāt kāmadhātorvītarāgau bhavata ūrdhvaṃ vā yāvadākiñcanyāyatanāt tau tṛtīya pratīpannakāvucyete /

[354|07]
katamacca tṛtīyam /

[354|08]
anāgāmiphalam /

[354|09]
     ṣoḍaśe tu phalasthau tau yatra yaḥ pratipannakaḥ /

[354|10]
ṣoḍaśe tu citta utpanne tau na punaḥ śraddhādharmānusāriṇāvucyete /

[354|10-354|11]
nāpi pratipannakau /

[354|11]
kiṃ tarhi /
phalastho /

[354|11-354|12]
yatra phale yaḥ pratipannako bhūtaḥ sa tadānīṃ tatra phalasthito bhavati /

[354|12]
srota āpattiphale sakṛdāgāmiphale vā anāgāmiphale vā /

[354|13]
arhattvaṃ tu na śakyamāditaḥ prāptum /
darśanamārgeṇa bhāvanāheyānāmaprahāṇāt /

[354|13-354|14]
pūrvaṃ ca bhavāgravairāgyāsaṃbhavāt /

[354|15]
     śraddhādhimuktadṛṣṭacyāptau mṛdutokṣṇendriyau tadā // VAkK_6.31 //

[354|16]
tasminkāle yo mṛdvindriyaḥ śraddhānusāripūrvī sa śraddhādhimukta ityucyate /

[354|17]
yastīkṣṇendriyo dharmānusāripūrvī sa dṛṣṭiprāpta ityucyate /

[354|17-354|18]
śraddhāprajñādhikatvenādhimokṣadṛṣṭiprabhāvitatvāt /

[354|18-354|19]
kiṃ punaḥ kāraṇaṃ prahīṇapañcaprakāro 'pi ṣoḍaśe citte srota āpanna evocyate na sakṛdāgāmiphalapratipannakaḥ /

[354|20]
yasmāt

[354|21-354|22]
     phale phalaviśiṣṭasya lābho mārgasya nāstyanaḥ /
     nāprayukto viśeṣāya phalasthaḥ pratipannakaḥ // VAkK_6.32 //


[354|23]
phale hi labhyamāne phalaviśiṣṭo mārgo na labhyata ityeṣa niyamaḥ /

[354|23-354|24]
ataḥ phalastho yāvanna viśeṣāya prayujyate phalāntaraprāptau tāvat pratipannako nocyate /

[354|24-354|25]
evamanyatrāpi phale veditavyam /

[354|25-355|01]
yastu tṛtīyadhyānavītarāgo 'dharāṃ bhūmi niśritya niyāmamavakrāmati so 'vaśyaṃ phalaviśiṣṭaṃ mārga saṃmukhīkaroti /

[355|01-355|02]
anyathā hi sa tasmādūrdhvopapannaḥ sukhendriyeṇāsamanvāgataḥ syāt /

[355|02-355|03]
evaṃ tāvadbhūyaḥ kāmavītarāgāṇāṃ niyāmāvakrāntau pudgalavyavasthānam /

[355|04]
ānupūrvikaṃ tu vaktavyam /
ata idaṃ tāvadvacyavasthāpyate /

[355|04-355|05]
yathaite kāmadhātau navaprakārāḥ kleśā upadiṣṭā evaṃ

[355|06]
     navaprakārā doṣā hi bhūmau bhūmau

[355|07]
yāvadbhavāgre /
yathā ca doṣāḥ

[355|08]
     tathā guṇāḥ /

[355|09]
tatpratipakṣā apyānantaryavimuktimārgākhyā guṇā bhūmau bhūmau navaprakārā eva /

[355|09-355|10]
kathaṃ kṛtvā /

[355|11]
     mṛdumadhyādhimātrāṇāṃ punarmṛdvādibhedataḥ // VAkK_6.33 //

[355|12]
mṛdumadhyādhimātrā hi trayo mūlaprakārāḥ /

[355|12-355|13]
teṣāṃ punaḥ pratyekaṃ mṛdumadhyādhimātratvena trividhatvāt nava vyavasthāpyante /

[355|13-355|15]
tadyathā mṛdumṛduḥ prakāro mṛdumadhyo mṛdvadhimātro madhyamṛdurmadhyamadhyo madhyādhimātro 'dhimātramṛduradhimātramadhyo 'dhimātrādhimātraśceti /

[355|15-355|16]
tatra mṛdumṛdunāmārgeṇādhimātrādhimātrasya kleśasya prahāṇam /

[355|16]
evaṃ yāvadadhimātrādhimātreṇa mṛdumṛdoḥ /

[355|16-355|18]
ādita evādhimātramārgasaṃbhavādutpannādhimātramārgasya cādhimātrakleśāsaṃbhavāt audāriko hi malaścelātpūrvaṃ nirdūyate paścāt sūkṣmaḥ /

[355|18-355|19]
audārikaṃ ca tamaḥ sūkṣmeṇālokena hanyate sūkṣmaṃ cādhimātreṇetyeṣa dṛṣṭāntayogaḥ /

[355|19]
śuklā hi dharmā valavanto durbalāstu kṛṣṇāḥ /

[355|19-355|21]
kṣaṇikamṛdukenāpyāryamārgeṇānādisaṃsāraparaṃparāpyāyitādhimātrāṇāṃ kleśānāmunmūlatvāt /

[355|21-355|22]
bahukālasaṃvarddhitānāṃ doṣāṇāṃ trivṛtkarṣavat kṣaṇikālpapradīpamahātamopaghātavacya /

[355|22]
evaṃ navaprakāreṣu kleśeṣu sarvatra

[355|23]
     akṣīṇabhāvanāheyaḥ phalasthaḥ saptakṛtparaḥ /

[356|01]
yasya hi phalasthasyaiko 'pi bhāvanāheyaḥ prakāro 'prahīṇaḥ sa srota āpanaḥ /

[356|01-356|02]
saptajanmāni karotīti saptakṛta /

[356|02]
paraḥ sarvāntyaḥ /

[356|02-356|03]
na hi sarvasaptakṛditi /

[356|03]
saptakṛtvaḥparama iti sūtrapāṭhaḥ /
saptakṛtvaḥ paramaṃ janmā 'syetyarthaḥ /

[356|04]
prakarṣe paramaśabdaḥ /
nirvāṇasroto hi mārgastena tatra gamanāt /

[356|04-356|05]
tadasāvāpanna āgataḥ prāpta iti srota āpannaḥ /

[356|05]
kathamāpannaḥ /

[356|05-356|06]
ādyamārgalābhāccet aṣṭamako 'pi syāt /

[356|06]
ādyaphalalābhāccet bhūyo vītarāgo 'pi syāt /
kāmavītarāgaḥ /

[356|07]
sarvaphalaprāpiṇamadhikṛtyādyaphalalābhāt /
kiṃ punaḥ kāraṇaṃ sa eva nāṣṭamakaḥ /

[356|08-356|09]
pratipannakaphalamārgalābhāt darśanabhāvanāmārgalābhāt sakalasroto 'bhisamayācca mārgānvayajñāne /

[356|09-356|10]
sa eva tasmādanyānsaptopapattibhavānmanuṣyeṣu pratisaṃdadhāti saptāntarābhavān /

[356|10]
evaṃ deveṣvityaṣṭāviṃśatiyavān pratisaṃdadhāti /

[356|10-356|11]
saptakasāmānyāttu saptakṛtvaḥ /

[356|11]
parama uktaḥ /
saptasthānakauśalasaptaparṇavaditi vaibhāṣikāḥ /

[356|12-356|13]
yattarhhi sūtra uktaṃ "asthānamanavakāśo yaddaṣṭisaṃpannaḥ pudgalo 'ṣṭamaṃ bhavamabhinirvartayiṣyati /

[356|13]
nedaṃ sthānaṃ vidyata" iti /
ekasyāṃ gatāvityabhiprāyaḥ /

[356|13-356|15]
yathārutaṃ vā kalpyamāne 'ntarābhavo 'pi na syāt evamapyūredhvasrotaso bhavāgraparamasyaikasyāṃ gatāvaṣṭama upapattibhāvo na prāpnoti /

[356|15-356|16]
kāmadhātvabhi saṃdhivacanādadoṣaḥ /

[356|16]
kimatra jñāpakaṃ sūtraṃ yuktirvā /

[356|16-356|17]
iha caiva kiṃ jñāpakaṃ pratyekaṃ devamanuṣyeṣu saptakṛtvo na pounarubhayeṣveva saptakṛtva iti /

[356|17]
evaṃ hi paṭhacyate /

[356|18]
"saptakṛtvo devāśca manuṣyāśce"ti /
pratyekamapi tu kāśyapīyāḥ paṭhanti /

[356|19]
"saptakṛtvo devān saptakṛtvo manuṣyāni"ti /
nātrābhiniveṣṭavyam /

[356|19-356|20]
yaśca manuṣyesu srota āpanno bhavati sa tānevāgamya parinirvāti /

[356|20]
yo deveṣu sa tāneva /

[356|21]
kiṃ punaḥ kāraṇamaṣṭamaṃ bhavaṃ nābhinirvartayati /

[356|21-356|22]
tāvatā kakalenāvaśyaṃ saṃtatiparipākāt /

[356|22]
mārgo hi sa tajjātīyaḥ /
saptapadāśīviṣa daṣṭavaccāturthakajvaravacca /

[356|23]
saptasaṃyojanāvaśeṣatvācca /
dve avarabhāgīye pañca cordhvabhāgīyānīti /

[356|23-356|24]
antareṇāpyāryamārgaṃ saṃmukhīkurvāṇo na parinirvāti /

[356|24-356|25]
tāvat bhavavedanīyasya karmaṇo valādhānāt /

[356|25]
asati buddhotpādagrahastha evārhattvaṃ prāpnoti /

[356|25-356|26]
agāraṃ tu pounarnādhyāvasati /

[356|26]
dharmatāpratilambhikaṃ tu bhikṣuliṅga pratilabhate /

[356|26-356|27]
anyāśramikaṃ liṅgenetyapare /

[356|27]
kasmādavinipātakadharmā bhavati /

[356|27-356|29]
tadgāmi karmānupacayādupacitavipākadānavaiguṇyācca saṃtaterbalavatkuśalā dhivāsanātprayogāśayaśuddhitaḥ /

[356|29]
apāyanipāte tu karmaṇyasau kṣāntimapi notpādayet /
āha cātra

[357|01-357|04]
     "kṛtvā budho 'lpamapi pāpamadhaḥ prayāti
     kṛtvā budho mahadapi prajahātyanartham
     majjanyadho 'lpamapi vāriṇi saṃhataṃ hi
     pātrikṛtaṃ mahadapi plavate tadeva" iti /

[257|05]
duḥkhasyāntaṃ karotīti ko duḥkhasyāntaḥ /

[357|05]
yasmāt pareṇa duḥkhaṃ nāsti /

[357|06]
apratisaṃdhikaṃ duḥkhaṃ karotītyarthaḥ /
athavā nirvāṇamantaḥ /
kathaṃ nirvāṇaṃ karoti /

[357|07]
tatprāptivivandhāpanayanāt /
yathākāśaṃ kuru maṇḍapaṃ pātayeti bhavanti vaktāraḥ /

[357|08]
anyo 'pi ca syātsaptakṛtvaḥ paramo na tu niyata iti nocyate /

[357|08-357|09]
evaṃ tāvadakṣīṇabhāvanāheyaḥ phalasthaḥ saptakṛtvaḥ paramo bhavati /

[357|10]
     tricaturvidhamuktastu dvitrijanmā kulaṅkulaḥ // VAkK_6.34 //

[357|11]
sa eva srota āpannastribhiḥ /

[357|11-357|12]
kleśaprahāṇatastricatuḥporakāraprahīṇatvāt /

[357|12]
indriyatastatpratipakṣānāsravendriyalābhāt /

[357|12-357|13]
janmato dvitrijanmāvaśeṣatvāt /

[357|13-357|14]
śloke tu dvayorgrahaṇaṃ srota āpannasya paścātprahīṇe sati tatpratipakṣānāsravendriyasyānuktasiddhatvāt /

[357|14-357|15]
janma tu kadācidalpīyaḥ syāt /[35715]
pareṇa bhavyatvād /

[357|15]
ato 'sya grahaṇam /

[357|15-357|16]
kasmānna pañcaprakāraprahāṇāt /

[357|16-357|17]
tatprahāṇe ṣaṣṭhasyāvaśyaṃ prahāṇāt nahi tasyaikaḥ prakāraḥ phalaṃ vighnayituṃ samarthaḥ /

[357|17]
ekavīcikasyeva dhātvanatikramāt /

[357|17-357|18]
sa eva kulaṅkulo dvividhaḥ /

[357|18-357|19]
devakulaṅkulo yo deveṣa dve trīṇi vā kulāni saṃśritya parinirvāti tatra vā 'nyatra vā devanikāye /

[357|19-357|20]
manuṣyakulaṅkulo yo manuṣyeṣu tatra vā 'nyatra va dvīpe parinirvāti /

[357|20]
sa eva punaḥ phalasthaḥ

[357|21]
     āpañcamaprakāraghno dvitīyapratīpannakaḥ /

[357|22-357|23]
yasya phalasthasyaikaprakāroyāvatpañcamaḥ prahīṇo bhavati asau dvitīyaphalapratipannako veditavyaḥ /

[357|24]
     kṣīṇaṣaṣṭhaprakārastu sakṛdāgāmyasau punaḥ // VAkK_6.35 //

[358|01]
dvitīyaphalaprāpto bhavati /

[358|01-358|02]
devān gatvā sakṛnmanuṣyalokāgamanātsakṛdāgāmī /

[358|02]
pareṇa janmāghāvāt /
rāgadveṣamohānāṃ ca tanutvādityucyate /

[358|03]
mṛduprakārāvaśeṣatvāt /
sa eva punaḥ phalasthaḥ /

[358|04]
     kṣīṇasaptāṣṭadoṣāṃśa ekajanmaikavīcikaḥ /

[358|05]
     tṛtīyapratipannaśca

[358|06]
tribhiḥ kāraṇaiḥ /
sa eva sakṛdāgāmyekavīcido veditavyaḥ /

[358|06-358|07]
saptāṣṭaprakāraprahāṇāt /

[358|07-358|08]
tatpratipakṣānāsravendriyalābhādekajanmāvaśeṣatvāt /

[358|08]
kathamasyaikaḥ prakāraḥ phalaṃ vidhnayitum śaknoti /
dhātvatikramāt /

[358|09]
avasthātraye hi karmāṇi vidhnāyopatiṣṭhanta" ityuktaṃ prāk /

[358|09-358|10]
yathā karmāṇyevaṃ kleśā api veditavyā iti /

[358|10]
vipākaniḥṣyandaphalabhūmyatikramāt /

[358|10-358|12]
vīcirnāmāntaraṃ tasya caikajamavyavahitatvāt nirvāṇasya ekakleśaprakāravyavahitatvādvā 'nāgāmiphalasyaiko vīcirasyetyekavīcikaḥ /

[358|12-358|13]
tṛtīyaphalapratipannakaścaikavīciko veditavyaḥ prahīṇasaptāṣṭaprakāraḥ /

[358|13-358|14]
pūrvaprahīṇaprakārastu phalaprāptau na tāvatkulaṅkulo bhavatyekavīciko vā yāvatphalaviśiṣṭo mārgo na samukhīkṛtaḥ /

[358|15]
     so 'nāgāmī navakṣayāt // VAkK_6.36 //

[358|16]
sa evapunaḥ phalastho navaprakāraprahāṇādanāgāmī upadiṣṭaḥ /

[358|16-358|17]
kāmadhātvanāgamanāt /

[358|17-258|18]
"pañcānāmavarabhāgīyānāṃ saṃyojanānāṃ prahāṇādi"tyucyate prahāṇasaṃkulanāt /

[358|18]
avaśyaṃ dve trīṇi vā pūrvaṃ prahīṇāni bhavanti /

[358|19]
     so 'ntarotpannasaṃskārāsaṃskāraparinirvṛtiḥ /

[358|20]
     ūrdhvasrotāśca

[358|21]
antarā parinirvṛtirasyetyantarāparinirvṛtiḥ /

[358|21-358|22]
evamutpannasya saṃskāreṇāsaṃskāreṇeti yojyam /

[358|22]
sa evānāgāmī punaḥ pañcadhā bhavati /

[359|01]
antarāparinirvāyī yo 'ntarābhave parinirvāti /

[359|01-359|02]
upapadyaparinirvāyī ya upapannamātrī na cirāt parinirvātyabhiyuktavāhimārgatvāt /

[359|02]
sopadhiśeṣanirvāṇena /

[359|02-359|03]
so 'ppi nirūpadhiśeṣeṇetyapare /

[359|03]
nāyurutsargāvaśitvāt /

[359|03-359|04]
sābhisaṃskāraparinirvāyī kila upapadyāprati prasrabdhaprayogaḥ /

[359|04]
sābhisaṃskāraṃ parinirvātyabhiyuktāvāhimārgatvāt /

[359|05]
anabhisaṃskāraparinirvāyī tvaṃnabhisaṃskāreṇābhiyogavāhimārgābhāvāt /

[359|05-359|06]
saṃskṛtāsaṃskṛtālambanamārganirvāṇādityapare /

[359|06]
tattu na /
atiprasaṅgāt /

[359|06-359|07]
sūtre tvanābhisaṃskāraparinirvāyī pūrva paṭhacyate /

[359|07]
tathaiva ca yujyate /

[359|07-359|08]
vāhyavāhimārgayoranabhisaṃskārābhisaṃskārasādhyatvādayatnayatnaprāptitaḥ /

[359|08-359|09]
upapadyaparinirvāyiṇastu vāhitaro 'dhimātrataraśca mārgo mṛdutarāścānuśayā iti /

[359|09-359|10]
ūrdhvasrotā yasyordhvaṃ gatirna tatriva parinirvāṇaṃ yatropapannaḥ /

[359|10]
sroto gatirityeko 'rthaḥ /

[359|11]
     sa dhyāne vyavakīrṇo 'kaniṣṭhagaḥ // VAkK_6.37 //

[359|12]
ūrdhvasrotā dvivadho hetutaḥ phalataśca /
hetuto vyavakorṇāvyavakīrṇadhyānatvāt /

[359|13-359|14]
phalato 'kaniṣṭhabhavāgraparamatvāt tatra yena dhyānaṃ vyavakīrṇaṃ so 'kaniṣṭhān gatvā parinirvāti /

[359|15]
     sa pluto 'rdhaplutaḥ sarvacyutaśca
[359|16]
sa punareṣo 'kaniṣṭhaparama ūrdhvaṃsrotāstrividhaḥ /
plutādibhedāt /

[359|16-359|19]
tatra pluto nāma ya iha dhyānāni vyayakīrya dhyānacyāt oparihīṇaṃ prathamaṃ dhyānamāsvādya brahmakāyikeṣūpapannaḥ pūrvābhyāsavaśāccaturthaṃ dhyānaṃ vyavakīrya tasmāt pracyuto 'kaniṣṭheṣūpapadyate /

[359|19]
eṣa himadhyānimajjanāt plutaḥ /

[359|19-359|20]
ardhpluto nāma yastataḥ śuddhāvāseṣūpapadya madhyādekamapi sthānāntaraṃ vilaṅghacyākaniṣṭhān praviśati /

[359|20-359|21]
mahābrahmasvāryo nopapadyate dṛṣṭisthānatvādekanāyakatvācceti /

[359|21-359|22]
sarvacyuto nāma yaḥ sarvāṇi sthānāntarāṇi saṃcaryākaniṣṭhān praviśati /

[359|22]
na ca dakācidanāgāmī /

[359|22-359|23]
tatraivolpatyāyatane dvitīyaṃ janmābhinirvartayati /

[359|23]
viśeṣagāmitvāt /

[359|23-359|24]
evaṃ cāsya paripūrṇamanāgāmitvaṃ bhavati /

[359|24]
yatropapannastasyādhastatra cātyantamanāgamanāt /

[359|14-359|15]
evaṃ tāvaddhacyāne vyavakīrṇe 'kaniṣṭago veditavyaḥ /

[359|15-359|25]
tataḥ

[360|01]
     anyo bhavāgragaḥ /

[360|02]
avyavakīrṇadhyāna ūrdhvaṃsrotā bhavāgraniṣṭho bhavati /

[360|02-360|04]
sa hi samāpattyantarāṇyāsvādayan sarvasthānāntareṣūpapadyāpraviśyaiva śuddhāvasānārupyakramotpattito bhavāgraṃ gatvā parinirvāti /

[360|04]
śamathacarito hyeṣaḥ /

[360|04-360|05]
pūrvakastu vipaśyanācaritaḥ /

[360|05]
antarāpi tu parinirvāṇamūrdhvaṃsrotaso yujyamānaṃ paśyāmaḥ /

[360|05-360|06]
akaniṣṭhabhavāgraparamatvaṃ tu pareṇa gatyabhāvādyathā sapta kṛtvaḥparamatvaṃ srota āpannasyeti /

[360|06-360|07]
ime tāvat pañca rupopagā anāgāminaḥ /

[360|08]
     ārugyagaścaturdhānyaḥ

[360|09]
anya ārupyago 'nāgāmī yo rūpavītarāga itaścacyutvārupyeṣupapadyate /

[360|09-360|10]
sa punaścaturvidha upapadyādiparinirvāyibhedāt /

[360|10]
ta ete ṣaḍanāgāmino bhavanti /
tataḥ

[360|11]
     iha nirvāpako 'paraḥ // VAkK_6.38 //

[360|12]
ihaiva janmanyaparaḥ parinirvāti /
sa dṛṣṭadharmaparinirvāyo saptamaḥ /

[360|13]
     punastrīṃstrividhān kṛtvā nava rupopagāḥ smṛtāḥ /

[360|14]
punastrayāṇāmanāgāmināṃ tridhā bhedādrūpopagā navānāgāmino bhavanti /

[360|15]
katameṣāṃ trayāṇām /
antaropapadyaparinirvāyiṇorurdhvasrotasaśca /
kathaṃ tridhābhedāt /

[360|16]
antarāparinirvāyiṇastāvadāśvanāśuciraparinirvāṇāt dṛṣṭāntatrayeṇa /

[360|16-360|17]
upapadyaparinirvāyiṇa upapadyābhisaṃskārānabhisaṃskāraparinirvāṇāt /

[360|17-360|18]
sarve hyete trayo 'pyupapanna parinirvāṇādupapadyaparinirvāyiṇaḥ /

[360|18]
ūrdhvaṃsrotasaḥ plutādibhedāt /

[360|18-360|19]
sarveṣāṃ vā trayāṇāmāśvanāśuciraparinirvāṇāditi tritvam /

[360|20]
     tadviśeṣaḥ punaḥ karmakleśendriyaviśeṣataḥ // VAkK_6.39 //

[360|21]
teṣāṃ punastrayāṇāṃ navānāṃ cānāgāmināṃ karmakleśenriyaviśeṣādviśeṣaḥ /

[360|21-361|01]
trayāṇāṃ tāvadabhinirvṛttyupapadyāparaparyāyavedanīyakarmopacitatvādyathākramaṃ mṛdumadhyādhimātra kleśasamudācāra tvādadhimātramadhyamudvindriyatvācca /

[361|01-361|02]
teṣāmapi navānāṃ prtyekamata eva yathāyogaṃ viśeṣaḥ /

[361|02]
prathamayostrikayoḥ kleśendriyaviśeṣāt pūrvavat /

[361|02-361|03]
paścimasya trikasyāparaparyāyavedanīyakarmaviśeṣācceti /

[361|03-361|04]
ta ete navaprakārakleśendriyatvānnavānāgāmino bhavanti /

[361|04]
kathaṃ tarhi sūtre sapta satpuruṣagatayo deśitāḥ /

[361|05]
     ūrdhvaṃsroturabhedena sapta sadgatayo matāḥ /

[361|06]
ūrdhvaṃ sravaṇadharmā ūrdhvaṃsrotā /

[361|06-361|07]
tasyābhedanirdeśātsapta satpuruṣagatayaḥ sūtre 'bhihitāḥ /

[361|07]
kasmāt punaretā eva satpuruṣagatayo nānyāḥ śaikṣagatayaḥ /

[361|07-361|08]
etā hi gatayo yeṣāṃ teṣāṃ satyeva karmāṇi vṛttiḥ kuśale asatyavṛttirakuśale /

[361|08-361|09]
etāśca gatīrgatānāṃ na punaḥ pratyāgatirasti /

[361|09]
natvetadyathoktamanyatrāsti /
ataḥ

[361|10]
     sadasadvṛttyavṛttibhyāṃ gatāopratyāgateśca tāḥ // VAkK_6.40 //

[361|11]
sapta satpuruṣagatayo nānyā iti /

[361|11-361|12]
yattarhi sūtre evoktaṃ "satpuruṣāḥ katamaḥ /

[361|12]
śaikṣyaḥ samyagdṛṣṭacyā samanvāgata" iti vistaraḥ /

[361|12-361|13]
anyeṣāmapyasti poāryāyikaṃ satpuruṣatvam /

[361|13-361|14]
pañcavidhasya pāpasyātyantamakaraṇasaṃvarapratilambhāt prāyeṇākuśalaprahāṇācca /

[361|14]
yeṣāṃ tu niṣparyāyeṇa teṣāmihādhhikāraḥ /

[361|15]
kiṃ punaḥ parivṛttajanmano 'pyanāgāmina eṣa bhedo 'sti /
yasmāt

[361|16]
     na parāvṛttajanmāryaḥ kāme dhātvantaropagaḥ /

[361|17]
kāmadhātau parāvṛttajanmāntara āryo na dhātvantaraṃ gacchati /

[361|17-361|18]
anāgāmi phalaṃ prāpya tatraiva janmani parinirvāṇāt /

[361|18-361|19]
rūpadhātau tu parāvṛttajanma kadācidārupyānpraviśati /

[361|19]
ya ūrdhvaṃsrotā bhavāgraparamaḥ /

[361|19-361|20]
yattarhi śakreṇoktaṃ "ye te devā akaniṣṭhā iti viśrutāḥ /

[361|20]
ante me hīyamānasya tatropapattirbhaviṣyati" /

[361|20-361|21]
abhidharmā nabhijñatvāditi vaibhāṣikāḥ /

[361|21]
bhavatā "pyanivāraṇaṃ saṃharṣaṇīyatvā" diti /

[362|01]
     sa cordhvajaśca naivākṣasaṃcāraparihāṇibhāk // VAkK_6.41 //

[362|02-362|03]
sa ca kāmadhātau parivṛttajanmā ūrdhvadhātūpapannaścāryo naivendriyāṇi saṃcarati nāpi kathañcit parihīyate /

[362|03-362|04]
kiṃ punaḥ kāraṇaṃ parivṛttajanmāntāsyāryasya rūpārupyapraveśendriyasaṃcāraparihāṇayo neṣyante /

[362|04]
yasmānna santi /
kasmānna santi /

[362|04-362|05]
janmāntaraparivāsenendriyāṇāṃ paripakvataratvādāśrayaviśeṣalābhācca /

[362|06]
atha kasmādvītarāgaḥ śaikṣo nāntarāye parinirvāyī bhavati /

[362|06-362|08]
mārgasyājitatvādasaṃmukhībhāvataḥ anuśayānāṃ ca nātimandatvāt duḥsamatikrāmatvātkāmavātoriti vaibhāṣikāḥ /

[362|08]
bahu hyanena kartavyaṃ bhavati /

[362|08-362|09]
akuśalāmyākṛtakleśaprahāṇaṃ dvitriśrāmaṇyaphalaprāptistridhātusamatikramaśca /

[362|09]
taccāntarābhavastho na śaktaḥ kartumiti /

[362|10]
yaduktaṃ "sa dhyāne vyavakīrṇe 'kaniṣṭhaga" iti /

[362|10-362|11]
atha katamaddhacyānaṃ prathamato vyavakīryate /

[362|12]
     ākīryate caturthaṃ prāk

[362|13]
sa hi sarvakarmaṇyaḥ samādhiḥ sukhapratipadāmagracyatvāt /

[362|13-362|14]
evaṃ ca punaḥ vyavakīryate /

[362|14]
arhannanāgāmī vā pravāhayuktamanāsravaṃ caturthaṃ dhyānaṃ samāpadyate /

[362|15]
tasmādvacyutthāya pravāhayuktaṃ tadeva sāsravaṃ samāpadyate punaścānāsravam /

[362|15-362|17]
evaṃ pravāhāprahāsena yadā kila dvau kṣaṇāvanāsravau samāpadyate dvau sāsravau punaścānāsravāvayaṃ vyavakiraṇasya prayogaḥ /

[362|18]
     niṣpatti kṣaṇamiśraṇāt /

[362|19]
yadā tvanāsravasya kṣayasyānantaraṃ sāsravaṃ saṃmukhīkaroti sāsravasyānāsravam /

[362|20-362|21]
evaṃ sāsravasya kṣaṇasyānāsravābhyāṃ miśraṇāt vyavakiraṇaṃ niṣpannaṃ bhavatīti vaibhāṣikāḥ /

[362|21-362|22]
dvau hi kṣaṇāvānantaryamārgasadṛśau tṛtī yo vimuktimārgasadṛśa iti /

[362|22]
evaṃ caturthaṃ dhyānaṃ vyavakīrya tadvalelnānyānyapi vyavakīryante /

[362|22-362|23]
kāmadhātau triṣu dvīpeṣu prathamaṃ vyavakīryate /

[362|23]
paścāt parihīṇena rūpadhātau /

[362|23-362|24]
aśakyaṃ tu kṣaṇavyavakiraṇamanyatra buddhāt /

[362|24-362|25]
ata icchātaḥ pravāhatrayasamāpattito niṣpannaṃ bhavatīti paśyāmaḥ /

[362|26]
kimarthaṃ pounardhyānaṃ vyavakīryate /

[363|01]
     upapattivihārārthaṃ kleśabhīrutayā 'pi ca // VAkK_6.42 //

[363|02]
tribhiḥ kāraṇairdhyānaṃ vyavakiranti /

[363|02-362|03]
tīkṣṇendriyā anāgāminaḥ śuddhāvāsopapattyarthaṃ dṛṣṭadharmasukhavihārārthaṃ ca /

[363|03-363|04]
mṛdvindriyāḥ kleśabhirutayā cāsvādanāsaṃprayuktasamādhidūrīkaraṇādaparihīṇārtham /

[363|04]
arhantastu tīkṣaṇendriyā dṛṣṭadharmasukhavihārārtham /

[363|05]
mṛdvindriyāḥ kleśabhīrutvāccāparihīṇārtham /

[363|06]
atha kasmāt pañcaiva śuddhāvāsopapattayaḥ /

[363|06-363|07]
yadetadvacyavakīrṇabhāvitaṃ caturthaṃ dhyānamuktam

[363|08]
     tatpāñcavidhyātpañcaiva śuddhāvāsopapattayaḥ /

[363|09]
sā hi vyavakīrṇabhāvanā pañcaprakārā mrdumadhyādhimātrataratamabhedāt /

[363|09-363|10]
prathamāyāṃ trīṇi cittāni saṃmukhīdriyante /

[363|10]
anāsravaṃ sāsravamanāsravaṃ ca /
dvitīyāyāṃ ṣaṭ /

[363|11]
tṛtīyāyāṃ nava /
caturthyāṃ dvādaśa /
pañcamyāṃ pañcadaśa /

[363|11-363|12]
tāsāṃ yathāsaṃkhyaṃ pañca śuddhāvāsāḥ phalam /

[363|12]
yattatra sāsravaṃ tadvaśātteṣūpapattiḥ /

[363|12-363|13]
śraddhādīndriyādhikyāt pañcetyapare /

[363|14]
     nirodhalābhyanāgāmī kāyasākṣī punarmataḥ // VAkK_6.43 //

[363|15]
nirodhalābho 'syāstīti nirodhalābhī /

[363|15-363|16]
yo hi kaścidanāgāmī nirodhasamāpattilābhī sa kāyasākṣītyucyate /

[363|16-363|17]
nirvāṇasadṛśasya dharmasya kāyena sākṣātkaraṇāt /

[363|17]
kathaṃ punaḥ kāyena sākṣātkaroti /
cittābhāvāt kāyāśrayotpatteḥ /

[363|18]
evaṃ tu bhavitavyam /

[363|18-363|19]
sa hi tasmādvyutthāyāpratilabdhapūrvā savijñānakāṃ kāyaśāntiṃ pratilabhate /

[363|19-363|20]
yato 'syaivaṃ bhavati śāntā vata nirodhasamāpattirnirvāṇasadṛśī vata nirodhasamāpattiriti /

[363|20]
evamanena tasyāḥ śāntatvaṃ kāyena sākṣatkṛtaṃ bhavati /

[363|21]
prāptijñānasākṣātkriyābhyāṃ pratyakṣīkāro hi sākṣātkriyā /

[363|21-363|22]
aṣṭādaśa śaikṣā" ityatra sūtre ki kāraṇaṃ kāyasākṣī noktaḥ /

[363|22]
kāraṇābhāvāt /
ki punaḥ kāraṇam /

[363|23]
anāsravāstisraḥ śaikṣāstatphāṃ ca /
tadviśeṣeṇa hi śaikṣāṇāṃ vyavasthānam /

[363|23-363|24]
nirodhasamāpattiśca naivaśaikṣānāśikṣā phalam /

[363|24]
ato na tadyogācdhaikṣaviśeṣa uktaḥ /

[363|24-363|25]
eṣa tāvadanāgāmināṃ yathāsthūlaṃ bhedaḥ /

[363|25]
sūkṣmaṃ tu bhidyamānāḥ sahasraśo bhidyante /

[363|26]
antarāparinirvāyiṇastrayo mṛdumadhyādhimātrendriyabhedāt /
bhūmibhedāccatvāraḥ /

[364|01]
parihāṇadharmādigotrabhedāt ṣaṭ /

[364|01-364|02]
sthānāntarabhedāt ṣoḍaśa bhūmivairāgyabhedāt ṣaṭtriṃśat /

[364|02-364|03]
rūpadhatau sakalābandhano yāvaccaturthadhyānāṣṭaprakāravītarāgaḥ /

[364|03]
sthānāntaragotravairāgyendriyabhedādvānavatāni pañcaviṃśatiḥ śatāni /

[364|04]
kathaṃ kṛtvā /
ekasmin sthāne ṣaṭ gotrāṇi /

[364|04-364|06]
gotre gotre nava pudgalāḥ sakalabandhano yāvadaṣṭaprakāravītarāgaḥ svasmātsthānāt ṣaṇṇṇavakāni catuṣpañcāśat ṣoḍaśa catuṣpañcāśatkāni catuḥṣaṣṭānyaṣṭau śatāni /

[364|06-364|07]
indriyabhedāt punastriguṇā ityevaṃ kṛtvā yo 'dharadhyāne navaprakāravītarāgaḥ sa uttare sakalabandhana uktaḥ /

[364|07-364|08]
samagaṇanārtham /

[364|08-364|09]
yathāntarāparinirvāyiṇa evaṃ yavadūrdhvasrotasa ityabhisamasya sarve catvāriṃśadūnāni trayodaśasahasrāpyanāgāmināṃ bhavanti /

[364|10]
     ābhavāgrāṣṭabhāgakṣidarhattve pratipakṣakaḥ /

[364|11]
anāgāmītyadhikṛtam /

[364|11-364|12]
sa khalvayamanāgāmī prathamadhyānaikaprakāravairāgyāt prabṛti yāvat bhavāgrāṣṭaprakāraprahāṇādarhattvapratipannako bhavanti /

[364|13]
     navamasyāpyānantaryapathe

[364|14-364|15]
navamasyāpi bhāvāgrikasya prakārasya prahāṇāyānantaryamārge so 'rhattvapratipannaka eva /

[364|16]
     vajropamaśca saḥ // VAkK_6.44 //

[364|17]
sa cānantaryamārgo vajropamaḥ samādhirityucyeta /

[364|18]
sarvānuśayabheditvāt /
bhinnatvādasau na punaḥ sarvān bhinatti /

[364|18-364|19]
sarvāstu bhettuṃ samarthaḥ /

[364|19]
sarvānantaryamārgāṇāmadhimātratamatvāt /

[364|19-364|20]
vajropamānāṃ tu bahubhedaṃ varṇayanti /

[364|20-364|21]
anāgāmyasaṃgṛhītā bhāvāgrikaduḥkhasamudāyālambanairduḥkhasamudayānvayajñānākāraiḥ saṃprayuktā aṣṭau /

[364|21]
nirodhamārgadharmajñānākāraiḥ saṃprayuktā aṣṭau /

[364|22]
nirodhānvayajñānākāraiḥ saṃprayuktāḥ prathamadhyānanirodhālambanāścatvāraḥ /

[364|22-364|23]
evaṃ yāvat bhavāgranirodhālambanāścatvāraḥ /

[364|23]
mārgānvayajñānākāraiḥ saṃprayuktāścatvāraḥ /

[365|01]
kṛtsnasyānvayajñānapakṣasyālambanāt /

[365|01-365|02]
ta ime jñānākārālambanabhedabhinnā dvāpañcāśadvajropamā bhavanti /

[365|02]
yathā 'nāgāmyasaṃgṛhītā evaṃ yāvaccaturthadhyānasaṃgṛhītāḥ /

[365|03-365|04]
ākāśavijñānānantyākiñcanyāyatanasaṃgṛhītā yathāsaṃkhyamaṣṭāviṃśatiścaturviṃśativiṃśatiśca bhavanti /

[365|04-365|05]
teṣu dharmajñānasyādhobhūminirodhālambanasya cānvayajñānasyābhāvāt /

[365|05]
adhobhūmipratipakṣālambanaṃ tu bhavati /
tasyānyo 'nyahetutvāditi /

[365|05-365|07]
yeṣāṃ tu mārgānvayajñānamapyekaikabhūmipratipakṣālambanamiṣṭaṃ teṣāmaṣṭāviṃśatimadhikān prakṣīpyānāgamyasaṃgṛhītā aśītirvajropamā bhavanti /

[365|07-365|08]
evaṃ yāvaccaturthadhyāna saṃgṛhītāḥ /

[365|08-365|09]
ākāśānantyāyatanādiṣu yathākramaṃ catvāriṃśat dvātriṃśaccaturviśatiśca bhavanti /

[365|09]
punargotrendriyabhedāt bhūyāṃso bhavanti /

[365|10]
yastvasau bhāvāgriko navamaḥ prakāra ukto yasya vajropamena prahāṇaṃ

[365|11]
     tatkṣayāptyā kṣayajñānaṃ

[365|12]
tasya punarnavamasya prakārasya saha kṣayaprāptyā kṣayajñānamutpadyate /

[365|12-365|13]
vajropamasamādheranantaraṃ paścimo vimuktimārgaḥ /

[365|13-365|14]
ata eva tatkṣayajñānaṃ sarvāsravakṣayaprāptisahajatvātprathamataḥ /

[365|15]
     aśaikṣo 'rhannasau tadā /

[365|16-365|17]
utpanne ca punaḥ kṣayajñāne so 'rhattvapratipannakaḥ aśaikṣo bhavatyarhaścārhattvaphalaprāptaḥ /

[365|17]
phalāntaraṃ prati punaḥ śikṣitavyābhāvādaśaikṣaḥ /

[365|17-365|19]
ata eva sa paramārtaṃ karaṇārthatvāt sarvasarāgapūjārhattvāccārhanniti siddhaṃ bhavatyanye sapta pūrvoktāḥ pudgalāḥ śaikṣā iti /

[365|19]
kena te śaikṣāḥ /

[365|19-365|20]
āsravakṣayāya nityaṃ śikṣaṇaśīlatvācchikṣātraye adhiśīlamadhicittamadhiprajñaṃ ca /

[365|20]
tāḥ punaḥ śīlasamādhiprajñāsvabhāvāḥ /

[365|21]
pṛthagjano 'pi śaikṣaḥ prāpnoti /
na /
yathābhūtaṃ satyāprajñānāt punaścāpaśikṣaṇāt /

[365|22-365|23]
ata eva dvirabhidhānaṃ sūtre "śikṣāyāṃ śikṣate śikṣāyāṃ śikṣata iti śivakatasmācchaikṣa ityucyata" iti /

[365|23-365|24]
yaḥ śikṣata eva nāpaśikṣate sa śaikṣa ityavadhāraṇaṃ yathā vijñāyeta /

[365|24]
prakṛtistha āryaḥ kathaṃ śikṣaṇaśīlaḥ /

[365|25]
āśayataḥ /
sthitādhvagavat prāptyanuṣaṅgataśca ṣikṣātrayasya /

[365|25-365|26]
atha śaikṣā dharmāḥ katame /

[365|26]
śaikṣasyānāsravāḥ /
aśaikṣāḥ katame /
aśaikṣasyānāsravāḥ /

[365|26-365|27]
nirvāṇaṃ kasmānna śaikṣam /

[365|27]
aśaikṣapṛthagjanayorapi tadyogāt /
kasmānnāśaikṣam /

[365|27-366|01]
śaikṣapṛthagjanayorapi tadyogāt /

[366|01]
ta ete sarva evāṣṭāvāryapudgalā bhavanti /

[366|01-366|02]
pratipannakāścatvāraśca phale sthitāḥ /

[366|02]
tadyathā srota āpattiphalasākṣātkriyāyai pratipannakaḥ srota āpannaḥ /

[366|03]
evaṃ yāvadarhattvaphalasākṣātkriyāyai pratiṃpannako 'rhanniti /
nāmata ete 'ṣṭau bhavanti /

[366|04]
dravyatastu pañca /
prathamaḥ pratipannakaścatvāraśca phalasthāḥ /

[366|04-366|05]
śeṣāṇāṃ pratipannakānāṃ triphalasthāvyatirekāt /

[366|05]
anupūrvādhigamaṃ pratyevamucyate /

[366|05-366|07]
bhūyaḥkāmavītarāgau tu syātāṃ darśanamārge sakudāgāmyanāgāmiphalapratipannakau na ca srota āpanna sakṛdāgāmināviti /

[366|08]
dvividho hi bhāvanāmārga ukto laukiko lokottaraśceti /

[366|08-366|09]
kenāyaṃ śaikṣaṃḥ kuto vairāgyaṃ prāpnoti /

[366|10]
     lokottareṇa vairāgyaṃ bhavāgrāt

[366|11]
na laukikena /
ki kāraṇam /

[366|11-366|12]
tata ūrdhva laukikābhāvāt svabhūmikasya vā pratipakṣatvāt /

[366|12]
kasmānna pratipakṣaḥ /

[366|12-366|13]
tatkleśānuśayitatvāt /

[366|13-366|14]
yo hi kleśo yatra vastunyanuśete na tasya tadvastu oprahāṇāya saṃvartate yasya ca yaḥ pratipakṣo na tatra sa kleśo 'nuśete iti /

[366|15]
     anyato dvidhā // VAkK_6.45 //

[366|16]
bhavāgrādanyataḥ sarvato bhūmelaukikenāopi vairāgyaṃ lokottareṇāpi /
tatra punaḥ

[366|17]
     laukikenāryavairāgye visaṃyogāptayo dvidhā /

[366|18-366|19]
laukikena mārgeṇāryavairāgyaṃ gacchato dvividhā visaṃyogaprāptaya utpadyante laukikyo lokottarāśca /

[366|20]
     lokottareṇa cetyeke

[366|21]
lokottareṇāpyevamityapare /
kiṃ kāraṇam /

[366|22]
     tyavate kleśāsamanvayāt // VAkK_6.46 //

[367|01-367|03]
yadi hyāryamārgeṇa vairāgyaṃ prāpnuvato laukikī visaṃyogaprāpotirnotpadyate evaṃ sati ya āryamārgeṇākiñcanyāyatanādvītarāgo dhyānaṃ niśrityendriyāṇi saṃcarati sakṛtsnapūrvamārgatyāgātkevalaphalamārgalābhāccordhvabhūmikleśavisaṃyogenāsamanvāgataḥ syāt /

[367|04]
tyakte ca tasmin taiḥ kleśaiḥ samanvāgataḥ syāditi /

[367|05]
     bhavāgrādhavimuktordhvajātavattvasamanvayaḥ /

[367|06-367|07]
asatyāmapi tu tasyāṃ laukikyāṃ visaṃyogaprāptau na taiḥ samanvāgamaḥ syāt /

[367|07-367|09]
tadyathā bhavāgrādardha prakāravimuktasyāsatyāmapi tu laukikyāṃ tadvisaṃyogaprāptau tyaktāyāmapi cendriyasaṃcāreṇa lokottarāyāṃ na punastaiḥ kleśaiḥ samanvāgamo bhavati /

[367|09-367|10]
yathā ca pṛthagjanasya prathamadhyānabhūmerurdhvaṃ jātasya kāmāvacarakleśavisaṃyogaprāptityāgānna punastaiḥ samanvāgamo bhavatītyajñāpakametat /

[367|11]
katapayā punarbhūmyā kuto vairāgyaṃ bhavati /

[367|12]
     anāsraveṇa vairāgyamanāgāmyena sarvataḥ // VAkK_6.47 //

[367|13]
ābhavāgrāt /

[367|13-367|14]
atha yaḥ sāmantakaṃ niśrityādharabhūmivairāgyaṃ prāpnoti kimasyānantaryamāgavatsarve vimuktimārgāḥ sāmantakādbhavanti /

