Vasubandhu: Abhidharmakosa-bhasya Based on the editions of: (1) P. Pradhan (ed.), Abhidharmako÷abhàùyam of Vasubandhu. (rev. 2nd ed.) Patna: K.P. Jayaswal Research Center, 1975. (2) Dwarikadas Shastri, Swami (ed.), Abhidharmakosa & Bhasya of Acarya Vasubandhu with Sphutartha Commentary of Acarya Yasomittra. (2 vols.) Varanasi: Bauddha Bharati, 1998. Provenance of original e-text unknown. CONTRIBUTORS' NOTE: The following is not simply a transcription, but a best reading based especially on the Pradhan edition, although corrections have been made. This is not a critical edition, and further revisions may be made in the future. Initial error-ridden e-texts of the Kosa-bhasya were acquired by Dan Lusthaus. They have been corrected and brought into present shape primarily by Paul Hackett, with some colloboration by Lusthaus. Undoubtedly some errors remain; the present editors (Hackett & Lusthaus) welcome any corrections or feedback. STRUCTURE OF REFERENCES: VAkK_nn.nn = chapter.verse of Vasubandhu's Abhidharmako÷a-Kàrikàs [nnn|nn] = page|line of Pradhan's edition #<...># = BOLD for Kàrikàs ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ प्रथमं कोशस्थानम् [001|03-001|07] ओं नमो बुद्धाय ## [001|08] शास्त्रं प्रणेतुकामः स्वस्य शास्तुर्माहात्म्यज्ञापनार्थं गुणाख्यानपूर्वकं तस्मै नमस्कारमारभते य इति । [001|09-001|10] बुद्धं भगवन्तमधिकृत्याह हतमस्यान्धकारमनेन वेति हतान्धकारः । [001|10] सर्वेण प्रकारेण सर्वस्मिन् हतान्धकारः सर्वथासर्वहतान्धकारः । [001|10-001|11] अज्ञानं हि भूतार्थदर्शनप्रतिबन्धाधकारम् । [001|11-001|12] तच्च भगवतो बुद्धस्य प्रतिपक्षलाभेनात्यन्तं सर्वथा सर्वत्र ज्ञेये पुनरनुत्पत्तिधर्मत्वाद्धतम् । [001|12] अतो ऽसौ सर्वथासर्वहतान्धकारः । [001|13] प्रत्यैकबुद्धश्रावका अपि कामं सर्वत्र हतान्धकाराः । क्लिष्टसंमोहात्यन्तविगमात् । [001|14] न तु सर्वथा । [001|14-001|15] तथ ह्येषां बुद्धधर्मेष्वतिविप्रकृष्टदेशकालेषु अर्थेषु चानन्तप्रभेदेषु भवत्येवाक्लिष्टमज्ञानम् । [001|15-001|16] इत्यात्महितप्रतिपत्तिसंपदा संस्तुत्य पुनस्तमेव भगवन्तं परहितप्रतिपत्तिसंपदा संस्तौति संसारपङ्काज्जगदुज्जहारेति । [001|17] संसारो हि जगदासङ्गस्थानत्वात् दुरुत्तरत्वाच्च पङ्कभूतः । [001|17-001|20] तत्रावमग्नं जगदत्राणमनुकम्पमानो भगवान् सद्धर्मदेशनाहस्तप्रदानैर्यथाभव्यमभ्युद्धृतवान् इति य एवमात्मपरहितप्रतिपत्तिसंपदा युक्तस्तस्मै नमस्कृत्येति शिरसा प्रणिपत्य । [001|20] यथार्थमविपरीतं शास्तीति यथार्थशास्ता । [001|20-001|21] अनेन परहितप्रतिपत्त्युपायमस्याविष्करोति । [001|21-001|22] यथाभूतशासनाच्छास्ता भवन्न्तसौ संसारपङ्काज्जगदुज्जहार न त्वृद्धिवरप्रदानप्रभावेणेति । [001|22-002|01] तस्मै नमस्कृत्य किं करिष्यामी त्याह शास्त्रं प्रवक्ष्यामि । [002|01] शिष्यशासनाच्छास्त्रम् । [002|01-002|02] कतमच्छास्त्रमित्याह अभिधर्मकोशम् [002|02] को ऽयमभिधर्मो नाम । [002|03] ## [002|04] तत्र प्रज्ञा धर्मप्रविचयः/ अमलेति अनास्रवा । सानुचरेति सपरिवारा । [002|04-002|05] एवमनास्रवः पञ्चस्कन्धको ऽभिधर्म इत्युक्तं भवति । [002|05] एष तावत् पारमार्थिको ऽभिधर्मः । [002|06] सांकेतिकस्तु [002|07] ## [002|08-002|09] यापि च श्रुतचिन्ताभावनामयी सास्रवा प्रज्ञा उपपत्तिप्रतिलम्भिका च सानुचरा । [002|09-002|10] यच्च शास्त्रमस्याः प्राप्त्यर्थमनास्रवायाः प्रज्ञायाः तदपि तत्संभारभावादभिधर्म इत्युच्यते । [002|10] निर्वचनं तु स्वलक्षणधारणाद् धर्मः । [002|10-002|11] तदयं परमार्थधर्मं वा निर्वाणं धर्मलक्षणं वा प्रत्यभिमुखो धर्म इत्यभिधर्मः । [002|12] उक्तो ऽभिधर्मः । इदं तु शास्त्रं कथमभिधर्मकोशम् । [002|13-002|14] ## [002|15-002|16] स हि शास्त्रसंज्ञको ऽभिधर्म एतस्मिन्नर्थतो यथाप्रधानमन्तर्भूत इत्येतच्छास्त्रं तस्य कोशस्थानीयं भवति । [002|16] अथवा सो ऽभिधर्म एतस्याश्रयभूतः शास्त्रस्य । [002|17] ततो ह्येतन्निराकृष्टम् । अतः स एवास्याभिधर्मः कोश इत्येतच्छास्त्रमभिधर्वर्मकोशम् । [002|18-002|19] किमर्थं पुनरभिधर्मोपदेशः केन चायं प्रथमत उपदिष्टो यट आचार्यो ऽभिधर्मकोशं वक्तुमाद्रियत इति ॥ [002|19] आह// [002|20-002|23] ## [002|24] यतो न विना धर्मप्रविचयेनास्ति क्लेशोपशमाभ्युपायः । [002|24-003|01] क्लेशाश्च लोकं भ्रमयन्ति संसारमहार्णेवे ऽस्मिनन् । [003|01-003|02] अतस्तद्धेतोस्तस्य धर्मप्रविचयस्यार्थे शास्त्रा किल बुद्धेनाभिधर्म उक्तः । [003|02] नहि विना 'भिधर्मोपदेशेन शिष्यः शक्तो धर्मान् प्रविचेतुमिति । [003|03-003|04] स तु प्रकीर्ण उक्तो भगवता भदन्तकात्यायनीपुत्र-प्रभृतिभिः पिण्डीकृत्य स्थपितोभदन्त धर्मत्रातो दानवर्गीयकरणवदित्याहुर्वैभाषिकाः । [003|05] कतमे पुनस्ते धर्मा येषां प्रविचयार्थमभिधर्मोपदेश इत्याह [003|06] ## [003|07] एष सर्वधर्माणां समासनिर्द्देशः । [003|07-003|08] तत्र कतमे सास्रवा धर्मा इत्याह [003|08-003|09] ## [003|10] मार्गसत्यं वर्जयित्वा 'न्ये संस्कृता धर्माः सास्रवाः । किं कारणम् । [003|11] #<आस्रवास्तेषु यस्मात् समनुशेरते (1-4c2-4d) ॥ VAkK_1.4 //># [003|12-003|13] कामं निरोधमार्गसत्यालम्बना अपि आस्रवा उपजायन्ते न तिनुशेरते तत्रेति न तयोः सास्रवत्वप्रसञ्गः । [003|13-003|14] यथा 'त्र नानुशेरते तत् पश्चादनुशयनिर्देश एव ज्ञापयिष्यामः । [003|14] उक्ताः सास्रवाः । [003|15] अनस्रवाः कतमे । [003|16] ## [003|17] कतमत्त्रि विधम् । [003|18] #<आकाशं द्वौ निरोधौ च (1-5c)># [003|19] कतमौ द्वौ । प्रतिसंख्यानिरोधो ऽप्रतिसंख्यानिरोधश्च । [003|19-003|20] इत्येतदाकाशादि त्रिविधमसंस्कृतं मार्गसत्यं चानास्रवा धर्माः । [003|20] किं कारणम् । नहि तेष्वास्रवा अनुशेरत इति । [003|21] यदेतत् त्रिविधमसंस्कृतमुद्दिष्टम् [003|22] ## [003|23] अनावरणस्वभावमाकाशं यत्र रूपस्य गतिः ॥ [003|24] ## [004|01] यः सास्रवैर्धर्मैर्विसंयोगः स प्रतिसंख्यानिरोधः । [004|01-004|02] दुःखादीनामार्यसत्यानां प्रतिसंख्यानं प्रतिसंख्या प्रज्ञाविशेषस्तेन प्राप्यो निरोधः । [004|02] प्रतिसंख्यानिरोधः । [004|02-004|03] मध्यपदलोपात् गोरथवत् । [004|04] किं पुनरेक एव सर्वेषां सास्रवाणां धर्माणां प्रतिसंख्यानिरोधः । नेत्याह । [004|05] किं तर्हि । [004|06] ## [004|07] यावन्ति हि संयोगद्रव्याणि तावन्ति विसंयोगद्रव्याणि । [004|07-004|08] अन्यथा हि दुःखदर्शनहेयक्लेशनिरोधसाक्षात्क् करणात् सर्वक्लेशनिरोधसाक्षात्क्रिया प्रसज्येत । [004|08-004|09] सति चैवं शेषप्रतिपक्षभावनावैयर्थ्यं स्यात् । [004|09-004|10] यत्तर्ह्युक्तम् "असभागोनिरोध" इत्यस्य को ऽर्थः । [004|10-004|11] नास्य कश्चित् सभागहेतुरस्ति नासौ कस्यचिदित्ययमस्य वाक्यस्यार्थो न तु नास्य कशिचत् सभागो ऽस्तीति । [004|11] उक्तः प्रतिसंख्यानिरोधः ॥ [004|12] ## [004|13-004|14] अनागतानां धर्माणामुत्पादस्यात्यन्तं विघ्नभूतो विसंयोगाद् यो ऽन्यो निरोधः सो ऽप्रतिसंख्यानिरोधः । [004|14] न ह्यसौ प्रतिसंख्यया लभ्यते । किं तर्हि । प्रत्ययवैकल्यात् । [004|14-004|16] यथैकरूपव्यासक्तचक्षुर्मनसो यानि रूपाणि शब्दगन्धरसस्प्रष्टव्यानि चात्ययन्ते तदालम्बनैः पञ्चभिर्विज्ञानकायैर्न शक्यं पुनरुत्पत्तुम् । [004|16-004|17] न हि ते सत्या अतीतं विषयमालम्बयि तुल्मिति । [004|17] अतः स तेषामप्रतिसंख्यानिरोधः प्रत्ययवैकल्यात् प्राप्यते । [004|18] चतुष्कोटिकं चात्र भवति । सन्ति ते धर्मा येषां प्रतिसंख्यानिरोध एव लभ्यते । [004|19] तद्यथा अतितप्रत्युत्पन्नोत्पत्तिधर्माणां सास्रवाणाम् । [004|19-004|20] सन्ति येषामप्रतिसंख्यानिरोध एव । [004|20] तद्यथा 'नुत्पत्तिधर्माणामनास्रवसंस्कृतानाम् । सन्ति ते येसामुभयम् । [004|21] तद्यथा सास्रवाणामनुत्पस्त्तिधर्माणाम् । सन्ति येषां नोभयम् । [004|21-004|22] तद्यथा अतीतप्रत्युत्पन्नोत्पत्तिधर्माणामणास्रवाणामिति । [004|22] उक्तं त्रिविधमसंस्कृतम् ॥ [004|23] यत्तूक्तं "संस्कृता मार्गवर्जिताः । [004|23-004|24] सास्रवा" इति कतमे ते संस्कृताः । [004|25] ## [004|26] रूपस्कन्धो वेदनास्कन्धः संस्कारस्कन्धो विज्ञानस्कन्धश्चेत्येते संस्कृता धर्माः । [004|27] समेत्य संभूय प्रत्ययैः कृताः इति संस्कृताः । नह्येकप्रत्ययजनितं किञ्चिदस्तीति । [004|27-005|01] तज्जातीयत्वादनागतेष्वविरोधो दुग्धेन्धनवत् । [005|02] ## [005|03] त एव संस्कृता गतगच्छद्गमिष्यद्भावादध्वानः अद्यन्ते ऽनितयत्येति वा । [005|03-005|04] कथा वावायम् तस्या वस्तु नाम । [005|04] सार्थकवस्तुग्रहणात् तु संस्कृन्तं कथावस्तूच्यते । [005|04-005|05] अन्यथा हि उरकरणग्रन्थो विरुध्येत । [005|05] "कथावस्तून्यष्टादशभिर्धतुभिः संगृहीतानि /" [005|05-005|06] निःसरणं निःसारः सर्वस्य संस्कृतस्य निर्वाणम् । [005|06] तदेषामस्तीति सनिःसाराः । [005|06-005|07] सहेतुकत्वात् सवस्तुकाः । [005|07] हेतुवचनः किल वस्तुशब्द इति वैभाषिचाः । [005|07-005|08] इत्येते संस्कृतधर्मौअर्यायाः । [005|08] त एव पुयः संस्कृता धरमाः । [005|09] ## [005|10] अतः किं दिद्धं । [005|10-005|11] य उपादानस्कन्धाः स्कन्धा अपि ते स्युः एव नोपादानस्कन्धाः । [005|11] अनास्रवाः संस्कारा इति तत्र उपादानानि क्लेशाः । [005|11-005|12] तत्संभूतत्वादुपादानस्कन्धाः ॥ [005|12] त्रुणतुपाग्निवत् । तद्धिधेयत्वाद्वा राजपुरूपवत् । [005|12-005|13] उपादानानि वा तेभ्यः संभवन्तीति उपादानस्कन्धाः पुष्पफलवृक्षवत् । [005|13-005|14] त एव सास्रवा धर्मा उच्यन्ते । [005|15] ## [005|16] रण्सा हि क्लेशाः । आत्मपारव्यावाधनात् । स्तदनुशयितत्वात् सरणाः । सास्रववत् । पुनः [005|17] ## [005|18] आर्याणां प्रतिकूलत्वाद्दुःखम् । समुदेत्यस्माद् दुःखमिति समुदयः । [005|18-005|19] लक्ष्यत इति लोकः । [005|19] दृष्टिरस्मिंस्तिष्ठत्यनुशयनादिति दृष्टिस्थानम् । भवतीति भवः [005|20] इत्येते सास्रवाणसं धर्माणामान्वर्थपर्यायाः [005|21] पञ्च रूपादयः स्कन्धा इत्युक्तम् । तत्र [005|22] ## [005|23] पञ्चेन्द्रियाणि चक्षुःश्त्रोत्रग्र्हाणजिह्वाकायेन्दरिया ण । [005|23-005|24] पञ्चार्थास्तेषामेवचक्षुरादीनामिन्द्रियाणां यथास्वं ये पञ्च विषयाः रूपशब्दगन्धरसस्प्रष्टव्याख्याः । [005|25] अविज्ञप्तिश्चेति । एतावान् रूपस्कन्धः [005|26] तत्र य एते पञ्च रूपादयो ऽर्था उक्ताः । [005|27] ## [006|01-006|02] रूपशब्दगन्धरसस्प्रष्टव्यविज्ञानानामाश्रयभूता ये पञ्च रूपात्मकाः प्रसादास्ते यथाक्रमं चक्षुःश्रोत्रघ्राणजिह्वाकाया वेदितव्याः । [006|02-006|03] यथोक्तं भगवता "चक्षुर्भिक्षो आध्यात्मिकमायतनं चत्वारि महाभूतान्युपादाय" रूप प्रसाद इति विस्तरः । [006|03-006|04] यान्येतानि चक्षुरादीन्युक्तनि तद्विज्ञानाश्रया रूपप्रसादाश्चक्षुरादयः । [006|04-006|05] चक्षुर्विज्ञानाद्याश्रया इत्यर्थः । [006|05] एवं कृत्वा प्रकरणग्रण्थो ऽप्यनुवृत्तो भवति । "चक्षुः कतमत् । [006|05-006|06] चक्षुर्विज्ञानाश्रयो रूपप्रसाद" इति विस्तरः । [006|06] निर्द्दिष्टानि पञ्चेन्द्रियाणि । [006|07] अर्थाः पञ्चा निर्द्देश्याः । तत्र तावत्] [006|08] ## [006|09] वर्णः संस्थानं च । तत्र वर्णश्चतुर्विधो नीलादिः । तद्भेदा अन्ये । [006|09-006|10] सम्स्थानमष्टविधं दीर्घदि विसातान्तम् । [006|10] तदेव रूपायतनं पुनरुच्यते । [006|11] ## [006|12-006|13] तद्यथा नीलं पीतं लोहितमवदातं दीर्घं ह्रस्वं वृत्तं परिमण्डलं उन्नतमवनतं सातं विसातं अभ्रं धूमो रजो महिका च्छाया आतपः आलोकः अन्धकारमिति । [006|13-006|14] केचिन्नभश्चैकवर्णमिति एकविंशतिं संपठन्ति । [006|14] तत्र सातं समस्थानम् । विसातं विषम स्थानम्ल् महिका नीहारः । आतपः सूर्यप्रभा । [006|14-006|15] आलोकः चन्द्रतारकाग्न्योषधिमणीनं प्रभा । [006|16] छाया यत्र रूपाणां दर्शनम् । विपर्ययादन्धकारम् । [006|16-006|17] शेषं सुगमत्वान्न विपञ्चितम् । [006|17] अस्ति रूपायतनं वर्णतो विद्यते न संस्थानतः [006|17-006|18] नीलपीतलोहितवदातच्छायातपालोकान्धकाराख्यम् । [006|18] अस्ति संस्थानतो न वर्णतः । [006|18-006|19] घादीनां प्रदेषः कायविज्ञप्तिस्वभावः । [006|19] अस्त्युभयथा । परिशिष्टं रूपायतनम् । [006|19-006|20] आतपालोकावेव वर्णतो विद्येते इत्यपरे । [006|20] "दृश्यते हि नीलादीनं दीर्घादिपरिच्छेद" इति । [006|21] कथं पुनरेकं द्रव्यमुभयथा विद्यते । अस्त्युभयस्य तत्र प्रज्ञानात् । [006|21-006|22] ज्ञानार्थो ह्येष विदिर्न सत्तार्थः । [006|22] कायविज्ञप्तावपि तर्हि प्रसङ्गः । उक्तं रूपायतनं ॥ [006|23] #<शब्दस्त्वष्टविधः /># [006|24] उपात्तानुपात्तमहाभूतहेतुकः सत्त्वासत्त्वाख्यश्चेति चतुर्विधः । [006|24-006|25] पुनर्मनोज्ञामनोज्ञभेदादष्टविधो भवति । [006|25-006|26] तत्रोपात्तमहाभूतहेतुको यथा हस्तवाक्छब्दः । [006|26] अनुपात्तमहाभुतहेतुको यथा वायुवनस्पतिनदीशब्दः । [006|26-006|27] सत्त्वाख्यो वाग्विज्ञप्तिषब्दः । [006|27] असत्त्वाख्यो ऽन्यः [006|27-006|28] उपात्तानुपात्तमहाभूतहेतुको ऽप्यस्ति शब्द इत्यपरे । [006|28] तद्यथा हस्तमृदङ्गसंयोगज इति । [006|28-007|01] स तु यथैकौ वर्णपरमाणुर्न भूतचतुष्कद्वयमुपादायेष्यते तथा नैवैष्टव्य इति । [007|01] उक्तः शब्दः ॥ [007|02] ## [007|03] #<षोढ># [007|04] मधुराम्ललवणकटुकतित्तकषायभेदात् । [007|05] ## [007|06] सुगन्धदुर्गन्धयोः समविषमगन्धत्वात् । त्रिविधस्तु शास्त्रे । [007|06-007|07] "सुगन्धो दुर्गन्धः समगन्ध" इति । [007|08] ## [007|09] स्प्रष्टव्यमेकादशद्रव्यस्वभावम् । [007|09-007|10] चत्वारि महाभूतानि श्लक्ष्णत्वं कर्कशत्वं गुरुत्वं लघुत्वं शीतं जिघत्सा पिपासा चेति । [007|10] तत्र भूतानि पश्चाद्वक्ष्याम्ः । [007|10-007|11] श्लक्ष्णत्वं मृदुता । [007|11] कर्कशत्वं परुषता । गुरुत्वं येन भावास्तुल्यन्ते । लघुत्वं विपर्ययात् । [007|11-007|12] शीतमुष्णाभिलाषकृत् । [007|12] जिघत्सा भोजनाभिलाषकृत् । कारणे कार्योपचारात् । यथा [007|13-007|14] "बुद्धानां सुख उत्पादः सुखा धर्मस्य देशना । सुखा सङ्घस्य सामग्री समग्राणां तपः सुखं" ॥ इति । [007|15] तत्र रूपधातौ जिघत्सापिपासे न स्तः । शेषमस्ति [007|15-007|16] यद्यपि तत्र वस्त्राण्येकशो न तुल्यन्ते सञ्चितानि पुनस्तुल्यन्ते । [007|16] शीतमुपघातकं नास्ति । [007|16-007|17] अनुग्राहकं किलास्ति । [007|18-007|19] यदेतद्बहुविधं रूपमुक्तं तत्र कदाचिदेकेन द्रव्येण चक्षुर्विज्ञानमुत्पद्यते यदा तत्प्रकारव्यवच्छेदो भवति । [007|19] कदाचिद् बहुभिर्यदा न व्यवच्छेदः । [007|19-007|20] तद्यथा सेनाव्यूहमनेकवर्णसंस्थानं मणिसमूहं च दूरात् पश्यतः । [007|20] एवं श्रोत्रादिविज्ञानं वेदितव्यं । [007|21] कायविज्ञानं तु परं पञ्चभिः स्प्रष्टव्यैरुत्पद्यत इत्येके । [007|21-007|22] चतुर्भिर्महाभूतैरेकेन च श्लक्ष्णत्वादिना । [007|22] सर्वैरेकादशभिरित्यपरे । [007|22-007|23] ननु चैवं समस्तालम्बनत्वात् सामान्यविषयाः पञ्च विज्ञानकायाः प्राप्नुवन्ति न स्वलक्षणविषयाः । [007|23-007|24] आयतनस्वलक्षणं प्रत्येते स्वलक्षणविषया इष्यन्ते न द्रव्यस्वलक्षणमित्यदोषः । [007|25] इदं विचार्यते । [007|25-007|26] कायजिह्वेन्द्रिययोर्युगपद् विषयप्राप्तौ सत्यां कतरद् विज्ञानं पूर्वमुत्पद्यते । [007|26] यस्य विषयः पटीयान् । [007|26-007|27] समप्राप्ते तु विषये जिह्वाविज्ञानं पूर्वमुत्पद्यते । [007|27] भोक्तुकामतावर्जितत्वात्सस्न्ततेः । [007|27-007|28] उक्ताः पञाचेन्द्रियार्थाः यथा च तेषां ग्रहणं । [007|29] अविज्ञप्तिरिदानीं वक्तव्या । सेयमुच्यते [008|01-008|02] ## [008|03] विक्षिप्तचित्तकस्येति तदन्यचित्तस्यापि ॥ [008|03-008|04] अचित्तकस्यापीत्यसंज्ञिनिरोधसमापत्तिसमापन्नस्यापि । [008|04] अपिशब्देनाविक्षिप्तसचित्तस्यापीति विज्ञायते । [008|05] यो ऽनु बन्ध इति यः प्रवाहः । शुभाशुभ इति कुशलाकुशलः । [008|05-008|06] कुशलाकुशले प्राप्तिवाहो ऽप्यस्तीदृश इति तद्विशेषणार्थमुच्यते महाभूतान्युपादायेति । [008|07] हेत्वर्थ उपादायार्थ इति वैभाषिकाः । जननादिहेतुभावात् । [008|07-008|08] स ह्यविज्ञप्तिरिति हिशब्दस्तन्नामकरणविज्ञापनार्थः । [008|08-008|09] रूपक्रियास्वभावापि सती विज्ञप्तिवत् परं न विज्ञापयतीत्यविज्ञप्तिः । [008|09-008|09 उच्यत इति आचार्यवचनं दर्शयति । [008|09-008|10] समासतस्तु विज्ञप्तिसमाधिसंभूतं कुशलाकुशलं रूपमविज्ञप्तिः । [008|11] महाभूतान्युपादायेत्युक्तानि कतमानि भूतानि । [008|12] ## [008|13] इत्येते चत्वारः स्वलक्षणोपादायरूपधारणाद् धातवश्चत्वारि महाभूतान्य् उच्यन्ते । [008|14] महत्त्वमेषां सर्वान्यरूपाश्रयत्वेनौदारिकत्वात् । [008|14-008|15] अथ वा तदुद्भूतवृत्तिषु पृथिव्यप्तेजोवायुस्कन्धेष्वेषां महास्ण्निवेशत्वात् । [008|15-008|16] ते पुनहेते धातवः कस्मिन् कर्मणि संसिधाः किंस्वभावाश्चेत्याह [008|17] ## [008|18] धृतिसंग्रहपक्तिव्यूहनकर्मस्वेते यथाक्रमं संसिद्धाः पृथिव्यप्तेजोवायुधातवः । [008|18-008|19] व्यूहनं पुनर्वृद्धिः प्रसर्पणं च वेदितव्यम् । [008|19] इदमेषां कर्म । स्वभावस्तु यथाक्रमं [008|20] ## [008|21] खरः पृथिवीधातुः । स्नेहो ऽब्धातुः । उष्णता तेजोधातुः । [008|22] ईरणा वायुधातुः । ईर्यते ऽनया भूतस्रोतो देशान्तरोत्पादनात् प्रदीपेरणवदितीरणा । [008|23] "वायुधातुः कतमो लघुसमुदीरणत्वम्" इति प्रकारणेषु निर्दिष्टं सूत्रे च । [008|23-008|24] तत्तु लघुत्वमुपादाय रूपमप्युक्तं प्रकरणेषु । [008|24-008|25] अतो य ईरणास्वभावो धर्मः स वायुरिति कर्ंअणा 'स्य स्वभावो ऽभिव्यक्तः । [008|26] कः पुनः पृथिव्यादिनां पृथिवीधात्वादीनां च विशेषः । [009|01] ## [009|02] तथा हि पृथिवीं दर्शयन्तो वर्णं संस्थानं च दर्शयन्ति । यथा पृथिवी एवं [009|03] #<आपस्तेजश्च># [009|04] वर्णसंस्थानमेवोच्यते लोकसंज्ञया । [009|05] ## [009|06] य एव तु वायुधातुः स एव लोके वायुअरित्युच्यते । [009|07] ## [009|08] यथा पृथिवी वर्णसंस्थानमुच्यते लोकसंज्ञया तथ वायुअरपि । [009|08-009|09] नीलिका वात्या मण्डलिका वात्येति ॥ [009|10] कस्मात् पुनरयमविज्ञप्तिपर्यन्तो रूपस्कन्ध इत्युच्यते । रौपणात् । [009|10-009|11] उक्तं भगवता "रूप्यते रुप्यत इति भिक्षवस्तस्माद्रूपोपादानस्दन्ध इत्युच्यते ॥ [009|11-009|12] केन रुप्यते । [009|12] पाणिस्पर्शेनापि स्पृष्टो रूप्यत" इति विस्तरः । रूप्यते बाध्यत इत्यर्थः । [009|13] तथा ह्यर्थवर्गीयेषूक्तम् [009|14-009|15] "तस्य चेत् कामयानस्य च्छन्दजातस्य देहिनः । ते कामा न समृध्यन्ति शल्यविद्ध इव रूप्यते ॥" [009|16] रूपस्य पुनः का बधना । विपरिणामोत्पादना । [009|16-009|17] प्रतिघातो रूपेणेत्यपरे । [009|17] परमाणुरूपं तर्हि रूपं न प्राप्नोत्यरूपणात् । [009|17-009|18] न वै परमाणुरूपमेकं पृथग् भूतमस्ति । [009|18] सञ्घातस्थं तु तद् रूप्यत एव । [009|18-009|19] अतीतानागतं तर्हि रूपं न प्राप्नोति । [009|19] तदपि रूपितं रूपयिष्यमाणं तज्जातीयं चेति रूपमिन्धनवत् । [009|19-009|20] अविज्ञप्तिस्तर्हि न प्राप्नोति । [009|20] सापि विज्ञप्तिरूपणाद् रूपिता भवति । [009|20-009|21] वृक्षप्रचलने च्छायाप्रचलनवत् । [009|21] नाविकारात् । [009|21-009|22] विज्ञप्तिनिवृत्तौ चाविज्ञप्तिनिवृत्तिः स्याद् वृक्षाभावे च्छाया 'भाववत् । [009|22-009|23] आश्रयभूतरूपणादित्यपरे एवं तर्हि चक्षुर्विज्ञानादीनामप्याश्रयरूपणात् रूपत्वप्रसङ्गः । [009|23] विषमो ऽयमुपन्यासः । [009|23-009|24] अविज्ञप्तिर्हि च्छायेव वृक्षं प्रभेव मणिं भूतान्याश्र्त्य वर्त्तते । [009|24-009|25] न त्वेवं चक्षुरादीन्याश्रित्य वर्त्तन्ते चक्षुर्विज्ञानादीनि केवलं तूत्पत्तिनिमिक्तमात्रं तानि तेषां भवन्तीति । [009|25-009|26] इदं तावदवैभाषिकीयं वृक्षमाश्रित्य च्छाया वर्त्तते मणिं चाश्रित्य प्रभेति । [009|26-010|01] च्छायादिवर्णपरमाणूनां प्रत्येकं स्वभूतचतुष्काश्रितत्वाभ्युपगमात् । [010|01] सत्यपि च तदाश्रितत्वे च्छायाप्रभयोर्नाविज्ञप्तिस्तथैवाश्रिता । युज्यते । [010|02] निरुद्धेष्वपि अविज्ञ प्त्याशयेषु महाभूतेषु तस्या अनिरोधो ऽभ्युपगम्यते । [010|02-010|03] अतो न भवत्येष परिहारः । [010|03-010|04] अन्ये पुनरत्र परिहारमाहुः चक्षुर्विज्ञानादीनामाश्रयो भेदं गतः । [010|04] कष्चिद्रूप्यते चक्षुरादिः कश्चिन्न रूप्यते यथा मनः । [010|05] न त्वेवमविज्ञप्तिः । [010|05-010|06] तस्मादसमानः प्रसङ्गः इत्यत उपपन्नमेतदाश्रय रूपणाद्रूपमिति । [010|07] य एव रूपस्कन्धस्वभावा उक्ताः [010|08] ## [010|09] आयतनव्यवस्थायां दशायतनानि । [010|09-010|10] चक्षुरायतनं रूपायतनं यावत् कायायतनं स्प्रष्टव्यायतनमिति । [010|10-010|11] धातुव्यवस्थायां त एव दशधातवश्चक्षुर्छातू रूपधातुर्यावत् कायधातुः स्प्रष्टव्यधातुरिति । [010|11] उक्तो रूपस्कन्धस्तस्य चायतनव्यवस्थानम् । [010|12=01012] वेदनादयो वक्तव्यः । [010|12] तत्र [010|13] ## [010|14] त्रिविधो ऽनुभवो वेदनास्कन्धः । सुखो दुःखो , दुःखासुखश्च । [010|14-010|15] स पुनर्भिद्यमानः षड् वेदनाकायाः चक्षुःसंस्पर्शजा वेदना यावम्वनःसंस्पर्शजा वेदनेति । [010|16] ## [010|17-010|18] यावन्नीलपीतदीर्घह्रस्वस्त्रिपुरुषमित्रमित्रसुखदुःखादिनिमित्तोद्ग्रहणमसौ संज्ञास्कन्धः । [010|18] स पुनर्भिद्यमानः षट्संज्ञाकाया वेदनावत् ॥ [010|19] ## [010|20] रूपवेदनासंज्ञाविज्ञानेभ्यश्चतुब्ब्र्यो ऽन्ये तु संस्काराः संस्कारस्कन्धः/ [010|20-010|21] भगवता तु सूत्रे षट् चेतनाकाया इत्युक्तं प्राधान्यात् । [010|21-010|22] सा हि कर्मस्वरूपत्वादभिसंस्करणे प्रधाना । [010|22-010|23] अत एवोक्तं भगवता "संस्कृतमभिसंस्करोति । [010|23] तस्मात् संस्कारा उपादानस्कन्ध इत्य् उच्यत" इति [010|23-010|25] अन्यथा हि शेषाणां चैतसिकानां विप्रयुक्तानां च संस्काराणां स्कन्धासंग्रहाद्दुःखसमुदयसत्यत्वं न स्यादिति परिज्ञापरिहाणे अपि न स्याताम्/ [010|25-010|26] उक्तं च भगवता "नाहमेकधर्ममपि अनभिज्ञायापरिज्ञाय दुःखस्यान्तक्रियां वदामीति । [010|26] एवमप्रहाये" त्युक्तम् । [011|01] तस्मादवश्यमेषां संस्कारस्कन्धसंग्रहो "भ्युपगन्तव्यः । [011|02] ## [011|03] वेदनासंज्ञासंस्कारस्कन्धाः आयतनधातुव्यवस्थायां [011|04] ## [011|05] इत्येतानि सप्त द्रव्याणि धर्मायतनं धर्मधातुश्चेत्याख्यायन्ते । [011|06] ## [011|07] विषयं विषयं प्रति विज्ञप्तिरुपलब्धिर्विज्ञान स्कन्ध इत्युच्यते । [011|07-011|08] स पुनः षड् विज्ञानकायाः चक्षुर्विज्ञानं यावन्मनोविज्ञानमिति । [011|08-011|09] य एष विज्ञानस्कन्ध उक्त आयतनव्यवस्थायां [011|10] ## [011|11] धातुव्यवस्थायां स एव [011|12] ## [011|13] कतमे सप्त । [011|14] #<षड् विज्ञानान्यथो मनः ॥ VAkK_1.16 //># [011|15] चक्षुर्विज्ञानधातुर्यावन्मनोविज्ञानधातुमनोधातुश्च । [011|15-011|16] एवमत्र पञ्च स्कन्धा द्वादशायतनानि अष्टादश धातवो निर्द्दिष्टा भवण्ति । [011|16-011|17] अविज्ञप्तिवर्ज्यो रूपस्कन्धो दशायतनानि दश धतवः । [011|17-011|18] वेदना दयः स्कन्धास्त्रयो "विज्ञप्तिरसंस्कृतानि च धर्मायतनं धर्मधातुश्च विज्ञानस्कन्धो मन आयतनं षड् विज्ञानधातवो मनोधातुश्चेति ॥ [011|19] ननु च षड् विज्ञानकाया विज्ञानस्कन्ध इत्युक्तम् । [011|19-011|20] अथ को "यं पुनस्तेभ्यो "न्यो मनोधातुः न खलु कश्चिदन्यः । [011|20] किं नर्हि । तेषामेव [011|21] #<षण्णामनन्तरातीतं विज्ञानं यद्धि तन्मनः /># [011|22] यद्यत्समनन्तरनिरुद्धं विज्ञानं तन्मनोधातुरित्युच्येत । [011|22-011|23] तद्यथा स एव पुत्रो "न्यस्य पिता भवति तदेव फलमन्यस्य बीजमिति । [011|23-011|25] एवं तर्हि द्रव्यतः सप्तदश धातवो भवन्ति द्वादश वा षड्विज्ञानधातुमनोधातूनामितरेतरान्तर्भावादिति कस्मादष्टादाश व्यवस्थाप्यन्ते । [011|25] यद्यप्येवं तथापि [011|26] #<षष्ठाश्रयप्रसिद्ध्यर्थ धातवो "षादश् स्मृताः ॥ VAkK_1.17 //># [011|27] पञ्चानां विज्ञानधातूनां चक्षुर्धात्वायतनादयः पञ्चाश्रयाः । [011|28] षष्ठस्य मनोविज्ञानधातोराश्रयो "न्यो नास्ति । [011|28-011|29] अतस्तदाश्रयप्रसिद्धच्यर्थ मनोधातुरूपदिष्टः । [011|29-012|01] एवमाश्रयाश्रितालम्बनष्ट्कव्यवसथानादष्टादश धातवो भवन्तीति । [012|01] अर्हतस्तर्हि चरमं चित्तम् न मनो भविष्यति । [012|02] नहि तदस्ति यस्य तत्सस्मनन्तरातीतं स्यादिति । न । [012|02-012|03] तस्यापि मनोभावेनावस्थितत्वात् । [012|03] अन्यकारणवैकल्यात्तु नोत्तरविज्ञानसंभूतिः ॥ [012|04] तत्र स्कन्धैः सर्वसंस्कृतसंग्रहः । [012|04-012|05] उपादानस्कन्धैः सर्वसास्रवाणामा यतनधातुभिः सर्वधर्माणाम् । [012|05] समासतस्तु ज्ञातव्यः [012|06-012|07] ## [012|08] रूपस्कन्धेन मन आयतनेन धर्मधातुना च सर्वधर्माणां संग्रहो बोद्धव्यः । [012|08-012|09] स खल्वेष संग्रहो यत्र क्वचिदुच्यमानो वेदितव्यः । [012|10] ## [012|11] न परभावेन । किम् कारणम् । [012|12] ## [012|13] वियुक्तो हि परभवेन धर्मः । तस्मान्न येन वियुक्तस्तेनैव संगृहीतो युज्यते । [012|13-012|14] तद्यथा चक्षुरिन्द्रियं रूपस्कन्धेन चक्षुरायतनधातुभ्यां च दुःखसमुदयसत्याभ्यां च संगृहीतम् । [012|15] तत्स्वभावत्वात् । नान्यैः स्कन्धादिभिस्तद्भाव वियुक्तत्वात् । [012|15-012|16] यस्त्वन्येनान्यस्य संग्रह उच्यते यथा संग्रहवस्तुभिः पर्षदां स हि कादाचित्कत्वात् सांकेतिको वेदितव्यः । [012|17] ननु चैकविंशत्या धातुभिर्भवितव्यम् । चक्षुषो द्वित्वात् श्रोत्रघ्राणयोश्च । [012|18] न भवितव्यम् । यस्मात् । [012|19-012|20] ## [012|21] त्र जातिसामान्यमुभयोश्चक्षुःस्वभावत्वात् । [012|21-012|22] गोचरसामान्यमुभयो रूपविषयत्वात् । [012|22] विज्ञानसामान्यमुभयोरेकचक्षुर्विज्ञानाश्रयत्वात् । तस्मदेक एव चक्षुर्धातुः । [012|23] एवं श्रोत्रघ्राणयोरपि योज्यम् । [012|24] #<शोभार्थं तु द्वयोद्भवः ॥ VAkK_1.19 //># [012|25] एकधातुत्वे "पि तु चक्षुरादीनं द्वयोः संभव आश्रयस्य शोभार्थम् । [012|25-013|01] अन्य था ह्येकचक्षुःश्रोत्राधिष्ठानैकनासिकाविलसंभवात् महद् वैरुप्यं स्यादिति । [013|02] उक्ताः स्कन्धायतनधातवः [013|03] इदं तु वक्तव्यं कः स्कन्धायतनधात्वर्थ इति । [013|04] ## [013|05-013|07] 'यत् किञ्चिद्रूपमतीतानागतप्रत्युत्पन्नमाध्यात्मिबाह्यम् औदारिकं वा सूक्ष्मं वा हीनं वा प्रणीतं वा यद्वा दूरे अन्तिके तत्सर्वमैकध्यमभिसंक्षिप्य रूपस्कन्ध इति संख्यां गच्छती ति वचनात् सूत्रे राश्यर्थः स्कन्धार्थ इति सिद्धम् । [013|07-013|08] तत्रातीतं रूपमनित्यतानिरुद्धम् । [013|08] अनागतमनुत्पन्नम् । प्रत्युत्पन्नमुत्पन्नानिरुद्धम् । [013|09] आध्यात्मिकं स्वासान्तानिकं बाह्यमन्यदायतनतो वा [013|09-013|10] औदारिकं सप्रतिघं सूक्ष्ममप्रतिघमापेक्षिकं वा । [013|10] आपेक्षिकत्वादसिद्धमिति चेत् । न । [013|10-013|11] अपेक्षाभेदात् । [013|11] यदपेक्ष्यौ दारिकं न जातु तदपेक्ष्य सूक्ष्मं पितापुत्रवत् । हीनं क्लिष्टम् । [013|12] प्रणितमक्लिष्टम् । दूरमतीतानागतम् । अन्तिकं प्रत्युत्पन्नम् । [013|12-013|13] एवं यावत् विज्ञानम् । [013|13] अयं तु विशषः । औदारिकं पञ्चेन्द्रियाश्रयम् सूक्ष्मं मानसम् । [013|13-013|14] भूमितो वेति वैभाषिकाः । [013|14] भदन्त आह औदारिकरूपं पञचेन्द्रियग्राह्यम् सूक्ष्ममन्यत् । [013|15] हीनममनापं प्रणीतं मनापम् । दूरमदृश्यदेशम् । अन्तिकं दृश्यदेशम् । [013|15-013|16] अतीतादीनां स्वशब्देनाभि हितत्वात् । [013|16] एवम् वेदनादयो ऽपि वेदितव्याः । [013|17] दूरान्तिकत्वं तु तेषामाश्रयवशात् । औदारिकसूक्ष्मत्वं तु पूअर्ववदिति ॥ [013|18] चित्तचैत्तायद्वारार्थ आयतनार्थः । [013|18-013|19] निर्वचनं तु चित्तचैत्तानामायं तन्वन्तीति आयतनानि । [013|19] विस्तृण्वन्तीत्यर्थः । गोत्रार्थो धात्वर्थः । [013|19-013|21] यथैकस्मिन् पर्वते बहून्ययस्ताम्ररूप्यसुवर्णादिगोत्रानि धातव उच्यन्ते एवम् एकस्मिन्नाश्रये सन्ताने वा अष्टादश गोत्राणि अष्टादश धातव उच्यन्ते । [013|21] आकरास्तत्र गोत्राण्युअच्यन्ते । [013|21-013|22] त इमे चक्षुरादयः कस्याकराः । [013|22] स्वस्या जातेः । सभागहेतुत्वात् । [013|22-013|23] असंस्कृतं तर्हि न धातुः स्यात् । [013|23] चित्तचित्तानां तर्हि जातिवाचको "यं धातुशब्द इत्यपरे । [013|23-013|24] अष्टादश्धर्माणां जातयः स्वभावा अष्टादश धातव इति । [013|24-013|25] यदि राश्यर्थः स्कन्धार्थः प्रज्ञप्तिसन्तः स्कन्धाः प्राप्नुवन्ति । [013|25] अनेकद्रव्यसमूहत्वात् राशिपुद्गलवत् । न । [013|26] एकस्यापि द्रव्यपरमाणोः स्कन्धत्वात् । न तर्हि राश्यर्थः स्कन्धार्थ इति वक्तव्यम् । [013|27] न ह्येकस्यास्ति राशित्वमिति । कार्यब् हारोद्वहनार्थः स्कन्धार्थ इत्यपरे । [013|27-013|28] प्रच्छेदार्थो वा । [013|28] तथाहि वक्तारो भवन्ति त्रिभिः स्कन्धकैर्देयं दास्याम इति । तदेतदुत्सूत्रम् । [013|29] सूत्रं हि राश्यर्थमेव ब्रवीति "yatki¤cidråpamatãtànàgatapratyutpannami"ti विस्तरः [013|30] प्रत्येकमतीतादिरूपस्य स्कन्धत्वं तत्र विज्ञाप्यते । [013|30-014|01] सर्वमेतदतीतादि रूपमेकशो रूपस्कन्ध इति । [014|01] न शक्यमेवं विज्ञातुम् । [014|01-014|02] "tatsarvamaikadhyamabhisaükùipye"ti वचनात् । तस्माद्राशिवदेव स्कन्धाः प्रज्ञप्तिसन्तः [014|02-014|03] रूपोईन्यपि तर्ह्यायतनानि प्रज्ञप्तिसन्ति प्राप्नुवन्ति । [014|03-014|04] बहुनां चक्षुरादिपरमाणूनामायद्वार भावात् । [014|04] न । [014|04-014|05] एकशः समग्राणां कारणभावात् विषयसहकारित्वाद्वा नेन्द्रियं पृथगायतनं स्यात् । 01405-01405] विभाषायां तूच्यते "यद्याभिधर्मिकः स्कन्धप्रज्ञप्तिमपेक्षते । [014|06] स आह परमाणुरेकस्य धातोरेकस्यायतनस्यैकस्य स्कन्धस्य प्रदेशः । [014|06-014|07] अथ नापेक्षते । [014|07] स आह । परमाणुरेको धातुरेकमायतनमेकः स्कन्ध" इति । [014|07-014|08] भवति हि प्रदेशे "पि प्रदेशिवदुपचारो यथा पट्टइअकदेशे दग्धे पटो दग्ध इति । [014|09] किर्थं भगवान् स्कन्धादिमुधेन त्रिविधां देशनामारभते । आह । विनेयानां [014|10] ## [014|11] त्रयः प्रकारास्त्रैधम् । त्रिप्रकारः किल सत्त्वानां मोहः । [014|11-014|12] केचिच्चैत्तेषु संमूढाः पिण्डात्मग्रहणतः । [014|12] केचिद्रूप एव । केचिद्रूपचित्तयोः । इन्द्रियाण्यपि त्रिविधानि । [014|13] तीक्ष्णमध्यमृद्विन्द्रियत्वात् । रूचिरपि त्रिविधा । [014|13-014|14] संक्षिप्तमध्यविस्तरग्रन्थरुचित्वात् । [014|14] तेषां यथाक्रमं तिस्रः स्कन्धायतनधातुदेशना इति ॥ [014|15-014|16] किम् पुनः कारणं चैतसिका एकत्र संस्कारस्कन्धनिक्षिप्ता वेदनासंज्ञे तु पृथक् स्कन्धीकृते इत्याह [014|17-014|18] ## [014|19] द्वे विवादमूले । कामाध्यवसानं दृष्ट्यध्यवसानं च । [014|19-014|20] तयोर्वेदनासंज्ञे यथाक्रमं प्रधानहेतू । [014|20-014|21] वेदनास्वादवशाद्धि कामानभिष्वजन्ते विपरीतसंज्ञावशाच्च दृष्टीरिति । [014|21] संसारस्यापि ते प्रधानहेतू । वेदनास्वादगृद्धो हि विषर्यस्तसंज्ञः संसरति । [014|22-014|23] यच्च स्कन्धक्रमे कारणमुपदेक्ष्यमाणं ततो ऽपि क्रमकारणादनयोः पृथक्स्कन्धीकरणं वेदितव्यम् । [014|23] एतच्च त्रेधो पपादयिष्यामः । [014|24] ## [014|25] तद्धि स्कन्धेषूच्यमानं न तावदेतेष्वेवान्तर्णेतुं शक्यते अर्थायोगात् । [014|25-015|01] नहि तद्रूपं नापि यावद्विज्ञानमिति । [015|01] नचापि षष्ठः स्कन्धो वक्तुं शक्यते । कुतः । अर्थायोगात् । [015|02] "राश्यर्थो हि स्कन्धार्थ" इत्युक्तम् । [015|02-015|03] नचासंस्कृतमतीतादिभेदभिन्नं रूपादिवद्यतस्तत्सर्वमैकध्यमभिसंक्षिप्यासंस्कृतस्कन्ध इति संख्यां गच्छेत् । [015|03-015|04] संक्लेशवस्तुज्ञापनार्थं खलूपादानस्कन्धवचनं संक्लेशव्यवदानवस्तुज्ञापनार्थं स्कन्धवचनं । [015|04-015|05] नचोभयथा "प्यसंस्कृतमित्यर्थायोगान्न तेशु व्यवस्थापितम् । [015|05-015|06] यथा घटोपरमो न घट एवं स्कन्धोपरमो न स्कन्धो भवितुमर्हतीत्यपरे । [015|06-015|07] तेषां धात्वायतनेष्वप्येष प्रसङ्गः । [015|07] उक्तः स्कन्धानामन्यः प्रकारः ॥ [015|08] ## [015|09] ## [015|10] रूपं हि सप्रतिघत्वात्सर्वौदारिकम् । अरुपिणां वेदना प्रचारौदारिकतया । [015|10-015|11] तथा हि व्यपदिशन्ति हस्ते मे वेदना पादे मे वेदनेति । [015|11] द्वाभ्यां चौ दारिकतरा संज्ञा । [015|11-015|12] विज्ञानात्संस्कारा इत्यतो यदौदारिकतरं तत्पूर्वमुक्तम् । [015|12-015|13] अथवा अनादिमति संसारे स्त्रीपुरुषा अन्योन्यं रूपाभिरामास्ते च वेदनास्वादगर्द्धात् । [015|13] तद्गर्द्धः संज्ञाविपर्यासात् । [015|14] तद्विपर्यासः क्लेशैश्चित्तं अच तत्संक्लिष्टमिति यथासंक्लेशं च क्रमः । [015|14-015|15] भाजनाद्यर्थेन वा । [015|15] भजनभोजनव्यञ्जनकर्त्तृ भोक्तृभूता हि रूपादयः स्कन्धाः । धातुतो वा । [015|16] कामगुणरूपप्रभावितो हि कामधातुः । वेदनाप्रभावितानि ध्यानानि । [015|16-015|17] संज्ञाप्रभाविताः त्रयः आरूप्याः । [015|17] संस्कारमात्रप्रभावितं भवाग्रम् । [015|17-015|18] एता एव विज्ञानस्थितयः तासु च प्रतिष्ठितं विज्ञानमिति क्षेत्रबिजसंदर्शनार्थः स्कन्धानुक्रमः । [015|18-015|19] अत एव पञ्चस्कन्धा नाल्पीयांसो न भूयांसः । [015|19-015|20] अत एव च क्रमकारणाद्वेदनासंज्ञे संस्कारेभ्यः पृथक स्कन्धीकृते । [015|20-015|21] यत एते औदारिकतरे संक्लेशानुक्रमहेतू भाजनव्यञ्जनभूते तत्प्रभावितं च धातुद्वयमिति ॥ [015|22] आयतनधातूनां षण्णां चक्षुरादीनामनुक्रमो वक्तव्यः । [015|23] तद्वशेनैव हि तद्विषयविज्ञानानां क्रमः । तेषां च पुनः षण्णां । [015|24] ## [015|25] चक्षुरादीनि पञ्च वर्त्तमानविषयत्वात् पूर्वमुक्तानि । मनस्त्वनियतविषयम् [015|25-016|01] किञ्चिद्वर्त्तमानविषयं किञ्चित् व्यध्वानध्रविषयम् । [016|02] ## [016|03] प्रागिति वर्त्तते । पञ्चानां पुनश्च्त्वारि पूर्वमुक्तानि । भौतिकविषयत्वात् । [016|03-016|04] कायस्य त्वनियतो विषयः [016|04] कदाचिद् भूतानि कदाचिद् भौतिकम् कदाचिदुभयम् । [016|05] ## [016|06] शेषं पुनरितस्माद् यथायोगं दूराशुतरवृत्त्या पूर्वमुक्तम् । चक्षुःश्रोत्रं हि दूरविषयम् । [016|07] तत् पूर्वमुक्तं द्वयात् । तयोरपि चक्षुषो दूरतरे वृत्तिः । [016|07-016|08] पश्यतो ऽपि दूरान्नदीं तच्छब्दाश्रवणादतस्तत् पूर्वमुक्तम् । [016|08] घ्राणस्य तु नास्ति दूरे वृत्तिः । जिह्वायाश्च । [016|09] तयोराशुतरवृत्तित्वात् घ्राणं पूर्वमुक्तमप्राप्तस्यैव जिह्वा भोज्यस्य गन्धग्रहणात् । [016|10] ## [016|11] अथवा अस्मिन् शरीरे चक्षुषो ऽधिष्ठानमुपारिष्टात् निविष्टम् । तस्मादधः श्रोत्रस्य । [016|12] तस्मादधो घ्राणस्य । तस्मात् जिह्वायाः तक्याः स्यास्य बहुल्येन । [016|12-016|13] मनः पुनस्तान्येव निश्रितमदेशस्थं चेति यथास्थानमेषां क्रमः स्यात् । [016|14] किं पुनः कारणं दशस्वायतनेषु रूपस्कन्धसंगृहीतेष्वेकं रूपायतनमुच्यते । [016|14-016|15] सर्वेषु च धर्मस्वभवेष्वेकं धर्मायतनमित्याह [016|16-016|17] ## [016|18] कथं विशेषणार्थम् । [016|18-016|19] यथा गम्येत प्रत्येकमेषां दशानामायतनत्वं विषयविषयित्वेन व्यवस्थानं न समस्तानामिति । [016|19-016|20] चक्षुरादिभिश्च विशेषितैर्यन्न चक्षुरादिसंज्ञकं रूपं च तद्रूपकयातनं ज्ञास्यत इत्यस्य पुनर्नामान्तरं नोच्यते । [016|20-016|21] अथवा रूपायतनस्य प्राधान्यात् । [016|21] तद्धि सप्रतिघत्वाच्च । पाण्यादिसंस्पर्शैः स्पृष्टं रूप्यते । [016|22] सनिदर्शनत्वाच्च । [016|22-016|23] इदमिहामुत्रेति निरूपणात् लोके ऽपि च तद्रूपमिति प्रतीतं नान्यानि । [016|23] विशेषणार्थमेव चैकं धर्मायतनमुक्तं न सर्वाणि । [016|23-017|01] अपि चात्रबहूनां धर्माणां संग्रहो वेदनादीनाम् । [017|01] अतः सामान्येनाभिधानं क्रियते धर्मशब्देन । [017|02] अग्रस्य च निर्वाणधर्मस्यात्र संग्रहो नान्येष्विति । [017|02-017|03] विंशतिप्रकारत्वेनौदारिकत्वान्मांस दिव्यार्यप्रज्ञाचक्षुस्त्रयगोचरत्वाच्चैकं रूपायतनमित्यपरे ॥ [017|04-017|05] अन्यान्यपि स्कन्धायतनधातुसंशब्दितान्युपलभ्यन्ते सूत्रेषु तेषां किंएभिरेव संग्रहो वेदितव्य आहोस्विद्व्यतिरेकः [017|05] एभिरेव संग्रहो न व्यतिरेकः । तत्र तावत् [017|06-017|07] ## [017|08] येषां वाक्स्वभावं बुद्धवचनं तेषां तानि रूपस्कन्धसंगृहीतानि । [017|09] येषां नामस्वभावं तेषां संस्कारस्कन्धेन ॥ [017|10] किं पुनर्धर्मस्कन्धस्य प्रमाणम् । [017|11] #<शास्त्रप्रमाण इत्येके ># [017|12] एके तावत् आहुर्धर्मस्कन्धसंज्ञकस्यैवाभिधर्मशास्त्रस्यास्य ओप्रमणमिति । [017|12-017|13] तच्च षट्सहस्राणि । [017|13] अपरे पुनराहुः [017|14] ## [017|15-017|17] स्कन्धायतनधातुप्रतीत्यसमुत्पादसत्याहारध्यानाप्रमाणारूप्यविमोक्षाभिभ्वायतनकृत्स्नायतनबोधिपाक्षिकाभिज्ञाप्रतिसंवित्प्रणिधिज्ञानारणादीनां कथा प्रात्येकं धर्मस्कन्ध इति । [017|18] ## [017|19] एवं तु वर्णयन्त्यशीतिश्चरितसहस्रणि सत्त्वानाम् । रागद्वेषमोहमानादिचरितभेदेन । [017|20] तेषां प्रतिपक्षेण भगवता 'शीतिर्धर्मस्कन्धसहस्राण्युक्तानि । [017|20-017|21] यथैतान्यशीतिर्धर्मस्कन्धसहस्राण्येष्वेव पञ्चस्कन्धेषु ओप्रतिपादितानि । [017|22-017|23] ## [017|24-017|26] ये ऽप्यन्ये स्कन्धायतनधातवः सूत्रान्तरेषूक्तास्ते ऽप्येष्वेव यथोक्तेषु स्कन्धादिषु प्रतिओपाद्याः स्वं स्वं लक्षणमेषां यथाविहितमस्मिंअच्छास्त्रे संप्रधर्य । [017|26-018|02] तत्र तावत् पञ्चानां शीलसमाधिप्रज्ञाविमुक्तिज्ञानदर्शनस्कन्धानां शीलस्कन्धो रूपस्कन्धेन संगृहीतः । [018|02-017|02] शेषाः संस्कारस्कन्धेन । [018|02-018|03] दशानां कृत्स्नायतनानामष्टावलोभस्वभावत्वाद्धर्मायतनेन । [018|03] सपरिवाराणि तु पञ्चस्कन्धस्वभावत्वान्मनोधर्मायतनाभ्याम् । [018|04] तथा 'भिभ्वायतनानि । [018|04-018|05] आकाशविज्ञानानन्त्यायतनकृत्स्ने चत्वारि चाकाशानन्त्यायतनादीनि चतुःस्कन्धस्वभावत्वात् मनोधर्मायतनाभ्याम् । [018|05-018|06] पञ्च विमुक्त्यायतनानि प्रज्ञास्वभावत्वाद्धर्मायतनेन । [018|06] सपरिवाराणि तु शब्दो मनोधर्मायतनैः । [018|07] द्वयोरायतनयोरसंज्ञिसत्त्वा दशभिरायतनैर्गन्धर्सायतनाभावात् । [018|07-018|08] नैवसंज्ञानासंज्ञायतनोपगा मनोधर्मायतनाभ्याम् । [018|08] एवं बहुधातुके ऽपि द्वाषष्टिर्धातवो देशिताः । [018|08-018|09] तेषां यथायोगं संग्रहो वेदितव्यः ॥ [018|10-018|11] य इमे तत्र षड् धातवः उक्ताः पृथिवीधातुरब्धातुस्तेजोधातुर्वायुधातुराकाशधातुर्विज्ञानधातुरित्येषां द्वयोर्लक्षणमनुक्तम् । [018|11-018|12] तत् किमाकाशमेवाकाशधातुर्वेदितव्यः सर्वं अच विज्ञानं विज्ञानधातुः/ [018|12] नेत्याह । किं तर्हि । द्वारवातायनमुखनासिकादिषु [018|13] ## [018|14] छिद्रमित्युच्यमानं किं वेदितव्यम् । [018|15] #<आलोकतमसी किल /># [018|16] नहि छिद्रमालोकतमोभ्यामन्यद् गृह्यते । [018|16-018|17] तस्मात् किलाकाशधातुरालोकतमःस्वभावो रात्रिन्दिवस्वभावो वेदितव्यः । [018|17-018|18] स एव चाघसामन्तकं रूपमित्युच्यते । [018|18] अघं किल चित्तस्थं रूपम् । अत्यर्थं घातात् । [018|18-018|19] तस्य तत्सामन्तकमिति । [018|19] अघं च तदन्यस्य रूपस्य तत्राप्रतिघातात्सामन्तकं चान्यस्य रूपस्येत्यपरे । [018|20] ## [018|21] कस्मादनास्रवं नोच्यते । यस्मादिमे षड् धातव इष्टाः । [018|22] ## [018|23] एते हि जन्मनः प्रतिसन्धिचित्ताद्यावत् च्युतिचित्तसाधारणभूताः [018|23-018|24] अनास्रवास्तु धर्मा नैवमिति । [018|24-018|25] तदेवं सत्येषां चत्वारो धातवः स्प्रष्टव्यधातावन्तर्भूताः पञ्चमो रूपधातौ षष्ठः सप्तसु विज्ञानधातुष्विति । [018|26] ये पुनरिमे अष्टादश धातव उक्तास्तेषां कति सनिदर्शनाः कत्यनिदर्शनाः । [019|01] ## [019|02] स हि शक्यते निदर्शयितुमिदमिहामुत्रेति । उक्तं भवति अनिदर्शनाः शेषा इति ॥ [019|03] कति सप्रतिघाः कत्यप्रतिघाः । [019|04] ## [019|05] ## [019|06] य एते रूपस्कन्धसंगृहीता दश धातव उक्तास्ते सप्रतिघाः । [019|06-019|07] प्रतिघो नाम प्रतिघातः स च त्रिविधः । [019|07] आवरणविषयालम्बनप्रतिघातः । [019|07-019|08] तत्रावरणप्रतिघातः स्वदेशे परस्योत्पत्तिपोरतिवन्धः । [019|08] यथा हस्तो हस्ते प्रतिहन्यते उपले वा । उपलो ऽपि तयोः । [019|09] विषयप्रतिघातश्चक्षुरादीनां विषयिणां रूपादिषु विषयेषु । [019|09-019|10] यथोक्तं praj¤aptà"vasti चक्षुर्जले प्रतिहन्यते न स्थले । [019|10] यथा मत्स्यानाम् । [019|10-019|11] अस्ति स्थले न जले । [019|11] प्रायेण मनुष्याणाम् । अस्त्युभयत्र । [019|11-019|12] शिशुमारमण्डूकपिशाचकैवर्त्तादीनाम् । [019|12] अस्ति नोभयत्र । एतानाकारान् स्थापयित्वा । [019|12-019|13] अस्ति चक्षुर्यद्रात्रौ प्रतिहन्यते न दिवा । [019|13] तद्यथा तितीलोलूकादीनाम् । दिवा न रात्रौ । [019|13-019|14] प्रायेण मनुष्याणाम् । [019|14] रात्रौ दिवा च । श्वशृगालतुरगद्वीपिमार्जारादीनाम् । नोभयत्र । [019|14-019|15] एतानाकारान् sthàpayitve"tyayaü विशयप्रतिघातः । [019|15-019|16] आलम्बनप्रतिघातश्चित्तचैत्तानां स्वेष्बालम्वनेषु । [019|16] कः पुनर्विषयालम्बनयोर्विशेषः । [019|16-019|17] यस्मिन् यस्य कारित्रं स तस्य विषयः । [019|17] यच्चित्तचैत्तैर्गृह्यते तदालम्बनम् । [019|17-019|18] कः पुनः स्वस्मिन्विषये प्रवर्त्तमानमालम्वने वा प्रतिहन्यत इत्युच्यते । [019|18] तस्मात् परेणाप्रवृत्तेः । [019|18-019|19] निपातो वा 'त्र प्रतिघातो या स्वविषये प्रवृत्तिः [019|19-019|20] तदिहावरणप्रतिघातेन दशानां सप्रतिघत्वं वेदितव्यमन्योन्यावरणात् । [019|20-019|21] ये धर्मा विषयप्रतिघातेन सप्रतिघा आवरणप्रतिघातेनापि त इति चतुष्कोटिकः [019|21] प्रथमा कोटिः सप्त चित्तधातवो धर्मधातुप्रदेशश्च यः संप्रयुक्तः । [019|22] द्वितीया पञ्च विषयाः । तृतीया पञ्चेन्द्रियाणि । [019|22-019|23] चतुर्थी धर्मधातुप्रदेशः संप्रयुक्तकवर्ज्यः । [019|23-019|24] ये धर्मा विशयप्रतिघातेन सप्रतिघा आलम्बन प्रतिघातेनापि त इति । [019|24] पश्चात्पादकः । ये तावदालम्बनप्रतिघातेनापि विषयप्रतिघातेनापि ते । [019|25-010|25] स्युर्विषयप्रतिघतेनैव नालम्बनप्रतिघातेन । [019|25] पञ्चेन्द्रियाणि । [020|01-020|02] "यत्रोत्पित्सोर्मनसः प्रतिघतः शक्यते परैः कर्त्तुम् । तत्सप्रतिघं ज्ञेयं viparyayàdapratighamiùñami"ti [020|03] भदन्तकुमारलातः । उक्ताः सप्रतिघा अप्रतिघाश्च ॥ [020|04] एषामष्टादशधातूनां कति कुशलाः कत्यकुशलाः कत्यव्याकृता । [020|05] ## [020|06] कतमे अष्टौ । य एते सप्रतिघा दशोक्ताः । [020|07] ## [020|08] पञ्चेन्द्रियाणि गन्धरसस्प्रष्टव्या धातवश्च । [020|08-020|09] एते ऽष्टौ कुशलाकुशलभावेनाव्याकरणादव्याकृताः । [020|09] विपाकं प्रत्यव्याकरणादित्यपरे । एवमनास्रवे ऽपि प्रसङ्गः ॥ [020|10] ## [020|11] अन्ये दश धातवः कुशलाकुशलाव्याकृताः । [020|11-020|12] तत्र सप्त धातवो ऽलोभादिसंप्रयुक्ता कुशलाः । [020|12] लोभादिसंप्रयुक्ता अकुशलाः । अन्ये अव्याकृताः । [020|12-020|13] धर्मधातुरलोभादिस्वभावसंप्रयुक्तसमुत्थः प्रतिसंख्यानिरोधश्च कुशलः । [020|13-020|14] लोभादिस्वभावसंप्रयुक्तसमुत्थो ऽकुशलः [020|14] अन्यो ऽव्याकृतः । [020|14-020|15] रूपशब्दधातू कुशलाकुशलचित्तसमुट्थौ कुशलाकुशलौ कायवाग्विज्ञप्तिसंगृहीतौ । [020|15] तदन्याव्याकृतौ । उक्तः कुशलादिभावः । [020|16] एषामष्टादशधातूनां कति कामधात्वाप्ताः कति रूपधात्वाप्ताः । [020|17] ## [020|18] आप्ता अवियुक्ताः कामधातुप्रतिसंयुक्ता इत्यर्थः । [020|19] ## [020|20] रूपधातौ चतुर्दश धातवः । [020|21] ## [020|22] तत्र हि गन्धरसौ न स्तः । [020|22-020|23] तयोः कवडीकाराहारत्वात्तद्द्वीतरागाणां च तत्रोपपत्तेः । [020|23] ततो घ्राणजिह्वाविज्ञाने अपि न स्तः । [020|23-020|24] आलम्बनाभावात् । [020|24] एवं तर्हि स्प्रष्टव्यधातोरपि तत्रभावप्रसङ्गः । कवडीकाराहारत्वात् । [020|25] यो नाहारस्वभावः स तत्रास्ति । गन्धरसयोरप्येष प्रसङ्गः । [020|25-020|26] नास्ति विना 'भ्यवहारेण गन्धरसयोः परिभोगः । [020|26-021|01] अस्ति तु स्प्रष्टव्यस्येन्द्रियाश्रयाधारप्रावरणभावेन । [021|01-021|02] तस्मादभ्यवहारवीतरागाणां गन्धरसौ तत्र निष्प्रयोजनौ न तु स्प्रष्टव्यम् । [021|02] अन्ये पुनराहुः । [021|02-021|03] ध्यानसमापत्तिसनिश्रयेणेह रूपाणि संदृश्यन्ते शब्दाश्च श्रूयन्ते । [021|03] प्रस्रब्धिसहगतेन स्प्रष्टव्य विशेषेण च कायो ऽनुगृह्यते । [021|03-021|04] अत एषामेव त्रयाणां ध्यानोपपत्तौ संभवो न गन्धरसयोरिति । [021|04] एवं तर्हि घ्राणजिह्वेन्द्रिययोरभावप्रसङ्गो निष्प्रयोजनत्वात् । [021|05] अस्ति प्रयोजनम् । [021|05-021|06] ताभ्यां हि विना' श्रयशोभैव न स्यादिति व्यवहार्श्च । [021|06-021|07] यद्येतत् प्रयोजनमधिष्ठानमेवास्तु शोभार्थं वचनार्थं च मा भूदिन्द्रियम् । [021|07] नानिन्द्रियमधिष्ठानं संभवति । पुरुषेन्द्रियाधिष्ठानवत् । [021|07-021|08] युक्तस्तदसंभवो निष्प्रयोजनत्वात् । [021|08-021|09] घ्राणजिह्वाधिष्ठानं तु सप्रयोजनम् [021|09] अतो ऽस्य विना 'पीन्द्रियेण युक्तः संभवः । [021|09-021|10] निःप्रयोजना 'पीन्द्रियाभिनिर्वृत्तिर्भवति । [021|10] यथा गर्भे नियतमृत्यूनाम् । स्यान्नाम निःप्रयोजना न तु निर्हेतुका । [021|11] कश्च हेतुरिन्द्रियोत्पत्तेः । इन्दरियसतृष्णस्य कर्मविशेषः । [021|11-021|12] यश्च विषयाद्वितृष्णः स नियतमिन्द्रियादपीति । [021|12] न तद्विषयवीतरागाणां घ्राणजिह्वेन्द्रिये संभवितुमर्हतः । [021|13] पुरुषेन्द्रइयमपि वा किं न निवर्त्तते । अशोभाकरत्वात् । [021|13-021|14] कोशगतवस्तिगुह्यानां किं न शोभेत । [021|14] न च प्रयोजनवशादुत्पत्तिः । किं तर्हि । [021|14-021|15] कारणवशादित्यशोभाकरस्यापि स्यादेव सति हेतावुत्पत्तिः । [021|15] सूत्रं तर्हि विरुध्यते । [021|15-021|16] "अविकला अहीनेन्दरिया" इति । [021|16] यानि तत्रेन्द्रियाणि तैरविकला अहीनेन्द्रिया इति को ऽत्र विरोधः । [021|16-021|17] इतरथा हि पुरुशेन्द्रियस्यापि स्यात् प्रसङ्गः । [021|17] एवं तुवर्णयन्ति । [021|17-021|18] स्त एव तत्र घ्राणजिव्हेन्द्रिये न तु गन्धरसौ । [021|18] आत्मभावमुखेन हि षडायतने तृष्णासमुदाचारो न विषयमुखेन । [021|19] पुरुषेन्द्रिये तु मैथुनस्पर्शमुखेनेति । तस्मात्सिद्धमेतद्रूपधात्वाप्ताश्चतुर्दश धातव इति । [021|20] #<आरूप्याप्ता मनोधर्ममनोविज्ञानधातवः /># [021|21-021|22] रूपवीतरागाणां तत्रोपपत्तिरतो ऽत्र दश रूपस्वभावा धातवस्तदाश्र्रयालम्बनाश्च पञ्च विज्ञानधातावो न संअभवन्ति ॥ [021|23] कति सास्रवाः कत्यनास्रवाः । य एते मनोधर्ममनोविज्ञानधातव उक्ताः [021|24] ## [021|25] ये मार्गसत्यासंस्कृतसंघृहीतास्ते ऽनास्रवा अन्ये सास्रवाः । [021|26] #<शेषास्तु सास्रवाः ॥ VAkK_1.31 //># [022|01] पञ्चदश धातवः शेषास्त्वेकान्तसास्रवाः ॥ [022|02] कति सवितर्काः सविचाराः कत्यवितर्का विचारमात्राः कत्यवितर्का अविचाराः । [022|03] ## [022|04] नित्यमेते वितर्कविचाराभ्यां संप्रयुक्ताः । अवधारणार्थो हिशब्दः । [022|05] ## [022|06] मनोधातुर्धर्मधातुर्मनोविज्ञानधातुश्चान्त्याः एते त्रयस्त्रिप्रकाराः । [022|06-022|08] तत्र मनोधातुर्मनोविज्ञानधातुः संप्रयुक्तश्च धरमधातुरन्यत्र वितर्कविचाराभ्यां कामधातौ प्रथमे च ध्याने सवितर्काः सविचाराः । [022|08] ध्यानान्तरे ऽवितर्का विचारमात्राः । [022|08-022|09] द्वितीयाद्ध्यानात् प्रभृत्याभवाग्रादवितर्का अविचाराः । [022|09-022|10] सर्वश्चासंप्रयुक्तो धर्मधातुर्ध्यानातरे अच विचारः । [022|10-022|11] वितर्कस्तू नित्यमविअतर्को विचारमात्रो द्वितीयवितर्काभावात् विचारसंप्रयोगाच्च । [022|11] कामधातौ प्रथमे ध्याने विचार एषु त्रिप्रकारेषु नान्तर्भवति । [022|11-022|12] स कथं वक्तव्यः । [022|12] अविचारो वितर्कमातरः । द्वितीयविचाराभावात् वितर्कसंप्रयोगाच्च । [022|13] अत एवोच्यते "स्युः सवितर्कसविचारायां भूमौ धर्माश्चतुःप्रकाराः । [022|14] सवितर्काः सविचारा विचारवितर्कवर्ज्याः संप्रयुक्ताः । [022|14-022|15] अवितर्को विचारमात्रो वितर्कः । [022|15] अवितर्का अविचारा असंप्रयुक्ताः । अविचारो वितर्कमात्रो विचार" इति । [022|16] #<शेषा उभयवर्जिताः ॥ VAkK_1.32 //># [022|17] दश रुपिणो धातवः शेषा नित्यमवितर्का अविचारा असंप्रयोगित्वात् ॥ [022|18] यदि पञ्च विज्ञानकायाः सवितर्काः सविचाराः कथमविकल्पका इत्युच्यन्ते । [022|19] ## [022|20] त्रिविधः किल विकल्पः । स्वभावाभिनिरूपणानुस्मरणविकल्पः । [022|20-022|21] तदेषां स्वभावविकल्पो ऽस्ति । [022|21] नेतरौ । तस्मादविकल्पका इत्युच्यन्ते । [022|21-022|22] यथा एकपादको ऽश्वो ऽपादक इति । [022|22] तत्र स्वभावविकल्पो वितर्कः । स चैत्तेषु पश्चान्निर्देक्ष्यते । [022|22-022|23] इतरौ पुनः किंस्वभावौ । [022|23] यथाक्रमं [022|24] ## [022|25] मनोविज्ञानसंप्रयुक्ता प्रज्ञा मानसीत्युच्यते । असमाहिता व्यग्रेत्युच्यते । [022|25-022|26] सा ह्यभिनिरूपणाविकल्पः । [022|26] मानस्येव सर्वा स्मृतिः समाहिता चासमाहिता चानुस्मरणविकल्पः । [022|27] कति सालम्बनाः कत्यनालम्बनाः । [023|01] ## [023|02-023|03] चक्षुःश्रोत्रघ्राणजिह्वाकायमनोविज्ञानधातवो मनोधातुश्च एते सप्त चित्तधातवः सालम्बना विषयग्रहणात् । [023|04-021|04] ## [023|05] सालम्बनं यच्चैतसिकस्वभावम् । [023|05-023|06] शेषा दश रूपिणो धातवो धर्मधातुप्रदेशश्चासंप्रयुक्तको ऽनालम्बना इत् इसिद्धम् । [023|07] कत्युपात्ताः कत्यनुपात्ताः । [023|08] ## [023|09] कतमे नव । ये सप्त सालम्बना उक्ताः अष्टमष्यार्धेन सार्धम् । [023|10] ## [023|11] इमे ते नवानुपात्ताः । सप्त चित्तधातवो धर्मधातुः शब्दधातुश्च । [023|12] ## [023|13-013|13] उपात्ता अनुपात्ताश्च । [023|13] तत्र चक्षुःश्रोत्रघ्राणजिह्वाकायाः प्रत्युत्पन्ना उपात्ताः । [023|14] अतीतानागता अनुपात्ताः । [023|14-023|15] रूपगन्धरसस्प्रष्टव्यधातवः प्रत्युत्पन्ना इन्द्रियाविनिर्भागिण उपात्ताः । [023|15-023|16] अन्ये ऽनुपात्तास्तद्यथा मूलवर्जेषु केशरोमनखदन्तेषु विण्मूत्रखेटसिंघाणकशेणितादिषु भूम्युदकादिषु च । [023|16] उपात्तमिति को ऽर्थः । [023|16-023|17] यच्चित्तचैत्तैरधिष्ठानभावेनोपिअगृहीतमनुग्रहोपघाताभ्यामन्योन्यानुविधानात् । [023|17] यल्लोके सचेतनमित्युच्यते । [023|18] कति धातवो भूतस्वभावाः कति भौतिकाः । [023|19] ## [023|20] भूतानि भौतिकं च । तत्र भूतानि चत्वारि । भौतिकं श्लक्ष्णत्वादि सप्तविधम् । [023|21] भूतेषु भवत्वात् । [023|22] #<शेषा रूपिणो नव भौतिकाः /># [023|23] पञ्चेन्द्रियधातवश्च चत्वारो विषयाः । एते नव धातवो भौतिका एव । [023|24] ## [023|25] अविज्ञप्तिसंज्ञको भौतिकः । [023|25-024|01] शेषाः चित्तधातवो धर्मधातुश्चाविज्ञप्तिवर्ज्यो नोभयथा । [024|01-023|01] "भूतमात्रं da÷àyatanànã"ti भदन्त्ब्दुद्धदेवः । [024|01-024|02] तच्च नैवं भूतानां चतुष्ट्व खक्खटादिलक्षणावधारणात् सूत्रे । [024|02] तेषां स्प्रष्टव्यत्वात् । [024|02-024|03] न हि काठिन्यादीनि चक्षुरादिभिर्गृह्यन्ते नापि वर्णादयः कायेन्द्रियेण । [024|03-024|05] उक्तं च सूत्रे "चक्षुर्भिक्षो आध्यात्मिकमायतनं चत्वारि महाभूतान्युपादाय रूपप्रसादो अरुप्यनिदर्शनं सप्रतैघं एवं यावत् कायः [024|05-024|06] रूपाणि भिक्षो बाह्यमायतनं चत्वारि महाभूतान्युपादायरुपि सनिदर्शनं सप्रतिघम् । [024|06-024|07] शब्दो भिक्षो बाह्यमायतनं चत्वारि महाभूतान्युपादाय रुप्यनिदर्शनं सप्रतिघम् । [024|07] एवं गन्धरसाः । [024|07-024|08] स्प्रष्टव्यानि भिक्षो बाह्यमायतनं चत्वारि महाभूतानि चत्वारि महाभूतान्युपादाय रूप्यनिदर्शनं sapratighami"ti / [024|09] स्प्रष्ट्र्व्यायतनिकदेशेनैव भूतानां संग्रहाच्छेषं न भूतानीति स्पष्टमादर्शितम् । [024|09-024|10] यत्तर्हि सूत्रे उक्तं "यच्चक्षुषि मंसपिण्डे खक्खटं kharagatami"ti [024|10-024|11] तेनाविनिर्भदिवर्त्तिनो मंसपिण्ड्स्यैष उपदेशः । [024|11-024|12] षड्धातुरयं भिक्षो puruùa"iti गर्भवक्रान्तौ मौलसत्त्वद्रव्यसंदर्शनार्थम् । [024|12] पुनः षट्स्पर्श्यतनवचनाच्चैत्ताभावप्रसङ्गाच्च । [024|12-024|13] न च युक्तं चित्तमेव चैत्ता इत्यभ्युपेतुम् । [024|13-024|14] "संज्ञा च वेदना च चैतसिक एष धर्मश्चित्तान्वयाच्चित्तनिश्रित' इति सूत्रे वचनात्सरागचित्तादि वचनाच्च । [024|15] तस्माच्यथोक्तं धातूनं भूतभौतिकत्वम् । [024|16] कति संचिताः कत्यसंचिताः । [024|17] ## [024|18] पञ्चेन्द्रियधातवः पञ्च विषयाः संचिताः । [024|18-024|19] परमाणुसंघातत्वात् शेषा न संचिता इति सिद्धं भवति ॥ [024|20-024|21] अष्टादशानं धातूनां कश्छीनत्ति कशिचिआद्यते को दहति को दह्यते कस्तुलयति कस्तुल्यते । [024|22] ## [024|23] रूपगन्धरसस्प्रष्टव्याख्यं परशुदार्वादिसंज्ञकम् । छेदो नाम क एष धर्मः । [024|23-024|24] संबन्धोत्पादिनः संघातस्रोतसो विभक्तोत्पादनम् । [024|24] न कायेन्द्रियादीनि च्छिद्यन्ते । [024|24-024|25] निरवशेषाङ्गच्छेदे तदद्वैधीकरणात् । [024|25] न हीन्द्रियाणि द्विधा भवन्ति । [024|25-024|26] छिन्नस्याङ्गस्य निरिन्द्रियत्वात् । [024|26] न चापि च्छिन्दन्ति । मणिप्रभावदन्धत्वात् । [024|26-024|27] यथा च्छिनत्ती च्छियते चैव बाह्यं धातुचतुष्टयम् । [025|01] ## [025|02] तदेव दह्यते तदेव तुलयति । नेन्द्रियाण्यच्छत्वान्मणिप्रभावत् । न शब्द उछेदित्वात् । [025|03] ## [025|04] केचिदाहुः तदेव धातुचतुष्टयं दाहकं तुल्यं च [025|04-025|05] केचिदाहुस्तेजोधातुरेव दग्धा गुरुत्वमेव च तुल्यमिति । [025|06-025|07] कति विपाकजाः धातवः कत्यौपचयिकाः कति नइह्ष्यन्दिकाः कति द्रवयुक्ताः कति क्षणिकाः । [025|07] आह । [025|08] ## [025|09-025|10] अध्यात्मं तावत् पञ्च धातवः चक्षुरादयो विपाकजाश्चउपचयिकाश्च । [025|10] नैःष्यन्दिका न सन्ति । तद्व्यतिरिक्तनिष्यन्दाभावात् । [025|10-025|11] तत्र विपाकहेतोर्जाताः विपाकजाः । [025|11] मध्यपदलोपात् गोरथवत् । [025|11-025|12] फलकालप्राप्तं वा कर्म विपाक इत्युच्यते । [025|12] विपच्यत इति कृत्वा । तस्माज्जाता विपाकजाः । [025|12-025|13] फलं तु विपक्तिरेवेति विपाकः । [025|13] भवतु फलहेतौ फलोपचारो यथा फले हेतूपचारः । [025|13-025|14] "षडिमानि स्पर्शायतनानि पौराणं कर्म veditavyam"iti । [025|14-025|15] आहारसंस्कारस्वप्नसमाधिविशेषैरुपचिता औपचयिकाः । [025|15] ब्रह्ंअचर्येण चेत्येके । अनुपघातमात्रं तु तेन स्यान्नोपचयः । [025|15-025|16] विपाकसन्तानस्योपचयसन्तानः प्रतिप्राकार इवारक्षा । [025|16-025|17] शब्द औपचयिको नैःष्यन्दिकश्चास्ति । [025|18] ## [025|19] ## [025|20] किं कारणम् । ईहातः प्रवृत्तेः । [025|20-025|21] यत्तर्हि प्रज्ञप्तिशास्त्रे उक्तं "पारुष्यविरतेः सुभावितत्वाद् ब्रह्मस्वरता महापुरुषलक्षणं निर्वर्त्त इति । [025|21] तृतीया 'सौ परंपरेत्येके । [025|22] कर्मभ्यो हि भूतानि भूतेभ्यः शब्दः इति । पञ्चम्यसौ परंपरेत्यपरे । [025|22-025|24] कर्मभ्यो हि विपाकजानि महाभूतानि तेभ्यश्चउपचयिकानि तेभ्यो नैःष्यन्दिकानि तेभ्यः शब्द इति । [025|24-025|25] एवम् तर्हि शाही हिक्यपि वेदना कर्मजभूतसंभूतत्वान्न विपाकः प्रप्नोति । [025|25] यदि शब्दवद् युक्तिविरोधः स्यात् । [025|26] ## [025|27] कतमे ऽष्टौ । सप्त चित्तधातवो धर्मधातुश्च । नैःष्यन्दिकाः सभागसर्वत्रगहेतुजनिताः । [026|01] विपाकजा विपाकहेतुजनिताः । औपचयिका न सन्त्यप्रतिघानां सञाभावात् । [026|02] ## [026|03] अन्ये चत्वारः शेषा रूपरसगन्धस्प्रष्टव्यधातवः । [026|03-026|04] ते विपाकजा अप्यौपचयिका अपि नैःष्यन्द्रिका अपि । [026|05] ## [026|06] असंस्कृतं हि सारत्वाद् द्रव्यम् । तच्च धर्मधातावस्त्यतो धर्मधातुरेको द्रव्ययुक्तः । [026|07] ## [026|08] मनोधातुर्धर्मधातुर्मनोविज्ञानधातुश्च पाठक्रमेण पश्चिमाः । [026|08-026|09] ते प्रथमानास्रवे दुःखे धर्मज्ञानक्षान्तिकलापे क्षणमेकमनैःष्यन्दिका भवन्त्यतः क्षणिका इत्युच्यन्ते । [026|09-026|10] अन्यसंभूतसंस्कृतो नास्ति कश्चिदनैःष्यन्दिकः । [026|10-026|11] तत्र दुःखे धर्मज्ञानक्षान्तिसंप्रयुक्तं चित्तं मनोधातुर्मनोविज्ञानधातुश्च । [026|11] शेषास्तत्सहभुवो धर्मधातुः ॥ [026|12-025|12] इदं विचार्यते । [026|12-026|13] यश्चक्षुर्धातुना 'समन्वागतः समन्वागमं प्रतिलभते चक्षुर्विज्ञानधातुना 'पि सः । [026|13] यो वा चक्षुर्विज्ञानधातुना चक्षुर्धातुना 'पि सः । आह । [026|14] ## [026|15] पृथक् तावत् स्याच्चक्षुर्धातुना न चक्षुर्विज्ञानधातुना । [026|15-026|16] कामधातौ क्रमेण चक्षुरिन्द्रियं प्रतिलभमानः । [026|16] आरुप्यधातुच्युतश्च द्वितीयादिषु ध्यानेषूपपद्यमानः । [026|16-026|17] स्याच्चक्षुर्विज्ञानधातुना न चक्षुर्धातुना । [026|17-026|18] द्वितीयादिध्यानोपपन्नश्चक्षुर्विज्ञान संमुखीकुर्वाणस्तत्प्रच्युतश्चाधस्तादुपपद्यमानः । [026|18-026|19] सहापि स्यादुभयेन समन्वागमं प्रतिलभते । [026|19] आरूप्यधातुच्युतः कामधातौ ब्रह्मलोके चोपपद्यमानः । नोभयेन । [026|20] एतानाकारान् स्थापयित्वा । यश्चक्षुर्धातुना समन्वागतश्चक्षुर्विज्ञानधातुना 'पि सः । [026|21] चतुष्कोटिकः । प्रथमा कोटिर्द्वितीयादिषु ध्यानेषूपपन्नश्चक्षुर्विज्ञानासंमुखीकुर्वाणः । [026|22] द्वितीया कामधातावलब्धविहीन चक्षुः । [026|22-026|23] तृतीया कामधातौ लब्धाविहीनचक्षुः प्रथमध्यानोपपन्नो द्वितीयादिध्यानोपपन्नश्च पश्यन् । [026|23-026|24] चतुऋथ्येतानाकारान् स्थापयित्वा । [026|24-026|25] एवं चक्षुर्धातुरूपधात्वोश्चक्षुर्विज्ञानरूपधात्वोश्च प्रतिलम्भसमन्वागमौ यथायोगमभ्यूहितव्यौ । [026|25] एतस्य प्रसङ्गस्य समुच्चयार्थश्चशब्दः सहापि च इति । [027|01] कत्याध्यात्मिका धातवः कति बाह्याः । [027|02] ## [027|03] कतमे द्वादश । [027|04] ## [027|05] षड् विज्ञानानि षडाश्रया इत्येते द्वादश धातव आध्यात्मकाः । [027|05-027|06] रूपादयस्तु षड् विषयधातवो बाह्याः । [027|06] आत्मन्यसति कथमाध्यात्मिकं बाह्यं वा । [027|06-027|07] अहङ्कारसन्निश्रयत्वाच्चित्तमात्मेत्युपचर्यते । [027|08] "आत्मना हि सुदान्तेन स्वर्गं प्राप्नोति पण्डितः" [027|09-026|09] इत्युक्तम् । [027|09] चित्तस्य चान्यत्र दमनमुक्तं भगवता । [027|10] "चित्तस्य दमनं साधु चित्तं दान्तं सुखावहम्" इति । [027|11] अत आत्मभूतस्य चित्तस्याश्रयभावेन प्रत्यासन्नत्वात् । [027|11-027|12] चक्षुरादीनामाध्यात्मिकत्वं रूपादीनां विषयभावाद् बाह्यत्वम् । [027|12-027|13] एवम् तर्हि षड् विज्ञानधातव आध्यात्मिका न प्राप्नुवन्ति । [027|13] न ह्येते मनोधातुत्वमप्राप्ताश्चित्तस्याश्रयीभवन्ति । [027|13-027|14] यदा तदा त एव ते भवन्तीति लक्षणं नातिबर्त्तन्ते । [027|14-027|15] अन्यथा हि मनोधातुरतीत एव स्यान्नानागतप्रत्युत्पन्नः । [027|15] इष्यन्ते चाष्टादश धातवस्त्रैयध्विकाः । [027|15-027|16] यदि चानागतप्रत्युत्पन्नस्य विज्ञानस्य मनोधातुलक्षणं न स्यात् अतीते ऽप्यध्वनि मनोधातुर्न व्यवस्थाप्येत । [027|17] नहि लक्षणस्याध्वसु व्यभिचारो ऽस्तीति ॥ [027|18] कति धातवः सभागाः कति तत्सभागाः । एकान्तेन तावत् [027|19] ## [027|20] ## [027|21-027|22] यो हि विषयो यस्य विज्ञानस्य नियतो यदि तत्र तद्विज्ञानमुत्पन्तं भवत्युत्पत्तिधर्मि वा एवं स विषयः सभाग इत्युच्यते । [027|22-027|23] न च सो ऽस्ति कश्चिद्धर्मधातुर्यत्र नानन्तं मनोविज्ञानमुत्पन्नमुत्पत्स्यते वा । [027|23-027|24] तथा हि सर्वार्यपुद्गलानामिदं चित्तमवश्यमुत्पद्यते "सर्वधर्मा अनात्मान" इति । [027|14-027|25] तस्य च स्वभावसहभूनिर्मुक्ताः सर्वधर्मा आलम्बनम् । [027|25-027|26] स पुनश्चित्तक्षणो ऽन्यस्य चित्तक्षणस्यालम्बनमिति द्वयोः क्षणयोः सर्वधर्मा ह्यालम्बनं भवन्ति । [027|26] तस्माद् धर्मधातुअर्नित्यं सभागः । [027|27] ## [027|28] सभागश्चेति चशब्दः । को ऽयं तत्सभागो नाम । [028|01] ## [028|02] उक्तं भवति यः स्वकर्मकृत् स सभाग इति । [028|02-028|03] तत्र येन चक्षुषा रूपाण्यपश्यत् पश्यति द्रक्ष्यति वा तदुच्यते सभागं अचक्षुः । [028|03-028|04] एवं यावन्मनः स्वेन विषयकारित्रेण वक्तव्यम् । [028|04] तत्सभागं चक्षुः काश्मीराणां चतुर्विधम् । [028|04-028|05] यद् दृष्ट्वा रूपाणि निअरुद्धं निरुध्यते निरोत्स्यते वा यच्चानुत्पत्तिधर्मि । [028|05-028|06] पाश्चात्त्यानां पुनः पञ्चविधम् । [028|06] तदेवानुत्पत्तिधर्मि द्विधा कृत्वा विज्ञानसमायुक्तं चासमायुस्क्तं च । [028|07] एवं यावत् कायो वेदितव्यः । मनस्त्वनुत्पत्तिधर्मकमेव तत्सभागम् । [028|07-028|08] रूपाणि च यानि चक्षुषा 'पशायत् पश्यति द्रक्ष्यति वा तानि सभागानि । [028|08] तत्सभागानि चतुर्विधानि । [028|09] यान्यदृष्टान्येव निरुद्धानि निरुध्यन्ते निरुत्स्यन्ते वा यानि चानुत्पत्तिधर्मीणि । [028|09-028|10] एवं यावत् स्प्रष्टव्यानि । [028|10] स्वेन्द्रियकारित्रेण सभागतत्सभागानि वेदितव्यानि । [028|10-028|11] यदेकस्य चक्षुः सभागं तत्सर्वेषाम् । [028|11] एवं तत्सभागमपि । [028|110-02811] तथ यावन्मनः । [028|11-028|12] रूपं तु यः पश्यति तस्य सभागं यो न पश्यति तस्य तत्सभागम् । [028|12] किं कारणम् । [028|12-028|13] अस्ति हि संभवो यद्रूपमेकः पश्यति तद्धवो ऽपि पश्येयुर्यथा चन्द्रनट्मल्लप्रेक्षासु । [028|13-028|14] नतु संभवो ऽस्ति यदेकेन चक्षुषा द्वौ पश्येताम् । [028|14] अतो ऽस्यासाधारणत्वादेकसन्तानवशेन व्यवस्थानम् । [028|15] रूपस्य तु साधारणत्वात् अनेकसन्तानवशेन । [028|15-028|16] यथा रौपमेवं शब्दगन्धरसस्प्रष्टव्यधातवो वेदितव्याः । [028|16] भवतु शब्द एवम् । [028|16-028|18] गन्धादयस्तु य एकेन गृह्यन्ते न ते ऽन्येन प्राप्तगृहणादित्यसाधारणत्वादेषां चक्षुरादिवदतिदेशो न्याय्यः । [028|18] अस्त्येतदेवमपि त्वेशामपि संभवं प्रति साधारणत्वम् । [028|18-028|19] अस्ति ह्येष संभवो य एव गन्धादय एकस्य घ्राणादिविज्ञानमुत्पादयेयुस्त एवान्येषामपि । [028|20] न त्वेवं चक्षुरादयः । तस्मान्देषां रूपादिवदतिदेशः । [028|20-028|21] चक्षुर्विज्ञानादीनां सभागतत्सभागत्वमुत्पत्त्यनुत्पत्तिधर्मित्वाद्यथा मनोधातोः । [028|22] सभाग इति को ऽर्थः । [028|22-028|23] इन्द्रियविषयविज्ञानानामन्योन्यभजनं कारित्रभजनं वा भागः । [028|23] स एषामस्तीति सभागः । स्पर्शसमानकार्यत्वाद्वा । [028|23-028|24] ये पुनरसभागास्ते तेषा सभागानां जातिसामान्येन सभागत्वात् तत्सभागाः । [028|25] कति धातवो दर्शनहेयाः कति भावनाहेयाः कत्यहेयाः । रूपिणस्तावत् [028|26] ## [028|27] विज्ञानधातवः । [028|28] ## [028|29] मनोधातुर्धर्मधातुर्मनोविज्ञानधातुश्च । एते त्रयो धातवः पाठानुपूर्व्या 'न्त्यास्त्रिप्रकाराः । [029|01] अष्टाशीत्यनुशयाः तत्सहभुवस्तत्प्रप्तयशाच सानुचरा दऋशनहेयाः । [029|01-029|02] शेषाः सास्रवा भावनाहेयाः । [029|02] अनास्रवा अहेयाः । [029|02-029|03] ननु चान्यदपि दर्शनप्रहातव्यमस्ति पृथग्जनत्वमापायिकं च कायवाक्कर्म । [029|03-029|04] आर्यमार्गविरोधित्वात् न तद् दऋशनप्रहातव्यम् । [029|04] एष हि संक्षेपः । [029|05] ## [029|06] नास्ति किञ्चिदक्लिष्टं दर्शनप्रहातव्यं नापि रूपम् । [029|06-029|07] अक्लिष्टव्याकृतं च पृथग्जनत्वम् । [029|07] समुच्छिन्नकुशलमूलवीतरागाणामपि तत्समन्वामत् रूपं कायवाक्कर्म । [029|08] तस्मान्न दर्शनप्रहातव्यम् । [029|08-029|09] सत्येष्व विप्रतिपत्तेर्दुःखे धर्मज्ञानक्षान्तौ प्र्थग्जनत्वप्रसङ्गाच्च । [029|10] ## [029|11] षष्ठमुच्यते मन आयतनम् । [029|11-029|12] तस्मादन्यत्र जातमषष्ठजं पञ्चेन्द्रियजं च यत्तदपि नास्ति दर्श्नप्रहातव्यम् ॥ [029|13] अष्टादशानां धातूनां कति दृष्टिः कति न दृष्टिः । [029|14] ## [029|15] कतमः स इत्याह [029|16] ## [029|17-029|18] पञ्च सत्कायदृष्ट्यादिका दृष्टयः लौकिकी सम्यग् दृष्टिः शैङ्क्षी दृष्टिरशैक्षी दृष्टिरित्ययमष्टप्रकारो धर्मधातुर्दृष्टि रव्रशिष्टो न दृष्टिः । तत्र सत्कायदृष्ट्यादीनामनुशायनिर्देशे निर्द्देशः प्राप्तकालो भविष्यति । [029|19-029|20] लौकिकी पुनः सम्यग्दृष्टिर्मनोविज्ञानसंप्रयुक्ता कुशलसास्रवा प्रज्ञा । [029|20-029|21] शैक्षस्यनास्रवा दृष्टिः षैक्षी अशैक्षस्य अक्शैक्षी । [029|21-029|22] समेघामेघरत्रिन्दिवरूपदर्शनवत् क्लिष्टाक्लिष्टलौकिकीशैक्ष्यशैक्षीभिर्दृष्टिभिर्धर्मदर्शनम् । [029|22] अथ कस्माल्लौदिकी सम्यग्दृष्टिर्मनोविज्ञानसंप्रयुक्तैवोच्यते । [029|23] यस्मात् । [029|24] ## [029|25] सन्तीरिका हि दृष्टिरुपध्यानप्रवृत्तत्त्वात् । न चैवं पञ्चविज्ञानसहाजा प्रज्ञा । [030|01] तस्माद्सौ न दृष्टिः । अत एव चान्या 'पि क्लिष्टा 'क्लिष्टा वा प्राज्ञा न दृष्टिः । [030|02] चक्षुरिदानीमसन्तीरकत्वे कथं दृष्टिः । रूपालोचनार्थेन । यस्मात् [030|03] ## [030|04] यदि चक्षुः पश्येदन्यविज्ञानसमङ्गिनो ऽपि पश्येत् । न वै सर्वं चक्षुः पश्यति । किं तर्हि । [030|05] ## [030|06] सविज्ञानकं यदा भवति तदा पश्यत्यन्यदा नेति । [030|06-030|07] एवम् तर्हि तदेव चक्षुराश्रितम् विज्ञानं पश्यतीत्यस्तु । [030|08] ## [030|09] ## [030|10] पश्यतीति शस्यमविज्ञातुम् । किं कारणम् । [030|11] ## [030|12] यस्मात् किल रूपं कुड्यादिव्यवहितं न दृश्यते । [030|12-030|13] यदि हि विज्ञानं पश्येत्तस्स्याप्रतिघत्वात् कुड्यादिषु प्रतिघातो नास्ति इत्य्वाऋतमपि रूपं पश्येत् । [030|13-030|14] नैव हावृते चक्षुर्विज्ञानमुत्पद्यत इत्यनुत्पन्नं कथं द्रक्ष्यति । [030|14] किं खलु नोत्पद्यते । [030|14-030|16] यस्य तु चक्षुः पश्यति तस्य चक्षुषः सपरतिघत्वाद्व्ययवहिते वृत्त्यभाव इति विज्ञानस्यानुत्पत्ति राश्रयेणैक विषयप्रवृत्तत्वात् युज्यते । [030|16-030|17] किं नु वै चक्षुः प्राप्तविषयं कायेन्द्रियवत् यत आवृतं न पश्येत् । [030|17] सप्रतिघत्वात् । [030|17-030|18] काचाभ्रपटलस्फटिकाम्बुभिश्चान्तरितं कथं दृश्यते । [030|18] सप्रतिघत्वाच्चक्षुष आवृतस्य रूपस्यादर्शनम् । [030|19] किं तर्हि । [030|19-030|20] यत्रालोकस्याप्रतिबन्ध आवृते ऽपि रुपे तत्रोपपद्यत एव चक्षुर्विज्ञानम् । [030|20-030|21] यत्र तु प्रतिबन्धस्तत्र नोत्पद्यत इत्यनुत्पन्नत्वादावृतं नेक्ष्यते । [030|21] यत्तर्हि सूत्र उक्तं "चक्षुषा रूपाणि dçùñve"ti । [030|21-030|22] तेनाश्रयेणेत्ययमत्राभिसन्धिर्यथा "मनसा धर्मान् विज्ञाये" त्याह । [030|22-030|23] न च मनो धर्मान् विजानाति । [030|23] अतीतत्वात् । किं तर्हि । मनोविज्ञानम् । [030|23-030|24] आश्रितकर्म वा आश्रयस्योपचर्यते । [030|24] यथा मञ्चाः क्रोशन्तीति । [030|24-030|25] यथा च सूत्र उक्तं "चक्षुर्विज्ञेयानि रूपाणीष्टानि kàntàni"ti । [030|25] न च तानि चक्षुषा विज्ञायन्ते । [030|25-030|27] उक्तं च सूत्रे "चक्षुर्ब्राह्मण द्वारं यावदेव रूपाणां दर्शनाय" इत्यतो गम्यते चक्षुषा द्वारेण विज्ञानं पश्यतीति । ÷ [030|27] दर्शने तत्र द्वाराख्या । नह्येतद्युज्यते । चक्षुर्दार्शनं अरूपाणां दर्श्नायेति । [031|01] यदि विज्ञानं क्पश्यति को विजानाति कश्चानयोर्विशेषः । [031|01-031|02] यदेव हि रूपस्य विज्ञानं तदेवास्य दर्श्नमिति । [031|02-031|03] तद्यथा काचित् प्रज्ञा पश्यतीत्यप्युच्यते प्रजानातीत्यप्येवं किञ्चिद्विज्ञानं पश्यतीत्यप्युच्याते विजानातीत्यपि । [031|03] अन्ये पुनराहुः । [031|03-031|04] "यदि चक्षुः पश्यति कर्तृभूतस्य चक्षुषः का 'न्या dç÷ikriye"ti वक्तव्यम् । [031|04] तदेतदचोद्यम् । [031|04-031|05] यदि हि विज्ञानं विजानातीतीष्यते । [031|05] न च तत्र कर्तृक्रियाभेदः । एवमत्रापि । [031|05-031|06] अपरे पुनर्ब्रुवते । [031|06-031|07] "चक्षुर्विज्ञानं दर्शनं तस्याश्रयभावाच्चक्षुः पश्यतीत्युच्यते । [031|07] यथा नादस्याश्रयभावात् घण्टा नदतीत्युच्यते" इति । [031|07-031|08] ननु चईवं विज्ञानस्याश्रयभावाचक्षुर्विजानातीति प्राप्नोति । [031|08] न प्राप्नोति । [031|08-031|09] तद्विज्ञानं दर्शनमिति रुढं लोके । [031|09] तथा हि तस्मिन्नुत्पन्ने रूपं दृष्टमित्युच्यते न विज्ञातम् । [031|09-031|10] विभाषायामप्युक्तं "चक्षुः संप्रप्तं चक्षुर्विज्ञानानुभूतं दृष्टमित्युच्यत" इति । [030|10-031|11] तस्माच्चक्षुः पश्यतीत्येवोच्यते न विजानातीति । [031|11] विज्ञानं तु सान्निध्यमात्रेण रूपं विजानातीत्युच्यते । [031|12] यथा सूर्यो दिवसकर इति । अत्र सौत्रान्तिका आहुः । किमिदमाकाशं खाद्यते । [031|13] चक्षुर्हि प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानम् । तत्र कः पश्यति को वा दृश्यते । [031|14] निव्र्यापारं हीदं धर्ममात्रं हेतुफलमात्रं च । [031|14-031|15] तत्र व्यवहारार्थं च्छन्दत उपचाराः क्रियन्ते । [031|15] चक्षुः पश्यति विज्ञानं विजानातीति नात्राभिनिवेष्टव्यम् । [031|15-031|16] उक्तं हि भगवता "जनपदनिरुक्तिं नाभिनिविशेत संज्ञां च लोकस्य nàbhidhàvedi"ti / [031|16-031|17] एष तु काश्मीरवैभाषिकाणां सिद्धान्तः । [031|17-031|18] चक्षुः पश्यति श्रोत्रं शृणोति घ्राणं जिघ्रति जिह्वा आस्वादयति कायः स्पृशति मनो विजानातीति । [031|19] तद्यदि चक्षुः पश्यति किमेकेन चक्षुषा रूपाणि पश्यत्याहोस्विदुभाभ्याम् । [031|20] नात्र नियमः । [031|21] ## [031|22] उभाभ्यामपि चक्षुर्भ्यां पश्यतीत्याभिधार्मिकाः । [031|22-031|23] तथा हि द्वयोर्विवृतयोः परैशाउद्धतरं दराशनं भवति । [031|23-031|24] एकस्मिंश्चीन्मीलिते चक्षुषि द्वितीये चार्धनिमीलिते द्विचन्द्रादिग्रहणं भवति । [031|24] नैकतरान्यथीभावात् । [031|24-031|25] न चाश्रयविच्छेदाद् विच्छेदपरसङ्गो विज्ञानस्य देशाप्रतिष्ठितत्वाद् रौपवदिति । [031|26-031|27] यदि चक्षुः पश्यति श्रोत्रं शृणोति यावन्मनो विजानाति किमेषां प्राप्तो विषय आहोस्विदप्राप्तः । [032|01] ## [032|02] तथा हि दूराद्रूपं पश्यत्यक्षिस्थमञ्जनं न पश्यति । दूराच्छब्दं शृणोति । [032|02-032|03] सति च प्राप्तविषयत्वे दिव्यं चक्षुःश्रोत्रमिह ध्यायिनां नोपजायेत । [032|03] घ्राणादिवत् । [032|03-032|04] यद्यप्राप्तविषयं चक्षुः कस्मान्न सर्वमप्राप्तं पश्यति दूरं तिरस्कृतं च । [032|04-032|05] कथं तावदय्स्कान्तो न सर्वमप्राप्तमयः कर्षति । [032|05] प्राप्तविषयत्वे ऽपि चैतत्समानम् । [032|05-032|06] कस्मान्न सर्वं प्राप्तं पश्यत्यञ्जनं शलाकां वा । [032|06-032|07] यथा च घ्राणादीनं प्राप्तो विषयो न तु सर्वः । [032|7-03207] सहभूगन्धाद्यग्रहणात् । [032|07] एवं चक्षुषो ऽप्यप्राप्तः स्यान्न तु सर्वः । [032|07-032|08] मनस्त्वरूपित्वात् प्राप्तुमेवाशक्तम् । [032|08] केचित् पुनः श्रोत्रं प्रप्ताप्राप्तविषयं मन्ययन्ते । [032|09] कर्णभ्यन्तरे ऽपि शब्दश्रवणात् । शेषं तु घ्राणजिह्वाकायाख्यम् । [032|10] ## [032|11] प्राप्तविषयमित्यर्थः । घ्राणं कथं प्राप्तविषयम् । निरुच्छ्वासस्य गन्धाग्रहणात् । [032|12] केयं प्राप्तिर्नाम । निरन्तरोत्पत्तिः । [032|12-032|13] किं पुनः परमाणवः स्पृशन्त्यन्योन्यमाहोस्विन्न । [032|13-031|13] न स्पृशन्तीति काश्मीरकाः । [032|13] किं कारणम् । [032|13-032|14] यदि तावत् सर्वान्मना स्पृशेयुर्मिश्रीभवेयुर्द्रव्याणि । [032|14] अथैकदेशेन सावयवाः प्रसज्येरन् । [032|15] निरवयवाश्च परमाणवः । कथं शब्दाभिनिश्पत्तिर्भवति । [032|15-032|16] अत एव यदि हि स्पृशेयुर्हस्तो हस्ते ऽभ्याहतः सज्येतो पलश्चोपले । [032|16-032|17] कथं चितं प्रत्याहतं न विशीर्यते । [032|17] वायुधातुसंधारितत्वात् । [032|17-032|18] कश्चिद्वायुधातुर्विकिरणाय प्रवृत्तो यथा संवर्त्तन्यां कश्चित् संधारणाय यथा विवर्त्तन्यामिति । [032|18-032|19] कथमिदानीं निरन्तर प्राप्त्या प्राप्तविषयं त्रयमुच्यते । [032|19] तदेवैषां निरुत्तरत्वं यन्मध्ये नास्ति किञ्चित् । [032|20] अपिख्लु संघाताः सावयवत्वात् स्पृशन्तीत्यद्वीषः । [032|20-032|21] एवं च कृत्वा 'यमपि ग्रन्थ उपपन्नो भवति विभाषायाम् । [032|21-032|22] किं नु स्पृष्टहेतुकं स्पृष्टमुत्पद्यते आहोस्विदस्पृष्टहेतुकमिति pra÷nayitvàha"kàraõaü प्रति । [032|22-032|23] कदाचित् स्पृष्टहेतुकमस्पृष्टमुत्पधते यदा विशीर्यते । [032|23] कदाचिदस्पृष्टहेतुकं स्पृष्टं यदा चयं गच्छति । [033|01] कदाचित् स्पृष्टहेतुकं स्पृष्टं यदा चयवतां चयः । [033|01-033|02] कदाचिदस्पृष्टहेतुकमस्पृष्टं यदा वातायनरज" इति । [033|02] यदि परमाणवः स्पृशेयुरुत्तरक्षणावस्थानं स्यादिति भदन्तवसुमित्रः । [033|03] न स्पृशन्ति । निरन्तरे तु स्पृष्टसंज्ञेति भदन्तः । भदन्तमतं चैष्टव्यम् । [033|04] अन्यथा हि सान्तराणां परमाणूनां शून्येष्वन्तरेषु गतिः केन प्रतिबध्येत । [033|04-033|05] यतः सप्रतिघा इष्यन्ते । [033|05] नच परमाणुभ्यो ऽन्ये संघाता इति । [033|05-033|06] त एव ते संघाताः परमाणवः स्पृश्यन्ते यथा रूप्यन्ते । [033|06-033|07] यदि च परमाणोर्दिग्भागभेदः कल्प्यते स्पृष्टस्यास्पृष्टस्य वा सावयवत्वप्रसङ्गः । [033|07] नो चेत् स्पृष्टस्याप्यप्रसङ्गः ॥ [033|08-033|09] किं पुनरेभिश्चक्षुरादिभिरात्मपरिमाणतुल्यस्यार्थस्य ग्रहणं भवत्याशुवृत्त्या च पर्वतादीनामलातक्रादिवदाहोस्वित्तुल्यातुल्यस्य । [033|09-033|10] यानि तावदेतानि प्राप्तविषयाण्युक्तान्येभिः । [033|11] ## [033|12] यावन्तो हीन्द्रियपरमाणवस्तावन्तो हि विषयपरमाणवः समेत्य विज्ञानं जनयन्ति । [033|13] चक्षुःश्रोत्राभ्यां त्वनियमः । कदाचिदल्पीयांसो यदा वालाग्रं पश्यति । [033|13-033|14] कदाचित् समा यदा द्राक्षाफतं पश्यति । [033|14-033|15] कदाचित् भूयांसो यदा महान्तं पर्वतं पश्यत्युन्मिषितमात्रेण । [033|15] एवम् श्रोत्रेण मशकमेघादिशब्दश्रवणे घोषम् । [033|15-033|16] मनस्त्वमूर्त्तिवदेवेति नास्य परिमाणपरिच्छेदः संप्रधार्यते । [033|16] कतहं पुनरेषां चक्षुरादीन्द्रियपरमाणूनां संनिवेशः । [033|17] चक्षुरिन्द्रियपरमाणवस्तावदक्षितारकायामजाजीपुष्पवदवस्थिताः । [033|17-033|18] अच्छचर्मावच्छादितास्तु न विकीर्यन्ते । [033|18-033|19] अधरौत्तर्येण पिण्डवदवस्थिता इत्यपरे । [033|19] न चान्यो ऽन्यमावृण्वन्ति स्फटिकवदच्छत्वात् । [033|19-033|20] श्रोत्रेन्द्रियपरमाणवो भूर्जाभ्यन्तरावस्थिताः । [033|20] घ्राणेन्द्रियपरमाणवो घटाभ्यन्तरेण शलाकावत् । [033|20-033|21] आद्यानि त्रीणीन्द्रियाणि मालावदवस्थितानि । [033|21] जिह्वेन्द्रियपरमाण्वो ऽर्धचन्द्रवत् । [033|21-033|22] वालाग्रमात्रं किल मध्यजिव्हायां जिह्वेन्द्रियपरमाणुभिरस्फुटम् । [033|22-033|23] कायेन्द्रियपरमाणवः कायवदवस्थिताः । [033|23] स्त्रीन्द्रियपरमाणवो भेरीकटाहवत् । पुरुषेन्द्रियपरमाणवो ऽङ्गुष्ठवत् । [033|24] तत्र चक्षुरिन्द्रियपरमाणवः कदाचित् सर्वे सभागा भवन्ति कदाचित्तत्सभागाः । [033|24-033|25] कदाचिदेके सभागाः एके तत्सभागाः । [033|25] एवम् यावज्जिह्वेन्द्रियपरमाणवः । [033|25-033|26] कायेन्द्रियपरमाणवस्तु सर्वे सभागा न भवन्ति । [033|26-033|27] प्रदीप्तनरकाभ्यन्तरावरुद्धानामपि ह्यपरिमाणाः कायेन्द्रियपरमाणवस्तत्सभागा भवन्ति । [033|27-034|01] सर्वैः किल विज्ञानोत्पत्तावाश्रयो विशीर्येत । [034|01] न चैक इन्द्रियपरमाणुर्विषयपरमाणुर्वा विज्ञानं जनयति । [034|01-034|02] संचिताश्रयालम्बनत्वात् पञ्चानां विज्ञानकायानाम् । [034|02] अत एवानिदर्शनः परमाणुरदृश्यत्वात् ॥ [034|03-034|04] य इमे षड्विज्ञानधातव उक्ताश्चक्षुर्विज्ञानं यवन्मनोविज्ञानं किमेषां यथ विषयो वर्त्तमानः पञ्चानां चरमस्य त्रिकाल एवमाश्रयो ऽपि । [034|05] नेत्याह । [034|05-034|-5] किं तर्हि । [034|06] ## [034|07] मनोविज्ञानधातोः समनन्तरनिरुद्धं मन आश्रयः । [034|08-034|07] ## [034|09] अतीतश्चेति चशब्दः । [034|09-034|10] तत्र चक्षुर्विज्ञानस्य चक्षुः सहज आशारयो यावत् कायविज्ञानस्य कायः । [034|10] अतीतः पुनरेषामाश्रयो मन इत्यप्येते पञ्च विज्ञानकाया इन्द्रियद्वयाश्रयाः । [034|11] अत एवोच्यते "यश्चक्षुर्विज्ञानस्याश्रयभावेन समनन्तरप्रत्ययभावेनापि स tasye"ti । [034|12] चतुष्कोतिकः । प्रथमा कोतिश्चक्षुः । द्वितीया समनन्तरातीतश्चैतसिको धर्मधातुः । [034|13] तृतीया समनन्तरातीतं मनः । चतुर्थी कोटिरुक्तनिर्मुक्ता धर्माः । [034|13-034|14] एवं यावत् कायविज्ञानस्य स्वमिन्द्रियं वक्तव्यम् । [034|14] मनोविज्ञानस्य पूर्वपादकः । [034|14-034|15] यस्तावदाश्रयभावेन समनन्तरप्रत्ययभावेनापि सः । [034|15] स्यात्समनन्तरप्रत्ययभावेन नाश्रयभावेन । [034|15-034|16] समनन्तराभ्यतीतश्चेतसिको धर्मधातुरिति । [034|17-034|18] किं पुनः कारणमुभयाधीनायां विज्ञानोत्पत्तौ चक्षुरादयः एवाश्रया उच्यन्ते न रूपादयः । [034|19] ## [034|20] धातव इत्यधिकारः । [034|20-034|21] चक्षुरादीनां हि विकारेण तद्विज्ञानानां विकारो भवत्यनुग्रहोपघातपटुमन्दतानुविधानात् न तु रूपादीनां विकारेण तद्विकारः । [034|22] तस्मात् साधीयस्तदधीनत्वत् त एवाश्रया न रूपादयः । [034|23-034|24] किं पुनः कारणं रूपादयश्च तैर्विज्ञायन्ते चक्षुर्विज्ञानं चोच्यते यावन्मनोविज्ञानम् । [034|24] न पुना रूपविज्ञानं यावद्धर्मविज्ञानमिति । [034|24-034|25] य एते चक्षुरादय आश्रया एषाम् । [034|26] ## [034|27] कथमसाधारणत्वम् । न हि चक्षुरन्यस्य विज्ञानस्याश्रयीभवितुमुत्सहते । [034|27-034|28] रूपं तु मनोविज्ञानस्यालम्बनीभवत्यन्यचक्षुर्विज्ञानस्यापीति । [034|28] एवं यावत् कायो वेदितव्यः । [034|29] तस्मादाश्रयभावादसाधारणत्वाच्च विज्ञानं तेनैव निर्दिश्यते न रूपादिभिः । [034|29-034|30] यथा भेरीशब्दो यवाङ्कुर इति । [035|01-035|02] अथ यत्र काये स्थितश्चक्षुषा रूपाणि पश्यति किं तानि कायचक्षूरूपविज्ञानान्येकभूमिकान्येव भवन्त्याहोस्विदन्यभूमिकान्यपि । [035|02] आह । सर्वेषां भेदः । [035|03] कामधातूपपन्नस्य स्वेन चक्षुषा स्वानि रूपाणि पश्यतः सर्वं स्वभूमिकम् भवति । [035|04-035|05] तस्यैव स्वानि रूपाणि प्रथमध्यानभूमीनि पश्यनो रूपाणि त्रीणपि तद्भूमिकानि । [035|06-035|07] द्वितीयध्यानचक्षुषा स्वानि रूपोआणि पश्यतः कायरूपे स्वभूमिके चक्षुस्तद्भूमिकं विज्ञानं प्रथमध्यान भूमिकम् । [035|07-035|06] प्रथमध्यानभूमीनि पश्यतो विज्ञानरुपे तद्भूमिके कायः कामावचरश्चक्षुर्द्वितीयद्यानभूमिकम् । [035|08-035|10] द्वितीयध्यानभूमीनि पश्यतश्चक्षूअरूपे तद्भूमिके कायः कामावचरो विज्ञानं प्रथमभूमीकम् । [035|10-035|11] एवं तृतीयचतुर्थध्यानभूमिकेन चक्षुषा तद्भूमिकाधरभुमिकानि रूपाणि पश्यतो योजयितव्यम् । [035|11-035|12] प्रथ्मध्यानोपपन्नस्य स्वेन चक्षुषा स्वानि रूपाणि पश्यतः सर्वं स्वभूमिकमधराणि पश्यतः त्रयं स्वभूमिकं । [035|12-035|13] द्वितीयध्यानचक्षुषा स्वानि रूपाणि पश्यतस्त्रयं स्वभूमिकं चक्षुस्तद्भूमिकम् । [035|13-035|14] कामावचराणि पश्यतः कायविज्ञाने स्वभूमिके रूपाण्यधराणि चक्षुस्तद्भूमिकम् । [035|14-035|15] द्वितीयध्यानभूमीनि पश्यतश्चक्षूरूपे तद्भूमिके शेषं स्वभूमिकम् । [035|15] एवं तृतीयध्यानचक्षुषा योज्यम् । [035|16-035|17] द्वितीयादिध्यानोपपन्नस्य स्वपरचक्षुर्भ्यां स्वपरभूमिकानि रूपाणि पश्यतो यथायोगं योजयितव्यम् । [035|17] अयं तु नियमः । [035|18] ## [035|19] पञ्चभूमिकानि हि कायचक्षूरूपाणि कामावचराणि यावच्चतुर्थध्यानभूमिकानि । [035|20] द्विभूमिकं चक्षुर्विज्ञानं कामावचरं प्रथमध्यानभूमिकं च । [035|20-035|21] तत्र यद्भूमिकः कायस्तद्भूमिकं चक्षुरूर्ध्वभूमिकं वा चक्षुर्भवति न त्वधरभूमिकम् । [035|21-035|22] यद्भूमिकं चक्षुस्तद्भूमिकमधरभूमिकं वा रूपं विषयो भवति । [035|23] #<ऊध्र्वं रूपं न चक्षुषः /># [035|24] न हि कदाचिदूर्ध्र्वभूमिकं रूपमधोभूमिकेन चक्षुषा द्रष्टुं शक्यते । [035|25] विज्ञानं च [035|26] ऊर्ध्व न चक्षुषो रूपवत् । [036|01] ## [036|02] अस्येत्यनन्तरोक्तस्य चक्षुर्विज्ञानस्य रूपं सर्वतो विषयः ऊर्ध्वमधः स्वभूमौ च । [036|03] कायस्य चोभे रूपविज्ञाने सर्वतो भवतः । यथा चेचं चक्षुरुत्तं विस्तरेण वेदितव्यम् [036|04] ## [036|05-036|06] "न कायस्याधरं श्रोत्रमूर्ध्वं शब्दो न च श्रुतेः । विज्ञानं चास्य शब्दस्तु कायस्योभे च सर्वतः ॥"इति [036|07] विस्तरेण योज्यम् । [036|08] ## [036|09] घ्राणजिह्वाकायधातूनां कायविषयविज्ञानानि स्वभूमिकान्येव । [036|09-036|10] इत्युत्सर्गविशेषेण कृत्वा पुनर्विशेषणार्थमपवाद आरभ्यते । [036|11] ## [036|12] कायः कायधातुः स्प्रष्टव्यं च स्वभूमिकान्येव नित्यं भवन्ति । [036|12-036|13] कायविज्ञानं तु केषाञ्चित् स्वभूमिकं यथाकामधातुप्रथमध्यानोपपन्नां । [036|13-036|14] केषाञ्चिदधरभूमिकं यथा द्वितीयादिध्यानोपपन्नानामिति । [036|15] ## [036|16-036|17] कदाचित् कायमनोविज्ञानधर्मैः समानभूमिकं मनो भवति कदाचिदूर्ध्वाधोभूमिकम् । [036|17-036|19] पञ्चभूमिके ऽपि हि काये सर्वभूमिकानि मन आदीनि भवन्ति समापत्त्युपपत्तिकाले यथायोगमिति विस्तरेण समापत्तिनिर्देशे कोशस्थान एतदाख्यायिष्यते । [036|19-036|20] अतिहहुग्रन्थभारपरिहारार्थं तु नेदानीं पुनराख्यायते । [036|20] अल्पं च प्रयोजनं महांश्च श्रम इति समाप्त आनुषङ्गिकः प्रसङ्गः । [036|21] इदमिदानीं विचार्यते । [036|21-036|22] अष्टादशानां च्दातूनां षण्णां च विज्ञानानां कः केन विज्ञेयः । [036|22] आह । [036|23] ## [036|24-036|25] रूपशबगन्धरसस्प्रष्टव्यधातवो यथासंख्यं चक्षुःश्रोत्रघ्राणजिह्वाकायविज्ञानैरनुभूता मनोविज्ञानेन विज्ञायन्ते । [036|25] एवमेते प्रत्येकं द्वाभ्यां विज्ञानाभ्यां विज्ञेया भवन्ति । [036|26-036|27] शेषास्त्रयोदश धातवः पञ्चानां विज्ञानकायानामविषयत्वादेकेन मनोविज्ञानेन विज्ञेया इत्याख्यातं भवति । [037|01] एषामष्टादशानां धातूनां मध्ये कति नित्याः कत्यनित्याः । [037|01-037|02] न कश्च्त् सकलो ऽस्ति नित्यो धातुरपि तु [037|03] ## [037|04] तेन धार्मधात्वेकदेशो नित्यः शेषा अनित्याः । [037|05] कतीन्द्रियं कति नेन्द्रियम् । [037|06] ## [037|07] द्वाविंशतिरिन्द्रियाण्युक्तानि सूत्रे । [037|07-037|11] चक्षुरिन्द्रियं श्रोत्रेन्द्रियं घ्राणेन्द्रियं जिह्वेन्द्रियं कायेन्द्रियं मनैन्द्रियं स्त्रीन्द्रियं पुरुषेन्द्रियं जीवितेन्द्रियं सुखेन्द्रियं दुःखेन्द्रियं सौमनस्येन्द्रियं दौर्मनस्येन्द्रैयं उपेक्षेन्द्रियं श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं स्माधीन्द्रियं प्रज्ञेन्दरियं अनाज्ञातमाज्ञास्यामीन्दरियम् आज्ञेन्द्रियं आज्ञातावीन्द्रियमिति । [037|11-037|12] आभिधार्मिकास्तु षडायतनव्यवस्थानमादृत्य जीवितेन्द्रियानन्तरं मनैन्द्रियं पठन्ति । [037|12] सालम्बनत्वात् । [037|12-037|13] तत्र धर्मार्धं जीवितेन्द्रियादीन्येकादशेन्द्रियाणि त्रयाणां च भागो धर्मधातुप्रदेशत्वात् । [037|13-037|14] द्वादशानामाध्यात्मिकानां चक्षुरादयः पञ्च स्वनामोक्ताः । [037|14-037|15] सप्त चित्तधातवो मनैन्द्रियं स्त्रिपुरुषेन्द्रिये कायधातुप्रदेश् इति पश्चाद् वक्ष्यति । [037|15-037|16] शेषाः पञ्च धातवो धर्मधातुप्रदेशश्च नेन्द्रियमिति सिद्धम् ॥ [037|17] अभिधर्मकोशभाष्ये धातुनिर्देशो नाम [037|18] प्रथमं कोशस्थानं समाप्तम् इति । [037|19-037|21] ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् । तेषां च यो निर्होध एवंवादीउ महाश्रमणः ॥ [037|22] लिखापितमिदं श्रीलामावाकेनेति । द्वितीयं कोशस्थानम् ===================================================================== [038|02] ओं नमो बुद्धाय । ===================================================================== [038|03] उक्तानीन्द्रियाणि । कः पुनरिन्द्रियार्थः । "इदि परमैश्वर्ये" / [038|03-038|04] तस्य इन्दन्तीति इन्द्रियाणि । [038|04] अत आधिपत्यार्थ इन्द्रियार्थः । कस्य चैषां क्वाधिपत्यम् । [038|05] ## [038|06] चक्षुःश्रोत्रयोस्तावत् प्रत्येकं चतुर्ष्वर्थेवाधिपत्यम् । [038|06-038|07] आत्मभावशोभायामन्धबधिरयोरकान्तरूपत्वात् । [038|07] आत्मभावपरिकर्षणे दृष्ट्वा श्रुत्वा च विषमपरिवर्जनात् । [038|08] चक्षुःश्रोत्रविज्ञानयोः ससंप्रयोगयोरुत्पत्तौ । [038|08-038|09] रूपदर्शनशब्दशारवणयोश्चासाधारणकारणत्वे । [038|09] घ्राणजिह्वाकायानामात्मभावशोभायां पूर्ववत् । [038|09-038|10] आत्मभावपरिकर्षणे तैः कवडीकाराहारपरिभोगात् । [038|10] घ्राणादिविज्ञानानां ससंप्रयोगाणामुत्पत्तौ । [038|11] गन्धघ्राणरसास्वादनस्प्रष्टव्यस्पऋशनानां चासाधारणकारणत्व इति । [038|12] ## [038|13] ## [038|14] स्त्रीपुरुषजीवितमनैन्द्रियाणां । द्वयोरर्थयोः प्रत्येकमाधिपत्यम् । [038|14-038|15] स्त्री पुरुशेन्द्रियय्योस्तावत्सत्त्वभेदविकल्पयोः । [038|15] तत्र सत्त्वभेदः स्त्रि पुरुष इति । [038|15-038|16] सत्त्वविकल्पः स्तनादिसंस्थानस्वराचारान्यथात्वम् । [038|16] संस्लेशव्यवदानयोरित्यपरे । [038|17-038|18] तथा हि तद्विप्रयुक्तविकल्पानां षण्ढ पण्डकोभयव्यञ्जनानामसंवरानन्तार्यकुआशलमुलसमुच्छेदा न भवन्ति संवरफलप्राप्तिवैराग्याणि चेति । [038|19] जीवितेन्द्रियस्य निकायसभागसंबन्धसाधारणयोः । [038|19-038|20] मनैन्द्रियस्य पुनर्भवसंबन्धवशिभावानुवर्त्तनयोः । [038|20-038|22] तत्र पुन्र्भवसंबन्धे यथोक्तं "गन्धर्वस्य तस्मिन् समये द्वयोश्चित्तयोरन्यतरान्यतरचित्तं संमुखीभूतं भवत्यनुनयसहगतं वा प्रतिघसहगतं ve"ti । [038|22] वशिभावानुवर्त्तने यथोक्तं "चित्तेनायं लोको नीयत" इति विस्तरः । [038|22-038|23] यत् पुनः सुखादीन्द्रियपञ्चकं यानि चाष्टौ श्रद्धादीनि तेषां [038|24] ## [038|25] आधिपत्यं यथाक्रमं पञ्चानां सुखादीनां संक्लेशे । रागादीनां तदनुशायित्वात् । [038|25-039|01] श्रद्धादीनां व्यवदाने । [039|01] तै र्व्यवदायते । व्यवदाने ऽपि सुखादीनामाधिपत्यमित्यपरे । [039|01-039|02] "यस्मात् सुखितस्य चित्तं समाधीयते" / [039|02-039|03] दुःधुपनिषच्छ्रद्धाषण्नैष्क्रम्याश्रिताः सौमनस्यादय इति वैभाषिकाः । [039|03] अपरे पुनराहुः । [039|03-039|04] नैव चक्षुःश्रीत्राभ्यामात्मभावपरिकऋषणं विज्ञाय विषमपरिहारात् । [039|04] विज्ञाने तु तयोराधिपत्यम् । [039|04-039|05] नापि विज्ञानादन्यद्रूपदर्शनं शब्दश्रवणं वा 'स्ति । [039|05] यतस्तयोरसाधारणकारणत्वे पृथगाधिपत्यं युज्येत । [039|05-039|06] तस्मान्नैवमेषामिन्द्रियत्वम् । [039|06] कथं तर्हि । [039|07] ## [039|08] चक्षुरादीनांपञ्चानां स्वस्यस्वस्यार्थस्योपलब्धाधिपत्यम् । [039|08-039|09] मनसः पुनः सर्वार्थोपलब्धावाधिपत्यम् । [039|09] अत एतानि षट् प्रत्येकमिन्द्रियम् । [039|09-039|10] ननु चार्थानामप्यत्राधिपत्यम् । [039|10] नाधिपत्यम् । अधिकं हि प्रभुत्वमाधिपत्यम् । [039|10-039|11] चक्षुषश्चक्षूरूपोपलब्धावधिकमैश्वर्यम् । [039|11-039|12] सर्वरूपोपलब्धौ सामान्यकारणत्वात्तत्पटुमन्दताद्यनुविधानाच्चोपलब्धेः । [039|12] न रूपस्य । तद्वि पर्ययात् । एवं यावत् मनसो धर्मेषु योज्यम् । [039|13] ## [039|14] कायेन्द्रियादेव स्त्रीपुरुषेन्द्रिये पृथक् व्यवस्थाप्येते । नार्थन्तरभूते । [039|14-039|15] कश्चिदसौ कायेन्द्रियभाग उपस्थ प्रदेशो यः स्त्रीपुरुषेन्द्रियाख्यां परतिलभते । [039|15-039|16] यथाक्रमं स्त्रीत्वपुंस्त्वय्योराधिपत्यात् । [039|16] तत्र स्त्रीभावः स्त्रियाकृतिः स्वरचेष्टा अभिप्रायाः । [039|16-039|17] एतद्धि स्त्रिया स्त्रीत्वम् । [039|17] पुंभावः पुरुषाकृतिः स्वरचेष्टा अभिप्रायाः । एतद्धि पुंसः पुंस्त्वम् । [039|18-039|19] ## [039|20] निकायसभागस्थितौ जीवितेन्द्रियस्याधिपत्यं संक्लेशे वेदनानाम् । [039|20-039|21] तथाहि सुखायां वेदनायां रागो ऽनुशेते दुःखायां प्रतिघो ऽदुःखासुखायामविद्येत्युक्तं सूत्रे । [039|21-039|22] व्यवदाने श्रद्धादीनां पञ्चानाम् । [039|22] तथाहि तैः क्लेशाश्च विष्कभ्यन्ते मार्गश्चावाह्यते । [039|23] अत एते ऽपि प्रत्येकमिन्द्रियमिष्टाः । [040|01] #<आज्ञास्या म्याख्यमाज्ञाख्यमाज्ञातावीन्द्रियं तथा /># [040|02] ## [040|03] प्रत्येकमिन्द्रिमित्युपदर्शनार्थं तथाशब्दः । [040|03-040|04] तत्राज्ञास्यामीन्द्रियस्याज्ञेन्द्रियस्य प्राप्तावाधिपत्यम् । [040|04] आज्ञेन्द्रैयस्याज्ञातावीन्द्रियप्राप्तौ आज्ञातावीन्द्रियस्य परिनिर्वाणे । [040|05] नह्यविमुक्तचित्तस्यास्ति परिनिर्वाणमिति । आदिशब्दो ऽन्यपर्यायद्योतनार्थः । [040|06] कतमो ऽन्यः पार्यायः । दर्श्नहेयक्लेशपरिहाणम् प्रत्याज्ञास्यामीन्द्रियस्याधिपत्यम् । [040|07] भावनाहेयक्लेआशप्रहाणं प्रत्याज्ञेन्द्रियस्य । दृष्टधर्मसुखविहारं प्रत्याज्ञातावीन्द्रियस्य । [040|08] विमुक्तिप्रीतिसुखसंवेदनादिति । [040|08-040|09] आधिपात्यादिन्द्रियत्वे ऽविद्यादीनामुपसंख्यानं कर्त्तव्यम् । [040|09-040|10] अविद्यादीनामपि हि संस्कारादिष्वाधिपत्यमत एषामपीन्द्रियत्वमुपसंख्यातव्यम् । [040|10] वागादीनां च । वाक्याणिपादपायूपस्थानामपि चेन्द्रियत्वमुपसंख्यातव्यम् । [040|11] वचनादानविहरणोत्सर्गानन्देष्वाधिपत्यात् । न खलूपसंख्यातव्यम् । यस्मादिहेष्टम् [040|12-040|13] ## [040|14] तत्र चित्ताश्रयः षडिन्द्रियाणि । एतच्च षडायतनं मौलं सट्त्वद्रव्यम् । [040|14-040|16] तस्य स्त्रीपुरुषविकल्पः स्त्रीपुरुषेन्द्रैयाभ्यां स्थितिर्जीवितेन्द्रियेण संक्लेशो वेदना भिः । [040|16] व्यवदानसंभरणं पञ्चभिर्व्यवदानं त्रिभिः । [040|16-040|17] अतो नाविद्यादीनामिन्द्रियत्वमिष्टम् । [040|18-040|19] ## [040|20] मतविकल्पार्थो वाशब्दः । अपरे पुनराहुः । प्रवृत्तेरश्रयः षडिन्द्रियाणि । [040|20-040|21] उत्पत्तिः स्त्रीपुरुषेन्द्रिये । [040|21] तत उत्पत्तेः । स्थितिर्जीवितेन्द्रियम् । तेनावस्थानात् । [040|21-040|22] उपभोगो वेदनाभिः । [040|22] अत एतानि चतुर्दशेन्द्रियाणि । तेनैव प्रकारेण निवृत्तेरन्यानि । [040|22-040|23] श्रद्धदीनि हि निवृत्तेराश्रयाः । [040|23-040|24] आज्ञास्यामीन्द्रियं प्रभवः स्थितिराज्ञेन्द्रियम् उपभोग आज्ञातावीन्द्रियेणेत्यत एतावन्त्येवेन्द्रियाणि । [040|24] अत एव चईषामेषो ऽनुक्रमः । [040|25] वाचस्तु नेन्द्रियत्वं वचने शिक्षाविशेषापेक्षत्वात् । [040|25-040|26] पाणिपादस्य चादानविहरणादनन्यत्वात् । [040|26-040|27] तदेव हि तदन्यथा 'न्यत्र चोत्पन्नमादानं विहरणं चोच्यते । [040|27] विनापि च पाणिपादेनादानविहरणादुरगप्रभृतीणाम् । [040|27-040|28] पायोरपि नेन्द्रियत्वमुत्सर्गे गुरुद्रव्यस्याकाशे सर्वत्र पतनात् । [040|28] वायुना च तत्प्रेरणात् । [041|01] उपस्थस्यापि नेन्द्रियत्वमानन्दे स्त्रीपुरुषेन्द्रियकृतं हि तत् सौख्यमिति । [041|01-041|03] कण्ठदन्ताक्षिवर्त्मपर्वणामपि चाभ्यवहरणचर्वणोन्मेषनिमेषाकुञ्चनविकाशन क्रियास्विन्द्रियत्वं प्रसज्येत । [041|03-041|04] सर्वस्य वा कारणभूतस्य स्वस्यां करियायामित्ययुकतं वागादीनामिन्द्रियत्वम् ॥ [041|05] तत्र चक्षुरादीनां पुरुषेन्द्रियपर्यन्तानां कृतो निर्देशः । [041|05-041|06] जीवितेन्द्रियस्य विप्रयुक्तत्वाद्विप्रयुक्तेष्वेव करिस्यते निर्देशः । [041|06] श्रद्धादीनां चैत्तेषु करिष्यते । [041|06-041|07] सुखादीनामाज्ञास्यामीन्द्रियादीनां च कर्त्तव्यः । [041|07] सो ऽयं क्रियते । [041|08] ## [041|09] अशातेत्युपधातिका दुःखेत्यर्थः । [041|10] ## [041|11] #<शाता ># [041|12] सुखेन्द्रियं कायिकी शात वेदना । शातेत्यनुग्राहिका सुखेत्यर्थः । [041|13] ## [041|14] तृतीये तु ध्याने सैव शाता वेदना चैतसी सुखेन्द्रियम् । [041|14-041|15] नहि तत्र कायिकी वेदना 'स्ति । [041|15] पञ्चविज्ञानकायाभावात् । [041|16] ## [041|17-041|18] तृतीयाद्ध्यानादन्यत्र कामधातौ प्रथमे द्वितीये च ध्याने सा चइअतसिकी शाता वेदना सौमनस्येन्द्रियम् । [041|18-041|19] तृतीये तु ध्याने प्रीतिवीतरागत्वात् सुखेन्द्रियमेव सा न सौमनस्येन्द्रियम् । [041|19] प्रीतिर्हि सौमनस्यम् । [041|20] ## [041|21] ## [041|22] नैवशातानाशाता अदुःखासुखा वेदना मध्येत्युच्यते । सोपेक्षेन्द्रियम् । [041|22-041|23] किं कायिकी चैतसिकीत्याह । [041|24] ## [041|25] किं पुनः कारणमियमभिसमस्यै कमिन्द्रियं क्रियते । [042|01] ## [042|02] चैतसिकं हि सुखदुःखं प्रायेण विकल्पनादुत्पद्यते न तु कायिकम् । [042|02-041|03] विषयवशादर्हतामप्युत्पत्तेः । [042|03] अतस्तयोरिन्द्रियत्वेन भेदः । [042|03-042|04] उपेक्षा तु स्वरसेनाविकल्पयत एवोत्पद्यते कायिकी चैतसिकी चे त्येकमिन्द्रियम् क्रियते । [042|04-042|05] अन्यथा च कायिकम् सुखमनुगृह्णात्यन्यथा चैतसिकम् । [042|05] एवम् दुःखमन्यथा कायिकमुपहन्त्यन्यथा चैतसिकम् । [042|05-042|06] उपेक्षायां त्वेष विकल्पो नास्त्यत उपेक्षणं प्रत्यविकल्पनादभेदः । [042|07] ## [042|08] मनः सुखसौमनस्योपेक्षाः स्रद्धादीनि च पञ्च । [042|08-042|09] तानि नवेन्द्रियाणि त्रिषु मार्गेषु त्रीणीन्द्रियाण्युच्यन्ते । [042|09-042|10] दर्शनमार्गे अनाज्ञातमाज्ञास्यामीन्द्रियं भावनामार्गे आज्ञेन्द्रियम् अशैक्षमार्गे आज्ञातावीन्द्रियमिति । [042|10] किं कारणम् । [042|10-042|11] दर्शनमार्गे ह्यनाज्ञातमाज्ञातुं प्रवृत्तः । [042|11-042|12] भावनामार्गे नास्त्यपूर्वमाज्ञेयं तदेव त्वाजानाति शेषानुशयप्रहाणार्थम् । [042|12] अशैक्षमार्गे त्वाज्ञात्मित्यवगम आज्ञातावः । [042|12-042|13] सो ऽस्यास्तीति आज्ञातावी । [042|13] आज्ञातमवितुं शीलमस्येति वा । क्षयानुत्पादिज्ञानलाभात् । [042|14] "दुःखं मे परिज्ञातं न पुनः परिज्ञातव्यमिति" तथाभूतस्येन्रियमाज्ञातावीन्रियम् । [042|15-042|16] स्वभावनिर्देशां कृत्वा प्रकारभेदो वक्तव्य कति सास्रवाणि कत्यनास्रवाणि इन्रियाणित्येवमादि । [042|16-042|17] तत्र तावद्यदेतदनन्तरोक्तमाज्ञास्यामीन्रियादिकमेतत् । [042|18] ## [042|19] अनास्रवमित्यर्थः । मलानामास्रवपर्यायत्वात् । [042|20] ## [042|21] रूपीणि सप्तेन्द्रियाणि जीवितेन्द्रियं दुखःदौर्मनस्येन्द्रिये चैकान्तसास्रवाणि । [042|22] रूपीणि पुनः सप्त चक्षुः श्रोत्रघ्राणजिह्वाकायस्त्रिपुरुषेन्द्रियाणि रूपस्कन्धसंग्रहात् । [042|23] ## [042|24-042|25] मनःसुखसौमनस्योपेक्षाः श्रद्धादीनि च पञ्च एतानि नवेन्द्रियाणि सास्रवाण्यनास्रवाण्यपि । [042|25] अनास्रवाण्येव श्रद्धादीनीत्येके । [042|25-042|27] उक्तं हि भगवता "यस्येमानि पञ्चेन्द्रियाणि सर्वेण स्र्वं न सन्ति तमहं बाह्यं पृथग्जनपक्षावस्थितं vadàmã"ti । [042|27] नेदं ज्ञापकमनास्रवाण्यधिकृत्य वचनात् । [042|27-042|28] तथा ह्यार्यपुद्गलव्यवस्थानं कृत्वा यस्येमानीत्याह । [042|28] पृथग्जनो वा द्विविधः । [043|01] आभ्यन्तरकश्चासमुच्छिन्न कुशलमूलो बाह्यकश्च समुच्छिन्नकुशलमूलः । [043|02] तमधिकाऋत्याह "बाह्यं पृथग्जनपक्षावस्थितं vadàmã"ti । [043|02-032|04] उक्तं च सूत्रे "सन्ति च सत्त्वा लोके जाता लोके वृद्धास्तीक्ष्णेन्द्रिया अपि मध्येन्द्रिया अपि मृद्विन्द्रिया अपी" त्यप्रवर्त्तित एव धर्मचक्रे । [043|04] तस्मात्सन्त्येव सास्रवाणि श्रद्धादीनि । [043|05-043|07] पुनश्चोक्तं "यावच्छाहमेषां पञ्चानामिन्द्रियाणां समुदयं चास्तगमं च स्वादं चादीनवं च निःसरणं च यथाभूतं नाध्यज्ञासिषं न tàvadahamasmàtsadevakàllokàdi"ti विस्तरः । [043|07] न चानास्रवाणां धर्माणामेष परीक्षाप्रकारः ॥ [043|08] कतीन्द्रियाणि विपाकः कति न विपाकः । एकान्तेन तावत् [043|09] ## [043|10] अथ यदर्हन् भिक्षुरायुःसंस्कारान् स्थापयति तज्जीवितेन्द्रियं कस्य विपाकः । [043|11] शास्त्र उक्थं "कथमायुःसंस्कारान् स्थापयति । [043|11-043|13] अर्हन् भिक्षुः ऋद्धिमांश्चेतोवशित्वं प्राप्तः संघाय व पुद्गलाय वा पात्रः वा चीवरं वा अन्यतमान्यतमं वा श्रामणकं जीवितपरिष्कारं वा दत्त्वा तत् प्रणिधाय प्रन्तकोटिकम् चतुर्थं ध्यानं समापद्यते । [043|14-043|15] स तस्मात् व्युत्थाय चित्तमुत्पादयति वाचं च भाषते यन्मे भोगविपाकं तदायुर्विपाकं भवत्विति । [043|15] तस्य यत् भोगविपाकं तदायुर्विपाकं भवति । [043|15-043|16 येषां पुनरयमभिप्रायो विपाकोच्छेषं विपच्यत इति । [043|16-043|17] त आहुः पूर्वजातिकृतस्य कर्मणो विपाकोच्छेषं । [043|17] स भावनाबलेनाकृष्य प्रतिसंवेदयत" इति । [043|17-043|18] कथमायुःसंस्कारा नुत्सृजति । [043|18] तथईव दानं दत्त्वा प्रणिधाय प्रन्तकोटिकं चतुर्थं ध्यानं समापद्यते/ [043|19] यन्मे आयुर्विपाकं तत् भोगविपाकं भवत्विति तस्य तथा भवति । [043|20] भदन्तघोषकस्त्वाह । [043|20-043|21] तस्मिन्नेव आश्रये रूपावचराणि महाभूतानि ध्यानबलेन संमुधकरोत्यायुषो ऽनुकूलानि वैहोधिकानि च । [043|21-043|22] एवमायुःसंस्कारान् स्थापयत्येवमुत्सृजतीति । [043|22] एवं तु भवितव्यम् । [043|22-043|24] समाधिप्रभाव एव स तेषां तदृशो येन पूर्वकर्मजं च स्थितिकालावेधमिन्द्रियमहाभूतानां व्याव्र्त्तयन्त्यपूर्वं च समाधिजमावेधमाक्षिपन्ति । [043|24] तस्मान्न तज्जीवितेन्द्रियं विपाकं ततो ऽन्यत्तु विपाकः । [043|25] प्रश्नात् प्रश्नान्तरमुपजायते । किमर्थमायुःसंस्कारानधितिष्ठन्ति । [043|25-043|26] परहितार्थं शासन्स्थित्यर्थं वा । [043|26] ते ह्यात्मनः क्षीणमायुः पश्यन्ति । [043|27] न च तत्रान्यं शक्तं पश्यन्ति । अथ किमर्थमुत्सृजन्ति । [044|01] अल्पं च परहितं जीविते पश्यन्ति रोगाभिभूतं चात्मभावम् । यथोक्तं [044|02-044|03] "सुचीर्णे ब्रह्मचर्ये ऽस्मिन् मार्गे चैव सुभाविते । तुष्ट आयुःक्षयात् भवति रोगस्यापगमे यथा ॥" [044|04] इति । अथैतदायुः संस्काराणां स्थापनार्थमुत्सर्जनं वा क्व कस्य वा वेदितव्यम् । [044|05] मनुष्येष्वेवत्रिषु द्वीपेषु स्त्रीपुरुषयोरसमयविमुक्तस्यार्हतः प्रान्तकोटिकध्यानलाभिनः । [044|06] तस्य हि समाधौ वशित्वम् । क्लेशैश्चानुपस्तब्धा सन्ततिः । [044|06-044|07] सूत्र उक्तम् "भगवान् जीवितसंस्कारानधिष्ठायायुःसंस्कारानुस्त्सृष्टवान्" / [044|07-044|08] तेषां को विशेषः । [044|08] न कश्चिदित्येके । तथा ह्युक्तम् "जीवितेन्द्रियं कतमत् । [044|08-044|09] traidhàtukamàyuri"ti / [044|09] पूर्वकर्मफलमायुःसंस्काराः प्रत्युत्पन्नकर्मफलं जीवितसंस्कारा इत्यपरे । [044|10] यैर्वा निकायसभागस्थितिस्त आयुःसंस्काराः । [044|10-044|11] यैस्तु कालान्तरं जीवति ते जीवितसंस्कारा इति । [044|11-044|12] बहुवचनं बहूनामायुर्जीवितसंस्कारक्षणानामुत्सर्जना धिष्ठानात् । [044|12] नह्येकस्य क्षणस्योत्सर्जनमधिष्ठनं चास्ति । [044|12-044|13] न च कालान्तरस्थावरमेकमायुर्द्रव्यमिति द्योतनार्थमित्येके । [044|13-044|14] बहुश्वेव संस्कारेष्वायुराख्या नास्त्येकमायुर्द्रव्यम् । [044|14] अन्यथा नैव संस्कारग्रहणमकरिष्यदित्यपरे । [044|14-044|15] किमर्थं पुनर्भगवता आयुह्संस्कारा उत्सृष्टाश्चाधिष्टिताश्च । [044|15-044|16] मरणवशित्वज्ञापनार्थमुत्सृष्टाजीवितवशित्वज्ञापनार्थमधिष्टिताः । [044|16] त्रैमास्यमेव नोध्र्वम् विनेयकार्याभावात् । [044|17-044|18] यच्चापि तत् प्रतिज्ञातम् "एवंभावितैरहं चतुर्भिरृद्धि पादैराकाङ्क्षन्कल्पमपि तिष्ठेयं kalpàva÷eùamapã"ti / [044|18] तस्यापि संपादनार्थम् । [044|18-044|19] स्कन्धमरणमारयोर्निर्जयार्थमिति वैभषिकाः । [044|19] बोधिमूले क्लेशदेवपुत्रमारौ निर्जिताविति । [044|19-044|20] निष्ठितमानुषङ्गिकम् ॥ [044|21] प्रकृतमेवारभ्यते । [044|22] ## [044|23] कतमानि द्वादश । [044|24] ## [044|25] ## [044|26] अन्त्यमष्टकं श्रद्धादीनि दौर्मनस्यं च वर्जयित्वा । [044|27-045|01] जीवितेन्द्रियादन्यानि द्वादश द्विविधानि विपाकश्चाविपाकश्च । [045|01] तत्र चक्षुरादीनि सप्तौपचयिकानि अविपाकः । शेषाणि विपाकः । [045|02] मनोदुःखसुखसौमनस्योपेक्षेन्द्रियाणि कुशलक्लिष्टान्य विपाकः । [045|02-045|03] ऐर्यापथिकशाइल्पस्थानिकनैर्माणिकानि च यथायोगम् । [045|03] शेषाणि विपाकः । [045|03-045|04] जीवितेन्द्रियं चक्षुरादीनि द्वादश हित्वा शेषाण्यविपाक इति सिद्धम् । [045|04-045|05] यदि दौअर्मनस्येन्द्रियं न विपाक इति सूत्रं कथं नीयते "त्रीणि कार्याणि । [045|05-045|06] सौमनस्यवेदनीयं कर्म दौर्मनस्यवेदनीयं कर्म उपेक्षा वेदनीयं karme"ti संप्रयोगवेदनीयतामधिकृत्योक्तम् । [045|06-045|07] दौर्मस्येन संप्रयुक्तं कर्म दौर्मनस्यवेदनीयम् । [045|07] यथा सुखसंपरयुक्तः स्पर्शः सुखवेदनीयः । [045|07-045|08] सौमनस्योपेक्षावेदनीये अपि तर्हि कर्मणी एवं भविष्यतः । [045|08] यथेच्छसि तथा 'स्तु । [045|08-045|09] संप्रयोगे ऽपि न दोषः विपाके ऽपि न दोषः । [045|09] अगत्या ह्येतदेवं गम्येत । [045|09-045|10] का पुन्रत्र युक्तिर्दौर्मनस्यं न विपाक इति । [045|10] दौर्मनस्यं हि परिकल्पविशेषैरुत्पाद्यते च व्युपशाम्यते च । [045|10-045|11] नचैवम् विपाकः । [045|11] सौमनस्यमप्येवं न स्याद्विपाकः । [045|11-045|12] यदि तर्हि दौमनस्यं विपाकः स्यादानन्तर्यकारिणां तन्निमित्तं दौर्मनस्योत्पादात्तत्कर्म विपक्वं स्यात् । [045|13] सौमनस्यमप्येवम् । [045|13-045|14] यदि सौमनस्यं विपाकः स्यात् पुण्यकारिणां तन्निमित्तं सौमनस्योत्पादात्तत्कर्म विपक्वं स्यात् । [045|14] वीतरागाणां तर्हि दौर्मनस्यासंभवात् । [045|14-045|15] न चैवं विपाकः । [045|15] सौमनस्यमप्येषामव्याकृतं कोदृशं विपाकः स्यात् । यादृशं तादृशमस्तु । [045|16] सति तु संभवे सौमनस्यस्यास्ति विपाकावकाशी न दौअर्मनस्यस्य । [045|16-045|17] सर्वथा 'समुदाचारादिति नास्त्येवं दौर्मनस्यं विपाक इति वैभाषिकाः । [045|17-045|18] तत्र जीवितेन्द्रियाष्टमानि सुगतौ कुशलस्य विपाको दुर्गतावकुशलस्य । [045|18] मनैन्द्रियमुभयोरुभयस्य । [045|18-045|19] सुखसौमनस्योपेक्षेन्द्रियाणि कुशलस्य । [045|19] दुःखेन्द्रियमकुशलस्य । [045|19-045|20] सुगताबुभयव्यञ्जनस्याकुशलेनतत्स्थानप्रतिलम्भः । [045|20] नत्विन्द्रियस्य कुशलाक्षेपात् । गतमेतद् । [045|21] इदं नु वक्तव्यम् । कतीन्द्रियाणि सविपाकानि कत्यविपाकानि । [045|21-045|22] यदेतत् दौर्मनस्यमनन्तरोक्तं [045|23] ## [045|24] तदेकं सविपाकमेव । तुशब्द एवकारार्थो भिन्नक्रमश्च वेदितव्यः । [045|24-045|25] नहि तदव्याकृतमस्ति नाप्यनास्रवमसमाहितत्वात् । [045|25] अतो नास्त्यविपाकं दौर्मनस्यम् । [045|26] ## [045|27] सविपाकान्यविपाकानि च । कतमानि दश । [046|01] ## [046|02] अन्यवित्तिग्रहणात् दौर्मनस्यादन्यत् वेदितं गृह्यते । [046|02-046|03] श्रद्धादीनि श्रद्धावीर्यस्मृतिसमाछिप्रज्ञाः । [046|03-046|04] तत्र मनःसुखसौमनस्योपेक्षा अकुआशलाः कुशलाः सास्रवाश्च सविपाकाः । [046|04] अनास्रवा अव्याकृताश्चाविपाकाः । [046|04-046|05] दुःखेन्द्रियं कुशलाकुआशलं सविपाकमव्याकृतमविपाकम् । [046|05] श्रद्धादीनि सस्रवाणि सविपाकान्यनास्रवाण्यविपाकानि । [046|06] अन्यदविपाकमिति सिद्धम् । [046|07] कति कुशलानि कत्यकुशलानि कत्यव्याकृतानि । एकान्तेन तावत् । [046|08] ## [046|09] पञ्चश्रद्धादीनि त्रीणि चाज्ञास्यामीन्द्रियादीनि । [046|10] ## [046|11] ## [046|12] कुशलं चाकुशलं च । [046|13] ## [046|14] कुशलाकुशलाव्याकृतानि । [046|15] ## [046|16] किञ्चिदन्यत् । जीविताष्टमं चक्षुरादि । एतदव्याकृतमेव ॥ [046|17] कतमदिन्द्रियं कतमधात्वाप्तमेषामिन्द्रियाणाम् । [046|18] ## [046|19] कामप्रतिसंयुक्तं तावदिन्द्रियं वेदितव्यम् । [046|19-046|20] एकान्तानास्रवमाज्ञास्यामीन्द्रियादित्रयं हित्वा । [046|20] तद्ध्यप्रतिसंयुक्तमेव । [046|21] ## [046|22] ## [046|23] अमलं चेति वर्त्तते । दुःखे इति दुःखदौर्मनस्ये । [046|23-046|24] तत्र मैथुनधर्मवैराग्यादशोभाकरत्वाच्च रूपधातौ स्त्रीपुरुषेन्द्रिये न स्तः । [046|24] कथमिदानीं पुरुषास्त उच्यन्ते । [046|25] क्वोच्यन्ते । सूत्रे । [046|25-046|26] "अस्थानमनवकाशो यत् स्त्री ब्रह्मत्वं कारयिष्यति । [046|26] नेदं स्थानं विद्यते । स्थानमेतत् विद्यते यत् पुरुष" इति । [046|26-046|27] अन्यः पुरुषभावो यः कामछातौ पुरुषाणां भवति । [046|27-046|28] दुःखेन्द्रियं नास्त्याश्रयस्याच्छत्वादकुशला भावाच्छ । [046|28] दौर्मनस्येन्द्रियं नास्ति शमथस्निग्धसन्तानत्वादाघातवस्त्वभावाच्च । [047|01-047|01] #<आरूप्याप्तं सुखे चापोह्य रूपि च ॥ VAkK_2.12 //># [047|02] स्त्रीपुरुषेन्द्रिये दुःखे चामलं हित्वेति वर्त्तते । किमवशाइष्यते । [047|02-047|03] मनोजीवितोपेक्षेन्द्रियाणि श्रद्धादीनि च पञ्च । [047|03] एतान्यारूप्यप्रतिसंयुक्तानि सन्ति नान्यानि । [047|04] कतीन्द्रियाणि दर्शनप्रहातव्यानि कति भावनाप्रहातव्यानि कत्यप्रहातव्यानि । [047|05] ## [047|06] कतमद् वित्तित्रयम् । सुखसौमनस्योपेक्षाः । [047|07] ## [047|08] दौअर्मनस्यं द्वाभ्यां प्रहेयं दर्शनभावनाभ्याम् । [047|09] ## [047|10] हेयानीत्यधिकारः । जीविताष्टमानि चक्षुरादीनि दुःखेन्द्रियं च भावनाहेयान्येव । [047|11] ## [047|12] श्रद्धादीनि पञ्च भावनाहेयान्यप्यहेयान्यपि । सास्रवानास्रवत्वात् । [047|13] ## [047|14] त्रयं नैव प्रहेयमाज्ञास्यामीन्द्रियादिकमनास्रवत्वात् । नहि निर्दोषं प्रहाणार्हम् । [047|15] उक्तः प्रकारभेदः । [047|16] लाभ इदानीं वक्तव्यः । [047|16-047|17] कतीन्द्रियाणि कस्मिन्धातौ विपाकः प्रथमतो लभ्यन्ते । [047|18] ## [047|19] कायेन्द्रियं जीवितेन्द्रियं च । ते पुनः [047|20] ## [047|21] उपपादुकप्रतिषेधादण्डजजरायुजसंस्वेदजईरिति वेदितव्यम् । कस्मान्न मनौपेक्षेन्द्रिये । [047|22] प्रतिसन्धिकाले तयोरवश्यं क्लिष्टत्वात् । अथोपपादुकैः कति लभ्यन्ते । [047|23] ## [047|24] यद्यव्यञ्जना भवन्ति । यथा प्राथमकल्पिकाः । कतमानि षट् । [047|24-047|25] चक्षुःश्रोत्रघ्राणजिह्वाकायजीवितेन्द्रियाणि । [048|01] ## [048|02] यद्येकव्यञ्जना भवन्ति । [048|02-048|92] यथा देवादिषु । [048|03] ## [048|04] यद्युभयव्यञ्जना भवन्ति । किं पुनरुभयव्यञ्जना अप्युपपादुका भवन्ति । [048|04-048|05] भवन्त्यपायेषु [048|05] एवं तावत् कामधातौ । अथ रूपधातावारूप्यधातौ च कथमित्याह । [048|06] #<षड् रूपेषु ># [048|07] कामप्रधानत्वात् कामधातुः कामा इति निर्दिश्यते । [048|07-048|08] रूपप्रधानत्वाद् रूपधातू रूपाणीति । [048|08-048|09] सूत्रे ऽप्युक्तं "ये ऽपि ते भिक्षवः शान्ता विमोक्षा अतिक्रम्य रूपाण्यारुप्या" इति । [048|09] तत्र रूपधातौ षड्डिन्द्रियाणि विपाकः परथमतो लभ्यन्ते । [048|09-048|10] यान्येव कामधातावव्यञ्जनैअरुपपादुकैः [048|11] ## [048|12] रूपधातोरारूप्यधातुरुत्तरः । समापत्तितश्च परत्वादुपपत्तितश्च प्रधानतरत्वात् । [048|13] तस्मिन् एकमेव जीवितेन्द्रियं विपाकः प्रथमतो लभ्यते नान्यत् । [048|14] उक्तो लाभः । [048|15] त्याग इदानीं वक्तव्यः । कस्मिन्धातौ म्रियमाणः कतीन्द्रियाणि निरोधयतीति [048|16] ## [048|17] ## [048|18] रूपधातौ म्रियल्माणो ऽष्टौ निरोधयति । तानि च त्रीणि चक्षुरादीनि पञ्च । [048|18-048|19] सर्वे ह्युपपादुकाः समग्रेन्द्रिया उपपद्यन्ते म्रियन्ते च । [048|20] ## [048|21] कामधातौ म्रियमाण उभयव्यञ्जनी दशेन्द्रियाणि निरोधयति । [048|21-048|22] तानि चाष्टौ स्त्री पुरुषेन्द्रिये च । [048|22] एकव्यञ्जनो नव । अव्यञ्जनो ऽष्टौ । सकृन्मरण एष न्यायः । [048|23] ## [048|24] क्रमेण तु म्रियमाणश्चत्वारीन्द्रियाणि निरोधयति । कायजीवितमनौपेक्षेन्द्रियाणि । [048|25] नह्येषां पृथग्निरोधः । एष च न्यायः क्लिष्टाव्याकृतचित्तस्य मरणे वेदितव्यः । [048|26] यदा तु कुशले चेतसि स्थितो म्रियते तदा [049|01] #<षुभे सर्वत्र पञ्च च /># [049|02] कुशले चेतसि म्रियमाणः सर्वत्र यथोक्तमिन्द्रियाणि निरोधयति । [049|02-049|03] श्रद्धादीनि च पञ्चाधिकानि । [049|03] एषां कुशले चेतस्यवश्यंभावः । [049|03-049|04] एवमारूप्येष्वष्टौ निरोधयति रूपेषु त्रयोदशाएति विस्तरेण गणनीयम् । [049|05] इन्द्रियप्रकरणे सर्व इन्द्रियधर्मा विचार्यन्ते । [049|05-049|06] अथ कतमच्छ्रामण्यफलं कतिभिरिन्द्रियैः प्राप्यते । [049|07] ## [049|08] नवभिरिन्द्रियैः प्रप्तिरन्त्यफलयोः । के पुनरन्त्ये । स्रोत आपत्तिफलमर्हत्त्वं च । [049|09] के मध्ये । सकृदागामिफलमनागामिफलं च । [049|09-049|10] तत्र स्रोत आपत्तिफलस्य श्रद्धादिभिराज्ञातावीन्द्रियवर्ज्यैर्मनौपेक्षेन्द्रियाभ्यां चेति नवभिः । [049|10-049|11] आज्ञास्यामीन्द्रियमानन्तर्यमार्गे वेदितव्यमाज्ञेन्द्रियं च विमुक्तिमार्गे । [049|11-049|12] उभाभ्यां हि तस्य प्राप्तिर्विसंयिओगप्राप्तेरावाहकसन्निश्रयत्वाद्यथाक्रमम् । [049|12-049|13] अर्हत्त्वमस्य पुनः श्रद्धादिभिराज्ञास्यामीन्द्रियवर्ज्यैर्मनैन्द्रियेण सुखसौमनस्योपेक्षेन्द्रियाणां चान्यतमेनेति नवभिः । [049|14] ## [049|15] सकृदागाम्यनागामिफलयोः प्रत्येकं सप्तभिरष्टभिर्नवभिष्चेन्द्रियैः प्राप्तिः । [049|15-049|16] कथं कृत्वा । [049|16-049|17] सकृदागामिफलं तावद्यद्यानुपूर्विकः प्राप्नोति स च लौकिकेन मार्गेण तस्य सप्तभिरिन्द्रियैः प्राप्तिः । [049|17] पञ्चभिः श्रद्धादिभिरुपेक्षामनैन्द्रियाभ्यां चेति । [049|17-049|18] अथ लोकोत्तरेण मार्गेण तस्याष्टभिरिन्द्रियै प्रप्तिः । [049|18] आज्ञेन्द्रियमष्टमं भवति । [049|18-049|19] अथ भूयोवीतरागः प्राप्नोति तस्य नवभिर्येनेव स्रोत आपत्तिफलस्य । [049|19-049|20] अनागामिफलं यद्यानुपूर्विकः प्राप्नोति स च लौकिकेन मार्गेण तस्य सप्तभिरिन्द्रियैः प्राप्तिः । [049|21] यथा सकृदागामिफलस्य । [049|21-049|22] अथ लोकोत्तरेण मार्गेण तस्याष्टभिस्तथैव । [049|22] अथ वीतरागः प्राप्नोति तस्य नवभिः । [049|22-049|23] यथा स्रोत आपत्तिफलस्य । 04923-04923] अयं तु विशेषः । [049|23-049|24] सुखसौमनस्योपेक्षेन्द्रियाणामन्यतमं भवति । [049|24] निश्रयविशेषात् । [049|24-049|26] यदाप्ययमानुपूर्विको नवमे विमूक्तिमार्गे तीक्ष्णेन्रियत्वा द्ध्यानं प्रविशाति लौकिकेन मार्गेण तदाप्यष्टाभिरिन्द्रियैरनागामिफलं प्राप्नोति । [049|26] तत्रहि नवमे विमुक्तिमार्गे सौमनस्येन्द्रियमष्टमं । [049|26-049|27] भवत्यानन्तर्यमार्गे तूपेक्षेन्द्रियमेव नित्यमुभाभ्यां च तस्य प्राप्तिः । [049|27-049|28] अथ लोकोत्तरेण प्रविशाति तस्य नवभिरिन्द्रियैः प्राप्तिः । [049|28] आज्ञेन्रियं नवमं भवति । [049|28-050|01] यत्तर्ह्यभिधर्म उक्तं "कतिभिरिन्द्रियैरर्हत्त्वं प्रप्नोतीत्याह एकादश्भ्हिरिति" / [050|01-050|02] तत् कथं नवभिरित्युच्यते । [050|02] नवभिरेव तत् प्राप्नोति । [050|03] ## [050|04-050|05] अस्ति संभवो यदेकः पुद्गलः परिहाय परिहाय सुखसौमनस्यीपेक्षाभिरर्हत्त्वं प्राप्नुयादत एकादशभिरित्युक्तम् । [050|05-050|06] नतु खलु संभवो ऽस्ति सुखादीनामेकस्मिन् काले । [050|06] कथमनागाभिनो ऽप्येष प्रसङ्गो न भवति । [050|06-050|07] नह्यसौ परिहीणः कदाचित्सुखेन्द्रियेण प्राप्न्नोति न च वीतरागपूर्वी परिहीयते । [050|07-050|08] तद्वैराग्यस्य द्विमार्गप्रापणात् । [050|09] इदं विचार्यते/ कतमेनेन्द्रियेण समन्वागतः कतिभिः अवश्यं समन्वागतो भवति । [050|10] तत्र [050|11] ## [050|12-050|13] य एषामुपेक्षादीनामन्यतमेन समन्वागतः सो ऽवश्यं त्रिभिरिन्द्रियैः समन्वागतो भवत्येभिरेव । [050|13] नह्येषामन्यो ऽय्नेन विना समन्वागमः । शेषैस्त्वनियमः । [050|13-050|14] स्यात्समन्वागतः स्यादसमन्वागतः । [050|14-050|15] तत्र तावच्चक्षुःश्रोत्रघ्राणजिह्वेन्द्रियै रारूप्योपपन्नो न समन्वागतः । [050|15] कामधातौ च येनाप्रतिलब्धविहीनानि । [050|15-050|16] कायेन्द्रियेणारूप्योपपन्नो न समन्वागतः । [050|16] स्त्रीन्द्रियेण रूपारूप्योपपन्नः । कामधतौ येनाप्रतिलब्धविहीनम् । [050|16-050|17] एवं पुरुषेन्द्रियेण । [050|17] सुखेन्द्रियेण चतुर्ध्यानारूप्योपपन्नः पृथग्जनो न समन्वागतः । [050|18] सौमनस्येन्द्रियेण तृतीयचतुर्थध्यानारूप्योपपन्नः पृथग्जन एव । [050|18-050|19] दुःखेन्द्रियेण रूपारूप्योपपन्नः । [050|19] दौर्मनस्येन कामवीतरागः । [050|19-050|20] श्रद्धादिभिः समुच्छिन्नकुशलमूलः । [050|20] आज्ञास्यामीन्द्रियेण पृथग्जनफलथानसमन्वागताः । [050|20-050|21] आज्ञेन्द्रियेण पृथग्जनदर्शनाशैक्षमार्गस्थाः । [050|21] आज्ञातावीन्द्रियेण पृथग्जनशैक्षैक्ष्या असमन्वागताः । [050|22] अप्रतिपिद्धास्ववस्थासु यथोक्तसमन्वागतो वेदितव्यः । [050|23] ## [050|24-050|25] यः सुखेन्द्रियेण समन्वागतः सो ऽवश्यं चतुर्भिरिन्द्रियैस्तैश्च त्रिभिरुपेक्षादिभिः सुखेन्द्रियेण च । [050|25] यः कायेन्द्रियेण सो ऽपि चतुर्भिस्तैश्च त्रिभिः कायेन्द्रियेण च । [051|01] ## [051|02] यश्चक्षुरिन्द्रियेण सो ऽवश्यं पञ्चभिरुपेक्षाजीवितमनः कायेन्द्रियैस्तेन च/ [051|02-051|03] एवं श्रोत्रघ्राणजिह्वेन्द्रियैर्वेदितव्यम् । [051|04] ## [051|05] यश्चापि सौमनस्येन्द्रियेण सो ऽवश्यं पञ्चभिरुपेक्षाजीवितमनःसुखसौमनस्यैः । [051|06] द्वितीयध्यानजस्तृतीयध्यानालाभी कतमेन सुखेन्द्रियेण समन्वागतो भवति । [051|07] क्लिष्टेन तृतीयध्यानभूमिकेन । [051|08] ## [051|09] यो दुःखेन्द्रियेण सो ऽवश्यं सप्तभिः कायजीवितमनोभिश्चतुर्भिर्वेदनेन्द्रियैः । [051|10] ## [051|11] ## [051|12] यः स्त्रीन्द्रियेण समन्वागतः सो ऽवश्यमष्टभिः तैश्च सप्तभिः स्त्रीन्द्रियेणच । [051|13] आदिशब्देन पुरुषेन्द्रियदौर्मनस्यशरद्धादीनां संग्रहः । [051|13-051|14] तद्वानपि प्रत्येकमष्टाभिः समन्वागतो भवति । [051|14] तैश्च सप्तभिरष्टमेन च पुरुषेन्द्रियेण । एवं दौर्मनस्येन्द्रियेण । [051|14-051|15] श्रद्धादिमांस्तु तैश्च पञ्चभिरुपेक्षाजीवितमनोभिश्च । [051|16] ## [051|17] आज्ञात इन्द्रियमाज्ञातेन्द्रियम् । [051|17-051|18] य आज्ञातेन्द्रियेण समन्वागतः सो ऽवश्यमेकादशभिः सुखसौमनस्योपेक्षाजीवितमनश्रद्धादिबहिराज्ञेन्द्रियेण च । [051|19] एवमाज्ञा तावीन्द्रियेणापि । तैरेव दशभिराज्ञातावीन्द्रियेण च । [051|20] #<आज्ञास्यामीन्द्रियोपेतस्त्रयोदशभिरन्वितः ॥ VAkK_2.19 //># [051|21] कतमैस्त्रयोदशभिः । [051|21-051|22] मनोजीवितकायेन्द्रियैः चतसृभिर्वेदनाभिः श्रद्धादिभिराज्ञास्यामीन्द्रियेण च ॥ [051|23] अथ यः स्र्वाल्पैः समन्वागतः स कियद्भिरिन्द्रियैः । [051|24] ## [051|25] ## [051|26] समुच्छिन्नकुशमूलो निःशुभः । स सर्वाल्पैरष्टाभिरिन्द्रियैः समन्वागतः । [051|26-052|01] पञ्चभिर्वेदनादिभिः कायमनोजीवितैश्च । [052|01] वेदना हि वित् वेदयत इति कृत्वा । वेदनं वा वित् । [052|02] यथा संपदनं संपत् । यथा च निःशाउभः सर्वाल्पैरष्टाभिरिन्द्रियैर्युक्तः [052|03] ## [052|04] बाल इति पृथग्जनस्याख्या । कतमैरष्टाभिः । [052|05] ## [052|06] उपेक्षाजीवितमनोभिः श्रद्धादिभिश्च ॥ [052|06-052|07] एकान्तकुशलत्वात् श्रद्धादीनि शुभग्रहणेन गृह्यन्ते । [052|07] आज्ञास्यामीन्द्रियादीनामपि ग्रहणप्रसङ्गः । न । [052|07-052|08] अष्टाधिकाराद् द्वालाधिकाराच्च ॥ [052|09] अथ यः सर्वबहुभिरिन्द्रियैः समन्वागतः स कियद्भिः । [052|10] ## [052|11] अना स्रवणि त्रीणि वर्जयित्वा । स पुनः । [052|12] ## [052|13] द्विव्यञ्जनो यः समग्रेन्द्रियः एकान्नविंशत्या समन्वागतः । कश्चापरः । [052|14] आर्यो रागी [052|15] अवीतरागो ऽपि शैक्षः सर्वबहुभिरेकान्नविंशत्या समन्वागतः । [052|16] ## [052|17] एकं व्यञ्जनं द्वे चानास्रवे वर्जयित्वा । आज्ञातावीन्द्रियं द्वयोशाचान्यतरत् । [052|17-052|18] उक्त इन्द्रियाणां धातुप्रभेदप्रसङ्गेनागतानां विस्तरेण प्रभेदः । [052|19] इदमिदानीं विचार्यते । [052|19-052|20] किमेते संस्कृता धर्मा यथा भिन्नलक्षणा एवं भिन्नोत्पादा उताहो नियतसहोत्पादा अपि केचित्सन्ति । [052|20] सन्तीत्याह । [052|20-052|21 सर्व इमे धर्माः पञ्च भवन्ति । [052|21] रूपं चित्तं चैतसिकाश्च्त्तविप्रयुक्ताः संस्कारा असंस्कृतं च । [052|22] तत्रासंस्कृतं नैवोत्पद्यते । रूपिणां तु धर्माणामयं नियमः । [052|23] ## [052|24] सर्वसूक्ष्मो हि रूपसंघातः परमाणुर् इत्य् उच्याते । यतो नान्यतरो विज्ञायेत । [052|24-052|25] स काम घातावशब्दको ऽनिन्द्रियश्चाष्टद्रव्यक उत्पद्यते नान्यतमेन हीनः/ [052|25-053|01] अष्टो द्रव्याणिचत्वारि महाभूतानि चत्वारि चोपादायरूपाणि रूपगन्धरसस्प्रष्टव्यानि । [053|01-053|02] सेन्द्रियस्तु परमाणुरशब्दको नवद्रव्यक उत्पद्यते दशद्रव्यको वा । [053|02] तत्र तावत् [053|03] ## [053|04] कायेन्द्रियमत्रास्तीति सो ऽयं कायेन्द्रियी । तत्र नवद्रव्याणि । तानि चाष्टौ कायेन्द्रियं च । [053|05] ## [053|06] अपरमिन्द्रियं यत्र परमाणौ तत्र दश द्रव्याणि । [053|06-053|07] तान्येव नव चक्षुःश्रोत्रघ्राणजिह्वेन्द्रियाणां चान्यतमम् । [053|07-053|08] सशब्दा पुनरेते परमाणव उत्पद्यमाना यथाक्रमं नवदशैकादश द्रव्यका उत्पद्यन्ते । [053|08-053|09] अस्ति हीन्द्रियाविनिर्भागी शब्दो ऽपि य उपात्तमहाभूतहेतुकः । [053|09-053|10] कथमिहाविनिर्भागे भूतानां कश्चिदेव संघातः कठिन उत्पद्यते कश्चिदेव द्रव उष्णो वा समुदीरणो वा । [053|10-053|11] यद्यत्र पटुतमं प्रभावत उद्भूतं तस्य तत्रोपलब्धिः । [053|11] सूचीतूनी कलापस्पर्शवत् सक्तुलवणचूर्णरसवच्च । [053|11-053|12] कथं पुनस्तेषु शेषास्तित्वं गम्यते । [053|12] कर्मतः संग्रहघृतिपक्तिव्यूहनात् । [053|12-053|13] प्रत्ययलाभे च सति कठिनादीनां द्रवणा दिभावात् अप्सु शैत्यातिशयादौष्ण्यं गम्यत इत्यपरे । [053|13-053|14] अव्यति भेदे ऽपि तु स्याच्छइत्यातिशयः । [053|14] शब्दवेदनातिशयवत् । [053|14-053|15] बीजतस् तेषु तेषां भावो न स्वरूपत इत्यपरे । [053|15] "सन्त्यस्मिन् दारुस्कन्धे विविधा dhàtava"iti वचनात् । [053|15-053|16] कथं वायौ वर्णसद्भावः । [053|16] श्रद्धानीय एषो ऽर्थो नानुमानीयः । [053|16-053|17] संस्पन्दतो गन्धग्रहणात् तस्य वर्णाव्यभिचारात् । [053|17-053|18] रूपधातौ गन्धरसयोरभाव उक्तस्तेन तत्रत्याः परमाणवः षट्सप्ताष्टद्रव्यका इत्युक्तरूपत्वात् न पुनरुच्यन्ते । [053|19] किं पुनरत्र द्रव्यमेव द्रव्यं गृह्यते आहोस्विदायतनम् । किं चातः । [053|19-053|20] यदि द्रव्यमेव द्रव्यं गृह्यते अत्यल्पमिदमुच्यते अष्टद्रव्यको नवदशाद्रव्यक इति । [053|20-053|21] अवश्यं हि तद्द्रव्यसंस्थानेनापि भवितव्यम् । [053|21] तस्यापि परमाणुसंचितत्वात् । [053|21-053|22] गुरुत्वलघुत्वयोश्चान्यतरेण श्लक्ष्णत्वकर्कशत्वयोश्च । [053|22-053|23] शीतेनापि क्वचित् जिघत्सया पिपासया च । [053|23] अथाप्यायतनद्रव्यं गृह्यते अयिवह्णिदमुच्यते अष्टद्रव्यक इति । [053|23-053|24] चतुर्द्रव्यको हि वक्तव्यो यावता भूतान्यपि स्प्रष्टव्यायतनम् । [053|24-053|25] किञ्चिदत्र द्रव्यमेव द्रव्यं गृह्यते यदाश्रयभूतं किञ्चिदत्रायतनं द्रव्यं गृह्यते यदाश्रितभूतम् । [053|25-053|26] एवमपि भूयांसि भूतद्रव्याणि भवन्त्युपादायरूपाणां प्रत्येकं भूतचतुष्काश्रितत्वात् । [054|01] अत्र पुनर्जातिद्रव्यं गृह्यते । भूतचतुष्कान्तराणां स्वजात्यनतिक्रमात् । [054|01-054|02] कः पुनर्यत्स एवं विकल्पेन वक्तुम् । [054|02] च्छन्दतो ऽपि हि वाचां प्रवृत्तिरर्थस्तु परीक्ष्यः । [054|03] उक्तो रूपिणां सहोत्पादनियमः । शेषाणां वक्तव्यस्तत्र तावत् । [054|04] ## [054|05] नह्येते विना 'न्योन्यं भवितुमुत्सहन्ते । [054|06] ## [054|07] सहावश्यमिति वर्त्तते । [054|07-054|08] यत्किं चिदुत्पद्यते रूपं चित्तं चैतसिका विप्रयुक्ता वा सर्वं संस्कृतलक्षणैः सार्धमुत्पद्यते । [054|09] ## [054|10-054|410] प्राप्त्या सह सत्वाख्यमेवोत्पद्यते नान्यदिति विकल्पार्थो वाशब्दः । [054|11] चैत्ता इत्युच्यन्ते । क इमे चैत्ताः । [054|12] ## [054|13-054|14] पञ्च प्रकाराश्चैत्ता महाभूमिकाः कुशलमहाभूमिकाः क्लेशमहाभूमिकाः अकुशलमहाभूमिकाः परीत्तक्लेशमहाभूमिकाश्च । [054|14] भूमिर्नाम गतिविशयः । [054|14-054|15] यो हि यस्य गतिविशयः स तस्य भूमिरित्युच्यते । [054|15-054|16 तत्र महती भूमिरेशामिति महाभूमिकाः ये सर्वत्र चेतसि भवन्ति । [054|16] के पुनः सर्वत्र चेतसि । [054|17-054|18] ## [054|19] इमे किल दश धर्माः सर्वत्र चित्तक्षणे समग्रा भवन्ति । तत्र वेदना त्रिविधो ऽनुभवः । [054|20] सुखो दुःखो ऽदुःखा सुखश्च । चेतना चित्ताभिसंस्कारो मनस्कर्म । [054|20-054|21] संज्ञा संज्ञानं विषयनिमित्तोद्रूह । [054|21] च्छन्दः कर्त्तृकामता । [054|21-054|22] स्पर्श इन्द्रियविषयविज्ञानसन्निपातजा स्पृष्टिः । [054|22] मतिः प्रज्ञा धर्मप्रविचयः । [054|22-054|23] स्मृतिरालम्बनासंप्रमोषः । [054|23] मनस्कारश्चेतस आभोगः । अधिमोक्षो ऽधिमुक्तिः । [054|23-054|24] समाधिश्चित्तस्यैकाग्रता । [054|24] सूक्ष्मो हि चित्तचैत्तानां विशेषः । [054|24-054|25] स एव दुःपरिच्छेदः प्रवाहेष्वपि तावत् किं पुनः क्षणेषु । [054|25-055|02] रूपिणीनामपि तावदोषधीनां बहुरसानां कासंचिदिन्द्रियग्राह्या रसविशेषा दुरवधारा भवन्ति किं पुनर्ये धर्मा अरूपिणो बुद्धिग्राह्याः । [055|02-055|03] कुशला महाभूमिरेषां त इमे कुशल महाभूमिका ये सर्वदा कुशले चेतसिभवन्ति । [055|03] के पुनस्त इति । [055|04-055|05] #<श्रद्धा 'प्रमादः प्रश्रब्धिरुपेक्षा ह्रीरपत्रपा । मूलद्वयमहिंसा च वीर्यं च कुशले सदा ॥ VAkK_2.25 //># [055|06] इमे दश धर्मा कुशले चेतसि नित्यं भवन्ति । तत्र श्रद्धा चेतसः प्रसादः । [055|06-055|07] सत्यरत्न कर्मफलाभिसंप्रत्यय इत्यपरे । [055|07] अप्रमादः दुशलानां धर्माणां भावनाः । [055|07-055|08] का पुनस्ते भ्यो ऽन्या भावना । [055|08] या तेष्ववहितता । [055|08-055|09] चेतस आरक्षेति निकायान्तरीताः सूत्रे पठन्ति । [055|09] प्रश्रब्धिश्चित्तकर्मण्यता । ननु च सूत्रे कायप्रश्रब्धिरप्युक्ता । [055|09-055|10] न खलु नोक्ता । [055|10] सा तु यथा कायिकी वेदना तथा वेदितव्या । [055|10-055|11] कथं सा बोध्यङ्गेषु योक्ष्यते । [055|11] तत्र तर्हि कायकर्मण्यतैव कायिकी प्रश्रब्धिर्वेदितव्या । [055|11-055|12] कथं सा बोध्यङ्गमितयुच्यते । [055|12] बोध्यङ्गानुकूल्यात् । [055|12-055|13] सा हि कायकर्मण्यता चित्तकर्मण्यता बोध्यङ्गमावहति । [055|13] अस्ति पुनः स्वचित् अन्यत्राप्येवं दृश्यते । अस्तीत्याह । [055|13-055|14] तद्यथा प्रीतिः प्रीतिस्थानीयाश्च धर्माः प्रीतिसंबोध्यङ्गमुक्तं भगवता । [055|14-055|15] प्रतिघः प्रतिघनिमित्तं च व्यापादनिवरणमुक्तम् । [055|15-055|16] सम्यक्दृष्टिसंकल्पव्यायामाश्च प्रज्ञास्कन्ध उक्ताः । [055|16-055|17] नच संकल्पव्यायामौ प्रज्ञास्वभावौ तस्यास्त्वनुगुणाविति तास्यात्वनुगुणाविति ताच्छय्द्यं लभेते । [055|17-055|18] एवं कायप्रश्रब्धिरपि बोध्यङ्गानुगुण्याद्वोध्यङ्गशब्दं लभते । [055|18] उपेक्षा चित्तसमता चित्तानाभोगता । कथमिदानीमेतद्योक्ष्यते । [055|18-055|19] "तत्रैव चित्ते आभोगात्मको मनस्कारो ऽनाभोगात्मिका copekùe"ti । [055|19-055|20] ननु चोक्तं "दुर्ज्ञान एषां विशेष" इति । [055|20] अस्ति हि नाम दुर्ज्ञानमपि ज्ञायते । [055|20-055|21] इदम् तु खल्वतिदुर्ज्ञानं यद्विरोधे ऽप्यविरोध इति । [055|21] अन्यत्राभोगो ऽन्यत्रानाभोग इति को ऽत्र विरोधः । [055|21-055|22] न तर्हीदानीमेकालम्बनाः सर्वे संप्रयुक्ताः प्राप्नुवन्ति । [055|22-055|23] एवञ्जातीयकमत्रान्यदप्यायास्यतीति यस्तस्य नयः सो ऽस्यापि वेदितव्यः । [055|23] ह्रीरपत्राप्यं च पश्चाद्वक्ष्यते । [055|23-055|24] मूलद्वयं द्वे कुशलमूले अलोभाद्वेषौ । [055|24] अमोहो ऽप्यस्ति स तु प्रज्ञात्मकः । [055|24-055|25] प्रज्ञा च महाभूमिकेति नासौ कुशलमहाभूमिक एवोच्यते । [055|25] अविहिंसा अविहेठना । वीर्यं चेतसो ऽभ्युत्साहः । [056|01] उक्ताः कुशला महाभूमिकाः । [056|02] महती भूमिर्महाभूमिः । [056|02-056|03] क्लेशा महाभूमिरेषां त इमे क्लेशमहाभूमिका ये धर्माः सदैव क्लिष्टे चेतसि भवन्ति । [056|03] के पुनस्ते सदैव क्लिष्टे चेतसि भवन्ति । [056|04] ## [056|05] ## [056|06] तत्र मोहो नामाविद्या 'ज्ञानमसंप्रख्यानम् । [056|06-056|07] प्रमादः कुशलानां धर्माणामभावना 'प्रमाद विपक्षो धर्मः । [056|07] कौशीद्यं चेतसो नाभ्युत्साह्हो वीर्यविपक्षः । [056|07-056|08] आश्रद्ध्यं चेतसो ऽप्रसादः श्रद्धाविपक्षः । [056|08] स्त्यानं कतमत् । [056|08-056|09] या कायगुरुता चित्तगुरुता कायाकर्मण्यता चित्ताकर्मण्यता । [056|09] कायिकं सत्यानं चैतसिकं स्त्यानमित्युक्तमभिधर्मे । [056|10] कथं चैतसिको धर्मः कायिक इत्युच्यते । यथा कायिकी वेदना । [056|10-056|11] औद्धत्यं पुनश्चेतसो ऽव्युपशमः । [056|11] इतीमे षट् क्लेशमहाभूमिकाः । [056|11-056|12] ननु चाभिधर्मे दश क्लेशमहाभूमिकाः पठ्यन्ते । [056|12-056|13] "आश्रद्ध्यं कौशीद्यं मुषितस्मृतिता चेतसो विक्षेपः अविद्या असंप्रजन्यमयोनिशोमनस्कारो मिथ्याधिमोक्ष औद्धत्यं प्रमादश्चे" ति । [056|14] प्रप्तिज्ञो देवानां प्रियो न त्विष्टिज्ञः । का पुनरत्रेष्टिः । [056|14-056|16] मुषितस्मृतिविक्षेपासंप्रजन्यायोनिशोमनसिकारमिथ्याधिमोक्षा महाभूमिकत्वात् न क्लेशमहाभूमिका एवावधार्यन्ते । [056|16] यथिवामोहः कुशलमहाभूमिको नावधार्यते प्रज्ञास्वभावत्वात् । [056|17] स्मृतिरेव हि क्लिष्टा मुषितस्मृतिता । समाधिरेव क्लिष्टो विक्षेप इत्येवमादि । [056|18-056|19] अत एवोच्यते "ये महाभूमिकाः क्लेशमहाभूमिका अपि त" इति । [056|19] चतुष्कोटिकः । प्रथमा कोटिर्वेदना चेतना संज्ञा च्छन्दः स्पर्शश्च । [056|19-056|20] द्वितीया 'श्राद्ध्यं कौशीद्यमविद्या औद्धत्यं प्रमादश्च । [056|20-056|21] तृतीया मुषितस्मृत्यादयः पञ्च क्लिष्टा यठोक्ताः । [056|21] चतुर्थ्येतानाकारान् स्थापयित्वेति । [056|21-056|22] केचित्तु मिथ्यासमाधेरन्यचेतसो विक्षेपमिच्छन्ति । [056|22] तेषामन्यथा चतुष्कोटिकः । [056|22-056|23] स्त्यानं पुनरिष्यते सर्वक्लेशसंप्रयोगीति क्लेशमहाभूमिकेषु तस्यापाठे कस्यापराधः । [056|23-056|24] एवं त्वाहुः पठितव्यं भवेत्समाध्यनुगुणत्वात्तु न पठितम् । [056|24-056|25] क्षिप्रतरं किल स्त्यानचरितः समाधिमुत्पादयेन्नौद्धत्यचरित इति । [056|25-056|26] कः पुनः स्त्यानचरितो यो नौद्धत्यचरितः को वा औद्धत्यचरितो यो न स्त्यानचरितः । [056|26] नह्येते जातु सहचरिष्णुतां जहीतः । [056|26-056|27] तथापि यद्यस्याधिमात्रं स तच्चरितो ज्ञातव्यः । [056|27] अतः षडेव क्लेशमहाभूमिकाः सिद्ध्यन्ति । [056|28] एते हि सदा क्लेष्ट एव चेतसि भवन्ति नान्यत्र ॥ [057|01] ## [057|02-057|03] अकुशले तु चेतस्याह्रीक्यमनपत्राप्यं च नित्यं भवत इत्येतौ द्वौ धर्मावकुशलमहाभूमिकावुच्येते । [057|03] तयोश्च पश्चाल्लक्षणं वक्ष्यते । [057|04-057|05] ## [057|06-057|07] परीत्तक्लेशा भूमिरेषां त इमे परीत्तक्लेशभूमिका अविद्यामात्रेण भावनाहेयेन मनोभूमिकेनैव च संप्रयोगात् । [057|07] एषां तु निर्देक्श उपक्लेशेषु करिष्यते । [057|08] उक्ता इमे पञ्चप्रकाराश्चैत्ताः । [057|08-057|09] अन्ये ऽपि चानियताः सन्ति वितर्कविचारकौकृत्यमिद्धादयः । [057|09] तत्र वक्तव्यं कस्मिंश्चित्ते कति चैत्ता अवश्यं भवन्तीति । [057|10] कामावचरं तावत् पञ्चविधं चित्तम् । कुशलमकुशलम् । [057|10-057|11] तत्राकुशलं द्विविधमावेणिकमन्यक्लेशसंप्रयुक्तं च । [057|11-057|12] अव्याकृतं द्विविधं निवृताव्याकृतम् अनिवृताव्याकृतं च । [057|12] तत्र तावत् कामावचरचित्तमवश्यं सवितर्कं सविचारम् । अतो ऽत्र [057|13] ## [057|14] ## [057|15] अवश्यं भवन्ति । दश महाभूमिका दश कुशलमहाभूमिका वितर्को विचारश्च । [057|16] ## [057|17] नहि सर्वत्र कुशले चेतसि कौकृत्यमस्ति । [057|17-057|18] यत्र त्वस्ति तत्र तदेवाधिकं कृत्वा त्रयोविंशतिश्चैत्ता भवन्ति । [057|18] किमिदं कौकृत्यं नाम । कुकृतस्य भावः कौकृत्यम् । [057|19] इह तु पुनः कौकृत्यालम्बनो धर्मः कौकृत्यमुच्यते चेतसो विप्रतिसारः । [057|19-057|21] तद्यथा शून्यतालल्म्वनं विमोक्षमुख्ं शून्यतेत्युच्यते अशुभालम्बनश्चालोभो ऽशुभ इति । [057|21-057|22] लोके ऽपि च दृष्टः स्थानेन स्थानिनामतिदेशः सर्वो ग्राम आगतः सर्वो देश आगत इति । [057|22] स्थानभूतं च कौकृत्यं विप्रतिसारस्य । [057|22-057|23] फले वा हेतूपचारो ऽयम् । [057|23-057|24] यथोक्तं "षडिमानि स्पर्शायतनानि पौराणं कर्म veditavyami"ti । [057|24] यत्तर्हि अकृतालम्बनं तत् कथं कौकृत्यम् । अकृते ऽपि कृताख्या भवति । [058|01] न मया साधु कृतं यन्न कृतमिति । कतमत् कौकृत्यं कुशलम् । [058|01-058|02] यत्कुशलमकृत्वातप्यते अकुशलं च कृत्वा । [058|02] विपर्ययादकुशलं कौकृत्यम् । [058|02-058|03] तदेतदुभयमप्युभयाधिष्टानम् । [058|04] #<आवेणिके त्वकुशले दृष्टियुक्ते च विंशातिः /># [058|05] यदकुशलं चित्तमावेणिकं तत्र विंशतिश्चैत्ताः । [058|05-058|06] दश महाभूमिकाः षट् क्लेआशमहाभूमिका द्वावकुशलमहाभूमिकौ वितर्कोविचारश्च । [058|06-058|07] आवेणिकं नाम चित्तं यत्राविद्यैव केवला नान्यः क्लेशो ऽस्ति रागादिः । [058|07-058|08] दृष्टियुक्ते ऽप्यकुशले विंशतिर्य एवावेणिके । [058|08] ननु च दृष्ट्यधिकत्वादेक विंशतिर्भवन्ति । न भवन्ति । [058|08-058|09] यस्मान्महाभूमिक एव कश्चित् प्रज्ञाविशेषो दृष्टिरित्युच्यते । [058|09-058|10] तत्राकुशलं दृष्टियुक्तं यत्र मिथ्यादृष्टिर्वा दृष्टिपरामर्शो वा शीलव्रतपरामर्शो वा । [058|11] ## [058|12-058|13] यत्र पुनश्चतुर्भिः क्लेशैः संप्रयुक्तमकुशलं चित्तं रागेण व प्रतिघेन वा मानेन वा विचिकित्सया वा तत्रैकविंशतिर्भवन्ति । [058|13-058|14] स च क्लेशः आवेणिकोक्ताश्च विंशतिः । [058|14-058|15] क्रोधादिभिरप्युपक्लेशैर्यथोक्तैः संप्रयुक्ते चित्ते एते च विंशतिः स चोपक्लेश इत्येकविंशतिर्भवन्ति । [058|15] कौकृत्येनाप्येकविंशतिः । [058|15-058|16] तदेव कौकृत्यमेकविंशतितमं भवति । [058|16] समासत आवेणिके चेतस्यकुशले दृष्टियुक्ते च विंशतिः । [058|16-058|17] अन्यक्लेशोपक्लेशसंप्रयुक्ते त्वेकविंशतिः । [058|18] ## [058|19-058|18] सत्कायान्तग्राहदृष्टिसंप्रयुक्तं चित्तं कामधातौ निवृताव्याकृतम् । [058|19-058|20] तत्राष्टादश चैत्ताः । [058|20] दश महाभूमिकाः षट् क्लेशमहाभूमिकाः वितर्कविचारौ च । [058|20-058|21] दृष्टिः पूर्ववदेव नाधिका भवति । [058|22] ## [058|23] निवृतादन्यदव्याकृतमनिवृताव्याकृतम् । तत्र द्वादश चैत्ता इष्टाः । [058|23-058|24] दश महाभूमिका वितर्कविचारौ च । [058|24] बहिर्देशका अव्याकृतमपि कौकृत्यमिच्छन्ति । [058|24-058|25] तेषां तत्संप्रयुक्ते चेतसि त्रयोदश भवन्ति । [058|26] ## [058|27] सर्वैरेभिर्यथोक्तै श्चैतैर्मिद्धमविरुद्धं कुशलाकुशलाव्याकृतत्वात् । [058|27-059|01] अतो तत्र तत्स्यात् तत्राधिकं तद्वेदितव्यम् । [059|01-059|02] यत्र द्वाविंशतिस्तत्र त्रयोविंशतिर्यत्र त्रयोविंशतिस्तत्र चतुर्विंशतिरित्येवमादि । [059|02] य एव कामधातौ चैत्तानां नियम उक्तः [059|03] ## [059|04] अतो यथोक्तात् कौकृत्यं मिद्धं च सर्वथा नास्ति प्रथमे ध्याने यत् किञ्चिदकुशलम् । [059|05] प्रतिघः शाठ्यमदमायावर्ज्याश्च क्रोधादय आह्रीक्यानपत्राप्ये च । अन्यत्सर्व तथैव । [059|06] य एव प्रथमे ध्याने न सन्ति त एव [059|07] ## [059|08] नास्ति । शेषं तथैव । [059|09] ## [059|10-059|11] ध्यानान्तरात् परेण द्वितीयादिषु ध्यानेष्वारूप्येषु च यथाप्रतिषिद्धं नास्ति विचारश्च । [059|11] माया शाठ्यं चेत्यपिशब्दात् । शेषं तथैव । [059|11-059|12] ब्रह्मणो हि यावच्छाठ्यं पठ्यते पर्षत्सम्बन्धत्वान्नोर्ध्वम् । [059|12-059|13] स हि स्वस्यां पर्षद्यश्वजिता भिक्षुणा प्रश्नं पृष्टः "कुत्रेमानि ब्रह्मन् चतवारि महाभूतान्यपरिशेषं निरुध्यन्ते" इति । [059|13-059|14] अप्रजानन् क्षेपमकार्षीत् । [059|14-059|15] "अहमस्मिन् ब्रह्मा ईश्वरः कर्ता निर्माता स्रष्टा सृजः पितृभूतो bhåtànàmi"ti । [059|15] उक्तमेतद्यस्यां भूमौ यत्र चित्ते यावन्तश्चैत्ताः ॥ [059|16] इदानीं केषाञ्चिदेव चैत्तानां तन्त्रविहितं नानाकारणं वक्ष्यते । [059|16-059|17] आह्रीक्यस्यानपत्राप्यस्य च किं नानाकारणम् । [059|18] ## [059|19-059|20] गुणेषु गुणवत्सु चागौरवता अप्रतीशता अभयमवशवर्तिता आह्रीक्यं गौरवप्रतिद्वन्द्वो धर्मः ॥ [059|21] ## [059|22] अवद्यं नाम यद्विगर्हितं सद्भिः । तत्राभयदर्शिता 'नपत्राप्यम् । [059|22-059|23] भयमत्रानिष्टं फलं भीयते ऽस्मादिति । [059|23-059|24] कथमिदं विज्ञातव्यम् अभयस्य दर्शनमभयदर्शिता आहोस्वित् भयस्यादर्शनम् । [059|24] किं चातः । [059|24-059|25] अभयस्य दर्शनं चेत् प्रज्ञा विज्ञास्यते भयस्यादर्शनं चेदविद्या विज्ञास्यते । [059|25] नैव हि दर्शनं दर्शिता नाप्यदर्शनमदर्शिता । किं तर्हि । [059|25-059|26] यस्तयोर्निमित्तमुपक्लेशस्तच्चानपत्राप्यमिति । [059|26] अन्ये पुनराहुः । [059|26-060|01] आत्मापेक्षया दोषैरलज्जन माह्रीक्यं परापेक्षया 'नपत्राप्यमिति । [060|01] एवमपि द्वे अपेक्षे युगपत् कथं सेत्स्यतः । [060|01-060|03] न खलूच्यते युगपदात्मानं परं चापेक्षत इत्यपि त्वस्त्यसौ कदाचिदलज्जा या आत्मानमपेक्षमाणस्यापि प्रवर्तते सा आह्रीक्यम् । [060|03-060|04] अस्ति या परमपेक्षमाणस्य प्रवर्त्तते सा 'नपत्राप्यम् । [060|04] विपर्ययेण ह्रीरपत्राप्यं च वेदितव्यम् । [060|04-060|05] प्रतहमेन तावत् कल्पेन सगौरवता सप्रतीशता न भयवशव्र्तिता ह्रीः । [060|05] अवद्येष्वभयदर्शिअता 'पत्राप्यम् । [060|06] द्वितीयेन कल्पेनात्मपरापेक्षाभ्यां लज्जने । [060|07] प्रेम्णो गौरवस्य च किं नानाकारणम् । [060|08] ## [060|09] द्विविधं हि प्रेम क्लिषाटमक्लिष्टं च । तत्र क्लिष्टं तृष्णा यथा पुत्रदारादिषु । [060|09-060|10] अक्लिष्टं श्रद्धा शास्तृगुरुगुणान्वितेषु । [060|10] स्याच्छ्रद्धा नप्रेम । [060|10-060|11] दुःधसमुदयालम्बना श्रद्धा । [060|11] स्यात् प्रेम न श्रद्धा । क्लिष्टं प्रेम । [060|11-060|12] उभयं निरोधमार्गालम्बना श्रद्धा । [060|12] नोभयमेतानाकारान् स्थापयित्वा । [060|12-060|13] पुद्गलेषु तु प्रेम न गौरवं पुत्रदारसार्धं विहार्यन्तेवासिषु । [060|13] गौरवं न प्रेम अन्यगुरुषु । उभयं स्वगुरुषु । [060|13-060|14] नोभयम् एतानाकारान् स्थापयित्वा । [060|14] श्रद्धा हि नाम गुणसंभावना । तत्पूर्विका च प्रियता प्रेम । [060|15] तस्मान्न सैव प्रेमेत्यपरे । [060|16] ## [060|17] गौरवं हि नाम सप्रतीशता । तत्पूर्विका च लज्जा ह्रीः । [060|17-060|18] अतो न गौरवमेव ह्लीरित्यपरे । [060|19] ## [060|20] आरूप्यधातौ प्रेमगौरवे न स्तः । [060|20-060|21] ननु च श्रद्धा ह्रीश्च कुशलमहाभूमिकत्वात्तत्रापि विद्येते । [060|21] द्विविधा हि श्रद्धा धर्मेषु पुद्गलेषु च । एवं सप्रतीशता 'पि । [060|21-060|22] तत्र ये पुद्गलालम्बने श्रद्धाह्रियौ ते तत्र न स्तः । [060|22] ते चेह प्रेमगौरवे अभिप्रेते । [060|23] वितर्कविचारयोः किं नानाकारणम् । [060|24] ## [060|25] कस्य । चेतस इति पश्चाद्वक्ष्यति । चित्तौदारिकता वितर्कः । चित्तसूक्ष्मता विचारः । [060|25-060|26] कथं पुनः अनयोरेकत्र चित्ते योगः । [060|26] केचिदाहुः । [060|26-061|01] यथा 'प्यसुनिष्ठ्यूतं सर्पिः सूर्यरश्मिभिरूपरिष्टात्स्पृष्टं नातिश्यायते नातिविलीयते एवंवितर्कविचारयोगाच्चित्तं नातिसूक्ष्मं भवति नात्योदारिक मित्युभयोरपि तत्रास्ति व्यापारः । [061|01-061|03] एवं तर्हि निमिट्तभूतौ वितर्कविचारावौदारिक सूक्ष्मतयोः प्राप्नुतो यथा पयश्चा तपश्चसर्पिषः श्यानत्व विलीनत्वयोर्नतु पुनस्तत्स्वभावौ । [061|03-061|04] आपेक्षिकी चौदारिकसूक्ष्मता भूमिप्रकारभेदादित्याभवाग्राद्वितर्कविचारौ स्याताम् । [061|04-061|05] नचौदारिकसूक्ष्मातया जातिभेदो युकतः ॥ [061|05] अन्ये पुनराहुः । [061|05-061|06] वाक्संस्कारा वित्र्कविचाराः सूत्र उक्ताः । [061|06] "वितर्क्य विचार्य वाचं भाषते nàvitasryàvicàrye"ti / [061|06-061|07] तत्र ये औदारिकास्ते वितर्काः ये सूक्ष्मास्ते विचाराः । [061|07-061|08] यदि चैकत्र चित्ते ऽन्यो धर्म औदारिको ऽन्यः सूक्ष्मः को ऽत्र विरोध इति । [061|08-061|09] न स्याद्विरोधो यदि जातिभेदः स्याद्वेदनासंज्ञावत् । [061|09] एकस्यां जातौ मृद्वधिमात्रता युगपन्न संभवति । [061|10] जातिभेदो /प्यस्ति । स तर्हि वक्तव्यः । दुर्वचो ह्यसावतो मृद्वधिमात्रतया व्यज्यते । [061|11] नैवं व्यक्तो भवति । प्रत्येकं जातीनां मृद्वधिमात्रतवात् । [061|11-061|12] नैव हि वितर्कविचारावेकत्र चित्ते भवत इत्यपरे । [061|12] कथमिदानीं प्रथमं ध्यानं पञ्चाङ्गयुक्तम् । [061|13] भूमितस्तत् पञ्चाङ्गयुकतं न क्षणतः ॥ [061|14] मानमदयोः किं नानाकारणम् । [061|15-061|16] ## [061|17] येन केनचित् परतो विशेषपरिकल्पेन चेतस उन्नतिः मानः । [061|17-061|18] मदस्तु स्वधर्मेष्वेव रक्तस्य यच्चेतसः पर्यादानम् । [061|18] यथा मद्यज एवं रागजः । [061|18-061|19] संप्रहऋशणविशेषो मद इत्यपरे । [061|20] उक्ताः सह चित्तेन चैत्ताः प्रकारश स्तेषां पुनरिमाः संज्ञाः परिभाष्यन्ते । [061|21] प्रवचन एताभिः सद्व्यवहारात् । [061|22] ## [061|23] चिनोतीति चित्तम् । मनुत इति मनः । विजानातीति विज्ञानम् । [061|23-062|01] चित्तं शुभाशुभैर्धातुभिरिति चित्तम् । [062|01] तदेवाश्रयभुतं मनः । आश्रितभूतं विज्ञानमित्यपरे । [062|01-062|02] यथा चित्तं मनो विज्ञानमित्येको ऽर्थः । [062|02] एवं । [062|03] ## [062|04] ## [062|05] एको ऽर्थः । त एव हि चित्तचैत्ताः साश्रया उच्यन्ते इन्द्रियाश्रितत्वात् । [062|05-062|06] सालम्बना विषयग्रहणात् । [062|06] साकारास्तस्यैवालम्बनस्य प्रकारश आकरणात् । [062|06-062|07] सम्प्रयुक्ताः समं प्रयुक्तत्वात् । [062|07] केन प्रकारेण समं परयुक्ता इत्याह [062|08] ## [062|09] पञ्चभिः समताप्राकारैराश्रयालम्बनाकारकालद्रव्यसमताभिः । केयं समता । [062|09-062|10] यथैव ह्येकं चित्तमेवं चैत्ता अप्येकैका इति । [062|10] निर्दिष्टाश्चित्तचैत्ताः सविस्तरप्रभेदाः । [062|11-062|12] ## [062|13] ## [062|14] इमे संस्कारा न चित्तेन असंप्रयुक्ता नच रूपस्वभावा इति चित्तविप्रयुक्ताउच्यन्ते । [062|15] तत्र तावत् [062|16] ## [062|17] द्विविधा हि प्राप्तिरप्राप्तविहीनस्य च लाभः प्रतिलब्धेन च समन्वागमः । [062|18] विपर्ययादप्राप्तिरिति सिद्धम् । कस्य पुनरिमे प्राप्त्यप्राप्ती । [062|19] ## [062|20] न परसंतानपतितानाम् । नहि परकीर्यैः कश्चित्समन्वागतः नाप्यसंततिपतितानाम् । [062|21] न ह्यसतत्वसंख्यातैः कश्चित्समन्वागतः । एष तावत् संस्कृतेषु नियमः । [062|21-062|22] असंस्कृतेषु पुनः प्राप्त्यप्राप्ती [062|23] ## [062|24] सर्वसत्त्वा अप्रतिसंख्यानिरोधेन समन्वागताः । [062|24-062|25] अत एव हि चोत्तमभिधर्मे "अनास्रवैर्धर्मः कः समन्वागतः । [062|25] आह । [062|25-062|26] सर्वसत्त्वा" इति । [062|26-063|01] प्रतिसंख्यानिरोधेन सकलबन्धनादिक्षणस्थवर्ज्याः सर्व आर्याः पृथग्जनाश्च केचित्समन्वागताः । [063|01-063|02] आकाशेन तु नास्ति कश्चित्समन्वागतः । [063|02] तस्मादस्य नासति प्राप्तिः । [063|02-063|03] यस्य च नास्ति प्राप्तिस्तस्तस्याप्राप्तिरपि नास्तीति सिद्धान्तः । [063|03] प्राप्तिर्नामास्ति किञ्चित् भावान्तर्मिति । कुत एतत् । [063|04] आह सूत्रात् । [063|04-063|05] सूत्रे ह्युस्तं "स एषां दशानामशैक्षाणां धर्मणामुत्पादात् प्रतिलम्भात्समन्वागमादर्यो भवति पञ्चाङ्गविप्रहीण" इति विस्तरः । [063|06] तेन तर्हि असत्त्वाख्यैरपि समन्वागमः प्राप्नोति परसत्त्वैश्च । किं कारणम् । [063|07] सूत्र वचनात् । "राजा भिक्षवश्चक्रवर्ति सप्तभी रत्नैः समन्वागत" इति विस्तरः । [063|08] वशित्वमत्र समन्वागमशब्देनोक्तम् । तस्य तेषु रत्नेषु वशित्वं कामचार इति । [063|09] अत्र वशित्वं समन्वागमो ऽन्यत्र पुनर्द्रव्यान्तरमिति । कुत एतत् कः पुनरेवमयोगः । [063|10-063|11] अयम् अयोगः यद् अस्या नैव स्वभावः प्रज्ञायते रूपशब्दादिवद् रागद्वेषादिवद् वा न चापि कृत्यं चक्षुःश्रोत्रादिवत् । [063|11] तस्मात् द्रव्यधर्मासंभवादयोगः । [063|11-063|12] उत्पत्तिहेतुर्धर्माणां प्राप्तिरिति चेत् । [063|12] असंस्कृतस्य न स्यात् । [063|12-063|13] ये च धर्मा अप्राप्ता ये च त्यक्ता भूमिसंचारवइअराग्यतस्तेषां कथमुत्पत्तिः स्यात् । [063|13] सहजप्राप्तिहेतुका चेत् । [063|13-063|14] जातिरिदानीं किङ्करी जातिजातिर्वा । [063|14-063|15] सकलबन्धनानां खल्वपि मृदुमध्याधिमात्रक्लेशोत्पत्तिभेदो न स्यात् प्राप्त्यभेदात् । [063|15] यतो वा स भेदस्तत एवास्तु तदुत्पत्तिः । [063|15-063|16] तस्मान्नोत्पत्तिहेतुः प्राप्तिः । [063|16] कश्चैवमाहोत्पत्तिहेतुः प्राप्तिरिति । किं तर्हि । [063|16-063|17] व्यवस्था हेतुः । [063|17-063|18] असत्यां हि प्राप्तौ लौकिकमानसानामार्यपृथग्जनानामार्या इमे पृथग्जना इम इति न स्याद् व्यवस्थानम् । [063|18-063|19] प्रहीणाप्रहीण क्लेशताविशेषादेतत् भवितुमर्हति । [063|19-063|20] एतच्चैव कथं भविष्यत्येषां प्रहीणः क्लेश एषामप्रहीण इति । [063|20] प्रप्तौ सत्यामेतत्सिध्यति तद्विगमाविगमात् । आश्रयविशेषादेतत्सिध्यति । [063|21-063|22] आश्रयो हि स आर्याणां दर्शनभावनामार्गसामर्थ्यात्तथा परावृत्तो भवति यथा न पुनस्तत्प्रहेयाणां क्लेशानां प्ररोहसमर्थो भवति । [063|22-063|23] अतो ऽग्निदग्धव्रीहिवदवीजीभूते आश्रये क्लेशानां प्रहीणक्लेश इत्युच्यते । [063|23] उपहतवीजभावे वा लौकिकेन मार्गेण । [063|24] विपर्ययादप्रहीणक्लेशः । [063|24-063|25] यश्चाप्रहीणस्तेन समन्वागतो यः प्रहीणस्तेना समन्वागत इति प्रज्ञप्यते । [063|25-063|26] कुशला अपि धर्मा द्विप्रकारा अयत्नभाविनो यत्नभाविनश्च ये त उच्यन्ते उत्पत्तिप्रतिलम्भिकाः प्रायोगिकाश्चेति । [063|26-063|27] तत्रायत्नभाविभिराश्रयस्य तद्वीजभावानुपघातात् समन्वागत उपघातादसमन्वागत उच्यते समुच्छिन्नकुआशलमूलः । [063|27-064|01] तस्य तूपघातो मिथ्यादृष्ट्या वेदितव्यः । [064|01-064|02] न तु खलु कुशलानां धर्माणां वीजभावस्यात्यन्तं सन्ततौ समुद्घातः । [064|02-064|03] येपुनर्यत्नभाविनस्तैरुत्पन्नैस्तदुत्पत्तिर्वशित्वा विघातात्सन्ततेः समन्वागत उच्यते । [064|03-064|05] तस्माद्वीजमेवात्रानपोद्धृतमनुपहतम् परिपृष्टं च वाशिअत्वकाले समन्वागमाख्यां तभते नान्यद् द्रव्यम् । [064|05] किं पुनरिदं बीजं नाम । [064|05-064|06] यन्नामरूपं फलोत्पत्तौ समर्थ साक्षात् पारंपर्येण वा । [064|06] सन्ततिपरिणामविशेषात् । को ऽयं परिणामो नाम । [064|06-064|07] सन्ततेरन्यथात्वम् । का चेयं सन्ततिः/ [064|07] हेतुफलभूतस्त्रैयध्विकाः संस्काराः । [064|07-064|08] यत् तूक्त "लोभेन समन्वागतो ऽभव्यश्चत्वारि स्मृत्युपस्थानानि bhàvayitumi"ti । [064|08-064|09] तत्राधिवासनं लोभस्याविनोदनं वा समन्वागमः । [064|09-064|10] यावद्धि तस्याधिवासको ऽविनोदको भवति तावत् भव्यस्तानि भावयितुम् । [064|10-064|11] एवमयं समन्वागमः सर्वाथा प्रज्ञप्तिधर्मो न तु द्रव्यधर्मः । [064|11] तस्य च प्रतिषेधो ऽसमन्वागम इति । [064|11-064|12] द्रव्यमेव तु वैभाषिकाः उभयं वर्णयन्ति । [064|12] किं कारणम् । एष हि नः सिद्धान्त इति । सा किलैषा प्रप्तिः [064|13] ## [064|14] अतीतानां धर्माणामतीता 'पि प्राप्तिरस्त्यनागत्या 'पि प्रत्युत्पन्ना 'पि । [064|14-064|15] एवमनागतपरत्युत्पन्नानां प्रत्येकं त्रिविधा । [064|16] #<षुभादीनां षुभादिका /># [064|17] कुशलाकुशलाव्याकृतानां कुआशलाकुशलाव्याकृतैव यथाक्रमं प्राप्तिः । [064|18] स्वधातुका तदाप्तानां [064|19] ये धर्मास्तद्धात्वाप्तास्तेषां स्वधातुका प्राप्तिः । [064|19-064|20] कामरूपारूप्यावचराणां कामरूपारूप्यावचरी यथाक्रमम् । [064|21] ## [064|22] अनास्रवाणां धर्माणां चतुर्विधा प्रप्तिः । समासेन त्रैधातुकी चानास्रवा च । [064|23-064|24] तत्राप्रप्तिंसंङ्ख्यानिरोधस्य त्रैधातुकी प्रतिसंख्यानिरोधस्य रूपारूप्यावचरी चानास्रवा च । [064|24] मार्गसत्यस्यानास्रवैव । सेयं समस्य चतुर्विधा भवति । [064|25] शैक्षाणां धर्माणां शैक्षैव प्राप्तिः अक्षैक्षाणामशैक्षानाशैक्षाणान्तुभेदः । [065|01] स निर्दिश्यते [065|02] ## [065|03] नैवशैक्षानाशैक्षा धर्मा उच्यन्ते सास्रवा धर्मा असंस्काऋतं च । [065|03-065|04] तेषां शैक्षादिभेदेन त्रिविधा प्राप्तिः । [065|04] सास्रवाणां तावत् नैवशैक्षानाशैक्षी प्राप्तिः । [065|04-065|05] अप्रतिसंख्यानिरोधस्य च प्रतिसंख्यानिरोधस्य चानार्येण प्रप्तस्य । [065|05-065|06] तस्यैव शैक्षेण मार्गेण प्रप्तस्य शैक्षी अशैक्षेणाशैक्षी । [065|06-065|07] दर्शनभावनाहेयानां यथाक्रमं दराशनभावनाहेयैव पराप्तिः । [065|07] अहेयानां तु भेदः । स निर्दिश्यते [065|08] ## [065|09-065|10] अप्रहेयाधर्मा अनास्रवाः । तेषामप्रतिसंख्यानिरोधस्य भावनाहेया प्राप्तिः अनार्यप्राप्तस्य च प्रतिसंख्यानिरोधस्य । [065|10-065|11] तस्यैवार्यमार्गप्राप्तस्यानास्रवा 'हेया मार्गसत्यस्य च । [065|12] यदुक्तं "त्रैयध्विकानां त्रिविधे" ति तस्योत्सर्गस्यायमपवादः [065|13] ## [065|14] अनिवृताव्याकृतानां सहजैव प्राप्तिर्नाग्रजा न पश्चात्कालजा । दुर्बलत्वात् । [065|14-065|15] तेनतेषामतीतानामतीतैव यावत् प्रत्युत्पन्नानां प्रत्युत्पन्नैव । [065|15-065|16] किं सर्वस्यैवानिवृताव्याकृतस्य । [065|16] न सर्वस्य । [065|17] ## [065|18] द्वे अभिज्ञे अव्याकृते निर्माणचित्तं च वर्जयित्वा । [065|18-065|19] तेषां हि बलवत्त्वात् प्रयोगविशेषनिष्पत्तेः पूर्व पश्चात् सहजा प्राप्तिः । [065|19-065|20] शैल्पस्थानिकस्यापि कस्यचिदीर्यापथिकस्या त्यर्थमभ्यस्तस्येच्छन्ति । [065|21] किमनिवृताव्याकृतस्यैव सहजा प्रप्तिरित्याह [065|22] ## [065|23-065|24] निवृताव्याकृतस्यापि विज्ञप्तिरूपस्य सहर्जैव प्राप्तिरधिमात्रेणाप्यविज्ञप्त्यनुत्थापनादौर्बल्यसिद्धेः । [065|25-065|26] यथा 'व्याकृतानां धर्माणामयं प्रप्तिभेदः किमेवं कुशलाकुशलानामपिकश्चित् प्राप्तिभेदो ऽस्ति । [065|26] अस्तीत्याह । [065|27] ## [065|28] कामावचरस्य विज्ञप्त्यविज्ञप्तिरूपस्याग्रजा प्रप्तिः सर्वथा नास्ति । [065|28-065|29] सहजा चास्ति पश्चात्कालजा च । [065|30] किमप्राप्तेरपि प्राप्तिवत्प्रकारभेदः । नेत्याह । किं तर्हि । [066|01] ## [066|02] अप्राप्तिरनिवृताव्याकृतैव सर्वा । अध्वभेदेन पुनः [066|03] ## [066|04] प्रत्युत्पन्नस्य नारत्यप्राप्तिः प्रत्युत्पन्ना । [066|04-066|05] अतीतानागतयोस्तु त्रैयध्विकी । [066|06] ## [066|07] त्रिविधेति वर्त्तते । कामाप्तानां कामरूपारूप्यावचरी । [066|07-066|08] एवं रूपारूप्याप्तानामनास्रवाणां च नास्त्यनास्रवा काचिदप्राप्तिः । [066|08] तथाहि । [066|09] ## [066|10] ## [066|11] "पृथग्जनत्वं कतमत् । आर्यधर्माणामलाभ" इति शास्त्रपाठः । [066|11-066|12] अलाभश्च नामाप्राप्तिः । [066|12] नच पृथग्जनत्वमनास्रवं भवितुमर्हति । [066|12-066|13] कतमेषामार्यधर्माणामलाभः । [066|13] सर्वेषामविशेषवचनात् । स तु यो विना लाभेनालाभः । [066|13-066|14] अन्यथा हि चुद्धो ऽपि श्रावकप्रत्येकबुद्धगोत्रकै रसमन्वागमादनार्यः स्यात् । [066|14-066|15] एवशब्दस्तर्हि पठितव्यः । [066|15] न पठितव्यः । एकपदान्यपि ह्यवधारणानि भवन्ति । [066|15-066|16] तद्यथा अब्भक्षो वायुभक्ष इति । [066|16] दुःखे धर्मज्ञानक्षान्तितत्सहभुवामलाभ इत्यपरे । [066|16-066|17] न च तद्योगा दनार्यत्वप्रसङ्गः । [066|17] तदलाभस्यात्यन्तं हतत्वात् । [066|17-066|18] ते तर्हि त्रिगोत्रा इति कतमेषामलाभः । [066|18] सर्वेषाम् । एवं तर्हि स एव दोषः । पुनः स एव परिहारः । [066|18-066|19] यत्नस्तर्हि व्यर्थः । [066|19] एवं तु साधु यथा सौत्रान्तिकानाम् । कथं च सौत्रान्तिकानाम् । [066|20] "अनुत्पन्नार्यधर्मसन्ततिः pçthagjanatvami"ti / [066|21] अथेयमप्राप्तिः कथं विहीयते । यस्य या धर्मस्य प्राप्तिरसौ [066|22] ## [066|23-066|24] यथा तावदार्यमार्गस्यालाभः पृथग्जनत्वं तस्य लाभात्तद्विहीयते भूमिसंचाराच्च । [066|24] एवमन्येषामपि योज्यम् । [066|24-066|25] विहीयत इति तस्या अप्राप्तेरप्राप्तिरुत्पद्यते प्राप्तिश्छिद्यते । [066|25-066|26] किं पुनरप्राप्तिप्राप्त्योरपि प्राप्त्यप्राप्ती भवतः । [066|26] उभयोरप्युभयं भव्तीत्याहुः । [066|26-066|27] ननु चैवमनवस्था प्रसङ्गः प्रप्तीनाम् । [066|27] नानवस्थाप्रसङ्गः । परस्परसमन्वागमात् । [066|27-067|01] आत्मना तृतीयो हि धर्म उत्पद्यते । [067|01] स च धर्मस्तस्य प्राप्तिः प्राप्तिप्राप्तिश्च । [067|01-067|02] तत्र प्राप्त्युत्पादात्तेन धर्मेण समन्वागतो भवति प्राप्तिप्राप्त्या च । [067|02-067|03] प्राप्तिप्राप्त्युत्पादात् पुनः प्राप्त्यैव समन्वागतो भवत्यतो नानव्स्था । [067|03-067|04] एवं च कृत्व आत्मना तृतीयस्य धर्मस्य कुशलस्य क्लिष्टस्य क्लिष्टस्य वा द्वितीये क्षणे तिस्रः प्राप्तयो जायन्ते । [067|04-067|05] तासां च पुनस्तिस्रो ऽनुप्राप्तय इति षड् भवन्ति । [067|05-067|06] तृतीये क्षणे प्रथमद्वितीयक्षणोत्पन्नानां द्रव्याणां नव प्राप्तयः सार्धमनुप्राप्तिभिरित्यष्टादाश भवन्ति । [067|06-067|10] एवमुत्तरोत्तरवाऋद्धिप्रसण्ङ्गेनैताः प्रप्तयो विसर्पन्त्यः सर्वेषामतीतानागतानां क्लेशोपक्लेशक्षणानामुपपत्तिलाभिकानां च कुशलक्षणानां संप्रयोग सहभुवामनाद्यन्तसंसारपर्यापन्नानामनन्ता एकस्य प्राणिनः क्षणे क्षणे उपजायन्ते इत्यनन्तद्रव्याः प्रतिसन्तानमात्मभावक्षणाः सत्त्वानां भवन्ति । [067|10] अत्युत्सवो वतायं प्राप्तीनां वर्त्तते । [067|11] केवलं तु अप्रतिघातिन्यो यतो ऽवकाशमाकाशे लभन्ते । [067|11-067|12] इतरथा ह्याकाशे ऽप्यव काशो न स्यात् द्वितीयस्य प्राणिनः ॥ [067|13] अथ केयं सभागता । [067|14] ## [067|15] सभागता नाम द्रव्यम् । सत्त्वानां साकृश्यं निकायस भाग इत्यस्याः शास्त्रे संज्ञा । [067|16] सा पुनरभिन्ना भिन्ना च । अभिन्ना सर्वसत्त्वानां सत्त्वसभागता । [067|16-067|17] प्रतिसत्त्वं सर्वेषु भावात् । [067|17-067|18] भिन्ना पुनस्तेषामेव सत्त्वानां धातुभूमिगतियोनिजातिस्त्रीपुरुषोपासकभिक्षुशैक्षा शैक्ष्यादिभेदेन प्रतिनियता धर्मसभागता । [067|18-067|20] पुनः स्क्न्धायतनधातुतः यदि सत्वसभागता द्रव्यमविशिष्तं न स्यात् अन्योन्यविशेषभिन्नेषु सत्त्वेषु सत्त्वस्त्त्व इत्यभेदेन बुद्धिर्न स्यात् प्रज्ञप्तिश्च । [067|20-067|21] एवं स्कन्धादि बुद्धिप्रज्ञप्तय्यो ऽपि योज्याः । [067|21] स्याच्च्यवेतोपपद्येत न च सत्त्वसभागतां विजह्यान्न च प्रतिलभेतेति । [067|22] चतुष्कोटिकः । प्रथमा कोटिः यतश्च्यवते तत्रैवोपपद्यमानः । [067|22-067|23] द्वितीया नियाममव्क्रामन् । [067|23] स हि पृथग्जनसभागतां विजह्यादार्यसभागतां प्रतिलभते । [067|24] तृतीया गतिसंचारात् । चतुर्थ्येतानाकारान् स्थापयित्वा । [067|25] यदि पृथग्जनसभागता नाम द्रव्यमस्ति किं पुनः पृथग्जनत्वेन । [067|26] नहि मनुष्यसभागताया अन्यन्मनुष्यत्वं कल्प्येते । [067|26-068|02] नैव च लोकः सभागतां पश्यत्यरूपिणीत्वात् नचैनां प्रज्ञया परिच्छिनत्ति प्रतिपद्यते च सत्वानां जात्यभेदमिति सत्या अपि तस्याः कथं तत्र व्यापारः । [068|02] अपिचासत्त्वसभागता 'पि किं नेष्यते । [068|03-068|04] शालियवमुद्गमासाम्रपनसलोहकाञ्चनादीनां स्वजातिसादृश्यात् तासां च सभागतानामन्योन्यभिन्नानां कथमभेदेन सभागता प्रज्ञप्तिः क्रियते । [068|04-068|05] वैशेषिकाश्चैवं द्योतिता भवन्ति । [068|05] तेषामपि ह्येष सिद्धान्तः । [068|05-068|06] सामान्यपदार्थो नामास्ति यतः समानप्रत्ययोत्पत्तिरतुल्यप्रकारेष्वपीति । [068|06] अयं तु तेषां विशेषः । [068|06-068|07] स एको ऽप्यनेकस्मिन् वर्त्तते यदि द्योतिता यदि न द्योतिता । [068|07-068|08] अस्त्येषा तु सभागता सूत्रे वचनादिति वैभाषिकाः । [068|08-068|09] उस्तं हि भगवता "स चेदित्थन्त्वमागच्छति मनुष्याणां sabhàgatàmi"ti । [068|09] उक्तमेतन्नतूक्तं द्रव्यान्तरमिति । का तर्हि सा । [068|09-068|10] त एव हि तथाभूताः संस्कारा येषु मनुष्यादिप्रज्ञप्तिः शाल्यादिषु सभागतावत् । [068|10-068|11] तत्त्वेतन्न वर्णयन्ति । [068|12] अथ किमिदमासंज्ञिकं नाम । [068|13] #<आसंज्ञिकमसंज्ञिषु /># [068|14] निरोधश्चित्तचैत्तानां [068|15-068|17] असंज्ञिसत्त्वेषु देवेपूपपन्नानां यश्चित्तचैत्तानां निरोधस्तदासंज्ञिकंनाम द्रव्यं येन चित्तचैत्ता अनागते ऽध्वनि कालान्तरं संनिरुध्यन्ते नोत्पत्तुं लभन्ते । [681|7-06817] नदीतोयसंनिरोधवत् । [068|17] तत् पुनरेकान्तेन [068|18] ## [068|19] कस्य विपाकः । असंज्ञिसमापत्तेः । कतमे ते सत्त्वा येष्वसंज्ञिसत्त्वाः । [068|20] ## [068|21] बृहत्फला नाम देवा येषां केचिदसंज्ञिसत्त्वाः प्रदेशे भवन्ति ध्यानान्तरिकावत् । [068|22] किं पुनस्तेनैव कदाचिअत् संशिनो भवन्ति । भवन्त्युपपत्तिकाले च्युतिकाले च । [068|23-068|24] "प्रकृष्टमपि कालं स्थित्वा सह संज्ञोत्पादात्तेषां सत्त्वानां तत्स्थानात् cyutirbhavatã"ti सूत्रे पाथः । [068|24-068|25] ते च ततो दीर्घस्वप्नव्युत्थिता इव च्युत्वा कामधातावुपपद्यन्ते नान्यत्र । [068|25-068|26] पूर्वसमापत्तिसंस्कारपरिक्षयात् अपूर्वानुपचयाच्च क्षिप्ता इव क्षीणवेगा इषवः पृथिवीं पतन्ति । [068|26-068|27] येन च तत्रोपपत्तव्यं तस्यावश्यं कामावचरं कर्मापरपर्यायवेदनीयंभवति । [068|27] यथोत्तरकौरवाणां देवोपपात्तिवेदनीयम् । [068|28] अथ समापत्ती इति यदुक्तं कतमे ते समापत्ती । [068|28-068|29] असंज्ञिसमापत्तिर्निरोधसमापत्तिश्च । [068|29] केयमसंज्ञिसमापत्तिः । [068|29-068|30] यथैवासंज्ञिकमुक्तं "niarodha÷cittacaittànàmi"ti / [069|01] ## [069|02] असंज्ञिनां समापत्तिरसंज्ञा वे त्यसंज्ञिसमापत्तिः । [069|02-069|03] सा 'पि चित्तचैत्तानां निरोधः । [069|03] एतावत्तथाशब्देनान्वाकृष्यते । सा तु समापत्तिः । [069|04] ## [069|05] अन्त्यध्यानं चतुर्थं तत्पर्यापन्ना 'सौ नान्यभुमिका । किमर्थमेनां समापद्यन्ते । [069|06] ## [069|07] निःसरणमेषां मन्यन्ते । अतो मोक्षकामतया समापद्यन्ते । [069|07-069|08] आसंज्ञिकं विपाकत्वात् अव्याकृतमिति सिद्धम् । [069|08] इयं तु [069|09] #<शुभा ># [069|10] कुशलैवासंज्ञिसमापत्तिः । तस्या असंज्ञिसत्त्वेषु पञ्चस्कन्धको विपाकः । कुशला सती [069|11] ## [069|12] उपपद्यवेदनीयैव । न दृष्टधर्मपर्यायवेदनीया नापि अनियता । [069|12-069|13] यो ऽप्येनामुत्पाद्य परिहीयते सो ऽपि किलावश्यं पुनरुत्पाद्यासंज्ञिसत्त्वेषूपपद्यत इति । [069|13-069|14] अत एव तल्लाभी नियामं नावक्रामति । [069|14] सेयं पृथग्जनस्यैवेष्यते । [069|15] ## [069|16] नह्यार्यां असंज्ञिसमापत्तिं समापद्यन्ते विनिपातस्थानमिवैतां पश्यन्तः/ [069|16-069|17] निःसरणसंज्ञिनो हि तां समापद्यन्ते । [069|17-069|18] अथ किमेनामार्याश्चतुर्थध्यानलाभादतीतानागतां प्रतिलभन्ते ध्यानवत् । [069|18] अन्ये ऽपि अतावन्न प्रतिलभन्ते । किं कारणम् । [069|18-069|19] एषा ह्युचिता 'पि सती महाभिसंस्कारसाध्यत्वादचित्तकत्वाच्च । [069|20] ## [069|21] एककालिकेत्यर्थः । वर्त्तमानकालिकैव लभ्यते [069|21-069|22] यथा प्रातिमोक्षसंवरः । [069|22-069|23] लब्धया तु द्वितईयादिषु क्षणेष्वतीतया 'पि समन्वागतो भवति यावन्न त्यजति । [069|23] अचित्तक त्वान्नानागता भाव्यते । [069|24] निरोधसमापत्तिरिदानिं कतमा । [070|01] ## [070|02] यथैवासंज्ञिमापत्थिः । तथाशब्देन कः प्रकारो गृह्यते । "nirodha÷cittacaittànàmi"ti / [070|03] अयं त्वस्या विशेषः । इयं [070|04] ## [070|05] शान्तविहारसंज्ञापूअर्वकेण मनसिकारेण एनां समापद्यन्ते । [070|05-070|06] तां तु निःसरणसंज्ञा पूर्वकेण । [070|06] सा खल्वपि चतुर्थध्यानभूमिका । इयं तु [070|07] ## [070|08] नैवसंज्ञानासंज्ञायतनभूमिकैव । सा चेयं [070|09] #<शुभा ># [070|10] कुशलैव न क्लिल्ष्टा नाव्याकाऋता । कुशला सती [070|11] द्विवेद्या 'नियता च । [070|12] द्वयोः कालयोर्वेद्या उपपद्यवेदनीया चापरपर्यायवेदनीया च । [070|12-070|13] अनियता च विपाकं प्रति कदाचिन्न विपच्यते । [070|13-070|14] यदीह परिनिअर्वायात् तस्या हि भवाग्रे चतुःस्कन्धको विपाकः । [070|14] सा चेयमेकान्तेन [070|15] #<आर्यस्य ># [070|16-070|17] नहि पृथग्जना निरोधसमापत्तिमुत्पादयितुं शक्नुवन्त्युच्छेदभीरुत्वादार्यमार्गबलेन चोत्पादनाद्दृष्टधर्मनिर्वाणस्य तदधिमुक्तितः । [070|17] आर्यस्यापि चेयं न वैराग्यलभ्या । [070|18] किं तर्हि । [070|19] #<आप्या प्रयोगतः ॥ VAkK_2.43 //># [070|20] प्रयोगलभ्यैवेयम् । न चातीता लभ्यते नाप्यनागत भाव्यते । [070|20-070|21] चित्तबलेन तद्भावनात् । [070|21] किं भगवतो ऽपि परायोगिकी । नेत्याह । [070|22] ## [070|23-070|24] क्षयज्ञानसमनं कालं बुद्धा भगवन्त एनां लभन्ते नास्ति किञ्चिद्बुद्धानां प्रायोगिकं नाम । [070|24] इच्छामात्रप्रतिबद्धो हि तेषां सर्वगुणसंपात्संमुखीभावः । [070|25] तस्मादेषां सर्ववैराग्यलाभिकम् । [070|25-070|26] कथं खल्वि दानीमनुत्पादितायां निरोधसमापत्तौ क्षयज्ञानकाले भगवानुभयोतोभागविमुक्तः सिध्यति । [070|27-071|01] सिध्यत्युत्पादितायामिव तस्यां वशित्वात् प्रागेव तां बोधिसत्त्वः शैक्ष्यावस्थायामुत्पादयतीति पाश्चत्त्याः । [071|01] अथ कस्मादेवं नेष्यते । [071|01-071|02] एवं च स्थविरोपगुप्तस्यापीदं नेत्रीपदं प्रामाणिकं भविष्यति । [071|02-071|03] "निरोधसमापत्तिमुत्पाद्य क्षयज्ञानमुत्पादयतीति वक्तव्यं tathàgata"iti । [071|04] ## [071|05] नहि पूर्वं तस्या उतपादनं युज्यत इति काश्मीरकाः । किं कारणम् । [071|06] ## [071|07] चतुस्रिंशता किल चित्तक्षणैर्बोधिसत्त्वो बोधिमनुप्राप्तः । [071|07-071|09] सत्याभिसमये षोडशभिर्भवाग्रवैराग्ये चाष्टादशभिर्नवप्रकाराणां क्लेशानां प्रहाणाय नवानन्तर्यविमुक्तिमार्गोत्पादनात् । [071|09] त एते चतुस्त्रिंशत् भवन्ति । [071|09-071|10] आकिञ्चन्यायतनवीतरागस्यास्यनियामावक्रमणादधोभूमिका न पुनःः प्रहेया भवन्ति । [071|10-071|11] अत एतस्मिन्नन्तरे विसभागचित्तासंभवान्निरोधसमापत्तेरयोग इति । [071|11-071|12] किं पुनः स्याद्यदि विसभागचित्तमन्तरा संमुखीक्कुर्यात् । [071|12-071|13] व्युत्थानाशयः स्यादव्युत्थानाशयाश्च बोधिसत्त्वाः । [071|13] सत्यमव्युत्थानाशया नतु आस्रव मार्गाव्युत्थानात् । [071|13-071|14] कथं तर्हि "न तावत् भेत्स्यामि पर्यङ्कमप्राप्ते आस्रवक्षय" इति । [071|14-071|15] अस्याशयस्याव्युत्थाना देकायन एव सर्वार्थपरिसमाप्तेरिति बहिर्देशकाः । [071|15-071|16] पूर्वमेव तु वर्णयन्ति काश्मीराः । [071|16] यद्यप्यनयोः समापत्त्योर्बहुप्रकारो विशेषः । [071|17] ## [071|18] उभे अपि त्वेते असंज्ञिनिरोधसमापत्ती कामधातौ रूपधातौ चोत्पत्स्येते । [071|18-071|19] ये त्वसंज्ञिसमापत्तिं रूपधातौ नेच्छन्ति तेषामयं ग्रन्थो विरुध्यते । [071|19-071|20] स्याद्रूपभवो न चासौ भवः पञ्चव्यवचारः । [071|20-071|22] स्याद्रूपावचराणां सत्त्वानां संज्ञिनां देवानां विसभागे चित्ते स्थितानामसंज्ञिसमापत्तिं निरोधसमापर्त्तिं च समापन्नानामसंज्ञिनां च देवानामासंज्ञिके प्रतिलब्धे यो भव" इति । [071|22] अत उभे अप्येते कामरूपाश्रये । [071|22-071|23] तत्रापि त्वयं विशेषः । [071|24] ## [071|25] निरोधसमापत्तिः प्रथमतो मनुष्येपूत्पाद्यते पश्चाद्रूपधातौ परिहीणपूर्वैः । [071|26] किमतो ऽप्यस्ति परिहाणिः । अस्तीत्याह । [071|26-072|01] अन्यथा हि न्दायि सूत्रं विरुध्येत । [072|01-072|02] "इहायुष्मन्तो भिक्षुः शीलसंपन्नश्च भवति समाधिसंपन्नश्च प्रज्ञासंपन्नश्च । [072|02-072|05] सो ऽभीक्ष्णं संज्ञावेदयित निरोधं समापद्यते च व्युत्तिष्ठते चास्ति चैतत् स्थानमिति यथाभूतं प्रजानाति स न हैव दृष्ट एव धर्मे प्रतिपत्त्ये वाज्ञामारागयति नापि मरणकालसमये भेदाच्च कायस्यातिक्रम्य देवान् कवडीकाराहार भक्षानन्यतरस्मिन् दिव्ये मनोमये काय उपपद्यते । [072|05-072|06] स तत्रोपपन्नो ऽभीक्ष्णं संज्ञावेदितनिरोधं समापद्यते च व्युत्तिष्टहते चास्ति चैतत् स्थानमिति यथाभूतं prajànàtã"ti । [072|06-072|07] अत्र हि दिव्यो मनोमयः कायो रूपावचर उक्तो भगवता । [072|07] इयं च समापत्तिर्भावाग्रिकी । [072|08] तत्कथमपरिहीणस्य तल्लाभिनो रूपधातौ स्यादुपपत्तिः । [072|08-072|09] चतुर्थध्यानभूमिकामपि निरोधसभापतिं निकायान्तरीया इच्छन्ति । [072|09] तेषां विनापि परिहाण्या सिध्यत्येतत् । [072|10] एतदेव तु न सिध्यति । चतुर्थध्यानभूमिका 'प्यसावस्तीति । किं कारणम् । [072|11] "नवानुपूर्वसमापत्तय" इति सूत्रे वचनात् । [072|11-072|12] यद्येष नियमः कथं व्युत्क्रान्तसमापत्तयो भवन्ति । [072|12] प्राथमकल्पिकं प्रत्येष नियमः । [072|12-072|13] प्रप्तप्रकामवाशित्वास्तु सन्तो विलङ्घ्यापि समापद्यन्ते । [072|13] एवमनयोः समापत्त्योर्भूमितो ऽपि विशेषः । [072|14] चतुर्थध्यानतया 'ग्राभूमिकत्वात् । [072|14-072|15] प्रयोगतो ऽपि निःसरणविहारसंज्ञापूर्वकमनसिकारप्रयोगात् । [072|15] संतानतो ऽपि पृथग्जनार्यसंतानत्वात् । [072|15-072|16] फलतो ऽप्यासंज्ञिकभवाग्रफलत्वात् । [072|16-072|17] वेदनीयतो ऽपि नियतानियतोपपद्योभयथावेदनीयत्वात् । [072|17] प्रथमोत्पादनतो ऽपि द्विधातुमनुष्योत्पादनात् । [072|17-072|18] कस्मात् पुनरेते चित्ततचैत्तनिरोधस्वभावे सत्यावसंज्ञिसमापत्तिः संज्ञावेदितनिरोधसमापत्तिश्चोच्यते । [072|18-072|19] तत्प्रातिकूल्येन तत्समापत्तिप्रयोगात् । [072|19] वेदनादिज्ञाने ऽपि परचित्तज्ञानवचनवत् । [072|19-072|20] कथमिदानीं बहुकालं निरुद्धाच्चित्तात् पुनरपि चित्तं जायते । [072|20-072|21] अतीतस्याप्यस्तित्वात् इष्यते वैभाषिकैः समनन्तरप्रत्ययत्वम् । [072|21] अपरे पुनराहुः । [072|21-072|22] कथं तावद् रूपोपपन्नानां चिरनिरुद्धे ऽपि रूपे पुनरपि रूपं जायते । [072|22] चित्ताद् एव हि तज् जायते न रूपात् । [072|22-072|23] एवं चित्तम् अप्य् अस्माद् एव सेन्द्रियात् कायाज् जायते न चित्तात् । [072|23-072|24] अन्योन्यबीजकं ह्य् एतदुभयं यदुत चित्तं च सेन्द्रियश्च काय इति पूर्वाचार्याः । [072|24-072|25] भदन्तवसुमित्रस्त्वाह परिपृच्छायां "यस्याचित्तिका निरोधसमापत्तिस्तस्यैष दोषो मम तु सचित्तिका samàpattiri"ti । [072|26] ति । भदन्तघोषक आह तदिदं नोपपद्यते । [072|26-072|27] "सति हि विज्ञाने त्रयाणां संनिपातः स्पर्शः । [072|27-072|28] स्पर्शप्रत्यया च वेदना संज्ञा cetan''etyuktaü भगवता । [072|28] अतः संज्ञावेदनयोरप्यत्र निरोधो न स्यात् । अथापि स्यात् । [073|01] यथा वेदनाप्रत्यया tçùõe"tyuktam । [073|01-073|02] सत्यामपि तु वेदनायामर्हतो न तृष्णोत्पत्तिरेवं सत्यपि स्पर्शे वेदन्नादयो न स्युरिति । [073|02] तस्याविशेषितत्वात् । [073|02-073|03] अविद्यासंस्पर्शजं हि वेदितं प्रतीत्योत्पन्ना तृष्णेत्युक्तं नतु वेदनोत्पत्तौ स्पर्शो विशेषित इत्यसमानमेतत् । [073|04] तस्मादचित्तिका निरोधसमापत्तिरिति वैभाषिकाः । [073|04-073|05] कथमचित्तिकायाः समापत्तित्वम् । [073|05] महाभूतसमतापादनात् । [073|05-073|06] समापत्तिचित्तेन च तां समापद्यन्ते समागच्छन्तीति समापत्तिः । [073|06] किं पुनरेते समापत्ती द्रव्यतः स्त उताहो प्रज्ञप्तितः । [073|07] द्रव्यत इत्याह । चित्तोत्पत्तिप्रतिबन्धनात् । न । समापत्तिचित्तेनैव तत्प्रतिबन्धनात् । [073|08-073|09] समापत्तिचित्तमेव हि तच्चित्तान्तरविरुद्धमुत्पद्यते येन कालान्तरं चित्तस्या प्रवृत्तिमात्रं भवति । [073|09] तद्विरुद्धाश्रयापादनात् । [073|09-073|11] या 'सौ समापत्तिरिति प्रज्ञप्यते तच्चाप्रवृत्तिमात्रं न पूर्वमासीन्न पश्चात् भवति व्युत्थितस्येति संस्कृता 'सौ समापत्तिः प्रज्ञप्यते । [073|11] अथवा आश्रयस्यैव तथा समापादनं समापत्तिः । [073|11-073|12] एवमासंज्ञिकमपि द्रष्टव्यम् । [073|12-073|13] चित्तमेवासौ तत्र चित्तप्रवृत्तिविरुद्धं लभते तच्चाप्रवृत्तिमात्रमासंज्ञिकं प्रज्ञप्यत इति तदेतन्न वर्णयन्ति । [073|13] व्याख्याते समापत्ती ॥ [073|14] जीवितं कतमत् । [073|15] #<आयुर्जीवितम् ># [073|16] एवं ह्युक्तमभिधर्मे ऽजीवितेन्रियं कतमत् । traidhàtukamàyuri"ti / [073|16-073|17] एतच्चैव न ज्ञायते आयुर्नाम क एष धर्म इति । [073|18] #<आधार ऊष्मविज्ञानयोर्हि यः /># [073|19] इदमुक्तं भगवता [073|20-073|21] "आयुरूष्माथ विज्ञानं यदा कायं जहत्यमी । अपविद्धस्तदा शेते यथा काष्ठमचेतन" इति ॥ [073|22] तद् य ऊष्मणो विज्ञानस्य चाधारभूतो धर्मः स्थितिहेतुस्तदायुः । [073|22-073|23] तस्येदानीमायुषः क आधारभूतः । [073|23-073|24] एवं तर्हि परस्परापेक्ष्यवृत्तित्वादेषां कः पूर्वं निवर्तिष्यते । [073|24] यद्वशादिभवौ विवर्त्तिष्येते इति नित्यानिवृत्तिप्रसङ्गः । [073|25] आयुषस्तर्हि कर्माधारभूतं यावदाक्षिप्तं कर्मणा तावदनुवर्त्तनात् । [073|25-073|26] ऊष्मविज्ञानयोरपि किमर्थं कर्मैवाधारभूतं नेष्यते । [073|26] मा भूत् सर्वं विज्ञानमामरणाद्विपाक इति । [073|27] ऊष्मणस्तर्हि कर्माधार्भूतं भविष्यति ऊष्मा च विज्ञानस्य । [073|27-073|28] एवमप्यारूप्येष्वनाधारं विज्ञानं स्यादूष्माभावात् । [073|28] तस्य पुनः कर्माधारो भविष्यति । [073|28-074|01 न वै लभ्यते कामचारो यत् क्वचिदेवोष्मा विज्ञानस्याधारो भविष्यति क्वचिदेव कर्मेति । [074|02] उक्तं चात्र । किमुक्तम् । [074|02-074|03] "मा भूत्सर्वं विज्ञानमामरणाद्विपाक" इति । [074|03] तस्मादस्त्येव तयोराधारभूतमायुः । [074|03-074|04] नहि नास्तीति ब्रूमो नतु द्रव्यान्तरम् । [074|04] किं तर्हि । त्रैधातुकेन कर्मणा निकायसभागस्य स्थितिकालावेधः । [074|05-074|06] यावद्धि कर्मणा निकायसभागस्यावेधः कृतो भवत्येतावन्तं कालमवस्थातव्यमिति तावत् सो ऽवतिष्ठते तदायुरित्युच्यते । [074|06-074|07] सस्यानां पाककालावेधवत् क्षिप्तेषुस्थितिकालावेधवच्च । [074|07-074|08] यस्तु मन्यते संस्कारो नाम कश्चिन् गुणविशेष इषौ जायते यद्वशाद्गमनमापतनाद् भवतीति । [074|08-074|09] तस्य तदेकत्वात् प्रतिपन्नाभावाच्च देशान्तरैः शीघ्र तरतमप्राप्तिकालभेदा नुपपत्तिः पतनानुपपत्तिश्च । [074|09-074|10] वायुना तत्प्रतिबन्ध इति चेत् । [074|10] अर्वाक्पतनप्रसङ्गो न वा कदाचिद्वायोरविशेषात् । [074|10-074|11] एवं तु वर्णयन्ति द्रव्यान्तरमेवायुरस्तीति । [074|12] अथ किमायुःक्षयादेव मरणं भवत्याहोस्विदन्यथापि । [074|12-074|13] प्रज्ञप्तावुक्तम् "आयुःक्षयान्मरणं न puõyakùayàdi"ti / [074|13] चतुष्कोटिः । [074|13-074|14] प्रथमा कोटिरायुर्विपाकस्य कर्मणः पर्यादानात् । [074|14] द्वितीया भोगविपाकस्य । तृतीयोभयोः । [074|14-074|15] चतुर्थी विषमापरिहारेण । [074|15] आयुरुत्सर्गाच्चेति वक्तव्यक्म् । न वक्तव्यम् । आयुःक्षयादेव तन्मरणम् । [074|16] प्रथमकोट्यन्तर्गमात् । [074|16-074|17] क्षीणे त्वायुषि पुण्यक्षयस्य मरणे नास्ति सामर्थ्यम् । [074|17] तस्मादुभयक्षये सति मरणमायुःक्षयादित्युक्तम् । [074|17-074|18] ज्ञानप्रस्थाने ऽप्युक्तम् "आयुः सन्तत्युपनिबद्धं वर्तत इति वक्तव्यम् । [074|18] सकृदुत्पन्नं तिष्ठनीति वक्तव्यम् । [074|19] आह । [074|19-074|20] कामावचराणां सत्त्वानामसंज्ञिसमापर्त्तिं निरोधसमापर्त्तिं च समापन्नानां सन्तत्युपनिबद्धं वर्त्तत इति वक्तव्यम् । [074|20-074|21] समापन्नानां रूपारूप्यावचराणां च सत्त्वानां सक्र्दुत्पन्नं तिष्ठतीति वक्तव्यम्" / [074|21] को ऽस्य भाषितस्यार्थः । [074|21-074|22] यस्याश्रयोपघातादुपाघतस्तत्सन्तत्यधीनत्वात् प्रथमम् । [074|22-074|23] यस्य त्वाश्रयोपघात एव नास्ति तद्यथो त्पन्नावस्थानात् द्वितीयम् । [074|23-074|24] सान्तरायं प्रथमं निरन्तरायं द्वितीयमिति काश्मीराः । [074|24] तस्मादस्त्यकालमृत्युः । [074|24-074|25] सूत्र उक्तम् "चत्वार आत्मभावप्रतिलम्भाः । [074|25] अस्त्यात्मभावप्रतिलम्भो यत्रात्मसंचेतना क्रमते न parasaücetane"ti / [074|26] चतुष्कोटिकः । [074|26-074|27] आत्मसंचेतनैव क्रमते कामधातौ क्रीडाप्रमोष्काणां देवानां मनःप्रदूषकाणां च । [074|27-074|28] तेषां हि प्रहर्षमनःओप्रदोषाभ्यां तस्मात् स्थानाच्च्युतिर्भवति नान्यथा/ [074|28] दुद्धानां चेति वक्तव्यम् । [075|01] स्वयंमृत्युत्वात् । परसंचेतनैव क्रमते गर्भाण्डगतानाम् । [075|01-075|02] उभयमप्येषां कामावचराणां प्रायेण । [075|02-075|06] नोभयं सर्वेषा मन्तराभविकाणां रूपारूप्यावचराणामनेकजातीयानां कामावचराणां तद्यथा नारकाणा मुत्तरकौरवाणां दर्शनमार्गमैत्रीनिरोधासंज्ञि समापत्तिसमापन्नानां राजर्षिजिनदूतजिनादिष्ट धर्मिलो त्तरगङ्गिल श्रेष्ठिपुत्रयशः दुमारजीवकादीनां सर्वेषा चरमभविकानांवोधिसत्त्व मातुस्तद्गर्भायाः चक्रवर्त्तिनश्चक्रवर्त्तिमातुश्च तद्गर्भायाः/ [075|06-075|07] अथ कस्मात्सूत्र उक्तं कतमे ते भदन्त सत्त्वा येषां नात्मसंचेतना क्रमते न परसंअचेतना । [075|07-075|08] नैवसंज्ञानासंज्ञायतनोपगाः ÷àriputre"ti । [075|08-075|09] अन्येषु किल ध्यानरूप्येध्वात्मसंचेतनास्वभूमिक आर्यमार्गः परसंचेतना उत्तरभूमिसामन्तकस्तत्र चोभयं नास्तीति । [075|09-075|10] ननु चैवं तत्रापि परभूमिक आर्यमार्गः परसंचेतना प्राप्नोति । [075|10] पर्यन्तग्रहणात्तर्हि तदादिसंप्रत्ययः । [075|11] क्वचिदादिसंप्रत्ययः क्वचिदादिना पर्यन्तो ऽपि प्रतीयते । यदाह । [075|11-075|12] "तद्यथा देवा ब्रह्मकायिकाः । [075|12] इयं प्रथमा सुखोपपत्तिरिति । क्वचित् पर्यन्तेनादिरपि प्रतीयते । [075|13] यदाह । तद्यथा देवा आभास्वराः । इयं द्वितीया sukhopapattiri"ti [075|13-075|14] अयमत्र तद्यथाशब्दो दृष्टान्तवाचक इति युक्त एतस्माच्छेषसं प्रत्ययः । [075|14-074|15] एष हि दृष्टान्तधर्मो यदेकमपि तज्जातीयकं दृश्यते । [075|15-075|16] स चेह तद्यथाशब्दो नास्तीत्यनुपसंहार एषः । [075|16] यद्ययं तद्यथाशब्दो दृष्टान्तवाचकः स्यादिह न प्राप्नुयात् । [075|16-075|17] सन्ति सत्त्वा नानात्वकाया नानात्वसंज्ञिनस्तद्यथा मनुष्यस्तदेकत्याश्चदेवा इति । [075|17-075|18] तस्मादुपदर्शनार्थ एवायं द्रष्टव्य इत्यलमतिप्रसङ्गेन । [075|18] उक्तं जीवितम् ॥ [075|19] ## [075|20] एतानि हि संस्कृतस्य चत्वारि लक्षणानि । [075|20-075|21] यत्रैतानि भवन्ति स धर्मः संस्कृतो लक्ष्यते । [075|21] विपर्ययादसंस्कृतः । [075|21-075|22] तत्र जातिस्तं धर्मं जनयति स्थितिः स्थपयति जरा जरयति अनित्यता विनाशयति । [075|22-075|23] ननु "त्रीणिमानि संस्कृत lakùaõànã"ti सूत्र उक्तम् । [075|23] चतुर्थमप्यत्र वक्तव्यं स्यात् । किं चात्र नोक्तम् । आह । [075|24] स्थितिः । यत्तर्हि "इदं sthityanyathàtvami"ti / [075|24-075|25] जराया एष पर्यायस्तद्यथा जातेरुत्पाद इत्यनित्यतायाश्च व्यय इति । [075|25-076|01] ये हि धर्माः संस्काराणामध्वसंचाराय प्रवृत्तास्त एव सूत्रे लक्षणान्युक्तान्युद्वेजनार्थम् । [076|01-076|02] जातिर्हि या संस्काराननागतादध्वनः प्रत्युत्पन्नमध्वानं संचारयति । [076|02-076|03] जरा 'नित्यते पुनः प्रत्युत्पन्नादतीतं दुर्बलीकृत्य प्रतिघातात् । [076|03] तद्यथा किल गहनप्रविष्टस्य पुरुषस्य त्रयः शत्रवः । [076|03-076|04] तत एक एनं गहनादाकर्षेत् द्वौ पुनर्जीविताद्वच्यपरोपयेतां तद्वदिति । [076|04-076|05] स्थितिस्तु तान् संस्कारानुपगुह्य तिष्ठत्यवियोगमिवेच्छन्ती । [076|05-076|06] अतो ऽसौ संस्कृतलक्षणं न व्यवस्थापिता । [076|06] असंस्कृतस्यापि च स्वलक्षणे स्थितिभावात् । [076|06-076|07] अन्ये पुनः कल्पयन्ति स्थितिं जरां चाभिसमस्य स्थित्यन्यथात्वमित्येकं लक्षणमुक्तं सूत्रे । [076|07] किं प्रयोजनम् । [076|08-076|09] एषा ह्येषु सङ्गास्पदमतः श्रियमिवैनां कालकर्णीसहितां दर्शयामास तस्यामनासङ्गार्थमिति । [076|09] अतश्चत्वार्येव संस्कृत लक्षणानि । [076|09-076|10] तेषामपि नाम जात्यादीनां संस्कृतत्वादन्यैर्जात्यादिभिर्भवितव्यम् । [076|10] भवन्त्येव । [076|11] ## [076|12] तेषामपि चत्वार्यनुलक्षणानि भवन्ति । [076|12-076|13] जातिजातिः स्थितिस्थितिः जराजरा अनित्यता 'नित्यता इति । [076|13] ननु चैकस्यैकस्य चतुर्लक्षणी प्राप्नोति अपर्यवसानदोषश्च । [076|14] तेषां पुनरन्यजात्यादिप्रसङ्गात् । न प्राप्नोति । यस्मात् । [076|15] ## [076|16] तेषां जात्यादीनामष्टासु धर्मेषु वृत्तिः । किमिदं वृत्तिरिति । कारित्रं पुरुषकारः । [076|17] जातिजात्यादीनां चैकत्र धर्मे कथं कृत्वा आत्मना नवमो हि धर्म उत्पद्यते । [076|18] सार्धं लक्षणानुलक्षणैरष्टाभिः । [076|18-076|19] तत्र जातिरात्मानं विरहय्यान्यानष्टौ धर्मान् जनयति । [076|19] जातिजातिः पुन स्तामेव जातिम् । [076|19-076|20] तद्यथा किल काचित् कुक्कुटी बहून्य पत्यानि प्रजायते काचिदल्पानि । [076|20-076|21] तद्वत् स्थितिरप्यात्मानं वर्जयित्वा 'न्यानष्टौ धर्मान् स्थापयति स्थितिस्थितिस्तु तामेव स्थितिम् । [076|21-076|22] एवं जरा 'नित्यते अपि यथायोग्यं यज्ये । [076|22] तस्माना भवत्यनवस्थाप्रसङ्गः । [076|22-076|23] तदेतदाकाशं पाट्यत इति सौत्रान्तिकाः । [076|23-076|24] नह्येते जात्यादयो धर्मा द्रव्यतः संविद्यन्ते यथा 'भिव्यज्यन्ते । [076|24] किं कारणम् । प्रमाणाभावात् । [076|24-076|25] नह्येषां द्रव्यतो ऽस्तित्वे किञ्चिदपि प्रमाणमस्ति प्रत्यक्षमनुमानमाप्तागमो वा यथा रूपादीनां धर्माणामिति । [076|26-076|27] यत्तर्हि सूत्र उक्तं "संस्कृतस्योत्पादो ऽपि प्रज्ञायते व्ययो ऽपि स्थित्यन्यथात्वमपी" ति । [076|27] ग्रन्थज्ञो देवानां प्रियो नत्वर्थज्ञः । अर्थश्च प्रतिशरण मुक्तं भगवता । [076|28] कः पुनरस्यार्थः । [076|28-076|29] अविद्यान्धा हि बालाः संस्कारप्रवाहमात्मात आत्मीयतश्चाधिमुक्ता अभिष्वजन्ते । [076|29-077|02] तस्य मिथ्याधिमोक्षस्य व्यावर्त्तनार्थं भगवांस्तस्य संस्कारप्रवाहस्यसंस्कृतत्वं प्रतीत्यसमुत्पन्नतां द्योतयितुकाम इदमाह "त्रिणीमानि संस्कृतस्य संस्कृतलक्षणानि" / [077|02] न तु क्षणस्य । नहि क्षणस्योत्पादादयः प्रज्ञायन्ते । [077|03] नचाप्रज्ञायमाना एते लक्षणं भवितुमर्हन्ति । [077|03-077|04] अथ एवात्र सूत्रे "संस्कृतस्योत्पादो ऽपि प्रज्ञायत" इत्युक्तम् । [077|04-077|05] पुनः संस्कृतग्रहणं संस्कृतत्वे लक्षणानीति यथा विज्ञाये त । [077|05-077|06] मैवं विज्ञायि संस्कृतस्य वस्तुनो ऽस्तित्वे लक्षणानि जलवलाकावत् साध्वसादुत्वे वा कन्यालक्षणवदिति । [077|06-077|07] तत्र प्रवाहस्यादिरुत्पादो निवृत्तिर्व्ययः । [077|07] स एव प्रवाहो ऽनुवर्त्तमानः स्थितिः । [077|07-077|08] तस्य पूर्वापरविशेषः स्थित्यन्यथात्वम् । [077|08-077|09] एवं च कृत्वोक्तं "विदिता एव नन्दस्य कुलपुत्रस्य वेदना उत्पद्यन्ते विदिता अव तिष्ठन्ते विदिता अस्तं परिक्षयं पर्यादानं gacchantã"ti । [077|10] आह चात्र [077|11-077|12] "जातिरादिः प्रवाहस्य व्ययश्छेदः स्थितिस्तु सः । स्थित्यन्यथात्वं तस्यैव पूर्वापरविशिष्टता ॥" [077|13-077|14] "जातिरपूर्वो भावं स्थितिः प्रबन्धो व्ययस्तदुच्छेदः । स्थित्यन्यथात्वमिष्टं प्रबन्धपूर्वापरविशेष" इति ॥ [077|15-077|16] "क्षणिकस्य हि धर्मस्य विना स्थित्या व्ययो भवेत् । न च व्येत्येव तेनास्य वृथा तत्परिकल्पना ॥" [077|17] तस्मात् प्रवाह एव स्थितिः । एवं च कृत्वा 'यमप्यभिधर्मनिर्देश उपपन्न्नो भवति । [077|18] "स्थितिः कतमा । उत्पन्नानां संस्काराणामविनाश" इति । [077|18-077|19] नहि क्षणस्योत्पन्नस्याविनाशो ऽस्तीति । [077|19] यदपि च ज्ञानप्रस्थान उक्तम् "एकस्मिंश्चित्ते क उत्पादः । [077|20] आह । जातिः । को व्ययो मरणम् । किं स्थित्यन्यथात्वं jare"ti । [077|20-077|21] तत्रापि निकायसभागचित्तं युज्यते । [077|21-077|22] प्रतिक्षणं चापि संस्कृतस्यैतानि लक्षणानि युज्यन्ते विना 'पि द्रव्यान्तरकल्पनया । [077|22] कथमिति । [077|23] प्रतिक्षणमभूत्वाभाव उत्पादः । भूत्वा 'भावो व्ययः । [077|23-077|24] पूर्वस्य पूर्वस्योत्तरक्षणानुवन्धः स्थितिः । [077|24] तस्याविस्दृशत्वं स्थित्यन्यथात्वमिति । यदा तर्हि सदृशा उत्पद्यन्ते । [077|24-077|25] न ते निर्विशेषा भवन्ति । [077|25] कथमिदं ज्ञायते । [077|25-077|26] क्षिप्ताक्षिप्तबलिदुर्बलक्षिप्तस्य वज्रादेश्चिराशुतरपातकालभेदात्तन्महाभूतानां परिणामविशेषसिद्धेः । [077|26-077|27] नातिवहुविशेषभिन्नास्तु संस्काराः सत्यप्यन्यथात्वे सदृशा एव दृश्यन्ते । [077|27-077|29] अन्तिमस्य तर्हि शब्दार्चिःक्षणस्य परिनिर्वाणकाले च षडायतनस्योत्तरक्षणाभावात् स्थित्यह्न्यन्यथात्वं नास्तीत्यव्यापिनी लक्षणव्यवस्था प्राप्नोति । [077|29] न वै संस्कृतस्य स्थितिरेवोच्यते । [078|01] लक्षणमपि तु स्थित्यन्यथात्वम् । [078|01-078|02] अतो यस्यास्ति स्थितिस्तस्यावश्यमन्यथात्वं भवतीति नास्ति लक्षणव्यवस्थाभेदः । [078|02-078|04] समासतस्त्वत्र सूत्रे संस्कृतस्येदं लक्षणमिति द्योतितं भगवता "संस्कृतं नाम यद्भूतवा भवति भूत्वा च पुनर्न भवति यश्चास्य स्थितिसंज्ञकः प्रबन्धः सो ऽन्यथा चान्यथा च bhavatã"ti । [078|04-078|05] किम् अत्र द्रव्यान्तरैर् जात्यादिभिः कथम् इदानीं स एव धर्मो लक्ष्यस् तस्यैव लक्षणं योक्ष्यते । [078|05-078|08] कथं तावन् महापुरुषलक्षणानि महापुरुषान् नान्यानि सास्ना-लाङ्गूल-ककुद-शफ-विषाणादीनि च गोत्वलक्षणानि गोर् नान्यानि काठिन्यादीनि च पृथिवीधात्वादीनां लक्षणानि तेभ्यो नान्यानि । [078|08-078|09] यथा चोध्र्वगमनेन दूराद्धूमस्य धूमत्वं लक्ष्यते नच तत्तस्मादन्यत् । [078|09] स एवात्र न्यायः स्यात् । [078|09-078|10] नच संस्कृतानां रूपादीनां तावत् संस्कृतत्वं लक्ष्यते । [078|10-078|11] गृह्णतापि स्वभावं यावत् प्रागभावो न ज्ञायते पश्चाच्च सन्ततेश्च विशेषः । [078|11-078|12] तस्मान्न तेनैव तल्लक्षितं भवति नच तेभ्यो द्रव्यान्तराण्येव जात्यादीनि विद्यन्ते । [078|12] अथापि नाम द्रव्यान्तराण्येव जात्यादीनि भवेयुः । [078|12-078|13] किमयुक्तं स्यात् । [078|13-078|14] एको धर्मः एकस्मिन्नेव काले जातः स्थितो जीर्णो नष्टः स्यादेषां सहभूत्वात् । [078|14] कारित्रकालभेदात् । अनागता हि जातिः कारित्रं हि करोति । [078|14-078|16] यस्मान्न जातं जन्यते जनिते तु धर्मे वर्त्तमानाः क्षित्यादयः कारित्रं कुर्वन्तीति न यदा जायते तदा तिष्टति जीर्यति विनश्यति वा । [078|16] इदं तावदिह संप्रधार्यं भवेत् । [078|16-078|17] किमनागतं द्रव्यतो ऽस्ति नास्तीति पश्चाज्जनयति वा नवेति सिध्येत् । [078|17-078|18] सत्यपि तु तस्मिन् जातिः कारितरं कुर्वती कथमनागता सिध्यतीत्यनागत लक्षणं वक्तव्यम् । [078|18-078|20] उपरतकारित्रा चोत्पन्ना कथं वर्त्तमाना सिध्यतीति वर्त्तमानलक्षाणं वक्तव्यम् । [078|20-078|21] स्थित्यादयो ऽपि च युगपत् कारित्रे वर्त्तमाना एकक्षण एव धर्मस्य स्थितजीर्णविनष्टतां प्रसञ्जेयुः । [078|21-078|22] यदैव ह्येनं स्थितिः स्थापयति तदैव ज्रा जरयति अनित्यता विनाशयतीति । [078|22-078|24] किमयं तत्र काले तिष्टत्वाहोस्विज्जीर्यतु विनश्यतु वा यो ऽपि हि ब्रूयात् स्थित्यादीनामपि कारित्रं क्रमेणेति तस्य क्षणिकत्वं बाध्यते । [078|24] अथाप्येवं ब्रूयात् एष एव हि नः क्षणो यावतैतत् सर्वं समाप्यत इति । [078|25-078|26] एवमपोइ ताभ्यां सहोत्पन्ना स्थितिस्तावत् स्थापयति न ज्रा जरयति अनित्यता वा विनाश्यतीति । [078|26] कुत एतत् । स्थितेर्बलीयस्त्वात् । पुनः केनावलीयस्त्वम् । [078|26-078|27] यदैनां सह धर्मेणानित्यता हन्ति । [078|27] कृतकृत्या पुनः कर्त्तुं नोत्सहते जातिवत् । [078|28] स्थतुर्युक्तमनुत्सोढुम् । [078|28-078|29] नहि शक्यं जात्यादिजन्यं वर्तमानतामानीतं पुनरानेतुम् । [078|29] शक्यं तु खलु स्थित्या स्थाप्यमत्यन्तमपि स्थापयितुम् । [078|29-079|01] अतो न युक्तं यन्नोत्सहते । [079|01] को वा 'त्र प्रतिबन्धः । ते एव जरा 'नित्यते । [079|01-079|02] यदि हि ते बलीयस्यौ स्यातां पूर्वमेव स्याताम् । [079|02-078|04] निवृत्तकारित्रायां खल्वपि स्थितौ त चापि न तिष्टतः स चापि धर्म इति कथं कुत्र वा कारित्रं कर्त्तुमुत्सहिष्येते किं वा पुनस्ताभ्यां कर्त्तव्यम् । [079|04-079|05] स्थितिपरिग्रहाद्धि स धर्म उत्पन्नमात्रो न व्यनश्यत् । [079|05-079|06] स तु तया व्युपेक्ष्यमाणो नियतं न स्थास्यत्ययमेवास्य विनाशः । [079|06] स्याच्च तावदेकस्य धर्मस्योत्पन्नस्याविनाशः स्थितिः विनाशो ऽनित्यता । [079|07] जरा तु खलु सर्वथात्वेन न तथा । पूर्वापरविशेषात् विपरिणामाच्च । [079|07-079|08] अतस्तदन्यथात्वे ऽन्य एव । [079|08] उक्तं हि [079|09-079|10] "तथात्वेन जरा 'सिद्धिरन्यथात्वे ऽन्य एव सः । तस्मानैकस्य भावस्य जरा नामोपपद्यते"॥ [079|11-079|12] यो ऽप्याह निकायान्तरीयो "विनाश कारणं प्राप्यानित्यता vinà÷àyatã"ti तस्य हरीतकीं प्राप्य देवता विरेचयतीत्यापन्नं भवति किं पुनस्तां कल्पयित्वा । [079|12-079|15] तत् एवास्तु विनाशकारणाद्विनाशः चित्तचैत्तानां च क्षणिकत्वाभ्युपगमात्तदनित्यताया विनाशकारणानपेक्षत्वात् स्थित्यनित्यते कारित्रमभिन्नकालं कुर्यातामित्येकस्यैकत्र काले स्थित विनष्टता संप्रसज्येत । [079|15-070|16] तस्मात् प्रवाहं प्रत्येतानि संस्कृतलक्षणान्युक्तानीत्येवमेतत्सूत्रं सूनीतं भवति । [079|17] अपिच यद्यनागता जातिर्जन्यस्य जनिका किमर्थं सर्वमनागतं युगपन्नोत्पद्यते । यस्मात् [079|18] ## [079|19] नहि विना हेतुप्रत्ययसामग्रया जातिर्जनिका भवति । [079|19-079|20] हेतुप्रत्ययानामेव तर्हि सामर्थ्यं पश्यामः । [079|20-079|21] सति सामर्ग्य भावादसति चाभावान्न जातेरिति हेतुप्रत्यया एव जन काःसन्तः । [079|21] किं च भोः सर्वं विद्यमानमुपलभ्यते । [079|22] सूक्ष्मा अपि धर्मप्रकृतयः संविद्यन्ते । [079|22-079|23] जातमित्येव तु न स्यादसत्यां जातौ षष्ठिवचनं च रूपस्योत्पादः इति यथा रूपस्य रूपमिति । [079|23-079|24] एवं यावदनित्यता यथायोगं वक्तव्या । [079|24] तेन तर्ह्य् अनात्मत्वम् अप्य् एष्टव्यम् अनात्मबुद्धि-सिद्ध्यर्थम् । [079|24-079|26] संख्या-परिमाण-पृथक्त्व-संयोग-विभाग-परत्व-अपरत्व-सत्तादयो ऽपि तीर्थकर-परिकल्पिता अभ्युपगन्तव्या एक-द्वि-महदणु-पृथक्-संयुक्त-वियुक्त-परापर-सदादि-बुद्धि-सिद्ध्यर्थम् । [079|26-079|27] षष्टीविधानार्थं च रूपस्य संयोग इति । [079|27] एषा च षष्टो कथं कल्प्यते । [079|27-079|28] रूपस्य स्वभाव इति । [079|28] तस्मात् प्रज्ञप्तिमात्रमेवैतदभूत्वाभावज्ञापनार्थं क्रियते जातमिति । [079|28-080|01] स चाभूत्वाभावलक्षाण उत्पादो बहुविकल्पः । [080|01-080|02] तस्य विशेषणार्थं रूपस्योत्पाद इति षष्टीं कुर्वन्ति यथा रुपसंज्ञक एवोत्पादः प्रतीयेत मा 'न्यः प्रत्यायीति । [080|02-080|03] तद्यथा चन्दनस्य गन्धादयः शिलापुत्रकस्य शरीरमिति । [080|03-080|04] एवं स्थित्यादयो ऽपि यथायोगं वेदितव्याः । [080|04] यदि जात्या विना जायते कस्मादसंस्कृतमप्याकाशादिकं न जायते । [080|05] जायत् इत्यभूत्वा भवति । असंस्कृतं च नित्यमस्तीति न जायते । [080|05-080|06] यथा च धर्मतया न सर्वं जातिमदिष्यते तथा न सर्वं जायत इत्येष्टव्यम् । [080|06-080|08] यथा च तुल्ये जातिमत्त्वे तदन्ये प्रत्ययास्तदन्यस्योत्पादने न समर्था भवन्त्येवमेवासंस्कृतस्योत्पादने सर्वे ऽप्यसमर्थाः स्युः । [080|08] सिद्धा एव तु द्रव्यभावेन जात्यादय इति वैभाषिकाः । [080|09-080|10] नहि दूषकाः सन्तीत्यागमा अपास्यन्ते नहि मृगाः सन्तीति यवा नोष्यन्ते नहि मक्षिकाः पतन्तीति मोदका न भक्ष्यन्ते । [080|10-080|11] तस्माद्दोषेषु प्रतिविधातव्यं सिद्धान्तश्चानुवर्त्तितव्यः । [080|11] उक्तानि लक्षणानि ॥ [080|12] नामकायादयः कतमे । [080|13] ## [080|14] आदिग्रहणेन पदव्यञ्जनकायग्रहणम् । तत्र संज्ञाकरणं नाम । [080|14-080|15] तद्यथा रूपं शब्द इत्येवमादिः । [080|15-080|16] वाक्यं पदं यावता 'र्थपरिसमाप्तिस्तद्यथा "अनित्या वत संस्कारा" इत्येवमादि येन क्रियागुणकालसंबन्धविशेषा गम्यन्ते । [080|16-080|17] व्यञ्जनमक्षरं तद्यथा अ आ इत्येवमादि । [080|17] ननु चाक्षराण्यपि लिप्यवयवानां नामानि । [080|17-080|18] न वै लिप्यवयवानां प्रत्यायनार्थमक्षाराणि प्रणीतान्यक्षराणामेव तु प्रत्यायनार्थं लिप्यवयवाः प्रणीताः । [080|19] कथमश्रूयमाणानि लेख्येन प्रतीयेरन्निति नाक्षराण्येषां नामानि । [080|19-080|20] एषां च संज्ञादीनां समुक्तयो नामादिकायाः । [080|20] उच समवाये पठन्ति । तस्य समुक्तिरित्येतद् रूपं भवति । [080|21] यो ऽर्थः समवाय इति सो ऽर्थः समुक्तिरिति । [080|21-080|22] तत्र नामकायस्तद्यथा रूपशब्दगन्धरसस्प्रष्टव्यानीत्येवमादि । [080|22-080|23] पदकायः तद्यथा "सर्वसंस्कारा अनित्याः सर्वधर्म अनात्मानः शान्तं निर्वाणमि" त्येवमादि । [080|23-080|24] व्यञ्जनकायस्तद्यथा क ख ग घ ञेत्येवमादि । [080|24-080|25] ननु चैते वाक्स्वभावत्वाच्छब्दात्मका इति रूपस्वभावा भवन्ति । [080|25] कस्माच्चित्तविप्रयुक्ता इत्युच्यन्ते । नैते वाक्स्वभावाः । [080|25-080|26] घोषो हि वाक् नच घोषामात्रेनार्थाः प्रतीयन्ते । [080|26] किं तर्हि । [080|26-080|28] वाङ्नाम्नि प्रव्र्त्तते नामार्थं द्योतयति नैव घोषमात्रं वाग् येन तु घोषेणार्थः प्रतीयते स घोषो वाक् । [080|28] केन पुनर्घोषेणार्थः प्रतीयते । [080|28-081|01] यो ऽर्थेषु कृतावधिर्वक्तृभिस्तद्यथागौरित्येष शब्दो नवस्वर्थेषु कृतावधिः । [081|02-081|03] "वाग्दिग्भूरश्मिवज्रेषु पश्वक्षिस्वर्गवारिषु । नवस्वर्थेषु मेधावी go÷abdamupadhàrayedi"ti // [081|04-081|05] यो ऽपि हि मन्यते नामार्थं द्योतयतीति तेनाप्येतदवश्यमभ्युपगन्तव्यं यदि प्रतीपदार्थकं भवतीति । [081|05-081|06] तच्चैत च्छब्दमात्रादेव प्रतीतपदार्थकात् सिध्यतीति किमर्थरं नाम कल्पयित्वा । [081|06] इदं चापि न ज्ञायते कथं वाङ्नाम्नि प्रवर्त्तत इति । [081|06-081|07] किं तावदुत्पादयत्याहोस्वित् प्रकाशयति । [081|07] यद्युत्पाद यति । [081|07-081|09] घोषस्ववत्वाद्वाचः सर्वं घोषमात्रं नामोत्पादयिष्यति यादृशो वा घोषविआशेष इष्यते नाम्न उत्पादकः स एवार्थस्य द्योतको भविष्यति । [081|09] अथ प्रकाशयति । [081|09-081|11] घोषस्वभावत्वाद्वाचः सर्वं घोषमात्रं नाम प्रकशयिष्यति यादृशो वा घोषविशेष इष्यते नाम्नः परकाशकः स एवार्थस्य द्योतको भविष्यति । [081|11] न खल्वपि शब्दानां सामर्ग्यमस्ति क्षणैकमिलनम् । [081|12] न चैकस्य भागश उत्पादो युक्त इति कथमुत्पादयन्ती वाङ्नामोत्पादयेत् । [081|12-081|13] कथं तावदतीतापेक्षः पश्चिमो विज्ञप्तिक्षण उत्पादयत्यविज्ञप्तिम् । [081|13-081|14] एवं तर्हि पश्चिम एव दे नाम्न उत्पादाद्यो ऽपि तमेवैकम् शृणोति सो ऽप्यर्थं प्रतिपद्येत । [081|14-081|15] अथाप्येवं कल्प्येत वाग्व्यञ्जनं जनयति व्यञ्जनं तु नामेति । [081|15-081|16] अत्रापि स एव प्रसङ्गो व्यञ्जनां सामर्ग्याभावात् । [081|16] एष एव च प्रसङ्गो नाम्नः प्रकाशकत्वे वाचः । [081|16-081|18] व्यञ्जनां पि वाग्विशिष्टप्रज्ञा अप्यवहितचेतस्का लक्षणतः परिच्छेत्तुम् नोत्सहन्त इति व्यञ्जयापि वाक् नैवोत्पादिका न प्रकाशिका युज्यते । [081|18-081|19] अथाप्यर्थसहजं नाम जात्यादिवदिष्यते । [081|19] एवं सत्यतीतानागतस्यार्थस्य वर्त्तमानं नाम न स्याद् । [081|19-081|21] अपत्यानां पितृभिर्यथेष्टं नामानि कल्प्यन्त इति कतमन्नाम तत्सहजं स्यात् असंस्कृतानां च धर्माणां केन सहजं नाम स्यादित्यनिष्टिरेवेयम् । [081|21-081|22] यदप्युक्तं भगवता [081|23] "नामसंनिशारिता गाथा गाथानां कविराश्रयः" इति [081|24-081|25] अत्रार्थेषु कृतावधिः शब्दो नाम नाम्ना च रचनाविशेषो गाथेति नामसंनिताभवति रचनाविशेषाश्च द्रव्यान्तरं नोपपद्यते । [081|25] पङ्क्तिवच्चित्तानुपूर्व्यवच्च । [081|26] अस्तु वा व्यञ्जनमात्रस्य द्रव्यान्तरभावपरिकल्पना । [081|26-081|27] तत्समूहा एव नामकायादयो भविष्यन्तीत्यपार्थिका तत्प्रज्ञप्तिः । [081|27-081|28] सन्त्येव तु विप्रयुक्तसंस्कारभावना नामकाया द्रव्यत इति वैभाषिकाः । [081|28] नहि सर्व धर्मास्तर्कगम्या भवन्तीति । [082|01-082|02] अथ किंप्रतिसंयुक्ता एते नामकायादयः सत्त्वाख्या असत्त्वाख्या विपाकजा औपचयिका नैःष्यन्दिकाः कुशला अकुशला अव्याकृता इति वक्तव्यम् । [082|02] आह [082|03] ## [082|04] कामाप्ता रूपाप्ताश्चेति । आरुप्याप्ता अपि सन्ति ते त्वनभिलाप्या इत्यपरे । [082|05] सत्त्वाख्या एते । यश्च द्योतयति स तैः समन्वागतो न यो द्योत्यते । [082|05-082|06] नैःष्यन्दिका अनिवृताव्याकृताश्च । [082|06-082|07] यथा चैते नामकायादयः सत्त्वाख्या नैःष्यन्दिका अनिवृताव्याकृताश्च । [082|08] ## [082|09] ## [082|10] न केवलं नैःष्यन्दिकी कामरूपारूप्यावचरी । [082|11] #<आप्तयो द्विधा /># [082|12] प्राप्तयो नैःष्यन्दिक्यो विपाकजाश्च । [081|13] ## [081|14] द्विधेति वर्त्तते प्राप्तिवत् । [082|15] ## [082|16] द्वे अचित्तसमापत्ती असमन्वागमश्च नैःष्यन्दिका एव । शेषमेषां वक्तव्यमुक्तम् । [082|17] शेषयोश्चासंज्ञिकजीवितयोरतो न पुनर्ब्रुमः । कथं प्राप्त्यादीनां सत्त्वाख्यतोक्ता समन्वागमवचनात् । [082|18] कथं लक्षणानां सत्त्वासत्त्वाख्यतोक्ता । सर्वसंस्कृटसहभूत्वात् ॥ उक्ता विप्रयुक्ताः ॥ [082|19-082|20] यक्तूक्तं "जन्यस्य जनिका जातिर्न हेतुप्रत्ययैर्विना" इति क इमे हेतवः केच प्रत्ययाः । [082|21-082|22] ## [082|23] षडिमे हेतवः । [082|23-082|24] कारणहेतुः सहभूहेतुः सभागहेतुः संप्रयुक्तकहेतुः सर्वत्रगहेतुः विपाकहेतुरिति । [082|24] तत्र [082|25] ## [082|26] संस्कृतस्य हि धर्मस्य स्वभावव्र्ज्याः सर्वधर्माः कारणहेतुरुत्पादयति । [082|27] अविघ्नभावावस्थानात् । [082|27-083|02] ननु च ये ऽस्याजानत उदपत्स्यन्तास्रवा जानतो ऽस्य ते नोत्पद्यन्त इति ज्ञानमेषां विघ्नमुअत्पत्तौ करोति सूर्यप्रभावज्ज्योतिषां दर्शनस्येति कथं स्वभाववर्ज्याः सर्वधर्माः संस्कृतस्य कारणहेतुर्भवन्ति । [083|02] उत्पद्यमानस्याविध्नभावेनावस्थानादिति ज्ञातव्यम् । [083|03] भवेत्तावदुत्पत्तौ विध्नकारणे समर्थानामविघ्नकारणाद्धेतुत्वम् । [083|03-083|04] तद्यथा अनुपद्रोतारं भोजकमधिकृत्य ग्रामीणा भवन्ति वक्तारः स्वामिना स्मः सुखिता इति । [083|04-083|06] यस्य पुनर्नास्त्येव शक्तिर्विघ्नयितुं तस्य कथं हेतुभावस्तद्यथा निर्वाणस्यानुत्पत्तिधर्मकाणां च सर्वोत्पत्तौ नारकादीनां चरूप्यसत्त्व स्कन्धोत्पत्तौ । [083|06-083|07] असन्तो ऽपि ह्येते तथैव विध्नं कर्त्तुमसमर्थः स्युः । [083|07-083|08] असमर्थे ऽपि हि भोजके तथा वक्तारो भवन्तीति स एवात्र दृष्टान्तः सामान्येनैव निर्देशः । [083|08-083|09] यस्तु प्रधानः कारणहेतुः स उत्पादने ऽपि समर्थो यथा चक्षूरूपे चक्षुर्विज्ञानस्य आहारः शरीरस्य वीजादयो ऽङ्कुरादीनामिति । [083|10-083|11] यस्त्वेवं चोदयति अनावरणभावेन चेत्सर्व धर्महेतवो भवन्ति कस्माना सर्वस्योत्पादो युगपद्भवति प्राणातिपातेन च घातकवत् सर्वे तद्भाजो भवन्तीति । [083|11-083|12] तस्येदमचोद्यम् । [083|12] यस्मादनावरणभावेन सर्वधर्माः हेतुः प्रतिज्ञायन्ते न कारकभावेनेति । [083|13] सर्वस्यैव कारणहेतोः सर्वोत्पत्तौ सामर्थ्यमित्यपरे । [083|13-083|14] तद्यथा निर्वाणस्यापि चक्षुर्विज्ञानम् । [083|14] कथं कृत्वा । [083|14-083|16] तेन ह्यालम्बनात् मनोविज्ञानमुत्पद्यते कुशलाकुशालं यतः क्रमेण पश्चाच्चक्षुर्विज्ञानमिति कारणपरपरया तस्यापि प्रत्ययीभावादस्ति सामर्थ्यम् । [083|16] एवमन्यस्यापि प्रतिपत्तव्यम् । एषा हि दिक् । [083|16-083|17] उक्तः कारणहेतुः । [083|18] ## [083|19] मिथः पारंपर्येण ये धर्माः परस्परफलास्ते परस्परः सहभूहेतुर्यथा । कथम् । [083|20] ## [083|21] चत्वारि महाभूतान्यन्योन्यं सहभूहेतुः । चित्तं चित्तानुवर्त्तिनां धर्माणां ते ऽपि तस्य । [083|22] संस्कृतलक्षणानि लक्ष्यस्य सो ऽपि तषाम् । [083|22-083|23] एवं च कृत्वा सर्वमेव संस्कृतं सहभूहेतुर्यथायोगम् । [083|23-083|24] विनापि चान्योन्यफलत्वेन धर्मो ऽनुलक्षणानां सहभूहेतुर्न तानि तस्येत्युपसंख्यातव्यम् ॥ [083|25] के पुनरेते चित्तानुवर्त्तिनो धर्माः । [083|26] ## [083|27] ## [083|28] सर्वेचित्तसंप्रयुक्ताः । ध्यानसंवरो ऽनास्रवसंवरस्तेषां च ये जात्यादयश्चित्तस्य च । [083|28-084|01] एते धर्माश्चित्तानुवर्त्तिन उच्यन्ते । [084|01] कथमेते चित्तमनुपरिवर्त्तन्ते । समासतः [084|02] ## [084|03] कालस्तावच्चितेनैकोत्पादस्थितिनिरोधतया एकाध्वपतितत्वेन च । [084|03-084|04] फलादिभिरेकफलविपाकनिःष्यन्दतया । [084|04] पूर्वकस्त्वेकशब्दः सहार्थे वेदितव्यः । [084|05] शुभतादिभिः कुशलाकुशलाव्याकृतचित्ते कुशलाकुशलाव्याकृततया । [084|05-084|06] एवं दशभिः कारणैश्चित्तानुपरिवर्त्तिन उच्यन्ते । [084|06-084|07] तत्र सर्वाल्प चित्तमष्टपञ्चाशतो धर्माणां सहभूहेतुः । [084|07-084|08] दशानां महाभूमिकानां चत्त्वारिंशतस्तल्लक्षणानामष्टानां च स्वलक्षणानुलक्षाणानाम् । [084|08] तस्य पुनश्चतुःपञ्चाशद्धर्माः सहभूहेतुः । [084|08-084|09] स्वान्यनुलक्षणानि स्थापयित्वा । [084|09] चतुर्दशेत्यपरे । दश महभूमिकाः स्वान्येव च लक्षणानीति । [084|09-084|10] तदेतन्न वर्णयन्ति । [084|10] प्रकरणग्रन्थो ह्येवं विरुध्येत । [084|10-084|11] "स्याद्दुःखसत्यं सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर्हेतुः । [084|11-084|13] सत्कायदृष्टेस्तत्संप्रयुक्तानां च धर्माणां जातिं जरां स्थितिमनित्यतां च स्थापयित्वा यत्तदन्यत् क्लिष्टं दुःखसत्यं सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर्हेतुः । [084|13] सत्कायदृष्टेक्श्च हेतुर्यदेतत् स्थापितमि" ति । [084|13-084|15] ये तर्हि "तत्संप्रयुक्तानां च धर्माणा मि" त्येतन्न पथन्ति तैरप्येतत् पथितव्यम् अर्थतो वैवं बोद्धव्यमिति काश्मीराः । [084|15] यक्तावत् सहभूहेतुना हेतुः सहभ्वपि तत् । [084|15-084|16] स्यात्तु सहाभूर्न सहभूहेतुना हेतुः । [084|16] धर्मस्यानुलक्षणानि । तानि चान्योन्यम् । [084|16-084|19] अनुपरिवर्त्त्यनुलक्षनानि चैवं चित्तस्य तानि चान्योन्यं सप्रतिघं चोपादायरूपमन्योन्यमप्रतिघं च किञ्चित् सर्वं च भूतैः प्राप्तयश्च सहजाः प्राप्तिमतः सहभुवो न सहभूहेतुरनेकफलविपाक निष्यन्दत्वात् । [084|19-084|20] न चैताः सहचरिष्णवः पूर्वमप्युत्पत्तेः पश्चादपीति । [084|20] सर्वमप्येतत् स्यात् । [084|20-084|21] किं तु प्रसिद्धहेतुफलभावानां बीजादीनामेष न्यायो न दृष्ट इति वक्तव्यमेतत् कथं सहोत्पन्नानां धर्माणां हेतुफलभाव इति । [084|22] तद्यथा प्रदीपप्रभयोरङ्कुरच्छाययोश्च । [084|22-084|24] संप्रधार्यं तावदेतत्किं प्रभायाः प्रदीपो हेतुराहोस्वित् पूर्वोत्पन्नैव सामग्री सप्रभस्य प्रदीपस्य सच्छायस्याङ्दुरस्योत्पत्तौ हेतुरिति । [084|24] इतस्तर्हि भावाभावयोस्तद्वत्त्वात् । [084|24-084|25] एतद्धि हेतुहेतुमतो लक्षणमाचक्षतेर् हेतुकाः । [084|25-084|26 यस्य भावाभावयोः यस्य भावाभावौ नियमतः स हेतुरितरो हेतुमानिति । [084|26-085|01] सहभुवाम् च धर्माणामेकस्य भावे सर्वेषां भाव एकस्याभावे सर्वेषामभाव इति युक्तो हेतुफलभावः । [085|01] स्यात्तावत्सहोत्पन्नानां परस्परं तु कथम् । [085|02-085|03] अथ एवाह एवं तर्ह्यविनिर्भाविणो ऽप्युपादायरूपस्यान्योन्यमेष प्रसङ्गः भूतैश्च सार्धं चित्तानुलक्षणादीनां चे चित्तादिभिः । [085|03-085|04] त्रिदण्डान्योन्यबलावस्थानवत्तर्हि सहभुवां हेतुफलभावः सिध्यति । [085|04] मीमांस्यं तावदेतत् । [085|04-085|06] किमेषां सहोत्पन्नबलेनावस्थानमाहोस्वित् पूर्वसामग्रीवशात्तथैवोत्पाद इति अन्न्यदपि च तत्र किञ्चिद्भवति सूत्रकं शङ्कुको वा पृथिवी वा धारिका । [085|06-085|07] एषामपि नामान्ये ऽपि सभागहेतुत्वादयो भवन्तीति सिद्धः सहभूहेतुः । [085|08] सभागहेतुः कतमः । [085|09] ## [085|10-085|11] सदृशा धर्माः सदृशानां धर्माणां सभागहेतुस्तद्यथा कुशलाः पञ्च स्कन्धाः कुशलानामन्योय्यं क्लिष्टाः क्लिष्टानामव्याकृता अव्याकृतानां रूपमव्याकृतं पञ्चानाम् । [085|12] चत्वारस्तु न रूपस्येत्यपरे । न्यूनत्वात् । [085|12-085|13] कललं कललादीनां दशानामवस्थानाम् अर्वुदायो ऽर्वुदादीनामेकैकापर्हासेनैकस्मिन्निकायसभागे । [085|13-085|14] अन्येषु तु समानजातीयेषु दशाप्यवस्था दशानाम् । [085|14-085|15] बाह्येष्वपि यवो यवस्य शालिः शालेरिति विस्तरेण योज्यम् । [085|15-085|16] ये तु रूपं रूपस्य नेच्छन्ति सभागहेतुं तेषामेष ग्रन्थः इच्छाविघातायसंप्रवर्त्तते "अतीतानि महाभूतान्यनागतानां महाभूतानां हेतुरधिपति" रिति । [085|17] किं पुनः सर्वे सदृशानां सभागहेतः । नेत्याह । किं तर्हि । [085|18] ## [085|19] स्वो निकायो भूश्चैषां त इमे स्वनिकायभुवः । [085|19-085|20] पञ्च निकायाः दुःखदर्शनप्रहातव्यो यावत् भावनाप्रहातव्यः । [085|20] नव भूमयः । [085|20-085|21] कामधातुरष्टौ च ध्यानारूप्याः । [085|21] तत्र दुःखदर्शनहेयाः दुःखदर्शनहेयानां सभागहेतुर्नान्येषाम् । [085|21-085|22] एवं यावत् भावनाहेया भावनाहेयानाम् । [085|22-085|24] ते ऽपि कामावचराः कामावचराणां प्रथमध्यानभूमिकाः प्रथमध्यानभूमिकानां यावत् भवाग्रभूमिकास्तद्भूमिकानामेवणान्यषाम् । [085|24] ते ऽपि न सर्वे । किं तर्हि । [085|25] अग्रजाः । [085|26] पूर्वोत्पन्नाः पश्चिमानामुत्पन्नानुत्पन्नानां सभागहेतुः । अनागता नैव सभागहेतुः । [085|27] एवमतीते कुत एतत् आह । शास्त्रात् । "सभागहेतुः कतमः । [085|27-086|02] पूर्वोत्पन्नानि कुशलमूलानिपश्चादुत्पन्नानां कुशलमूलानां तत्संप्रयुक्तानां च धर्माणां स्वधातौ सभागहेतुना हेतुः । [086|02] एवमतीतान्यतीतप्रत्युत्पन्नानाम् । [086|02-086|03] अतीतप्रत्युत्पन्नान्यनागतानामिति वक्तव्यम्" / [086|03-086|04] इदपि शास्त्रं "यो धर्मो यस्य धर्मस्य हेतुः कदाचित्स धर्मस्तस्य न हेतुः । [086|04] आह । [086|04-086|05] न कदाचिदिति सहभूसंप्रयुक्तकविपाकहेत्वभिसन्धिवचनाददोषः एषः । [086|05-086|06] यस्तु मन्यते अनागतो ऽपि स धर्म उत्पद्यमानावस्थायां सभागहेतुत्वे नियतीभूतो भवत्यतस्तां चरमावस्थामभिसंधायोक्तं "न कदाचिन्न heturi"ti । [086|06-086|08] तस्या यमपरिहारो यस्मात्स धर्म उत्पद्यमानावस्थायाः पूर्वं सभागहेतुरभूत्वा पश्चात् भवति । [086|08-086|10] इहपि च प्रश्ने यो धर्मो यस्य धर्मस्य समनन्तरः कदाचित् स धर्मस्तस्य धर्मस्य न समनन्तर इति शक्यमनया कल्पनया वक्तुं स्यान्न कदाचिदिति । [086|10] कस्मादेवमाह । [086|10-086|11] यदि स धर्मो नोत्पन्नो भवतीति द्विमुखसंदर्शनार्थं यथा तत्र तथेहापि कर्त्तव्यम् । [086|11] यथा चेह तथा तत्रेति । [086|11-086|12] एवं सति को गुणो लभ्यत इत्यकौशल मेवात्र शास्त्रकारस्यैव संभाव्येत । [086|12-086|13] तस्मात् पूर्वक एवात्र परिहारः साधुः । [086|13-086|15] यत्तर्हीदमुक्तम् "अनागतानां सत्कायदृष्टिं तत्संप्रयुक्तं च दुःखसत्यं स्थापयित्वा यत्तदन्यत् क्लिष्टं दुःखसत्यं तत्सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर्हेतुर्यत्तु स्थापितं तत्सत्कायदृष्टिहेतुकं सत्कायदृष्टेश्च heturi"ti । [086|15-086|16] अनागतसत्कायदृष्टिसंप्रयुक्तं दुःखसत्यं स्थापयित्वेत्येवमेतत् कर्त्तव्यमर्थतो ऽपि चैवं बोद्धव्यमिति । [086|16-086|18] इदं तर्हि प्रज्ञप्तिभाष्यं कथं नीयते "सर्वधर्माश्चतुष्के नियता हेतौफले आश्रये आलम्वने नियता" इति । [086|18] हेतुरत्र संप्रयुक्तकहेतुः सहभूहेतुश्च । [086|18-086|19] फलं पुरुषकारफलमधिपतिफलं च । [086|19] आश्रयश्चक्षुरादिरालम्बनं रूपादिकमिति द्रष्टव्यम् । [086|19-086|20] ननु चैवं सति सभाग हेतुरभूत्वा हेतुर्भवतीति प्राप्तम् । [086|20-086|21] इष्यत एवावस्थां प्रति न द्रव्यम् । [086|21] अवस्थाफलल्ं हि सामर्ग्यं न द्रव्यफलम् । [086|21-086|22] किं पुनः स्याद्यदि विपाकहेतुवदनागतो ऽपि सभागहेतुः स्यात् । [086|22] शास्त्रे तस्य ग्रहणं स्यात् । [086|22-086|23] स एव हि फलदानग्रहणक्रियासमर्थस्तस्यैव ग्रहणाददोषः । [086|23] नैतदस्ति । [086|23-086|24] निःष्यन्दफलेन हि सफलः सभागहेतुः । [086|24] तच्चानागतस्यायुक्तं पूर्वपश्चिमता 'भावात् । [086|24-086|25] न चोत्पन्नमनागतस्य निष्यन्दो युज्यते । [086|25] यथा 'तीतं वर्त्तमानस्य । मा भूद्धेतोः पूर्वं फलमिति । [086|26] नास्त्यनागतः सभागहेतुः । विपाकहेतुरपि एवमनागतो न प्रप्नोति । [086|26-086|27] वीपाकफलस्य पूर्वं सह चायोगादनागते चाध्वति पूर्वपश्चिमता 'भावात् । [086|27] नैतदस्ति । [086|28-086|29] सभागहेतोर्विना पौर्वापर्येण सदृशः सदृशस्य सभागहेतुरित्यन्योन्यहेतुत्वादन्योन्यनिःष्यन्दता संप्रसज्येत । [086|29] नचान्योन्यनिःष्यन्दता युक्तिमतीति । [087|01] नत्वेव विपाकहेतोर्विना पौर्वापर्येणान्योन्यहेतुफलता संप्रसज्यते । [087|01-087|02] भिन्नलक्षणात्वाद्धेतुफलयोः । [087|02-087|03] तस्मादवस्थाव्यव्स्थितं एव सभागहेतुर्लक्षणव्यवस्थितस्तुपाकहेतुरित्यनागतो ऽपि न वार्यते । [087|04] यदुक्तं स्वभूमिकः सभागहेतुर्भवतीति किमेष नियमः सर्वस्य सास्रवस्यैष नियमः । [087|05] ## [087|06] सभागहेतुरित्यधिकारः । [087|06-087|07] अनागम्ये ध्यानान्तरिकायां चतुर्षुरनेषु त्रिषु चारूप्येषु मार्गसत्यमन्यो ऽन्यं सभागहेतुः । [087|07] किं कारणम् । [087|07-087|08] आगन्तुको ह्यसौ तासु भूमिषु न तद्धातुपतितस्तद्भमि काभिस्तृष्णाभिरस्वीकृतत्वात् । [087|08-087|09] अतः मानजातीयस्यान्यभूमिकस्यापि सभागहेतुर्भवति । [087|09] स पुनः । [087|10] ## [087|11] न्यूनस्य हेतुर्भवति । [087|11-087|12] तद्यथा दुःखे धर्मज्ञानक्षान्तिस्तस्या एवानागतायाः सभागहेतुविशिष्टस्यच यावदनुत्पादज्ञानस्य । [087|12-087|13] अनुत्पादज्ञानमनुत्पादज्ञानस्यैवान्यविशिष्टभावात् । [087|13] दर्शनभावना 'शैक्ष्यमार्गास्त्रिध्येकेषाम् । [087|13-087|14] तत्रापि मृद्विन्द्रियमार्गो मृदुतीक्ष्णेन्द्रियमार्गस्य हेतुः । [087|14] तीक्ष्णेन्द्रियमार्गस्तीक्ष्णेन्द्रियमार्गस्यैव । [087|14-087|15] तद्यथा श्रद्धानुसारिश्रद्धाधिमुक्तसमयविमुक्त्तमार्गाः षण्णां चतुर्णां द्वयोश्च । [087|15-087|16] धर्मानुसारिष्टप्राप्तासमयविमुक्तमार्गाः त्रयाणां द्वयोरेकस्य । [087|16-087|17] कथं पुनरूर्ध्वंभूमिकस्याधोभूम्मिकोमार्गः समो वा भवति विशिष्टो वा । [087|17] इन्द्रियतो हेतूपचयतश्च । [087|17-087|18] तत्र दर्शनादिमार्गाणां मृदुमृद्वादीनां चोत्तरोत्तर हेतूपचिततराः । [087|18-087|19] यद्यप्येकसन्ताने श्रद्धार्नुसारिमार्गयोरसंभवः उत्पन्नस्त्वनागतस्य हेतुः । [087|20] किं पुनः मार्ग एव समविशिष्टयोः सभागहेतुर्भवति । नेत्याह । [087|20-087|21] लौकिका अपि हि [087|22] ## [087|23] समविशिष्टयोः सभागहेतुर्भवन्ति न न्यूनस्य । यथा कतमे इत्याह [087|24] #<श्रुतचिन्तामयादिकाः /># [087|25-087|26] एते हि प्रायोगिकाः श्रुतचिन्ताभावनामया गुणाः समविशिष्टयोरेव हेतुर्नन्यूनानाम् । [087|26-087|27] तद्यथा कामावचराः श्रुतमयाः श्रुतचिन्तामयानां चिन्तामयाचिन्तामयानाम् । [087|27] भावनामयाभावात् । [087|27-087|28] रूपावचराः श्रुतमयाः श्रुतभावनामयानां चिन्तामयाभावात् । [087|28] भावनामया भावनामयानामेव । [087|28-087|29] आरूप्यावचराभावनामया भावनामयानामेव । [087|29-088|01] तेषामपि नवप्रकारभेदात् मृदुमृदवः सर्वेषां मृदुमध्या अष्टानामित्येषानीतिः । [088|01-088|02] उपपत्तिप्रतिलम्भिकास्तु कुशला धर्माः सर्वे नवप्रकाराः परस्पर सभागहेतुः । [088|02] क्लिष्टा अप्येवम् । [088|02-088|03] अनिवृताव्याकृतास्तु चतुर्विधाः । [088|03] विपाकजा ऐर्यपथिकाः शैल्पस्थानिकाः निर्माणचित्तसहजाश्च । [088|03-088|04] ते यथाक्रमं चतुस्त्रीद्वेकेषां सभागहेतुः निर्माणचित्तमपोइ कामावचर चतुर्ध्यनफलम् । [088|05] तत्र नोत्तरध्यानफलमधरध्यानफलस्य । [088|05-088|06] नह्याभिसंस्कारिकस्य सभागहेतोर्हीयमानं फलं भवति । [088|06-088|07] तद्यथा शालिर्यवादीनां मा भून्निष्फलः प्रयत्न इति । [088|07-088|08] अत एव चाहुः स्यादुत्पन्नो ऽनास्रवो ऽनुत्पन्नस्यास्रवस्य न हेतुः स्यात्तद्यथा दुःखे धर्मज्ञानमुत्पनामनुत्पन्नानां दुःखे धर्मज्ञानक्षान्तीनाम्/ [088|08-088|09] सर्वं च विशिष्टं न्यूनस्य न हेतुः । [088|09-088|10] स्यादेकसन्ताननियतः पूर्वप्रतिलब्धो ऽनास्रवो धर्मः पश्चादुत्पन्नस्य नहेतुः । [088|10-088|11] स्यादनागताः दुःखे धर्मज्ञानक्षान्तयो दुःखे धर्मज्ञानस्ययस्मान्न पूर्वतरं फलमस्त्यनागतो वा सभागहेतुः । [088|11-088|12] स्यात् पूर्वोत्पन्नो ऽनास्रवो धर्मः पश्चादुत्पन्नस्यानास्रवस्य न हेतुः । [088|12] स्यादविमात्रो न्यूनस्य । [088|12-088|14] तद्यथोत्तरफलपरिहीणस्यावर फलसंमुखीभावे दुःखे धर्मज्ञानप्राप्तिश्चोत्तरोत्तर क्षण सहोत्पन्नानां दुःखे धर्मज्ञानक्षान्तिप्राप्तीनां न्यूनत्वादिति । [088|14] उक्तः सभागहेतुः । [088|15] ## [088|16] एवं सति भिन्नकालसन्तानजानाम प्यन्योन्यसंप्रयुक्तकहेतुत्वप्रसङ्गः । [088|16-088|17] एकाकारा लम्बनास्तर्हि । [088|17] एवमपि स एव प्रसङ्गः । एककालास्तर्हि । [088|17-088|18] एवं तर्हि सति भिन्नसन्तानजानामपि प्रसङ्गो नवचन्द्रादीनि पश्यताम् । [088|18] तस्मात्तर्हि [088|19] ## [088|20] समान आश्रयो येषां ते चित्तचैत्ताः अन्योन्यं संप्रयुक्तकहेतुः । [088|20-088|22] समान इत्यभिन्नस्ततद्यथा य एव चक्षुरिन्द्रियक्षणश्चक्षुर्विज्ञानस्याश्रयः स एव तत्संप्रयुक्तानां वेदनादीनामेव यावन्मनः । [088|22] इन्द्रियक्षणो मनोविज्ञानत्संप्रयुक्टानां वेदितव्यः । [088|22-088|23] यः संप्रयुक्तकहेतुः सहभूहेतुरपि सः । [088|23] अथ केनार्थेन सहभूहेतुः केन संप्रयुक्तकहेतुः । [088|24] अन्योन्यफलार्थेन सहभूहेतुः । सहसार्थिकान्योन्यबलमार्गप्रयाणवत् । [088|24-088|25] पञ्चभिः समताभिः संप्रयोगार्थेन संप्रयुक्तकहेतुः । [088|25-088|26] तेषामेव सार्थिकानां समानान्नपानादिपरिभोगक्रियाप्रयोगवत् । [088|26-088|27] एकेनापि हि विना सर्वेण न संप्रयुज्यन्त इत्ययमेषां हेतुभावः । [088|27] उक्तः संप्रयुक्तकहेतुः । [089|01] सर्वत्रगहेतुः कतमः । [089|02] ## [089|03] स्वभूमिकाः पूर्वोत्पन्नाः सर्वत्रगा धर्माः पश्चिमानां क्लिष्टानां धर्माणां सर्वत्रगहेतुः । [089|04] तान् पुनः पश्चादनुशयनिर्देशकोशस्थान एव व्याख्यास्यामः । [089|04-089|05] क्लिष्टधर्मसामान्यकारणत्वेनायं सभागहेतोः पृथक् व्यवस्थाप्यते । [089|05-089|06] निकायान्तरीयाणामपि हेतुत्वादेषां हि प्रभावेणान्यनैकायिका अपि क्लेशा उपजायन्ते । [089|06-089|07] किमार्यपुद्गलस्यापि क्लिष्टा धर्माः सर्वत्रगहेतुकाः । [089|07-089|08] सर्व एव क्लिष्टा धर्मा दर्शनप्रहातव्यहेतुका इति काश्मीराः । [089|08-089|09] तथा प्रकारणेषूक्तं "दर्शनप्रहातव्यहेतुकाः धर्माः कतमे । [089|09] क्लिष्टा धर्माः यश्च दर्शनप्रहातव्यानां धर्माणां विपाक इति । [089|09-089|10] अव्याकृतहेतुका धर्माः कतमे । [089|10] अव्याकृताः संस्कृता धर्मा अकुशलाश्चेति । [089|10-089|13] दुःखसत्यं स्यात् सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर्हेतुरिति विस्तरो यावन्न सत्कायदृष्टेः तेषां च धर्माणां जातिं जरां स्थितिमनित्यतां च स्थापयित्वा यत्तदन्यत् क्लिष्टम् duþkhasatya"miti / [089|13] इदं तर्हि प्रज्ञप्तिभाष्यं कथं नीयते "स्याद्धर्मो ऽकुशलो ऽकुशलहेतुक एव । [089|14-089|15] स्यादार्यपुद्गलः कामवैराग्यात् परिहीयमाणो यां तत्प्रथमतः क्लिल्ष्टाञ्चेतनां saümukhãkarotã"ti / [089|15] अप्रहीणहेतुमेतत् संधायोक्तम् । [089|15-089|16] दर्शनप्रहातव्यो हि तस्या हेतुः प्रहीणत्वान्नोक्तः । [089|16] उक्तः सर्वदगहेतुः । [089|17] विपाकहेतुः कतमः । [089|18] ## [089|19] अकुशलाः कुशलसास्रवाश्च धर्मा विपाकहेतुः । विपाकधर्मत्वात् । [089|19-089|20] कस्मादव्याकृता धर्माः विपाकं न निर्वर्त्तयन्ति । [089|20] दुर्बलत्वात् । पूति बीजवत् । [089|21] कस्मान्नानास्रवाः । तृष्णानभिष्यन्दितत्वात् । अनभिष्यन्दितसारबीजवत् । [089|21-089|22] अप्रतिसंयुक्ता हि किंप्रतिसंयुक्तं विपाकमभिनिर्वर्त्तयेयुः । [089|22] शेषास्तूभयविधत्वान्निर्वर्त्तयन्ति । [089|23] साराभिष्यन्दितबीजवत् । [089|23-089|24] कथमिदं विज्ञातव्यं विपाकस्य हेतुर्विपाकहेतुराहोस्विद्विपाक एव हेतुर्विपाकहेतुः । [089|24] किं चातः । [089|24-089|25] यदि विपाकस्य हेतुर्विपाकहेतुः "वीपाकजं cakùuri"ti एतन्न प्राप्नोति । [089|25-089|26] अथ विपाक एव हेतुर्विपाकहेतुः "कर्मणो विपाक" इत्येतन्न प्राप्नोति । [089|26] नैष दोषः । "उभयथापि योग" इत्युक्तं प्राक् ॥ [089|26-089|27] अथ विपाक इति को ऽर्थः । [089|27] विसदृशः पाको विपाकः । अन्येषां तु हेतूनां सदृशः पाकः । [089|27-090|01] एकस्योभयथेति वैभाषिकाः । [090|01] नैव तु तेषां पाको युक्तः । [090|01-090|02] पाको हि नाम सन्ततिपरिणामविशेषजः फलपर्यन्तः । [090|02-090|03] न च सहाभूसंप्रयुक्तहेत्वोः सन्ततिपरिणामविशेषजं फलमस्ति । [090|03] न चापि सभागहेत्वादीनां फलपर्यन्तो ऽस्ति । [090|03-090|04] पुनः पुनः कुशलाद्यासंसारफलत्वात् । [090|04] कामधातावेकस्कन्धको विपाकहेतुरेकफलः प्रत्ययस्तज्जात्यादयश्च । [090|05] द्विस्कन्धक एकफलः कायवाक्कर्म तज्जात्यादयश्च । [090|05-090|06] चतुस्कन्धक एकफलः कुशलाकुशलाश्चित्तचैत्ताः सह जात्यादिभिः ॥ [090|06-090|07] रूपधातावेकस्कन्धको वीपाकहेतुरेकफलः प्राप्तिरसंज्ञिसमापत्तिश्च सह जात्यादिभिः । [090|07-090|08] द्विस्कन्धक एकफलः प्रथमे ध्याने विज्ञप्तिः सह जात्यादिभिः । [090|08-090|09] चतुस्कन्धक एकफलः कुशले चेतस्यसमाहिते । [090|09] पञ्चस्कन्धक एकफलः समाहिते ॥ [090|09-090|10] आरूप्यधातावेकस्कन्धको विपाकहेतुरेकफलः प्राप्तिर्निरोधसमापतिश्च सह जात्यादिभिः । [090|10-090|11] चतुस्कन्धकः कुशलाश्चित्तचैत्ताः तज्जात्यादयश्च । [090|11-090|12] अस्ति कर्म यस्यैकमेव धर्मायतनं वीपाको विपच्यते जीवितेन्द्रियम् । [090|12] यस्य मन आयतनं तस्य द्वे मनोधर्मायतने । [090|12-090|13] एवं यस्य स्प्रष्टव्यायतनं यस्य कायायतनं तस्य त्रीणि कायस्प्रष्टव्यधर्मायतनानि । [090|13-090|14] एवं यस्य रूपगन्धरसायतनानि । [090|14] यस्य चक्षुरायतनं तस्य चत्वारि चक्षुःकायस्प्रष्टव्यधर्मायतनानि । [090|15] एवं यस्य श्रोत्रग्राणजिह्वायतनानि । [090|15-090|16] अस्ति तत् कर्म यस्य पञ्च षट् सप्ताष्टौ नव दशैकादशायतनानि विपाको विपच्यते । [090|16-090|17] विचित्राविचित्रफलत्वात् कर्मणो बाह्यबीजवत् । [090|17] तद्यथा बाह्यानि वीजानि कानिचिद्विचित्रफलानि भवन्ति । [090|17-090|18] तद्यथा पद्मदाडिमन्यग्रोधादीनाम् । [090|18] कानिचिदविचित्रफालानि तद्यथा यवगोदूमादीनाम् । [090|19] एकाध्विकस्य कर्मणस्त्रैयध्विको विपाको विपच्यते । [090|19-090|20] न तु द्वैयध्विकस्याप्येकाध्विको मा भूदतिन्यूनं हेतोः फलमिति । [090|20-090|21] एकमेकक्षनिकस्य बहुक्षाणिको ननु विपर्ययात् । [090|21-090|22] न च कर्मणा सह विपाको विपच्यते नाप्यनन्तरं समनन्तरप्रत्ययाकृष्टत्वात् समनन्तरक्षणस्य । [090|22] प्रवाहापेक्षो हि विपाकहेतुः । [090|23] अथ क एषां हेतूनामध्वनियमः । [090|23-090|24] उक्त एषामर्थतो ऽध्वनियमः नतु सूत्रित इत्यतः सूत्र्यते । [090|25] सर्वत्रगः सभागश्च द्वयध्वगौ [090|26] अतीतप्रत्युत्पन्नावेव अनागतौ न स्तः । उक्तं चात्र कारणम् । [090|27] ## [090|28] सहभूसंप्रयुक्तकविपाकहेतव स्त्रिकालाः । कारणहेतुस्तु कालनियमानुपदर्शनात् । [090|29] सर्वाध्वक श्चाध्वविप्रयुक्तश्च वेदितव्यः । उक्ता हेतवः । [090|30] किं पुनस्तत्फलं यस्यैते हेतवः । [091|01] ## [091|02] फलं धर्माः । कतमे । "संस्कृता धर्माः pratisaükhyànirodha÷ce"ti शास्त्रम् । [091|02-091|04] एवं तर्हि फलत्वादसंस्कृतस्य हेतुना भवितव्यं यस्य तत् फलं हेतुत्वाच्च फलेन भवितव्यं यस्य तद्धेतुः । [091|04] संस्कृतस्यैव धर्मस्य हेतुफले भवतः । [091|05] ## [091|06] किं कारणम् । षड्विधहेत्वसंभवात् पञ्चविधफलासंभवाच्च । [091|06-091|07] कस्मात् मार्गो विसंयोगस्य कारणहेतुर्नेष्यते । [091|07-091|08] यास्मात् स उत्पादाविघ्नभावेन व्यवस्थापितो न चासंस्कृतमुत्पत्तिमत् । [091|08] कस्येदानीं तत्फलं कथं वा मार्गस्य फलम् । [091|09] तद्बलेन प्राप्तेः । प्राप्तिरेव तर्हि मार्गस्य फलं प्राप्नोति । [091|09-091|10] तस्यामेव तस्य सामर्थ्यान्न विसंयोगः । [091|10] अन्यथा ह्य्स्य प्राप्तौ सामर्थ्यमन्यथा विसंयोगे । [091|10-091|11] कथमस्य प्राप्तौ सामर्थ्यम् । [091|11] उत्पादनात् । कथं विसंयोगे । प्रपणात् । [091|11-091|12] तस्मान्न तावदस्य मार्गः कथञ्चिदपि हेतुः । [091|12] फलं चास्य विसंयोगः । [091|12-091|13] अथासत्यधिपतिफले कथमसंस्कृतं कारणहेतुः । [091|13] उत्पत्त्यनावरणभावेन कारणहेतुः । [091|13-091|14] न चास्य फलमस्त्यध्वविनिर्मुक्तस्य फलप्रतिग्रहणदानासमर्थत्वात् । [091|14] नैव हि क्वचिदसंस्कृतं भगवता हेतुरित्युक्तम् । [091|15] उक्तं तु पर्यायेण हेतुरिति सौत्रान्तिकाः । कथमुक्तम् । [091|16] "ये हेतवो ये प्रत्यया रूपस्योत्पादाय ते ऽप्यनित्याः । [091|17] अनित्यान् खलु हेतुप्रत्ययान् प्रतीत्योत्पन्नं रूपं कुतो नित्यम् भविष्यति" [091|18] एवं यावद्धि विज्ञानमिति । [091|18-091|19] एवं तर्हि विज्ञानस्यालमबनप्रत्ययो ऽप्यसंस्कृतं न प्राप्नोति । [091|19] उत्पादायेत्यवधारणात् । प्राप्नोति । [091|20] "ये हेतवो ये प्रत्यया विज्ञानस्योत्पादाय ते ऽप्यनित्या" [091|21] इत्युक्तं नतूक्तं ये विज्ञानस्य प्रत्ययाः तेप्यनित्या इति । [091|21-091|23] ननु च हेतवो ऽपि य उत्पादाय त एवानित्या इति वचनादसंस्कृतस्यानावरणभावमात्रेण कारणहेतुत्वाप्रतिषेधः । [091|23-091|24] उक्त आलम्बनप्रत्ययः सूत्रे न त्वनावरणहेतुरिति न सूत्रे सिध्यत्यसंस्कृतस्य हेतुभावः । [091|24] यद्यपि नोक्तो नतु प्रतिषिद्धः । [091|24-091|25] सूत्राणि च बहून्यन्तर्हितानीति कथमेतन्निर्धार्यते नोक्त इति । [091|26] अथ को ऽयं विसंयोगो नाम । ननु चोक्तं प्राक् "प्रतिसंख्यानिरोध" इति । [091|27-092|01] तदानीं "प्रतिसंख्यानिरोधः कतमो यो विसंयोग" इत्युक्तमिदानीं इसंयोगःकथमः । [092|01] यः प्रतिसंख्यानिरोध इत्युच्यते । [092|01-092|02] तदिदमितरेतराश्रयं व्याख्यानमसमर्थं तत्स्वभावद्योतने । [092|02] तस्मादन्यथा तत्स्वभावो यक्तव्यः । [092|02-092|03] आर्यैरेव तत्स्वभावः प्रत्यात्मवेद्यः । [092|03] एतावक्तु शक्यते वक्तुम् नित्यं कुशलं चास्ति द्रव्यान्तरम् । [092|03-092|04] तद्विसंयोगश्चोच्यते प्रतिसंख्यानिरोधश्चेति । [092|04] सर्वमेवासंस्कृतमद्रव्यमिति सौत्रान्तिकाः । [092|05] नहि तद्रूपवेदनादियत् भावान्तरमस्ति । किं तर्हि । स्प्रष्टव्याभावमात्रमाकाशम् । [092|06] तद्यथा ह्यन्धकारे प्रतिधातमविन्दन्त आकाशमित्याहुः । [092|06-092|07] उत्पन्नानुशयजन्मनिरोधः प्रतिसंख्यावलेनान्यस्यानुत्पादः प्रतिसंख्यानिरोधः । [092|07-092|08] विनैव प्रतिसंख्यया प्रत्ययवैकलयादनुत्पादो यः सो /प्रतिसंख्यानिरोधः । [092|08-092|09] तद्यथा निकायसभागशेषस्यान्तरामरणे । [092|09] निकायान्तरीयाः पुनराहुः । [092|09-092|10] अनुशयानामुत्पत्तौ प्रज्ञायाः सामर्थ्यमतो ऽसौ प्रतिसंख्यानिरोधः । [092|10-092|11] यस्तु पुनः दुःखस्यानुत्पादः सः उत्पादकारणानुशयवैकल्यादेवेति न तस्मिन्प्रज्ञायाः सामर्थ्यमस्त्यतो ऽसावप्रतिसंख्यानिरोध इति । [092|12] सो ऽपि तु नान्तरेण प्रतिसंख्यां सिध्यतीति प्रतिसम्ख्यानिरोध एवासौ । [092|12-092|13] य एवोत्पन्नस्य पश्चादभावः स एव स्वरस निरोधादप्रतिसंख्यानिरोध इत्यपरे । [092|13-092|14] अस्यां तु कल्पनायामनित्यो ऽप्रतिसंख्यानिरोधः प्राप्नोत्यविनष्टे तदभावात् । [092|14-092|15] ननु च प्रतिसंख्यानिरोधो ऽप्यनित्यः प्राप्नोति । [092|15] प्रतिसंख्यापूर्वकत्वात् । [092|15-092|16] न वै स प्रतिसंख्यापूर्वको नहि पोऊर्वं प्रतिसंख्या पश्चादनुत्पन्नानामनुत्पादः । [092|16] किं तर्हि । [092|16-092|17] पूर्वमेव स तेषामनुत्पादो ऽस्ति । [092|17-092|18] विना तु प्रतिसंख्यया ये धर्मा उत्पत्स्यन्ते तदुत्पन्नायां प्रतिसंख्यायां पुनर्नोपपद्यन्त इति । [092|18-092|19] एतदत्र प्रतिसंख्याया समर्थ्यं यदुताकृतोत्पत्तिप्रतिबन्धानामुत्पत्तिप्रतिबन्धभावः । [092|19-092|21] यदि नर्हि अनुत्पाद एव निर्वाणमिदं सूत्रपदं कथं नीयते "पञ्चेमानीन्द्रियाणि आसेवितानि भावितानि बहुलीकृतान्यतीतानागतप्रत्यूत्पन्नस्य दुःखस्य प्रहाणाय संवर्त्तन्त" इति । [092|21-092|22] प्रहाणं हि निर्वाणमनागतस्यैव चानुत्पादो नातीतप्रत्युत्पन्नस्येते । [092|22] अस्त्येतदेवम् । [092|22-092|24] किं तु तदालम्बनक्लेशप्रहाणात् दुःखस्य प्रहाणमुक्तं भगवता "यो रूपे च्छन्दरागस्तं प्रजहीत । [092|24-092|25] च्छन्दरागे प्रहीणे एवं वस्तद्रूपं प्रहीणं भविष्यति पारिज्ञातं विस्तरेण यावद् vij¤ànami"ti । [092|25] एवं त्रैयध्विकस्यापि दुःखस्य प्रहाणं युज्यते । [092|26] अथाप्यतीतानागतप्रत्युत्पन्नस्य क्लेशस्य प्रहाणायेत्युच्येत । अत्राप्येष नयः । [092|27-092|29] अथवा 'यमभिप्रायो भवेदतीतः क्लेशः पौर्वजन्मिकः प्रत्युत्पन्नः क्लेश ऐहजन्मिको यथा तृष्णा विचरितेष्वष्टादश तृष्णाविचरितान्यतीतमध्वानमुपादायेत्यतीतं जन्माधिकृत्योक्तमेवं यावत् प्रत्युत्पन्नम् । [092|29-093|01] तेना च क्लेशद्वयेनास्यां सन्ततौ बीजभाव आहितो ऽनागतस्योत्पत्तये । [093|01] तस्य प्रहाणात्तदपि प्रहीणं भवति । [093|01-093|02] यथा विपाकक्षयात्कर्मं क्षीणं भवति । [093|02-093|03] अनागतस्य पुनर्दुःखस्य क्लेशस्य वा बीजाभावात् अत्यन्तमनुत्पादः प्रहाणम् । [093|03-093|04] अन्यथा ह्यतीतप्रत्युत्पन्नस्य किं प्रहातव्यम् । [093|04] नहि निरुद्धे निरोधाभिमुखे च यत्नः सार्थको भवतीति । [093|04-093|06] यद्यसंस्कृटं नास्त्येव, यदुक्तं भगवता "ये केचिद्धर्माः संस्कृता वा 'संस्कृता वा विरागस्तेषामग्र आख्यायते" इति कथमसतामसन्नग्रो भवितुमर्हति । [093|06-093|07] न वै नास्त्येवासंस्कृतमिति ब्रूमः । [093|07] एतत्तु तदीदृशं यथा 'स्माभिरुक्तम् । [093|07-093|08] तद्यथा अस्ति शब्दस्य प्रागभावो ऽस्ति पश्चादभाव इत्युच्यते । [093|08] अथ च पुनर्नाभावो भावः सिध्यति । [093|08-093|09] एवमसंस्कृतमपि द्रष्टव्यम् । [093|09-093|10] अभावो ऽपि च कश्चित् प्रशस्यतमो भवति यः सकलस्योपद्रवस्यात्यन्तमभाव इत्यन्येषां सो ऽग्र इति प्रशंसां लब्धुमर्हति । [093|10] विनेयानां तस्मिन्नुपच्छन्दनार्थम् । [093|11] यद्यप्यसंस्कृतमभावमात्रं स्यान्निरोध आर्यसत्यं न स्यात् । नहि ततु किञ्चिदस्तीति । [093|12] कस्तावदयं सत्यार्थः । ननु चाविपरीतार्थः । [093|12-093|14] उभयमपि चैतदविपरीतं दृष्टमार्यैर्यदुत दुःखं च दुःखमेवेति दुःखाभावश्चाभाव एवेति को ऽस्यार्यसत्यत्वे विरोधः कथमभावश्च नाम तृतीयं चार्यसत्यं स्यात् । [093|14-093|15] उस्तं यथार्यसत्यं द्वितीयस्यानन्तरं दृष्टमुद्दृष्टं चेति तृतीयं भवति । [093|15-093|16] यद्यसंस्कृतमभावमात्रं स्यादाकाशनिर्वाणालम्बनविज्ञानमसदालम्बनं स्यात् । [093|16-093|17] एतदतीतानागतस्यास्तित्वचिन्तायां चिन्तयिष्यामः । [093|17] यदि पुनर्द्रव्यमेवासंस्कृतमिष्येत किं स्यात् । [093|17-093|18] किं च पुनः स्यात् । [093|18] वैभाषिकपक्षः पालितः स्यात् । [093|18-093|19] देवता एनं पालयिष्यन्ति पालनीयं चेत् मंस्यते । [093|19] अभूतं तु परिकल्पितं स्यात् । किं कारणम् । [093|19-093|20] नहि तस्य रूपवेदनादिवत् स्वभाव उपलभ्यते नचापि चक्षुरादिवत्कर्म । [093|20-093|21] अमुष्य च वस्तुनो ऽयं निरोघ इति षष्ठीव्यवस्था कथं प्रकल्प्यते । [093|21-093|22] नहि तस्य तेन सार्धं कश्चित्संबन्धो हेतुफलादिभावासंभवात् । [093|22] प्रतिषेधमात्रं तु युज्यते अमुष्याभाव इति । [093|22-093|23] भावान्तरत्वे ऽपि यस्य क्लेशस्य प्राप्तिविच्छेदाय्द्यो निरोधः प्राप्यते स तस्येति व्यवदिश्यते । [093|24] तस्य तर्हि प्राप्तिनियमे को हेतुः । [093|24-093|25] "दृष्टधर्मनिर्वाणप्राप्तो bhikùuri"tyuktaü सूत्रे । [093|25] तत्र कथमभावस्य प्राप्तिः स्यात् । [093|25-093|26] प्रतिपक्षलाभेन क्लेशपुनर्भवोत्पादात्यन्तविरुद्धाश्रय लाभात् प्राप्तं निर्वाणमित्युच्यते । [093|26-093|27] आगमश्चाप्यभावमात्रं द्योतयति । [093|27] एवं ह्याह । [093|27-094|01] "यत् स्वल्पस्य दुःखस्याशेषप्रहाणं प्रतिनिःसर्गो व्यन्तीभावः क्षयो विरागो निरोधो व्युपक्षमो ऽस्तङ्गमः अन्यस्य च दुःखस्याप्रति सन्धिरनुत्पादो ऽप्रादुर्भावः । [094|01-094|02] एतत्कान्तमेतत्प्रणीतं यदुत स्र्वोपाधिप्रनिनिः सर्गस्तृष्णाक्षयो विरागो निरोधो निर्वाण" मिति । [094|02-094|03] किमेवं नेष्यते नास्मिन् प्रादुर्भव्बतीत्यतो ऽप्रादुर्भाव इति । [094|03] असमर्थामेतां सप्तमीं पश्यामः । किमुक्तं भवति । [094|04-094|05] नास्मिन्प्रादुर्भवतीति यदि सतीत्यभिसंबध्यते नित्यमेवाप्रादुर्भावप्रसङ्गो निर्वाणस्य नित्यत्वात् । [094|05-094|06] अथ प्राप्त इत्यभिसंबध्यते यत एव तत्प्राप्तिः परिकल्प्यते तस्मिन्नेव संमुखीभूते प्राप्ते वा दुःखस्येष्यतामप्रादुर्भावः । [094|06-094|07] अयं च दृष्टान्त एवं सूपनीतो भवति । [094|08] "प्रद्योतस्येव निर्वाणं विमोक्षस्तस्य चेतस" इति । [094|09] यथा प्रद्योतस्य निर्वाणमभाव एवं भगवतो ऽपि चेतसो विमोक्ष इति । [094|09-094|10] अभिधर्मे ऽपि चोक्तम् "अवस्तुका धर्माः कतमे । [094|10] असंस्कृता धर्मा" इति । [094|10-094|11] अवस्तुका अशरीरा अस्वभावा इत्युक्तं भवति । [094|11] नास्यायमर्थः । [089|411-09411] कस्तर्हि । [094|11] पञ्चविधवस्तु । [094|11-094|12] स्वभाववस्तु यथोक्तं "यद्वस्तु प्रतिलब्धं समन्वागतः स तेन vastune"ti । [094|12] आलम्बनवस्तु । [094|12-094|13] यथोक्तं "सर्वधर्मज्ञेया ज्ञानेन yathàvastve"ti । [094|13] संयोगवस्तु । [094|13-094|14] यथोक्तं "यस्मिन् वस्तुनि अनुनयः संयोजनेन संप्रयुक्तः प्रतिघसंयोजनेनापि tasminni"ti । [094|14-094|15] हेतुवस्तु यथोक्तं "सवस्तुका धर्माः कतमे । [094|15] संस्कृता धर्मा" इति ॥ परिग्रहवस्तु । [094|15-094|16] यथोक्तं "क्षत्रवस्तु gçhavastvi"ti । [094|16-094|17] तदत्र हेतुर्वस्तुशब्देनोक्तस्तस्मादस्त्येवासंस्कृतं द्रव्यत इति वैभाषिकाः । [094|17] तस्य तु हेतुफले न विद्येते इति । गतं तावदेतत् । [094|18] अथैषां फलानां कतमत् फलं कस्य हेतोः । [094|19] ## [094|20] विपाकहेतुरन्त्ये ऽभिहितत्वात् अन्त्यः । तस्य विपाकफलम् । [094|21] ## [094|22] कारणहेतुः पूर्वमुक्तत्वात् पूर्वः । तस्याधिपजं फलम् । [094|22-094|23] अनावरणभावमात्रेणावस्थितस्य किमाधिपत्यम् । [094|23-094|24] एतदेव अङ्गीभावो ऽपि चास्ति कारणहेतोस्तद्यथा "पञ्चसु विज्ञानकायेषुदशानामायतनानां भाजनलोके च कर्मणाम् । [094|24-094|25] श्रोत्रादीनामप्यस्ति चक्षुर्विज्ञानोत्पत्तौ पारंपर्येणाधिपत्यम् । [094|25-094|26] श्रुत्वा द्रष्टुकामतोत्पत्ते" रित्येवमादि योज्यम् । [094|27] ## [094|28] सदृशफलत्वादनयोर्निःष्यन्दफलम् । [095|01] ## [095|02] सहभूसंप्रयुक्तकहेत्वोः पुरुषकारफलम् । पुरुषभावव्यतिरेकात् पुरुषकारः पुरुषं एव । [095|03] तस्य फलं पौरुषम् । को ऽयं पुरुषकारो नाम । यस्य धर्मस्य यत् कारित्रम् । [095|04] पुरुषकार इव हि पुरुषकारः । तद्यथा काकजङ्घा ओषधिर्मत्तहस्ती मनुष्य इति । [095|05] किमन्येषामप्यस्ति पुरुषकारफामुताहो द्वयोरेव । [095|05-095|06] अन्येषामप्यस्त्यन्यत्र विपाकहेतोः । [095|06-095|07] यस्मात्सहोत्पन्नं वा समनन्तरोत्पन्नं वा पुरुषकारफलं भवति । [095|07] न चैवं विपाकः । तस्याप्यस्ति विप्रकृष्टपुरुषकारफलम् । [095|07-095|08] यथा कर्षकाणां सस्यमित्यपरे । [095|09] किं पुनरिदं विपाकफलं नाम किं यावदधिपतिफलम् । [095|10] ## [095|11] अनिवृताव्याकृतो हि धर्मः विपाकः । असत्त्वाख्यो ऽपि स्यादत आह । [095|12] ## [095|13] औपचयिको ऽपि स्यात् नैःष्यन्दिको ऽप्यत् आह । [095|14] ## [095|15] कुशलाकुशलं हि विपाकं प्रति व्याकरणाद्व्याकृतम् । [095|15-095|16] तस्माद्य उतरकालं भवति न सह नान्तरं स विपाकः । [095|16] एतद्विपाकस्य लक्षणम् । [095|16-095|17] कस्मादसत्त्वाख्यो ऽर्थः कर्मजो न विपाकः । [095|17] साधारणत्वात् । अन्यो ऽपि हि तत्तथैव परिभोक्तुं समर्थः । [095|18] असाधारणस्तु विपाकः । नह्यन्यकृतस्य कर्मणो ऽन्यो विपाकं प्रतिसंवेदयते । [095|18-095|19] अधिपतिफलं कस्मात् प्रतिसंवेदयते । [095|19] साधारणकर्मसंभूतत्वात् । [095|20] ## [095|21] हेतोर्यः सदृशो धर्मः स निष्यन्दफलम् । तद्यथा सभागसर्वत्रगहेत्वोः । [095|21-095|22] यदि सर्वत्रगहेतोरपि समानं फलं कस्मान्न सभागहेतोरेवेष्यते । [095|22-095|23] यस्मात् भूमितः क्लिष्टतया चास्य सादृश्यं नतु प्रकारतः । [095|23-095|24] यस्य तु प्रकारतो ऽपि सादृश्यं सो ऽभ्युपगम्यत एव सभागहेतुः । [095|24-095|25] अथ एव यो यस्य सभागहेतुः सर्वत्रगहेतुरपि स तस्येति चतुष्कोटिकः क्रियते । [095|25] प्रथमा कोटिरसर्वत्रगः सभागहेतुः । [095|25-095|26] द्वितीया 'न्यनैकायिकः सर्वत्रगहेतुः । [095|26] तृतीयैकनैकायिकः सर्वत्रगहेतुः । [095|26-095|27] चतुर्थ्यतानाकारान्स्थापयित्वेति । [096|01] ## [096|02] क्षयो निरोधः । धीः प्रज्ञा । तेना प्रतिसंख्या निरोधो विसंयोगफलमित्युक्तं भवति । [096|03] ## [096|04-096|05] तद्यथा अधरभूमिकस्य प्रयोगचित्तस्योपरिभूमिकः समाधिः सास्रवस्यानास्रवो ध्यानचित्तस्य निर्माणचित्तमित्येवमादि । [096|05-096|06] प्रतिसंख्यानिरोधस्तु यद्वलात् प्राप्यत इति वक्तव्यम् । [096|07-095|607] ## [096|08] पूर्वोत्पन्नादन्यः संस्कृतो धर्मः संस्कृतस्यैव सर्वस्याधिपतिफलम् । [096|08-096|09] पुरुषाधिपतिफलयोः किं नाना कारणम् । [096|09] कर्तुः पुरुषकारफलम् । अकर्तुरप्यधिपतिफलम् । [096|10] तद्यथा शिल्पिनि शिल्पं पुरुषकारफलमधिपतिफलं च । अन्येषामधिपतिफलमेव । [096|11] अथैषां हेतूनां कतम्मो हेतुः कस्मिन्काले फलं प्रतिगृह्णाति ददाति वा । [096|12] ## [096|13] नातीताःः प्रतिगृहीतत्वान्नाप्यनागता निष्पुरुषकारत्वात् । कारणहेतुरप्येवम् । [096|13-096|14] स तु नावश्यं सफल इति नोच्यते । [096|15] ## [096|16] सहभूसंप्रयुक्तकहेतू वर्त्तमानौ फलं प्रयच्छतः । [096|16-096|17] समानकालमेव ह्यनयेः फलदानग्रहणम् । [096|18] ## [096|19] फलं प्रयच्छतः सभागसर्वत्रगहेतू । युक्तं तावद्यदतीताविति । [096|19-096|20] अथ कथं वर्त्तमानौ निष्यन्दफलं प्रयच्छतः । [096|20] समनन्तरनिवर्त्तनात् । [096|20-096|21] निवृत्ते तु फले तौ चाभ्यतीतौ भवतः । [096|21] फलं चापि दत्तं न पुनस्तदेव दत्तः । [096|21-096|22] अस्ति कुशलः सभागहेतुः फलं प्रतिगृह्णाति न ददातीति चतुष्कोटिकः । [096|22-096|23] प्रथमा कोटिः कुशलमूलानि समुच्छिन्दन् याः प्राप्तीः सर्वपश्चाद्विजहाति । [096|23-096|24] द्वितीया कुशलमूलानि प्रतिसंदधानो याः सर्वप्रथमं प्रतिलभते । [096|24] एवं तु वक्तव्यम् । [096|24-096|25] स्यात्ता एव प्रतिसंदधानस्य तृतीया असमुच्छिन्नकुशलमूलस्य शेषास्ववस्थासु । [096|25] चतुर्थ्यतानाकारान् स्थापयित्वा । [096|26] अकुशलस्य तु प्रथमा कोटिः । [096|26-096|28] कामवैराग्यमनुप्राप्नुवन् याः प्राप्तीः सर्वपश्चाद्विजहाति द्वितीया कामवैराग्यात् परिहीयमाणो याः सर्वप्रथमं प्रतिलभते । [096|28] एवं तु वक्तव्यम् । [096|28-096|29] स्यात्ता एव परिहीयमाणस्य । [096|29] तृतीया कामावीतरागस्य शेषास्ववस्थासु । [096|29-097|01] चतुर्थ्यतानाकारान् स्थापयित्वा । [097|01-097|02] एवं निवृताव्याकृतस्याप्यर्हत्त्वप्राप्तिपरिहाणितो यथायोगं योज्यम् । [097|02] अनिवृताव्याकृतस्य पश्चात्पादकः । [097|02-097|03] यास्तावत् ददाति प्रतिगृह्णात्यपि सः । [097|03] स्यात् प्रतिगृह्णाति न ददात्यर्हतश्चरमाः स्क्न्धाः । [097|03-097|04] सालम्बननियमेन तु क्षणशः । [097|04] कुशलः सभागहेतुः फलं प्रतिगृह्लाति न ददातीति । चतुष्कोक्टिकः । [097|05] प्रथमा कोटिः कुशलचित्तानन्तरं क्लिष्टमव्याकृतं वा चित्तं संमुखीकरोतीति । [097|06] द्वितीया विपर्ययात् । तृतीया कुशलचित्तानन्तरं कुशलमेव । [097|06-097|07] चतुर्थ्यतानाकारान् स्थापयित्वा । [097|07] एवमकुशलादयो ऽपि योज्याः । कथं पुनः फलं प्रतिगृहीतं भवति । [097|08] तस्य बीजभावोपगमात् । [097|09] ## [097|10] विपाकहेतुरतीत एव फलं प्रयच्छति । यस्मान्न सह वा समनन्तरो वा 'स्ति विपाकः । [097|11] पुनरन्ये चतुर्विधं फलमाहुः । प्रतिष्ठाफलम् । [097|11-097|12] यथा जलमण्डलं वायुमण्डलस्य यावत्तृणादयः पृथिव्याः । [097|12] प्रयोगफलम् । यथा 'शुभाया यावदनुत्पादज्ञानम् । [097|13] सामग्रीफलम् । यथा चक्षुरादीनां चक्षुर्विज्ञानादीनि । भावनाफलम् । [097|13-097|14] यथा रूपावचरस्य चित्तस्य निर्माणम् । [097|14-097|15] एतत्तु पुरुषकाराधिपतिफलयोरन्तर्भूतम् । [097|15] उक्ता हेतवः फलानि च ॥ [097|16-097|17] तत्र कतमे धर्माः कतिभिः हेतुभिरुत्पद्यन्त इत्याह समासत इमे चतुर्विधा धर्मास्तद्यथा क्लिष्टा धर्मा विपाकजाः प्रथमानास्रवास्तेभ्यश्च शेषाः । [097|17-097|18] के पुनः शेषाः । [097|18] विपाकवर्ज्याः अव्याकृताः प्रथमानास्रवक्षणवर्ज्याश्च कुशला इति । [097|18-097|19] एते चतुर्विधा धर्माः । [097|20-097|21] ## [097|22] क्लिष्टा धर्मा विपाकहेतुं हित्वा शेषेभ्यः पञ्चभ्यो जायन्ते । [097|22-097|23] विपाकजा सर्वत्रगहेतुं हेत्वा शेषेभ्यः पञ्चभ्य एव । [097|23-097|24] शेषा धर्मास्तौ विपाकसर्वत्रगहेतू हित्वा शेषेभ्यश्चतुर्भ्र्यो जायन्ते । [097|24-097|25] प्रथमानास्रवास्तौ च विपाकसर्वत्रगहेतू सभागहेतुं च हित्वा शेषेभ्यः त्रिभ्यो जायन्ते । [097|26] कतमे इमे धर्माश्चतुर्विधा निर्दिष्टा इत्याह [097|27] ## [097|28] अथ ये चित्तविप्रयुक्ता रूपिणश्च धर्मास्ते कथमित्याह । [097|29] ## [097|30-098|01] प्रयुक्तकहेतुनैकेन वर्जिताः अन्ये ऽपि क्लिष्टादयो धर्मास्तथैवोत्पद्यन्ते यथा चित्तचईत्ताः । [098|01] तत्र क्लिष्टाश्चतुभ्र्यो विपाकजाश्च । [098|01-098|02] शेषास्त्रिभ्यः प्रथमानास्रवा द्वाभ्याम् । [098|02] एकहेतुसंभूतो नास्ति धर्मः ॥ समाप्तो हेतुविस्तरः ॥ [098|03] प्रत्ययाः कतमे । [098|04] ## [098|05] क्ववोक्ताः । सूत्रे । "चतस्रः प्रत्ययताः । [098|05-098|06] हेतुप्रत्ययता समनन्तरप्रत्ययता आलम्बनप्रत्ययता अधिपतिप्रत्ययता ce"ti । [098|06] प्रत्ययजातिः प्रत्ययता । तत्र [098|07] ## [098|08] कारणहेतुवर्ज्याः पण्य्च हेतवो हेतुप्रत्ययः । [098|09] ## [098|10] अर्हतः पश्चिमानपास्योत्पन्नाश्चित्तचैत्ताः समनन्तरप्रत्ययः । [098|10-098|11] समश्चायमनन्तरश्च प्रत्यय इति समनन्तरप्रत्ययः । [098|11] अत एव रूपं न समनन्तरप्रत्ययो विषमोत्पत्तेः । [098|12-098|13] तथाहि कामावचरस्य रूपस्यानन्तरं कदाचित् कामावचरं रूपावचरं चाविज्ञप्तिरूपमुत्पद्यते कदाचित्कामावचरं चानास्रवं चेति व्याकुलो रूपसंमुखीभावः । [098|14-098|15] अव्याकुलस्तु समनन्तरप्रत्ययः अनिरुद्ध एवैकस्मिन्नौप चयिकरूपसन्ताने द्वितीयोत्पत्तेरिति भदन्तवसुमित्रः । [098|15] अल्पबहुतरोत्पत्तेरिति भदन्तः । [098|15-098|16] कदाचिद्धि महतो रूपादल्पमुत्पद्यते । [098|16] तद्यथा पलालराशेर्भस्म । कदाचिदल्पाद्वहूत्पद्यते । [098|16-098|17] तद्यथा वटनिकायाः क्रमेण यावदनेकशाखावरोहो न्यग्रोध इति । [098|17-098|18] ननु चास्ति चैत्ताना मप्यल्पबहुतरोत्पत्तिः । [098|18-098|19] कुशलाकुशलाव्याकृतेषु चित्तेसु सवितर्कसविचारादौ च समाधित्रये । [098|19] अस्ति जात्यन्तरं प्रति न स्वजातिम् । [098|19-098|20] नहि कदाचिद्वहुतरा वेदनोत्पद्यते संज्ञादयो वा । [098|20-098|21] किं पुनः स्वजातेरेव समनन्तरप्रत्ययो भवति । [098|21] नैतदस्ति । [098|21-098|22] सकल एव कलापः सकलस्य कलापान्तरस्य समनन्तरप्रत्ययो नत्वल्पकाद्वेदनादिद्रव्यात् प्रभूतं वेदनादि द्रव्यमुत्पद्यत इत्येतावदेवात्रोत्तम् । [098|23] सन्तानसभागिकास्तु मन्यन्ते "स्वजातेरेव समनन्तरप्रत्ययः । [098|23-098|24] तद्यथा चित्तं चित्तस्यैव वेदना वेदनाया eve"ti विस्तरः । [098|24-098|26] यदा त्वक्लिष्टान्तरं क्लिष्टमुत्पद्यते तस्य क्लेशस्य पूर्वनिरुद्धः क्लेशः समनन्तरप्रत्ययस्तद्यथा निरोधसमापत्तिचित्तं व्युत्थानचित्तस्येति । [098|26] तदेतन्न वत्स्र्यते । [098|26-098|27] प्रथमानास्रवचित्तानुत्पत्तिप्रसङ्गत् चित्तविप्रयुक्ता अपि संस्काराः । [098|27-098|29] अत एव व्याकुलसंमुखीभावान्न समनन्तरप्रत्ययस्त्रैवातुकाप्रतिसंयुक्तानां युगपत् संमुखीभावात् । [098|29] कस्मादनागतो नेष्यते समनन्तरप्रत्ययः । [098|29-099|01] व्याकुलत्वादनागतस्याध्वनः पूर्वोत्तरता 'भावात् । [099|01-099|02] कथं तर्हि भगवान् जानाति अमुष्यानागतत्त्यानन्तरमिदमनागतं भावीति । [099|02] अतीतसांप्रतानुमानात् । [099|02-099|03] अतीतं किलाध्वानं पश्यति भगवानेवञ्जातीयकात्कर्मणः एवञ्जातीयको वीपाकः उत्पन्नो धर्माद्वा धर्मः । [099|04] इदं चापि संप्रत्येवञ्जातीयकं कर्म । [099|04-099|05] तस्मादतो ऽप्येवञ्जातीयको विपाक उत्पत्स्यते धर्माद्वा धर्म इति जानाति । [099|05] नचान्यत् ज्ञानमानुमानिकं भवति । [099|05-099|07] यस्मादतीतसांप्रतानुमानेन भगवान् विकीर्णान्यनागतानि द्रव्याणि प्रत्यक्षमीक्षित्वा जानात्यनेन पुद्गलेनैवंविधं कर्म कुर्वतेदमनागतं फलं परिगृहीतमिति । [099|07-099|08] एवं तर्हि भगवान् पूर्वान्तमदृष्ट्वा 'परान्तं न जानीयात् । [099|08] अन्ये पुनराहुः । [099|08-099|10] फलचिह्नभूतः सत्त्वानां सन्ततौ चित्तविप्रयुक्तः संस्कारविशेषो ऽस्ति यं व्यवलोक्य भगवाननागतं जानात्यसंमुखीकृत्वापि ध्यानमभिज्ञां चेति । [099|10-099|11] नैमिक्तिको हि नाम भगवान् स्यादेवं सति न पुनः साक्षात्कारी । [099|11] तस्मात्सर्वमिच्छामात्रेण भगवान् जानातीति सौत्रान्तिकाः । [099|12] "अचिन्त्यो हि बुद्धानां बुद्धिविषय" इत्युक्तं भगवता । [099|12-099|13] अथ असत्यनागतस्य क्रमनियमावस्थाने कस्मादग्रधर्मानन्तरं दुःखे धर्मज्ञानक्षान्तिरेवोत्पद्यते नान्यो धर्मः । [099|14] एवं यावद्वर्जो पमानन्तरं क्षयज्ञानमेवोत्पद्यते नान्यो धर्म इति । [099|15] यस्य यत्प्रतिबद्ध उत्पादः स तस्यानन्तरमुत्पद्यते । [099|15-099|16] तद्यथा वीजादीनामङ्कुरादयो विनापि समनन्तरप्रत्ययेनेति । [099|16] कस्मादर्हतश्चरमाश्चित्तचैत्ता न समनन्तरप्रत्ययः । [099|17] अन्यचित्तासंबन्धनात् । [099|17-099|18] ननु चैवं समनन्तरनिरुद्धं चित्तं मनो भवतीत्यनन्तर विज्ञानाभावात् मनो ऽपि चरमं चित्तं न प्राप्नोति । [099|18-099|19] आश्रयभावप्रतिभावितं मनो न कारित्रप्रभावितमित्यस्त्येवाश्रयभावः । [099|19-099|20] कारणान्तरवैकल्यात्तु विज्ञानान्तरं नोत्पद्यत इति । [099|20-099|21] कारित्रप्रभावितस्तु समनन्तरप्रत्ययस्तेन यो धर्मः फलं क्प्रतिगृहीतः स सर्वैरपि धर्मईः सर्वप्राणिभिर्वा न शक्यं प्रतिब्न्द्धुं यथा नोत्पद्यते । [099|21-099|22] ये धर्माश्चित्तसमनन्तराश्चित्तनिरन्तरा अपि ते । [099|22] चतुष्कोटिकः । [099|22-099|23] प्रथमा कोटिरचित्तकायाः समापत्तेर्व्युत्थान चित्तं द्वितीयादयश्च समापत्तिक्षणाः । [099|23-099|24] द्वितीया कोटिः प्रथमस्य समापत्तिक्षणस्य सचित्तकायाश्चावस्थाया जात्यादयः । [099|24-099|25] तृतीया कोटिः प्रथमः समापत्तिक्षणः सचित्तिका चावस्था । [099|25-099|26] चतुर्थी कोटि द्वीर्तीयादीनां समापत्तिक्षणानां जात्यादयो व्युत्थानचित्तस्य च । [099|26-099|27] ये धर्माश्चित्तसमनन्तराः समापत्तिनिरन्तरा अपि ते । [099|27] चतुष्कोटिकः । [099|27-100|01] ये तृतीयावतुर्थ्यौ ते प्रथमाद्वितीये ये प्रथमाद्वितीये ते तृतीयाचतुर्थ्यौ कर्त्तव्ये । [100|01-100|02] कथमिदानीं दूरान्तरविच्छिन्नं व्युत्थानचित्तं समापत्तिचित्तस्य समनन्तरमित्युच्यते । [100|02] चित्तान्तराव्यवहितत्वात् ॥ उक्तःः समनन्तरप्रत्ययः ॥ [100|03] #<आलम्बनं सर्वधर्माः /># [100|04] यथायोगं चक्षुर्विज्ञानस्य ससंप्रयोगस्य रूपम् । श्रोत्रविज्ञानस्य शब्दः । [100|04-100|05] ग्राणविज्ञानस्य गन्धः । [100|05] जिह्वाविज्ञानस्य रसः । कायविज्ञानस्य स्प्रष्टव्यम् । [100|05-100|06] मन्नोविज्ञानस्य सर्वधर्माः । [100|06] यो धर्मो यस्य धर्मस्यालम्बनं न कदाचित्स धर्मस्तद्धर्मस्य नालम्बनम्/ [100|07] अनालम्ब्यमानो ऽपि तथालक्षणत्वाद् । [100|07-100|08] यथा 'निध्यमानमपीन्धनमुच्यते काष्ठादिकं तथालक्षाणत्वादिति । [100|08-100|09] त एते चित्तचैता धर्मा आयतनद्रव्यलक्षणनियमेनालम्बने यथास्वं नियताः । [100|09] किमाश्रयनियमेनापि नियताः । ओमित्याह । [100|09-100|10] उत्पन्नास्त्वाश्रयसहिता अनुत्पन्ना ह्यतीता आश्रयविश्लिष्टाः । [100|10] अतीता अप्याश्रयसहिता इत्यपरे ॥ [100|11] उक्त आलम्बनप्रत्ययः ॥ [100|12] ## [100|13] य एव कारणहेतुः स एवा धिपतिप्रत्ययः । [100|13-100|14] अधिको ऽयं प्रत्यय इत्यधिपतिप्रत्ययः । [100|14-100|15] आलम्बनप्रत्ययो ऽपि सवन्धर्माः अधिपतिप्रत्ययो ऽपीति किमस्त्याधिक्यम् । [100|15] न जातु सहभुवो धर्मा आलम्बनं भवन्ति । [100|15-100|16] भवन्ति त्वधिपति प्रत्यय इत्यस्यैवाधिक्यम् । [100|16] अधिकस्य वा प्रत्ययः । [100|16-100|17] सर्वः सर्वस्य संस्कृतस्य स्वभाववर्ज्यस्य । [100|17] स्याद्धर्मो धर्मस्य चतुर्भिरपि प्रत्ययैर्न प्रत्ययः । [100|17-100|18] स्यात्स्वभावः स्वभावस्य परभावो ऽपि । [100|18] स्यात्संस्कृतमसंस्कृतस्यासंस्कृतं चासंस्कृतस्य । [100|19-100|18] अथैते प्रत्ययाः कारित्रं कुर्वन्तः किमवस्थे धर्मे कुर्वन्ति । [100|19-100|20] हेतुप्रत्ययस्तावत् पञ्चविध उक्तः । [100|20] तत्र [100|21] ## [100|22] निरुध्यमानं नाम वर्क्तमानम् । निरोधाभिमुखत्वात् । [100|22-100|23] तत्र सहभूसंप्रयुक्तकहेतु कारित्रं कुरुतः । [100|23] सहोत्पन्ने ऽपि फले तयोर्व्यापारः । [100|24] ## [100|25] ## [100|26] जायमानं नामानागतमुत्पादाभिमुखम् । [100|26-100|27] तत्र सभागसर्वत्रगविपाकहेतवः कारित्रं कुर्वन्ति । [100|27] एवं तावद्धेतुप्रत्ययः । [101|01] ## [101|02-101|03] येन कारित्रन्यायेन हेतुप्रत्ययौ द्विधा कृत्वोक्तस्तद्विपर्ययात्समनतरप्रत्ययालम्बनप्रत्ययौ वेदितव्यौ । [101|03-101|04] समन्तरप्रत्ययो जायमाने कारित्रं करोत्यवकाशदानात् । [101|04] आलम्बनप्रत्ययो निरुध्यमाने । वर्त्तमानैश्चित्तचैतैर्ग्रहणात् । [101|04-101|05] अधिपतिप्रत्ययस्तु सर्वस्यामवस्थायामनावरणभावेनावस्थित इत्येतदेवास्य कारित्रम् ॥ [101|06] उक्ताः सकारित्राः प्रत्ययाः ॥ [101|07] अथ कतमो धर्मः कतिभिः प्रत्ययैरुत्पद्यते । [101|08] ## [101|09] तत्र हेतुप्रत्यय एषां सर्वे पञ्च हेतवः । [101|09-101|10] समन्तरप्रत्ययः पूर्वकाश्चित्तचैत्ता अन्यैरव्यवहिताः । [101|10] आलम्बनप्रत्ययो यथायोगं पञ्च विषयाः सर्वे धर्माश्च । [101|10-101|11] अधिपतिप्रत्ययः स्वभावर्ज्याः सर्वधर्माः । [101|12] ## [101|13] निरोधासंज्ञिसमापत्त्यो रालम्बनप्रत्ययो नास्ति । नहि ते आलम्बिके । [101|13-101|14] हेतुप्रत्ययस्तुतयोर्द्विविधो हेतुः । [101|14-101|15] सहभूहेतुश्च जात्यादयः सभागहेतुश्च पूर्वोत्पन्ना समानभूमिकाः कुशला धर्माः । [101|15] समनन्तरप्रत्ययः ससंप्रयोगं समापत्तिचित्तम् । [101|15-101|16] अधिपतिप्रत्ययः पूर्ववत् । [101|16] चित्ताभिसंस्कारजत्वादेते समापत्ती चित्तसमनन्तरे । [101|16-101|17] चित्तोत्पत्तिविबन्धकत्वात् न समनन्तरप्रत्ययः । [101|18] ## [101|19-101|20] अन्ये तु विप्रयुक्ता रूपिणश्च धर्मा हेत्वधिपतिप्रत्ययाभ्यां जायन्ते यथाविहितमेव । [101|20-101|21] आह तु "प्रत्ययेभ्यो भावा उपजायन्ते न पुनः सर्वस्यैव जगतः ईश्वरपुरुषप्रधानादिकं कारणमिति । [101|21] को ऽत्र हेतुः । यदि खलु हेतुकृतां सिद्धिं मन्यसे । [101|22] ननु च अथ एवास्य वादस्य व्युदासः प्राप्नोत्येकं कारणमीश्वरादिकं सर्वस्येति । [101|23] अपिच [101|24] ## [101|25] यदि ह्येकमेव कारणमीश्वरः स्यादन्यद्वा युगपत्सर्वेण जगता भवितव्यंस्यात् । [101|26] दृश्यते च भावानां क्रमसंभवः । [101|26-101|27] स तर्हि च्छन्दवशा दीश्वरस्य स्यादयमिदानीमुत्पद्यतामयं निरुध्यतामयं पश्चादिति । [101|27] च्छन्दभेदात्तर्हि सिद्धमनेकं कारणं स्यात् । [101|27-102|01] स चापि च्छन्दर्भेदो युगपत्स्यात्तद्धेतोरीश्वरस्याभिन्नत्वात् । [102|01-102|02] कारणान्तरभेदापेक्षणे वा नेश्वर एव कारणं स्यात् । [102|02-102|04] तेषामपि च क्रमोत्पत्तौ कारणान्तरभेदापेक्षणादनवस्थाप्रसङ्ग स्यादित्यनन्तरभेदायाः कारणपरंपराया अनादित्वाभ्युपगमादयमीश्वरकारणाधिमुक्तः शाक्ययूर्वीयमेव न्यायं नातिवृत्तः स्यात् । [102|04-102|05] योगपद्ये ऽपीश्वरच्छन्दानां जगतो न यौगपद्यम् । [102|05] यथाच्छन्दमुत्पादनादि ति चेत् । न । [102|05-102|06] तेषां पश्चाद्विशेषाभावात् । [102|06] कश्च तावदीश्वरस्येयता सर्गप्रयासेनार्थः । [102|06-102|08] यदि प्रीतिस्तां तर्हि नान्तरेणोपाये शक्तः कर्तुमिति न तस्यामीश्वरः स्यात्तथैव चान्यस्मिन् । [102|08-102|09] यदि चेश्वरो नरकादिषु प्रजां बहुभिश्चेतिभिरूपसृष्टां सृष्ट्वा तेन प्रीयते नमो ऽस्तु तस्मै तादृशायेश्व्राय । [102|09] सुगीतश्चायं तमारभ्य श्लोको भवति । [102|10] "यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान् । [102|11] मांसशोणितमज्जादो यत्ततो रुद्र उच्यत" इति । [102|12-102|13] एकं खल्वपि जगतः कारणं परिगृह्णता 'न्येषामर्थानां प्रत्यक्षः पुरुषकारो निह्गृह्ण्तः स्यात् । [102|13] सहापि च कारणैः कारक मीश्वरं कल्पयता केवलो भक्तिवादः स्यत् । [102|14] कारणेभ्यो ऽन्यस्य तदुत्पत्तौ व्यापारादर्शनात् । [102|14-102|15] सहकारिषु चान्येषु कारणेष्वीश्वरो नेश्वरः स्यात् । [102|15] अथादिसर्ग ईश्वरहेतुकः । [102|15-102|16] तस्याप्यन्यानपेक्षत्वादीश्वरवदनादित्वप्रसङ्ग । [102|16] एवं प्रधाने ऽपि यथायोगं वाच्यम् । [102|16-102|17] तस्मान्न लोकस्यैकं कारणमस्ति । [102|17] स्वान्येवैषां कर्माणि तस्यां तस्यां जातौ जनयन्ति । [102|17-102|18] अकृतबुद्धयस्तु वराकाः स्वं स्वं विपाकफलं चानुभवन्त ईश्वरमपरं मिथ्या परिकल्पयन्ति । [102|19] गतमेतद्यत्तु खलु तदुक्तं "द्वाभ्यामन्ये तु जायन्त" इति । [102|20] अथ कथं भूतानि भूतानां हेतुप्रत्ययः । [102|21] ## [102|22] भूतहेतुरित्यर्थः । सभागसहभूहेतुभ्यां [102|23] ## [102|24] भौतिकस्य तु भूतानि पञ्चप्रकारो हेतुः । कथम् । [102|25] "जननान्निःश्रयात् स्थानादुपस्तम्भोगवृंहणात्" [102|26] सो ऽयं कारणहेतुरेव पुनः पण्य्चधा भिन्नः । [102|26-102|27] जननहेतुस्तेभ्य उत्पत्तेः । [102|27-102|28] निश्रयहेतुर्जातस्य भूतानुविधायित्वात् पुरुषकारफलादाचार्यादिनिःश्रयवत् । [102|28] प्रतिष्ठाहेतुराधारभावात् । चित्रकृत्यवत् । [103|01] उपस्तम्भहेतुरनुच्छेदहेतुत्वात् । [103|01-103|02] एवमेषां जन्मविकाराधारस्थितिवृद्धिहेतुत्वमाख्यातं भवति । [103|03] ## [103|04] हेतुसहभूसभागविपाकहेतुभिः कारणहेतुरविशेषयत्तित्वात् न सर्वदा गण्यते । [103|04-103|05] तत्र सहभूहेतुरन्योन्यं चित्तानुपरिवर्त्ति कायवाक्कर्म । [103|05] नान्यदुपादायरूपम् । [103|05-103|06] सभागहेतुः सर्वं पूर्वोत्पन्नं सभागस्य । [103|06] विपाकहेतुर्यस्य वाक्कर्मणश्चक्षुरादयो विपाकः । [103|07] ## [103|08] भूतानां तु तद्भूतिकं रूपं विपाकहेतुरेव यस्य कायवाक्कर्मणो भूतानि विपाकाः । [103|09-103|10] अभेदेन चित्तचैत्ताः समनन्तरप्रत्यय उक्ता नियमस्तु नोक्तः कस्य चित्तस्यानन्तरं कस्योत्पक्तिरिति । [103|10] स इदानीं वक्तव्यः । [103|10-103|11] तत्र तावत् समासेन द्वादश चित्तानि । [103|11] किमर्थमित्याह [103|12] ## [103|13] कामधातौ चत्वारि चित्तानि । [101|13] कुशलमकुशलं निवृताव्याकृतमनिवृताव्याकृतं च । [103|14] ## [103|15] रूपधातावकुशलं नास्ति । त्रीणि सन्ति । एवमारूप्यधातौ । [103|15-103|16] इत्येतानि सानुस्रवाणि दश चित्तानि भवन्ति । [103|17] ## [103|18] शैक्षमशैक्षं च । एवमेतानि द्वादश चित्तानि भवन्ति । तत्र [103|19] ## [103|20] अनन्तरमिति पश्चाद्वक्ष्यति । [103|20-103|21] कामधातौ यत्कुशलं चित्तं तस्मादनन्तरं नव चित्तान्युत्पद्यन्ते । [103|21] स्वभूमिकानि चत्वारि । रूपावचरे द्वे । [103|21-103|22] समापत्तिकाले कुशलं प्रतिसन्धिकाले निवृतम् । [103|22] आरूप्यावचरं निवृतमेव प्रतिसन्धिकाले । [103|22-103|23] अतिविप्रकृष्टत्वात् न कुशलम् । [103|23] आरूप्या हि कामधातोश्चतसृभिर्दूरताभिर्दूरे । [103|23-103|24] आश्रयाकारालम्बनप्रतिपक्षदूरताभिः । [103|24] शैक्षमशैक्षं चेति । [103|25] ## [103|26] तत्र पुनः कामावचरं कुशलं चित्तमष्टाभ्यः समनन्तरमुत्पद्यते । [103|26-103|27] स्वभूमिकेभ्यश्चतुर्भ्यो रूपावचराभ्यां द्वाभ्याम् । [103|27] कुशलाच्च व्युत्थानकाले । [103|27-103|28] निवृताच्च क्लिष्टसमापत्त्युत्पीडितस्याधारकुशलभूमिसंश्रयणात् । [103|28] शैक्षाशैक्षाभ्यां च व्युत्थानकाले । [104|01] ## [104|02-104|03] शैक्षाशैक्षे हित्वा कामधातौ हि प्रतिसन्धिमुखतः सर्वेभ्यो रूपारूप्यचित्तेभ्यः समनन्तरमकुशलं चित्तमुत्पद्यते । [104|04] तस्माच्चत्वारि । [104|05] अकुशलाच्चित्तात् समनन्तरं चित्तान्युत्पद्यन्ते स्वभूमिकान्येव । [104|05-104|06] यथा 'कुशलमुक्तं कामधातौ [104|07] ## [104|08] दशभ्य एव समनन्तरम् । तस्माच्च पुनश्चत्वार्येव । [104|09] ## [104|10] काम इति वर्त्तते । अनिवृताव्याकृतं चित्तं पञ्चभ्यः समनन्तरमुत्पद्यते । [104|10-104|11] स्वभूमिकेभ्य श्चतुर्भ्यो रूपावचराच्च कुशलान्निर्माणचित्तम् । [104|12] ## [104|13] अनिवृताव्याकृटात्कामावचरात्स्वभूमिकानि चत्वारि । रूपावचरे द्वे । [104|13-104|14] कुशलं निर्माणचित्तादनन्तरम् । [104|14] क्लिष्टम् प्रतिसन्धिकाले । [104|14-104|15] आरूप्यावचरं च क्लिष्टम् प्रतिसन्धिकाल एव । [104|16] ## [104|17] रूपे धातौ यत्कुक्शलं चित्तं तस्मादनन्तरमेकादश चित्तान्युत्पद्यन्ते । [104|17-104|18] आरुप्यावचरमनिवृताव्याकृतं वर्जयित्वा । [104|19] ## [104|20] रूपावचरं तु कुशलं चित्तं नवभ्यः समनन्तरमुत्पद्यते । [104|20-104|21] कामावचरं क्लिष्टद्वयमारुप्यावचरं चानिवृताव्याकृतं हित्वा । [104|22] ## [104|23] निवृताव्याकृतं रूपावचरं चित्तमष्टभ्य उत्पद्यते । [104|23-104|24] कामावचरं क्लिष्टद्वयं शैक्षाशैक्षे च स्थापयित्वा । [104|25] ## [104|26] रूपावचरान्निवृताव्याकृतादनन्तरं षट् । [104|26-104|27] स्वभूमिकानि त्रीणि कामावचराणि चानिवृताव्याकृतं मुक्त्वा । [104|28] त्रिभ्यो ऽनिवृतं पुनः । [104|29] रूपावचरमनिवृताव्याकृतं त्रिभ्यः स्वभूमिकेभ्य एव । [105|01] ## [105|02] स्वभूमिकानि त्रीणि । कामावचरे च क्लिष्टे । आरूप्यावचरं च । [105|02-105|03] यथा रूपधातावनिवृताव्याकृतमुक्तम् । [105|04] ## [105|05] ततस्तदप्यनिवृताव्याकृतं त्रिभ्य एवोत्पद्यते स्वभूमिकेभ्यः । [105|05-105|06] तस्मादपि च षडेवोत्पद्यन्ते । [105|06] स्वभूमिकानि त्रीणि अधरधातुकानि च क्लिष्टानि । [105|07] #<शुभात्पुनः ॥ VAkK_2.69 //># [105|08] ## [105|09] आरूप्यावचरातृ कुक्शलान्नव चित्तान्युत्पद्यन्ते । [105|09-105|10] कामावचरं कुक्शलं कामरूपावचरे चानिवृताव्याकृते हित्वा । [105|11] तत् षण्णां [105|12] आरूप्यावचरं कुक्शलं स्वेभ्यस्त्रिभ्यो रूपावचरात् कुक्शलाच्छैक्षाशैक्षाभ्यां च । [105|13] ## [105|14-105|15] आरूप्यावचरान्निवृतात्स्वभूमिकानि त्रीणि रूपावचरं कुशलं निवृतं च कामावचरं क्लिष्टद्वयम् । [105|16] ## [105|17] तदपि सप्तभ्य एवोत्पद्यते । कामरूपावचराणि क्लिष्टानि शैक्षाशैक्षे च हित्वा । [105|18] ## [105|19] त्रैधातुकेभ्यः कुशलेभ्यः शैक्षाच्च । [105|20] ## [105|21] तान्येव चत्वार्यशैक्षं च । [105|22] ## [105|23] अत एवानन्तरोक्तात् । [105|24] ## [105|25] तस्मात्पुनरशैक्षाच्चित्तात्समनन्तरं चत्वारि चित्तान्युत्पद्यन्ते । [105|25-105|26] त्रैधातुकानि कुशलान्यशैक्षं च ॥ [105|26] समाप्तानि द्वादश चित्तानि ॥ [105|27] पुनः क्रियन्ते [106|01] ## [106|02] कथं कृत्वा । [106|03] ## [106|04] त्रिषु धातुषु कुशलं चित्तं द्विधा भिद्यते । प्रायोगिकं चोपपत्तिलाभिकं च [106|05] ## [106|06] ## [106|07] भित्त्वेति वर्त्तते । कामावचरमनिवृताव्याकृतं चतुर्धा भिद्यते । [106|07-106|08] विपाकजमैर्यापथिकं शेल्पस्थानिकं निर्माणचित्तं च । [106|09] ## [106|10] रूपधातौ त्रिधा भिद्यते शैल्पस्थानिकं वर्जयित्वा । तत्र शिल्पाभावात् । [106|10-106|11] एवमेतानि द्वादश चित्तानि पुनर्विशर्तिर्भर्वन्ति । [106|11-106|12] षोढा कुशलमनिवृताव्याकृतं च सप्तधा भिद्यते । [106|12] ऐर्यापथिकादीनि चित्तानीर्यापथाद्यभावादारूप्यधातौ न सन्ति । [106|13] रूपगन्धरसस्प्रष्टव्यान्येषामालम्बनम् । शैल्पस्थानिकस्य तु शब्दो ऽपि । [106|13-106|14] एतानि मनोविज्ञानान्येव । [106|14] पञ्च तु विज्ञानकाया ऐर्यापथिकशैल्पस्थानिकयोः प्रायोगिकाः । [106|15-106|16] ऐर्यापथिकाभिनिर्हृतं मनोविज्ञानमस्ति द्वादशायतनालम्बननित्यपरे । [106|17] एषां पुनर्विशतेक्श्चित्तानां कस्य कतमत्समनन्तरम् । [106|17-106|18] कामावचराणां तावदष्टानां प्रायोगिकानन्तरं दश चित्तान्युत्पद्यन्ते । [106|18-106|19] स्वभूमिकानि सप्ता 'न्यत्राभिज्ञाफलात् । [106|19] रूपावचरं प्रायोगिकं शैक्षल्मशैक्षं च । तत् पुनरष्टचित्तानन्तरम् । [106|19-106|20] स्वेभ्यः कुशलक्लिष्टेभ्यः रूपावचराभ्यां प्रायोगिक क्लिष्टाभ्यां शैक्षाशैक्षाभ्यां च । [106|20-106|21] उपपत्तिप्रतिलम्भिकानन्तरं नव । [106|21-106|22] स्वभूमिकानि सप्त 'न्यत्राभिज्ञाफलाद्रूपा रूपावचरे च क्लिष्टे । [106|22] तत् पुनरेकादशानन्तरम् । [106|22-106|23] स्वेभ्यः सप्तभ्यः पूर्ववत् रूपावचराभ्यां प्रायोगिकक्लिष्टाभ्यां शैक्षाशैक्षाभ्यां च । [106|23] अकुशल निवृत्ताव्याकृतानन्तरं सप्त । [106|24] स्वान्येव पूर्ववत् । ते पुनश्चतुर्दशचित्तानन्तरम् । [106|24-106|25] स्वेभ्यः सप्तभ्यः रूपावचरेभ्यश्चतुर्भ्यो ऽन्यत्र प्रायोगिकाभिज्ञाफलाभ्याम् । [106|25-106|26] आरुप्यावचरेभ्यस्त्रिभ्यो ऽन्यत्र प्रायोगिकात् । [106|26] ऐर्यापथिकविपाकजानन्तरमष्टौ । [106|26-106|27] स्वभूमिकानि षडन्यत्र प्रायोगिकाभिज्ञाफलाभ्यां रूपारुप्यावचारे च क्लिष्टे । [106|27-106|28] ते पुनः सप्तचित्तानन्तरं स्वेभ्य एव पूर्ववत् । [106|28] शैल्पस्थानिकानन्तरं षट् । स्वान्येवान्यत्र प्रायोगिकाभिज्ञाफलाभ्याम् । [106|29] तत् पुनः सप्तानन्तरं स्वेभ्य एवान्यत्राभिज्ञाफलात् । [107|01] अभिज्ञाफलानन्तरं द्वे । स्वं चाभिज्ञाफलमेव । रूपावचरं च प्रायोगिकम् । [107|01-107|02] तदप्यस्मादेव द्वयात् । [107|03] रूपावचराणामिदानीं षण्णां वक्षामः । प्रायोगिकानन्तरं द्वादश । [107|03-107|05] कामावचरे कुशले अभिज्ञाफलं च स्वानि षट् आरुप्यावचरं च प्रायोगिकंशैक्षमशैक्षं च । [107|05] तत् पुनर्दशचित्तानन्तरम् । [107|05-107|07] कामावचराभ्यां प्रायोगिकाभिज्ञाफलाभ्यां स्वेभ्यश्चतुर्भ्यो ऽन्यत्रेर्यापथिकविपाकजाभ्यामारूप्यावचराभ्यां प्रायोगिकक्लिष्टाभ्यां शैक्षाशैक्षाभ्यां च । [107|07] उपपत्तिप्रतिलम्भिकानन्तरमष्टौ । [107|07-107|08] कामावचरे क्लिष्टे स्वानि पञ्चान्यत्राभिज्ञाफलात् आरुप्यावचरं क्लिष्टम्/ [107|08-107|09] तत् पुनः पञ्चभ्यः स्वेभ्यः एवान्यत्राभिज्ञाफलात् । [107|09] क्लिष्टानन्तरं नव । [107|09-107|10] कामावचराणि चत्वारि कुशलक्लिष्टानि स्वानि पञ्चान्यत्राभिज्ञाफलात् । [107|10] तत् पुनरेकादशचित्तानन्तरम् । [107|11-107|12] कामावचरेभ्य उत्पत्तिप्रतिलम्भिकैर्यापथिक विपाकजेभ्यः स्वेभ्यः पञ्चभ्यो ऽन्यत्राभिज्ञाफलात् आरूप्यावचरेभ्यस्त्रिभ्यो ऽन्यत्र प्रायोगिकात् । [107|12-107|13] ऐर्यापथिकानन्तरं सप्त । [107|13-107|14] कामावचरे क्लिष्टे स्वानि चत्वार्यन्यत्र प्रायोगिकाभिज्ञाफलाभ्यामारूप्यावचरं च क्लिष्टम् । [107|14-107|15] तत् पुनः पण्य्चानन्तरं स्वेभ्य एवान्यत्राभिज्ञाफलात् । [107|15] एवं विपाकजं वक्तव्यम् । अभिज्ञाफलानन्तरं द्वे । [107|15-107|16] स्वे एव प्रायोगिकाभिज्ञाफले । [107|16] तदप्याभ्यामेव । [107|17] आरूप्यावचराणामिदानीं चतुर्णां वक्ष्यामः । प्रायोगिकानन्तरं सप्त । [107|17-107|18] रूपावचरं प्रायोगिकं स्वानि चत्वारि शैक्षमशैक्षं च । [107|18] तत् पुनः षट्चित्तानन्तरम् । [107|18-107|19] रूपावचरात् प्रायोगिकात्स्वेभ्यस्त्रिभ्यो ऽन्यत्र वीपाकजात् शैक्षाशैक्षाभ्यां च । [107|19-107|20] उपपत्तिप्रातिलम्भिकानन्तरं सप्त । [107|20] स्वानि चत्वार्यधरभूमिकानि च क्लिष्टानि । [107|20-107|21] तत् पुनश्चतुर्भ्यः स्वेभ्य एव । [107|21] क्लिष्टानन्तरम्ष्टौ । [107|21-107|22] स्वानि चत्वारि रूपावचरे प्रायोगिकक्लिष्टे कामावचारे क्लिष्टे । [107|22] तत् पुनर्दशानन्तरम् । [107|22-107|23] स्वेभ्यश्चतुर्भ्यः कामावचररूपावचरेभ्यश्चोपपत्तिप्रातिंलम्भिकैर्यापथिकविपाकजेभ्यः । [107|23] विपाकजानन्तरं षट् । [107|24] स्वानि त्रीण्यन्यत्र प्रायोगिकादधराणि त्रीणि क्लिष्टानि । [107|24-107|25] तत् पुनश्चतुर्भ्यः स्वेभ्य एव । [107|25] शैक्षानन्तरं षट् । [107|25-107|26] त्रैधातुकानि प्रायोगिकाणि कामावचरमुपपत्तिप्रतिलम्भिकं शैक्षमशैक्षं च । [107|26] तत् पुनश्चतुर्भ्यः । [107|26-107|27] प्रायोगिकेभ्यः त्रिभ्यः शैक्षाच्च । [107|27] अशैक्षानन्तरं पञ्च । यथा शैक्षानन्तरं शैक्षमेकं हित्वा । [107|27-107|28] तत् पुनः पञ्चभ्यः । [107|28] त्रिभ्यः प्रायोगिकेभ्यः शैक्षाशैक्षाभ्यां चेति । [108|01-108|02] किं पुनः कारणं प्रायोगिकचित्तानन्तरं वीपाकजैयापथिकशैल्पस्थानिकानिचित्तान्युत्पद्यन्ते न पुन्रेभ्यः प्रायोगिकम् । [108|02-108|03] ईर्यापथशिल्पाभिसंस्करणप्रवृत्तत्वात् दुर्बलानभिसंस्कारवाहित्वाच्चैत्तानि न प्रायोगिकानुकूलानि । [108|03-108|04] निष्क्रमणचित्तं त्वनभिस्कारवाहीति युक्तो ऽस्य प्रायोगिकचित्तानन्तरमुत्पादः । [108|04-108|05] एवं तर्हि क्लिष्टेभ्यो ऽपि प्रायोगिकं नोत्पद्यते । [108|05] विगुणत्वात् । [108|05-108|06] तथापि क्लेशसमुदाचारपरिखिन्नस्य तत्परिज्ञानद्युक्तः प्रायोगिकसंमुखीभावः । [108|06-108|07] कामावचरमुपपत्तिप्रतिलम्भिकं पटुत्वात् शैक्षाशैक्षाभ्यां रूपावचरप्रायोगिकाच्चानन्तरमुत्पद्यते । [108|07-108|08] अनभिसंस्कारवाहित्वात्तस्मादेतानि नोत्पद्यन्ते । [108|08-108|09] रूपावचरकिलष्टानन्तरं कामावचरमुपपत्तिप्रतिलम्भिकमुत्पद्यते । [108|09] पटुत्वात् । [108|09-108|10] आरूप्यावचरक्लिष्टानन्तरं तु रूपावचरमुपपत्तिप्रतिलम्भिकं नोत्पद्यते ऽपटुत्वादिति ॥ [108|11] त्रयो मनस्काराः ॥ स्वलक्षणमनस्कारः । [108|11-108|12] तद्यथा "रूपणालक्षणं råpa"mityevamàdi / [108|12] सामान्यलक्षणमनस्कारः । षोडशाकारसंप्रयुक्तः । [108|12-108|13] अधिमुक्तिमनस्कारः । [108|13-108|14] अशुभाप्रमाणारूप्यविमोक्षाभिभ्वायतनकृत्स्नायतनादिषु । [108|14-108|16] त्रिविधमनस्कारानन्तरमार्यमार्गं संमुखीकरोति तस्मादपि त्रिविधं मास्कारम् एवं सति युतमिदं भवति "अशुभासहगतं स्मृतिसंबोध्यङ्ग bhàvayatã"ti । [108|16] सामान्यमनस्कारानन्तरमेवार्यमार्ग संमुखीकरोति । तस्मात्तु त्रिविधमित्यपरे । [108|17] अशुभया तु चित्तं दमयित्वा सामान्यमनस्कारानन्तरं मार्गं संमुखीकरोति । [108|18] अतः पारंपर्यमभिसंधायोक्तम् "अशुभासहगतं स्मृतिसंवोध्यङ्गं bhàvayatã"ti । [108|19] आर्यमार्गानन्तरमपि सामान्यमनस्कारमेवेत्यपरे । [108|19-108|21] स्यात्तावदनागम्यादित्रिभूमिसंनिःश्रयेण नियामावक्रान्तौ तन्मार्गानन्तरं कामावचरं सामान्यमनस्कारं संमुखीकुर्याद् । [108|21] अथ द्वितीयादिध्यानसंनिःश्रयेण नियामा वक्रान्तौ कथम् । [108|21-108|22] नहि कामावचरः शक्यो ऽतिविप्रकृष्टत्वात् । [108|22-108|23] नच तद्भूमिकः प्रतिलब्धो ऽन्यत्र निर्वेधभागीयात् । [108|23] नचार्यो निर्वेधभागीयं पुनः संमुखीकरोति । [108|23-108|24] नहि प्राप्तफलस्य तत्प्रयोगसंमुखीभावो युक्त इति अन्यो ऽप्यस्य तज्जातीयः सामान्यमनस्कारो भावनां गच्छति । [108|25-108|26] तद्यथा "सर्वसंकारा अनित्याः सर्वधर्मा अनात्मानः शान्तं nirvàõa"miti तत्संमुखी करिष्यति । [108|26] तदेतन्न वर्णयन्ति । [108|26-108|27] अनागम्यं निश्रित्यार्हत्त्वं प्राप्नुवतः तद्भूमिकं कामावचरं वा व्युत्थानं चित्तम् । [108|27-108|28] आकिञ्चन्यायतनं निश्रित्य तद्भूमिकं भावाग्रिकं वा । [108|28] शेषासु स्वभूमिकमेव । [108|28-108|29] कामधातौ त्रयो मनस्काराः श्रुतचिन्तामयोपपत्तिप्रतिलम्भिकाः । [108|29] भावनामयो नास्ति । [108|30] रूपधातौ त्रयः श्रुतभावनामयोपपत्तिप्रतिलम्भिकाः । चिन्तामयो नास्ति । [108|30-108|31] यदा चिन्तमितुमारभन्ते तदैषां समाधिरेवोपतिष्ठते । [108|31-109|01] आरूप्यधातौ भावनामयोपपत्तिप्रतिलम्भिकौ । [109|01-109|02] तत्र पञ्चविधमनस्कारानन्तरमार्यमार्गसंमुखीभावो ऽन्यत्रोपपत्तिप्रतिलभ्भिकेभ्यः । [109|02] प्रयोगप्रतिबद्धत्वात् । [109|02-109|03] मार्गानन्तरं तूपपत्तिप्रतिलम्भिकस्यापि कामावचरस्य संमुखीभावः । [109|03] पटुत्वादिति ॥ [109|04] यानि द्वादश चित्तानि उक्तान्येषां कतमस्मिंश्चित्ते कतीनां लाभः । [109|05] क्लिष्टे त्रैधातुके लाभः षण्णां षण्णां द्वयोः [109|06] कामावचरे क्लिष्टे चित्ते संमुखीभूते षण्णां चित्तानां लाभः । [109|06-109|07] तैर्समन्वागतस्य कामावचरस्य कुशलस्य विचिकित्सया कुशलमूलप्रतिसंधानाद्धातुप्रत्यागमनाच्च । [109|08-109|09] अकुशलनिवृताव्याकृतयोः रूपावचरस्य च क्लिष्टस्य धातुप्रत्यागमनात् परिहाणितश्च । [109|09] आरूप्यावचरस्य क्लिष्टस्य परिहाणितः शेक्षस्य च । [109|10] रूपावचरे ऽपि क्लिल्ष्टे षण्णां लाभः । [109|10-109|11] रूपावचराणां त्रयाणां कामावचरस्य चानिवृताव्याकृतस्य धातुप्रत्यागमनात् । [109|11-109|12] आरूप्यावचरस्य क्लिष्टस्य शैक्षस्य च परिहाणितः । [109|12] आरूप्यावचरे तु क्लिष्टे द्वयोर्लाभः । [109|12-109|13] परिहाणितस्तस्यैव क्लिष्टस्य शैक्षस्य च । [109|14] #<शुभे /># [109|15] ## [109|16-109|17] रूपावचरे कुशले त्रयाणां चित्तानां लाभस्तस्यैव कुशलस्य कामरूपावचरयोश्चानिवृताव्याकृतयोः । [109|18] #<शैक्षे चतुर्णां ># [109|19] तस्यैव शैक्षस्य कामरूपावचरयोश्चानिवृताव्याकृतयोरारूप्यावचारस्य च कुशलस्य । [109|20] आर्यमार्गेण कामरूपधातुवैराग्ये । [109|21] ## [109|22] शेषं कृतं शेषितम् । [109|22-109|23] यत्र चित्ते लाभ्हो न व्याख्यातस्तत्र तस्यैव लाभो द्रष्टव्यो नान्यस्य । [109|23] अन्ये पुनरभेदेनाहुः । [109|24-109|25] "क्लिष्टे चित्ते नवानां हि लाभः इत्युच्यते बुधैः । षण्णां तु कुशले चित्ते तस्यैवा व्याकृटे खलु ॥" [109|26] तत्र सप्तानां कुशले चित्त इति वक्तव्यम् । [109|26-110|02] कामावचरस्य कुशलस्य सम्यग्दृष्ट्या कुशलमूलप्रतिसंधानात् कामरूपावचरयोरनिवृताव्याकृतयोर्वैराग्यतः रूपारूप्यावचरयोः कुशलयोस्ततस्त्यसमाधिलाभतः शैक्षाशैक्षस्य च नियामावक्रान्त्यर्हत्त्वयोः शेषमत एवव्याख्यानादवधार्यम् । [110|02] संग्रहश्लोकः । [110|03-110|04] "उपपत्तिसमापत्तिवैराग्यपरिहाणिषु । कुशलप्रतिसंधौ च चित्तलाभो ह्यतद्वतः" ॥ [110|04] इति । [110|05] //समाप्तः प्रत्ययप्रसङ्गः ॥ ===================================================================== [110|06] अभिधर्मकोशभाष्ये इन्द्रियनिर्द्देशो नाम [110|07] द्वितीयं कोशस्थानं [110|08] समाप्तमिति । ===================================================================== [110|09] श्रीलामावाकस्य ===================================================================== तृतीयं कोशस्थानम् ===================================================================== [111|02] ओं नमो दुद्धाय । [111|03] इदमिदानीं वक्तव्यम् । कामरूपारूप्यनैयम्येन चित्तादीनां कृतो निर्देशः । [111|03-111|04] तत्र कतमे ते कामरूपारूप्यधातव इत्युच्यते [111|05] ## [111|06] ## [111|07] चतस्रो गतयः । [111|07-111|09] षट् च देवनिकायास्तद्यथा चातुर्महाराजकायिका स्त्रायस्त्रिंशा यामास्तुषिता निर्माणरतयः परनिर्मितवशवर्त्तिनश्चेत्येष कामधातुः सह भाजनलोकेन । [111|09] स एष कति स्थानानीत्याह [111|10] ## [111|11] स्थानानीति वाक्यशेषः संबध्यते । अष्टौ महानरकाः । [111|11-111|12] संजीवः कालसूत्रः संघातो रौरवो महारौरवस्तपनः प्रतापनो ऽवीचिश्चेति । [111|12] चत्वारो द्वीपाः । [111|12-111|13] जम्बूद्वीपः पूर्वविदेहो ऽवरगोदानीयः उत्तरकुरुश्च । [111|13-111|14] षट् चानन्तरोक्ता देवनिकायाः तिर्यश्चः प्रेताश्च विंशतिः स्थानानि । [111|14-111|15] कामधातुः परनिर्मितवशवर्तिभ्यो यावदवीचिः सभाजनग्रहणेन तु यावद्वायुमण्डलम् । [111|15] एतस्माच्च कामधातोः [111|16] #<ऊर्ध्वं सप्तदशस्थानो रूपधातुः ># [111|17] कथमित्याह [111|18] ## [111|19] ## [111|20] प्रथमद्वितीयतृतीयध्यानानि प्रत्येकं त्रिभूमिकानि । [111|21] ## [111|22] तत्र प्रथमध्यानं ब्रह्मकायिका ब्रह्मपुरोहिताः महाब्रह्माणः । [111|22-111|23] द्वितीयं परीत्ताभा अप्रमाणाभा आभास्वराः । [111|23-111|24] तृतीयं परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्नाः । [111|24-111|25] चतुर्थमनभ्रकाः पुण्यप्रसवाः बृहत्फला अबृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा इत्येतानि सप्तदश स्थानानि रूपधातुः । [111|25-111|26] सह तन्निवासिभिः सत्त्वैः षोडशेति काश्मीराः । [111|26-111|27] ब्रह्मपुरोहितेष्वेव किल स्थानमुत्कृष्टतरं महाब्रह्मणः परिगण इवाभिनिर्वृत्तमेकनायकं नतु भूम्यन्तरमिति । [112|01] #<आरूप्यधातुरस्थानः ># [112|02] नह्यरूपिणां धर्मानां स्थानमस्ति । [112|02-112|03] अतीतानागताविज्ञप्त्यरूपिणो हि धर्मा आदेशस्था इति नियमः । [112|03] स तु [112|04] ## [112|05] उपपत्तिभेदेन चतुर्विध आरूप्यधातुः । [112|05-112|06] यदुत आकाशानन्त्यायतनं विज्ञानानन्त्यायतनमाकिञ्चन्यायतनं नैवराञ्ज्ञानासंज्ञायतनमिति । [112|06] नत्वेषां देशकृतमउत्तराधर्य भिद्यते । [112|07] यत्रैव हि देशे तत्स्मापत्तिलाभिनश्च्यवन्ते तत्रैवोपपद्यन्ते इति । [112|07-112|08] पुनश्च तस्माच्च्यवमानानां तत्रैवान्तराभवो ऽभिनिर्वर्त्तते । [112|09-112|10] यथा रूपिणां सत्त्वानां रूपं निश्रित्य प्रवर्त्तते चित्तसंततिरेवमारूप्येषु किं निश्रित्य प्रव्र्त्तते । [112|11] ## [112|12] निकायसभागं जीवितेन्द्रियं च निश्रित्येत्याभिधार्मिकाः । [112|13] रुपिणामपि तर्हि सत्त्वानां किमर्थ न तदेव द्वयं निश्रित्य प्रवर्त्तते चित्तसन्ततिः । [112|14] दुर्बलत्वात् । तस्याः केन बलवत्त्वम् । समापत्तिविशेषजत्वात् । [112|14-112|15] सा हि समापत्तिर्विभूतरूपसंज्ञा । [112|15] तत एव तर्हि बलवत्त्वात् प्रवर्त्तिष्यते किम् पुनर्निश्रयेण । [112|15-112|16] इदं चापि वक्तव्यम् । [112|16-112|17] यथा रूपिणां सत्त्वानां रूपं निश्रित्य प्रवर्त्तते निकायसभागो जीवितेन्द्रियं च एवमरूपिणां सत्त्वानां किं निश्रित्य प्रवर्त्तते । [112|17] तदेव द्वयमन्यो ऽन्यम् । [112|18] रूपिणामपि तर्हि किमर्थं न तदेव द्वयमन्योन्यम् । दुर्बलत्वात्तयोः । [112|18-112|19] तत्रेदानीं केन बलवत्त्वाम् । [112|19] समापत्तिविशेषजत्वात् । [112|19-112|20] तदेतच्चित्तसन्ततौ समानं चित्तचैत्तेषु वा । [112|20-112|21] तस्मान्नास्त्यरूपिणां सत्त्वानां चित्तसन्ततेरन्योन्यम् निश्रय इति सौत्रान्तिकाः । [112|21-112|23] अपि तु यस्याश्चित्तसन्ततेराक्षेपहेतुरवीततृष्णो रूपे तस्याः सह रूपेण संभवाद्रूपं निश्रित्य प्रवृत्तिर्यस्यास्तु हेतुर्वीततृष्णो रूपे तस्या अनपेक्ष्य रूपं प्रवृत्तिः । [112|23] हेतोस्तद्विमुखत्वादिति । [112|24] अथ कस्मादेते कामरूपारूप्यधातव इत्युच्यन्ते । स्वलक्षणधारणाद्धातुः । [112|25-112|26] कामप्रतिसंयुक्तोधातुः कामधातुः रूपप्रतिसंयुक्तो धातू रूपधातुर्मध्यपदलोपाद्वज्रबालकवत् मरिचपानकवच्च । [112|26] नात्र रूपमस्तित्यरूपः । [112|27] अरूपस्य भाव आरुप्यम् । रूपणीयो वा रूप्यः । [112|27-112|28] न रूप्यो ऽरूप्यस्तद्भाव आरूप्यम् । [112|28] तत्प्रतिसंयुक्तो धातुरारूप्यधातुः । [112|28-113|01] कामानां धातुः कामधातुः कामान् यो दधाति । [113|01] एवं रूपारूप्यधातू वेदितव्यौ । को ऽयं कामो नाम । [113|01-113|02] समासातः कवडीकाराहार मैथुनोपसंहितो रागः । [113|03-113|04] "न ते कामा यानि चित्राणि लोके संकल्परागः पुरुषस्य कामः । तिष्ठन्ति चित्राणि तथैव लोके अठात्र धीरा विनयन्ति कामम्" ॥ इति [113|05] गाथाभिधानान् । अजीवक आर्यशारिपुत्रं प्रत्याह [113|06-113|07] "न ते कामा यानि चित्राणि लोके संकल्परागं वदसीह कामम् । भिक्षुर्भविष्यत्यपि कामभोगी संकल्पयन् सो ऽकुशलान् वितर्कान्" / [113|08] आर्यशारिपुत्र आह [113|09-113|10] ते चेत्कामा यानि चित्राणि लोके संकल्परागो यदि ते न कामः । शास्ता 'पि ते भविता कामभोगी दृष्ट्वैव रूपाणि मनोरमाणि"॥ [113|11-113|12] किं पुनर्ये केचन धर्माः कामरूपारुप्यधातुषु समुदाचरन्ति सर्वे ते कामरूपारूप्यप्रतिसंयुक्ताः । [113|12] नेत्याह । किं तर्हि । येषु कामरूपारुप्यरागा अनुशेरते । [113|13] के पुनरमी कामरूपारूप्यरागाः । [113|13-113|14] ये कामरूपारूप्यधातुष्वनुशेरते । [113|14] इदमिदानीं तदश्ववन्धीयम् । कस्यायमश्वबन्धो यस्यायमश्वः । [113|14-113|15] कस्यायमश्वः । [113|15] यस्यायमश्वबन्धः । इत्युभयमपि न ज्ञायते । नेदमश्वबन्धीयम् । [113|15-113|16] कृतनिर्देशानि हि स्थानानि कामधातौ । [113|16] तेष्ववीतरागस्य यो रागः स कामरागः । [113|17] यत्रानुशेते सो ऽपि धर्मः कामप्रतिसंयुक्तः । [113|17-113|18] एवं रूपारूप्यरागावधोवीतरागस्य यथायोगं वेदितव्यौ । [113|18] असमाहितभूमिको वा रागः कामरागः । [113|18-113|19] ध्यानारूप्येषु रागो रूपारूप्यरागः । [113|19] निर्माणचित्ते कथं कामरागः । [113|19-113|20] श्रुत्वा परिहाय च तदास्वादनात् । [113|20] निर्माणवशेन वा निर्मायक चित्तो ऽपि रागः । गन्धरसनिर्माणाद्वा । [113|21] तस्य कामवचरत्वम् । रूपावचरेण तयोरनिर्माणात् । किं पुनरेकमेव त्रैधातुकम् । [113|22] त्रैधातुकानामन्तो नास्ति । यावदाकाशं तावन्तो धातवः । [113|22-113|23] अथ एव च नास्त्यपूर्वसत्त्वप्रादुर्भावः । [113|23-113|24] प्रतिबुद्धोत्पादं चासंख्येयसत्त्वपरिनिर्वाणे ऽपि नास्ति सत्त्वानां परिक्षय आकाशवत् । [113|25] कथमवस्थानं लोकधतूनां । [113|25-113|27] तिर्यक्सूत्र उक्तं तद्यथा "ईषाधारे देवे वर्षति नास्ति वीचिर्वा अन्तरिका व अन्तरीक्षाद्वारिधाराणां प्रपतन्तीनाम् । [113|27-113|28] एवं पूर्वस्यां दिशि नास्ति वीचिर्वा अन्तरिका वा लोकधातूनां संवर्त्तमानानां विवर्त्तमानां च । [113|28-113|29] यथा पूर्वस्यां दिशि एवं दक्षिणास्यां pa÷cimàyàmuttarasyàmi"ti / [113|29] नतूक्तमूर्ध्वमधश्चेति । [114|01] ऊर्ध्वमप्यध्हो ऽपीत्यपरे । निकायान्तरपाठाद् । अकनिष्ठादूर्ध्वं पुनः कामधातुः । [114|02] कामधातोश्चाधः पुनरकनिष्ठाः । यश्चैकस्मात् कामधातोर्वीतरागः स सर्वेभ्यः । [114|03] एवं रूपारूप्येभ्यः । [114|03-114|04] यश्च प्रथमध्यानसंनिश्रयाद्धि उत्पादयति स यत्र लोकधातौ जात उत्पादयति तत्रत्यमेव ब्रह्मलोकमुपागच्छति नान्यम् । [114|04-114|05] य एते त्रयो धातव उक्ताः । [114|06] ## [114|07] नरकास्तिर्यञ्चः प्रेता देवा मनुष्या इति । [114|07-114|08] स्वैरेव नामभिस्तेषु पञ्च गतयः प्रोक्ताः । [114|08] कामधातो चतस्रो गतयः पञ्चम्याश्च प्रदेशः । [114|08-114|09] रूपारूप्यधात्वोरेकस्या देवगतेः प्रदेशः । [114|09] किं पुनर्गतिनिर्मुक्ताः सन्ति धातवो यत धातुष्वित्युच्यन्ते । [114|10] सन्ति कुशलक्लिष्टभाजनान्तराभवस्वभावा अपि धातवः । यास्तु पञ्च गतयः । [114|11] ## [114|12] ## [114|13] अनिवृताव्याकृता एव गतयः । अन्यथा हि गतिसंभेदः स्यात् । [114|13-114|14] सत्त्वाख्या एव च नचान्तराभवस्वभावाः । [114|14-114|15] प्रज्ञ्यप्तिपूक्तम् "चतसृभिर्योनिभिः पञ्च गतयः संगृहीता नतु पञ्चभिर्गतिभिश्चतस्रो योनयः । [114|15] किमसंबृहीतम् । [114|16] अन्तराभव" इति । धर्मस्कन्धे ऽपि चोक्तम् "चक्षुर्धातुः कतमः । [114|16-114|18] चत्वारि महाभूतान्युपादाय यो रूपप्रसादश्चक्षुश्चक्षुरिन्द्रियं चक्षुरायतनं चक्षुर्धातुनरिकस्तैर्यग्योनिकं पैतृविषयिको देव्यो मानुष्यको भावनामयो 'ntaràbhavika÷ce"ti / [114|18-114|19] सूत्रे ऽपि च बहिष्कृतो ऽन्तराभवो गतिभ्यः । [114|19] कस्मिन् सूत्रे । [114|19-114|20] "सप्त भवा नरकभवस्तिर्यग्भवः प्रेतभवो देवभवो मनुष्यभवः कर्मभवो ऽन्तराभव" इति । [114|20-114|21] अत्र हि पञ्च गतयः सहेतुकाः सहागमनाश्चोक्ताः । [114|21] अथ एव चानिवृताव्याकृताः सिध्यन्ति । [114|22] तद्धेतोः कर्मभवस्य ताभ्यो बहिष्करणात् । काश्मीराश्च सूत्रं पठन्ति । [114|22-114|24] स्थविरशारिपुत्रेणोक्तं "नारकाणामायुष्मन्नास्रवाणां संमुखीभावान्नरकवेदनीयानि कर्माणि करोत्युपचिनोति । [114|24-114|25] तेषामायुष्मन् कायवाङ्मनोवङ्कानां कायवाङ्मनोदोषकषायाणा नरकेषु रूपं संज्ञा वेदना संस्कारो विज्ञानं विपाको विपच्यते । [114|26-224|26] निर्वृत्ते विपाके नारक इति संख्यां गच्छति । [114|26-114|27] तत्रायुष्मन्नारको नोपलभ्यते ऽन्यत्र तेभ्यो धर्मेभ्य" इति । [114|27] अतो ऽप्यनिवृताव्याकृता एव गतयः । [114|27-115|01] प्रकरणाग्रन्थस्तर्हि परिहार्यो "गतिषु सर्वे ऽनुशया अनुशेरत" इति । [115|01-115|02] प्रतिसंधिचित्तानि हि गतीनां पञ्चप्रकाराणि सन्त्यतः सप्रवेशगतिग्रहणाददोष एव । [115|02-115|03] ग्रामग्रहणे ग्रामोपचार ग्रहणवत् । [115|03] कुशलक्लिष्टा अपीत्यपरे । [115|03-115|04] यक्तूक्तम् "कर्मभवस्य ताभ्यो bahiùkaraõà"diti / [115|04] नावश्यं पृथग्वचनाद्बहिष्कृतो भवति । [115|04-115|05] तद्यथा पञ्चसु कषायेषु क्लेशदृष्टिकषायौ पृथगुक्तौ । [115|05] न च दृष्टयो न क्लेशाः । [115|05-115|06] एवं कर्मभवो ऽपि गतिश्च स्यात् । [115|06] पृथक् चास्य वचनं स्यात् गतिहेतुज्ञापनाऋथम् । [115|07] अन्तराभवे ऽप्येष प्रसङ्गः । नायोगात् । गच्छन्ति तामिति गतिः । [115|07-115|08] नचान्तराभवो गन्तव्यश्च्युतिदेश एवोत्पादनात् । [115|08] आरूप्या अपि गतिर्न भविष्यन्ति । [115|09-015|09] च्युतिदेश एवोत्पादात् । [115|09-115|10] एवं तर्ह्यन्तराभवत्वादेवान्तराभवो न गतिर्गत्यन्तरालत्वात् । [115|10] यदि हि गतिः स्यादन्तराभव इत्येव न स्यात् । [115|10-115|11] यतर्हि स्थविरशारिपुत्रेणोक्तं "निर्वृत्ते विपाके नारक इति संख्यां gacchatã"ti । [115|11-115|12] निर्वृत्ते वीपाक इत्युक्तः नतु विपाक एवेति । [115|12-115|13] यत्तर्ह्यक्तं "तत्रायुष्मन्नारको नोपलभ्यते ऽन्यत्र तेभ्यो धर्मेभ्य" इति । [115|13-115|14] गतिगामिनः पुद्गलद्रव्यस्य प्रतिषेधं करोति नान्यत्र स्कन्धेभ्य उपलभ्यते नारक इति न तु स्कन्धान्तरप्रतिषेधम् । [115|14-115|15] अव्याकृता एव तु गतयो वर्ण्यन्ते वैभाषिकैः । [115|15] ताश्च विपाकस्वभावा एवेत्येके । [115|15-115|16] औपचयिकस्वभावा अपीत्यपरे । [115|17] अत्रैव पञ्चगतिके धातुत्रये यथाक्रमं वेदितव्याः [115|18] ## [115|19] ## [115|20] ## [115|21-115|22] सूत्रे उक्तः "रुपिणः सन्ति सत्त्वा नानात्वकाया नानात्वसंज्ञिनस्तद्यथामनुष्यास्तदेकत्याश्च देवाः । [115|22] इयं प्रथमा विज्ञानस्थितिः । कतमे पुनस्ते तदेकत्या देवाः । [115|23] कामावचराः प्रथमघ्यानभूमिकाश्च प्रथमाभिनिर्वृत्तवर्ज्याः" / [115|23-115|24] नानात्वेन काय एषामिति नानात्वकायाः । [115|24] अनेकवर्णलिङ्गसंस्थानत्वात् । [115|24-115|25] नानात्वेन संज्ञा नानात्वसंज्ञा । [115|25-115|24] सैषामस्तीति नानात्वसंज्ञिनः । [115|25] सुखदुःखादुःखासुखसंज्ञित्वात् । [115|25-115|27] रूपिणः सन्ति नानात्वकाया एकत्वसंज्ञिनस्तद्यथा देवा ब्रह्मकायिका ये तत्प्रथमाभिनिर्वृत्ताः । [115|27] इयं द्वितीया विज्ञानस्थितिः । [115|27-115|28] ते हि प्रथमाभिनिर्वृत्ताः सर्व एकैकसंज्ञिनो भवन्ति अनेन वयं ब्रह्मणा सृष्टा इति । [115|28-115|29] ब्रह्मणो ऽप्येवं भवति मयैते सृष्टा इत्यभिन्नकारसंज्ञानादेकत्वसंज्ञिनः । [115|29-115|31] अन्यथैव तु महाब्रह्मण आरोहपरिणाह आकृतिविग्रहो वाग्भाषा चीवरधारणं च अन्यथा तत्पर्षद इति नानात्वकायाः । [115|31-116|02] यदिदमुक्तं सूत्रे "तेषामेवं भवति इमं वयं सत्त्वमद्राक्ष्म दीर्घायुषं दीर्घमध्वानं तिष्ठन्तं यावदहो वतान्ये ऽपि सत्त्वा इहोपपद्येरन्मम sabhàmatàyàmi"ti / [116|02] अस्य च सत्त्वस्यैवञ्चेतसः प्रणिधिर्वयं चेहोपपन्ना इति । [116|02-116|03] कथं तमद्राक्षुः । [116|03] आभास्वरस्था इत्येके । [116|03-116|05] ततो हि ते प्रच्युताः कथमिदानीमलब्धायां द्वितीयध्यानसमापत्तौ तद्भूमिकं पूर्वेनिवासमस्मार्षुः लब्धायां वा कथं महाब्रह्मालम्बनां शीलव्रतपरामर्शदृष्टिं निविष्टाः । [116|05] अन्तराभवस्था अद्राक्षुरित्यपरे । [116|06] तत्रापि न दीर्घमध्वानमवस्थातुं संभवः प्रतिबन्धाभावादिति । [116|06-116|07] कथं तेषामेवं भवति स्म "इमं वयं सत्त्वमद्राक्ष्म दीर्घायुषं दीर्घमध्वानं tiùñhantami"ti । [116|08-116|09] तस्मात्तत्रस्था एव ते तस्य पूर्ववृत्तान्तं समनुस्मरन्त एव दीर्घमध्वानं तिष्ठन्तं दृष्टवन्तो दृष्ट्वा च पश्चादद्राक्ष्मेत्येषां बभूव । [116|09-116|10] रुपिणः सन्ति सत्त्वा एकत्वकाया नानात्वसंज्ञिनस्तद्यथा देवा आभास्वराः । [116|10] इयं तृतीया विज्ञानस्थितिः । [116|10-116|11] अत्र पुनः पर्यन्तग्रहणात्सकलद्वितीयध्यानग्रहणं वेदितव्यम् । [116|11-116|12] अन्यथा हि परीत्ताभा अप्रमाणाभाश्च कस्यां विज्ञानस्थितौ व्यवस्थाप्येरन् । [116|12-116|13] तत्राभिन्नवर्णलिङ्गसंस्थानत्वादेकत्वकायाः । [116|13] सुखसंज्ञित्वाददुःखासुखसंज्ञित्वाच्च नानात्वसंज्ञिनः । [116|14-116|15] ते किल मौल्यां भूमौ सौमनस्येन्द्रियपरिखिन्नाः सामन्तकादुपेक्षेन्द्रियं संमुखीभवन्ति । [116|15-116|16] सामन्तके चोपेक्षेन्द्रियपरिखिन्नाः पुनमौल्या भुमेः सौमनस्येन्द्रियं संमुखीकुर्वन्ति । [116|16-116|17] यथा कामरतिपरिखिन्ना ईश्वरा धर्मरतिं प्रत्यनुभवन्ति धर्मरतिपरिखिन्नाः कामरतिमिति । [116|17] ननु च शुभकृत्स्नेष्वप्येष प्रस्ङ्गः । [116|17-116|18] न तेषां तेन सुखेनास्ति परिखेदः । [116|18] किं कारणम् । [116|18-116|19] शान्तं हि तत्सुखमशान्तं च सौमनस्यं चेतस उत्प्लावकत्वादिति सौत्रान्तिका व्याचक्षते । [116|19-116|20] सूत्र उक्तं "यथा ते नानात्वसंज्ञिनः । [116|20-116|22] तत्र ये सत्त्वा आभास्वरे देवनिकाये ऽचिरोपपन्ना भवन्ति नैव संवर्त्तनीकुशला न विवर्त्तनीकुशला अस्य लोकस्य ते तामर्चिषं दृष्ट्वा भीताः सन्त उद्विजन्ते संवेगमापद्यन्ते । [116|22] सहैवैषा 'र्चिः शून्यं ब्राह्मं विमानं दग्ध्वा 'र्वागागमिष्यतीति । [116|23-116|24] तत्र ये सत्त्वा आभास्वरे देवनिकाये चिरोपपन्नाः संवर्त्तनीकुशला विवर्त्तनीकुशलाश्चास्य लोकस्य ते तान् सत्त्वान् भीतानाश्वासयन्ति । [116|24-116|25] मा भैष्ट माऋषाः मा भैष्ट मार्षाः । [116|25] पूर्वमप्येषा 'र्चिः शून्यं ब्राह्मं विमानं दग्ध्वा 'traivàntarhite"ti / [116|26-116|27] अतो ऽर्चिष आगमव्यपगमसंज्ञित्वात् भीता भीतसंज्ञित्वाच्च ते नानात्वसंज्ञिनो न सुखादुःखासुखसंज्ञित्वादिति । [116|27-116|28] रूपिणः सन्ति सत्त्वा एकत्वकाया एकत्वसंज्ञिनस्तद्यथा देवाः शुभकृत्स्नाः । [116|28] इयं चतुर्थी विज्ञानस्थितिः । [116|28-117|01] तत्राभिन्नवर्णसंस्थानलिङ्गत्वादेकत्वकायाः । [117|01] एकत्वसंज्ञिनः सुखसंज्ञित्वात् । [117|01-117|02] तत्र प्रथमे ध्याने क्लिष्टया संज्ञया एकत्वसंज्ञिनः । [117|02-117|03] द्वितीये कुशलया संज्ञया नानात्वसंज्ञिनस्तृतीये विपाकजया संज्ञयाएकत्वसंज्ञिनः । [117|03-117|04] आरुप्यास्त्रयो यथासूत्रमित्येताः सप्त विज्ञानस्थितयः । [117|04] का 'त्र विज्ञानस्थितिः । [117|04-117|05] तत्प्रतिसंयुक्ताः पञ्च स्कन्धाश्चत्वारश्च यथायोगम् । [117|05] शेषं कस्मान्ना विज्ञानस्थितिः । p[11705] यस्मात् [117|06] #<शेषं तत्परिभेदवत् /># [117|07] किं पुनः शेषम् । दुर्गतयश्चतुर्थ ध्यानं भवग्रं च । [117|07-117|08] अत्र हि विज्ञानपरिभेदाः सन्त्यत एव न विज्ञानस्थितिः । [117|08] कः पुनः परिभेदः येन विज्ञानं परिभिद्यते [117|08-117|09] तत्रापायेषु दुःखा वेदना परिभेद उपधातिदत्वात् । [117|09] चतुतें ध्याने आसंज्ञिकमसंज्ञिसमापत्तिश्च । [117|10] भवाग्रे निरोधसमापत्तिश्चित्तसन्ततिच्छेदात् । पुनराह । [117|10-117|11] यत्रेहस्थानां गन्तुकामता तत्रस्थानां चाव्युच्चलितुकामता 'सौ विज्ञानस्थितिरुक्ता । [117|11-117|12] अपायेषु चोभयं नास्हि । [117|12-117|13] चतुर्थे ध्याने सत्त्वा उच्चलितमानसाः पृथग्जना आसंज्ञिकं प्रवेष्टुकामा आर्याः शुद्धावासान् भवाग्रानपटुप्रचारत्वान्न विज्ञानस्थितिरिति । [117|14] एताश्च सप्त विज्ञानस्थितयो यथोक्ताः । [117|15] ## [117|16] एषु हि सत्त्वा आवसन्ति स्वेच्छया । [117|17] ## [117|18] के पुनरन्ये । अपायाः । तेषु हि सत्त्वा अकामकाः कर्मराक्षसैरावास्यन्ते । [117|19] नत्विच्छया वसन्ति । अतस्तेन सत्त्वावासा बन्धनस्थानवत् । [117|19-117|20] अन्यत्र सूत्रे सप्त विज्ञानस्थितय उक्ताः अन्यत्र [117|21] ## [117|22] कतमाश्चतस्रः । रूपोपगा विज्ञान स्थितिर्वेदनोपगा संज्ञोपगा संस्कारोपगा इति । [117|23] तासां कः स्वभावः । ता हि यथाक्रमं । [117|24] ## [117|25] ते पुनः [117|26] ## [117|27] नान्यत्र भूमौ । किं कारणम् । प्रतिष्टा हि स्थितिः । [117|27-117|28] न च विसभागभूमिकेषु स्कन्हेषु विज्ञानं तृष्णावशात् प्रतितिष्ठतीति । [117|28-117|29] कस्मान्न विज्ञानं विज्ञानस्थितिरुच्यते यथा सप्तसु विज्ञानस्थितिषु पञ्च स्कन्धा इति । [117|29] स्थातुः परिहारेण स्थितिविधानात् । [118|01] नहि स्थातैव स्थितिरुच्यते । [118|01-128|01] यथा न राजैव राजासनमिति । [118|01-118|02] यांश्च धर्मानभिरुह्य विज्ञानं वाहयति नौनाविकन्यायेन ते धर्मा विज्ञानस्थितय उक्ताः । [118|03] नतु विज्ञानं विज्ञानमेवारुह्य वाहयत्यतो नोक्तमिति वैभाषिकाः । [118|03-118|04] यत्तर्हि सूत्र उक्तं "विज्ञाने आहारे अस्ति नन्दी अस्ति राग इति । [118|04-118|05] यत्रास्ति नन्दी अस्ति रागः प्रतिष्ठितं तत्र vij¤ànamadhiråóhami"ti / [118|05] तत्कथम् । [118|05-118|06] "सप्त च विज्ञानस्थितयः पञ्चस्कन्धसंगृहीता" इति तत्कथम् । [118|06-118|07] एवं तर्ह्यभेदेनोपपत्त्यायतनसंगृहीतेषु स्कन्धेषु साभिरामायां विज्ञानप्रवृत्तौ विज्ञानं विज्ञानस्थितिः । [118|07-118|08] प्रत्येकं तु यथा रूपादयो विज्ञानस्य संक्लेशाय भवन्ति । [118|08] तस्माच्चतसृषु विज्ञानस्थितिषु [118|09] ## [118|10] ## [118|11] अपि च क्षेत्रभावेन भगवता चतस्रो विज्ञानस्थितयो देशिताः । [118|11-118|13] वीजभावेन च सोपादानं विज्ञानं कृत्स्नमेवेति न पुनर्बीजं बीजस्य क्षेत्रभावेन व्यवस्थापयांबभूवेत्यभिप्रायं परिकलपयामास । [118|13-118|14] ये धर्माः सहवर्त्तिनो विज्ञानस्य ते ऽस्य क्षेत्रभावेन साधीयांसो भवन्तीति त एवास्य स्थितय उक्ताः । [118|15-118|16] अथ कथं सप्तभिर्विज्ञानस्थितिभिश्चतस्रो विज्ञानस्थितयः संगृहीताश्चातसृभिर्वा सप्त । [118|16] नैव हि सप्तभिश्चतस्रो नापि चतसृभिः सप्त । [118|17] ## [118|18] संग्रहे विचार्यमाणे चतुष्कोटिकं वेदितव्यम् । [118|18-118|19] स्यात्सप्तभिः संगृहीतं न चतसृभिरित्येवमादि । [118|19] प्रथमाः कोटिः सप्तसु यद्धिज्ञानम् । [118|19-118|20] द्वितीया अपायेषु चतुर्थे ध्याने भवाग्रे च विज्ञानवर्ज्याः स्कन्धाः । [118|20-118|21] तृतीया सप्तसु चत्वारः स्कन्धाश्चतुर्थ्येतानाकारान् स्थापयित्वा । [118|22] यच्चैतत् गत्यादिभेदभिन्नं त्रैधातुकमुक्तं वेदितव्याः । [118|23] ## [118|24] अण्डजा योनिर्जरायुजा संस्वेदजा उपपादुका योनिः । योनिर्नाम जातिः । [118|25] युवान्त्यस्यां सत्त्वा मिश्रीभवन्ति प्रसवसाम्यादिति योनिः । अण्डजा योनिः कतमा । [118|26] ये सत्त्वा अण्डेभ्यो जायन्ते । तद्यथा हंसक्रोञ्चचक्रवाकमयूरशूकशारिकादयः । [118|27] जरायुजा योइः कतमा । ये सत्त्वा जरायोर्जायन्ते । [118|27-118|28] तद्यथा हस्त्यश्वगोमहिषखरवराहादयः । [118|28] संस्वेदजा योनिः कतमा । [118|28-118|29] ये सत्त्वा भूसंस्वेदाज्जायन्ते । [118|29] तद्यथा कृमिकीटपतङ्गमशकादयः । उपपादुका योनिः कतमा । [119|01] ये सत्त्वा अविकला अहीनेन्द्रियाः सर्वाङ्गप्रत्यङ्गोपेताः सकृदुपजायन्ते । [119|01-119|02] ata eva upapadane (read: उपपादने) साधुकारित्वादुपपादुका इत्युच्यन्ते । [119|02] तद्यथा देवनारकान्तराभविकादयः । [119|03] अथ कस्यां गतौ कति योनयः संविद्यन्त इत्याह [119|04] ## [119|05] मनुष्याश्चतुर्विधाः । [119|05-119|07] अण्डजास्तावद्यथा क्रोञ्चीनिर्यातौ शैलोपशैलौ स्थविरौ मृगारमातुश्च द्वात्रिंशत् पुत्राः पञ्चालराजस्य च पञ्च पुत्रशतानि । [119|07] जरायुजा यथेदानीम् । [119|07-119|08] संस्वेदजास्तद्यथा मान्धातुचारुश्पचारूपचारुकपोतमालिन्याम्रपाल्यादयः । [119|08] उपपादुकाः पुनः प्राथमकल्पिकाः । [119|08-119|09] एवं तिर्यञ्चो ऽपि चतुर्विधाः । [119|09] त्रिविधा दृश्यन्त एव । उपपादुकास्तु नागसुपर्णि प्रभृतयः । [119|10] ## [119|11] ## [119|12] सर्वे नारका अन्तराभविकाः देवाश्चोपपादुका एव । [119|13] ## [119|14] अपिशब्दादप्युपपादुका इति । आयुष्मते महामौद्गल्यायनाय प्रेती निवेदयते [119|15] "पञ्च पुत्रानहं रात्रौ दिवा पञ तथा परान् । [119|16] भक्षयामि जनित्वा तान् नास्ति तृप्तिस्तथापि मे ॥" [119|17] कतमा योनिः सर्वसाध्वी । उपपादुका । [119|17-119|18] अथ किमर्थं चरमभविको बोधिसत्त्वः प्राप्तोपपत्तिवशित्वे ऽपि जरायुर्जां योर्नि भजते । [119|18-119|19] एवं हि क्रियमाणे महान्तमर्थं पश्यति । [119|19-119|21] ज्ञातिसंबन्धेन महतः शाक्यवंशस्य धर्मे ऽवतरणार्थं चक्रवर्त्तिवंश्यो ऽयमिति चान्येषां बहुमानादरावर्जनार्थं मनुष्यभूता अपि चैनां सिद्धिं गच्छन्तीति विनेयाना मुत्साहार्थम् । [119|21-119|23] इतरथा ह्यप्रज्ञायमानकुलगोत्रः को ऽप्ययं मायापुरुष इत्येवं परिकल्पयेयुर्देवः पिशाच इति वा यथा 'न्यतीर्थ्या अपभाषन्ते कल्पशतस्यात्ययादेवंविधो मायावी लोके प्रादुर्भूय मायया लोकं भक्षयतीति । [119|24] अपरे त्वाहुः । [119|24-119|26] शरीरधातूनामवस्थापनार्थं येषुमनुष्या अन्ये च प्रजां विज्ञाय सहस्रशः स्वर्गं च प्राप्ता अपवर्गं चेति उपपादुकानां हि सत्त्वानां बाह्यबीजाभावान् मृतानां कायो नावतिष्ठते निशान्त इव तैलप्रद्योतो ऽन्तर्धीयते । [119|26-119|27] आधिष्ठानिकीमृद्धिं भगवत इच्छतां न युक्त एक्ष परिहारः । [119|27] प्रश्नात्प्रश्नान्तरमुपजायते । [119|27-120|02] यद्यप्युपपादुकानां कायनिधनं न प्रज्ञयते कथमुक्तं सूत्रे "उपपादुकः सुपर्णी उपपादुकं नागमुद्धरति bhakùàrthami"ti / [120|02] नोक्तं भक्षयतीत्यपि तूद्धरति भक्षार्थमज्ञत्वादित्यदोषः । [120|02-120|03] भक्षयति वा यावन्न मृतो भवति न पोउन्र्मृतस्यास्य तृष्यतीति । [120|04] कतमा योनिः सर्ववह्वी । उपपादुकैव । [120|04-120|05] सा हि द्विगती तिसृणां च प्रदेशः सर्वे चान्तराभाविका इति । [120|06] को ऽयमस्तराभावो नाम । [120|07] ## [120|08-120|09] मरणभवस्योपपत्तिभवस्य चान्तरा य आत्मभावो ऽभिनिर्वर्त्तते देशान्तरोपपत्तिसम्प्राप्तये सो ऽन्तराभव इत्युच्यते । [120|09] गत्यन्तरालत्वात् । [120|09-120|10] कथमयं जातश्च नाम नचोपपन्नो भवति । [120|11] ## [120|12] उपपत्तिगतो ह्युपपन्न इत्युच्यते । पदेर्गत्यर्थत्वात् । [120|12-120|13] नचायं गम्यदेशमुपगतोन्तराभवस्तस्मान्नोपपन्नः । [120|13] कः पुनरसौ देशो गन्तव्यः । [120|13-120|14] यत्राक्षिप्तस्य वीपाकस्याभिव्यक्तिः समाप्तिश्च । [120|14-120|15] विच्छिन्न एवोपपत्तिभवो मरणभवात्संभवतीति निकायान्तरीयाः । [120|15] तदेतन्नेष्यते । किं कारणम् । युक्तितश्च आगमतश्च । [120|15-120|16] तत्र तावत् युक्तिं निश्रित्योच्यते । [120|17] ## [120|18-120|19] सन्तानवर्त्तिनां हि धर्माणामविच्छेदेन देशान्तरेषु प्रादुर्भावो दृष्टस्तद्यथा व्रीहिसन्तानस्य । [120|19-120|920] तस्मादस्यापि सत्त्वसन्तानस्याविच्छेदेन देशान्तरेषु प्रादुर्भावो भविष्णुः । [120|20-120|21] विच्छिन्नो ऽपि दृष्टः प्रादुर्भावस्तद्यथा आदर्शादिषु बिम्बात् प्रतिबिम्बस्य । [120|21] एवं मरणभवादुपपत्तिभवस्य स्यात् । [120|22] ## [120|23] प्रतिबिम्बं नामान्यदेवोत्पद्यते धर्माह्न्तरमित्यसिद्धमेतत् । [120|23-120|24] सिद्धावपि च सत्यामसाम्यादनिदर्शनं भवति । [120|24] कथं तावदसिद्धम् । [120|25] ## [120|26] तत्रैव हि देशे आदर्शरूपं दृश्यते प्रतिबिम्बं च । [120|26-120|27] न चैकत्र देशे रूपद्वयस्यास्ति सहभाव आश्रयभूतभेदात् । [120|27-120|30] तथा दिग्भेदव्यवस्थितेरेकस्मिन्वाप्यम्बुदेशे स्वाभिमुखदेशस्थानां रूपाणामन्यो ऽन्यं प्रतिबिम्बकमुपलभ्यते नत्वेकत्र रूपे द्वयोः पश्यतोः सहदर्शनं न भवतीति न तत्र रूपान्तरोपपत्तिर्युक्ता । [120|30-121|01] छायातपयोश्च द्वयोः सहैकत्रभावो न दृष्टः । [121|01-121|02] उपलभ्यते च छायास्थ आदर्शे सूर्यस्य प्रतिविम्बकमिति न युक्तो ऽस्य तत्र प्रादुर्भावः । [121|02] अथवा "सहैकत्र dvayàbhàvàdi"ti कतमस्य द्वयस्य । [121|02-121|03] आदर्शतलस्येन्दुप्रतिबिम्बकस्य च । [121|03-121|04] अन्यत्रैव हि देशे आदर्शतलं भवत्यन्यत्रैवान्तर्गतं चन्द्रप्रतिबिम्बकं दृश्यते कूप इवोदकम् । [121|04-121|05] तच्च तत्रोपपद्यमानं नान्यत्रोपलभ्यते । [121|05] अतो नास्त्येव तत् किञ्चित् । [121|05-121|06] सामग्र्यास्तु स तस्यास्तादृशः प्रभावो यत्तथा दर्शनं भवति ॥ [121|06] अचिन्त्यो हि धर्माणां हि धर्माणां शक्तिभेदः । [121|06-121|07] एवं तावन्दसिद्धत्वात् । [121|07] कथमसाम्यादनिदर्शनं भवति । [121|08] ## [121|09] नहि विम्वस्य प्रतिबिम्बकं सन्तानभूतमादर्शसन्तानसंवद्धत्वात् सहभावाच्च । [121|10] यथा मरणस्योपपत्तिभवः । [121|10-121|11] सन्तानं च प्रत्यविच्छेदेन देशान्तरेषु प्रादुर्भाव udàhçato नासन्तानमित्यसाम्यं दृष्टान्तस्य प्रतिबिम्बस्य च । [121|12] ## [121|13] द्वाभ्यां हि कारणाभ्यां प्रतिबिम्बस्योदयो भवति । [121|13-121|14] बिम्बाच्चादर्शा च्चेति यत् प्राधानं कारणं तदाश्रित्योत्पद्यते । [121|14-121|16] नचैवमुपपत्तिभवस्यापि द्वाभ्यां कारणाभ्यां संभवो मरणभवाच्चान्यतश्च प्रधानभूतादित्यतो ऽप्ययमसमानो दृष्टान्तः । [121|16] न च युक्तमुक्तं बाह्यमेव चेतनं शुक्रशोणितं प्रधानकारणमिति । [121|16-121|17] यत्र चान्धकाण एव प्रादुर्भाव उपपादुकानां तत्र किं परिकल्प्यते । [121|17-121|18] एवं तावद्युक्तितो नेष्यते । [121|18] न मराणभवाद्विच्छिन्न उपपत्तिभवप्रादुर्भावः । तस्मादस्त्येवान्तराभवः । [121|19] कण्ठोक्तेश्चास्ति [121|20] सूत्र उक्तं "सप्त भवाः । [121|20-121|21] नरकभवस्तिर्यग्भवः प्रेतभवो देवभवो मनुष्यभवः कर्मभवो ऽन्तराभव इति । [121|21] नैतत्सूत्रं तैराम्नायते । इतस्तर्हि [121|22] ## [121|23] "त्रयाणां स्थानानां संमुखीभावात् मातुः कुक्षौ गर्भस्यावक्रान्तिर्भवति । [121|23-121|24] माता कल्या स्पि भवति ऋतुमती च । [121|24] मातापितरौ रक्तौ भवतः सनिपतितौ च । [121|25] गन्धर्वश्च प्रत्युपस्थितो bhàtã"ti । अन्तराभवं हित्वा को ऽन्यो गन्धर्वः । [121|26] एतदपि नैव तैराम्नायते । कथं तर्हि । "स्क्न्धभेदश्च प्रत्युपस्थितो bhavatã"ti । [121|27] यद्येवमाश्वलायनसूत्रं कथं नीयते । [121|27-121|28] "जानन्त भवन्तो यो ऽसौ गन्धर्वः प्रत्युपस्थितः । [121|28] क्षत्रियो वा 'सौ ब्राह्मणो वा वैश्यो वा शूद्रो वा । [121|28-122|01] यदि वा पूर्वस्या दिश आगतो यदि वा दक्षिणस्या पश्चिमाया उत्त्रस्या" इति । [122|02] नहि स्कन्धभेदस्यागमनं युज्यते । अथैतदपि न पठच्यते । इतस्तर्हि । [122|03] ## [122|04] "पञ्चानागामिन" इत्युक्तं भगवता । [122|04-122|05] अन्तरापरिनिर्वायी उपपद्यपरिनिर्वायी अनभिसंस्कारपरिनिर्वायी साभिसंस्कारपरिनिर्वायी ऊर्ध्वस्त्रोताश्चेति । [122|05-122|06] असत्यन्तराभवे कथमन्तरापरिनिर्वायी नाम स्यात् । [122|06] अन्तरा नाम देवाः सन्तीत्येके । [122|07] उपपद्यादयो ऽपि हि नाम देवा एवं सति प्रसज्यते । तस्मान्येयं कल्पना साध्वी । [122|08] इतश्च [122|09] ## [122|10] "सप्त सत्पुरुषगतयः" इत्यत्र सूत्रे । अन्तरापरिनिर्वायिणस्त्रय उक्ताः । [122|10-122|11] कालदेशप्रकर्षभेदेन । [122|11-122|12] तद्यथा परीत्तः सकलिकाग्निरभिनिवर्त्तमान एव परिनिर्वायादेवं प्रथमः । [122|12] तद्यथा 'यः प्रपाटिका उत्पतन्त्येव निर्वायादेवं द्वितीयः । [122|12-122|13] तद्यथा 'यःप्रपातिका उत्प्लुत्य पृथिव्यामपतितैव निर्वायादेवं तृतीयः । [122|13-122|14] नचैवमन्तरा नाम देवास्त्रिप्रकाराः कालदेशप्रकर्षभिन्नाः सन्तीति कल्पनैवेयं केवला ॥ [122|14] अन्ये पुनराहुः । [122|15-122|16] आयुप्रमाणान्तरे वा देवसमीपान्तरे वा यः क्लेशान् प्रजहाति सो ऽन्तरापरिनिर्वायी । [122|16-122|17] स पुनर्धातुगतो वा परिनिर्वाति संज्ञागतो वा वितर्कगतो वा । [122|17] तेन त्रिविधो भवतीति । [122|17-122|18] प्रथमो वा रूपधातौ निकायसभागपरिग्रहं कृत्वा परिनिर्वाति । [122|18] द्वितीयो देवसमृद्धिं चानुभूय । [122|18-122|19] तृतीयो देवानां धर्मसंगीतिमनुप्रविश्य । [122|19-122|21] उपपद्यपरिनिर्वायी पुनः प्रकर्षयुक्तां संगीतिमनुप्रविश्य परिनिर्वाति भूयसा वा आयुरूपहत्य नोपपन्नमात्र एवेति त एते सर्वे ऽपि शकलिकादिदृष्टान्तैर्न संवध्यन्ते । [122|21] देशगतिविशेषाभावात् । [122|21-122|22] आरुप्येष्वपि चान्तरापरिनिर्वायी पठ्येतायुःप्रमाणान्तरे परिनिर्वाणात् । [122|22] न च पठ्यते । [122|23-122|24] "ध्यानैश्चतस्रो दशिका आरुप्यैः सप्तिकात्रयम् । संज्ञया षट्टिकां कृत्वा वर्गो भवति समुदितः ॥ [122|25] इत्येतस्यायुर्दानगाथायाम् । तस्मादेतदपि सर्वं कल्पनामात्रम् । [122|26] अथैतान्यपि सूत्राणि तैर्नाम्नायन्ते । [122|26-123|01] किमिदानीं कुर्मो यच्छास्ता च परिनिर्वृतः शासनं चेदमनायकं बहुधा भिन्नं भिद्यते चाद्यापि यथेच्छं ग्रन्थतश्चार्थतश्च । [123|01-123|02] येषां तु तावदयमागमः प्रमाणं तेषामागमतो ऽपि सिद्धो ऽन्तराभवः । [123|02-123|03] यत्तर्हि सूत्र उत्तम् "अथ च पुनर्दूषी मारः स्वशरीरेणाविचौ महानरके प्रपतित" इति । [123|03] तत् कथमिति । [123|04] स हि जीवन्नेव नारकीभिर्ज्वालाभिरालिङ्गितः । [123|04-123|05] कालल्ं कृत्वा 'न्तराभवेनावीचिं प्राप्त इत्ययं तत्राभिप्रयः । [123|05-123|06] अत्युदीर्णपरिपूर्णानि हि कर्माणि कायस्य निक्षेपं न प्रतीक्षन्ते । [123|06] अतो ऽस्य दृष्टधर्मवेदनीयं कर्म पूर्वं वीपक्वं पश्चादुपपद्यवेदनीयमिति । [123|07-123|08] इदमिदानीं कथं नीयते "पञ्चानन्तर्याणि कर्माणि यानि कृत्वोपचित्य समनन्तरं नरकेषूपपद्यत" इति । [123|08] अन्यां गतिमगत्वेत्यभिप्रायः । [123|08-123|09] उपपद्यवेदनीयत्वं तत्र कर्मणो द्योतितम् । [123|09] अथ यथारुतं कल्प्यते । पञ्चैव कृत्वा नैकमिति प्राप्नोति । [123|09-123|10] क्रियानन्तरं च । [123|10] न कालान्तरं जीवित्वा को वा 'न्तराभवस्योपपद्यमानत्वं नेच्छति । [123|10-123|11] अन्तरा भवेनैव ह्यसौ मरणान्तरं नरकेषूपपद्यते । [123|11] अभिमुखत्वात् । [123|11-123|12] न च ब्रूम उपपन्नो भवतीति । [123|12] इयं तर्हि गाथा कथं नीयते [123|13-123|14] "उपनीततया जरातुरः संप्राप्तो हि ममान्तिकं द्विज । वासो ऽपि हि नास्ति ते ऽन्तरा पाथेयं च न विद्यते तवे" ति ॥ [123|15] अत्रापि मनुष्येष्वन्तरावासो नास्तीत्यभिप्रायः । [123|15-123|16] अथवा 'न्तराभवे ऽप्यस्य वासो नास्त्युपपत्तिदेशसंप्राप्तिप्रति गमनाधिष्ठानादिति । [123|16-123|17] अयमत्राभिप्रायो नायमभिप्राय इति दुत एवैतत् । [123|17] तुल्य एष भवतो ऽप्यनुयोगः । [123|17-123|18] तस्मादुभयस्मिन्नपि पक्षे यथ्होत्तसूत्राविरोधान्न भवत्येतदन्तराभवस्याभावे ज्ञापकम् । [123|18-123|19] ज्ञापकं हि नामागतिका गतिरिति । [123|20] अथ कां गतिं गमिष्यतः किमाकृतिरन्तराभवो ऽभिनिवर्त्तते । [123|21] ## [123|22] येनैव कर्मणा गतिराक्षिप्यते तेनैवान्तराभवस्तत्प्राप्तये । [123|22-123|23] अतो यां गतिं गन्ता भवति तस्यां गतौ य आगमिष्यत्पूर्वकालभवस्तस्यैवास्याकृतिर्भवति । [123|23-123|25] एवं तर्हि शुनीप्रबृतीनामेकस्मिन् कुक्षौ पाञ्चगतिको ऽन्तराभवो ऽभिनिर्वर्त्तते इति नारको ऽन्तराभवः कुक्षिं निर्दहेत् । [123|25-123|26] पूर्वकालभवे ऽपि तावन्नारका न नित्यं प्रज्वलिता भवन्त्युत्सदेषु भ्रमन्तः किं पुनरन्तराभविकाः । [123|26] अस्तु वा प्रज्वलितः । [123|26-123|27] स तु यथा न द्रष्टुं शस्यते तथा न स्प्रष्टुमप्यच्छत्वादात्मभावस्येत्यचोद्यमेतत् । [123|27-123|28] अन्तराभवानामप्यन्योन्यं कुक्षावसंश्लेषात्कर्मप्रतिबन्धाच्च न दाहः । [123|28-124|01] प्रमाणं तु यथा पञ्चषड्वर्षस्य दारकस्य स तु षटिन्द्रियो भवति बोधिसत्त्वस्य पुनर्यथा संपूर्णयूनः सलक्षणानुव्यञ्जनश्च । [124|01-124|02] अत एवान्तराभवस्थेन मातुः कुक्षिं प्रविशता कोटीशतश्चातुर्द्वीपिकानामवभासितः । [124|03] यत्तर्हि माता बोधिसत्वस्य स्वप्ने गजपोतं पाण्डरं कुक्षिं प्रविशन्तमद्राक्षीत् । [124|03-124|04] निमित्तमात्रं तत् तिर्यग्योनेश्चिरव्यावृत्तत्वात् । [124|04] तद्यथा कृकी राजा दश स्वप्नानद्राक्षीदिति । [124|05-124|06] "करिकूपसक्तु चन्दनकलभारामास्त था कपेरभिषेकः । अशुचिकपिः पटकलहाविति दश दृष्टा नृपेण कृकिणा स्वप्नाः" ॥ [124|07] नैव चान्तराभविकः कुक्षिं भित्त्वा प्रविशत्यपि तु मातुर्योनिद्वारेण । [124|07-124|08] अत एव यमलयोर्यः पश्चात् प्रजायते स ज्यायानुच्यते यः पूर्वं स कनीयानिति । [124|08] धर्मसूत्रविभाष्यं कथं नीयते । [124|09-124|10] "वारण त्वमुपगम्य पाण्डरं षड्विषाणरुचिरं चतुष्क्रमम् । मातृगर्भशयनं विशेषसंप्रजाननृषिराश्रमं यथेति" ॥ [124|11] नैतदवश्यनेतव्यम् । नह्येतत् सूत्रं न विनयः नाभिधर्मः । काव्यमेतत् । [124|11-124|12] कवीनां च काव्यं समायोजयतां केचित् भावाः समारोपिता गच्छन्ति । [124|12] अथवा नेतव्यमेव । [124|12-124|13] यथा 'स्य माता स्वप्ने तं प्रविशन्तमद्राक्षित्तथा सो ऽपि गाथामकार्षीदिति । [124|13-124|14] रूपावचरो ऽप्यन्तराभवः संपूर्णप्रमाणः सवस्त्रश्च प्रादुर्भवति । [124|14] अपत्राप्योत्सदत्वात् । [124|14-124|15] बोधिसत्त्वस्य सवस्त्रः शुक्लायाश्च भिक्षुण्याः प्रणिधानवशाध्यावन्तमेव परिवेष्टिता निर्दग्धा । [124|15] अन्यो नग्नः । [124|15-124|16] कामधातोरनपत्राप्योत्सदत्वात् । [124|17] अथ को ऽयं पूर्वकालभवो नाम । [124|18] ## [124|19] भवो हि नामाविशेषेण पञ्चोपादानस्कन्धाः । स एव चतुर्धा भिद्यते । अन्तराभवो यथोक्तः । [124|20] उपपत्तिभबो गतीषु प्रतिसन्धिक्षणः । [124|20-124|21] तस्मात् परेण मरणक्षणं पर्युदस्यान्यः सर्वो भवः पूर्वकालभवः । [124|21] चरमक्षणो मरणभबो यत ऊर्ध्वमन्तराभवो भवति रूपिषु चेत्सत्त्वेषूपपद्यते । [124|22] स चायमन्तराभवः । [124|23] ## [124|24] समानजातीयैरेवान्तराभविकैर्दृश्यते । [124|24-125|01] येषां च दिव्यं चक्षुः सुविशुद्धमभिज्ञामयं त एनं पश्यन्ति । [125|01] उपपत्तिक्षुषा तु न दृश्यते । जात्यर्थमच्छत्वात् । [125|01-125|02] देवान्तराभविकः सर्वान् पश्यति । [125|02] मनुष्यप्रेततिर्यग्नारकान्तराभविकाः पूर्व पूर्वमपात्येत्यपरे । [125|03] ## [125|04] ऋद्धिराकाशगमनम् । कर्मणा ऋद्धिः कर्मर्द्धिः । तस्या वेगः कर्मर्द्धिवेगः शीग्रता । [125|05] सो ऽस्यास्तीति कर्मर्द्धिवेगवान् । येनासौ न शक्यो बुद्धैरपि प्रतिबन्द्धुम् । [125|05-125|06] कर्मणो ऽस्य बलीयस्त्वात् । [125|07] ## [125|08] समग्रपञ्चेन्द्रियः । [125|09] ## [125|10] प्रतिघातः प्रतिघः । सो ऽस्यास्तीति प्रतिघवान् । न प्रतिघवानप्रतिघवान् । [125|10-125|11] वज्रादिभिरप्यनिवार्यत्वात् । [125|11-125|12] तथा हि प्रदीप्तायःपिण्दभेदे तन्मध्यसंभूतः क्रिमिरूपलब्धः श्रूयते । [125|12] यस्यां च गतौ स उत्पत्स्यमानस्तस्याः सर्वथा । [125|13] ## [125|14] नहि कदाचिन्मनुष्यान्तराभवो ऽन्तर्धाय देवान्तराभवो भवत्यन्यो वा । [125|14-125|15] नियतमनेन यामेव गतिमधिकृत्याभिनिर्वृत्तस्तस्यामेवोपपत्तव्यम् नान्यस्यामिति । [125|16] किं पुनरन्तराभवो ऽपि कामावचरः कवडीकारमाहारं भुङ्क्ते । ओमित्याह । न त्वौदारिकम् । [125|17] किं तर्हि । [125|18] ## [125|19] अत एव गन्धर्व इत्युच्यते । धातूनामनेकार्थत्वात् । ह्रस्वत्वं शकन्धुकर्कन्धुवत् । [125|19-125|20] अल्पेशाख्यस्तु दुर्गन्धाहरो महेशख्यः सुगन्धाहारः । [125|20] कियन्तं कालमवतिष्ठते । नास्ति नियम इति भदन्तः । [125|21] यावदुपपत्तिसामग्रीं न लभते नहि तस्यायुषः पृथगेवाक्षेपः । एकनिकायसभागत्वात् । [125|21-125|22] इतरथा हि तस्यायुषः क्षयान्मरणभवः प्रसज्येत । [125|22-126|01] यद्यासुमेरोः स्थलं मांसस्य स्यात्तत्सर्व वर्षासु क्रिमीणां पूर्येत । [126|01-126|02] किमिदानीं तत्प्रतीक्षा एव तेषामन्तराभवा आसन् कुतो या तदा तेभ्यो गता इति वक्तव्यम् । [126|02] नैतदागतं सूत्रे शास्त्रे वा । [126|02-126|03] एवं तु युज्यते । [126|03] गन्धरसाभिगृद्धानामल्पायुषां जन्तूनामन्तो नास्ति । [126|03-126|05] ते तं गन्धं घ्रात्वा गन्धरसाभिगृद्धाः कालं कुर्वन्तः क्रिमिभावसंवर्त्तनीयं कर्म प्रवोध्य तया तृष्णया क्रिमिषूपपद्यन्त इति । [126|05-126|07] अथवा नूनं तत्प्रत्ययप्रचूर एव काले तत्संवर्त्तनीयानि कर्माणि वीपाकाभिनिर्वृत्तौ वृत्तिं लभ्न्ते नान्यत्र । [126|07-126|08] तथाहि चक्रवर्त्तिसंवर्त्तनीयानि कर्मणि अशीतिवर्षसहस्रायुषि प्रजायां वहुतरायुषि वा चक्रवर्त्तिनो जायन्ते नान्यस्याम् । [126|08-126|09] अत एव चोक्तं भगवता "अचिन्त्यः सत्त्वानां कर्मविपाक" इति । [126|09] सप्ताहं तिष्ठतीति भदन्तवसुमित्रः । [126|09-126|10] यदि तावता सामग्रीं न लभते तत्रैव पुनश्च्युत्या जायन्ते । [126|10] सप्त सप्ताहानीत्यपरे । [126|10-126|11] अल्पं कालमिति वंभाषिकाः । [126|11-126|12] स हि संभवैषित्वात्सम्धावगत्वा सम्धिं बध्नातीति यथात्वसमग्राः प्रत्यया भवन्ति । [126|12] नियतं चानेन तस्मिन् देशे तस्यां जातौ जनितव्यं भवति । [126|12-126|13] तदा कर्माण्येव प्रत्ययानां सामग्रीमावहन्ति । [126|13-126|14] अथानियातं ततो ऽन्यत्र देशे तस्यां जातौ जायते सदृश्या मित्यपरे । [126|14-126|15] तद्यथा गवामूष्मसु मैथुनस्य प्राचुर्यं शरदि शुनां ऋक्षानां हेमन्ते चाक्ष्वानाम् । [126|15-126|17] गवयशृगालखरतरक्षाणां पुनः कालो नास्तीति येनान्यत्र काले गोषूपपत्तव्यं स गवयेषूपपद्यते येन श्वस् स शृगालेषु येनाश्वेसु स गर्दभेषु येन ऋक्षेषु स तरक्षेषूपपद्यते इति । [126|17-126|18] न त्वस्य निकायसभागान्तराभवो नान्यत्र निकायसभागे शक्यमुत्पत्तुमेककामाक्षेपादिति वक्तव्यमेतत् । [126|19] स खल्वेष गतिदेशसंप्राप्त्यर्थं प्रादुर्भूतो ऽन्तराभवः [126|20] ## [126|21] स हि कर्मप्रभावसंभूतेन चक्षुषा सुदूरस्थो ऽपि स्वमुपपत्तिदेशं प्रेक्षते । [126|21-126|22] तत्रास्य मातापित्रोस्तां विप्रतिपत्तिं दृष्ट्वा पुंसः सतः पौंस्नो राग उत्पद्यते मातरि स्त्र्या सत्या स्त्रैणो रागाः उद्पद्यते पितरि । [126|22-126|23] विपर्ययात् प्रतिघः । [126|23-126|24] एवं पठच्यते प्रज्ञप्तौ "गन्धर्वस्य तस्मिन् समये द्वयोश्चित्तयोरन्यतरान्यतरच्चित्तं संमुखीभूतं भवत्यनुनयसहगतं वा प्रतिघसहगतं वेति । [126|24-126|25] स ताभ्यां विपर्यस्तो रन्तुकामतया तम् देशमाश्लिष्य तामवस्थामात्मन्यधिमुच्यते । [126|25-126|26] तस्मिंश्चाशुचौ गर्भस्थानसंप्राप्ते जातहर्षो ऽभिनिविशते । [126|26-126|27] ततो ऽस्य स्कन्धा घनीभवन्त्यन्तराभवस्कन्धाश्चान्तर्धीयन्ते इत्युपपन्नो भवति । [126|27-126|28] स चेत्पुमान् भवति मातुर्दक्षिणकुक्षिमाश्रित्य पृष्ठाभिमुख उत्केटुकः संभवत्यथ स्त्री ततो वामकुक्षिमाश्रित्योदराभिमुखी । [127|01] अथेदानीं नपुंसकं तद्येन रागेणाश्लिष्टं तथा तिष्ठति । [127|01-127|02] न चास्त्यन्तराभवो व्यन्तरः सकलेन्द्रियत्वात्/ [127|02-127|03] अथः स्त्रीभूतः पुरुषभूतो वा 'नुप्रविश्य यथास्थानं तिष्ठति पश्चात् गर्भ आप्यायमानो नपुंसकं भवतीति" / [127|03] इदं विचार्यते । [127|03-127|05] किमस्य शुक्रक्शोणितमहाभूतान्येवेन्द्रियाश्रयभावमापद्यन्ते कर्मवशादाहोस्वित् भूतान्तराण्येव कर्मभिर्जायन्ते । [127|05] तान्युपश्रित्येति । तान्येवेत्येके । [127|05-127|06] अनिन्द्रियं हि शुक्रशोणितमन्तराभवेन सार्धं निरुध्यते सेन्द्रियं प्रादुर्भवति । [127|06-127|07] वीजाङ्दुरनिरोधोत्पादन्यायेन यत्तत्कालमित्याख्यायते । [127|07-127|08] एवं च कृत्वेदं सूत्रपदं सूत्रे सूनीतं भवति "màtàpitra÷ucikalalasaübhutasye"ti / [127|08-127|09] तथा "दीर्घरात्रं युष्माभिर्भिक्षिवः कतसिः संवर्द्धिता रुधिरविन्दुरूपात्त" इति । [127|09] भूतान्तराण्येवेत्यपरे । तद्यथापर्णक्रिमेः । [127|09-127|10] अशुचिसंनिश्रयोत्पत्त्यभिसंबन्धिवचनात्तु कललस्य सूत्राविरोध इति । [127|10-127|11] एवं तावदण्डजां जरायुजां च योर्नि प्रतिपद्यते । [127|11] अन्यत्र तु यथायोगं वक्तव्यमित्याहुः । [127|11-127|12] तत्र चायं योगो दृश्यते [127|13] गन्धस्थानाभिकामो ऽन्यः [127|14-127|15] संस्वेदजां योनिं प्रतिपद्यमान उपपत्तिस्थानं गत्वाभिलाषात् गच्छत्यमेध्यं मेध्यं वा यथाक्रमम् । [127|15] उपपादुकां तु योनिं प्रपद्यमानः स्थानाभिलाषात् । [127|15-127|16] कथं नरकेषु स्थानाभिलाषः । [127|16] विपर्यस्तबुद्धित्वात् । [127|16-127|17] स हि शीतवातवर्षाभिषेकैरात्मानं बाध्यमानं पश्यति नरकेषु चाग्निं दीप्यमानम् । [127|17-127|18] तत्र उष्णाभिलाषाद्धावति । [127|18-127|19] पुनस्तप्तवातातपाग्निसंतापैरात्मानं बाध्यमानमनुपश्यन् शैत्यं च नरकेषु शीताभिलाषाद्धावति । [127|19-127|20] यद् अवस्थस् तद् उपपत्तिसंवर्त्तनीयं कर्माकार्षीत् तदवस्थात्मानं ताश्च सत्त्वान् पश्यन् धावतीति पूर्वाचार्याः । [127|20-127|21] तत्र पुनर्देवान्तराभव ऊर्ध्वं गच्छत्या सनादिवोत्तिष्ठन् मनुष्यतिर्यक्प्रेतानां मनुष्यादिवत् । [127|22] #<ऊर्ध्वपादस्तु नारकः ॥ VAkK_3.15 //># [127|23-127|24] "ते वै पतन्ति नरकादूर्ध्वपादा अवाङ्मुखाः । ऋषीणामभिवक्तारः संयतानां तपस्विनाम्" इति ॥ [127|25] गाथाभिधानात् । [127|26] यदुक्तं "viparyastamatiryàtã"ti / [127|26-127|27] किमवश्यं सर्वो ऽन्तराभवस्तथा मातुः कुक्षिमवक्रामति । [127|27] नित्याह । किं तर्हि । चतस्रो गर्भावक्रान्तयः सूत्र उक्ताः । कतमाश्चतस्रः । [128|01] ## [128|02] तिष्ठति निष्क्रामति सा संप्रजानन् । [128|03] ## [128|04] संप्रजानन्निति वर्त्तते । प्रविशत्यपीत्यपिक्षब्दात् । [128|05] ## [128|06] ## [128|07] संप्राजानन् प्रविशति तिष्ठत्यपि । [128|08] ## [128|09-128|10] कश्चित् पुनः सर्वाण्येवासंप्रजानन् करोति प्रविशत्यसंप्रजानन् तिष्ठति निष्क्रामत्यपि । [128|10] एताश्चतस्रो गर्भावक्रान्तयः प्रतिलोमं निर्दिष्टाः । [128|11] श्लोकबन्धानुगुण्यतः । [128|12] ## [128|13] अण्डजः सत्त्वो नित्यं मूढ एव सर्वाणि करोति । कथमण्डाज्जातो गर्भं प्रविशति । [128|14] यो ऽपि जनिष्यते सो ऽप्यण्दजः । अथवा भाविन्यापि संज्ञया निर्देशाः क्रियन्ते । [128|15] तद्यथा "saükçtamabhisaüskarotã"ti सूत्रे ओदनं पचतीति सक्तुम् पिनष्टीति लोके । [128|16] तस्मान्नैष दोषः । [128|17] कथं पुनरसंप्रजानन् मातुः कुक्षिं प्रविशति यावन्निष्क्रामति कथं वा संप्रजानन् । [128|18-128|19] अल्पेशाख्यस्य तावत्सत्त्वस्य मातुः कुक्षिं प्रविशतः एवं वीपरीतौ संज्ञाधिमोक्षौ प्रवर्त्तेते । [128|19] वातो वाति देवो वर्षति । [128|19-128|21] शीतं दुर्दिनं महतो वा जनकायस्य कोलाहलं ह्न्त तृणगहनं वा प्रविशामि वनगहनं वा तृणकुटीं वा पर्णकुटीं वा वृक्षमूलं वा सर्पामि कुण्डयमूलं वेति । [128|21-128|22] तिष्ठतो ऽप्येषु तिष्ठामिति निष्क्रामतो स्प्येभ्यो निर्यामीति । [128|22-128|23] महेशाख्यस्य तु सत्त्वस्यारामं वा प्रविशाम्युद्यानं वाप्रासादं वा 'भिरोहामि कूटागारं वा पर्यङ्क वेति । [128|23] तथा तिष्ठामि निर्यामीति । [128|23-128|24] एवं तावदसंप्रजानन् प्रविशति यावन्निष्क्रामति । [128|24-128|25] संप्रजानंस्तु सम्यक् प्रजानाति मातुः कुक्षिं प्रविशाम्यत्रैव तिष्ठामि अत एव निर्यामिति । [128|25-128|26] नास्य विपरीतौ संज्ञाधिमोक्षौ प्रवर्त्तेते । [128|26] अत्र पुनरपदिश्यते । [128|27] ## [128|28] चक्रवर्त्तिनश्च स्वयंभुवोश्च प्रत्येकबुद्धसंबुद्धयोश्च । यथाक्रममित्यन्ते वक्ष्यति । [128|28-128|29] तत्र प्रथमा चक्रवर्त्तिनः । [128|29] स हि प्रविशत्येव संप्रजानन् न तिष्ठति नापि निष्क्रामति । [128|30] प्रत्येकबुद्धस्तिष्ठत्यपि । बुद्धो निष्क्रामत्यपि । अत्रापि भाविन्या संज्ञया निर्देशः । [129|01] ## [129|02] विशदकर्मणाम्दारपुण्यक्रियाणां प्रथमा । [129|02-129|03] विशदज्ञानानां बाहुश्रुत्यकृतप्रविचयानां द्वितीया । [129|03] विशद पुण्यकर्मज्ञानानां तृतीया । [129|03-129|04] त एव त्वेते चक्रवर्त्त्यादय एवंभूता युज्यन्ते यथाक्रमम् । [129|04] शेषाणां चतुर्थीति सिद्धं भवति । [129|05] अत्रेदानीं बाह्यका आत्मवादं परिगृह्योत्तिष्ठन्ते । [129|05-129|06] यदि सत्त्वो लोकान्तरं संचरतीति प्रतिज्ञायते सिद्ध आत्मा भवतीति । [129|06] स एष प्रतिषिध्यते [129|07] ## [129|08] कीदृश आत्मा य इमान् निक्षिपत्यन्याश्च स्क्न्धान् प्रतिसंदधातीति परिकल्प्यते । [129|09] स तदृशो नास्त्यन्तर्व्यापारपुरुषः । [129|09-129|11] एवं तूक्तं भगवता "अस्ति कर्मास्ति विपाकः कारकस्तु नोपलभ्यते य इमांश्च स्कन्धान्निक्षिपति अन्यांश्च स्कन्धान् प्रतिसंदधात्यन्यत्र धर्मसंकेतात् । [129|11-129|12] तत्रायं धर्मसंकेतो यदुतास्मिन् सतीदं भवतीति विस्तरेण प्रतीत्यसमुत्पादः "/ [129|12] कीदृशस्तर्ह्यात्मा न प्रतिषिध्यते । [129|13] ## [129|14] यदि तु स्कन्धमात्रमेवात्मेति उपचर्यते तस्याप्रतिषेधः । [129|14-129|15] एवं तर्हि स्कन्धा एव लोकान्तरं संचरन्तीति प्राप्तं स्कन्धमात्रं तु नात्र संचरतीति । [129|16] ## [129|17] ## [129|18] क्षणिका हि स्कन्धास्तेषां संचरितुं नास्ति शक्तिः । [129|18-129|19] क्लेशैस्तु परिभावितं कर्मभिश्च क्लेशमात्रमन्तराभासंज्ञिकया संतत्या मातुः कुक्षिमायाति । [129|19-129|20] तद्यथा प्रदीपः क्षणिको ऽपि संतत्या देशान्तरमिति नास्त्येष दोषः । [129|20-129|21] तस्मात्सिद्धमेतदसत्यप्यात्मनि क्लेशकर्माभिसंस्कृटः स्कन्धानां संतानो मातुः कुक्षिमापद्यत इति । [129|21] स पुनः [129|22] ## [129|23] ## [129|24] नहि सर्वस्य स्कन्धसन्तानस्याक्षेपस्तुल्यो भवत्यायुप्यस्य कर्मणो भेदात् । [129|24-129|25] अतो यस्य यावानाक्ष्पस्तस्य तावती वृद्धिः क्रमेण भवति । [129|25] केन क्रमेण । [130|01-130|02] "कललं प्रथमं धवति कललाज्जायते ऽर्बुदः । अर्बुदाज्जायते पेशी पेशीतो जायते घनः ॥ [130|03-130|04] घनात् प्रशाखा जायन्ते केशरोमनखादयः । इन्द्रियाणि च रूपीणि व्यञ्जनान्यनुपूर्वशः ॥ [130|05] इत्यार्याः । [130|05-130|06] एताः पञ्च गर्भावस्थाः कललार्बुदपेशीघनप्रशाखावस्थाः । [130|06-130|08] तस्य खलु कालान्तरेण परिपाकप्राप्तस्य गर्भशत्लस्याभ्यन्तरात् मातुः कुक्षौ कर्मविपाकजा वायवो वान्ति ये तं गर्भशल्यं संपरिवर्त्त्य मातुः कायावक्षरद्वाराभिमुखमवस्थापयन्ति । [130|08-130|09] सक्रूरपुरीषपिण्ड इवातिमात्रं स्थानात् प्रच्युतो दुःखं संपरिवर्त्त्यते । [130|09-130|15] यदि पुनः कदाचिन्मातुराहारविहारक्रियापचारेण च पूर्वकर्मापराधेन गर्भ एव व्यापादं प्राप्नोति तत एनं तज्ज्ञास्त्रियः कुमारभृत्यका वा सुखोष्णेन सर्पिस्तैलेन सुपिष्टेन शाल्मलीकल्केनान्येन वा हस्तमभ्यज्य तीक्ष्णं तनुकं चात्र शस्त्रकमुपनिवध्य तस्मिन्वर्चस्कूप इवोग्रदुर्गन्धान्धकारसमलपल्वले सुवहुक्रिमिकुलसहस्रावासे नित्यस्राविणि सततप्रतिक्रिये शुक्रश्रोणितलसिकामलसंक्लिन्नविक्लिन्नक्वथितपिच्छिले परमवीभत्सदर्शने छिद्रतनुचर्मावच्छादिते पूर्वकर्मवीपाकर्जे महति कामनाडीर्वणे हस्तं प्रवेश्या ङ्गमङ्गं निकृत्याध्याहरन्ति । [130|16] स चाप्यपरपर्यायवेदनीयेन कर्मणा पूर्वकेण कामपि गतिं नीयते । [130|16-130|20] अथ पुनः स्वस्ति प्रजायते तत एनं माता पुत्राभिलाषिणी तत्परिका वा स्त्रियः सद्योजातकं तरुणव्र्णायमानात्मानं शस्त्रक्षारा यमाणसंस्पर्शाभ्यां पाणिभ्यां परिगृह्य स्नापयन्ति स्तन्येन सर्पिपा वाप्याययन्ति औदारिकं चाहारमाहर्तुं क्रमेणाभ्यासयन्ति । [130|20-130|21] तस्य वृद्धेरन्वयादिन्द्रियाणां परिपाकान्पुनरपि क्लेशाः समुदाचरन्ति कर्मणि चोपचयं गच्छन्ति । [130|21-130|22] सः तैः कायस्य भेदादन्तराभवसंतत्या पूर्ववत् परलोकं पुनर्याति । [130|23] ## [130|24-130|25] एतेन प्रकारेण क्लेशकर्महेतुकं जन्म तद्धेतुकानि पुनः क्लेशकर्माणि तेभ्यः पुनर्जन्मेत्यनादिभवचक्रकं वेदितव्यम् । [130|25-130|26] आदौ हि परिकल्प्यमाने त्स्याहेतुकत्वमेतेषु सज्येत सति चाहेतुकत्वे सर्वमेवेदमहेतुकं प्रादुःस्यात् । [130|27-130|28] दृष्टं चाङ्कुरादीषु वीजादीनां सामर्थ्यं देशकालप्रतिनियमादग्न्यादीनां च पाकजादिष्विति नास्ति निर्हेतुकः प्रादुर्भावः । [130|28-131|01] नित्यकारणास्तित्ववादश्च प्रागेव पर्युदस्तः । [131|01] तस्मान्नास्त्येव संसारस्यादिः । अन्तस्तु हेतुक्षयात् युक्तः । [131|01-131|02] हेत्वधीनत्वाज्जन्मनो वीजक्षयादिवङ्कुरस्येति । [131|03] य एष स्कन्धसंतानो जन्मत्रयावस्थ ऊपदिष्टः [131|04] ## [131|05-131|06] तत्र द्वादशाङ्गानि अविद्या संस्कारा विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना तृष्णा उपादानं भवो जातिर्जरामरणं च । [131|06-131|07] त्रीणि काण्डानि पूर्वापरान्तमध्यान्यतीतानागतप्रत्युत्पन्नानि जन्मानि । [131|07-131|08] कथमेषु त्रिकाण्डेषु द्वादशाङ्गानि व्यवस्थाप्यन्ते । [131|09] ## [131|10] अविद्या संस्काराश्च पूर्वान्ते जातिर्जरामरणं चापरान्ते । [131|10-131|11] शेषाण्यष्टौ मध्ये । [131|11] किं पुनरेतान्यष्टाङ्गानि सर्वस्यां जातौ भवन्ति । नेत्याह । कस्य तर्हि । [131|12] ## [131|13-131|14] परीपूरो ऽस्यास्तीति परिपूरो य एतानि सर्वाण्येवावस्थान्तराणि स्पृशति सो ऽत्र पुद्गलो ऽभिप्रेतो न तु यो ऽन्तराल एव म्रियते । [131|14] नापि रूपारुप्यावचरः । [131|14-131|15] तथा हि महानिदानपर्याये कामावचर एव पुद्गलो निर्दिष्टः । [131|15-131|16] "विज्ञानं चेदानन्द मातुः कुक्षिं nàvakràmedi"ti वचनात् । [131|16-131|18] यदा तु द्विविधः प्रतीत्यसमुत्पाद उच्यते पौर्वान्तिकश्चापरान्तिकश्चेति तदा सप्ताङ्गानि पौर्वान्तिको यावद्वेदनान्तः पञ्चापरान्तिकः । [131|18] सफलहेतुकयोः पूर्वापरान्तयोर्ग्रहणात् । [131|19] अथ क इमे ऽविद्यादयः । [131|20] ## [131|21] या पूर्वके जन्मनि क्लेशावस्था सेहाविद्येत्युच्यते । [131|21-131|22] साहचर्यात्तद्वशेन तेषां समुदाचाराच्च । [131|22] राजागमनवचने तदनुयात्रिका गमनसिद्धवत् । [131|23] ## [131|24] दशेति वर्त्तते । [131|24-131|25] पूर्वजन्मन्येव या पुण्यादिकर्मावस्था सेह संस्कारा इत्युच्यन्ते यस्य कर्मण इह विपाकः । [131|26] ## [131|27] मातुः कुक्षी प्रतिसंधिक्षणे पञ्च स्कन्धा विज्ञानम् । [132|01] ## [132|02] ## [132|03-132|04] संधिचित्तात् परेण यावत् षडायतनं नोत्पद्यते सा 'वस्था नामरूपं तावत् षडायतनमित्युच्यते । [132|04-132|05] प्रक्चतुरायतनोत्पादादिनि वक्तव्ये षडायतनवचनं तदा तद्व्यवस्थापनात् । [132|06] ## [132|07-132|08] उत्पन्ने षडायतने सावस्था तावत् षडायतनमित्युच्यते यावदिन्द्रियविषयविज्ञानत्रिकसंनिपातः । [132|09] ## [132|10] त्रयाणां संनिपातात् स्पर्शो भवति । [132|10-132|11] स यावद्वेदनात्रयकारणपरिच्छेदेन समर्थो भवति सा 'वस्था स्पर्श इत्युच्यते । [132|11] परिच्छेदसामर्थ्ये सति [132|12] ## [132|13] वेदनावस्था यावन्मैथुनरागो न समुदाचरति । [132|14] ## [132|15] कामगुणमैथुनरागसमुदाचारावस्था तृष्णेत्युच्यते यावन्न तद्विषयपर्येष्टिमापद्यते । [132|16] ## [132|17-132|18] यस्यामवस्थायां विषयप्राप्तये पर्येष्टिमापन्नः सर्वतो धावत्यसाववस्था उपादानमित्युच्यते । [132|18] तथा च परिधावन् [132|19] ## [132|20] स विषयाणां प्राप्तिहेतोः परिधावन् पौनर्भविकं कर्मोपचिनोति सो ऽस्य भवः । [132|21] तेन हि कर्मणा पुनरितः प्रच्युतस्यायत्यां प्रतिसंधिर्भवति । यो ऽसौ [132|22] ## [132|23] यदेवेह विज्ञानाङ्गं तदेवास्यान्यत्र जन्मनि जातिः । तत् ऊर्ध्वं [132|24] ## [132|25] जातेः परेण यावदेदनावस्था जरामरणम् । [132|25-132|27] यान्येवेह चत्वार्यङ्गानि नामरूपषडायतनस्पर्शवेदनास्तान्येवान्यत्र जरामरणमित्येतानि द्वादशाङ्गानि । [132|27] स चैष प्रतीत्यसमुत्पादश्चतुर्विध उच्यते । [133|01] क्षणिकः प्रकर्षिकः सांबन्धिकः आवस्थिकश्च । कथं क्षणिकः । [133|01-133|02] एकस्मिन् खल्वपि क्षणे द्वादशाङ्गानि भवन्ति । [133|02-133|03] तद्यथा लोभवशेन प्राणिनं जीविताद् व्यपरोपयेत् । [133|03] यो मोहः सा 'विद्या । या चेतना ते संस्काराः । वस्तुप्रतिविज्ञप्तिर्विज्ञानम् । [133|04] विज्ञानसहभुवश्चत्वारः स्कन्धा नामरूपम् । [133|04-133|05] नामरूपे व्यवस्थापितानि इन्द्रियाणि षडायतनम् । [133|05] षड्डायतनाभिनिपातः स्पर्शः । स्पर्शानुभवनं वेदना । [133|05-133|06] यो लोभः स तृष्णा । [133|06] तत्संप्रयुक्तानि पर्यवस्थानानि उपादानम् । [133|06-133|07] तत्समुत्थितं कायवाक्कर्म भवः । [133|07-133|08] तेषां धर्माणामुत्सर्जनं जातिः परीपाको जरा भङ्गो मरणमिति । [133|08] पुनराहुः । [133|08-133|09] क्षणिकः सांबन्धिकश्च यथा प्रकरणेषु "प्रतीत्यसमुत्पादः कतमः । [133|09] सर्वे संस्कृता धर्मा" इति । [133|09-133|10] आवस्थिको द्वादश पञ्चस्कन्धिका अवस्था निरन्तरजन्मत्रयसंबद्धाः । [133|10] स एव प्राकर्षिकः । एषां कतमो ऽयमभिप्रेतो भगवतः । [133|11] #<आवस्थिकः किलेष्टो ऽयं ># [133|12] यद्यङ्गमङ्गं पञ्च स्कन्धाः किं कारणमविद्यादीनेव धर्मान् कीर्त्तयति स्म । [133|13] ## [133|14-133|15] अविद्याप्रधानामवस्थामविद्यां जगाद संस्कारप्रधानां संस्कारान्यावज्जरामरणमित्यदोषः । [133|15-133|16] किं पुनः कारणं सूत्रे द्वादशाङ्ग उक्तः प्रकरणेष्वन्यथा "प्रतीत्यसमुत्पादः कतमः । [133|16] सर्वे संस्कृता धर्मा" इति । [133|16-133|17] अभिप्रायिकः सूत्रे लाक्षणिको ऽभिधर्मः । [133|17-133|18] तथावस्थिकः क्षणिकः प्राकर्षिकः सांबन्धिकः सत्त्वाख्यो ऽसत्त्वाख्यश्चेति भेदः । [133|18] किमर्थं पुनः सूत्रे सत्त्वाख्य एव । [133|19] ## [133|20] अत एव च त्रिकाण्डः । [133|20-133|21] तत्र पूर्वान्तसंमोहो यत इयं विचिकित्सा किं न्व हमभूवमतीते ऽध्वनि आहोस्विन्नाभूवं को न्वहमभूवं कथं न्वहमभूवमिति । [133|22] अपरान्तसंमोहो यत इयं विचिचित्सा किं नु भविष्याम्यनागते ऽध्वनीति विस्तरः । [133|23] मध्यसंमोहो यत इयं विचिकित्सा किम्स्विदिदं के सन्तः के भविष्याम इति । [133|24-133|26] एतस्य त्रिविधस्य संमोहस्य व्यावर्त्तनार्थं सत्त्वाख्य एव त्रिकाण्डश्च प्रतीत्यसमुत्पाद उपदिष्टः सूत्रे यथाक्रममविद्या संस्काराश्च जातिर्जरामरणं च विज्ञानं यावत् भवश्च । [133|26-134|02] तथाहि सूत्र एवोक्तं "यतश्च भिक्षवो भिक्षुणा प्रतीत्यसमुत्पादश्च प्रतीत्यसमुत्पन्नाश्च धर्मा एवं यथाभूतं सम्यक् प्रज्ञया दृष्टा भवन्ति । [134|02] स न पूर्वान्तं प्रतिसरति किं न्वहमभूवमतीते 'dhvanã"ti विस्तरः । [134|03] तृष्णोपादानभवा अप्यपरान्तसंमोहव्यावर्तनार्थमित्यपरे । [134|03-134|04] तस्यैव ह्येते हेतव इति स पुनरेष द्वादशाङ्गः प्रतीत्यसमुत्पादस्त्रिस्वभावो वेदितव्यः । [134|05] क्लेशकर्मवस्तूनि । तत्र [134|06] ## [134|07] त्रीण्यङ्गानि क्लेशस्वभावान्यविद्यातृष्णेपादानानि । [134|08] ## [134|09] अङ्गद्वयं कर्मस्वभावं संस्कारा भवश्च । [134|10] ## [134|11] सप्ताङ्गानि वस्तुस्वभावानि विज्ञाननामरूपषडायतनस्पर्शवेदनाजातिजरामरणानि । [134|12] क्लेशकर्माश्रयत्वात् । यथा च वस्तु सप्ताङ्गानि [134|13] ## [134|14] सप्तैवाङ्गानि फाभूतानि । शेषाणि पञ्च हेतुभूतानि । [134|14-134|15] कर्मक्लेशस्वभावभूतत्वात् । [134|15] किं पुनः कारणं मध्ये फलहेतू विशालितौ । [134|15-134|16] वस्तुनः पञ्चधा भेदात् । [134|16] क्लेशस्य द्विधा । अनागते ऽध्वनि फलं संक्षिप्तं द्विधा भेदात् । [134|17] अतीते ऽध्वनि हेतुरेकमुखक्लेशोपदेशादिति । [134|18] ## [134|19] मध्येनैव हि पूर्वान्तापरान्तयोरपि हेतुफलविस्तरः शक्यो ऽनुमानुमिति नोक्तः । [134|20] पुनरपरात्मकं हि यत्नं मा कार्यमिति । [134|20-134|22] यदि खलु द्वादशाङ्ग एव प्रतीत्यसमुत्पाद एवं सत्यविद्याया अनुपदिष्टहेतुकत्वादादिमान् संसारः प्राप्नोति जरामरणस्य चानुपदिष्टफलत्वादन्तवान् । [134|22-134|23] अङ्गान्तरं वा पुनरुपसंख्यातव्यं तस्याप्यन्यस्मादित्य नवस्थाप्रसङ्गः । [134|23] नोपसंख्यातव्यम् । यस्मादुपदर्शितो ऽत्र भगवता [134|24-134|25] ## [134|26] क्लेशात् क्लेशो जायते तृष्णाया उपादानम् । क्लेशात् कर्म । [134|26-135|01] उपादानात् भवो ऽविद्यायाश्च संस्कारा । [135|01] कर्मवस्तुसंस्कारेभ्यो विज्ञानं भवाच्च जातिः । [135|01-135|02] वस्तुनो वस्तुविज्ञानानामरूपं यावत् स्पर्शाद्वेदना जातेश्च जरामरणम् । [135|02-135|03] वस्तुनः क्लेशो वेदनाया स्तृष्णेति । [135|03-135|04] यस्मादेष नयो व्यवस्थितो भवाङ्गानां तस्मादविद्या 'पि क्लेशस्वभावा वस्तुनः क्लेशाद्वेति ज्ञापितं भवति । [135|04-135|05] वेदनावशाच्च जरामरणवस्तुनः पुनः क्लेशो भावीति नात्र पुनः किञ्चिदुपसंख्येयम् । [135|05-135|06] "एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो bhavatã"ti वचनात् । [135|06] अन्यथा हि किमस्य सामर्थ्यं स्यात् । [135|07] अयोनिशोमनस्कारहेतुका 'विद्योक्ता सूत्रान्तरे । अविद्याहेतुकश्चायोनिशोमनस्कारः । [135|08] स चेहाप्युपादानान्तर्भूतत्वादुक्तो भवतीति अपरे । [135|08-135|09] कथमयोनिशोमनस्कारस्योपादाने ऽन्तर्भावः । [135|09] यदि संप्रयोगतः । तृष्णा 'विद्ययोरपि तस्यान्तर्भावप्रसङ्गः । [135|10] सत्यपि चान्तर्भावे कथमत्रेदं ज्ञापितं भवत्ययोनिशोमनस्कारहेतुका अविद्येति । [135|11-135|12] यदि तर्ह्यन्तर्भावेनैव हेतुफलभावो विज्ञायते तृष्णा 'विद्ययोरपि तर्हि तत्रान्तर्भावा दङ्गन्तरत्वं शक्यमकर्त्तुम् । [135|12] अन्यः पुनराह । [135|12-135|13] अयोनिशो मनस्कारो हेतुरविद्याया उक्तः सूत्रान्तरे । [135|13] स चापि स्पर्शकाले निर्दिष्टः । [135|13-135|14] "चक्षुः प्रतीत्य रूपाणि चोत्पद्यते आविलो मनस्कारो मोहज" इति । [135|14] वेदनाकाले चावश्यमविद्यया भवितव्यम् । [135|15] "अविद्यासंस्पर्शजं वेदितं प्रतीत्योत्पन्ना tçùõe"ti सूत्रान्तरात् । [135|16-135|17] अतः स्पर्शकाले भवन्नयोनिशोमनस्कारो वेदनासहवर्त्तिन्या अविद्यायाः प्रत्ययभावेन सिद्ध इति नास्त्यहेतुकत्वमविद्याया न चाङ्गान्तरमुपसंख्येयम् । [135|17-135|18] नचाप्यनवस्थाप्रसङ्गः । [135|18-135|19] तस्याप्ययोनिशोमनस्कारस्य पुनर्मोहजवचनादाविलो मनस्कारो मोहज इति । [135|19] तत्तर्ह्येतदन्त्यत्रोक्तमिह पुनर्वक्तव्यम् । न वक्तव्यम् । कथमनुच्यमानं गम्यते । [135|20] युक्तितः । कया युक्त्या । [135|20-135|21] नहि निरवद्या वेदना तृष्णायाः प्रत्ययीभवत्यर्हतां न चावीपरीतः स्पर्शः क्लिष्टाया वेदनायाः । [135|21-135|22] नच पुनर्निरवद्यस्यार्हतः स्पर्शो विपरीत इत्यनया युक्त्या । [135|22] अतिप्रसङ्ग एवं प्राप्नोति । [135|22-135|23] यौवत् युक्त्या संभवति तावदनुक्तम् गम्यत इति । [135|23-135|24] तस्मान्न भवत्ययं परिहारः । [135|24] अचोद्यमेव त्वेतद् । [135|24-135|25] अविद्याजरामरणयोः परेणाङ्गन्तरानभिधानात्संसारस्याद्यन्तवत्त्वप्रसङ्गः । [135|25] नचापरिपूर्णो निर्देश इति । किं कारणम् । [135|26-135|27] प्रवृत्तिसंमूडेभ्यो विनेयेभ्यः कथं परलोकादिहलोक इहलोकाच्च पुनः परलोकः संबध्यत इत्येतावतो ऽत्रार्थस्य विवक्षितत्वात् । [135|27] एतस्य च पूर्वमेवोत्तत्वात् । [136|01] पूर्वापरान्तमध्येषु संमोह विनिवृत्तये" / [136|02-136|03] उक्तं भगवता "प्रतीत्यसमुत्पादं वो भिक्षवो देशयिष्यामि प्रतीत्यसमुत्पन्नांश्च धर्मानित्यथक एषां विशेषः । [136|03] शास्त्रतस्तावन्न कश्चित् । [136|03-136|04] उभ्यं हि सर्वे संस्कृता धर्मा इति । [136|04] कथमिदानीमनुत्पन्ना एवानागताः प्रतीत्यसमुत्पन्ना इत्युच्यन्ते । [136|04-136|05] कथं तावदकृता एवानागताः संस्कृता उच्यन्ते । [136|05] आभिसम्स्कारिकया चेतनया चेतितत्वात् । [136|05-136|06] अनास्रवाः कथम् । [136|06] ते ऽपि चेतिताः कुशलया चेतनया प्राप्तिं प्रति । निर्वाणे ऽपि प्रसङ्गः । [136|07-136|08] तज्जातीयत्वात्तत्तत्रैवातिदेशो यथा नच तावद्रूप्यते रूपं चोच्यते तज्जातीयत्वादित्यदोषः । [136|08] सूत्राभिप्रायस्त्वयमुच्यते । [136|09] ## [136|10-136|11] हेतुभूतमङ्गप्रतीत्यसमुत्पादः समुत्पद्यते ऽस्मादिति दृत्वा फलभूतमङ्ग प्रतीत्यसमुत्पन्नम् । [136|11] एवं सर्वाण्यङ्गान्युभययथा सिध्यन्ति । हेतुफलभवात् । [136|11-136|12] न चैवं सत्यव्यवस्था भवन्त्यपेक्षाभेदात् । [136|12-136|13] यदपक्षय प्रतीत्यसमुत्पादो न तदेवापेक्ष्य प्रतीत्यसमुत्पन्नं हेतुफलवत् पितृपुत्रवच्च । [136|13-136|14] स्थविरपूर्णाशः किलाह स्यात् प्रतीयसमुत्पादो न प्रतीत्यसमुत्पन्ना धर्मा इति । [136|14] चतुष्कोटिकः । [136|15] प्रथमा कोटिरनागता धर्माः । द्वितीया 'र्हतश्चरमाः । [136|15-136|16] तृतीया तदन्ये ऽतीतप्रत्युपन्ना धर्माः । [136|16] चतुर्थ्य संस्कृता धर्मा इति । अत्र तु सौत्रान्तिका विज्ञापयन्ति । [136|16-136|17] किं खल्वेता इष्टय उच्यन्ते या यस्येष्टिराहोस्वित्सूत्रार्थः । [136|17] सूत्रार्थ इत्याह । [136|17-136|18] यदि सूत्रार्थो नैष सूत्रार्थः । [136|18] कथं कृत्वा । [136|18-136|19] यत्तावदुक्तमा "वस्थिक एष प्रतीत्यसमुत्पादो द्वादश पञ्चस्कन्धिका अवस्था द्वादशङ्गानी" त्येतदुत्सूत्रम् । [136|19] सूत्रे ऽन्यथा निर्देशाद् । [136|20] "अविद्या कतमा । यत्तत् पूर्वान्ते 'j¤ànami"ti विस्तरेण । [136|20-136|21] यच्च नीतार्थं न तत् पुनर्नेयं भवतीति नैष सूत्रार्थः । [136|21] न वै सर्वं निर्देशतो नीतार्थं भवति । [136|21-136|22] यथाप्रधानं चापि निर्देशाः क्रियन्ते । [136|22-136|23] तद्यथा हस्तिपदोपमे "पृथिवीधातुः कतमः" इत्यधिकृत्याह "केशा romàõã"ti । [136|23] सन्ति च तत्रान्ये ऽपि रूपादयः । एवमत्रापि यथाप्रधानं निर्देशः स्यात् । [136|24] औपसंहार एषः । नहि तत्र केशादयः पृथिवीधातुना निर्दिश्यन्ते । [136|24-136|25] यत एषामपरिपूर्णो निर्देशः स्यादपि तु केशादिभिरेव पृथिवीधातुः तत्र निर्देश्यते । [136|25-136|26] न च केशादीनभ्यतीत्याप्यस्ति पृथिवीधातुरिति संपूर्ण एवास्य निर्देशः । [136|26-137|01] एवमिहाप्यविद्यादीनां परिपूर्ण एव निर्देशो न सावशेषः । [137|01-137|02] ननु चाभ्यतीत्यापि केशादीनश्रुखेट शिङ्घाणका दिष्वस्ति पृथिवीधातुः । [137|02] सो ऽपि निर्दिष्ट एवेति । [137|02-137|04] यद्व "पुनरन्यदप्यस्मिन् काये खकूखटं खरगतमिति वचनात् भवतु वा तथैवाविद्यावशेषो यदि शक्यते दर्शयितुम् । [137|04] जात्यन्तरस्य त्वविद्यायां किङ्कृतः प्रक्षेपः । [137|05-137|06] यद्यपि च तास्ववस्थासु पञ्च स्कन्धा विद्यन्ते यस्य तु भावाभावयोर्यस्य भावाभावनियमः तदेवाङ्गं व्यवस्थापयितुम् । [137|06-137|07] सत्यपि च पञ्चस्कन्धके ऽर्हतः संस्कारा न भवन्ति पञ्चस्कन्धहेतुकाः । [137|07] किं तर्हि अविद्याहेतुका एव । [137|07-137|08] तथा पुण्यापुण्यानेञ्ज्योपगं च विज्ञानं तृष्णा दयश्चेति । [137|08] यथानिर्देशमेव सूत्रार्थः । [137|09] यदप्युक्तं "हेतुरत्र समुत्पादः समुत्पन्नं फलं यावच्चतुष्कोटिक" इति । [137|10] एतदप्युत्सूत्रम् । सूत्रे ऽन्यथा निर्देशात् । "प्रतीत्यसमुत्पादः कतमः । [137|10-137|12] यदुतास्मिन् सतीदं भवतीति विस्तरेणोक्त्वा इति या 'त्र धर्मता धर्मस्थितिता यावदविपर्यस्तता अयमुच्यते प्रतीत्यसमुत्पाद" इति । [137|12] ध्र्मता च नाम धर्मजातिः धर्माणां शैलिः । [137|13] अतो येयं धर्मता य एष नियमः । अविद्यायामेवसत्यां संस्कारा भवन्ति नोन्यथा । [137|14] एष प्रतीत्यसमुत्पादो न हेतुरेव । [137|14-137|15] यदपि चतुष्कोटिकमुक्तं तत्र यद्यनागताः धर्मा न प्रतीत्यसमुत्पन्नाः सूत्रं विरुध्यते । [137|15-137|16] प्रतीत्यसमुत्पन्ना धर्माः कतमे । [137|16] अविद्या यावज्जातिः जरामरणम् /" [137|16-137|17] तयो रनागताध्वव्यवस्थानं नैष्टव्यमिति त्रिकाण्डव्यवस्था भिद्यते । [137|17] असंस्कृतः प्रतीत्यसमुत्पाद इति निकायान्तरीयाः । [137|18] "उत्पादाद्वा तथागतानामनुत्पादाद्वा स्थितैवेयं dharmate"ti वचनात् । [137|18-137|19] तदेतदभिप्रायवशादेवं च न चैवम् । [137|19] कथं तावदेवं कथं वा नैवम् । [137|19-137|21] यद्ययमभिप्राय उत्पादद्वा तथागतानामनुत्पादाद्वा नित्यमविद्यादीन् प्रतीत्य संस्कारादीनामनुत्पादो न कदाचिदप्रतीत्यान्यद्वा प्रतीत्यातो नित्य इति एवमेतदिति प्रतिग्राह्यम् । [137|21-137|22] अथायमभिप्रायः प्रतीत्यसमुत्पादो नाम किञ्चित् भावान्तरं नित्यमस्तीति । [137|22-137|23] नैतदेवमिति प्रतिषेद्धव्यम् । [137|23] किं कारणम् । उत्पादस्य संस्कृतलक्षणत्वात् । [137|23-137|24] न च नित्यं भावान्तरमनित्यस्य लक्षणं युज्यते । [137|24-137|25] उत्पादश्च नामोत्पत्तुर्भवतीति को ऽस्याविद्यादिभिरभिसम्बन्धो यतस्तेषां प्रतीत्यसमुत्पाद इत्युच्येत । [137|25-137|26] पदार्थश्चासमर्थो भवतीति नित्यश नाम प्रतीत्यसमुत्पादश्चेति । [138|01] अथ प्रतीत्यसमुत्पाद इति कः पदार्थः । [138|01-138|02] प्रतिः प्राप्त्यर्थ एति गत्यर्थः । [138|02] उपसर्गवशेन धात्वर्थपरिणामात् प्राप्येति यो ऽर्थः सोऽर्थः प्रतीत्येति । [138|03] पदिः सत्तार्थं समुत्पूर्वः प्रादुर्भावार्थः । [138|03-138|04] तेन प्रात्ययं प्राप्य समुद्भवः प्रतीत्यसमुत्पादः । [138|04] न युक्त एष पदार्थः । किं कारणम् । [138|04-138|05] एकस्य हि कर्त्तुर्द्वयोः क्रिययोः पूर्वकालायां क्रियायां क्त्वाविधिर्भवति । [138|05] तद्यथा स्नात्वा भुङ्क्त इति । [138|05-138|06] नचासौ पूर्वमुत्पादात् कश्चिदस्ति यः पूर्वं प्रतीत्योत्तरकालमुत्पद्यते । [138|06-138|07] नचाप्यकर्तु कास्ति क्रियेति । [138|07] आह चात्र [138|08-138|09] "प्रत्येति पूर्वमुत्पादाद्यद्यसत्त्वान्न युज्यते । सह चेत् क्त्वा न सिद्धो ऽत्र पूर्वकालविधानत" इति ॥ [138|10] नैष दोषः । इदं तावद्यं प्रष्टव्यः शाब्दिकः । [138|10-138|11] किमवस्थो धर्मः उत्पद्यते वर्त्तमान उताहो ऽनागते इति । [138|11] किं चातः । यदि वर्त्तमान उत्पद्यते । [138|11-138|12] कथं वर्त्तमानो यदि नोत्पन्नः । [138|12] उत्पन्नस्य वा पुनरुत्पत्तावनवस्थाप्रसङ्गः । [138|12-138|13] अथानागत उत्पद्यते कथमसतः कर्तृत्वं सिद्धत्यकर्तृका वा क्रियेति । [138|13-138|14] अतो यदवस्थ उत्पद्यते तदवस्थ एव प्रत्येति । [138|14] किमवस्थश्चोत्पद्यते । उत्पादाभिमुखो ऽनागतः । [138|14-138|15] तदवस्थ एव प्रत्ययं प्रत्येतीत्युच्यते । [138|15-138|16] अनिष्पन्नं चेदं यदुत शाब्दिकीयं कर्तृक्रियाव्यवस्थानं भवतीत्येष कर्त्ता भूतिरित्येषा क्रिया । [138|16-138|17] न चात्र भवितुरर्थात् भूतिमन्यां क्रियां पश्यामः । [138|17] तस्मादच्छलं व्यवहारेषु । एष तु वाक्यार्थः । [138|17-138|18] अस्मिन् सत्यस्य भावः अस्योत्पादादिदमुत्पद्यत इति यो ऽर्थः सो ऽर्थः प्रतीत्यसमुत्पाद इति । [138|19] आह चात्र [138|20-138|23] "असन्नुत्पद्यते यद्वत् प्रत्येत्यपि तथा 'थ सन् । उत्पन्न उत्पद्यत इत्यनिष्ठा 'सन् पुरा 'पि वा ॥ सहकाले ऽपि च क्त्वा 'स्ति दीपं प्राप्य तमो गतम् । आस्यं व्यादाय शेते च पश्चाच्चेत्किं न संवृते ॥" [138|24] अन्ये पुनरस्य चोद्यस्य परिहारार्थमन्यथा परिकल्पयन्ति । [138|24-138|25] प्रतिर्वीप्सार्थः । [138|25] इतौ साधव इत्या अनवस्थायिनः । उत्पूर्वः पदिः प्रादुर्भावार्थः । [138|26-138|27] तां तां कारण सामग्रीं प्रति इत्यानां समवायेनोत्पादः प्रतीत्यसमुत्पाद इति । [138|27] एषा तु कल्पना 'त्रैव कल्प्यते । [138|27-138|28] इह कथं भविष्यति "चक्षुः प्रतीत्य रूपाणि चोत्पद्यते cakùurvij¤ànamiti"ti / [138|28-139|01] किमर्थं पुनर्भगवान् पर्यायद्वयमाह "अस्मिन् सतीदं भवति अस्योत्पादादिदमुत्पद्यते" इति । [139|01-139|02] अवधारणार्थम् । [139|02-139|03] यथा 'न्यत्राह "अविद्यायां सत्यां संस्कारा भवन्ति नान्यत्राविद्यायाः संस्कारा" इति । [139|03] अङ्गपरंपरां वा दर्शयितुम् । [139|03-139|04] अस्मिन्नङ्गे सतीदं भवति अस्य पुनरङ्गस्योत्पादादिदमुत्पद्यत इति । [139|04] जन्मपरंपरां वा । [139|04-139|05] पूर्वान्ते सति मध्यान्तो भवति मध्यान्तस्योत्पादादपरान्त उत्पद्यत इति । [139|05-139|06] साक्षात् पारंपर्येण प्रत्ययभावं दर्शयति । [139|06] कदाचिद्धि समनन्तरमविद्यायाः संस्कारा भवन्ति कदाचित् पारंपर्येणेति । [139|07] अहेतुनित्यहेतुवादप्रतिषेधार्थमित्यपरे । [139|07-139|08] नासति हेतो भावो भवति न चानुत्पत्तिमतो नित्यात् प्रकृतिपुरुषादिकात्किञ्चिदुत्पद्यत इति । [139|08-139|09] अस्यां तु कल्पनायां पूर्वपदस्य ग्रहणमनर्थकं प्राप्नोति । [139|09] अस्योत्पादादिमुत्पद्यत इत्यनेनैवोभयवादप्रतिषेधसिद्धेः । [139|10-139|11] सन्ति तर्हि केचिद्य आत्मनि सत्याश्रयभूते संस्कारादीनां भावं परिकल्पयन्ति अविद्यादीनां चोत्पादात्तदुत्पत्तिम् । [139|11-139|12] अतस्ताम् कल्पनां पर्युदासयितुमिदं निर्धारयांवभूव यस्यैवोत्पादाद्यदुत्पद्यते तस्मिन्नेव सति तत् भवति नान्यस्मिन् । [139|12-139|13] यदुता "विद्याप्रत्ययाः संस्काराः यावदेवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो bhavati"ti । [139|14] अप्रहीणोत्पत्तिज्ञापनार्थमित्याचार्याः । अविद्यायामप्रहीणायां संस्कारा न प्रहीयन्ते । [139|15] तस्या एवोत्पादादुत्पद्यन्त इति विस्तरः । [139|15-139|16] स्थित्युत्पत्तिसंदर्शनार्थमित्यपरे । [139|16] यावत् कारणस्रोतस्तावत् कार्यस्रोतो भवति । [139|16-139|17] कारणस्यैवचोत्पादात् कार्यमुत्पद्यत इति । [139|17-139|18] उत्पादे त्वधिकृते कः प्रसङ्गः स्थितिवचनस्य भिन्नक्रमं च भगवान् किमर्थमाचक्षित प्राक् स्थितिं पश्चादुत्पोआदम् । [139|18-139|19] पुनराह "अस्मिन् सतीदं bhavatã"ti "कार्ये सति कारणस्य विनाशो bhavatã"ti । [139|19-139|20] स्यान्मत महेतुकं तर्हि कार्यमुत्पद्यत इत्यत आह नाहेतुकम् । [139|20-139|21] यस्मादस्योत्पादादिदमुत्पद्यत इति । [139|21] एष चेत्सूत्रार्थो ऽभविष्यदस्मिन् सतीदं न भवतीत्येवाचक्षत । [139|21-139|22] पूर्वं च तावत् कार्यस्योत्पादाने वाचक्षत पश्चादस्मिन् सतीदं न भवतीति । [139|22-139|23] एवं हि साधुः क्रमो भवति । [139|23-139|24] इतरथा तु प्रतीत्यसमुत्पादः कतम इत्यादेरर्थे कः प्रक्रमो विनाशवचनस्य । [139|24] तस्मान्नैष सूत्रार्थः । [139|24-139|25] कथं पुन "र्विद्याप्रत्ययाः संस्कारा यावत् जातिप्रत्ययं jaràmaraõàmi"ti / [139|25] आभिसंबन्धमात्रं दर्शयिष्यामः । [139|25-140|02] बालो हि प्रतीत्यसमुत्पन्नं संस्कारमात्रमिदमित्यप्रजानन् आत्मदृष्ट्यस्मिमानाभिनिविष्ट आत्मनः सुखार्थमदुःखार्थं वा कायादिभिस्त्रिविधं कर्मारभते आयति सुखार्थं पुण्यं सुखादुःखासुखार्थमानैज्जमैहिकसुखार्थमपुण्यं तस्याविद्याप्रत्ययाः संस्काराः कर्माक्षेपवशाच्च विज्ञानसंअततिस्तां तां गतिं गच्छति । [140|02-140|03] ज्वालागमनयोगेनान्तराभवसंबन्धात् । [140|03] तदन्यसंस्काराप्रत्ययं विज्ञानम् । [140|03-140|04] एवं च कृत्वा तदुपपन्नं भवति विज्ञानाङ्गनिर्देशे "विज्ञानं कतमत् । [140|04] षड्विज्ञानकाया" इति । [140|05-140|06] विज्ञानपूर्वकं पुनस्तस्यां तस्यां गतौ नामरूपं जायते पञ्चस्कन्धकं कृत्स्नजन्मानुगतम् । [140|06] विभङ्गे महानिदानपर्याये चैवं निर्देशात् । [140|06-140|07] "तथा नामरूपपरिपाकात्क्रमेण षडायतनम् । [140|07] ततो विषयसंप्राप्तौ सत्यां विज्ञानसंभव" इति । [140|07-140|08] त्रयाणां संनिपातः स्पर्शः सुखादिवेदनीयः । [140|08] ततस्त्रिविधा वेदना । तत्स्तृष्णा । [140|08-140|09] दुःखोत्पीडितस्य सुखायां वेदनायां कामतृष्णा । [140|09] सुखायामदुःखासुखायां च रूपतृष्णा । [140|09-140|10] अदुःखासुखायामारुप्यतृष्णा । [140|10] तत इष्टवेदनातृष्णायाः कामादीनामुत्पादनम् । [140|10-140|11] तत्र कामाः पञ्च कामगुणाः । [140|11] दृष्टयो द्वाषष्टिर्यथा ब्रह्मजालसूत्रे । शीलं दौःशील्यविरतिः । [140|12] व्रतं कुक्कुरगोव्रतादीनि । यथा च निर्ग्रन्थादीनां नग्नो घवत्यचेलक इति विस्तरः । [140|13-140|14] ब्राह्मणपाशुपतपरिब्राजकादीनां च दण्डाजिनभस्मजटात्रिदण्डमौण्ड्यादिसमादानम् । [140|14] आत्मवादः पुनरात्मभावः । [140|14-140|15] आत्मेति वादो ऽस्मिन्नित्यात्मवादः । [140|15] आत्मदृष्ट्यस्मिमानावित्यपरे । कथमनयोरात्मवादत्वम् । [140|15-140|16] "àbhyàmàtme"ti वचनात् । [140|16] आत्मनो ह्यसत्त्वादात्मवादोपादानमित्युच्यते । [140|16-140|17] प्रज्ञप्तिमात्रकस्योपादानात् । [140|17-140|18] यथोक्त "मात्मा आत्मेति भिक्षवो बालो ऽश्रुतवान् पृथग्जनः प्रज्ञप्तिमनुपतितो नत्वत्रात्मा वा आत्मीयं वा" इति । [140|18-140|19] तेषामुपादानं तेषु यश्छन्दरागः । [140|19] एवं हि भगवता सर्वत्राख्यातम् "उपादानं कतमत् । [140|19-140|20] यो ऽत्रच्छन्दरागं" इति । [140|20] उपादानप्रत्ययं पुनः पौनर्भविकं कर्मोपचीयते । तद्भवः । [140|20-140|21] "यदप्यानन्द कर्मायत्यां पुनर्भावाभिनिवर्तम्कमिदमत्र bhavasye"ti सूत्रात् । [140|21-140|22] भवप्रत्ययं पुनर्विज्ञानावक्रान्तियोगेन । [140|22] अनागतं जन्म जातिः पञ्चस्कन्धिका । [140|22-140|23] जातौ सत्यां जरामरणं यथा निरिष्टं सूत्रे । [140|23] "एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो ghavatã"ti । [140|24] केवलस्येत्यात्मीयरहितस्य । महतो दुःखस्कन्धस्येत्यनाद्यनन्तस्य दुःखसमूहस्य । [140|25] समुदयो भवतीति प्रदुर्भावः । स एव तु वैभाषिकन्यायो यः पूर्वमुक्तः । [140|26] अथाविद्येति को ऽर्थः । या न विद्या । चक्षुरादिष्वपि प्रसङ्गः । [140|26-140|27] विद्याया अभावस्तर्हि । [140|27] एवं सति न किञ्चित् स्यात् । [140|27-140|28] न चैतत् युक्तम् । [140|28] तस्मात् [141|01] ## [141|02-141|03] यथा मित्रविपर्ययेण तद्विपक्षभूतः कश्चिदमित्रो भवति न तु यः कश्चिदन्यो मित्रान्नापि मित्राभावः । [141|03] ऋतं चोच्यते सत्यम् । [141|03-141|04] तद्विपक्षभूतं वाक्यमनृतं भवति । [141|04] अधर्मानर्थाकार्यादयश्च धर्मादिप्रतिद्वन्द्वभूताः । [141|04-141|05] एवमविद्या 'पि विद्यायाः प्रतिद्वन्द्वभूतधर्मान्तरमिति द्रष्टव्यम् । [141|05] कुत एतत् । प्रत्ययभावेनोपदेशात् । अपि च [141|06] ## [141|07] संयोजनं बन्धनमनुशय ओघो योगश्चाविद्योच्यते सूत्रेषु । [141|07-141|08] न चाभावमात्रं तथा भवितुमर्हति । [141|08] न चापि चक्षुरादयः । तस्माद्धर्मान्तरमेवाविद्या । [141|08-141|09] यथा तर्हि कुभार्या अभार्येत्युच्यते कुपुत्रश्चापुत्रः । [141|09] एवमविद्या 'प्यस्तु । [141|10] ## [141|11] कुत्सिता हि प्रज्ञ क्लिष्टा । सा च दृष्टिस्वभावा इति नाविद्या युज्यते । [141|11-141|12] या तर्हि न दृष्टिः सा भविष्यति । [141|12] सा 'पि भवितुं नार्हति । किं कारणम् । [141|13] ## [141|14] अविद्या चेत् प्रज्ञा 'भविष्यन्न दृष्टिस्तया युज्यते संप्रायोक्ष्यत । [141|14-141|15] द्वयोः प्रज्ञाद्रव्ययोरसंप्रयोगात् । [141|15] इतश्च [141|16] ## [141|17] "रागोपक्लिष्टं चित्तं नावमुच्यते अविद्योपक्लिष्टा प्रज्ञा न vi÷udhyatã"tyuktam सूत्रे । [141|18] न च सैव प्रज्ञा तस्याः प्रज्ञाया उपक्लेशो युक्त इति । [141|18-141|19] यथा चित्तस्यान्यो भिन्नजातीय उपक्लेशो राग एवं प्रज्ञाया अविद्या । [141|19] किं पुनरेवं नेष्यते । [141|20] क्लिष्टया प्रज्ञया कुशला प्रज्ञा व्यव्कीर्यमाणा न विशुध्यति । [141|20-141|21] अतो ऽसौ तस्या उपक्लेश इति । [141|21] यद्वापि रागोपक्लिष्टं चित्तं न विमुच्यते । [141|21-141|22] किं तदवश्यं रागपर्यवस्थितं भवति । [141|22] उअपहतं तु तत्तथा रागेण भवति यन्न विमुच्यते । [141|22-141|23] तां पुन्र्भावनां व्यावर्तयतो विमुच्यते । [141|23-141|24] एवमविद्योपक्लिष्टा प्रज्ञा न विशुध्यतीत्यविद्योपहतां परिक्ल्पयामः । [141|24] को हि परिकल्पयन् वार्यते । जात्यन्तरमेव त्वविद्यां वर्णयन्ति । [141|25] यो ऽपि मन्यते "सर्वक्लेशा avidye"ti तस्याप्यत एव व्युदासः । [141|25-142|01] सर्वक्लेशस्वभावा 'पि सती संयोजनादिषु पृथग्नोच्येत दृष्ट्या च न संप्रयुज्येत । [142|01-142|02] अन्येन वा क्लेशेन दृष्ट्यादीनां परंपरासंप्रयोगात् चित्तमपि चाविद्योपक्लेष्टमेवोक्तं भवेत् । [142|02-142|03] अथ मतं विशेषणार्थं तथोक्तमिति । [142|03] प्रज्ञायामप्यविद्याविशेषणं कर्त्तव्यं भवेत् । [142|03-142|04] भवत्वविद्या धर्मान्तरं कस्तु तस्याः स्वभावः । [142|04] सत्यवन्न कर्मफलानामसंप्रख्यानम् । [142|04-142|05] एतच्चैव न ज्ञायते किमिदमसंप्रख्यानं नामेति । [142|05-142|06] यदि यन्न संप्रख्यानं संप्रख्यानाभावे ऽपि तथैव दोषो यथा अविद्यायाम् । [142|06-142|07] अथ संप्रख्यानविपक्षभूतं धर्मान्तरम् । [142|07] तदिदं तथैव न ज्ञायते किं तदिति । [142|07-142|08] एवञ्जातीयको ऽपि धर्माणां निर्देशो भवति । [142|08] तद्यथा "चक्षुः कतमत् । यो रूपप्रसादश्चक्षुर्विज्ञानस्याश्रय" इति । [142|09] अस्मीति सत्त्वमयता 'विद्येते भदन्तधर्मत्रातः । का पुनरस्मिमानादन्या मयता । [142|10-142|12] या 'सौ सूत्र उक्ता "सो ऽहमेवं ज्ञात्वा एवं दृष्ट्वा सर्वासां तृष्णानां सर्वासां दृष्टीनां सर्वासां मयतानां सर्वेषामहङ्कारममकारास्मिमानाभिनिवेशानुशयानां प्रहाणात् परिज्ञानान्निश्छायो निवृत" इति । [142|12] अस्त्येषा मयता । सा त्वियमविद्येति कुत एतत् । [142|13] यत एषा नान्यः क्लेशः शक्यते वक्तुम् । ननु चान्यो मान एव स्यात् । [142|13-142|14] अत्र पुनर्विचार्यमाणे बहु वक्तव्यं जायते । [142|14] तस्मात्तिष्ठत्वेतत् । [142|15] अथ नामरूपमिति को ऽर्थः । रूपं विस्तरेण यथोक्तम् । [142|16] ## [142|17] किं कारणम् । नामेन्द्रियार्थवशेनार्थेषु नमतीति नाम । कतमस्य नाम्नो वशेन । [142|18] यदिदं लोके प्रतीतं तेषां तेषामर्थानां प्रत्यायकं गौरश्वो रूपं रस इत्येवमादि । [142|19] एतस्य पुनः केन नामत्वम् । तेषु तेष्व् अर्थेषु तस्य नाम्नो नमनात् । [142|19-142|20] इह निक्षिप्ते काय उपपत्त्यन्तरे नमनान्नामरुपिणः स्कन्धा इत्यपरे ॥ [142|21] षडायतनमुक्तम् । [142|22] स्पर्शो वक्तव्यः । [142|23] #<ष्पर्शाः षट् ># [142|24] चक्षुःसंस्पर्शो यावन्मनःसंस्पर्श इति । ते पुनः [143|01] ## [143|02] त्रयाणां संनिपाताज्जाता इन्द्रियार्थविज्ञानानाम् । [143|02-143|03] युक्तं तावत् पञ्चानामिन्द्रियाणामर्थविज्ञानाभ्यां संनिपातः । [143|03] सहजत्वात् । [143|03-143|04] मनैन्द्रियस्य पुनर्निरुद्धस्यानागतवर्त्तमानाभ्यां धर्ममनोविज्ञानाभ्यां कथं संनिपातः । [143|04-143|05] अयमेव तेषां संनिपातो यः कार्यकारणभावः । [143|05] एककार्यार्थो वा संनिपातार्थः । [143|05-143|06] सर्वे च ते त्रयो ऽपि स्पर्शोत्पत्तौ प्रगुणा भवन्तीति । [143|06] अत्र पुनराचार्याणां भेदं गता बुद्धयः । [143|06-143|08] केचिद्धि सकृन्निपातमेव स्पर्श व्याचक्षते सूत्रं चात्र ज्ञापकमानयन्ति "इति य एषां त्रयाणां धर्माणां संगतिः संनिपातः समवायः स स्पर्शः" इति । [143|08-143|09] केचित्पुनश्चित्तसंप्रयुक्तं धर्मान्तरमेव स्पर्श व्याचक्षते सूत्रं चात्र ज्ञापकमानयन्ति "षट्षट्को धर्मपर्यायः कतमः । [143|10] षडाध्यात्मिकान्यायतनानि । षट् बाह्यान्यायतनानि । षट् विज्ञानकायाः । [143|10-143|11] षट् स्पर्शकायाः । [143|11] षट् वेदनाकायाः । षट् तृष्णाकाया" इति । [143|11-143|12] अत्र हीन्द्रियार्थविज्ञानेभ्यः स्पर्शकायाः पृथग् देशिताः । [143|12-143|13] तत्र ये संनिपातमेव स्पर्शमाहुस्त एवं क्परिहारमाहुः । [143|13] न वै पृथिग्निर्देशात् पृथग्भावो भवति । [143|13-143|14] मा भूद्धर्मायतनाद्वेदनातृष्णयोः पृथग्भाव इति । [143|14-143|15] नैष दोषस्तद्व्यतिरिक्तस्यापि धर्मायतनस्य भावात् ॥ [143|15-143|16] न चैवं स्पर्शभूतात्त्रयादन्यत्त्रयमस्ति यस्य शेषस्यात्र ग्रहणं स्यात् । [143|16-143|17] यद्यपि हीन्द्रियार्थौ स्यातामविज्ञानकौ न तु पुन्र्विज्ञानमनिन्द्रियार्थकम् । [143|17] तस्मात्त्रिषु निर्दिष्टेषु पुनः स्पर्शस्य ग्रहणमनर्थकं प्राप्नोति । [143|18-143|19] न खलु सर्वे चक्षुरूपे सर्वस्य चक्षुर्विज्ञानस्य कारणं नापि सर्वं चक्षुर्विज्ञानं सर्वयोश्चक्षुरूपयोः कार्यम् । [143|19-143|20] अतो येषां कार्यकारणाभावस्ते स्पर्शभावे व्यवस्थापिता इत्येके । [143|20-143|21] ये पुनः संनिपातादन्यं स्पर्शमाहुस्त एतत्सूत्र कथं परिहरन्ति "इति य एषां त्रयाणां संगतिः संनिपातः समवायः स स्पर्श" इति । [143|21] न वा एवं पठन्ति । [143|21-143|22] किं तर्हि । [143|22-143|23] संगतेः संनिपातात् समवायादिति पठन्ति कारणे व कार्योपचारो ऽयमिति ब्रुवन्ति । [143|23] अतिवहुविस्तरप्रसारिणी त्वेषा कथेत्यलं प्रसङ्गेन । [143|23-143|24] अन्यमेव स्पर्शं वर्णयन्त्याभिधार्मिकाः । [143|24] तेषां प्न्नां षण्णां स्पर्शानां [143|25] ## [143|26] चक्षुःश्रोत्रघ्राणजिह्वाकायसंस्पर्शाः पञ्च प्रतिघ संस्पर्श इत्युच्यते । [143|26-144|01] सप्रतिघेन्द्रियाश्रयत्वात् । [144|01] मनः संस्पर्शः षष्ठः सो ऽधिवचनस्पर्श इत्युच्यते । [144|01-144|02] किं कारणं अधिवचनमुच्यते नाम । [144|02] तत्किलास्याधिकमालम्बनमतो ऽधिवचनसंस्पर्श इति । [144|02-144|04] यथोक्तं "चक्षुर्विज्ञानेन नीलं विजानाति नो तु नीलं मनोविज्ञानेन नीलं विजानाति नीलमिति च vijànàtã"ti । [144|04] एक आश्रयिअप्रभाइतो द्वितीय आलम्बनप्रभावितः । [144|05] अपरे पुनराहुः । वचनमधिकृत्यार्थेषु मनोविज्ञानस्य प्रवृत्ति र्न पञ्चानाम् । [144|06] अतस्तदेवाधिवचनम् । [144|06-144|07] तेन संप्रयुक्तः स्पर्शो ऽधिवचनसंस्पर्श इत्येक आश्रयप्रभावितो द्वितीयः संप्रयोगप्रभावितः । [144|07] पुनस्त एव षट् स्पर्शास्त्रयो भवन्ति । [144|08] ## [144|09] विद्यासंस्पर्शो ऽविद्यासंस्पर्शः । ताभ्यां चान्यो नैवविद्यानाविद्यासंस्पर्श इति । [144|09-144|10] एते पुनर्यथाक्रमं वेदितव्याः । [144|11] ## [144|12-144|13] अनास्रवः स्पर्शो विद्यासंस्पर्शः क्लिष्टो ऽविद्यासंस्पर्शो विद्या 'विद्याभ्यां संप्रयुक्तत्वात् । [144|13] शेषो नैवविद्यानाविद्यासंस्पर्श उभाभ्यामसंप्रयोगात् । कः पुन शेषः । [144|14] कुशलसास्रवो ऽनिवृताव्याकृतश्च । [144|14-144|15] पुनरविद्यासंस्पर्शस्याभीक्ष्णसमुदाचारिण एकदेशस्य ग्रहणात् द्वौ सोपर्शौ भवतः । [144|16] ## [144|17] व्यापादानुनयाभ्यां संप्रयोगात् । पुनः सर्वसंग्रहेण [144|18] ## [144|19] सुखवेदनीयः स्पर्शो दुःखवेदनीयो ऽदुःखासुखवेदनीयश्च । सुखवेदनादिहितत्वात् । [144|20] अथवा वेद्यते तद्वेदयितुं वा शक्यमिति वेदनीयम् । किं तत् । वेदितम् । [144|20-144|21] सुखं वेदनीयमस्मिन्निति सुखवेदनीयः स्पर्शो यत्र सुखं वेदितमस्ति [144|21-144|22] एवं दुःखादुःखासुखवेदनीयावपि योज्यौ । [144|22] त एते षोडश स्पर्शा भवन्ति । उक्तः स्पर्शः ॥ [144|23] वेदना वक्तव्या । तत्र यः पूर्वं षड्विधः स्पर्श उक्तः [144|24] ## [144|25] चक्षुःसंस्पर्शजा वेदना श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शजा वेदनाः । तासां पुनः [145|01] ## [145|02] चक्षुःश्रोत्रघ्राणजिह्वाकायसंस्पर्शजाः पञ्च्चवेदनाः कायिकी वेदनेत्युच्यते । [145|02-145|03] रूपीन्द्रियाश्रितत्वात् । [145|03] मनःसंस्पर्शजा पुनर्वेदना चैतसिकीत्युच्यते । चित्तमात्राश्रितत्वात् । [145|03-145|04] अथ किं स्पर्शादुत्तरकालं वेदना भवत्याहोस्वित् समानकालम् । [145|04-145|05] समानकालमिति वैभाषिकाः । [145|05] अन्योन्यं सहभूहेतुत्वात् । [145|05-145|06] कथं सहोत्पन्नयोर्जन्यजनकभावः सिध्यति । [145|06] कथं च न सिध्यति । असामर्थ्यात् । [145|06-145|07] जाते धर्मे धर्मस्यनास्ति सामर्थयं प्रतिज्ञा 'विशिष्टम् । [145|07-145|08] यदेव हीदं सहोत्पन्नयोर्जन्यजनकभावो नास्तीति तदेवेदं जाते धर्मे धर्मस्य नास्तीति । [145|08] अन्योन्यजनकप्रसङ्गत्तर्हि । इष्टत्वाददोषः । [145|09] इष्टमेव हि सहभूहेतोरन्योन्यफलत्वम् । [145|09-145|10] इष्टमिदं सूत्रे त्वनिष्टं स्पर्शवेदनयोरन्योन्यफलत्वम् । [145|10-145|11] "चक्षुःसंस्पर्श प्रतीत्य उत्पद्यते चक्षुःसंस्पर्शजा वेदना न तु चक्षुःपंस्पर्शजां वेदनां प्रतीत्योत्पद्यते चक्षुःसंस्पर्श" इति वचनात् । [145|11-145|12] जनकधर्मातिक्रमाव्चायुक्तम् । [145|12-145|13] यो हि धर्मो यस्य धर्मस्य जनकः प्रसिद्धः स तस्मात् भिन्नकालः प्रसिद्धः । [145|13-153|14] तद्यथा पूर्वं वीजं पश्चादङ्कुरः पूर्वं क्षीरं पश्चाद्दधि पूर्वमभिघातः पश्चाच्छन्दः पूर्वं मनः पश्चात् मनोविज्ञानमित्येवमादि । [145|14-145|15] अन्यथा परंपरापेक्षत्वात् कार्यकारणयोः सर्वं वा युगपदुत्पद्यते न वा कदाचित् पश्चाद्विशेषाभावात् । [145|15-145|16] नहि न सिद्धः कार्यकारणयोः पूर्वापराभावः । [145|16] सहभावो ऽपि तु सिद्धः । [145|16-145|18] तद्यथा चक्षुर्वज्ञानादीनां चक्षुरूपादिभिर्भूतभौतिकानां च तत्रापि पूर्वमिन्द्रियार्थौ पश्चाद्विज्ञानम् । [145|18-145|19] पूर्वकाच्च भूतभौतिकसमुदायादुत्तर उत्पद्यत इतीष्यमाणे कः प्रतिषेधः ॥ [145|19] यथा तर्हि च्छायाङ्कुरयोरेवं स्पर्शवेदनयो रिति वैभाषिकाः । [145|20] स्पर्शादुत्तरकालं वेदनेत्यपरे । इन्द्रियार्थौ हि पूर्वान्तो विज्ञानम् । [145|20-145|21] सो ऽसौ त्रयाणां संनिपातः स्पर्शः स्पर्शप्रत्ययात्पश्चाद्वेदना तृतीयक्षण इति । [145|21-145|22] एवं तर्हि न सर्वन्त्रवज्ञाने वेदना प्राप्नोति न च सर्वं विज्ञानं स्पर्शः । [145|22] नैष दोषः । [145|22-145|23] पूर्वस्पर्शहेतुका ह्युत्तरत्र स्पर्शे वेदना सर्वे च स्पर्शाः सर्ववेदनकाः सर्वं च विज्ञानं स्पर्श इति । [145|24] इदमयुक्तं वर्त्तते । किमत्रायुक्तम् । [145|24-145|25] यदुत भिन्नालम्बनयोरपि स्पर्शयोः पूर्वस्पर्शैतुकोत्तरस्य वेदनेति । [145|25-145|26] कथं नामान्यजातीयालम्बनस्पर्शसंभूता वेदना 'न्यालम्बना भविष्यति येन वा चित्तेन संप्रयुक्ता ततो भिन्नालम्बनेति । [145|26-146|01] अस्तु तर्हि तस्मिन्काले स्पर्शभूतं विज्ञानमवेदनकम् । [146|01-146|02] तस्माच्च यत् पूर्वं विज्ञानं सवेदनकं तन्न स्पर्शः । [146|02] प्रत्ययवैधुर्यादित्येवं सति को दोषः । महाभूमिकनियमो भिद्यते । [146|03] "सर्वत्र चित्ते दशमहाभूमिका" इति । क्व चैष नियमः सिद्धः । शास्त्रे । [146|03-146|04] सूत्रप्रमाणका वयं न शास्त्रप्रमाणकाः । [146|04-146|05] उक्तं हि भगवता "सूत्रान्तप्रतिशरणैर्भवितव्यमि" ति । [146|05-146|06] न वा एष महाभूमिकार्थः सर्वत्र चित्ते दश महाभूमिकाः संभवन्तीति । [146|06] कस्तर्हि महाभूमिकार्थः । तिस्रो भूमयः । [146|06-146|07] सवितर्का सविचारा भुमिः अवितर्का विचारमात्रा अवितर्का विचारा भूमिः पुनश्तिस्र कुसला भूमिः अकुशला 'व्याकृता भुमिः । [146|07-146|08] पुनस्तिस्रः । [146|08] शैक्षी भूमिरशैक्षी नैवशैक्षी भुमिः । [146|08-146|09] तद्य एतस्यां सर्वस्यां भूमौ भवन्ति ते महाभूमिकाः । [146|09-146|10] ये कुक्शलायामेव ते कुक्शलमहाभूमिकाः । [146|10] ये क्लिष्टायामेव ते क्लेशमहाभूमिकाः । [146|10-146|11] ते पुनर्यथासंभवं पर्यायेणनतु सर्वे युगपदित्यपरे । [146|11] अकुशलमहाभूमिकास्तु पाठप्रसङ्गे नासञ्जिताः । [146|11-146|12] इदानीं पूर्वं न पठ्यन्ते स्म । [146|12-146|14] यदि तर्हि स्पर्शादुत्तरकालल्ं वेदना सूत्रं परिहार्यं "चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं त्रयाणां संनिपातः स्पर्शः सहजाता वेदना संज्ञा cetane"ti । [146|14-146|15] सहजाता इत्युच्यते न स्पर्शसहजाता इति किमत्र परिहार्यम् । [146|15-146|16] समनन्तरे ऽपि चायं सहशब्दो दृष्टस्तद्यथा "मैत्रीसहगतं स्मृतिसंवोध्यङ्गं भावयती" त्यज्ञापकमेतत् । [146|16-146|18] यत्तर्हि सूत्र उक्तं "या च वेदना या च संज्ञा या च चेतना यच्च विज्ञानं संसृष्टा इमे धर्मा नासंसृष्टा" इत्यतो नास्ति वेदनाभिरसंसृष्टं विज्ञानम् । [146|18] संप्रधार्यं तावदेतत् क एष सम्सृष्टार्थः । [146|18-146|20] तत्र हि सूत्र एवमुक्तं "यद्वेदयते तच्चेतयते यच्चेतयते तस्त्संप्रजानीते यत्संप्रजानीते tadvijànàtã"ti । [146|20-146|21] तन्न विज्ञायते किम् तावदयमेषामालम्बननियम उक्त उताहो क्षणनियम इति । [146|21] आयुरुष्मणोः साहभाव्ये संसृष्टवचनात् सिद्धः क्षणनियमः । [146|22] यच्चापि सूत्र उक्तं "त्रयाणां संनिपातः स्पर्शः" इति । [146|22-146|23] तत् कथं विज्ञानं चास्ति न च त्रयाणां संनिपातो न च स्पर्श इति । [146|23-146|24] तस्मादवश्यं सर्वत्र विज्ञाने स्पर्शः स्पर्शसहजा च वेदनैष्टव्या । [146|24] अलमतिप्रसङ्गिया कथया । प्रकृतमेवानुक्रम्यताम् ॥ [146|25] उक्ता समासेन चैतसिकी वेदना ॥ [146|26] ## [146|27] सैव चैतसिकी वेदना पुनराष्टदश मनोपविचारव्यवस्थानादष्टादधा भिद्यते । [146|27-146|28] पुनः संधिकरणं चात्र द्रष्टव्यम् । [146|28] अष्टादशमनो पविचाराः कतमे । [146|28-147|01] षट् सौमनस्योपचिराः षट् दौर्मनस्योपविचाराः षडुपेक्षोपविचाराः । [147|01] कथमेषां व्यवस्थानम् । यदि स्वभावतः । [147|02] त्रयो भविष्यन्ति । सौमनस्यदौर्मनस्योपेक्षाविचाराः । [147|02-147|03] अथ संप्रयोगतः । [147|03] एको भविष्यति । सर्वेषां मनः संप्रयुक्तत्वात् । अथालम्बनतः । [147|03-147|04] षट् भविष्यन्ति । [147|04] रूपादिषड्विषयालम्बनत्वत् । त्रिभिरपि स्थापना । [147|04-147|05] तेषां पञ्चदश रूपाद्युपविचारा असंभिन्नालम्बनाः प्रतिनियतरूपाद्यालम्बनत्वात् । [147|05-147|06] त्रयो धर्मोपविचारा उभयथा । [147|06] मनोपविचारा इति को ऽर्थः । [147|06-147|07] मनः किल प्रतीत्यैते सौमनस्यदयो विषयानुपविचरन्तीति । [147|07] विषयेषु वा मन उपविचारयन्तीत्यपरे । [147|08] वेदनावशेन मनसो विषयेषु पुनः पुनर्विचरणात् । [147|08-147|09] कस्मात् कायिकी वेदना न मनोपविचारः । [147|09-147|10] नैव ह्यसौ मन एवाश्रिता नाप्युपविचारिका 'विकल्पकत्वादित्ययोगः । [147|10] तृतीयध्यानसुखस्य कस्मान्मनोपविचारेष्वग्रहणम् । [147|10-147|11] आदितः किल कामधातौ मनोभूमिकसुखेन्द्रियाभावात्तत्प्रतिद्वन्द्वेन कुःखोपविचाराभावाच्चेति । [147|12] यदि मनोभूमिका एवैते । [147|12-147|13] यत्तर्हि सूत्र उक्तं "चक्षुषा रूपाणि दृष्ट्वा सौमनस्यस्थानीयानि रूपाण्युपविचरन्तीत्येवमादिः । [147|13] कथम् । [147|13-147|14] पञ्चविज्ञानकायाभिनिर्हृतत्वमभिसंधायैतदुक्तं "मनोभूमिका ह्येते । [147|14-147|15] तद्यथा 'शुभा चक्षुर्विज्ञानाभिनिर्हृता च मनोभूमिका ce"ti । [147|15-147|16] अपि तु "दृष्ट्वा यावत् spçùñve"ti वचनात् । [147|16-147|17] अचोद्यमेवैतत् । ये ऽप्य दृष्ट्वा यावदस्पृष्ट्वोपविचर्न्ति ते ऽपि मनोपविचाराः । [147|17-147|18] इत्रथा हि कामधातौ रूपधात्वालम्बना रूपाद्युपविचारा न स्युः कामधात्बलम्वनाश्च रूपधातौ गन्धरसस्प्रष्टव्योपविचाराः । [147|18-147|19] यथा तु यक्ततरं तथोक्तं यो ऽपि रूपाणि दृष्ट्वा शब्दानुपविचरति सो ऽपि मनोपविचारः । [147|20] यथा त्वनाकुलं तथोक्तमिन्द्रियार्थस्य व्यवच्छेदतः । [147|20-147|21] किमस्ति रूपं यत्सौमनस्यस्थानीयमेव स्यात् यावदुपेक्षास्थानीयमेव । [147|21-147|22] अस्ति संतानं नियमय्य न त्व्बालम्बनम् ॥ [147|23-147|24] अथैषां मनोपविचाराणां कति कामप्रतिसंयुक्तास्तेषां च कति किमालम्बना एवं यावदारूप्यप्रतिसंयुक्ता वक्तव्याः । [147|24] आह [147|25] ## [147|26] आमधातौ सर्वे ऽष्टादश सन्ति स च तेषां सर्वेषामालम्बनम् । तेषामेव [148|01] ## [148|02] रूपधातुर्द्वादशानामालम्बनं षट् गन्धरसोपविचारानपास्य । तत्र तयोरभावात् । [148|03] ## [148|04] गोचर इति वर्तते । आरुप्यधातुस्त्रयाणां धर्मोपविचाराणामालम्बनम् । [148|04-148|05] तत्र रूपाद्यभावात् ॥ [148|05] उक्ताः कामप्रतिसंयुकताः । [148|06] रूपप्रतिसंयुक्ता वक्तव्याः । तत्र तावत् [148|07] ## [148|08] दौर्मनस्योपविचारानपास्य । ते च द्वादश [148|09] ## [148|10] कामान् गच्छन्तीति कामगाः । कामधातुमालबन्त इत्यर्थः । [148|10-148|11] दृष्टो हि विषयाणां ग्रहणार्थे गमिप्रयोगः । [148|11] कथमेतत् गम्यते । एवमेतत् गम्यत इति । [148|12] ## [148|13] स एव रूपधातुस्तेषं स्वः । स एव रूपधातुस्तेषां स्वः । [148|13-148|14] स्वो ऽष्टानां मनोपविचाराणामालम्बनं गन्धरसोपविचारांश्चतुरो हित्वा । [148|15] #<आरूप्यो द्वयोः ># [148|16] धर्मोपविचारयोरालम्बनम् । [148|17] ## [148|18] तृतीयचतुर्थयोर्ध्यान्योः षडुपेक्षोपविचारा एव सन्ति नान्ये । तेषां पुनरालम्बनं [148|19] ## [148|20] कामधातुः षण्णामप्यालम्बनम् । [148|21] ## [148|22] रूपधातुश्चतुर्णां तत्र गन्धरसाभावात् । [148|23] ## [148|24] आरुप्यधातुरेकस्यैव धर्मोपविचारस्यालम्बनम् । उक्ता रूपप्रतिसंयुक्ताः । [149|01] आरूप्यप्रतिसंयुक्ता इदानीमुच्यन्ते । [149|02] ## [149|03] आकाशानन्त्यायतनसामन्तकमत्रारूपिसामन्तकम् । [149|03-149|04] तत्र चत्वारो रूपशब्दस्प्रष्टव्यधर्मोपविचाराः । [149|04] ते च [149|05] ## [149|06] चतुर्थं हि ध्यानमेषामालम्बनम् । [149|06-149|08] येषां तत् व्यवच्छिन्नालम्बनमस्ति येषां पुनः परिपिण्डितालम्बनं तेषां तत्रैक एव संभिन्नालम्बनो धर्मोपविचारः । [149|09] ## [149|10] एक एव धर्मोपविचारस्तत्रारूप्यधात्वालम्बनः । [149|11] ## [149|12] मौले पुनरारूप्ये धर्मोपविचार एवैको ऽस्ति नान्यः । स चापि [149|13] ## [149|14] आरुप्यधात्वालम्बन एव । [149|14-149|15] नहि मौलानामारुप्याणामधरो धातुरालम्बनमिति पश्चात् प्रतिवेदविष्यामः । [149|15] एते च मनोपविचाराः [149|16] ## [149|17] नास्ति कश्चिदनास्रवः । कः कतिभिः समन्वागतः । [149|17-149|21] कामधातूपपन्नो रूपावचरस्य कुशलस्य चित्तस्यालाभी कामावचरैः सर्वैः प्रथमद्वितीयध्यानभूमिकैरष्टाभिः तृतीयचतुर्थध्यानभूमिकैश्चतुर्भिः क्लिष्टैर्गन्धरसालम्बनान् पर्युदस्य आरूप्यावचरेणैकेन क्लिष्टेनैवालाभी रूपावचरस्य कुशलस्य चित्तस्या वितरागः सर्वैः कामावचरैः प्रथमध्यानभुमिकैर्दशभिः । [149|21-149|22] चतुर्भिः सौमनस्योपविचारैः क्लिष्टैर्गन्धरसालम्बनौ व्युदस्य षड्भिरूपेक्षोपविचारैरनागम्यभूमिकैः । [149|22] द्वितीयध्यानभूमिकैरष्टाभिः । [149|23] तृतीयचतुर्थध्यानारूप्यभूमिकैः पूर्ववत् । अनया वर्त्तन्या शेषमनुगन्तव्यम् । [149|24-149|25] ध्यानोपपन्नस्तु कामावचरेणैकेनोपेक्षाधर्मोपविचारेण निर्माणचित्तसंप्रयुक्तेन समन्वागतो वेदितव्यः । [149|25] अपर आह । [149|25-150|01] अस्त्येवं मनोपविचाराणां वैभाषिकीयो ऽर्थः । [150|01] सूत्रार्थस्त्वन्यथा दृश्यते । [150|01-150|02] नहि यो यस्माद्वीतरागः स तदालम्बनमुपविचरतीति युक्तम् । [150|02-150|03] अतः सास्रवा अपि न सर्वे सौमनस्यादयो मनोपविचाराः । [150|03] किं तर्हि । सांक्लेशिका यैर्मनो विषयानुपविचरतीति । [150|03-150|04] कथं चोपविचरति । [150|04-150|05] अनुनीयते च प्रतिहन्यते चाप्रतिस्ङ्ख्याय चोपेक्षते येषां प्रतिपक्षेण षट् सातता विहारा भवन्ति । [150|05-150|07] चक्षुषा रूपाणि दृष्ट्वा नैव सुमना भवति न दुर्मना उपेक्षको विहरति स्मृतिमान् संप्रजानन् एवं यावन्मनसा धर्मान् विज्ञायेति । [150|07-150|08] नह्यर्हतो लौकिकं नास्ति कुशलं धर्मालम्बनं सौमनस्यं यत्तु तत्सांक्लेशिकं मनस उपविचारभुतं तस्यैव प्रतिषेधो लक्ष्यत इति । [150|08-150|09] पुनस्त एव सौमनस्यादयः षट्त्रिंशच्छास्तृपदानि भवन्ति । [150|09] गर्धनैष्क्रम्याश्रितभेदेन । [150|10] तद्भेदस्य शास्त्रा गमितत्वात् । [150|10-150|11] तत्र गर्धाश्रिताः क्लिष्टा नैष्क्रम्याश्रिताः कुशलाः । [150|11] एवमेतद्वेदनाख्यं भवाङ्गमनेकप्रकारभेदं वेदितव्यम् । [150|11-150|12] शेषाण्यङ्गानि पुनर्नोच्यन्ते । [150|12] किं कारणम् । यस्मात् [150|13] ## [150|14] किञ्चिदत्राङ्गमुक्तं किञ्चित् पश्चद्वक्ष्यते । तत्र विज्ञानं तावदुक्तं [150|15] "विज्ञानं प्रतिविज्ञप्तिर्मन आयतनं च tadi"ti । [150|16] षडायतनमप्युक्तं [150|17] "तद्विज्ञानाश्रया रूपप्रसादाश्चक्षुरादय" इति । [150|18] संस्कारा भवश्च कर्मकोशस्थाने व्याख्यास्यन्ते । तृष्णोपादानानि क्लेशकोशस्थाने । [150|19] स चैष प्रतीत्यसमुत्पादः समासतः क्लेशकर्मवस्तूनीति प्राक् ज्ञापितम् । [150|20] ## [150|21] ## [150|22] किमस्य वीजादिभिः साधर्म्यम् । [150|22-150|23] तद्यथा वीजादङ्कुरकाण्डपत्रादीनां प्रभवो भवत्येवं क्लेशात् क्लेशकर्मवस्तूनाम् । [150|23-151|01] यथा नागाधिष्टितं सरो न शुष्यत्येवं क्लेशनागाधिष्ठितं जन्मसरः । [151|01-151|02] यथा चानपोद्धृतमूला वनस्पतयश्छिन्नाश्छिन्नाः पुनरपि प्ररोहन्त्येवमनपोद्धृतक्लेशमूला गतयः । [151|02-151|03] यथा च वृक्षाः कालेन कालल्ं पुष्पफलानां प्रसोतारो भवन्त्येवं क्लेशा अप्यसकृत् क्लेशकर्मवस्तूनां हेतुर्भवन्ति । [151|03-151|06] यथा च तुषावनद्धास्तण्डुलाः प्ररोहणसमर्था भवन्ति न केवला एवं क्लेशप्राप्ततुषावनद्धं कर्म जन्मान्तरविरोहणे समर्थं भवति न केवलमित्येवं तावत् क्लेशो बीजादिवद्वेदितव्यः । [151|07] ## [151|08] तुषौ 'स्यास्तीति तुषी । तुषस्थानीयः क्लेश उक्तः । [151|08-151|09] इदानीं तुषितण्डुलस्थानीयं कर्म्मोच्यते । [151|09-151|10] सन्त्योषधयः फलपाकान्ता एवं कर्माणि विपच्य पुनर्विपाकानभिनिर्वर्त्तयन्ते । [151|10-151|11] यथा च पुष्पं फलोत्पत्तवासन्नं कारणमेवं कर्माणि विपाकोत्पत्तो वेदितव्यानि । [151|12] ## [151|13-151|14] पथा सिद्धमन्नं पानं च केवलं परिभोगाय कल्प्यते न पुनर्विरोहाय एवं विपाकाख्यं वस्तु । [151|14] नहि पुनर्विपाकाद्विपाकान्तरं जन्मान्तरेषु प्रवर्हते । [151|14-151|15] यदि हि प्रवर्धेत मोक्षो न स्यात् । [151|15-151|16] न खल्वेष जन्मसंतान एवं प्रतीत्यसमुत्पद्यमानो भवचतुष्टयं नातिक्रामति । [151|16] यदुतान्तराभवमुपपत्तिभवं पूर्वकालभवं मरणभवं च । [151|16-151|17] ते च व्याख्याताः । [151|18] ## [151|19] ## [151|20] एकान्तेन । कतमेन क्लेशेन । [151|21] ## [151|22] यद्भमिक उपपत्तिभवस्तद्भूमिकईरेव सर्वक्लेशैः । [151|22-151|23] नहि स क्लेशो ऽस्ति येन प्रतिसम्धिबन्धः प्रतिविद्यते इत्याभिधर्मिकाः । [151|23-151|24] क्लेशैरेव तु न पर्यवस्थानैः स्वतन्त्रईः । [151|24-151|25] यद्यपि सा 'वस्था मन्दिका यस्तु यत्राभीक्ष्णं चरित आसन्नश्च तस्य तदानीं स एव क्लेश उपतिष्ठते । [151|25] पूर्वावेधात् । [151|25-151|26] अन्तरभवप्रतिसंधिरप्येवमवश्यं क्लिष्टो वेदितव्यः । [151|27] ## [151|28] अन्ये त्रयो भवास्त्रिप्रकाराः अन्तरभवादयः कुशलक्लिष्टाव्याकृताः । [152|01] अथैषां भवानां कतमः किंप्रतिसंयुक्तः । [152|02] ## [152|03] अन्तराभवं वर्जयित्वा । [152|03-152|04] नह्यारूप्यधातुः स्थानान्तरपरिच्छिन्नो यस्य प्राप्त्यर्थमन्तराभवो ऽभिनिर्वर्तेत । [152|04-152|05] कामरूपधात्वोरपरिसंख्यानात् सर्व एव चत्वारो भवाः सन्तीत्यनुज्ञापितं भवति । [152|05-152|06] उक्तो यथा सत्त्वानां प्रतीत्यसमुत्पादो विस्तरेण । [152|07] अथ कथं सत्त्वानां स्थितिभवतीत्याह [152|08] #<आहारस्थितिकं जगत् ॥ VAkK_3.38 //># [152|09-152|10] एको धर्मो भगवता स्वयमभिज्ञायाभिसंबध्याख्यातो "यदुत सर्वस्त्त्वा आहारस्थितिका" इति सूत्रपदम् । [152|10] के पुनराहाराः । चत्वार आहाराः । [152|10-152|11] कवडीकाराहारः प्रथमः । [152|11] औदारिकः सूक्ष्मश्च । [152|11-152|12] सूक्ष्मो ऽन्तराभविकानां गन्धाहारत्वात् । [152|12] देवानां प्राथमकल्पिकानां च निःष्यन्दाभावात् । [152|12-152|13] तैलस्येव सिकतास्वङ्गेष्वनुप्रवेशात् । [152|13] सूक्ष्माणां वा सूक्ष्मो बालकसंस्वेदजन्तुकादीनाम् । [152|13-152|14] स्पर्शो द्वितीयः । [152|14] मनःसंचेतना तृतीयः । विज्ञानमाहारश्चतुर्थः । [152|15] तत्र पुनः [152|16] ## [152|17] न रूपारूप्यधात्वोस्तद्वीतरागस्य तत्रोपपत्तेः । स च [152|18] ## [152|19] कामावचराणि गन्धरसस्प्रष्टव्यायतनानि सर्वाण्येव कवडीकार आहारः । [152|19-152|20] कवडीकृत्याभ्यवहरणात् । [152|20] मुखनासिकाग्रासव्यवच्छेदतः । [152|20-152|21] च्छायातपज्वालाप्रभासु तेषां कथमाहारत्वम् । [152|21] बाहुल्येन किलैष निर्देशः । [152|21-152|22] यान्यपि तु नाभ्यवह्नियन्ते स्थितिं चाहरन्ति तान्यपि सूक्ष्म आहारः । [152|22] स्नानाभ्यङ्गवदिति । [152|22-152|23] कस्मान्न रूपायतनमाहारः । [152|23] तदपि कवडीकृत्याभ्यवह्रियते । [152|24] ## [152|25] आहारो हि नाम य इन्द्रियमहाभूतानामनुग्रहाय संवर्त्तते । [152|25-152|26] रूपायतनं चाभ्यवहरणकाले स्वमिन्द्रियं तन्महाभूतानि वा नानुगृह्णाति । [152|26] कुत एवान्यान्यविषत्वात् । [153|01-153|02] यदापि च दृश्यमाने सुखसौमनस्ये आदधाति तदापि तदालम्बनः सुखवेदनीयः स्पर्श आहारो भवति न रूपम् । [153|02-153|03] मुक्तानामनागाम्यर्हेतां सुमनोज्ञमप्याहारं पश्यतामनुग्रहाभावात् । [153|04] स्पर्शसंचेतनाविज्ञा आहाराः सास्रवास्त्रिषु । [153|05] स्पर्शस्त्रिकसंनिपातजः । [153|05-153|06] चेतना मनस्कर्म विज्ञानं च सास्रवाण्येवाहाराः त्रिष्वपि धातुषु संविद्यन्ते । [153|06] किमर्थं नानास्रवाणि । [153|06-153|07] यस्मात् भवापोषणार्थ आहारार्थः । [153|07] तानि च भावक्षयायोत्थितानीति वैभाषिकाः । [153|07-153|09] अपि तु सूत्र उक्तं "चत्वार इमे आहारा भूतानां सत्त्वानां स्थितये यापनायै संभवैषिणां cànugrahàye"ti । [153|09] न चैवमनास्रवा धर्मा इति नाहाराः । [153|10] भूता हि तावत्सत्त्वा उपपन्ना इति विज्ञायन्ते । अथ संभवैषिणः कतमे । [153|11] ## [153|12] ## [153|13] अन्तराभवो ह्येभिरभिधानैरुक्तो भगवता । [153|13-153|14] स एव मनोनिर्जातत्वात् मनोमय उक्तः । [153|14] शुक्रशोणितादिकं किञ्चिद्बाह्यमनुपादाय भावात् । [153|14-153|15] संभवैषणशीलत्वात् संभवैषी । [153|15] गन्धर्वणात् गन्धर्वः । उपपत्त्यद्भिमुखत्वादभिनिर्वृत्तिः । [153|15-153|16] "अव्याबाधमात्मभावमभिनिर्वर्त्य सव्याबाधे लोके उपपद्यत" इति सूत्रपदात् । [153|16-153|18] "तथास्ति पुद्गलो यस्याभिनिर्वृत्तिसंयोजनं प्रहीणं नोपपत्तिसंयोजनम्" इति सूत्र चतुःकोटिकात् । [153|18] प्रथमा कोटिर्द्विधातुवीतरागस्योर्ध्वंस्रोतसो ऽनागामिनः । [153|18-153|19] द्वितीयान्तरापरिनिर्वायिणः । [153|19] तृतीया 'र्हताम् । चतुर्थ्येतानाकारान् स्थापयित्वा । [153|19-153|20] भूतावा 'र्हन्तः संभवैषिणः सतृष्णाः । [153|21] अथ कत्याहाराः सत्त्वानां स्थितये कति संभवैषिणामनुग्रहाय । [153|21-153|22] सर्वे ऽप्युभयथेति वैभाषिकाः । [153|22] कवडीकाराहारो ऽपि हि तद्रागिणां पुनर्भवाय संवर्तते । उक्तं हि । [153|23-153|24] भगवता "अत्वार इमे आहारा रोगस्य मूलल्ं गण्डस्य शल्यस्य जरामरणस्य प्रत्यय" इति । [153|24] मनःसंचेतना 'पि चेह स्थितये दृश्यते । [153|24-153|26] एवं हि वर्णयन्ति दुर्भिक्षाभ्याहतेन कील पित्रा पुत्रकौ सक्तव इति भस्मना भस्त्रां परिपूर्य कीलके आसज्याश्वासितौ । [153|26-153|27] तौ च तां परिकल्पयन्तौ चिरमप्यासितौ केनापि चोद्घाटितायां भस्मेति नैराश्यमापन्नौ व्यापन्नाविति । [153|27-154|02] पुनश्च महासमुद्रे भग्नयानपात्राः पुरुषाः स्थलमिति महान्तं फेनपिण्डं प्रद्रुताः आमृश्य चैनं निराशा उपरेमुरिति । [154|02-154|04] संगीतिपर्याये चोक्तं महासमुद्रादौदारिकाः प्राणिनो जलात् स्थलमभिरुह्य सिकतास्थले ऽण्डानि स्थापयित्वा सिकताभिरवष्टभ्य पुनरपि महासमुद्रे ऽवतरन्ति । [154|04-154|05] तत्र यासां मातृणामण्डान्यारभ्य स्मृतिर्न मुष्यते तान्यण्डानि न पूतीभवन्ति यासां तु मुष्यते तानि पूतीभवन्ति । [154|05] तदेतन्न वर्णयन्ति सौत्रान्तिकाः । [154|05-154|06] मा भूत् परकीयेणाहारेणाहार इति । [154|06] एवं तु वर्णयन्ति । [154|06-154|07] येषामण्डानां मातरमारभ्य स्मृतिर्न मुष्यते तानि न पूतीभवन्ति । [154|07-154|08] येषां तु मुष्यते तानि पूतीभवन्ति । [154|08] तस्याः स्पर्शावस्थायाः स्मरन्तीति । [154|09] अथ कस्माच्चत्वार एवाहाराः । [154|09-154|10] ननु च सर्व एव सास्रवा धर्मा भवानां पोषकाः । [154|10] यद्यप्येतदेवं तथापि प्रधान्येनोक्तम् [154|11] ## [154|12] ## [154|13] आश्रयो हि सेन्द्रियः कायः । तस्य पुष्टये कवडीकाराहाराः । [154|13-154|14] आश्रिताश्चित्तचैत्तास्तेषां पुष्टये स्पर्शः । [154|14] अनयोस्तावदिहोत्पन्नस्य भवस्य पोषणे प्राधान्यम् । [154|14-154|16] मनःसंचेतनया पुनर्भवस्याक्षेपः आक्षिप्तस्य पुनः कर्मपरिभाविताद्विज्ञानवीजादभिनिर्वृत्तिरित्यनयोरनुत्पन्नस्य भवस्याकरणे प्राधान्यम् । [154|16] अतश्चत्वार उक्ताः । [154|16-154|17] पूर्वकौ हि द्वौ धात्रीस्थानीयौ जातस्य पोषकत्वात् । [154|17] उत्तरौ मातृस्थानीयौ जनकत्वादिति । [154|18] यः कश्चित् कवडीकारः सर्वः स आहारः । [154|18-154|19] स्यात् कवडीकारो नाहार इति चतुष्कोटिकम् । [154|19-154|20] प्रथमा कोटिर्यं कवडीकारं प्रतीत्येन्द्रियाणामपचयो भवति महाभूतानां च परिभेदः । [154|20] द्वितीया कोटिस्त्रय आहाराः । [154|20-154|21] तृतीया यं कवडीकारं प्रतीत्येन्द्रियाणामुपचयो भवति महाभूतानां च वृद्धिः । [154|21-154|22] चतुर्थ्येतानाकारान् स्थापयित्वा । [154|22-154|23] एवं स्पर्शदिभिरपि यथायोगं चतुःकोटिकानि कर्त्तव्यानि । [154|23-154|24] स्यात् स्पर्शादीन् प्रतीत्येन्द्रियाणामुपचयो महाभूतानां च वृद्धिर्न च त आहाराः । [154|24] स्यादन्यभूमिकाननास्रवांश्च । [154|24-154|25] यो ऽपि हि परिभुक्तो भोक्तुर्बाधामादधाति सो ऽप्याहार एव । [154|25] आपाते ऽनुग्रहात् । [154|25-154|26] द्वयोर्हि कालयोराहार आहारकृत्यं करोति परिभुज्यमानो जीर्यंश्चेति वैभाषिकाः । [154|26] अथ कस्यां गतौ कत्याहाराः । [154|27] सर्वासु सर्वे । एवं योनिष्वपि । कथं नरकेषु कवडीकार आहारः । [154|27-154|28] प्रदीप्तायस्पिण्डाः स्वथितं च ताम्राम् । [154|28-155|01] यद्यूपघातको ऽप्याहारो भवति चतुःकोटिकं बाध्यते प्रकरणग्रन्थश्च "कवडीकार आहारः कतमः । [155|01-155|03] यं कवडीकारं प्रतीत्येन्द्रियाणामुपचयो भवति महाभुतानां च वृद्धिर्यापना 'नुयापनेति विस्तरेण यावद्विज्ञानम् /" [155|03] उपचयाहाराभिसंधिवचनादविरोधः । [155|03-155|04] अपचयाहारस्तु नरकेक्षु लक्षणप्राप्तत्वात् । [155|04] सो ऽपि हि जिघत्सां पिपासां हन्तुं समर्थ इति । [155|04-155|05] अपितु प्रत्येकनरकेषु मनुष्यवत् कवडीकाराहारसद्भावाद्युक्तं पाञ्चगतिकत्वम् । [155|05-155|07] उक्तं भगवता "यश्च बाह्यकानामृषीणां कामेभ्यो वीतरागाणां शतं भोजयेद्यश्चैकं जम्बूषण्डगतं पृथगजनम् । [155|07] अतो दानादिदं दानं mahàphalatarami"ti / [155|07-155|08] को ऽयं जम्बूषण्डगतो नाम पृथग्जनः । [155|08] जम्बूद्वीपनिवासिनः कुक्षिमन्त इत्येके । [155|08-155|09] तदेतन्न युक्तमेकमिति वचनात् । [155|09] कश्चात्र विशेषः । [155|09-155|10] स्याद्यदि भूयसः पृथग्जनान् भोजयित्वा भूयः पुण्यं स्यात् नाल्पीयसो वीतरागानिति । [155|10] संनिकृष्टो बोधिसत्त्व इत्यपरे । [155|11] तदेतन्न वर्णयन्ति "बहुतरं हि तस्मै दत्वा पुण्यं नार्हत्कोटिभ्य" इति । [155|11-155|12] अतो निर्वेधभागीयलाभी पृथग्जन एषोऽभिप्रेतः इति वैभाषिकाः । [155|12-155|13] नत्वियमन्वर्था संज्ञा नापिक्वचित्परिभाषिता सूत्रे शास्त्रे वा । [155|13-155|14] जम्बूषण्डगतो निर्वेधभागीयलाभीति परिकल्प एवायं केवलः । [155|14] बोधिसत्त्व एव त्वेषु जम्बूद्वीपषण्डेषु निषण्णो युज्यते । [155|14-155|15] स हि पृथग्जन कामवैराग्यसंबन्धेन तदानीं तेभ्यो विशिष्यमाण उक्त इति । [155|15-155|16] अनन्तेभ्यो ऽपि हि स तेभ्यो विशिष्यमाणः । [155|16] शतग्रहणं तु पूर्वाधिकारात् । [155|16-155|17] इत्थं चैतदेवं यदेवं पर्युदस्य बाह्यकेभ्य एव स्रोतापत्ति फलप्रतिपन्नकं विशेषयांबभूव । [155|17-155|18] अन्यथा हि जम्बूषण्डगतादेव व्यशेषयिष्यत् । [155|18-155|19] उक्तो यथा सत्त्वानां प्रतीत्यसमुत्पादो यथावस्थितिश्च्युतिरप्युक्ता यथायुःक्षयादिभिः । [155|20] इदमिदानीं वक्तव्यम् । कतमस्मिन् विज्ञाने वर्तमाने च्युत्युपपत्ती भवत इत्याह [155|21] ## [155|22] मनोविज्ञान एवेष्टाः [155|23-155|24] कुशलल्मूलसमुच्छेदः कुशलमूलप्रतिसंधानं धातुभूमिवैराग्यं परिहाणिश्च्युतिरुपपत्तिश्च । [155|24] एते षट् धर्मा मनोविज्ञान एवेष्यन्ते नान्यत्र । [155|24-155|25] उपपत्तिवचनादन्तराभवप्रतिसंधिरप्युक्तरूपो वेदितव्यः । [155|25] वेदनायां तु [156|01] ## [156|02] च्युतिरेव च्युतमुपपत्तिरुद्भवः । [156|02-156|03] एतावदुःखासुखायां वेदनायां भवतस्तस्या अपटुत्वात् । [156|03] इतरे हि वेदने पट्व्यौ । न च पटुविज्ञाने च्युत्युपपत्ती युज्येते । [156|03-156|04] तत्रापि च मनोविज्ञाने ऽपि [156|05] ## [156|06] च्युतोद्भवाविति वर्तते । नहि समाहितचित्तस्यास्ति च्युतिरुपपत्तिर्वा । [156|06-156|07] विसभागभूमिकत्वादभिसंस्कारिकत्वादनुग्राहकत्वाच्च । [156|07-156|08] नाप्यचित्तस्य सा नह्यचित्तक उपक्रमितुं शस्येत । [156|08-156|09] यदा चास्याश्रयो विपरिणन्तुमारभते तदावश्यमस्य तदाश्रयप्रतिबद्धं चित्तं संमुखीभूय पश्चात् प्रच्यवेत नान्यथा । [156|09-156|10] उपपत्तौ च चित्तच्छेदहेत्वभावाद्विना च क्लेशेनानुपपत्तेरयुक्तमचित्तकत्वम् । [156|11] मरणभवस्त्रिप्रकार इत्युक्तम् । अर्हस्तु [156|12] निर्वात्यव्याकृतद्वये । [156|13] ऐर्यापथिके विपाकचित्ते वा । अस्ति चेत्कामधातौ विपाक उपेक्षा । [156|13-156|14] नास्ति चेदैर्यापथिक एव । [156|14] किमर्थमव्याकृट एव नान्यस्मिन् । [156|14-156|15] तद्वि चित्तच्छेदानुकूलं दुर्बलत्वात् । [156|16] अथ म्रियमाणस्य कस्मिन् शरीरप्रदेशे विज्ञानं निरुध्यते । [156|16-156|17] सकृन्मरणे समनस्कं कायेन्द्रियं सहसाऽन्तर्दीयते । [156|17] यदि तु क्रमेण च्यवते ततः [156|18] ## [156|19] ## [156|20] अधो गच्छन्तीत्यधोगा अपायगामिनः । नृन् गच्छन्तीति नृगा मनुष्यगामिनः । [156|20-156|21] सुरान् गच्छन्तीति सुरगा देवगामिनः । [156|21-156|22] तेषां यथासंख्यं पादयोर्नाभ्यां हृदये च विज्ञानं संनिरुध्यते । [156|22] न पुनर्जायन्त इत्यजा अर्हन्तः । तेषामपि हृदये विज्ञानं निरुध्यते । [156|23] मूर्ध्नीत्यपरे । [156|23-156|24] कायेन्द्रियस्य तेषु निरोधात् कायेन्द्रियं हि म्रियमाणस्य तप्त इवोपले जलं निष्ठ्यूतं संकोचमापद्यमानं पादादिष्वन्तर्धीयत इति । [156|24-156|25] एवं च पुनः क्रमेण मरणम् । [156|25] प्राणिनां प्रायेण मर्मच्छेदवेदनाभ्यां हतानां जायते । [156|26] ## [156|27] शरीरप्रदेशाः केचिदुपहन्यमाना मरणमानयन्ति । [156|27-157|01] ते ह्येतदुच्यन्ते मर्माणीति । [157|01-157|03] तानि चाप्तेजोवायुधातूनामन्यतमेनातिप्रायं गतेन निशितशस्त्रसंपातस्यर्धिनाडीतीब्राभिर्वेदनाभिः छिद्यन्त इव न च पुनस्तानि काष्ठादिवच्छिद्यन्ते छिन्नबद्वा पुनर्न चेष्टन्त इति च्छिन्नान्युच्यन्ते । [157|03-157|04] कस्मान्न पृथिवीधातुना । [157|04] चतुर्थदोषाभावात् । वातपित्तश्लेष्माणो हि त्रयो दोषाः । [157|04-157|05] ते चाप्तेजोवायुधातुप्रधाना यथायोगमिति । [157|05] भाजनलोकसंवर्त्तनीसाधर्म्येणेत्यपरे । [157|05-157|06] देवेषु नास्ति मर्मच्छेदः । [157|06] किं तु च्यवनधर्मणो देवपुत्रस्य पञ्चोपनिमित्तानि प्रादुर्भवन्ति । [157|07-157|09] वस्त्राणामाभरणानां च मनोज्ञः शब्दो निश्चरति शरीरप्रभा मन्दीभवति स्नातस्योदबिन्दवः काये संतिष्ठन्ते चपलात्मना 'प्येकत्र विषये बुद्धिरवतिष्ठते उन्मेषनिमेषौ चाक्ष्णोः संभवतः । [157|09] एतानि तु व्यभिचारीणि । [157|09-157|10] पञ्च पुनर्निमित्तानि मरणं नातिवर्त्तन्ते । [157|10-157|11] वासांसि क्लिश्यन्ति माला म्लायन्ति कक्षाभ्यां स्वेदो मुच्यते दौर्गन्ध्यं कायेऽवक्रामति स्वे चासने देवपुत्रो नाभिरमते । [157|11-157|12] सोऽयं सत्त्वलोक एवमुत्पद्यमानस्तिष्ठन् च्यवमनश्च त्रिषु राशिषु स्थापितो भगवता । [157|12-157|13] त्रयो राशयः । [157|13-157|14] सम्यक्त्वनियतो राशिर्मिथ्यात्वनियतो राशिरनियतो राशिरिति । [157|14] तत्र पुनः [157|15] ## [157|16] "सम्यक्त्वं कतमत् । [157|16-157|17] यत्तत्पर्यादाय रागप्रहाणं पर्यादाय द्वेषप्रहाणं पर्यादाय मोहप्रहाणं पर्यादाय सर्वक्लेशप्रहाणमिदमुच्यते samyaktva"miti सूत्रम् । [157|17] आर्याः कतमे । [157|18] येषामनास्रवो मार्ग उत्पन्नः । आराद्याताः पापकेभ्यो धर्मेभ्य इत्यार्याः । [157|18-157|19] आत्यन्तिकविसंयोगप्राप्तिलाभात् । [157|19-157|20] एते हि क्लेशक्षये नियतत्वात् सम्यक्त्वनियताः मोक्षभागीयलाभिनो ऽप्यवश्यं परिनिर्वाणधर्माण इति । [157|20] कस्मान्न सम्यक्त्वे नियताः । [157|21] ते हि मिथ्यात्वेऽपि नियता भवेयुः । [157|21-157|22] न च ते कालनियमेन सम्यक्त्वे नियता यथा सप्तकृत्वः परमादयः । [157|22] मिथ्यात्वं कतमत् । [157|22-157|23] नरकाः प्रेतास्तिर्यञ्च इदमुच्यते मिथ्यात्वम् । [157|23] तत्रानन्तर्यकारिणो नरके नियतत्वान्मिथ्यात्वनियताः । [157|23-157|24] नियतेभ्योऽन्येऽनियता इति सिद्धम् । [157|24] प्रत्ययापेक्षं हि तेषामुभयभाक्त्वमनुभयभाक्त्वं च । [157|25] उक्तः सत्त्वलोको भाजनलोक इदानीं वक्तव्यः । [157|26-157|27] ## [158|01] त्रिसाहस्रमहासाहस्रलोकधातोरेवं संनिवेशमिच्छन्ति । [158|01-158|02] यदुताकाशष्प्रतिष्ठमधस्ताद्वायुमण्डलमभिनिर्वृत्तं सर्वसत्त्वानाम् । [158|02-158|04] कर्माधिपत्येन तस्य योजनलक्षाणां षोडशकमुद्वेधः परिणाहेनासंख्यं तथा च दृढंं यन्महालग्नोऽपि वज्रेण भेत्तुमशक्तः । [158|04] तस्योपरिष्टात् [158|05] अपामेकादशोद्वेधं सहस्राणि च विंशतिः ॥ [158|06] मण्डलमिति वर्त्तते । [158|06-158|07] तस्मिन् वायुमण्दले सत्त्वानां कर्मभिर्मेघाः संभूयाक्षमात्राभिर्धाराभिरभिवर्षन्ति । [158|07] तत् भवत्यषां मण्डलम् । [158|07-158|08] तस्य योजनानामेकादशलक्षाण्यूर्ध्वेऽधो विंशतिश्च सहस्राणि । [158|08] कथं ता आपो न तिर्यङ्ग्विस्रवन्ति । [158|08-158|09] सत्त्वानां कर्माधिपत्येन । [158|09-158|10] यथा हि भुक्तं पीतमन्नं पानं च नापक्वं पक्वाशयमापतती त्येके । [158|10] कुसूलन्यायेन वायुना संधार्यन्त इति निकायान्तरीयाः । [158|10-158|12] ताश्च पुनरापः सत्त्वानां कर्मप्रभावसंभूतैर्वायुभिरावर्त्यमाना उपरिष्टात्काञ्चनीभवन्ति पक्वक्षीरीशरीभावयोगेन । [158|12] तत् भवत्यषां मण्डलम् । [158|13] ## [158|14] किं च शेषम् । त्रयो लक्ल्षाः सहस्राणि च विंशतिः । [158|14-158|15] सा काञ्चनमयी मही भवत्यपामुपरिष्टात् उक्तो जलकाञ्चनमण्डलोच्छ्रायः । [158|16-158|17] ## [158|18] समानं ह्येतदुभयं विस्तारतः । [158|19] ## [158|20-158|21] समन्ततः परिक्षेपेण तु परिगण्यमानं त्रिगुणं जायते षट्त्रिंशल्लक्षा दशसहस्राणि सार्धानि च त्रीणि शतानि योजनानाम् । [158|21-158|22] यच्च तत्काञ्चनमयं महीमण्डलमपामुपरिष्टात् संनिविष्टं [158|23-158|24] ## [159|01] ## [159|02] इतीमे काञ्चनमण्डलप्रतिष्ठा अष्टौ महापर्वताः । मध्ये सुमेरुः । [159|02-159|03] शेषाः सुमेरुपरिचायावस्थिताः । [159|03-159|04] तस्यान्यसप्तपर्वतप्राकारपरिक्षिप्तस्य यो बाह्यः पर्वते निमिन्धरगिरिः । [159|05] ## [159|06] ## [159|07] ततो बहिश्चत्वारो द्वीपाः । तेभ्यः पुनः [159|08] ## [159|09] तेन चातुर्द्विपकश्चक्रीकृतः । तेषां तु [159|10] ## [159|11] युगन्धरादयः सप्त पर्वताः सौवऋणाश्चक्रवाडः शस्त्रकः । [159|12] ## [159|13] सुवर्णमयो रूप्यमयो वैदूर्यमयः स्फटिकमयश्च यथासंख्यं चतुर्षु पार्श्वेषु । [159|13-159|14] यच्च यन्मयं पार्श्वं सुमेरोस्तस्यानुभावेन तद्वर्ण तस्यां दिशि नभो दृश्यते । [159|14-159|15] जाम्बूद्वीपकमस्य पार्श्वं वैदूर्यमयं वर्णयन्ति । [159|15-159|16] तस्येह प्रभानुरागेण वैदूर्यमयं नभो दृश्यत इति । [159|17] अथ कथं तेषां संभवः । [159|17-159|18] काञ्चनमय्यां पृथिव्यां पुनर्वारिधारा अतिपतन्ति । [159|18-159|19] ता ह्यापो नानाविधबीजगर्भा बहुविधप्रभावभिन्नैर्वायुभिर्मथ्यमानास्तां तां जातिं परिणमयन्ति । [159|19-159|20] एवं च पुनः परिणमयन्ति यद्भिन्नजातीयस्य कार्यविशेषोत्पत्तावसमवधानेन प्रत्ययीभवन्ति । [159|20-159|21] न तु खलु यथा सांख्यानां परिणामः । [159|21] कथं च सांख्यानां परिणामः । [159|21-159|22] अवस्थितस्य द्रव्यस्य धर्मान्तरनिवृत्तौ धर्मान्तरप्रादुर्भाव इति । [159|22] कश्चात्र दोषः । [159|22-159|23] स एव हि धर्मी न संविद्यते यस्यावस्थितस्य धर्माणां परिणामः कस्प्येत । [159|23-159|24] कश्चइंवमाह धर्मेभ्योऽन्यो धर्मीति । [159|24] तस्यैव तु द्रव्यस्यान्यथीभावमात्रं परिणामः । [159|24-159|25] एवमप्ययुक्तम् । [159|25] किमत्रायुक्तम् । तदेव चेदं न चेदं तथेति अपूर्वैषा वायो युक्तिः । [159|25-159|26] एवं च पुनः संभूताः सुवर्णादयः कर्मप्रभावात् प्रेरितैर्वायुभिः समाहृत्य राशीक्रियन्ते । [159|26-159|27] त एते पर्वताश्च भवन्ति द्वीपाश्च । [159|27] ते पुनः सुमेवदयश्चक्रवाडपर्यन्ताः पर्वताः [160|01] ## [160|02] ## [160|03] काञ्चनमय्याः पृथिव्या उपर्यशीतिय्योजनसहस्राण्युदकं तत्र ते मग्नाः । [160|04] #<ऊर्ध्वं जलात् मेरुर्भूयो ऽशीतिसहस्रकः ॥ VAkK_3.50 //># [160|05] इति हि मेरोः षष्टि योजनशतसहस्रं समुच्छ्रयः । [160|06] ## [160|07] जलादूर्ध्वं यावान्सुमेरुस्ततोऽर्धेन युगन्धरश्चत्वारिंशद्योजनसहस्राणि । [160|07-160|09] ततो ऽर्धेन ईशाधर इत्येवमन्येष्वप्यर्धार्धहानिर्वेदितव्या यावन्निमिन्धरार्धेनार्धत्रयोदशोत्तराणि त्रीणि योजनशतानि चक्रवाडः । [160|10] ## [160|11] यावानेव चैषां जलादूर्ध्वं समुच्छ्रायस्तावानेव घनो विस्तार इत्यर्थः । [160|12] #<शीताः सप्तान्तराण्येषां ># [160|13-160|14] एषां च निमिन्धरान्तनां पर्वतानां सप्तान्तराणि सप्त शीता उच्यन्ते पूर्णा अष्टाङ्गोपेतस्य पानीयस्य । [160|14-160|15] तद्धि पानीयं शीतलं च स्वादु च लघु च मृदु चाच्छं च निष्प्रतिकं च पिबतश्च कण्ठं न क्षिणोति पीतं च कुक्षिं न व्याबाधते । [160|16] तासां च पुनः [160|17] #<आद्याशीतिसहस्रिका ॥ VAkK_3.51 //># [160|18] सुमेरुयुगन्धरान्तरं प्रथमा शीता । अशीतिर्योजनसहस्राणि वैपुल्येन । [160|19] #<आभ्यन्तरः समुद्रोऽसौ ># [160|20] द्वौ हि समुद्रावाभ्यन्तरो बाह्यश्च । तदाऽसौ शीताऽभ्यन्तरः समुद्रः [160|21] ## [160|22] अशीतिर्योजनसहस्राण्यस्य वैपुल्यमुक्तम् । [160|22-160|23] पार्श्वतस्रिगुणो भवति युगन्धरतीरेण गण्यमानः चत्वारिंशत् सहस्राणि लक्षद्वयं च । [161|01] ## [161|02-161|03] युगन्धरस्येषाधारस्य चान्तरं द्वितीया शीता अर्धेन प्रथमायाश्चत्वारिंशत् योजनसहस्राणि । [161|03-161|04] ततो ऽर्धेन पुनस्तृतीयेत्येवमर्धार्धेनापराः शीताः भवन्ति । [161|04] यावदर्धत्रयोदशशतानि सप्तमी शीता । [161|04-161|05] दैर्ध्यं तु तासां न परिसंख्यातमतिबहुप्रकर्षविसर्पणात् । [161|06] #<शेषं बाह्यो महोदधेः ॥ VAkK_3.52 //># [161|07] किं शेषम् । निमिन्धरचक्रवाडयोरन्तरम् । [161|07-161|08] तद्धि बाह्यो महासमुद्रो लवणं पूर्णः ह्षारोदकस्य । [161|08] स खलु विस्तारेण योजनानां [161|09] ## [161|10] तत्र चत्वारो द्वीपाश्चतुर्षु सुमेरुपार्श्वेषु । [161|11] ## [161|12] ## [161|13] साहस्राणि त्रीणि पार्श्वान्यस्य शकटस्येवाकृतिः । [161|13-161|15] तस्य च मध्ये काञ्चनमय्यां पृथिव्यां वज्रासनमभिनिर्वृत्तं यस्मिन्निषद्य सर्वे बोधिसत्त्वा वज्रोपमं समाधिमुत्पादयन्ति ॥ [161|15] नहि तमन्य आश्रयः प्रदेशो वा सोढुं समर्थः । [161|16] ## [161|17] च्तुर्थमस्य पार्श्वं सार्धानि त्रीणि योजनानि । अत एव ह्यसौ शकटाकृतिः । [161|18] ## [161|19] इतः पूर्वेण सुमेरुपार्श्वे पूर्वं विदेहो द्वीपः । सो ऽर्धचन्द्र इवाभिनिर्वृत्तः । [161|19-161|20] परिमाणतस्तु [161|21] ## [161|22] यथा जम्बूद्वीपस्य द्वे द्वे योजनसहस्रे । [161|23] ## [161|24] चतुर्थं पार्श्वं सार्धानि त्रीणि योजनशतानि । [161|25] ## [162|01-162|02] इतः पश्चिमेन सुमेरुपार्श्वे ऽपरगोदानीयो द्वीपः सार्धानि सप्त योजनसहस्राणि साकल्येन । [162|02] मण्डलश्चासौ पूर्णचन्द्रवत् । [162|03] ## [162|04] मध्यमस्यार्धतृतीये योजनसहस्रे । [162|05] ## [162|06] इह उत्तरेण सुमेरुपार्श्वे उत्तरकुरुद्वीपः । [162|06-162|07] सो ऽष्टौ योजनसहस्राणि साकल्येन चतुरस्रः । [162|07] कृत्यापीठिकावत् । [162|07-162|08] सर्वेषु च पार्श्वेषु समो यथैकं पार्श्वं द्वियोजनसहस्रे । [162|08] तथा 'न्यानि स्तोकमपि नाधिकम् । [162|08-162|09] यश्च द्वीपो यदाकृतिस्तदाकृतीन्येव तत्र मनुष्याणां मुखानि । [162|10] तेषां खलु द्वीपानामन्तराले ऽन्तरद्वीपा अभिनिर्वृत्ताः । [162|10-162|11] के पुनस्ते कति चेत्याह [162|12-162|13] ## [162|14] तत्र देहविदेहौ पूर्वविदेहपरिवारौ । कुरुकौरवौ उत्तरकुरोः । [162|14-162|15] गाठोत्तरमन्त्रिणावपरगोदानीयस्य । [162|15] चामरावरौ जम्बूद्वीपस्य । सर्वे मनुष्यैरावासिताः । [162|15-162|16] एको राक्षसैरित्यपरे । [162|17] ## [162|18-162|19] इहैव जम्बूद्वीपे उत्तरेणास्य जम्बूद्वीपस्य कृष्णपर्वतास्त्रयस्तानतिक्रम्यापरे त्रयः पुनश्च त्रय इति नवभ्यः कीटपर्वतेभ्यः परेण हिमवान् पर्वतः । [162|20] ## [162|21] ## [162|22-162|23] तस्माद्धिमवतः परेणानवतप्तं नाम सरो गन्धमादनादर्वाक् यतश्चतस्रो नद्यः स्रव्न्ति गङ्ग सिन्धुः शीता वक्षुश्च । [162|23-162|24] तस्य पञ्चाशद्योजनानि विस्तारः पञ्चाशदायामः । [162|24] पूर्णमष्टाङ्गस्याङ्गोपेतस्याम्भसः । [162|24-162|25] दुर्गमं च मनुअष्याणामनृद्धिमताम् । [162|25-162|26] तस्यैव चान्तिके जम्बूरभिनिर्वृत्ता मधुरस्वादूनि यस्याः फलानि तस्या अधिकारेणायं जम्बूद्वीप इति ख्यातः । [162|26-162|27] तत्फलाधिकारेण वा जम्बूद्वीप इति । [162|28] नरकाः कस्मिन्नवकाशे कियत्प्रमाणाश्च । [163|01] ## [163|02-163|03] अस्यैव जम्बूद्वीपस्याधो विंशत्या योजनसहस्रैरवीचिर्महानरको विंशतिसहस्रप्रमाण एवोद्वेधविस्ताराभ्यामेवमस्याधरतलमितश्चत्वारिंशता योजनसहस्रैर्भवति । [163|03-163|04] दुःखनिरन्तरत्वादवीचिः । [163|04-163|05] अन्येषु सान्तरं दुःखम् तद्द्यथा संजीवे च्छिन्नावभिन्नसंपिष्टशरीराणां शीतला वायवो वान्ति पुनरपि तान् सत्त्वान् संजीवयन्ति । [163|05-163|06] अत एव संजीवः । [163|06] नास्मिन् सुखवीचिरस्तीत्यवीचिरित्यपरे । [163|06-163|07] अन्येष्वपि सुखा वेदना विपाको नास्ति । [163|07] नैः ष्यन्दिकी न वार्यते । [163|08] ## [163|09] तस्मादवीचेरूर्ध्वं सप्त नरकाः उपर्युपरि संनिविष्टाः । [163|09-163|10] प्रतापनस्तापनो महारौरवो रौरवः संघातः कालसूत्रः संजीवश्च । [163|10] अवीचिपार्श्वेष्वित्यपरे । ते पुनः [163|11] ## [163|12] उक्तं हि भगवता [163|13-163|14] "इत्येते नरका अष्टावाख्याता दुरतिक्रमाः । रौद्रकर्मभिराकीर्णाः प्रत्येकं षोडशोत्सदाः ॥ [163|15-163|16] चतुस्कन्धाश्चतुर्द्वारा विभक्ता भागशो ऽसिताः । अयःप्राकारपर्यन्ता अयसा प्रतिवर्जिताः ॥ [163|17-163|18] तप्ता चैवायसी भुमिर्ज्वलिता तेजसा युता । अनेकयोजनशता स्फुटा तिष्ठति arcciùe"ti । [163|19] षोडशोत्सदाः कतमे । [163|20] ## [163|21] ## [163|22] द्वारे द्वारे तेषां चत्वार उत्सदाः । कुकूलं जानुमात्रम् । [163|22-163|23] यत्र तेषां सत्त्वानां निक्षिप्ते संशीर्यते त्वङ्मांसशोणितमुत्क्षिप्ते पादे पुनरपि संजायते त्वङ्मांसशोणितम् । [163|24-163|25] कुणपं गूथमृत्तिका यत्र न्यङ्कुटा नाम प्राणिनः प्रतिवसन्ति सर्वश्वेताः कृष्णशिरसः सूचिमुखास्तेषां सत्त्वानां यावदस्थीनि भिन्दन्ति । [163|25-164|01] क्षुरधाराचितो महापथः यत्र तेषां सत्त्वाना मन्वाक्रामतां निक्षिप्ते पादे संछिद्यते त्वङ्मांसशोणितमिति पूर्ववत् । [164|01-164|02] असिपत्रवनं यत्र तेषां सत्त्वानां तीक्ष्णा असयः संनिपतन्ति अङ्गप्रत्यङ्गान्यवकृन्तन्ति श्यामशबलाश्च श्वानो भक्षयन्ति । [164|02-164|03] अयःशाल्मलीवनं तीक्ष्णषोड्शाङ्गुलकण्टकम् । [164|03-164|04] तेषां सत्त्वानामभिरोहतां कण्टका अवाङ्मुखीभवन्तः कायं भिन्दन्ति अवतरतां चोर्ध्वीभवन्तः । [164|04-164|05] अयस्तुण्डाश्च वायसा अक्षीण्युत्पाट्योत्पाट्य भक्षयन्ति । [164|05-164|06] तदेतत् क्षुरमार्गादिक त्रयं शस्त्राभिनिपातं सामान्यादेकीक्रियन्ते । [164|06-164|08] चतुर्थ उत्सदो नदी वैतरणि पूर्ण तप्तस्य क्षारोदकस्य यस्यां ते सत्त्वा असिशक्तिप्रासहस्तैः पुरुषैरुभाभ्यां तीराभ्यां प्रतिवार्यमाणा ऊर्ध्वमपि गच्छन्तः स्विद्यन्ते पच्यन्ते अधस्तिर्यगपि गच्छन्तः स्विद्यन्ते पच्यन्ते । [164|09] तद्यथा बहूदकायां स्थाल्यामग्नावधिश्रितायां तिलतण्डुइलादयः । [164|09-164|10] सा हि महानरकस्य परिखेवोत्पन्ना । [164|10] त एते चत्वार उत्सदा दिग्भेदेन षोडशोच्यन्ते । [164|11] अधिकयातनास्थानित्वादुत्सदाः इत्युच्यन्ते । नरकेषु हि पतिता एतेषु पुनर्यात्यन्ते । [164|12] नरका वरोधादुर्ध्वमेतेषु सीदन्त्युत्सदा इत्यपरे । [164|13] प्रश्नात्प्रश्नान्तरमुपजायते । [164|13-164|14] किं ते नरकपालाः सत्त्वसंख्याता उताहो नेति । [164|14] नेत्येके । कथमिदानीं चेष्टन्ते । [164|14-164|15] सत्त्वानां कर्मभिर्विवर्त्तनीवायुबीजवत् । [164|15] यत्त्र्हि भदन्तधर्मसुभूतिनोक्तं [164|16-164|17] "क्रोधनाः क्रूरकर्माणः पापाभिरुचयश्च ये । दुःखितेषु च नन्दन्ति जायन्ते यमराक्षसा" इति ॥ [164|18-164|19] ये ते यमेनानुशिष्टाः सत्त्वान् नरकेषु प्रक्षिपन्ति त एते यमराक्षसा उक्ता न तु ये कारणाः कारयन्तीति । [164|19] सत्त्वसंख्याता इत्येके । तस्येदानीं कर्मणः क्व विपाकः । [164|20-164|21] तेष्वेव नरकेषु हि आनन्तर्यकारिणां विपाकावकाशस्तत्र तेषां को विप्रतिबन्धः । [164|21] कथमग्निना न दह्यन्ते । अग्नेर्नूनं कर्मभिः कृतावधित्वात् । [164|21-164|22] भूतविशेषनिर्वृत्तेर्वा । [164|23] इमे तावदुष्णा अष्टौ महानरका उच्यन्ते । [164|24] #<शीता अन्ये ऽष्टावर्वुदादयः ॥ VAkK_3.59 //># [164|25] अन्ये शीतनरका अष्टौ । [164|25-165|01] तद्यथा अर्वुदो निरर्वुदः अटतो हहवः हुहुवः उत्पलः पद्मो महापद्मश्च । [165|01-165|02] तेषां सत्त्वानां तीर्वशीताभिहतानां कायशब्दविकारानुरूपाण्येतानि नामानि । [165|02] ते ऽप्यस्यैव जम्बूद्वीपस्याधस्तात् महानरकाणां तिर्यक् । [165|02-165|03] कुत इयतो जम्बूद्वीपस्याधस्तादवीच्यादीनामवकाशः । [165|03-165|04] धान्यराशिवदधो विशाला हि द्वीपाः । [165|04] अत एव महासमुद्रो ऽनुपूर्वनिम्नः । [165|04-165|05] इतीमे षोडश नरकाः सर्वे सत्त्वकर्माधिपत्यनिर्वृत्ताः । [165|05-165|06] प्रत्येकं नरकास्तु स्वैः स्वैः कर्मभिरभिनिर्वृत्ताः । [165|06] बहूनां सत्त्वानां द्वयोरेकस्य वा । [165|06-165|07] तेषामनेकप्रकल्पो भेदः स्थानं चानियतं नदीपर्वतमरुप्रदेशेष्वन्येषु वा 'धश्च भावात् । [165|07-165|08] एष तावन्नरकभाजनानां संनिवेशः । [165|08] तिर्यञ्चः स्थलजलाकाशगोचराः । [165|08-165|09] तेषां किल मूलं स्थानं महासमुद्रस्ततो ऽन्यत्र विसृता इति । [165|09] प्रेतानां यमो राजा । [165|09-165|10] तस्य जम्बूद्वीपस्याधस्तात् पञ्चयोजनशतान्तरपरिच्छिन्ना राजधानी तेषां मूलस्थानं ततो ऽन्यत्र विसृताः । [165|11] केचित् प्रेता महर्द्धिका दैवीमिव श्रियमुद्वहन्ति । शेषा यथा प्रेतावदाने । [165|12] अथेमौ चन्द्रार्कौ कस्मिन् प्रतिष्ठितौ । वायौ । [165|12-165|13] वायवोऽन्तरीक्षे सर्वसत्त्वसाधारणकर्माधिपत्यनिर्वृत्ता आवर्तवत् सुमेरुं परिवर्तन्ते । [165|13-165|14] चन्द्रार्कताराणां वोर्ध्वचारः । [165|14] कियद्वीप्रकृष्टावितश्चन्द्रार्कौ । [165|15] ## [165|16] युगन्धरगिरेर्मूर्ध्ना समं वहतः । किं प्रमाणौ । यथाक्रमं [165|17] ## [165|18] पञ्चाशत् योजनानि चन्द्रमण्डलस्य प्रमाणम् । [165|18-165|19] सैकानि पञ्चाशत् सूर्यमण्दलस्य प्रमाणम् । [165|19] एकपञ्चाशदित्यर्थः । [165|19-165|20] तारकाविमानानां यस्याल्पप्रमाणं प्रमाणं तस्य क्रोशः । [165|20-165|21] सूर्यविमानस्याधस्तात् वहिः स्फटिकमण्डलं तैजसमभिनिर्वृत्तं तापनं प्रकाशनं च । [165|21-165|22] चन्द्रविमानस्याधस्तादाप्यं शीतलं भास्वरं च । [165|22-165|23] प्रणीनां कर्मभिर्दृष्टिशरीरफलपुष्पसस्योषधीनामनुग्रहार्थमुपघातकार्थं यथासंभवम् । [165|23] चतुर्द्वीपके एकश्चन्द्रमाः कृत्यं करोत्येकः सूर्यः । [165|23-165|24] किं पुनश्चतुर्द्वीपेषु सूर्यो युगपत् कृत्यं करोति । [165|24] नेत्याह । किं तर्हि । तेषु । [165|25] ## [165|26-165|27] यदोत्तरकुरावर्धरात्रं तदा पूर्वविदेहे सूर्यस्यास्तङ्गमनं जम्बूद्वीपे मध्याह्नो गोदानीये उदयः । [165|27] एवमन्येष्वपि योज्यम् । सूर्यस्येह गतिभेदेन रात्रिदिवानां वृद्धिह्रासौ । [165|28] तत्र पुनः [166|01] ## [166|02] वर्षाणां द्वितीये मासे भाद्रपदे द्वितीयस्य पक्षस्य नवम्यां वर्धते रात्रिः । [166|03] ## [166|04] सैव हेमन्तानां चतुर्थे मासे पुनर्हीयते । अन्त्यनवम्यामिति वर्त्तते । [166|04-166|05] फाल्गुनमासस्य द्वितीयपक्षनवम्याम् । [166|06] ## [166|07] यदा रात्रिर्वर्धते तदा दिवसो हीयते । यदा रात्रिर्हीयते तदा दिवसो वर्धते । [166|08] कियत्या मात्रया वर्धते । [166|09] ## [166|10] लवं लवं रात्रिर्वर्धते दिवसो वा । ते च हानिवृद्धी यथाक्रमं [166|11] दक्षिणोत्तरगे रवौ । [166|12] जम्बूद्विपस्य दक्षिणं पार्श्वं गच्छति भास्करे रात्रिवृद्धिः उत्तरं गच्छत्यहर्वृद्धिः । [166|13] शुक्लपक्षस्यादौ चन्द्रमसो विकलं मण्डलं दृश्यते । किं तत्र कारणम् । [166|14] ## [166|15-166|16] यदा हि सौरस्य विमानस्यासन्ने चान्द्रमसं विमानं वहति तदा किल सौर्यो भासस्तस्मिन् विमाने पतन्ति । [166|16-166|17] ततो ऽपरपार्श्वे छाया पतन्ती विकलं मण्डलं दर्शयतीति प्राज्ञप्तिको निर्देशः । [166|17-166|18] वाहयोगः स तादृशो भवति यत्कदाचिद्विमानस्यार्धं दृश्यत इति पूर्वाचार्याः । [166|18-166|19] अथैतानि सूर्यादिविमानानि कतमे सत्त्वा अध्यावसन्ति । [166|19] देवाश्चातुर्महाराजकायिकाः । किमेतान्येव तेषां स्थानानि । [166|20] विमानवासिनामेतानि । भूमिनिवासिनां पुनः सुमेरूपरिषण्डादीनि । [166|20-166|21] कति चास्य परिषण्डाः कियत्यो वा । [166|22] परिषण्डाश्चतस्रो ऽस्य दशसाहस्रिकान्तराः । [166|23]/ दशयोजनसहस्राण्युद्गम्यैका । एवं यावच्चतुर्थी । ताभिः सुमेरोरर्धमाक्षिप्तम् । [166|24] ताश्च ततो यथासंख्यं [167|01] #<षोडशाष्टौ सहस्राणि चत्वारि द्वे च निर्गताः ॥ VAkK_3.63 //># [167|02] प्रथमा परिषण्डा षोडश सहस्राणि योजनानां सुमेरोर्निर्गता । [167|03] द्वितीया 'ष्टौ तृतीया चत्वारि चतुर्थी द्वे । [167|04] ## [167|05] ## [167|06] प्रथमायां परिषण्डायां करोटपाणयो नाम यक्षाः प्रतिवसन्ति । [167|06-167|07] द्वितीयायां मालाधारास्तृतीयायां सदामदाः सदामत्ताः । [167|07] सर्व एते चतुर्महाराजकायिकाः । [167|07-167|08] चतुर्थ्यां तु चत्वारो महाराजाः स्वयं प्रतिवसन्ति तत्परिचाराश्च । [167|08-167|09] अतस्तस्यां महाराजकायिका देवा इत्युक्तम् । [167|09] यथा परिषण्डासु चतुर्महाराजकायिका देवा एवं [167|10] ## [167|11] युगन्धरादिषु पर्वतेषु तेषां ग्रामनिगमाः । अत एवैष देवनिकायः सर्वेषां महिष्ठः । [167|12] ## [167|13] अथ कियान्मेरुमूर्धा । [167|14] ## [165|15] एकैकपार्श्वमशीतिसहस्राणि यथैवाधस्तात् । [167|15] अन्ये पुनराहुः । [167|15-167|16] स विंशतिसहस्रदिक् । [167|16] चत्वारि पार्श्वन्यस्य चतस्रो दिशः । [167|16-167|17] एकैकं पार्श्वं विंशतिर्योजनसहस्राणि समन्तात् परिक्षेपेणाशीतिरिति ॥ [167|17] तस्य च [167|18] ## [167|19] सूमेरुमूर्ध्नो विदिशः कोणाः । [167|19-167|20] तासु पञ्चयोजनशतप्रमाणाश्चत्वारः कूटा अभ्युद्गता येषु वज्रपाणयो नाम यक्षाः प्रतिवसन्ति । [167|20] तस्य च मेरुमूर्ध्नः [167|21-167|22] ## [167|23-167|24] सुमेरुतलस्य मध्ये सुदर्शनं नाम नगरम् दैर्ध्ये सार्धतृतीययोजनसहस्रे एकैकं पर्श्वमुच्छ्रायेणाध्यर्धयोजनम् । [167|24-167|25] प्राकारः सौवर्ण एकोत्तरेण धातुशतेनास्य भुमिश्चित्रिता । [167|25-167|26] तच्च भूमितलं तूलपिचुवत् मृदुसंस्पर्शं पादक्षेपोत्क्षेपाभ्यां नतोन्नतं शक्रस्य देवानामिन्द्रस्य राजधानी । [168|01] ## [168|02-168|04] शक्रस्य देवानामिन्द्रस्य वैजयन्तो नाम प्रासादो नगरस्य मध्ये नानारत्नस्थानविधानसंपदा सर्वान्यभवनश्रीमहिम्ना ह्रेपणो दैर्ध्येणार्धतृतीये योजनशते पार्श्वं पार्श्वम् । [168|04] इयं तावन्नगरस्याभिरामता । [168|05] ## [168|06] ## [168|07] तस्य हि नगरस्य बहिश्चतुर्षु पार्श्वेषु चत्वार्युद्यानादीनि देवानां क्रिडाभूमयः । [168|08] चैत्ररथमुद्यानं पारुष्यकं मिश्रकावणं नन्दनवनं च । तैस्तन्नगरं बहिरलङ्कृतम् । [168|09] ## [168|10-168|11] एषां चोद्यानानां चतुर्दिशं चत्वारि सुमूमीनि विंशतियोजनान्तरितानि क्रीडास्थानान्येव देवानां परस्परस्पर्धयैव शोभां वितन्वन्ति । [168|12] वहिरेव नगरस्य पार्श्वे [168|13] ## [168|14] पारिजातो नाम कोविदारस्त्रायस्त्रिंशानां देवानां कामरतिप्रकर्षाश्रयः । [168|14-168|15] तस्य पञ्च योजनानि मूलाहिनिवेशो योजनशतमुच्छ्रायः/ [168|15-168|16] पञ्चाशत् योजनानि शाखापत्रपलाशं स्करित्वा तिष्ठति । [168|16-168|17] तस्य खलु सर्वपरिफुल्लस्य योजनशतमनुवातं गन्धो वाति पञ्चाशद्योजन योजनानि प्रतिवातम् । [168|17] युक्तं तावदनुवातम् । [168|17-168|18] प्रतिवातं तु कथम् । [168|18] वृक्षानतिक्रमं संधायोक्तमित्येके । [168|18-168|19] नहि नाम स्प्रतिवातं वातो वाति । [168|19-168|20] तस्यैव तु सा गन्धस्य तादृशो प्रभावसंपदेष्टव्या यात् प्रतिबध्यमानोऽपि दिव्यैर्मृदुमारुतैर्गन्धान्तरं संतनोति । [168|20-168|21] मन्दतरतमसमारम्भात्तु संतान आश्वेव समुच्छिद्यते यतो न तथा विप्रकृष्टमध्वानं प्रसर्पति । [168|21-168|22] किं पुनः स्वभूताश्रित एवमपुष्पगन्धसंतानो वर्तते उताहो वायुरधिवासितो जायते । [168|22] नात्र नियमः । [168|23] उभयथापि ह्याचार्येष्टिः । यत्तर्हि भगवतोक्तं [168|24-168|25] "न पुष्पगन्धः प्रतिवातमेति न मौलिकस्तागरश्चान्दनो वा । सतां तु गन्धः प्रतिवातमेति सर्वा दिशः सत्पुरुषः pravàtã"ti । [169|01] मानुष्यकं पुष्पगन्धं संधायोक्तम् । तद्धि प्रतीतं लोके । [169|01-169|03] न च तस्य तादृशी शक्तिः महीसासकास्तु पथन्ति "योजनशतमनुवातं गन्धो वाति पञ्चाशद्योजनानि प्रतिवातमिति । [169|03-169|04] सुधर्मा नाम देवसभा दक्षिणपश्चिमे दिग्भागे यस्यां निषद्य देवाः कृत्याकृत्यं समर्थयन्ति । [169|04] एष तावत्त्रिदशानां भाजनसंनिवेशः । [169|05] ## [169|06] त्रिदशेभ्य ऊर्ध्वं देवा विमानेषु प्रतिष्ठिताः । [169|06-169|07] ते पुनर्यामास्तुषिता निर्माणरतयः परनिर्मितवशवर्तिनश्च ब्रह्मकायिकादयश्च पूर्वोक्ताः षोडशस्थानान्तरगताः । [169|08] इत्येते द्वाविंशतिदेवनिकायाः समासेन येषां भाजनं प्रज्ञायते । [169|09] ## [169|10] तेषां तु षट् कामावचरा देवनिकायाः कामान् परिभुञ्जते न शेषाः । [169|10-169|11] तद्यथा चतुर्महाराजकायिका यावत् परनिर्मितवशवर्तिनः । [169|11] ते पुनः [169|12] ## [169|13] द्वन्द्वेन मैथुनं भूमिसम्बद्धवासिनाम् । [169|13-169|14] चातुर्महाराजकायिकानां त्रायस्त्रिङ्क्शानां यथा मनुष्याणाम् । [169|14] तेषां तु वायुनिर्मोक्षात् दाहविगमः शुक्राभावात् । [169|14-169|15] आलिङ्गनेन मैथुनं यामानामालिङ्गनमात्रेण दाहविगमात् । [169|15-169|16] पाणिसंप्राप्त्या तुषितानां हसितेन निर्माणरतीनां प्रेक्षितेन परनिर्मितवशवर्तिनाम् । [169|16-169|17] स्ववर्तिनां सर्वेषां द्वन्द्वसमापत्त्या । [169|17] कालपरिमानं तु प्रज्ञप्तावुक्तमिति वैभाषिकाः । [169|17-169|18] यावद्यावद्विषयाणां तीव्रतरता तावत्तावद्रागोऽपि तीव्रतरः । [169|18-169|19] यस्य देवस्य देव्या वा उत्सङ्गे देवकुमारो देवकन्या वा जायते स तयोः पुत्रो भवति सा च दुहिता । [169|19-169|20] कियत्प्रमाणो जायते । [169|21] ## [169|22] ## [169|23] यथासंख्यं षट्सु देवनिकायेषु । ते तु क्षिप्रमेवाभिवर्धन्ते । [169|24] ## [170|01] रूपावचरा देवाः संपूर्णकायाः वस्त्रेण संवीता उपपद्यन्ते । [170|01-170|02] सर्वे देवा आर्यभाषाभाषिणः । [170|02] तदत्र कामधातौ वेदितव्याः [170|03] ## [170|04] कथं कृत्वा । [170|04-170|05] सन्ति सत्त्वाः प्रत्युपस्थितकामाः प्रत्युपस्थितेषु कामेष्वैश्वर्यं वशे वर्तयन्ति । [170|05] तद्यथा मनुष्यास्तदेकत्याश्च देवाः । ते पुनश्चत्वारो देवनिकायाः । [170|06] सन्ति सत्त्वा निर्मितकामा निर्माय कामानैश्वर्य वशे वर्तयन्ति । [170|06-170|07] तद्यथा देवा निर्माणरतयः । [170|07-170|08] सन्ति सत्त्वाः परनिर्मितकामाः परनिर्मितेषु कामेष्वैश्वर्य वशे वर्त्तयन्ति । [170|08] तद्यथा देवाः परनिर्मितवशवर्त्तिनः । [170|08-170|10] ता एता यथोत् पन्नपरिभोगित्वात् यथेच्छात्मनिर्मितपरिभोगित्वाद्यथेच्छात्मपर निर्मितपरिभोगित्वाच्च तिस्रः कामोपपत्तय इत्युच्यन्ते । [170|10] रूपधातौ तु [170|11] ## [170|12] त्रिषु ध्यानेषु या नव भूमयः तास्तिस्रः सुखोपपत्तयः । [170|12-170|14] ते हि देवा विवेकजेन समाधिजेन च प्रीतिसुखेन च निष्प्रीतिकेन च सुखेन सुखं विहरन्तो दीर्घमध्वानं तिष्ठन्ति । [170|14] अत एता निर्दुःखदीर्घसुखत्वात्सुखा उपपत्तयः सुखोपपत्तयः । [170|14-170|15] ध्यानान्तरोत्पत्तौ तु प्रीतिसुखाभावात्सुखोपपत्तित्वं विचार्यम् । [170|16-170|17] यान्येतानि देवानां द्वाविंशतिस्थानान्युक्तानि तेषामधरादुत्तरं कियद्विप्रकृष्टम् । [170|17] नैतत् सर्वं योजनपरिसंख्यया सुकरं परिसंख्यातुम् । अपि तु [170|18] ## [170|19-170|20] जम्बूद्वीपात् प्रभृति यदुत्तरं स्थानं तस्माद्यावदधो जम्बूद्वीपस्तावत् पुनस्तस्मादूर्ध्वं स्थानान्तरम् । [170|20-170|21] तद्यथा चतुर्थी परिषण्डा चतुर्णां महाराजानां मूलस्थानमितश्चत्वारिंशद्योजनसहस्राणि । [170|21-170|22] तस्माद्यावदधोजम्बूद्वीपस्तावदूर्ध्वं त्रिदशानां स्थानम् तस्मादपि यावदधो जम्बूद्वीपस्तावदूर्ध्वं यामानां स्थानम् । [170|23] ततोऽपि यावदधो जम्बूद्वीपस्तावदूर्ध्वं तुषितानां स्थानमिति । [170|23-170|24] एवं विस्तरेण सर्वमनुक्रम्य सुदर्शनेभ्यो यावदधो जम्बूद्वीपस्तावदूर्ध्वंमकनिष्ठानां स्थानम् । [170|25] तस्मादूर्ध्वं न पुनः स्थानमस्ति । अत एव ज्येष्ठभूत्वादकनिष्ठा उच्यन्ते । [170|25-170|26] अघनिष्ठा इत्यपरे । [170|26] अघं किल चित्तस्थं रूपं तन्मात्रनिष्ठेति । [170|27] किं पुनरधरस्थानोपपन्ना उर्ध्वानि विमानानि गत्वा पश्यन्ति [171|01] ## [171|02] ऋद्ध्या वा त्रायस्त्रिंशा यामान् । गच्छेयुः । [171|02-171|03] पराश्रयेण वा यद्वृद्धिमता नीयेरन् देवेन वा तत्रत्येन । [171|03] एवं शेषाः । [171|03-171|04] आगतं तूर्ध्वोपपन्नं पश्येन्नतूर्ध्वधातुकं नोर्ध्वभूमिकम् । [171|04] यिअथा स्प्रष्टव्यं न स्पृशेदविषयत्वात् । [171|04-171|05] अत एव तेनास्वेन कायेनागच्छन्ति । [171|05-171|06] किं तर्हि निर्मितेनाधरभूमिकेन तदिच्छया पश्येदिहत्यमिवेति निकायान्तरीयाः । [171|07] अथैषां यामादिविमानानां कियत् प्रमाणम् । [171|07-171|08] चतुर्णां तावद्यावत्सुमेरुमूर्ध्नः इत्येके । [171|08] द्विगुणोत्तरमित्यपरे । प्रथमं तु ध्यानं यावांश्चातुर्द्वीपकः । [171|08-171|09] द्वितीयं यावान् साहस्रश्चूडिको लोकधातुः । [171|09] तृतीयं यावान् द्विसाहस्रः । [171|09-171|10] चतुर्थं यावांस्रिसाहस्र इत्येके । [171|10] प्रथमादीनि साहस्रादिपरिमाणानि । [171|10-171|11] चतुर्थं त्वपरिमाणमित्यपरे । [171|12] अथ कोऽयं साहस्रश्चूडिको लोकधातुः को द्विसाहस्रस्त्रिसाहस्रो वा । [171|13-171|14] ## [171|15-171|17] सहस्रञ्जंबूद्वीपानां पूर्वविदेहानामपरगोदानीयानामुत्तरकुरुणां सहस्रं सूर्याणां चन्द्राणां सुमेरूणां सहस्रं चातुर्महाराजकायिकानां देवानां यावत् परनिर्मितवशवर्तिनां सहस्रं ब्रह्मलोकानामयमुच्यते साहस्रश्चूडिको लोकधातुः । [171|18] ## [171|19] तेषां चूडिकानां लोकधातूनां सहस्रं द्विसाहस्रो मध्यमो लोकधातुः । [171|20] ## [171|21] तेषां द्विसाहस्राणां लोकधातूनां सहस्रं त्रिसाहस्रमहासाहस्रो लोकधातुः । [171|21-171|22] एष हि कृत्स्नः [171|23] ## [171|24] समं संवर्तते समं विवर्तते । संभवो हि विवर्तः इत्युत्तरत्र व्याख्यास्यते । [171|25-171|26] किं खलु यथा भाजनानां प्रमाणभेद एवं तद्वासिनामपि सत्त्वानां प्रमाणभेदोऽस्ति । [171|26] अस्तीत्याह । तत्र तावत् [171|27] ## [171|28] जम्बूद्वीपका मनुष्याः प्रमाणार्धचतुर्हस्तकाः केचित्तु चतुर्हस्तकाः [172|01] ## [172|02-172|03] पूर्वविदेहका गोदानीका उत्तरकौरवाश्च मनुष्या अष्टषोडशद्वात्रिंशद्धस्तका यथाक्रमम् । [172|04] ## [172|05] ## [172|06] पादः क्रोशस्य चतुर्थो भगः । [172|06-172|08] तन्मात्रं शरीरं चातुर्महाराजकायिकानां द्वौ पादौ त्रायस्त्रिंशानां त्रयो यामानां चत्वारस्तुषितानां पञ्च निर्माणरतीनां अध्यर्धः क्रोशः परनिर्मितवशवर्तिनाम् । [172|09] ## [172|10] रूपिणां देवानां प्रथमे स्थाने ब्रह्मकायिकानामर्धयोजनमात्रं शरीरम् । [172|11] ## [172|12] ## [172|13] त्रिषु स्थानेसु ब्रह्मपुरोहितानां योजनं महाब्रह्मणो ऽध्यर्धं परीत्ताभानां द्वे योजने । [172|14-172|15] ## [172|16] अप्रमाणाभानां चत्वारि योजनानि । आभास्वराणामष्टौ । [172|16-172|17] एवं द्विगुणवृद्ध्या यावच्छुभकृत्स्नानां चतुःषष्टिः । [172|17-172|18] अनभ्रकाणां ततो योजनत्रयेण हीनं द्विगुणं पञ्चविंशतियोजन शतम् । [172|18-172|19] तस्मात् परेण पुनः पुण्यप्रसवानां द्विगुणं द्विगुणं यावदकनिष्ठानां षोडशयोजनसहस्राणि शरीरम् । [172|20] एवं प्रमाणभिन्नानां किमायुषोऽप्यस्ति भेदः । अस्तीत्याह । [172|21] ## [172|22] वर्षाणाम् । [172|23] ## [172|24] द्वयोर्द्विपयोरर्धार्धं वर्जयित्वा पञ्च वर्षशतानि गोदानीयानाम् । [172|24-172|25] अर्धतृतीये वर्षशते पूर्वविदेहानाम् । [173|01] ## [173|02] जम्बूद्वीपे नास्त्यायुषो नियमः कदाचित् भूयो भवति कदाचिदल्पीयः । [173|03] ## [173|04] अब्दः संवत्सरः । अन्ते हीयमानं दश वर्षाण्यायुर्भवति । [173|05] #<आदितोऽमितम् ॥ VAkK_3.78 //># [173|06] आदितः प्राथमकल्पिकानं मनुष्याणामपरिमाणमायुर्भवति । [173|06-173|07] सहस्रादिसंख्यया परिमातुं न शक्यते । [173|08] उक्तं मनुष्याणां देवानां वक्तव्यम् । [173|08-173|09] तच्चाहोरात्रं व्यवस्थाप्य शक्यं वक्तुमिति स एव चैषां व्यवस्थाप्यते । [173|10-173|11] ## [173|12-173|13] यानि मनुष्याणां पञ्चाशद्वर्षाणि तानि कामधातावधराणां देवानां चातुर्महाराजकायिकानामेकं रात्रिन्दिवम् । [173|14] ## [173|15-173|16] तेन ततस्तेनाहोरात्रेण तेषां त्रिंशद्रात्रकेण मासेन द्वादशमासकेन संवत्सरेण दिव्यानि पञ्चवर्षशतान्यायुः प्रमाणम् । [173|17] ## [173|18] ऊर्ध्वानां देवानामुभय द्विगुणोत्तरमहोरात्रश्चायुश्च । कथं कृत्वा । [173|18-173|19] यन्मनुष्याणां वर्षशतं तत्त्रायस्त्रिंशानां देवानामेकं रात्रिन्दिवम् । [173|19-173|20] तेन रात्रिन्दिवेन दिव्यं वर्षसहस्रमायुः । [173|20] एवं यामादीनां यथाक्रमम् । [173|20-173|21] मानुष्यकाणि द्वे चत्वार्यष्टौ षोडश वर्षशतान्येकं रात्रिन्दिवम् । [173|21-173|22] तेन रात्रिन्देवेन द्वे चत्वार्यष्टौ षोडश दिव्यानि वर्षसहस्राण्यायुषः प्रमाणम् । [173|22] युगन्धरादूर्वं सूर्याचन्द्रमसोरभावात् ॥ [173|22-173|23] कथं देवानामहोरात्रव्यवस्थानमालोककृत्यं वा । [173|23-173|24] पुष्पाणां संकोचविकासात्कुमुदबन्धु वत् शकुनीनां कूजनाकूजनात् मिद्धापगमागमाच्च आलोककृत्यं स्वयंप्रभत्वात् । [173|25] उक्तमायुः कामिनाम् । [174|01] ## [174|02] ## [174|03] येषां रूपिणामर्धयोजनमाश्रयः तेषामर्धकल्पमायुः । येषां योजनं तेषां कल्पम् । [174|03-174|05] एवं यस्य यावद्योजनमाश्रयस्तस्य तावत्कल्पमायुर्यवदकनिष्ठानां षोडशकल्पसहस्राण्यायुः प्रमाणम् । [174|06] #<आरूप्ये विंशतिः कल्पसहस्राण्य धिकाधिकम् /># [174|07] आकाशानन्त्यायतने विंशतिकल्पसहस्राण्यायुषः प्रमाणम् । [174|08] विज्ञानानन्त्यायतने तस्मादधिकं विंशतिः सहस्राणि । [174|08-174|09] आकिञ्चन्यायतने तस्मादधिकं विंशतिः । [174|09] भवाग्रे तस्मादधिकं विंशतिः । [174|09-174|10] एवं तेषां यथाक्रमं विंशतिश्चत्वारिंशत् षष्टिरशीतिः कल्पसहस्राण्यायुःप्रमाणम् । [174|11-174|12] कतमोऽत्र कल्पो वेदितव्यः किमन्तरकल्पोऽथ संवर्तकल्पोऽथ विवर्त्तकल्पोऽथ महाकल्पः । [174|13] ## [174|14] परीत्ताभादेव निकायात् प्रभृति महाकल्पेनायुः वेदितव्यम् । [174|14-174|15] तस्मादधो महाकल्पस्यार्ध कल्पीकृत्य महाब्रह्मादीनामायुर्व्यवस्थापितम् । [174|15] कथं कृत्वा । [174|15-174|17] यच्च लोको विंशतिमन्तरकल्पान् विवर्तते यच्च लोको विंशतिमन्तरकल्पान्विवर्त आस्ते यच्च विंशतिमन्तरकल्पान्संवर्तते इमे षष्टिरन्तरकल्पा महाब्रह्मणोऽध्यर्धः कल्पः उक्तः । [174|17-174|18] एवं च कृत्वा महाकल्पस्यार्धं चत्वारिंशदन्तरकल्पान् कल्पीकृत्य तेषामायुः प्रमाणमुक्तम् । [174|19] उक्तं सुगतावायुः प्रमाणम् । [174|20] दुर्गताविदानीं वक्तव्यम् । तत्र तावत् [174|21-174|22] ## [174|23-174|24] यावत् षण्णां कामावचराणां देवनिकायानामायुरुक्तं तेन तुल्या अहोरात्राः षट्षु नरकेषु यथाक्रमं वेदितव्याः । [174|24-174|25] संजीवे कालसूत्रे संघाते रौरवे महारौरवे तापने च । [174|26] #<आयुस्तैस्तेषां कामदेववत् ॥ VAkK_3.82 //># [174|27-174|28] तैरिदानीं स्वैरहोरात्रैस्तेषां यथा षण्णां कामावचराणां देवानामायुस्तथैव यथाक्रमं वेदितव्यम् । [174|28] कथं कृत्वा । [174|28-174|29] यद्धि चातुर्महाराजकायिकानामायुः प्रमाणं तत्संजीवने महानरके एकं रात्रिन्दिवं । [174|29-175|01] तेन यावत् द्वादशमासकेन संवत्सरेण तत्रत्यानि पञ्चवर्षशतान्यायुः । [175|01-175|02] यत्त्रायस्त्रिंशानामायुः प्रमाणं तत् कालसूत्रे महानरके एकं रात्रिन्दिवम् । [175|02-175|03] तेन रात्रिन्दिवेन तस्मिन्वर्षसहस्राण्यायुःप्रमाणं । [175|03-175|04] एवमन्येष्वपि यथायोगं योज्यं यावत् परनिर्मितवशवर्तिनामायुःप्रमाणं तत्तुल्येनाहोरात्रेण तापने षोडश वर्षसहस्राण्यायुःप्रमाणम् । [175|05] ## [175|06] प्रतापने महानरकेऽन्तरकल्पस्यार्धमायुः प्रमाणम् । [175|07] ## [175|08] तिरश्चां तु नियमो नास्ति । [175|09] परं पुनः । [175|10] कल्पं तिरश्चां [175|11] परमायुस्तिरश्चामन्तरकल्पं तत् पुनर्नागानां नन्दोपनन्दाश्वतलीप्रभृतीनाम् । [175|11-175|13] उक्तं हि भगवता "अष्टाविमे भिक्षवो नागा महानागाः कल्पस्था धरणिधरा" इति विस्तरः । [175|14] ## [175|15] यो मनुष्याणां मासः स प्रेतानामहोरात्रः । [175|15-175|16] तेनाहोरात्रेण पञ्च वर्षशतान्यायुः । [175|16] शीतनरकेष्वायुषः किं प्रमाणम् । [175|17-175|18] ## [175|19-175|20] उपमानमात्रेण तेष्वायुराख्यातं भगवता "तद्यथा भिक्षवः इह स्याद्विंशतिखारीको मागधकस्तिलवाहः पूर्णस्तिलानां चूडिकावद्धः । [175|20-175|22] ततः कश्चिदेव वर्षशतस्यात्ययादेकं तिलमपनयते क्षिप्रतरं भिक्षवः सविंशतिखारीको मागधस्तिलवाहोऽनेनोपक्रमेण परिक्षयं पर्यादानं गच्छेत् । [175|22] न त्वेवाहमर्वुदोपपन्नानामायुषः पर्यन्तं वदामि । [175|22-175|24] यथा खलु भिक्षवो विंशतिर्वुदा एवमेको निरर्वुदो विस्तरेण यथा खलु भिक्षवो विंशतिः पद्या एवमेको महापद्म" इति । [175|25] एवमेषामायुष्मतां सत्त्वानां किमस्त्यपरिपूर्णायुषामन्तरा मृत्युराहोस्विन्न । [175|26] सर्वत्रास्ति [176|01] ## [176|02] उत्तरकुरुषु नियतायुषः सत्त्वा अवश्यं कृत्स्नमायुर्जीवन्ति । अन्येषु नावश्यम् । [176|03] पुद्गलानां तु बहूनां नास्त्यन्तरेण कालक्रियया । [176|03-176|05] तुषितस्थर्स्यकजातिबद्धस्य बोधिसत्त्वस्य चरमभविकसत्त्वस्य जिनादिष्टस्य जिनभुतस्य श्रद्धाधर्मानुसारिणो बोधिसत्त्वचक्रवर्त्तिमात्रोश्च तद्गर्भयोरित्येवमादिनाम् । [176|06-176|07] योजनप्रमणेन स्थानानि शरीराणि चोत्कानि वर्षप्रमाणेनायुरुक्तं तयोश्च प्रमाणं नोक्तमिति वक्तव्यं नाना च सर्वेषां ववस्थानमतस्तस्यापि पर्यन्तो वक्तव्यः । [176|08] तेषां समानाख्यानार्थमादिप्रक्रम आरभ्यते । [176|09] ## [176|10] ## [176|11] रूपस्यापचीयमानस्य पर्यन्तः परमाणुः । [176|11-176|12] कालस्य पर्यन्तः क्षणो नाम्नः पर्यन्तोऽक्षरं तद्यथा गौरिति । [176|12] क्षणस्य पुनः किं प्रमाणम् । [176|12-176|13] समग्रेषु प्रत्ययेषु यावता धर्मस्यात्मलाभः गच्छन्वा धर्मो यावता परमाणोः परमाण्वन्तरं गच्छति । [176|13-176|14] बलवत्पुरुषाद्धट्मात्रेण पञ्चषष्टिः क्षणा अतिक्रामन्तीत्याभिधार्मिकाः । [176|15] ## [176|16-176|17] ## [176|18] एतत्परमाण्वादिकं सप्तगुणोत्तरं वेदितव्यम् । सप्त परमाणवोऽणुः । [176|18-176|19] सप्ताणवो लोहरजः । [176|19] तानि सप्ताव्रजस्तानि सप्त दाशरजस्तानि सप्तैडकरजः । [176|19-176|20] तानि सप्त गोरजः तानि सप्त वातायनच्छिद्ररजः । [176|20] तानि सप्त लिक्षास्तदुद्भवा यूकेत्यर्थः । [176|20-176|21] सप्त यूका यवः । [176|21-176|22] सप्त यवा अङ्गुलीपर्व त्रीणि पर्वाण्यङ्गुरीति प्रसिद्धमेवेति नोक्तम् । [176|22] पार्श्वाकृतास्तु । [177|01] ## [177|02] ## [177|03] व्यासेनेत्यर्थः । [177|04] ## [177|05] मनुषां पञ्च शतानि क्रोशः । क्रोशमात्रं च ग्रामादि रण्यमिष्टम् । [177|06] ## [177|07] उक्तं योजनस्य प्रमाणम् । वर्षस्येदानीमुच्यते । [177|08] ## [177|09] ## [177|10] क्षणानां विंशं शतमेकस्तत्क्षणः । [177|11] ## [177|12] तत्क्षणाः षष्टिर्लव इत्युच्यते । [177|13] ## [177|14] ## [177|15] त्रिंशल्लवा मुहूर्त्तस्त्रिशन्मुहूर्त्ता अहोरात्रः । [177|15-177|16] कदाचित्तु रात्रिरधिका भवति कदाचिदूना कदाचित्समा । [177|16] त्रिदशाहोरात्रा मासः । [177|17] ## [177|18] ## [177|19-177|20] चत्वारो मासा हेमन्तानां चत्वारो ग्रीष्माणां चत्वारो वर्षाणामित्येते द्वादश मासा संवत्सरः सार्धमूनरात्रैः । [177|20] संवत्सरेण हि षडूनरात्रा निपात्यन्ते । कथं कृत्वा । [177|21] "हेमन्तग्रीष्मवर्षाणामध्यर्धे मासि निर्गते । शेषेऽर्धमासे विद्वद्भिरूनरात्रो निपात्यते ॥" [177|23] उक्तं वर्षप्रमाणम् । [178|01] कल्पस्येदानीं वक्तव्यम् । [178|02] ## [178|03] अन्तरकल्पो संवर्त्तकल्पो विवर्तकल्पो महाकल्पश्चेति । तत्र तावत् [178|04] ## [178|05] नरकेषु हि सत्त्वासंभवात् प्रभृति यावत् भाजनसंक्षयः । द्वे हि संवर्त्तन्यौ । [178|05-178|06] गतिसंवर्तनी धातुसंवर्तनी च । [178|06] पुनर्द्वे संवर्तन्यौ । सत्त्वसंवर्तनी भाजनसंवर्तनी च । [178|07] भवति स कालो यन्नरकेषु सत्त्वाश्च्यवन्ते नोपपद्यन्ते । स आरम्भः संवर्तकल्पस्य । [178|08] यदयं लोको विंशत्यन्तरकल्पान् विवृत्तोऽस्थात् तन्निर्यातं वक्तव्यम् । [178|08-178|09] यद्विंशतिमन्तरकल्पान् संवर्तिष्यते तत् प्रतिपन्नं वक्तव्यम् । [178|09-178|10] यदा नरकेष्वेकसत्त्वो नावशिष्टो भवति इयता 'यं लोकः संवृत्तो भवति । [178|10-178|11] यदुत नरकसंवर्त्तन्या यस्य तदानीं नियतं नरकवेदनीयं कर्म घ्रियते स लोकधात्वन्तरनरकेषु क्षिप्यते । [178|11-178|12] एवं तिर्यक्संवर्त्तनी प्रेतसंवर्त्तनी च वक्तव्या । [178|12] महासमुद्रगतास्तिर्यञ्चः पूर्वं संवर्तन्ते । [178|12-178|13] मनुष्यसहचरिष्णवस्तु तैरेव सार्धं भवन्ति । [178|13-178|16] स कालो यन्मनुष्येष्वन्यतमः सत्त्वः स्वयमनाचार्यकं धर्मताप्रातिलम्भिकं प्रथमं ध्यानं समापद्यते स तस्मात् व्युत्थाय वाचं भाषते सुखं वत विवेकजं प्रीतिसुखं शान्तं वत विवेकजं प्रीतिसुखमिति । [178|16-178|17] तं च शब्दं श्रुत्वा अन्येऽपि सत्त्वाः समापद्यन्ते । [178|17] कालं कृत्वा ब्रह्मलोक उपपद्यन्ते । [178|17-178|18] यदा जम्बूद्वीप एकसत्त्वोऽपि नावशिष्टो भवति इयताऽयं लोकः संवृत्तो भवति यदुत जम्बूद्वीपसंवर्तन्या । [178|18-178|19] एवं पूर्वविदेहगोदानीयोत्तरकुरुसंवर्तन्यो वक्तव्याः । [178|19-178|20] यदा मनुष्येष्वेकसत्त्वोऽपि नावशिष्टो भवति इयताऽयं लोकः संवृत्तो भवति यदुत मनुष्यगतिसंवर्त्तन्या । [178|20-178|21] औत्तरकौरवास्तु कालं कृत्वा कामावचरेषु देवेषूपपद्यन्ते । [178|21] तत्र वैराग्याभावात् । [178|21-178|22] एवं चातुर्महाराजकायिकेष्वपि देवेषु प्रथमं ध्यानं समापद्य ब्रह्मलोक उपपद्यन्ते । [178|22-178|24] यदा तत्रैकसत्त्वोऽपि नावशिष्टो भवति इयताऽयं लोकः संवृत्तो भवति यदुत चातुर्महाराजकायिकसंवर्तन्या । [178|24-178|25] एवं यावत् परनिर्मितवशवर्तिसंवर्त्त्न्यो वक्तव्याः । [178|25-178|26] यदैकसत्त्वोऽपि कामावचरेषु देवेषु नावशिष्टो भवति इयताऽयं लोकः संवृत्तो भवति यदुत कामधातुसंवर्तन्या । [178|26-178|28] ब्रह्मलोकेऽप्यन्यतमः सत्त्वो धर्मताप्रातिलम्भिकं द्वितीयं ध्यानं समापद्योत्थाय वाचं भाषते सुखं वत समाधिजं प्रीतिसुखं शान्तं वत समाधिजं प्रीतिसुखमिति । [178|28-179|01] तं शब्दं श्रुत्वाऽन्येऽपि सत्त्वाः समापद्यन्ते कालं च कृत्वा आभास्वरेषु देवेषूपपद्यन्ते । [179|01-179|02] यदा ब्रह्मलोक एकसत्त्वोऽपि नावशिष्टो भवति इयताऽयं लोकः संवृत्तो भवति यदुत सत्त्वसंवर्तन्या । [179|02-179|04] ततः शून्ये भाजने इत एव सामन्तकात् सत्त्वानां तदाक्षेपके कर्मणि परिक्षीणे सप्त सूर्याः प्रादुर्भूय क्रमेण यावत् पृथिवीं सुमेरुं च निःशेषं दहन्ति । [179|04-179|05] तस्मादेवं प्रज्वलितादर्चिर्वायुना क्षिप्तं शून्यं ब्राह्मं विमानं निर्दहत् परैति । [179|05] तच्च तद्भूमिकमेवार्चिर्वेदितव्यम् । [179|05-179|06] नहि विसभागा अपक्षालाः क्रमन्ते । [179|06] तत्संबद्धसंभूतत्वात्तस्मात्तदित्युक्तम् । [179|06-179|07] कामावचरो ह्यग्नी रूपावचरमग्निं संबध्नातीति । [179|07-179|08] एवमन्यस्यामपि संवर्तन्यां यथायोगं वेदितव्यमिति । [179|08-179|09] नरकेषु सत्त्वानां च्युत्यनुत्पादात् प्रभृति यावत् भाजनानां संक्षय एष कालः । [179|10] ## [179|11] थमाद्वायोः प्रभृति यावन्नरकेषु सत्त्वसम्भवः एष कालो विवर्तकल्प इत्युच्यते । [179|12-179|14] तथा संवृते हि लोक आकाशमात्रावशेषश्चिर कालं तिष्ठति यावत् पुनरपि सत्त्वानां कर्माधिपत्येन भाजनानां पूर्वनिमित्तभूता आकाशे मन्दमन्दा वायवः स्यन्दन्ते । [179|14-179|15] तदा यदयं लोको विंशतिमन्तरकल्पान् संवृत्तोऽस्थात्तन्निर्यातं वक्तव्यम् । [179|15] यद्विंशतिमन्तरकल्पान् विवर्त्तिष्यते तदुपयातं वक्तव्यम् । [179|16] ततस्ते वायवो वर्धमाना यथोक्तं वायुमण्डलं जायते । [179|16-179|17] ततः शनैर्यथोक्तक्रमविधानं सर्वं जायते अप्मण्डलं काञ्चनमयी महापृथिवी द्वीपाः सुमेर्वादयश्च । [179|17-179|18] प्रथमं तु ब्राह्म विमानमुत्पद्यते । [179|18] ततो यावत् यामीयं ततो वायुमण्डलादीनि । [179|18-179|19] इयताऽयं लोको विवृत्तो भवति यदुत भाजनविवर्तन्या । [179|19-179|20] अथान्यतरः सत्त्व आभास्वरेभ्यश्च्युत्वा शून्ये ब्राह्मे विमान उत्पद्यते । [179|20-179|21] अन्येऽपि सत्त्वास्ततश्च्युत्वा ब्रह्मपुरोहितेषूपपद्यन्ते । [179|21] ततो ब्रह्मकायिकेषु परनिर्मितवशवर्तिषु । [179|21-179|22] क्रमेण यावदुत्तरकुरौ गोदानीये पूर्वविदेहे जम्बूद्वीपे प्रेतेषु तिर्यक्षु नरकेषूपपद्यन्ते । [179|22-179|23] धर्मता ह्येषा यत् पश्चात् संवर्तते तत् पूर्वं विवर्त्तते । [179|23-179|24] यदा नरकेष्वेकः सत्त्वोऽपि प्रादुर्भूतो भवति तदा यदयं लोको विंशतिमन्तरकल्पान् विवर्तते तन्निर्यातं भवति । [179|24-179|25] यद्विंशतिमन्तरल्पान् विवर्त्तः स्थास्यति तदुपयातं भवति । [179|26] ## [179|27-180|01] विवर्तमाने लोके एकान्न विंशतिरन्तरकल्पा अपरिमितायुषां मनुष्याणामतिक्रामन्ति । [180|01-180|02] अपरिमितायुषामेव क्रमतां यावद्दशवर्षायुषो भवन्ति । [180|02] सोऽसौ विवृत्तानां तिष्ठतां प्रथमोऽन्तरकल्पः । [180|03] ## [180|04] ## [180|05] तस्मादपरेऽष्टादशोत्कर्षा अपकर्षाश्चाष्टादशान्तरकल्पा भवन्ति । कथं कृत्वा । [180|06] तेभ्यो हि दशवर्षायुष्केभ्य उत्कर्षं गच्छन्तः क्रमेणाशीतिवर्षसहस्रायुषो भवन्ति । [180|07] पुनश्चापकर्षं गच्छन्तो दशवर्षायुषो भवन्ति ॥ एवं द्वितीयोऽन्तरकल्पः । [180|07-180|08] एवं यावदष्टादश । [180|09] ## [180|10] एकान्तरकल्पो विंशतितम उत्कर्ष एवमपकर्षः । [180|10-180|11] दशवर्षायुष्केभ्यो यावदशीतिवर्षायुषां मनुष्याणामिति वर्त्तते । [180|11] अथैते उत्कर्षाः कियन्तं प्रकर्षं गच्छन्ति । [180|12] ## [180|13-180|14] नातः परेण वर्धन्ते यावानेव चान्येषामन्तरकल्पानामुत्कर्षापकर्षकालस्तावानेव प्रथमस्यापकर्षकालः पश्चिमस्य चोत्कर्षकाल इति समानकालाः सर्वे भवन्ति । [180|15] ## [180|16] इत्यनेनान्तरकल्पन्यायेनायं विंशतिमन्तरकल्पान्विवृत्तस्तिष्ठति । [180|16-180|17] यावन्तं कालं विवृत्तस्तिष्ठति तावन्तमेव कालं [180|18] ## [180|19] विंशतिमेवान्तरकल्पान् विवर्तते विंशतिं संवर्तते विंशतिं संवृत्त आस्ते । [180|19-180|20] यद्यपि तदानीमुत्कर्षा अपकर्षाश्च न प्रवर्तन्ते कालस्तु समानः परिसंख्यायते । [180|20-180|22] तत्रैकेनान्तर कल्पेन भाजनान्यभिनिवर्तन्ते एकान्नविंशत्या 'न्तरकल्पैरावास्यन्ते एकेनान्तरकल्पेन भाजनानि विध्वस्यन्ते एकान्नविंशत्या शून्यी भवन्ति । [180|22-180|23] ता एता अन्तरकल्पानां चतस्रो विंशत्योऽशीतिर्भवन्ति । [180|24] ## [180|25] एतन्महाकल्पस्य प्रमाणम् । कल्पः किंस्वभावः । पञ्चस्कन्धस्वभावः । [180|25-181|01] यदुच्यते त्रिभिरसंख्येयैः कल्पानां बुधत्वं प्राप्यत" इति । [181|01] तत् कतमेषां कल्पानाम् । [181|01-181|02] य एव महाकल्पो निर्दिष्टः । [181|03] ## [181|04] ## [181|05] संख्येयानां कल्पानां त्रयेण । [181|05-181|06] कथमसंख्येयस्यासति संख्येयावसाने पुनस्त्रित्वमुच्यते । [181|06] नइअदेवं वेदितव्यं । किं तर्हि । [181|06-181|07] "षष्टिः sthànàntaràõyasaükhyeyami"ti मुक्तकसूत्रं पठ्यते । [181|07] कतमानि षष्टिः । एको ह्यद्वितीयः प्रथमं स्थानान्तरम् । [181|08] एककानां दशको द्वितीयम् । दश दशकानि शतं तृतीयम् । दश शतानि सहस्रम् । [181|09] दश सहस्राणि प्रभेदः । दश प्रभेदा लक्षम् । [181|09-181|10] दश लक्षा अतिलक्षः । [181|10] दशातिलक्षाः कौटिः । दश कौट्यो मध्यः/ दश मध्या अयुतम् । [181|11] शायुता महायुतम् । दश महायुता नियुतम् । दश नियुता महानियुतम् । [181|11-181|12] दश महानियुताः प्रयुतम् । [181|12] दश प्रयुता महाप्रयुतः । दश महाप्रयुताः कङ्करः । [181|12-181|13] दश कङ्करा महाकङ्करः । [181|13] दश महाकङ्करा विस्वरः । दश विस्वरा महाविस्वरः । [181|13-181|14] दश महाविस्वरा अक्षोभ्यः । [181|14] दशाक्षोभ्या महाक्षोभ्यः । दश महाक्षोभ्या विवाहः । [181|15] दश विवाहा महाविवाहः । दश महाविवाहा उत्सङ्गः । दशोत्सङ्गा महोत्सङ्गः । [181|16] दश महोत्सङ्गा वाहनः । दश वाहनानि महावाहनम् । [181|16-181|17] दश महावाहनानि तटिभः । [181|17] दश तिटिभा महातिटिभः । दश महातिटिभा हेतुः । [181|17-181|18] दश हेतवो महाहेतुः । [181|18] दश महाहेतवः करभः । दश करभा महाकरभः । [181|18-181|19] दश महाकरभा इन्द्रः । [181|19] दशेन्द्रा महेन्द्रः । दश महेन्द्राः समाप्तम् । दश समाप्तानि महासमाप्तम् । [181|20] दश महासमाप्तानि गतिः । दश गतयो महागतिः । दश महागतयो निम्बरजः । [181|20-181|21] दश निम्बरजांसि महानिम्बरजः । [181|21] दश महानिम्बरजांसि मुद्रा । दश मुद्रा महामुद्रा । [181|21-181|22] दश महामुद्राः बलम् । [181|22] दश बलानि महाबलम् । [181|22-181|23] दश महाबलानि सज्ञा । [181|23] दश संज्ञा महासंज्ञा । दश महासंज्ञा विभूतः । दश विभूता महाविभूतः । [181|23-181|24] दश महाविभूता बलाक्षम् । [181|24] दश बलाक्षा महाबलाक्षम् । दश महाबलाक्षाण्यसम्ख्यम् । [181|25] अष्टकं मध्याद्विस्तृतम् । [181|25-182|01] इत्येतेषां षष्टिस्थानान्तरगतां संख्यामनुप्राप्ताः कल्पा असंख्येयानित्युच्यन्ते । [182|01] ततो व्यावृत्य पुनर्गण्यन्ते । [182|01-182|02] एवं त्रीणि असंख्येयानीत्युच्यन्ते । [182|02] न तु नैव परिसंख्यातुं शक्यन्त इति । [182|03] किन्तु खलु कालप्रकर्षेणैव कृतप्रणिधाना बोधिसत्त्वा बोधिमभिसंबुध्यन्ते । [182|04] किमेतदेव भविष्यति । [182|04-182|05] महतां हि पुण्यज्ञानसंभारेण षड्भिः पारमिताभिः बहुभिर्दुष्करशतसहस्रैस्त्रिभिः कल्पासंख्येयैरनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते बोधिसत्त्वाः । [182|06] यद्यप्यन्यथाऽप्यस्ति मोक्षावकाशः किमर्थं त इयन्तं यत्नमारभन्ते । [182|06-182|07] परार्थं त इयन्तं यत्नमारभन्ते कथं परानपि महतो दुःखौघात् परित्रातुं शक्नुयामिति । [182|07-182|08] क एषां परार्थेन स्वार्थः । [182|08] एष एव तेषां स्वार्थो यः परार्थस्तस्याभिमतत्वात् । [182|08-182|09] इदानीमेतच्छ्राद्धास्यते । [182|09] सत्यं दुःश्रद्धानमेतदात्मंभरिभिर्निष्करुणैः । [182|09-182|11] कारुणिकैस्तु श्रद्धितमेवैतत् यथा चेह केचिदभ्यस्तनैर्धृण्या असत्यपि स्वार्थे परव्यसनाभिरता उपलभ्यन्ते । [182|11-182|12] तथा पुनरभ्यस्तकारुण्या असत्यपि स्वार्थे परहितक्रियाभिरामाः सन्तीति संभाव्यम् । [182|12-182|15] यथैव चाभ्यासवशादनात्मभूतेषु संस्कारेषु संस्कृतलक्षणानभिज्ञा आत्मस्नेहं निवेश्य तद्धेतोर्दुःखान्युद्वहन्ति एवं पुनरभ्यासवशादात्मस्नेहं तेभ्यो निर्वर्त्य परेष्वपेक्षां वर्धयित्वा तद्धेतोर्दुःखान्युद्वहन्तीति संभाव्यम् । [182|15-182|16] गोत्रान्तरमेव हि तत्तथाजातीयं निर्वर्तते यत् परेषां दुःखेन दुःखायते सुखेन सुखायते नात्मन इति । [182|16] न ते पुनः स्वार्थमन्यं पश्यन्ति । आह चात्र [182|17-182|20] "हीनः प्रार्थयते स्वसंततिगतं यैस्तैरूपायः सुखं मध्यो दुःखनिवृत्तिमेव न सुखं दुःखास्पदं तद्यतः । श्रेष्ठः प्रार्थयते स्वसंततिगतैर्दुःखैः परेषां सुखं दुःखात्यन्तनिवृत्तिमेव च यतस्तद्दुःखदुःख्येव सः ॥" [182|21] किं पुनरुत्कर्षा बुद्धा उत्पयन्ते आहोस्विदपकर्षाः । [182|22] ## [182|23-182|24] अशीतिवर्षशतायुपि प्रजायामपकर्षे आरब्धे यावद्वर्षशतायुषो मनुष्या भवन्त्येतस्मिन्नन्तरे बुद्धा उत्पद्यन्ते । [182|24] कस्मान्नोत्कर्षकाले । तदा हि दुःसमुद्वेजाः सत्त्वा भवन्ति । [183|01] कस्मान्न शतात् । [183|01-183|02] तदा हि पञ्च कषाया अभ्युत्सदा भवन्ति । [183|02-183|03] तद्यथाऽयुष्कषायः कल्पकषायः क्लेशकषायः दृष्टिकषायः सत्त्वकषायश्च । [183|03] अपकर्षस्याधस्तात् प्रत्यवरा आयुरादयः किटभूतत्वात् कषाया उच्यन्ते । [183|04] द्वाभ्यां हि जीवितोपकरणविपत्ती यथाक्रमम् । द्वाभ्यां कुशलपक्षवीपत्तिः । [183|04-183|05] कामसुखल्लिकाऽत्मक्लमथानुयोगाधिकारात् गृहिप्रव्रजितपक्षयोर्वा । [183|05-183|06] एकेनात्मभाववीपत्तिः । [183|06] प्रमाणरूपारोग्यबलवृद्धिस्मृतिवीर्यधैर्यभ्रंसात् । [183|07] अथ प्रत्येकबुद्धानां कस्मिन् काले उत्पादः । [183|08] ## [183|09] उत्कर्षेऽयपकर्षेऽपि । द्विविधा हि प्रत्येकबुद्धा वर्गचारिणः खड्गविषाणकल्पाश्च । [183|10] तत्र वर्गचारिणः श्रावकपूर्विणः प्रत्येकजिना उच्यन्ते । [183|10-183|11] पृथग्जनपूर्विणोऽपि सन्तीत्यपरे । [183|11] येऽन्यत्रोत्पादितनिर्वेधभागीया इह स्वयं मार्गमभिसंबुध्यन्ते । [183|11-183|14] तथाहि पूर्वयोगं पठन्ति "पर्वते किल पञ्चशतानि तापसानां कष्टानि तपांसि तप्यन्ते स्म यावत् प्रत्येकबुद्धसहोषितेन मर्कटेनागम्य तदीर्यापथसंदर्शनात् प्रत्येकबोधिमभिसंबन्द्धा" इति । [183|14] नचार्याः सन्तः कष्टानि तपांसि तप्येरन् । [183|14-183|15] खड्गविषाणकल्पाः पुनरेकविहारिणः । [183|15] तेषां प्रत्येकबुद्धानां [183|16] ## [183|17-183|18] महाकल्पानां शतं बोधिसंभारेषु चरितः खड्गं विषाणकल्पो भवति । [183|18] विनोपदेशेनात्मानमेकं प्रतिबुधा इति प्रत्येकबुद्धाः । [183|18-183|19] ते ह्येकमात्मानं दमयन्ति नान्यान् । [183|19] किं पुनरत्र कारणम् । [183|19-183|20] नहि तावदशक्ता धर्मं देशयितुं प्रतिसंवित्प्राप्तत्वात् । [183|20] शक्यं च तैः पूर्वबुद्धानां शासनमनुस्मृत्यापि धर्मं देशयितुम् । [183|21] नापि निष्करुणाः । सत्त्वानुग्रहार्थमृद्धेराविष्करणात् । [183|21-183|22] नापि सत्त्वानामभव्यत्वात् । [183|22] तथा हि लौकिकमार्ग वीतरागाः संविद्यन्ते । किं तर्हि । [183|22-183|23] पूर्वाभ्यासवशेनाल्पोत्सुकताऽधिमुक्तत्वात् नोत्सहन्ते गम्भीरधर्मग्रहणाय परेषां व्यापर्तुम् । [183|24] अनुस्रोतो गामिनीनां हि प्रजानां दुष्करं प्रतिस्रोतो नयनम् । [183|24-183|25] गणपरिकर्षणप्रसङ्गपरिहारार्थं च व्याक्षेपसंसर्गभीरुत्वात् । [184|01] अथ चक्रवर्त्तिनः कदोत्पद्यन्ते । [184|02] ## [184|03] अमिते चायुषि मनुष्याणां यावदशीतिसहस्रके चोत्पत्तिश्चक्रवर्त्तिनां नाधः । [184|03-184|04] तस्याः सस्यसंपदस्तदूनायुषामभाजनत्वात् । [184|04-184|05] राज्यं चक्रेण वर्तयितुं शीलमेषामिति चक्रवर्त्तिनः । [184|05] ते पुनश्चतुर्विधाः । [184|06] ## [184|07] सुवर्णरूप्यताम्रायश्चक्र्काणि येषां सन्ति । [184|07-184|08] प्रथम एषामुत्तमो द्वितीय उपोत्तमः तृतीयो मध्यमश्चतुर्थो ऽधमः । [184|09] ## [184|10] ## [184|11] यस्यायसं चक्रं स एकद्वीपाधिपतिः । यस्य ताम्रमयं स द्वयोः । [184|11-184|12] यस्य रूप्यमयं स त्रयाणाम् । [184|12] यस्य सुवर्ण्मयं स चतुर्द्वीपाधिपतिः । एष प्राज्ञप्तिको निर्देशः । [184|13] सूत्रे तु प्रधानग्रहणादेकमेव सौवर्णं चक्रम् । [184|13-184|16] "यस्य राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य तदईव पोषधे पञ्चदश्यां शिरःस्नातस्योपोषधो पोषितस्योपरिप्रासादतलगतस्यामात्यगणपरिवृतस्य पूर्वस्यां दिशि चक्ररत्नं प्रादुर्भवति सहस्रारं सनाभिकं सनेमिकं सर्वाकारपरिपूर्णं शुभकर्मारकृतं दिव्यं सर्वसौवर्णं स राजा भवति cakravartã"ti । [184|17] एवं चैते चक्रवर्तिन उत्पद्यन्ते । [184|18] ## [184|19-184|20] सूत्र उक्त" मस्थानमनवकाशो यदपूर्वाचरमौ द्वौ तथागतावर्हन्तौ सम्यक्संबुद्धौ लोक उत्पद्येयातां नेदं स्थानं विद्यते स्थानमेतद्विद्यते यदैकस्तथागतः । [184|20-184|21] यथा तथागत एवं cakravarttinàvi"ti / [184|21] इदमत्र संप्रधार्यम् । [184|21-184|22] किमत्र त्रिसाहस्रमहासाहस्रो लोकधातुर्लोक इष्ट उताहो सर्वलोकधातव इति । [184|22-184|23] नान्यत्र बुद्धा उत्पद्यन्ते इत्येके । [184|23] किं कारणम् । [184|23-184|24] मा भूत् भगवतः शक्तिव्याघातः इति । [184|24] एक एव हि भगवान् सर्वत्र शक्तः । [184|24-184|25] यत्र बुद्ध एको न शक्तः स्याद् विनेयान् विनेतुं तत्राऽन्योऽपि न शक्त इति । [184|25-184|27] उक्तं च सूत्रे "स चेत्त्वां शारिपुत्र कश्चिदुपसंक्रम्यैवं पृच्छेत् अस्ति कश्चिदेतर्हि श्रमणो वा ब्राह्मणो वा समसमः श्रमणेन गोतमेन यदुताभिसंबोधाय । [184|27-184|28] एवं च पृष्टः किं व्याकुर्याः । [184|28-185|01] स चेन्मां भदन्त कश्चिदुपसंक्रम्येवं पृच्छेत्तस्याहं पृष्ट एवं व्याकुर्या नास्ति कश्चिदेतर्ह्हि ÷çamaõo वा ब्राह्मणो वा समसमो भगवता यदुताभिसंबोधाय । [185|01] तत्कस्य हेतोः । [185|01-185|03] संमुखं मे भगवतोऽन्तिकाच्छ्रुतं संमुखमुद्गृहीतं अस्थानमनवकासो यदपूर्वाचरमौ तथागतौ लोक उत्पद्येयातां नेदं स्थानं विद्यत" इति । [185|03-185|04] यत्तर्हि भगवतोक्तं ब्रह्मसूत्रे "यावत्त्रिसाहस्रमहासाहस्रको लोको वशे मेऽत्र वर्तत" इति । [185|04] आभिप्रायिक एष निर्देशः । [185|04-185|05] कोऽत्राभिप्रायः तावतोऽनभिसंस्कारेण व्यवलोकनात् । [185|05-185|06] अभिसंस्कारेन त्वनन्तो बुद्धानां चक्षुर्विषयः । [185|06] सन्त्येवान्यलोकधातुषु बुद्धा इति निकायान्तरीयाः । किं कारणम् । [185|07] बहवो हि समं संभारेषु प्रवर्तमाना दृश्यन्ते । [185|07-185|09] न चैकत्र बहूनां बुद्धानां युगपत् योग उत्पत्तुं न चास्ति तदुत् पत्तौ कक्श्चित् प्रतिबन्धः इति नियतं लोकधात्वन्तरेषूत्पद्यन्ते । [185|09-185|10] अनन्ता लोकधातव इति न शक्यं भगवता कल्पमप्यायुर्विर्भ्रता यिथेह तथाऽन्येष्वपि अनन्तेषु लोकधातुषु व्यापर्तुं किं पुनः पुरुषायुषम् । [185|10-185|11] कथं चेह बुद्धो व्याप्रियते । [185|11-185|13] अस्य पुद्गलस्येदमिन्द्रियम् इयता कालेलामुष्मिन् देशे अमुं पुद्गलमागम्यास्य दोषस्य परिहारादस्याङ्गस्योपसंहारादनेन प्रयोगेणानुत्पन्नं वोत्पत्स्यते अपरिपूर्णं वा परिपूरयिष्यतीति । [185|13-185|15] यत्त्विदं सूत्रमत्रोपनीत "मस्थानमनवकाशो यद्पूर्वाचरमौ द्वी तथागतावेकत्र लोक utpadyeyàtàmi"ti तदेवेदं संप्रधार्यते किमिदमेकं लोकधातुमधिकृत्योक्तमाहोस्वित् सर्वानिति । [185|15-185|16] चक्रवर्तिनोऽपि चास्य लोकद्धातौ न स्यादुत्पादः । [185|16] सहोत्पत्तिप्रतिषेधात् बुद्धवत् । [185|16-185|17] अथैतत् क्षम्यते इदं तु कस्मान्न क्षम्यते "पुण्यस्तु बुद्धानां लोक उत्पाद" इति । [185|17-185|18] यदि बहूनां बहुषु स्यान्न दोषः स्यात् । [185|18] भूयसां लोकानामभ्युदयेन योगः स्यान्निःश्रेयसेन च । [185|18-185|19] अथैङ्कस्मिन्नपि कस्मात् द्वौ तथागतौ न सहोत्पद्येते । [185|19] प्रयोजनाभावात् प्रणिधानवशाच्च । [185|19-185|21] एवं हि बोधिसत्त्वाः प्रणिधानं कुर्वन्ति अहो वताहमन्धे लोके ऽपरिणायके बुद्धो लोक उत्पद्येयमनाथानां नाथ इति । [185|21] आदराभित्वरार्थं च । [185|22-185|23] एकस्मिन्हि बुद्धे सुतरामाद्रियन्ते दुर्लभ ईदृशोऽन्य इति मन्यमानाः सुतरां चाभित्वरन्ते शासनप्रतिपत्तौ माऽस्मिन् गते परिनिर्वृते वा 'नाथा भूमेति । [185|24] अथैते चक्रवर्तिनः सुवर्णादिमयैश्चक्रैः पृथिवीं जयन्तः कथं जयन्ति । यथाक्रमं [185|25] ## [185|26] यस्य सौवर्ण चक्रं भवति तं कोटराजानः स्वयं प्रत्युद्गच्छन्ति । [185|26-186|01] इमे देवस्य जनपदाः ऋद्धाश्च स्फीताश्च क्षेमाश्च सुभिक्षाश्चाकीर्णबहुजनमनुष्याश्च । [186|01-186|02] तान् देवः समनुशास्तु । [186|02] वयं देवस्यानुयात्रिका भविष्याम इति । [186|02-186|03] यस्य रूप्यमयं स स्वयमेव तेषामन्तिकं याति पश्चादस्य प्रह्वीभवन्ति । [186|03-186|04] यस्य ताम्रमयं स तेषामन्तिकं गत्वा कलहायते पश्चात् प्रह्वीभवन्ति । [186|04-186|05] यस्य शस्त्रमयं स तेषामन्तिकं गच्छति अन्योन्यं शस्त्राण्यावहन्ति पश्चान्नमन्ति । [186|05] सर्वे तु चक्रवर्तिनः [186|06] ## [186|07-186|08] शस्त्रेणापि जयतां बधो न प्रवर्तते निर्जित्य च सत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयन्ति । [186|08] अत एव ते नियतं देवेषूत्पद्यन्ते । [186|08-186|09] सूत्र उक्तं "राज्ञश्चक्रवर्तिनो लोके प्रादुर्भावात्सप्तानां रत्नानां लोके प्रादुर्भावो भवति । [186|10-186|11] तद्यथा चक्ररत्नस्य हस्तिरत्नस्याश्वरत्नस्य मणिरत्नस्य स्त्रीरत्नस्य गृहपतिरत्नस्य pariõàyakaratnasye"ti / [186|11] कथं सत्त्वसंख्याता हस्त्यादयः परकीयेण कर्मणोत्पद्यन्ते । [186|12] न वै कश्चित् परकीयेणोत्पद्यते । [186|12-186|13] येन तु सत्त्वेन तत्संबन्ध संवर्तनीयं कर्मोपचितं तस्मिन्नुत्पन्ने स्वान्येवैनं कर्माण्युत्पादयन्ति । [186|13-186|14] किमेष एवान्यराजभ्यश्चक्रवर्तिनां विशेषः । [186|14] अन्योऽपि विशेषोऽस्ति । [186|14-186|15] तद्यथा द्वात्रिंशन्महापुरुषलक्षणान्येषां भवन्ति तद्यथा बुद्धानाम् । [186|15] तत्र तु [186|16] ## [186|17] देशस्थतराणि बुद्धानां लक्षणानि । [186|17-186|18] उत्तप्ततराणि संपूर्णतराणि चेत्येष तेषां विशेषः । [186|19] किं खलु प्राथमकल्पिका अपि मनुष्याः सराजका आसन् । नेत्याह । [186|20] किं तर्हि । [186|21] प्रागासन्नुपिवत् सत्त्वाः [186|22] प्रथमकल्पिका मनुष्या रूपावचरा इवासन् । [186|22-186|24] सूत्र उक्तं "ते भवन्ति रूपिणो मनोमयाः सर्वाङ्गप्रत्यङ्गोपेता आविकला अहीनेन्द्रियाः शुभा वर्णस्थायिनः स्वयं प्रभा विहायसंगमाः प्रीतिभक्षः प्रीत्याहारा दीर्घायुषो दीर्घमध्वानं tiùñhantã"ti । [186|25] ## [186|26] #<आलस्यात्सम्निधिम् कृत्वा साग्रहैः क्षेत्रपो भृतः /># [186|27] तेषां तथाभूतानां भूमिरसः प्रादुर्भूतो मधुस्वादुरसः । [186|27-187|01] तस्यान्यतमो लोलुपजातीयः सत्त्वो गन्धं घ्रात्वा रसं स्वादितवान् भक्षितवांश्च । [187|01-187|02] तथाऽन्येऽपि सत्त्वास्तथैवाकार्षुः । [187|02] स आरम्भः कवडीकाराहारस्य । [187|02-187|03] तेषां तदाहाराभ्यासात् खरत्वं गुरुत्वं च कायेऽवक्रान्तं प्रभावा अन्तर्हिताः । [187|03-187|04] ततोऽन्धकार उत्पन्ने सूर्याचन्द्रमसौ प्रादुर्भूतौ । [187|04-187|05] सोऽप्येषां भूमिरस आस्वादगृद्धानां क्रमेणान्तर्हितो भूमिपर्पटकं प्रादुर्भूतम् । [187|05] तत्रापि गृद्धास्तदप्यन्तर्हितम् । वनलता प्रादुर्भूता । [187|05-187|06] तत्रापि गृद्धाः साऽप्यन्तर्हिता । [187|06] अकृष्टोप्तः शालिरुत्पन्नस्तं प्रभुक्ताः । [187|06-187|08] तस्येदानीमौदारिकत्वान्निःस्यन्दनिर्वाहार्थं सत्त्वानां मूत्रपुरीषमार्गौ सह स्त्रीपुरुषेन्द्रियाभ्यां प्रादुर्भूतौ संस्थानं च भिन्नम् । [187|08-187|09] तेषामन्योन्यं पश्यतां पूर्वाभ्यासवशादयोनिशोमनस्कारग्राहग्रासतां गतानां कामराग उदीर्णो यतो विप्रतिपन्नाः । [187|09-187|10] एष आरम्भः कामिनां कामभूतग्रहावेशस्य । [187|10-187|11] ते च खलु तं शालिं सायं च सायमाशार्थं प्रातश्च प्रातराशार्थं प्रवेशयन्ति स्म । [187|11] अथान्यतमः सत्त्वोऽलसजातीयः संनिधिकारमकार्षीत् । [187|12] अन्येऽपि च सत्त्वाः संनिधिकारमकार्षुः । [187|12-187|13] तेषां तत्र ममकार उत्पन्ने स शालिर्लूनो लूनो न पुनर्जायते स्म । [187|13-187|14] ततः क्षेत्राणि प्रविभज्य स्वेष्वाग्रहं कृत्वा परकीयं हर्तुमारब्धाः । [187|14] प्रथम आरम्भश्चौर्यस्य । [187|14-187|15] तैस्तेषामङ्कुशार्थं समेत्यान्यतमः पुरुषविशेषः क्षेत्राणि पालयितुं षष्ठभागेन भृतः । [187|15-187|16] तस्य क्षेत्राणामधिपतिः क्षत्रियः क्षत्रिय इति संज्ञोत्पन्ना । [187|16-187|17] महाजनकायस्य संमतः प्रजां च रञ्जयतीति महासंमतो राजेति सम्ज्ञोत्पन्ना । [187|17] एष आरम्भो राजपरंपरायाः । [187|17-187|18] तत्र ये गृहेभ्यो वहिर्मनसः संवृत्तास्तेषां ब्राह्मणा इति संज्ञोत्पन्ना । [187|18-187|19] अथान्यतमस्य राज्ञो लोभात् सम्विभागमकुर्वन्तः सत्त्वानां तास्कर्यं प्राचुर्यमापन्नं स तान् शस्त्रेणोपसंक्रमते स्म । [187|20] ततोऽन्ये नैवङ्कारकाः स्म इति मृषा वाचं वक्तुमारब्धाः इति [187|21] ## [187|22-187|23] तत एवं कर्मपथानां वृद्धौ सत्यां क्रमेण ह्रसतां मनुस्याणां दशवर्षायुषो मनुष्याः संभवन्ति । [187|23] अतोऽस्य कृत्स्नस्यानर्थौघस्य द्वौ धर्मौ मूलयोनिः रसराग आलस्यं च । [187|24] दशवऋषायुषां मनुष्याणामन्तरकल्पस्य निर्यणं भवति । कथं भवतीत्याह [187|25] ## [187|26] त्रिभिरन्तरकल्पस्य निर्याणं भवति । शस्त्रेण रोगेण दुर्भिक्षेण च । [187|26-188|02] अन्तरकल्पस्य निर्याणकाले दशवर्षायुषो मनुष्याः अधर्मरागरक्ता भवन्ति विषमलोभाविभूता मिथ्याधर्मपरीताः । [188|02-188|03] तेषां व्यापाद उत्कर्ष गतोऽन्योन्यं सत्त्वं दृष्ट्वा तीव्रमाघातचित्तं वधकचित्तं च प्रत्युपस्थितं भवति । [188|03-188|05] तद्यथेदानीं मृगलुब्धकस्यारण्यकं मृगं दृष्ट्वा ते यद्यदेव गृह्णन्ति काष्ठम् वा लोष्टं वा तत्तेषां तीक्ष्णं शस्त्रं प्रादुर्भवति । [188|05] तेऽन्योन्यं सत्त्वं जीविताद्व्यपरोपयन्ति । [188|05-188|06] पुनः कल्पस्य निर्याणकाले दशवर्षायुषां मनुष्याणां तैरेव दोषैरमनुष्या ईति मुत्सृजन्ति । [188|06-188|07] तेषामसाध्या व्याध्यादयः प्रादुर्भवन्ति यतो म्रियन्ते । [188|07-188|08] पुनर्दशवर्षायुषां तैरेव दोषैर्देवा वर्षं नोत्सृजन्ति यतो दुर्भिक्षं जायते चञ्चः श्वेतास्थि शलाकावृत्तिः । [188|08] कथं च चञ्चः । [188|09] द्वाभ्यां कारणाभ्याम् । य इदानीं समवायः स तदानीं चञ्च इत्युच्यते । [188|09-188|10] समुद्गोऽपि चञ्चः । [188|10-188|11] ते च मनुष्या जिघत्सादौर्बल्यपरीताः समेत्य कालं कुर्वन्ति समुद्रेषु चानागतजनताऽनुग्रहार्थं बीजान्यवस्थापयन्ति । [188|11] अतस्तद्दुर्भिक्षं चञ्चमित्युच्यते । [188|12] कथं श्वेतास्थि । द्वाभ्यां कारणाभ्याम् । [188|12-188|14] तेषां हि शुष्करुक्षकायानां कालं कुर्वतामाश्वेवास्थीनि श्वेतानि भवन्ति बुभुक्षाहताश्च श्वेतान्यस्थीनि संहृत्य क्वाथयित्वा पिवन्ति । [188|14] कथं शलाकावृत्तिः । द्वाभ्यां कारणाभ्याम् । [188|14-188|17] ते हि सत्त्वाः शलाकोद्देशिकया गृहेष्वामिर्षं सम्विभजन्ते अद्य गृहस्वामी भोक्ष्यते श्वो गृहस्वामिनीत्येवमादि धान्यस्थानविवरेभ्यश्च शलाकया धान्यफलानि निष्कृष्य बहुलोदकेन क्वाथयित्वा पिवन्ति । [188|17] एवं वर्णयन्ति । [188|17-188|19] येनैकाहमपि प्राणातीपातविरतिः सम्रक्षिता भवति एकहरीतकी वा संघायैकपिण्डपातो वा सत्कृत्यानुप्रदत्तो भवति स तेषु शस्त्ररोगदुर्भिक्षान्तरकल्पेषु नोत्पद्यत इति । [188|20] अथ कियन्तं कालमेतानि शस्त्राघातरोगदुर्भिक्षाणि तेषां सत्त्वानां भवन्ति [188|21] ## [188|22] शस्त्रकः प्राणातिपातः सप्त दिवसान् भवति । रोगः सप्त मासांश्च दिवसांश्च । [188|23] दुर्भिक्षं सप्तवर्षाणि च मासांश्च दिवसाम्श्चेति समुच्चयार्थश्चकारः । [188|23-188|24] तदा च द्वयोर्द्वीपयोस्तेषां प्रतिरूपकाणि भवन्ति । [188|24-188|25] व्यापाद उद्रेकप्राप्तो भवति वैवस्त्र्यदौर्बल्ये जिघत्सापिपासे च । [188|25] यदुक्तमेवमन्यस्यामपि संवर्तन्यां वेदितव्यम् यथायोगमिति । [188|26] अथ कतीमाः संवर्तन्यः । [189|01] ## [189|02] एकत्र ध्याने सत्त्वाः समं संवर्तन्ते एतस्यामिति संवर्तनी । [189|02-189|03] सप्तभिः सूर्यैस्तेजः संवर्तनी भवति वर्षोदकेनाप्संवर्तनी वायुप्रकोपाद्वायुसंवर्तनी । [189|04] ताभिश्च भाजनानां सुक्ष्मोऽप्यवयवो नावशिष्यते । [189|04-189|05] अत्र तु केचितीर्थङ्करा इच्छन्ति । [189|05] परमाणवो नित्यास्ते तदानीं शिष्यन्त इति । कस्मात्त एवमिच्छन्ति । [189|06] मा भूदबीजकः स्थूलानां प्रादुर्भाव इति । [189|06-189|07] ननु च सत्त्वानां कर्मजः प्रभावविशिष्टो वायुर्बीजमुक्तम् । [189|07] सर्वर्तनीशीर्षवायुर्वातस्य निमित्तं भविष्यति । [189|07-189|08] "वायुना लोकान्तरेभ्यो बीजान्याह्रियन्त" इति महीशासकाः सूत्रे पठन्ति । [189|08-189|09] एवमपि न ते बीजादिभ्योऽङ्कुरादीनामुत्पत्तिमिच्छन्ति । [189|09] किं तर्हि ॥ [189|09-189|10] स्वेभ्य एवावयवेभ्यस्तेषामपि स्वेभ्यः । [189|10] एवं यावत् परमाणुभ्यः । [189|10-189|11] किमिदं बीजादीनामङ्कुरादिषु सामर्थ्यम् । [189|11] न किञ्चिदन्यत्र तत्परमाणूपसर्पणात् । [189|11-189|12] किं पुनः कारणं त एवमिच्छन्ति । [189|12] नहि विजातीयात्संभवो युक्त इति । कस्मान्न युक्तः । [189|12-189|13] अनियमो हि स्यात् । [189|13] शक्तिनियमान्नैवं भविष्यति । शब्दपाकजोत्पत्तिवत् । [189|13-189|14] चित्रो हि गुणधर्मो द्रव्यं तु नैवम् । [189|14-189|15] समानजातीयेभ्यः एव हि द्रव्येभ्यः समानजातीयानां दृष्ट उत्पादस्तद्यथा वीरणेभ्यः कटस्य तन्तुभ्यः पटस्येति । [189|15] इदमयुक्तं वर्तते । [189|15-189|16] किमत्रायुक्तम् यदसिद्धं साधनायोदाह्रियते । [189|16] किमत्रासिद्धम् । [189|17] अन्यो वीरणेभ्यः कटोऽन्यश्च तन्तुभ्यः पट इति । [189|17-189|18] त एव हि ते यथासंनिविष्टास्तां तां संज्ञां लभ्न्ते । [189|18] पिपीलिकापङ्क्तिवत् । कथं गम्येत । [189|18-189|19] एकतन्तुसंयोगे पटस्यानुपलम्भात् । [189|19] को हि तदा सतः पटस्योपलब्धौ प्रतिबन्धः । [189|19-189|20] अकृत्स्नवृत्तौ पटभागोऽत्र स्यान्न पटः । [189|20] समूहमात्रं च पटः स्यात् । कश्च तन्तुभ्योऽन्यः पटभागः । [189|20-189|21] अनेका श्रयसंयोगापेक्षणे दशामात्रसंयोगे पटोपलब्धिः स्यान्न वा कदाचित् । [189|21-189|22] मध्यपरभागानामिन्द्रियेणासंनिकर्षात् । [189|22-189|23] क्रमसंनिकर्षे चावयवानां चक्षुःस्पर्शनाभ्यामवयवविज्ञानं न स्यात् । [189|23-189|24] तस्मात्क्रमेण संनिकर्षादवयविव्यवसायादवयवेष्वेव तद्बुद्धिरलातचक्रवत् । [189|24] भिन्नरूपजातिक्रियेषु तन्तुषु पटस्य रूपाद्यसंभवात् । [189|24-189|26] चित्ररूपादित्वे विजातीयारम्भोऽपि स्यात् अचित्रे च पार्श्वान्तरे पटस्यादर्शनं चित्रदर्शनं वा । [189|26] क्रियाऽपि चित्रेत्यतिचित्रम् । [189|26-189|27] तापप्रकाशभेदे वाऽग्निप्रभाया आदिमध्यान्ते तद्रूपस्पर्शयोरनुपपत्तिः । [189|27-190|02] परमाण्वतीन्द्रियत्वेऽपि समस्तानां प्रत्यक्षत्वं यथा तेषां कार्यारम्भकत्वं चक्षुरादीनां च तैमिरिकाणां च विकीर्णकेशोपलब्धिः । [190|02] तेषां परमाणुवदेकः देशोऽतीन्द्रियः । [190|02-190|03] रूपादिष्वेव च परमाणुसंज्ञानिवेशा त्तद्विनाशे सिद्धः परमाणुविनाशः । [190|03-190|04] द्रव्यं हि परमाणुरन्यच्च रूपादिभ्यो द्रव्यमिति न तेषं विनाशे तद्विनाशः सिद्ध्यति । [190|04-190|05] अयुक्तमस्यान्यत्वं यावता न निर्धार्यते केनचित् इमानि पृथिव्यप्तेजांसि इम एषां रूपादय इति । [190|06-190|07] चक्षुःस्पर्शनग्राह्याणि च प्रज्ञायन्ते दग्धेषु चोर्णाकर्पासकुसुम्भकुङ्कुमादिषु तद्बुद्ध्यभावाद्रूपादिभेदेष्वेव तद्बुद्धिः । [190|07-190|08] पाकजोत्पत्तौ घटपरिज्ञनं संस्थानसामान्यात् पङ्क्तिवत् । [190|08] चिह्नमपश्यतः परिज्ञानाभावात् । [190|08-190|09] को वा बालप्रलापेष्वादरः इति तिष्ठतु तावदेवाप्रतिषेधः । [190|10] अथ कस्याः संवर्तन्याः कतमच्छीर्ष भवति । [190|11] ## [190|12] त्रीणि संवर्तनीशीर्षाणि । तेजःसंवर्तन्या द्वितीयं ध्यानं शीर्षं भवत्यधो दह्यते । [190|13] अप्संवर्तन्यास्तृतीयं ध्यानं शीर्ष भवत्यधः क्लिद्यते । [190|13-190|14] वायुसंवर्त्तन्याश्चतुर्थं ध्यानं शीर्षं भवत्यधो विकीर्यते । [190|14] यद्धि संवर्तन्या उपरिष्टात्तच्छीर्षमित्युच्यते । [190|14-190|16] किं पुनः कारणं प्रथमद्वितीयतृतीयध्यानानि तेजोजलवायुभिर्ध्वस्यन्ते । [190|17] ## [190|18] प्रथेमे हि ध्याने वितर्कविचारा अपक्षालाः । [190|18-190|19] ते च मनसः परिदाहकत्वादग्निकल्पाः । [190|19] द्वितीये प्रीतिरपक्षालः सा च प्रस्रब्धियोगेनश्रयमृदूकरणादप्कल्पाः । [190|20] अत एवतस्मिन् कृत्स्नकायक्रौर्यापगमात् दुःखेन्द्रियस्य निरोध उक्तः सूत्रे । [190|21] तृतीये ध्याने आश्वासप्रश्वासाः । ते च वायव एव । [190|21-190|22] इति यस्यां ध्यानसमापत्तौ यथाभुत आध्यात्मिकोऽपक्षालस्तस्याम् ध्यानोपपत्तौ तथाभूतो बाह्य इति । [190|22-190|23] कस्मात् पृथिवीसंवर्तनी न भवति । [190|23-190|24] पृथिव्येव हि भाजनाख्या तस्यां तेजोजलवायुभिर्विरोधो न पृथ्हिव्येति । [190|24] अथ चतुर्थध्याने कथं न संवर्तनी । [190|25] ## [190|26] चतुर्थं ध्यानमाध्यात्मिकापक्षालरहितत्वादानेञ्ज मुक्तं भगवता । [190|26-190|27] अतोऽत्र बाह्योऽपक्षालो न प्रवर्तत इति नास्त्यत्र संवर्तनी । [190|27] शुद्धावासप्रभावादित्यपरे । [190|27-191|01] नहि तैः शक्यमारुप्यान् प्रवेष्टुं नाप्यन्यत्र गन्तुमिति । [191|01-191|02] नित्यं तर्हि चतुर्थध्यानभाजनं प्राप्न्नोति । [191|03] ## [191|04] नहि चतुर्थं ध्यानमेकभूमिसंबद्धम् । किं तर्हि । [191|04-191|05] विच्छिन्नस्थानान्तरं तारकावत् । [191|05] तत्राप्ययं सत्त्व उपपद्येत च्यवेत वा । [191|05-191|06] स सार्धं विमानेनेति नास्त्यस्य नित्यत्वम् । [191|06] केन पुनः क्रमेणैताः संवर्तन्यो भवन्ति । निरन्तरं तावत् [191|07] ## [191|08] सप्त संवर्तन्यस्तेजसा भवन्ति । ततः । [191|09] ## [191|10] सप्तानां तेजःसंवर्तनीनामनन्तरमद्भिः संवर्तनी भवति । [191|11] ## [191|12] ## [191|13] एतेन क्रमेणाप्संवर्तनीनां गते सप्तके पुनः तेजःसंवर्तनीनां सप्तको भवति । [191|14] ## [191|15] पश्चादेकावायुसंवर्तनी भवति । किं कारणम् । [191|15-191|17] यथिव हि तेषां सत्त्वानां समापत्तिविशेषादात्मभावानां स्थितिविशेषस्तथा भाजनानामपामिति ता एता भवन्ति षट्पञ्चाशत्तेजः संवर्तन्यः सप्ताप्संवर्त्तन्यः एका वायुसंवर्त्तनी । [191|17-191|18] एवं च प्रज्ञप्तिभाष्यं सुनीतं भवति "चतुःषष्टि कल्पाः शुभकृत्स्नानां devànàmàyuþpramàõami"ti / [191|19-191|20] "ये धर्मा हेतुप्रभवा हेतुम् तेषां तथागतोह्यवदत् । तेषां च यो निरोध एवंवादी महाश्रमण" ॥ इति । [191|21] अभिधर्मकोशभाष्ये लोकनिर्देशो नाम [191|22-191|23] तृतीयं कोशस्थानम् समाप्तमिति । चतुर्थं कोशस्थानम् ===================================================================== [192|02] ओं नमो बुद्धाय । [192|03] अथ यदेतत्सत्त्वभाजनलोकस्य बहुधा वैचित्र्यमुक्त तत् केन कृतम् । [192|03-192|04] न खलु केनचिद्बुद्धिपूर्वकं कृतम् । [192|04] किं तर्हि । सत्त्वानां [192|05] ## [192|06-192|07] यदि कर्मजं कस्मात्सत्त्वानां कर्मभिः कुङ्कुमचन्दनादयो रम्यतरा जायन्ते न तेषां शरीराणि । [192|07-192|08] कर्माण्येव तान्येवञ्जातीयाति व्याभिश्रकारिणां सत्त्वानां यदाश्रयाश्च व्रणभूता जायन्ते भोगाश्च रम्यास्तत्प्रतीकारभूताः । [192|08-192|09] अव्यामिश्रकारिणां तु देवानामुभये ऽपि रम्याः । [192|09] किं पुनस्तत्कर्मेत्याह [192|10] ## [192|11] सूत्र उक्तं "द्वे कर्मणी चेतना कर्म चेतयित्वा ce"ti । [192|11-192|12] यत्तच्चेतयित्वा चेतनाकृटं च तत् । [192|12] ते एते द्वे कर्मणी त्रीणि भवन्ति । कायवाङ्मनस्कर्माणि । [192|12-192|13] कथमेषां कर्मणां व्यवस्थानम् । [192|13] किमाश्रयतः आहोस्वित् स्वभावतः समुत्थानतो वा । [192|13-192|14] आश्रयतश्चेदेकं कायकर्म प्राप्नोति । [192|14] सर्वेषां कायाश्रितत्वात् स्वभावतश्चेद्वाक्कर्मैकं प्राप्नोति । [192|15] वचसः कर्मस्वभावत्वात् । समुत्थानतश्चेन्मनस्कर्मैकं प्राप्नोति । [192|15-192|16] सर्वेषां मनः समुत्थितत्वात् । [192|16] यथाक्रमं त्रिभिः कारणैस्त्रयाणामिति वैभाषिकाः । तत्र पुनः [192|17] ## [192|18] चेतना मनस्कर्मे ति वेदितव्यम् । [192|19] ## [192|20] यत्तच्चेतनाजनितं चेतयित्वा कर्मेत्युक्तं कायवाक्कर्मणी ते वेदितव्ये । [192|21] ## [192|22] ते तु कायवाक्कर्मणी प्रत्येकं विज्ञप्त्यविज्ञप्तिस्वभावे वेदितव्ये । तत्र तु [192|23] ## [192|24] ## [192|25] चित्तवशेन कायस्य तथा तथा संस्थानं कायविज्ञप्तिः । गतिरित्यपरे । [192|25-192|26] प्रस्यन्दमानस्य हि कायकर्म नो ऽप्रस्यन्दमानस्येति । [192|26] त उच्यन्ते [193|01] ## [193|02] को ऽयं क्षणो नाम । आत्मलाभो ऽनन्त्रविनाशी । सो ऽस्यास्तीति क्षणिकम् । [193|03] दण्डकवत् । सर्व हि संस्कृतमात्मलाभा दूर्ध्वं न भवतीति यत्रैव जातं तत्रैव ध्वस्यते । [193|04] तस्यायुक्ता देशान्तरसंक्रान्तिः । तस्मान्न गतिः कायकर्म । [193|04-193|05] स्यादेतदेव यदि सर्वस्य ष्क्णिकत्वं सिध्येत् । [193|05] सिद्धमेवैतत् विद्धि । कुतः । संस्कृतस्यावश्यं । [193|06] ## [193|07] अकस्मिको हि भावानां विनाशः । किं कारणम् । कार्यस्य हि कारणं भवति । [193|08] वनाशश्चाभावः । यश्चाभावस्तस्य किं कर्तव्यम् । [193|08-193|09] सो ऽसावाकस्मिकोक् विनाशो यदि भावस्योत्पन्नमात्रस्य न स्यात् पश्चादपि न स्याद्भावस्य तुल्यत्वात् । [193|09-193|10] तथान्यथीभूतः । [193|10] न युक्तं तस्यैव । न्यथात्वम् । न हि स एव तस्माद्विलक्षणो युज्यते । [193|10-193|11] दृष्टो वै काष्ठादीनामग्न्यादिसंयोगाद्विनाशः । [193|11-193|12] न च दृष्टाद्गरिष्ठं प्रमाणमस्तीति । [193|12-193|13] न च सर्वस्याकस्मिको विनाशः कथं तावत् भवान् काष्ठादीनामग्न्यादिसंयोगाद्विनाशं पश्यामीति मन्यते । [193|13] तेषां पुनरदर्शनात् । [193|13-193|14] संप्रधार्यं तावदेतत् । [193|14-193|15] किमग्निसंयोगात्काष्ठादयो विनष्टा अतो न दृश्यन्ते उताहो स्वयं विनष्टा अन्ये च पुनर्नोत्पन्ना अतो न दृश्यन्ते । [193|15-193|16] यथा वायुसंयोगात्प्रदीपः पाणिसंयोगाद्घण्टाशब्द इति । [193|16] तस्मादनुमानसाध्यो ऽयमर्थः । किं पुनरत्रानुमानम् । [193|16-193|17] उक्तं तावत् अकार्यत्वादभावस्येति । [193|17] पुनः [193|18] ## [193|19] यदि विनाशो हेतुसामान्यान्न कस्यचिदहेतुकः स्यादुत्पादवत् । [193|19-193|20] क्षणिकानां च बुद्धिशब्दार्चिषां दृष्ट आकस्मिको विनाश इति नायं हेतुमपेक्षते । [193|20-193|21] यस्तु मन्यते बुद्ध्यन्तराद्बुद्धेर्विनाशः शब्दान्तराच्छब्दस्येति । [193|21] तदयुक्तम् । बुद्ध्योरसमवधानात् । [193|21-193|22] न हि शंसयनिश्चयज्ञानयोर्युक्तं समवधानं सुखदुःखयो रागद्वेषयोर्वा । [193|22-193|24] यदा च पटुबुद्धिशब्दानन्तरमपटुबुद्धिशब्दावुत्पद्येते तदा कथमपटुः समानजातीयो धर्मः पटीयांसं हिंस्यात् । [193|24-193|25] अन्त्ययोश्च कथं यो ऽप्यर्चिषामवस्थानहेत्वभावाद्धर्माधर्मवशाद्वा विनाशं मन्यते तदप्ययुक्तम् । [193|25] न ह्यभावः कारणं भवितुमर्हति । [193|25-193|26] न चाप्युत्पादविनाशहेत्वोर्धर्मार्धर्मयोः क्षणे क्षणे वृत्तिलाभप्रतिबन्धौ भवितुमर्हतः । [193|27] सक्यष्चैष कारण परिकल्पः सर्वत्र सम्स्कृते कर्तुमित्यलं विवादेन । [194|01-194|02] यदि च काष्ठादीनामग्न्यादिसंयोगहेतुको विनाशः स्यादेवं सति पाकजानां गुणानां पक्वतरतमोत्पत्तौ [194|03] ## [194|04] हेतुरेव च विनाशकः स्यात् । कथं कृत्वा । [194|04-194|06] घासाद्यग्निसंबन्धा गुणाः पाकजा उत्पन्नास्तत एव तादृशाद्वा पुनः पक्वतरतमोत्पत्तौ तेषां विनाश इति हेतुरेव तेषां विनाशकः स्याद्धेत्वविशिष्टो वा । [194|06-194|07] न च युक्तं यत एव तादृशाद्द्वा तेषां भावस्तत एव तादृशाच्च तेषां पुनरभाव इति । [194|07-194|08] ज्वालान्तरेषु तावद्धेतुभेदकल्पनां परिकल्पेयुः । [194|08-194|09] क्षरहिमशुक्तसूर्योदकभूमिसंबन्धात्तु पाकजविशेषोत्पत्तौ कां कल्पनां कल्पयेयुः । [194|09-194|10] यत्तर्ह्यापः क्वाथ्यमानाः क्षीयन्ते किं तत्राग्निसंयोगाः कुर्वन्ति । [194|10-194|11] तेजोधातुं प्रभावतो वर्धयन्ति यस्य प्राभावादपां संघातः क्षामक्षामो जायते यावदतिक्षामतां गतो ऽन्ते न पुनः संतानं संतनोति । [194|11-194|12] इदमत्राग्निसंयोगाः कुर्वन्ति । [194|12-194|14] तस्मान्नास्ति भावानां विनाशहेतुः स्वयमेव तु भङ्गुरत्वाद्विनश्यन्त उत्पन्नमात्रा विनश्यन्तीति सिद्ध एषां क्षणभङ्गः क्षणभङ्गाच्च गत्यभावः । [194|14] गत्यभिमानस्तु देशान्तरेषु निरन्तरोत्पत्तौ तृणज्वालावत् । [194|15] गत्यभावे च "संस्थानं kàyavij¤apti"riti सिद्धम् । [194|15-194|16] नास्ति संस्थानं द्रव्यत इति सौत्रान्तिकाः । [194|16] एकदिङ्मुखे हि भूयसि वर्ण उत्पन्ने दीर्घं रूपमिति प्रज्ञप्यते । [194|16-194|17] तमेवापेक्ष्याल्पीयसि ह्रस्वमिति । [194|17] चतुर्दिशं भूयसि चतुरस्रमिति । [194|17-194|27] सर्वत्र समे वृत्तमिति । [194|18] एवं सर्वम् । [194|18-194|19] तद्यथा 'लातमेकस्यां दिशि देशान्तरेष्वनन्तरेषु निरन्तरमाशु दृश्यमानं दीर्घमिति प्रतीयते सर्वतो दृश्यमानं मण्डलमिति । [194|19-194|20] न तु खलु जात्यन्तरमस्ति संस्थानम् । [194|20] यदि हि स्यात् [194|21] ## [194|22-194|23] चक्षुषा हि दृष्ट्वा दीर्घमित्यवसीयते कायेन्द्रियेणापि स्पृष्ट्वेति द्वाभ्यामस्य ग्रहणं प्राप्नुयात् । [194|23] न च रूपायतनस्य द्वाभ्यां ग्रहणमस्ति । [194|23-194|24] यथा वा स्प्रष्टव्ये दीर्घादिग्रहणं तथा वर्णे संभाव्यताम् । [194|24] स्मृतिमात्रं तत्र स्प्रष्टव्यसाहचर्यात् भवति । [194|24-194|25] स तु साहचर्यात् भवति न तु साक्षात् ग्रहणम् । [194|25-194|26] यथा 'ग्निरूपं दृष्ट्वा तस्योष्णतायां स्मृतिर्भवति पुष्पगन्धं च घ्रात्वा तद्वर्ण इति । [194|26-195|01] युक्तमत्राव्यभिचारत्वादन्येनान्यस्य स्मरणं नतु किञ्चित् स्प्रष्टव्यं क्वचित् संस्थाने नियतं यतस्तत्र स्मरणं नियमेन स्यात् । [195|01-195|02] अथासत्यपि साहचर्यनियमे संस्थानस्मरणं नियमेन स्यात् । [195|02] वर्णे ऽपि स्यात् वर्णवद्धा संस्थाने ऽप्यनियमेन स्यात् । [195|02-195|03] नचैवं भवति । [195|03] अयुक्तमस्य स्प्रष्टव्यात्स्मरणं । [195|03-195|04] चित्रास्तरणेवा 'नेकवर्णसंस्थाने दर्शनाद्बहूनामैकदेश्यं प्राप्नुयात् । [195|04] तच्चायीउक्तं वर्णवत् । [195|04-195|05] तस्मान्नास्ति द्रव्यतः संस्थानम् । [194|06] यच्चापि किञ्चित् सप्रतिघं रूपमस्ति तदवश्यं परमाणौ विद्यते । [195|07] ## [195|08] न च संस्थानं परमाणौ विद्यते दीर्घादि । [195|08-195|09] तस्माद्बहुष्वेव तथा संनिविष्टेषु दीर्घादिप्रज्ञप्तिः । [195|09-195|10] अथ मत्तं संस्थानपरमाणव एव तथा संनिविष्टा दीर्घादिसंज्ञां लभन्त इति । [195|10] सो ऽयं केवलः पक्षपातस्तेषामसिद्धत्वात् । [195|10-195|11] सिद्धस्वलक्षाणानां हि तेषां संचयो युज्यते । [195|11] न च संस्थानावयवानां वर्णादिवत् स्वभावः सिद्ध इति कुत एषां संचयः । [195|12] यत्तर्हि वर्णश्चाभिन्नो भवति संस्थानं च भिन्नं दृश्यते मृद्भाजनानाम् । [195|12-195|14] ननु चोक्तं यथा कृत्वा वर्णे दीर्घादिसंज्ञा प्रज्ञप्यते तथा च पिपीलिकादीनामभेदे पङ्क्तिचक्रादीनां भेदः प्रज्ञायते तथा संस्थानस्यापि । [195|14-195|16] यत्तर्हि तमपि दूराद्वा वर्णमपश्यन्तः स्थाण्वादीनां दैर्घ्यादीनि पश्यन्ति वर्णमेव ते तत्राव्यक्तं दृष्ट्वा दीर्घादिपरिकल्पं कुर्वन्ति । [195|16] पङ्क्तिसेनापरिकल्पवत् । इत्थं चैतदेवम् । [195|17] यत्कदाचिदनिर्धार्यमाणपरिच्छेदं संघातमात्रमव्यक्तं दृश्यते किमप्येतदिति । [195|18-195|19] अथेदानीं कायस्य गतिं निराकृट्य सम्स्थानं च तत्र भवन्तः सौत्रान्तिकाः कां कायविज्ञर्प्तिं प्रज्ञपयन्ति । [195|19] संस्थानमेव हि ते कायविज्ञर्प्ति प्रज्ञपयन्ति । नतु पुनर्द्रव्यतः । [195|20] तां च प्रज्ञपयन्तः कथं कायकर्म प्रज्ञपयन्ति । [195|20-195|21] कायाधिष्ठानं कर्म कायकर्म या चेतना कायस्य तत्र तत्र प्रणेत्री । [195|21] एवं वाङ्मनस्कर्मणी अपि यथायोगं वेदितव्ये । [195|22-195|23] यत्तर्हि "चेतना कर्म चेतयित्वा ce"tyuktaü संकल्पचेतना पूर्वं भवत्येवं संकल्पचेतना पूर्वं भवत्येवं चैवं च करिष्यामीति । [195|23] तथा चेतयित्वा पश्चात् क्रिया चेतनोत्पद्यते । [195|23-195|24] यया कायः प्रेर्यते सा 'सौ चेतयित्वा कर्मेत्युच्यते । [195|24-195|25] एवं तर्हि विज्ञप्त्यभावादविज्ञप्तिरपि कामावचरी नास्तीति महान्तो दोषा अनुषज्यन्ते । [195|25-195|26] अनुषङ्गानां पुनः प्रत्यनुषङ्गा भविष्यन्ति । [195|26-195|27] यदि तस्मादेव कायकर्मसंशब्दिताच्चेतनाविशेषादविज्ञप्तिः स्यात् । [195|27-195|28] चित्तानुपरिवर्तिनी स्यात्समाहितविज्ञप्तिवत् नै वं भविष्यति । [195|28] चेतनाविशेषेण तदाक्ष्पविशेषात् । [195|28-196|01] सा 'पि च विज्ञप्तिः सती तदाक्षेपे चेतनाया बलं निभालयते । [196|01] जडत्वात् । [196|01-196|02] द्रव्यमेव तु संस्थानं वैभाषिका वर्णयन्ति संस्थानात्मिकां तु कायविज्ञप्तिम् । [196|03] ## [196|04] वाक्स्वभावो यः शब्दः सैव वाग्विज्ञप्तिः । अविज्ञप्तिः पूर्वमेवोक्ता । [196|04-196|05] सा 'पि द्रव्यतो नास्तीति सौत्रान्तिकाः । [196|05] अभ्युपेत्याकरणमात्रत्वात् । [196|05-196|06] अतीतान्यपि महाभूतान्युपादाय प्रज्ञप्तेस्तेषां चाविद्यमानस्वभावत्वाद्रूपलक्षणाभावाच्च । [196|06-196|07] अस्तीति वैभांषिकाः । [196|07] कथं ज्ञायते । [196|08] ## [196|09] त्रिविधं रूपमुक्तं सूत्रे । "त्रिभिः स्थानै रूपस्य रूपसंग्रहो भवति । [196|09-196|10] अस्ति रूपं सनिदर्शनं सप्रतिघम् । [196|10] अस्ति रूपमनिदर्शनं सप्रतिघम् । [196|10-196|11] अस्ति råpamanidar÷anamapratighami"ti / [196|11] अनास्रवं च भगवता रूपमुक्तम् । "अनास्रवाः धर्माः कतमे । [196|12-196|13] यस्मिन् रूपे ऽतीतानागतप्रत्युत्पन्नो नोत्पद्यते ऽनुनयो वा प्रतिघो वा यावद्यस्मिन्विज्ञाने । [196|13] इम उच्यन्ते ऽनास्रवा धर्मा" इति । [196|13-196|14] न चा विज्ञप्तिं विरहय्यास्ति रूपमनिदर्शनमप्रतिघं नाप्यना स्रवम् । [196|14] वृद्धिरपि चोक्ता । [196|14-196|17] "एभिः सप्तभिरौपधिकैः पुण्यक्रियावस्तुभिः समन्वागतस्य श्राद्धस्य कुलपुत्रस्य कुलदुहितुर्वा चरतो वा स्वपतो वा तिष्ठतो वा जाग्रतो वा सततसमितमभिवर्धत एव पुण्यमुपजायत एव पुण्यम् । [196|17] एवं niraupadhikairi"ti // [196|17-196|18] न चाविज्ञप्तिमन्तरेणान्यमनसो ऽप्ति पुण्यस्याभिवृद्धिर्युज्यते । [196|18-196|19] अकुर्वतश्च स्वयं परैः कारयतः कर्मपथा न सिध्येयुरसत्यामविज्ञप्तौ । [196|19] नह्याज्ञापनविज्ञप्तिः मौलः कर्मपथो युज्यते । [196|20] तस्य कर्यणो ऽकृतत्वात् । कृते ऽपि च तस्याः स्वभावविशेषादिति । [196|20-196|22] उक्तं च भगवता "धर्मा भिक्षवो bàhyamàyatanamekàda÷abhiràyatanairasaügçhãtamanidar÷anamapratighami"ti / [196|22] न त्वरूपीत्युक्तम् । [196|22-196|23] तत्र किं प्रयोजनं स्याद्यदि धर्मायतनान्तर्गतमविज्ञप्तिरूपं नश्येत । [196|23] अष्टाङ्गश्च मार्गो न स्यादविज्ञप्तिमन्तरेण । [196|23-196|24] समापन्नस्य सम्यग्वाक्कर्मान्ताजीवानामयोगात् । [196|24-196|26] यत्तर्हीदमुक्तं "तस्यैवं जानत एवं पश्यतः सम्यग्दृष्टिर्भावनापरिपूरिं गच्छति सम्यक् संकल्पः सम्यक् व्यायामः सम्यक् स्मृतिः सम्यक् समाधिः । [196|26-196|27] पूर्वमेव चास्य सम्यक् वावक्र्मान्ताजीवाः परिशुद्धा भवन्ति पर्यवदाता" इति । [196|27-196|28] लौकिकमार्गवैराग्यं पूर्वकृतमभिसंधायैतदुक्तम् । [196|28-197|01] प्रातिमोक्षसंवरश्चपि न स्यादसत्यामविज्ञप्तौ । [197|01-197|02] न हि समादानादुर्ध्वं तदस्ति येनान्यमनस्को ऽप्ययं भिक्षुः स्यात् भिक्षुणी वेति । [197|02] सेतुश्च सूत्रे विरक्तिरुक्ता । दौःशील्यविवन्धत्वात् । [197|02-197|03] न वा भवन्ती सेतुर्भवितुमर्हतीत्यस्त्येवाविज्ञप्तिः । [197|03-197|04] अत्र सौत्रान्तिका आहुः बह्वप्येतच्चित्रमप्येतत् । [197|04] नैवं त्वेतत् । किं कारणम् । यत् तावदुक्तं "त्रिविधरूपोक्तेरि" ति । [197|04-197|05] तत्र योगाचारा उपदिशन्ति । [197|05] ध्यायिनां समाधिविषयो रूपं समाधिप्रभावादुत्पद्यते । [197|06] चक्षुरिन्द्रियाविषयत्वात् अनिदर्शनम् । देशानावरणत्वादप्रतिघमिति । अथ मतम् । [197|07] कथमिदानीं तत् रूपम् इति । एतदविज्ञप्तौ समानम् । [197|07-197|08] यदप्युक्तमनास्रवरूपोक्तेरिति तद् एव समाधिप्रभावसंभूतं रूपमनास्रवे समाधावनास्रवं वर्णयन्ति योगाचाराः । [197|09] अर्हतो यद्रूपं बाह्यं चेत्यपरे । आस्रवाणामनिश्रयत्वात् । [197|09-197|10] यत्तर्हि सूत्र उक्तं "सास्रवा धर्माः कतमे । [197|10] यावदेव चक्षुर्यवदेव råpàõã"ti विस्तरः । [197|10-197|11] तत्र पुनरास्रवाणामप्रतिपक्षत्वात्सास्रवमुक्तम् । [197|11] पर्यायेण तर्हि तदेव सास्रवं चानास्रवं च स्यात् । किं स्यात् । [197|12] लक्षणसंकरः स्यात् । [197|12-197|13] यथा तत् सास्रवं तथा न कदाचिदनास्रवमिति को ऽत्र संकरः । [197|13-197|15] यदि च रूपायतनादीनि एकान्तेन सास्रवाणि स्युरिह सूत्रे किमर्थ विशेषितानि syu"ryàni रूपाणि सास्रवाणि सोपादानीयानि cetaþkhilamrakùavastvi"ti विस्तरः । [197|15-197|19] यदप्युक्तं "पुण्याभिवृद्धिवचनादिति तत्रापि पूर्वाचार्या निर्दिशन्ति "धर्मता ह्येषा यथा दातॄणां दायाः परिभुज्यन्ते तथा तथा भोक्तॄणां गुणविशेषादनुग्रहविशेषाच्चान्यमनसामपि दातॄणां तदालम्बनदानचेतना भाविताः संततयः सूक्ष्मं परिणामविशेषं प्राप्नुवन्ति येनायत्यां बहुतरफलाभिनिष्पत्तये समर्था भवन्ति /" [197|19-197|20] "इदमभिसंधायोक्तं" भवेदभिवर्धत एव पुण्यमुपजायत एव पुण्यम् इति । [197|20-197|21] अथ मतं कथमिदानीं संतानान्तरविशेषादन्यमनसो ऽपि संतानान्तरस्य परिणामः सेत्स्यतीति । [197|21] एतदविज्ञप्तौ स्मानम् । [197|21-197|23] कथमिदानीं संतानान्तरविशेषात्संतानान्तरे धर्मान्तरमविज्ञप्तिः सेत्स्यतीति निरूपधिकेष्विदानीं पुण्यक्रियावस्तुषु कथं भविष्यतीति । [197|23-197|24] अभिक्ष्णं तदालम्बनचेतनाभ्यासात्स्वप्नेष्वपि ता अनुषङ्गिन्यो भवन्ति । [197|24-197|25] अविज्ञप्तिवादिनस्तु निरौपधिके यत्र विज्ञप्तिर्नास्ति तत्र कथामविज्ञप्तिः स्यात् । [197|25-197|26] औपधिके ऽप्यभीक्षणं तदालम्बनेचेतनाभ्यासादित्यपरे । [197|26-198|01] यत्तर्हि सूत्र उक्तं "यस्योग्रभिक्षुः शीलवान् कल्याणधर्मा पिण्डकं परिभुज्याप्रमाणं चेतःसमार्धिं कायेन साक्षात्कृत्वोपसंपद्य विहरत्यप्रमाणस्तन्निदानदायकस्य दानपतेः पुण्याभिष्यन्दः कुशलाभिष्यन्दः सुखास्वादधारः प्रतिकाङ्क्षितव्य" इत्यत्र तदानीं दातुः कश्चेतनाविशेषः । [198|01-198|02] तस्मात्संततिपरिणामविशेष एव न्याय्यः । [198|02-198|03] यदप्युक्तं "कारयतः कथं कर्मपथाः setsyantã"ti तत्राप्येवं वर्णयन्ति । [198|03-198|05] तत्प्रयोगेण परेषामुपघातविशेषात्प्रयोक्तुः सूक्ष्मः संततिपरिणाम विशेषो जायते यत आयत्यां समन्ते ऽपि बहुतरफलाभिनिर्वर्त्तनसमर्था भवतीति स्वयमपि च कुर्वतः क्रियाफलपरिसमाप्तावेष एव न्यायो वेदितव्यः । [198|05-198|06] सो ऽसौ संततिपरिणामविशेषः कर्मपथ इत्याख्यायते । [198|06] कार्ये कारणोपचारात् । [198|06-198|07] कायिकवाचिकत्वं तु तत्क्रियाफलत्वाद्यथा विज्ञप्तिवादिनामविज्ञप्तेरिति । [198|07-198|08] उपात्तेषु स्कन्धेषु त्रिकालया चेतनया प्राणातिपातावध्वेन स्पृश्यत इति भदन्तः । [198|08-198|09] हनिष्यामि हन्मि हतमिति चास्य यदा भवतीति । [198|09] न त्वियता कर्मपथः परिसमाप्यते । [198|10] मा भूदहते ऽपि मात्रादौ हताभिमानिनामानन्तर्यं कर्मेति । [198|11] स्वयं तु घ्नत एतावांश्चेतनासमुदाचार इत्ययमत्राभिप्रायो युक्तरूपः स्यात् । [198|11-198|13] क इदानीमेष प्रद्वेषो यदविज्ञप्तिः प्रक्षिप्यते संततिपरिणामविशेषश्चाभ्युपगम्यते तथैवाप्रज्ञायमानः । [198|13] न खलु कश्चित् प्रद्वेषः । [198|13-198|14] किन्तु चित्तान्वयकायप्रयोगेण क्रियापरिसमाप्तौ ताभ्यां पृथग्भूतं धर्मान्तरं प्रयोजयितुरुत्पद्यत इति नोत्पद्यते परितोषः । [198|15-198|16] यत्कृतप्रयोगसंभूता तु क्रियापरिसमाप्तिस्तस्यैव तन्निमित्तः संततिपरिणामो भवतीति भवति परितोषः । [198|16] चित्तचैतसंतानाच्चायत्यां फलोत्पत्तेः । उक्तं चात्र । [198|17] किमुक्तम् । "vij¤aptyabhàvàdi"tyevamàdi / तदभावादविज्ञप्तेरभावः । [198|17-198|18] यदप्युक्तं "धर्मायतनस्यारूपित्वं yasmànnoktami"ti / [198|18-198|19] तद्यदेवात्र रूपमनिदर्शनमप्रतिघं चोक्तं तदेवास्तु धर्मायतनपर्यापन्नम् । [198|19] यदप्युक्तमष्टाङ्ग आर्यमार्गो न स्यादिति । [198|19-198|20] अङ्गं तावदाचक्ष्व । [198|20] कथं मार्गसमापन्नस्य सम्यग्वाक्कर्मान्ताजीवा भवन्तीति । [198|20-198|21] किमसौ वाचं भाष्यते क्रियां वा करोति चीवरादीन् वा पर्येषते । [198|21] नेत्याह । किं तर्हि । [198|22] तद्रूपामनास्रवामविज्ञप्तिं प्रतिलभते । [198|22-198|23] यस्याः प्रतिलम्भाद्व्युत्थितो ऽपि न पुनर्मिथ्यावागादिषु प्रवर्तते सम्यग्वागादिषु च प्रवर्तते । [198|23-198|24] अतो निमित्ते नैमित्तिकोपचारादविज्ञप्तौ तदाख्या क्रियते । [198|24-198|27] यद्येवमिहाप्येवं किं न गृह्यते मार्गसमापन्नो विनाप्यविज्ञप्त्या तद्रूपमाशयं च आश्रयं च प्रतिलभते यस्य प्रतिलम्भात् व्युत्थितो ऽपि न पुनर्मिथ्यावागादिषु प्रवर्तते सम्यग्वागादिषु च प्रवर्तते । [198|27-199|01] अतो निमित्ते नैमित्तिकोपचारं कृत्वा अष्टौ मार्गाङ्गानि व्यवस्थाप्यन्त इति । [199|01] अपरस्त्वाह । तदक्रियामात्रमत्राङ्गमुक्तं स्यात् । [199|01-199|02] यदसावार्यमार्गसामर्थ्यादक्रियानियमं प्रतिलभते तच्चानास्रवमार्गसंनिश्रयलाभादनास्रवं स्यात् । [199|02-199|03] नहि सर्वत्र द्रव्यमन्तो धर्माः परिसंख्यायन्ते । [199|03-199|04] तद्याथा 'ष्टौ लोकधर्माः लाभो ऽलाभः यशो ऽयशः निन्दा प्रशंसा सुखं दुःखमिति । [199|04] नचात्र चीवरादीनामलाभो नामास्ति द्रव्यान्तरम् । [199|05-199|06] प्रातिमोक्षसंवरो ऽपि स्यात् यया चेतनया विधिपूर्वं कृत्वा 'भ्युपगमः प्रतिषिद्धात्कर्मणः कायवाचौ संवृणोति । [199|06] अन्यचित्तोन संवृतः स्यादिति चेत् । न । [199|07-199|09] तद्भावनया क्रियाकाले स्मरतः तत्प्रत्युपस्थानात् सेतुभावो ऽपि स्यादक्रियां प्रतिज्ञां संस्मृत्य संस्मृत्य लज्जितो दौःशील्याकरणात् इत्यर्थमेव च तस्याः समादानम् । [199|09-199|10] यदि पुनरविज्ञप्तेरेव दौःसील्यं प्रतिबध्नीयात् न कश्चित्मुषितस्मृतिः शिक्षां भिन्द्यात् । [199|10-199|11] अलं विस्तरेणास्त्येव द्रव्यान्तरमविज्ञप्तिरूपति वैभाषिकाः । [199|12-199|13] यद्यस्ति तच्च महाभूतान्युपादायेत्युक्तम् तत् किम् विज्ञप्तिमहाभूतान्येवोपादायाविज्ञप्तिरुत्पद्यते अथान्यानि । [199|13] अन्यान्येव सा महाभूतान्युपादायोत्पद्यते । [199|14] न हि सैव सामग्री सुक्ष्मफला चौदारिकफाला च युज्यते । [199|14-199|15] किं खलु यदातनी विज्ञप्तिस्तदातनान्येव सा महाभूतान्युपादाय वर्तते । [199|15-199|16] सर्वमुपादायरूपं प्रायेणैवं किञ्चित्तु वर्तमानमनागतं चातीतानि महाभूतान्युपादाय । [199|16] किं पुनस्तदिति । [199|17] ## [199|18] प्रथमात् क्षणादूर्ध्वमविज्ञप्तिः कामावचरी अतीतानि महाभूतान्युपादायोत्पद्यते । [199|19] तान्यस्या आश्रयार्थेन भवन्ति । प्रत्युत्पन्नानि शरीरमहाभूतानि संनिश्रयार्थेन । [199|20] प्रवृत्यनुवृत्तिकारणत्वाद्यथाक्रमम् । [199|20-199|21] चक्रस्येव भूमौ सपरिवर्तमानस्य पाण्यावेधभूमिप्रदेशौ । [199|22] अथ कुतस्त्यानि महाभूतान्युपादाय कुतस्त्यं कायवाक्कर्म । [199|23] ## [199|24-199|25] कामावचरं कायवाक्कर्मं कामावचराण्येव महाभूतान्युपादाय एवं यावच्चतुर्थध्यानभूमिकं तद्भूमिकान्येवोपादाय । [199|26] ## [199|27-200|01] अस्रवं तु कायवाक्कर्म यस्यां भूमौ जातस्तदुत्पादयति तद्भूमिकान्युपादाय तद्वेदितव्यम् । [200|01] धात्वपतितत्वादनास्रवाणां च भूतानामभावात्तद्वलेन चोत्पत्तेः । [200|02] तत्र विज्ञप्त्यविज्ञप्त्याख्यकर्मणी वेदितव्ये । [200|03] ## [200|04] नैःष्यन्दिकी च सत्त्वाख्या [200|05] किञ्च [200|06] निष्यन्दोपात्तभूतजा । [200|07] नैःष्यन्दिकान्येव भूतान्युपादाय चित्तचैत्तानि चोपादायाविज्ञप्तिर्भवति । [200|07-200|08] असमाहितभूमिकाया एष प्रकारः । [200|09] ## [200|10] ध्यानानास्रवसंवराविज्ञप्तिः समाधिजा । [200|10-200|12] सा समाधिसंभूतान्यौपचयिकान्यनुपातानि च महाभूतान्युपादायोत्पद्यते अभिन्नानि च यान्येव च भूतान्युपादाय प्राणातिपाताद्विरतिरुत्पद्यते तान्येव यावत् संभिन्नप्रलापात् । [200|12] किं कारणम् । [200|13] चित्तवत् भूताभेदात् । [200|13-200|14] प्रातिमोक्षसंवरे त्वन्यान्यानि महाभूतान्युपादाय सप्ताविज्ञप्तयो भवन्ति । [200|14] विज्ञप्तिस्तु नैःष्यन्दिकी । उपात्ता तु कायिकी । [200|14-200|16] किं पुनरियं विज्ञप्तिरुत्पद्यमाना पूर्वकस्य संस्थानस्य संतानं बाधित्वोत्पद्यते उताहो न । [200|16] किञ्चातः यदि बाधित्वोत्पद्यते । न । [200|16-200|17] विपाकरूपस्योच्छिन्नस्य पुनः प्रवन्धादवैभाषिकीयं प्राप्नोति । [200|17] अथाबाधित्वा । [200|17-200|18] कथमेकस्मिन्भूतसंघाते संस्थानद्वयं सिध्यति । [200|18-200|19] अन्यान्येव तानि नैःष्यन्दिकानि तदानीमुपजायन्ते यान्युपादाय विज्ञप्तिर्भवति । [200|19-200|20] एवं तर्हि यद्यदेवाङ्गं निश्रित्योत्पद्यते विज्ञप्तिस्तेन तेनाङ्गेन महीयसा भवितव्यम् । [200|20] तन्महाभूतैरभिव्यापनात् । [200|20-200|21] अनभिव्यापने च पुनः कथं कृत्स्नाङ्गेन विज्ञपयेत् । [200|21] शुषिरत्वात् कायस्यास्ति तेषामवकाशः । [200|22] तत् खल्वेतत् कर्म पर्यायेण द्विविधं त्रिविधं पञ्चविधं चोत्तम् । [200|22-200|23] चेतना चेतयित्वा चेति । [200|23] चेतयित्वा पुनर्द्विधा । कायवाक्कर्म चेतना च । [200|23-200|24] कायकर्म पुनः द्विविधं विज्ञप्त्याख्यमविज्ञप्त्याख्यं च । [200|24-200|25] एवं वाक्कर्म चेतना चेति पञ्चविधं भवति । [200|25] तत्र पुनरविज्ञप्तिर्द्विधा । कुशला 'कुशला च । [200|26] ## [200|27] किं कारणम् । [200|27-200|28] अव्याकृतं हि चित्तं दुर्बलमतो न शक्तं बलवत्कर्माक्षेप्तुं यन्निरुद्धे ऽपि तस्मिन्ननुवध्नीयात् । [201|01] ## [201|02] अन्यत्कर्म त्रिविधम् । कुशलाकुशलाव्याकृतम् । किं तदन्यत् । विज्ञप्तिश्चेतना च । [201|03] ## [201|04] ## [201|05] अकुशलं वस्तु कर्म कामहातौ वेदितव्यम् । नान्यत्र । [201|05-201|06] अकुशलमूलानां प्रहीणत्वादाह्रीक्यानपत्राप्ययोश्च । [201|06-201|07] कुशलाव्याकृतं तु सर्वत्रा प्रतिवेधात् । [201|07] तत्र [201|08] ## [201|09] कामे ऽपीत्यपिशब्दात् । आरूप्येषु नास्ति भूताभावात् । [201|09-201|10] यत्र हि कायवाचोः प्रवृत्तिस्तत्र कायवाक्संवरौ । [201|10] इह तर्हि समापन्नस्य स्यादनास्रवा विज्ञप्तिवत् । [201|11] न । तस्या धात्वपतितत्वात् । [201|11-201|12] आरूप्यावचरी त्वविज्ञप्तिनांर्हति विसभागानि भूतान्युपादाय भवितुम् । [201|12] सर्वरूपवैमुख्याच्चारूप्यसमापत्तुनार्लं रूपोत्पत्तये । [201|13] विभूतरूपसंज्ञत्वात् । दौःशील्यप्रतिपक्षेण शीलम् । तच्च दौःशील्यं कामावचरम् । [201|14] आरूप्याश्च कामधातोराश्रया कारालम्बनप्रतिपक्षदूरताभिर्दूरे । [201|14-201|15] अत एष्वविज्ञप्तिर्नास्तीति वैभाषिकाः [201|16] ## [201|17] विज्ञप्तिस्तु सविचारयोरेव भूम्योः । कामधातौ प्रथमे च ध्याने न तत ऊर्ध्वम् । [201|18] ## [201|19] निवृता तु विज्ञप्तिः कामधातावपि नास्ति । ब्रह्मलोक एवास्ति । [201|19-201|20] महाब्राह्मणो हि शाठ्यसमुत्थितं कायकर्म श्रूयते । [201|20-201|21] स हि स्वपर्षन्मध्ये आयुष्मतो ऽश्वजितः क्षेपार्थमात्मानं क्षिप्तवात् । [201|21-201|22] तत ऊर्ध्वमसत्यां वाग्विज्ञप्तौ कथं तत्र शब्दायतनं बाह्यमहाभूतहेतुकम् । [201|22] अन्ये पुनराहुः । [201|22-201|23] द्वितीयादिष्वपि ध्यानेषु विज्ञप्तिरस्त्यनिवृताव्याकृता । [201|23] न कुशला न क्लिष्टा । किं कारणम् । [201|24-201|25] न हि तेषूपपन्नस्तज्जातीयमधोभूमिकं चित्तं संमुखीकरोति येन तां विज्ञप्तिं समुत्थापयेत् । [201|25] न्यूनत्वात्प्रहीणत्वच्च । पूर्वमेव तु वर्णयन्ति । [201|25-201|26] किं पुनः कारणमूर्ध्वं ब्रह्मलोकान्नास्ति विज्ञप्तिः कामधातौ च निवृक्ताव्याकृता नास्ति । [202|01] ## [202|02] सवितर्कविचारेण हि चित्तेन विज्ञप्तिः समुत्थाप्यते । [202|02-202|03] तच्च द्वितीयादिषु ध्यानेषु नास्ति भावनाप्रहातव्येन चोत्थाप्यते । [202|03] दर्शनप्रहातव्यस्यान्तर्मुखप्रवृत्तत्वात् । [202|04] तच्च कामधातौ निवृतव्याकृतं नास्ति । [202|05] किं खलु समुत्थानवशादेवं धर्माणां कुशलाकुशलत्वं वेदितव्यम् । नेत्याह । [202|06] किं तर्हि । चतुर्भिः प्रकारैः परमार्थतः स्वभावतः संप्रयोगतः समुत्थानतश्च । [202|07] तत्र तावत् । [202|08] ## [202|09] निर्वाणं हि सर्वदुःखव्युपशमः । ततः परमक्षेमत्वात् परमार्थेन कुशलमारोग्यवत् । [202|10] ## [202|11] त्रीणि कुशलमूलानि । [202|11-202|12] ह्रिश्चापत्रप्यं च स्वभाएव्न कुशलानि अन्यसंप्रयोगसमुत्थनानपेक्षत्वात् । [202|12] पथ्यौषधवत् । [202|13] ## [202|14-202|15] तैरेव कुशलमूलह्यर् पत्राप्यैः संप्रयुक्ता धर्माः संप्रयोगेण कुशलास्तैरसंप्रयुक्तानां कुशलत्वाभावादौषधमिश्रपानीयवत् । [202|16] ## [202|17-202|18] कायवावक्कर्मणि चित्तविप्रयुक्ताश्च संस्कारजात्यादयः प्राप्तिनिरोधासंज्ञिसमापत्तयस्तैरेव कुशलमूलादिसंप्रयुक्तै धर्मः समुपस्थापिताः समुत्थानेन कुशलाः । [202|19] औषधपानीयसंभूतधात्रीक्षीरवत् । [202|19-202|20] प्राप्तीनां तु विसभागचित्तसमुत्थापितानां कथं कुशलत्वमिति वक्तव्यम् । [202|20-202|21] तद्यथा विचिकित्सया कुशलमूलप्रतिसंधानं धातुप्रत्यागमपरिहाणिभ्यां च । [202|21] यथा च कुशलमुक्तं ततो [202|22] ## [202|23] कथं कृत्वा । संसारः परमार्थेनाकुशलः । सर्वदुःखप्रवृत्त्यात्मकत्वेन परमाक्षेमत्वात् । [202|24] अकुशलमूलाह्रीक्यानपत्राप्याणि स्वभावतः । तत्संप्रयुक्ता धर्माः संप्रयोगतः । [202|24-202|25] तत्समुत्थापिताः कायवाक्कर्मजात्यादिप्राप्तयः समुत्थानतः व्याध्यपथ्यौषधादिभिरूपमेयाः । [203|01] एवं तर्हि न किञ्चित्सास्रवमव्याकृतं भविष्यति कुशलं वा । संसाराभ्यन्तरत्वात् । [203|02] परमार्थत एवमुक्तं विपाकं तु प्रति यत्सास्रवं न व्याक्रियते तदव्याकृतमित्युच्यते । [203|03] इष्टविपाकं च कुक्शलमित्युच्यते । यदि तु परमार्थेनाव्याकृतं मृग्यते तत् । [203|04] ## [203|05] द्वे असंस्कृते निष्पर्यायेणानिवृताव्याकृते । आकाशमप्रतिसंख्यानिरोधश्च । [203|05-203|06] इदं विचार्यते । [203|06-203|07] यदि समुत्थानवशात्कुशलाकुशलत्वं कायवाक्कर्मणः किं न महाभूतानाम् । [203|07] कर्मणि हि कर्त्तुरभिप्रायो न महाभूतेषु । [203|07-203|09] समाहितस्याविज्ञप्तौ नास्त्यभिप्रायो न चासमाहितं चित्तं तस्याः समुत्थापकं विसभागभूमिकत्वादिति कथं तस्याः कुशलत्वम् । [203|09-203|10] दिव्ययोरपि वा चक्षुःश्रोत्रयोः कुक्शलत्वप्रसङ्गः । [203|10] कर्त्तव्यो ऽत्र यत्नः । यदुक्तं दर्शनप्रहातव्यं चित्तं विज्ञप्तेरसमुत्थापकमिति । [203|11-203|12] किं तर्हि भगवतोक्तं "ततो ऽपि मिथ्यादृष्टेर्मिथ्यासंकल्पः प्रभवति मिथ्या वाग्मिथ्याकर्मान्त" मित्येवमादि । [203|12] अविरुद्धमेतत् । [203|13] ## [203|14] द्विविधं समुत्थानं हेतुसमुत्थानं तत्क्षणसमुत्थानं च । तत्रैव क्षणे तद्भावात् । [203|15] ## [203|16] हेतुसमुत्थानं प्रवर्तकमाक्षेपकत्वात् । तत्क्षणसमुत्थानमनुवर्तकं क्रियाकालानुवर्तनात् । [203|17] किमिदानीं तस्य तस्यां क्रियायां सामर्थ्यम् । [203|17-203|18] तेन हि विना 'सौ मृतस्येव न स्यादा क्षिप्ता 'पि सती । [203|18] अचित्तकस्य तर्हि संवरोत्पत्तौ कथं भवति । [203|18-203|19] स्फुटतरा तर्हि सचित्तकस्य भवतीत्येतत्सामर्थ्यम् । [203|19] तत्र च [203|20] ## [203|21] दर्शनप्रहातव्यं चित्तं विज्ञप्तेः प्रवर्तकम् । [203|21-203|22] तत्समुत्थापकयोर्वितर्कविचारयोर्निदानभूतत्वात् । [203|22] न त्वनुवर्तकम् । [203|22-203|23] बहिर्मुखचित्तस्य क्रियाकाले तदभावात् । [203|23] तत्समुत्थापितं च रूपं दर्शनप्रहातव्यं स्यात् । किं स्यात् । [203|23-203|24] अभिधर्मोबाधितः स्यात् । [203|24] विद्या 'विद्याभ्यां चाविरोधान्नास्ति रूपं दर्शनप्रहातव्यम् । [203|24-203|25] साध्य एष पक्षः । [203|25] भूतान्यपि तर्हि दर्शनप्रहातव्यानि स्युः । समानचित्तोत्थापितत्वात् । [204|01] नैवं भविष्यति यथा न कुशलाकुशलानि भवन्ति । अथवा पुनर्भवन्तु । नैवं शक्यम् । [204|02] नहि तानि दर्शनप्रहातव्यानि युज्यन्ते नाप्यप्रहातव्यानि । किं कारणम् । [204|02-204|03] अक्लिष्टस्य धर्मस्य विद्या 'विद्याभ्यामविरोधात् । [204|03-204|04] अतो हेतुसमुत्थानमधिकृत्य सूत्रे पठनान्नास्ति विरोधः । [204|05] उभयं पुनः ॥ [204|06] मानसं भावनाहेयं । [204|07] भावनाहेयं पुनर्मनोविज्ञानमुभयं भवति । प्रवर्त्तकं चानुवर्तकं च । [204|08] ## [204|09] पञ्च विज्ञानकाया अनुवर्तका एव । तदिदं चतुष्कोटिकं भवति । [204|09-204|10] प्रवर्तकमेव दर्शनप्रहातव्यं चित्तम् । [204|10] अनुवर्तका एव पञ्च विज्ञानकायाः । [204|10-204|11] उभयं भावनाहेयं मनोविज्ञानम् । [204|11] नोभयमनास्रवम् । किं खलु यथा प्रवर्तकं तथैवानुवर्तकं भवति । [204|12] नायमेकान्तम् । [204|13] ## [204|14] कुशले प्रवर्तके कुशलाकुशलाव्याकृतमनुवर्तकं स्यात् । [204|15] एवमकुशले चाव्याकृते च । [204|16] ## [204|17] बुद्धस्य तु भगवतस्तुल्यं प्रवर्तकेनानुवर्तकम् । कुशले कुशलमव्याकृते चाव्याकृतम् । [204|18] शुभं यावत् [204|19] कुशलं वा भवत्यनुवर्तकमव्याकृते ऽपि प्रवर्तके । [204|19-204|20] न तु कदाचित् कुश्लं प्रवर्तकमनुवर्तकं चाव्याकृतं भवति । [204|20] आम्नायमाना हि बुद्धानां देशनेति । [204|20-204|21] नास्ति बुद्धानामव्याकृतं चित्तमिति निकायान्तरीयाः । [204|21-204|22] कुशलैकताना हि बुद्धानां संततयो नित्यं समाहितत्वात् । [204|22] उक्तं हि सूत्रे [204|23-204|24] "चरन् समाहितो नागस्तिष्ठन्नागः समाहितः । स्वपन् समाहितो नागो निषण्णो ऽपि समाहित" इति । [204|25-204|26] अनिच्छया 'स्य चित्तस्याविसरणादेवमुक्तं न तु न सन्त्यव्याकृतानि विपाकजैर्या पथिकनिर्माणचित्तानि बुद्धानामिति वैभाषिकाः । [204|26-204|27] मानसं भावनाहेयं प्रवर्तकं चानुवर्तकं चेत्युक्तम् । [204|27] तत्कुशलाकुशलाव्याकृतं सर्वं वेदितव्यम् । [205|01] ## [205|02] विपाकजं तु चित्तं नैव प्रवर्तकं नानुवर्तकं निरभिसंस्कारवाहित्वात् । [205|02-205|03] किमिदानीं यथा प्रवर्तकं तथा विज्ञप्तिराहोस्विद्यथा 'नुवर्तकम् । [205|03] किं चातः । [205|03-205|04] यथा प्रवर्तकं चेत् । [205|04] इहापि निवृताव्याकृता विज्ञप्तिः प्राप्नोति । [205|05] सत्कायान्तग्राहदृष्टिप्रवर्तितत्वात् । [205|05-205|06] न वा सर्वं दर्शनप्रहातव्यं प्रवर्तकमिति विशेषणं वक्तव्यम् । [205|06-205|07] यथानुवर्तकं चेत् अकुक्शलाव्याकृतचित्तस्य प्रातिमोक्षविज्ञप्तिः कुशला न प्राप्नोति । [205|07] यथा प्रवर्तकं तथा विज्ञप्तिर्नतु यथा दर्शनप्रहातव्यम् । [205|07-205|08] भावना हेयान्तरितत्वात् । [205|08] यदि नानुवर्तकवशाद्विज्ञप्तेः कुशलादित्वं न तर्हीदं वक्तव्यम् । [205|09] हेतुसमुत्थानं संधायोक्तं सूत्रे न तत्क्षणसमुत्थानम् । [205|09-205|10] अतो नास्तीह निवृताव्याकृता विज्ञप्तिरिति । [205|10] एवं वक्तव्यम् । अन्यव्यवहितं हेतुसमुत्थानं संधायोक्तमिति । [205|11] अवसितः प्रसङ्गः । [205|12] सा तु पूर्वोक्ता । [205|13] ## [205|14] संवरश्चासंवरश्च । ताभ्यां चेतरो नैवसंवरो नासंवरः । [205|14-205|15] दौःशील्यप्रसरस्य संवरणं संरोधः संवरः । [205|15] तत्र पुनः [205|16] ## [205|17] त्रिविधः संवरः । प्रातिमोक्षसंवर इहत्यानां कामावचरं शीलम् । [205|17-205|18] ध्यानसंवरो रूपावचरं शीलम् । [205|18] अनास्रवसंवरो ऽनास्रवं शीलम् । तत्र पुनः [205|19] ## [205|20-205|21] भिक्षुसंवरो भिक्षुणीसंवरः शिक्षमाणासंवर श्रामणेरसंवरः श्रामणेरीसंवरः उपासकसंवर उपासिकासंवर उपवाससंवरश्च । [205|21-205|22] एषो ऽष्टविधसंवरः प्रातिमोक्षसंवर इत्याख्यायते । [205|22] नामत एषो ऽष्टविधः । [205|23] द्रव्यतस्तु चतुर्विधः । [205|24] भिक्षुसंवरः श्रमणेरसंवर उपासकसंवर उपवाससंवरश्च । [205|24-205|25] इत्येष चतुर्विधः प्रातिमोक्षसंवरस्तु द्रव्यतः । [205|25] प्रतिनियतलक्षणत्वात् । [205|25-205|26] भिक्षुसंवराद्भिक्षुणीसंवरो नान्यः श्रामणेरसंवराच्च शिक्षमाणाश्रामणेरीसंवरौ । [205|26-205|27] उपासकसंवरादुपासिकासंवरो नान्यः । [205|27] कथं ज्ञायते । [206|01] ## [206|02] लिङ्गमिति व्यञ्जनस्याख्या येन स्त्रीपुरुषौ लिङ्ग्येते । [206|02-206|03] लिङ्गतो हि भिक्षुभिक्षुण्यादीनां नामसंचारो भवति । [206|03] कथं कृत्वा । [206|03-206|04] परिवृत्ते हि व्यञ्जने भिक्षुर्भिक्षुणीत्युच्यते भिक्षुणी च पुनर्भिक्षुः । [206|04-206|05] श्रामणेरीत्युच्यते श्रामणेरी च पुनः शिक्षमाणा च श्रामणेरः । [206|05] उपासक उपासिकेत्युच्यते उपासिका च पुनरूपासक इति । [206|05-206|06] न च व्यञ्जनपरिवृत्तौ पूर्वसंवरत्यागे कारणमस्ति नाप्यपूर्वसंवरप्रतिलम्भे । [206|06-206|07] तस्मादभिन्न एषां चतुर्णा संवराणां त्रिभ्यः स्वभावः । [206|08-206|10] य उपासकसंवराच्छ्रामणेरसंवरं समादत्ते तस्माच्च पुनर्भिक्षुसंवरं किं ते संवरा विरतिवृद्धियोगादन्यो ऽन्य उच्यन्ते पञ्चदश विंशतिवत् दीनारशतेरवच्च आहोस्वित् पृथगेव ते सकला जायन्ते । [206|10] आह । [206|11] ## [206|12] अव्यामिश्रा एव ते पृथग्लक्षणा उपजायन्ते । [206|12-206|13] त्रिषु संवरेषु तिस्रः प्राणातिपातविरतयो यावन्मद्यपानविरतयः । [206|13] एवं शेषाः । को नु तासां विशेषः । [206|13-206|14] निदानविशेषाद्विशेषः । [206|14] कथं कृत्वा । [206|14-206|17] यथा यथा हि वहुतराणि शिक्षापदानि समादित्सते तथा तथा बहुतरेभ्यो मद्दप्रमादपदेभ्यो निवर्तमानो बहुतरेभ्यः प्राणातिपातादीनां निदानेभ्यो निवर्तते विरतीनां च निदानेषु प्रवर्तत इति निदानविशेषाद्विरतीनां विशेषः । [206|17-206|18] एवं चासति भिक्षुसंवरं प्रत्याचक्षाणस्त्रीनपि संवरान्विजह्याद्दयोरपि तत्रान्तर्भावात् । [206|18] न चैतदिष्टम् । तस्मात् पृथगेव ते संवराः । [206|19] ## [206|20] ते च त्रयो ऽपि सह वर्तन्ते । नोत्तरसंवरसमादानात् पुर्वकस्य त्यागः । [206|20-206|21] मा भूत् भिक्षुसंवरपरित्यागादनुपासक एवेति । [206|22] कथं चायमुपासको भवति कथमुपवासस्थो यावत् भिक्षुः । [206|23-206|24] ## [206|25] यथासंख्यमनुदेशो वेदितव्यः । [206|25-207|01] पञ्च्चभ्यो वर्जनीयेभ्यो धर्मेभ्यो विरतिसमादानादुपासकसंवरस्थो भवति । [207|01-207|02] प्राणातिपाताददत्तादानात्काममिथ्याचारात् मृषावादात्सुरामैरेयमद्यपानाच्च । [207|02-207|03] अष्टाभ्यो विरतिसमादानादुपवासस्थः । [207|03-207|04] प्राणातिपातादत्तादानाब्रह्मचर्यमृषावादमद्यपानेभ्यो गन्धमाल्यविलेपननृत्यगीतवादित्रादुच्चशयनमहाशयनादकालभोजनाच्च । [207|04-207|05] दशभ्यो विरतिसमादानाच्छ्रामणेरो भवति । [207|05] एभ्य एव जातरूपरजतप्रतिग्रहाच्च । [207|05-207|06] नृत्यगितवादित्रगन्धमाल्यविलेपनं चात्र द्वयीकृत्य दश भवन्ति । [207|06-207|07] सर्वेभ्य एव वर्जनीयेभ्यः कायवाक्कर्मभ्यः विरतिसमादानात् भिक्षुरित्युच्यते । [207|07] स एष प्रातिमोक्षसंवरः । [207|08] #<शीलं सुचरितं कर्म संवरश्चोच्यते ># [207|09] विषमकर्मणां विरतिसमादानाच्छीलम् । शीतलत्वादिति निरुक्तिः । [207|10] "सुखशीलसमादानं कायो न परिदह्यत" इति [207|11] गाथावचनात् । विद्वत्प्रशस्तत्वात्सुचरितम् । क्रियास्वभावत्वात्कर्म । [207|11-207|12] ननु चाविज्ञप्तिरक्रियेत्युच्यते । [207|12] सा कथं क्रिया भाति । [207|12-207|13] न कुर्वन्ति तया समात्तया लज्जिनः पापमित्यक्रियेत्युच्यते । [207|13] सापि तु विज्ञप्तिचित्ताभ्यां क्रियत इति क्रिया भवति । [207|14] क्रियाहेतुत्वात् क्रियाफलत्वाच्चेत्यपरे । संवर इति कायवाचोः संवरणात् । [207|14-207|15] एवं तावदविशेषेण प्रातिमोक्षसंवरः संशब्द्यते । [207|16] ## [207|17] #<आद्ये विज्ञप्त्यविज्ञप्ती प्रातिमोक्षकियापथः ॥ VAkK_4.16 //># [207|18] संवरसमादानस्य प्रथमे विज्ञप्त्यविज्ञप्ती प्रातिमोक्ष इत्युच्यते । [207|18-207|19] पापस्य तेन प्रातिमोक्षणादुत्सर्जनादित्यर्थः । [207|19] स्वार्थे वृद्धिविधानाद्वैकृतवैशसवत् । [207|19-207|20] प्रातिमोक्षसंवर इत्यपि कायवाक्संवरणात् कर्मपथ इत्युच्यते । [207|20] मौलसंगृहीतत्वात् । [207|20-207|21] द्वितीयादिषु क्षणेषुइ प्रातिमोक्षसंवर एव न प्रातिमोक्षः । [207|21] पृष्ठं च न मौलः कर्मपथः । [207|22] अथैषां संवराणां केन कः समन्वागतः । [207|23] प्रातिमोक्षान्विता अष्टौ [207|24] प्रातिमोक्षसंवरेणाष्टौ निकायाः समन्वागता भिक्षुर्भिक्षुणी यावदुपवासस्थो ऽष्टमः । [208|01] किं खलु बाह्यकानां समादानशीलं नास्ति । अस्ति नतु प्रातिमोक्षसंवरः । [208|01-208|02] किं कारणम् । [208|02] नहि तदत्यन्तं पापस्य प्रतिमोक्षणाय संवर्तते । भवसंनिश्रितत्वात् । [208|03] ## [208|04] ध्यानाद्ध्याने वा जातो ध्यानजः । यो ध्यानेन समन्वागतः सो ऽवश्यं ध्यानसंवरेण । [208|05] सामन्तकमप्यत्र ध्यानं कृत्वोच्यते । यथा ग्रामसामन्तकमपि ग्राम इत्युच्यते । [208|06] अस्त्यस्मिन् ग्रामे शालेयं क्षेत्रमस्ति व्रैहेयमिति । [208|07] ## [208|08] आर्यपुद्गला अनास्रवेण संवरेण समन्वागताः । ते पुनः शैक्षाशैक्षाः । [208|08-208|09] यदुक्तं "सहभूहेतावुच्यमाने द्वौ संवरौ cittànuvartinàvi"ti / [208|10] कतमो तौ । एषामेव त्रयाणाम् [208|11] ## [208|12] ध्यानसंवरो ऽनास्रवसंवरश्च । न प्रातिमोक्षसंवरः । किं कारणम् । [208|12-208|13] अन्यचित्ताचित्तकस्याप्यनुवृत्तेः । [208|13] पुनस्तावेव ध्यानानास्रवसंवरौ प्रहाणसंवराख्यां लभेते । [208|14] कस्यामवस्थायामित्याह [208|15] ## [208|16] अनागम्ये तौ ध्यानानास्रवसंवरौ नवस्वानन्तर्यमार्गेषु प्रहाणसंवरावित्युच्येते । [208|17] ताभ्यां दौःशील्यस्य तत्समुत्थापकानां च क्लेशानां प्रहाणात् । [208|17-208|18] अत एव स्याद्ध्यानसंवरो न प्रहाणसंवर इति चतुष्कोटिकं क्रियते ॥ [208|18-208|19] प्रथमा कोटिरनागम्यानन्तर्यमार्गवर्ज्यः सास्रवो ध्यानसंवरः । [208|19] द्वितीया अनागम्यानन्तर्यमार्गेष्वनास्रवः । [208|20] तृतीया अनागम्यानन्तर्यमार्गेषु सास्रवः । [208|20-208|21] चतुर्थी अनागम्यानन्तर्यमार्गवर्ज्यो ऽनास्रवसंवरः । [208|21-208|22] एवं स्यादनास्रवसंवरो न प्रहाणसंवर इति चतुष्कोटिकं यथायोगं वेदितव्यम् । [208|22] यत्तर्हि भगवतोक्तं [208|23-208|24] "कायेन संवरः साधु साधु वाचा 'थ संवरः । मनसा संवरः साधु साधु सर्वत्र संवरः । इति । [208|25] यच्चोक्तं "चक्षुरिन्द्रियेण संवरसंवृतो viharatã"ti । [208|25-208|26] एतौ मनैन्द्रियसंवरौ किंस्वभावौ । [208|26] नैतावविज्ञप्तिशीलस्वभावौ । किं तर्हि । [209|01] ## [209|02-209|03] प्रत्येकं द्विस्वभावज्ञपनार्थं पुनर्द्विग्रहणं मा यथासंख्यं विज्ञायीति मनःसंवरो ऽपि स्मृतिसंप्रज्ञानस्वभाव इति । [209|03] इन्द्रियसंवरो ऽपि । [209|04] इदं विचार्यते । [209|04-209|05] कः कतमया विज्ञप्त्या 'विज्ञप्त्या वा कियन्तं कालं समन्वागत इति । [209|05] तत्र [209|06] ## [209|07] ## [209|08-209|09] यः प्रातिमोक्षासंवरस्थः पुद्गल उक्तः स यावत्तामविज्ञप्तिर् न त्यजति तावत्तया वर्तमानया नित्यं समन्वागतः । [209|10] ## [209|11][ प्रथमात् क्षणादूर्ध्वमतीतया 'पि समन्वागतः । [209|11-209|12] अत्यागादिति सर्वत्राधिकृतं वेदितव्यम् । [209|12] यथा प्रातिमोक्षसंवरस्थ उक्तः [209|13] ## [209|14-209|15] असंवरस्थो ऽपि यावदसंवरं न त्यजति तावन्नित्यमविज्ञप्त्या वर्तमानया समन्वागतः । [209|15] क्षणादूर्ध्वमतीतया 'पि । [209|16] ## [209|17] ## [209|18-209|19] ध्यानसंवरस्य लाभी नित्यमतीतानागताभ्यामविज्ञप्तिभ्यां समन्वागतः आत्यागात् । [209|19] प्रथमे हि क्षणे स जन्मान्तरत्यक्तं ध्यानसंवरमतीतं लभते । [209|20] #<आर्यस्तु प्रथमे नाभ्यतीतया ॥ VAkK_4.20 //># [209|21] आर्यस्तु पुद्गलो ऽप्येवमनास्रव्या । अयं तु विशेषः । [209|21-209|22] स प्रथमे क्षणे नातीतया समन्वागतो मार्गस्य पूर्वमनुत्पादितत्वात् । [210|01] ## [210|02-210|03] तौ ध्यानानास्रवसंवरान्वितौ समाहितर्यमार्गसमापन्नौ वर्तमानया अविज्ञप्त्या समन्वागतौ यथाक्रमं न तु व्युत्थितौ । [210|03-210|04] संवरासंवरस्थानां तावदेष वृत्तान्तः । [210|05] अथेदानीं मध्यस्थस्य । [210|06] ## [210|07] यो नैव संवरे नासंवरे स्थितः स मध्यस्थः । [210|07-210|08] तस्य नावश्यमविज्ञप्तिरस्ति । [210|08] यस्य त्वस्ति दौःशील्यशीलाङ्गादिसंगृहीता स आदौ मध्यया समन्वागतः । [210|09] वर्तमाना ह्यविज्ञप्तिरतीतानागतयोर्मध्याद् [210|10] #<ऊर्ध्वं द्विकालया ॥ VAkK_4.21 //># [210|11] प्रथमात् क्षणादूर्ध्वमतीतया वर्तमानया च । आत्यागादिति वर्तते । [210|11-210|12] किमसंवरस्थः कदाचित्कुशलया विज्ञप्त्या समन्वागतो भवति संवरस्थो वा पुनरकुशलया भवति । [210|13] भवन् कदा कियन्तं वा कालमित्याह [210|14-210|15] ## [210|16-210|18] येन प्रसादवेगेनासंवरस्थस्य कुशला 'विज्ञप्तिरुत्पद्यते स्तववन्दनादिक्रियां कुर्वतः येन च क्लेशवेगेन संवरस्थस्याकुशला 'विज्ञप्तिरुत्पद्यते वधबन्धनताडनादिक्रियां कुर्वतः तौ यावदनुवर्तेते तावत्ते अप्यविज्ञप्ती । [210|18-210|19] स आद्ये क्षणे वर्तमानयैवाविज्ञप्त्या समन्वागतो भवत्यन्येष्वतीतया 'पि । [210|19] अविज्ञप्त्यधिकारः समाप्तः । [210|20] ## [210|21] सर्वे संवरासंवरमध्यस्था यावदिज्ञप्तिं कुर्वन्ति तावत्तया वर्तमानया समन्वागताः । [210|22] ## [210|23] प्रथमात् क्षणादूर्ध्वमात्यागादतीतया विज्ञप्त्या समन्वागतो भवति । [210|24] ## [211|01] अनागतया तु विज्ञप्त्या न कश्चित् समन्वागतः । [211|02] ## [211|03] अतीताभ्यामपि निवृतानिवृताव्याकृताभ्यां विज्ञप्तिभ्यां न कश्चित्समन्वागतः । [211|04] दुर्बलस्य हि धर्मस्य प्राप्तिरपि दुर्बला नानुबन्धीभवति । किङ्कृतं तस्या दौर्बल्यम् । [211|05] चित्तकृतम् । चित्तस्यापि तर्हि निवृताव्याकृतस्य मा भूत् । नैतदेवम् । [211|05-211|06] जडा हि विज्ञप्तिः परतन्त्रा च । [211|06] न चैवं चित्तम् । [211|06-211|07] सा हि विज्ञप्तिर्दुर्बलेनोत्थापिता दुर्बलतरा भवति । [211|08] असंवरस्थ इत्युक्तम् । को ऽयमसंवरो नाम । [211|09] ## [211|10] असंवरस्येमे पर्यायशब्दाः । तत्र कायवाचोरसंवरणादसंवरः । [211|10-211|11] सद्भिः कुत्सितत्वादनिष्टफलत्वाद् दुश्चरितम् । [211|11] शीलविपक्षाद्दौःशील्यम् । कायवाक्कर्मत्वात्कर्म । [211|12] मौलसंगृहीतत्वात्कर्मपथः । स्याद्विज्ञप्त्या समन्वागतो नाविज्ञप्त्येति चतुष्कोटिकम् । [211|13] तत्र तावत् । [211|14] ## [211|15-211|17] मृद्व्या चेतनया कुशलमकुक्शलं वा कुर्वन्नैवसंवरनासंवरस्थितो विज्ञप्त्यैव समन्वागतो भवति नाविज्ञप्त्या प्रागेवाव्याकृते अन्यत्रौपधिकपुण्यक्रियावस्तुकर्मपथेभ्यः । [211|18] ## [211|19-211|20] अविज्ञप्त्यैव समन्वागतो न विज्ञप्त्या येनार्यपुद्गलेन जन्मान्तरपरिवृत्तौ न तावद्विज्ञप्तं वा पुनर्विहीनम् । [211|20-211|21] उक्तं संवरासंवरमध्यस्थानां विज्ञप्त्यविज्ञप्तिसमन्वागमनव्यवस्थानम् । [211|22] अथैते संवराः कथं लभ्यन्ते । [211|23] ## [211|24-211|25] यदा ध्यानभूमिकं चित्तं प्रतिलभ्यते मौलीयं सामन्तकीयं वा सास्रवं तदा ध्यानसंवरो ऽपि सहभूतत्वात् । [211|26] ## [211|27] #<आर्यया ># [211|28] तयैव ध्यानभूम्या 'नास्रवया लभ्यमानया 'नास्रवः संवरो लभ्यते । [211|28-211|30] तत्र षट् ध्यानभूमयो ऽनास्रवा भवन्ति चत्वारि ध्यानानि अनागम्यस्यानन्तरं चेति पश्चात्प्रवेदयिष्यामः । [212|01] ## [212|02] प्रातिमोक्षसंवरस्तु परविज्ञप्तितो लभ्यते । यद्येनं परो विज्ञपयति असौ च परम् । [212|03] स पुनः संघाद्वा पुद्गलाद्वा । संधाद्भीक्षुभिक्षुणीशिक्षमाणासंवराः पुद्गलाद्दन्ये । [212|04] दशविधा उपसंपदिति विनयविभाषिकाः । तस्य ऊपसंग्रहणार्थमादिशब्दः । [212|04-212|09] स्वयंभूत्वेन बुद्धानां प्रत्येकबुद्धानां च नियामावक्रान्त्या पञ्चकानाम् एहिभिक्षुकया यशःप्रभृतीनाम् शास्तुरभ्युपगमान्महाकाश्यपस्य प्रश्नाराधनेन सोदायिनः गुरुधर्माभ्युपगमेन महाप्रजापत्याः दूतेन धर्मदिन्नायाः विनयद्धरपञ्चमेन प्रत्यन्तिमेषु जनपदेषु दशवर्गेण मध्येषु जनपदेषु शरणगमनं त्रैवाचिकेन षष्टिभद्रवर्गपूगोपसंपादितानामिति तेषां नावश्यं विज्ञप्त्यधीनः प्रातिमोक्षसंवरः । [212|09-212|10] स पुनरेष प्रातिमोक्षासंवरः समादीयमानः कियन्तं कालं समादातव्यः । [212|11] ## [212|12-212|13] सप्तनैकायिकस्य प्रातिमोक्षसंवरस्य यावज्जीवं समादानम् उपवाससंवरस्याहोरात्रमित्येष नियमः । [212|13] किं कारणम् । द्वौ हि कालपर्यन्तौ । [212|13-212|14] अहोरात्रपर्यन्तो जीवितपर्यन्तश्च । [212|14] अहारोत्राणां पौनरुक्त्येन पक्षादयः । कालो नाम क एष धर्मः । [212|15] संस्कारपरिदीपनाधिवचनमेतत् । आलोकावस्था हि द्वीपेषु दिवस इत्युच्यते । [212|16] तमो ऽवस्था रात्रिः । युक्तं तावज्जीवितादूर्ध्वं सत्यपि समादाने संवरस्यानुत्पत्तिः । [212|17] विसभागत्वादाश्रयस्य तेन च तत्राप्रयोगादस्मरणाच्च । [212|17-212|19] अथाहोरात्रादूर्ध्वं पञ्चरात्रं दशरात्रं वा उपवाससमादानस्य कः प्रतिबन्धो बहूनामुपवाससंवराणामुत्पत्तौ । [212|19-212|20] इत्थमस्ति प्रतिबन्धो यद्भगवानहोरात्रिकमेवोपवासं सूत्रे शास्तिस्म । [212|20] इदमिदानीं संप्रधार्यम् । [212|20-212|22] किं तावदहोरात्रादूर्ध्वं संवरस्यानुत्पर्त्ति पश्यता तथागतेनाहोरात्रिक उपवासो देशित उताहो दुर्बलेन्द्रियाणामहोरात्रके ऽपि संवरसमादानेन संनियोजनार्थमिति । [212|22] कुतस्त्वेतदेवं तर्क्यते । [212|22-212|23] अहोरात्रात् परेणापि संवरोत्पत्तौ युक्त्यविरोधात् । [212|23-212|24] तदेतत्कस्यचिदप्यहोरात्रादूर्ध्वमदेशनां नेच्छन्ति वैभाषिकाः । [212|24] असंवरस्येदानीं कः कालनियमः । [212|25] ## [212|26] यावज्जीवं पापकर्माभ्युपगमादसंवर उपजायते नाहोरात्रं यथोपवासः । किं कारणम् । [213|01] ## [213|02-213|03] न किल कश्चिदेवमसंवरं समादत्ते यथोपवासं कच्चिदहमहोरात्रमसंवृतः स्यामिति । [213|03] कुत्सितत्वात्कर्मणः । [213|03-213|04] एवं चैव न कश्चिदादत्ते कच्चिदहं यावजीवमसंवृतः स्यामिति । [213|04] यावज्जीवमप्यस्य लाभो न स्यात् । [213|04-213|06] यद्यपि नैवमादत्ते तथाप्यत्यन्तविपन्नेनाशयेन तां क्रियां प्रकुर्वन्नसंवरं प्रतिलभते न कालान्तरविपन्नेन । [213|06] उपवाससंवरस्तु समादानबलाधानादनात्यन्तिके ऽप्याशये लभ्यत एव । [213|07] संवरार्थित्वात् । [213|07-213|08] यदि पुनः कश्चिदसंवरेणाप्यर्थी कालान्तरमसंवरं समाददीत सो ऽवश्यं लभेत । [213|08] न त्वेददृष्टमिति नैवं व्यवस्थाप्यते । [213|09] अविज्ञप्तिवदसंवरो ऽपि नास्ति द्रव्यत इति सौत्रान्तिकाः । [213|09-213|10] स एव तु पापक्रियाभिसंधिरसंवरः । [213|10] सानुबन्धो यतः कुशलचित्तो ऽपि तद्वानुच्यते । [213|10-213|11] तस्यानिराकृतत्वात् । [213|12] अथाहोरात्रं गृह्यमाण उपवासः कथं ग्रहीतव्यः । [213|13-213|14] ## [213|15] काल्यं तावत्सूर्योदयकाले अहोरात्रिकत्वात्संवरस्य । [213|15-213|16] यस्तु पूर्वकृतसमादानो नित्यमष्टभ्यामुपचेष्यामीति स भुक्त्वापि गृह्णीयात् । [213|16-213|17] अन्यतश्च ग्रहीतव्यो न स्वयमेवापरापेक्षया सत्स्वपि प्रत्ययेष्वनतिक्रमार्थम् । [213|17-213|18] नीचैः स्थितेनोत्कुट्टकेन वा जानुपातेन वा कपोतकमञ्जलिं कृत्वा 'न्यत्र स्थास्यात् । [213|18-213|19] अगौरवस्य हि संवरो नोत्पद्यते । [213|19] दातुश्च वचनमनुब्रुवीत । न पूर्वं न युगपत् । [213|19-213|20] एवं ह्यसौ परस्मात् गृहीतो भवति । [213|20] अन्यथा हि दानग्रहणं न सिध्येत् । [213|20-213|21] समग्राङ्गश्चाष्टाङ्ग एव ग्रहीतव्यो न विकलाङ्गः । [213|21] निर्भूषेण च । आजस्रिकमभ्यलङ्कारं मुक्त्वा । [213|22] आजस्रिको ह्यलङ्कारो नात्यर्थं मदमादधाति । [213|22-213|23] आरात्रिपरिक्षयाच्च ग्रहीतव्यो यावत् पुनः सूर्योदयात् । [213|23-213|24] अतो ऽन्यथा गृह्णतः सुचरितमात्रं स्यान्नतूपवाससंवरः । [213|24-213|25] एवं च कृत्वा औरभ्रिकपारदारिकयो रात्रिदिवसोपवासकयोः साफल्यं प्रयुज्यते । [213|25] अर्हतां समीपे वसन्त्यनेनेत्युपवासस्तेषामनुशिक्षणात् । [213|25-213|26] यावज्जीविकसंवरसमीपे वसन्त्यनेने त्यपरे । [213|26-213|27] अल्पकुशलमूलानां कुशलमूलपोषणात् पोषध इति वा । [214|01-214|02] "पोषं दधाति मनसः कुशलस्य यस्मादुक्तस्ततो भगवता किल पोषधो 'yami"ti । [214|03] किमर्थं पुनरष्टाङ्गन्युपादीयन्ते । यस्मात् [214|04] #<शीलाङ्गान्यप्रमादाङ्गं व्रताङ्गानि यथाक्रमम् /># [214|05] ## [214|06] चत्वारि तावच्छीलाङ्गानि यावन्मृषावादविरतिः । प्रकृतिसावद्यविरतित्वात् । [214|07] एकमप्रमादाङ्ग मद्यपानाद्विरतिः । समात्तशीलो ऽपि मद्यपः प्रमाद्येत । [214|07-214|08] त्रीणि वृताङ्गानि यावदकालभोजनाद्विरतिः । [214|08] संवेगानुगुणत्वात् । [214|08-214|09] किं पुनरेभिरप्रमादाङ्गवृताङ्गैरनुपात्तैः स्यात् । [214|10] ## [214|11] मद्यं हि पिवतः कार्या कार्यस्मृतिरेव नश्येत् । [214|11-214|12] उच्चशयनमहाशयननृत्तगीतादिकं प्रतिसेवमानस्य मदः संभवेत् । [214|12] मत्तस्य च दौःशील्यमदूरं भवेत् । [214|12-214|14] काले पुनर्भुञ्जानस्योचितभक्तकालपरिहारादुपवासस्मृतिः संवेगश्चोपतिष्ठेत् । [214|14] तदभावादुभयं न स्यादिति । [214|14-214|15] केचित्तु खल्वकालभोजनात् प्रतिविरतिमेवोपवासं मन्यन्ते । [214|15] तस्य शेषाण्यष्टाङ्गानीति । [214|15-214|16] नृत्यगोतवादित्रं गन्धमाल्यविलेपनं च द्वयं कृत्वा । [214|16] एवं तु सति सूत्रपाठो न युज्येत । [214|16-214|18] अकालभोजनाद्विरति मुक्त्वा "अनेनाहमष्टमाङ्गेन तेषामार्याणामर्हतां शिक्षायामनुशिक्षे अनुविधीय" इति । [214|18] कस्तर्हि सो ऽन्य उपवासो यस्येमान्यङ्गानि । समुदायस्यावयवा अङ्गानि । [214|19-214|20] यथा स्थस्याङ्गानि चतुरङ्गो बलकायः पञ्चाङ्गं तूर्यं तथा 'ष्टाङ्ग उपवासो द्रष्टव्यः । [214|20-214|21] अकालभोजनात् प्रतिविरतिरूपवास उपवासाङ्गं च यथा सम्यग्दृष्टिर्मार्गो मार्गाङ्गं च । [214|21-214|22] धर्मप्रविचयसंबोध्यङ्गं बोधिर्वोध्यङ्गं समाधिर्ध्यानं ध्यानाङ्गं चेति वैभाषिकाः । [214|22-214|23] नतु तेषामेव सम्यग्दृष्ट्यादीनां त एवाङ्गत्वाय कल्पन्त इति । [214|23-214|24] पूर्वकाः सम्यग्दृष्ट्यादय उत्तरेषामङ्गं यदि स्युः प्रथमक्षणोत्पन्न आर्यमार्गो नाष्टाङ्गः स्यात् । [214|25] किं खल्वयमुपवासकस्यैवोपवास आहोस्विदन्यस्यापि । [214|26] ## [214|27-215|01] अनुपवासको ऽपि यस्तमहोरात्रं बुद्धधर्मसंघान् शरणं गत्वोपवासं गृह्णाति तस्योत्पद्यते उपवाससंवरो नान्यथा । [215|01] अन्यत्राज्ञानात् । [215|01-215|04] सूत्र उक्तं "यतश्च महानामन् गृही अवदातवसनः पुरुषः पुरुषेन्द्रियेण समन्वागतो बुद्धं शरणं गच्छति धर्मं संघं शरणं गच्छति वाचं च भाषते उपवासकं च मां धरय । [215|04] इयता उपावासको bhavatã"ti । तत् किं शरणगमनादेवोपवासको भवति । [215|05] भवतीति बहिर्देशकाः । न विना संवरेणेति काश्मीराः । यत्तर्हि सूत्र उक्तम् । [215|06] नास्त्यत्र विरोधः । यस्मादस्योत्पद्यते तत एव [215|07] ## [215|08] उपासकत्वाभ्युपगमादेवास्योपासकसंवरो जायते । [215|08-215|09] "यदेवाभ्युपगच्छत्युपासकं मां धारयेत्याद्यग्रेण यावज्जीवं pràõàpetami"ti । [215|09-215|10] प्राणातिपाताद्यपेतमित्यर्थो मध्यपदलोपात् । [215|10] लघुसंवरस्यापि व्युत्पादनार्थं शिक्षापदानाम् [215|11] ## [215|12-215|13] यथैवं भिक्षुर्लब्धसंवरो ऽपि पुनः शिक्षापदानि ग्राह्यते श्रामणेरश्च व्युत्पादनार्थमित श्चामुतश्च ते संवर इति तथोपवासको ऽपि न तु विना संवरेणोपासको ऽस्ति । [215|14] ## [215|15-215|16] यदि सर्व एवोपासका उपासकसंवरस्थाः कथं भगवता एकदेशकारी प्रदेशकारी यद्भूयःकारी पूरिपूर्णकारी चोपासक उक्तः । [215|17] ## [215|18] यो हि यच्छिक्षापदं पालयति स तत्कारीत्युक्तः । सर्वे तु समं संवरस्थाः । [215|19] इदमुत्सूत्रं वर्तते । किमत्रोत्सूत्रम् । [215|19-215|20] उपासकत्वाभ्युपगमादेव संवरलाभो यस्मात् प्राणतिपातमित्याहेति । [215|20] न ह्येवं सूत्रपाठः उक्तो यथा महानामसूत्रे पाठः । [215|21] तत्रैव चोपासकलक्षणोपदेशो नान्यत्र । [215|21-215|22] यत्र त्वेष पाठो "यावज्जीवं प्राणापेतं ÷araõagatamabhiprasannami"ti / [215|22-215|23] तत्र ते दृष्टसत्या "अवेत्यप्रसादान्वयं प्राणैरपि सद्धर्मोपगमनं दर्शयन्ति स्म । [215|23] जीवितहेतो रप्यभव्या वयमेनं धर्मं parityaktu"miti / [215|23-215|24] न त्वेष लक्षणोपदेशः संवरस्य । [215|24] प्राणापेतं तु न क्वचित् पठ्यते । [215|24-216|01] कश्चैतदपरिस्फुटार्थं पठेत् । [216|01] एकदेशकार्यादींस्तु खण्डितशिक्षानधिकृत्य प्रश्न एव न युज्यते । [216|02] कुतो विसर्जनमावेणिकधर्माणाम् । [216|02-216|03] को ह्यपासकसंवरं जानन् एतन्न ज्ञास्यते यो हि यच्छिक्षापदं न खण्डयति स तत्कारी भवतीति । [216|03-216|04] उपासकसंवरस्य तु परिमाणानभिज्ञांस्तन्मात्रशिक्षाक्षमान् प्रत्येष प्रश्नो युज्यते । [216|04-216|05] "कियता भदन्तोपासक एकदेशकारी भवति यावत् परिपूर्णकारी भवति /" [216|05-216|06] यदि तर्हि विना संवरेणोपासकः स्याद्विकलेन वा भिक्षुश्रामणेरावपि स्याताम् । [216|06-216|07] कथं तावदेषामुपासकसंवरादीनामङ्गप्रतिनियमो भवति । [216|07] शास्तृप्रज्ञप्तिवशात् । [216|08] उपासकत्वादिप्रतिनियमो ऽपि शास्तृप्रज्ञप्तिवशादिष्यताम् । [216|08-216|09] विनापि हि संवरेणोपासकः प्रज्ञप्तितो न तु भिक्षुश्रामणेराविति ते त्वेतन्नेच्छन्ति काश्मीराः । [216|09-216|10] सर्वेषां तु संवराणाम् । [216|11] ## [216|12] मृदुमध्याधिमात्रत्वं ससंतानचित्तवशात् । [216|12-216|13] एवं च कृत्वा 'र्हतो ऽपि मृदुः प्रातिमोक्षसंवरः स्यात् पृथग्जनस्याधिमात्रः । [216|13-216|14] किं पुनः संवरग्रहणादेवोपासकः स्याद्विना शरणगमनैः । [216|14] न स्यादन्यत्राज्ञानात् । [216|15] यो बुद्धधर्मसंघाञ्छरणं गच्छति किमसौ शरणं गच्छति । [216|16-216|17] ## [216|18-216|20] यो बुद्धं शरणं गच्छति अशैक्षानसौ बुधकरकान्धर्माञ्छरणं गच्छति येषां प्राधान्येन स आत्मभावो बुधा इत्युच्यते येषां वा लाभेन सर्वावबोधसामर्थ्याद्बुद्धो भवति । [216|20] के पुनस्ते । क्षयज्ञानादयः सपरिवाराः । [216|20-216|21] रूपकायस्य पूर्वं पश्चाच्चाविशेषात् । [216|21] किं सर्वबुद्धानथैकम् । लक्षणतः सर्वबुधान् । [216|21-216|22] मार्गस्याविलक्षाणत्वात् । [216|22-216|23] यः संघं शरणं गच्छति शैक्षाशैक्षानसौसंघकरकान्हर्मान् गच्छति येषां लाभेनाष्टौ पुद्गलाः संघीभवन्ति । [216|23] अभेदत्वात् । [216|24] किं सर्वसंघानथैकम् । लक्षणतः सर्वसंघान्मार्गस्याविलक्षणत्वात् । [216|24-216|26] यत्तु सूत्र उक्तं "यो ऽप्यसौ भविष्यत्यनागते ऽध्वनि संघो नाम तमपि शरणं गच्छतमि "ति । [216|26] तत्प्रत्यक्षभाविनः संवरत्वस्योद्भावनार्थम् । [216|26-216|27] यो धर्मं शरणं गच्छति असौ निर्वाणं शरणं गच्छति प्रतिसंख्यानिरोधम् । [216|27-216|28] स्वपरसंतानक्लेल्शानां दुःखस्य च शान्त्येकलक्षणात्वात् । [216|28-216|29] यद्यशैक्षा धर्मा एव बुद्धः कथं तथागतस्यान्तिके दुक्ष्टचित्तरुधिरोत्पादनादानन्तर्यं भवति । [216|29-217|01] आश्रयविपादनात्ते ऽपि विपादिता भवन्तीति वैभाषिकाः । [217|01] शास्त्रं तु नैवं वाचकमशैक्षा धर्मा एव बुद्ध इति । [217|01-217|02] किं तर्हि । [217|02] बुद्धकरका इति । अत आश्रयस्य बुद्धत्वाप्रतिषेधादचोद्यमेवैतत् । [217|02-217|03] अन्यथा हि लौकिकचित्तस्थो न बुद्धः स्यान्न संघः शीलमेव च भिक्षुकरकं भिक्षुः स्यात् । [217|04] यथा तु यो भिक्षून् पूजयति भिक्षुकरकमसौ शीलं पूजयति । [217|04-217|05] एवं यो बुद्धं शरणं गच्छत्यशैक्षानसौ बुद्धकरकान्धर्मान् शरणं गच्छति । [217|05-217|06] यो बुद्धं शरणं गच्छति सो ऽष्टादशावेणिकान्बुद्धर्मानित्यपरे । [217|06-217|07] किंस्वभावानि शरणगमनानि । [217|07] वाग्विज्ञप्तिस्वभावानि । कः पुनः शरणार्थः । [217|07-217|08] त्राणार्थः शरणार्थः । [217|08] तदाश्रयेण सर्वदुःखात्यन्तनिर्मोक्षात् । उक्तं हि भगवता [217|09-217|10] "बहवः शरणं यान्ति पर्वतांश्च वनानि च आरामान्वृक्षांश्चैत्यांश्च मनुष्या भयवर्जिताः ॥ [217|11-217|12] न त्वेतच्छरणं श्रेष्ठं नैतच्छरणमुत्तमम् । नैतच्छरणमागम्य सर्वदुःखात्प्रमुच्यते ॥ [217|13-217|14] यस्तु बुद्धं च धर्मं च संघं च शरणं गतः । चत्वारि चार्यसत्यानि पश्यति प्रज्ञया यदा ॥ [217|15-217|16] दुःखं दुःखसमुत्पादं दुःखस्य समतिक्रमम् । आर्यं चाष्टाङ्गिकं मार्गं क्षेमं निर्वाणगामिनम् ॥ [217|17-217|18] एतद्धि शरणं श्रेष्ठमेतच्छरणमुत्तमम् । एतच्छरणमागम्य सर्वदुःखात् प्रमुच्यते ॥"इति । [217|19] एत एव शरणगमनानि सर्वसंवरसमादानेषु द्वारभूतानि । [217|20-217|21] किं पुनः कारणमन्येषु संवरेष्वब्रह्मचर्याद्विरतिः शिक्षापदं व्यवस्थापितम् उपासकस्य तु काममिथ्याचारात् । [217|22] ## [217|23] काममिथ्याचारो हि लोके ऽत्यन्तं गर्हितः । परेषां दारोपघातादापायिकत्वाच्च । [217|24] न तथा 'ब्रह्मचर्यम् । [217|24-217|25] सुकरा च काममिथ्याचाराद्विरतिर्गृहानध्यावसतां दुष्करात्वब्रह्मचर्यादिति दुष्करं कर्त्तुं नोत्सहेरन् । [217|25-217|26] आर्याश्चाकरणसंवरं काममिथ्याचारात् प्रतिलभन्ते । [217|26-218|01] जन्मान्तरेष्वप्यनध्याचरणान्नत्वब्रह्मच्र्यादित्युपासकस्यापि तस्मादेव विरतिः शिक्षापदं व्यवस्थापितं मा भूत् परिवृत्तजन्मान्तरः शैक्ष उपासकसंवराङ्गेष्वसंवृत इति । [218|01-218|02] अक्रियानियमो ह्यकरणसंवरः । [218|02-218|03] य उपासकाः सन्तो भार्याः परिणयन्ति किं तैस्ताभ्यो ऽपि संवरः प्रतिलब्धो ऽथ न । [218|03] प्रतिलब्धो मा भूत् प्रादेशिकसंवरलाभ इति । [218|03-218|04] कथं संवरक्षोभो न भवति । [218|04] यस्मात् [218|05] ## [218|06] यथा ह्येषामभ्युपगमस्तथा संवरलाभः । कथं चैषामभ्युपगमः । [218|06-218|07] काममिथ्याचाराद्विरमामीति । [218|07-218|08] न त्वत्र संताने मया ब्रह्मचर्यं न कर्तव्यमित्यत एवैषां तदधिष्ठात्काममिथ्याचाराङ्गादेव संवरलाभो नाब्रह्मचर्यादिति नास्ति भार्यीभूतायां संवरक्षोभः । [218|09-218|10] अथ कस्मात् मृषावादाद् विरतिरेवोपासकसंवरशिक्षापदं न पैशुन्यादिविरतिः । [218|10] एभिरेव च त्रिभिः कारणैः । [218|11] "मृषावादातिगर्ह्यत्वात् सौकर्यादक्रियाप्तितः /" [218|12] ## [218|13-218|15] सर्वत्र हि शिक्षातिक्रमे समनुयुज्यमानस्योपस्थितमिदं भवति नाहमेवमहार्षमिति मृषावादस्य प्रसङ्गो भवत्यतो मृषावादाद्विरतिर्विधीयते कथं कृतातिक्रमो ऽप्यात्मनि माविष्कुर्यादिति । [218|15-218|16] किं पुनः कारणं प्रतिक्षेपणसावद्याच्छिक्षापदस्य न व्यवस्थापितम् । [218|17] ## [218|18] किं कारणं मद्यादेव नान्यस्मात् । [218|19] ## [218|20] मद्यं पिवतो ऽन्यान्यप्यङ्गान्यगुप्तानि स्युः । [218|20-218|21] कथं पुनर्मद्यपानं प्रतिक्षेपणसावद्यं गम्यते । [218|21] प्रकृतिसावद्यलक्षणाभावात् । [218|21-218|22] प्रकृतिसावद्यं हि क्लिष्टेनैव चित्तेनाध्याचर्यते । [218|22] शक्यं तु मद्यं प्रतीकारबुद्ध्यैव पातुं यावन्न मदयेत् । [218|22-218|23] क्लिष्टमेव तच्चित्तं यन्मदनीयं ज्ञात्वा पिबति । [218|23-218|24] न तत् क्लिष्टं यदमदनीयमात्रां विदित्वा पिबति । [218|24] प्रकृतिसावद्यं मद्यमिति विनयधराः । [218|24-218|25] "कथं भदन्त ग्लान उपस्थातव्यः । [218|25-218|26] प्रकृतिसावद्यमुपालिन् स्थापयित्वा" इत्युक्तं भगवता । [218|26] शाक्येषु च ग्लानेषु मद्यपानं नाभ्यनुज्ञातम् । [218|27-218|28] इदं चोक्तं मां भिक्षवः शास्तारमुद्दिशद्भिः कुशाग्रेणापि मद्यं न पातव्यमि" त्यतः प्रकृतिसावद्यमिति ज्ञायते । [218|28] आर्यैश्च जन्मान्तरगतैरप्यनध्याचारात् । [218|29] प्राणिवधादिवत् । कायदुश्चरितवचनाद्दुर्गतिगमनाच्चेति । नेत्याभिधार्मिकाः । [219|01-219|02] उत्सर्गविहितस्यापि ग्लानेषु प्रज्ञप्तिसावद्यस्य पुनर्मद्यस्यापवादः प्रसङ्गपरिहारार्थं मद्नीयमात्रानीयमनात्/ [219|02] अत एव कुशाग्रपानप्रतिषेधः । [219|03] आर्यैरनध्याचरणं ह्रीमत्त्वात्तेन च स्मृतिनाशात् । [219|03-219|04] अल्पकस्याप्यपानमनियमाद्विषवत् । [219|04] दुश्चरितवचनं प्रमादस्थानत्वात् । [219|04-219|05] अत एवात्र प्रमादस्थानग्रहणं नान्येषु तेषां प्रकृतिसावद्यत्वात् । [219|05] अत्यासेवितेन दुर्गतिगमनाभिधानम् । [219|05-219|06] तत्प्रसङ्गेनाभीक्ष्णमकुशलसंततिप्रवृत्तेरापायिकस्य कर्मण आक्षेपाद्वृत्तिलाभाद्वा । [219|06-219|07] सुरामैरेयमद्यप्रमादस्थानमिति को ऽर्थः । [219|07] सुरा अनासवः । मैरेयं द्रवासवः । [219|07-219|08] ते च कदाचिदप्राप्तच्युतमद्यभावे भवतः इत्यतो मद्यग्रहणम् । [219|08-219|09] पूगफलकोद्रवादयो ऽपि मदयन्तीति सुरामैरेयग्रहणम् । [219|09-219|10] प्रज्ञप्तिसावद्यस्याप्यादरेण प्रहेयत्वे कारणज्ञापनार्थं प्रमादस्थानवचनम् । [219|10] सर्वप्रमादास्पदत्वादिति । [219|11-219|12] य इमे त्रयः प्रातिमोक्षध्यानानास्रवसंवराः किमेषां यत एको लभ्यते ततः शेषौ । [219|12] नेत्याह । किं तर्हि । [219|13] ## [219|14] वर्तमानेभ्य एव स्कन्धायतन धातुभ्यः कामाप्त इति प्रातिमोक्षसंवरः । [219|15] सर्वेभ्य इति मौलप्रयोगपृष्ठेभ्यः । [219|15-219|17] उभयेभ्य इति सत्त्वासत्त्वाख्येभ्यः प्रकृतिप्रतिक्षेपणसावद्येभ्यश्च वर्तमानेभ्य एव स्कन्धायतनधातुभ्यो लभ्यते । [219|17] सत्त्वाधिष्टानप्रवृत्तत्वात् नातीतानागतेभ्यः । तेषामसत्त्वसंख्यातत्वात् । [219|18] ## [219|19-219|21] मौलेभ्य एव कर्मपथेभ्यो ध्यानानास्रवसंवरौ लभ्येते न प्रयोगपृष्ठेभ्यः कुत एव प्रज्ञप्तिसावद्येभ्यः सर्वकालेभ्यश्च स्कन्धायतनधातुभ्यो लभ्येते अतीतानागतेभ्यो ऽपि । [219|21] अत एव चतुष्कोटिकं क्रियते । [219|21-219|22] सन्ति तानि स्कन्ध धात्वायतनाति येभ्यः प्रातिमोक्षसंवरः एव लभ्यते न ध्यानानास्रवसंवराविति विस्तरः । [219|22-219|23] प्रथमा कोटिः प्रत्युत्पन्नेभ्यः सामन्तकपृष्ठेभ्यः प्रतिक्षेपणसावद्याच्च । [219|23-219|24] द्वितीया 'तीतानागतेभ्यो मौलेभ्यः कर्मपथेभ्यः । [219|24] तृतीया प्रत्युत्पन्नेभ्यो मौलेभ्यः कर्मपथेभ्यः । [220|01] चतुर्थ्यतीतानागतेभ्यः सामन्तकपृष्ठेम्यः इति । [220|01-220|02] नतु संवरकाले वर्तमानाः कर्मपथाः सन्तीति वर्तमानाधिष्ठानेभ्यः इति वक्तव्यम् । [220|02-220|03] अनागतानामेव संवरणं युज्यते नातीतवर्तमानानाम् । [220|04-220|05] अथ किं संवरासंवरौ सर्वसत्त्वेभ्य एव लभ्येते सर्वाङ्गेभ्यः सर्वकारणैश्च आहोस्विदस्ति भेदः । [220|05] नियतं तावत् लभ्यते । [220|06] ## [220|07] सर्वसत्त्वेभ्य एव संवरो लभ्यते केभ्यश्चित् अङ्गेभ्यस्तु विभाषा । [220|07-220|08] कश्चित् सर्वेभ्यो लभ्यते । [220|08] भिक्षुसंवरः । कश्चिच्चतुर्भ्यः । ततो ऽन्यः । [220|08-220|09] कर्मपथा हि संवरस्याङ्गानि । [220|09] कारणैरपि केनचित् पर्यायेण सर्वैः केनचिदेकेन । केन तावत्सर्वैः । [220|10] यद्यलोभाद्वेषामोहाः कारणानीष्यन्ते । केनै केन । [220|10-220|11] यदि म्कृदुमध्याधिमात्राणि चित्तानि कारणानीष्यन्ते । [220|11-220|12] पश्चिमं पर्यायं नियमय्योच्यते अस्ति संवरस्थायी सर्वसत्त्वेषु संवृतो न सर्वाङ्गैः न सर्वकारणैः । [220|12-220|13] यो मृदुना चित्तेन मध्येनाधिमात्रेण वा उपासकोवास श्रामणेरसंवरं समादत्ते । [220|13-220|14] अस्ति सर्वसत्त्वेषु संवृतः सर्वङ्गैश्च न तु सरकारणैः । [220|14] यो मृदुना चित्तेन मध्येनाधिमात्रेण वा भिक्षुसंवरं समादत्ते । [220|15] अस्ति सर्वसत्त्वेषु सर्वङ्गैः सर्वकारणैश्च । [220|15-220|16] यस्त्रिविधेन चित्तेन त्रीन् संवरान् समादत्ते । [220|16] अस्ति सर्वसत्त्वेषु सर्वकारणैश्च न तु सर्वाङ्गैः । [220|16-220|17] य उपासकोपवासश्रामणेरसंवरान्मृदुमध्याधिमात्रैः समादत्ते । [220|17-220|18] यस्तु न सर्वसत्त्वेषु स्यादीदृशो नास्ति । [220|18-220|19] यस्मात्सर्वसत्त्वानुगते कल्याणाशये स्थितः संवरं प्रतिलभते नान्यथा पापाशयस्यानुपरतत्वात् । [220|19-220|20] पञ्च नियमान् कुर्वन् प्रातिमोक्षसम्वरं प्रतिलभते । [220|20] सत्त्वाङ्गदेशकालसमयनियमात् । [220|20-220|21] अमुष्मात्सत्त्वाद्विरमामीति सत्त्वनियमः । [220|21] अमुष्मादङ्गादित्यङनियमः । अमुस्मिन देश इति देशनियमः । [220|22] मासाद्यावदिति कालनियमः । अन्यत्र युद्धादिति समयनियमः । [220|22-220|23] सुचरितमात्रं तु स्यात्तथा गृह्णतः । [220|23] कथमशक्येभ्यः संवरलाभः । [220|23-220|24] सर्वसत्त्वजीवितानुपघाताध्याशयेनाभ्युपगमात् । [220|24-220|25] यदि पुनः शक्येभ्य एव संवरो लभ्यते चयापचययुक्तः स्यात् । [220|25] शक्याशक्यानामितरेतरसंचारात् । [220|25-220|26] एवं च सति विनापि लाभत्यागकारणाभ्यां संवरस्य लाभत्यागौ स्यातामिति वैभाषिकाः । [220|26] नैवं भविस्यति । [220|26-221|01] यथा ह्यपूर्वतृणाद्युत्पत्तौ शोषे वा संवरस्य वृद्धिह्लासौ न भवतस्तथा शक्याशक्यसंचारे ऽपि न स्याताम् । [221|01] न सत्त्वानां पूर्वं पश्चाच्च भावात्तृणादीनां त्वभावात् । [221|01-221|02] को न्वत्र विशेषो न वा भवेदसत्सु तृणादिषु संवरस्तद्वदशक्यो वा भवेत् । [221|02-221|04] यदा च परिनिर्वृता न भवन्त्येव तदा कथं संवरह्लासो न स्यादिति नैष युक्तः परिहारः । [221|04] तस्मात्पूर्वक एव परिहारः साधुः । [221|04-221|06] एवं तर्हि पूर्वबुद्धपरिनिर्वृतेभ्य उत्तरेषां बुद्धानां प्रतिमोक्षसंवरस्या लाभात्कथं शीलन्यूनता न प्रसज्येत । [221|06] सर्वेषां सत्त्वेभ्यो लाभात् । [221|06-221|07] यदि हि ते ऽप्यभविष्यं स्तेभ्यो ऽपि ते ऽलप्स्यन्त । [221|07] उक्तं यतः संवरो लभ्यते । [221|08] ## [221|09] असंवरस्तु सर्वसत्त्वेभ्यो लभ्यते सर्वकर्मपथेभ्यश्च । [221|09-221|10] नास्ति हि विकलेनासंवरेणासंवरिकः । [221|10] न तु सर्वकारणैर्युगपत् मृद्वादिचित्तासंभवात् । [221|10-221|12] यो मृदुना चित्तेनासंवरं प्रतिलभते सो ऽधिमात्रेणापि चित्तेन प्राणिनं जीविताद्व्यपरोपयन्मृदुनैवा संवरेण समन्वागतो भवत्यधिमात्रया तु प्राणातिपातविज्ञप्त्या । [221|12-221|13] एवं मध्याधिमात्रेण योज्यम् । [221|13-221|15] तत्रेमे आसंवरिकास्तद्यथा औरभ्रिकाः कौक्कुटिकाः सौकरिकाः शाकुनिका मात्सिका मृगलुब्धकाश्चौरा वध्यघातका बन्धनपालका नागबन्धकाः श्वपाका वागुरिकाश्च । [221|15-221|16] राजानो दण्डनेतारो व्यावहारिकाश्चार्थत आसंवरिकाः असंवरे भवत्वात् तत्रस्हतया असंवर एषामस्तीति आसंवरिका वा । [221|16-221|17] उरभ्रान् घ्नन्तीति औरभ्रिकाः । [221|17] एवमन्ये ऽपि योज्याः । [221|17-221|18] युक्तस्तावत् संवरस्य सर्वसत्त्वेभ्यो लाभः । [221|18] सर्वसत्त्वहिताध्याशयेन ग्रहणात् । [221|18-221|20] औरभ्रिकादीनां तु मातापितृपुत्रदारादिष्वविपन्नाशयानां जीवितहेतोरप्यहन्तुकामानां कथमसंवरः सर्वसत्त्वेभ्यो युज्यते । [221|20] मात्रादीनपि हि त उरभ्रीभूतान् हन्युः । [221|20-221|21] न हि तावत्ते त एव इति विद्वांसो हन्युः । [221|21-212|22] आर्यीभूतानां च पुनः पशु भवितुं नास्त्यवकाश इति तेभ्यः कथं स्यात् । [221|22-221|23] यदि चा नागतात्मभावापेक्षया वर्त्तमानादसंवृतः स्यादुरभ्रादीनपि ते पुत्रीभूतात् सर्वथा न हन्युरिति इन स्यात्तेभ्य्यो ऽसंवरः । [221|23-222|01] कथं हि नाम जिघांसतामेव तेभ्यो न स्यादसंवरः । [222|01] एतन्मात्रादिषु समानम् । [222|01-222|02] कथं हि नामाजिघांसतामेव तेभ्यः स्यादसंवर इति । [222|02] यश्चौरभ्रिको जन्मनाप्यादत्ते स्वदारपरितुष्टो मूकश्च । [222|03] कथमस्य पूर्वङ्गेभ्यो ऽसंवरः स्यात् । आशयस्याविपन्नत्वात् । [222|03-222|04] मूको ऽपि च वाक्प्रापणीयमर्थं कायेन प्रापयितुं शक्त इति । [222|04-222|05] यस्तर्हि द्वे त्रीणि वा शिक्षापदानि समादत्ते । [222|05] सर्वथा नास्ति विकलः प्रादेशिकश्चासंवरिक इति वैभाषिकाः । [222|05-222|07] यथा भ्युपगमं विकलो ऽपि स्यात् प्रादेशिको ऽप्यसंवरः संवरश्चान्यत्राष्टविधादिति सौत्रान्तिकाः । [222|07] तन्मात्रशील दौःश्लील्यप्रतिबन्धात् । [222|08] उक्तमिदमसंवरस्य येभ्यो लाभः । कथं तु लाभ इति नोक्तम् । तत इदमुच्यते । [222|09] ## [222|10] द्वाभ्यां कारणाभ्यामसंवरो लभ्यते । [222|10-222|11] वधप्रयोगक्रियया तत्कुलीनैः तत्कर्माभ्युपगमाच्चान्यत्र कुलीनैः । [222|11] वयमप्यनया जीविकया जीविष्याम इति । [222|12] #<शेषाविज्ञप्तिलाभस्तु क्षेत्रादानादरेहनात् ॥ VAkK_4.37 //># [222|13] क्षेत्रं वा तद्रूपं भवति यत्रारामादिप्रदानमात्रेणाविज्ञप्तिरुत्पद्यते । [222|13-222|14] यथौपधिकेषु पुण्यक्रियावस्तुषु । [222|14-222|15] अथवा समादानमादत्ते बुद्धमवन्दित्वा न भोक्ष्ये तिथिमासार्धमासभक्तानि वा नित्यं करिष्यामीत्यादि । [222|15-222|16] आदरेण तद्रूपेण क्रियामीहते कुशलामकुशलां वा यतो ऽस्याविज्ञप्तिरुत्पद्यते । [222|16-222|17] उक्तमेतद्यथा संवरासंवरेतराणां प्रतिलम्भः । [222|18] त्याग इदानीं वक्तव्यः । तत्र तावत् [222|19-222|20] ## [222|21] दाम्यन्त्यनेनेति दमः संवरो ऽभिप्रेतस्तेनेन्द्रियदमनात् । [222|21-222|22] चतुर्भिः कारणैः प्रातिमोक्षसंवरस्य त्यागः । [222|22] स्थापयित्वोपवासम् । [222|22-222|24] शिक्षापदानां विज्ञपुरुषस्यान्तिके प्रत्याख्यानदाशयतः निकायसभागत्यागात् युगपदु भयव्यञ्जनप्रादुर्भावात् कुशलमूलसमुच्छेदाच्च । [222|24] उपवाससंवरस्य त्वेभिश्चतुर्भिरारात्रिक्षयाच्च । [222|24-222|25] तान्येतान्यभिसमस्य पञ्च त्यागकारणानि भवन्ति । [222|25-222|26] किं पुनः कारणमेभिः कारणैस्त्यागो भवति । [222|26-222|27] समादानविरुद्धविज्ञप्त्युत्पादादाश्रयत्यागादाश्रयविकोपनान्निदानच्छेदात्तावदेवाक्षेपाच्च । [223|01] ## [223|02] अन्ये पुनराहुश्चतुर्णां पतनीयानामन्यतमेन भिक्षुश्रामणेरसंवरत्याग इति । [223|03] ## [223|04] सद्धर्मस्यान्तर्धानादित्यपरे । [223|04-223|05] यस्मादन्तर्हिते सद्धर्मे सर्वशिक्षासीमाकर्मान्ताः प्रतिप्रस्रभ्यन्त इति । [223|06] ## [223|07] काश्मीरास्तु खलु वैभाषिकाः एवमिच्छन्ति । [223|07-223|08] न मौलीमध्यापत्तिमा पन्नस्यास्ति भिक्षुसंवरत्यागः । [223|08] किं कारणम् । न ह्येकदेशक्षोभात् कृत्स्न संवरत्यागो युक्त इति । [223|09] नैव चान्यामप्यापत्ति मापन्नस्यास्ति शीलच्छेदः । किं तर्हि । [223|09-223|10] द्वयमस्य भवति शीलं दौःशील्यं च । [223|10] यथा कस्यचिद्धनं स्यादृणं च । [223|10-223|11] आविष्कृतायां तु तस्यामापत्तौ शीलवान्भवति न दुःशीलो यथा ऋणं शोधयित्वा धनवान्भवति न त्वृणवानिति । [223|12] यत्तर्हि भगवतोक्तम् "भिक्षुर्भवत्यश्रमणो ऽशाक्यपुत्रीयो ध्वस्यते भिक्षुभावात् /" [223|13] कतमस्य भवति श्रामण्यं ध्वस्तं पतितं पराजितमिति । [223|13-223|14] परमार्थभिक्षुत्वं संधायैतदुक्तम् । [223|14] इदमभिसाहसं वर्तते । किमत्राभिसाहसम् । [223|14-223|15] यत् भगवता नीतार्थं पुनरन्यथा नीयते । [223|15] दौःशील्याय च बहुक्लेशेभ्यः प्रत्यया दीयन्ते । [223|15-223|16] कथमेत नीतार्थम् । [223|16] एष हि विनये निर्देषः । "चतुर्विधो भिक्षुः । [223|17] संज्ञाभिक्षुः प्रतिज्ञाभिक्षुर्भिक्षत इति भिक्षुर्भिन्नक्लेशत्वात् भिक्षुः । [223|17-223|18] अस्मिंस्त्वर्थे ज्ञप्तिचतुर्थकर्मोपसंपन्नो bhikùuri"ti । [223|18-223|21] न चासौ पूर्वं परमार्थभिक्षुरासीद्यतः पश्चादभिक्षुर्भवेत् यच्चोक्तमेकदेशक्षोभादिति अत्र शास्त्रैव दत्तो ऽनुयोग "स्तद्यथा तालो मस्तकाच्छिन्नो ऽभव्यो ऽङ्कुरितत्वाय अभव्यो विरुढिं वृद्धिं विपुलतामाप्तु" मित्युपमां कुर्वता । [223|21] कः पुनरूपमार्थः । [223|21-223|22] एवमेकदेश स्यापि मूलभूतस्य च्छेदादभव्यः संवरशेषो विरोडुमिति । [223|22-223|24] स च गुर्वीं भिक्षुभावमर्यादाभेदिनीं मौलीमापत्तिमापद्यमानस्तीव्रानपत्राप्ययोगात्संवरस्य मूलं च्छिनत्तीति युक्तः कृत्स्नसंवरत्यागः । [223|23-224|02] यस्य चैकग्रासपरिभोगो ऽप्येकपाद पार्ष्णिर्प्रदेशपरिभोगो ऽपि च नाभ्यनुज्ञायते सांघिकयोराहारविहारयोः सर्वभिक्षुसंभोगबहिष्कृतश्च शास्त्रा यं चाधिकृत्योक्तं । [224|03-224|04] "नाशयत कारण्डवकं कशम्बकमपकर्षत । अथोत्प्लाविनं वाहयत अभिक्षुं bhikùuvàdinam"iti // [224|05] तस्य कीदृशो भिक्षुभावः । यादृशस्तादृशो ऽस्तु । अस्ति तु भिक्षुभावः । [224|05-224|06] तथाहि "चत्वारः श्रमणा न पञ्चमो ऽस्ति cunde"ti [224|07] भगवानवोचत् [224|08-224|09] "मार्गजिनो मार्गदेशिको मार्गे जीवति यश्च मार्गदूषी" अस्त्येतदुक्तम् । [224|09-224|10] स त्वेष आकृतिमात्रावशेषत्वाच्छमण उक्तो दग्धकाष्ठशुष्कह्लदशुकनाशा पूतिवीजालातचक्रमृतसत्त्ववत् । [224|10-224|11] यदि हि दौःशील्यादभिक्षुः स्यात् शिक्षादत्तको न स्यात् । [224|11] न वयं ब्रूमः सहाध्यापत्त्या सर्वः पाराजिकः इति । [224|11-224|12] यस्तु पाराजिकः सो ऽवश्यमभिक्षुः । [224|12-224|13] कश्चित्तु संतानविशेषान्न पाराजिक एकचित्तेनाप्यप्रतिच्छादनादिति व्यवस्थापितं धर्मस्वामिना । [224|13-224|14] यदि तर्हि पाराजिको न भिक्षुः किं पुनर्न प्रव्राज्यते । [224|14-224|15] तीव्रानपत्राप्यविपादितत्वात् संततेः संवराभव्यत्वान्न तु खलु भिक्षुभावापेक्षया । [224|15] तथा ह्यसौ निक्षिप्तशिक्षो ऽपि न प्रव्राज्यते । [224|15-224|16] कश्चायमनर्थे निर्बन्धो यद्यसौ तथाभूतो ऽपि भिक्षुर्नमो ऽस्तु तस्मै तादृशाय भिक्षुत्वाय । [224|17] सद्धर्मान्तर्धाने बु विनयकर्माभावादपूर्वसंवरलाभो नास्ति । [224|17-224|18] लब्धस्य तु नास्ति त्यागः । [224|19] अथ ध्यानानास्रवसंवरयोः कथं त्यागः । [224|20] ## [224|21] सर्वमेव ध्यानाप्तं कुशलं द्वाभ्यां कारणाभ्यां परित्यज्यते । [224|21-224|22] उपपत्तितो वा भूमिसंचारादूर्ध्वं चावश्यं परिहाणितो वा समापत्तेर्निकायसभागत्वाच्च किञ्चित् । [224|23] यथा च रूपाप्तं कुशलं भूमिसंचारहानिभ्यां त्यज्यते [224|24] ## [224|25] अनास्रवं तु कुशलं त्रिभिः कारणैः परित्यक्ष्यते । [224|25-225|01] फलप्राप्तितः पूर्वको मार्गः परित्यक्ष्यते । [225|01] इन्द्रियोत्तापनेन मृद्धिन्द्रियमार्गः । परिहाणित उत्तरो मार्गः । [225|01-225|02] फलं फलविशिष्टो वा । [225|02] एवं तावत् संवरास्त्यज्यन्ते । [225|03] ## [225|04] त्रिभिः कारणैरसंवरच्छेदः । संवरप्राप्तितः । [225|04-225|05] यदि संवरं समादत्ते ध्यानसंवरं वा लभते । [225|05] हेतुप्रत्ययबलेन समाधिलाभात् । तेनासंवश्छिद्यते । [225|05-225|06] प्रतिद्वन्द्वबलीयस्त्वात् । [225|06] मरणेनाश्रयत्यागात् । द्विव्यञ्जनोत्पादेनाश्रयविकोपनादिति । [225|06-225|07] शस्त्रजालत्यागे ऽप्यकरणाशयतः । [225|07] संवरमन्तरेणासंवरच्छेदो नास्ति । [225|07-225|08] निदानपरिवर्जने ऽप्यौषधमन्तरेण प्रवृद्धरोगाविनिवृत्तिवत् । [225|09-225|10] य आसंवरिक उपवासं गृह्णाति किमसौ तस्मात्संवरात्पुनरसंवरं गच्छत्याहोस्विन्नैवसंवरं नासंवरम् । [225|10] असंवरमित्येके । त्यागाशयस्यानात्यन्तिकत्वात् । [225|10-225|11] प्रदीप्तैवायःपिण्डः पुनः श्यामतां नाप्रयुज्यमानो गच्छतीत्यपरे । [225|11-225|12] तल्लाभस्य विज्ञप्त्यधीनत्वात् । [225|13] ## [225|14] ## [225|15-225|16] येन ह्यसौ प्रसादक्लेशवेगेनाविज्ञप्तिराक्षिप्ता भवति तस्य च्छेदात्सा 'पि च्छिद्यते । [225|16] कुम्भकारचक्रेषुगतिवत् । आदानत्यागादपि च्छिद्यते । [225|17] यदि समादानं त्यजत्यलं समादानेनेति । [225|17-225|18] क्रियाविच्छेदादपि विच्छिद्यते यथासमात्तमकुर्वतः । [225|18] अर्थविच्छेदादपि विच्छिद्यते । कतमस्यार्थस्य । [225|18-225|19] चैत्यारामविहारशयनासन यन्त्रजालादिनो वस्तुनः । [225|19-225|20] आयुषो ऽपि कुशलल्मूलानामपि च्छेदाद्विच्छिद्यते । [225|20-225|21] यदा कुशलमूलानि समुच्छेत्तुमारभत इत्येभिः षद्भिः कारणैरविज्ञप्तिर्मध्यमा त्यज्यते । [225|22] ## [225|23] कामावचरं कुशलमरूपस्वभावं द्वाभ्यां कारणाभ्यां परित्यज्यते । [225|23-225|24] कुशलमूलसमुच्छेदाद्रूपारूप्यधातूपपत्तितो वा । [225|25] ## [226|01] क्लिष्टं त्वरूपस्वभावं सर्वमेव प्रतिपक्षोदयाद्विहीयते । [226|01-226|02] यस्योपक्लेशप्रकारस्य यः प्रहाणमार्गस्तेनासौ सपरिवारः परित्यज्यते नान्यथा । [226|03] अथ केषां सत्त्वानामसंवरो भवति केषां संवरः । [226|04] ## [226|05] ## [226|06] मनुष्यगतावेवासंवरो नान्यत्र । [226|06-226|07] तत्रापि शण्ढपण्डकोभयव्यञ्जनानुतरकौरवांश्च हित्वा । [226|08] ## [226|09] संवरो हि मनुष्याणामेव यथोक्तं हित्वा देवानां चेति गतिद्वये संवरः । [226|09-226|10] शण्ढादीनां संवरो नास्तीति कथं गम्यते । [226|10] सूत्राद्विनयाच्च । [226|10-226|12] सूत्र उक्तं यतश्च महानाम गृही अवदातवसनः पुरुषः पुरुषेन्द्रियेण समन्वागतो बुद्धं शरणं गच्छति यावद्वाचं भाषते उपासकं मां धारय इयता चोपासको bhavatã"ti । [226|12-226|13] विनये ऽपि तद्रूपो नाशयितव्य उक्तः । [226|13] किं पुनः कारणमेषां संवरो नास्ति । [226|13-226|14] उभयाश्रयक्लेशाधिमात्रतया प्रतिसंख्यानाक्षमत्वात्तीव्रह्रीव्यपत्राप्याभावाच्च । [226|14] असंवरस्तर्हि कस्मान्नास्ति । [226|14-226|15] पापे ऽप्यस्थिराशयत्वात् । [226|15] यत्रैअव च संवरस्तत्रासंवरो ऽपि प्रतिद्वन्द्वभावात् । [226|15-226|16] उत्तरकोरवाणां समादानसमाध्यभावात् पापक्रियाशयाभावाच्च संवरासंवराभावः । [226|16-226|17] आपायिकानामपि तीव्रं ह्रीव्यपत्राप्यं नास्ति यद्योगाद् यद्विपादनाच्च संवरासंवरौ स्याताम् । [226|18-226|20] अपि खल्वाश्रय एव स तेषां तादृश ऊषरक्षेत्रभूतः शण्डपण्डकोभयव्यञ्जनोत्तरकौरवापायिकानां यत्राश्रये संवरो पि न विरोहत्यसंवरो ऽप्यूषर इव क्षेत्रे सस्यमप्यतिमात्रं कक्वमपीति । [226|20-226|21] यत्तर्हि सूत्र उक्तम् "अण्डजो भिक्षवो नागो ऽष्टम्यां पक्षस्य bhàvanàdabhyudgamyàùñàïgasamanvàgatamupavàsamupavasatã"ti / [226|22] सुचरितमात्रं तत्तेषां न संवरः । तस्मादेवमनुष्याणामेव संवरः । तत्र पुनः [226|23] ## [226|24] मनुष्याणां सर्वे त्रयः प्रातिमोक्षादिसंवराः संविद्यन्ते । [226|25] ## [226|26] ध्यानसंवरः कामरूपधातूपपन्नानां देवानामुर्ध्वं नास्ति । [226|27] ## [227|01] ## [227|02-227|03] अनास्रवसंवरस्तु कामरूपधातूपपन्नानामप्यस्ति ध्यानान्तरिकासंज्ञिसत्वोपपन्नान्वर्जयित्वा । [227|03] आरूप्योपपन्नानामपि तेषां तु समन्वागमतो ऽस्ति न संमुखीभावतः । [227|04] अतः परमिदानीं कर्मनिर्देशाधिकारात्सूत्रीद्दिष्टानां कर्मणां निर्देष आरप्स्यते । [227|05] त्रीणि कर्माणि । कुशलं कर्माकुशलमव्याकृतं कमेति । तत्र [227|06] ## [227|07] इदं कुशलादीनां लक्षणम् । [227|07-227|08] क्षेमं कर्म कुशलं यदिष्टविपाकं निर्वाणप्रापकं च दुःखपरित्राणात् । [227|08-227|09] तत्कालमत्यन्तं च अक्षेममकुशलं क्षेमप्रतिद्वन्द्वभावेन यस्यानिष्टो विपाकः । [227|09-227|10] ताभ्यामितरत्कर्म नैव क्षेमं नाक्षेमं यत्तत्कुशलाकुशलाभ्यामितरत् वेदितव्यम् । [227|10] अव्याकृतमित्यर्थः । पुनः [227|11] ## [227|12] त्रीणी कर्माणि पुण्यमपुण्यमानेञ्जं च । पुनः त्रीणि । [227|12-227|13] सुखवेदनीयं कर्म दुःखवेदनीयमदुःखासुखवेदनीयं च । [227|13] तत्र तावत् [227|14] ## [227|15] शुभमिति वर्तते । रूपारूप्यावचरं कुशलं कर्मानेञ्जम् । [227|15-227|16] ननु च त्रीणि ध्यानानि सेञ्जितान्युक्तानि भगवता । [227|16-227|17] "यदत्र वितर्कितं विचारितमिदमत्रार्या इञ्जितमित्याहुरित्येवमादि । [227|17] समादौ सापक्षालतां तेषामधिकृत्यैवमुक्तम् । [227|18] आनिञ्जान्यपि तु तान्युक्तान्यानिञ्जसूत्रे । [227|18-227|19] आनिञ्जसंप्रेयगामिनीं प्रतिपदमारभ्य । [227|19] किं पुनः कारणं सेञ्जितमेवान्यत्रानिञ्जमुक्तम् । [227|20] ## [227|21] कामावचरं हि विपाकं प्रति कम्पते । कथं कम्पते । अव्यवस्थानात् । [227|21-227|22] अन्यगति कमपि ह्यन्यस्यां गतौ विपच्यते । [227|22] अन्यदेवनैकायिकं चान्य देवनिकाये । [227|22-227|24] यदेव हि प्रमाणबलवर्णकर्मान्यभूमिक सुखभोगादि संवर्तनीयं कर्म देवेषु विपच्यते तदेव कदाचिदन्यप्रत्ययवशान्मनुष्यतिर्यकप्रेतेषु विपच्यते । [227|24-227|25] रूपारूप्यावचरं तु कर्मान्यभूमिकमन्यस्यां भूमौ विपक्तुं न जातूत्सहते । [227|25-228|01] तस्माद्व्यवस्थितविपाकत्वादानेञ्जमित्युच्यते । [228|01] अपुण्यं तु कर्माकुशलमिति प्रसिद्धं लोके । [228|02] यश्च लोकतो ऽर्थः प्रसिद्धः किं तत्र यत्नेन । कृतः पुण्यादीनां कर्मणां निर्देशः । [228|03] सुखवेदनीयादीनां कर्तव्यः । स एष क्रियते । [228|04] ## [228|05] कुशलं कर्म सुखवेदनीयं यावत् तृतीयाद्ध्यानात् । [228|05-228|06] एषा हि भूमिः सुखाया वेदनाया यदुत कामधातुस्त्रीणि च ध्यानानि । [228|07] ## [228|08] ## [228|09] शुभमिति वर्तते । [228|09-228|10] तृतीयध्यानात् परेण कुशलं कर्मादुःखासुखवेदनीयं सुखदुःखवेदना 'भावात् । [228|11] ## [228|12] अकुशलं कर्म दुःखवेदनीयम् । इहग्रहणं कामधातावेव तद्भावज्ञापनार्थम् । [228|12-228|13] न चैषां वेदनैव फलम् । [228|13] किं तर्हि । ससंभारा । [228|14] ## [228|15] अन्ये पुनराहुः तदेतन्मध्यमदुःखासुखवेदनीयं कर्मोक्तमेतच्चतुर्थध्यानादधो ऽप्यस्ति । [228|16] किं कारणम् । [228|17] ## [228|18] इतरथा हि ध्यानान्तरकर्मणो विपाको न स्याद्ध्यानान्तरं वा कस्यचित्कर्मणः । [228|18-228|19] तत्र सुखदुःखयोरभावात् । [228|19] ध्यानान्तरकर्मणो ध्यान एव सुखेन्द्रीयं विपाक इत्येके । [228|19-228|20] नैव तस्य वेदना विपाक इत्यपरे । [228|20] तदेतदुच्छास्त्रम् । [228|20-228|21] शास्त्रे हि पठितं "स्यात्कर्मणश्चैतसिक्येव वेदना विपाको विपच्येत । [228|21] स्यात्कुशलस्यावितर्कस्य कर्मण" इति । [228|22] ## [228|23] यतश्चोक्तं सूत्रे "स्यात्त्रयाणां कर्मणामपूर्वाचरमो विपाको विपच्येत । [228|23-228|24] स्यात्सुखवेदनीयस्य रूपं दुःखवेदनीयस्य चित्तचैत्ता धर्माः । [228|24-228|25] अदुःखासुखवेदनीयस्य चित्तविप्रयुक्ता" इत्यतो ऽप्यस्त्यदुःखासुखवेदनीयं कर्माधस्तात् । [228|25-229|01] नहि कामधातोरन्यत्रास्ति युगपत्कर्मत्रयस्य विपाके संयोगः । [229|01] किमिदानीं तत्कुक्शलमाहोस्विदकुशलं । [229|01-229|02] दुर्बलं तु तत् । [229|02-229|03] एवं तर्हि "सुखवेद्यं शुभं ध्यानादातृतीया" "दिष्ट-विपाकं च कुशल" मित्यस्य विरोधः । [229|03] बाहुलिक एष निर्देशो द्रष्टव्यः । [229|03-229|04] कथं पुनरवेदनास्वभावं कर्म सुखादिवेदिनीयमित्युच्यते । [229|04-229|05] सुखवेदनायै हितं सुखवेदनोयं सुखो ऽस्य वेदनीय इति वा । [229|05] कश्च वेदनीयः । यो विपाकः । [229|05-229|06] स ह्यसौ विद्यते सुखस्य वा वेदनीयं येन सुखं वेदयते । [229|06] स्नानीयकपायवत् । [229|06-229|07] एवं दुःखवेदनीयमदुःखासुखवेदनीयं च द्रष्टव्यम् । [229|07] अपि च । [229|08-229|09] ## [229|10] स्वभाववेदनीयता वेदनानाम् । स्वभावेनैव वेदनीयत्वात् । [229|10-229|11] संप्रयोगवेदनीयता स्पर्शस्य । [229|11] "सुखवेदनीयः स्पर्शः" इति । आलम्बनवेदनीयता विषयाणाम् । [229|11-229|13] यथोक्तं "चक्षुषा रूपाणि दृष्ट्वा रूपप्रतिसंवेदी भवति नोतु råparàgapratisaüvedã"tyevamàdi / [229|13] वेदनया हि तामालम्बमानः प्रतिसंवेदयते । [229|13-229|14] विपाकवेदनीयता कर्मणः । [229|14] "दृष्टधर्मवेदनीयं karme"ti विस्तरः । संमुखीभाववेदनीयता । [229|15-229|16] यथोक्तं "यस्मिन् समये सुखां वेदनां वेदयते द्वे अस्य वेदने तस्मिन्समये निरुद्धे भवत" इति । [229|16-229|17] नहि यस्मिन्समये सुखा वेदना वर्तते तस्मिन्पुनरन्या वेदना 'स्ति स यां तां वेदयते । [229|17] संमुखीकुर्वस्तु तां वेदयत इत्युच्यते । [229|17-229|18] अतो विपाकस्य वेदनीयत्वात् कर्माप्युच्यते सुखवेदनीयमित्येवमादि । [229|19] ## [229|20] तच्चैतत्सुखवेदनीयादि त्रिविधं कर्म नियतं चानियतं च वेदितव्यम् । [229|20-229|21] नावश्यवेदनीयमनियतम् । [229|22] ## [229|23] ## [229|24-229|25] दृष्टधर्मवेदनीयमुपपद्यवेदनीयमपरपर्यायवेदनीयं चेत्येतत्त्रिविधं कर्म नियतमित्येतच्चतुर्विधं कर्म भवति सहानियतवेदनीयेन । [229|26] ## [229|27] अपरे पुनः पञ्चविधं कर्मेच्छन्ति । अनियतवेदनीयं द्विधा कृत्वा । [229|27-230|01] विपाकेन नियतमनियतं चेति । [230|01] तत्र दृष्टधर्मवेदनीयं यत्र जन्मनि कृतं तत्रैव विपच्यते । [230|01-230|02] उपपद्यवेदनीयं द्वितीये जन्मनि । [230|02] अपरपर्यायवेदनीयं तस्मात्परेण । [230|02-230|04] जन्मान्तरे ऽप्यस्ति दृष्टधर्मवेदनीयस्य कर्मणो विपाक आरम्भवशात्तन्नामव्यवस्थानमित्यपरे । [230|04] मा भूद्यदेवमिष्टकर्म तस्याल्पिष्ठो विपाकः इति । [230|04-230|05] तदेवं नेच्छन्ति वैभाषिकाः । [230|05-230|06] अस्ति हि कर्म संनिकृष्टफलं न विप्रकृष्टफलमस्ति विपर्ययाद्बाह्यबीजवत् । [230|06-230|07] यथा त्रिपक्षा सुवर्चला त्रिभिः पक्षैः फलं दधाति यवगोधूमादयः षड्भिर्मासैरिति । [230|08] ## [230|09] दार्ष्टान्तिकास्तु चतुष्कोटिकं कुर्वन्ति । अस्ति कर्मावस्थानियतं न विपाके नियतम् । [230|10] यत्कर्म दृष्टधर्मादिवेदनीयं विपाके ऽनीयतम् । अस्ति विपाके नियतं नावस्थायाम् । [230|11] यत्कर्मानियतवेदनीयं विपाके नियतम् । [230|11-230|12] अस्त्युभयनियतं यदृष्टधर्मादिवेदनीयं विपाके नियतम् । [230|12] अस्ति नोभयनियतं यत्कर्मानियतवेदनीयं विपाके अनियतम् । [230|13] तेषां तत्कर्माष्टविधं दृष्टधर्मवेदनीयं नियतमनियतं च । एवं यावदनियतवेदनीयम् । [230|14] नियतमेव तु दृष्टधर्मादिवेदनीयमनियतं चतुर्थमिति वर्णयन्ति । [230|14-230|15] स्यादेकस्मिन् क्षणे चतुर्विधं कर्माक्षिपेत् । [230|15-230|16] स्यात्त्रिषु परं प्रयोज्य काममिथ्याचारे स्वयं प्रयुक्तस्तेषां युगपत्समाप्तौ । [230|16] एषां च पुनश्चतुर्णां कर्मणां । [230|17] ## [230|18] नहि दृष्टधर्मवेदनीयेन कर्मणा निकायसभाग आक्षिप्यते । [230|19] कतमस्मिन्धातौ कतिविधं कर्माक्षिप्यते कस्यां वा गतौ । [230|20] ## [230|21-230|22] सर्वेषु त्रिषु धातुषु सर्वासु च गतिषु चतुर्णां कर्मणामाक्षेपः कुशलानामकुशलानां च यथासंभवम् । [230|22] अस्योत्सर्गस्यायमपवादः । [230|23] #<शुभस्य नरके त्रिधा ॥ VAkK_4.51 //># [230|24] नरकेषु कुशलस्य कर्मणस्त्रिविधस्या क्षेपो न दृष्टधर्मवेदनीयस्य । [230|24-230|25] तत्रेष्टविपाकाभावात् । [230|26] ## [230|27-230|28] यतो भूमेः वीतरागपृथग्जनो भवत्यसौ च स्थिरो भवत्यपरिहाणधर्मा स तत्रोपपद्यवेदनीयं कर्म न करोति । [230|28] किमन्यत्करोति । [231|01] ## [231|02] थर इति वर्तते । [231|02-231|03] आर्यपुद्गलस्तु यतो वीतरागो न च परिहाणधर्मा स तत्रोपपद्यदनीयं चापरपर्यायवेदनीयं च कर्म न करोति । [231|03-231|04] न ह्यसौ भव्यः पुनराधस्तनीं भूमिमायातुमनियतं कुर्याद्दृष्टधर्मवेदनीयं चात्रोपपन्नः । [231|05] ## [231|06-231|07] परिहाणधर्मापि त्वार्यपुद्गलः कामधातोर्भवाग्रा द्वीतरागः तयोरूपपद्यापरपर्यायवेदनीयं कर्माभव्यः कर्त्तुम् । [231|07] किं कारणम् । फलाद्धि स परिहीणो भवति । [231|07-231|08] न चास्ति लपरिहीणस्य कालक्रियेति पश्चात्प्रवेदयिष्यामः । [231|09] किमन्तराभवे ऽप्यस्ति कर्मण आक्षेपः । अस्तीत्याह । [231|10] ## [231|11] गामावचरो ह्यन्तराभवो द्वाविंशतिविधं कर्माक्षिपति । कथं कृत्वा । [231|11-231|12] पञ्च हि गर्भावस्थाः । [231|12] कललार्वुदपेशीघनप्रशाखावस्थाः । पञ्च जातावस्थाः । [231|12-231|13] बालकुमारवमध्यवृद्धावस्थाः । [231|13] तत्रान्तराभवः कललवेदनीयं कर्माक्षिपत्यनियतं नियतं च । [231|14] एवं यावद्वृद्धवेदनीयमन्तराभववेदनीयं च । [231|15] ## [231|16] तच्चैतदन्तराभविकं कर्म यन्नियतमेकादशविधमुक्तं दृष्टधर्मवेदनीयं तद्वेदितव्यम् । [231|17] किं कारणम् । [231|18] ## [231|19-231|20] एक एव ह्यसौ निकायसभाग एककर्माक्षिप्तो यश्चान्तराभवो याश्च तदन्वया दशावस्थाः । [231|20] अत एवान्यदन्तराभववेदनीयं कर्म नोक्तम् । [231|20-231|21] उपपद्यवेदनीयेन च तस्याक्षेपात् । [231|22] कीदृशं कर्म नियतं वेदितव्यम् । [231|23-231|24] ## [231|25-232|01] यद्धि कर्म तीव्रेण क्लेशेन कृतं यच्च तीव्रेण प्रसादेन यच्च सातत्येन गुनक्षेत्रे च तन्नियतं वेदितव्यम् । [232|01] तत्र गुणक्षेत्रं त्रीणि रत्नानि । [232|01-232|02] पुद्गलविशेषो वा कश्चित्फलसमापत्तिविशेषप्राप्तः । [232|02-232|03] तत्र ह्यन्तरेणापि तीव्रक्लेशप्रसादानां सातत्यं च कुशलमकुशलं च कर्म नियतं संपद्यते । [232|03] पितरौ पुनर्माता च पिता च । [232|04] तयोश्चापि यत्र घातिकं कर्म यथा तथा वा तन्नियतं संपद्यते नान्यत् । [232|05] अथ दृष्टधर्मवेदनीयं कर्म कीदृशं वेदितव्यम् । [232|06] ## [232|07] दृष्टधर्मवेदनीयं कर्म क्षेत्रविशेषाद्वा भवति । [232|07-232|08] यथा संघस्त्रीवादसमुदाचाराद्व्यञ्जनपरिवृत्तिः श्रूयते । [232|08] आशयविशेषाद्वा । [232|08-232|09] यथा शण्ढस्य गवामपुंस्त्वप्रतिमोक्षणात्पुम्भावः । [232|09] अथवा [232|10] ## [232|11-232|12] तस्य वा कर्मणो या भूमिः कुशलस्याकुशलस्य वा ततो ऽत्यन्तवैराग्यात्तत्कर्म दृष्टधर्मवेदनीयं कर्म संपद्यते । [232|12] तस्यां भूमौ जातस्य कीदृशं कर्मेत्याह [232|13] ## [232|14] यद्धि कर्म नियतं विपाके न त्ववस्थायां नाप्यनियतं तत्यैष नियमः । [232|14-232|15] यत्पुनरवस्थान्तरनियतं तस्य तत्रैव नियतो विपाकस्तद्वतो ऽत्यन्तवैराग्यासंभवात् । [232|15-232|16] यच्चानियतं तस्याविपाक एवात्यन्तवैराग्यात् । [232|17] कीदृशं पुनः क्षेत्रं यत्रावश्यं दृष्टधर्मवेदनीयं कर्म संपद्यते । आह । [232|17-232|18] बुद्धप्रमुखो भिक्षुसंघः पुद्गलास्तु पञ्च । [232|19-232|20] ## [232|21] निरोधसमापत्तिव्युत्थितः परां चित्तशान्तिं लभते । निर्वाणसदृशत्वात्समापत्तेः । [232|22] स हि गतप्रत्यागत एव निर्वाणाद्भवति । [232|22-232|23] अरणाव्युत्थितस्याप्रमाणसत्त्वारणाहिताध्याशयानुगतात्युदग्राप्रमाणपुण्यपरिभावनानुगता च संततिर्वर्तते । [232|23-232|25] मैत्रीव्युत्थितस्याप्रमाणसत्त्वसुखाध्याशयानुगतात्युदग्राप्रमाणपुण्यपरिभावनानुगता च संततिवर्तते । [232|25-232|26] दर्शनमार्गव्युत्थितस्याशेषदर्शनप्रहातव्यप्रहाणात् प्रत्यग्राश्रयपरिवृत्तिनिर्मला संततिर्वर्तते । [232|26-232|27] अर्हत्फलव्युत्थितस्याशेषभावनाप्रहातव्यप्रहाणात्प्रत्यग्राश्रयपरिवृत्तिशुद्धा संततिर्वर्तते । [232|27-233|01] अत एतेषु कृतानां कारापकाराणां फलं दृष्ट एव धर्मे नियतं प्राप्यते । [233|01-233|03] शेषस्य तु भावनामार्गस्यापरिपूर्णस्वभावफलत्वाच्च तद्व्युत्थितानां न तथा प्रत्यग्राश्रयपरिवृत्तिशुद्धाशयसंततिर्वर्तत इति न ते तथा पुण्यक्षेत्रं भवति । [233|04] विपाकः पुनर्वेदनाप्रधानः । तदिदानीं विचार्यते । [233|04-233|05] स्यात् कर्मणश्चैतसिक्येव वेदना विपाको विपच्येत न कायिकी । [233|05-233|06] स्यात् कायिक्येव न चैतसिकी स्यादित्याह [233|07-233|08] ## [233|09] अवितर्कं कर्म ध्यानान्तरात् प्रभृति यावत् भवाग्रे । [233|09-233|10] तस्यावितर्कस्य कुशलस्य कर्मणश्चैतसिक्येव वेदना विपाकः । [233|10] कस्मान्न कायिकी । [233|10-233|11] तस्या अवश्यं सवितर्कविचारत्वात् । [233|12] ## [233|13] अकुशलस्य कर्मणः कायिक्येव वेदना विपाकः । कस्मान्न चैतसिकी । [233|13-233|15] तस्य हि दुःखा वेदना विपाकश्चैतसिकी च दुःखा वेदना दौर्मनस्यं न च दौर्मनस्यं विपाक इति व्याख्यातमेतत् । [233|16] यत्तर्हि सत्त्वानां चित्तक्षेपो भवति । कतमस्मिन्नसौ चित्ते भवति केन वा कारणेन । [233|17] ## [233|18] मनोविज्ञान इत्यर्थः । नहि पञ्चसु विज्ञानकायेषु चित्तं क्षिप्यते । अविकल्पकत्वात् । [233|19] ## [233|20] स चैष चित्तक्षेपः सत्त्वानां कर्मजः । [233|20-233|23] ये हि द्रव्यमन्त्रप्रयोगेण वा परेषां चित्तं क्षेपयन्ति अकामकं वा विषं मद्यं वा पाययन्ति त्रासयन्ति वा मृगयादिष्वग्निम् वा दावेषुत्सृजन्ति प्रपाताद्वा पातयन्त्यन्येन वा केनचित्परेषां स्मृतिं भ्रंशयन्ति तेषां तस्य कर्मणो विपाकेनायत्यां चित्तं क्षिप्यते । [233|24] ## [233|25] कथं तावद्भयेन । [233|25-233|26] अमनुष्यादयो मनुष्यान्विरूपेण रूपेणोपसंक्रामन्ति । [233|26] तेभ्यो भीतानां चित्तं क्षीप्यते । कथमुपघातेन । [233|26-234|01] अमनुष्या एव कुपिता मनुष्याणां मर्मसु प्रहरन्ति । [234|01] कथं महाभूतवैषम्येण । [234|01-234|02] वातपित्तश्लेष्माणः प्रकोपमापद्यन्ते । [234|02] कथं शोकेन । यथा वासिष्ठीप्रभृतीनाम् । [234|02-234|03] यदि मनो विक्षिप्यते कर्मविपाकजश्च चित्तक्षेपः । [234|03] कथं न चैतसिकी वेदना विपाकः प्राप्नोति । [234|03-234|04] नहि ब्रूमस्तदेव चित्तविपाक इत्यपि तु यो महाभूतानां प्रकोपः स विपाकः । [234|04-234|05] तस्माज्जातमतो विपाकजम् । [234|05-234|06] कर्मजेन हि धातुना वैषम्येण व्याकुलमवशं भ्रष्टस्मृतिकं चित्तं वर्तत इति क्षिप्तमित्युच्यते । [234|06] एवं चेदं चतुष्कोटिकं युज्यते । [234|06-234|07] अस्ति चित्तं क्षिप्तं न विक्षिप्तमिति विस्तरः । [234|07] क्षिप्तं तावन्न क्षिप्तं विक्षिप्तचित्तस्य । [234|07-234|08] क्लिष्टं चित्तं विक्षिप्तं न क्षिप्तं स्वस्थचित्तस्य क्लिष्टम् । [234|08] उभयं क्षिप्तचित्तस्य क्लिष्टम् । [234|09] नोभयं स्वस्थचित्तस्याक्लिष्टम् । [234|10] कतमेषां पुनः सत्त्वानां चित्तं क्षिप्यते । [234|11] ## [234|12] अकुरुणां कामिनाम् । देवेष्वपि हि देव । उन्मत्ताः सन्ति प्रागेव मनुष्यतिर्यक्प्रेतेषु । [234|13] नारकास्तु नित्यं क्षिप्तचित्ता एव । [234|13-234|15] ते हि विविधयातनासहस्रव्यतिभिन्नमर्माणस्तीर्वाभिर्वेदनाभिरभितुन्ना आत्मानमपि तावन्नाभिचेतयन्ति किं पुनः कार्यमकार्यं वा । [234|15] हाचित्तपरिदेवकश्चात्र नारक उदाहार्यः । [234|15-234|16] आर्याणामपि चित्तं क्षिप्यते भूतवैषम्येणान्यत्र बुद्धात् । [234|16-234|17] न कर्मणा नियतस्य पूर्वं विपाकादनियतस्याविपाकात् । [234|17] न भयेन । पञ्चभयसमतिक्रमात् । नोपघातेन । [234|17-234|18] मनुष्यप्रकोपकारणस्याप्रासादिकस्याकरणात् । [234|18] न शोकेन । धर्मताभिज्ञत्वात् । [234|19] पुनस्त्रयो वङ्का उक्ताः सूत्रे । कायवङ्कोक् वाग्वङ्को मनोवङ्कः । त्रयो दोषाः । [234|20] कायदोषो वाग्दोषो मनोदोषः । त्रयः कषायाः । [234|20-234|21] कायकषायो वाक्कषायो मनः कषायः इति । [234|21] तत्र यथाक्रमं वेदितव्याः । [234|22] ## [234|23] शठ्यजं कायकर्म कायवङ्क इत्युक्तम् । कुटिलान्वयत्वात् । एवं वाङ्मनोवङ्कौ । [234|24] द्वेषजं कायकर्म कायदोष इत्युक्तम् । चित्तप्रदोषान्वयत्वात् । एवं वाङ्मनोदोषौ । [234|25] रागजं कायकर्म कायकषाय इत्युक्तम् । राञ्जनान्वयत्वात् । एवं वाङ्मनःकषायौ । [234|26] ## [235|01] "अस्ति कर्म कृष्णं कृष्णविपाकम् । अस्ति कर्म शुक्लं शुक्लविपाकम् । [235|01-235|02] अस्ति कर्म कृष्णशुक्लं कृष्णशुक्लविपाकम् । [235|02-235|03] अस्ति कर्माकृष्णमशुक्लमविपाकम् । [235|03] यत्तत्कर्म कर्मक्षयाय संवर्तत" इति । तत्र [235|04-235|05] ## [235|06] अशुभं कर्म एकान्तेन कृष्णं क्लिष्टत्वात् कृष्णविपाकं चामनोज्ञविपाकत्वात् । [235|07] रूपाप्तं शुभमेकान्तेन शुक्लमकुशलेनाव्यतिभेदात् । [235|07-235|08] शुक्लविपाकं च मनोज्ञविपाकत्वात् । [235|08] आरुप्याप्तं कस्मान्नोच्यते । [235|08-235|09] यत्र किल द्विविधो ऽस्ति विपाक आन्तराभविक औपपत्तिभविकश्च । [235|09-235|10] त्रिविधस्य कायवाङ्मनस्कर्मणो यत्रैव संभवस्तत्रैवोक्तमिति । [235|10] तदपि तूक्तं सूत्रान्तरे । [235|10-235|11] "कामाप्तं शुभं कर्म कृष्णशुक्लमकुशलव्यवकीर्णत्वत् कृष्णशुक्लविपाकं व्यवकीर्णविपाकत्वात्" / [235|11-235|12] संतानत एतद्व्यवस्थापितं न स्वभावतः । [235|12-235|13] न ह्येवञ्जातीयकमेकं कर्मास्ति विपाको वा यत् कृष्णं च स्यात् शुक्लं चान्योन्यविरोधात् । [235|13-235|14] ननु चैवमकुशलस्यापि कर्मणः कुशलव्यवकीर्णत्वात् कृष्णशुक्लत्वं प्राप्नोति । [235|14] नावश्यमकुशलं कुशलेन व्यवकीर्यते । [235|15] कामधातौ तस्य बलवत्त्वात् । कुक्शलं तु व्यवकीर्यते । दुर्बलत्वादिति । [235|16] अनस्रवं कर्मैषां त्रयाणां कर्मणां क्षयाय प्रहाणाय संवर्तते । [235|16-235|17] तद्ध्यकृष्णमक्लिष्टत्वादशुक्लं विपाकशुक्लता 'भावात् । [235|17-235|18] आभिप्रायिको ह्येषो ऽशुक्ल शब्दः । [235|18-235|19] उक्तं तु भगवता महत्यां शुन्यताया मशैक्षान् धर्मानारभ्य "इमे ते आनन्द धर्मा एकान्तकुशला एकान्तानवद्या" इति । [235|19] शास्त्रे च । [235|19-235|20] "शुक्ला धर्माः कतमे । [235|20] कुशला धर्मा anivçtàvyàkçtà÷ce"ti / [235|20-235|21] अविपाकं धात्वपतितत्वात् प्रवृत्तिविरोधाच्च । [235|22] किं पुनः सर्वमनास्रवं कर्म सर्वस्यास्य त्रिविधस्य कर्मणः क्षयाय संवर्तते । [235|23] नेत्युच्यते । किं तर्हि । [236|01-236|02] ## [236|03-236|04] दर्शनमार्गे चतसृषु धर्मज्ञानक्षान्तिषु कामवैराग्ये चाष्टास्वानन्तर्यमार्गेषु या चेतना सेयं द्वादशविधा चेतना कृष्णस्य कर्मणः प्रहाणाय कर्म । [236|05] ## [236|06-236|07] नवमे कामवैराग्यानन्तर्यमार्गे या चेतना सा कृष्णशुक्लस्य कुशलस्य कर्मणः कृष्णस्य चाकुशलस्य नवमस्य प्रकारस्य प्रहाणाय । [236|08] #<शुक्लस्य ध्यानवैराग्येष्वन्त्यानन्तर्यमार्गजा ॥ VAkK_4.62 //># [236|09-236|10] ध्यानाद्व्यानाद्वैराग्यं कुर्वतो यो ऽन्त्यो नवम आनन्तर्यमार्गस्तत्र या चेतना इयं चतुर्विधा चेतना शुक्लस्य कर्मणः प्रहाणाय । [236|10-236|11] किं पुनः कारणमन्त्येनैवानन्तर्यमार्गेण कुशलस्य कर्मणः प्रहाणं नान्येन । [236|11-236|12] नह्हि तस्य स्वभावप्रहाणं प्रहीणस्यापि संमुखीभावात् । [236|12] किं तर्हि । तदालम्बनक्लेशप्रहाणात् । [236|12-236|13] अतो यावदेको ऽपि तदालम्बनक्लेशप्रकार आस्ते तावदस्य प्रहाणं नोपपद्यते । [236|14] ## [236|15-236|16] अन्ये पुनराचार्याः पश्यन्ति नरकवेदनीयं नरकाच्चान्यकामधातुवेदनीयं कर्म यथाक्रम कृष्णं कृष्णशुक्लं चेति । [236|16-236|18] नरके ह्यकुशलस्यैव कर्मणो विपाकस्तेन तद्वेदनीयं कृष्णमित्युच्यते अतो ऽन्य कामधातौ कुशलाकुशलस्य कर्मणो विपाकस्तेन तद्वेदनीयं कृष्णशुक्लमित्युक्तम् । [236|19] ## [236|20] अन्ये पुनराहुर्दर्शनप्रहातव्यं कर्म कृष्ण कुशलेनामिश्रत्वात् । [236|21] ## [236|22] अन्यत्तु कामावचरं कर्म कृष्णशुक्लम् । किं तदन्यत् । भावनाप्रहातव्यम् । [236|22-236|23] तद्धि कुशलं चाकुशलं चेति । [236|23-236|24] सूत्र उक्तं त्रीणि मौनेयानि कायमौनेयं वाङ्मौनेयं मनोमौनेयं च । [236|24] तत्र [237|01-237|02] ## [237|03] अशैक्षे कायवाक्कर्मणी कायवाङ्मौनेये । [237|03-237|04] अशैक्षं तु मन एव मनोमौनेयं न मनस्कर्मेति । [237|04] किं कारणम् । चित्तं हि परमार्थमुनिः । [237|04-237|05] तत् किल कायवाक्कर्मभ्यामनुमीयत इति । [237|05] अपि खलु कायवाक्कर्मणी विरतिस्वभावेन न मनस्कर्म । [237|05-237|06] चित्ता विज्ञप्त्यभावात् । [237|06] विरमार्थेन च मौनम् । अतो मन एव विरतं मौनमित्युच्यते । [237|07] कस्मादशैक्षमेव नान्यत् । अर्हतः पर्मार्थमुनित्वात् । [237|07-237|08] सर्वक्लेशजल्पोपरतेः । [237|08] त्रीणि शौचेयानि उक्तानि सूत्रे । कायशौचेयं वाक्शौचेयं मनःसौचेयं च । [237|09] तदेतत् । [237|10] ## [237|11] सर्वं कायसुचरितं कायशौचम् । सर्वं वाङ्मनः सुचरितं वाङ्मनः शौचम् । [237|11-237|12] दुश्चरितमलापकर्षणात्तावत्कालमत्यन्तं वा । [237|12-237|13] एषा च देशना मिथ्यामौन शौचाधिमुक्तिकानां विवेचानार्थम् । [237|13] त्रीणि दुश्चरितान्युक्तानि । तत्र [237|14] ## [237|15] अकुशलं कायवाङ्मनस्कर्म यथाक्रमं कायवाङ्मनोदुश्चरितम् । [237|16] ## [237|17-237|18] अकर्मस्वभावमप्यस्ति त्रिविधं मनोदुश्चरितं चेतनार्थान्तरभूतमभिध्या व्यापादो मिथ्यादृष्टिश्च । [237|18] अभिध्यादय एव मनस्कर्मेति दार्ष्टान्तिकाः । [237|18-237|19] संचेतनीयसूत्रे वचनात् । [237|19] एवं तु सति कर्मक्लेशयोरैक्यं स्यात् । [237|19-237|20] किम् स्याद्यदि कश्चित् क्लेशो ऽपि कर्म स्यात् । [237|20] नैतदस्ति । सूत्रं विरुद्धं स्यात् । [237|20-237|21] सूत्रे तु चेतनायास्तन्मुखेन प्रवृत्तेस्तैस्तां दर्शयतीति वैभाषिकाः । [237|21-237|22] अनिष्टफलत्वात्कुट्सितः कायवाङ्मनश्चारो दुश्चरितम् । [237|23] ## [237|24] इष्टं कुशलं कायवाङ्मनस्कर्मानभिध्या 'व्यापादसम्यग्दृष्टयश्च । [237|24-238|02] परानुग्रहोपघाताभिसंध्यभावे कथं सम्यग्दृष्टिमिथ्यादृष्टव्योः कुशलाकुशलत्वम् । [238|02] तन्मूलत्वात् । यानि चैतानि दुश्चरितसुचरितान्युक्तानि [238|03-238|04] ## [238|05-238|06] तेषामेव सुचरितदुश्चरितानां चौदारिकसंग्रहेण दश कर्मपथाः सूत्र उक्ताः यथायोगं कुशलाः सुचरितेभ्यो ऽकुशला दुश्चरितेभ्यः । [238|06-238|07] किमत्र दुश्चरितमसंगृहीतं किं वा सुचरितम् । [238|07-238|08] अकुक्शलेषु तत्कर्मपथेसु कायदुश्चरितस्य प्रदेशो न संगृहीतः प्रयोगपृष्ठभूतः क्लिष्टश्चान्यो ऽपि बन्धानादिः । [238|08] तस्य नात्यौदारिकत्वात् । [238|08-238|09] यद्धि कायदुश्चरितं परेषां जीवितभोगदारेभ्यश्च्यावकं तत्कर्मपथ उक्तं ततो विवेचनार्थम् । [238|10] वाग्दुश्चरितमपि यदेव प्रशादं तत्कर्मपथ उक्तं तदर्थमेव । [238|10-238|11] मनोदुश्चरितस्य च प्रदेशचेतना । [238|11-238|12] कुशलेष्वपि कायसुचरितस्य प्रदेशः प्रयोगपृष्ठमद्यादिविरतिदानेज्यादिको वाक्सुचरितस्य प्रियवचनादिको मनः सुचरितस्य चेतना । [238|13] एषां च कर्मपथानाम् [238|14] ## [238|15-238|16] अकुशलाः षट् कर्मपथा अवश्यमविज्ञप्तिस्वभावाः प्राणातिपातादत्तादानमृषावादपैशुन्यपारुप्यसंभिन्नप्रलापाः । [238|16] परेण कारयतो मौलविज्ञप्त्यभावात् । [238|17] ## [238|18-238|19] काममिथ्याचारो नित्यं विज्ञप्त्यविज्ञप्तिस्वभावस्तस्य स्वयेव निष्ठापनात् । [238|19] नहि तं परेण कारयतस्तादृशी प्रीतिर्भवतीति । [238|20] ## [238|21-238|22] ते ऽपि षट् कर्मपथाः स्वयं कुर्वतो द्विविधा भवन्ति विज्ञप्तिरविज्ञप्तिश्च तत्कालमरणे पश्चात् मरणे त्वविज्ञप्तिरेव । [238|23] कुशलानां पुनः कर्मपथानां [238|24] ## [238|25] कुशलाः सप्त रूपिणः कर्मपथा अवश्यं द्विप्रकारा विज्ञप्तिरविज्ञप्तिश्च । [238|25-238|26] विज्ञप्त्यधीनत्वात्समादानशीलस्य । [239|01] ## [239|02] ध्यानानास्रवसंवरसंगृहीताः समाधिजाः उच्यन्ते । [239|02-239|03] ते ह्यविज्ञप्तिरेव चित्तमात्राधीनत्वात् । [239|04] ## [239|05] कर्मपथसामन्तकास्तु विज्ञप्तिस्वभावा अवश्यम् । [239|06] ## [239|07-239|08] यदि तीव्रेण पर्यवस्थानेन प्रमादेन वा घनरसेन प्रयोगमारभेत स्यादविज्ञप्तिरन्यथा न स्यात् । [239|09] ## [239|10] सामन्तकेभ्यो विपर्ययेण कर्मपथानां पृष्ठानि वेदितव्याति । [239|10-239|11] तानि अवश्यमविज्ञप्तिस्वभावानि । [239|11] विज्ञप्तिस्तु भवेन्न वा । [239|11-239|12] यदि कर्मपथं कृट्वा पुनस्तस्यानुधर्मं चेष्टेत तस्य स्यात् विज्ञप्तिरन्यथा न स्यात् । [239|12-239|13] अथ कुतो यावदेषां प्रयोगमौलपृष्ठानां व्यवस्थानम् । [239|13-239|16] यदा तावदिह कश्चित् पशुं हन्तुकामो मञ्चकादुत्तिष्ठति मूल्यं गृह्लाति गच्छत्यामृशति पशुं क्रीणात्यानयति पुष्णाति प्रवेशयति निहन्तुं शास्त्रमादत्ते प्रहारमेकं ददाति द्वौ वा यावन्न जीविता द्वच्यपरोपयति तावत् प्रयोगः । [239|16-239|17] येन तु प्रहारेण जीविताद्व्यपरोपयति तत्र या विज्ञप्तिस्तत्क्षणिका वा 'विज्ञप्तिरयं मौलः कर्मपथः । [239|17-239|18] द्वाभ्यां हि कारणाभ्यां प्राणातिपातावद्येन स्पृश्यते प्रयोगतः मृते सति फलपरिपूरितश्च । [239|18-239|19] तत ऊर्ध्वमविज्ञप्तिक्षणाः पृष्ठं भवन्ति । [239|19-239|21] यावच्च तं पशुं कुष्णाति शोधयति विक्रीणीते पचति खादयत्यनुकीर्तयति वा तावदस्य विज्ञप्तिक्षणा अपि पृष्ठं भवन्ति । [239|21] एवमन्येष्वपि यथासंभवं योज्यम् । [239|21-239|22] अभिध्यादीनां नास्ति प्रयोगो न पृष्ठं संमुखीभावमात्रात्कर्मपथः । [239|23] इदमत्र वक्तव्यम् । [239|23-239|24] किं तावत् मरणभवस्थे तस्मिन् प्राणिनि ये विज्ञप्त्यविज्ञप्ती ते कर्मपथ आहोस्विन्मृते । [239|24] किं चातः । [239|24-239|25] यदि तावन्मरणभवस्थे सहमृटस्यापिओ अन्तुर्घातयितुर्वा प्राणातिपातावद्येन योगः प्राप्नोति । [239|25-240|01] न चेष सिद्धान्तः । [240|01] अथ मृते । [240|01-240|02] यदुक्तं "येन तु प्रहारेण जीविताद्वच्यपरोपयति तत्र या विज्ञप्तिस्तत्क्षणिका वा 'विज्ञप्तिरयं मौलः कर्मपथ" इति तना वक्तव्यम् । [240|03] यच्चापीदं शास्त्र उक्तं "स्यात् प्राणी हतः प्राणातिपातश्चानिरुद्धः । [240|03-240|06] स्याद्यथा हि तत्प्राणी जीविताद्व्यपरोपितो भवति प्रयोगश्चाप्रतिप्रस्रग्ध" इत्यत्र पृष्ठं प्रयोगशब्देनोक्तमिति वैभाषिकीयो ऽर्थविरोधो मौलस्यैव तदानीमनिरुद्धत्वात् । [240|06] यथा न दोषस्तथा 'स्तु । कथं च न दोषः । [240|06-240|07] मौल एवात्र प्रयोगशब्देनोक्त इति । [240|07] विज्ञप्तिस्तर्हि तदा कथं मौलः कर्मपथो भवति । [240|07-240|08] कथं च न भवितव्यम् । [240|08] असामर्थ्यत् । अविज्ञप्तिरिदानीं कथं भवति । [240|08-240|10] तस्मात् प्रयोगफलपरिपूरिकाले तदुभयं कर्मपथः स्यात् कर्मत्पथो ऽप्यन्यस्य प्रयोगः पृष्ठं च भवति । [240|10] प्राणातिपातस्य दशापि कर्मपथाः प्रयोगः । [240|10-240|14] यथा च शत्रोर्वधार्थं कृत्यं समुपस्थापयन् पशुना वलिं कुर्यात् परकीयं कृत्वा दारेषु चास्य विप्रतिपद्येत तैरेव तद्घातनार्थम् अनृतपिशुनपरुषसान्तवैश्चास्य मित्रभेदं कुर्याद्यान्यस्य परित्राणाय कल्पेरन् अभिध्यां च तत्स्व कुर्यात्तत्रैव च व्यापादं तद्वधार्थं च मिथ्यादृष्टिं वृंहयेदिति । [240|14] एवमन्येष्वपि यथायोगं योज्यम् । [240|14-240|15] न त्वभिध्यादयः प्रयोगा युज्यन्ते । [240|15] नहि चित्तोत्पादमात्रेण प्रयुक्तो भवति । क्रियानारम्भात् । [240|16-240|17] सूत्र उक्तं "प्राणातिपातो भिक्षवस्त्रिविधो लोभजो द्वेषजो मोहजो yàvanmithyàdçùñi"riti / [240|17-240|18] तत्र कीदृशः प्राणातिपातो लोभज इत्येवमादि वक्तव्यम् । [240|18] नात्र सर्वेषां कर्मपथानां लोभादिभिर्निष्ठा । [240|19] ## [240|20] प्रयोगस्तेषामकुशलमूलत्रयाज्जात इत्यादिसमुत्थानवचनादेवमुक्तः । [240|20-240|22] तत्र लोभजप्रणातिपातो यथा तच्छरीरावयवार्थमर्थार्थं क्रीतार्थं च प्राणिनं जीविताद्व्यपरोपयति आत्मसुहृत्परित्राणाय । [240|22] द्वेषजो यथा वैरनिपीडनार्थम् । [240|22-240|23] मोहजो यथा याज्ञिकानां धर्मबुद्ध्या राज्ञां च धर्मपाठकप्रामाण्याद्धिंसताम् । [240|23-240|24] दुष्टानां किल निग्रहं कुर्वन्तो राजानः पुण्यभाजो भवन्तीति । [240|24] पारसीकानां च । ते ह्येवमाहुः । [240|25] "मातापितरौ जीर्णौ वा ग्लानौ वा hantavyà"viti । [240|25-241|01] ये चान्ये ऽप्येवमाहुरहिवृश्चिकत्र्यम्वुकादयो मनुष्याणामुपघातापका हन्तव्याः मृगपशुपक्षिमहिषादयश्चोपभोगार्थत्वादिति । [241|01-241|02] यश्च मिथ्यादृष्टिप्रवर्तितः प्राणातिपातः । [241|02-241|03] लोभजमदत्तादानं यो येनार्थि स तद्वरति अन्यलाभसत्कारयशो ऽर्थं वा आत्मसुकृतपरित्राणाय वा । [241|03] द्वेषजं यद्वैरनिपीडनार्थम् । [241|03-241|04] मोहजं यथा राज्ञां धर्मपाठकप्रामाण्यात् । [241|04-241|05] दुष्टनिग्रहार्थं यथा ब्राह्मणा आहुः "सर्वमिदं ब्रह्मणा ब्राह्मणेभ्यो दत्तं ब्राह्मणानां दौर्बल्याद्वृष्लाः परिभुञ्जते । [241|05-241|06] तस्मादपहरन् ब्राह्मणः सुमादत्ते स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति चे" ति । [241|07] न चैशामपरस्वसंज्ञा भवति । यच्च मिथ्यादृष्टिप्रवर्त्तितम् । [241|07-241|08] लोभजः काममिथ्याचारः दारादिषु तत्संरागादब्रह्मचर्यं लाभसत्कारार्थमात्मसुहृत्परित्राणाय । [241|08-241|09] द्वेषजो वैरनिपीडनार्थम् । [241|09] मोहजो यथा पारसीकानां मात्रादिगमनं गोसवे च यज्ञे । [241|10] योथोक्तं "ब्राह्मणो गोसवेनेष्ट्या संवत्सरगोव्रती भवति । [241|10-241|11] उपहा उदकं चूषति तृणानि च्छिनत्ति उपैति मातरमुपस्वसारमुप sagotrà"miti । [241|11-241|12] ये चाहु "रुदूखलपुण्यफलपक्वान्नतीर्थमार्गप्रख्यो मातृग्राम" इति । [241|12-241|13] मृषावादादयो लोभजा द्वेषजाश्चपूर्ववत् । [241|13] मोहजो मृषावादो यथाह । [241|14-241|17] "न नर्मयुक्तमनृतं हि नास्ति न स्त्रीषु राजन्न विवाहकाले । प्राणात्यये सर्वधनापहारे pa¤cànçtànyàhurapàtakànã"ti / [241|18] यष्च मिथ्यादृष्टिप्रवर्तितो मृषावादः । पैशुन्यादयस्तु मिथ्यादृष्टिप्रवर्तिता मोहजाः । [241|19] यष्चच वेदाद्यसच्छास्त्रप्रलापः । [241|20] अभिध्यादयः कथं लोभजाः । [241|21] ## [241|22] लोभादनन्तरमुत्पन्ना लोभजाः द्वेषादनन्तरं द्वेषजा मोहादनन्तरं मोहजाः । [241|22-241|23] उक्ता कुशलाः कर्मपथाः । [241|24] कुशलाः कथमित्याह [241|25] ## [241|26] सप्रयोगपृष्ठाः कुशलाः कर्मपथा अलोभद्वेषमोहजाः । [241|26-241|27] कुषलचित्तसमुत्थितत्वात् । [241|27-242|01] तस्य च अवश्य मलोभादिभिः संप्रयोगात् तत्राकुशल कर्मपथप्रयोगाद्विरतिः कुशलकर्मपथप्रयोगः । [242|01] मौलाद्विरतिः मौलः । [242|01-242|02] पृष्ठाद् विरतिः पृष्ठः । [242|02-242|03] तद्यथा श्रामणेर उपसंपाद्यमानो नानावासं प्रविशति भिक्षून्वन्दते उपाध्यायं याचते यावदेकं कर्मवाचनं क्रियते द्वितीयं च । [242|03] अयं प्रयोगः । [242|03-242|04] तृतीय कर्मवाचने या विज्ञप्तिस्तत्क्षणिका चाविज्ञप्तिरयं मौलः कर्मपथः । [242|04-242|05] तत ऊर्ध्वं यावन्निश्रया आरोच्यन्ते तदधिष्ठानं च विज्ञपयति अविज्ञप्तिच यावदतुवर्तते इदं पृष्ठम् । [242|06] यदुक्तं "न सर्वेषां कर्मपथानां lobhàdibhirniùñhe"tyatha कस्य केन निष्ठा । [242|07] ## [242|08] एषां प्राणातिपातव्यापादपारुष्पाणां द्वेषेण समाप्तिः । [242|08-242|09] परित्यागपरुषचित्तसंमुखी भावात् । [242|10] ## [242|11] ## [242|12] लोभेन काममिथ्याचाराभिध्या 'दत्तादानानां समाप्तिः । [242|13] ## [242|14] अधिमात्रभूतो हि तां निष्ठापयति । [242|15] #<शेषाणां त्रिभिरिष्यते /># [242|16] के पुनः शेषाः । मृषावादपैशुन्यसंभिन्नप्रलापाः । [242|16-242|17] एषां त्रिभिरपि निष्ठा लोभेन द्वेषेण मोहेन वा [242|18-242|19] य एते कर्मपथाश्चतुर्भिः काण्डैरुक्तास्त्रयस्त्रय एकस्त्रयश्च एषां यथाक्रमं [242|20] ## [242|21] सत्त्वाधिष्ठाना वधादयः । भोगाधिष्ठानां परस्त्रीगमनादयः । [242|21-242|22] नामरूपाधिष्ठामिथ्यादृष्टिः । [242|22] नामकायाधिष्ठाना मृषावादादयः । [242|23-242|24] यः परं मरणान्नियमय्य समं तेन पूर्वं वा म्रियते किमस्य मौलः कर्मपथो भवत्युताहो न । [242|25] ## [242|26-242|27] अत एवोच्यते "स्यात् प्रयोगं कुर्यात् फलं च परिपूरयेन्न च प्राणातिपातावद्येन स्पृश्यते । [242|27] आह । [242|27-243|02] स्यात् यथापि तद्व्यपरोपवः पूर्वं सह वा कालं kuryà"diti किं पुनस्तत्कारणम् नहि वध्ये जीवति हन्तुः प्राणातिपातावद्येनास्ति योगो नापि सहमृतस्य हन्तुः । [243|03] ## [243|04] थेनाश्रयेण तत्प्रयोगः कृतः स उच्छिन्नो ऽन्य एवाश्रयो निकायसभागभिन्न उत्पन्नः । [243|05] तस्य प्रयोक्तृत्वात् कर्मपथेन योगो न युक्तः । [243|05-243|06] यत्सेनापातमृगयावस्कन्धेषु परेषां वधार्थं बहवः समग्राः पतन्त्येकश्च प्राणातिपातं करोति कस्तेन समन्वागतो भवति । [243|07] ## [243|08] यथैव हि कर्त्ता तथा सर्वे समन्वागता भवन्त्येककार्यत्वात् । [243|08-243|09] अर्थतो हि ते ऽयोन्यं पयोक्तारो भवन्ति । [243|09-243|11] यस्तर्हि बलान्नीयते सोऽपि समन्वागतो भवत्यन्यत्र य एवं नश्चित्य यायात् यावज्जीवितहेतोरपि प्राणिनं न हनिष्यामीति । [243|12-243|13] कियता पुनः प्राणातिपातं स्वयं कुर्वतः कर्मपथो भवति कियता यावन्मिथ्यादृष्टिः कर्मपथः इति लक्षणं वक्तव्यं तदुच्यते । [243|14] ## [243|15] यदि मारयिष्याम्येनमिति संज्ञाय परं मारयति तमेव च मारयति नान्यं भ्रमित्वा । [243|16] इयता प्राणातिपातो भवति । [243|16-243|17] यस्तर्हि संदिग्धो मारयति किमयं प्राणी न प्राणीति स एवान्यो वेति सो ऽप्यवश्यमेतं निश्चयं लब्ध्वा तत्र प्रहरति । [243|17-243|18] यो ऽस्तु सो ऽस्त्विति कृतमेवानेन त्यागचित्तं भवति । [243|18] कथं क्षणिकेषु स्कन्धेषु प्राणातिपातो भवति । [243|19] प्राणो नाम वायुः कायचित्तसंनिश्रितो वर्तते । तमभिपातयति । [243|19-243|20] यथा प्रदीपं निरोधयति घण्टास्वनं वा । [243|20] जीवितेन्द्रियं वा प्राणास्तन्निरोधयति । [243|20-243|21] यद्येकस्यापि जीवितक्षणस्योत्पद्यमानस्यान्तरायं करोति प्राणातिपातावद्येन स्पृश्यते नान्यथा । [243|22] कस्य तज्जीवितं यस्तदभावान्मृतो भवति । [243|22-243|23] कस्येति षष्ठीं पुद्गलवादे विचारयिष्यामः । [243|23] उक्तं तु भगवता [243|24-243|25] "आयुरुष्मा 'थ विज्ञानं यदा कायं जहत्यमी । अपविद्धस्तदा शेते यथा काष्ठमचेतन" ॥ इति । [243|26] तस्मात्सेन्द्रियः कायो जीवतीत्युच्यते अनिन्द्रियो मृत इति । [243|26-243|27] अबुद्धिपूर्वादपि प्राणिवधात् कर्तुरधर्मो यथा 'ग्निसंयोगाद्दाह इति निर्ग्रन्थाः । [243|27-244|01] तेषां परदारदर्शने ऽप्येष प्रसङ्गः । [244|01-244|03] निर्ग्रन्थशिरोलुञ्चने च कष्टतपोदेशने च शास्तुः तद्विसूचिकामरणे च दातुर्वैद्यानां चातुरपीडने मरणे च मातृगभस्थयोश्चान्योन्यं दुःखनिमित्तत्वात् । [244|03] वध्यस्यापि च तत्क्रियासंबन्धादग्निस्वाश्रयदाहवत् । [244|03-244|04] कार्यतश्चाप्रसङ्गस्तदसम्बन्धात् । [244|04] परेणाग्निम् स्पर्शयतस्तेनादाहवत् । [244|04-244|05] अचेतनानां च काष्ठादीनां गृहपाते प्राणिवधात् पापप्रसङ्गो न वा दृष्टान्तमात्रात्सिद्धिरिति । [244|06] उक्तः प्राणातिपातः । [244|07] ## [244|08] अभ्रान्त्येति वर्तते । [244|08-244|09] यदि बलाद्वा चौर्येण वा परस्वं स्वीकरोति यत्रैव च बलचौर्याभिप्रायेणान्यत्र संज्ञाविभ्रमात् इयता 'दत्तादानं भवति । [244|09-244|10] स्तूपादपहरतो बुद्धाद दत्तादानम् । [244|10] सर्वं हि तद्भगवता परिनिर्वाणकाले परिगृथीतमिति । [244|10-244|11] येषां सम्रक्ष्यमित्यपरे । [244|11-244|12] अस्वामिकं च निधिमुद्धरतो विषयस्वामिकात् परिवर्तकं हरतः कृते कर्मणि सीमाप्राप्तेभ्यः अकृते सर्वबुद्धशैक्ष्येभ्यः । [244|13] ## [244|14] चतुष्प्रकारमगम्यगमनं काममिथ्याचारः । [244|14-244|15] अगम्यां गच्छति परपरिगृहीतां वा मातरं दुहितरं वा मातृपितृसंबन्धिनीं वा । [244|15-244|16] अनङ्गे वा गच्छति स्वामपि भार्याम् अपाने मुखे वा । [244|16] अदेशे वा गच्छति प्रकाशे चैत्ये विहारे वा । [244|17] अकाले वा गच्छति । कः पुनः अकालः । [244|17-244|18] गर्भिणीं वा गच्छति पाययन्तीं वा सनियमां वा । [244|18] यदि भर्तुरनुज्ञया सनियमा भवतीत्येके । अभ्रान्त्येति वर्तते । [244|18-244|19] यदि स्वसंज्ञी परस्त्रियं यायात् न स्यात् कर्मपथः । [244|19-244|20] यद्यन्यः परस्त्रीसंज्ञया 'न्यामभिगच्छेत् परदारप्रयोगाद्वस्तुपरिभोगाच्च स्यादित्येके । [244|20-244|21] अन्यत्र प्रयोगान्न स्यात् प्राणाति पातवदित्यपरे । [244|21] भिक्षुणीं गच्छतः कस्यान्तिकात् काममिथ्याचारः । [244|21-244|22] विषयस्वामिनः । [244|22] तस्य हि तन्न मर्षणीयम् । तस्यापि सनियमा स्वभार्येव तु सा न गम्या । [244|23] कुमारीं गच्छतो यस्य निसृष्टा नो चेद्यस्य रक्षा 'न्ततो राज्ञः । [244|24] ## [244|25-245|01] यदि यमर्थं ब्रवीति तस्मिन्नन्यथासम्ज्ञी भवति यं चाधिकृत्य ब्रवीति स तस्य वाक्यस्यार्थाभिज्ञो भवति तद्वाक्यं मृषावादः । [245|01] अनभिज्ञे किं स्यात् । [245|01-245|02] संभिन्नप्रलापः स्यात् । [245|02] वाक्यमित्युच्यते । [245|02-245|03] कदाचिच्च बहवो वर्णा वाक्यं भवन्तीति कतमः तत्र कर्मपथः । [245|03] पश्चिमः सहाविज्ञप्त्या यत्र चार्थाभिज्ञो भवति । पूर्वे तु वर्णाः प्रयोगः । [245|04] अर्थाभिज्ञ इत्युच्यते । [245|04-245|05] कि तावदभिज्ञातार्थे श्रोतरि आहोस्वित् अभिज्ञातुं समर्थे । [245|05] किं चातः । [245|05-245|06] यद्यभिज्ञातार्थे मनोविज्ञानविषयत्वाद्वाक्यार्थस्य श्रोत्रविज्ञानेन सह निरोधाच्च वाग्विज्ञप्तेरविज्ञप्तिरेव स्यात् कर्मपथः । [245|06-245|07] अथाभिज्ञातुं समर्थे । [245|07] एवं दोषो न भवति । [245|07-245|08] कथं चाभिज्ञातुं समर्थो ऽप्युत्पन्नभाव उत्पन्ने श्रोत्रविज्ञाने । [245|08] यथा न दोषस्तथा 'स्तु । [245|09] षोदश व्यवहाराः सूत्र उक्ताः । [245|09-245|11] "अदृष्टे दृष्टवादिता अश्रुते ऽमते ऽविज्ञाते विज्ञातवादिता दृष्टे अदृष्टवादिता यावद् विज्ञाते ऽविज्ञातवादिता इतीमे ऽनार्या अष्टौ व्यवहाराः । [245|11-245|12] दृष्टे दृष्टवादिता यावद्विज्ञाते विज्ञातवादिता अदृष्ट् 'दृष्टवादिता यावदविज्ञाते अविज्ञातवादिता इतीमे आर्या अष्टौ व्यवहाराः । [245|12-245|13] तत्रैषां दृष्टश्रुतमतविज्ञातानां किं लक्षणम् । [245|14-245|15] ## [245|16] यच्चक्षुर्विज्ञानेनानुभूतं तद्दृष्टमित्युक्तम् । यच्छ्रोत्रविज्ञानेन तच्छ्रुतम् । [245|16-245|17] यन्मनो विज्ञानेन तत् विज्ञातम् । [245|17] यत् घ्राणजिह्वाकायविज्ञानैस्तन्मतम् । किं कारणम् । [245|18] गन्धरसस्प्रष्टव्यान्यव्याकृतत्वान्मृतकल्पानि । अत एतेषु मताख्येति वैभाषिकाः । [245|19] किमत्र ज्ञापकम् । सूत्रं युक्तिश्च । [245|19-245|21] सूत्रं तावत् "तत्किं मन्यसे माहकीमातः यानि त्वया चक्षुषा रूपाणि न दृष्टानि न दृष्टपूर्वाणि न पश्यसि नापि ते एवं भवति पश्येयमिति । [245|21-245|22] अपि नु ते तन्निदानमुत्पन्नश्छन्दो वा रागो वा स्नेहो वा येन वा आलयो वा नीयतिरध्यवसानं वा । [245|22] नो भदन्त । [245|22-245|24] ये त्वया श्रोत्रेण शब्दा न श्रुता न श्रुतपूर्वा विस्तरेण यावन्मनसा धर्मा न विज्ञाता विस्तरेण यावन्नो भदन्त । [245|24-245|25] अत्र च ते माहकीमातर्दृष्टे दृष्टमात्रं भविष्यति श्रुते मते विज्ञाते vij¤àtapàtramityu"ktam / [245|25-245|26] अतस्त्रिषु विषयेषु दृष्टश्रुतविज्ञातशब्दापदेशाद्गन्धादिषु मताख्या अम्यते । [245|26-245|27] अत एवं चानिष्यमाणे दृष्टादिभावबाह्यत्वात् गन्धादिषु व्यवहारो न स्यादित्येषा युक्तिः । [245|27] सूत्रं तावज्ज्ञापकमन्यार्थत्वात् । [245|27-245|28] न ह्यत्र सूत्रे भगवान् व्यवहारानां लक्षाणं शास्ति स्म । [245|28] किं तर्हि । [245|28-246|01] अत्र च ते षड्विधे विषये चतुर्षु व्यवहारेषु दृष्टादिव्यवहारमात्रं भविष्यति न प्रियाप्रियनिमित्ताध्यारोप इत्ययमत्र सूत्रार्थो दृश्यते । [246|01] किं punaróçùñaü किं च यावद्विज्ञातम् । केचित्तावदाहुः । [246|01-246|02] "यत् पञ्चभिरिन्द्रियैः प्रत्यक्षं तद्दृष्टम् । [246|02] यत् परत आगमितं तच्छ्रुतम् । [246|02-246|03] यत् स्वयं युक्त्यनुमानतो रुचितं तन्मतम् । [246|03-246|04] यन्मनःप्रत्यक्षभावेनाधिष्टितं प्रत्यात्मवेद्यं tadvij¤àtami"ti / [246|04] एते च पञ्च विषयाः प्रत्येकं दृष्टा इति वा कृत्वा व्यवह्रिल्यन्ते । [246|05] श्रुता मता विज्ञाता इति वा । [246|05-246|06] षष्ठो ऽन्यत्र दृष्टादिति नास्ति गन्धादिषु व्यवहाराभावप्रसङ्गः । [246|06] तस्माद्युक्तिंरप्येषा युक्तिर्न भवति । [246|06-246|07] पूर्वाचार्या एवमाहुः । [246|07] यद् दृष्टं यत् प्रत्यक्षीकृतं चक्षुषा । श्रुतं यच् छ्रोत्रेण परतश्चाखरितम् । [246|08] मतं यत् स्वयं चिन्तितम् । विज्ञातं यत् प्रत्यात्मप्रतिसंवेदितमधिगतं चोत्पन्नम् । [246|09] प्रसङ्गेन शास्त्रं प्रवर्तयताम् । यः कायेनान्यथात्वं प्राप्येत्स्यान्मृषावादः । [246|10] स्यात् । अत एवोच्यते । "स्यिआन्न कायेन पराक्रमेत प्राणातिपातावद्येन च स्पृश्येत । [246|11] स्याद्वाचा पराक्रमेत स्यान्न वाचा पराक्रमेत मृषावादावद्येन च स्पृश्येत । [246|11-246|12] स्यात् कायेन पराक्रमेत स्यान्न कायेन न वाचा पराक्रक्मेत उभयावद्येन च स्पृश्येत । [246|13] स्यात् ऋशीणां मनःप्रदोषेण पोषधनिदर्शनं càtre"ti । [246|13-246|14] यद्युभयथा 'पि न पराक्रमेत न चाविज्ञप्तिकास्त्यविज्ञप्तिः कामावचरी कथं तयोः कर्मपथः सिद्ध्यति । [246|15] कर्तव्यो ऽत्र यत्नः । गतो मृषावादः । [246|16] ## [246|17] यत् क्लिष्टचित्तस्य परेषां भेदाय वचनमप्रीतये तत् पैशुन्यम् । [246|17-246|18] अर्थभिज्ञ इति वर्तते अभ्रान्त्येति च । [246|19] ## [246|20] वचनत् । क्लिष्टचित्तस्येति वर्तते । अर्थाभिज्ञे अभ्रान्त्येति च । [246|20-246|22] यत् क्लिष्टचित्तस्य परेषामप्रियवचनमर्थाभिज्ञे तत्रैव च यत् विवक्षितं तत् पारुष्यम् । [246|23] ## [246|24] वाक्यमित्यधिकारो वर्तते । सर्वं क्लिष्टं वचनं संभिन्नप्रलापः । [246|24-246|25] सैव संभिन्नप्रलापिता । [246|25] तद्योगेन हि संभिन्नप्रलापी भवति । [247|01] ## [247|02] अतो मृषावादादिकाद्वाक्कर्मणो यदन्यत् क्लिष्टं वचनं तत्संभिन्नप्रलाप इत्यपरे । [247|03] ## [247|04] ## [247|05-247|06] तद्यथा भिक्षुर्मिथ्याजीवी लपनां करोति रक्ताश्च केचित् गायन्ति नाटच्ये च नटाः परेषां रञ्जनार्थं प्रलपन्ति । [247|06] कुक्शास्त्राणि च तद्दृष्टयो ऽपि गदन्ति । [247|06-247|07] एवं परिदेवसंगणिकादिकमपि यदन्यन्मृषावादादिभ्यः क्लिष्टं वाक्कर्म तत्संभिन्नप्रलापः । [247|07-247|08] कथं चक्रवर्तिकाले गीतं चास्ति न च संभिन्नप्रलापः । [247|08-247|09] नैष्क्रम्योपसंहितानि हि तदानीं गियन्ते स्म न ग्राम्यरसोपसंहितानि । [247|09-247|10] तदाप्यावाहविवाहद्यभिलापसद्भावादस्ति संभिन्नप्रलापो न कर्मपथ इत्यपरे । [247|11] ## [247|12-247|13] अहो वत यत् परेषां तन्मम स्यादिति परस्वेभ्यो या विषमेणान्यायेन स्पृहा स्वीकरनेच्छा बलाद्वा चोपायाद्वा सा 'भिध्या कर्मपथः । [247|13-247|14] सर्वैव कामावचरी तृष्णाभिध्येत्यपरे । [247|14-247|15] तथा हि निवरणाधिकारे कामच्छन्दमधिकृत्योक्तं सूत्रे "सो ऽभिध्यां लोके प्रहाये" त्येवमादि । [247|15-247|16] यद्यपि सर्वाभिध्या नतु सर्वा कर्मपथ औदारिकदुष्चरितसंग्रहादित्यपरे । [247|16-247|17 मा भूच्चक्रवर्तिनामप्युत्तरकौरवानां पाभिध्या कर्मपथ इति । [247|18] ## [247|19] सत्त्वेषु विद्वेषो व्यापादः परपीडाकारप्रवृत्तः । [247|20] ## [247|21] ## [247|22] शुभे चाशुभे च कर्मणि या नास्तीति दृष्टिः सा मिथ्यादृष्टिः । [247|22-247|24] तद्यथा "नास्ति दत्तं नास्तीष्टं नास्ति हुतं नास्ति सुचरितं नास्ति दुश्चरितमित्येवमादि यावन्न सन्ति लोके ऽहन्त" इति । [247|24-247|25] सैषा साकल्येन कर्मफलार्यापवादिका मिथ्यादृष्टिर्भवति । [247|25] आदिमात्रं तु श्लोके दर्शितम् । एवंलक्षणा एते दश कर्मपथाः । [248|01] कर्मपथा इति कोऽर्थः । [248|02] ## [248|03] अभिध्यादयो हि त्रयः कर्मणः पन्थान इति कर्मपथाः । [248|03-248|04] तत्संप्रयोगिणी हि चेतना तेषां वाहेन वहति तेषां गत्या गच्छति । [248|04] तद्वशेन तथाभिसंस्करणात् । [248|04-248|06] सप्त तु प्राणातिपातादयः कर्म च कायवाक्कर्मत्वात् कर्मणश्च पन्थान इति कर्मपथास्तत्समुत्थानचेतनायास्तानधिष्ठाय प्रवृत्तेरिति । [248|06] कर्मपथाश्चकर्म च कर्मपथाश्चेति कर्मपथाः । [248|07] असरूपाणामप्येकशेषसिद्धेः । [248|07-248|08] एवमनभिध्यादयः प्राणातिपातविरत्यादयश्च ज्ञेयाः । [248|08-248|09] प्रयोगपृष्टानि कर्माणि कर्मपथाः यस्मात्तदर्थं तन्मूलिका च तेषां प्रवृत्तिः । [248|09-248|09-] यथौदारिकं च ग्रहणादित्युक्तं प्राक् । [248|09-248|10] येषां चोत्कर्षापकर्षेणाध्यात्मिकबाह्यानां भावानामुत्कर्षापकर्षौ लोके भवतः । [248|10-248|11] ये तर्हि दार्ष्टान्तिका अभिध्यादीनेव मनस्कर्मेच्छन्ति तेषां ते कथं कर्मपथाः । [248|11] त एव हि प्रष्टव्याः । [248|12] अपि तु शक्यं वक्तुं कर्म च ते पन्थानश्च सुगतिदुर्गतीनामिति कर्मपथाः । [248|12-248|13] इतरेतरावाहनाद्वा । [248|13-248|14] य एते दशाकुशलाः कर्मपथाः सर्वे एते कुशलानां कर्मणां समुदाचारविरोधिनः । [248|15] ## [248|16] कुशलमूलच्छेदस्तु मिथ्यादृष्ट्या भवत्यधिमात्रपरिपूर्णया । [248|16-248|17] यत्तर्हि शास्त्र उक्तं "कतमान्यधिमात्राण्यकुशलमूलानि । [248|17-248|18] यैरकुशलमूलैः कुशलमूलानि समुच्छिनत्ति कामवैराग्यं चानुप्राप्नुवन् यानि तत्प्रथमत upalikhatã"ti । [248|18-248|20] अकुशलमूलाध्याहृतत्वात् मिथ्यादृष्टेस्तेष्वेव तत्कर्मापदेश एष क्रियते तद्यथाग्निरेव ग्रामं दहनि चौरास्तु तस्याध्याहारका इति चौरैर्ग्रामो दग्ध इत्युच्यते । [248|21] कतमेषां कुशलमूलानां समुच्छेदो भवति । [248|22] ## [248|23] कामावचराणि कुशलमूलानि समुछिद्यन्ते । [248|23-248|24] रूपारूप्यावचरैरसमन्वागतत्वात् । [248|24] प्रज्ञप्तिभाष्यं तर्हि कथं नीयते । [248|24-248|25] "इयता 'नेन पुद्गलेन त्रैधातुकानि कुशलमूलालि समुच्छिन्नानि bhavantã"ti । [248|25-249|01] तत्प्राप्तिदूरीकरणमभिसंधायैतदुक्तम् । [249|01] संततेस्तदभाजनत्वापादनात् । [249|01-249|02] उपपत्तिप्रतिलाभिकान्येव च समुच्छिद्यन्ते । [249|02] प्रायोगिकेभ्यः पूर्वं परिहीणत्वात् । [249|02-249|03] किमालम्बनया मिथ्यादृष्ट्या समुच्छिद्यन्ते [249|04] ## [249|05-249|06] या च हेतुमपवदते नास्ति सुचरितं नास्ति दुश्चरितमिति या च फलं नास्ति सुचरितदुश्चरितानां कर्मणां फलविपाक इति । [249|06-249|07] आनन्तर्यविमुक्तिमार्गस्थानीये एते इत्यपरे । [249|07-249|08] सास्रवालम्बनयैव नानास्रवालम्बनया सभागधात्वालम्बनयैव च न विसभागधात्वालम्बनया । [249|08] संप्रयोगमात्रानुशायित्वेन दुर्बलत्वादित्येके । [249|08-249|09] एवं तु वर्णयन्ति । [249|10] ## [249|11] नवप्रकाराण्यपि कुशलमूलानि सकृत्समुच्छिद्यन्ते । दर्शनप्रहातव्यवदित्येके । [249|11-249|12] एवं तु वर्णयन्ति । [249|13] ## [249|14] नवप्रकारया मिथ्यादृष्ट्या नवप्रकाराणि कुशलमूलानि समुच्छिद्यन्ते । [249|14-249|15] भावना हेयक्लेशवत् यावदधिमात्राधिमात्रया मृदुमृदूनीति । [249|15-249|16] एवमयं ग्रन्थः पालितो भवति । [249|16] "कतमान्यणुसहगतानि कुशलमूलानि । आह । [249|16-249|18] यैरकुशलमूलैः कुशलानि समुच्छिन्नानि सर्वपश्चात् विजहाति यैः विकीर्णैः समुच्छिन्न कुशलमूल इति संख्यां gacchatã"ti । [249|18] अस्य तर्हि ग्रन्थस्य को नयः । [249|18-249|19] "कतमान्यधिंमात्राधिमात्राण्यकुशलमूलानि । [249|19-249|20] यैरकुक्शलमूलैः कुशलमूलानि samucchinattã"ti / [249|20] समाप्तिमेतत् संधायोक्तम् । तैनिरवशेषच्छेदात् । [249|20-249|21] एको ऽपि हि प्रकार स्तेषामसमुच्छिन्नः सर्वेषां पुनरुत्पत्तौ हेतुः स्यादिति । [249|21-249|22] दर्शनमार्गवदभ्युत्थानेन च्छिनत्तीत्येके । [249|22] एवं तु वर्णयन्त्युभयथेति । [249|22-249|23] पूर्वं संवरं विजहाति पश्चात् कुशलमूलानि समुच्छिनत्तीत्येके । [249|23] एवं तु वर्णयन्ति । [249|23-249|24] यस्य चित्तस्य फलसंवरस्तत्त्यागात्तस्य त्याग इति । [249|24] अथ कुशलमूलानि समुच्छिद्यन्ते [249|25] ## [249|26] मनुष्येष्वेव नापायेषु । क्लिष्टाक्लिष्टयोः प्रज्ञयोरदृढत्वात् । [249|26-249|27] न देवेषु कर्मफल प्रत्यक्षत्वात् । [249|27] त्रिषु द्वीपेषु नोत्तरकुरौ । अपापाशयत्वात् जम्बूद्वीप एवेत्यपरे । [249|28] तेषामयं ग्रन्थो विरुध्यते । "जाम्बूद्वीपकः सर्वाल्पैरष्टाभिरिन्द्रियैः समन्वागतः । [250|01] एवं पूर्वविदेहको गोदानीयक" इति । तानि पुनः [250|02] ## [250|03] स्त्रि च समुच्छिनत्ति पुरुषश्च मन्दच्छन्दवीर्यप्रज्ञत्वात् न स्त्रीत्यपरे [250|03-250|04] अयं ग्रन्थो विरुध्येत [250|04-250|05] "यः स्त्रीन्द्रियेण समन्वागतो नियतमसावष्टाभिरिन्द्रियैः समन्वागत" इति [250|05] तेषामपि तृष्णाचरितो न समुच्छिनत्ति [250|05-250|06] चलाशयत्वात् [250|06] कस्तर्हि [250|07] ## [250|08] दृढगूढपापाशयत्वात् अत एव न शण्डादयस्तृष्णाचरिते पक्ष्यत्वात् [250|08-250|09] आपायिकवच्च [250|09] किंस्वभावः कुशलमूलसमुच्छेदः [250|10] ## [250|11] यदा हि कुशलमूलानां प्राप्तिर्न पुनरुत्पद्यते अप्राप्तिरप्युत्पद्यते । [250|11-250|12] तस्मिन्नसमन्वागम उत्पन्ने समुच्छिन्नानि कुशलमूलान्युच्यन्ते । [250|12-250|13] तेषां समुच्छिन्नानां कथं पुनः प्रतिसंधिः [250|14] ## [250|15] यदा 'स्य हेतुफले विचिकित्सा चोत्पद्यते । अष्टिदृष्टिर्वा सम्यक् दृष्टिरित्यर्थः । [250|16] तदा पुनः तत्प्राप्तिसमुत्पादात् प्रतिसंधितानि कुशलमूलान्युच्यन्ते । [250|16-250|17] नवप्रकाराणां युगपत् प्रतिसंधानं क्रमेण तु संमुखीभाव आरोग्यबललाभवत् । [250|17-250|18] स पुनस्तेषां प्रतिसंधिः [250|19] ## [250|20] अन्यस्यैवेह स्यादानन्तर्यकारिणस्तु नेह स्यात् । [250|20-250|22] तमेव संधायोक्तम् "अभव्योऽयं पुद्गलो दृष्ट एव धर्मे कुशलमूलानि प्रतिसंधातुं नियतमयं नवकेभ्यश्च्यवमानो वा उपपद्यमानो वा कुशलमूलानि प्रतिसंधास्यति" इति । [250|22-250|24] उपपद्यमानो ऽन्तराभवस्थश्च्यवमानश्च्युत्यभिमुखस्तत्र पुनर्यो हेतुबलेन समुच्छिनत्ति स च्यवमानः प्रतिसंदधाति यः प्रत्ययबलेन स उपपद्यमानः । [250|24-250|25] एवं यः स्वबलेन परबलेन । [250|25] पुनराह । [250|25-250|26] य आशयविपन्नः समुच्छिनत्ति स दृष्टे धर्मे प्रतिसंदधाति । [250|26] य आशयप्रयोगविपन्नः स भेदात्कायस्येति । [250|26-251|01] एवं यो दृष्टिविपन्नो दृष्टि शीलविपन्न इति । [251|01] स्यात्समुच्छिन्न कुशलमूलो न मिथ्यात्वनियत इति । [251|02] चतुष्कोटिकम् । प्रथमा कोटिः पूरणादयः । द्वितीया 'जातशत्रुः । तृतीया देवदत्तः । [251|03] चतुर्थ्येतानाकारान् स्थापयित्वा । [251|03-251|04] कुशलमूलसमुच्छेदिकाया मिथ्यादृष्टेरवीचौ विपाकः । [251|04] आनन्तर्यकारिणां तु तत्र वा 'न्यत्र वा नरके । [251|05] कर्मपथप्रसङ्ग एवायं वर्तते । [251|05-251|06] तत्र वक्तव्यं कतिभिः कर्मपथैः सह चेतना युगपदुत्पन्ना वर्तत इति । [251|07] ## [251|08] ## [251|09] एकेन तावत्सह वर्तते । [251|09-251|10] विना 'न्येनाभिध्यादिसंमुखीभावे अक्लिष्टचेतसो वा तत्प्रयोगेण रूपिणामन्यतमनिष्ठागमने । [251|10] द्वभ्यां सह वर्तते । [251|10-251|11] व्यापन्नचित्तस्य प्राणिवधे अभिध्याविष्टस्य वा 'दत्तादाने काममिथ्याचारे संभिन्नप्रलापे वा । [251|12] त्रिभिः सह वर्तते । व्यापन्नचित्तस्य परकीय प्राणिमारणापहरणे युगपत् । [251|12-251|13] न तर्हीदानीमदत्तादानस्य लोभेनैव निष्टा सिध्यति । [251|13-251|14] अनन्यचित्तस्य तत्समाप्तौ स नियमो ज्ञेयः । [251|14-251|15] अभिध्याद्याविष्टस्य च तत्प्रयोगेण रूपिद्वयनिष्ठागमने त्रिभिरेव । [251|15] चतुर्भिः सह वर्तते । [251|15-251|16] भेदाभिप्रायस्यानृत वचने परुषवचने वा । [251|16] तत्र हिमानस एको भवति वाचिकास्त्रयः । [251|16-251|17] अभिध्यादिगतस्य वा तत्प्रयोगेणा न्यरूपित्रय निष्ठागमने । [251|17] एवं पण्चषट्सप्तभिर्यो जयितव्या । [251|17-251|18] अष्टाभिः सह वर्तते । [251|18] षट्सु प्रयोग्गं कृत्वा स्वयं कामभिथ्याचारं कुर्वतः समं निष्ठागमने । [251|19] एवं तावदकुशलैः । [251|20] ## [251|21] कुशलैः पुनः कर्मपथर्यावत् दशभिः सह चेतना वर्तत इत्युत्सर्गं कृत्वा 'पवादं करोति [251|22] ## [251|23] एकेनाष्टाभि पञ्चभिश्च कर्मपथैः सह न वर्तते । तत्र द्वाभ्यां सह वर्तते । [251|23-252|01] कुशलेषु पञ्चसु विज्ञानेषु । [252|01] आरूप्यसमापत्तौ च क्षयानुत्पादज्ञानयोः । [252|01-252|02] त्रिभिः सम्यग्दृष्टिसंप्रयुक्ते मनोविज्ञाने । [252|02-252|03] चतुर्भिरकुशलाव्याकृतचित्तस्यो पासकश्रामणेरसंवरसमादाने । [252|03] षड्भिः कुशलेषु पञ्चषु विज्ञानकायेषु तत्समादाने । [252|03-252|04] सप्तभिः कुशले मनोविज्ञाने तत्समादान एव अकुशलाव्याकृतचित्तस्य च भिक्षुसंवरसमादाने । [252|05] नवभिः कुशलेषु पञ्चषु विज्ञानेषु । [252|05-252|06] तत्समादाने क्षयानुत्पादज्ञानसंप्रयुक्ते च मनोविज्ञाने तस्मिन्नेव च ध्यानसंगृहीते । [252|06-252|07] दशभिस्ततो ऽन्यत्र कुशले मनोविज्ञाने भिक्षुसंवरसमादान एव । [252|07-252|09] सर्वा च ध्यानानास्रव संवरसहवर्तिनी चेतना 'न्यत्र क्षयानुत्पादज्ञानाभ्याम् संवरनिर्मुक्तेन त्वेकेनापि सह स्यादन्य चित्तस्यैकाङ्गविरतिसमादाने । [252|09-252|10] पञ्चाष्टाभिरपि स्यात्कुशले मनोविज्ञाने द्विपञ्चाङ्गसमादाने युगपत् । [252|11-252|12] कस्यां गतौ कति कर्मपथा अकुशला कुशला वा संमुखीभावतः समन्वागमतो वा । [252|13] ## [252|14] इत्येते त्रयः कर्मपथा नरके द्वाभ्यां सप्रकाराभ्यां सन्ति । [252|14-252|15] संमुखीभावतः समन्वागमभावतश्च । [252|15] परिदेवनात्संभिन्नप्रलापः । परस्परपरितापनात्पारुष्यं रुक्षसंतानतया । [252|16] परस्परद्वेषाद्व्यापादः । [252|17] ## [252|18] न संमुखीभावतः । रञ्जनीयवस्त्वभावात्कर्मफलप्रत्यक्षत्वाच्च । [252|18-252|19] कर्मक्षयेण मरणान्न प्राणातिपातः । [252|19-252|20] द्रव्यस्त्रीपरिग्रहाभावान्नदत्तादानकाममिथ्याचारौ प्रयोजनाभावान्न मृषावादः । [252|20] अत एव न पैशुन्यं नित्यभिन्नत्वाच्च । [252|21] ## [252|22] समन्वागमत इति वर्तते । अभिध्याव्यापादमिथ्यादृष्टयो न संमुखीभावतः । [252|23-252|24] अममापरिग्रहत्वात् स्निग्ध संतानत्वादाघातवस्त्वभावादपापाशयत्वाच्च । [252|25] ## [252|26] असंभिन्नप्रलापः संमुखीभावतो ऽप्यस्ति । ते हि क्लिष्टचित्ताः कदाचित् गायन्ति । [253|01] अपापाशयत्वात् न प्राणतिपातादयः । [253|01-253|02] नियतायुष्कत्वाद्द्रव्यस्त्रीपरिग्रहाभावात् प्रयोजनाभावाच्च । [253|02] कथमेषामब्रह्मचर्यम् । [253|02-253|03] ते खलु यया स्त्रिया सार्धं रन्तुकामा भवन्ति तां बाहौ गृहीत्वा वृक्षमूलमुपसर्पन्ति । [253|03-253|04] गम्या चेत् वृक्षश्छादयति तां ते गच्छन्ति । [253|04] अगम्या चेन्न छादयति तां ते न गच्छन्ति । [253|05] ## [253|06] स्वयमपीति वर्तते । [253|06-253|07] नरकोत्तरकुरुभ्यामन्यत्र कामधातौ दशाकुशलाः कर्मपथाः संमुखीभावतो ऽपि विद्यन्ते । [253|07] तिर्यक्प्रेतदेवेष्वसंवरनिर्मुक्ताः । [253|07-253|08] मनुष्येष्वसंवरसंगृहीता अपि । [253|08] यद्यपि देवो देवं न मारयति अन्यगतिस्थं तु मारयति । [253|08-253|09] देवा अपि शिरोमध्यच्छेदात् भ्रियन्त इत्यपरे । [253|09] उक्ता अशुभाः । [253|10] #<शुभास्त्रयस्तु सर्वत्र संमुखीभाव लाभतः ॥ VAkK_4.83 //># [253|11-253|12] पञ्चसु गतिषु त्रैधातुके सर्वत्रानभिध्या 'व्यापादसम्यग्दृष्ट्यः संमुखीभावतः समन्वागमतश्च विद्यन्ते । [253|13] #<आरुप्यासंज्ञिसत्त्वेषु लाभतः सप्त ># [253|14] कायिकवाचिकाः सप्त कुशला आरूप्येष्वसंज्ञिसत्त्वेषु समन्वागमत एव । [253|14-253|16] आरूप्योओपपन्नानामार्याणामतीतानागतानास्रवसंवरसमन्वागमात् । [253|16] असंज्ञिसत्त्वानां च ध्यानसंवरसमन्वागमात् । [253|16-253|17] यद्भूम्या श्रयमार्येणानास्रवं शीलमुत्पादितं निरोधितं भवति तेनारूप्येष्वतीतेन समन्वागतो भवति । [253|18] पञ्च भूम्याश्रयेण त्वनागतेन । [253|19] #<शेषिते /># [253|20] ## [253|21] शेसः कृतः शेषितः । यो ऽन्यो धातुः शेषितो गतिर्वा । [253|21-253|22] तत्रैते सप्त कुशलाः कर्मपथाः संमुखीभावतो ऽपि संविद्यन्ते ऽन्यत्र नरकोत्तरकुरुभ्यः । [253|22-253|23] ते पुनस्तिर्यक्प्रेतेषु संवरनिर्मुक्ता रूपधातौ तु संवरसंगृहीता अन्यत्रोभयथा । [253|23-253|24] त एते दशाकुशलाः कर्मपथाः कुशलाश्च [253|25] ## [253|26] अकुशलैस्तावत्सर्वैरेवासेवितभावितबहुलीकृतैः नरकेष्रपपद्यते । तदेषां विपाकफलम् । [254|01-254|05] स चेदित्थं त्वमागच्छति मनुष्याणां सभागतां प्रणातिपातेनाल्पायुर्भवति अदत्तादानेन भोगव्यसनी भवतिकाममिथ्याचारेन स संपन्नदारः मृषावादेनाभ्याख्यानबहुलः पैशुन्येन मित्रभेदो ऽस्य भवति पारुष्येणामनोज्ञशब्दश्रवणं संभिन्नप्रलापेनानादेयवाक्यः अभिध्यया तीव्ररागः व्यापादेन तीव्रद्वेषः मिथ्यादृष्ट्या तीव्रमोहः । [254|05] तस्या मोहभूयस्त्वात् । इदमेषां निःष्यन्दफलम् । [254|05-254|06] अल्पमप्यायुर्मनुष्येषु कुशलफलम् । [254|06] तत् कथं प्राणातिपातस्य निःष्यन्दफलं भवति । [254|06-254|07] नोच्यते तदेवायुस्तस्य फलम् [254|07] किं तर्हि । तेनाल्पायुर्भवतीति । [254|07-254|08] अतो ऽन्तरायहेतुः प्राणाति पातस्तस्यायुषो भवतीति वेदितव्यम् । [254|08-254|09] प्राणातीपातेनात्यासेवितेन बाह्या भावा अल्पउजसो भवन्तीति । [254|09-254|12] अदत्तादानेनाशनिरजोबहुलाः काममिथ्याचारेण रजो ऽवकीर्णाः मृषावादेन दुर्गन्धाः पैशुन्येनोत्कूलनिकूलाः पारुष्येणोपरजाङ्गला प्रतिकुष्टाः पापभूमयः संभिन्नप्रलापेन विषमर्तुपरिणामाः अभिध्यया शुष्कफलाः व्यापादेन कटुकफला मिथ्यादृष्ट्या 'ल्पफला अफला वा । [254|12] इदमेषामधिपतिफलम् । [254|13] किं तेनैव कर्मणा 'यमिहाल्पायुर्भवत्यथान्येन । तेनेवेत्येके । [254|13-254|14] तद्विपाकफलमिदं निष्यन्दफलमिति । [254|14] तत्र प्रयोगेणेह मौलेल्नेत्येके । [254|14-254|15] परे सपरिवारग्रहणात्तु प्राणातिपातेनेत्युक्तमिति । [254|15] यदप्येतन्निःष्यन्दफलमुक्तं नैतद्द्वयमतिवर्तते विपाकफलमधिपतिफलं च । [254|16] सादृश्यविशेषात्तु तथोक्तम् । [254|16-254|17] किं पुनः कारणमेषां कर्मपथानामेतत्त्रिविधफलमभिनिवर्तते । [254|17-254|18] प्राणातिपातं हि तावत्कुर्वता मार्यमाणस्य दुःखमुत्पादितं मारितमोजो नाशिमतो ऽस्य [254|19] ## [254|20] परस्य दुःखनाद्विपाकफलेन नरके दुःखितो भवति । [254|20-254|21] मारणन्निःष्यन्दफलेनाल्पायुर्भवति । [254|21] ओजोनाशनादधिपति फलेनाल्पउजसो बाह्या औषधयो भवन्ति । [254|23] एवमन्येष्वपि योज्यम् । [254|23-254|24] एवं कुशलानामपि कर्मपथानां फलत्रयं वेदितव्यम् प्राणातिपातविरत्या आसेवितया भावितया बहुलीकृतया देवेषुपपद्यते । [254|24-254|25] स चेदित्थन्त्वमागच्छति मनुष्याणां सभागतां दीर्घायुर्भवतीत्यकुशलविपर्ययेण सर्वं योजयितव्यम् । [254|25-254|26] यद्भगवता "मिथ्यावांइमथ्याकर्मान्तो मिथ्याजीव" इत्युक्तं को ऽयमन्यस्ताभ्यां मिथ्याजीवः । [254|26] नायमन्यो ऽस्ति । तदेव तु [255|01] ## [255|02] द्वेषमोहजौ तु कायवाक्कर्मान्तौ । स चैष ताभ्यां [255|03] ## [255|04] ## [255|05] हारी हि लोभधर्मः । तत्समुत्थात् कर्मणश्चित्तं न सुरक्ष्यम् । [255|05-255|06] अत आजीवो दुःखशोध इत्यादरोत्पादनार्थं तत्रासौ पृथग्निर्दिष्टः । [255|06] आह चात्र [255|07-255|08] "दुःशोधा गृहिणां दृष्टिर्नित्यं विविधदृष्टिना । आजीवो भिक्षुणा चैव pareùvàyattadçùñine"ti // [255|09] ## [255|10] यो मन्यते जीवित्परिष्कारलोभोत्थमेव कायवाक्कर्म मिथ्याजीवोनान्यत् । [255|10-255|11] नह्यात्मरतिनिमित्तं नृत्तगीतादि आजीवयोग इति तत् [255|12] ## [255|13] शीलस्कन्धिकायां हि भगवता हस्तियुद्ध दर्शनादीन्यपि मिथ्याजीवे न्यस्तानि । [255|14] किं कारणम् । मिथ्यविषयपरिभोगात् । गतमेतत् । [254|15] यानि पूर्वं पञ्च फलान्युक्तानि तेषां कतमत् कर्म कतिभिः फलैः प्रहाणम् । [255|16] ## [255|17] प्रहाणार्थं मार्गः प्रहीयन्ते वा 'नेन क्लेशा इति प्रहाणमार्गः आनन्तर्यमार्गः । [255|18] तस्मिन्सास्रवे यत् कर्म तत् पञ्चभिः फलैः सफलम् । [255|18-255|19] तस्य हि विपाकफलं स्वभूमाविष्टो विपाकः । [255|19] निःष्यन्दफलं समाधिजा उत्तरे सदृशा धर्माः । [255|19-255|20] विसंयोगफलं विसंयोग एव । [255|20] यत्तत् प्रहाणम् । [255|20-255|21] पुरुषकारफलं तदाकृष्टा धर्मस्तद्यथा 'धिमुक्तिमार्गस्तत्सहभुवश्च । [255|21] यच्चानागतं भाव्यते तच्च प्रहाणम् । [255|21-255|22] अधिपतिफलं स्वभावादन्ये सर्वसंस्काराः पूर्वोत्पन्नवर्ज्याः । [255|23] ## [255|24] अनास्रवे प्रहाणमार्गे यत्कर्म तच्चतुर्भिः फलैः सफलं विपाकफलं हित्वा । [255|25] ## [256|01-256|02] यच्चान्यत् प्रहाणमार्गात्सास्रवं कुशलं कर्मं यच्चाकुशलं तदपि चतुर्भिर्विसंयोगफलं हित्वा । [256|03] ## [256|04] प्रहाणमार्गादन्यदनास्रवं कर्म अव्याकृतं च कर्म त्रिभिर्विपाकविसंयोगफले हित्वा । [256|05] ## [256|06] अनुक्रममिति पश्चाद्वक्ष्यति । [256|06-256|07] कुशल्स्य कर्मणः कुशला धर्माश्चत्वारि फलानि विपाकफलं हित्वा । [256|07] अकुशला द्वे पुरुषकाराधिपतिफले । [256|07-256|08] अव्याकृता स्त्रीणि निःष्यन्दविसंयोगफले हित्वा । [256|08] ## [256|10] यथाक्रममित्यर्थः । अकुशलस्य कर्मणः कुशला धर्मा द्वे पुरुषकाराधिपतिफले । [256|11] अकुशलास्त्रीणि विपाकविसंयोगफले हित्वा । [256|11-256|12] अव्याकृताश्चत्वारि विसंयोगफलं हित्वा । [256|12-256|13] अव्याकृते हि सत्कायान्तग्राहदृष्टी अकुशलानां सर्वत्रगाणां दुःखदर्शन हेयानां च निःष्यन्दफलम् । [256|14] ## [256|15] अव्याकृतस्य कर्मणः कुशला धर्मा द्वे पुरुषकाराधिपतिफलेल् । [256|15-256|16] अकुशलाः त्रीणि विपाकविसंयोगफले हित्वा । [256|16-256|17] अकुशला हि दुःखदर्शनादिहेया अव्याकृतयोर्दृष्ट्योनिःर्ष्यन्दफलम् । [256|17] अव्याकृता धर्मा एतान्येव त्रीणि । [256|18] ## [256|19] सर्व इति त्रैयध्विकाः । [256|19-256|20] अतीतस्य कर्मणस्त्रैयद्विकाः धर्माश्चत्वारि फलानि । [256|20] विसंयोगफलल्ं हित्वा । [256|21] ## [256|22] प्रत्युत्पन्नस्यापि कर्मणो ऽनागता धर्माश्चत्वाति फलान्येतान्येव । [256|23] ## [256|24] प्रत्युत्पन्ना धर्माः प्रत्युपन्नस्य द्वे पुरुषकाराधिपतिफले । [256|25] ## [257|01] अनागतस्यानागतानि त्रीणि फलानि । निःष्यन्दविसंयोगफले हित्वा । [257|02] ## [257|03] स्वभूमिकस्य कर्मणः स्वभूमिका धर्माश्चत्वारि फलानि विसंयोगफलं हित्वा । [257|04] ## [257|05] अन्यभूमिका धर्मा अनास्रवाश्चेत् त्रीणि फलानि । विपाकविसंयोगफले हित्वा । [257|06] धात्वपतितत्वात् । सास्रवाश्चेत् द्वे पुरुषकाराधिपतिफले । [257|07] #<शैक्षस्य त्रीणि शैक्षाद्याः ># [257|08] शैक्षस्य कर्मणः शैक्षा धर्मास्त्रीणि फलानि विपाकविसंयोगफले हित्वा । [257|08-257|09] अशैक्षा अप्येवम् । [257|09] नैवशैक्षानाशैक्षा अपि विपाकनिःष्यन्दफले हित्वा । [257|10] ## [257|11] ## [257|12] अशैक्षस्य कर्मणः शैक्षा धर्माः एकमधिपतिफलम् । [257|12-257|13] अशैक्षास्त्रीणि विपाकविसंयोगफले हित्वा । [257|13] नैवशैक्षानाशैक्षा द्वे पुरुषकाराधिपतिफले । [257|14] ## [257|15-257|16] शैक्षाशैक्षाभ्यामन्यस्य कर्मणो नैवशैक्षानाशैक्षस्य शैक्षा धर्मा द्वे पुरुषकाराधिपतिफले । [257|16] अशैक्षा अप्येवम् । नैवशैक्षानाशैक्षाः पञ्च फलानि । [257|17] ## [257|18] दर्शनहेयस्य कर्मणोदर्शनहेया धर्मास्त्रीणि फलानि विपाकविसंयोगफलेहित्वा । [257|19] भावनाहेयाश्चत्वारि विसंयोगफलं हित्वा । अप्रहेया एकमधिपतिफलम् । [257|20] ## [257|21] भावनाहेयस्य कर्मणो दर्शनहेया धर्मा द्वे पुरुषकाराधिपतिफले । [257|21-257|22] भावनाहेयाश्चत्वारि विसंयोगफलं मुक्त्वा । [257|22] अप्रहेयास्त्रीणि विपाकनिःष्यन्दफले मुक्त्वा । [257|23] ## [257|24] अप्रहेयस्य कर्मणो दर्शनहेया धर्मा एकमधिपतिफलम् । [257|24-258|01] भावनाहेया द्वे पुरुषकाराधिपतिफले । [258|01] अप्रहेयाश्चत्वारि विपाकफलं मुक्त्वा । [258|01-258|02] पुनर्यथाक्रमग्रहणमाद्यन्तवन्मध्ये ऽपि ज्ञापनार्थम् । [258|02] एष हि पेयालधर्मः । [258|03] कर्मनिर्देशप्रसङ्गेनेदमपि परिप्रश्न्यते । [258|03-258|04] शास्त्रेषु अयोगविहितं योगविहितम्, नैवयोगविहितं नायोगविहितं च कर्मोक्तम् । [258|04] तस्य किं लक्षणम् । [258|05] ## [258|06] क्लिष्टं कर्मायोगविहितमयोनिशोमनस्कारसंभूतत्वादित्येके । [258|07] विधिभ्रष्टमपीत्यपरे । [258|07-258|08] येन यथा गन्तव्यं स्थातव्यं भोक्तव्यं प्रविचरितव्यमित्येवमादि । [258|08] तच्चान्यथा विदधाति । तदयुक्तविधानादयोगविहितमिति । [258|08-258|09] कुशलं कर्मं योगविहितमविधिभ्रष्टं चेत्यपरे । [258|09] उभाभ्यामन्यन्नोभयथा । [258|09-258|10] नैवयोगविहितं नायोगविहितम् । [258|11] किमेकं कर्म एकमेव जन्माक्षिपति अथ नैकमपि । [258|11-258|12] तथा किमेकमपि कर्मैकं जन्माक्षिपत्यथानेकम् । [258|12] एष हि सिद्धान्तः । [258|13] ## [258|14] एकमेव जन्माक्षिपत्येकमेव च कर्म नानेकं जन्मेति निकायसभागस्याख्या । [258|14-258|15] तत्र हि लब्धे जात इत्युच्यते । [258|15-258|16] यत्तर्हि स्थविरानिरुद्धेनोक्तं "सो ऽहं तस्यैकपिण्डपातस्य विपाकेन सप्तकृत्वस्त्रयस्त्रिंशेषु देवेषूपपन्नो यावदेतह्य्राद्ये शाक्यकुले जात" इति । [258|17] तेन ह्यसौ समृद्विं लब्द्वा जातिस्मरः पुनरन्यत् पुण्यं कृतवान् । [258|17-258|18] तत उत्थानं दर्शयति स्म । [258|18-258|19] यथा मनुष्यो दीनारोत्थो ऽनेन सहस्रं निर्विश्याह एकेन दीनारेणाहमैत दीश्वर्यं प्राप्त इति । [258|19] अपरे त्वाहुः । [258|19-258|20] तस्य तं पिण्डपातमधिष्ठानं कृत्वा दानचेतनानां प्रवाहो महानुत्पन्नः कयाचित् किञ्चित्फलं परिगृहीतमिति । [258|20-258|21] अनेकेनाप्येकमाक्षिप्यते मा भूत् खण्डशो निकायसभागस्याक्षेप इति । [258|22] एकेन तु कर्मणा क्लिष्टस्य निकायसभागस्येष्यते कर्म । [258|23] ## [258|24] यथा चित्रकर एकया वर्त्या रूपमालिख्य वह्वीभिः परिपूरयति । [258|24-258|26] तथा हि तुल्ये मानुष्ये कश्चित् सकलेन्द्रियाङ्गप्रत्यङ्गो भवतिवर्णकृतिप्रमाणबलसंपदा विभ्राजमानः कश्चिदेषां केनचिद्विकलः । [258|26] न च केवलं कर्मैवाक्षेपकं जन्मनः । किं तर्हि । [258|27] अन्यदपि सविपाकम् । सर्वथा तु [259|01] ## [259|02] अविपाकाभ्यामप्यचित्तसमापत्तिभ्यां निकायसभागो नाक्षिप्यते । [259|02-259|03] कर्मासहभूतत्वात् । [259|03] प्राप्तिभिश्च कर्मणो ऽनेकफलत्वात् । [259|04] त्रिण्यावरणान्युक्तानि भगवता । कर्मावरणं क्लेशावरणं विपाकावरणं च । [259|04-259|05] तेषां कः स्वभावः । [259|06-259|07] #<आनन्तर्याणि कर्माणि तीव्रक्लेशो ऽथ दुर्गतिः । कौरवासंज्ञिसत्त्वाश्च मतमावरणत्रयम् ॥ VAkK_4.96 //># [259|08] पञ्चानन्तर्याणि कर्मावरणम् । [259|08-259|09] तद्यथा मातृवधः पितृवधो ऽर्हद्वधः संघभेदः तथागतश्रीरे दुष्टचित्तरुधिरोत्पादनम् । [259|09] तीव्रक्लेशता क्लेशावरणम् । द्विविधो हि क्लेशः । [259|10] तिव्रश्च य अभिक्ष्णिकः तीक्ष्णश्च यो ऽधिमात्रः । तत्र यस्तीव्रः स आवरणम् । [259|11] यथा शण्ठादीनाम् । [259|11-259|12] शक्तो ह्यधिमत्रवेगो ऽपि क्लेशः कादाचित्को निहन्तुं नतु समूहो ऽप्याजस्रिकः । [259|12-259|13] आजस्रिके हे क्लेशे तन्निर्घाताय पराक्रमकालं न लभते । [259|13] तस्य मृदुं प्रतीत्य मध्य उपजायते । मध्यं प्रतीत्याधिमात्रः । [259|14-259|15] तस्मात् एवावरणं त्रिविधा दुर्गतिः विपाकावरणं सुगतेश्च प्रदेशः औत्तरकौरवा असंज्ञिसत्त्वाश्च । [259|15] कस्यैतान्यावरणानि । [259|15-259|17] आर्यमार्गस्यार्यमार्गप्रायोगिकाणां च कुशलमूलानाम् अन्यान्यपि ह्यपायादिनियतानि अण्डजसंस्वेदजस्त्रीत्वाष्टमभवयतानि कर्माणि वक्तव्यानि स्युः । [259|17-259|19] यान्येव तु पञ्चभिःकारणैः सुदर्शकानि पज्ञकानि अधिष्ठानतः फलतो गतितः उपपत्तितः पुद्गलतश्च तान्येवोक्तानि नान्यानि । [259|19] क्लेशावरणं चैषां सर्वजघन्यम् । ततः कर्मावरणम् । [259|19-259|20] ताम्यां हि द्वितीये ऽपि जन्मन्यचिकित्सो भवत्युत्तरोत्तरावाहनादिति वैभाषिकाः । [259|21] आनन्तर्याणीति को ऽर्थः । [259|21-259|22] नान्तरायितुं शक्यानि विपाकं प्रति जन्मान्तरफलेन कर्मान्तरेणेत्यानन्तर्याणि । [259|22] न तिरस्कर्तुमित्यर्थः । [259|22-259|23] न वा तत्कारिणः पुद्गलस्येतश्च्युतस्यान्तरमस्ति नरकोपपत्तिगमनं प्रतीत्यनन्तरः । [259|23] तद्भाव आनन्तर्यम् । [259|24] यस्य धर्मस्य योगात्सो ऽनन्तरो भवति । श्रामण्यवत् । [259|25] अथैषामावरणानां कतमत् कस्यां गतौ वेदितव्यम् । एकान्तेन तावत् [260|01] ## [260|02] नोत्तरकुरौ नान्यासु गतिषु । कुत एवान्यत्र धातौ । तेत्ष्वपि स्त्रिपुरुषाणामेव । [260|03] #<शण्डा दीनां तु नेष्यते /># [260|04] किं कारणं । तदेवासंवराभावे कारणमुद्दिष्टम् । अपि च [260|05] ## [260|06] यथाक्रमं मातापित्रोस्तेषां च । अल्पोपकारौ किलैषां मातापितरौ । [260|06-260|07] विकलात्मभावाधिपतित्वादल्पस्नेहत्वाच्च । [260|07-260|08] तेषामपि न तीव्रं ह्यपत्राप्यं मातापित्रोरन्तिके प्रत्युपस्थितं यद्विपादनादानन्तर्येण स्पृश्येरन् । [260|08] अत एव तिर्यवप्रेतानामपि नेष्यते । [260|09] पटुबुद्धीनां स्यादश्वाजानेयवदिति भदन्तः । [260|09-260|10] मनुष्यस्याप्यमानुषौ मातापितरौ मारयतो न स्यादानन्तर्यम् ॥ [260|10] उक्तं कर्मावरणम् ॥ [260|11] #<शेषे गतिषु पञ्चसु ॥ VAkK_4.97 //># [260|12] के पुनः शेषे । क्लेशविपाकावरणे । मनुष्येषु विपाकावरणम् । [260|12-260|13] कौरवा देवेष्वसंज्ञिसत्त्वाः । [260|13] किंस्वभावान्यानन्तर्याणि । [260|13-260|14] चत्वारि कायकर्म एकं वाक्कर्म त्रीणि प्राणातिपात एकं मृषावादः एकं प्राणातिपातप्रयोगः । [260|14-260|15] अनुपक्रमधर्माणो हि तथागताः । [260|15] हेतौ फलोपचारात्संघभेद आनन्तर्यमुक्तम् । [260|15-260|16] भिद्यते वा 'नेनेति कृत्वा । [260|17] संघभेदस्त्वसामग्रीस्वभावो विप्रयुक्तकः । [260|18] अक्लिष्टाव्याकृतो धर्मः [260|19] असामग्री नान चित्तविप्रयुक्तः संस्कारो ऽनिवृताव्याकृतः संघभेदः । [260|19-260|20] स किमानन्तर्यं भविष्यति नैव च तेन भेत्ता समन्वागतः । [260|20] किं तर्हि । [260|21] ## [260|22] यो हि भिन्नस्तस्य भेदो न भेत्तुः । अथ भेत्ता केन समन्वागतः । [260|23] ## [260|24] संघभेदावद्येन भेत्ता समन्वागतः । तत् पुनर्मृषावादः । [260|24-260|25] स पुनः संघभेदसहजे वाग्विज्ञप्त्यविज्ञप्ती । [260|25] स च तेनावद्येन समन्वागतो भेत्ता । [261|01] ## [261|02] अन्तरकल्पमवीचौ महानरके विपच्यते । अन्यैस्तु नावश्यमवीचौ । [261|02-261|03] अथ येन बहुन्यानन्तर्याणि कृतानि भवन्ति अनन्तरमेव तानि विपच्यन्ते । [261|03-261|04] किं तु तैस्तस्य भवति । [261|05] ## [261|06-261|07] सहि भूयोभिरानन्तर्यैस्तस्मिन्नवीचौ घनतरं सुकुमारतरं चाश्रयं लभते कारणाश्च बहुतरास्तीव्रतराश्च येन द्वित्रिचतुष्पञ्चगुणां वेदनां वेदयते । [261|07-261|08] कः पुनरेष संघं भनत्ति । [261|09] ## [261|10] भिक्षुर्भिनत्ति न गृही न भिक्षुण्यादयः । स च दृष्टिचरित एव न तृष्णाचरितः । [261|11] ऋतस्थो न भिन्नवृत्तस्तस्यानादेयवाक्यत्वात् । क्व भिनत्ति । [261|12] अत्र भगवान् संनिहितस्ततः । [261|13] ## [261|14] नहि शास्तुरेव संनिधौ शक्यो भेत्तुम् । तथागतानां दुष्प्रसहत्वादादेयवाक्यत्वाच्च । [261|15] कान् भिनत्ति । [261|16] ## [261|17] पृथग्जनानेव नार्यान् प्रत्यक्षधर्मत्वात् । तानपि न क्षान्तिलाभिन इत्यपरे । [261|17-261|18] कियता भिन्नः संघो भवति । [261|19] #<शास्तृमार्गान्तरक्षान्तौ भिन्नः ># [261|20-261|21] यदा तेभ्यस्तथागतादन्यः शास्ता क्षमते तदुपदिष्टाच्च मार्गादन्यो मार्ग इयता भिन्नः संघो वक्तव्यः । [261|21] कियन्तं कालं भिन्न आस्ते । तामेव रात्रिं [261|22] ## [261|23] अपर्युषित एव हि संघभेदे संघो ऽवश्यं प्रतिसंधीयते । यो ऽयं संघभेद उक्तः [261|24] ## [261|25] धर्मचक्रं हि तदा भगवतो भिन्नं भवति । मार्गप्रवृत्तिविष्ठापनात् । [261|25-261|26] अत एव चक्रादश्चोच्यते संघभेदश्च । [261|26] क्व पुनश्चक्रभेदो भवति । [262|01] ## [262|02] नान्येषु द्वीपेषु । कतिभिर्भिक्षुभिः । [262|03] ## [262|04] नवादिं कृत्वा । परेणानियमः । अष्टौ भिक्षयः संघो भवति । नवमो भेत्ता । [262|04-262|05] अवश्यं हि संघेन द्वयोःपक्षयोः स्थातव्यम् । [262|05] एवं भिन्नो भवति । [262|05-262|06] अन्यस्तु संघभेदः कर्मभेदाद् भवति । [262|06] यद्येकसीमायां व्यग्राः कर्म कुर्वन्ति । स चैष [262|07] कर्मभेदस्त्रिषु द्वीपेषु [262|08] येष्वेव शासनम् । कतिभिर्भिक्षुभिः [262|09] ## [262|10] चक्रभेदस्तु षट्सु कालेषु न भवति । कतमेषु । [262|11-262|12] #<आदावन्ते ऽर्बुदात् पूर्वं युगाच्चोपरते मुनौ । सीमायां चाप्यबद्धायां चक्रभेदो न जायते ॥ VAkK_4.102 //># [262|13] आदावचिरप्रवर्तिते धर्मचक्रे । अन्ते परिनिर्वाणकाले भगवतः । [262|13-262|14] एतयोर्हि द्वयोरवस्थयोः संघ एकरसो भवति । [262|14-262|15] मध्ये ऽप्यर्बुदात् पूर्वं न भिद्यते यावच्छासने शीलार्बुदं दृष्ट्यर्बुदं च नोत्पन्नं भवति । [262|15-262|16] युगाच्च पूर्वं न भिद्यते यावच्छ्रावकाग्रयुगं नोत्पन्नं भवति । [262|16] भिन्नन्यायपरिवासात्तेन च प्रतिसंधानीयत्वात् । [262|16-262|17] उपरते मुनौ शास्तरि परिनिर्वृते प्रतिद्वन्द्वाभावात् । [262|17-262|18] सीमायामबद्धायां यावत् सीमा न बद्धा भवति । [262|18-262|19] एकसीमायां हि पक्षद्वयावस्थानात्संघभेद इत्येषु कालेसु चक्रभेदोन भवति । [262|19] न च पुनः सर्वेषां बद्धानां चक्रभेदः । कर्माधीनत्वात् । [262|20] कस्मात् मातृवधादिष्वानन्तर्यं नान्यत्र । [262|21] ## [262|22] मातापितृवधे तावदुपकारिणो निराकरणात् । कथं तावुपकारिणौ । [262|22-262|23] आत्मभावस्य तत्प्रभवत्वात् । [262|23] किं तयोर्निराकरणम् । परित्यागः । गुणक्षेत्रत्वादर्हद्वधाद् आनन्तर्यम् । [262|24-262|25] यदि पुनर्मातुर्व्यञ्जनं परिवृत्तं स्यात् पितुर्वा तत्रैकस्मिन्नाम्नायो [263|01] ## [263|02] अत एवोच्यते "स्यात् पुरुषं जीविताद्वच्यपरोपयेन्न पितरं नार्हन्तम् । [263|02-263|03] आनन्तर्यावद्येन च स्पृश्येत । [263|03] स्यान्मातुर्व्यञ्जनं परिवृत्तं स्यादिति । [263|03-263|04] स्यात् स्त्रीं जीविताद्व्यपरोपयेन्न मातरं नार्हन्तीम् आनन्तर्यावद्येन च स्पृश्येत । [263|04-263|05] स्यात् पितुर्व्यञ्जनं परिवृत्तं syàdi"ti । [263|05] अन्यस्याः स्त्रियाः कललं प्रस्रुतमन्यया योन्या पीतम् । [263|05-263|06] कतरा तस्य माता यां घ्नतः स्यादानन्तर्यम् । [263|07] ## [263|08] यस्याः शोणितादसावुद्भूतः सत्त्वः सा 'स्य माता द्वितीया तु सर्वकृत्येष्ववलोक्या । [263|09] सा ह्यापायिका पोषिका संवर्धिका च । [263|09-263|10] यदि मातरि प्रयोगं कृत्वा 'न्यां मारयेन्न स्यादानन्तर्यम् । [263|10] अमातृप्रयोगेण मारयेत्तथापि न स्यात् । [263|10-263|11] मञ्चतलावलीनमातृमारणं चात्रोदाहार्य धावकस्य च पुत्रेण मसक प्रयोगेण पितुर्मारणं च । [263|11-263|12] एकेन प्रहारेण मातरमन्यां च मारयतो द्वे अविज्ञप्ती भवतः । [263|12] विज्ञप्तिस्त्वानन्तर्यमेव । [263|13] तस्य कर्मणो बलीयस्त्वात् । परमाणुसंचितत्वाद्विज्ञप्तिरपि द्विधेति भदन्तघोषकः । [263|14-263|15] अनर्हत्संज्ञया 'पि अर्हद्घाते भवत्यानन्तर्यम् अहम् हन्मीत्याश्रयावधारणात् । [263|15] यः पितरमर्हन्तं हिंस्यात्तस्याप्येकमेव स्यादानन्तर्यमाश्रयैकत्वात् । [263|16] इदमवदानं कथं नीयते "गच्छ शिखण्डिनं ब्रूहि द्वे आनन्तर्ये भवता कृते । [263|16-263|17] यच्च पिता जीविताद्व्यपरोपितो yaccàrhanni"ti । [263|17] द्वाभ्यां कारणाभ्यामिति वक्तव्यम् । [263|18] द्वाभ्यां वा मुखाभ्यां परिभाषितः । [263|18-263|19] किमवश्यं तथागतस्यास्ति कुटुष्टचित्तरुधिरोत्पादनादानन्तर्यम् । [263|19] वधाभिप्रायस्य स्यात् । [263|20] ## [263|21] यदि ताडनाभित्राय उत्पादयेन्न स्यात् । यद्यनर्हति प्रहरेत्स च प्रहारादूर्ध्वमर्हन् स्यात् [263|22] ## [263|23] स्यादानन्तर्यमिति वर्तते । नहि तेन तत्र प्रयोगः कृतः । [263|23-263|24] किमानन्तर्ये प्रयोगं कृत्वा तस्मिन्नव्यावर्तिते वैराग्यं फलं वा न प्राप्नुयात् । [263|25] ## [264|01-264|02] अन्यकर्मफलपथप्रयोगं तु कृत्वार्यमार्गोत्पत्तौ न पुनः कर्मपथोत्पत्तिराश्रयस्यात्यन्तं तद्विरुद्धत्वात् । [264|03] एषामानन्तर्याणां कतमत् महासावद्यम् । [264|04] ## [264|05-264|06] यः संघभेदनिमित्तं मृषावादो धर्माधर्मज्ञस्य विपर्ययद्योतनात् स सर्वेषां दुश्चरितानां महावद्यतमः । [264|06] किं कारणम् । [264|06-264|07] तथागतधर्मशरीरप्रहारितत्वात् लोकानां च स्वर्गापवर्गमार्गान्तरायकत्वात् । [264|07-264|10] संघे हि भिन्ने लोकस्य नियामावक्रन्तिफलप्राप्तिवैराग्यास्रवक्षयाः प्रतिबध्यन्ते ध्यानाध्ययनस्वाध्यायचिन्ताकर्माण्यपि न प्रवर्तन्ते सदेवनागमनुष्यं जगच्चाकुलं विमनस्कं वर्तते यावत् पुनर्न प्रतिसंधितो भवतियस्माच्चाविचौ कल्पं विपाकः । [264|10-264|11] शेषाणामानन्तर्याणां यथाक्रमं पञ्चमतृतीयप्रथमानि गुरुतराणि सर्वलघुः पितृवधः । [264|11-264|13] यत्तर्हि भगवता त्रयाणां दण्डानां मनोदण्डो महासावद्य उक्तः पुनर्मिथ्यादृष्टिः परमवद्यानामित्युक्तम् आनन्तर्याणि नियमस्य संघभेदो महासावद्य उक्तः । [264|13-264|14] त्रीणि कर्माणि नियमय्य मनोदण्दः दृष्टीर्नियमय्य मिथ्यादृष्टिः । [264|14-264|15] अथवा विपाकविस्तरं महाजनव्यापादनं कुशलमूलसमुच्छेदं चाधिकृत्य यथाक्रमम् । [264|16] सुचरितानां पुनः कतमत् महाफलतमम् । [264|17] ## [264|18] कुशले पुनः कर्मणि भवाग्रचेतना सर्वेषां महाफलतमा । [264|18-264|19] तस्या अशीतिकल्पसहस्राण्यतिप्रशान्तो विपाकः । [264|19] विपाकफलं चाधिकृत्यैतदुक्तम् । [264|19-264|21] विसंयोगफलं त्वधिकृत्य वज्रोपमसमाधिचेतना सर्वेषां महाफला सर्वसम्योजनपर्यादानफलत्वात् । [264|21] अत एव लोक इत्युक्तम् । [264|22] किमानन्तर्यैरेवावश्यं नरकेषूपपद्यते । आनन्तर्यसभागैरप्यवश्यमुपपद्यते । [264|23] नत्वनन्तरमेवेत्यपरे । कतमानि तानीत्याह [264|24-264|25] ## [265|01] #<आनन्तर्यसभागानि पञ्चमं स्तूपभेदनम् /># [265|02] एतानि पञ्च पञ्चानामानत्नर्याणां यथाक्रमम् सभागानि । [265|02-265|04] यदि मातरमर्हन्तीं दूषयत्यब्रह्मचर्यकरणात् नियतिपतीतं बोधिसत्त्वं मारयति शैक्षं मारयति संघस्य सुखायद्वारिकं हरति स्तूपभेदं करोति । [265|04-265|05] अन्यदपि तु कर्म सविपाकं त्रिषु कालेष्वत्यर्थं विघ्नयति । [265|05] कतमेषु त्रिसु । [265|06] ## [265|07] मूर्धभ्यः क्षान्तिमाकिरत आपायिकानि कर्माणि विघ्नायोपतिष्ठन्ते । [265|07-265|08] तद्विपाकभूम्यतिक्रमात् । [265|08] यथा पुरुषस्य देशत्यागं कुर्वतो धनिका उपतिष्ठन्ते । [265|08-265|10] अनागामिफलं प्राप्नुवतः कामावचराणि विघ्नायोपतिष्ठन्ते तथैव स्थापयित्वा दृष्टधर्मवेदनीयं कर्म । [265|10] अर्हत्त्वं प्राप्नुवतो रूपारूप्यावचराणि तथैव । [265|10-265|11] यदुक्तं "बोधिसत्त्वस्य màraõa"miti [265|12] ## [265|13] कुत उपादाय बोधिसत्त्वोवक्तव्यः । [265|14] ## [265|15-265|16] यतः प्रभृति लक्षणविपाकानि कर्माण्यारभते कर्तुं स हि तदानीं नियतिपतितो भवति । [265|16] कथं कृत्वा । स हि तस्मात् कालात् प्रभृति नित्यं भवति । [265|17] ## [265|18] प्रशस्ता गतिरस्येति सुगतिर्देवमनुष्योपपत्तेः । [265|18-265|19] तस्यां च सुगतौ क्षत्रियब्राह्मणगृहपतिमहाशालकुलजो भवति नान्यः कुलीनः । [265|19] विकलान्यक्षाण्यस्येति व्यक्षः । [265|20] न व्यक्षो ऽव्यक्षः अविकलेन्द्रियः इत्यर्थः । पुरुष एव न स्त्री कुत एव शण्ढादिः । [265|21] जातिस्मरश्च भवति । सर्वस्यां जातौ निवर्तत इति निवृत् । न निवृदनिवृत् । [265|22] अनिवर्तक इत्यर्थः । [265|22-265|23] सत्त्वहितार्थं सर्वदुःखप्रकारैः सर्वसत्त्वविप्रतिपत्तिभिश्चाखेदितत्वात् । [265|23] यत्तल्लोक उच्यते "अपणक्रीतो दास" इति । [265|23-265|26] बोधिसत्त्वास्ते ते हि महात्मानः सर्वसंपत्प्रकर्षविशेषप्राप्ता अपि सन्तो निष्कारणकरुणापारतन्त्र्यात्सर्वसत्त्वेषु चण्डालकुमारकसदृशमात्मानं निर्मानतया व्यवस्थाप्य सत्त्वेभ्यः सर्वकदर्थानां सोढारो भवन्ति सर्वश्रमयन्त्रणानां चोद्वोढारः । [265|26-265|27] यच्चैतल्लक्षणविपाकं कर्मेत्युक्तम् । [266|01-266|02] ## [266|03] जम्बूद्वीप एव बोधिसत्त्वो लक्षणविपाकं कर्माक्षिपति । नान्यत्र । [266|03-266|04] जाम्बूद्वीपकानां तीक्ष्णबुद्धित्वात् । [266|04] पुरुष एव न स्त्री । [266|04-266|05] संमुखीभूत एव शास्तरि बुद्धालम्बनयैव चेतनया चिन्तामयं तत्कर्म न श्रुतमयं न भावनामयम् । [266|05-266|06] कल्पशते च शेष आक्षिपति न बहुभवेसु । [266|06-266|07] भगवता तु शाक्यमुनिनोत्तप्तवीर्यतया नव कल्पा अपावर्तिता एकनवत्या कल्पैराक्षिप्तम् । [266|07-266|09] अत एव चोक्त "मितो ऽहं ग्रामणीरेकनवतं कल्पमुपादाय न समनुस्मरामि नाभिजानामि यदेककुलमपि पक्षभिक्षाप्रदानहेतोः क्षतं वा स्यादुपहतं ve"ti । [266|09-266|11] ततः प्रभृति प्रकृतिजातिस्मरत्वात् प्रथमकल्पासंख्येयनिर्यात एव बोधिसत्त्व एतांश्चतुरो दोषान् व्यावर्तयति द्वौ च गुणो प्रतिलभत इति पूर्वाचार्याः । [266|11] तेषां च लक्षणानाम् [266|12] ## [266|13] किं पुण्यस्य परिमाणम् । [266|13-266|14] संनिकृष्टबोधिसत्त्वं स्थापयित्वा यावत् सर्वसत्त्वानां भोगफलमित्येके । [266|14-266|15] यावत् सर्वसत्त्वानां कर्माधिपत्येन त्रिसाहस्रमहासाहस्रको लोको ऽभिनिवर्तत इत्यपरे । [266|15] बुद्धा एव च तत्परिमाणज्ञा इत्यपरे । [266|15-266|16] अथ बोधिसत्त्वभूतो भगवान् कियतो बुद्धान् पर्युपासयामास । [266|16-266|17] प्रथेमे कल्पासंख्येये पञ्चसप्ततिसहस्राणि द्वितीये षट्सप्ततिं तृतीये सप्तसप्ततिम् । [266|18] अथ कस्य कल्पासंख्येयस्यान्ते कतमो बुद्ध आसीत् । [266|18-266|19] प्रतिलोमानुक्रमेण यथाक्रमम् । [266|20] ## [266|21] ## [266|22] रत्नशिखिनि सम्यक्संबुद्धे प्रथमो ऽसंख्येयः समाप्तः । दीपङ्करे भगवति द्वितीयः । [266|23] विपश्यिनि तथागते तृतीयः । सर्वेषां तु तेषां [266|24] #<शास्यमुनिः पुरा ॥ VAkK_4.110 //># [266|25] शाक्यमुनिर्नाम सम्यक्संबुद्धः पूर्वं वभूव । [266|25-267|02] यत्र भगवता बोधिसत्त्वभूतेनाद्यं प्रणिधानं कृतम् एवंप्रकार एवाहं बुद्धो भवेयमिति नो ऽप्येवं कलियुग एवोत्पन्नवानार्यवत्तस्याप्येवं वर्ष सहस्रान्तं शासनं बभूव । [267|03] अथ कस्यामवस्थावां बोधिसत्त्वः कां पारमितां परिपूरयते । [267|04] ## [267|05-267|06] यदा सर्वस्मै सर्वं ददाति आ अक्ष्णः आ मज्जायाः कारुण्यान्नाभ्युदयविशेषं लिप्समानः इयता दानपारमिता परिपूर्णा भवति । [267|07] ## [267|08-267|09] यदा 'यमवीतरागो ऽपि च्छिद्यमानेष्वङ्गेषु नाल्पमपि कुप्यति तदा 'स्य क्षान्तिशीलपारमिते परिपूर्णे भवतः । [267|10] ## [267|11-267|12] तिष्यं तथागतरत्नगुहायां तेजोधातुसमापन्नदृष्ट्या भगवान् बोधिसत्त्वभूत एकेन पादेन स्थित्वा सप्त दिवसान् स्तुतवानेकगाथया [267|13-267|16] "न दिवि भुवि वा नास्मिन् लोके न वैश्रवणालये । न मरुभवने दिव्ये स्थाने न दिक्षु विदिक्षु वा ॥ चरतु वसुधां स्फीतां कृत्स्नां सपर्वतकाननाम् । पुरुषवृषभस्त्वत्तुल्यो ऽन्यो महाश्रमणः कुत" इति ॥ [267|17] तदा किल वीर्यपारमिता परिपूर्णा नव च कल्पाः प्रत्युदावर्तिताः । [267|18] ## [267|19-267|20] बोधेः पूर्वसमनन्तरं ध्यानप्रज्ञापारमितयोः परिपूरिर्वज्रोपमसमाधौ स्वस्याः संपदः पारगमनात् पारमिताः । [267|21] सूत्र उक्तं "त्रीणि पुण्यक्रियावस्तूनि । [267|21-267|22] दानमयं पुण्यक्रियावस्तु शीलमयं bhàvanàmayami"ti / [267|22] कथमेतत्त्रयं पुण्यक्रियावस्तु । [267|23] ## [267|24] पुण्यमप्येतत्त्रयं क्रिया 'पि वस्त्वपि यथायोगमिति पुण्यक्रियावस्तु । [267|24-268|01] तद्यथा कर्म च ते पन्थानश्च पन्थान एव च कर्मण इति कर्मंपथा उक्ताः । [268|01-268|02] तत्र दानमये तावत् पुण्यक्रियावस्तुनि कायवाक्कर्म त्रिधा भवति । [268|02-268|03] तत्समुत्थापिका चेतना पुण्यं च क्रिया च । [268|03] तत्सहभुवो धर्माः पुण्यमेव । शीलमयं तु कायवाक्कर्मैवेति त्रिधा भवति । [268|04] भावनामयो मैत्री पुण्यं च पुण्यक्रियायाश्च वस्तु । [268|04-268|06] तत्संप्रयुक्तायाश्चेतनाया मैत्रीमुखेनाभिसंस्करणात् तत्सहभुवश्चेतना शीलं च पुण्यं च क्रिया च । [268|06-268|07] अन्ये तत्सहभुवः पुण्यमेव पुण्यस्य वा कारणं पुण्यक्रिया पुण्यप्रयोगस्तस्या एतानि त्रीणि वस्तूनि । [268|07] एषां संपादनार्थं पुण्यप्रयोगारम्भादिति । [268|07-268|08] कुशलचेतनापरमार्थेन पुण्यक्रिया । [268|08] तस्या एतानि वस्तूनीत्यपरे । [268|09] किमिदं दानं नाम । यदपि दीयते दद्दानम् । इह तु [268|10] ## [268|11] भवति स्म । रागादिभिरपि दीयते । न चात्र तदिष्टम् । अतो विशेषणार्थमाह [268|12] ## [268|13] परेषां पूजानुग्रहकामताभ्यां येन दीयते । किं पुनस्तत्स्याद्येन दीयते । [268|14] ## [268|15] किं पुनस्तदुत्थानम् । येन कलापेन तदुत्थाप्यते । आह चात्र [268|16-268|17] शुभेन मनसा द्रव्यं स्वं ददाति यदा पुमान् । तत् क्षणं कुशलाः स्कन्धाः दानमित्यभिधीयते ॥" इति । [268|18] ## [268|19] तच्चैतद्दानमयं पुण्यक्रियावस्तु महाभोग्यफलम् । स्वभावे चैष मयड्वेदितव्यः । [268|20] तद्यथा तृणमयं गृहं पर्णमयं भाजनमिति । तत् खल्वेतद्दानं [268|21] ## [268|22-268|23] तत्र यदवीतरागः आर्यः पृथग्जनो वा वीतरागश्चैत्ये दानं ददाति तदस्यात्मन एवार्थाय । [268|23] परेषां तेनानुग्रहाभावात् । [268|23-269|01] यदार्यो वीतरागः परसत्त्वेभ्यो दानं ददाति स्थापयित्वा दृष्टधर्मवेदनीयं तत्र दानं परेषामर्थाय । [269|01-269|02] तेन तेषामनुग्रहात् । [269|02] नात्मनो ऽर्थाय । तद्विपाकभूमेरत्यन्तसमतिक्रान्तत्वात् । [269|02-269|03] यदवीतरागः पृथग्जनो वा वीतरागः परसत्त्वेभ्यो ददाति तद्दानमुभयेषामर्थाय । [269|03-269|04] यदार्यो वीतरागश्चैत्ये ददाति स्थापयित्वा दृष्टधर्मवेदनीयं तद्दानमुभयेषां नार्थाय । [269|04-269|05] तद्धि केवलं गौरवं कृत्ज्ञाभ्यां दीयते । [269|05] सामान्येन दानं महाभोग्यफलमुक्तम् । [269|06] ## [269|07] तत्र तावत् [269|08] ## [269|09] श्रद्धाशीलश्रुतादिगुणयुक्तो दाता विशिष्टो भवति । [269|09-269|10] तस्य तद्दानदातृविशेषेण फलदानं प्रतिविशिष्यते । [269|10] स च तादृशो दाता [269|11] ## [269|12] सत्कृत्य स्वहस्तं काले परानुपहत्य ददाति । [269|13] ## [269|14] ## [269|15] अतो ऽस्य दातुस्तत्तादृशं दानं दत्त्वा यथाक्रमं चत्वारो विशेषा भवन्ति । [269|15-269|16] सत्कारलाभी भवति । [269|16] उदारेषु च भोगेषु रुचिं लभते । [269|16-269|17] कालेल्न च भोगान् लभते नातिक्रान्तिकालेन । [269|17] अनाच्छेद्यांश्च भोगान् लभते । [269|17-269|18] नास्य भोगाः परैराच्छाद्यन्ते नाप्यग्न्यादिभिर्विनाश्यन्ते । [269|18-269|19] उक्तं यथा दाता विशिष्यते तद्विशेषाच्च दानविशेषः । [269|20] अथ वस्तु कथं विशिष्यते । [269|21] ## [269|22] विशिष्टमिति वर्तते । [269|22-269|23] यदि यद्दीयते दद्वर्णगन्धरसस्पर्शानामन्यतमेनापि संपन्नं भवति । [269|23] एवं वस्तु विशिष्यते । तादृशं वस्तु दत्त्वा किं भवति । यथाक्रमम् [269|24-269|25] ## [269|26] वर्णसम्पन्नं दत्त्वा सुरूपो भवति । गन्धसंपन्नं दत्त्वा यशस्वी भवति । [269|26-270|01] गन्धवद्यशसो दिक्षु विधारणात् । [270|01] रससंपन्नं दत्त्वा प्रियो भवति । रस इव स्वादुः । [270|01-270|03] स्पर्शसंपन्नं दत्त्वा सुकुमाराङ्गाश्च भवति ऋतुसुखस्पर्शानि चास्याङ्गानि भवन्ति यथा स्त्रीरत्नस्य । [270|04] अथ क्षेत्रं कथं विशिप्यते । [270|05] ## [270|06] गतिविशेषातावद्विशिष्यते । [270|06-270|07] तथा ह्युक्तं भगवता "तिर्यग्योनिगताय दानं दत्त्वा शतगुणो विपाकः प्रतिकाङ्क्षितव्यः । [270|07-270|08] दुःशीलाय मनुष्यभूताय दानं दत्त्वा सहस्रगुण" इति । [270|08] दुःखविशेषा द्विशिष्यते । तथा ह्यौपधिकेषु पुण्यक्रियावस्तुषु । [270|09] ग्लाने दानं ग्लानोपस्थापके दानम् । [270|09-270|11] शीतलिकादिषु च दानमुक्त्वोक्तमे" भिः सप्तभिः औषधिकैः पुण्यक्रियावस्तुभिःसमन्वागतस्य श्राद्धस्य कुलपुत्रस्य वा कुलदुहितुर्वा न लभ्यं पुण्यानां pramàõamudgrahãtumi"ti / [270|12-270|13] उपकारित्वविशेषाद्यथा मातापित्रोरन्येषां चोपकारिणाम् ऋष्यमृगजातकाद्युदाहरणात् । [270|13] गुणविशेषाद्यथा" शीलवते दत्त्वा शतसहस्रगुणो विपाक" इत्येवमादि । [270|14] सर्वेषां तु दानानाम् [270|15] ## [270|16] "यद्वीतरागो वीतरागाय दत्त्वा 'तिदानमिदं श्रेष्ठमामिषदानेषु दानमित्युक्तं भगवता । [270|17] ## [270|18] यद्वा दानं बोधिसत्त्वे ददाति सर्वसत्त्वहितहेतोस्तदमुक्तस्याप्यमुक्ते ऽभ्यादानमग्रम् । [270|19] तत् स्थापयित्वा यानि भगवतो ऽन्यान्यष्टौ दानान्युक्तानि तेषाम् [270|20] ## [270|21] अग्रमिति वर्तते । कतमान्यष्टौ । [270|21-270|24] आसाद्य दानं भयदानम् अदान्मे दानं दास्यति मे दानं दत्त्पूर्वं मे दानं पितृभिश्च पितामहैश्चेति दानं ददाति स्वर्गार्थं दानं कीर्त्यर्थं दानं चित्तालङ्कारार्थं दानं चित्तपरिष्कारार्थं यिओगसंभारार्थमुत्तमार्थस्य प्राप्तये दानं ददाति । [270|24] तत्रासाद्य दानं यत् आसन्नेभ्य उपगतेभ्यो दानं ददातीति पौराणाः । [270|25] भयदानं यद्विनाशाभिमुखं दृष्ट्वा वरं ददामीति ददाति । [270|25-270|26] शेषं सुगमत्वान्न विभक्तम् । [270|26] स्रोत आपत्तिफलप्रतिपन्नकाय दानं दत्त्वा 'प्रमेयविपाकः । [270|27] ततो ऽप्रमेयतरः स्रोत आपन्नायेति विस्तरेणोक्तं सूत्रे । अपितु [271|01-271|02] ## [271|03] एभ्यः पञ्चभ्यः पृथग्जनभूतेभ्यो ऽप्यप्रमेया फलतो दक्षिणा भवति । [271|03-271|04] तत्रान्त्यजन्मा बोधिसत्त्वश्चरमभविकः । [271|04-271|05] धर्मकथिकश्चतुर्विधे क्षेत्रविशेषे कतमस्मिन् पक्षे दिक्षेप्तव्यः । [271|05] उपकारिपक्षे । [271|05-271|07] स हि महाकल्याणमित्रम् अविद्यान्धायां प्रजायां प्रज्ञाचक्षुषो दाता समविषमस्य प्रकाशयिता अनास्रवस्य धर्मकायस्यातिनिवर्तयिता समासतो बुद्धकृत्यस्य कर्ता । [271|08] कर्मणां तु गुरुलघुत्वं ज्ञातुकामेन समासतः षट् कारणानि ज्ञेयानि । तद्यथा [271|09-271|10] ## [271|11] पृष्ठं नाम यत्कृतस्य पुनरनुक्रिया । क्षेत्रं नाम यत्र कारापकाराः क्रियन्ते । [271|12] अधिष्ठानं कर्मपथः । प्रयोगस्तदर्थं कायवाक्कर्म । [271|12-271|13] चेतना यया कर्मपथं निष्ठापयति । [271|13-271|14] आशयस्तदभिप्राय एवं चैवं च कुर्यामेवं चैवं च न करिष्यामीति । [271|14] कस्यचित् पृष्ठपरिग्रहेणैव तत्कर्म गुरु संपद्यते । [271|14-271|15] विपाकनैयम्येनावस्थानात् । [271|15] कस्यचित् क्षेत्रवशेनैव । [271|15-271|16] तत्रैव क्षेत्रे पुनरधिष्ठानवशात् गुरु संपद्यते नान्यथा । [271|16] यथा माताइत्रोः प्राणातिपातात् न त्वेवमदत्तादानादिकात् । [271|16-271|17] एवमन्यदपि योज्यम् । [271|17-271|18] यस्य तु सर्वाण्यधिमात्राणि भवन्ति तस्यात्यर्थमधिमात्रं गुरु कर्म वेदितव्यम् । [271|18] यस्य मृदूनि तस्यात्यर्थं मृदु वेदितव्यम् ॥ [271|19] कृतं चोपचितं च कर्मोच्यते । कथं कर्मोपचितं भवति । पञ्चभिः करणैः । [271|20-271|21] ## [271|22] कथं संचेनतः । संचिन्त्य कृतं भवति नाबुद्धिपूर्वं न सहसा कृतम् । [271|22-271|23] कथं समापत्तितः । [271|23] कश्चिदेकेन दुश्चरितेनापायान्यातिकश्चिद्यावत्त्रिभिः । [271|23-271|24] कश्चिदेकेन कर्मपथेन कश्चिद्यावद्दशभिः । [271|24-271|25] तत्र यो यावता गच्छति तस्मिन्नसमाप्ते कृतं तत्कर्म नोपचितम् समाप्ते तूपचितम् । [271|25] कथं निष्कौकृत्यविपक्षतः । [271|25-272|01] निर्विप्रतिसारं च तत् कर्म भवति निष्प्रतिपक्षं च । [272|01] कथं परिवारतः । [272|01-272|02] अकुशलं चाकुशलपरिवारं च भवति । [272|02] कथं विपाकतः । विपाकदान नियतं भवति । [272|03] एवं कुशलमपि योज्यम् । अतो ऽन्यथा कर्म कृतं भवति नोपचितम् । [272|04] चैत्ये सरागस्यात्मार्थं दानमित्युक्तम् । [272|04-272|05] तत्रासत्युपभोक्तरि कथं पुण्यं भवति । [272|05-272|06] द्विविधं हि पुण्यं त्यागान्वयं त्यागादेव यदुपपद्यते परिभोगान्वयं च देयधर्मपरिभोगाद्यदुत्पद्यते । [272|07] ## [272|08] परिभोगान्व्यं पुण्यं नास्ति । कथं तत्राप्रतिगृह्णति कस्मिंश्चित् पुण्यम् । [272|08-272|09] किं पुनः कारणं सति प्रतिग्रहीतरि भवितव्यं नासतीति । [272|09] कस्यचिदप्यनुग्रहाभावात् । इदमकारणम् । [272|10] यदि हि पुण्यं परानुग्रहादेव स्यात् मैत्र्याद्यप्रमाणसम्यग्दृष्टिभावनायां न स्यात् । [272|11] तस्मादेष्टव्यं चैत्यै 'पि पुण्यम् । [272|12] ## [272|13-272|14] यथा मैत्र्यादिष्वन्तरेणापि प्रतिग्राहकं परानुग्रहं वा पुण्यं भवति स्वचित्तप्रभवं तथाभ्यतीते ऽपि गुणवति तद्भक्तिकृतं स्वचित्तात् पुण्यं भवति । [272|14-272|15] दानमानक्रिया तर्हि व्यर्था प्राप्नोति । [272|15] न । तत्कर्मसमुत्थापिकाया भक्तेः प्रकृष्टतरत्वात् । [272|15-272|16] यथा हि शत्रुवधाभिप्रायस्य तत्समुत्थापितं कायवाक्कर्म । [272|16-272|17] शत्रुसंज्ञया तस्मिन्मृते ऽपि कुर्वतो बहुतरमपुण्यं जायते । [272|17] नाभिप्रायमात्रेण । [272|17-272|18] तथाभ्यतीते शास्तरि तद्भक्तिसमुत्थां दानमानक्रियां कुर्वतो बहुतरं पुण्यं जायते । [272|19] न भक्तिमात्रेण । [272|19-272|20] यदि स्वक्षेत्रे दानक्रियावीजमिष्टफलं भवति तत्क्षेत्रे तर्ह्यनिष्टफलं भविष्यति । [272|21] ## [272|22-272|23] कुक्षेत्रे ऽपि फलस्य बीजादविपर्ययो दृष्टो मृद्वीकाबीजान्मृद्वीकाफलमेवोत्पद्यते मधुरं निम्बवीजान्निम्बमेव तिक्तम् । [272|23-272|24] एवं कुक्षेत्रे ऽपि परहिताध्याशयप्रवृत्तस्य दानबीजस्येष्टमेव फलं निर्वर्तते नानिष्टम् । [272|24-273|01] क्षेत्रदोषात्तु तद्वीजमल्पफलं वा भवत्यफलं वा । [273|01] गतं दानमयपुण्यक्रियावस्तु सप्रसङ्गम् ॥ [273|02] शीलमयं वक्तव्यम् । तदुच्यते [273|03] ## [273|04] अकुशलं हि रूपं दौःशील्यमुच्यते । तस्माद्विरतिः शीलम् । सा पुनर्विरतिः [273|05] ## [273|06] यया च विरम्यते विज्ञप्त्या यच्च तद्विरमणम् अविज्ञप्तिः । [273|06-273|07] न च केवलं दौःशील्याद्विरतिः शीलम् । [273|07] किं तर्हि । [273|08] ## [273|09-273|10] यदपि न प्रकृत्या दौःशीलयं भगवता च बुद्धेन प्रतिक्षिप्तमकालभोजनादिकं तस्मादपि द्विधा विरतिः शीलम् । [273|10] समात्तशिक्षस्य तु तदध्याचाराद्दौःशील्यं जायते ॥ [273|10-273|11] उक्तं तमासेन शीलम् ॥ [273|12] ## [273|13] तत्तु शीलं चतुर्गुणं भवति । विपर्ययादविशुद्धम् । अथ कथं चतुर्गुणमित्याह [273|14] ## [273|15] दौःशीत्येन तावदनुपहतं भवति यथोक्तेन दौःशील्येन । हेतुना 'प्यनुपहतं भवति । [273|16] लोभादिभिः क्लेशोपक्लेशैः दौःशील्यविपक्षाश्रितं च भवति । [273|16-273|17] स्मृत्युपस्थानसंनिश्रितत्वात् समाश्रितं च भवति । [273|17] नोपपत्तिविशेषाश्रितम् । [273|17-273|18] निर्वाणपरिणामितवात् । [273|18] पञ्चभिः कारणैः इत्यपरे । [273|18-273|19] मौलैः कर्मपथैर्विशुद्धं भवति सामन्तकैर्विशुद्धं वितर्कैरनुपहतं स्मृत्या 'नुपरिगहीतं निर्वाणपरिणामितं चेति । [273|19-273|20] चतुर्विधं शीलमित्यपरे । [273|20] भयशीलं यदा जीविकाश्लोकदण्डदुर्गतिभयात् पाल्यते । [273|20-273|21] आशास्तिशीलं यद्भवभोगसत्कारतृष्णाकृतम् । [273|21-273|22] बोध्यङ्गानुलोमं शीलं यन्मोक्षार्थं सम्यग्दृष्टिकाणाम् । [273|22] परिशुद्धं शीलमनास्रवशीलं निर्मलत्वादिति ॥ गतं शीलम् ॥ [273|23] ## [273|24] किमिदं समाहितं नाम । समाधिस्वभावं सहभू यत् । किमर्थमेतत् भावनेत्युच्यते । [274|01] ## [274|02] तद्धि समाहितं कुशलमत्यर्थं चित्तं वासयति । गुणैस्तन्मयीकरणात्संततेः । [274|02-274|03] पुष्पैस्तिलभावनावत् । [274|03] दानं तावन्महाभोगतायै संवर्तत इत्युक्तम् । [274|03-274|04] अथ शीलं भावना च [274|05] ## [274|06] दानमपि स्वर्गाय शीलं प्राधान्यात् । शीलमपि विसंयोगाय । भावना तु प्राधान्यात् । [274|07] सुत्र उक्तं "चत्वारः पुद्गला ब्राह्मण्यं पुण्यं prasavantã"ti । [274|07-274|08] कतमत् तद् ब्राह्मपुण्यम् । [274|08] यत्तल्लक्षणविपाकस्य कर्मणः परिमाणज्ञापनायोक्तम् इति वैभाषिकाः । [274|09] पूर्वाचार्यास् तु व्याचक्षते । [274|10] ## [274|11] यावता पुण्येन कल्पं स्वर्गेषु मोदते इदं ब्राह्मं पुण्यम् । [274|11-274|12] ब्रह्मपुरोहितानां कल्पायुष्कत्वात् । [274|12] निकायान्तरे गाथां पठन्ति [274|13] "ब्राह्मं पुण्यं प्रसवति कल्पं स्वर्गेषु मोदत" इति । [274|14] आमिषदानमुक्तम् । धर्मदानं वक्तव्यम् । तदिदमुच्यते । [274|15] ## [274|16] सूत्रादीनां यथाभूतमक्लिष्टदेशना धर्मदानम् । [274|16-274|17] अतो महतीं त आत्मनः पुण्यज्यानिं कुर्वन्ति ये विपरीतधर्मं देशयन्ति । [274|17-274|18] क्लिष्टचित्ता वा लाभसत्कार यशांसि वाञ्छन्तः । [274|18] उक्तं पुण्यक्रियावस्तुभेदेन त्रिविधं कुशलं पुनः [274|19] ## [274|20-274|21] पुण्यभागीयं यदिष्टविपाकं मोक्षभागीयं यस्मिन्नुत्पन्ने नियतं परिनिर्वाणधर्मा भवति । [274|21-274|23] यस्य संसारादीनवनैरात्म्यनिर्वाणगुणद्योतिकां कथां श्रुत्वा रोमहर्षाश्रूपातौ भवतस्तस्यास्ति मोक्षभागीयं कुशलमूलमित्यवसेयं प्रवृषीवाङ्कुरप्ररोहात् खलविलेषु बीजास्तित्वम् । [274|23-274|24] निर्वेधभागीयमुष्मादि चतुर्विधं पश्चाद्व्याख्यास्यामः । [275|01] यदिदं लोक उच्यते लिपिमुद्रागणना काव्यं संख्येति क एषां स्वभावः । [275|02-275|03] ## [275|04] योगप्रवर्तितमिति उपायविशेषप्रवर्तितम् । त्रिधा कर्मेति कायवाङ्मनस्कर्म । [275|04-275|05] तत्र लिपिमुद्रे तावद्योगप्रवर्तितं कायकर्म समुत्थापनम् । [275|05] गणना काव्यं च वाक्कर्म । [275|06] इत्येतानि पञ्चस्कन्धस्वभावानि । संख्या मनस्कर्म । यन्मनसा संकलनं धर्माणाम् । [275|07] धर्माणामिदानीं केचित् पर्याया उच्यन्ते । [275|08] ## [275|09] क्लिष्टानां धर्माणां सावद्या निवृता हीना इति पर्यायाः । [275|10] #<शुभामलाः /># [275|11] ## [275|12] कुशलानास्रवाणां प्रणीता इति पर्यायः । [275|12-275|13] हीनप्रणीतेभ्यो ऽन्ये मध्या इति सिद्धं भवति । [275|14] ## [275|15] कुसलसंस्कृतानां सेवितव्या इति पर्यायः । शेषा असेवितव्या इति सिद्धं भवति । [275|16] कस्मादसंस्कृतं न सेव्यम् । अनभ्यसनीयत्वादफलत्वाच्च । फलर्थं हि सेवा भवति । [275|17] सोत्तरा अन्ये सर्वधर्माः । [275|18] ## [275|19] नहि निर्वाणाद्विशिष्टतरमस्ति । तच्च सर्वेभ्यो विशिष्टं कुशलनित्यत्वात् । ===================================================================== [275|20-275|21] अभिधर्मकोशभाष्ये कर्मनिर्द्देशो नाम चतुर्थं कोशस्थानमिति ॥ पञ्चमं कोशस्थानम् ===================================================================== ओं नमो बुद्धाय ===================================================================== [277|03] "कर्मजं लोकवैचित्र्य" मित्युक्तम् । [277|03-277|04] तानि कर्माण्यनुशयवशादुपचयं गच्छन्ति अन्तरेण चानुशयान् भवाभिनिर्वर्त्तने न समर्थानि भवन्ति । [277|04] अतो वेदितव्याः [277|05] ## [277|06] क्लेशो हि प्रवर्तमानो दश कृत्यानि करोति । [277|06-277|09] मूलं च दृढीकरोति संततिमवस्थापयति क्षेत्रमापादयति निःष्यन्दं निर्वर्तयति कर्मभवमभिनिर्हरति स्वसंभारं अरिगृह्णाति आलम्बने संमोहयति विज्ञानस्रोतो नमयति कुशलपक्षाद्व्युत्क्रामति पन्धनार्थं च स्फरति धात्वनतिक्रमयोगेनेति । [277|10] कति चेमे ऽनुशयाः । समासेन षट् । कतमे [277|11] #<षड्रागः प्रतिघस्तथा /># [277|12] ## [277|13] अथाग्रहणं रागवशेनान्येषामालम्बनानुशायितज्ञापनार्थम् । [277|13-277|14] एतच्च पश्चात् प्रवेदयिष्यामः । [277|15] ## [277|16] #<षड्रागभेदात्सप्तोक्ताः ># [277|17] त एते षड्नुशयाः सूत्रे रागस्य द्विधा भेदं कृत्वा सप्तोक्ताः । [277|17-277|19] कामरागानुशयः प्रतिघानुशयो भवरागानुशयो मानानुश्यः अविद्यानुशयो दृष्ट्यनुशयो विचिकित्सानुशय इति । [277|19-278|01] कथमिदं ज्ञातव्यं कामराग एवानुशयः कामरागानुशयः आहोस्वित् कामरागस्यानुशयः कामरागनुशयः । [278|01] किं चातः । [278|01-278|02] कामराग एवानुशयश्चेत् सूत्रविरोधः । [278|02] "इहैकत्यो न कामरागपर्यवस्थितेन चेतसा बहुलं विहरति । [278|02-278|03] उत्पन्नस्य कामरागपर्यवस्थानस्योत्तरि निःसरणं यथाभूतं प्रजानाति । [278|03-278|04] तस्य तत्कामरागपर्यवस्थानं स्थामशः सम्यक्त्वसमवहतं सानुशयं prahãyata"iti । [278|04-278|06] कामरागस्यानुशयश्चेद्विप्रयुक्तानुशयप्रसङ्गादभिधर्मविरोधः "कामरागानुशयस्त्रिभिरिन्द्रियैः संप्रयुक्त" इति । [278|06] कामराग एवानुश्य इति वैभाषिकाः । [278|06-278|07] एवं यावद्विचिकित्सैवानुशय इति । [278|07] ननु चोक्तमेवं सूत्रविरोध इति । नास्ति विरोधः । सानुशयं सानुबन्धमित्यर्थः । [278|08] औपचारिको वा सूत्रे ऽनुशयशब्दः प्राप्तौ । यथा दुःखो ऽग्निरिति । [278|08-278|09] लाक्षणिकस्त्वभिधर्मे क्लेश एवानुशयशब्दः । [278|09] तस्मात्संयुक्ता एवानुशयाः । कथमिदं गम्यते । [278|10] अनुशयानां [278|11] "चित्तक्लेशकरत्वादावरणत्वाच्छुभैर्विरुद्धत्वात्" / [278|12-278|13] यस्मादनुशयैः क्लिष्टं चित्तं भवत्यपूर्वं कुशलं नोत्पद्यते उत्पन्नाच्च परिहीयते तस्मान्न विप्रयुक्ताः । [278|13] अथ विप्रयुक्तैरप्येवं स्यात् । [278|13-278|14] कुशलं न कदाचिदुपलभ्येत । [278|14] तेषां नित्यं संनिहितत्वात् । उपलभ्यते च । अतः [278|15-278|16] "कुशलस्य चोपलम्भादविप्रयुक्ताः अथ इहानुशयाः" इति । [278|17-278|18] तदिदमज्ञापकं यस्माद्यो विप्रयुक्तमनुशयमिच्छति स एतत्सर्वमनुशयकृतं नेच्छति । [278|18] क्लेशकृतमेवेच्छति । एवं तु साधु यथा सौत्रान्तिकानाम् । [278|19] कथं च सौत्रान्तिकानाम् । कामरागस्यानुशयः कामरागानुशय इति । [278|19-278|20] न चानुशयः संप्रयुक्तो न विप्रयुक्तस्तस्याद्रव्यान्तरत्वात् । [278|20] प्रसुप्तो हि क्लेशो ऽनुशय उच्यते । [278|21] प्रबुद्धः पर्यवस्थानम् । का च तस्य प्रसुप्तिः । असंमुखीभूतस्य बीजभावानुबन्धः । [278|22] कः प्रबोधः । संमुखीभावः । को ऽयं वीजभावो नाम । [278|22-278|23] आत्मभावस्य क्लेशजा क्लेशोत्पादनशक्तिः । [278|23-278|24] यथानुभवज्ञानजा स्मृत्युत्पादनशक्तिर्यथा चाङ्कुरादीनां शालिफलजा शालिफलोत्पादनशक्तिरिति । [278|24-279|01] यस्तु क्लेशानां बीजार्थमर्थान्तरं वीप्रयुक्तमनुशयं कल्पयति तेन स्मृतिबीजमप्यर्थान्तरं कल्पयितव्यं जायते । [279|01-279|03] यत्तर्हि सूत्रे क्लेश एवानुशय उक्तः षट्षट्के "सो ऽस्य भवति सुखायां वेदनायां रागानुशय" इति । [279|03] भवतीति वचनान्नासौ तदैवानुशयः । कदा तर्हि भवति । [279|03-279|04] यदा प्रसुप्तो भवति । [279|04] हेतौ वा तदुपचार एष द्रष्टव्यः । तिष्ठतु प्रसङ्गः । शास्त्रं प्रवर्त्तताम् । [279|05] य एष सूत्रे रागस्य भेदः कृतः कामरागो भवराग इति । [279|06] को ऽयं भवरागः । [279|07] ## [279|08] रूपारूप्यधातुजो रागो भवरागः कृटः । किं कारणमेवं कृतः । [279|09] ## [279|10] समापत्तिरागो हि तेषां प्रायेण । स चान्तर्मुखप्रवृत्तस्तस्मात् भवरागः । [279|11] उक्तस्तयोः किल धात्वोर्मोक्षसंज्ञाव्याव्यवर्त्तनार्थमेकेषामिति । [279|11-279|12] आत्मभाव एव तु भवः । [279|12-279|13] ते च सत्त्वाः समापत्तिं साश्रया मास्वादयन्त आत्मभावमेवास्वादयन्ति कामवीतरागत्वात् । [279|13] अतः स रागो भवराग इत्युक्तः । [279|13-279|14] पुनरेते षडनुशया अभिधर्मे दश क्रियन्ते । [279|14] कथं कृत्वा । [279|15-279|16] ## [279|17] षण्णामनुशयानां दृष्टिं पञ्चधा कृत्वा दश भवन्ति । [279|17-279|18] पञ्च दृष्टिस्वभावाः सत्कायदृष्टिरन्तग्रहदृष्टिर्मिथ्यादृष्टिर्दृष्टिपरामर्शः शीलवृतपरामर्शश्च । [278|18-278|19] यथा दृष्टिस्वभावाः रागह्प्रतिध्हो मानो ऽविद्या विचिकित्सा । [279|19-279|20] एते पुनरेते दशानुशया अभिधर्मे ऽष्टानवतिः क्रियन्ते । [279|20-279|21] कामावचराः षट्त्रिंशद् रूपावचरा एकत्रिंशत् आरूप्यावचरा एकत्रिंशत् । [279|21] कथं कृत्वा । [279|21-279|22] समासतो ह्येते ऽनुशयास्त्रैधातुका दर्शनप्रहातव्या भावनाप्रहातव्याश्च । [279|22-279|23] तत्र तावत् कामावचरा दर्शनप्रहातव्या द्वात्रिंशत् । [279|23] कतमे त इत्याह [280|01-280|02] ## [280|03] य एते दशानुशया उक्ता एते कामधातौ दशापि दुःखदर्शनहेयाः सन्ति । [280|04] एभ्य एव सप्त समुदयदर्शनप्रहेयाः । [280|04-280|05] सप्त निरोधदर्शनहेयाः सत्कायदृष्टिमन्तग्राहदृष्टिं शीलव्रतपरामर्शं च वर्जयित्वा । [280|05] अष्टौ मार्गदर्शनहेयाः । [280|05-280|06] सत्कायदृष्टिमन्तग्राहदृष्टिं च वर्जयित्वा । [280|06] इत्येते कामावचरा द्वात्रिंशदनुशया दर्शनप्रहातव्याः । [280|07] सत्यानां दर्शनमात्रेण प्रहाणात् । [280|08] ## [280|09] तद्यथा रागः प्रतिघो मानो ऽविद्या च । [280|09-280|10] दृष्टसत्यस्य पश्चात् मार्गाभ्यासेन प्रहाणात् । [280|10] तदेवं सत्कायदृष्टिरेकप्रकारा भवति दुःखदर्शनहेया । [280|10-280|11] एवमन्तग्राहदृष्टिः मिथ्यादृष्टिश्चतुष्प्रकारा भवति । [280|11] दुःखसमुदयनिरोधमार्गदर्शनहेया । [280|11-280|12] एवं दृष्टिपरामर्शो विचिकित्सा च । [280|12] शीलव्रतपरामऋशो द्विप्रकारः दुःखमार्गदर्शनहेयः । [280|13-280|14] रागप्रतिघमानाविद्याः पञ्चप्रकाराश्चतुःसत्यदर्शनहेया भावनाहेयाश्च । [280|14] कीदृशा एते दुःखदर्शनहेयाः कीदृशा यावद् भावनाहेयाः । [280|14-280|15] ये यद्दर्शनहेयालम्बनास्ते तद्दर्शनहेया अवशिष्टा भावनाहेयाः । [280|15-280|17] ता एव द्वादश दृष्टयो भवन्ति चतस्रो विचिकित्साः पञ्च रागाः पञ्च प्रतिघाः पञ्च मानां पञ्चाविद्या इत्येते कामावचराः षट्त्रिंशदनुशया भवन्ति । [280|18] ## [280|19] ## [280|20] पञ्चप्रकारं प्रतिघमपहाय त एव रूपावचरा एकत्रिंशदनुशया भवन्ति । [280|21] यथा रूपधातौ [280|22] ## [280|23] एकत्रिंशदनुशया भवन्ति । [280|24] ## [280|24-280|25] त एवमेते षडनुशया आकारप्रकारधातुभेदैरष्टानवतिर्मताः आमिधार्मिकाणाम् । [281|01] य इमे दर्शनप्रहातव्यानुशया उक्ताः किमेते नियतं दर्शनेनैव प्रहीयन्ते । [281|02] नेत्याह । किं तर्हि । [281|03] ## [281|04] ये भवाग्रभूमिजा अन्वयज्ञानक्षान्तिहेया अनुशयास्ते दर्शनहेया एव न भावनाहेयाः । [281|05] #<शेषजाः /># [281|06] ## [281|07] क्षान्तिवध्या इति वर्तते । [p28|107-28108] शेषासु भूमिषु यथायोगं धर्मान्वयज्ञानक्षान्तिहेया अनुशया आर्याणां दर्शनहेयाः पृथग्जनानां भावनाहेयाः । [281|09] ## [281|10] सर्वासु भूमिषु ये ऽनुशया ज्ञानवध्यास्ते उभयेषां नित्यं भावनाहेयाः । [281|10-281|11] नैव हि बाह्यकानां दर्शनप्रहातव्याः प्रहीयन्त इत्यपरे । [281|12-281|14] तथाहि महाकर्मविभागसूत्रे पूर्वान्तकल्पकानां च शाश्वतवादिनामेकत्यशाश्वतिकानाम् अहेतुसमुत्पत्तिकानां च वीतरागाणां च कामधात्वालम्बनानां दृष्टीनां समुदाचार उक्तः । [281|13-281|14] न च रूपावचराणां क्लेशानां कामधातुरालम्बनं वीतरागत्वात् । [281|14-281|15] तस्मात् कामप्रतिसंयुक्ता एव ता अप्रहीणा इति । [281|15-281|16] दृष्ट्युत्पादसमकालं ते परिहीणा देवदत्त इवेति वैभाषिकाः । [281|17] दृष्टयः पण्च नामतो निर्दिष्टा न तु स्वभावतस्तत् कस्तासां स्वभावः । [281|18-281|19] #<आत्मात्मीयद्रुवोच्छेदनास्तिहीना ग्रदृष्टयः । अहेत्वमार्गे तद्दृष्टिरेतास्ताः पञ्च दृष्टयः ॥ VAkK_5.7 //># [281|20] आत्मदृष्टिरात्मीयदृष्टिर्वा सत्कायदृष्टिः । सीदतीति सत् । [281|20-281|21] चयः कायः संघातः स्कन्ध इत्यर्थः । [281|21] सच्चायं कायश्चेति सत्कायः पञ्चोपादानस्कन्धाः । [281|22] नित्यसंज्ञां पिण्डसंज्ञां च त्याजयितुमेवं द्योतिता । एतत्पूर्वको हि तेष्वात्मग्रहः । [281|23] सत्काये दृष्टिः सत्कायदृष्टिः । [281|23-281|24] सर्वैव सास्रवालम्बना दृष्टिः सत्काये । [281|24] आत्मात्मीयदृष्टिरेव तु सत्कायदृष्टिरुक्ता । [281|24-282|01] यथा गम्येत सत्कायदृष्टिरियं नात्मनि नात्मीये वेति । [282|01-282|03] यथोक्तं "ये केचिद् भिक्षवः श्रमणा वा ब्राह्मणा वा आत्मेति समनुपश्यन्तः समनुपश्यन्ति सर्वे त इमानेव pa¤copàdànaskandhàni"ti / [282|03] तस्यैवात्माभिमतस्य वस्तुनो ध्रुवदृष्टिरुच्छेददृष्टिर्वा 'न्तग्राहदृष्टिः । [282|04] शाश्वतोच्छेदान्तग्रहणात् । सति दुःखादिसत्ये नास्तीति दृष्टिर्मिथ्यादृष्टिः । [282|04-282|05] सर्वैव हि विपरीतस्वभावप्रवृट्ता दृष्टिर्मिथ्यादृष्टिः एकैव तूक्ता । [282|05-282|06] अतिशयवत्त्वात् दुर्गन्धक्षतवत् । [282|06] एषा ह्यपवादिका अन्यास्तु समारोपिकाः । हीने अग्रदृष्टिर्दृष्टिपरामर्शः । [282|07] किं हीनम् । सर्वं सास्रवम् । आर्यैः प्रहीणत्वात् । तस्याग्रतो ग्रहणं दृष्टिपरामर्शः । [282|08] दृष्ट्यादिपरामर्श इति वक्तव्ये आदिशब्दलोपः कृतः । [282|08-282|09] अहेतौ हेतुदृष्टिरमार्गे मार्गदृष्टिः शीलवृतपरामर्शः । [282|09] तद्यथा महेश्वरो न हेतुर्लोकानाम् । [282|09-282|10] तं च हेतुं पश्यति प्रजापतिमन्यं वा । [282|10-282|11] अग्निजलप्रवेशादयश्च न हेतुः स्वर्गस्य तांश्च हेतुं पश्यति । [282|11-282|12] शीलव्रतमात्रकं सांख्ययोगज्ञानादयश्च न मार्गो मोक्षास्य तांश्च मार्गं पश्यति । [282|12-282|13] अत्रापि किलादिशब्दलोपः कृत इत्येतास्ताः पञ्च दृष्टयो वेदितव्याः । [282|13] सत्यकारणे कारणदृष्टिः शिलव्रतपरामर्शः । [282|13-282|14] कस्मादयं न समुदयदर्शनप्रहातव्यः । [282|14-282|15] यो हि कश्चिदीश्वरः प्रजापतिमन्यं वा कारणं पश्यति स तन्नित्यमेकं चात्मानं कर्तारमभिनिविश्य । [282|15] तद्यस्मात् स [282|16-282|17] #<ईश्वरादिषु नित्यात्मविपर्यासात् प्रवर्तते । कारणाभिनिवेशो ऽतो दुःखदृग्घेय एव सः ॥ VAkK_5.8 //># [282|18] दुःखदर्शनादेव हि तेषु तौ नित्यात्मग्राहौ प्रहीयेते । [282|18-282|19] तस्मात्तत्कृतो ऽपि कारणाभिनिवेशस्तत एव प्रहीयते । [282|19-282|20] यस्तर्हि जलाग्निप्रवेशादिभिः स्वर्गोपपत्तिं पश्यति शीलवृतेन वा शुद्धिं सो ऽपि दुःखदर्शनप्रहातव्य एव । [282|20] एष हि शास्त्रपाठः । [282|20-282|22] "ये चैवं दृष्टय एवंवादिनो यदयं पुरुषपुद्गलो गोशीलं समादाय वर्तते मृगशीलं कुक्कुरशीलं, स तेन शुध्यति मुच्यते सुखदुःखं व्यतिक्रामति सुखदुःखव्यतिक्रमं चानुप्राप्नोति । [282|22-282|23] अकारणं कारणतः प्रत्येति शीलव्रतपरामर्शो दुःखदर्शनप्रहातव्यः" इति विस्तरः । [282|23-282|24] किं पुनः कारणमसौ दुःखदर्शनप्रहातव्यः । [282|24] दुःखे विप्रतिपन्नत्वात् । [282|24-282|25] सर्वेषां सास्रवालम्बनानां दुःखे विप्रतिपन्नत्वात् । [282|25-282|26] कीदृशो वा 'न्यः शीलवृतपरामर्शो मार्गेदर्शनप्रहात्व्यः । [282|26] यो मार्गदर्शनप्रहातव्यालम्बनः । [282|26-282|27] सो ऽपि हि नाम दुःखे विप्रतिपन्नः । [282|27-282|28] यस्य च मार्गालम्बना मिथ्यादृष्टिर्विचिकित्सा वा 'स्ति स नास्ति मोक्षमार्ग इति पश्यन् विचिकित्सन् वा कथं तया शुद्धिं प्रत्येष्यति । [283|01] अथान्यं मोक्षमार्गं परामृश्य एष मोक्षमार्गो नास्तीत्याह । [283|01-283|02] सो ऽपि तेनैवान्येन शुद्धिं प्रत्येति न तया मिथ्यादृष्ट्येति । [283|02-283|03] तस्याप्यसौ मार्गदर्शनप्रहातव्यालम्बनो न सिध्यति । [283|03-283|04] यश्चापि समुदयनिरोधदर्शनप्रहातव्यालम्बनया मिथ्यादृष्ट्या शुद्धिं प्रत्येति स कस्मान्न तद्दर्शनहेयः । [283|04] तस्मात् परीक्ष्य एषो ऽर्थः । [283|05] यदुक्तं "nityàtmaviparyàsàdi"ti / किमेतावेव द्वौ विपर्यासौ । [283|05-283|06] चत्वारो विपर्यासाः । [283|06] अनित्ये नित्यमिति । दुःखे सुखमिति । अशुचौ शुचीति । [283|06-283|07] अनात्मन्यात्मेति । [283|07] अथैतद्विपर्यासचतुष्कं किंस्वभावम् । [283|08] ## [283|09] अन्तग्राहदृष्टेः शाश्वतदृष्टिर्नित्यविपर्यासः । [283|09-283|10] दृष्टिपरामर्शात्सुखशुचिविपर्यासौ । [283|10] सत्कायदृष्टेरात्मदृष्टिरात्मविपर्यासः । सकलेत्यपरे । [283|10-283|11] कथमात्मीयदृष्टिर्विपर्यासः । [283|11] कथं च न विपर्यासः । विपर्याससूत्राद् । [283|11-283|13] आत्मानमेव तत्र वशिनं पश्येन्नात्मीयं पश्यतीत्यात्मदृष्टिरेवासौ द्विमुखी अथाहमित्येतस्मात् ममेति दृष्ट्यन्तरं स्यात् । [283|13] मया मह्यमित्येतदपि स्यात् । [283|14] कस्मादन्ये क्लेशा न विपर्यासाः । [283|14-283|15] यस्मात् त्रिभिः कारणैर्विपर्यासानां व्यवस्थानम् कतमैस्त्रिभिः । [283|16] ## [283|17] ## [283|18] एकान्तविपर्यस्तत्वादालम्बने नितीरकत्वात्समारोपणाच्च । [283|18-283|19] उच्छेददृष्टिर्मिथ्यादृष्टिश्च न समारोपिके । [283|19] अभावमुखप्रवृत्तत्वात् । [283|19-283|20] शीलव्रतपरामर्शो नैकान्तविपर्यस्तस्तन्मात्रशुद्ध्यालम्बनत्वात् । [283|20-283|21] अन्ये क्लेशा न सन्तीरका अतो न विपर्यासाः । [283|21-283|22] यत्तर्हि सूत्रे उक्त "मनित्ये नित्यमिति संज्ञाविपर्यासः चित्तविपर्यासो दृष्टिविपर्यास" इति । [283|22] दृष्टिरेवात्र विपर्यासः । [284|01] ## [284|02] दृष्टिविपर्यासवशादेव तत्संप्रयुक्ते संज्ञाचित्ते विपर्यासावुक्तौ । [284|02-284|03] वेदनादयो ऽपि कस्मान्नोक्ताः । [284|03] लोकप्रसिद्ध्या । [284|03-284|04] लोके हि विपर्यस्तसंज्ञो विपर्यस्तचित्त इति प्रसिद्धं न पुनर्विपर्यस्तवेदन इति । [284|04-284|05] त एते विपर्यासाः सर्वे ऽपि स्रोत आपन्नस्य प्रहीणा भवन्ति । [284|05] दर्शनप्रहेयत्वात् दृष्टीनां ससंप्रयोगाणाम् । द्वादश विपर्यासाः । [284|05-284|06] अनित्ये नित्यमिति संज्ञादृष्टिचित्तविपर्यासास्त्रयः । [284|06] एवं यावदनात्मन्यात्मेति । [284|06-284|07] तत्राष्टौ दर्शनप्रहातव्याश्चत्वारो भावनाप्रहातव्याः । [284|07-284|08] दुःखे च संज्ञा चित्तविपर्यासावशुचौ चेति निकायान्तरीयाः । [284|08-284|09] इतरथा हि कथमन्तरेण सुखशुचिसंज्ञामवीतरागस्यार्यस्य कामरागः संभवेदिति । [284|09] तदेतन्नेच्छन्ति वैभाषिकाः । [284|10] यदि हि सुखशुचिसंज्ञाचित्तसमुदाचारादार्यस्य तद्विपर्यासावीक्ष्येते । [284|10-284|11] सत्त्वसंज्ञाचित्तसमुदाचारात्तद्विपर्यासावपि किं नेष्येते । [284|11-284|12] न हि स्त्रियामात्मनि च विना सत्त्वसंज्ञाया कामरागो युक्त इति । [284|12-284|13] सूत्रे ऽपि चोक्तं "यतश्च श्रुतवानार्यश्रावक इदं दुःखमार्यसत्यमिति यथाभूतं प्रजानाति । [284|13-284|14] यावत् तस्य तस्मिन् समये यो ऽनित्ये नित्यमिति संज्ञाविपर्यासः चित्तविपर्यासो दृष्टिवीपर्यासः स प्रहीयत" इति विस्तरः । [284|14-284|16] तस्माद् दृष्टिसमुत्ये एव संज्ञाचित्ते विपर्यासौ नान्ये तत्काल भ्रान्तिमात्रत्वादलातचक्रचित्र यक्षभ्रान्तिवत् । [284|16] यत्तर्हि स्थविरानन्देनार्थं वागीशमधिकृत्योक्तं [284|17-284|18] "विपर्यासे च संज्ञानां चित्तं ते परिदह्यते" / निमित्तं वर्ज्यतां तस्माच्छुभं रागोपसंहितम् ॥ [284|19] तस्मात् सर्व एवाष्टौ संज्ञाचित्तविपर्यासाः शैक्षस्याप्रहीणा इत्यपरे । [284|19-284|20] ते ऽपि चार्यसत्यानां यथाभूतपरिज्ञानात् प्रहीयन्ते । [284|20-284|21] न विना तेनेत्युपायसमा ख्यानान्नास्ति सूत्रविरोधः । [284|22] अथ किं दृष्ट्यनुशयस्य एव भेदो नान्यस्य । मानस्याप्यस्ति । कथमित्याह [284|23] ## [284|24] मानो ऽतिमानो मानातिमानो ऽस्मिमानो ऽभिमान ऊनमानो मिथ्यामानश्च । [284|25] अभेदेन चित्तस्योन्नतिर्मान उक्ताः । स प्रवृत्तिभेदात् सप्तधा भवति । [284|25-285|01] हीनाद्विशिष्टः समेन वा समो ऽस्मीति मन्यमानस्योन्नतिर्मानः । [285|01] समाद्विशिष्टो ऽस्मीत्यभिमानः । [285|02] विशिष्टाद्विशिष्टो ऽस्मीति मानातिमानः । [285|02-285|03] पञ्चोपादानस्कन्धानात्मत आत्मीयतो वा मन्यमानस्यास्मिमानः । [285|03] अप्राप्ते विशेषाधिगमे प्राप्तो मयेत्यभिमानः । [285|03-285|04] बह्वन्तरविशिष्टादल्पान्तरहीनो ऽस्मीत्यूनमानः । [285|04] अगुणवतो गुणवानस्मीति मिथ्यामानः । [285|05] यत्तर्हि शास्त्रे नव मानविधा उक्ताः । "श्रेयानस्मीति मानविधा । [285|05-285|06] सदृशो ऽस्मीति मानविधा । [285|06] हीनो ऽस्मीति मानविधा । [285|06-285|07] अस्ति मे श्रेयानस्ति मे सदृशो ऽस्ति मे हीनः । [285|07] नास्ति मे श्रेयान्नास्ति मे सदृशो नास्ति मे हीन" इति । [285|07-285|08] एभ्य एव मानेभ्य एताः । [285|09] ## [285|10] कतमेभ्यस्त्रिभ्यः मानातिमानोनमानेभ्यः । [285|10-285|11] तत्र प्रथमं त्रयं दृष्टिसंनिश्रितास्त्रयो मानाः । [285|11] अतिमानमानोनमानाः । द्वितीयं त्रयमूनमानमानातिमानाः । [285|11-285|12] तृतीयं त्रयं मानातिमानोनमानाः । [285|12-285|13] युक्तस्तावद् बह्वन्तरविशिष्टादल्पान्तरहीनो ऽस्मीत्यूनमान उन्नतिस्थानत्वात् । [285|13-285|14] नास्ति मे हीन इत्यत्र किमुन्नति स्थानम् । [285|14] अस्ति सदृशो यो ऽभिप्रेते वरे सत्त्वराशौ निहीनमप्यात्मानं बहु मन्यते । [285|15] अपि चास्त्येव ज्ञानप्रस्थानविहितो विधिः । [285|15-285|17] प्राकरणं तु निर्देशं परिगृह्य श्रेयानस्मीत्येकेषु मानो ऽपि स्यादति मानो ऽपि मानातिमानो ऽपि हीनसमविशिष्टापेक्षया । [285|18] अथैते सप्त मानाः किंप्रहातव्या इत्याह [285|19] ## [285|20] दृग्भावनाभ्यामेषां क्षयः । [285|20-285|21] एतदुक्तं भवति सर्वे दर्शनभावनाप्रहातव्या इति यद्भावनाहेयमप्रहीणं किमवश्यं तदार्याणां समुदाचरति । [285|21] नावश्यं तद्यथा [285|22] ## [285|23-285|24] येन क्लेशपर्यवस्थानेन संचिन्त्य प्राणिवधं कुर्याद्यावन्मृषावादं तद् भावनाहेयं भावनाहेयधर्मालम्बनत्वात् । [285|25] ## [286|01] ## [286|02] विभवतृष्णा 'पि भावनाहेया । विभवो नाम क एष धर्मः । त्रैधातुकी अनित्यता । [286|03] तत्र प्रर्थना विभवतृष्णा । तथाशब्देन भवतृष्णायाः प्रदेशो गृह्यते । [286|03-286|04] "अहो वताहमैरावणः स्यां नागराज" इत्येवमादि । [286|04-286|05] मानविधा अपि भावनाप्रहातव्याः सन्तीत्युक्तमस्मिममानश्च । [286|06] ## [286|07] ## [286|08] आदिग्रहणेन यावद्विभवतृष्णाया ग्रहणम् । [286|08-286|09] किं कारणमप्रहीणा अप्येते न समुदाचरन्ति । [286|10] ## [286|11] सत्कायदृष्टिपुष्टा हि मानविधा अस्मिमानश्च । [286|11-286|12] अतो भग्नपृष्ठत्वात् नोत्थातुम् पुनरुत्सहन्ते । [286|12] वधादिपर्यवस्थानं मिथ्यादृष्टिपुष्टत्वात् । [286|12-286|13] विभवतृष्णा उच्छेद्दृष्टिपुष्टत्वात् । [286|13] भवतृष्णायाः प्रदेशः शाश्वतदृष्टिपुष्टत्वात् । [286|14] ## [286|15] अकुक्शलं चापि कौकृत्यं भावनाप्रहातव्यम् । [286|15-286|16] न चार्यस्य तत्संभवति विचिकित्सा समुत्थितत्वात् । [286|17] अथैषामष्टानवतेरनुशयानां कति सर्वत्रगाः कत्यसर्वत्रगाः । [286|18-286|19] ## [286|20-286|21] दुःखसमुदयदर्शनप्रहातव्या दृष्टयो विचिकित्सा च ताभिश्च संप्रयुक्ता अविद्या आवेणिकी च दुःखसमुदयप्रहातव्ये चाविद्या । [286|20-287|01] इतीमे एकादशानुशयाः सभागधातुसर्वत्रगाः । [287|01] सप्त दृष्टयो द्वे विचिकित्से द्वे अविद्ये सकलस्वधात्वालम्बनत्वात् । [287|02] किमेभिर्युगपदालम्बते आहोस्वित् क्रमेण । यदि क्रमेण अन्येषामपि प्रसङ्ग । [287|02-287|04] अथ युगपत् कः सकलेन कामधातुना शुद्धिं प्रत्येत्यकारणं वा कारणतः । [287|04] सकलं नोच्यते सकलं युगपदालम्बन्त इति । [287|04-287|05] अपि तु पञ्चप्रकारमपि सर्वं युगपत् । [287|05-287|06] एवमपि यत्रात्मदृष्टिस्तत्रात्मतृष्णा यत्राग्रशुद्धिदृष्टी तत्र तत्प्रार्थना तेन च मान इति तृष्णामानयोरपि सर्वत्रगत्वं प्राप्नोति । [287|06-287|07] एवं सति दर्शनभावनाहेयालम्बनत्वादेतदुभयं किंप्रहातव्यं स्यात् । [287|07-287|08] भावनाप्रहातव्यं व्यामिश्रालम्बनत्वात् । [287|08] अथवा पुनरस्तु दर्शनप्रहातव्यं दृष्टिबलाधानवर्तित्वात् । [287|08-287|09] स्वलक्षणक्लेशावेतौ न सामान्यक्लेशौ । [287|09] तस्मान्न सर्वत्रगाविति वैभाषिकाः । [287|10] व एते सभागधातुसर्वत्रगा एकादशानुशया उक्ताः [287|11] ## [287|12] सत्कायदृष्टिमन्तग्राहदृष्टिं च वर्जयित्वा 'न्ये नवानुशया विसभागधातुसर्वत्रगाः । [287|13] कदाचित्तु विसभागमेकं धातुमालम्बन्ते कदाचित् द्वौ । [287|13-287|14] "ये ऽनुशयाः कामप्रतिसंयुक्ता रूपप्रतिसंयुक्तालम्बनाः । [287|14-287|15] कामप्रतिसंयुक्ता आरूप्यप्रतिसंयुक्तालम्बनाः कामप्रतिसंयुक्ता रूपारूप्यप्रतिसंयुक्तालम्बना" इति वचनात् । [287|15-287|17] यदा कामधातौ स्थितो ब्रह्मणि सत्त्वदृष्टिं नित्यदृष्टिं चोज्त्पादयति तदा कथं सत्कायान्त ग्राहदृष्टी विसभागधात्वालम्बने न भवतः । [287|17-287|18] आत्मात्मीयत्वेनाग्रहणादन्तग्राहदृष्टिश्च तत्समुत्थितत्वात् । [287|18] का तर्हीयं दृष्टिः । [287|18-287|19] नेयं दृष्टिर्मिथ्याज्ञानं पुनः एतदित्याभिधार्मिकाः । [287|19-287|20] कुतो नु खल्वेतदन्या तदालम्बना दृष्टिरेषा न दृष्टिरिति सिद्धान्तस्तु प्रमाणयितयः । [287|21] किं खल्वनुशयाः एव सर्वत्रगाः । नेत्याह । [287|22] ## [287|23] सर्वत्रगैरनुशयैः सहभुवो ये ऽप्यन्ये धर्मास्ते ऽपि सर्वत्रगाः प्राप्तयस्तु नैवम् । [287|23-288|01] अनेक फलत्वात् । [288|01-288|02] अत एव स्युः सर्वत्रगानुशया न सर्वत्रहेतुना हेतुरिति चतुष्कोटिकं क्रियते । [288|02] प्रथमा कोटिरनागताः सर्वत्रगा अनुशयाः । [288|02-288|03] द्वितीया 'तीतप्रत्युपन्नास्तत्सहभुवः । [288|03] तृतीयाचतुथौ योज्ये । [288|04] एषामष्टानवतेरनुशयानां कति सास्रवालम्बनाः कत्यनास्रवालम्बनाः । [288|05-288|06] ## [288|07-288|08] निरोधदर्शनप्रहातव्यास्त्रयो ऽनुशया मिथ्यादृष्टिर्विचिकित्सा 'विद्या च ताभ्यां संप्रयुक्ता ' 'वेणिकी च । [288|08] मार्गदर्शनप्रहातव्या अप्येत एव त्रयः । [288|08-288|09] इत्येते षडनास्रवालम्बनाः । [288|09] शेषां सास्रवालम्बना इति सिद्धम् । तत्र पुनः [288|10-288|11] ## [288|12-288|13] निरोधालम्बनानां मिथ्यादृष्ट्यादीनां स्वभूमिनिरोध एवालम्बनं कामावचराणां कामधातोरेव यावत् भवाग्रभूमिकानां भवाग्रस्यैव । [288|13-288|14] मार्गालम्बनानां कामावचराणां षड्भूमिको धर्मज्ञानपक्षो मार्गः सर्व एवालम्बनम् । [288|14-288|15] यो ऽपि रूपारूप्यप्रतिपक्षः रूपारुप्यावचराणामप्यदृष्टभूमिकानां नवभूमिकः । [288|15-288|16] स एवान्वयज्ञानपक्ष्यो मार्ग आलम्बनं मार्गस्यान्यो ऽन्यहेतुकत्वात् । [288|16-288|17] यद्यपि धर्मज्ञानान्वयज्ञाने अप्यन्योन्यहेतुके नत्वन्वयज्ञानं कामधातुप्रतिपक्ष इति । [288|17-288|18] न कामावचरा मार्गालम्बना अन्वयज्ञानपक्षानालम्बन्ते । [288|18-288|19] धर्मज्ञानं तर्हि रूपारूप्यप्रतिपक्षत्वात्तद्भूमिकानां मार्गलम्बनानामालम्बनं भविष्यति । [288|19-288|20] न तत् सकलं प्रतिपक्षो दुःखसमुदयधर्मज्ञानयोरतत्प्रतिपक्षत्वात् । [288|20-288|21] नापि सकलयो रूपारूप्यय्योर्दर्शनप्रहातव्यानामप्रतिपक्षत्वादित्याद्याभावान्न भवत्यालम्बनम् । [288|22] अथ कस्माद्रागप्रतिघमाना dçùñi÷ãlavçataparàmar÷au चानास्रवालम्बना नेष्यन्ते । [288|23] ## [289|01-289|02] वर्जनीयो हि रागः यदि चानास्रवालम्बनः स्यान्न वर्जनीयः स्यात्कुशलधर्मच्छन्दवत् । [289|03] ## [289|04] अपकारवस्तुनि हि प्रतिघ उत्पद्यते । न चैवं निरोधमागौं । [289|05] ## [289|06] निरोधमार्गयोः शान्तत्वान्न ताभ्यामुन्नतिर्भवितुमर्हति । [289|06-289|07] भूतार्थशुद्धित्वान्न तयोः शुद्धिग्राहः शीलव्रतपरामर्शः । [289|07] अग्रौ च तौ । हीने चाग्रग्राहो दृष्टिपरामर्शः । [289|08] तस्मादयुक्तमेषामनास्रवालम्बनत्वम् । [289|09] एषामष्टानवतेरनुशयानां कत्यालम्बनतो ऽनुशेरते कति संप्रयोगत एव । [289|10-289|11] ## [289|12-289|13] ये सर्वत्रगा अनुशयास्ते सकलां पञ्चप्रकारामपि स्वां भूमिमालम्बनतो ऽनुशेरते । [289|13] असर्वत्रगास्तु स्वस्यां भूमौ स्वमेव निकायमालम्बनतो ऽनुशेरते नान्यम् । [289|14] तद्यथा दुःखदर्शनप्रहातव्या दुःखदर्शनप्रहातव्यमेव निकायम् । [289|14-289|15] एवं यावद्भावनाप्रहातव्या भावनाप्रहातव्यमेव नान्यम् । [289|15] उत्सर्गं कृत्वा 'पवादं करोति [289|16] ## [289|17] अनास्रवालम्बना अनुशया नैवालम्बनतो ऽनुशेरते । नाप्यूर्ध्वभूम्यालम्बनाः । [289|17-289|18] किं कारणम् । [289|18] तदालम्बनस्य वस्तुनः [289|19] ## [289|20-289|21] यद्धि वस्त्वात्मदृष्टितृष्णाभ्यां स्वीकृतं भवति तत्रान्ये ऽप्यनुशया अनुगमयितुमुत्सहन्ते । [289|21] आर्द्र इव पटे रजांसि संस्थातुम् । [289|21-289|22] न चैवमनास्रवा नाप्येवमूर्ध्वा भूमिः । [289|22] अतो न तदालम्बनास्तेष्वनुशेरते । यस्त्विहस्थस्तां भूमिं प्रार्थयते । [289|23-290|01] कुशलो ऽसौ धर्म्मच्छन्दः विपक्षभूतौ च निर्वाणमार्गौ तदालम्बनानां क्लेशानामूर्ध्वा च भूमिरधराणाम् । [290|01] अतो न तेषु प्रतिष्ठां लभन्ते । [290|01-290|02] तप्त इवोपले तलानि पादानाम् । [290|02] आनुगुण्यार्थो ऽत्रानुशयार्थः । न च ते तदनुगुणा इत्यपरे । [290|02-290|03] वातिकस्य रुक्षाननुशयनवत् । [290|03] अत उक्ता आलम्बनतो ऽनुशेरते । [290|04] ## [290|05] अनुशरेत इति वर्तते । [290|05-290|06] यो ऽनुशयो येन धर्मेण संप्रयुक्तस्तस्मिन् संप्रयोगतो ऽनुशेते । [290|06] यावदप्रहीण इति विशेषणार्थस्तुशब्दः । [290|06-290|07] स्युरनुशया नानास्रवालम्बना न विसभागधातुसर्वत्रगाः । [290|07-290|08] ते चानुशयाः संप्रयोगतो ऽनुशयीरन्नालम्बनतः न स्युर्विसभागभूमिसर्वत्रगा अनुशयाः । [290|09] एषामष्टानवतेरनुशयानां कत्यकुशलाः कत्यव्याकृताः । [290|10] #<ऊर्ध्वमव्याकृताः सर्वे># [290|11] रूपारुप्यावचरास्तावत्सर्व एवाव्याकृताः । किं कारणम् । [290|12] क्लिष्टानां धर्माणां दुःखविपाकः स्यात् । तच्च तयोइर्नास्ति परव्याबाधहेत्वभावात् । [290|13] ## [290|14] ## [290|15] कामधातौ सत्कायान्तग्राहदृष्टी तत्संप्रयुक्ता चाविद्या अव्याकृताः । [290|15-290|16] किं कारणम् । [290|16] दानादिभिरविरुद्धत्वात् । [290|16-290|17] अहं प्रेत्य सुखी भविष्यामीति दानं ददाति शीलं रक्षति । [290|17] उच्छेददृष्टिरपि मोक्षानुकूला । [290|17-290|19] अत एवोक्तं भगवता "एतदग्रं बाह्यकानां दृष्टिगतानां यदुत नो च स्यां नो च मे स्यात् न भविष्यामि न मे bhaviùyatã"ti । [290|19] अपि चानयोर्दृष्ट्योः स्वद्रव्यसंमूढत्वादपरपीडाप्रवृत्तत्वाच्च । [290|19-290|20] स्वर्गतृष्णा 'स्मिमानयोरप्येवं प्रसङ्गः । [290|20] सहजा सत्कायदृष्टिरव्याकृता । [290|20-290|21] या मृगपक्षिणामपि वर्त्तते । [290|21] विकल्पिता त्वकुशलेति पूर्वाचार्याः । [291|01] #<शेषस्त्विहाशुभाः ॥ VAkK_5.19 //># [291|02] शेषास् त्वशुभा अनुशयाः कामधातावकुशलाः । [291|03] कत्यकुशलमूलानि कति न । [291|04] ## [291|05-291|06] कामधातौ सर्वरागः सर्वप्रतिघः सर्वो मोहो ऽन्यत्र सत्कायान्तग्राहदृष्टिसंप्रयुक्ताद्यथाक्रमम् । [291|07] ## [291|08] लोभो ऽकुशलमूलं द्वेषो मोहो ऽकुशलमूलम् । [291|08-291|09] यद्ध्यकुशलं चाकुशलस्य च मूलं तदेवाकुशलमूलमिष्टम् । [291|09-291|10] शेषा अनुशया नाकुशलमूलानीति सिद्धम् । [291|11] कत्यव्याकृतमूलानि कति न । त्रीण्यव्याकृत मूलानि । कतमानि त्रीणि । [291|12] ## [291|13-291|14] सेत्यव्याकृततां दर्शयति या काचिदव्याकृता तृष्णा अविद्या प्रज्ञा चान्ततो विपाकजा अपि सर्वा 'सावव्याकृतमूलमिति काश्मीराः । [291|15] ## [291|16] विचिकित्सा किल द्वैधवृत्तेर्न मूलं भवितुमर्हति । चलत्वात् । [291|16-291|17] उन्नतिलक्षणेनोर्ध्ववृत्तेर्न मानो मूलम् । [291|17-291|18] विविधस्मृतिमूलानि हि स्थिराण्यधोवृत्तीनि च लोके दृष्टान्नीति । [292|01] ## [292|02] बाह्यका श्चत्वार्यव्याकृतमूलानीच्छन्ति । [292|03] ## [292|04] स इत्यव्याकृता इति दर्शयति । अव्याकृता तृष्णा दृष्टिर्मानो ऽविद्या च । [292|04-292|05] किं कारणमेतान्यव्याकृतमूलानीच्छन्ति । [292|06] ## [292|07] यस्मात्त्रयो ध्यायिनः । तृष्णादृष्टिमानोत्तरध्यायिनः । ते चाविद्यावशाद्भवन्तीति । [292|08] यानि सूत्रे चतुर्दशाव्याकृतवस्तूनि किं तानि अव्याकृतत्वात् । नेत्याह । [292|09] किं तर्हि । स्थापनीयः प्रश्नो ऽव्याकृत इत्युक्तम् । चतुर्विधो हि प्रश्नः । [292|09-292|10] एकांशव्याकरणीयो विभज्यव्याकरणीयः परिपृच्छय्य व्याकरणीयः स्थापनीयश्च । [292|10-292|11] तत्र यथाक्रमं वेदितव्यम् । [292|12-292|14] ## [292|15] किं सर्वसत्त्वा मरिष्यन्तीत्येकांशेन व्याकर्त्तव्यं मरिष्यन्तीति । [292|15-292|16] किं सर्वे जनिष्यन्त इति विभज्य व्याकर्त्तव्यं संक्लेशा जनिष्यन्ते न निःक्लेशा इति । [292|16-292|17] किं मनुष्यो विशिष्टो हीन इति परिपृच्छय्य व्याकत्तेव्यम् । [292|17] कानधिकृत्य प्रश्नयसीति । [292|17-292|18] यदि ब्रूयाद् देवानिति । [292|18] हीन इति व्याकर्त्तव्यम् । अथ ब्रूयादपायानिति । [292|18-292|19] विशिष्ट इति व्याकर्त्तव्यम् । [292|19] किमन्यः स्कन्धेभ्यः सत्त्वो ऽनन्य इति स्थापनीयः । [292|19-292|20] सत्त्वद्रव्यस्याभावात् वन्ध्यापुत्रश्यामगौरतादिवत् । [292|21] कथमेतद्व्याकरणं भवति अव्याकृतमेतदिति । एवं व्याकरणात् । [292|22] अपर आह । इदमप्येकांशव्याकरणं यन्न सर्वे जनिष्यन्त इति । [292|23-292|24] यस्तु पृच्छेद्ये मरिष्यन्ति किं ते जनिष्यन्त इत्येतद्विभज्यव्याकरणीयं स्यात् । [292|24-293|01] मनुष्येषु चोभयमस्ति हीनत्वं विशिष्टत्वं चापेक्षिकमित्युभयमेकांशेन व्याकर्त्तव्यम् । [293|01-293|02] तद्यथा विज्ञानं कार्यं कारणं चेति एकान्तेन तु पृच्छतो नैकान्तव्याकरणात् विभज्यव्याकरणं युज्यते । [293|02-293|03] स्कन्धेभ्यो ऽन्यः सत्त्व इत्येतदव्याकृतमेव । [293|03] न चाव्याकरणमेव व्याकरणं युज्यत इति । [293|03-293|04] यस्तु स्थापनीयः प्रश्नः स्थापनीयत्वेन व्याक्रियते । [293|04] कथं न व्याकृतो भवति । [293|05] आभिधर्मिका आहुः । [293|05-293|07] "तथागतो भगवानर्हन् सम्यक्संबुद्धः स्वाख्यातो ऽस्य धर्मः सुप्रतिपन्नः श्रावकसंघः रूपमनित्यं यावद्विज्ञान दुःखप्रज्ञप्तिर्यावन्मार्गप्रज्ञप्तिरेकांशेन व्याकर्त्तव्यमर्थोपसंहितत्वात् । [293|07-293|08] विभज्जव्याकरणं नाम यदि कश्चिद् ब्रूयाद्धर्मान् वदेति स वक्तव्यो बहवो धर्मा अतीता अनागताः प्रत्युत्पन्नाः कतमान् वदामीति । [293|09] यदि ब्रू यादतीतानिति । स व्यक्तव्यो ऽतीता अपि बहवो रूपं यावद्विज्ञानमिति । [293|10] अथं ब्रूयाद्रूपमिति । स वक्तव्यो रूपमपि त्रिविधं कुशलमकुशलमव्याकृतं च । [293|11] यद्याह कुशलमिति । [293|11-293|12] तदपि सप्तप्रकारं प्राणातिपाताद्विरतिर्यावत्संभिन्नप्रलापादिति । [293|12] यद्याह प्राणातिपाताद्विरतिमिति । [293|12-293|13] सा 'पि त्रिप्रकारा अलोभजा 'द्वेषजा 'मोहजा । [293|13] यद्याहालोभजामिति । [293|13-293|14] अलोभजा 'पि द्विविधा विज्ञाप्त्यविज्ञप्तिभेदादित्येवं विभज्य वक्तव्यमिति । [293|14] एतदेव च शठस्य परिपृच्छ्य व्याकरणम् । [293|14-293|15] तस्य वक्तव्यं धर्मा बहव इति । [293|15] न तु विभक्तव्या यावत्तूष्णिम् वा तिष्ठति स्वयं वा व्याकरोतीति । [293|16-293|17] यदा तौ न किञ्चित् पृच्छतः केवलमध्येषयतः तयोश्च न किञ्चित् व्याक्रियते केवलं परिप्रश्न्येते तत् कथमनयोः प्रश्नो भवति कथं वा व्याकरणम् । [293|18] यो ह्हि पन्थानं ब्रूहीत्याह किम् तेन पन्था न पृष्टो भवति । [293|18-293|19] परिपृच्छयैव व्याकरणात् कथं न परिपृच्छाव्याकरणं भवति । [293|19-293|20] स्थापनीयस्तु यथा अन्तवान् लोको ऽनन्तवानित्येवमादि सूत्रान्तादेव तु प्रश्नव्याकरणानां लक्षणं द्रष्टव्यम् । [293|20-293|21] भदन्तमहासाङ्घिकाः सूत्रं पठन्ति । [293|21] "चत्वारीमानि भिक्षवः प्रश्नव्याकरणानीति । [293|21-293|22] कतमानि चत्वारि । [293|22] अस्ति भिक्षव एकांशव्याकरणीयः प्रश्नः । अस्ति यावत् स्थापनीयः । [293|23] कतमश्च भिक्षवः एकांशव्याकरणीयः प्रश्नः । [293|23-293|24] सर्वे संस्कारा अनित्या इत्ययं भिक्षव एकांशव्याकरणीयः प्रश्नः । [293|24] कतमश्च भिक्षवो विभज्यव्याकरणीयः प्रश्नः । [293|24-293|25] संचेतनीयं कर्म कृत्वा किं प्रतिवेदयत इत्ययम् विभज्यव्याकरणीयः प्रश्नः । [293|25-293|26] कतमश्च भिक्षवः परिपृच्छ्यव्याकरणीयः प्रश्नः । [293|26-293|27] संज्ञासु पुरुषस्यात्मा उताहो ऽन्यासंज्ञा अन्य आत्मेति पृष्टेन सता परिप्रष्टव्यः कतमं पुनरायुष्मानात्मानं प्रत्येति । [293|27-293|28] स चेदेवं वदेदौ दारिकं खल्वहयायुष्मन्नात्मानं प्रत्येमि । [293|28-293|29] एवं सत्यन्या संज्ञा अन्य आत्मेत्येवं वचनीयः । [293|29] अयं हि परिपृच्छ्य व्याकरणीयः प्रश्नः । [293|29-294|01] कतमश्च भिक्षवः स्थापनीयः प्रश्नः । [294|01] तद्यथा शाश्वतो लोको ऽशाश्वतः । [294|01-294|02] शाश्वतश्चाशाश्वतश्च । [294|02] नैव शाश्वतो नाशाश्वतः । अन्तवानन्ततः । अन्तवांश्चानन्तश्च । [294|02-294|03] नैवान्तवान्नानन्तवान् । [294|03-294|04] भवति तथागतः परं मरणान्न भवति तथागतः परं मरणात् यावदन्यो जीवो ऽन्यच्छरीरमित्ययं भिक्षवः स्थापनीयः प्रश्न" इति । [294|04-294|05] यस्य पुद्गलस्य यो ऽनुशयो यस्मिन्नालम्बने ऽनुशेते स तेन तस्मिन् संप्रयुक्तः । [294|05-294|06] इदं तु वक्तव्यमतीते न कस्मिन् यावत् प्रत्युपन्ने न कस्मिन्निति । [294|07] समासत इमे द्विविधाः क्लेशाः । स्वलक्षणक्लेशाश्च रागप्रतिवमानाः । [294|08] सामान्यक्लेशाश्च दृष्टिविचिकित्साद 'विद्याः । तत्र तावत् । [294|09-294|10] ## [294|11-294|12] अतीताः प्रत्युत्पन्नाश्च रागप्रतिघमाना यस्मिन् वस्तुन्युत्पन्ना न च प्रहीणास्तस्मिन् वस्तुनि तैः संयुक्तः । [294|12] एते हि स्वलक्षणक्लेशत्वान्न सर्वस्यावश्यं सर्वत्रोत्पद्यन्ते । [294|13] ## [294|14] यत्राप्रहीणास्ते इति वर्त्तते । [294|14-294|15] अनागतैरेभिरेव रागप्रतिघमानैर्मनोभूमिकैः सर्वत्र वस्तुनि संयुतस्त्रैयध्विके । [294|15] मानसानां त्र्यध्वविषयत्वात् [294|16] ## [294|17] अन्यै रागप्रतिघैरनागतैरनागत एव वस्तुनि संयुक्तः । के पुनरन्ये । [294|17-294|18] ये पञ्च विज्ञानकायिका रागाश्च प्रतिघाश्च । [294|18] उत्पत्तिधर्मभिरेव । तैरेव तु [294|19] ## [294|20] अनुत्पत्तिधर्मभिः पञ्चविज्ञानकायिकैरपि सर्वत्र वस्तुनि संयुक्तः । त्रैयध्विके ऽपि [294|21] #<शेषैस्तु सर्वैः सर्वत्र संयुतः ॥ VAkK_5.24 //># [295|01] के पुनः शेषाः । दृष्टिविचिकित्सा 'विद्यास्त्रैयध्विकाः । [295|01-295|02] तैः सर्वैरपि सर्वस्मिन्वस्तुनि संयुक्तः । [295|02] सामान्यक्लेशत्वात् । यावदप्रहीणा इत्यधिकारो ऽनुवर्त्तत एव । [295|02-295|03] किं पुनरिदमतीतानागतमुच्यते ऽस्त्यथ न । [295|03-295|04] यद्यस्ति सर्वकालास्तित्वात्संस्काराणां शाश्वतत्वं प्राप्नोति । [295|04] अथ नास्ति । कथं तत्र तेन वा संयुक्तो भवति विसंयुक्तो वा । [295|04-295|05] न संस्काराणां शाश्वतत्वं प्रतिज्ञायते वैभाषिकैः संस्कृतलक्षणयोगात् । [295|05-295|06] प्रतिज्ञायते तु विशदं [295|07] ## [295|08] किं कारणम् । [295|09] ## [295|10-295|11] उक्तं हि भगवता '"तीतं चेद् भिक्षवो रूपं नाभविष्यन्न श्रुतवानार्यश्रावको ऽतीते रूपे ऽनपेक्षो ऽभविष्यत् । [295|11-295|12] यस्मात्तर्ह्यस्त्यतीतं रूपं तस्माच्छ्रुतवानार्यश्रावको ऽतीते रूपे ऽनपेक्षो भवति । [295|12-295|13] अनागतं चेद्रूपं नाभविष्यत् न श्रुतवानार्यश्रावको ऽनागतं रूपं नाभ्यनन्दिष्यत् । [295|13-295|14] यस्मात्तर्ह्यस्त्यनागतं रूपमिति" विस्तरः । [295|15] ## [295|16] "द्वयं प्रतीत्य विज्ञानस्योत्पाद" इत्युक्तम् । द्वयं कतमत् । [295|16-295|17] चक्षू रूपाणि यावत् मनो धर्मा इति । [295|17] असति वा 'तीतानागते तदालम्बनं विज्ञानं द्वयं प्रतीत्य न स्यात् । [295|18] एवं तावदागमतो ऽस्त्यतीतानागतं युक्तितो ऽपि । [295|19] ## [295|20] सति विषये विज्ञानं प्रवर्तते नासति । [295|20-295|21] यदि चातीतानागतं न स्यादसदालम्बनं विज्ञानं स्यात् । [295|21] ततो विज्ञानमेव न स्यादालम्बनाभावात् । [295|22] ## [295|23] यदि चातीतं न स्यात् शुभाशुभस्य कर्मणः फलमायत्यां कथं स्यात् । [295|23-296|01] न हि फलोत्पत्तिकाले वर्त्तमानो विपाकहेतुरस्तीति । [296|01-296|02] तस्मादस्त्येवातीतानागतमिति वैभाषिकाः । [296|02] अवश्यं च किलैतत्सर्वास्तिवादेन सता 'भ्युपगन्तव्यम् । यस्मात् [296|03] ## [296|04] ये हे सर्वमस्तीति वदन्ति अतीतमनामतं प्रत्युत्पन्नं च ते सर्वास्तिवादाः । [296|04-296|06] ये तु केचिदस्ति यत् प्रत्युत्पन्नमदत्तफलं चातीतं कर्म किञ्चिन्नास्ति यद्दत्तफलमतीतमनागतं चेति विभज्य वदन्ति ते विभज्यवादिनः । [296|06-296|07] कति चैते सर्वास्तिवादा इत्याह [296|08] ## [296|09] ## [296|10] भावान्यथिको भदन्तधर्मत्रातः । स किलाह । [296|10-296|11] धर्मस्याध्वसु, प्रवर्तमानस्य भावान्यथात्वं भवति न द्रव्यान्यथात्वम् । [296|11-296|12] यथा सुवर्णभाजनस्य भित्त्वा 'न्यथा क्रियमाणस्य संस्थानान्यथात्वं भवति न वर्णान्यथात्वम् । [296|12-296|13] यथा च क्षीरं दधित्वेन परिणमद्रसवीर्यविपाकान् परित्यजति न वर्णम् । [296|13-296|14] एवं धर्मो ऽप्यनागतादध्वनः प्रत्युत्पन्नमध्वानमागच्छन्ननागतभावं जहाति न द्रव्यभावम् । [296|14-296|15] एवं प्रत्युत्पन्नादतीतमध्वानं गच्छन् प्रत्युत्पन्नभावं जहाति न द्रव्यभावमिति । [296|16] लक्षाणान्यथिको भदन्तघोषकः । स किलाह । [296|16-296|17] धर्मो ऽध्वसु प्रवर्त्तमानो ऽतीतो ऽतीतलक्षणयुक्तो ऽनागतप्रत्युत्पन्नाभ्यां लक्षणाभ्यामवियुक्तः । [296|17-296|18] अनागतो ऽनागतलक्षणयुक्तो ऽतीतप्रत्युत्पन्नाभ्यामवियुक्तः । [296|18-296|19] एवं प्रत्युत्पन्नो ऽप्यतीतानागताभ्यामवियुक्तः । [296|19] तद्यथा पुरुष एकस्यां स्त्रियां रक्तः शेषास्वविरक्त इति । [296|20] अवस्था 'न्यथिको भदन्तवसुमित्रः । स किलाह । [296|20-296|21] धर्मो ऽध्वसु प्रवर्तमानो ऽवस्थामवस्थां प्राप्यान्यो ऽन्यो निदिश्यते अवस्थान्तरतो न द्रव्यान्तरतः । [296|21-296|23] यथैका वर्तिका एकाङ्के निक्षिप्ता एकमित्युच्यते शताङ्के शतं सहस्राङ्के सहस्रमिति । [297|01] अन्यथान्यथिको भदन्तबुद्धदेवः । स किलाह । [297|01-297|02] धर्मो ऽध्वसु प्रवर्तमानः पूर्वापरमपेक्ष्यान्यो ऽन्य उच्यते अवस्थान्तरतो न द्रव्यान्तरतः । [297|02-297|03] यथैका स्त्री माता वोच्यते दुहिता वेति । [297|03] इत्येते चत्वारः सर्वास्तिवादाः । [297|04] एषां तु प्रथमः परिणामवादित्वात् सांख्यपक्षे निक्षेप्तव्यः । [297|04-297|05] द्वितीयस्याध्वसंकरः प्राप्नोति । [297|05] सर्वस्य सर्वक्षणयोगात् । [297|05-297|06] पुरुषस्य तु कस्याञ्चित् स्त्रियां रागः समुदाचरति कस्याञ्चित् केवलं समन्वागम इति किमत्र साम्यम् । [297|06-297|07] चतुर्थस्याप्येकस्मिन्नेवाध्वनि त्रयो ऽध्वानः प्राप्नुवन्ति । [297|07-297|08] अतीते ऽध्वनि पूर्वपश्चिमौ क्षणावतीतानागतौ मध्यमः क्षणः प्रत्युत्पन्न इति । [297|08] एवमनागते ऽपि । अत एषां सर्वेषां [297|09] ## [297|10] यो ऽयमवस्था 'न्यथिकः । तस्य किल [297|11] ## [297|12] यदा स धर्मः कारित्रं न करोति तदा 'नागतः । यदा करोति तदा प्रत्युत्पन्नः । [297|13] यदा कृत्वा निरुद्धस्तदा 'तीत इति । परिगतमेतत्सर्वम् । इदं तु वक्तव्यम् । [297|13-297|14] यद्यतीतमपि द्रव्यतो ऽस्त्यनागतमिति । [297|14] कस्मात्तदतीतमित्युच्यते ऽनागतमिति वा । [297|14-297|15] ननु चोक्तमध्वानः कारित्रेण व्यवस्थिता इति । [297|15-297|16] यद्येवं प्रत्युत्पन्नस्य तत्सभागस्य चक्षुषः किं कारित्रम् । [297|16] फलदानप्रतिग्रहणम् । [297|16-297|17] अतीतानामपि तर्हि सभागहेत्वादीनां फलदानात् कारित्रप्रसङ्गो ऽर्धकारित्रस्य वेति लक्षणसंकरः । [297|18] इदं च वक्तव्यम् । तेनैवात्मना सतो धर्मस्य नित्यं कारित्रकरणे [297|19] ## [297|20] येन कदाचित् कारित्रं करोति कदाचिन्नेति । प्रत्ययानामसामग्रयमिति चेत् । न । [297|21] नित्यमास्तित्वाभ्युपगमात् । यच्च तत् कारित्रमतीतानागतं प्रत्युत्पन्नं चोच्यते [297|22] ## [298|01] किं कारित्रस्याप्यन्यदस्ति कारित्रम् । [298|01-298|02] अथ तन्नैवातीतं नाप्यनागतं न प्रत्युत्पन्नमस्ति च । [298|02] तेनासंस्कृतत्वान्नित्यमस्तीति प्राप्तम् । [298|02-298|03] अतो न वक्तव्यं यदा करित्रं न करोति धर्मस्तदा 'नागत इति । [298|04] स्यादेष दोषो यदि धर्मात् कारित्रमन्यत्स्यात् । तत्तु खलु [298|05] ## [298|06] अतो न भवत्येष दोषः । एवं तहि स एव [298|07] ## [298|08-298|09] यदि धर्म एव कारित्रं कस्मात्स एव धर्मस्तेनैवात्मना विद्यमानः कदाचिदतीत इत्युच्यते कदाचिदनागत इत्यध्वनां व्यवस्था न सिध्यति । [298|09] किमत्र न सिध्यति । [298|10] यो ह्यजातो धर्मः सो ऽनागतः । यो जातो भवति न च विनष्टः स वर्त्तमानः । [298|11] यो विनष्टः सो ऽतीतः इति । एतदेवात्र वक्तव्यम् । [298|11-298|12] यदि यथा वर्त्तमानं द्रव्यतो ऽस्ति तथा 'तीतमनागतं चास्ति । [298|12] तस्य [298|13] ## [298|14] ## [298|15] तेनैव स्वभावेन सतो धर्मस्य कथमिदं सिध्यत्यजात इति यो विनष्टः इति वेति । [298|16] किमस्य पूर्वं नासीद्यस्याभावादजात इत्युच्यते । [298|16-298|17] किं च पश्चान्नास्ति यस्याभावा द्विनष्ट इत्युच्यते । [298|17] तस्मान्न सिध्यति सर्वथा 'प्यत्राध्वत्रयम् । [298|17-298|18] यद्यभुत्वा भवतीति नेष्यते भूत्वा च पुनर्न भवतीति । [298|18-298|19] यदप्युक्तं "संस्कृतलक्षणयोगान्न शाश्वतत्वप्रसङ्ग" इति । [298|19] तदिदं केवलं वाङ्मात्रमुत्पादविनाशयोरयोगात् । [298|19-298|20] नित्यं च नामास्ति स धर्मो न च नित्य इत्यपूर्वैषा वाचो युक्तिः । [298|20] आह खल्वपि [298|21-298|22] "स्वभावः सर्वदा चास्ति भावो नित्यश्च नेष्यते । न च स्वभावाद् भावो ऽन्यो व्यक्तमीश्वरचेष्टितम् /" [299|01] यत्तूक्तमुक्तत्वादिति । वयमपि ब्रूमो ऽस्त्यतीतानागतमिति । [299|01-299|02] अतीतं तु यद् भूतपूर्वम् । [299|02] अनागतं यत्सति हेतौ भविष्यति । [299|02-299|03] एवं च कृत्वा 'स्तीत्युच्यते न तु पुनर्द्रव्यतः । [299|03] कश्चैवमाह । वर्तमानवत्तदस्तीति । कथमन्यथा 'स्ति । [299|03-299|04] अतीता नागतात्मना । [299|04] इदं पुनस्तवोपस्थितम् । [299|04-299|05] कथं तदतीतमनागतं चोच्यते यदि नित्यमस्तीति । [299|05-299|07] तस्मात् भूतपूर्वस्य च हेतोर्भाविनश्च फलस्य भूतपूरतां भावितां च ज्ञापयितुं हेतुफलापवाददृष्टिप्रतिषेधार्थमुक्तं भगवता "astyatãtamastyanàgatami"ti / [299|07] अस्तिशब्दस्य निपातत्वात् । [299|07-299|09] यथा 'स्ति दीपस्य प्रागभावो ऽस्ति पश्चादभाव इति वक्तारो भवन्ति यथा चास्ति निरुद्धः स दीपो न तु मया निरोधित इति । [299|09] एवमतीतानागतमप्यस्तीत्युक्तम् । [299|09-299|10] अन्यथा ह्यतीतानागतभाव एव न सिध्येत् । [299|10-299|11] यत्तर्हि लगुडशिखीयकान्परिव्राजकानधिकृट्योक्तं भगवता "यत्कर्माभ्यतीतं क्षीणं निरुद्धं विगतं विपरिणतं tadastã"ti । [299|11-299|12] किं ते तस्य तस्य कर्मणो भूतपूर्वत्वं नेच्छन्ति स्म । [299|12-299|13] तत्र पुनस्तदाहितं तस्यां संततौ फलदानसामर्थ्यं संधायोक्तम् । [299|13] अन्यथा हि स्वेन भावेन विद्यमानमतीतं न सिध्येत् । [299|13-299|15] इत्थं चैतदेवं यत् परमार्थशून्यतयामुक्तं भगवता "चक्षुरुत्पद्यमानं न कुतश्चिदागच्छति निरुध्यमानं न क्वचित्संनिचयं गच्छति । [299|15-299|16] इति हि भिक्षवश्चक्षुरभूत्वा भवति भूत्वा च pratigacchatã"ti [299|16-299|17] यदि चानागतं चक्षुः स्यान्नोक्तं स्याद् भूत्वा न भवतीति । [299|17] वर्त्तमाने ऽध्वन्यभूत्वा भवतीति चेत् न । [299|17-299|18] अध्वनो भावादनर्थान्तरत्वात् । [299|18] अथ स्वात्मन्यभूत्वा भवति । सिद्धमिदमनागतं चक्षुर्नास्तीति । [299|18-299|19] यदप्युक्तं "द्वयं प्रतीत्य विज्ञानस्योत्पादादिति इदं तावदिह संप्रधार्यम् । [299|20-299|21] यन्मनः प्रतीत्य धर्मश्चोत्पद्यते मनोविज्ञानं किं तस्य यथा मनोजनकः प्रत्यय एवं धर्मा आहोस्विदालम्बनमात्रं धर्मा इति । [299|21-299|22] यदि तावत् जनकः प्रत्ययो धर्माः कथं यदनागतं कल्पसहस्रेण भविष्यति वा न वा तदिदानीं विज्ञानं जनयिष्यति । [299|23] निर्वाणं च सर्वप्रवृत्तिनिरोधाज्जनकं नोपपद्यते । अथालम्बनमात्रं धर्मा भवन्ति । [299|24] अतीतानागतमप्यालम्बनं भवतीति ब्रूमः । यदि नास्ति कथमालम्बनम् । [299|24-299|25] अत्रेदानीं ब्रूमः । [299|25] यदा तदालम्बनं तथास्ति कथं तदालम्बनम् अभूत् भविष्यति चेति । [299|25-299|26] न हि कश्चिदतीतं रूपं वेदनां वा स्मरन्नस्तीति पश्यति । [299|26] किं तर्हि । अभूदिति । [299|26-299|27] यथा खल्वपि वर्त्तमानं रूपमनुभूतं तथा तदतीतं स्मर्यते । [299|27-299|28] यथा चानागतं वर्त्तमानं भविष्यति तथा बुद्ध्या गृह्यते । [299|28] यदि च तत्तथैवास्ति वर्तमानं प्राप्नोति । [299|28-299|29] अथ नास्ति । [299|29] असदप्यालम्बनं भवतीति सिद्धम् । तदेव तद्विकीर्णमिति चेत् । न । [300|01] विकीर्णस्याग्रहणात् । यदि च तत्तदेव रूपं केवलं परमाणुशो विभक्तम् । [300|01-300|02] एवं सति परमाणवो नित्याः प्राप्नुवन्ति । [300|02-300|03] परमाणुसंचर्यावभागमात्रं चैवं सति प्राप्नोति । [300|03-300|04] न तु किञ्चिदुत्पद्यते नापि निरुध्यत इत्याजीविकवाद आलम्बितो भवति । [300|04-300|05] सूत्रं चापविद्धं भवति "चक्षुरुत्पद्यमानं न kuta÷cidàgacchatã"ti विस्तरः । [300|05] अपरमाणुसंचितानां वेदनादीनां कथं विकीर्णत्वम् । [300|05-300|06] ते ऽपि च यथोत्पन्नानुभूताः स्मर्यन्ते । [300|06] यदि च ते तथैव सन्ति नित्याः प्राप्नुवन्ति । [300|06-300|07] अथ न सन्ति । [300|07] असदप्यालम्बनमिति सिद्धम् । [300|07-300|08] यद्यसदप्यालम्बनं स्यात् त्रयोदशमप्यायतनं स्यात् । [300|08] अथ त्रयोदशमायतनं नास्तीत्यस्य विज्ञानस्य किमालम्बनम् । [300|09] एतदेव नामलम्बनम् । एवं तर्हि नाम एव नास्तीति प्रतीयेत । [300|09-300|10] यश्च शब्दस्य प्रागभावमालम्बते किं तस्यालम्बनम् । [300|10] शब्द एव । [300|10-300|11] एवं तर्हि यः शब्दाभावं प्रार्थयते तस्य शब्द एव कर्तव्यः स्यात् । [300|11] अनागतावस्य इति चेत् । [300|11-300|12] सति कथं नास्तिबुद्धिः । [300|12] वर्तमानो नास्तीति चेत् । न । एकत्वात् । [300|12-300|13] यावता तस्य विशेषस्तस्याभूत्वाभावसिद्धिः । [300|13] तस्मादुभयं विज्ञानस्यालम्बनम् भावश्चाभावश्च । [300|14-300|15] यत्तर्हि बोधिसत्त्वेनोक्तम् "यत्तत् लोके नास्तितदहं ज्ञास्यामि वा द्रक्ष्यामि वा नेदं स्थानं विद्यत" इति । [300|15-300|16] अपरे आभिमानिका भवन्त्यसन्तमप्यवभासं सन्तं पश्यन्ति । [300|16] अहं तु सन्तमेवार्स्तीति पश्यामीत्ययं तत्राभिप्रायः । [300|16-300|18] इतरथा हि सर्वबुद्धीनां सदालम्बनत्वे कुतो ऽस्य विमर्शः स्यात् को वा विशेषः । [300|18] इत्थं चैतदेवम् । [300|18-300|19] यदन्यत्र भगवतोक्तम् "एतत् भिक्षुर्मम श्रावको यावत्स मया कल्पमवोदितः सायं विशेषाय परैष्यति । [300|19-300|20] सायमवोदितः कल्पं विशेषाय परैष्यति । [300|20-300|21] सच्च सतो ज्ञास्यति असच्चासतः सोत्तरञ्च सोत्तरतः अनुत्तरं चानुरत्तरत" इति । [300|21] तस्मादयमप्यहेतुः । सदालम्बनत्वाद्विज्ञानस्येति । [300|21-300|22] यदष्युक्तं फलादिति । [300|22] नैव हि सौत्रान्तिका अतीतात् कर्मणः फलोत्पत्ति वर्णयन्ति । [300|23] किं तर्हि । तत्पूर्वकात्संतानविशेषादित्यात्मवादप्रतिषेधे संप्रवेदयिष्यामः । [300|24-300|25] यस्य त्वतीतानागतं द्रव्यतो ऽस्ति तस्य फलं नित्यमेवास्तीति किं तत्र कर्मणः सामर्थ्यम् । [300|25] उत्पादने सामर्थ्यम् । उत्पादस्तर्ह्यभूत्वा भवतीति सिद्धम् । [301|01] अथ सर्वमेव चास्ति । कस्येदानीं क्व सामर्थ्यम् । [301|01-301|02] वार्षगण्यवादश्चैवं द्योतितो भवति । [301|02] "यदस्त्यस्त्येव तत् । यन्नास्ति नास्त्येव तत् । असतो नास्ति संभवः । [301|03] सतो नास्ति विनाश" इति । वर्तमानीकरणे तर्हि सामर्थ्यम् । [301|03-301|04] किमिदं वर्त्तमानीकरणं नाम । [301|04] देशान्तराकर्षणम् चेत् । नित्यं प्रसक्तम् । अरूपिणां च कथं तत् । [301|04-301|05] यच्च तदाकर्षणं तदभूत्वा भूतम् । [301|05-301|06] स्वभावविशेषणं चेत् सिद्धमभूत्वा भवनम् । [301|06] तस्मान्नैवं सर्वास्तिवादः शासने साधुर्भवति । [301|06-301|07] यदतीतानागतं द्रव्यतो ऽस्तीति वदति । [301|07] एवं तु साधुर्भवति । यथा सूत्रे सर्वमस्तीत्युक्तं तथा वदति । [301|08] कथं च सूत्रे सर्वमस्तीत्युक्तम् । "सर्वमस्तीति ब्राह्मण यावदेव dvàda÷àyatanànã"ti / [301|09] अध्वत्रयं वा । [301|09-301|10] यथा तु तदस्ति तथोक्तं अथासत्यतीतातानागते कथं तेन तस्मिन्वा संयुक्तो भवति । [301|10-301|11] तज्जतद्धेत्वनुशयभावात् क्लेशेन तदालम्बने क्लेशानुशयभावाद्वस्तुनि संयुक्तो भवति । [301|11] अस्त्येव त्वतीतानागतमिति वैभाषिकाः । [301|11-301|12] यत्र नेतुम् शक्यते तत्रात्मकात्मनैवं वेदितव्यम् । [301|13] ## [301|14] नावश्यं तर्ह्यसाध्या भवतीति । अस्ति पर्यायो यदुत्पद्यते तन्निरुध्यते । [301|15] रूपमुत्पद्यते रूपं निरुध्यते । अस्ति पर्यायो ऽन्यदुत्पद्यते ऽन्यन्निरुध्यते । [301|15-301|16] अनागतमुत्पद्यते वर्त्तमानं निरुध्यते । [301|16] अध्वा 'प्युत्पद्यते । उत्पद्यमानस्याध्वसंगृहीतत्वात् । [301|17] अध्वनो ऽप्युत्पद्यते । अनेकक्षणिकत्वादनागतस्याध्वनः । [301|17-301|18] गतमेतत् यत्प्रसङ्गेनागतम् । [301|19] इदानीमिदं विचार्यते । यद्वस्तु प्रहीणं विसंयुक्तः स तस्मिन्वस्तुनि । [301|19-301|20] यत्र वा विसं युक्तः प्रहीणं तस्य तद्वस्त्विति । [301|20-301|21] यत्र तावद्विसंयुक्तः प्रहीणं तस्य तद्वस्तु । [301|21] स्यातु प्रहीणं न च तत्र विसंयुक्तस्तद्यथा [301|22-301|23] ## [301|24-302|01] दुःखज्ञाने समुत्पन्ने समुदयज्ञाने ऽनुत्पन्ने दुःखदर्शनप्रहातव्यो निकायः प्रहीणो भवति । [302|01] तस्मिन् प्रहीणे तदालम्बनैः समुदयदर्शनप्रहातव्यैः सर्वत्रगैः संयुक्तः । [302|02-302|03] भावनाप्रहातव्ये ऽपि निकाये नवानां प्रकाराणां यः प्रकारः प्राक् प्रहीणस्तस्मिन् प्रहीणे ऽपि शेषैस्तदालम्बनैः क्लेशैः संयुक्तो वेदितव्यः । [302|04-302|05] कस्मिन्वस्तुनि कत्यनुशया अनुशेरत इति एतत्प्रतिपदमभिधीयमानं बहुतरं वक्तव्यं जायते । [302|05] तस्मात् पिण्डविभाषां कुर्वन्ति । [302|05-302|06] कथमल्पेनाल्पेन यत्नेन महतो महतः प्रश्नौघान् प्रतिपाद्येमहीति । [302|06-302|07] समासत इमे षोडश धर्माः कामरूपारुप्यावचराः पञ्चप्रकाराः अनास्रवाश्च । [302|07] चित्तान्यपि षोडश एतान्येव । [302|07-302|09] तत्र कतमो धर्मः कस्य चित्तस्यालम्बनमिति ज्ञात्वा अमुष्मिन्नियन्तो ऽनुशया अनुशेरत इत्येतदभ्यूहितव्यम् । [302|09] तत्र तावत् [302|10-302|11] ## [302|12] स्वकं च तत्त्रयं च स्वकत्रयम् । [302|12-302|13] एकं च तद्रूप्राप्तं च एकरूपाप्तम् । [302|13] एषा विग्रहजातिः । [302|13-302|14] कामावचरास्तावद् दुःखसमुदयदर्शनहेया भावनाहेयाश्च धर्माः पञ्चानां चित्तानामालम्बनम् । [302|14-302|15] स्वधातुकानां त्रयाणां तेषामेव ऊर्ध्वधातुकस्यैकस्य भावनाहेयस्यैव अनास्रवस्य चेति । [302|16] ## [302|17] रूपावचरास्त एव त्रिप्रकारा धर्मा अष्टानां चित्तानामालम्बनम् । [302|17-302|18] स्वधातुकानां त्रयाणां तेषामेव । [302|18] अधरधातुकानां त्रयाणां तेषामेव । [302|18-302|19] ऊर्ध्वधातुकस्यैकस्य भावनाहेयस्यैव । [302|19] अनास्रवस्य चेति । [302|20] #<आरुप्यजास्त्रिधात्वाप्तत्रयानास्रवगोचराः ॥ VAkK_5.30 //># [302|21] आरूप्यावचरास्त एव त्रिप्रकारा धर्मा दशानां चित्तानामालम्बनम् । [302|21-302|22] त्रैधातुकानां त्रिप्रकाराणां तेषामेव । [302|22] अनास्रवस्य चेति । [302|22-302|23] उक्तास्त्रैधातुका दुःखसमुदयदर्शनहेया भावनाहेयाश्च धर्माः । [302|24] ## [303|01] निरोधमार्गदर्शनहेयानां स्वं चित्तं निरोधमार्गदर्शनहेयमेव । [303|01-303|02] तस्याधिकस्य ते धर्मा आलम्बनं ज्ञेयाः । [303|02] कथं कृत्वा । [303|02-303|03] कामावचरा हि निरोधदर्शनहेया धर्माः षण्णां विज्ञानानामालम्बनम् । [303|03-303|04] पूर्वोक्तानां पञ्चानां तस्यैव च निरोधदर्शनप्रहातव्यस्याधिकस्य । [303|04] मार्गदर्शनहेया अप्येवम् । [303|04-303|05] पञ्चानां पूर्वोक्तानां तस्यैव च मार्गदर्शनप्रहातव्यस्याधिकस्य । [303|05] एवं रूपारूप्यावचराणि । [303|05-303|07] निरोधमार्गदर्शनप्रहातव्यास्तस्यैव निरोधमार्गदर्शनप्रहातव्यस्याधिकस्य चित्तस्यालम्बनमिति नवानामेकादशानां च चित्तानामालम्बनं भवन्ति । [303|07-303|08] उक्तास्त्रैधातुकाः पञ्चप्रकाराः धर्माः । [303|09] ## [303|10] अनास्रवा धर्मा दशानां चित्तानामालम्बनम् । [303|10-303|11] त्रैधातुकानामन्त्यानां त्रिप्रकाराणां निरोधमार्गदर्शनभावनाहेयानामनास्रवस्येति । [303|11-303|12] पुनरस्यैवार्थस्याध्यर्धेन श्लोकेन संग्रहो भवति । [303|13-303|15] "दुःखहेतुदृगभ्यासहेया धातुत्रये ऽमलाः पञ्चाष्टदशविज्ञानदशविज्ञानगोचराः निरोधमार्गदृग्घेयाः सर्वे स्वाधिकगोचराः" / इति । [303|16-303|17] एवमेषां षोडशानां चित्तानां षोडशधर्मालम्बनव्यवस्थां विदित्वा कथमनुशयकार्यां योजयितव्यम् । [303|17] दिङमात्रं दर्शयिष्यामः । [303|18-303|19] सुखेन्द्रियालम्बने विज्ञाने कत्यनुशयाः अनुशेरत इति प्रश्न आगते विचारयितव्यम् । [303|19-303|20] सुखेन्द्रियं सप्तविधं कामावचरं भावनाप्रहातव्यं रूपावचरं च पञ्चप्रकारमनास्रवं चेति । [303|20-303|21] तदेतत्समासतो द्वादशधर्मस्य विज्ञानस्यालम्बनं भवति । [303|21] कामावचरस्य चतुष्प्रकारस्यान्यत्र निरोधदर्शनहेयात् । [303|22-303|23] रूपावचरस्य पञ्चप्रकारस्यारूप्यावचरस्य द्विप्रकारस्य मार्गदर्शनभावनाहेयस्यानास्रवस्य च । [303|23] इदं द्वादशविधं सुखेन्द्रियालम्बनं विज्ञानम् । [303|23-303|25] तत्र यथासंभवं कामावचराश्चत्वारो निकाया रूपावचराश्च संस्कृतालम्बना आरूप्यावचरौ च द्वौ निकायौ सर्वत्रगाश्चानुशया अनुशेरत इति ज्ञातव्यम् । [303|25-303|26] सुखेन्द्रियालम्बनालम्बने विज्ञाने कत्यनुशया अनुशेरते । [303|26-304|01] तत् पुनः सुखेन्द्रियालम्बनालम्बनं द्वादशविधं विज्ञानं कतमस्य विज्ञानस्यालम्बनम् । [304|01-304|02] तस्यैव द्वादशविधास्यारूप्यावचरस्य च भूयो द्विप्रकारस्य दुःखसमुदयदर्शनप्रहातव्यस्य । [304|02-304|05] इदं चतुर्दशविधं सुखेन्द्रियालम्बनालम्बनं विज्ञानं तत्रारूप्यावचरौ द्वौ दुःखसमुदयदर्शनहेयौ वर्धयित्वा कामावचरा आरूप्यावचराश्चत्वारो निकाया रूपावचराः संस्कृतालम्बना अनुशया अनुशेरत इति ज्ञातव्यम् । [304|05] अनया वर्तन्या 'न्यदप्यनुगन्तव्यम् । [304|05-304|06] यैरनुशयैर्यच्चित्तं सानुशयं ते ऽनुशयास्तस्मिश्चित्ते ऽनुशेरते । [304|06] स्युरनुशेरते । [304|06-304|07] ये ऽनुशयास्तेन चित्तेन संप्रयुक्ता अप्रहीणास्तदालम्बनाश्चाप्रहीणां । [304|07] स्युर्नानुशेरते । [304|07-304|08] ये ऽनुशयास्तेन चित्तेन संप्रयुक्ताः प्रहीणास्तदालम्बनाश्च । [304|08] तदेवं कृत्वा भवति । [304|09] ## [304|10-304|11] क्लिष्टं चित्तमनुशयानैश्चानुशयैः सानुशयं तत्संप्रयुक्ततदालम्बनैरप्रहीणैरननुशयानैश्च तत्संप्रयुक्तैः प्रहीणैस्तत्सहितत्वात् । [304|11-304|12] अक्लिष्टं तु चित्तमनुशयानैरेव तदालम्बनैरप्रहीणैरिति । [304|13] अथैषां दशानामनुशयानां कथं प्रवृत्तिरिति । [304|13-304|14] आदित एव तावदविद्याय्योगात्सत्येषु स मुह्यति । [304|14] दुःखमस्मै न रोचते यावत् मार्गस्ततः [304|15] ## [304|16] मूढस्य पक्षद्वयं श्रुत्वा विचिकित्सोत्पद्यते । दुःखं न्विदं नत्विदं दुःखमित्येवमादि । [304|17] ## [304|18] विचिकित्साया मिथ्यादृष्टिः प्रवर्तते । [304|18-304|19] संशयितस्य मिथ्याश्रमणचित्तानां मिथ्यानिश्चयोत्पत्तेः । [304|19] नास्ति दुःखमित्येव्मादि । [304|20] ## [304|21] मिथ्यादृष्टेः किल सत्कायदृष्टिः प्रवर्तते । दुःखतः स्कन्धानपोह्यात्मतो ऽभिनिवेशात् । [304|22] ## [305|01] सत्कायदृष्टेरन्तग्राहदृष्टिः प्रवर्तते । आत्मनः शाश्वतोच्छेदान्तग्रहणात् । [305|02] ## [305|03] अन्तग्रहाच्छीलव्रतपरामर्शः । [305|03-305|04] यमेवान्तं गृह्णाति तेन शुद्धिप्रत्यागमनात् । [305|05] ## [305|06] आमर्श इति वर्तते । शीलव्रतपरामर्शाद्दृष्टिपरामर्शः प्रवर्तते । [305|06-305|07] येन शुद्धिं प्रत्येति तस्याग्रतो ग्रहणात् । [305|07] ततो । [305|08] ## [305|09] तस्यामभिष्वङ्गात् तया चोन्नतिगमनात् । [305|10] ## [305|11] स्वदृष्ट्यध्यवसितस्य तत्प्रत्यनीकभूतायां परदृष्टौ द्वेषः प्रवर्तते । [305|11-305|13] अपरे स्वदृष्टावेवान्यत्र गृहीते त्यक्तायां द्वेषमिच्छन्ति दर्शनहेयानां रागादीनां स्वासान्तानिकदृष्ट्यालम्बनत्वात् । [305|14] ## [305|15] एष एषां दशानां क्लेशानां प्रवृत्तिक्रमः । [305|16] उत्पद्यमानस्तु त्रिभिः कारणैरुत्पद्यते । [305|17-305|18] ## [305|19-305|20] तद्यथा रागानुशयो ऽप्रहीणो भवत्यपरिज्ञातः कामरागपर्यवस्थानीयाश्च धर्मा आभासगता भवन्ति तत्र चायोनिशो मनस्कार एवं कामराग उत्पद्यते । [305|20-305|21] तान्येतानि यथाक्रमं हेतुविषयप्रयोगबलानि । [305|21] एवमन्यो ऽपि क्लेश उत्पद्यत इति वेदितव्यो यः [305|22] ## [306|01] कदाचित्किअल् विषयबलेनैवोत्पद्यन्ते । न हेतुबलेन । [306|01-306|02] यथा परिहाणधर्मकस्यार्हत इति । [306|02-306|03] एत एवानुशयाः सूत्रे भगवता त्रय आस्रवा उक्ताः कामस्रवो भवास्रवो ऽविद्यास्रव इति । [306|03-306|04] चत्वार ओघाः कामौघो भवौघो दृष्ट्योभो ऽविद्यौघश्च । [306|04] चत्वारो योगा एत एव । [306|04-306|05] चत्वार्युपादानानि कामोपादानं दृष्ट्युपादानं शीलवृतोपादानमात्मवादोपादानमिति । [306|05] तत्र तावत् [306|06] ## [306|07] ## [306|08-306|09] अविद्यां वर्जयित्वा 'न्ये कामावचराः क्लेशाः सह पर्यवस्थानैः कामास्रवो वेदितव्य एकचत्वारिंशद्द्रव्याणि । [306|09-306|10] एकत्रिंशदनुशयाः पञ्चप्रकारामविद्यां हित्वा दश पर्यवस्थानानि । [306|11] ## [306|12] विना मोहेनेति वर्तते । [306|12-306|13] रूपारूप्यावचरा अविद्यावर्ज्या अनुशया भवास्रवो द्वापञ्चाशद्द्रव्याणि । [306|13] रूपावचराः षड्विंशतिरनुशयाः पञ्चप्रकारामविद्यां हित्वा । [306|14] आरूप्यावचराः षड्विंशतिः । ननु च तत्राप्यस्ति पर्यवस्थानद्वयं स्त्यानमौद्धत्यं च । [306|15] प्रकरणेषु चोक्तं "भवास्रवः कतमः । [306|15-306|16] अविद्यां स्थापयित्वा यानि तदन्यानि रूपारूप्यप्रतिसंयुक्तानि । [306|16] saüyojanabandhanànu÷ayopakle÷aparyavasthànànã"ti / [306|16-306|17] कस्मा दिह तस्याग्रहणम् । [306|17] अस्वातन्त्र्यादिति काश्मीराः । [306|18] किं पुनः कारणं रूपारूप्यावचरा अनुशयाः समस्यैको भवाग्र उक्तः । [306|19] ## [306|20] ## [306|21-306|22] ते ह्यूभये ऽप्यव्याकृता अन्तर्मुखप्रवृत्ताः समाहितभूमिकाश्चेति त्रिविधेन साधम्येर्णैकताः । [306|22-306|23] येनैव च कारणेन भवराग उक्तस्तेनैव भवास्रवः इत्यविद्येदानीं त्रैधातुक्यविद्यास्रव इति सिद्धम् । [306|23] तानि पञ्चदश द्रव्याणि । [306|23-306|24] किं कारणमसौ पृथग्व्यवस्थाप्यते । [306|24] सर्वेषां हि तेषां [307|01] ## [307|02] यथा चैते आस्रवा उक्ता वेदितव्याः [307|03] ## [307|04] कामास्रव एव कामौघः कामयोगश्च । [307|04-307|05] एवं भवास्रव एव भवौघो भवयोगश्चान्यत्र दृष्टिभ्यः । [307|05] ताः किल पटुत्वादोघयोगेषु पृथक् स्थापिताः । [307|06] ## [307|07] आसयन्तीत्यास्रवाणां निर्वचनं पश्चाद्वक्ष्यते । [307|07-307|08] न च किल केवला दृष्ट्य आस्यानुकूलाः पटुत्वात् । [307|08] अत आस्रवेषु न पृठक् स्थापिताः । [307|08-307|09] मिश्रीकृत्य स्थापिता इति तदेवं कामौघ एकान्नत्रिंशद्द्रव्याणि । [307|09-307|10] रागप्रतिघमानाः पञ्चदश विचिकित्साश्चतस्रो दश पर्यवस्थानानीति । [307|10] भवौघो ऽष्टाविंसतिद्रव्याणि । [307|10-307|11] रागमाना विंशतिर्विचिकित्सा 'ष्टौ । [307|11] दृष्ट्योघः षट्त्रिंशद्द्रव्याणि । [307|11-307|12] अविद्यौघः पञ्चदश द्रव्याणि । [307|12] ओघवद् योगा वेदितव्याः । [307|13] ## [307|14] ## [307|15] कामयोग एवसहाविद्यया कामोपादानं चतुस्त्रिंशद्द्रव्याणि । [307|15-307|16] रागप्रतिघमाना 'विद्याविंशतिर्विचिकित्साश्चतस्रो दश पर्यवस्थानानि । [307|16-307|17] भवयोग एव सहाविद्यया आत्मवादोपादानमष्टत्रिंशद्द्रव्याणि । [307|17] रागमानाविद्यास्त्रिंशद्विचिकित्सा अष्टौ । [307|18] दृष्टियोगाच्छीलव्रतं निष्कृष्य दृष्ट्यु पादानं त्रिंशद्द्रव्याणि । [307|18-307|19] शीलव्रतोपादानं षड्द्रव्याणि कर्मदृष्टिभ्यो निष्कृष्टम् । [307|19] मार्गप्रतिद्वन्द्वित्वा दुभयपक्षविप्रलम्भनाच्च । [307|20-307|21] गृहिणो ऽप्यनेन विप्रलब्धा अनशनादिभिः स्वर्गमार्गसंज्ञया प्रव्रजिता अपीष्टविषयपरिवर्जनेन शुद्धिप्रत्यागमनादिति । [307|21-307|22] किं कारणमविद्यां मिश्रयित्वोपादानमुक्तं न पृथक् । [307|22] भवग्रहणादुपादानानि । [307|23] ## [308|01] असंप्रख्यानलक्षणतया 'पटुत्वादविद्या न ग्राहिका भवत्यतः किल मिश्रिता । [308|01-308|02] सूत्रे तु भगवतोक्तं "कामयोगः कतमः । [308|02-308|04] विस्तरेण यावद्यो ऽस्य भवति कामेषु कामरागः कामच्छन्दः कामस्नेहः कामप्रेम कामेच्छा काममूर्च्छा कामगृद्धः कामपरिगर्द्धः कामनन्दी कामनियन्तिः कामाध्यवसानं तदन्यचित्तम् पर्यादाय तिष्ठति । [308|04-308|05] अयमुच्यते कामयोगः । [308|05] एवं यावद्भवयोगः" / [308|05-308|06] च्छन्दरागश्चोपादानमुक्तं सुत्रान्तरेष्वतो विज्ञायते काम ह्युपादानमपि कामादिषु च्छन्दराग इति । [308|07] उक्तमिदमनुशया एवास्रवौघयोगोपादानसंशब्दिताः सूत्रेष्विति । [308|08] अथ को ऽयमनुशयार्थः कश्च यावदुपादानार्थः । [308|09-308|10] ## [308|11] तत्राणवः सूक्ष्मप्रचारत्वात् दुर्विज्ञानतया । अनुगताः प्राप्त्यनुषङ्गतः । [308|11-308|12] अनुशेरते द्वाभ्यां प्रकाराभ्यामालम्बनतः संप्रयोगतश्च । [308|12-308|13] अनुबध्नन्त्यप्रयोगेण प्रतिवारयतो ऽपि पुनः पुनः संमुखीभावात् । [308|13] एभिः कारणैरनुशया उच्यन्ते । [308|14-308|15] #<आसयन्त्यास्रवन्त्येते हरन्ति श्लेषयन्त्यथ । उपगृह्णन्ति चेत्येषामास्रवादिनिरुक्तयः ॥ VAkK_5.40 //># [308|16] आसयन्ति संसारे आस्रवन्ति भवाग्राद्यावदवीचिं षङ्भिरायतनव्रणैर् इत्यास्रवाः । [308|17] हरन्तीत्योघाः । श्लेषयन्तीति योगाः । उपगृह्णन्तीति उपदानानि । [308|17-308|18] एवं तु साधीयः स्याद् । [308|18] आस्रवत्येभिः संततिर्विषयेष्वित्यास्रवाः । [308|18-308|19] "तद्यथा आयुष्मन्तो नौर्महद्भिरभिसंस्कारैः प्रतिस्रोतो नीयते । [308|19-308|20] सा तेषामेव संस्काराणां ग्रतिप्रस्रव्ध्या 'ल्पकृच्छ्रेणानुस्रोत उह्यत'' इति सूत्रवादानुसारात् । [308|21] अधिमात्रवेगत्वादोघाः । तर्हि तद्वानुह्यते तदनुविधानात् । [308|21-308|22] नातिमात्रसमुदाचारिणो ऽपि योगा विविधदुःखसंयोजनात् । [308|22-308|23] आभीक्ष्ण्यानुषङ्गतो वा कामाद्युपादानादुपादानानीति । [308|24] ## [309|01-309|02] त एवानुशयाः पुनः संयोजनबन्धनानुशयोपक्लेशपर्यवस्थानभेदेन पञ्चधा भित्त्वोक्ताः । [309|02-309|03] तत्र नव संयोजनान्यनुन्वयप्रतिघमानाविद्यादृष्टिपरामर्शविचिकित्सेर्ष्या मात्सर्यसंयोजनानि । [309|03] तत्रानुनयसंयोजनं त्रैधातुको रागः । [309|03-309|04] एवमन्यानि यथासंभवम् योज्यानि । [309|04] दृष्टिसंयोजनं तिस्रो दृष्टयः । परामर्शसंयोजनं द्वे दृष्टी । [309|05-309|06] अत एवोच्यते स्यात् द्ष्टिसंप्रयुक्तेषु धर्मेष्वनुनयसंयोजनेन संयुक्तो न दृष्टिसंयोजनेन न च तत्र दृष्ट्यनुशयो नानुशयीत । [309|06-309|07] आह स्यात् समुदयज्ञाने उत्पन्ने निरोधज्ञाने ऽनुत्पन्ने निरोधमार्गदर्शानप्रहातव्येषु दृष्टिशीलव्रतपरामर्शसंप्रयुक्तेषु धर्मेषु । [309|08] तेष्वनुनयसंयोजनेन संयुक्तस्तदालम्बनेन दृष्टिसंयोजनेनासंयुक्तः । [309|09-309|10] सर्वत्रगस्य प्रहीणत्वादसर्वत्रगस्य च तदालम्बनसंप्रयोगिणो दृष्टिसंयोजनस्याभावात् । [309|10] दृष्ट्यनुशयश्च तेष्वनुशेते । [309|10-309|11] te eva paràmar÷aóçùñã संप्रयोगतः । [309|12-309|13] किं पुनः कारणं संयोजनेषु तिस्रो दृष्टयो दृष्टिसंप्रयोजनं पृथगुक्तं द्वे पुनर्दृष्टी परामर्शासंयोजनं पृथक् । [309|14] ## [309|15] अष्टादश द्रव्याणि तिस्रो दृष्टयः । अष्टादशैव द्वे परामर्शदृष्टी । [309|15-309|16] अतः किल द्रव्य सामान्यादेते संयोजनान्तरम् कृते । [309|16-309|17] एते च द्वे परामर्शस्वभावेन शेषाइति परामर्शनसामान्यादप्येते पृथग्विहिते ग्राह्यग्राहकभेदात् । [309|18-309|19] अथ कस्मादीष्र्यामात्सर्ये संयोजने पृथक्संयोजनद्वयमुक्तं नान्यत् पर्यवस्थानम् । [309|20-309|21] ## [309|22-309|23] नह्यन्यत्पर्यवस्थानमेवञ्जातीयकमस्ति यत्रैतदुभयं स्यादेकान्ताकुशलत्वं स्वतन्त्रत्वं चेति । [309|23] यस्याष्टौ पर्यवस्थानानि तस्येवं स्यात् । [309|23-309|24] यस्य पुनर्दश तस्य क्रोधम्रक्षावप्युभयप्रकारौ । [309|24] तस्मान्न भवत्ययं परिहार इत्यपरे । [309|24-309|25] पुनरन्यत्र भगवता संयोजनमुक्तम् [310|01] ## [310|02] तद्यथा सत्कायदृष्टिः शीलव्रतपरामर्शो विचिकित्सा कामच्छन्दो व्यापाद इति । [310|03] कस्मादेतान्ववरभागीयान्युच्यन्ते । अवरभागहितत्वात् । [310|03-310|04] अवरो हि भागः कामधातुरेतानि च तस्यानुगुणानि । [310|04] यस्मात् । [310|05] ## [310|06] ## [310|07] कामच्छन्दव्यापादाभ्यां कामधातुं नातिक्रामति । [310|07-310|08] सत्कायदृष्ट्यादिभिरतिक्रान्तो ऽपि पुनरावर्त्यते दौवारिकानुचरसाधर्म्यात् । [310|08-310|09] त्रिभिः सत्त्वावरतां नातिक्रामति पृथग्जनत्वं द्वाभ्यां धात्ववरतां कामधातुम् । [310|09-310|10] अत एव तान्यवरभागीयानीत्यपरे । [310|10-310|12] यदा स्रोत आपन्नस्य पर्यादाय त्रिसंयोजनप्रहाणात् षट्क्लेशाः प्रहीणाः किमर्थं तिस्रो दृष्टीरपहाय त्रयमेवाह सत्कायदृष्टिं शीलव्रतपरामर्शं विचिकित्सां च । [310|12] सर्वमेतद्वक्तव्यं स्यात् । किं तूक्तं [310|13] ## [310|14] त्रिप्रकाराः किल क्लेशा एकप्रकारा द्विप्रकाराक्श्चतुप्रकाराक्श्च । [310|14-310|15] तेषामेभिस्त्रिभिर्मुखं गृहीतमिति । [310|15] अपिचान्तग्राहदृष्टिः सत्कायदृष्टिप्रवर्तिता । [310|15-310|16] दृष्टिपरामर्शः शीलव्रतपरामर्शप्रवर्तितः मिथ्यादृष्टिर्विचिकित्साप्रवतिता । [310|16] मूलं गृहीतमिति । [310|17] अपरे पुनराहुः । [310|18-310|19] ## [311|01] त्रयो ऽन्तराया देशान्तरगमने भवन्ति । [311|01-311|02] अगन्तुकामता मार्गविभ्रमो ऽन्यमार्गसंश्रयणात् मार्गसंशयश्च । [311|02] एवं मोक्षगमने ऽप्येत एव त्रयोन्तरायाः । [311|02-311|03] तत्र सत्कायदृष्ट्या मोक्षादुत्रासमापन्नस्यागन्तुकामता भवति । [311|03-311|04] शीलव्रतपरामर्शेनान्यमार्गसंश्रयणान्मोक्षविभ्रमः । [311|04] विचिकित्सया मार्गसंशयः । [311|04-311|06] एषां मोक्षगमनान्तरायाणां प्रहाणं द्योतयन् भगवान् क्लेशत्रयस्यैव प्रहाणं देशितवान् । [311|06] यथा भगवता पञ्चविधमवरभागीयं संयोजनमुक्तम् । एवं पुनः [311|07] ## [311|08] कथमित्याह [311|09] ## [311|10] तौ [311|11] ## [311|12] इत्येतानि पञ्चोर्ध्वभागीयानि संयोजनानि । [311|12-311|13] तद्यथा रूपराग आरूप्यराग औद्धत्यं मानो ऽविद्या च । [311|13] एषामप्रहाणेनोर्ध्वधात्वनतिक्रमात् । समाप्तः संयोजनप्रसङ्गः । [311|14] बन्धनानि कतमानि । त्रीणि बन्धनानि । [311|14-311|15] रागो बन्धनं सर्वः द्वेषो बन्धनं सर्वः मोहो बन्धनं सर्वः । [311|15] कस्मादेतदेव त्रयं बन्धनमुक्तं भगवता । [311|16] ## [312|01] त्रिवेदनावशार्त्तीणि बन्धनानि । [312|01-312|02] सुखायां हि वेदनायां रागो ऽनुशेते आलम्बनसंप्रयोगाभ्याम् । [312|02] दुःखायां द्वेषः । अदुःखासुखायां मोहो न तथा रागद्वेषौ । [312|02-312|03] स्वासांतनिकालम्बनतो वा नियमः । [312|03] अनुशयाः पूर्वमेवोक्ताः । [312|04] उपक्लेशाः वक्तव्याः । तत्र ये यावत् क्लेशा उपक्लेशा अपि ते । [312|04-312|05] चित्तोपक्लेशनात् । [312|06-312|07] ## [312|08-312|09] ये ऽप्यन्ये क्लेशेभ्यः क्लिष्टा धर्माः संस्कारस्कन्धसंगृहीताश्चैतसिकास्त उपक्लेशास्ते पुनर्ये क्षुद्रवस्तुके पठिताः । [312|09-312|10] इह तु पर्यस्थानक्लेशमलसंगृहीतानेव निर्देक्ष्यामः । [312|10] कानि पुनः पर्यवस्थानानीत्याह । [312|10-312|11] क्लेशा अपीहिपर्यवस्थानं कामरागपर्यवस्थानप्रत्ययदुःखमिति सूत्रे वचनात् । [312|11] प्रकरणशास्त्रे तु [312|12-312|13] #<आह्लीक्यमनपत्राप्यमीर्ष्यामात्सर्यमुद्धवः । कौकृत्यं स्त्यानमिद्धं च पर्यवस्थानमष्टधा ॥ VAkK_5.47 //># [312|14] वैभाषिकन्यायेन पुनर्दश पर्यवस्थानान्येतानि चाष्टौ [312|15] ## [312|16] तत्राह्लीक्यानपत्राप्ये व्याख्याते । परसंपत्तौ चेतसो व्यारोष ईर्ष्या । [312|16-312|17] धर्मामिषकौशलप्रदानविरोधी चित्ताग्रहो मात्सर्यम् । [312|17] औद्धत्यं चेतसो ऽव्युपशमः । [312|17-312|18] कौकृत्यं स्त्यानं च व्याख्याते । [312|18] कायसंधारणासमर्थश्चित्ताभिसंक्षेपो मिद्धम् । [312|18-312|19] तत्तु क्लिष्टमेव पर्यवस्थानम् । [312|19] कौकृत्यं च व्यापाद विहिंसावर्जितः सत्त्वासत्त्वयोराघातः क्रोधः । [312|20] अवद्यप्रच्छादनं भ्रक्षः । एषां च दशानां पर्यवस्थानानां [312|21] ## [312|22] एते त्रय उपक्लेशा रागनिःष्यन्दाः । [313|01] ## [313|02] तृष्णानिःष्यनद इत्येके । अविद्यानिःष्यन्द इत्यपरे । उभयोरित्यन्ये । [313|02-313|03] यथा क्रमं ज्ञाताज्ञातानामिति । [313|04] ## [313|05] एते त्रयो ऽविद्यानिःष्यन्दाः । [313|06-313|07] कौकृत्यं विचिकित्सातः कोधेर्ष्ये प्रतिघान्वये । [313|08] प्रतिघसमुत्थे इत्येते च दश क्लेशनिःष्यन्दा उपक्लेशाः । [313|09] ## [313|10] तद्यथा [313|11] ## [313|12] ## [313|13] तत्र परवञ्चना माया । [313|13-313|14] चित्तकौटिल्यं शाठ्यं येन यथाभूतं नाविष्करोति विक्षिपत्य परिस्फुटं वा प्रतिपद्यते । [313|14] मदः पूर्वोक्तः । [313|14-313|15] सावद्यवस्तुदृढग्राहिता प्रदाशो येन न्यायसंज्ञप्तिं न गृह्णाति । [313|15] आघातवस्तुवहुलीकार उपनाहः । [313|16] विहेठ्नं विहिंसा येन प्रहारपारुष्यादिभिः परान् विहेठ्यते । [313|16-313|17] एषां पुनः षण्णां क्लेशमलानां [313|18] ## [313|19] ## [314|01] ## [314|02] "किं कुटिलं पापिका दृष्टिरिति" गाथावचनाद् युज्यते । [314|02-314|03] शाठ्यं दृष्टिनिःष्यन्दः । [314|04] क एषां किंप्रहातव्यः । यानि तावत् दश पर्यवस्थानान्युक्तानि [314|05] ## [314|06] एते पञ्च धर्मा द्विविधा दर्शनभावनाप्रहातव्या उभयप्रकारक्लेशसंप्रयोगात् । [314|06-314|07] यश्च यद्दर्शनहेयसंप्रयुक्तः स तद्दर्शनप्रहातव्यः । [314|08] ## [314|09] तेभ्यो ऽन्ये पर्यवस्थानसंगृहीता उपक्लेशा भावनाहेया एव । [314|09-314|10] इर्ष्यामात्सर्यकौकृत्यक्रोधभ्रक्षाः स्वतन्त्राश्च । [314|10-314|11] स्वतन्त्राश्चैते पञ्चोपक्लेशा अधिमात्रसंप्रयोगित्वात् । [314|11] यथैते ईर्ष्यादयः पञ्चोपक्लेशा भावनाहेयाः [314|12] ## [314|13] षट्क्लेशमलास्तथैव । एते पुनर्यथोक्ता उपक्लेशाः [314|14] ## [314|15] कामधातावकुशलाः । तत्रापि [314|16] ## [314|17] स्त्यानौद्धत्यमिद्धान्यकुशलाव्याकृतानि । [314|18] ## [314|19] कामधातोरुर्ध्वमव्याकृताः उपक्लेशा यथासंभवम् । [315|01] कति पुनरेषां कुतस्त्या वेदितव्याः । [315|02] ## [315|03] एतौ द्वौ कामधातौ प्रथमे च ध्याने । कथं ब्रह्मलोके मायाः । [315|04] ## [315|05-315|06] स हि तत्र महाब्रह्मा वितथात्मसंदर्शनतया आयुष्मन्तमश्वजितं वञ्चयितुं प्रवृत्तः । [315|06] उक्तमपि शाठ्यं प्रसङ्गागतं पुनरेवोक्तम् । [315|07] ## [315|08] एते त्रयस्त्रैधातुकाः । [315|09] ## [315|10] षोडशभ्यः पञ्चापनीयान्य एकादशोपक्लेशाः कामावचरा एव । [315|10-315|11] उक्ता क्लेशाः उपक्लेशाश्च । [315|12] अथैषामनुशयानां कति मनोभूमिकाः कति षड्विज्ञानकायिकाः । संक्षेपतः [315|13] ## [315|14-315|15] दर्शनप्रहातव्याः सर्वे मनोभूमिकाः सह मानसिद्धाभ्यां भावनाहेयाभ्यामपि । [315|15] ते हि सकले मनोभूमिके । [315|16] ## [315|17-315|18] ये च केचिदुपक्लेशाः स्वतन्त्रास्ते भावनाहेया अपि सन्तो मनोभूमिका एव द्रष्टव्याः । [315|19] #<षड्विज्ञानाश्रयाः परे ॥ VAkK_5.54 //># [315|20] अन्ये क्लेशोपक्लेशाः षड्विज्ञानभूमिकाः वेदितव्याः । के पुनरन्ये । [316|01] भावनाप्रहातव्या रागप्रतिघाविद्या उपक्लेशाश्च तत्संप्रयुक्ताः । [316|01-316|02] आह्लीक्यानपत्राप्यस्त्यानौद्धत्यानि । [316|02] ये च क्लेशमहाभूमिकेषूक्ताः । [316|03-316|04] यानीमानि सुखादीनि पञ्चेन्द्रियाणि एषां कतमेनेन्द्रियेण कतमः क्लेश उपक्लेशो वा संप्रयुक्तः । [316|05] ## [316|06] सुखसौमनस्याभ्यां रागः संप्रयुक्तः । [316|07] ## [316|08] दुःखाभ्यामित्यर्थः । दुःखेन दौर्मनस्येन च । [316|08-316|09] हर्षदैन्याकारवर्तित्वात् षङ्विज्ञानभूमिकत्वाच्च रागद्वेषयोः । [316|10] ## [316|11] अविद्यायाः सर्वक्लेशसंप्रयोगित्वात् पञ्चभिरपीन्द्रियैः संप्रयोगः । [316|12] ## [316|13] मनोदुःखं दौर्मनस्यं मनःसुखं सौमनस्यं च । [316|13-316|14] ताभ्यं मिथ्यादृष्टिः संप्रयुक्ता पुण्यकर्मणां पापकर्मणां च यथाक्रमम् । [316|15] ## [316|16] संशयितो हि निश्चयेनार्थी दुर्मनायते । [316|17] अन्ये सौमनस्येन [316|18] अन्ये ऽनुशयाः सौमनस्येनैव संप्रयुक्ताः । के पुनरन्ये । चतस्रो दृष्टनो मानश्च । [316|19] हर्षाकारवर्तित्वात् । किंप्रतिसंयुक्ता इमे ऽनुशया निर्दिष्टाः । आह । [316|20] ## [317|01] एवं प्रतिनियतं संप्रयोगमुक्त्वा सामान्येनाह [317|02] ## [317|03] सर्वे ऽप्येते ऽनुशया उपेक्षेन्द्रियेण संप्रयुक्ताः । [317|03-317|04] प्रवाहच्छेदकाले किल क्लेशानामवश्यमुपेक्षा संतिष्ठते । [317|04] अधोभूमिकाः कथमित्याह [317|05] ## [317|06] स्वैः स्वैरिन्द्रियैरुर्ध्वभूमिका अनुशयाः संप्रयुज्यन्ते । यस्यां भूमौ यावन्तीन्द्रियाणि । [317|07-317|08] तत्रापि चातुर्विज्ञानकायिकाश्चातुर्विज्ञानकायिकैर्मनोभूमिका मनोभूमिकैरेव यथासंभवम् । [317|08] उक्तः क्लेशानामिन्द्रियसंप्रयोगः । [317|09] उपक्लेशानां पुनः [317|10] ## [317|11] ## [317|12] संप्रयुक्तानीति वर्तते । दैन्याकारवर्तित्वादेषां मनोभूमिकत्वाच्च । [317|13] ## [317|14] सौमनस्येनेत्यर्थः । लोभान्वयत्वेन हर्षाकारवर्तित्वात् । [317|15] ## [317|16] सौमनस्यदौर्मनस्याभ्यां संप्रयुज्यन्ते । कदाचिद्धि सुमनाः परं वञ्चयते । [317|16-317|17] कदाचिद्दुर्मनाः । [317|17] एवं यावत् स्वपिति । [317|18] ## [317|19] ## [318|01] तृतीये ध्याने सुखेनाधस्तात्सौमनस्येन ऊर्ध्वमुपेक्षया । यस्मात् [318|02] ## [318|03] अतस्तया सर्वे ऽनुशयाः संप्रयुज्यन्ते । [318|03-318|04] न हि तस्याः क्वचित् प्रतिषेधो यथा 'विद्यायाः । [318|05] ## [318|06-318|07] आह्लीक्यमनपत्राप्यं स्त्यानमौद्धत्यं चैतानिचत्वारि पर्यवस्थानानि पञ्चभिरपीन्द्रियैः संप्रयुज्यन्ते । [318|07] अकुशलमहाभूमिकत्वात् क्लेशमहाभूमिकत्वाच्च । [318|08-318|09] यानि सूत्रे पञ्च निवरणानि उक्तानि कामच्छन्दो व्यापादः स्त्यानमिद्धमौद्धत्यकौकृत्यं विचिकित्सा च । [318|09-318|10] तत्र किं त्रैधातुक्यः स्त्यानौद्धत्यविचिकित्सा गृह्यन्ते । [318|10] अथ कामप्रतिसंयुक्ता एव । [318|10-318|11] "केवलो ऽयं परिपूर्णोऽकुशल राशिर्यदुत पञ्च nivaraõànã"tyekàntàku÷alatvavacanàtsåtre / [318|12] ## [318|13] नान्यत्र धातौ । [318|13-318|14] किं पुनः कारणं द्वे स्त्यानमिद्धे एकं निवरणमुक्तं द्वे चौद्धत्यकौकृत्ये एकम् । [318|15] ## [318|16] ## [318|17] द्वयोरेकता द्व्येकता । विपक्षः प्रतिपक्षो ऽनाहार इत्येको ऽर्थः । [318|17-318|18] स्त्यानमिद्धयोरेक आहारः सूत्रे ऽनाहारश्च । [318|18] कः स्त्यानमिद्धनिवरणस्याहारः । पञ्च धर्माः । [318|19] तन्द्रा अरतिर्विजृम्भिका भक्ते ऽसमता चेतसो लीनत्वमिति । [318|19-318|20] अथ स्त्यानमिद्धनिवरणस्यानाहारः आलोकसंज्ञेति । [318|20] कृत्यमनयोरप्येकम् । [318|20-319|01] उभे अपि ह्येते चित्तं लयं चोदयतः । [319|01] औद्धत्यकौकृत्ययोरप्येक आहार उक्तः एकोनाहारः । [319|02] कश्चौद्धत्यकौकृत्यनिवरणस्याहारः । चत्वारो धर्माः । [319|02-319|03] ज्ञातिवितर्को जनपदवितर्को ऽमरवितर्कः पौराणस्य च हसितक्रिडितरमितपरिभावितस्यानुस्मर्ता भवतीति । [319|04] कश्चौद्धत्यकौकृत्यनिवरणस्यानाहारः । शमथ इति । कृत्यमप्यनयोरेकम् । [319|04-319|05] उभे अपि ह्येते चित्तमव्युपशान्तं वर्तयतः । [319|05-319|06] अत एकविपक्षाहारकृत्यत्वात् द्वयोरप्येकत्वमुक्तम् । [319|06] यदि सर्वक्लेशा निवरणं कस्मात् पञ्चैवोक्तानि । [319|07] ## [319|08] कामच्छन्दव्यापादाभ्यां शीलस्कन्धविधातः । [319|08-319|10] स्त्यानमिद्धेन प्रज्ञास्कन्धस्यौद्धत्यकौकृत्येन समाधिस्कन्धस्य समाधिप्रज्ञयोरभावे सत्येषु विचिकित्सको भवतीत्यतः पञ्चोक्तानि । [319|10-319|11] एतस्यां तु कल्पनायां समाधिस्कन्धविरोधिन औद्धत्यकौकृत्यनिवरणस्य पूर्व ग्रहणं प्राप्नोति । [319|11] अतो यथासंख्यमेताभ्यां समाधिप्रज्ञास्कन्धोपघात इत्यपरे । [319|12] समाधिप्रयुक्तस्य हि स्त्यानमिद्धाद्भयम् । धर्मप्रविचयप्रयुक्तस्यौद्धत्यकौकृत्यादिति । [319|13] अन्ये त्वन्यथा वर्णयन्ति । कथं वर्णयन्ति । [319|13-319|15] चारगतस्य प्रियाप्रियरूपेषु विषयेषु निमित्तग्राहाद्विहारगतस्य तत्पूर्वकौ कामच्छन्दव्यापादौ समाधिप्रवेशस्यादितो ऽन्तरायं कुरुतः । [319|15-319|17] ततः समाधिप्रविष्टस्याप्रयोगेण शमथविपश्यना सेवनात् स्त्यानमिद्धमौद्धत्यकौकृत्यं विचिकित्सा च यथाक्रमं शमथविपश्यनयोरन्तरायं कुरुतः । [319|17] व्युत्थितस्यापि धर्मनिध्यानकाले विचिकित्सान्तरायं करोति । [319|18] अतः पञ्च निवरणान्युक्तानि । [319|19] इदं विचार्यते । [319|19-319|20] विसभागधातुसर्वत्रगाणां निरोधमार्गदर्शनप्रहातव्यानां च सास्रवालम्बनानां यदालम्बनं परिज्ञायते तदा न प्रहीयन्ते । [319|20-319|21] यदा प्रहीयन्ते तदालम्बनं न परिज्ञायते इति कथमेषां प्रहाणम् । [319|21-319|22] नावश्यमालम्बनपरिज्ञानात् क्लेशानां क्षयो भवति । [319|22] किम् तर्हि । चतुर्भिः प्रकारैः । कतमैश्चतुर्भिः । [319|22-319|23] दर्शनहेयानां तावत् [319|24] #<आलम्बनपरिज्ञानात्तदालम्बनसंक्षयात् /># [319|25] #<आलम्बनग्रहाणाच्च ># [319|26-319|27] तत्रालम्बनपरिज्ञानाद् दुःखसमुदयदर्शनहेयानां स्वभूम्यालम्बनानामनास्रवालम्बनानां च । [319|27] तदालम्बनसंक्षयाद् विसभागधातुसर्वत्रगाणाम् । [319|27-320|01] तदालम्बना हि सभागधातुसर्वत्रगाः । [320|01] तेषु प्रहीणेषु ते ऽपि प्रहीणा भवन्ति । [320|01-320|02] आलम्बनप्रहाणान्निरोधमार्गहेयानां सास्रवालम्बनानाम् । [320|02-320|03] ते ह्यनास्रवालम्बनास्तेषामालम्बनम् । [320|03] अतस्तेषु प्रहीणेषु ते ऽपिप्रहीणा भवन्ति । भावनाहेयानां पुनः [320|04] ## [320|05] यस्य हि क्लेशप्रकारस्य प्रतिपक्षो मार्ग उत्पद्यते स प्रहीयते । [320|05-320|06] कस्य पुनः कः प्रतिपक्षः । [320|06] अधिमात्राधिमात्रस्य मृदुमृदुरिति विस्तारेण पश्चात् प्रवेदयिष्यामः । [320|07] कतिविधश्च प्रतिपक्ष इत्याह [320|08] ## [320|09] ## [320|10] प्रहाणप्रतिपक्षः आनन्तर्यमार्गः । [320|10-320|11] आधारप्रतिपक्षस्तस्मात्परेणार्यो मार्गो येन तत्प्रापितं प्रहाणमाधार्यते । [320|11-320|12] दूरीभावप्रतिपक्षो विमुक्तिमार्गात्परेण यो मार्गश्छिन्नप्राप्तिदूरीकरणात् । [320|12] विमुक्तिमार्गो ऽपीत्यपरे । सो ऽपि हि तां प्राप्ति दूरीकरोति । [320|13] विदूषणाप्रतिपक्षो येन मार्गेण तं धातुम् दोषतो दर्शनाद्विदूषयति । [320|13-320|14] अपि त्वेषामियमातुपूर्वीं साध्वी भवेत् । [320|14] विदूषणाप्रतिपक्षो दुःखसमुदयालम्बनः प्रयोगमार्गः । [320|15] प्रहाणप्रतिपक्षः सर्व आनन्तर्यमार्गः । आधारप्रतिपक्षो विमुक्तिमार्गः । [320|15-320|16] दूरीभावप्रतिपक्षो विशेषमार्ग इति । [320|17] प्रहीयमाणः क्लेशः कुतः प्रहातव्यः । [320|18] ## [320|19] न हि संप्रयोगात् क्लेशो विवेचयितुं शक्यते आलम्बनाच्च शक्यते । [320|19-320|20] यस्मान्न पुनस्तदालम्ब्योत्पद्यते । [320|20-320|21] अनागतस्तावच्छक्येतालम्बनाद्विवेचयितुम् । [320|21] अतीतस्तु कथम् । अथालम्बन परिज्ञानात्प्रहातव्य इत्ययमस्यार्थः । [321|01] एषो ऽपि नैकान्तः । तस्माद्वक्तव्यमेतत् । कियता क्लेशः प्रहीणो वक्तव्यः । [321|01-321|02] स्वासंतानिकः प्राप्तिच्छेदात् । [321|02-321|03] पारसांतानिकस्तु क्लेशः सर्वं च रूपमक्लिष्टश्च धर्मस्तदालम्बनस्वासांतानिकक्लेशप्रहाणात् । [321|04] दूरीभाव इत्युच्यते । कतिविध्हो दूरीभावः । चतुर्विधा किल दूरता । [321|05-321|06] ## [321|07] विलक्षणदूरता यथा महाभूतानाम् । वैलक्षण्यात्सहजानामपि दूरता । [321|07-321|08] विपक्षदूरता यथा शीलस्य दौःशील्यम् । [321|08-321|09] देशविच्छेददूरता यथा विप्रकृष्टदेशानां देशविच्छेदात् पूर्वपश्चिमसमुद्रवत् । [321|09] कालदूरता यथा अतीतानागतदूरमुच्यते । दुतस्तद्दूरम् । [321|10] वर्तमानात् । यदनन्तरातमुत्पद्यमानं वा तत् कथं दूरम् । [321|10-321|11] अध्वनानात्वेन तद्दूरं न चिरभूतभावित्वेन । [321|11] वर्तमानमप्येवं दूरं प्राप्नोति । अकारित्रा त्तर्हि तद्दूरम् । [321|12] असंस्कृतस्य कथमन्तिकत्वं सिध्यति । सर्वत्र तत्प्राप्तेः । [321|12-321|13] अतीतानागते ऽपि तत्प्रसङ्गः । [321|13] आकाशं च कथम् । [321|13-321|14] एवं तर्ह्यतीतानागतमन्यो ऽन्यं वर्त्तमानव्यवहितत्वाद् दूरम् । [321|14] वर्त्तमानमुभयो रासन्नत्वादन्तिकम् । [321|14-321|15] असंस्कृतं चाप्यव्यवहितत्वादिति । [321|15] एवमप्यतीतानागतं वर्त्तमानस्यान्तिकत्वादुभयं प्राप्नोति । [321|15-321|16] एवं तु युक्तं स्यात् । [321|16] धर्मस्वलक्षणादनागतं दूरमसंप्राप्तत्वात् । अतीतं च प्रच्युतत्वादिति । [321|17] किम् मार्गविशेषगमनात् क्लेशानां पुनः प्रहाणविशेषो भवति । नैतदस्ति । [321|18] सर्वेषां हि क्लेशानां [321|19] ## [321|20] यस्य यः प्रहाणमार्गस्तेनैव तस्य क्षयः । [321|21] ## [322|01] कतिषु कालेष्वित्याह षट्सु कालेषु । [322|02] ## [322|03] प्रतिपक्षो विमुक्तिमार्ग एतस्मिन्नभिप्रेतः । फलानि चत्वारि श्रामण्यफलानि । [322|04] इन्द्रियविवृद्धिरिन्द्रियसंचारः । एतेषु कालेषु क्लेशस्य विसंयोगलाभः । [322|04-322|05] स पुनरेष यथायोगं द्रष्टव्यः । [322|05] केषाञ्चित् षट्सु कालेषु केषाञ्चिद् यावद्द्वयोः । [322|06] स एव विसंयोगस्तासु तास्ववस्थासु परिज्ञासंज्ञां लभते । [322|06-322|07] द्वे हि परिज्ञे ज्ञानपरिज्ञा प्रहाणपरिज्ञा च । [322|07] तत्र ज्ञानपरिज्ञा सास्रवं ज्ञानम् । [322|07-322|08] प्रहाणपरिज्ञा तु प्रहाणमेव । [322|08] फले हेतूपचारात् । किमेकैव परिज्ञा सर्वप्रहाणम् । नेत्याह । किं तर्हि । [322|09] ## [322|10] तत्र तावत् [322|11] ## [322|12] ## [322|13-322|14] कामधातावाद्यस्य प्रकारद्वयस्य दुःखसमुदयदर्शनहेयस्य प्रहाणमेका परिज्ञा । [322|15] ## [322|16] कामधातावेव निरोधदर्शनहेयस्य प्रकारस्यप्रहाणमेका परिज्ञा । [322|16-322|17] मार्गदर्शनहेयस्यैका । [322|17] यथा कामावचराणां दर्शनप्रहातव्यानां प्रहाणं तिस्रः परिज्ञाः [322|18] ## [322|19] रूपारूप्यावचराणां दर्शनप्रहातव्यानां प्रहाणं तथैव तिस्रः परिज्ञा भवन्ति । [322|19-322|21] दुःखसमुदयदर्शनप्रहातव्यानां प्रहाणमेका निरोधदर्शनहेयानां प्रहाणं द्वितीया मार्गदर्शनहेयानां प्रहाणं तृतीयेति त्रैधातुकानां दर्शनहेयानां प्रहाणं षट् परिज्ञा भवन्ति । [323|01] ## [323|02] ## [323|03] अवरभागीयप्रहाणमेका परिज्ञा । रूपास्रवप्रहाणमेका रूपरागक्षयपरिज्ञा । [323|04] आरूप्याप्तानां सर्वास्रवप्रहाणमेका सर्वसंयोजनपर्यादान परिज्ञा । [323|04-323|05] कस्माद्रूपारूप्यावचराणां भावनाहेयानां प्रहाणं पृथक् परिज्ञा न दर्शनहेयानाम् । [323|05-323|06] भावनाहेयानामतुल्यप्रतिपक्षत्वात् । [323|06] इत्येता नव परिज्ञाः । आसां पूर्विकाः [323|07] #<षट् क्षान्तिफलं ># [323|08] या एव दर्शनहेयप्रहाणस्वभावाः । [323|09] ## [323|10] अवरभागीयप्रहाणादिपरिज्ञा भावनामार्गफलत्वात् । [323|11] कथं क्षान्तिफलं परिज्ञा भवन्ति । क्षान्तीनां ज्ञानपरिवारत्वात् । [323|11-323|12] राजपरिवारे राजोपचारवत् । [323|12] ज्ञानैकफलत्वाच्च । [323|13] ## [323|14] ## [323|15-323|16] वैभाषिकमतेन मौलध्यानफलं पञ्च परिज्ञा या रूपारूप्यावचरक्लेशप्रहाण स्वभावाः । [323|16] कामावचरक्लेशप्रहाणस्यानागम्यफलत्वात् भदन्तघोषकस्य मतेनाष्टौ । [323|17] स हि वीतरागस्यापि कामावचराणां दर्शनहेयानां प्रहाणं दर्शनमार्गफलमिच्छन्ति । [323|18] अनास्रवविसंयोगप्राप्तिलाभात् । अवरभागीयप्रहाणपरिज्ञा त्वनागम्यफलमेव । [323|19] ध्यानान्तरं ध्यानवद्द्रष्टव्यम् । आरुप्याणां तु [323|20] ## [323|21] आकाशानन्त्यायतनसामन्तकस्यैका रूपरागक्षयपरिज्ञा फलम् । [324|01] ## [324|02] मौलानां च त्रयाणामारूप्याणामेकैव सर्वसंयोजनपर्यादानपरिज्ञा फलम् । [324|03] #<आर्यमार्गस्य सर्वाः ># [324|04] नव परिज्ञाः फलम् । [324|05] ## [324|06] लौकिस्य मार्गस्य द्वे अवरभागीयरूपरागक्षयपरिज्ञे फलम् । [324|07] ## [324|08] अन्वयज्ञानस्यापि द्वेपरिज्ञे फलं पश्चिमे । [324|09] ## [324|10] पश्चिमा एव त्रिधातुकभावनाहेय प्रतिपक्षत्वात् । [324|11] #<षट् तत्पक्षस्य पञ्च च ॥ VAkK_5.67 //># [324|12] धर्मज्ञानपक्षस्य षट् परिज्ञाः फलं या एव धर्मज्ञान क्षन्तिज्ञानानाम् । [324|12-324|13] अन्वयज्ञानपक्षस्य पञ्च या एवान्वयक्षान्तिज्ञानानाम् । [324|13] पक्षग्रहणेन हि क्षान्तिज्ञानानि गृह्यन्ते । [324|14] कस्मान्नैकैकं प्रहाणं परिज्ञा व्यवस्थाप्यते । [324|14-324|15] यस्मात् क्षान्तिफलं तावत् प्रहाणं व्यवस्थाप्यते । [324|16] ## [324|17] ## [324|18] यत्रैतानि त्रीणि कारणानि भवन्ति तत् प्रहाणं परिज्ञोच्यते । [324|18-325|01] पृथग्जनस्य तावदनास्रवा विसंयोगप्राप्तिर्नास्ति भवाग्रविकलीकरणं चेति नास्य प्रहाणं परिज्ञाख्यां लभते । [325|01] आर्यस्यापि यत् क्षान्तिफलं तावत् प्रहाणम् । [325|01-325|02] तत्र यावत् दुःखे ऽन्वयज्ञानक्षान्तावनास्रवा विसंयोगप्राप्तिरस्ति न तु भवाग्रविकलीकृटम् । [325|02-325|03] दुःखे ऽन्वयज्ञाने उभयमस्ति न तु हेतुद्वयसमुद्घातः । [325|03-325|04] समुदयदर्शनप्रहातव्यस्य सर्वत्रगहेतोरप्रहीणत्वात् । [325|04] अन्येषु धर्मान्वयज्ञानेषु सर्वं त्रयमस्ति । [325|04-325|05] अतस्तास्ववस्थासु प्रहाणं परिज्ञाख्यां लभते । [325|05] ज्ञानफलं तु प्रहाणम् । अतश्च कारणत्रयात् परिज्ञाख्यां लभते । [325|06] चतुर्थाच्च [325|07] ## [325|08] यदा धातुं समतिक्रामति । [325|08-325|09] कृत्स्नधातुवेराग्यात् उभयसंयोगवियोगं पञ्चमं कारणमाहुरपरे । [325|09-325|10] यः प्रकारः प्रहीणो यदि तत्रान्येन तदालम्बनेन क्लेशेन विसंयुक्तो भवतीति । [325|10-325|11] स तु नास्य उभयहेतुसमुद्घातात् धातुसमतिक्रमाच्चेति न ब्रूमः । [325|12] कः कतिभिः परिज्ञाभिः समन्वागतः । [325|13] ## [325|14] पृथग्जनस्तावन्नैव समन्वागतः । [325|14-325|15] आर्यो ऽपि दर्शनमार्गस्थो यावत्समुदयधर्मज्ञानक्षान्तिं नैव समन्वागतः । [325|15] समुदये धर्मज्ञान एकया समन्वागतः । [325|15-325|16] समुदये ऽन्वयज्ञाने द्वाभ्याम् । [325|16-325|17] निरोधे धर्मज्ञाने तिसृभ्हिर्निरोधान्वयज्ञाने चतसृभिर्मार्गधर्मज्ञाने पञ्चभिः । [325|18] ## [325|19-325|20] भावनामार्गस्थः पुनरार्यपुद्गलो मार्गान्वयज्ञाने षडिभिः परिज्ञाभिः समन्वागतो यावत् कामवैराग्यं न प्राप्तः । [325|20-325|21] परिहीणो वा ततः कामवैराग्यं प्राप्तः पूर्वं पश्चाद् वा एकया 'वरभागीयप्रहाणपरिज्ञया । [325|21-325|22] अर्हत्त्वं प्राप्त एकयैव सर्वसंयोजनपर्यादानपरिज्ञया । [325|22-325|23] परिहीणो ऽपि रूपावचरेण पर्यवस्थानेनैकया 'वरभागीयप्रहाणपरिज्ञया । [325|23-325|24] रूपवैराग्यं प्राप्तो द्वभ्यामवरभागीयप्रहाणरूपरागक्षयपरिज्ञाभ्याम् । [325|24] प्रहीणो ऽप्यारूप्यावचरेण पर्यवस्थानेनाभ्यामेव । [325|24-325|25] किं पुनः कारणमनागाम्यर्हतोरेकैव परिज्ञा व्यवस्थाप्यते न भूयस्यः । [325|25-325|01] यस्मात् [326|01] ## [326|02-326|03] द्वाभ्यां कारणाभ्यां परिज्ञानां संकलनं भवत्येकत्वेन व्यवस्थापनं धातुवैराग्यात् फलप्राप्तितश्च । [326|03] तयोश्चावस्थयोरेतदुभयं भवति । [326|03-326|04] अतः सर्वं प्रहाणं संकलय्यैका परिज्ञोच्यते । [326|05] अथ कः कति परिज्ञास्त्यजति लभते वा । [326|06] ## [326|07] एकां त्यजति अर्हत्त्वात् कामवैराग्याद् वा परिहीयमाणः । [326|07-326|08] द्वे परिज्ञे त्