[367|14]
netyāha /
kiṃ tarhi /

[367|15]
     dhyānātsāmantakādvā 'ntyo mukti mārgastribhūjaye /

[367|16]
nava hyapapattibhūmayaḥ /
sarvakāmadhāturaṣṭau ca dhyānārupyāḥ /

[367|16-367|17]
tatra yāvat dvitīyadhyānavairāgyaṃ tribhūmijayaḥ /

[367|17-367|18]
tasmin paścimo vimuktimārgaḥ sāmantakādbhavati dhyānādvā maulāt /

[367|19]
     nordhvaṃ sāmantakāt

[367|20]
tribhūmijayādūrdhvaṃ maulādeva na punaḥ sāmantakādupekṣendriyasāmānyāt /

[367|20-367|21]
triṣu hi dhyāneṣu sāmantakamaulayorindriyabhedāt kaścinna śaknoti maulaṃ dhyānaṃ praveṣṭum /

[368|01]
indriyasaṃcārasya duṣkaratvāt /

[368|01-368|02]
atastribhūmivairāgye dhyānasāmantakādapyanyo vimuktimārgo bhavati /

[368|03]
"anāsraveṇa vairāgyamanāgamyena sarvata" ityuktamanyaistu noktam /
ata ucyate

[368|04]
     āryairaṣṭābhiḥ svordhvabhūjayaḥ // VAkK_6.48 //

[368|05-368|06]
anāsravairaṣṭābhirdhyānadhyānāntarārupyaiḥ svasyā ūrdhvāyāśca bhūmervairāgyaṃ nādharāyā vītarāgatvāt /

[368|06-368|07]
tatra lokottarā ānantaryavimuktimārgāḥ satyālambanatvātsatyākārapravṛttā iti siddham /

[368|08]
     vimuktyānantaryapathā laukikāstu yathākramam /

[368|09]
     śāntādyudārādyākārāḥ

[368|10]
vimuktimārgāḥ śāntādyākārā ānantaryamārgā audārikādyākārāḥ /

[368|10-368|11]
te punaryathākramam

[368|12]
     uktarādharagocarāḥ // VAkK_6.49 //

[368|13]
vimuktimārgā uttarāṃ bhūmiṃ śāntataḥ praṇītato niḥsarṇataścākārayanti saṃbhavataḥ /

[368|14]
ānantaryamārgā adharāṃ bhūmimaudārikato duḥkhilataḥ sthūlabhittikataśca /

[368|14-368|15]
aśāntatvādaudarikato mahābhisaṃskārataratvāt /

[368|15-368|16]
apraṇītatvāt duḥkhilato bahudauṣṭhulyataratvena pratikūlabhāvāt /

[368|16-368|17]
sthūlabhittikatastayaiva tadbhūmyaniḥsaraṇāt bhittyaniḥsaraṇavat /

[368|17]
eṣāṃ viparyayeṇa śāntapraṇītaniḥsaraṇākārāḥ /
gata mānuṣaṅgikam /

[368|18]
idaṃ tu vaktavyam /

[368|19]
atha kṣayajñānākanantaraṃ kimutpadyate

[368|20]
     yadyakopyaḥ kṣayajñānādanutpādamatiḥ

[368|21]
akopyadharmā cedarhanbhavati kṣayajñānātsamanantaramanutpādajñānamasyotpadyate /

[368|22]
     na cet /

[369|01]
     kṣayajñānamaśaikṣī vā dṛṣṭiḥ

[369|02-369|03]
na cedakopyadharmā bhavati kṣayajñānāt kṣavajñānamevotpadyate aśaikṣī vā samyagdṛṣṭiḥ /

[369|03]
na tvanutpādajñānaṃ parihāṇisaṃbhavāt /

[369|03-369|04]
kiṃ punarakopoyadharmaṇaḥ sā naivotpadyate /

[369|05]
     sarvasya sā 'rhataḥ // VAkK_6.50 //

[369|06-369|07]
akopyadharmaṇo 'pyanutpādajñānātkadācidanutpādajñānamevotpadyate kadācidaśaikṣī samyagdṛṣṭiḥ /

[369|08]
yānyetāni catvāri phalānyuktāni kasyaitāni phalāni /
śramaṇyaphalāni /

[369|09]
kimidaṃ śrāmaṇyaṃ nāma /

[369|10]
     śrāvaṇyamamalo mārgaṃḥ

[369|11]
anāsravo mārgaḥ śramaṇyam /
tena hhi śramaṇo bhavati /
kleśasaṃśamanāt /

[369|12-369|13]
"śamitā anena bhavanti anekavidhāḥ ṣāpakā akuśalā dharmā vistareṇa yāvajjarāmaraṇīyāstasmācchramaṇa ityucyata" iti sūtre vacanāt /

[369|13-369|14]
anatyantaśamanānna pṛthagjanaḥ paramārthaśramaṇaḥ /

[369|14]
tasya punaḥ śrāmaṇyasya /

[369|15]
     saṃskṛtāsaṃskṛtaṃ phalam /

[369|16]
saṃskṛtāsaṃskṛtāni hi śrāmaṇyaphalāni punaścatvāryuktāni sūtre /
api tu

[369|17]
     ekānnanavatistāni

[369|18]
kāni punastāni

[369|19]
     muktimārgāḥ saha kṣayaiḥ // VAkK_6.51 //

[369|20-369|22]
darśanaheyaprahāṇāyāṣṭāvānantryamārgā aṣṭau vimuktimārgā bhāvanāheyaprahāṇāya navasu bhūmiṣu pratyekaṃ nava prakārāṇāṃ kleśānāṃ prahāṇāya tāvanta evānantaryamārgā vimuktimārgāśca /

[369|22-370|01]
tatrānantaryamārgāḥ śrāmaṇyaṃ vimuktimārgāḥ saṃskṛtāni śrāmaṇyaphalāni /

[370|01]
tanniṣyandapuruṣakāraphalatvāt /

[370|01-370|02]
teṣāṃ kleśānāṃ prahāṇānyasaṃskṛtāni śrāmaṇyaphalāni /

[370|02]
evamekānnanavatirbhavanti /

[370|02-370|03]
evaṃ tarhi buddhasyopasaṃkhyānaṃ kartavyaṃ jāyate /

[370|03]
na kartavyam /
yadyapi bhūyāṃsi phalāni

[370|04]
     catuṣphalavyavasthā tu pañakāraṇasaṃbhavāt /

[370|05-370|06]
yasyāṃ hi prahāṇamārgāvasthāyāṃ pañca kāraṇāni saṃbhavanti tasyāṃ kia bhagavatā phalaṃ vyavasthāpitam /

[370|06]
katamāni pañca /

[370|07]
     pūrvatyāgo 'nyamārgāptiḥ kṣayasaṃkalanaṃ phale // VAkK_6.52 //

[370|08]
     jñānāṣṭakasya lābho 'tha ṣoḍaśākārabhāvanā /

[370|09]
pūrvamārgatyāgo 'pūrvamārgāptiḥ pratipannakaphalamārgatyāgalābhāt /

[370|09-370|10]
prahāṇasaṃkalanaṃ sarvasyaikaprāptilābhāt /

[370|10]
yugapadaṣṭajñānalābhaścaturvidhanāṃ dharmānvayajñānānām /

[370|11]
ṣoḍaśākārabhāvanā anityādyākārāṇām /

[370|11-370|12]
imāni hi pañca kāraṇāni phale phale bhavanti /

[370|13-370|14]
yadyanāsravo mārgaḥ śrāmaṇyaṃ kathaṃ laukikamārgaprāptaṃ phaladvayaṃ śrāmaṇyaphalaṃ yujyate /

[370|15]
     laukikāoptaṃ tu miśratvānāsravāptiḥ dhṛteḥ phalalm // VAkK_6.53 //

[370|16-370|17]
na hi tatra laukikamārgaphalamev prahāṇaṃ sakṛdāgāmiphalaṃ vā bhavatyanāgāmiphalaṃ vā /

[370|17]
kiṃ tarhi /

[370|17-370|18]
darśanamārgaphalamapi prahāṇaṃ tatra miśrīkriyate /

[370|18]
sarvasya tatphalasaṃgṛhītaikavisaṃyogaprāptilābhāt /

[370|18-370|19]
ata eva hi sūtra uktaṃ "sakṛdāgāmiphalaṃ katamat /

[370|19-370|20]
yattrayāṇāṃ saṃyojanānāṃ prahāṇaṃ rāgadveṣamohānāṃ ca tatutvamiti /

[370|20]
anāgāmiphalaṃ katamat /

[370|20-370|21]
yaduta pañcānāmavarabhāgīyānāṃ samyojanānāṃ prahāṇami"ti /

[370|21]
anāsravayā ca visaṃyogāprāptyā tatprahāṇaṃ sadhāryate /

[370|21-370|22]
tadvalena parihīṇāmaraṇāt /

[370|22]
ato 'pyasya maraṇaṃ yuktaṃ śrāmaṇyaphalam /

[370|22-370|23]
yadeva caitacchrāmaṇyayuktaṃ /

[370|24]
     brāhmaṇyaṃ brahmacakraṃ ca tadeva

[370|25]
kleśānāṃ vāhanādvāhmaṇyaṃ brahmacakraṃ tu

[371|01]
     brahmāvartanāt /

[371|02]
anuttarabrahmaṇyayogāt bhagavānbrahmā /

[371|02-371|03]
"eṣa hi bhagavān brahmā ityapi śāntaḥ śītībhūta ityapī"ti sūtrāt /

[371|03]
tasyedaṃ cakramiti brāhmaṃ tena prartitatvāt /

[371|04]
     dharmacakraṃ tu dṛṅmārgaḥ

[371|05]
caṅkramaṇāccakraṃ tatsādharmyāddarśanamārgo dharmacakram /
kathamasya sādharmyam /

[371|06]
     āśugatvādyarādibhiḥ // VAkK_6.54 //

[371|07]
āśugatvāttyajanakramaṇāt ajitajayajitādhyavasanādutpatananipattanācca /

[371|07-371|08]
evamāśugatvādibhiḥ arādibhiḥ sādharmyādāryāṣṭāṅṅgo mārgaścakramiti bhadantaghoṣakaḥ /

[371|08-371|09]
samyagdṛṣṭisaṃkalpavyāyāmasmṛtayo hyarasthānīyāḥ /

[371|09-371|10]
samyagvākkarmāntājīvā nābhisthānīyāḥ samādhirnemisthānīya iti darśanamārgo dharmacakramiti /

[371|10-371|11]
kuta etat āryakauṇḍinyasya tadutpattau "pravarttitaṃ dharmacakrami"ti vacanāt /

[371|11-371|12]
kathaṃ tattriparivartaṃ dvādaśākāraṃ ca /

[371|12]
idaṃ duḥkhamāryasatyam /

[371|12-371|13]
tat khalu parijñeyaṃ tat khalu parijñātamityete trayaḥ parivartāḥ /

[371|13-371|14]
ekaikasmiṃśca parivarte cakṣurudapādi jñānaṃ vidyā buddhirudapādi ityete dvādaśākārāḥ /

[371|14]
pratisatyemevaṃ bhavanti /

[371|14-371|15]
trikadvādaśakasādharmyāttu triparivartaṃ dvādaśākāramuktam /

[371|15]
dvayasaptasthānakauśalādeśanāvat /

[371|15-371|16]
ebhiśca parivartairdarśanabhāvanāśaikṣamārgā yathāsaṃkhyaṃ darśatā iti vaibhāṣikāḥ /

[371|16-371|17]
yadyevaṃ na tarhi darśanamārga eva triparivartto dvādaśākāra iti kathamasau dharmacakraṃ vyavasthāpyate /

[371|17-371|18]
tasmātsa eva dharmaparyāyo dharmacakraṃ triparirtaṃ dvādaśākāraṃ ca yujyate /

[371|18]
kathaṃ ca punastriparivartam /

[371|19]
satyānāṃ triḥ parivarttanāt /
kathaṃ dvādaśākāram /
caturṇāṃ satyānāṃ tridhākaraṇāt /

[371|20]
duḥkhaṃ samudayo nirodho mārga iti /

[371|20-371|21]
parijñeyaṃ praheyaṃ sākṣātkartavyaṃ bhāvayitavyamiti /

[371|21]
parijñātaṃ prahīṇaṃ sākṣātkṛtaṃ bhāvitamiti /

[371|21-371|22]
tasya punaḥ pravartanaṃ parasaṃtāne gamanamarthajñāpanāt /

[371|22]
athavā sarva evāryamārgo dharmacakraṃ veneyasaṃtānakramaṇāt /

[371|23-371|24]
tattu parasaṃtāne darśanamārgotpādanādvartayitumārabdhamataḥ pravartitamityucyate /

[372|01]
atha kasmindhātau kati śrāmaṇyaphalāni prāpyante /

[372|02]
     kāme trayāptiḥ

[372|03]
kāmadhātāveva trayāṇāṃ śrāmaṇyaphalānāṃ prāptirnānyatra /

[372|04]
     antyasya triṣu

[372|05]
antyaṃ śrāmaṇyaphalamarhatvaṃ tasya triṣu dhātuṣu prāptiḥ /

[372|05-372|06]
phaladvayasya tāvadavītarāgaprāpyatvādūrdhvamaprāptiryuktā /

[372|06]
tṛtīyasya tu kasmādaprāptiḥ /

[372|07]
     nordhvaṃ hi dṛkpathaḥ /

[372|08]
ūrdhvaṃ hi kāmadhātordarśanamārgo nāsti /

[372|08-372|09]
na ca tena vinā 'sti vītarāgasyānāgāmi phalaprāptirityetat kāraṇam /

[372|09]
kiṃ punaḥ kāraṇaṃ tatra darśanamārgo nāsti /

[372|10]
ārupyeṣu tāvat śravaṇābhāvādadhodhātvanālambanācca /
rūpadhātau tu

[372|11]
     asaṃvegādiha vidhā tatra niṣṭheti cāgamāt // VAkK_6.55 //

[372|12]
rūpāvacarā hi pṛthagjanāḥ samāpattimukhasaṅgā duḥkhavedanābhāvācca na saṃvijante /

[372|12-372|13]
na ca vinā saṃgenāryamārgaḥ śakto labdhum /

[372|13]
iyaṃ tāvadyuktiḥ /

[372|13-372|14]
āgamo 'pyayaṃ "pañcānāṃ pudgalānāmiha vidhā tatra niṣṭhā antarāparinirvāyiṇo yāvadūrdhvaṃsrotasa" iti /

[372|15]
vidhā hi mārgarambho nirvāṇopāyatvāt /

[372|16]
idamuktaṃ "yadyakopyaḥ kṣayajñānādanutpādamati" riti /

[372|16-372|17]
tatra kimarhatamapyasti bhedaḥ /

[372|17]
astītyucyate /

[372|18]
     ṣaḍarhanto matāḥ

[372|19-372|20]
sūtra uktaṃ ṣaḍarhantaḥ parihāṇadharmā cetanādharmā anurakṣaṇā dharmā sthitākampoyaḥ prativedhanābhavyo 'kopyadharmā ceti /

[372|21]
     teṣāṃ pañca śraddhādhhimuktijāḥ /

[373|01]
akokpyadharmāṇaṃ varjayitvā 'nye pañca śraddhādhimukti pūrvakāḥ /

[373|02]
     vimuktiḥ sāmayikyeṣām /

[373|03]
eṣāṃ ca pañcānāṃ sāmayikī kānta cetovimuktirveditavyā /

[373|03-373|04]
nityānurakṣyatvāt /

[373|04]
ata evaite samayavimuktā ucyante /

[373|04-373|05]
samayāpekṣāścaite 'dhimuktāśceti samayavimuktā madhyapadalopāt dhṛtaghaṭavat /

[373|05-373|06]
eṣāṃ hi samayāpekṣāsamādhisaṃmukhībhāva upakaraṇārogyadeśaviśeṣāpekṣatvāt /

[373|07]
     akopyākopyadharmaṇaḥ // VAkK_6.56 //

[373|08]
akopyadharmaṇastvakopyā vimuktiḥ /
kopayitumaśakyatvādaparihāṇitaḥ /

[373|09]
     ato 'samayamukto 'sau

[373|10]
ata evāsamayavimukti ucyate /
sa hyasamayāpekṣāvimuktiśca /

[373|10-373|11]
icchātaḥ samādhisaṃmukhībhāvāt /

[373|11-373|12]
kālāntarātyantavimuktito vā kopyākopyadharmaṇoḥ samayāsamaye vimuktatvaṃ parihāṇisaṃbhavāsaṃbhavataḥ /

[373|13]
     dṛṣṭipraptānvayaśca saḥ /

[373|14]
sa cākopyadharmā dṛṣṭiprāptapūrvako veditavyaḥ /

[373|15]
kiṃ punarete ṣaḍarhanta ādita eva tadgotrā bhavantyatha paścāt /

[373|16]
     tadgotrā āditaḥ kecitkeciduttāpanāgatāḥ // VAkK_6.57 //

[373|17]
kaścitprathamata eva cetanādharmagotrako bhavati /

[373|17-373|18]
kaścitpunaḥ parihāṇadharmā bhūtvendriyāṇāmuttāpanayā cetanādharmatāṃ gataḥ /

[373|18-373|19]
evaṃ yāvadakoopyadharmatāṃ gato veditavyaḥ /

[373|19-373|20]
tatra parihāṇadharmā yaḥ parihātuṃ bhavyo na cetanādidharmā /

[373|20]
cetanādharmā yaścetayituṃ bhavyaḥ /
anurakṣaṇādharmā yo 'nurakṣituṃ bhavyaḥ /

[373|21-374|01]
sthitākampyo yaḥ parihāṇipratyayaṃ balavantamantareṇānurakṣannapi sthātuṃ bhavyo na hātuṃ nāpi vardhayituṃ vinābhiyogena /

[374|01]
prativedhanābhavyo yo 'kopyaḥ prativeddhaṃ bhavyaḥ /

[374|02]
akopyadharmā yo naiva parihātuṃ bhavyaḥ /

[374|02-374|03]
prathamau dvau pūrvameva śaikṣāvasthāyāṃ sātatyasatkṛtyaprayogavikalau /

[374|03]
tṛtīyaḥ sātatyaprayogī /
caturthaḥ satkṛtyaprayogī /

[374|03-374|04]
pañcama ubhayathāprayogī mṛdvindriyastu /

[374|04]
ṣaṣṭha ubhayathāprayogī tīkṣṇendriyaśca /

[374|04-374|05]
nacāvaśyaṃ varihāṇadharmā parihīyate nāpi yāvat prativedhanābhavyaḥ pratividhyati /

[374|05-374|06]
saṃbhavaṃ tu pratyevamucyate /

[374|06]
evaṃ kṛtvā dhātutraye 'piṣaḍarhanto yujyante /

[374|06-374|08]
yeṣāṃ tvavaśyaṃ parihīyate yāvat pratividhyati teṣāṃ kāmadhātau ṣaṭ rūpārupyadhātvoḥ sthitākampyo 'kopyadharmā ca /

[374|08]
tayoḥparihāṇicetanendriyasaṃcārābhāvāt /

[374|09]
kaḥ punareṣāṃ kutaḥ parihīyate /
phalāt gotrādvā /

[374|10]
     gotrāccaturṇāṃ pañcānāṃ phalāddhāniḥ

[374|11]
cetanādharmādīnāṃ caturṇāṃ gotrātparihāṇiḥ /

[374|11-374|12]
na hi parihāṇadharmā punaḥ svagotrāt parihīyate /

[374|12-374|13]
parihāṇadharmādīnāṃ pañcānāṃ phalāt parihāṇiḥ /

[374|13]
teṣāmapi tu

[374|14]
     na pūrvakāt /

[374|15]
yasya yat prathamagotraṃ sa tasmānna parihīyate /
śaikṣāśaikṣamārgābhyāṃ dṛḍhīkutatvāt /

[374|16]
śaikṣastu laukikalokattarābhyāṃ dṛḍhīkṛtatvāt na parihīyate svagotrāt /

[374|16-374|17]
yattu paścāt pratilabdhamuttāpanayā tasmāt parihīyate /

[374|17-374|18]
yasya ca yat prathamaṃ phalaṃ sa tasmānā parihīyate /

[374|18]
śeṣāt parihīyate /

[374|18-374|19]
ata eva srota āpattiphalānnāsti parihāṇiḥ /

[374|19]
evaṃ ca kṛtvā parihāṇadharmaṇastrayaḥ prakārā bhavanti /

[374|19-374|20]
tadavasthasya parinirvāṇamindriyasaṃcāraḥ /

[374|20]
parihāya vā śaikṣatvam /
cetanādharmaṇaścatvāraḥ /

[374|20-374|21]
eta eva trayaḥ parihāṇadharmagotrapratyāgamanaṃ ca /

[374|21-374|22]
evamanyeṣāṃ trayāṇāmekaikaprakāravṛddhacyā yathākramaṃ pañca ṣaṭ sapta prakārā veditavyāḥ /

[374|22-374|23]
yasya ca yat prathamaṃ gotraṃ sa parihāya śaikṣobhūtastatraivāvatiṣṭhate nānyasmin /

[374|23-374|24]
anyathā hi tadgotraviśeṣa labhād vṛddhirevāsya syānna parihāṇiḥ /

[374|25]
kiṃ punaḥ kāraṇaṃ prathamānām nāsti parihāṇiḥ /
darśanaheyānāmavastukatvāt /

[374|26]
ātmādhiṣṭhānapravṛttā hyete /
satkāyadṛṣṭimūlakatvāt /

[375|01]
sa cātmā nāstīti /
asadālambanāstarhi prāpnuvanti /
nāsadālambanāḥ /

[375|01-375|02]
satyālambanatvāt /

[375|02]
vitathālambanāstu /
katamaśca kleśo naivamasti viśeṣaḥ /

[375|02-375|04]
ātmadṛṣṭihi rūpādike vastuni kārakavedakavaśavartitvenātmatvamabhūtamadhyāropayati tadadhiṣṭhānānuvṛttāścāntagrāhadṛṣṭacyādaya ityavastukā ucyante /

[375|04-375|06]
bhāvanāheyāstu rāgapratighamānāvidyā rūpādike vastuni kevalaṃ saktyāghātonnatyasaṃprakhyānabhāvena vartanta iti savastukā ucyante /

[375|06-375|07]
asti ca tacdhrātādimātraṃ yatra teṣāṃ pravṛttayaḥ na tvātmādileśo 'pi /

[375|07-375|08]
tathā hi bhāvanāheyānāmasti pratiniyataṃ vastumanāpāmanāpalakṣaṇaṃ na tu darśanaheyānāmātmādilakṣaṇam /

[375|08-375|09]
tasmādapyavastukāucyante /

[375|09-375|10]
api khalvāryasyānupanidhyāyataḥ smṛtisaṃpramoṣāt kleśa utpadyate nopanidhyāyato rajjvāmiva sarpasaṃjñā /

[375|10-375|12]
na cānupanidhyāyata ātmadṛṣṭacyādīnāmupapattiryujyate santīrakatvāditi nāsti darśanaheyakleśa prahāṇātparihāṇiḥ /

[375|12]
arhatvādapi nāsti parihāṇiriti sautrāntikāḥ /

[375|12-375|13]
eṣa eva canyāyaḥ /

[375|13]
kathamidaṃ gamyate /
āgamādyuktitaśca /
kathamāgamāt /

[375|13-375|14]
"taddhi bhikṣavaḥ prahīṇaṃ yadāryayā prajñayā prahīṇami"tyuktam /

[375|14-375|15]
ādyantayośca phalayorāryayaiva prajñayā 'dhigamaḥ /
[375|15-375|16]
"śaikṣasya cāpramādakaraṇiye 'pramādakaraṇīyaṃ vadāmī" tyuktaṃ nā 'rhataḥ /

[375|16-375|17]
"arhato 'pyahamānanda lābhasatkāramantrāyakaraṃ vadāmī"tyatra sūtre dṛṣṭadhamesukhavihāramātrādeva parihāṇiruktā /

[375|17-375|18]
"yā tvanenākopyacetovimuktiḥ kāyena sākṣātkṛtā /

[375|18]
tato 'haṃ na kenacit paryāyeṇa parihāṇaṃ vadāmī"ti coktam /

[375|19]
sāmayikyā astīti cet /
vayamapyevaṃ brūmaḥ /
sā tu vicāryā /

[375|19-375|20]
kimarhattvamāhosviddhacyānānīti /

[375|20-375|21]
maulo hi dhyānasamādhiḥ samaye saṃmukhībhāvātsāmayikī cimuktirityucyate /

[375|21]
dṛṣṭadharmasukhavihārārthaṃ ca punaḥ punareṣaṇīyatvātkāntetyucyate /

[375|22]
āsvādanīyatvādityapare /

[375|22-375|23]
arhattvavimuktistu nityānugatatvānna yujyate /sāmayikī apunaḥprarthanīyatvānna kānteti /

[375|23-375|24]
yadi cārhattvāt parihaṇisaṃbhavo 'bhaviṣyat kimarthaṃ bhagavānādhicetasikebhya eva dṛṣṭadharmasukhavihārebhyaḥ parihāṇimavakṣyat /

[375|24-375|25]
ato gamyate sarvasyaivārhato vimuktirakopyādṛṣṭadhrmasukhavihāretyustu /

[375|25-375|26]
kaścit lābhasatkāravyākṣepadīṣāt parihīyate vaśitvabrhaśādyo mṛdvindriyaḥ /

[375|27]
kaścinna parihīyate yastīkṣṇendriyaḥ /
tatra yaḥ parihīyate sa parihāṇadharmā /

[375|27-375|28]
yo na parihīyate so 'parihāṇadharmā /

[375|28]
evaṃ cetanādharmādayo 'pi yojyāḥ /

[375|28-376|01]
aparihāṇadharmasthitākampyākopyadharmaṇāṃ ko viśeṣaḥ /

[376|01]
aparihāṇadharmā 'nuttāpanāgataḥ /

[376|02]
akopyadharmā tūttāpanāgataḥ /

[376|02-376|03]
tau hi yaṃ yameva samāpattiviśeṣamutpādayatastasmānna parihīyete /

[376|03-376|04]
sthitākampyastu yasminneva guṇe sthitastasmātkevalaṃ na parihīyate na tvanyamutpādayati /

[376|04]
utpādayati vā tasmāttu kampata ityeva viśeṣo lakṣyate /

[376|05-376|07]
āyuṣmānbhautikaḥ śaikṣībhūtaḥ sāmayikyā vimukteratyāsvādanānmṛdvindriyatvāccabhīkṣṇaṃ parihīyamāṇo nirviṇnaḥ śastramādhārayan kāyajīvitanirapekṣatvānmaraṇakāla evārhattvaprāptaḥ parinirvṛttaśca /

[376|07]
tasmātso 'pi nārhattvāt parihīṇaḥ /

[376|07-376|08]
daśottare coktam /

[376|08]
"eko dharma utpādayitavyaḥ sāmayikī kāntā cetovimuktiḥ /

[376|08-376|09]
eko dharmaḥ sākṣātkartavyaḥ akopyā cetovimuktiri"ti /

[376|09-376|10]
yadi cārhattvaṃ sāmayikī kāntā cetovimuktirabhaviṣyat kimarthaṃ tatraiva daśake 'rhattvasya dvigrahaṇamakariṣyāt /

[376|10-376|11]
na ca kvacidarhattvamutpādayitavyamuktam /

[376|11]
kiṃ tarhi /

[376|11-376|12]
sākṣātkartavyaṃ mṛdvindriyasaṃgṛhītaṃ cārhattvamutpādayitavyamiti /

[376|12]
kimanena jñāpitaṃ bhavati /

[376|12-376|13]
yadi tāvadutpādayituṃ śakyamityadapi śakyam /

[376|13]
athotpādanamarhatīti /

[376|13-376|14]
anyatsutarāmarhati /

[376|14]
tasmānna sāmayikī vimuktirarhattvam /

[376|14-376|15]
kathaṃ tarhi samayavimukto 'rhannucyate /

[376|15]
yasya mṛdvindriyatvātsamayāpekṣaḥ samādhisamukhībhāvaḥ /

[376|15-376|16]
viparyayādasamayavimuktaḥ /

[376|16]
abhidharme 'pi coktaṃ "tribhiḥ sthāneḥ kāmarāgānuśayasyotpādo bhavati /

[376|17-376|18]
kāmarāgānuśayio 'prahīṇo bhavatyaparijñātaḥ kāmarāgaparyavasthānīyāśca dharmā ābhāsagatā bhavanti tatra cāyoniśo manaskāra" iti /

[376|18]
paripūrṇotpattirevamiti cet /

[376|19]
kasya vā paripūrṇakāraṇasyotpattiḥ /
evaṃ tāvadāgamāt /
kathaṃ yuktitaḥ /

[376|19-376|21]
yadi tāvadarhatastadrūpaḥ pratipakṣa utpanno yena kleśā atyantamanutpattidharmatāmāpannāḥ kathaṃ punaḥ parihīyate /

[376|21]
atha notpannaḥ /
kathaṃ kṣīṇāsravo bhavati /

[376|21-376|22]
atyantamanayoddhratāyāṃ tadbījadharmatāyāmakṣīṇāsravo vā punaḥ kathamarhanbhavatītyevaṃ yuktiḥ /

[376|22-376|23]
aṅgārakarṣūpomaṃ sūtraṃ tarhi parihāryam /

[376|23-376|25]
yatredamuktaṃ "tasya khalu śrutavata āryaśrāvakasyaivaṃ carata evaṃ viharataḥ kadācitkarhicit smṛtisaṃpramoṣādutpadyante pāpakā akuśalā vitarkā" iti /

[376|25]
sa hi tatrārhanneva jñāpitaḥ /

[376|25-377|01]
"dīrgharātra vivekanimnaṃ cittaṃ bhavati yāvannirvāṇaprāgbhārami"ti vacanāt /

[377|01-377|02]
arhato hyetadbalamanyatroktam /

[377|02-377|03]
"sarvairāsravasthānīyairdharmaiḥ śītībhūtaṃ vāntībhūtami"ti cābhidhānāt astyetadevam /

[377|03-377|04]
yāvattu cāro na supratibaddhastāvadevaṃ carato 'pi śaikṣasyāsti saṃbhavaḥ kleśotpattāviti śaikṣāvasthāmadhikṛtyaivaṃ vacanādadoṣaḥ /

[377|05]
pratijñāyate hi laukikamārgapratilabdhātphaladvayātparihāṇiḥ /

[377|05-377|06]
arhattvādapi tu parihāṇiṃ varṇayanti vaibhāṣikāḥ /

[377|07]
kiṃ punarime 'rhanta eva ṣaḍgotrā bhavanti athānye 'pi ṣaḍgotrā bhavanti /

[377|08]
     śaikṣānāryāśca ṣaḍgotrāḥ

[377|09]
śaikṣapṛthagjanā apyevaṃ ṣaḍgotrāḥ /
tatpūrvakāṇyeva hyarhatāṃ gotrāṇi /
api tu

[377|10]
     saṃcāro nāsti darśane // VAkK_6.58 //

[377|11]
darśanamārgādanyatrendriyasaṃcāro bhavati /
prayogāsaṃbhavānna darśanamārge /

[377|11-377|12]
kaścit pṛthagjanāvasthāyāmindriyāṇi saṃcarati /

[377|12]
kaścicchaddhādhimuktāvasthāyām /

[377|13-377|16]
yadidaṃ sūtra uktaṃ "ye tvanena catvāra ādhicaitasikā dṛṣṭadharmasukhavihārā adhigatāstato 'hamasyānyatamānyatamasmāt parihāṇiṃ vadāmi yā tvanenaikākinā yāvadakopyā cetovimuktiḥ kāyena sākṣātkṛtā tato 'haṃ na kenacit paryāyeṇa parihāṇiṃ vadāmī"ti /

[377|16-377|17]
kathamakopyadharmaṇo dṛṣṭdharmasukhavihārebhyaḥ parihāṇiḥ /

[377|18]
     parihāṇistridhā jñeyā prāptāprāptopabhogataḥ /

[377|19]
prāptaparihāṇiryadi pratilabdhāt guṇāt parihīyate /

[377|19-377|20]
aprāptaparihāṇiryadi prāpyaṃ guṇaṃ na prāpnoti /

[377|20]
upabhogaparihāṇiryadi prāptaguṇaṃ na saṃmukhīkaroti /

[377|20-377|21]
āsāṃ punaḥ parihāṇīnām

[377|22]
     antyā śāsturakopyasya madhyā cānyasya tu tridhā // VAkK_6.59 //

[378|01]
buddhasyopabhogaparihāṇireva nānyā /
akopyadharmaṇaḥ sā cāprāptaparihāṇiśca /

[378|02]
pudgalaviśeṣadharmāprāpaṇāt /
anyasyārhataḥ prāptaparihāṇirapyasti /

[378|02-378|03]
ata upabhogaparihāṇivacanādakopyadharmaṇaḥ sūtravirodhaḥ /

[378|03]
sarvasyānāsravā vimuktirakopyā /

[378|04]
akopyadharmavyavasthānaṃ tu yathā tathoktam /
ata etadcodyamityaparihāṇivādī /

[378|05]
atha yoi 'rhatphalātparihīyate kimasau punarjāyate /
nāstyetat /
yasmāt

[378|06]
     mriyate na phalabhraṣṭaḥ

[378|07]
naiva hi kaścitphalāt parihīṇaḥ kālaṃ karoti /

[378|07-378|09]
"dhandhā bhikṣava āryaśrāvakasya smṛtisaṃpramoṣā atha ca punaḥ kṣipramevāntaṃ parikṣayaṃ sapadi saṃgacchanīti sūtre vacanāt /

[378|09]
anyathā hyanāśvāsikaṃ brahmacaryaṃ syāt /

[378|09-378|10]
yataśca phalāt parihīyate tatphalasthena yadakāryaṃ

[378|11]
     tādakāryaṃ karoti na /

[378|12]
parihīṇo 'pi saṃstatphalaviruddhāṃ kriyāṃ na karoti /
śūrapraskhalanāpatanavat /

[378|13]
athendriyāṇi saṃcaratāṃ katyānantaryavimuktimārgā bhavanti /
[378|14]
     vimuktyānantaryapathā navokopye

[378|15-378|16]
akopyagotre pratividhyamāne pritivedhabhāvanābhavyasya navānantaryamārgā vimuktimārgāśca bhavanti /

[378|16]
yathārhattvaṃ prāpnuvataḥ /
kiṃ kāraṇam /

[378|17]
     atisevanāt // VAkK_6.60 //

[378|18]
tasya mṛdvindriyagotraṃ bhavatīti nālpena vyāvarttayituṃ śakyate /

[378|18-378|19]
śaikṣāśaikṣa mārgabhyāṃ dṛḍhīkṛtatvāt /

[378|20]
     dṛṣṭacyāptatāyāmekaikaḥ

[379|01-379|02]
dṛṣṭiprāptāyāṃ pratividhyamānāyāmeka evānantaryamārgo bhavatyeko vimuktimārgaḥ /

[379|02]
prayogamārgastu sarvatraika eva /
te punaḥ sarva evānantaryavimuktimārgāḥ

[379|03]
     anāsravāḥ

[379|04]
na hi sāsraveṇa mārgeṇāryāṇāmindriyasaṃcāraḥ /
kva punarindriyāṇi vardhante /

[379|05]
     nṛṣu vardhanam /

[379|06]
manuṣyeṣvevendriyasaṃcāro nānyatra /
parihāṇyasaṃbhavāt /

[379|07]
kaḥ punaḥ katamāṃ bhūmi niśrityendriyāṇi saṃcarati /

[379|08]
     aśaikṣo nava niśritya bhūmīḥ

[379|09]
anāgamyasyānantaraṃ catvāri dhyānāni trīṇi cārupyāṇi /

[379|10]
     śaikṣastu ṣaṭ

[379|11]
ārupyavarjyaḥ /
kiṃ kāraṇam /

[379|12]
     yataḥ // VAkK_6.61 //

[379|13]
     saviśeṣaṃ phalaṃ tyaktvā phalamāpnoti vardhayan /

[379|14-379|15]
indriyāṇi hi saṃcaran phalaṃ phalaviśiṣṭaṃ ca mṛdvindriyamārgaṃ tyaktvā tīkṣṇendriyagotrakaṃ phalamārgameva pratilabhate /

[379|15-379|16]
na cānāgāmiphalamārupyabhūmisaṃgṛhītamastītyetat kāraṇam /

[379|17]
ta ete ṣaḍevārhanto nava bhavanti /
indriyabhedāt /
kathaṃ kṛtvā /

[379|18]
     dvau buddhau śrāvakāḥ sapta navaite navadhendriyāḥ // VAkK_6.62 //

[380|01]
katame sapta śrāvakāḥ /
parihāṇadharmādayaḥ pañca /

[380|01-380|02]
akopyadharmā ca dvividha uttāpanāgata āditaśca tadgotraḥ akopyabheda eva /

[380|02]
dvau buddhau pratyekabuddho buddhaśca /

[380|03]
ityate mṛdumṛdvādinavaprakārendriyabhedānnava pudgalā bhavanti /

[380|04]
sarva eva tvāryapudgalāḥ sapta bhavanti /

[380|04-380|05]
śraddhānusārī dharmānusārī śraddhādhimukto dṛṣṭioprāptaḥ kāyasākṣī prajñāvimukta ubhayatovimuktaśca /

[380|05]
ete punaḥ

[380|06]
     prayogākṣasamāpattivimuktyubhayataḥ kṛtāḥ /

[380|07]
     pudgalāḥ sapta

[380|08]
prayogataḥ śraddhādharmānusāriṇau /
pūrvameva parapratyayadharmānusārābhyāmartheṣu prayogāt /

[380|09]
indriyata śraddhādhimuktadṛṣṭiprāptau /

[380|09-380|10]
mṛdutīkṣṇendriyatvāt śraddhādhimokṣaprajñādhikyataḥ /

[380|10-380|11]
samāpattitaḥ kāyasākṣī nirodhasamāpatti sākṣātkaraṇāt /

[380|11]
vimuktitaḥ prajñāvimuktaḥ /
samāpattivimuktitaḥ ubhayatobhāgavimuktaḥ /

[380|12]
nāmata ete sapta pudgalāḥ /

[380|13]
     ṣaṭ tvete /

[380|14]
dravyatastvete ṣaṭ bhavanti /

[380|15]
     dvau dvau mārgatraye yataḥ // VAkK_6.63 //

[380|16]
darśanamārge hi dvau pudgalau śraddhādharmānusāriṇau /
tāveva bhāvanāmārge dvau bhavataḥ /

[380|17]
śraddhādhimuktadṛṣṭiprāptau /
tau punaraśaikṣamārge dvau bhavataḥ /
samayāsamayavimuktāviti /

[380|18]
tatrendriyatastrayaḥ /
śraddhānusāriṇaḥ gotrataḥ pañca /
mārgataḥ pañcadaśa /

[380|18-380|19]
aṣṭa kṣāntisaptajñānasthāḥ /

[380|19]
vairāgyatastrisaptatiḥ /
sakalabandhanaḥ /
kāmavairāgyānnava /

[380|20]
evaṃ yāvadākiñcanyāyatanavairāgyāt /
āśrayato nava /
tridvīpaṣāḍdevanikāyajāḥ /

[380|21-380|22]
indriyagotramārgavairāgyāśrayataḥ paṇḍitāḥ śatasahasraṃ saṃpadyante sahasrāṇi ca saptacatvāriṃśacchatāni cāṣṭau pañcaviśatiśca /

[380|22]
evamanye 'pi pudgalāḥ saṃbhavataḥ saṃkhyeyāḥ /

[381|01]
koyimubhayatobhāgavimukta ityucyate kaśca prajñāvimuktaḥ /

[381|02]
     nirodhalābhyubhayatovimuktaḥ prajñayetaraḥ /

[381|03]
yo nirodhasamāpattilābhī sa ubhayatobhāgavimuktaḥ /

[381|03-381|04]
prajñāsamādhibalābhyāṃ kleśavimokṣāvaraṇavimuktatvāt /

[381|04]
itaraḥ prajñāvimuktaḥ /

[381|04-381|05]
prajñābalena kevalaṃ kleśāvaraṇavimuktatvāt /

[381|06-381|07]
yaduktaṃ bhagavatā "kleśān prahāyeha hi yastu pañca ahāryadharmā paripūrṇaḥ śaikṣa" iti /

[381|07]
kiyatā paripūrṇaḥ śaikṣo bhavati /

[381|08]
     samāpattindriyaphalaiḥ pūrṇaḥ śaikṣo 'bhidhīyate // VAkK_6.64 //

[381|09]
trividhā śaikṣasya parīpūriḥ /
phalataḥ indriyataḥ samāpattitaśca /

[381|09-381|10]
phalata eva śraddhādhimuktasyākāyasākṣiṇo 'nāgāminaḥ /

[381|10-381|11]
indriyata eva dṛṣṭiprāptasyāvītarāgasya /

[381|11]
phalendriyato dṛṣṭiprāptasya kāyasākṣiṇo 'nāgāminaḥ /

[381|11-381|12]
phalasamāpattitaḥ śraddhādhimuktasya kāyasākṣiṇaḥ /

[381|12]
phalendriyasamāpattito dṛṣṭiprāptasya kāyasākṣiṇaḥ /

[381|13]
samāpattita eva samāpattīndriyaśca paripūrṇatvaṃ nāsti vina phalena /

[381|14]
     aśaikṣaparipūrṇatvaṃ dvābhyām

[381|15]
indriyataḥ samāpattiśca /

[381|15-381|16]
phalena tvaparipūrṇasyāśaikṣatvameva nāstīti nāsya punaḥ phalena paripūrṇaparipūrṇatvaṃ vyavasthāpyate /

[381|16-381|17]
indriyat evāsamayavimuktasya prajñāvimuktasya /

[381|17]
samāpattita eva samayavimuktasyobhayabhāgavimuktasya /

[381|17-381|18]
indriyasamāpattibhyāmasamayavimuktasyobhayatobhāgavimuktasya /

[381|19-381|20]
vahava ime mārgabhedā uktā laukikalokokttaradarśanabhāvanā 'śaikṣamārgāḥ prayogānantaryavimuktiviśeṣamārgā iti /

[381|20]
katividha eṣa samāsato mārga iti /

[381|21]
     mārgaḥ samāsataḥ /

[381|22]
     viśeṣamuktyānantaryaprayogākhyaścaturvidhaḥ // VAkK_6.65 //

[382|01]
prayogamārgo yasmādanantarmānantaryamārgotpattiḥ /

[382|01-382|02]
ānantaryamārgo yenāvaraṇaṃ prajahāti /

[382|02]
vimuktimārgo yastatpraheyāvaraṇavinirmuktastat prathamata utpadyate /

[382|03]
viśeṣamārgo ya ebhyo 'nyo mārgaḥ /
kasmāt mārga ityucyate /

[382|03-382|04]
eṣa hi nirvāṇasya panthā etena tadgamanāt /

[382|04]
nirvāṇaṃ mārgayantyaneneti vā /
[382|04-382|05]
vimuktiviśeṣamārga yoḥ kathaṃ mārgatvam /

[382|05-382|06]
tajjātīyādadhimātrataratvāduttarottaraprāpaṇāt nirūpadhiśeṣapraveśādvā /

[382|07]
mārga eva punaḥ pratipadityukto nirvāṇapratipādanāt /
catasraḥ pratipadaḥ /

[382|08]
asti pratipadduḥkhā dhandhābhijñā /
asti duḥkhā kṣiprābhijñā /

[382|08-382|09]
evaṃ sukhā 'pi dvidhā /

[382|09]
tatra

[382|10]
     dhyāneṣu mārgaḥ pratipatsukhā

[382|11-382|12]
caturdhyāneṣu mārgaḥ sukhā pratipadaṅgaparigraha śamathavipaśyanā samatābhyāmayiatnavāhitvāt /

[382|13]
     duḥkhā 'nyabhūmiṣu /

[382|14-382|16]
anyāsvanāgamyadhyānāntarārupyabhūmiṣu mārgo duḥkhā pratidaṅgāparigrahācchamathavipaśyanānyūnatvācca yatnavāhitvāt śamathanyūne hyanāgamyadhyānāntare vipaśyanānyūnā ārupyā iti /

[382|16]
sā punardvividhā 'pi pratipat

[382|17]
     dhanyābhijñā mṛdumateḥ kṣiprābhijñetarasya tu // VAkK_6.66 //

[382|18-382|19]
mṛdvindriyasya sukhā duḥkhā vā pratipaddhandhābhijñā tīkṣṇendriyasya kṣiprābhijñā dhandhābhijñā asyāṃ pratipadi /

[382|19]
seyaṃ dhandhābhijñā /

[382|19-382|20]
evaṃ kṣiprābhijñā /

[382|20]
dhandhasya vā pudgalasyeyamiti dhandhābhijñā /

[382|20-382|21]
punarapyeṣa mārgo bodhipakṣyākhyāṃ labhate /

[382|21]
saptatriṃśadvodhipakṣā dharmāḥ /
catvāri smṛtyupasthānāni /

[382|22]
catvāri samyak prahāṇāni /
catvāra ṛddhipādāḥ /
pañcendriyāṇi /

[382|22-382|23]
pañca balāni /

[382|23]
sapta bodhyaṅgāni /
āryāṣṭāṅgo mārgaḥ iti /
tatra

[382|24]
     anutpādakṣayajñāne bodhiḥ

[383|01]
kṣayajñānamanutpādajñānaṃ ca /
pudgalabhedena tisro bodhaya utpadyante /

[383|01-383|02]
śrāvakabodhiḥ pratyekabodhiranuttarā samyaksaṃbodhiriti /

[383|02]
aśeṣāvidyāprahāṇāt /

[383|02-383|03]
tābhyāṃ svarthasya yathābhūta kṛtāpunaḥkartavyatāvavodhācca /

[383|04]
     tādanulomyataḥ /

[383|05]
     saptatriṃśattu tatpakṣyāḥ

[383|06]
bodheranulomatvādbodhipakṣyāḥ saptatriṃśadutpadyante /

[383|07]
     nāmato dravyato daśa // VAkK_6.67 //

[383|08]
daśa dravyāṇi sarve bodhipakṣyāḥ /
katamāni daśa /

[383|09]
     śraddhā vīryaṃ smṛtiḥ prajñā samādhiḥ prītyupekṣaṇe /

[383|10]
     praśrabdhiśīlasaṃkalpāḥ

[383|11]
ityetāni daśa dravyāṇi /
kathaṃ kṛtvā /

[383|12]
     prajñā hi smṛtyupasthitiḥ // VAkK_6.68 //

[383|13]
     vīryaṃ samyakprahāṇākhyamṛddhipādāḥ samādhayaḥ /

[383|14-383|17]
prajñāvīryasamādhisvabhādhā hi smṛtyupasthānasamyakprahāṇarddhipādāḥ ata indriyāṇi tāvadvalāni ca nāmagrāhikayā śraddhāvīryasmṛtisamādhiprajñādravyāṇi ca smṛtyupasthānāni dharmapravicayasaṃbodhyaṅgaṃ samyagṛṣṭiśca prajñaiva /

[383|17]
samyakprahāṇāni vīryasaṃbodhyaṅgaṃ samyagvyāyāmaśca vīryameva /

[383|17-383|18]
ṛddhipādāḥ samādhisambodhyaṅgaṃ samyak samādhiśca samādhireva /

[383|18-383|19]
smṛtisaṃbodhyaṅgaṃ samyak smṛtiśca smṛtireva /

[383|19]
kimavaśiṣyate /

[383|19-383|20]
prītiprasrabdhyupekṣasaṃbodhyaṅgāni samyaksaṃkalpaḥ śīlāṅgani ca /

[383|20-383|21]
tānyetāni pañca dravyāṇi evamete bodhipakṣyā daśa dravyāṇi bhavanti /

[383|21]
vaibhaṣikāṇā mekādaśa /

[383|21-384|01]
kāyavākkarmaṇorasaṃbhinnatvāt śīlāṅgāni dve dravye iti /

[384|01-384|02]
yattvetaduktaṃ "prajñāvīryasamādhisvabhāvāḥ smṛtyupasthānādaya" iti /

[384|02]
atra veditavyam /

[384|03]
     pradhānagrahaṇaṃ sarve gunāḥ prāyogikāstu te // VAkK_6.69 //

[384|04]
pradhānagrahaṇenaivamuktam /

[384|04-384|05]
sarve tu prāyogikā guṇāḥḥ smṛtyupasthānasamyakprahāṇarddhipādāḥ /

[384|05]
kasmādvīrya samyakpradhānamuktam /

[384|05-384|06]
tena samyakkāyavāṅmanāṃsi pradhīyante /

[384|06]
samādhiḥ kasmād ṛddhipāda uktaḥ /
tatpratiṣṭhatvātsarvaguṇasaṃpatteḥ /

[384|07]
ye tvāhuḥ "samādhirevarddhiḥ pādāśchandādaya" iti /

[384|07-384|08]
teṣāṃ dravyatastrayodaśa bodhipakṣyāḥ prāpnuvanti /

[384|08]
cchandacittayoirādhikyātsūtraṃ ca virudhyate /

[384|08-384|09]
"ṛddhim ca vo bhikṣavo darśayiṣyāmi ṛddhipādāṃśaca yāvadṛddhiḥ katamā /

[384|09-384|10]
iha bhikṣuranekavidhamṛddhiviṣayaṃ pratyanubhavati /

[384|10]
eko bhūtvā bahudhā bhavatī"ti vistaraḥ /

[384|11]
kasmādindriyāṇyeva valānyuktāni /
mṛdvadhimātrabhedādavamardanīyānavamardanīyatvāt /

[384|12]
indriyāṇāṃ kiṅkṛto 'nukramaḥ /
śraddadhāno hi phalārthaṃ vīryamārabhate /

[384|12-384|13]
ārabdhavīryasya smṛtirūpatiṣṭhate /

[384|13]
upasthitasmṛteravikṣepāccittaṃ samādhīyate /

[384|13-384|14]
samāhitacitto yathābhūtaṃ prajānātīti /

[384|15]
kasyāmavasthāyāṃ katame te bodhipakṣyāḥ prabhāvyante /

[384|16-384|17]
     ādikarmikanirvedhabhāgīyeṣu prabhāvitāḥ /
     bhāvane darśane caiva sapta vargā yathākramam // VAkK_6.70 //


[384|18]
ādikarmikāvasthāyāṃ kāyādyupalakṣaṇārthaṃ smṛtyupasthānāni /

[384|18-384|19]
viśeṣādhigamena vīryasaṃbadhaṃnādūṣmagateṣu samyakpradhānāni /

[384|19-384|20]
aparihāṇīyakuśalamūlapraveśatvāt mūrdhaṣvṛddhipādāḥ /

[384|20]
apunaḥparihāṇita ādhipatyaprāptatvāt kṣāntiṣvindriyāṇi /

[384|21]
kleśānavamardanīyatvādgradharmeṣu balāni laukikānyadharmānavamardanīyatvādvā /

[384|21-384|22]
bodhyāsannatvāt bhāvanāmārge bodhyaṅgāni /

[384|22]
gamanaprabhāvitvāddarśanamārge mārgāṅgānī /

[384|23]
tasyāśugāmitvāt /
saṃkhyānupūrvīvidhānārthaṃ tu pūrva saptoktāni paścādaṣṭau /

[384|23-384|25]
tatra dharmapravicayasaṃbodhyaṅgaṃ bodhirvodhyaṅgaṃ ca samyagdṛṣṭirmārgo mārgāṅgaṃ ceti vaibhāṣikāḥ /

[384|25-384|26]
apare punarabhittvaiva kramaṃ bodhipakṣyāṇāmānupūrvī varṇayanti /

[384|26-385|02]
"ādita eva tāvadvahuvidhaviṣapavyāsekavisāriṇīnāṃ buddhīnāṃ nigrahārya smṛtyupasthānāni cetasa upanibaddhāni bhavanti yāvadeva gardhāśritānāṃ smarasaṃkalpānāṃ prativinodanāye"ti sūtre vacanāt /

[385|02-385|03]
tadvalena vīryasaṃvardhanāccaturvidhakāryasaṃpādanāya samyakcittaṃ pradadhātīti samyakpradhānāni /

[385|03-385|04]
tataḥ samādhiviśodhanādṛddhipādāḥ /

[385|04]
samādhisaṃniśrayeṇa lokottaradharmādhipatibhūtāni śraddhādīnīndriyāṇi /

[385|05]
tānyeva ca nirjitavipakṣasamudācārāṇi balāni /
darśanamārge bodhyaṅgāni /

[385|06]
prahamato dharmatattvāvalokāt ubhayormārgāṅgāni /

[385|06-385|07]
tathā hyuktam "āryāṣṭāṅge khalu mārge bhāvanāparipūri gacchati /

[385|07-385|08]
catvāri smṛtyupasthānāni bhāvanāparipūriṃ gacchanti yāvat sapta bodhyaṅgānī"ti /

[385|08-385|10]
punaścoktaṃ "yathābhūtavacanārocanamiti bhikṣavaścaturṇāmāryasatyānāmetadadhivacanaṃ yathāgatena mārgeṇa prakramaṇamiti bhikṣo āryāṣṭāṅgasya mārgasyaitadadhivacanami"ti /

[385|10-385|11]
tasmādubhayorāryāṣṭāṅgo mārga eṣṭavyaḥ /

[385|11]
siddho 'nukramaḥ /

[385|12]
idaṃ tu vaktavyam /

[385|12-385|13]
kati bodhipakṣā dharmāḥ sāsravā iti katyanāsravā iti /

[385|14]
     anāsravāṇi bodhyaṅgamārgāṅgāni

[385|15]
bhāvanādarśanamārga yostadvacyavasthāpanāt /

[385|15-385|16]
laukikā api hi samyagdṛṣṭacyādayaḥ santi /

[385|16]
te tu nāryamārgaśabdaṃ labhante /

[385|17]
     dvidhetare /

[385|18]
anye bodhipakṣāḥ sāsravāḥ /
kasyāṃ bhūmau kati bodhipakṣāḥ /

[385|19]
     sakalāḥ prathame dhyāne

[385|20]
sarve saptatriṃśatprathame dhyāne /

[385|21]
     anāgamye prītivarjitāḥ // VAkK_6.71 //

[385|22]
kasmādanāgamye prītyabhāvaḥ /

[385|22-385|23]
sāmantakānāṃ balavāhanīyatvādadharabhūmisāśaṅkatvācca /

[386|01]
     dvitīye 'nyatra saṃkalpāt

[386|02]
dvitīye dhyāne samyaksaṃkalpavarjyāḥ ṣaṭtriṃśadeva /
tatra vitarkābhāvāt /

[386|03]
     dvayostaddvayavarjitāḥ /

[386|04]
tṛtīyacaturthayordhyānayoḥ prītisaṃkalpābhyāṃ varjitāḥ pañcatriṃśat /

[386|05]
     dhyānāntare ca

[386|06]
tābhyāmeva dvābhyāṃ varjitāḥ pañcatriṃśadeva /

[386|07]
     śīlāṅgaistābhyāṃ ca triṣvarupiṣu // VAkK_6.72 //

[386|08]
varjitā iti vartate /

[386|08-386|09]
ārupyesu samyagvākkarmāntājīvaiḥ prītisaṃkalpābhyāṃ ca varjitā dvātriṃśat /

[386|10]
     kāmadhātau bhavāgre ca bodhimārgāṅgavarjitāḥ /

[386|11]
dvārviśatirbodhipakṣyāstayoranāsravamārgābhāvāt /

[386|12]
bodhipakṣeṣu vartamānasya kasyāmavasthāyāmavetyaprasādalābho veditavyaḥ /

[386|13]
     trisatyadarśane śīladharmāvetyaprasādayoḥ // VAkK_6.73 //

[386|14]
     lābho mārgābhisamaye buddhatatsaṃghayiorapi /

[386|15-386|16]
duḥkhasamudayanirodhasatyānyabhisamayan dharme cāvetyaprasādamāryakāntāni ca śīlāni pratilabhate /

[386|16-386|17]
mārgasatyamabhisamayan buddhe tasya ca śrāvakasaṃghe 'vetyaprasādaṃ pratilabhete /

[386|17-386|18]
yo hi tayoḥ prasādaḥ so 'śaikṣyeṣu buddhakarakeṣu dharmeṣu śaikṣāyāśaikṣeṣu ca saṃghakarakeṣu prasādaḥ /

[386|18]
api śabdācchīladharmāvetyaprasādau ca pratilabhate /

[386|19]
ko 'yamiha dharmo 'bhipretaḥ /

[387|01]
     dharmaḥ satyatrayaṃ bodhisattvapratyekabuddhayoḥ // VAkK_6.74 //

[387|02]
     mārgaśca

[387|03]
ataścatvaryapi satyānyabhisamayato dharmāvetyaprasādalābhaḥ /

[387|03-387|04]
ta ete śraddhādhiṣṭhānabhedānnāmataścatvāro 'vetyaprasādā ucyante /

[387|05]
     dravyatastu dve śraddhā śīlaṃ ca

[387|06-387|07]
buddhadharmasaṃghāvetyaprasādāḥ śraddhāsvabhāvāḥ āryakāntāni ca śīlāni śīlamiti dve dravye bhavataḥ /

[387|07]
kiṃ punarete sāsravānāsravā ekāntenāvetyaprasādāḥ /

[387|08]
     nirmalā /

[387|09]
avetyaprasādā iti ko 'rthaḥ /
yathābhūtasatyānyavabudhya saṃpratyayo 'vetyaprasādaḥ /

[387|10]
yathā ca vyutthitaḥ saṃmukhīkaroti tathaiṣāmānupūrvīm /

[387|10-387|11]
kathaṃ vyutthitaḥ saṃmukhī karoti /

[387|11-387|12]
samyaksaṃbuddho vata bhagavān svākhyāto 'sya dharmavinayaḥ supratipanno 'sya śrāvakasaṃgha iti vaidyabhaiṣajyopasthāpakabhūtatvāt /

[387|12-387|13]
cittaprasādakṛtaśca śīlaprasāda ityucyate caturtha uktaḥ /

[387|13]
evaṃ prasannasyaiṣā pratipattiriti /

[387|14]
ārogyabhūtatvādvā deśika mārga sārthikayānavadvā /

[387|14-387|15]
sūtra ukta"maṣṭābhiraṅgai samanvāgataḥ śaikṣo darśabhiraṅgaiḥ samanvāgato 'śaikṣa" iti /

[387|15-387|16]
kasmācchaikṣasya samyak vimuktiḥ samyagjñānaṃ ca noktam /

[387|17]
     noktā vimuktiḥ śaikṣāṅga baddhatvāt /

[387|18]
baddho hi śaikṣaḥ kleśabandhanairadyāpīti /

[387|18-387|19]
kathaṃ baddhasyaiva sato vimuktirvyavasthāpyeta /

[387|19]
na hi bandhanaikadeśānmukto mukta ityucyate /

[387|19-387|20]
binā ca vimuktacyā kathaṃ vimuktijñānam vyavasthāpyate /

[387|20-387|21]
aśaikṣastu sarvakleśabandhanātyantanirmokṣādvimuktitatpratyātmajñānābhyāṃ prabhāvita iti tasyaiva tadvacanaṃ nyāyyam /

[388|01]
keyaṃ vimuktirnāma /

[388|02]
     sā punardvidhā // VAkK_6.75 //

[388|03]
saṃskṛtā cāsaṃskṛtā ca /
tatra /

[388|04]
asaṃskṛtā kleśahānamadhimuktastu saṃskṛtā /

[388|05]
kleśaprahāṇamasaṃskṛtā vimuktiḥ /
aśaikṣādhimokṣaḥ saṃskṛtā vimuktiḥ /

[388|06]
     sāṅgaḥ

[388|07]
saivāsaṃskṛtā vimuktiraśaikṣāṅgayuktā /
aṅgānāṃ saṃskṛtatvāt /

[388|08]
     saiva vimuktī dve

[388|09]
saiva saṃskṛtā vimuktirdve vimuktī sūtra ukte /

[388|09-388|10]
ceto vimuktiḥ prajñāvimuktiśca /

[388|10]
vimuktiskndho 'pi sa eva draṣṭṭavyaḥ /

[388|10-388|11]
yattarhi sūtra uktaṃ "katamacca vyāgrābodhyāyanā vimuktipariśuddhipradhānam /

[388|11-388|13]
iha bhikṣavo rāgāccittaṃ viraktaṃ bhavati vimuktaṃ dveṣānmohāccittaṃ viraktaṃ bhavati vimuktamityaparipūrṇasya vā vimuktiskandhasya paripūraye paripūrṇasya cānugrahāya cchandovīryami"ti vistaraḥ /

[388|14]
tasmānādhimokṣa eva vimuktiḥ /
kiṃ tarhi /

[388|14-388|15]
tattvajñānāpanīteṣu rāgādiṣu cetaso vaimalyaṃ vimuktirityapare /

[388|15]
uktā vimuktiḥ /

[388|16]
samyagjñānaṃ tu samyagdṛṣṭiḥ /
vyatiriktaṃ katamat /

[388|17]
     jñānaṃ bodhiryathoditā // VAkK_6.76 //

[388|18]
yaiva hi pūrvaṃ bodhiruktā saiveha samyagjñānaṃ veditavyam /

[388|18-388|19]
yaduta kṣayajñānamanutpādajñānaṃ ca /

[388|20]
katamat punaścittaṃ vimucyate kimatītamanāgataṃ pratyutpannam /

[388|21-438|821]
     vimucyate jāyamānasaśaikṣaṃ cittamāvṛteḥ /

[389|01]
"anāgataṃ cittamutpadyamānaṃ visucyate aśaikṣamāvaraṇebhya" iti śāstrapāṭhaḥ /

[389|02]
kiṃ punastasyāvaraṇam /
kleśaprāptistadutpattivivandhatvāt /

[389|02-389|03]
vajropame hi samādho sa ca prahīyate /

[389|03]
taccotpadyamānamaśaikṣaṃ cittaṃ vimucyate /
sā ca prahīṇā bhavati /

[389|04]
tacāśaikṣaṃ cittamutpannaṃ vimuktaṃ ca /
yattarhi notpadyamānaṃ laukikaṃ ca /

[389|04-389|05]
tadapi vimucyate /

[389|05]
yattu niyatamutpattau tadevoktam /

[389|05-389|06]
laukikaṃ kuto vimucyate /

[389|06]
tata evotpattyāvaraṇāt /

[389|06-389|07]
nanu cāmuktasyāpi śaikṣasya laukikamutpadyate na tattādṛśam /

[389|07]
kīdṛśaṃ tat /
kleśaprāptisahitam /

[389|07-389|08]
kimavastho mārgastadutpattyāvaraṇaṃ prajahāti /

[389|09]
     nirudhyamāno mārgastu prajahāti tadāvṛtim // VAkK_6.77 //

[389|10]
vartamāna ityarthaḥ /

[389|11-389|12]
yā cāsaṃskṛtā vimuktiruktā ye ca trayodhātava ucyante prahāṇadhāturviṃrāgadhātunirodhadhāturiti /

[389|12]
ka eṣāṃ viśeṣaḥ /

[389|13]
asaṃskṛtaiva dhātvākhyā

[389|14]
saivāsaṃskṛtā vimuktistrayo dhātavaḥ /
tatra punaḥ

[389|15]
     virāgo rāgasaṃkṣayaḥ /

[389|16]
rāgasya prahāṇaṃ virāgadhātuḥ /

[389|17]
     prahāṇadhāturanyeṣāṃ /

[389|18]
saṃkṣaya iti vartate /
rāgādanyeṣāṃ kleśānāṃ prahāṇaṃ prahāṇadhātuḥ /

[389|19]
     nirodhākhyastu vastunaḥ // VAkK_6.78 //

[389|20]
saṃkṣaya ityevānuvartate /
kleśanirmuktasya vastunaḥ prahāṇaṃ nirodhadhātuḥ /

[389|21]
yena vastu nirvidyate virajyate 'pi tena vastunā /
catuṣkoṭikam /
kathaṃ kṛtvā /

[390|01]
     nirvidyate duḥkhahetukṣāntijñānaiḥ

[390|02]
duḥkhe samudayakṣāntijñānaireva nirvidyate nānyaiḥ /

[390|03]
     virajyate /

[390|04]
     sarvairjahāti yaiḥ

[390|05]
sarvairapi duḥkhasamudayanirodhamārga kṣāntijñānairvirajyate /

[390|05-390|06]
yaiḥ kleśān prajahāti /

[390|07]
     evaṃ catuṣkoṭikasaṃbhavaḥ // VAkK_6.79 //

[390|08]
evaṃ catuṣkotikaṃ sidhyati /
nirvidyata eva duḥkhasamudayakṣāntijñānaiḥ /

[390|09]
kleśān prajahat nirvedavastvālambanatvāt /

[390|09-390|10]
virajyata eva nirodhamārgakṣāntijñānaiḥ kleśān prajahat /

[390|10]
prāmodyavastvālambanatvāt /

[390|10-390|11]
ubhayaṃ pūrvaiḥ kleśān prajahat /

[390|11]
nobhayamuttaraiḥ kleśānaprajahaditi /

[390|11-390|12]
tatra vītarāgaḥ satyāni paśyandharmajñānakṣāntibhiḥ kleśānna prajahāti /

[390|12-390|13]
jñānaistu prayogavimuktiviśeṣamārgasaṃgṛhītairna prajahātīti /


=====================================================================

[390|14-390|15]
abhidharmakośabhāṣye mārgapudgalanirdeśo nāma ṣaṣṭhaṃ kośasthānaṃ samāptamiti

[390|16]
     //śrī lāmāvākasya yadatra puṇyam //




saptamaṃ kośasthānam

=====================================================================

namo buddhāya

=====================================================================
[391|02]
kṣāntayaścocyante jñānāni ca samyagdṛṣṭiḥ samyagjñānaṃ ca /

[391|03]
kiṃ punaḥ kṣāntayo na jñānaṃ samyagjñānaṃ ca na dṛṣṭiḥ /

[391|04]
     nāmalā kṣāntayo jñānaṃ

[391|05]
tatpraheyasya vicikitsā 'nuśayasyāgrahīṇatvāt /

[391|05-391|06]
dṛṣṭayastu tā santiraṇātmakattvāt yathā ca kṣāntayo dṛṣṭirna jñānamevaṃ punaḥ

[391|07]
     kṣayānutpādadhīrna dak /

[391|08]
kṣayānamanutpādajñānaṃ ca na dṛṣṭirasantīraṇāparimārgaṇāśayatvāt /

[391|09]
     tadnyobhayathāryā dhīḥ

[391|10]
kṣāntikṣayānutpādajñānebhyo 'nyā 'nāsravā prajñā dṛṣṭiḥ jñānaṃ ca /

[391|11]
     anyā jñānaṃ

[391|12]
laukikī prajñā sarvaiva jñānam /

[391|13]
     dṛśaśca ṣaṭ // VAkK_7.1 //

[391|14]
pañca dṛṣṭayo laukikī ca samyagdṛṣṭiḥ /

[391|14-391|15]
eṣā ṣaḍvidhā laukikī prajñādṛṣṭiḥ anyā na dṛṣṭiḥ /

[391|15]
jñānaṃ tveṣā cānyā ca /
kiyatā sarvajñānasaṃgrahaḥ /
daśabhirjñānaiḥ /

[591|16]39116]
samāsena tu

[391|17]
     sāsravānāsravaṃ jñānaṃ

[391|18]
tayoḥ punaḥ

[391|19]
     ādyaṃ saṃvṛtijñāpakam /

[392|01]
yatsāsravaṃ tatsaṃvṛtijñānam /
prāyeṇa ghaṭapaṭastrīpuruṣādisaṃvṛtigrahāt /

[392|01-392|02]
ajñānasaṃvṛtatvāt ityapare /

[392|03]
     anāsravaṃ dvidhā dharmajñānamanvayameva ca // VAkK_7.2 //

[392|04]
anāsrvaṃ jñānaṃ dvidhā bhidyate /
dharmajñānamanvayajñānaṃ ca /

[392|04-392|05]
evagete dve jñāne trīṇi bhavanti /

[392|05]
saṃvṛtijñānaṃ dharmajñānaṃ ca /
tatra

[392|06]
     sāṃvṛtaṃ sarvaviṣayaṃ

[392|07]
saṃvṛtijñānasya sarvadharmāḥ saṣkṛtāsaṃskṛtā ālambanaṃ saṃbhavataḥ /

[392|08]
     kāmaduḥkhadigocaram /

[392|09]
     dharmakhyam

[392|10]
dharmajñānasya kāmāvacaraṃ dukhaṃ tatsamudayanirodhapratipakṣāścālambanam /

[392|11]
     anvayajñānaṃ tūrdhvaduḥkhādigocaram // VAkK_7.3 //

[392|12]
anvayajñānasya rūpārupyāvacaraṃ duḥkhaṃ tatsamudayanirodhapratipakṣāścālambanam /

[392|13]
     te eva satyabhedena catvāri

[392|14]
te eva dharmajñānānvayajñāne satyabhedena punaścatvāri jñānāni bhavanti /

[392|14-392|15]
duḥkhasamudayanirodhamārgajñānāni /

[392|15]
tadālambanatvāt /

[392|16]
     ete caturvidhe /

[392|17]
     anutpādakṣayajñāne

[392|18-392|19]
ete eva dharmajñānānvayajñāne caturvidhe adṛṣṭisvabhāve kṣayajñānamanutpādajñānaṃ cocyate /

[392|20]
     te punaḥ prathamodite // VAkK_7.4 //

[393|01]
     duḥkhahetvanvayajñāne

[393|02-393|03]
prathamotpanne tu kṣayajñānānutpādajñāne duḥkhasamudayānvayajñāne duḥkhasamudayākārairbhāvāgrikaskandhālambanatvāt /

[393|03]
kim khalu vajropamo 'pi tābhyāmekālamvano 'sti /
[393|04]
yadi duḥkhasamudayālamvano bhavati /
atha nirodhamārgālambano naikālambanaḥ /

[393|05]
     caturbhyaḥ paracittavit /

[393|06]
vettīti vit jñānam /
paracittajñānaṃ caturbhyo jñānebhyo draṣṭavyam /

[393|06-393|07]
dharmānvayajñānamārgaḥ saṃvṛtijñānebhyaḥ /

[393|07]
tasya punarayaṃ niyamaḥ

[393|08]
     bhūmyakṣapudgalotkrāntam naṣṭājātaṃ na veti tat // VAkK_7.5 //

[393|09]
bhūmyatikrāntaṃ na jānātīti /

[393|09-393|10]
adharadhyānabhūmikenottaradhyānabhūmikamindriyātikrāntaṃ na jānāti /

[393|10-393|11]
śraddhādhimuktasamayamuktamārgeṇa dṛṣṭiprāptāsamayavimuktārga pudgalotkrāntaṃ na jānāti /

[393|11-393|12]
anāgāmyahañcchāvaka pratyekabuddhabuddhamārggaṇāmadhareṇottaraṃ naṣṭājātaṃ na jānāti /

[393|12-393|13]
atītānāgataṃ vartamānapara cittacaittaviṣayatvāt /

[393|13]
kiṃ ca bhūyaḥ

[393|14]
ta dharmānvayadhīpakṣyamanyo 'nyaṃ

[393|15]
dharmajñānapakṣyaṃ paracittajñānamanvayajñānapakṣyaṃ cittaṃ na jānāti /

[393|15-393|16]
anvayajñānapakṣyaṃ ca dharmajñānapakṣyaṃ na jānāti /

[393|16]
kāmadhāturdhvadhātupratikṣālambanatvāttayoḥ /

[393|16-393|17]
darśanamārge paracittajñānaṃ nāsti /

[393|17]
tadālambanaṃ tvasti /

[393|17-393|18]
tatra paracittajñānena darjñanamārga jñātukāmaḥ prayogaṃ kṛtvā prathamau

[393|19-393|20]
     darśanakṣaṇau /
     śrāvako vetti khaṅgastrīn sarvānbuddho 'prayogataḥ // VAkK_7.6 //


[393|21]
śrāvako darśanamārgāt paracittajñānena dvau kṣaṇau jānāti /

[393|21-393|22]
duḥkhe dharmajñānakṣāntiṃ dharmajñānaṃ ca /

[393|22]
anvayajñānapakṣālambanasyānyaprayogasādhyatvāt /

[393|22-394|01]
yāvacca sa tatra prayogamāra mate tāvadayaṃ ṣoḍaśacittamanuprāpto bhavatītyantarā na jānāti /

[394|01-394|02]
pratyekabuddhastrīn kṣaṇān /

[394|02]
prathamau ca dvāvaṣṭamaṃ ca samudayānvayajñānaṃ mṛduprayogatvāt /

[394|03]
prathamadvitīyapañcadaśānityapare /

[394|03-394|04]
buddhastu sarvāneva darśanamārgakṣaṇānaprayogeṇa jānāti /

[394|05]
atha kṣayajñānānutpādajñānayoḥ ko viśeṣaḥ /

[394|06-394|07]
     kṣayajñānaṃ hi satyeṣu parijñātādiniścayaḥ /
     na parijñeyamityādiranutpādamatirmatā // VAkK_7.7 //


[394|08]
kṣayajñānaṃ katamat /
duḥkhaṃ me parijñātamiti jānāti /

[394|08-394|09]
samudayaḥ prahīṇo nirodhaḥ sākṣātakṛto mārgo bhāvita iti jānāti /

[394|09-394|10]
tadupādāya yat jñānaṃ darśanaṃ vidyā buddhirbodhiḥ prajñā āloko 'bhisamayamidamucyate kṣayajñānam /

[394|10-394|11]
anutpādajñānaṃ katamat /

[394|11-394|12]
duḥkhaṃ me parijñātaṃ na pounaḥ parijñeyamiti jānāti yāvat mārgo bhāvito na punarbhāvayitavya iti /

[394|12]
tadupādāye"ti vistareṇoktaṃ śāstre /

[394|12-394|13]
kathamanāsraveṇa jñānenaivaṃ jānāti /

[394|13]
tatpṛṣṭhalabdhena vyutthita evaṃ jānāti /

[394|13-394|14]
atastadviśeṣeṇa tayorviśeṣaḥ /

[394|14]
śāstre jñāpiota iti kāśmīrāḥ /

[394|14-394|15]
anāsraveṇāpyevaṃ jānātītyapare darśanavacanaṃ tu bhāṣyākṣepāt /

[394|15]
jpratyakṣavṛttitvādvā /

[394|15-394|16]
ata evoktaṃ "yāvat jñānaṃ darśanamapi tadi"ti /

[394|16-394|18]
ityetāni daśa jñānāni bhavanti yaduta dharmajñānamanvayajñānaṃ saṃvṛtijñānaṃ duḥkhajñānaṃ samudayañṇyānaṃ nirodhajñānaṃ mārgajñānaṃ paracittajñānaṃ kṣayajñānamanutpādajñānaṃ ca /

[394|18-394|19]
tatra saṃvṛtijñānamekaṃ jñānamekasya ca bhāgaḥ /

[394|19]
dharmajñānamekaṃ jñānaṃ saptānāṃ ca bhāgaḥ /

[394|19-394|20]
duḥkhasamudayanirodhamārga kṣayānutpādaparacittajñānānām /

[394|20]
evamanvayajñānam /

[394|20-394|21]
duḥkhajñānamekaṃ jñānaṃ caturṇā ca bhāgaḥ /

[394|21]
dharmānvayakṣayānutpādajñānānām /
evaṃ samudayanirodhajñāne caturṇāṃ bhāgaḥ /

[394|22]
mārgajñānamekaṃ jñānaṃ pañcānāṃ ca bhāgaḥ /
caturṇāmanantaroktānāṃ paracittasya ca /

[394|23]
paracittajñanamekaṃ jñānaṃ caturṇāṃ ca bhāgaḥ /
dharmānvayamārga saṃvṛtijñānānām /

[394|24]
kṣayajñānamekaṃ jñānaṃ ṣaṇṇāṃ ca bhāgaḥ /
dharmānvayaduḥkhasamudayanirodhamārgajñānānām /

[394|25]
evamanutpādajñānam /

[394|16-394|26]
kasmāt punaretāni vīṇi santi daśa vyavasthāpyante /

[395|01-395|02]
     svabhāvapratipakṣānyāmākārākāragocarāt /
     prayogakṛtakṛtyatvahetūpacayoto daśa // VAkK_7.8 //


[395|03]
saptabhiḥ kila kāraṇairdaśa jñānāni vyavasthāpyante /

[395|03-395|04]
svabhāvataḥ saṃvṛtijñānamaparamārthajñānatvāt /

[395|04]
pratipakṣato dharmānvayajñāne /
kāmathāturdhvadhātupratipakṣatvāt /

[395|05]
ākārato duḥkhasamudayajñāne /
ālambanābhedāt /

[395|05-395|06]
ākārālambanato nirodhamārgajñāne /

[395|06]
ākārālambanabhedāt /
prayogataḥ paracittajñānam /
na hi tena caittā na jñāyate /

[395|07]
cittajñānārthe tu prayuktasyābhiniṣpatteḥ paracittajñānamuktam /

[395|07-395|08]
kṛtakṛtyataḥ kṣayajñānaṃ kṛtakṛtyasaṃtānotpatteḥ /

[395|08-395|09]
prathamataḥ hetūpacayato 'nutpādajñānaṃ sarvānāsravahetukatvāditi /

[395|10]
sakalasya sakalapratipakṣatvāt kāmadhātupratīpakṣo dharmajñānamityuktam /

[395|11]
api tu

[395|12]
     dharmajñānanirodhe yanmārge vā bhāvanāpathe /

[395|13]
     tridhātupratipakṣastat

[395|14]
nirodhamārgajñāne bhāvanāmārgasaṃgṛhīte tridhātupratipakṣaḥ /

[395|15]
     kāmadhātostu nānvayam // VAkK_7.9 //

[395|16]
anvayajñānam tu sarvathā nāsti kāmadhātuporatipakṣaḥ

[395|17]
eṣāṃ daśānāṃ jñānānāṃ

[395|18]
     dharmajñānānvayajñānaṃ ṣoḍḍaśākāram

[395|19]
tān purastādupadekṣyāmaḥ /

[395|20]
     anyathā /

[395|21]
     tathā ca sāṃvṛtaṃ

[395|22]
saṃvṛtijñānaṃ ṣoḍaśākāramanyathākāraṃ ca sarvadharmāṇāṃ svasāmānyalakṣaṇādigrahaṇāt /

[395|23]
     svaiḥ svaiḥ satyākāraiścatuṣṭayam // VAkK_7.10 //

[396|01-396|02]
duḥkhasamudayanirodhamārga jñānāni svaiḥ svaiḥ satyākāraiḥ pravartanta ityekaikaṃ caturākāraṃ bhavanti /

[396|03]
     tathā paramatojñānaṃ nirmalaṃ

[396|04]
anāsravaṃ paracittajñānaṃ tatheva /
svasatyākāratvāccuturākāraṃ mārgajñānatvāt /

[396|05]
     samalaṃ punaḥ /

[396|06]
     śeyasvalakṣaṇākāraṃ
[396|07]
sāsravaṃ paracittajñānaṃ jñeyānāṃ cittacaittānāṃ yat svalakṣaṇam tadākārayati /

[396|08]
svalakṣaṇagrāhakatvāt /
labhayamapi tu

[396|09]
     ekaikadravyagocaram // VAkK_7.11 //

[396|10-396|11]
yadā cittaṃ gṛhlāti na tadā cittānāṃ yadā vedanāṃ na tadā saṃjñāmityevamādi /

[396|11-396|12]
yattarhi bhagavatīktam "sarāgaṃ cittaṃ sarāgaṃ cittamiti yathābhūtaṃ prajānātī"tyevamādi /

[396|12]
na tayordugapadgrahaṇam /
vastramalāyugāpadgrahaṇavat /

[396|12-396|13]
sarāgaṃ cittamiti dvidhā sarāgatā /

[396|13]
saṃsṛṣṭasarāgatā saṃyoiga sarāgatā ca /

[396|13-396|14]
tatra sarāgaṃ saṃprayuktaṃ cittaṃ dvābhyāṃ sarāgaṃ tato 'nyatsāsravaṃ saṃyogasarāgatayā sarāgam /

[396|14-396|15]
atra tu sūtre rāgasaṃprayuktaṃ sarāgaṃ rāgapratipakṣī vigatarāgamityeke /

[396|15-396|16]
yadi hi rāgeṇāsaṃprayuktaṃ vigatarāgaṃ syādanyakleśasamprayuktamapi syāt /

[396|16-396|17]
evaṃ tarhi tadapratipakṣaḥ sāsravaṃ cittamakliṣṭaṃ naiva sarāgaṃ na vigatarāgaṃ syādityevamādi /

[396|17-396|18]
tasmādrāgasaṃprayuktatayā 'pi sarāgaṃ cittamatreṣṭavyamityapare /

[396|18-396|19]
evaṃ yāvatsamohaṃ vigatamohaṃ ca veditavyam /

[396|19]
saṃkṣiptaṃ kuśalamālambanābhisaṃkṣepāt /

[396|19-396|20]
vikṣiptaṃ kliṣṭaṃ vikṣepasaṃprayogāt /

[396|20]
saṃkṣiptaṃ middhasaṃprayuktaṃ vikṣiptamanyata kliṣṭamiti pāścāttyāḥ /

[396|21]
tadetanna varṇayanti /
tadeva hi cittaṃ saṃkṣiptavikṣiptaṃ syāt kliṣṭamiddhasaṃprayīgāt /

[396|22]
śāstravirodhaśca syāt /
"saṃkṣiptaṃ cittaṃ yathābhūtaṃ prajānāti /

[396|22-396|23]
tajjñānaṃ catvāri jñānāni dharmajñānamanvayajñānaṃ saṃvṛtijñānaṃ mārgajñānami"ti /

[396|24]
līnaṃ cittaṃ kliṣṭaṃ kauśīdyasaṃprayogāt /
pragṛhītaṃ kuśalaṃ vīryasaṃprayogāt /

[396|24-396|25]
parītāṃ kliṣṭaṃ vyavadānaparīttairniṣevitatvāt /

[396|25]
mahadgataṃ kuśalaṃ tadviparyayāt /

[396|25-397|01]
mūlamūlyaparivārānuparivartakavalālpavahutvācca /

[397|01-397|02]
kliṣṭacittaṃ dvābhyāmakuśalamūlābhyāṃ samulam /

[397|02]
kuśalaṃ tribhiḥ kuśalamūlaiḥ /
kliṣṭamalpamūlyamayatna-sādhyatvāt /

[397|03]
kuśalaṃ bhumūlyaṃ vahābhisaṃskārasādhyatvāt /

[397|03-397|04]
kliṣṭaṃ tajjātīyānāgatabhāvanā 'bhāvānna mahāparivāraṃ tribhiśca skandhaiḥ sānuparivartam /

[397|04-397|05]
kuśalaṃ tu mahāparivāraṃ caturbhiśca skandhaiḥ sānuparivartam /

[397|05-397|06]
alpabalaṃ khalvapi kliṣṭaṃ bahubalaṃ kuśalam /

[397|06]
ekayā hi duḥkhe dharmajñānakṣāntyā daśānuśayātyantasamudghātaḥ kriyate /

[397|07]
tasmādapi kliṣṭam parīttaṃ kuśalaṃ mahadgatam /
uddhataṃ kliṣṭamauddhatyasaṃprayogāt /

[397|08]
anuddhataṃ kukśalaṃ tatpratipakṣatvāt /
evamabyupaśāntṃ vyupaśāntaṃ ca /

[397|08-397|09]
asamāhitaṃ kliṣṭaṃ vikṣepasaṃprayogāt /

[397|09]
samāhitaṃ kuśalaṃ tatpratipakṣatvāt /

[397|09-397|10]
abhāvitaṃ kliṣṭaṃ pratilambhatiṣevaṇabhāvanābhyāmabhāvitatvāt /

[397|10-397|11]
bhāvitaṃ kuśalaṃ tābhyāṃ bhāvitatvāt vimuktaṃ kliṣṭaṃ svabhāvasaṃtānavimuktibhyāmavimuktatvāt /

[397|12]
vimuktaṃ kuśalaṃ tābhayaṃ vimuktatvāditi vaibhāṣikāḥ /
evaṃ tu sūtraṃ nānulomitaṃ bhavati /

[397|13]
eṣāṃ ca padānāṃ nārthaviśeṣa ukto bhavati /

[397|13-397|14]
sūtra uktaṃ "kathaṃ cittamadhyātmaṃ saṃkṣiptaṃ bhavati /

[397|14-397|15]
yaccittam styānamiddhasahagatamadhyātmaṃ saṃnirodhasahagataṃ no tu vipaśyanayā samanvāgatam /

[397|15-397|16]
kathaṃ vahirvikṣiptaṃ bhavati /

[397|16]
yaccittaṃ pañcasu kāmaguṇeṣvanuvikṣiptaṃ bhavatyanuvisṛtami"ti /

[397|16-397|17]
nanu coktaṃ tadeva cittaṃ saṃkṣiptaṃ syādvikṣiptaṃ ceti /

[397|17-397|18]
uktamidamayuktaṃ tūktaṃ viddhasahagatasya kliṣṭasya vikṣiptatvāpratijñānāt /

[397|18]
nanu coktaṃ śāstravirodhaḥ syāditi /

[397|18-397|19]
varaṃ śāstravirodho na sūtravirīdhaḥ /

[397|19]
kathameṣāṃ padānāṃ nārthaviśeṣa ukto bhavati /

[397|20-397|21]
vikṣiptalilinoddhatāvyupaśāntāsamāhitābhāvitāvimuktānāṃ cittānāmabhinnalakṣaṇavacanāt saṃkṣiptapragṛhītādīnāṃ ca /

[397|21]
na vai noktaḥ padānāmarthaviśeṣo bhavati /

[397|21-397|22]
kliṣṭasāmānye 'pi taddoṣasaṃdarśanāt /

[397|22-397|23]
ityapyetat kliṣṭaṃ cittaṃ vikṣiptaṃ līnamiti vistaraḥ /

[397|23-397|24]
evaṃ kuśalasyāpi guṇaviśeṣasaṃdarśanādukta evarthaviśeṣo bhavati /

[397|24]
sūtravirodhasyāparihārānnaiṣa eṣāṃ padānāmarthaḥ /

[397|24-397|25]
yadi ca sūtre tadeva līnaṃ cittaṃ tadevoddhatamityabhipretaṃ syāt idaṃ noktaṃ syāt /

[397|25-397|27]
"yasminsamaye līnaṃ cittaṃ bhavati layābhirśaṅka vā akālastasminsamaye prasrabdhisamādhyupekṣāsaṃvodhyaṅgānāṃ bhāvanāyāḥ /

[397|27-397|28]
yasminsagaye uddhātaṃ cittaṃ bhavati auddhatyābhiśaṅki vā akālastasminsamaye dharmavicayavīryaprītisaṃvodhyaṅgānāṃ bhāvanāyā" iti /

[397|28-398|01]
kiṃ punarvodhyaṅgānāṃ vyagrā bhāvanā /

[398|01]
manasikaraṇaṃ teṣāṃ bhāvaneṣṭā na saṃmukhībhāva ityadoṣa eṣaḥ /

[398|01-398|02]
kauśīdyādhikamatra cittaṃ līnamityuktam /

[398|02]
auddhatyādhikaṃ coddhatamityavirodhaḥ /

[398|02-398|03]
tayostu sahabhāvāttadeva cittaṃ līnaṃ tadevoddhatamiti brūmaḥ /

[398|03]
nābhiprayikaṃ vacanaṃ vāryate /

[398|03-398|04]
sūtre tu nāyamabhiprāya iti brūmaḥ /

[398|04]
yattūktaṃ "sarvameva rāgasaṃprayuktaṃ cittaṃ sarāgami"ti /

[398|05]
katamaccittaṃ rāgasaṃprayuktam /
rāgaprāptisahitaṃ cet /

[398|05-398|06]
asāsravamiti sarāgaṃ prāpnoti śaikṣacittam /

[398|06]
rāgālambanaṃ cet /
arhato 'pi sāsravaṃ cittaṃ sarāgamiti gṛhlīyāt /

[398|07]
rāgālambanatvāt
kathaṃ vā tatsāsravam /

[398|07-398|08]
sāmānya kleśālambanatvāditi cet /

[398|08]
evamapi samohaṃ gṛhlīyānmohālambanatvāt /

[398|08-398|09]
na ca paracittajñānaṃ prāptyālambanaṃ nāpi taccittālambanaṃ rāgālambanam /

[398|09-398|10]
tasmānna rāgasaṃprayogātsarāgaṃ cittamatreṣṭam /

[398|10]
kiṃ tarhi /

[398|10-398|11]
rāgasaṃprayuktaṃ cittaṃ sarāgamasaṃprayuktaṃ vigatarāgamiti sūtrābhigrāyo dṛśyate /

[398|11-398|12]
yat tūktaṃ "vigatarāgamasya taccittaṃ bhavati vigatadveṣaṃ vigatamohamanāvarttikadharmi kāmabhave rūpabhave ārupyabhave" iti /

[398|13]
tatra tatpraptivigamaṃ saṃdhāyoktam /

[398|13-398|14]
nanu coktam anyakleśasaṃprayuktamapi cittaṃ rāgaviprayuktatvādvigatarāgaṃ syādi"ti /

[398|14]
etenābhisaṃdhinā na doṣaḥ /

[398|14-398|15]
na tu tadvigatarāgamiti kṛtvā gṛhyate /

[398|15]
kiṃ tarhi /
sadveṣaṃ samohamityevamādi /

[398|15-398|16]
alaṃ prasaṅgena siddhānto varṇyatām /

[398|17]
kiṃ paracittajñānaṃ paracittasyākāramālambanaṃ vā gṛhlāti /

[398|17-398|19]
na gṛhlāti ākāralambananirapekṣaṃṃ hi tadraktamidaṃ cittamiti jānāti natvamuṣmin rupe raktamiti jānāti /

[398|19-398|20]
anyathā hi tadrūpālambanamapi syāt tadālambanaṃ ca paracittaṃ gṛhlataḥ svabhāvagrahaṇaṃ prāpnuyāt /

[398|20-398|22]
sarvaṃ ca paracittajñānaṃ dravyasvalakṣaṇacittacaittapratyutpannaparasaṃtatikāmarūpapratisaṃyuktāpratisaṃyuktaviṣayaṃ darśanamārgapratiṣiddhaṃ bhāvanāmārga upalabhyate /

[398|22-398|23]
śūnyatā 'nimittasamādhi viprayuktaṃ kṣayānutpādajñānāsaṃgṛhītamānantaryamārga pratiṣiddhaṃ ca vedittavyam /

[398|23]
uktaṃ paracittajñānam /

[399|01]
     śeṣe caturdaśākāre śūnyānātmavivarjite /

[399|02]
kṣayānutpādajñāne śeṣe te caturdaśākāre śūnyānātmakārau varjayitvā /

[399|02-399|04]
pāramārthikayorapi saṃvṛtibhajanāt śīṇā me jātirnāparamasmādbhavaṃ prajānāmīti tadvalānuvyavahārataḥ /

[399|05]
kimanāsravaḥ svalakṣaṇākāro 'styatha na /
kāśmīrāṇāṃ tāvat

[399|06]
     nāmalaḥ ṣoḍaśabhyo 'nya ākāraḥ

[399|07]
nāstyanāsravākāraḥ ṣoḍaśākāranirmuktaḥ /

[399|08]
     anye 'sti śāstrataḥ // VAkK_7.12 //

[399|09]
śranye punarastītyāhurvahirdeśakāḥ /
kathaṃ gamyate /
śāstrataḥ iti /

[399|09-399|10]
śāstre hyevamāha /

[399|10]
"syādapratisaṃyuktena cittena kāmapratisaṃyuktāndharmānvijānīyāt /

[399|11]
anityato duḥkhataḥ śūnyato 'nātmataḥ hetutaḥ samudayataḥ prabhavataḥ pratyayataḥ /

[399|11-399|12]
astyetasthānamastyetadvastviti /

[399|12]
yogavihitatī vijānoyādi"ti /

[399|12-399|14]
nāsyāyamartho yadastyetatsthānamastyetadvastvityevaṃ vijānīyāditi api tvastyetat sthānamastyetadvastu yadanityādito vijānīyāditi cet /

[399|14]
na/
anyatrāvacanāt /

[399|15]
eṣa cecchāstrārtho 'bhaviṣyat /

[399|15-399|16]
yadidaṃ paṭhacyate "syāddarśanaprahātavyena cittena kāmapratisaṃyuktāndharmānvijānīyāditi /

[399|16]
āha /
vijānīyāt /

[399|16-399|18]
ātmata ātmīyata ucchedataḥ śāśvatataḥ ahetuto 'kriyāto 'pavādato 'grataḥ śreṣṭhato viśiṣṭataḥ paramataḥ śuddhito muktito nairyāṇikataḥ kāṅkṣāto vimatito vicikitsātaḥ /

[399|18-399|19]
rajyeta dviṣyānmanyeta muhyedayogavihitato vijānīyādi"ti /

[399|19]
atrāpyevaṃ pāṭho 'bhaviṣyat /

[399|19-399|20]
astyetat sthānamastyetadvastviti /

[399|20]
na tvevaṃ paṭhacyate /
tasmānnāsyāyamarthaḥ /

[399|21]
kiṃ punarime ṣoḍaśākārā nāmata āhosvit dravyataḥ /

[399|21-399|22]
sapta dravyato nāmataḥ ṣoḍaśetyeke /

[399|22]
duḥkhakārāścatvāraḥ samudayanirodhamārgākārāṇāmekakadravyatvāt /

[399|23]
evaṃ tu varṇayanti /

[400|01]
     dravyataḥ ṣoḍaśākārāḥ

[400|02]
tatpratyayādhīnatvāt anityam /
ṣīḍātmakatvāt duḥkham /

[400|02-400|03]
ātmīyadṛṣṭivipakṣeṇa śūnyam /

[400|03]
ātmadṛṣṭivipakṣeṇānātmā /
heturvījadharmayogena /

[400|03-400|04]
samudayaḥ prādurbhāvayoigena /

[400|04]
prabhavaḥ prabandhayogena /

[400|04-400|05]
abhiniṣpādanārthena pratyayaḥ /

[400|05-400|06]
tadyathā mṛtpiṇdadaṇdacatrasūtrodakasamavāyāt ghaṭābhiniṣpattirbhavati tadvaditi /

[400|06]
akndhoparamatvāt nirodhaḥ /
agninirvāṣaṇāt śāntaḥ /

[400|06-400|07]
nirūpadravtvāt praṇītaḥ /

[400|07]
sarvāpakṣālavimuktatvānniḥ saraṇamiti /
gamanārthena mārgaḥ /

[400|07-400|08]
yogayuktatvānnyāyaḥ /

[400|08]
samyakpratipādanārthena pratipat /
atyantasamatikramaṇānnairyāṇika iti /

[400|09]
athavā anātyantikatvādanityam /
abhinyāsabhūtatvāt duḥkham /

[400|09-400|010]
antarvyāpārapuruṣaparahitattvācchūnyam /

[400|10]
akāmakāritvādanātmā /

[400|10-400|010]
heturāgamanayogena /

[400|10-400|11]
samudaya unmajjanayogena /

[400|11]
prabhavaḥ prasaraṇayogena /
pratisaraṇārghena pratyaya iti /

[400|11-400|12]
asaṃbandhaḥ saṃbandhoparamatvānnirodhaḥ /

[400|12]
trisaṃskṛtalakṣaṇavimuktatvācchāntaḥ /

[400|12-400|13]
kuśalatvāt praṇītaḥ /

[400|13]
paramāśvāsatvānniḥ saraṇamiti /
kumārgavipakṣeṇa mārgaḥ /

[400|13-400|14]
anyāyavipakṣeṇa nyāyaḥ /

[400|14]
nirvāṇapurāvirodhanārthena pratipat /
sarvabhavapratipakṣatvānnairyāṇikaḥ /

[400|15]
ityeṣāṃ vyākhyānamanekaparyāyaḥ /
yathābhipretaṃ pravakṣyāmaḥ /
udayavyayatvādanityam /

[400|16]
pratikūlabhāvāt /
duḥkham /
ātmarahitatvācchūnyam /
svayamanātmatvādanātma /

[400|17]
hetusamudayaprabhavapratyayatvaṃ tu yadeva sūtra uktam /

[400|17-400|18]
"ime pañcopādānaskandhāśchandamūlakāśchandasamudayāśchandajātīyāśchandaprabhavā" iti /

[400|18-400|19]
prabhavaśabdaḥ kevalaṃ paścāt paṭhitavyaḥ śāstre /

[400|19]
kaḥ punareṣāṃ viśeṣaḥ /
caturvidho hi cchandaḥ /

[400|20]
asmītyabhedenātmabhāvcchandaḥ /
syāmityabhedena punarbhavacchandaḥ /

[400|20-400|21]
ityaṃ syāmiti bhedena punarbhavacchandaḥ /

[400|21]
pratisaṃdhivandhacchandaścaturthaḥ /
karmābhisaṃskāracchando vā /

[400|22]
tatra prathomo duḥkhasyādikāraṇatvānmūlahetuḥ /
phalasyeva vījam /

[400|22-400|23]
dvitīyaḥ samudayastena tatsamudāgamātphalasyevāṅkurādiprasavaḥ /

[400|23-400|24]
tṛtīyastajjātīyaduḥkhapratyayaḥ /

[400|24]
phalasyeva kṣotrodakapāśyādikam /

[400|24-400|26]
kṣetrādivaśena hi phalasya gandharasavīryavipākaprabhāvabhedā bhavanti caturthaḥ prabhavastataḥ eva tatsaṃbhavāt phalasyeva puṣpāvasānamiti /

[400|26]
athavā /

[400|26-401|01]
tṛṣṇāvicaritānāṃ dvau pañcakau dvau catuṣkau catvāraśchandāḥ /

[401|01-401|02]
"asmīti bhikṣavaḥ sāti itthamasmīti bhavati evamasmīti bhavati anyathā 'smīti sadasmīti asadasmīti /

[401|02-401|03]
bhaviṣyāmītyasya bhavati na bhaviṣyāmi itthaṃ bhaviṣyāmi evaṃ bhaviṣyāmi evaṃ bhaviṣyāmi śranyathā bhaviṣyāmi /

[401|04-401|05]
syāmityasya bhavati itthaṃ syām evaṃ syām anyathā syām apitu syām apītthaṃ syām apyevaṃ syām apyanyathā syāmityasya bhavati /

[401|06]
pravṛttyuparmatvānnirodhaḥ /
nirduḥkhatvācchantaḥ /

[401|06-401|07]
"iti hi bhikṣavo duḥkhāḥ saṃskārāḥ śāntaṃ nirvāṇami"ti vacanāta /

[401|07]
niruttaratvāt praṇītaḥ /

[401|07-401|08]
apunarāvṛttitvānniḥsaraṇam /

[401|08]
pathibhūtatvānmārgaḥ /
yathābhūtapravṛttatvānnyāyaḥ /

[401|08-401|09]
pratiniyatatvāt pratipat /

[401|09]
yathoktam

[401|10]
     "eṣa mārgo hi nāstyanyo darśanasya viśuddhaya" iti

[401|11]
atyantaniryāṇānnairyāṇikaḥ /

[401|11-401|12]
athavā nityasukhātmīyātmadṛṣṭicaritānāṃ pratipakṣeṇānityaduḥkhaśunyānātmākārāḥ /

[401|12-401|13]
ahetvekahetupariṇāmabuddhipūrvaka dṛṣṭicaritānāṃ pratipakṣeṇa hetusamudayaprabhavapratyayākārāḥ /

[401|13-401|14]
nāsti mokṣa iti dṛṣṭicaritānāṃ nirodhākāraḥ /

[401|14]
duḥkho mokṣa iti dṛṣṭicaritānāṃ śāntākāraḥ /

[401|14-401|15]
dhyānasukhapraṇītadṛṣṭicaritānāṃ praṇītākāraḥ /

[401|15-401|16]
punaḥ punaḥ parihāṇito nātyantiko mokṣa iti dṛṣṭicaritānāṃ niḥsaraṇākāraḥ /

[401|16-401|17]
nāsti mārgaḥ kumārgo 'yamanyo mārgaḥ punarāvartī mārga iti dṛṣṭicaritānāṃ mārganyāyapratipannairyāṇikākārā iti /

[401|18]
ākāro nāma ka eṣa dharmaḥ /

[401|19]
     prajñākāraḥ

[401|20]
evaṃ tarhi prajñā sākārā na bhaviṣyati /
prajñāntarāsaṃyogāt /
evaṃ tu yuktaṃ syāt /

[401|21]
sarveṣāṃ cittacaittānāmālambanagrahaṇaprakāra ākāra iti /

[401|22]
atha kiṃ prajñaivākārayati netyāha /
kiṃ tarhi /

[401|23]
     tayā saha /

[401|24]
     ākāraynti sālambāḥ

[402|01]
prajñā cānye ca sarve sālambanā dharmā ākārayanti /

[402|02]
     sarvamākāryate tu sat // VAkK_7.13 //

[402|03]
yatkiñcidasti sarvamākāryate /

[402|03-402|04]
tadevaṃ kṛtvā siddhaṃ bhavati prajñā ākāraścākārayati cākāryante ca /

[402|04-402|05]
ālambanā ākāryanta eveti /

[402|06]
ataḥ parameṣāṃ jñānānāṃ kuśalādibhedaṃ nirvekṣyāmaḥ /

[402|07]
     tridhādyaṃ kuśalānyanyāni

[402|08]
saṃvṛtijñānaṃ ślokādau bhavatvādādyam /
tattrividham /

[402|08-402|09]
kuśalākuśalāvyākṛtam /

[402|09]
anyāni nava jñānāni kuśalānyeva /

[402|10]
     ādyaṃ sarvāsu bhūmiṣu /

[402|11]
kāmadhātī yāvadbhavāgre /

[402|12]
     dharmākhyaṃ ṣaṭsu

[402|13]
dharmajñānaṃ caturṣu dhyāneṣvanāgamye dhyānāntare ca /

[402|14]
     navasu tvanvayākhyaṃ

[402|15]
anvayajñānaṃ tāsveva ca ṣaṭsu bhūmiṣvārupyatraye ca /

[402|16]
     tathaiva ṣaṭ // VAkK_7.14 //

[402|17]
duḥkhasamudayanirodhamārgakṣayānutpādajñānānyapyetāsveva navasu bhūmiṣvabhedena /

[402|18]
bhedena punrdharmajñānasaṃgṛhītāni ṣaṭsu anvayajñāna saṃgṛhītāni navasu /

[402|19]
     dhyāneṣvanyamanojñānaṃ

[403|01]
paracittajñānaṃ caturṣveva dhyāneṣu nānyatra /

[403|02]
     kāmarūpāśrayaṃ ca tat /

[403|03]
kāmarūpadhātvośca tat paracittajñānaṃ saṃmukhīkriyate /

[403|04]
     kāmāśrayaṃ tu dharmāruyam

[403|05]
dharmajñānaṃ tu kāmadhātvāśrayameva /
na rūpārupyadhātvoḥ saṃmukhīkriyate /

[403|06]
     anyattraidhātukāśrayam // VAkK_7.15 //

[403|07]
kiṃ punaranyat /
paracittajñānaṃ dharmajñānanirmuktam /
kṛto bhūmyaśrayanirdeśaḥ /

[403|08]
smṛtyupasthānasaṃgraho vaktavyaḥ /
so 'yamucyate /

[403|09]
     smṛtyupasthānamekaṃ dhīrnirodhe

[403|10]
dhīḥ prajñā jñānamiti paryāyāḥ /
nirodhajñānamekaṃ dharmasmṛtyupasthānam /

[403|11]
     paracittadhīḥ /

[403|12]
     trīṇi

[403|13]
paracittajñānaṃ trīṇi vedanācittadharmasmṛtyupasthānāni /

[403|14]
     catvāri śeṣāṇi

[403|15]
nirodhaparacittajñānābhyāmanyāni jñānāni catvāri smṛtyupasthānāni

[403|16]
katamasya jñānasya kati jñānānyālambanam /

[403|17]
     dharmadhīgocaro nava // VAkK_7.16 //

[403|18]
dharmajñānasya nava jñānānyālambanamanyatrānvayajñānāt /

[404|01]
     nava mārgānvayadiyoḥ

[404|02]
anvayajñānasyāpi nava jñānānyālambanamanyatra dharmajñānāt /

[404|02-404|03]
mārgajñānasyāpi nava jñānānyālambanamanyatra saṃvṛtijñānāt /

[404|04]
     duḥkhahetudhiyordvayam /

[404|05]
duḥkhasamudayajñānayordve saṃvṛtiparacitajñāne ālambanam /

[404|06]
     caturṇāṃ daśa

[404|07]
saṃvṛtiparacittakṣayānutpādajñānānāṃ daśa jñānānyālambanam /

[404|08]
     naikasya

[404|09]
ekasya nirodhajñānasya naiva jñānamālambanam /

[404|10]
     yojyā dharmāḥ punardaśa // VAkK_7.17 //

[404|11]
katame daśa /

[404|12]
     traidhātu kāmalā dharmā akṛtāśca dvidhā dvidhā /

[404|13]
saṃkṛtā dharmā aṣṭadhā kriyante /

[404|13-404|14]
kāmarūpārupyāvacarānāsravāṇāṃ saṃprayuktaviprayuktabhedāt /

[404|14]
asaṃskṛtā dvidhā kriyante /
kuśalāvyākṛtabhedāt /

[404|14-404|15]
ime daśa dharmāḥ kathaṃ yojyāḥ kasya jñānasya katyālambanamiti /

[404|15-404|16]
tatra saṃvṛtijñānasya sarve daśa dharmā ālambanam /

[404|16]
dharmajñānasya pañca /
kāmāvacarānāsravā ścatvāraḥ kuśalaṃ cāsaṃskṛtam /

[404|17]
anvayajñānasya sapta /
rūpārupyāvacarānāsravāḥ ṣaṭ kuśalaṃ cāsaṃskṛtam /

[404|17-404|18]
duḥkhasamudayajñānayoḥ kāmarūpārupyāvacarāḥ ṣaṭ /

[404|18]
nirodhajñānasyaikaḥ /

[404|18-404|19]
kuśalamevāsaṃskṛtam /

[404|19]
mārgajñānasya dvāvanāsravau /
paracittajñānasya trayaḥ /

[404|19-404|20]
kāmarūpāvacarānāsravāḥ saṃprayuktāḥ /

[404|20-404|21]
kṣayānutpādajñānayoḥ nava dharmā ālambanamavyākṛtamasaṃskṛtaṃ muktvā /

[404|22]
syādekena jñānena sarvadharmān jānīyāt /
na syāt /
api tu

[405|01]
     sāṃvṛtaṃ svakalāpānyadekaṃ vidyādanātmataḥ // VAkK_7.18 //

[405|02-405|03]
saṃvṛtijñānaṃ svasmātkalāpādanyān sarvadharmānanātvato jānīyāt sarvadharmā anātmāna iti /

[405|03]
jsvabhāvastatsahabhuvaśca dharmāstasya svakalāpaḥ /

[405|03-405|04]
teṣāmagrahaṇaṃ viṣayaviṣayibhedādekālambanatvāditi /

[405|04]
saṃnikṛṣṭatvācca /

[405|04-405|05]
tacca kāmāvacaraṃ śrutacintāmayaṃ rūpāvacaraṃ śrutamayam bhāvanāmayam /

[405|05-405|06]
tasya vyavacchinnabhūmyālambanatvāt /

[405|06]
anyathā hi yugapatsarvato vairāgyaṃ syāt /
gatametat /

[405|07]
idaṃ tu vaktavyam /
kaḥ katibhirjñānaiḥ samanvāgata iti /

[405|07-405|08]
pṛthagjanastāvadekena samanvāgataḥ /

[405|08]
saṃvṛtijñānena /
vītarāgastu paracittajñānenāpi /
āryaḥ punaḥ /

[405|09]
     ekajñānānvito rāgīprathame 'nāsravakṣaṇe /

[405|10]
kāmāvītarāgo duḥkhadharmajñānakṣāntavekenaiva saṃvṛtijñānena samanvāgato bhavati /

[405|11]
     dvitīye tribhiḥ

[405|12]
duḥkhadharmajñāne tribhiḥ saṃvṛtijñānadharmajñānaduḥkhajñānaiḥ /

[405|13]
     ūrdhvastu catuṣrvekaikavṛddhimān // VAkK_7.19 //

[405|14]
ataḥ paraṃ caturṣu kṣaṇeṣu ekaikajñānavṛddhirasya jñātavyā /

[405|14-405|15]
duḥkhe 'nvayajñāne 'nvayajñānaṃ vardhate /

[405|15-405|16]
samudayanirodhamārgadharmajñāneṣu samudayanirodhamārgajñānāni vardhanta iti mārgadharmajñāne saptabhirjñānaiḥ samanvāgato bhavati /

[405|16-405|17]
vītarāgastu sarvatrādhikena paracittajñānena samanvāgato veditavyaḥ /

[405|18]
atha kasyāmavasthāyāṃ kati jñānāni bhavyante /

[405|19]
     yathotpannāni bhāvyante kṣāntijñānāni darśane /

[405|20]
     anāgatāni

[406|01-406|02]
darśanamārge yadyadevotpadyate kṣāntirjñānaṃ vā tajjātīyamanāgataṃ bhāvanāṃ gacchati tadākārā eva catvāraḥ /

[406|02-406|03]
kasmāddarśanamārge sabhāgajñānākārabhāvanaiva gotrāṇāmaporatilabdhatvāt /

[406|04]
     tatraiva sāṃvṛtaṃ cānvayatraye // VAkK_7.20 //

[406|05-406|06]
tatraiva darśanamārge saṃvṛtijñānaṃ cāpi bhāvyate triṣu duḥkhasamudayanirodhānvayajñāneṣu /

[406|06]
na dharmajñāneṣvakṛtsnasatyābhisamayāt /

[406|07]
     ato 'bhisamayāntyākhyaṃ

[406|08]
ata eva tadābhisamayāntikaṃ saṃvṛtijñānamākhyāvate /

[406|08-406|09]
ekaikasatyābhisamayānte bhāvanāt /

[406|09]
kasmānna mārgānvayajñāne bhāvanāṃ gacchati /

[406|09-406|10]
mārgasatyasya pūrva laukikena mārgeṇānabhisamitatvāt akṛtsnābhisamayācca /

[406|10-406|12]
kṛtsnaṃ hi duḥkhaṃ śakyate parijñātuṃ samudayaḥ prahātuṃ nirodhaḥ sākṣātkartu na tu mārgaḥ śakyate kṛtsno bhāvayitum ityabhisamayāntābhāvānna tasminnābhisamayāntikaṃ bhāvyate /

[406|12-406|13]
samudayo 'pi na tadā sarvaḥ prahīṇo bhavatīti na syādābhisamayāntikam /

[406|13]
na /

[406|13-406|14]
tatsatyadarśanaheyaḥ sarvaḥ prahīṇno bhavati /

[406|14-406|15]
mārgastaddarśanaheyapratipakṣo na sarvaḥ śakyate bhāvayituṃ vahugotratvāt ityasti mahānviśeṣaḥ /

[406|15]
darśanamārgaparivāratvādityapare /

[406|15-406|16]
tadidaṃ sādhyatvādajñāpakam /

[406|16]
kiṃ punastadābhisamayāntikaṃ samvṛtijñānaṃ kadācitsaṃmukhīkriyate /

[406|16-406|17]
na kadācit ekāntena hi

[406|18]
     tadānutpattidharmakam /

[406|19]
kathaṃ punastadbhāvitaṃ bhavati /

[406|19-406|20]
alabdhalābhāt kathamidānīṃ tatpratilabdhaṃ yadi naiva saṃmukhīkartu śakyate /

[406|20]
prāptitaḥ /

[406|20-406|21]
yasmāllabdhaṃ tasmāllabdhamityapūrvaiṣā nirdeśajātiḥ /

[406|21]
tasmānnaivaṃ bhāvanā sidhyati /

[406|21-406|22]
evaṃ tu sidhyati yad āhuḥ pūrvācāryāḥ /

[406|22]
kathaṃ ca pūrvācāryā āhuḥ /

[406|22-406|24]
lokottaramārga-sāmarthyāt saṃvṛtijñānaṃ bhāvyate yad vyutthitaḥ satyālambanam viśiṣṭataraṃ laukikaṃ jñānaṃ saṃmukhīkaroti /

[406|24-407|01]
eṣa eva ca tasya lābho yat-tat-saṃmukhībhāva-samarthāśrayalābhaḥ /

[407|01]
gotre hi labdhe labdhaṃ gautrikaṃ bhavati /
eva tu necchanti vaibhāṣikāḥ /

[407|02]
katibhūmikaṃ punastatsaṃvṛtijñānaṃ bhāvyate /
darśanamārgasya

[407|03]
     svadhobhūmi

[407|04]
yadbhūmiko darśanamārgo bhavati tadbhūmikam cāvarabhūmikaṃ ca saṃvṛtijñānaṃ bhāvyate /

[407|05]
ānāgamyabhūmikaścedbhavati dvibhūmikaṃ bāvyate /
anāgamyabhūmikaṃ kāmāvacaraṃ ca /

[407|06]
evaṃ yāvaccaturthadhyānabhūmike darśanamārge saptabhūmikaṃ saṃvṛtijñānaṃ bhāṣyate /

[407|07]
tatra punaḥ kati smṛtyupasthānāni /

[407|08]
     nirodhe 'ntyaṃ

[407|09]
nirodhe 'bhisamite yat saṃvṛtijñānaṃ tadantyaṃ smṛtyupasthānaṃ dharmasmṛtyupasthānam /

[407|09-407|10]
ekasya parisaṃkhyānātsiddhaṃ bhavati śeṣaṃ catvāri smṛtyupasthānānīti /

[407|10-407|11]
taccaitadābhisamayāntikaṃ saṃvṛtijñānaṃ

[407|12]
     svasatyākāraṃ

[407|13]
yatsatyābhisamayāllabhyate tatsatyākārameva /

[407|13-407|14]
tadākāravacanādālambanasya tadeva satyamityuktaṃ bhavati /

[407|14]
darśanamārgalabhyatvācca tat /

[407|15]
     yatnikam // VAkK_7.21 //

[407|16]
prāyogikamityarthaḥ /

[407|16-407|17]
saparivāragrahaṇātkāmarūpāvacārāṇi catuṣpañcaskandhasvabhāvāni /

[407|18]
     ṣoḍaśe ṣaṭ sarāgasya

[407|19]
bhāvyanta iti vartate /

[407|19-407|20]
avītarāgasya ṣoḍaśe mārgānvayajñānakṣaṇe dve jñāne pratyutpanne /

[407|20]
mārgajñānamārgānvayajñāne /
purāgatāni ṣaṭ bhāvyante /

[407|20-407|21]
dharmānvayaduḥkhasamudayanirodhamārgajñānāni /

[408|01]
     vītarāgasya sapta tu /

[408|02]
vītarāgasya paracittajñānaṃ saptamaṃ bhāvyate /

[408|03]
     sarāgabhāvanā mārge tadūrdhvaṃ saptabhāvanā // VAkK_7.22 //

[408|04-408|05]
ṣoḍaśāt kṣaṇādurdhvaṃ bhāvanāmārge yāvanna vītarāgo bhavati tāvat sarveṣu prayogāntaryavimuktiviśeṣamārgeṣu sapta jñānāni bhāvyante /

[408|05-408|06]
dharmānvayaduḥkhasamudayanirodhamārgasaṃvṛtijñānāni /

[408|06]
laukikaścet bhāvanāmārgaḥ saṃvṛtijñānaṃ pratyutpannam /

[408|07]
lokottaraścet caturṇāṃ dharmajñānānāmanyatamat /

[408|08-408|09]
     saptabhūmijayā 'bhijñākopyāptyākīrṇabhāvite
     ānanataryapatheṣūrdhvaṃ muktimārgāṣṭake 'pi ca // VAkK_7.23 //


[408|10]
saptajñānāni bhāvyante iti vartate /

[408|10-408|11]
sapta bhūmayaḥ catvāri dhyānāni trayaścārupyāḥ /

[408|11-408|13]
tāsāṃ jayaḥ vairāgyaṃ tasmin saptabhūmike vairāgye pañcasu cābhijñāsu akopyaprativedhe ca vyavakīrṇabhāvite ca dhyāne śaikṣasya yāvantaḥ ānantaryamārgāsteṣvapi sarveṣu sapta jñānāni bhāvyante tānyeva /

[408|13-408|14]
laukikeścet bhāvnāmārgaḥ saṃvṛtijñānaṃ pratyutpannam /

[408|14-408|15]
lokottaraśceccaturṇāmanvajñānānāṃ dvayośca dharmajñānayoranyatamat /
[408|15]
akopyaprativedhe tu saṃvṛtijñānaṃ na bhāvyate /

[408|15-408|16]
bhavāgrāprati pakṣatvāt /

[408|16]
tatra jayajñānaṃ saptamaṃ veditavyam /

[408|16-408|17]
saptabhūmivairāgyādapi cordhvaṃbhavāgravairāgye vimuktimārgeṣvaṣṭāsu saptaiva jñānāni bhāvyante /

[408|17-408|18]
dharmānvayaduḥkhasamudayanirodhamārgaparacittajñānāni /

[408|18]
saṃvṛtijñānaṃ na bhāvyate /
bhavāgrāpratipakṣatvāt /

[408|18-408|19]
pratyutpannaṃ tu caturṇāmanvayajñānānāṃ dvayośca dharmajñānayoranyatamat /

[408|20]
     śaikṣottāpanamuktau vā ṣaṭsaptajñānabhāvanā /

[408|21-408|23]
śaikṣasyendriyottāpanāyāṃ vimuktimārge sarāgasya ṣaṇṇāṃ bhāvanā dharmānvayaduḥkhasamudayanirodhamārgajñānānāṃ vitarāgasya saptānāṃ paracittajñānaṃ prakṣipya /

[408|23]
saṃvṛtijñānasyāpyubhayoriti kecit /
tatra matavikalpajñāpanārtho vāśabdhaḥ /

[408|24]
prayogamārge tu tayoḥ saṃvṛtijñānasyāpi bhāvanā /

[409|01]
     ānantaryapatha ṣaṇṇāṃ

[409|02-409|03]
vītarāgasyāvītarāgasya vā śaikṣasyendriyottāpanāyāmānantaryamārge ṣaṇṇāṃ bhāvanā pūrvavat /

[409|03]
na saṃvṛtijñānasya /
darśanamārga sādṛśyāt /

[409|04]
na paracittajñānasya /
sarvānantaryamārga pratipiddhatvāt /
kimartha pratipidhyate /

[409|04-409|05]
apratipakṣatvāt /

[409|06]
     bhavāgravijaye tathā // VAkK_7.24 //

[409|07]
bhavāgravairāgye 'pyānantaryamārgeṣu ṣaṇṇāṃ bhāvanā tathaiva /

[409|08]
     navānāṃ tu kṣayajñāne

[409|09]
bhavāgravairāgye navamo vimuktimārgaḥ kṣayajñānam /

[409|09-409|10]
tatra navānāṃ jñānānāṃ bhāvanā anyatrānutpādajñānāt /

[409|11]
     akopyasya daśa bhāvanā /

[409|12]
yastvakopyadharmā bhavati tasya daśānāṃ jñānānāṃ bhāvanā /

[409|12-409|13]
anutpādajñānalābhāt /

[409|14]
     tatsaṃcare 'ntyamuktau ca

[409|15]
yo 'pyakopyatāṃ saṃcarati tasyāpyantye vimuktimārge daśānāṃ bhāvanā /

[409|16]
     proktaśeṣe 'ṣṭabhāvanā // VAkK_7.25 //

[409|17]
kiṃ punaḥ śeṣam /

[409|17-409|19]
kāmavairāgye navamo vimuktimārgaḥ saptabhūmivairāgyābhijñāvyavakīrṇabhāviteṣu vimuktimārgaḥ akopyaprativedho 'ṣṭau vimuktimārgāḥ sarve ca vītarāgasya prayogaviśeṣamārgāḥ /

[409|19]
teṣu sarveṣvaṣṭau jñānāni bhāvyante /

[409|20]
anāgatabhāvanayā kṣayānutpādajñāne hitvā /
śaikṣasyaivam /

[409|20-409|21]
aśaikṣasya punarabhijñādiprayogavimuktaviśeṣamārgeṣu nava jñānāni daśa vā /

[409|21-409|23]
abhijñāvyavakīrṇabhāvitānantaryavimuktimārgeṣu tvaṣṭau nava vā dvayostvabhhijñāvimuktimārgayoravyākṛtatvānna kicidanāgate bhāvyate /

[409|23-410|01]
pṛthagjanasya tu kāmatridhyānavairāgyāntyavimuktimārgeṣu dhyānabhūmikeṣu ca prayogābhijñātrayavimuktimārgāpramāṇādiguṇābhinirhāreṣu saṃvṛtijñānamanāgataṃ bhāvyate paracittajñānaṃ cānyatra nirvedhabhāgīyebhyaḥ /

[410|01]
teṣu hi paracittajñānaṃ na bhāvyate /
darśanamārgaparivāratvāt /

[410|02]
anyatrāpūrvamārgalābhe saṃvāṛtijñānamevānāgataṃ bhāvyate /

[410|03]
atha kasminmārge katibhūmikaṃ jñānaṃ bhāvyate /

[410|03-410|04]
saṃvṛtijñānaṃ tāvadyadbhūmiko mārgo yāṃ ca prathamato bhūmi labhate tadbhūmikamanāgataṃ bhāvyate /

[410|04-410|05]
anāsravaṃ tu na kevalaṃ yadbhūmiko mārgaḥ /

[410|05]
kiṃ tarhi /

[410|06]
     yardvarāgyāya yallābhastatra cādhaśca bhāvyate /

[410|07-410|09]
yadbhūmivairāgyāyāpi hi dvividho 'pi mārgo bhavati prayogamārgādiḥ yāṃ ca bhūmi labhate vairāgyatastdbhūmikānyadhobhūmikāni cānāsravāṇi jñānāni bhāvanāṃ gacchanti /

[410|10]
     sāsravāśca kṣayajñāne

[410|11-410|13]
kṣayajñāne tu sarvabhūmikāḥ sāsravā api guṇāḥ kṣayajñānalābhikā bhāvanāṃ gacchanti a4ubhānāpānasmṛtismṛtyupasthānāpramāṇavimokṣādayaḥ rajjucchedāducchvasantīva peḍāsādharmyeṇa /

[410|13-410|14]
svacittādhirājyaprāptasya prāptibhiḥ sarvakuśaladharmapratyudgamanādādhirājyaporaptau prābhṛtena viṣayapratyudgamanavat /

[410|15]
yat kicillabhyate tatsarva bhāvyate /
yadapūrva labhyate tat bhāvyate /

[410|16]
     labdhapūrva na bhāvyate // VAkK_7.26 //

[410|17]
yadvihīnaṃ punarlabhyate na tt bhāvyate /
bhāvitotsṛṣṭatvāt /

[410|18]
kiṃ khalu pratilambha eva bhāvanā netyucyate /
caturvidhā hi bhāvanā /

[410|19]
pratilambhabhāvanā niṣevaṇabhāvanā pratipakṣabhāvanā vinirdhāvanabhāvanā ca /
tatra

[410|20-410|21]
     pratilambhaniṣevākhye śubhasaṃskṛtabhāvane /
     pratipakṣavinirdhavabhāvane sāsravasya tu // VAkK_7.27 //


[411|01]
pratilambhaniṣevaṇabhāvane kujñalasaṃskṛtānāṃ dharmāṇāmanāgatānāmekā pratyutpannānāmubhe /

[411|02]
pratipakṣavinirdhāvanabhāvane sāsravāṇāṃ dharmāṇām /

[411|02-411|03]
tadevaṃ kuśalasāsravāṇāṃ catasro bhāvanā bhavanti /

[411|03]
anāsravāṇāṃ dve kliṣṭāvyākṛtānāṃ ca /

[411|03-411|04]
bāhyābhidharmikāṇāṃ ṣaṭ bhāvnāḥ /

[411|04]
etāścatasraḥ saṃvarabhāvanā vibhāvana ca /

[411|04-411|05]
indriyāṇāṃ pūrvī kāyasyottarā /

[411|05-411|06]
"ṣaḍigānīndriyāṇi sudāntāni yāvatsubhāvitāni tathā santyasminkāye kleśā" iti vistaraḥ /

[411|06-411|07]
te tu pratipakṣanirdhāvabhāvanāntarbhūte iti kāśmīrāḥ /

[411|07-411|08]
sāmānyena sarveṣāṃ pudgalānāṃ kṣayajñāne guṇabhāvanoktā /

[411|09]
     aṣṭādaśāveṇikāstu buddhadharmā balādayaḥ /

[411|10]
ye buddhasyaiva bhagavataḥ kṣayajñāne bhāvanāṃ gacchanti nānyasya /
katame 'ṣṭādaśa /

[411|11]
daśa balāni catvāri vaiśāradyāni trīṇi smṛtyupasthānāni mahākaruṇā ca /

[411|11-411|12]
asādhāraṇaṃ hyāveṇikamityucyate /

[411|12]
tatra

[411|13]
     sthānāsthāne daśa jñānāni

[411|14]
sthānāsthānajñānabalaṃ daśa jñānāni /

[411|15]
     aṣṭau karmaphale

[411|16]
kamavipākajñānabalamaṣṭī jñānāni /
nirodhamārgajñāne hitvā /

[411|17]
     nava // VAkK_7.28 //

[411|18]
     dhyānādyakṣādhhimokṣeṣu dhātau ca

[411|19]
dhyānavimokṣasamādhisamāpattijñānabalaṃ nava jñānāni /
nirodha jñānaṃ hitvā /

[411|19-411|20]
evamindriyaparāparajñāna balaṃ nānādhimuktijñānabalaṃ nānādhātujñānabalaṃ veditavyam /

[411|21]
     pratipatsu tu /

[412|01]
     daśa vā

[412|02]
nava veti matavikalpā 'rtho vāśabdaḥ /
yadi saphalā pratipat gṛhyate /

[412|02-412|03]
sarvatragāminī pratipajjñānabalaṃ daśa jñānāni /

[412|03]
na cennava /
anyatra nirodhajñānāt /

[412|04]
     saṃvṛtijñānaṃ dvayoḥ

[412|05]
pūrvanivāsānusmṛtijñānabalaṃ ca saṃvṛtijñānam /

[412|06]
     ṣaṭ daśa vā kṣaye // VAkK_7.29 //

[412|07]
āsravakṣayajñānabalaṃ saḍ jñānāni dharmānvayanirodhakṣayānutpādasaṃvṛtijñānāniṃ /

[412|08]
yadi nirodhajñānamevāsravakṣayajñānam /

[412|08-412|09]
atha kṣīṇasravasaṃtāne jñānamāsravakṣayajñānaṃ tato daśa jñānāni /

[412|10]
uktaḥ svabhāvo bhūmiridānīmucyate /

[412|11]
     prāṅinavisacyutotpādabaladhyāneṣu

[412|12]
cyutireva cyutam /
pūrvanivāsacyutyupapatījñānaṃ balaṃ caturdhyānabhūmikam /

[412|13]
     śeṣitam /

[412|14]
     sarvabhūmiṣu

[412|15]
śeṣaṃ balaṃ sarvabhūmisaṃgṛhītam /
tāḥ punarekādaśa /

[412|15-412|16]
kāmadhāturanāgamya dhyānāntaraṃ dhyānārupyāśca /

[412|16]
sarvāṇi /
jambūdvīpapuruṣāśrayāṇi /
anyatra duddhānutpādāt /

[412|16-412|17]
tadetaddaśavidhaṃ jñānamanyasya balaṃ nocyate /

[412|17]
buddhasyaiva balamiti /

[412|18]
     kenāsya balamavyāhatam yataḥ // VAkK_7.30 //

[412|19]
yasmādasya sarvatra jñeye jñānabhavyāhataṃ vartate tasmādvalam /

[412|19-412|20]
aneṣāṃ tu vyāhanyate /

[412|20-413|01]
jñānaṃ vavacidicchatāmapyapravṛtteriti nārhati tadbalādhyāṃ labdhum /

[413|01-413|02]
sthaviraśāriputreṇa pravrajyāpekṣapuruṣapratyākhyānaṃ śyenopadrutasya pakṣiṇa upapattyādīparyantājñānaṃ cātrodāharaṇam /

[413|02-413|03]
evaṃ tāvadavyāhatajñānatvādbuddhānāṃ jñeyavadanantaṃ mānasaṃ balam /

[413|04]
     nārāyaṇabalaṃ kāye

[413|05]
kāye punarbuddhasya nārāyaṇaṃ balaṃ varṇayati

[413|06]
     saṃdhiṣvanye

[413|07]
sandhau sandhau nārāyaṇabalamityapare /

[413|07-413|08]
mānasavat kāyikamapyasyāna taṃ balamiti bhadantaḥ /

[413|08]
anyathā hyananatajñānabalasahiṣṇu naṃ syāditi /

[413|08-413|09]
nāgagrandhiśaṅkalāśaṅkusaṃdhayaśca budhapratyekabuddhacakravartinaḥ /

[413|10]
kiṃ punarnārāyaṇasya balasya pramāṇam /

[413|11]
     daśādhikam /

[413|12]
     hastyādisaptakabalam

[413|13]
yaddaśānāṃ prākṛtahastināṃ balaṃ tadekasya gandhahastinaḥ /

[413|13-413|14]
evaṃ mahānagnapraskandivarāṅgacānūranārāyaṇānāṃ daśottaravṛddhirvattavyā /

[413|14-413|15]
prākṛtagandhahastimahānagnapraskandināṃ daśāttaravṛddhacyārdhanārāyaṇaṃ balaṃ tat dviguṇaṃ nārāyaṇa mityapare /

[413|15-413|16]
yathā tu vahutara tathā yujyate /

[413|17]
     spraṣṭavyāyatanaṃ ca tat // VAkK_7.31 //

[413|18]
taccatatkāyikaṃ balaṃ sarvasyaiva spraṣṭavyāyatanasvabhāvaṃ mahābhūtaviśeṣa eva /

[413|19]
upādāyarūpaṃ saptabhyo 'rthāntaramityapare /
uktāni valāni /

[413|20]
vaiśāradhyaṃ caturdhā tu

[413|21]
yathāsūtram /
etāni punaścatvāri vaiśāradyāni

[414|01]
     yathādyadaśame bale /

[414|02]
     dvitīyasaptame caiva /

[414|03-414|04]
yathā sthānāsthānajñānabalamevaṃ samyaksaṃbuddhasya vata me sate ityetadvaiśāradyaṃ veditavyam /

[414|04]
yathāsravakṣayajñānabalamevaṃ kṣīṇāsravasya vata me sata ityetadvaiśāradyam /

[414|05-414|06]
yathā karmasvakajñānavalamevaṃ ye vā punarmayā śrāvakāṇāmantarāyikā dharmā ādhyātā ityetadvaiśāradyam /

[414|06-414|07]
yathā sarvatragāminī pratipajjñānaṃ valamevaṃ yo va punarmayā śrāvakāṇāṃ niryāṇāya mārga ādhyāta ityetadvaiśāradyaṃ veditavyam /

[414|07-414|08]
kathaṃ na jñānameva vaiśārdyam /

[414|08]
nirbhayatā hi vaiśāradyam /

[414|08-414|09]
ebhiśca nirbhayo bhavati /

[414|09]
jñānakṛtaṃ vaiśāradyaṃ yujyate /
na jñānameva /

[414|10]
trīṇi smṛtyupasthānāni parṣadbhedāt bhavanti yathāsūtram /
tattvetat

[414|11]
     smṛtiprajñātmakaṃ trayam // VAkK_7.32 //

[414|12]
smṛtisaṃprajñānasvabhāvānyetāni trīṇi smṛtyupasthānāni /

[414|12-414|13]
yadā śrāvakasyāpi śuśrūṣamāṇāśuśrūpamāṇobhayeṣvānandī na bhavatyāghāto vā /

[414|14]
kasmādete āveṇikā buddhadharmā ucyante /
savāsanaprahāṇāt /

[414|14-414|16]
athavā yasya śrāvakāstasya cacchūśrūṣamāṇāśuśrūṣamāṇobhayeṣu saumanasyādyavakāśaḥ sutarāṃ na tathā 'nyasyeti tasyaiva tānutpādādāścarya vyavasthāpyate nānyasyeti /

[414|17]
mahākaruṇedānī vaktavyā /
seyamucyate /

[414|18]
     mahākṛpā saṃvṛtidhīḥ

[414|19]
saṃvṛtijñānātmikā mahākaruṇā /

[414|19-414|20]
anyathā hi na sarvasattvālambanā sidhyet na ca triduḥkhatākārā /

[414|20]
karuṇāvat /
kasmādiyaṃ mahākaruṇetyucyate /

[414|21]
     saṃbhārākāragocaraiḥ /

[415|01]
     samatvādādhimāvyācca

[415|02]
sabhāreṇa mahāpuṇyajñānasaṃbhārasamudāgamāt /
ākāreṇa triduḥkhatākaraṇāt /

[415|03]
ālambanena tridhātukālambanāt /
samatyena sarvasattveṣu samavṛttitvāt /

[415|03-415|04]
abhimātratvena sarvasttveṣu samavṛttitvāt /

[415|04]
adhimātratvena tato 'dhimātratarābhāvāt /

[415|05]
karuṇāmahākaruṇayoḥ kiṃ nānākaraṇam /

[415|06]
     nānākaraṇamaṣṭdhā // VAkK_7.33 //

[415|07]
svabhāvato 'dveṣāmohasvabhāvatvāt /

[415|07-415|08]
ākārata ekatriduḥkhatākāratvāt /

[415|08]
ālambanata ekatridhātvālambanatvāt /

[415|08-415|09]
bhūmitaścaturdhyānacaturthadhyānabhūmikatvāt /

[415|09]
saṃtānataḥ śrāvakādibuddhasaṃtānajatvāt /

[415|09-415|10]
lābhataḥ kāmadhātubhavāgravairāgyalabhyatvāt /

[415|10]
aparitrāṇaparitrāṇataḥ atulyakaruṇāyanācca /

[415|11]
kiṃ punaḥ sarve buddhāḥ sarvaprakārasāmānyā bhavanti /
netyāha /

[415|12-415|13]
     saṃbhāradharmakāyābhyāṃ jagataścārthacaryayā /
     samatā sarvabuddhānāṃ nāyurjātipramāṇataḥ // VAkK_7.34 //


[415|14]
tribhiḥ kāraṇaiḥ sāmyaṃ sarvabuddhānām /

[415|14-415|15]
sarvapuṇyajñānasaṃbhārasamudāgamataḥ dharmakāyapariniṣpattitaḥ arthacaryayā ca lokasya /

[415|15]
āyurjātigotrapramāṇakṛtastu bhedo bhavati /

[415|16-415|17]
cirālpatarajīvanāt kṣatriyavrāhmaṇajātibhedāt kāśyapagautamādigotrabhedāt alpānalpapramāṇabhedācca yathakālamiti /

[415|17-415|19]
etāmeva ca trividhāṃ saṃpadaṃ manasikurvāṇena viduṣā śakyaṃ buddhānāṃ bhagavatāmantike tīvraprema gauravaṃ cotpādayituṃ yaduta hetusaṃpadaṃ phalasaṃpadamupakārasaṃpadaṃ ca /

[415|19]
tatra caturdhā hetusaṃpat /

[415|19-415|20]
sarvapuṇyajñānasaṃbhārābhyāso dīrghakālābhyāso nirantarābhyāsaḥ satkṛtyābhyāsaśca /

[415|20]
caturvidhā phalasaṃpat /

[415|21]
jñānasaṃpat prahāṇasaṃpat prabhāvasaṃpadrūpakayasaṃpacva /
caturvidhopakārasaṃpat /

[415|21-415|23]
apāyatrayasaṃsāraduḥkhātyantanirmokṣasaṃpat yānatrayasugati pratiṣṭhāpanasaṃpadvā /

[415|23]
jñānasaṃpat punaścaturvidhā /

[415|23-416|01]
anupadiṣṭajñānaṃ sarvatrajñāna sarvathājñānamayatnajñānaṃ ca /

[416|01]
caturvidhā prahāṇasaṃpat /

[416|01-416|02]
sarvakleśaprahāṇam atyantaprahāṇaṃ savāsanaprahāṇaṃ sarvasamādhisamāpattyāvaraṇaprahāṇaṃ ca caturvidhā prabhāvasaṃpat /

[416|02-416|04]
bāhyaviṣayanirmāṇapariṇāmanā dhiṣṭhānavaśityasaṃpat āyurutptargādhiṣṭhānavaśitvasaṃpat āvṛtākāśadūrakṣīpragamanālpavahutvapraveśana vaśitvasaṃpat vividhanijāścaryadharmasaṃpacca /

[416|04-416|05]
caturvidhā rūpakāyasaṃpat /

[416|05]
lakṣaṇasaṃpat anuvyañjanasaṃpat balasaṃpat vajrasārāsthisaṃpat /

[416|06]
ityetatsāmāsikaṃ buddhānāṃ māhātmyam /
anantaprabhedaṃ tu tadbhidyamānaṃ jāyate /

[416|07-416|08]
tacca punarbuddhā eva sakalaṃ jñātuṃ baktuṃ ca samarthāḥ yadyanekāsaṃkhyeyaṃ kalpaṃ jīvitamadhitiṣṭheyuḥ /

[416|08]
evaṃ ca tāvadanantādbhūtaguṇajñānaprabhāvopakāramāharatnākarāstathāgatāḥ /

[416|09-416|10]
atha capunarbālāḥ svaguṇadāridracyahatādhimokṣāḥ śruṇvanto 'pi tāṃ tādṛśīṃ guṇasamṛddhiṃ buddhaṃ ca nādriyante tasya ca dharmam /

[416|10-416|11]
paṇḍitāstu punarmajjābhirapi taṃ bhagavantamabhiprapadyante tasya ca dharmam /

[416|11-416|13]
te he śraddhāmātrakeṇāpyekāntikenābhiprasannā aniyatavipākānāṃ pāpānāṃ rāśīnabhibhūya daivīṃ mānuṣīṃ ca śriyamabhibhūya nirvāṇaparāyaṇāḥ saṃvartante /

[416|13]
ata eva tathāgatā anuttaraṃ puṇyakṣetramucyante /

[416|14]
avandhyeṣṭhaporakṛṣṭāśusvantaphalatvāt /
uktaṃ hi bhagavatā

[416|15-416|16]
     "ye 'nyānapi jine kārānkariṣyanti vināyake /
     vicitraṃ svargamāgamya te lapsyante 'mṛtaṃ padami"ti /

[416|17]
ime tāvadaṣṭādaśa buddhānāmāveṇikā dharmā ucyante //

[416|18]
     śiṣyasādhāraṇā anye dharmāḥ

[416|19]
śrāvakasādhāraṇāstvanye guṇā buddhānām /

[416|20]
     kecit pṛthagjanaiḥ /

[416|21]
ke punasta iti yathāyogam

[416|22]
     araṇāpraṇidhijñānapratisaṃvidguṇādayaḥ // VAkK_7.35 //

[417|01-417|02]
araṇapraṇidhijñānapratisaṃvidabhijñādhyānārupyāṃpramāṇavimokṣābhibhvāyatanakṛtsnāyatanādayaḥ /

[417|02-417|04]
tatrāraṇā nāma kaścidevārhan kleśaprabhavaṃ sattvānāṃ duḥkhaṃ viditvātmānaṃ ca dakṣiṇīyaviśeṣaṃ pareṣāṃ tadālambanaṃ kleśotpādaṃ parihartukāmastādṛśaṃ jñānamutpādayati bhena pareṣāṃ sarvathā 'pi raṇaṃ notpādayati /

[417|04-417|05]
na kasyacittadālambano rāga utpadyate dveṣo māno vā /

[417|05]
naiṣā pratipat kañcideva raṇayatītyaraṇā /
sā punareṣā

[417|06]
     saṃvṛtijñānamaraṇā

[417|07]
ayamasyā svabhāvaḥ /

[417|08]
     dhyāne 'ntye

[417|09]
caturthadhyāna bhūmikā sukhapratipadāmagratvāt /

[417|10]
     akopyadharmaṇaḥ /

[341|711-41711]
nānyasyārhataḥ /

[417|11-417|12]
anyo hi svasaṃtānādapi kadācit kleśaraṇaṃ parihartu na śaknoti /

[417|13]
     nṛjā

[417|14]
manuṣyeṣvevotpadyate triṣu dvīpeṣu /

[417|15]
     anutpannakāmāptasavastukleśagocarāḥ // VAkK_7.36 //

[417|16-417|17]
anāgatāḥ kāmāvacarāḥ savastukāḥ kleśāḥ asyā ālambanaṃ nāpareṣāṃ kleśa udapādītyevaṃ pravṛttatvāt /

[417|17-417|18]
avastukāstu kleśā na śakyāḥ parihartuṃ sarvatragāṇāṃ sakalasvabhūmyālambanatvāt /

[417|18]
yathā cāraṇoktā

[417|19]
     tathaiva praṇidhijñānaṃ

[418|01]
tadapi hi saṃvṛtijñānaṃ dhyāne 'ntye 'kopyadharmaṇaḥ manuṣyāśrayaṃ ca

[418|02]
     sarvālambaṃ tu tat

[418|03]
sarvadharmālambanaṃ tu praṇidhijñānamityeva viśeṣaḥ /

[418|03-418|04]
ārupyāstu na sākṣāt prāṇidhijñānena jñāyante /

[418|03]
kiṃ tarhi /
niṣpannacaritaviśeṣāt /

[418|04-418|05]
karṣakanidarśanaṃ cātreti vaibhāṣikāḥ /

[418|05-418|06]
praṇidhipūrvakaṃ jñānaṃ praṇidhijñānaṃ yaddhi praṇidhāya prāntakoṭikaṃ caturtha dhyānaṃ samāpadyate /

[418|06]
idaṃ jānīyāmiti tadyathābhūtaṃ jānāti /
sarvastatsamādhiviṣayaḥ

[418|07-418|08]
     tathā /
     dharmārthayorniruktau ca pratibhāne ca saṃvidaḥ // VAkK_7.37 //


[418|09]
catasro hi pratisaṃvidaḥ /

[418|09-418|10]
dharmapratisaṃvidarthapratisaṃvinniruktipratisaṃvitpratibhānapratisaṃvicca /

[418|10-418|11]
tā api dharmārthaniruktipratibhānapratisaṃvidastathaiva yathā 'raṇā /

[418|11]
kimāsāṃ tathaiva akopyadharmamanuṣyāśrayatvam /

[441|811-41812]
ālambanabhūmisvabhāvaviśeṣastvāsāṃ pṛthagucyate /

[418|13]
     tisro nāmathavāgjñānamavivartya yathākramam /

[418|14-418|15]
nāmapadavyañjanakāyeṣvarthavācitā avivartyajñānaṃ dharmāthaṃniruktipratisaṃvido yathākramam /

[418|16]
     caturthīyuktomuktābhilāpamārgavaśitvayoḥ // VAkK_7.38 //

[418|17]
avivartyaṃ jñānamiti vartate /

[418|17-418|18]
yuktamutābhilāpitāyāṃ samādhivaśisaṃprakyāne cāvivartyaṃ jñānaṃ pratibhānasaṃvit /

[418|19]
     vāṅmārgālambanā cāsau

[418|20]
vākca mārgaśca tasyāḥ ālmvanam /

[418|21]
     nava jñānāni

[419|01]
navajñānasvabhāvā pratibhānapratisaṃvidanyatra nirodhajñānāt /

[419|02]
     sarvabhūḥ /

[419|03]
sarvabhūmikā cāsau kāmadhātau yāvat bhavāgre vāṅmārgayoranyatarālambanāt /

[419|04]
     daśa ṣaḍvā 'rthasaṃvit

[419|05]
arthapratibhānasaṃvit sarvadharmāśccedarthā daśa jñānāni /

[419|05-419|06]
nirvāṇaṃ cedarthaḥ ṣaṭ jñānāni /

[419|06]
dharmānvayanirodhakṣayānutpādasaṃvṛtijñānāni /

[419|07]
     sā sarvatra

[419|08]
sā punareṣā 'rthapratisaṃvit sarvabhūmikā /

[419|09]
     anye tu sāṃvṛtam // VAkK_7.39 //

[419|10-419|11]
anye tu dve dharmaniruktipratisavidau saṃvṛtijñānasvabhāve nāmakāyādivāgālambanasvabhāvatvāt /

[419|12]
     kāmadhyāneṣu dharme vit

[419|13-419|14]
dharmapratisaṃvit pañcabhūmikā kāmadhātucaturthadhyānasaṃgṛhītā ūrdhvaṃ nāmakāyābhāvāt /

[419|15]
     vāci prathamakāmayoḥ /

[419|16]
vāṅniruktir ity eko 'rthaḥ /

[419|16-419|17]
niruktipratisaṃvitkāmadhātuprathamadhyānabhūmikā ūrdhvaṃ vitarkābhāvāt /

[419|17]
prajñaptau tu pratisaṃvidāmeva nirdeśaḥ /

[419|17-419|19]
"padavyañjane tasyaivarthe tasyaikadvivahustrīpuruṣādyadhivacane tasyāsaktatāyāmavivartyajñānaṃ dharmāvipratisaṃvida" ityata evāsāṃ kramasiddhiḥ /

[419|19]
nirvacanaṃ niruktiḥ /

[419|19-419|20]
yathā rupyate tasmādrūpamityevamādi /

[419|20]
uttarottarapratibhā pratibhānamityapare /

[419|20-419|21]
āsāṃ ca kila pratisaṃvidāṃ gaṇitaṃ buddhavacanaṃ śabdavaidyā hetuvidyā ca pūrvaprayogo yathākramam /

[419|21-420|01]
nāpyeteṣvakṛtakauśalastā utpādayituṃ śaknotīti /
[420|01]
buddhavacanameva tu sarvāsāṃ prayogaṃ varṇayanti /

[420|02]
yasya caikā tasyāvaśyaṃ catasraḥ pratisaṃvidī bhavanti /

[420|03]
     vikalābhirna tallābhī

[420|04]
nahi vikalābhistābhiḥ pratisaṃvillābhī bhavati /

[420|05]
ye caita upadiṣṭā araṇādayo guṇāḥ /

[420|06]
     ṣaḍete prāṇtakoṭikāḥ // VAkK_7.40 //

[420|07]
prāntakoṭikadhyānavalenaiṣāṃ lābhaḥ /

[420|08]
     tatṣaḍivadhaṃ

[420|09]
tadapi prāntakoṭikaṃ caturtha dhyānaṃ ṣaḍātmakam /

[420|09-420|10]
araṇāpraṇidhijñānaṃ tisraḥ pratisaṃvidaḥ /

[420|10]
tadeva prantakoṭikam /

[420|10-420|11]
niruktipratisaṃvidastadvalena lābho na tu sā caturthadhyānabhūmikā /

[420|12]
kiṃ punaridaṃ prāntakoṭikaṃ nāma /

[420|12-420|13]
dhyānamantyaṃ caturthaṃ dhyānam /

[420|14]
     sarvabhūmyanulomitam /

[420|15]
     vṛddhikāṣṭāgataṃ tacca

[420|16]
kathaṃ sarvabhūmyanulomitam /
kāmāvacarāccittātprathamaṃ dhyānaṃ samāpadyate /

[420|17]
tato dvitīyamevaṃ krameṇa yāvannaivasaṃjñānāsaṃjñāyatanam /

[420|17-420|18]
pratilomaṃ punaryāvatkāmāvacaraṃ cittaṃ tataḥ punaranulomaṃ yāvaccaturthadhyānamevaṃ sarvabhūmyanulomitam /

[420|18-420|19]
katham vṛddhikāṣṭāgatam /

[420|19]
tathābhāvitānmṛduno madhyaṃ madhyādadhimātraṃ samāpadyate /

[420|19-420|20]
vṛddhiprakarṣo hi vṛddhikāṣṭā /

[420|20]
idamīdṛśaṃ prāntakoṭikaṃ pragatā 'nta koṭirasyeti kṛtvā /

[420|20-420|21]
koṭiḥ punaratra vṛddhiḥ prakāro vā /

[420|21]
catuṣkoṭikavat /

[420|22]
ete punaḥ buddhatuṇāḥ

[421|01]
     buddhānyasya prayogajāḥ // VAkK_7.41 //

[421|02]
buddhādanyasya prāyogikā na vairāgyalābhikāḥ /
buddhasya nāsti kiñcit prāyogikam /

[421|03]
tasya sarvadharmeśvaratvādicchāmātra pratibadhaḥ sarvaguṇasaṃpatsaṃmukhībhāvaḥ /

[421|03-421|04]
ime tāvacchrādakasādhāraṇaguṇā abhijñādayaḥ pṛthagjanairapi /

[421|05]
keyamabhijñā nāma /

[421|06]
     ṛddhhiśrotramanaḥpūrvajanmacyutyudayakṣaye /

[421|07]
     jñātasākṣīkriyā 'bhijñā ṣaḍvidhā

[421|08]
ṛddhiviṣaye jñānasākṣātkriyā abhijñā /

[421|08-421|09]
divyaśrotracetaḥparyāyapūrvanivāsānusmṛticyutyutpapādāsravakṣayajñānasākṣātkriyā abhijñāḥ /

[421|09]
etāḥ ṣaḍabhijñā /

[421|09-421|10]
āsāṃ pañca pṛthagjanaiḥ sādhāraṇāḥ /

[421|10]
sarvāstvetāḥ

[421|11]
     muktimārgadhīḥ // VAkK_7.42 //

[421|12]
vimuktimārgaprajñāsvabhāvāḥ /
śrāmaṇyaphalavat /

[421|13]
     catasraḥ saṃvṛtijñānaṃ

[421|14]
cetaḥparyāyāsravakṣayajñānābhijñe hitvā /

[421|15]
     cetasi jñānapañcakam /

[421|16]
cetaḥparyāyābhijñā pañca dharmānvayamārgasaṃvṛtiparacittajñānāni /

[421|17]
     kṣayābhijñā balaṃ yadvat

[421|18]
yathāsravakṣayajñānavalamuktaṃ tathā veditavyā /
ṣaḍ daśa jñānānīti /

[421|18-421|19]
sarvabhūmikā 'pyeṣā tathaiva jñātvyā /

[421|19]
śeṣāstu

[422|01]
     pañca dhyānacatuṣṭaye // VAkK_7.43 //

[422|02]
pañcābhijñāḥ caturthadhyānabhūmikāḥ /
kasmādārupyabhūmikā na santi /

[422|02-422|03]
tisrastāvanna santi /

[422|03]
rūpālambanatvāt /

[422|03-422|04]
cetaḥparyāyābhhijñāpi nāsti rūpatīrthābhiniṣpādyatvāt /

[422|04]
pūrvanivāsasmṛtirapyanupūrvāvasthāntaramaraṇābhiniṣpatteḥ /

[422|04-422|05]
sthānagotrādyālambanatvācca /

[422|05-422|06]
paracittaṃ hi jñātukāma ātmanaḥ kāyacittayornimittamudgṛhlāti /

[422|06-422|07]
kīdṛśe 'pi me kāye kīdṛśaṃ cittam bhavaty evaṃ pareṣāmapyābhujataścittajñānādabhiniṣpannā bhavati /

[422|07]
abhiniṣpannāyāmabhijñāyāṃ rūpanirapekṣo jānāti /

[422|07-422|09]
pūrvanivāsaṃ samanusmartukāmaḥ samanantaraniruddhamanovijñāno nimittamudgṛhya tatsamanantaraprātilomyenāvasthāntarāṇi manasikaroti /

[422|09-422|10]
yāvatsaṃdhicittam /

[422|10]
tato 'ntarābhavasyaikakṣaṇaṃ maraṇe 'pi niṣpanno bhavati /

[422|10-422|11]
evaṃ parasyāpi smarati /

[422|11-422|211]
abhiniṣpannāyāṃ vilaṅghyāpi smaraṇam /

[422|11]
anubhūtapūrvasyaiva smaraṇam /

[422|12]
śuddhāvāsānāṃ katham smaraṇam /
śravaṇenānubhūtatvāt /

[422|12-422|13]
ārupyacyutasyehopapannasya parasaṃtatyadhiṣṭhānenotpādanam /

[422|13]
anyeṣāṃ svasaṃtatyadhiṣṭhānena /

[422|13-422|14]
ṛddhyādīnāṃ tu laghatvaśabdālokamanasikaraṇaṃ prayogaḥ /

[422|14]
tāḥ punaretāḥ pañcābhijñāḥ

[422|15]
     svādhobhūviṣayāḥ

[422|16]
yadbhūmikā ṛddhacyabhhijñā bhavati tāṃ bhūmi tayā gacchati /

[422|16-422|17]
nirmiṇoti vā adharāṃ noktarām /

[422|17-422|18]
evaṃ divyaśrotrābhijñayā svabhūmikameva śabdaṃ śṛṇotyadharabhūmikaṃ vā nordhvabhūmikam /

[422|18]
cetaḥ paryāyābhijñayā nordhvabhūmikaṃ cittaṃ jānāti /

[422|18-422|19]
pūrvanivāsānusmṛtyā na smarati /

[422|19]
cyutopapādābhijñayā na paśyati /

[422|19-422|20]
ata evārupyabhumikaṃ cittaṃ cetaḥparyāyapūrvanivāsabhijñābhyāṃ na gṛhlātyurdhvabhūmikatvāt /

[422|21]
kathametā labhyante /
atucittāḥ prayogataḥ

[422|22]
     labhyā ucitāstu virāgataḥ /

[422|23]
janmāntarābhyastā abhijñā vairāgyato labhyante vaiśeṣikyaḥ prayogataḥ /

[422|23-422|24]
sarvāsāṃ tu prayogeṇotpādanam /

[422|25]
     tṛtīyā trīpyupasthānāni

[423|01]
cetaḥparyāyābhijñā trīṇi vedanācittadharmasmṛtyupasthānāni /

[423|01-423|02]
cittacaittālamlbanatvāt /

[423|03]
     ādyaṃ śrotrardvivakṣuṣi // VAkK_7.44 //

[423|04]
abhijñeti vartate /

[423|04-423|05]
ṛddhidivyaśrotradivyacakṣurabhijñā ādyaṃ smṛtyupasthānamityarthaḥ /

[423|05]
rūpālambanatvāt /
ṛddhiścaturbāhyāyatanālambanā 'nyatra śabdāt /

[423|06]
divyaśrotracakṣurabhijñe śabdarūpāyatanālambane /

[423|06-423|07]
kathaṃ tarhi "cyutopapādajñānenaiva jānāti amī bhavantaḥ sattvāḥ kāyaduścaritena samanvāgatāḥ" ityevamādi /

[423|07-423|08]
na tattena jānāti /

[423|08]
abhijñāparivārajñānaṃ tu tadanyadāryāṇāmutpadyate yenaivaṃ jānanti /

[423|09]
anirdhāraṇāccheṣe catuḥsmṛtyupasthānasvabhāve iti siddham /

[423|10]
     avyākṛte śrotracakṣurabhijñe itarāḥ śubhāḥ /

[423|11]
divyacakṣuḥśrotrābhijñe avyākṛte /
te punaścakṣuḥśrotravijñānasaṃprayuktaprajñe /

[423|12]
kathaṃ tarhi te caturdhyānabhūmike sidhyataḥ /
āśrayavaśena tadbhūminirdeśāt /

[423|12-423|13]
tadāśraye hi cakṣuḥśrotre caturdhyānabhūmike /

[423|13]
ānantaryamārgavaśena vā /

[423|13-423|14]
anyāścatasraḥ kuśalāḥ /

[423|14]
yattarhi prakaraṇeṣūktam "abhijñā katamā /
kuśalā prajñe"ti /

[423|14-423|15]
pradhānika eṣa nirdeśo vāhuliko vā /

[423|15]
āsāṃ cābhijñānāṃ

[423|16]
     tisro vidyāḥ

[423|17]
pūrvanivāsacyutyupapādāsravakṣayajñānasākṣātkriyāstisraḥ aśaikṣyo vidyā ucyante /

[423|18]
kasmādetā eva nānyāḥ /

[423|19]
     avidyāyāḥ pūrvāntādau nivarttanāt // VAkK_7.45 //

[423|20]
etā hi pūrvāparāntamadhyasaṃmohaṃ vyāvartayanti yathākramam /
āsāṃ paramārthena

[424|01]
     aśaikṣyantyā

[424|02]
āsravakṣayajñānasākṣātkriyaivāśaikṣī vidyā /

[424|03]
     tadāsye dve tatsaṃtānasudbhavāt /

[424|04]
anye dve aśaikṣyasaṃtānasaṃbhūtatvādaśaikṣyāvucyete /
naiva tu te śaikṣyo nāśaikṣyau /

[424|04-424|05]
kiṃ punarete abhijñe śaikṣyasya nocyete /

[424|05]
yataḥ śaikṣyau vidye nocyete /

[424|06]
     iṣṭe śaikṣsya nokte tu vidye sāvidyasaṃtateḥ // VAkK_7.46 //

[424|07]
na hi sāvidyasaṃtāne vidyāvyavasthānaṃ yujyate /
punarapyavidyābhibhavāt /

[424|08]
āsāṃ cābhijñānām

[424|09]
     ādyā tṛtīyā ṣaṣṭhī ca prātihāryāṇi

[424|10-424|11]
ṛddhicetaḥparyāyāsravakṣayābhijñāstrīṇi prātihāryāṇi yathākramam ṛddhacyādeśanānuśāsanaprātihāryāṇi /

[424|11-424|12]
vineyamanasāmādito 'tyartha haraṇāt prātihāryāṇi prātiśabdayorādikarmabṛśārthatvāt /

[424|12-424|13]
pratihatamadhyasthānāṃ manāṃsyebhiḥ pratiharantīti prātihāryāṇi vā /

[424|13]
eṣāṃ punaḥ

[424|14]
     śāsanam /

[424|15]
     agcryam

[424|16]
anuśāsanaṃ pratihāryamagcya m /

[424|17]
     avyabhicāritvāddhiteṣṭaphalayojanāt // VAkK_7.47 //

[424|18]
ṛddhacyādeśane hi vidyayā vikeiyete /

[424|18-424|19]
asti hi ca gāndhārī nāma vidyā yayāphāśena gacchati īkṣaṇikā ca nāma vidyā yayā paracittaṃ jānāti /

[424|19-425|01]
na tu yathābhūtānuśāsanam anyathā śakyaṃ kartumavybhicāritvāt /

[425|01-425|03]
pradhānamāvarjanamātraṃ ca tābhyāmanuśāsanaprātihāryeṇa tu hitena iṣṭenaphalena yogo bhavatyupāyopadeśādityevāvaśyam ṛddhirityucyate /

[425|04]
keyamṛddhiḥ /
vaibhāṣikanyāyena

[425|05]
     ṛddhiḥ samādhiḥ

[425|06]
ṛdhyatyaneneti kṛtvā yojayitavyam /
kiṃ tena samṛdhyati /

[425|07]
     gamanaṃ nirmāṇaṃ ca

[425|08]
tatastatra

[425|09]
     gatistridhā /

[425|10]
śarīravāhinī ādhimokṣikī manojavā ca tatra gatiḥ /

[425|11]
     śāsturmanojavā

[425|12]
manasa ivāsyā rava iti manojavā gatirbuddhasyaiva nānyasya /

[425|12-425|13]
sudūramapi deśaṃ cittotpādakālelna gamanāt /

[425|13]
ata e"vācintyo buddhānāṃ buddhaviṣaya" ityuktaṃ bhagavatā /

[425|14]
itare tu gatī buddhasyānuktasiddhe /

[425|15]
     anyeṣāṃ vāhinyapyādhimokṣikī // VAkK_7.48 //

[425|16]
śrāvakapratyekabuddhānāṃ śarīravāhinī ca gatiḥ /
pakṣivatkrameṇa śarīravāhanāt /

[425|17]
ādhimokṣikī ca dūrasyāsannādhimokṣeṇāśugamanāt /
nirmāṇaṃ punardvividham /

[425|18]
kāmāvacaraṃ rūpāvacaraṃ ca /
tatra tāvat

[425|19]
     kāmāptaṃ nirmitaṃ bāhyaṃ caturāyatanaṃ

[425|20]
kāmāvacaraṃ nirmāṇaṃ rūparasagandhaspraṣṭavyāyatanasvabhāvam /
tat punar

[426|01]
     dvidhā /

[426|02]
svaparaśarīrasaṃbaddham /

[426|03]
     rūpāptaṃ dve tu

[426|04]
rūpāvacaranirmāṇaṃ dve rūpaspraṣṭavyāyatane /
tatra gandharasābhāvāt /

[426|04-426|05]
tadapi dvividhaṃ tathaiva /

[426|05-426|06]
kāmadhātāvidaṃ caturvidhaṃ nirmāṇamevaṃ rūpadhātau-ityaṣṭavidhaṃ samāsato nirmāṇam /

[426|06-426|07]
kathaṃ rūpadhātūpapannasya kāmāvacaranirmāṇe gandharasābhyāṃ na samanvāgamo bhavati /

[426|07]
vastrābharaṇavanna samanvāgamaḥ /

[426|07-426|08]
dvacyāyātanaṃ nirmiṇotītyapare /

[426|08]
kiṃ khalvabhijñayaiva nirmāṇaṃ nirmīyate /
netyucyate /
kiṃ tarhi /

[426|09]
abhijñāphalaiḥ /

[426|10]
     nirmāṇacittaistāni caturdaśa // VAkK_7.49 //

[426|11]
tāni punaścaturdaśa nirmāṇacittāni

[426|12]
yathākramaṃ dhyānaphalaṃ dve yāvat pañca /

[426|13]
prathamadhyānaphalaṃ dve kāmadhātuprathamadhyānabhūmike nirmāṇacitte /

[426|13-426|14]
dvitīyadhyānaphalaṃ trīṇi kāmadhātuprathamadvitīyadhyānabhūmikāni /

[426|14-426|15]
evaṃ tṛtīyacaturthadhyānabhūmikāni catvāri pañca ca yojyāni /

[426|15]
svabhūmikādharabhūmikaṃ nirmāṇacittaṃ dhyānaphalaṃ veditavyam /

[426|16]
     nordhvajam /

[426|17]
nordhvabhūmikaṃ nirmāṇacittamadharadhyānaphalamasti /

[426|17-426|18]
dvitīyādidhyānaphalaṃ kāmāvacaraṃ nirmāṇaṃ prathamadhyānabhūmikādgatito viśiṣyate /

[426|19]
     tallabho dhyānavat

[426|20]
teṣāṃ ca nirmāṇacittānāṃ dhyānavallābhaḥ /
[426|20-426|21]
ki khalu nirmāṇacittādeva syāt vyutthānam /

[426|21]
nāstyetat /
yasmādutpadyate /

[427|01]
     śuddhāttatsvataśca

[427|02]
śuddhakāddhacyānādantaraṃ nirmāṇacittamutpadyate nirmāṇacittadvā nānyataḥ /

[427|03]
     tato 'pi te // VAkK_7.50 //

[427|04]
nirmāṇacittādapi śuddhakaṃ dhyānaṃ nirmāṇacittaṃ cotpadyate nānyat /

[427|04-427|05]
na hi samādhiphalasthitasvāpraviśya punaḥ samādhiṃ tasmāt vyutthānamasti /

[427|05-427|06]
sarvasya ca nirmitasya

[427|07]
     svabhūmikena nirmāṇaṃ

[427|08]
nānyabhūmikena nirmāṇacittenānyabhūmikaṃ nirmāṇaṃ nirmīyate /

[427|09]
     bhāṣaṇaṃ tvadhareṇa ca /

[427|10]
svabhūmikena ceti ca-śabdaḥ /

[427|10-427|11]
kāmadhātuprathamadhyānabhūmiko hi nirmitaḥ svabhūmikenaiva cittena bhāṣyate /

[427|11]
ūrdhvabhūmikastu prathamadhyānabhūmikena /

[427|11-427|12]
ūrdhvaṃ vijñaptisamutthāpakābhāvāt /

[427|12]
vahūnāṃ nirmitānāṃ bhāṣaṇaṃ

[427|13]
     nirmātraiva sahāśāstuḥ

[427|14]
buddhādanyasya nirmāṇaṃ nirmātrā saha bhāṣate /

[427|14-427|15]
yadā ca vahavo nirmitā bhavanti tadā yugapat bhāṣante /

[427|16]
ekasya bhāṣamāṇasya bhāṣante saha nirmitāḥ /

[427|17]
ekasya tūṣṇīṃbhūtasya sarvetūṣṇīṃ bhavanti ta" iti gāthā /

[427|18]
buddhasya pūrva paścādvā yathecchaṃ nirmitā bhāṣante /

[427|18-427|19]
yadā bhāṣaṇacittaṃ tadā nirmāṇacittābhāvo nirmāṇacittābhāvānnirmitābhāva iti kathamenaṃ bhāṣayanti /

[427|20]
     adhiṣṭhāyānyavarttanāt // VAkK_7.51 //

[428|01]
nirmāṇamadhiṣṭhāyāvasthānakāmatayā 'nyena manasā vācaṃ pravartayanti /

[428|01-428|02]
kiṃ jīvita evādhiṣṭhānamanuvartate atha mṛtaścāpi /

[428|03]
     mṛtasyāpyastyadhiṣṭhānaṃ

[428|04]
āryamahākaśyapādhiṣṭhānena tadasthisaṃkalāvasthānāt /
tattu

[428|05]
     nāsthirasya

[428|06]
asthirasya tu bhāvasya nāstyadhiṣṭhānam /
āryakāśyapena māṃsādīnāmadhhiṣṭhānāt /

[428|07]
     apare tu na /

[428|08]
apare punarāhurnāsti mṛtasyādhiṣṭhānam /

[428|08-428|09]
asthiśaṅkalāvasthānaṃ tu devatānubhāvāditi /

[428|09]
kimekena cittenaikameva nirmita nirmiṇoti /

[428|10]
     ādāvekamanekena jitāyāṃ tu viparyayāt // VAkK_7.52 //

[428|11]
ādita ekaṃ nirmitamanekena nirmāṇacittena nirmiṇoti /

[428|11-428|12]
jitāyāṃ tvabhijñāyāmekena cittenānekaṃ nirmiṇoti yāvannirmātumiṣṭaṃ bhavati /

[428|12-428|13]
atha kiṃ sarvanirmāṇacittamavyākṛtaṃ bhavati /

[428|14]
     avyākṛtaṃ bhāvanājaṃ

[428|15]
yadbhāvanāphalaṃ tadavaśyamavyākṛtaṃ bhavati /

[428|16]
     trividhaṃ tūpapatījam /

[428|17-428|18]
upapattipratilambhikaṃ tu nirmāṇacittaṃ kuśalākuśalamavyākṛtaṃ bhavati devanāgapiśācādīnām /

[428|18-428|19]
tatkṛtaṃ ca svaparaśarīranirmāṇaṃ navāyatanikaṃ bhavatyaśabdarupyāyatanatvādindriyāvinirbhūtatvāt /

[428|19]
na tvindriyaṃ nirmīyate /

[428|19-428|20]
kimeṣaiva dvividharddhibhāvanāmayī copapattilābhikā ca /

[428|20]
eṣā ca dvividhā

[429|01]
     ṛddhirmantrauṣadhābhyāṃ ca karmajā ceti pañcadhā // VAkK_7.53 //

[429|02]
samāstaḥ pañcavidhāmṛddhhiṃ varṇayanti /

[429|02-429|03]
bhāvanāphalamupapattilābhikaṃ mantrajāmauṣadhajāṃ karmajāṃ ca /

[429|03]
yathā māndhāturantarābhavikānāṃ ca /

[429|04]
yadidaṃ divyaśrotramuktaṃ cakṣuśca /

[429|04-429|05]
kimete divye eva āhosvit divye eva divye /

[429|05]
yathā bodhisattvacakravartigṛhapatiratnānām /

[429|06]
     divyaśrotrākṣiṇī

[429|07]
yasmātte

[429|08]
     rūpaprasādau dhyānabhūmikau /

[429|09-429|11]
dhyānasamāpannasya śabdālokābhogaprayogeṇa dhyānabhūmikāni bhūtānyupādāya rūpaprasādau nirvartete cakṣuḥśrotrasāmantake rūpaśabdyordarśanaśravaṇahetū iti dhyānabhūmikatvāt divye eva te cakṣuḥśrotre /

[429|11]
te ca punaḥ

[429|12]
     sabhāgāvikale nityaṃ dūrasūkṣmādigocare // VAkK_7.54 //

[429|13-429|14]
nāsti divyaṃ cakṣuḥ śrotraṃ ca tatsabhāgaṃ nityaṃ vijñānasahitatvāt nāpi vikalaṃ kāṇavibrāntābhāvāt /

[429|14]
rūpāvacarasattvavat /

[429|14-429|15]
dūrasūkṣmavatānyapi rūpāṇi śabdhāśca tayiorviṣyaḥ /

[429|15]
āha cātra

[429|16-429|17]
     dūrasthamāvṛtaṃ sūkṣmaṃ sarvataśca na paśyati /
     māṃsacakṣuryato rūpamato divyaṃ dṛgiṣyate //

[429|18]
kiyaddūraṃ punardivyena cakṣuṣā paśyati /
yasya yādṛśaṃ cakṣurbhavati /

[429|18-429|20]
śrāvakapratyekabuddhabuddhāstvanabhhisaṃskāreṇa sāhasradvisāhasratrisāhasrakān lokadhātūn yathāsaṃkhyaṃ paśyanti /

[429|20]
abhisaṃskāreṇa tu

[430|01]
     dvitrisāhasrakāsaṃkhyadṛśo 'rhatkhaṅgavaiśikāḥ /

[430|02]
sarvābhhisaṃskāreṇa saha śrāvako 'pi dvisāhasra lokadhātuṃ divyena cakṣuṣā paśyati /

[430|03]
trisāhasraṃ khaṅgaviṣāṇakalpaḥ /

[430|03-430|04]
buddhastu bhagavānasaṃkhyeyān lokahātūn paśyati yāvadevecchati /

[430|05]
kimṛddhirevopapattilābhikā bhavatyarhānyadapi /

[430|06]
     anyadapyupapattyāptaṃ

[430|07]
divyaśrotrādikamapi catuṣṭayamupapattipratilabhyamasti /

[430|07-430|08]
na tūpapattyāptaṃ kiñcidabhijñākhyāṃ labhate /

[430|08]
yattūpapattipratilambhikaṃ divyaṃ cakṣuḥ

[430|09]
     taddṛśyo nāntarībhavaḥ // VAkK_7.55 //

[430|10]
abhijñācakṣuṣaiva hyantarābhavo dṛśyate /
nopapattipratilabdhena /

[430|11]
     cetojñānaṃ tu tattredhā

[430|12]
upapattyāptamiti vartate /

[430|12-430|13]
paracittajñānaṃ tūpapattipratilabdhaṃ trividhaṃ veditavyaṃ kuśalākuśalāvyākṛtam /

[430|14]
     tarkavidyākṛtaṃ ca yat /

[430|15-430|16]
yaccāpi tārkikaṃ paracittajñānaṃ naimittikānāṃ yacca vidyākṛtaṃ tadapi trividhaṃ veditavyam /

[430|16]
na yathā bhāvanāphalaṃ kuśalameva /

[430|16-430|17]
upapattipratilambhikābhyāṃ tu paracittajñānapūrvanivāsānusmṛtibhyāṃ

[430|18]
     jānate nārakā ādau

[430|19]
yāvanna duḥkhavedanābhyāhatā bhavanti /
anyagatisthā nityaṃ jānate /

[430|20]
     nṛṇāṃ notpattilābhikam // VAkK_7.56 //

[431|01]
mānuṣyāṇāmetadyathoktamṛddhacyādikaṃ nāstyupapattiprātilambhikam /

[431|01-431|02]
yattarhi prakṛtijātismarā bhavanti /

[431|02]
karmaviśeṣajā 'sau teṣām /

[431|02-431|03]
trividhā hi pūrvanivāsānusmṛtirbhāvanāphalamupapattilabdhā karmajā ceti //

=====================================================================

[431|04]
     //*// abhidharmakośabhāṣye jñānanirdeśo nāma saptamaṃ kośasthānam //*//

[431|05]
     sthaviraśrīlāmāvākasya yadatra puṇyam /




aṣṭamaṃ kośasthānam

=====================================================================

oṃ namo buddhāya

=====================================================================

[432|02-432|03]
jñānādhikāreṇa jñānamayānāṃ guṇānāṃ kṛto nirdeśaḥ /

[432|03-432|04]
asya svabhāvānāṃ tu kartavya ityādita eva dhyānānyārabhyante sarvaguṇāśrayatvāt /

[432|05]
     dvidhā dhyānāni

[432|06]
samāsato dvividhāni dhyānānyupapattisamāpattidhyānabhedāt /
tāni punaḥ

[432|07]
     catvāri

[432|08]
prathamaṃ dhyānaṃ yāvaccaturtham /
tatra dhyānopapattayaḥ punarna vaktavyāḥ /

[432|08-432|09]
lokanirdeśakośasthāne hi

[432|10]
     proktāstadupapattayaḥ /

[432|11]
kathaṃ proktāḥ /

[432|12]
     "pṛthak pṛthak /

[432|13]
     dhyānaṃ tribhūmikaṃ tatra caturtha tvaṣṭabhūmikami"ti /

[432|14]
samāpattidhyānaṃ tu vaktavyam /
ata ucyate

[432|15]
     samāpattiḥ śubhaikāgyraṃ

[432|16]
abhedena kuśalacittaikāgratā dhyānam /
samādhisvabhāvatvāt /

[432|17]
     pañcaskandhāstu sānugam // VAkK_8.1 //

[432|18]
saparivāraṃ tu pañcaskandhasvabhāvaṃ veditavyam /
keyamekāgratā nāma /
ekālambanatā /

[432|19]
evaṃ tarhi cittānyevaikālambanāni samādhirna caitasikaṃ dharmāntaramiti prāpnoti /

[433|01]
na cittānyeva samādhiḥ /
yena tu tānyekāgrāṇi vartante sa dharmaḥ samādhiḥ /

[433|01-433|02]
saiva cittaikāgratā /

[433|02-433|03]
nanu ca kṣaṇikatvātsarvaṃ cittamekāgraṃ dvitīyasya tasmādavikṣepa iti cet /

[433|03]
saṃprayukte samādhivaiyarthyam /

[433|03-433|04]
yata eva ca smādhistata eva cittānāmekālambanatvaṃ kiṃ neṣyate /

[433|04-433|05]
mahābhūmikatvācca samādheḥ sarvacittānāmekāgratāprasaṅgaḥ /

[433|05]
na durbalatvātsamādheḥ /
cittānyevaikāgrāṇi samādhiḥ /

[433|06-433|07]
tathā hyadhicittaṃ śikṣā cittapariśuddhipradhānaṃ ca sūtre catvāri dhyānānyuktānītyapare /

[433|08]
dhyānamiti ko'rthaḥ /
dhyāyantyaneneti /
prajānantītyarthaḥ /

[433|08-433|09]
samāhitacittasya yathābhūtaprajñānāt /

[433|09]
cintanārtho hyeṣa dhātuḥ /
cintanaṃ ca prajñeti siddhāntaḥ /

[433|09-433|10]
evaṃ tarhi sarvasamādhidhyānaprasaṅgaḥ /

[433|10]
na /
prakarṣayukte tannāmavidhānādbhāskaravat /

[433|10-433|11]
kaśca prakarṣayuktaḥ /

[433|11]
yo 'ṅgasamāyuktaḥ samādhiḥ /

[433|11-433|12]
sa hi śamathavipaśyanābhyāṃ yuganddhavāhitvāddṛṣṭadharmasukhavihāra uktaḥ sukhā ca pratipaditi /

[433|12]
sutarāṃ tena dhyāyanti /

[433|13]
kliṣṭasya kathaṃ dhyānatvam /
mithyopanidhyānāt /
atiprasaṅgaḥ /

[433|13-433|14]
na / tatpratirūpa eva tatsaṃjñāvineveśāt pūtibījavat /

[433|14]
uktāni cākuśalāni dhyānānyapi bhagavatā /

[433|15]
kīdṛśaṃ punaḥ kuśalamaikāgyraṃ prathamaṃ dhyānaṃ kīdṛśaṃ yāvaccaturtham /

[433|15-433|16]
prathamaṃ tāvat

[433|17]
     vicāraprītisukhavat

[433|18]
vicāraprītisukhasaṃyuktaṃ kuśalamaikāgyraṃ tat prathamaṃ dhyānam /

[433|18-433|19]
vicāravacanādvitarko 'pyukto bhavati /

[433|19]
sāhacaryāddhūmāgnivat /

[433|19-433|20]
na hi prītisukhavānvicāro vinā vitarkeṇāsti /

[433|20]
śeṣaṃ punrdhyānatrayaṃ

[433|21]
     pūrvapūrvāṅgavarjitam /

[433|22]
śubhaikāgryam iti vartate /

[433|22-433|23]
vicāravivarjitaṃ prītisukhavat dvitīyaṃ vicāraprītivarjitaṃ tṛtīyaṃ vicāraprītisukhavarjitaṃ caturthamiti /

[433|23-433|24]
yathā dhyānāni

[433|25]
     tathārūpyāḥ

[434|01]
kena prakāreṇa /
ete 'pi hi dvidhā upapattisamāpattitaḥ /

[434|01-434|02]
catvāraśca eṣāmapi copapattaya uktāḥ /

[434|02-434|03]
samāpattyārupyāsvabhedena kuśalaikāgratāsvabhāvā ityanena prakāreṇa saparivārāḥ

[434|04]
     catuskandhāḥ

[434|05]
anuparivartirūpābhāvāt

[434|06]
     adhobhūmivivekajāḥ // VAkK_8.2 //

[434|07]
caturthadhyānavivekajaṃ hyākāśānantyāyatanam /

[434|07-434|08]
tadvivekajaṃ vijñānānantyāyatanam /

[434|08]
tadvivekajamākiñcanyāyatanam /

[434|08-434|09]
tadvivekajaṃ naivasaṃjñānāsamjñāyatanamityevaṃ catvāra ārupyāḥ /

[434|09]
ko 'yaṃ viveko nāma /
yena mārgeṇādhastādvimucyate /

[434|09-434|10]
vairāgyagamanāt /

[434|10]
ta eva cārupyāḥ

[434|11]
     vibhūtarūpasaṃjñākhyāḥ saha sāmantakaistribhiḥ /

[434|12]
ākāśānantyāyatanasāmantakaṃ caturthadhyānālambanatvādvibhūtarūpasaṃjñākhyāṃ na labhate /

[434|13]
na hi tatra rūpasaṃjñā vibhūtā na vigatetyarthaḥ /

[434|13-434|14]
yaduktaṃ "catuskandhā" iti sādhyaṃ tāvadetadārupyeṣu rūpaṃ nāstīti /

[434|14]
yadi hi syātkathamārupyā ucyeran /

[434|14-434|15]
īṣadrūpatvā dāpiṅgalavat /

[434|15]
kīdṛśaṃ tāvadīṣadrūpaṃ tatreṣyate /

[434|15-434|16]
yadi kāyavāk saṃvaramātraṃ kathaṃ tadabhāve tatsaṃvarau bhaviṣyataḥ /

[434|16]
na cāsati bhūte bhautikaṃ yujyate /

[434|17]
anāsravasaṃvaravaccet /
sāsravabhūtasadbhāvāt /
smāpattāvapi tatpratiṣedha uktaḥ /

[434|18]
atha kāyo 'pyastīndriyāṇyapi rūpīṇi /
kathaṃ tadīṣadrūpā iṣyante /

[434|18-434|19]
parimāṇālpatvāccet /

[434|19]
udakajantukeṣvapyadṛśyarupeṣu prasaṅgaḥ /
acchatvāccet /

[434|19-434|20]
antarābhavarūpāvacareṣvapi prasaṅgaḥ /

[434|20]
yato nācchataraṃ cet /
bhavāgramevārupyaṃ syāt /

[434|20-434|21]
samāpattivattadupapattiviśeṣāt /

[434|21-434|22]
dhyānopapattirūpasyāpi cādharabhūmikendriyāgrahaṇāt kastatra viśeṣaḥ /

[434|22]
dvayoranvarthā saṃjñā nārupyadhātoriti cet /
kā 'tra yuktiḥ /

[434|22-434|25]
āyuruṣmaṇoḥ saṃsṛṣṭavacanānnaḍakalāpīdvayavannāmarūpayoranyonyaniśritavacanā "dvijñānapratyayaṃ nāmarūpami"ti vacanāt anyatrarūpādyāvatsaṃskārebhyo vijñānasyāgatigatipratiṣedhāccārūpyeṣu rūpāstitvasiddhiriti cet /

[434|25]
na /

[434|25-434|26]
saṃpradhāryaṃ tāvadetadyadidamāyuruṣmaṇoḥ saṃsṛṣṭatvamuktam /

[434|26]
kimidaṃ kāmāvacaramāyuḥ saṃdhāyoktamāhosvitsarvamiti /

[434|26-435|01]
yacca nāmarūpayoranyonyāśritatvamuktaṃ kimidaṃ kāmarūpāvacaraṃ nāma saṃdhāyoktamāhosvitsarvamiti /

[435|01-435|02]
yacca vijñānapratyayaṃ nāmarūpamuktaṃ kimatra sarva vijñānaṃ nāmarūpasya pratyayamuktamāhosvitsarve nāmarūpaṃ vijñānapratyayamiti /

[435|03]
yaccānyatra rūpādibhyo vijñānasyāgatipratiṣedhaḥ /

[435|03-435|04]
kimatra sarvaireva tairvinā tatpratiṣedha āhosvit ekenāpīti /

[435|04]
aviśeṣavacanānna saṃpradhāryamiti cet /

[435|04-435|05]
atiprasaṅgaḥ /

[435|05]
bāhyasyāpi hyaṣmaṇa āyuṣā binā bhāvo na prāpnoti /

[435|05-435|06]
bāhyasyāpi ca rūpasya nāmāśritatvamaviśeṣavacanāt /

[435|06-435|07]
caturvijñānasthitivaccāhāracatuṣkavacanādrūpārupyadhātvorapi kavaḍīkārāhāraprasaṅgaḥ /

[435|07-435|08]
"atikramya devān kavaḍīkārā hārabhakṣāni"ti vacanāt prītyāhāravacanāccāprasaṅga iti cet /

[435|08-435|09]
ārupyeṣvapi rūpasyāprasaṅgaḥ /

[435|09]
"rūpāṇāṃ niḥsaraṇamārupyāḥ" /

[435|09-435|10]
"ye te śāntā vimokṣā atikramya rūpāṇyārupyāḥ" /

[435|10-435|11]
"arupiṇaḥ santi sattvāḥ sarvaśo rūpasaṃjñānāṃ samatikramādi"ti vacanāt /

[435|11]
sati hi rupe svaṃ rūpamavaśyaṃ saṃjānīranniti /

[435|11-435|12]
audārikamadhobhūmikaṃ rūpamabhisaṃdhāyoktamiti cet /

[435|12]
kavaḍīkāre 'pi tulyam /

[435|12-435|13]
dhyānānāmapi cādhobhūminiḥsaraṇatvādārupya prasaṅgaḥ /

[435|13]
vedanādiniḥsaraṇaṃ ca kiṃ noktāḥ /

[435|14]
adhobhūmikavedanāniḥsaraṇāt /
rūpajātiṃ tu kutsnāmatikrāntā na vedanādijātim /

[435|15]
ato rūpāṇāṃ niḥsaraṇamuktāḥ /

[435|15-435|16]
bhavena bhavasyāniḥsaraṇavacanaṃ tu tenaiva tasyāniḥsaraṇādasarvānatyanta niḥsaraṇācca /

[435|16-435|17]
dhyānesu coktaṃ bhagavatā "yattatra bhavati rūpagataṃ vā yāvadvijñānagataṃ veti /

[435|17-435|18]
ārupyeṣu tūktaṃ "yattatra bhavati vedanāgataṃ vā yāvadvijñānagataṃ ve"ti /

[435|18-435|19]
satyāṃ tesu rūpajātau kasmādrūpagataṃ veti nāvakṣyat /

[435|19]
tasmāt

[435|20]
     nārupye rūpasadbhāvaḥ

[435|21]
kathamidānīmanalpakalpocchinnādrūpāt punarapi rupotpattistataḥ pracyutānām /

[435|22]
     rupotpattistu cittataḥ // VAkK_8.3 //

[435|23]
rūpasya cittādevotpattistadvipākahetuparibhāvitāllabdhavṛttitaḥ /

[435|23-435|24]
kathamanāśritya rūpaṃ cittaṃ vartate /

[435|24]
kasmānna vartitavyam /
ihaivamadarśanāt /

[435|24-435|25]
kavaḍīkārāntareṇā 'pi vinā rūpadhātau na vartitavyam /

[435|25]
kiṃ kāraṇam /
ihaivamadarśanāt /

[435|25-435|26]
uktaṃ ca pūrvaṃ yathā vartate /

[435|26]
gatametadidaṃ vaktavyam /

[436|01-436|02]
kimepāmākāśānantyāyatanādīnāmākāśādaya evālambanaṃ yata evaṃ samākhyāyate /

[436|02]
na hi /
kathaṃ tarhi /
trayastāvat /

[436|03]
     ākāśānantyavijñānānantyākiñcanyasaṃjñakāḥ /

[436|04]
     tathāprayogāt

[436|05-436|06]
anantamākāśamanantaṃ vijñānaṃ nāsti kiñcidityeva manasikurvāṇasteṣu prayujyante yathāsaṃkhyam /

[436|06]
ata eṣāmetāḥ saṃjñā iti /

[436|07]
     māndyāktu nasaṃjñanāpyasaṃjñakaḥ // VAkK_8.4 //

[436|08]
mṛdutvāttu saṃjñāyā naivasaṃjñānāsaṃjñāyatanamuktam /

[436|08-436|09]
na hi sā paṭvī saṃjñā na ca punarnaiva saṃjñeti /

[436|09-436|10]
"yadyapi tatrāpyevaṃ prayujyante saṃjñārogaḥ saṃjñāgaṇdaḥ saṃjñāśalyaḥ āsaṃjñikasaṃmohaḥ etacchāntametatpraṇītaṃ yaduta naivasaṃjñānāsaṃjñāyatanamiti /

[436|11]
kasmāttu taistadevaṃ gṛhyata ityavaśyamidaṃ vaktavyaṃ jāyate /
mṛdutvātsaṃjñāmityetadevoktam /

[436|12]
     iti maulaṃ samāpattidravyamaṣṭavidhaṃ

[436|13-436|14]
ityetānyaṣṭau maulāni samāpattidravyāṇi yaduta catvāri dhyānāni catvāra ārupyā iti /

[436|14]
teṣāṃ punaḥ

[436|15]
     tridhā /

[436|16]
     sapta

[436|17]
bhavāgrādanyāni sapta trividhāni /

[436|18]
     āsvādanāvacchūddhānāsravāṇi

[436|19]
āsvādanāsaṃprayuktāni śuddhakānyanāsravāṇi ca /

[437|01]
     aṣṭamaṃ dvidhā // VAkK_8.5 //

[437|02]
bhavāgramāsvādanāsaṃprayuktaṃ śuddhakaṃ ca /
anāsrava nāsti /
tatra punaḥ

[437|03]
     āsvādanāsaṃprayuktaṃ satṛṣṇaṃ

[437|04]
tṛṣṇā hyāsvādanā /

[437|05]
     laukikaṃ śubham /

[437|06]
     śuddhakaṃ

[437|07-437|08]
laukikaṃ kuśalaṃ samāpattidravyaṃ śuddhakamuccayate 'lobhādi śuddhadharmayogāt /

[437|08]
kiṃ punastenāsvādanāsaṃprayuktenāsvādyate /

[437|09]
     tattadāsvādyaṃ

[437|10]
tacchuddhakaṃ samāpattidravyaṃ tenāsvādyate samanantarātītam /

[437|10-437|11]
yadāsvādayati tasmādvyutthito yenāsvādayati tatsamāpannaḥ /

[437|12]
     lokattaramanāsravam // VAkK_8.6 //

[437|13]
yallokottaraṃ samāpattidravyaṃ tadanāsravam /

[437|13-437|14]
eṣāṃ ca samāpattidravyāṇāṃ dhyānānyeva bhavanti nārupyāḥ /

[437|14]
tatra

[437|15]
     pañcādye

[437|16]
prathame bhāge pañcāṅgāni /

[437|17]
     tarkacārau ca prītisaukhyasamādhayaḥ /

[437|18-437|19]
vitarko vicāraḥ prītiḥ sukhaṃ cittaikāgratā cetyetāni pañcāṅgāni samādhiḥ kilāṅgaṃ dhyānaṃ ca /

[437|19]
śeṣāṇyaṅgānīti /

[437|19-437|20]
yathā caturaṅgā senā evaṃ pañcāṅgaṃ dhyānam /

[438|01]
     prītyādayaḥ prasādaśca dvitīye 'ṅgacatuṣṭayam // VAkK_8.7 //

[438|02]
dvitīye dhyāne catvāryaṅgāni /

[438|02-438|03]
adhyātmasaṃprasādaḥ prītiḥ sukhaṃ cittekāgratā ca /

[438|04]
     tṛtīye pañca tūpekṣā smṛtiḥ prajñā sukhaṃ sthitiḥ /

[438|05]
tṛtīye tu dhyāne pañcāṅgāni /
upekṣā smṛtiḥ saṃprajñānaṃ sukhaṃ smādhiśca /

[438|06]
samādhiparyāyo hi sthitiḥ /
"samyaksamādhiḥ katamaḥ /

[438|06-438|07]
yā cittasya sthiti"riti sūtre vacanāt /

[438|08]
     catvāryante 'sukhāduḥkhopekṣāsmṛtisamādhayaḥ // VAkK_8.8 //

[438|09]
caturthaṃ dhyānamantyam /
tatra catvāryaṅgāni /

[438|09-438|10]
aduḥkhāsukhā vedanā upekṣāpariśuddhiḥ smṛtipariśuddhiḥ samādhiśca /

[438|10-438|11]
tānyetānyaṣṭādaśa dhyānāṅgāni bhavanti /

[438|11]
prathamatṛtīyayoḥ pañcāṅgatvāt /
dvitīyacaturthayoścaturaṅgatvāt /

[438|12]
nāmata evam /

[438|13]
     dravyato daśa caikaṃ ca

[438|14]
dravyata etānyekādaśa bhavanti /
prāthamadhyānikāni pañca /

[438|14-438|15]
dvitīye 'dhyātmasaṃprasādo vardhate /

[438|15]
tṛtīye upekṣāsmṛtisaṃprajñānasukhāni /
caturthe 'duḥkhāsukhā vedaneti /

[438|16]
ata evocyate yānyaṅgāni prathame dhyāne dvitīye 'pi tānīti catuṣkoṭikam /

[438|16-438|917]
prathamā koṭirvitarkavicārau /

[438|17]
dvitīyā adhyātmasaṃprasādaḥ /

[438|17-438|18]
tṛtīyā prītiḥ sukhaṃ cittaikāgratā ca /

[438|18]
caturthī koṭiruktanirmuktā dharmā iti /

[438|18-438|19]
evaṃ sarvāṇi dhyānāṅgāni parasparaṃ yojyāni /

[438|19]
kasmāt /
tṛtīye dhyāne sukhaṃ dravyāntaramucyate /

[438|19-438|20]
yasmāttadvedanāsukhaṃ dhyānayostu

[438|21]
     prasrabdhisukhamādyayoḥ /

[438|22]
prathamadvitīyayostu dhyānayoḥ prasrabdhisukhamityuktam /

[438|22-438|23]
iha prasrabdhisukhaṃ tatra vedanāsukhamiti kuta etat /

[438|23]
dvayordhyānasamāpattyoḥ sukhendriyāyogāt /

[438|24]
na hi tattayoḥ kāyikaṃ yujyate /
samāpannasya vijñānakāyābhāvāt /

[438|24-438|25]
nāpi caitasikaṃ prītivacanāt /

[438|25]
prītirhi saumanasyam /

[438|25-438|26]
na ca sukhasaumanasyayoryaugapadyamasti /

[438|26]
na cāpi tayoḥ paryāyeṇa dhyāne vṛttiryuktā pañcāṅgavacanāditi /

[439|01]
apare punarāhuḥ /

[439|01-439|02]
nāstyeva caitasikaṃ sukhendriyaṃ triṣvapi hi dhyāneṣu /

[439|02]
kāyikameva sukhamaṅgaṃ vyavasthāpitamiti /

[439|02-439|03]
yattarhi sutra uktaṃ "sukhendriyaṃ katamat /

[439|03-439|04]
yatsukhavedanīyena sparśena spṛṣṭasyotpadyate kāyikaṃ caitasikaṃ sātaṃ veditaṃ vedanāgatamidamucyate sukhendriyami"ti /

[439|04]
adhyāropita eṣa pāṭhaḥ /

[439|05]
kenāpi sarvanikāyāntareṣu kāyikamityeva pāṭhāt /

[439|05-439|06]
"sukhaṃ ca kāyena pratisaṃvedayata" iti svaśabdena vacanācca /

[439|06]
manaskāyeneticet /
evamuktvā ko guṇaḥ /

[439|06-439|07]
caturthe dhyāne prasrabdhibhūyastve 'pi sukhāvacanācca /

[439|07-439|08]
sukhavedanānukūlā prasrabdhiḥ sukhamiti cet /

[439|08]
tṛtīye prasrabdhisukhāvacanaṃ kasmāt /
upekṣopahatatvāditi cet /

[439|08-439|09]
na upekṣayaiva tadvṛddhiḥ /

[439|09]
pūrvikābhyastādviśeṣāt /

[439|09-439|11]
"yasminsamaye āryaśrāvakaḥ pravivekajāṃ prītiṃ kāyena sākṣātkṛtvopasaṃpadya viharatī"tyatra sūtre prasrabdhisukhayoḥ pṛthagvacanānna prasrabdhireva sukham /

[439|11]
samāpannasya katham kāyavijñānamiti cet /

[439|12]
samādhiviśeṣajena prasrabdhisaṃjñakena sukhavedanīyena vāyunā kāyasphuraṇāt /

[439|12-439|13]
bahirvikṣepāssamādhibraṃśa iti cet /

[439|13]
na /

[439|13-439|14]
samādhijasyāntaḥkāyasaṃbhūtasya kāyasukhasya samādhyanukūlatvāt /

[439|14-439|15]
kāyavijñā nakāle vyutthitaḥ syāditi cet /

[439|15]
na /
ata eva /

[439|15-439|16]
kāmāvacareṇa kāyendriyeṇa rūpāvacaraspraṣṭavyavijñānānutpattiriti cet /

[439|16]
na /
prasrabdhivijñānasyotpatteḥ /

[439|16-439|17]
anāsrave api spraṣṭavyakāyavijñāne syātām /

[439|17]
mā bhūtkiñcidaṅgaṃ sāsravaṃ kiñcidanāsravamiti cet /

[439|18]
kāyikaprasrabdhivodhyaṅga vacanāt /
iṣṭe bodhyaṅgānukūlatvāditi cet /

[439|19]
anāsravatvamapyevam /
"sāsravā dharmāḥ katame /

[439|19-439|20]
cakṣuryāvadeva spraṣṭavyami"tyasya sūtrasya virodhāditi cet /

[439|20]
na /
anyaspraṣṭavya kāyavijñānābhisaṃdhivacanāt /

[439|21]
na cānāsrave kiñcidaṅgaṃ sāsravaṃ kicidanāsravaṃ syāditi cet /

[439|21-439|22]
ayaugapadyātko doṣaḥ sukhaprītyasamavadhānānna pañcāṅgaṃ syāditi cet /

[439|22-439|23]
na saṃbhavaṃ pratyupadeśāndvitarkavicāravat /

[439|23]
sādhyamiti cet /

[439|23-439|24]
siddhaṃ cittasyaudārikasūkṣmatayorvirodhāt doṣāvacanācca /

[439|24-439|25]
tasmādyānyeva prathamadhyāne pañcāṅgāni teṣāṃ dvitricaturaṅgāpakarṣeṇa dvitīyādidhyānavyavasthānam /

[439|25-440|01]
ata eva ca prathame dhyāne pañcānāmaṅgatvamuktam /

[440|01]
tadapakarṣeṇottaradhyānavyavasthāpanāt /
na tu saṃjñādīnāmaṅgatvamuktam /

[440|02]
kimartha vā pañcānāmevāṅgatvamuktam /
upakārakatvāditi cet /
na /

[440|02-440|03]
vitarkavicārābhyāṃ smṛtiprajñayorapakārakataratvāt /

[440|03]
astyeṣa ekeṣāṃ vādaḥ /

[440|03-440|04]
naiva tu pūrvācāryā evaṃ nirdiśanti sma yāvantaḥ prajñāntam /

[440|04]
tasmādvicāryametat /

[440|04-440|05]
adhyātmasaṃprasādo nāma ka eṣa dharmaḥ /

[440|05-440|06]
vitarka-vicāra-kṣobha-virahāt praśāntavāhitā saṃtater adhyātmasaṃprasādaḥ /

[440|06-440|07]
sormikeva hi nadī vitarkavicārakṣobhitā saṃtatir aprasannā vartate iti /

[440|07-440|08]
na tarhi sa dravyāntaram iti kathaṃ dravyata ekādaśāṅgāni bhavanti /

[440|08]
tasmāttarhi

[440|09]
     śraddhā prasādaḥ

[440|10]
tasya hi dvitīyadhyānalātsamāhibhūminihsaraṇe saṃpratyaya utpadyate/

[440|10-440|11]
so 'tradhyātmasaṃprasāda iti /

[440|11]
naiva hi vitarkavicārasamādhayo nāpyadhātmasaṃprasādo dravyāntarāṇītyapare/

[440|11-440|12]
kathamasati dravyāntaratve caitasikatvaṃ siddhyati /

[440|12]
avasthāviseso hi nāma cetasaścetasiko bhavati /

[440|13]
natveṣa śastrasiddhāntaḥ / yaduktaṃ "prītirhi saumanasyam" iti /

[440|13-440|14]
kathamidaṃ gamyate /
kimanyat bhavatu /

[440|14]
yathecchanti nikāyāntarīyāḥ dharmāntarameva caitasikaṃ prītiḥ

[440|14-440|15]
saumanasyaṃ tu triṣvapi dhyāneṣu sukhamiti /

[440|15]


[440|14-440|15]
yathecchanti nikāyāntarīyāḥ dharmāntarameva caitasikaṃ prītiḥ saumanasyaṃ tu triṣvapi dhyānesu sukhamiti /

[440|15-440|16]
na vai sukhaṃ dhyāneṣu saumanasyaṃ yujyate /

[440|17]
     prītistu saumanasyaṃ dvidhāgamāt // VAkK_8.9 //

[440|18-440|19]
uktaṃ hi bhagavatā aviparītakasūtre tṛtīyaṃ dhyānamuktvā "atrāsyotpannaṃ saumanasyendriyamapariśeṣaṃ nirudhyata iti /

[440|19-440|20]
caturthe ca dhyāne sukhendriyaṃ nirudhyata" ityuktam /

[440|20-440|21]
punaścoktaṃ "sukhasya ca prahāṇāt duḥkhasya ca prahāṇātpūrvameva ca saumanasyadaurmanasyayorastaṅgamādi"tyato 'pi na tṛtīye dhyāne saumanasyendriyamasti /

[440|22]
tasmāt prītireva saumansyaṃ na sukham /

[441|01-441|02]
kiṃ punaḥ kliṣṭeṣvapi dhyāneṣu yathāvihitānyaṅgāni bhavanti /

[441|02]
na hi kiṃ teṣu na vidyate /

[441|03]
     kliṣṭeṣvasatprītisukhaṃ prasādaḥ saṃpradhīḥ smṛṭiḥ /

[441|04]
     upekṣāsmṛtiśuddhiśca

[441|05]
prathame dhyāne vivekajaṃ prītisukhaṃ nāsti /
kleśāviviktatvāt /

[441|05-441|06]
dvitīye dhyāne 'dhyātmasaṃprasādo nāsti /

[441|06]
kleśāvilatvāt /
tṛtīye smṛtisaṃprajanyaṃ nāsti /

[441|07]
kliṣṭasukhasaṃbrhamitatvāt /
ccaturthe upekṣāsmṛtipariśuddhirnāsti /
kleśamalinatvāt /

[441|08]
evaṃ tāvat kecidāhuḥ /

[441|09]
     kecit prasrabdhyupekṣaṇe // VAkK_8.10 //

[441|10]
kecitpunaḥ prathamadvitīyayoḥ kliṣṭayoḥ prasrabdhirnāsti /

[441|10-441|11]
tṛtīyacaturthayorupekṣā nāsti /

[441|11]
kuśalalmahābhūmikatvādanayoriti /

[441|11-441|12]
trīṇi ca dhyānāni señjitāni uktāni bhagavatā /

[441|12]
sāpakṣālatvāt /

[441|13]
     aṣṭāpakṣālamuktatvādāniñjaṃ tu caturthakam /

[441|14]
ke punaste 'pakṣālāḥ /

[441|15]
     vitarkacārau śvāsau ca sukhādi ca catuṣṭayam // VAkK_8.11 //

[441|16]
vitarkavicārau sukhaduḥkhe saumanasyadaurmanasye śvāsapraśvāsāśca /

[441|16-441|17]
eṣāmaṣṭānāmeko'pyapakṣālaścaturthe nāstyatastadāneñjyamuktam /

[441|17-441|18]
vitarkavicāraprītisukhairakampanīyatvādāneñjyaṃ caturthaṃ dhyānaṃ sūtre nirvāta pradīpanidarśanādityapare /

[441|19]
dvayordhyānayoḥ saumanasyamuktaṃ prītivacanāt /
tṛtīye sukhaṃ caturthe upekṣā /

[441|20]
taskiṃ yā dhyānasamāpattiṣu vedanāstā eva dhyānopapattiṣu /

[441|21]
netyāha /
kiṃ tarhi /

[442|01-442|02]
     saumanasyasukhopekṣā upekṣāsumanaskate /
     sukhhopekṣe upekṣā pravido dhyānopapattiṣu // VAkK_8.12 //


[442|03]
prathamadhyānotpatto tisro vedanāḥ /

[442|03-442|04]
sukhaṃ trivijñānakāyikaṃ saumanasyaṃ manobhūmikam /

[442|04]
upekṣā caturvijñānakāyikī /

[442|04-442|05]
dvitīyadhyānopapattau dve vedane saumanasyopekṣe manobhūmike /

[442|05]
sukhaṃ nāstyasya vijñānakāyābhāvāt /

[442|05-442|06]
tṛtīyadhyānopapattī dve vedane /

[442|06]
sukhopekṣe manobhūmike /
caturthadhyānopapattāvupekṣaiva /

[442|07-442|08]
yadi dvitīyādiṣu dhyāneṣu trayo vijñānakāyā na saṃvidyante vitarkavicārau ca katham te paśyanti yāvatspṛśanti katham cāvijñapti samutthāpayanti /

[442|08-442|09]
na ve keṣūpapannānāṃ cakṣurvijñānādayona santi /

[442|09]
na tu svabhūmikāḥ /
kiṃ tarhi /

[442|10]
     kāyākṣiśrotravijñānaṃ vijñaptyutthāpakaṃ ca yat /

[442|11]
     dvitīyādau tadādyāptaṃ

[442|12-442|13]
prathamadhyānabhūmikaṃ cakṣuḥśrotrakāyavijñānaṃ vijñaptisamutthāpakaṃ ca dvitīyādiṣu ca dhyāneṣu saṃmukhīkurvanti /

[442|13-442|14]
nirmāṇacittavadyena te paśyanti yāvadvijñapti samutthāpayanti /

[442|15]
     akliṣṭāvyākṛtaṃ ca tat // VAkK_8.13 //

[442|16-442|17]
anivṛtāvyākṛtaṃ ca tat prathamadhyānabhūmikaṃ vijñānaṃ veditavyaṃ yatte saṃmukhīkurvanti /

[442|17]
na kliṣṭaṃ vītarāgatvānna kuśalaṃ hīnatvāditi /

[442|18]
avasitaṃ dhyānakāryam /

[442|19]
atha śuddhakādīnāṃ dhyānārupyāṇāṃ kathaṃ lābhaḥ /

[442|20]
     atadvān labhate śuddhaṃ vairāgyeṇopapattitaḥ /

[442|21]
asamanvāgatastena śuddhakaṃ dhayanamārupyaṃ vā pratilabhate /
adhobhūmivairāgyādvā /

[442|22]
adhobhūmyupapattito vā /
anyatra bhavāgrāt /
na hi tasyopapattito lābhaḥ /

[442|23]
atadvāniti kimartha samanvāgataḥ /

[442|23-442|24]
śuddhakena prayogato 'pi nirvedhabhāgīyaṃ śuddhakaṃ pratilabhate parihāṇito vā hānabhāgīyam /

[442|24-443|01]
ata evocyate "syācchuddhakaṃ dhyānaṃ vairāgyeṇa pratilabheta vairāgyeṇa vijahyāt /

[443|01]
evaṃ parihāṇyā copapattyā ca /

[443|02]
syāddhānabhāgīyaṃ prathamaṃ dhayānam /
taddhi kāmavairāgyeṇa labhyate /

[443|02-443|03]
brahmalokavairāgyeṇa tyajyate /

[443|03]
brahmalokavairāgyaparihāṇyā labhyate /
kāmavairāgyaprahāṇyā tyajyate /

[443|04]
upariṣṭādbrahmaloka utpadyamāno labhate /

[443|04-443|05]
tasmāt punaḥ kāmadhātāvupapapadyamāno vijahātīti /

[443|06]
     anāsravaṃ tu vairāgyāt

[443|07]
atadvān labhate iti vartate /

[443|07-443|08]
tadvāṃstu kṣayajñānato 'pyaśaikṣaṃ labhate indriyasaṃcārato 'pi śaikṣaśaikṣam /

[443|08]
nanu ca niyāmā vakrāntito 'pyanāsravaṃ prathamato labhate /

[443|09]
nāvaśyamānupūrvikeṇālābhāt /
yathā tvavaśyaṃ labhate tathoktam /

[443|10]
     kliṣṭaṃ hānyupapattitaḥ // VAkK_8.14 //

[443|11]
atadvān labhata ityevānuvartate /

[443|11-443|12]
parihāṇito yadi tadvairāgyātparihīyate /

[443|12]
upapattito yadyuparibhūmeradharāyāmupapadyate /

[443|13]
katamasmātsamāpattidravyādanantaraṃ katyupapadyante /

[443|13-443|14]
anāsravaprathamadhyānāntaraṃ ṣaḍutpadyante /

[443|14]
svabhūmike śuddhakānāsrave dvitīyatṛtīyadhyānabhūmike ca /

[443|14-443|15]
ākiñcanyāyatanānantaraṃ sapta /

[443|15-443|16]
svabhūmike śuddhakānāsrave vijñānākāśānantyāyatanabhūmike ca /

[443|16]
bhavāgraṃ śuddhakamevānāsravābhāvāt /
dvitīyadhyānāntaramaṣṭau /

[443|16-443|17]
svabhūmike śuddhakānāsrave tṛtīyacaturthaprathamadhyānabhūmike ca /

[443|17]
vijñānānantyāyatanānantaraṃ nava /

[443|18-443|19]
svabhūmike dve ākāśānantyāyatanacaturthadhyānabhūmikāni catvāri ākiñcanyāyatanabhavāgrabhūmikāni trīṇīti /

[443|19]
evamanyadhyānārupyānantaraṃ daśa dravyāṇi yojyāni /

[443|20]
eṣa tu saṃkṣepaḥ /

[443|21]
     tṛtīyādyāvadūrdhvādho 'nāsravānantaraṃ śubham /

[443|22]
     utpadyate

[444|01-444|02]
śubhagrahaṇena śuddhamanāsravaṃ ca gṛhyate kuśalatvāt anāsravasya samāpatti dravyasyānantaraṃ svabhūmike ca śuddhānāsrave utpadyete /

[444|02]
ūrdhvādhobhūmike ca tṛtīvādyāvat /

[444|03]
vyutkrāntakasamāpattāro hi tṛtīyāt pareṇa laṅghayituṃ notsahante /

[444|03-444|04]
anvayajñānānantaraṃ cārupyān samāpadyante na dharmajñānānantaram /

[444|04-444|05]
tasyādharāśrayālambanatvāditi /

[444|05]
yathā cānāsravādanantaramuktam veditavyam /

[444|06]
     tathā śuddhāt kliṭaṃ cāpi svabhūmikam // VAkK_8.15 //

[444|07]
svabhūmikaṃ kliṣṭamadhikaṃ śuddhakādanantaramutpadyate /
śeṣaṃ yathaivānāsravāt /

[444|07-444|08]
anāsravasya hi samanantaraṃ kliṣṭotpattirnāstīti /

[444|09]
     kliṣṭāt svaṃ śuddhakaṃ kliṣṭaṃ

[444|10]
kliṣṭātsamāpattidravyādanantaraṃ svabhūmike śuddhakakliṣṭe utpadyete /

[444|11]
     evaṃ cādharaśuddhakam /

[444|12]
kleśotpīḍito hyadharamapi samāpattiṃ śuddhakaṃ bahu manyate /

[444|12-444|13]
yadi kliṣṭaṃ paricchidyādhaḥ saṃcarati /

[444|13]
kuśalātsaṃcarito bhavati na kliṣṭāt /
athāparicchidya kathaṃ saṃcarati /

[444|14-444|15]
pūrvāvedhāt pūrvaṃ hi sa evaṅkāmo bhavati varamadhastāt śuddhakaṃ nopariṣṭāt kliṣṭamiti /

[444|15]
pūrvābhiprāyaṃ ca saṃtatiranuvartate sattvānām /

[444|15-444|16]
praṇidhāya suptasyābhipretakālaprabodhavat /

[444|16]
anāsravaṃ tu kliṣṭādanantaraṃ sarvathā notpadyate /

[444|16-444|17]
samāpattikālaṃ pratyetaduktam /

[444|17-444|18]
śuddhakāt kliṣṭācca samanantaraṃ svabhūmikameva kliṣṭamutpadyate nānyabhūmikamiti /

[444|19]
     cyutau tu śuddhakāt kliṣṭaṃ sarvaṃ

[444|20]
cyutikāle tu upapattilābhikācchuddhakādanantaraṃ sarvabhūmikaṃ kliṣṭamutpadyate /

[444|21]
     kliṣṭāttu nottaram // VAkK_8.16 //

[445|01]
kliṣṭāttu dhyānārūpyādanantaraṃ cyutikāle svādharabhūmikaṃ kliṣṭamutpadyate /

[445|01-445|02]
nordhvabhūmikam /

[445|02-445|03]
na ca sarvasmācchuddhakādanāśravaṃ samāpattidravyamutpadyate /

[445|03]
kiṃ tarhi /

[445|04]
     caturdhā śuddhakaṃ hānabhāgīyādi

[445|05]
hānabhāgīyaṃ viśeṣabhāgīyaṃ sthitibhāgīyaṃ nirvedhabhāgīyamiti caturvidhaṃ śuddhakam /

[445|06]
bhavāgraṃ tu trividhamanyatra viśeṣabhāgīyāt /
kimasya lakṣaṇam /

[445|07-445|08]
     yathākramam /
     kleśotpattisvabhūmyūrdhvānāsravānuguṇaṃ hi tat // VAkK_8.17 //


[445|09-445|10]
kleśotpattyanuguṇaṃ hānabhāgīyaṃ svabhūmyanuguṇaṃ sthitibhāgīyamūrdhvabhūmyanuguṇaṃ viśeṣabhāgīyamanāsravānuguṇaṃ nirvedhabhāgīyam /

[445|10]
tasmādanāsravamutpadyate /

[445|11]
athaiṣāṃ caturṇā kati kasmādanantaramutpadyante /

[445|12]
     dve trīṇi trīṇi caikaṃ ca hāna bhāgādyanantaram /

[445|13]
hānabhāgīyaṃ hānabhāk /
tasmādanantaraṃ dve utpadyete /
hānisthitibhāgīye /

[445|13-445|14]
sthitibhāgīyānantaraṃ trīṇyanyatra nirvedhabhāgīyāt /

[445|14-445|15]
viśeṣabhāgīyādanantaraṃ trīṇyanyatra hānabhāgīyāt nirvedhabhāgīyādanantaraṃ tadevaikamiti /

[445|16]
kathaṃ vyutkrāntakasamāpattirutpadyate /

[445|17]
     gatvāgamya dvidhā bhūmīraṣṭau śliṣṭaikalaṅghitāḥ // VAkK_8.18 //

[445|18]
     vyutkrāntakasamāpattirvisabhāgatṛtīyagā /

[445|19]
gatvetyanulomaṃ samāpadya /
āgamyeti pratilomaṃ samāpadya /

[445|19-446|01]
dvidheti sāsravānāsravā bhūmīḥ /

[446|01]
aṣṭāviti dhyānārupyasamāpattīḥ /
śliṣṭā ityanukrameṇa /

[446|01-446|02]
ekalaṅghitā ityekāmekāmutkramya /

[446|02-446|03]
sāsravā aṣṭau bhūmiranulomapratilomasamāpattito nirjitya anāsravāśca sapta /

[446|03-446|04]
paścātsāsravāt prathamāddhyānāt sāsravaṃ tṛtīyaṃ samāpadyate /

[446|04]
tasmādākāśānantyāyatanaṃ tasmādākṃicanyāvatanam /

[446|04-446|05]
evaṃ punaḥ pratilomaṃ nirjitya anāsravā apyekalaṅghitā anulomapratilomaṃ ca samāpadyate /

[446|06]
ayaṃ prayogo vyutkrāntakasamāpatteḥ /

[446|06-446|07]
yadā tu prathamātsāsravāt tṛtīyamanāsravaṃ dhyānaṃ samāpadyate tasmātsāsravamākāśānantyāyatanaṃ tasmādanāsravamākiñcanyāyatanam /

[446|08]
evaṃ punaḥ pratilomam /
tadā visabhāgatṛtīyadravyagamanādabhiniṣpannā bhavati /

[446|08-446|09]
ativiprakṛṣṭatvānna caturthī samāpadyate /

[446|09-446|10]
tāṃ ca triṣu dvīpeṣu asamayavimukta evārhannutpādayati /

[446|10]
niḥkleśatvātsamādhivaśitvācca /

[446|10-446|11]
dṛṣṭiprāptasya yadyapi tīkṣṇendriyatvāt samādhau vaśitvaṃ na tu niṣkleśaḥ /

[446|11-446|12]
samayavimukto yadyapi niḥkleśo natvasya samādhau vaśitvamiti /

[446|13]
kenāśrayeṇa kati dhyānārupyāḥ saṃmukhīkriyante /

[446|14]
     svādhobhūmyāśrayā eva

[446|15]
dhyānāśrayā eva

[446|16]
     dhyānārūpyāḥ

[446|17]
bhavāgraṃ bhavāgre ca saṃmukhīkriyate adhaśca yāvatkāmadhātau /

[446|17-446|18]
śeṣāṇi svasyāṃ bhūmāvadhaśceti /

[446|18-446|19]
kiṃ kāraṇamūrdhvopapanno nādharāṃ samāpatti saṃmukhīkaroti /

[446|19]
tasmāttasya

[446|20]
     vṛthā'dharam // VAkK_8.19 //

[446|21]
nahi tasyādhareṇa samāpattidravyeṇa kiñcit prayojanaṃ vidhīyate /
[445|21-446|21]
nihīnatvāt /

[446|22]
utsarga kṛtvā 'pavādaṃ karoti

[446|23]
     āryākiñcanyasāṃmukhyāt bhavāgre tvāsravakṣayaḥ /

[446|24]
bhavāgre tūpapannasyānāsravākiñcanyāyatanasaṃmukhībhāvādāsravakṣayo bhavati /

[446|24-446|25]
kathaṃ tatropapannasya tatsaṃmukhībhāvaḥ /

[446|25]
svasyābhāvāttasya cābhyāsāt /

[447|01]
athaiṣāṃ dhyānārūpyāṇāṃ kimālambanam /

[447|02]
     satṛṣṇāḥ svabhavālambāḥ

[447|03]
āsvādanāsaṃprayuktāḥ svabhūmikaṃ bhavamālambante /
bhavagrahaṇena sāsravaṃ vastu gṛhyate /

[447|04]
nādharamālambante vītarāgatvānnottaraṃ tṛṣṇāparichinnatvāt bhūmīnām /

[447|04-447|05]
nānāsravaṃ kuśalatvaprasaṅgāditi /

[447|06]
     dhyānaṃ sadviṣayaṃ śubham // VAkK_8.20 //

[447|07]
kuśalaṃ dhyānaṃ śubhakamanāsravaṃ ca /
tat sarvālambanaṃ yatkiñcidasti saṃskṛtamasaṃskṛtaṃ vā /

[447|08]
     na maulāḥ kuśalārūpyāḥ sāsravādharagocarāḥ /

[447|09-447|10]
maulānāṃ kuśalārūpyāṇāmadhobhūmikaṃ sāsravaṃ vastu nālambanaṃ svordhvabhūmyālambanatvāt /

[447|10]
anāsravaṃ tvālambanam /

[447|10-447|11]
sarvānvayajñānapakṣyo na dharmajñānapakṣo nādhobhūminirodhaḥ /

[447|11]
sāmantakānantaryamārgāṇāṃ tvadharā bhūmirālambanam /

[447|11-447|12]
eṣāṃ ca punastrividhānāṃ dhyānānāṃ rūpyārūpyāṇām

[447|13]
     anāsraveṇa hīyante kleśāḥ

[447|14]
na śuddhakena /
kuta eva kliṣṭena /
vītarāgatvānnādhaḥ /

[447|14-447|15]
tasyaiva tadapratipakṣatvānna svabhūmau /

[447|15]
viśiṣṭataratvānnordhvamiti /

[447|16]
     samantakena ca // VAkK_8.21 //

[447|17]
dhyānārūpyasāmantakena ca kleśāḥ prahīyante śuddhakenāpi /
adhobhūmipratipakṣatvāt /

[447|18]
kati punaḥ sāmantakāni /

[447|19]
     aṣṭau sāmantakānyeṣāṃ

[447|20]
ekaikasyaikaikaṃ yena tatpraveśaḥ /
kiṃ tānyapi trividhāni tathaiva ca teṣu vedanā /

[447|21]
netyucyate /

[447|22]
     śuddhāduḥkhāsukhāni hi /

[448|01-448|02]
śuddhakāni ca tānyupekṣendriyasaṃprayuktāni ca yantabāhyatvādadhobhūmyudvegānapagamāt vairāgyapathatvācca nāsvādanāsaṃprayuktāni /

[448|03]
     āryaṃ cādyaṃ

[448|04-448|05]
ādyaṃ sāmantakamanāgamyaṃ tacchuddhakaṃ cānāsravaṃ ca yadyapi sāmantakacittena pratisaṃdhibandhaḥ kliṣṭo bhavati /

[448|05]
samāhitasya tu kliṣṭatvaṃ pratiṣidhyate /

[448|06]
     tridhā kecit

[448|07]
kecitpunaricchanti /

[448|07-448|08]
āsvādanāsaṃprayuktamapyanāgamyaṃ sāmantakaṃ cocyate dhyānāntaraṃ ca /

[448|08]
kimidamekārthamāhosvinnānārtham /
sāmantakaṃ hi vairāgyamārgaḥ /

[448|09]
     atarka dhyānamantaram // VAkK_8.22 //

[448|10]
dhyānameva hi vitarkāsaṃprayuktaṃ dhyānāntaraṃ dhyānaviśeṣatvāt /

[448|10-448|11]
ata eva dvitīyādiṣu dhyāneṣu na vyayasthāpyate viśeṣābhāvāditi /

[448|11]
tatpunardhyānāntaraṃ

[448|12]
     tridhā

[448|13]
āsvādanāsaṃprayuktam śuddhakamanāsravaṃ ca /

[448|14]
     aduḥkhāsukhaṃ tacca

[448|15]
nātra sukhaṃ duḥkhamityaduḥkhāsukhamupekṣendriyasaṃprayuktamityarthaḥ /

[448|15-448|16]
na prītisaṃprayuktaṃ sābhisaṃskāravāhitvāt /

[448|16]
ata eva duḥkhā pratipat /

[448|16-448|17]
tasya tarhi dhyānāntarasya kaḥ phalaviśeṣaḥ /

[448|17]
taddhi

[448|18]
     mahābrahmaphalaṃ ca tat /

[448|19]
tāṃ hi dhyānāntarikāṃ bhāvayitvā mahābrahmā bhavati /

[448|19-448|20]
punaḥ sarvasamādhīn saṃkalayya trayaḥ samādhayaḥ uktāḥ sūtre /

[448|20]
savitarkaḥ savicāraḥ samādhiḥ /
avitarko vicāramātraḥ /

[449|01]
avitarko 'vicāra iti /

[449|01-449|02]
tatra dhyānāntaraṃ tāvadavitarko vicāramātraḥ samādhhiriti jñāpitam /

[449|02]
vitarkamātrapratiṣedhāt /
tataḥ

[449|03]
     savitarkavicāro'dhaḥsamādhiḥ

[449|04]
tasmāddhyānāntarādadhaḥsamādhiḥ savitarkaḥ savicāraḥ /
prathamaṃ dhyānamanāgamyaṃ ca /

[449|05]
     parato 'dvayaḥ // VAkK_8.23 //

[449|06]
nātra dvayamastītyadvayaḥ /
pareṇa tu dhyānāntarātsamādhiravitarko 'vicāraḥ /

[449|06-449|07]
dvitīyadhyānasāmantakādyāvat bhavāgram /

[449|07]
punastrayaḥ uktāḥ /

[449|07-449|08]
śūnyatāsamādhirapraṇihita ānimittaśca /

[449|08]
tatra

[449|09]
     ānimittaḥ samākāraiḥ

[449|10]
nirodhasatyākāraiḥ saṃprayuktaḥ samādhirānimittaścaturākāraḥ /

[449|10-449|11]
nirvāṇaṃ hi daśanimittāpagatatvādanimittam /

[449|11]
tadālambanaḥ samādhirānimittaḥ /

[449|11-449|12]
pañcaviṣayastrīpuruṣatrisaṃskṛtalakṣaṇanimittāni daśa /

[449|13]
     śūnyatānātmaśunyataḥ /

[449|14]
     pravartate

[449|15]
anātmaśūnyatākārābhyāṃ saṃprayuktaḥ śūnyatāsamādhidvarcyākāraḥ /

[449|16]
     apraṇihitaḥ satyākārairataḥ paraiḥ // VAkK_8.24 //

[449|17]
paraiḥ śeṣaiḥ satyākāraiḥ saṃprayuktaḥ samādhipraṇihito daśākāraḥ /

[449|17-449|18]
anityaduḥkhataddhetubhya udvegāt mārgasya ca kolopamatayā 'vaśyatyājyatvāttadākāraḥ samādhirapraṇihitaḥ /

[450|01]
tadatikramābhimukhatvāt śūnyatānātmatābhyāṃ tu nodvego nirvāṇasāmānyāt /

[450|01-450|02]
ta ete trayaḥ samādhayo dvividhāḥ /

[450|03]
     śuddhāmalāḥ

[450|04]
śuddhakāścānāsravāśca /
laukikalokottaratvāt /
laukikā ekādaśasu bhūmiṣu /

[450|05]
lokottarā yatra mārgaḥ /

[450|06]
     nirmalāstu te vimokṣamukhatrayam /

[450|07]
anāsravāstvete trayaḥ samādhayastrīṇi vimokṣamukhānyucyante /

[450|07-450|08]
śūnyatā vimokṣamukhamapraṇihitamānimittaṃ vimokṣamukhamiti /

[450|08]
mokṣadvāratvāt /
punaścocyante /

[450|09]
     śūnyatāśūnyatādyākhyāstrayo 'parasamādhayaḥ // VAkK_8.25 //

[450|10]
śūnyatāśūnyatā apraṇihitāpraṇihitaḥ ānimittānimittaśca /

[450|10-450|11]
śūnyatādyālambanatvāttannāma /

[450|11]
teṣāṃ punaḥ

[450|12]
     ālambete akṣaikṣaṃ dvau śūnyataścāpyanityataḥ /

[450|13]
aśaikṣaṃ samādhiṃ dvāvaparasamādhī ālambete /

[450|13-450|14]
śūnyatāśūnyatā aśaikṣaṃ śūnyatāsamādhimālambate śūnyatākāreṇa /

[450|14-450|15]
apraṇihitāpraṇihito 'pyaśaikṣamapraṇihitamanityākāreṇa /

[450|15-450|16]
na duḥkhato na hetvādito 'nāsravasyātallakṣaṇatvānna mārgākāraiḥ dūṣaṇīyatvāt /

[450|17]
     ānimittānimittastu śāntato'saṃkhyayā kṣayam // VAkK_8.26 //

[450|18-450|19]
ānimittānimittastu samādhiraśaikṣasyānimittasyāpratisaṃkhyānirodhamālambate /

[450|19]
śāntākāreṇa /
anāsravasya pratisaṃkhayānirodhābhāvāt /

[450|19-450|20]
na nirodhapraṇītaniḥsaraṇākārairanityatānirodhasādhāraṇatvādavyākṛtatvā
davisaṃyogācca /

[450|20-450|21]
ekāntena caite parasamādhayaḥ

[450|22]
     sāsravāḥ

[451|01]
āryamārgadveṣitvāt nahyevamanāsravā iti /
kutrotpadyante /

[451|02]
     nṛṣu

[451|03]
manuṣyeṣveva na deveṣu /
kasyotpadyante /

[451|04]
     akopyasya

[451|05]
nānyasyārhataḥ /
katibhūmikāḥ /

[451|06]
     saptasāmantavarjitāḥ /

[451|07]
sapta sāmantakāni hitvānyāsvekādaśasu bhūmiṣu /

[451|07-451|08]
kāmadhātvanāgamyadhyānāntaradhyānārupyeṣu /

[451|08]
punaścatasraḥ samādhibhāvanā ucyante /

[451|08-451|09]
asti samādhibhāvanā āsevitā bhāvitā vahulīkṛtā dṛṣṭadharmasukhavihārāya saṃvartate" iti vistaraḥ /

[451|09]
tatra

[451|10]
     samādhibhāvanā dhyānaṃ śubhamādyaṃ sukhāya hi // VAkK_8.27 //

[451|11]
kuśalaṃ prathamaṃ śuddhakamanāsravaṃ vā dṛṣṭadharmasukhavihārāya samādhibhāvanā /

[451|11-451|12]
tadādikatvādanyānyapi jñeyāni /

[451|12-451|13]
nāvaśyaṃ saṃparāyasukhavihārāyāparihiṇordhvopapannaparinirvṛtānāṃ tadabhāvāt /

[451|14]
     darśanāyākṣyabhijñeṣṭā

[451|15]
divyacakṣurabhijñā jñānadarśanāya samādhibhāvanā /

[451|16]
     dhībhedāya prayogajāḥ /

[451|17]
prayogajāḥ sarve guṇāstraidhātukā anāsravāḥ prajñāprabhedāya samādhibhāvanā /

[451|18]
     vajropamo'ntye yo dhyāne sāsravakṣayabhāvanā // VAkK_8.28 //

[452|01]
yaścaturthadhyāne vajropamaḥ samādhiḥ sa āsravakṣayāya samādhibhāvanā /

[452|01-452|02]
ātmopanāyikī kilaiṣā bhagavato dharmadeśanā /

[452|02]
ataścaturbhya evāha /

[452|02-452|03]
kṛtaḥ samādhīnāṃ kālagato nirdeśaḥ /

[452|04]
idānīṃ samādhisaṃniśritānāṃ guṇānāṃ nirdeśakāla iti vyākhyāyante

[452|05]
     apramāṇāni catvāri

[452|06]
maitrī karuṇā muditopekṣā ca /
apramāṇasattvālambanatvāt /
kimarthaṃ catvāryeva /

[452|07]
     vyāpādādivipakṣataḥ /

[452|08]
vyāpādaviṃhisā 'ratikāmarāgavyāpādabahulānāṃ tatprahāṇāya catvāri yathāsaṃkhyam /

[452|09]
aśubhopekṣayoḥ kāmarāgapratipakṣatve ko viśeṣaḥ /

[452|09-452|10]
varṇarāgasyāśubhā maithunarāgasyopekṣeti vaibhāṣikāḥ /

[452|10]
evaṃ tu yujyate /

[452|10-452|11]
maithūnarāgasyāśubhā mātāpitṛputrajñātirāgasyopekṣeti /

[452|11]
tatra

[452|12]
     maitryadveṣaḥ

[452|13]
adveṣasvabhāvā maitrī

[452|14]
     api karuṇā

[452|15]
karuṇāpyevam /

[452|16]
     muditā sumanaskatā // VAkK_8.29 //

[452|17]
saumanasyasvabhāvā muditā /

[452|18]
     upekṣā 'lobhaḥ

[452|19]
alobhātmikopekṣā /
kathaṃ vyāpādapratipakṣaḥ /
tasya lobhākṛṣṭatvāt /

[452|19-452|20]
ubhayasvabhāvā tvasau yujyate /

[452|20]
eṣāṃ tu maitryādīnāṃ

[453|01]
     ākāraḥ sukhitā duḥkhitā vata /

[453|02]
     modantāmiti sattvāśca

[453|03]
sukhitā vata sattvā iti manasikurvan maitrīṃ samāpadyate /

[453|03-453|05]
duḥkhitā vata sattvā iti karuṇāṃ modantāṃ vata sattvā iti muditāṃ sattvā ityeva manasi kurvannupekṣāṃ samāpadyate /

[453|05]
mādhyasthyāt /
atadvatāṃ sukhādhimokṣatvāt kathaṃ na viparītatvaṃ bhavati /

[453|06]
santvityabhiprāyāt /
āśayasyāviparītatvādvā 'dhimuktisaṃjñānāt /

[453|06-453|07]
athavā ka evaṃ viparītatve doṣaḥ /

[453|07]
akuśalatvamiti cet /

[453|07-453|08]
na kuśalamūlatvādvyāpādādipratipakṣatvācca /

[453|08]
ukta eṣāmākāraḥ /

[453|09]
     kāmasattvāstu gocaraḥ // VAkK_8.30 //

[453|10]
kāmāvacarāḥ sattvā eṣāmālambanam /
tadālambanānāṃ vyāpādādīnāṃ pratipakṣatvāt /

[453|11]
yattūktamekāṃ diśamadhimucyeteti tadbhājanena bhājanagataṃ darśitam /

[453|11-453|12]
katibhūmikānyetāni /

[453|13]
     dhyānayormuditā

[453|14]
prathamadvitīyadhyānayormuditā /
saumanasyatvāt /

[453|15]
     anyāni ṣaṭsu

[453|16]
anyāni trīṇi apramāṇāni ṣaṭsu bhūmiṣu /

[453|16-453|17]
anāgamye dhyānāntaredhyāneṣu ca /

[453|17]
saprayogamaulagrahaṇāt /

[453|18]
     kecittu pañcasu /

[453|19]
kecit punaḥ anāgamyaṃ hitvā pañcasvetānīcchanti /
daśasvityapare /

[453|19-453|20]
kāmadhātuṃ sāmantakāni ca prakṣipya samāhitāsamāhitamaulalprayogagrahaṇāt /

[453|20-453|21]
yaduktaṃ "vyāpādādivipakṣata" iti kimapramāṇairapi kleśagrahaṇaṃ bhavati /

[453|22]
     na taiḥ prahāṇaṃ

[454|01]
mauladhyānabhūmikatvādadhimuktimanaskāratvātsattvālambanatvācca /

[454|01-454|02]
tatprayogeṇa tu vyāpādādiviṣkambhaṇāttatpratipakṣatvamuktam /

[454|02]
prahāṇa dūrīkaraṇācca /

[454|02-454|03]
kāmadhātvanāgamyabhūmikāni hi maitryādīni maulāpramāṇasadṛśāni saṃvidyante /

[454|03-454|04]
taistānviṣkambhya prahāṇamārgaiḥ prajahāti /

[454|04]
tato vītarāgāvasthāyāṃ maulāpramāṇalābhāt /

[454|04-454|05]
balavatpratyayalābhe 'pi tairanādhṛṣyo bhavati /

[454|05]
kathaṃ punarādikarmiko maitryāṃ prayujyate /

[454|05-454|07]
yathā sukhitamātmānaṃ manyate parānvā śṛṇoti buddhabodhisattvāryaśrāvakāṃstathā sattvānāṃ tatsukhamadhimucyate evaṃ sukhitā vata santu sattvā iti /

[454|07-454|08]
na cecchaknoti kleśasyodbhatavṛttitvāt sa mitrapakṣaṃ tridhā bhittvā 'dhimātre tatsukhamadhimucyate /

[454|08-454|09]
tato madhye mṛdau ca /

[454|09]
teṣu cetsamāṃ maitrīṃ labhate tata udāsīnapakṣe /

[454|09-454|10]
tataḥ śatrūpakṣaṃ tridhā bhittvā mṛdau tat sukhamadhimucyate /

[454|10]
tato madhye 'dhimātre ca /

[454|10-454|11]
tataścedadhimātra iva mitrapakṣe sukhādhimokṣo na vyāvartate /

[454|11-454|12]
tataḥ krameṇa grāmarāṣṭrasukhādhimokṣo yāvadekāṃ diśaṃ yāvatsarva lokaṃ maitryā sphurati /

[454|12-454|13]
yastu sarvaguṇagrāhī samaitrīṃ kṣipramutpādayati /

[454|13-454|14]
śakyaṃ hi samucchinna kuśalamūle 'pi guṇagrāhiṇā bhavituṃ pratyekabuddhe ca doṣa grāhiṇā pūrvaṃ puṇyāpuṇyaphalasaṃdarśanāt /

[454|14-454|16]
evaṃ karuṇāyāṃ muditāyāṃ ca prayujyate amī sattvā bahuvidhavyasanīdhanimagnā apyevaṃ duḥkhādvimucyeran apyevātipramoderannityadhimucyamāna upekṣāṃ tūdāsīnapakṣādārabhate /

[454|16-454|17]
etāni cāpramāṇāni

[454|18]
     nṛṣveva janyante

[454|19]
manuṣyeṣūtpādyante /
nānyatra /

[454|20]
kiṃ punarya ekenāpramāṇena samanvāgataḥ so 'vaśyaṃ sarvaiḥ /
kintu

[454|21]
     tryanvito dhruvam // VAkK_8.31 //

[454|22]
tṛtīyacaturthadhyānopapanno muditayā na samanvāgato bhavati /

[454|22-454|23]
tribhistvapramāṇalābhī nityaṃ samanvāgato bhavati /

[454|24]
     aṣṭau vimokṣāḥ

[455|01]
rūpī rūpāṇi paśyatīti prathamo vimokṣaḥ /

[455|01-455|02]
adhyātmarūpasaṃjñī bahirdhā rūpāṇi paśyatīti dvitīyaḥ /

[455|02-455|03]
śubhaṃ vimokṣaṃ kāyena sākṣātkṛtvopasaṃpadya viharatīti tṛtīyaḥ /

[455|03]
catvāra ārupyāḥ /
saṃjñāveditanirodhaścāṣṭamaḥ /
teṣāṃ

[455|04]
     prathamāvaśubhā

[455|05]
prathamau dvau vimokṣāvaśubhāsvabhāvau /

[455|05-455|06]
vinīlakādyākāratvāt /

[455|06]
ata etayoraśubhāvannayo veditavyaḥ /
etau ca

[455|07]
     dhyānayordvayoḥ /

[455|08]
prathamadvitīyayordhyānayornānyasyāṃ bhūmau /

[455|08-455|09]
kāmāvacaraprathamadhyānabhūmikayorvarṇarāgayoḥ pratipakṣeṇa yathāsaṃkhyam /

[455|10]
     tṛtīyo 'ntye

[455|11]
śubho vimokṣaścaturthadhyāne /

[455|12]
     sa cālobhaḥ

[455|13]
so 'pyalobhasvabhāvo natvaśūbhāsvabhāvaḥ /
śubhākāratvāt /

[455|13-455|14]
saparivārāstvete pañcaskandhasvabhāvāḥ /

[455|14]
ārupyavimokṣāstu

[455|15]
     śubhārupyāḥ samāhitāḥ // VAkK_8.32 //

[455|16-455|17]
kuśalāḥ samāhitā eva cārūpyavimokṣākhyāṃ labhante na kliṣṭā nāpyasamāhitāstadyathāmaraṇabhave /

[455|17]
anyadāpyasamāhitāḥ santītyapare /

[455|17-455|18]
sāmantakavimukti mārgā api vimokṣākhyāṃ labhante /

[455|18]
nānantaryamārgā adharālambanatvāt /

[455|18-455|19]
vaimukhyārtho hi vimokṣārtha iti /

[455|20]
     nirodhastu samāpattiḥ

[456|01]
saṃjñāveditanirodhastu aṣṭamo vimokṣo nirodhasamāpattiḥ /
sā ca pūrva nirdiṣṭā /

[456|02]
saṃjñāveditavaimukhyātsarvasaṃskṛtādvā /
samāpattyāvaraṇavimokṣaṇādvimokṣa ityapare /

[456|03]
tāṃ tu samāpadyante /

[456|04]
     sūkṣmasūkṣmādanantaram /

[456|05]
bhavāgraṃ hi saṃjñā sūkṣmaṃ tat punaḥ sūkṣmataraṃ kṛtvā nirodhaṃ samāpadyante /
samāpannānāṃ tu

[456|06]
     svaśuddhakādharāryeṇa vyutthānaṃ cetasā tataḥ // VAkK_8.33 //

[456|07-456|08]
bhāvāgrikeṇa vā śuddhakena cetasā tato vyutthānaṃ bhavatyākiñcanyāyatana bhūmikena vā sāsraveṇa /

[456|08-456|09]
tadevaṃ tasyāḥ sāsravaṃ samāpatticittaṃ bhavati sāsravānāntarya tu vyutthānacittamiti /

[456|09]
eṣāṃ ca vimokṣāṇāṃ

[456|10]
     kāmāptadṛśyaviṣayāḥ prathamāḥ

[456|11]
kāmāvacarameṣāṃ rūpāyatanamālambanamamanojñaṃ manojñaṃ ca yathāyogam /

[456|12-456|13]
     ye tvarūpiṇaḥ /
     te 'nvayajñānapakṣordhvasvabhūduḥkhādigocarāḥ // VAkK_8.34 //


[456|14-456|15]
ārūpyavimokṣāṇāṃ svabhūmikordhvabhūmikaṃ duḥkhaṃ taddhetunirodhau cālambanaṃ sarvaścānvayajñānapakṣo mārgaḥ /

[456|15]
apratisaṃkhyānirodhaśceti vaktavyamākāśaṃ caikasyeti /

[456|16]
kasmānna tṛtīye dhyāne vimokṣaḥ /

[456|16-456|17]
dvitīyadhyānabhūmikavarṇarāgābhāvāt sukhamaṇḍeñjitatvācca /

[456|17]
tasmācchubhaṃ vimokṣamutpādayati /

[456|17-456|18]
aśubhayā līnaṃ saṃtatiṃ pramodayituṃ jijñāsanārthaṃ vā /

[456|18]
kaccidaśubhāvimokṣau niṣpannāviti /

[456|18-456|19]
evaṃ ca punastau niṣpannau bhavato yadi śubhato 'pi manasi kurvataḥ kleśo notpadyata iti /

[456|20]
dvābhyāṃ hi kāraṇābhyāṃ yogino vimokṣādīnutpādayanti /

[456|20-456|21]
kleśadūrīkaraṇārthaṃ samāpattivaśitvārthaṃ ca /

[456|21]
araṇādiguṇābhinirhārāya āryāyāścarddheḥ /

[456|21-456|22]
sā punaryayā vastupariṇāmādhiṣṭhānāyurutsargādīni kriyante /

[456|22-456|23]
kasmāttṛtīyāṣṭamayoreva sākṣātkaraṇamuktaṃ nānyeṣām /

[456|23-456|24]
pradhānatvāddhātubhūmiparyantāvasthitatvācca /

[457|01]
     abhibhvāyatanānyaṣṭau

[457|02-457|03]
adhyātmaṃ rūpasaṃjñī vahirdhā rūpāṇi paśyati parīttāni suvarṇāni durvarṇāni tāni khalu rūpāṇyabhibhūyajānātyabhibhūya paśyatītyevaṃsaṃjñī bhavatīdaṃ prathamamabhibhvāyatanam /

[457|04]
evamadhimātrāṇi /
adhyātmamarūpasaṃjñyevameva / ityetāni catvāri /

[457|04-457|05]
adhyātmamarūpasaṃjñyeva punarnīlapītalohitāvadātāni paśyatītyaṣṭau bhavanti /

[457|05]
teṣāṃ

[457|06]
     dvayamādyavimokṣavat /

[457|07]
yathā prathamo vimokṣa evaṃ dve abhibhvāyatane prathamadvitīye /

[457|08]
     dve dvitīyavat

[457|09]
yathā dvitīyo vimokṣa evaṃ dve abhibhvāyatane tṛtīyacaturthe /

[457|10]
     anyāni punaḥ śubhavimokṣavat // VAkK_8.35 //

[457|11]
yathā śubho vimokṣa evamanyāni catvāri /
ayaṃ tu viśeṣaḥ tairvaimukhyamātram /

[457|12]
ebhistvālambanābhibhavanaṃ yathecchamadhimokṣāt kleśānutpādācca /

[457|13]
     daśa kṛtsnāni

[457|14]
daśa kṛtsnāyatanāni nirantarakṛtsnaspharaṇāt /

[457|14-457|15]
pṛthivyaptejovāyunīlapītalohitāvadātakṛtsnāni /

[457|15]
ākāśavijñānānantyāyatanakṛtsne ca /
teṣām

[457|16]
     alobhāṣṭau

[457|17]
prathamānyaṣṭāvalobhasvabhāvāni

[457|18]
     dhyāne 'ntye

[457|19]
caturtha eva dhyāne /

[458|01]
     gocaraḥ punaḥ /

[458|02]
     kāmāḥ

[458|03]
kāmāvacararūpāyatanameṣā mālambanam /
vāyoḥ spraṣṭavyāyatana mityeke /

[458|04]
     dve śuddhakārupye

[458|05]
dve paścime kṛtsne śuddhakārūpyasvabhāve /

[458|06]
     svacatuḥskandhagocare // VAkK_8.36 //

[458|07]
svabhūmikāścatvāraḥ skandhā anyorālambanam /

[458|07-458|08]
vimokṣaprāveśikānyabhibhvāyatanāni /

[458|08]
abhibhvāyatanaprāveśikāni kṛtsnāyatanāni /
uttarottaraviśiṣṭatvāt /

[458|09-458|10]
sarvāṇi caitāni vimokṣādīni pṛthagjanāryasāṃtānikāni sthāpayitvā nirodhavimokṣam /

[458|11]
     nirodha uktaḥ

[458|12]
nirodhavimokṣaḥ pūrvamevoktaḥ sarvaiḥ prakāraiḥ /

[458|13]
     vairāgyaprayogāptaṃ tu śeṣitam /

[458|14]
nirodhādanyāni vimokṣādīni vairāgyalābhikāni prāyogikāṇi ca /

[458|14-458|15]
ucitānucitatvāt /

[458|16]
     tridhātvāśrayamārūpyasaṃjñaṃ śeṣaṃ manuṣyajam // VAkK_8.37 //

[458|17]
ārupyavimokṣā ārupyakṛtsne ca traidhātukāśrayāṇi śeṣaṃ manuṣyāśrayameva /

[458|18]
upadeśasāmarthyenotpādanāt /
kathaṃ rūpārupyadhātvorārūpyadhyānaviśeṣotpādanam /

[458|19]
tribhiḥ kāraṇairdhyānārūpyasamāpattīnāmupapattirhetukarmadharmatābalaiḥ /
tatra

[458|20]
     hetukarmabalāddhātvorārūpyotpādanaṃ dvayoḥ /

[459|01]
dvayo rūpārūpyadhātvorārūpyasamāpattyutpādanam /

[459|01-459|03]
hetubalādāsannābhīkṣṇābhyāsāt karmabalāccordhvabhūmikasyāparaparyāyavedanīyasya karmaṇaḥ pratyupasthitavipākatvāt /

[459|03]
nahyadhastādavīta rāgeṇordhva śakyamutpattumiti /

[459|04]
     dhyānānāṃ rūpadhātau tu tābhyāṃ dharmatayāpi ca // VAkK_8.38 //

[459|05-459|06]
rūpadhātau dhyānotpādanametābhyāṃ hetukarmabalābhyāṃ dharmatayā ca saṃvartanīkāle /

[459|06]
tadānīṃ hi sarvasttvā evādharabhūmikāstaddhyānamutpādayanti /

[459|06-459|07]
kṛtsnānāṃ dharmāṇāmudbhūtavṛttitvāt /

[459|07]
kiyacciraṃ punarayaṃ saddharmaḥ sthāsyati /

[459|07-459|08]
yatreme īdṛśānām dharmāṇāṃ prakārāḥ prajñāyante /

[459|09]
     saddharmo dvividhaḥ śāsturāgamādhigamātmakaḥ /

[459|10]
tatrāgamaḥ sūtravinayābhidharmā adhigamo bodhipakṣyā ityeṣa dvividhaḥ saddharmaḥ /

[459|11]
     dhātārastasya vaktāraḥ pratipattāra eva ca // VAkK_8.39 //

[459|12]
āgamasya hi dhārayitāro vaktāraḥ /
adhigamasya pratipattāraḥ /

[459|12-459|13]
ato yāvadete sthāsyanti tāvatsaddharma iti veditavyam /

[459|13]
teṣāṃ tu varṣasahasra mavasthānamāhuḥ /

[459|14]
adhigamasyaivam /
āgamasya tu bhūyāṃsaṃ kālamityapare /

[459|15]
yo 'yamiha śāstre 'bhidharma uktaḥ kimeṣa eva śāstrābhidharmo deśitaḥ /

[459|16-459|19]
     kāśmīravaibhāṣikanītisiddhaḥ prāyo mayā 'yaṃ kathito 'bhidharmaḥ /
     yaddurgṛhītaṃ tadihāsmadāgaḥ saddharmanītau manayaḥ pramāṇam // VAkK_8.40 //


[460|01-460|02]
prāyeṇa hi kāśmīravaibhāṣikāṇāṃ nītyādisiddha eṣo 'smābhirabidharma ākhyātaḥ /

[460|02]
yadatrāsmābhirdurgṛhītaṃ so 'smākamaparādhaḥ /

[460|02-460|03]
saddharmanītau tu punarbuddhā eva pramāṇaṃ buddhaputrāśca /

[460|04-460|07]
     nimīlite śāstari lokacakṣuṣi kṣayaṃ gate sākṣijane ca bhūyasā /
     adṛṣṭatattvairniravagrahaiḥ kṛtaṃ kutārkikaiḥ śāsanametadākulam // VAkK_8.41 //


[460|07-460|11]
     gate 'tha śāntiṃ paramāṃ svayaṃbhuvi svayaṃbhuvaḥ śāsanadhurdhareṣu ca /
     jagatyanāthe gunaghātibhirmataiḥ niraṅkuśaiḥ svairamihādya caryate // VAkK_8.42 //


[460|12-460|13]
     iti kaṇṭhagataprāṇaṃ viditvā śāsanaṃ muneḥ /
     balakālaṃ malānāṃ ca na pramādyaṃ mumukṣubhiḥ // VAkK_8.43 //


=====================================================================

[460|14]
// abhidharmakośabhāṣye samāpattīnirdeśo nāmāṣṭamakośasthānamiti //


navamaṃ kośasthānam

=====================================================================

namo buddhāya

=====================================================================

[461|02]
kiṃ khalvato 'nyatra mokṣo nāsti /
nāsti /

[461|02-461|03]
kiṃ kāraṇam /

[461|03]
vitathātmadṛṣṭiniviṣṭatvāt /

[461|03-461|04]
nahi te skandhasaṃtāna evātmaprajñaptiṃ vyavasyanti /

[461|04]
kiṃ tarhi /

[461|04-461|05]
dravyāntaramevātmānaṃ parikalpayanti ātmagrāhaprabhavāśca sarvakleśā iti /

[461|05-461|06]
kathaṃ punaridaṃ gamyate skandhasaṃtāna evedamātmābhidhānaṃ vartate nānyasminnabhidheya iti /

[461|06]
pratyakṣānumānābhāvāt /

[461|06-461|07]
ye hi dharmāḥ santi teṣāṃ pratyakṣamupalabdhirbhavatyasatyantarāye /

[461|07]
tadyathā ṣaṇṇāṃ viṣayāṇāṃ manasaśca /
anumānaṃ ca /

[461|08]
tadyathā pañcānāmindriyāṇām /
tatredamanumānam /

[461|08-461|09]
sati kāraṇe kāraṇāntarasyābhāve kāryasyābhāvo dṛṣṭo bhāve ca punarbhāvistadyathāṅkurasya /

[461|09-461|11]
satyeva cābhāsaprāpte viṣaye manaskāre ca kāraṇe viṣayagrahaṇasyābhāvo dṛṣṭaḥ punaśca bhāvo 'ndhavadhirādīnāmanandhāvadhirādīnāṃ ca /

[461|11-461|12]
atastatrāpi kāraṇāntarasyābhāvo bhāvaśca niścīyate /

[461|12]
yacca tatkāraṇāntaraṃ tadindriyamityetadanumānam /

[461|12-461|13]
na caivamātmano 'stīti nāstyātmā /

[461|14]
yattrhi vātsīputriyāḥ pudgalaṃ santimicchanti /
vicāryaṃ tāvadetat /

[461|14-461|15]
kiṃ te dravyata icchantyāhosvit prajñaptitaḥ /

[461|15]
kiṃ cedaṃ dravyata iti kiṃ vā prajñaptitaḥ /

[461|16]
rūpādivat bhāvāntaraṃ cet dravyataḥ /

[461|16-461|17]
kṣīrādivat samudāyaścet prajñaptitaḥ /

[461|17]
kiṃ cātaḥ /
yadi tāvat dravyataḥ /

[461|17-461|18]
saṃbhinna svabhāvatvāt skandhebhyo 'nyo vaktavya itaretaraskandhavat /

[461|18]
kāraṇaṃ cāsya vaktavyam /
asaṃskṛto vā /

[461|19]
atastīrthikadṛṣṭiprasaṅgo niṣprayojanatvaṃ ca /
atha prajñaptitaḥ /
vayamapyevaṃ trūmaḥ /

[461|20]
naiva hi dravyato 'sti nāpi prajñaptitaḥ /
kiṃ tarhi /

[461|20-461|21]
ādhyātmikānupāttānvarttamānān skandhānupādāya pudgalaḥ prajñapyate /

[461|21-461|22]
tadidamandhavacanamanunmīlitārthaṃ na budhyāmahe /

[461|22]
kimidamupādāyeti /

[461|22-461|23]
yadyayamarhtaḥ skandhānāṃ lakṣyate teṣveva pudgalaprajñaptiḥ prāpnoti /

[461|23]
yathā rūpādīnālamvya teṣveva kṣīraprajñaptiḥ /

[461|23-461|24]
athāyamarthaḥ skandhān pratīyeti /

[461|24]
skandhānāṃ pudgalaprajñaptikāraṇatvāt /
sa eva doṣaḥ /

[p46|124-46125]
na sa evaṃ prajñapyate /

[461|25]
kathaṃ tarhi yathendhanamupādāyāgniḥ /

[461|25-462|01]
kathaṃ cendhanamupādāyāgniḥ prajñapyate /

[462|01-462|02]
na hi vinendhanenāgniḥ prajñapyate na cānya indhanādagniḥ śakyate prajñapayituṃ nāpyananyaḥ /

[462|02]
yadi hānyaḥ syādanuṣṇamindhanaṃ syāt /

[462|02-462|03]
athānanyaḥ syāddāhyameva dāhakaṃ syāt /

[462|03]
evaṃ na ca vinā skanvaiḥ pudgalaḥ prajñapyate /

[462|03-462|04]
na cānyaḥ skandhebhyaḥ śakyate pratijñātuṃ śāśvataprasaṅgāt /

[462|04]
nāpyananya ucchedaprasaṅgaditi /

[462|05]
aṅga tāvadbrūhi kigindhanaṃ ko 'nniriti /

[462|05-462|06]
tato jñāsyāmaḥ kathamindhanamupādāyāgniḥ prajñapyata iti /

[462|06-462|07]
kimatra vaktavyaṃ dāhyamindhanaṃ dāhako 'gniḥ /

[462|07]
etadevātra vaktavyaṃ kiṃ dāhyaṃ kok dāhaka iti /

[462|07-462|08]
loke hi tāvadapradīptaṃ kāṣṭḥādikamindhanamucyate dāhyaṃ ca /

[462|08]
pradīptamagnirdāhakaśca /

[462|08-462|09]
yacca bhasvaraṃ coṣṇaṃ ca bhṛśaṃ ca tena hi tadidhyate dhyate ca /

[462|09]
saṃtativikārāpādānāt /

[462|09-462|10]
taccobhayamaṣṭadravyakaṃ taccegdhanaṃ pratītyāgnirutpadyate /

[462|10-462|11]
yathā kṣīraṃ pratītya dadhi madhu pratītyaśuktam /

[462|11]
tasmādhigdhanamupādāyetyucyate /
anyaśca sa tasmādbhinnakālatvāt /

[462|11-462|12]
yadi caiyaṃ pudgalaḥ skandhān pratītyotpadyate sa tebhyo 'nyaścānityaśca prāpnoti /

[462|12-462|14]
atha punastatraiva kāṣṭhādau pradīpte yadīṣṇyaṃ tadagnistatsahajātāni trīṇi bhūtānīndhanamiṣyante /

[462|14]
tayorapi siddhamanyatvaṃ lakṣaṇabhedāt /

[462|15]
upādāyārthastu vaktavyaḥ /
kathaṃ tadindhanamupādāya so 'gniḥ prajñapyata iti /

[462|16]
na hi tattasya kāraṇaṃ nāpi tat prajñapteḥ /
agnireva hi tatprajñapteḥ kāraṇam /

[462|17]
yadyāśrayārtha upādāyārthaḥ sahabhāvārtho vā /

[462|17-462|18]
skandhā apyevaṃ pudgalasyāśrayasahabhūtāḥ prāpnuvantīti vispaṣṭamanyatvaṃ pratijñāyate /

[462|18-462|19]
tadabhāve ca pudgalābhāvaḥ prāpnoti /

[462|19]
indhanabhāva ivāgnyabhāvaḥ /

[462|20]
yattu taduktaṃ yadīndhanādanyo 'gniḥ syādanuṣṇamindhanaṃ syāditi /

[462|20-462|21]
kimidamuṣṇaṃ nāma /

[462|21-462|22]
yadi tāvādīṣṇyam anuṣṇamevendhanamanyabhūtasvabhāvatvāt /

[462|22]
atha yadauṣṇyavat /

[462|22-462|23]
anyadapi taduṣṇasvabhāvādagneruṣṇaṃ sidhyatyīṣṇyayogāditi /

[462|23]
nāstyanyatve doṣaḥ /

[462|23-462|24]
atha punaḥ sarvameva tat pradīptaṃ kāṣṭhādikamindhanaṃ cāgniśceṣyate /

[462|25]
tadupādāyārthaśca vaktavyaḥ /
skandhā eva ca pudgalā ityananyatvamanivāryaṃ prāpnoti /

[462|26]
tasmānna sidhyatyetat /

[462|26-463|01]
yathendhanamupādāyāgniḥ prajñapyate evaṃ skadhānupādāya pudgalaḥ iti /

[463|01-463|02]
yadi cāyamanyaḥ skandhebhyo na vaktavyaḥ "pañcavidhaṃ jñeyamatītānāgataṃ pratyupannamasaṃskṛtamavaktavyami"ti na vaktavyaṃ prāpnoti /

[463|02-463|03]
naiva hi tadatītādibhyaḥ pañcamaṃ nāpañcamaṃ vaktavyam /

[463|03-463|04]
yadā ca pudgalaḥ prajñapyate ki tāvatskandhānupalabhya prajñapyate āhosvit pudgalam /

[463|04-463|05]
yadi tāvat skandhāṃsteṣveva pudgalaprajñaptiḥ prāpnoti /

[463|05]
pudgalasyānupalambhāt /

[463|05-463|06]
atha pudgalaṃ kathamasya skandhānupādāya prajñaptirbhavati /

[463|06]
pudgala eva hi tasyā upādānaṃ prāpnoti /

[463|06-463|07]
atha mataṃ satsu skandheṣu pudgala upalabhyate tataḥ skandhānupādāyāsya prajñaptirucyata iti /

[463|07-463|08]
tadevaṃ rūpasyāpi cakṣurmanaskārālokeṣu satsūpalambhāt tānupādāya prajñaptirbaktavyā /

[463|08-463|09]
rūpavacca pudgalasyānyatvaṃ spaṣṭam /

[463|10]
idaṃ tāvadvaktavyam /

[463|10-463|11]
ṣaṇṇāṃ vijñānānāṃ katamena pudgalo vijñeyaḥ /

[463|11]
ṣaḍbhirapītyucyate /
kathaṃ kṛtvā /

[463|11-463|13]
cakṣurvijñeyāni cedrūpāṇi pratītyapudgalaṃ pratibhāvayati cakṣurvijñeyaḥ pudgalo vaktavyaḥ no tu vaktavyo rūpāṇi vāno vā /

[463|13-463|14]
evaṃ yāvat manovijñeyān ceddharmān pratītya pudgalaṃ prativibhāvayati manovijñeyaḥ pudgalo vaktavyo no tu vaktavyo dharmā vā no vā /

[463|14-463|15]
evaṃ tarhi kṣīrādibhiḥ samānaḥ prāpnoti /

[463|15-463|17]
cakṣurvijñeyāni cedrūpāṇi pratītya kṣīraṃ vibhāvayatyudakaṃ vā cakṣurvijñeyaṃ kṣīramudakaṃ ceti vaktavyaṃ no tu vaktavyaṃ rūpāṇi vā no vā /

[463|17]
evaṃ ghrāṇajihvākāyavijñeyaṃ vaktavyaṃ no tu vaktavyaṃ spraṣṭavyāni vā no vā /

[463|18]
mābhūt kṣīrodakayoścatuṣṭvaprasaṅga iti /

[463|18-463|19]
ato yathā rūpādīnyeva kṣīramudakaṃ vā prajñapyate samastānyevaṃ skandhāḥ pudgala iti siddham /

[463|20]
yaccocyate cakṣurvijñeyāni rūpāṇi pratītya pudgalaṃ prativibhāvayatīti /

[463|21]
ko 'sya vākyasyārthaḥ /

[463|21-463|22]
kiṃ tāvadrūpāṇi pudgalopalabdheḥ kāraṇaṃ bhavatiti āhosvidrūpāṇyupalabhamānaḥ pudgalamupalabhata iti /

[463|22-463|23]
yadi rūpāṇi pudgalopalabdheḥ kāraṇaṃ bhavanti sa ca tebhyo 'nyo na vaktavyaḥ /

[463|23-463|24]
evaṃ tarhi rūpamapyālokacakṣurmanaskārebhyo 'nyanna vaktavyam /

[463|24-463|25]
teṣāṃ tadupalabdhikāraṇatvāt /

[463|25]
atha rūpāṇyupalabhamānaḥ pudgalamupalabhate /

[463|25-463|26]
kiṃ tayaivopalabdhyopalabhate āhosvidanyayā /

[463|26]
yadi tayaiva /

[463|26-463|27]
rūpādabhinnasvabhāvaḥ pudgalaḥ prāpnoti rūpa eva vā tatprajñāptiḥ /

[463|27]
idaṃ ca rūpamayaṃ pudgalaḥ kathamidaṃ gamyate /
athaivaṃ na paricchidyate /

[464|01]
kathamidaṃ pratijñāyate rūpamapyasti pudgalo 'pyastīti /

[464|01-464|02]
upalabdhivaśena hi tasyāstitvaṃ pratijñāyate /

[464|02]
evaṃ yāvaddharmebhyo vaktavyam /

[464|02-464|03]
athānyayā bhinnakālo palambhādanyo rūpātprāpnoti /

[464|03]
nīlādiya pītaṃ kṣaṇādiva ca kṣaṇāntaram /

[464|03-464|04]
evaṃ yāvaddharmebhyo vaktavyam /

[464|04]
atha rūpapudgalavaktadupalabdhyorapyanyānanyatvamavaktavyam /

[464|05]
tena tarhi saṃskṛte 'pyavaktavyaṃ bhavatīti siddhāntabhedaḥ /

[464|05-464|06]
yadi cāyamasti no tu vaktavyo rūpāṇi vā to vā /

[464|06-464|07]
kiṃ tarhi bhagavatoktaṃ "rūpamanātmā yāvadvijñānamanātme"ti /

[464|08]
yena cāyaṃ cakṣurvijñānena pudgala upalabhyate /

[464|08-464|09]
kiṃ tadrūpāṇi pratītyotpadyate āhosvit pudgalamubhayaṃ vā /

[464|09]
yadi rūpāṇi pratītyotpadyate /

[464|09-464|10]
notsahiṣyate pudgalaṃ vijñātuṃ śabdādivat /

[464|10-464|11]
yameva hi viṣayaṃ cakṣurvijñāneṣu pratītyotpadyate vijñānaṃ sa eva tasyālambanapratyayaḥ /

[464|11-464|12]
atha pudgalaṃ pratītyotpadyate ubhayaṃ vā /

[464|12]
idamutsūtram /

[464|12-464|13]
sūtre hi nirdhāritaṃ dvayaṃ pratītya vijñānasyotpādo bhavatīti /

[464|13]
"tathā cakṣurbhikṣo hetū rūpāṇi pratyayaścakṣurvijñānasyotpādāya /

[464|13-464|14]
tatkasya hetoḥ /

[464|14]
yatkiñcit bhikṣo cakṣurvijñānaṃ sarvaṃ taccakṣuḥ pratītya rūpāṇi ceti /

[464|15]
anityaśca pudgala evaṃ prāpnoti /

[464|15-464|16]
"ye hi hetayo ye pratyayā vijñānasyotpādāya te 'pyanityā" iti sūtre vacanāt /

[464|16-464|17]
atha pudgalo na tasyālambanaṃ na tarhi tena vijñeyaḥ /

[464|18]
yadi ca pudgalaḥ ṣaḍvijñānavijñeyaḥ pratijñāyate /

[464|18-464|19]
sa śrotravijñānavijñeyatvādrūpādanyaḥ prāpnoti śabdhavat /

[464|19-464|20]
caturvijñānavijñeyatvācchabdādanyaḥ prāpnoti rūpavat /

[464|20]
evamanyebhyo 'pi yojyam /
idaṃ ca sūtrapadaṃ vādhitaṃ bhavati /

[464|20-464|22]
"yānīmāni brāhmaṇa pañcendriyāṇi nānāgocarāṇi nānāviṣayāṇi svaṃ svaṃ gocaraviṣyaṃ pratyanubhavanti /

[464|22]
nānyadanyasya gocaraviṣyaṃ pratyanubhavati /

[464|22-464|23]
tadyathā cakṣurindriyaṃ śrotrendriyaṃ ghrāṇendriyaṃ jihvendriyaṃ kāyendriyam /

[464|23-464|24]
mana eṣaṃ pañcānāmindriyāṇāṃ gocaraviṣayaṃ pratyanubhavati manaścaiṣāṃ pratisaraṇami"ti /

[464|24]
na vā pudgalo viṣayaḥ /

[464|24-464|25]
na cedviṣayo na tarhi vijñeyaḥ /

[464|25-464|26]
yadyevaṃ manaindriyasyāpyavyabhicāraḥ prāpnoti /

[464|26-464|27]
ṣaḍimānīndriyāṇi nānāgocarāṇi nānāviṣayāṇi svaṃ svaṃ gocaraviṣayamākāṅkṣantī tyuktaṃ ṣaṭprāṇakopame /

[464|27]
na ttrendriyamemvendriyaṃ kṛtvoktam /

[464|27-465|01]
pañcānāṃ darśanādyā kāṅkṣaṇāsaṃbhavāt tadvijñānānāṃ ca /

[465|01-465|02]
atastadādhipatyādhyākṛtamatra manovijñānendriyaṃ kṛtvoktam /

[465|02-465|03]
yacca tatkevalaṃ mana ādhipatyādhyākṛtaṃ manovijñānaṃ naivaṃ tadanyeṣāṃ viṣayamākāṅkṣatyato nāstyeṣa doṣaḥ /

[465|03-465|06]
uktaṃ ca bhagavatā "sarvābhijñeyaṃ vo bhikṣavo dharmaparyāyaṃ deśayiṣyāmī"tyuktvā cakṣurabhijñeyaṃ rūpāṇi cakṣurvijñānaṃ cakṣuḥsaṃsparśo yadapi taccakṣuḥsaṃsparśapratyayamadhyātmamutpadyate veditaṃ suḥkhaṃ vā aduḥkhāsukhaṃ vā yāvat manaḥsaṃsparśapratyayam /

[465|06-465|07]
ayamucyate sarvābhijñeyaparijñeyo dharmaparyāyaḥ iti /

[465|07]
ata etāvadevābhijñeyaṃ pratijñeyaṃ cetyavardhāryate na pudgalaḥ /

[465|07-465|08]
tasmādvijñeyo 'pyasau na bhavati /

[465|08]
prajñāvijñānayoḥ samānaviṣayatvāt /

[465|08-465|09]
cakṣuṣa ca pudgalaṃ paśyām iti paśyanta paudgalikā anātmanā ātmānaṃ paśyāma iti dṛṣṭisthānamāpannā bhavanti /

[465|10]
sūtre ca bhagavatā nītametat /
"skandheṣveva pudgalādhye"ti mānuṣyakasūtram /

[465|11-465|13]
"cakṣuḥpratītya rūpāṇi cotpadyate cakṣurvijñānaṃ trayāṇāṃ saṃnipātaḥ sparśaḥ sparśasahajātā vedanā saṃjñā cetanā itīme catvāro rupiṇaḥ skandhāśvakṣurindriyaṃ ca rūpametāvanmanuṣyatvamucyate /

[465|13-465|14]
atreyaṃ saṃjñā sattvo naro manuṣyo mānavaśca poṣaḥ puruṣaḥ pudgalo jīvo janturiti /

[465|14-465|15]
atreyaṃ pratijñā ahaṃ cakṣuṣā rūpāṇi paśyāmīti /

[465|15-465|16]
atrāyaṃ vyavahāra ityapi sa āyuṣmānevaṃnāmā evañjātya evaṅgotra evamāhāra evaṃsukhaduḥkhapratisaṃvedī evandīrghāyurevañcirasthitika evamāyuḥparyanta iti /

[465|16-465|17]
iti hi bhikṣavaḥ saṃjñāmātrakamevaita dvyavahāramātrakamevaitat /

[465|17-465|18]
sarva ime dharmāḥ anityāḥ saṃskṛtāśceti tāḥ pratītyasamutpannā iti /

[465|18]
nītārthaṃ ca sūtraṃ pratisaraṇamuktaṃ bhagavatā /

[465|19]
tasmānna punaḥ parīkṣyate /

[465|19-465|20]
tathā coktaṃ "sarvamastīti brāhmaṇa yāvadeva dvādaśāyanānī"ti /

[465|20]
yadi cāyaṃ pudgalo nāyatanaṃ na sostīti siddham /

[465|20-465|21]
athāyatanaṃ na tarhyavaktavyaḥ /

[465|21-465|22]
teṣāmapi caivaṃ paśyato "yāvatā bhikṣo cakṣuryāvatā rūpāṇi vistareṇa etāvatā bhikṣo tathāgataḥ sarvaṃ ca prajñāpayati sarvaprajñaptiṃ ce"ti /

[465|22-465|25]
bimbisārasūtre coktam "ātmā ātmeti bhikṣavo bālo 'śrutavān pṛthagjanaḥ prajñaptimanupatito na tvātrā tmā vā ātmīyaṃ vā duḥkhamidamutpadya mānamutpadyate" iti vistaraḥ /

[465|25]
śailayāpyarhantyā māramārabhyoktaṃ /

[466|01-466|04]
     "manyase ki nu sattveti māradṛṣṭigataṃ hi te /
     śūnyaḥ saṃskārapuñjo 'yaṃ nahi sattvjotra vidyate //
     yathaiva hyaṅgasaṃbhārātsaṃjñā ratha iti smṛtā /
     evaṃ skandhānupādāya saṃvṛtyā sattva ucyate" // iti /

[466|05]
kṣadrake 'pi cāgame dāridrabrāhmaṇamathikṛtyoktaṃ

[466|06-466|07]
     śṛṇu tvaṃ svādare dharmaḥ sarvagranthipramocanam /
     yathā saṃkliśyate cittaṃ yathā cittaṃ viśudhyati //

[466|08-466|09]
     ātmaiva hyātmano nāsti viparītena kalpyate /
     nāstīha sattva ātmā vā dharmāstvete sahetukāḥ //

[466|10-466|11]
     dvādaśaiva bhavāṅgāni skandhāyatanadhātavaḥ /
     vicintya sarvāṇyetāni pudgalo nopalabhyate //

[466|12-466|13]
     śūnyamadhyātmakaṃ paśya śūnyaṃ paśya bahirgatam /
     na labhyate so 'pi kaścidyo bhāvayati śūnyatāmi"ti /

[466|14]
tathoktaṃ "pañcādīnavā ātmopalambhe /
ātmadṛṣṭirbhavati sattvadṛṣṭiḥ /

[466|15]
nirviśeṣo bhavati tīrthikaiḥ sārdham /
unmārgapratipanno bhavati /

[466|15-466|16]
śūnyatāyāmasya cittaṃ na praskandati na prasīdati na saṃtiṣṭhate na vimucyate /

[466|16-466|17]
āryadharmā asya na vyavadāyanta" iti /

[466|17]
na vaita evaṃ grandhaṃ pramāṇaṃ kurvanti /
kiṃ kāraṇam /

[466|17-466|18]
nāsmākamayaṃ nikāye paṭhacyata iti /

[466|18-466|19]
kiṃ punasteṣāṃ nikāya eva pramāṇamāhosvidbuddhavacanam /

[466|19]
yadi nikāya eva pramāṇaṃ na tarhi teṣāṃ budhaḥ śāstā /

[466|19-466|20]
na ca te śākyaputrīyā bhavanti /

[466|20]
atha buddhavacanaṃ pramāṇam /
ayaṃ granthaḥ kasmānna pramāṇam /

[466|21]
nahi kilaitat buddhavacanamiti /
kiṃ kāraṇam /
nāsmākaṃ nikāye paṭhacyata iti /

[466|22]
ayamanyāyo vartate /
ko 'trānyāyaḥ /

[466|22-466|24]
yo hi granthaḥ sarveṣu nikāyāntareṣvāmnāyate na ca sūtraṃ dharmatāṃ vā bādhate so 'smābhirapāṭhānna buddhavacanamiti vacanaṃ kevalaṃ sāhasamātram /

[466|24]
kiṃ cedamapi teṣāṃ sūtraṃ nāsti "sarvadharmā anātāna" iti /

[467|01]
syāt matam /
naiva hi pudgalo dharma ucyate nāpyanyo dharmāditi /

[467|01-467|02]
evaṃ tarhi na manovijñeyaḥ sidhyati /

[467|02]
dvayaṃ pratītya vijñānasyotpādaḥ ityavadhāraṇāt /

[467|02-467|03]
iha caivaṃ vikalpyate "anātmanyāteti saṃjñāviparyāsa ścittaviparyāso dṛṣṭiviparyāsa" iti /

[467|04]
anātmanyātmeti viparyāso na tvātmani kiṃ ca punaḥ /

[467|04-467|05]
"nātmā skandhāyatanadhātavaḥ" yattāvaduktaṃ prāk "no tu vaktavyaṃ rūpāṇi vā no ve"ti tattāvadaśocam /

[467|05-467|07]
uktaṃ ca sūtrāntare "ye kecit bhikṣavaḥ śramaṇā vā brāhmaṇā vā ātmeti samanupaśyantaḥ samanupaśyanti sarve ta imāneva pañcopādānaskandhāni"ti /

[467|08]
tasmātsarva evānātmanyātmagrāhaḥ /

[467|08-467|10]
tathoktaṃ "ye kecidanekavidhaṃ pūrvanivāsaṃ samanusmarantaḥ samanusmārṣuḥ samanusmaranti samanusmariṣyanti vā punaḥ sarve ta imāneva opañcopādanaskandhāni"ti /

[467|10-467|11]
yadyevamidaṃ kasmādāha "rūpavānahamabhūvamatīte adhvanī"ti /

[467|11]
evamanekavidhaṃ ye samanusmarantīti pradarśayati /

[467|11-467|12]
yadi tu rūpavantaṃ pudgalaṃ paśyetsatkāyadṛṣṭiprasaṅgaḥ syāt /

[467|12]
apāṭha eva tvanna śaraṇaṃ syāt /

[467|12-467|13]
tasmāt prajñāptisatpudgalo rāśidhārāvat /

[467|14]
yadyevaṃ tarhi na buddhaḥ sarvajñaḥ prapnoti /

[467|14-467|15]
na hi kiñcictrittamasti caittā vā yatsarvaṃ jānīyāt /

[467|15]
kṣaṇikatvāt /
pudgalastu jānīyāt /

[467|15-467|16]
evaṃ tarhi cittavināśe pudgalasyāvināśābhyupagamāt nityatvamasyābhyupetaṃ bhavati /

[467|16-467|17]
naiva ca vayaṃ sarvatra jñānasaṃmukhībhāvād buddhaṃ sarvajñamācakṣmahe /

[467|17]
kiṃ tarhi /
sāmarthyāt

[467|17-467|19]
yā hyasau buddhākhyā saṃtatistasyā idamasti sāmarthyaṃ yadābhogamātreṇāviparītaṃ jñānamutpadyate yatreṣṭam /

[467|19]
āha cātra /

[467|20-467|21]
     saṃtānena samarthatvādyathāgniḥ sarvabhuṅmataḥ
     tathā sarvavideṣṭavyo 'sakṛtsarvasya vedanāt /

[467|22]
kathamidaṃ gamyate /
atītādivacanāt /

[467|23-467|24]
     "ye cābhyatītāḥ saṃbuddhā ye ca buddhā anāgatāḥ /
     yaśca etarhhi saṃbuddho bahūnāṃ śokanāśana" iti /

[468|01]
skandhā eva ca traiyadhvikā iṣyante na pudgalā yuṣmābhiḥ /

[468|01-468|02]
yadi skandhā eva pudgalāḥ kasmādidamāha /

[468|02-468|03]
"bhāraṃ ca vo bhikṣavo deśayiṣyāmi bhārādānaṃ ca bhāranikṣepaṇaṃ ca bhārahāraṃ ce"ti /

[468|03]
kasmādidaṃ na vaktavyaṃ syāt /

[468|03-468|04]
na hi bhāra eva bhārahāro yuktaḥ /

[468|04]
kiṃ kāraṇam /
nahyevaṃ dṛśyata iti /
avaktavyo 'pi na yuktaḥ /

[468|05]
kiṃ kāraṇam /
na hyevaṃ dṛśyate /
bhārādānasyāpi skandhāsaṃgrahaprasaṅgācca /

[468|06]
ityarthameva bhārahāraṃ nirdideśa bhagavān /

[468|06-468|07]
"yo 'sāvāyupmānevaṃnāmā yāvadevañcirasthitika evamāyuḥparyantaḥ" sa eṣa yathā vijñāyeta /

[468|07-468|08]
mānyathā vijñāyi nityo vā avaktavyaṃ veti /

[468|08-468|09]
skandhā eva ca skandhānāmupadhātāya saṃvartante pūrvakā uttareṣāmiti bhāraṃ ca bhārahāraṃ ca kṛtvoktāḥ /

[468|09]
upaghātārtho hi bhāra iti /

[468|10]
asty eva pudgalo yasmād uktaṃ "nāsti sattva upapāduka iti mithyādṛṣṭiḥ" /

[468|11]
kaścaivam āha nāsti sattva upapāduka iti /

[468|11-468|12]
sattvastu yathā 'sti tathā vibhakto bhagavateti brūmo mānuṣyakasūtre /

[468|12-468|13]
tasmād yaḥ paratropapādukasattvākhyaskandhasaṃtānāpavādaṃ karoti tasyaiṣā mithyādṛṣṭir nāsti sattva upapāduka iti /

[468|14]
skandhānām upapādukatvāt /

[468|14-468|15]
athaiṣā mithyādṛṣṭiḥ pudgalāpavādikā satī kiṃprahātavyā bhavet /

[468|15]
nahyeṣā darśanabhāvanāprahātavyā yujyate /
pudgalasya sattveṣvantarbhāvāt /

[468|16]
"ekaḥ pudgalo loka utpadyamāna utpadyate" iti vacanāt na skandhā iti cet /

[468|17]
na /
samudāye 'pyekopacārādekatilaikataṇḍulavat ekarāśyekavacanavacca /

[468|18]
saṃskṛta iti vā pudgalo vaktavya utpatīmattvābhyupagamāt /

[468|18-468|19]
na sa evamutpadyate yathā skandhā apūrvaprādurbhāvāt /

[468|19]
kiṃ tarhi /
skandhāntaropādānāt /

[468|19-468|20]
yathā yājñiko jāto vaiyākaraṇo jāta ityucyate vidyopādānāt /

[468|20-468|21]
bhikṣurjātaḥ parivrājako jāta iti liṅgopādānāt /

[468|21]
buddhojāto vyādhito jāta ityavasthāntaropādānāditi /

[468|22]
na pratikṣepāt sūtra eva hi pratikṣiptaṃ bhagavatā paramārthaśūnyatāyām /

[468|22-468|23]
"iti hibhikṣavo 'sti karmāsti vipākaḥ kārakastu nopalabhyate /

[468|23-468|24]
ya imāṃśca skandhānnikṣipati anyāṃśca skandhān pratisaṃdadhātyanyatra dharmasaṃketāditi /

[468|24-468|25]
phalgusūtre coktam "upādatta iti phalgu na vadāmīti /

[468|25-468|26]
tasmānnāsti skandhānāṃ kaścidupādātā nāpi nikṣiptā /

[468|26-469|01]
kaṃ ca tāvadbhavānyājñikaṃ yāvadvacyā dhita madhimucyate /

[469|01]
dṛṣṭātaṃ karoti pudgalaṃ yadi /
so 'siddhaḥ /
atha cittacaittāḥ /
na /

[469|02]
teṣāṃ pratikṣaṇamapūrvotpattireva /
atha śarīram /
tasyāpi tathā /

[469|02-469|03]
śarīravidyāliṅgavacca skandhapudgalayoranyatvamāpadyate /

[469|03]
jīrṇa śarīrāntarameva jyādhitaṃ ca /

[469|03-469|04]
pratiṣiddho hi sāṃkhyīyaḥ pariṇāmavādaḥ /

[469|04]
tasmādadṛṣṭāntā ete /

[469|05-469|06]
yadi ca skandhānāmapūrvotpādo na pudgalasyeṣyate so 'nyaśca tebhyo nityaśca sphuṭaṃ dīpito bhavati /

[469|06]
pañca skandhā ekaḥ pudgala iti brūvatā kathamanyatvaṃ nocyate /

[469|07]
kathaṃ tāvat bhūtāni catvāri rūpaṃ tvekaṃ na ca bhūtebhyyo 'nyadrūpam /
pākṣika eṣa doṣaḥ /

[469|08]
katamasminpakṣa /
bhūtamātrikapakṣe /

[469|08-469|09]
tathāpi tu yathā bhūtamātraṃ rūpamevaṃ skandhamātraṃ pudgala ityabhyupetaṃ bhavati /

[469|09-469|10]
yadi skandhamātraṃ pudgalaḥ kasmāt bhagavatā sa jīvastaccharīrakanyo veti navyākṛtam /

[469|10]
praṣṭurāśayāpekṣayā /

[469|10-469|11]
sa hi jīvadravyamekamantarvyāpāra puruṣamadhikṛtya pṛṣṭavān /

[469|11-469|12]
sa ca kasmiścinnāstīti kathamasyānyatvamananyatvaṃ vā vyākriyatām /

[469|12]
kaurmasyeva romṇo 'ntaḥkharatā mṛdutā vā /

[469|13]
eṣa ca granthaḥ pūrvakaireva nirmocitaḥ /

[469|13-469|14]
sthāviro hi nāgasenaḥkaliṅgena rājñopasaṃkramyoktaḥ /

[469|14-469|15]
"pṛccheyamahaṃ bhadantam bahuvollakāśca śravaṇā bhavanti /

[469|15]
yadi yadeva pṛccheyaṃ tadeva vyākuryā iti /
pṛcchetyuktaḥ pṛṣṭavān /

[469|15-469|16]
kiṃ nu sa jīvastaccharīramanyio jīvo 'nyaccharīramiti /

[469|16]
avyākṛtametadityavocat sthaviraḥ /

[469|17]
sa āha /
nanu bhadantaḥ pūrvameva pratijñāṃ kārito nā 'nyadvacyākartavyamiti /

[469|17-469|18]
kimidamanyadevoktamavyākṛtametaditi /

[469|18]
sthavira āha /

[469|18-469|19]
ahamapi mahārājaṃ pṛccheyaṃ bahuvollakāśca rājāno bhavanti /

[469|19]
yadi yadeva pṛccheyaṃ tadeva vyākuryā iti /

[469|19-469|20]
pṛcchetyuktaḥ pṛṣṭavān /

[469|20-469|21]
yaste 'ntaḥpure ābhravṛkṣastasya kimamlāni phalāni āhosvit madhurāṇīti /

[469|21]
naiva mamāntaḥpure kaścidābhravṛkṣo 'stītyāha /

[469|21-469|22]
nanu mayā pūrvameva mahārājaḥ pratijñāṃ kārito nānyadvacyākartavyamiti /

[469|22]
kimidamanyadevoktamābhra eva nāstīti /

[469|23]
sa āha kathamasato vṛkṣasya phalānāmamlatāṃ madhuratāṃ vā vyākaromīti /

[469|23-469|24]
evameva mahārāja sa eva jīvo nāsti kuto 'sya śarīrādanyatāmananyatāṃ vā vyākaromīti /

[469|25]
kasmāt bhagavatā 'pi noktaṃ nāstyeveti /
praṣṭurāśayāpekṣayā /

[469|25-469|27]
sa hi yasyāpi skandhasaṃtānasya jīva ityākhyā tasyāpyabhāvaṃ pratīyāditi mithyādṛṣṭiṃ pātitaḥ syāt /

[469|27]
pratotya samutpādasyājñānāt /

[469|27-470|01]
sa cataddeśanāyā akṣamaḥ /

[470|01]
itaścaitadevaṃ niścīyate /

[470|01-470|03]
yat bhagavatoktam "astyātmetyānanda vatsasagotrāya parivrājakāya praśnaṃ pṛṣṭo vyākuryāṃ nanvakalpaṃ syādvacanāya sarvadharmā anātmāna iti /

[470|03-470|05]
nāstyātmetyānanda vatsasagotrāya parivrājakāya praśnaṃ pṛṣṭo vyākuryāṃ nanu vatsasagotraḥ parivrājakaḥ pūrvameva saṃmūḍho bhūyasyā mātrayā saṃmohamāpadyeta abhūt me ātmāsa me etarhi nāstīti /

[470|05-470|06]
astyātmetyānanda śāśvatāya pareti /

[470|06]
nāstyātmetyānandocchedāya paretīti vistaraḥ /
āha cānna

[470|07-470|08]
     dṛṣṭidaṃṣṭrāvabhadaṃ ca braṃśaṃ cāpekṣya karmaṇām /
     deśayanti jinā dharma vyāgrīpītāpahāravat //

[470|09-470|10]
     ātmāstitvaṃ hyupagato bhinnaḥ syāddṛṣṭidaṃṣṭrayā
     bhraṃśaṃ kukśalapotasya kuryādaprāpya saṃvṛtimi"ti /

[470|11-470|12]
punarāha
     asattvādbhagavān jīvaṃ tattvānyatvena nāvadat /
     nāstītyapi ca nāvocanmābhūt prājñaptikopyasan //

[470|13-470|14]
     yatra hi skandhasaṃtāne śubhāśubhaphalāstitā /
     jīvākhyā tatra sā na syāt jīvanāstitvadeśanāt //

[470|15-470|16]
     prajñaptimātraṃ skandhesu jīva ityapināvadat /
     abhavyaḥ śūnyatāṃ boddhuṃ tadānīṃ tādṛśo janaḥ //

[470|17-470|18]
     tathā hyātmāsti nāstīti pṛṣṭo vāstyeva nāvadat /
     āśayāpekṣāyā praṣṭuḥ sati tvastīti nāha kim //

[470|19]
śāśvatalokādīnāmapyavayākaraṇaṃ praṣṭurāśayāpekṣayā /

[470|19-470|20]
yadi hi tāvadātmā loka iṣṭaḥ syāttasyābhāvādayuktaṃ caturdhā vyākaraṇam /

[470|20-471|01]
atha sarva eva saṃsāro lokastasyāpyayuktam /

[471|01]
śāśvate loke na kasyacit parinirvāṇaṃ prāpnuyāt /
śāśvate loke na kasyacit parinirvāṇaṃ prāpnuyāt /

[471|02]
aśāśvate sarvepāmucchedaḥ prāpnuyāt /

[471|02-471|03]
ubhayathātve niyamata ekeṣāṃ parinirvāṇaṃ prāpnuyāt ekeṣāṃ na /

[471|03]
anubhayathātve naiva parinirvāṇaṃ nāparinirvāṇaṃ prāpnuyāt /

[471|04-471|05]
ato mārgadhīnatvāt parinirvāṇasya caturdhāpi niyamo na vyākriyate nirgrantha4rāvakacaṭakavat /

[471|05]
ata evāntavān loka iti catuṣkāvyākaraṇam /
tulyārtho hyeṣa catuṣkaḥ /

[471|06-471|07]
tathāhi muktikaḥ parivrājaka eva catuṣkaṃ pṛṣṭvā punaḥ pṛṣṭavān kiṃ nu sarvo loko 'nena mārgeṇa niryātyāhosvidekadeśo lokasye"ti /

[471|07-471|09]
sthavira ānanda āha "yameva tvaṃ muktika tatprathamato bhagavantaṃ praśnaṃ pṛṣṭavāṃstame vaitarhi pṛcchasyanena paryāyeṇe"ti sarvam /

[471|09-471|10]
bhavati tathāgataḥ paraṃ maranādityapi catuṣkaḥ praṣṭurāśayāpekṣayā na vyākṛtaḥ /

[471|10]
sa hi muktvāmānaṃ tathāgataṃ kṛtvā pṛṣṭavān /

[471|11-471|12]
paudgalikastu paryanuyojyaḥ kiṃ kāraṇaṃ bhagavān jīvantaṃ pudgalamastīti vyākaroti paraṃ maraṇānna vyākarotīti /

[471|12]
śāśvata doṣaprasaṅgaḥ /

[471|13-471|14]
idaṃ tarhi kasmādvacyākaroti "bhaviṣyasi tvaṃ maitreyānāgate 'dhvani tathāgato 'rhan saṃyaksaṃbuddha" iti /

[471|14-471|15]
kasmācca śrāvakamabhyatītaṃ kālagatamupapattau vyākarotyamuko 'mutropapanna iti /

[471|15]
evamapi hi śāśvatatvaprasaṅgaḥ /

[471|15-471|17]
yadi ca bhagavān pūrvaṃ pudgalaṃ dṛṣṭvā parinirvṛtaṃ punaḥ na paśyatyajñānānna vyakarotīti sarvajñatvaṃ śāsturutpāditaṃ bhavati na vā so 'stītyabhyupagantavyam /

[471|17-471|18]
atha paśyatyanucyamāno 'pyasāvasti śāśvataśceti siddhaṃ bhavati /

[471|18]
arthatadapi na vaktavyaṃ paśyati vā naveti /

[471|18-471|19]
evaṃ tarhi idamapi śanaiḥ śanairavaktavyaṃ kriyatāṃ sarvajño vā na vā bhagavānna veti /

[471|19-471|20]
astyeva pudgalo yasmātsatyataḥ sthitito nāsti me ātmeti dṛṣṭisthānamuktam /

[471|20-471|21]
astītyapi dṛṣṭisthānamuktam /

[471|21]
tasmādajñāpakametat /

[471|21-471|22]
ubhayamapi tvetadantagrāhadṛṣṭi śāśvatocchedadṛṣṭisaṃgṛhītamityābhidharmikāḥ /

[471|22]
tathaiva ca yuktam /

[471|22-471|23]
"astyātmetyānanda śāśvatāya paraiti nāstyātmetyānandocchedāya paraitī"ti vātsyasūtre vacanāt /

[471|24]
yadi tarhi pudgalo nāsti ka eṣa saṃsarati /

[471|24-471|25]
nahi saṃsāra eṣa saṃsaratīti yuktam /

[471|25-472|01]
uktaṃ ca bhagavatā "avidyānivaraṇānāṃ sattvanāṃ saṃdhāvatāṃ saṃsaratāmi"ti /

[472|01]
atha pudgalaḥ kathaṃ saṃsarati /

[472|01-472|02]
skandhāntaratyāgopādānāt /

[472|02]
uktottara eṣa pakṣaḥ /

[472|02-472|03]
yathātu kṣaṇiko 'gniḥ saṃtatyā saṃsaratītyucyate tathā sattvākhyaḥ skndhasamudāyastṛṣṇopādānaḥ saṃsaratītyucyate /

[472|03-472|05]
yadi skandhāmātramidaṃ kasmādāha bhagavān "grahameva sa tena kālena tena samayena sunetro nāma śāstā 'bhūvami"ti /

[472|05]
kasmānna vaktavyaṃ syāt /
anyatvāt skandhānām /

[472|05-472|06]
atha kiṃ pudgalaḥ /

[472|06]
sa evāsau /
śāśvato hi syāt /

[472|06-472|07]
tasmādahameva sa ityekasaṃtānatāṃ darśayati /

[472|07]
yathā sa evāgnirdahannāgata iti /

[472|07-472|08]
yadi cātmā bhavettthāgatā eva suvyaktaṃ paśyeyuḥ /

[472|08]
paśyatāṃ cātmagrāho dṛḍhataraḥ syādātmasnehaśca /

[472|08-472|09]
"ātmani ca satyātmīyaṃ bhavatī"ti sūtre vacanādātmagrāho 'pyeṣāṃ skandheṣvadhikaṃ pravarteta /

[472|09-472|10]
saiṣā syātsatkāyadṛṣṭi /

[472|10]
ātmīyadṛṣṭau ca satyāmātmīyasnehaḥ /

[472|10-472|11]
evameṣāṃ dṛḍhatarātmātmīyasnehaparisāditavandhanānāṃ mokṣo dūratarībhavet /

[472|11-472|12]
atha mataṃ naivātmani pravartate sneha iti /

[472|12-472|13]
tat ka idānīmeṣa yogo yadanātmanyātmadhimokṣāt sneha utpadyate ātmanyeva tu notpadyate /

[472|13-472|14]
tasmāt dṛṣṭacyarvudametasmin śāsane utpannaṃ ya eṣa ekeṣāṃ pudgalagrāha ekeṣāṃ sarvanāstitāgrāhaḥ /

[472|14-472|15]
ye 'pi ca dravyāntaramevātmānaṃ manyante tīrthakārāstepāmeva mokṣābhāvadoṣo niṣkampaḥ /

[472|16-472|17]
yadi tarhi sarvathāpi nāstyātmā kathaṃ kṣaṇikeṣu citteṣu cirānubhūtasyārthasya smaraṇaṃ bhavati pratyabhijñānaṃ vā /

[472|17-472|18]
smṛtiviṣayasaṃjñānvayāccittaviśeṣāt /

[472|18]
kīdṛśāccittaviśeṣāt yato 'nantaraṃ smṛtirbhavati /

[472|18-472|19]
tadābhogasadṛśasamvandhisaṃjñādimato 'nupahata prabhāvādāśrayaviśeṣaśokavyākṣepādibhiḥ /

[472|20-472|21]
tādṛśo 'pi hyatadanvayaścittaviśeṣo na samarthaḥ tāṃ smṛtiṃ bhavayituṃ tadanvayo 'pi cānyādṛśo na samarthastāṃ smṛtiṃ bhavayitum /

[472|21-472|22]
labhayathā tu samartha ityevaṃ smṛtirbhavatyanyasyāṃ sāmarthyādarśanāt /

[472|22]
kathamidānīmanyena cetasā dṛṣṭamanyatsmarati /

[472|22-472|23]
evaṃ hi devadattacetasā dṛṣṭaṃ yajñadattacetaḥ smaret /

[472|23]
nāsambandhāt /

[472|23-472|24]
na hi tayoḥ saṃbandho 'sti akārya kāraṇabhāvādyathaikasaṃtānikayoḥ /

[472|24-472|25]
na ca brūmo 'nyena cetasā dṛṣṭamanyatsmaratīti /

[472|25]
api tu darśanacittātsmṛticittamanyadutpadyate /

[472|25-472|26]
saṃtatipariṇatyā yathoktamiti ka evaṃ sati doṣaḥ /

[472|26]
smaraṇādeva ca pratyabhijñānaṃ bhavati /

[472|27]
asatyātmanika eṣa smarati /
smaratīti ko 'rthaḥ /
smṛtyā viṣayaṃ gṛhlāti /

[472|28]
kiṃ tadgrahaṇamanyatsmaraṇāt /
smṛtiṃ tarhi kaḥ karoti /

[472|28-473|01]
uktaḥ sa yastāṃ karoti smṛtihetucittaviśeṣaḥ /

[473|01]
yattarhi caitraḥ smaratītyucyate /

[473|01-473|02]
tato caitrākhyātsaṃtānāttāṃ bhavantīṃ dṛṣṭvocyate caitraḥ smaratīti /

[473|02-473|03]
asatyātmani kasyevaṃ smṛtiḥ /

[473|03]
kiṃarthaiṣā ṣaṣṭhī /
svāmyarthā /
yathā kasya kaḥ svāmī /
yathā goścaitraḥ /

[473|04]
kathamasau tasyāḥ svāmī /
tadādhīno hi tasyā vāhadohādiṣu viniyogaḥ /

[473|04-473|05]
kva ca punaḥ smṛtirviniyoktavyā va evaṃ tasyāḥ svāmī mṛgyate /

[473|05]
smartavye 'rthe /

[473|05-473|06]
kimartha viniyoktavyā /

[473|06]
smaraṇārtham /
aho sūktāni sukhaidhitānām /

[473|06-473|07]
saiva hi nāma tadarthaṃ viniyoktavyeti /

[473|07]
kathaṃ ca viniyoktavyā /
utpādanata ahosvitsaṃpreṣaṇataḥ /

[473|08]
smṛtigatyayogādutpādanataḥ /
hetureva tarhi svāmī prāpnoti phalameva ca svam /

[473|09]
yasmāddhetorādhipatyaṃ phale phalena ca tadvān heturiti /

[473|09-473|10]
yo hyeva hetuḥ smṛtestasyaivāsau /

[473|10-473|12]
yaścāpi sa caitrābhidhānaḥ saṃskārasamūhasaṃtāna ekato gṛhītvā gavākhyasvāmītyucyate sa cāpi tasya deśāntaravikārotpattau kāraṇabhāvaṃ cetasi kṛtvā na tu khalu kaścidekaścaitro nāmāsti na cāpi gauḥ /

[473|12-473|13]
tasmāttatrāpi na hetubhāvaṃ vyatītyāsti svāmihbāvaḥ /

[473|13]
evaṃ ko vijānāti kasya vijñānamityevamādiṣu vaktavyam /

[473|14]
tasya heturindriyārthamanaskārā yathāyogamityeṣa viśeṣaḥ /

[473|15]
yo 'pyāha bhāvasya bhavitrapekṣatvāt sarvo hi bhāvo bhavitāramapekṣate /

[473|15-473|16]
yathā devadatto gacchatītyatra gatirbhāvo gantāraṃ devadattamapekṣate /

[473|16]
tathā vijñānaṃ bhāvaḥ /

[473|17]
tasmādyo vijānāti tena bhavitavyamiti /
sa vaktavyaḥ /

[473|18]
ko 'yaṃ devadatta iti /
yadyātmā sa eva sādhyaḥ /
atha vyavahārapuruṣaḥ /

[473|18-473|19]
so 'pi na kaścidekaḥ saṃskārā hi ta evaṃnāmānaḥ /

[473|19-473|20]
tatra yathā devadatto gacchati yathā vijānāti /

[473|20]
kathaṃ ca devadatto gacchati /

[473|20-473|22]
kṣaṇikā hisaṃskārā abhinnasaṃtānā devadatta iti bālairekasattvapiṇḍagraheṇādhimuktāḥ svasya saṃtānasya deśāntare kāraṇaṃ bhavanta ucyante gacchati devadatta iti /

[473|22]
sā ca deśāntaropattirgatirita /

[473|22-473|23]
jvālāśabdasaṃtānayorgacchatigamanābhidhānavat /

[473|23-473|24]
ta eva ca punarvijñānasya kāraṇaṃ bhavanta ucyante jānāti devadatta iti /

[473|24]
āryairapi teṣāṃ saṃjñayā tathocyante vyavahārārtham /

[473|25]
yattarhi "vijñānaṃ vijānātī"ti sūtra uktaṃ kiṃ tatra vijñānaṃ karoti /

[473|25-473|26]
na kiñcitkaroti /

[473|26]
yathā tu kāryaṃ kāraṇamanuvidhīyata ityucyate /

[473|26-473|27]
sādṛśyenātmalābhādakurvadapi kiñcit /

[473|27]
evaṃ vijñānamapi vijānātītyucyate /

[473|27-474|01]
sādṛśyenātmalābhādakurvadapi kiñcit /

[474|01]
kiṃ punarasya sādṛśyam /
tadākāratā /

[474|01-474|02]
ata eva tadindriyādapyutpannaṃ viṣayaṃ vijānātītyucyate nendriyam /

[474|02-474|03]
athavā tathā 'trāpi vijñānasaṃtānasya vijñāne kāraṇabhāvādvijñānaṃ vijānātīti vacanānnirdoṣaṃ kāraṇe dartṛśabdanirdeśāt /

[474|04]
ghaṇṭā rautīti yadvat /

[474|04-474|05]
api khalu yathā pradīpo gacchati tathā vijñānaṃ vijānātīti /

[474|05]
kathaṃ ca pradīpo gacchati /

[474|05-474|06]
pradīpa ityarciṣāṃ saṃtāna upacaryate /

[474|06]
sa deśāntareṣūtpadyamānastaṃ deśaṃ gacchatītyucyate /

[474|06-474|07]
evaṃ vijñānamapi cittānāṃ saṃtāna upacaryate /

[474|07]
tadviṣayāntareṣūtpadyamānaṃ taṃ viṣayaṃ vijānātītyucyate /

[474|08-474|09]
yathā cābhijāyate tiṣṭhati rūpamityatra bhaviturbhāvādanarthantaratvamevaṃ vijñānasyāpi syāt /

[474|09-474|10]
yadi vijñānādvijñānamutpadyate nātmānaḥ kasmānna nityaṃ tādṛśamevotpadyate na ca kramaniyamenāṅkurakāṇḍapatradivat /

[474|10]
sthityanyathātvasya saṃskṛtlakṣaṇatvāt /

[474|11]
eṣa hi saṃskṛtasya svabhāvo yadavaśyaṃ prabandhasyānyathātvaṃ bhavati /

[474|11-474|13]
anyathā hi nikāmadhyānasamāhitānāṃ sadṛśakāyacittotpattau prathamakṣaṇaniṃrviśeṣatvāt paścādapi na syāt svayaṃ vyutthānam /

[474|13]
kramo 'pi hi cittānāṃ niyata eva /

[474|13-474|14]
yato nūtpattavyaṃ tata eva tasyotpādāt /

[474|14]
tulyākāramapi hi kiñcidutpādane samarthaṃ bhavati /

[474|14-474|15]
gotraviśeṣāt /

[474|15-474|17]
yadyathā strīcittānantaraṃ yadi tatkāyavidūṣaṇācittamutpannaṃ bhavati tatpatiputrādicittaṃ vā punaśca paścātsaṃtatipariṇatyā strīcittamutpadyate tat samartha bhavati tatkāyavidūṣaṇācittotpādane tatpatiputrādicittotpādane vā /

[474|17]
tadgotratvāt /

[474|18]
anyathā na samartham /

[474|18-474|19]
atha punaḥ paryāyeṇa strīcittādvahuvidhaṃ cittamutpannaṃ vahutara māsannataraṃ vā tadevotpadyate /

[474|19]
tadbhāvanāyā valīyastvāt /

[474|20]
anyatra tatkālikātkāyabāhyapratyayaviśeṣāt /

[474|20-474|21]
saiva balīyasī bhāvanā kasmānnityaṃ na phalati /

[474|21-474|22]
sthityanyathātvasya saṃskṛtalakṣaṇatvāt tasya cānyathātvasyānyabhāvanāphalotpattāvānuguṇyāt /

[474|22]
etaddhi sarvacittaprakāreṣu diṅmātram /

[474|22-474|23]
nirantarakāraṇajñāne tu buddhānāṃ prabhutvam //

[474|23]
evaṃ hyāhuḥ /

[474|24-474|25]
     sarvākārakāraṇamekasya mayūracandrakasyāpi /
     nāsarvajñairjñeyaṃ sarvajñabalaṃ hi tajjñānami"ti //

[474|26]
prāgevārupiṇāṃ cittabhedānām /

[475|01-475|03]
ya eva tvayamekīyastīrthika ātmaprabhavāṃ cittotpattiṃ manyate tasyaivedaṃ sphuṭaṃ codyamāpadyate kasmānna nityaṃ tādṛśamevotpadyate na ca kramaniyamenāṅkurakāṇḍapatrādivaditi /

[475|03]
manaḥsaṃyogaviśeṣāpekṣatvāditi cet /
na /
anyasaṃyogāsiddheḥ /

[475|04-475|05]
saṃyoginostu paricchinnatvādaprāptipūrvikā prāptiḥ samyoga iti lakṣaṇavyākhyānāccātmānaḥ paricchedaprasaṅgaḥ /

[475|05-475|06]
tato manaḥsamcārādātmanaḥ saṃcāraprasaṅgo virāgasya vā /

[475|06]
pradeśasaṃyoga iti cet /
na /
tasyaiva tatpradeśatvāyogāt /

[475|06-475|08]
astu vā saṃyogastathāpi nityamaviśiṣṭe manasi kathaṃ saṃyogaviśeṣaḥ /

[475|08]
buddhiviśeṣāpekṣa iti cet /

[475|08-475|09]
sa eva paricodyate kathaṃ buddhiviśeṣa iti /

[475|09]
saṃskāraviśeṣāpekṣādātmamanaḥ saṃyogāditi cet /

[475|09-475|10]
cittādevāstu saṃskāraviśeṣāpekṣatvāt /
[475|10-475|11]
nahi kiñcidātmanaḥ upalabhyate sāmarthmauṣadha kāryasiddhāviva kuhakavaidyaphuḥsvāhānām /

[475|11]
satyātmani tayoḥ saṃyoga iti cet /

[475|12]
vāṅmātram /
āśrayaḥ sa iti cet /
yathā kaḥ kasyāśrayaḥ /

[475|12-475|13]
na hi te citravadarādivadādhārye nāpi sa kuḍacyakuṇḍādivadādhāro yuktaḥ /

[475|13-475|14]
pratighātiyutadoṣāt naiva sa evamāśrayaḥ /

[475|14]
kathaṃ tarhi /
yathā gandhādīnāṃ pṛthivīti cet /

[475|14-475|15]
atiparitoṣitāḥ smaḥ /

[475|15]
idameva hi naḥ pratyāyakaṃ nāstyātmeti /

[475|15-475|16]
yathā na gandhādibhyo 'nyā pṛthivīti /

[475|16]
ko hi sa gandhādibhyo 'nyāṃ pṛthivīṃ nirdhārayati /

[475|16-475|17]
vyapadeśastu pṛthivyā gandhādaya iti viśeṣaṇārtham /

[475|17-475|18]
te hyeva tadākhyā gandhādayo yathā pratīyerannānya iti /

[475|18]
kāṣṭhapratimāyāṃ śarīravyapadeśavat /

[475|18-475|19]
satyapi ca saṃskāraviśeṣāpekṣatve kasmānna yugapatsarvajñānotpattiḥ /

[475|19]
yo hi baliṣṭhastenānyeṣāṃ prativandhaḥ /

[475|20]
sa eva valiṣṭhaḥ kasmānnityaṃ na phalati /
yo 'sya nyāyaḥ so 'stu bhāvanāyāḥ /

[475|21]
ātmā tu nirarthakaḥ kalpyate /

[475|22]
avaśyamātmābhyupagantavyaḥ /

[475|22-475|23]
smṛtyādīnāṃ guṇapadārthatvāt tasya cārthādavaśyaṃ dravyāśritatvāt teṣāṃ cānyāśrayāyogāditi cet /

[476|01]
na /
na hyeṣāṃ guṇapadārthatvaṃ siddham /
sarvameva no vidyamānaṃ dravya /

[476|01-476|02]
"ṣaṭ dravyāṇi śrāmaṇyaphalānī"ti vacanāt /

[476|02]
nāpyeṣāṃ dravyāśritatvaṃ siddham /

[476|02-476|03]
parīkṣito hyāśrayārthaḥ /

[476|03]
tasmādyatkiñcideva tat /

[476|04]
ātmanyasati kimarthaḥ karmārambhaḥ /

[476|04-476|05]
ahaṃ sukhī syāmahaṃ duḥkhī na syāmityevamarthaḥ /

[476|05]
ko 'sāvahaṃ nāma yadviṣayio 'yamahaṅkāraḥ /
skandhaviṣayaḥ /
kathaṃ jñāyate /

[476|06]
teṣu snehāt /
gaurādibuddhibhiḥ sāmānādhikaraṇyāttu /

[476|06-476|08]
gauro 'hamahaṃ śyāmaḥ sthūlo 'hamahaṃ kṛśaḥ jīrṇo 'hamahaṃ yuveti gaurādibuddhibhiḥ sāmānādhikaraṇo 'yamahaṅkāro dṛśyate /

[476|08]
na cātmana ete prakārā dṛśyante /
tasmādapi skandheṣvayamiti gamyate /

[476|09-476|10]
ātmana upakārake 'pi śarīra ātmopacāro yathā ya evāyaṃ sa evāhaṃ sa evāyaṃ me bṛtya iti bhavatyupakārake 'pi ātmopacāro natvahaṅkāraḥ /

[476|10-476|11]
sati śarīrālambanatve paraśarīrālamvano 'pi kasmānna bhavati /

[476|11]
asaṃvandhāt /

[476|11-476|12]
yenaiva hi sahāsya saṃvandhaḥ kāyena cittena vā yatraivāyamahaṅkāra utpadyate nānvatra /

[476|12-476|13]
anādau saṃsārra evamabhyāsāt /

[476|13]
kaśca saṃbandhaḥ /
kāryakāraṇabhāvaḥ /

[476|13-476|14]
yadyātmā nāsti kasyāyamahaṅkāraḥ /

[476|14]
idaṃ punastadeāyātaṃ "kimarthaiṣā ṣaṣṭhīti /

[476|14-476|15]
yāvadya evāsya hetustasyaivāyami"ti /

[476|15]
kaścānyo hetuḥ /

[476|15-476|16]
pūrvāhaṅkāraparibhāvitaṃ svasaṃtativiṣayaṃ sāvadyaṃ cittam /

[476|16]
asatyātmani ka eṣa sukhito duḥkhito vā /

[476|16-476|17]
yasminnāśraye sukhamutpannaṃ duḥkhaṃ vā /

[476|17]
yathā puṣpito vṛkṣaḥ phalitaṃ vanamiti /

[476|17-476|18]
kaḥ punaranayorāśrayaḥ /

[476|18]
ṣaḍāyatanam /
yathā kṛtvā tathoktam /

[476|19]
asatyātmani ka eṣāṃ karmaṇāṃ kartā kaśca phalānāṃ bhoktā bhavati /

[476|19-476|20]
karteti ka eṣa vāhyarthaḥ /

[476|20]
karotīti kartā /
bhuṅkta iti bhoktā /
paryāya ucyate nārthaḥ /

[476|21]
"svatantraḥ karte"ti kartṛ lakṣaṇamācakṣate lākṣaṇikāḥ /

[476|21-476|22]
asti punaḥ kvacideva kārye kasyacit svātantryam /

[476|22]
loke dṛṣṭaṃ devadattasya snānāsanagamanādau /

[476|22-476|23]
kaḥ punarbhavān devadattamudāharati /

[476|23]
yadyātmānaṃ sa eva sādhyaḥ /
atha pañcaskandhakaṃ sa ev kartā /

[476|24]
trividhaṃ cedaṃ karma kāyavāṅmanaskarma /

[476|24-476|25]
tatra kāyakarmaṇi tāvat kāyasya cittaparatantrā vṛttiḥ /

[476|25-476|26]
cittasyāpi kāye svakāraṇaparatantrā vṛttistasyāpyevamiti nāsti kasyacit svātantryam /

[476|26]
pratyayaparatantrā hi sarve bhāvāḥ pravartante /

[476|26-476|27]
ātmano 'pi ca nirapekṣasyākāraṇatvābhyupagamātra svātantryaṃ sidhyati /

[476|28]
tasmānnaivaṃlakṣaṇam upalabhyate kaścitkartā /

[476|28-477|01]
yattu yasya pradhānaṃ kāraṇaṃ tattsya kartetyucyate /

[477|01]
na ca ātmanaḥ kvacidapi kāraṇatvaṃ dṛśyate /

[477|01-477|02]
tasmātsa evamapi na kartā yujyate /

[477|02-477|03]
smṛtijo hi cchandaḥ cchandajo vitarko vitarkātprayatnaḥ prayatnādvāyustataḥ karmeti kimatrātmā kurute /

[477|03-477|04]
phalasyāpica ka upabhogo yamayamātmā kurvannupabhoktā kalpyate /

[477|04]
upalabhiriti cet /
nātmanaḥ upalabdhau sāmarthyaṃ vijñāne pratipedhāt /

[477|05]
asatyātmani kasmādasattvādhiṣṭhānaḥ pāpapuṇyopacayo na bhavati /

[477|05-477|06]
vedanādyanāśrayatvāt tadāśrayaśca ṣaḍāyatanaṃ nātmā yathā tathoktam /

[477|07]
kathamasatyātmani venaṣṭātkarmaṇa āyatyāṃ phalotpattiḥ /

[477|07-477|08]
ātmanyapi sati kathaṃ vinaṣṭāt karmaṇa āyatyāṃ phalotpattiḥ /

[477|08]
tadāśritāddharmādharmāt /

[477|08-477|09]
yathā kaḥkimāśrita ityuktottaraiṣā vāco yuktiḥ /

[477|09]
tasmādanāśritādeva dharmādharmāt bhavatu /

[477|09-477|10]
naiva tu vayaṃ vinaṣṭāt karmaṇa āyatyāṃ phalotpattiṃ brūmaḥ /

[477|10]
kiṃ tarhi /

[477|10-477|11]
tatsaṃtatipariṇāmaviśeṣādvījaphalavat /

[477|11]
yathā vījātphalamutpadyata ityucyate /

[477|11-477|12]
na ca tadvinaṣṭādvījādutpadyate /

[477|12]
nāpyanantarameva /
kiṃ tarhi /

[477|12-477|13]
tatsaṃtatipariṇāmaviśeṣādaṅkurakāṇḍapatrādikramaniṣpannāt puṣpāvasānāt /

[477|13-477|14]
tat punaḥ puṣpānniṣpannaṃ kasmāttasya vījasya phalamityucyate /

[477|14]
tadāhitaṃ hi tat parayāpuṣpe sāmarthyam /

[477|14-477|15]
yadi hi tatpūrvikānnabhaviṣyat tattādṛśasya phalasyotopattau na samarthamabhaviṣyat /

[477|15-477|16]
evaṃ karmaṇaḥ phalamutpadyata ityucyate /

[477|16]
na ca tadviniṣṭātkarmaṇa utpadyate nāpyanantarameva /

[477|17]
kiṃ tarhi /
tatsaṃtatipariṇāmaviśeṣāt /

[477|17-477|18]
kā punaḥ saṃtatiḥ kaḥ pariṇāmaḥ ko viśeṣaḥ /

[477|18-477|19]
yaḥ karmapūrva uttarottaracittapravasaḥ sā saṃtatistasyā anyathotpattiḥ pariṇāmaḥ /

[477|19-477|20]
sa punartho 'ntaraṃ phalotpādanasamarthaḥ so 'ntapariṇāmaviśiṣṭatvāt pariṇamaviśeṣaḥ /

[477|20]
tadyāthā sopādānaṃ maraṇacittaṃ punarbhavasya /

[477|20-477|21]
trividhakarmapūrvakatve 'pi yatkarma guru vā bhavatyāsannamabhyastaṃ vā yatkṛtaṃ sāmarthyaṃ dyotyate natvanyasya /

[477|22]
āha ca

[477|23-477|24]
     "yat guru yaccāsannaṃ yaccābhyastaṃ kṛtaṃ ca yat /
     pūrvaṃ pūrvaṃ pūrvaṃ vīpacyate karmasaṃsāre" //

[477|25]
tatra vipākahetvāhitaṃ tu vipākaphaladānasāmarthyaṃ vipākaṃ dattvā vinivartate /

[477|25-477|26]
sabhāgahetvāhitaṃ tu niṣyandaphaladānasāmarthyaṃ kliṣṭānāṃ pratipakṣodayādvinivartate /

[477|27]
akliṣṭānāṃ cittasaṃtānātyantavinivṛtteryadā parinirvāti /

[478|01]
atha kasmādvipākādvipākāntaraṃ notpadyate vījaphalādiva phalāntaram /

[478|01-478|02]
na tāvat dṛṣṭāntena sarvaṃ samānaṃ bhavati /

[478|02]
tatrāpi tu na phalādeva punaḥ phalāntaramutpadyate /

[478|02-478|03]
kiṃ tarhi /

[478|03]
viklittiviśeṣajādvikāraviśeṣāt /

[478|03-478|04]
yo hi tatra bhūtaprakārāṅkuraṃ nirvartayati sa tasya vījaṃ nānyaḥ /

[478|04-478|05]
bhāvinyā tu saṃjñāyā sādṛśyādvā pūrvako 'pi saṃtāno bījamityākhyāyate /

[478|05-478|07]
evamihāpi tasmādvipākādyadi sadasaddharmaśravaṇā dipratyayaviśeṣajaḥ kuśalasāsravo 'kuśalo vā cittavikāra utpadyate tasmātpunarvikārāntaramutpadyate nānyatheti samānametat /

[478|07]
athavā punaretadevaṃ vijñātavyam /

[478|07-478|09]
yathā lākṣārasarañjitāt mātuluṅgapuṣpātsaṃtatipariṇāmaviśeṣajaḥ phale raktaḥ keśara upajāyate na ca tasmāt punaranyaḥ evaṃ karmajādvipākāt na punarvipākāntaramiti /

[478|09-478|10]
yathāsthūlamidamasmadbuddhigamyaṃ darśitam /

[478|10-478|11]
nānāvidhaśaktibhinnaistu karmabhiradhivāsitāḥ saṃtataya etāmavasthāṃ gatā īdṛśaṃ phalamabhinivartayantīti buddhānāmeva viṣayaḥ /

[478|11]
āha khalvapi

[478|12-478|13]
     "karma tadbhāvanāṃ tasyā vṛttilābhaṃ tataḥ phalam /
     niyamena prajānāti buddhādanyio na sarvathā //

[478|14-478|17]
     ityetāṃ suvihitahetumārgaśuddhāṃ
     buddhānāṃ pravacanadharmatāṃ niśamya /
     andhānāṃ vividhakudṛṣṭiceṣṭitānāṃ
     tīrthyānāṃ matamapavidhya yāntyanandhāḥ //

[478|18-478|21]
     imaṃ hi nirvāṇapuraikavartinīṃ
     tathāgatādityavacoṃ 'śubhāsvatīm /
     nirātmatāmāryasahasravāhitāṃ
     na mandacakṣurvivṛtāmapīkṣate //

[478|22-478|23]
     iti diṅmātramevedamupadiṣṭaṃ sumedhasām /
     braṇadeśoviṣasyeva svasāmarthyavisarpaṇa iti /

[479|01-479|02]
     pudgalakośamabhidharmakośabhāṣyaṃ samāptamiti /
     kṛtiriyamācāryavasubandhupādānāmiti //

[479|03-479|04]
     ye dharmahetuprabhavā hetuṃ teṣāṃ tathāgato hyavadat /
     teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ //

=====================================================================

[479|05-479|06]
devadharmo 'yaṃ pravaramahāyāna sakalatathāgataśāsanadhūrddharasya uttarāpathikapaṇḍitasthaviraśrīlāmāvākasya yadatra puṇyamityādi /

[479|07]
// śubhamastu //

=====================================================================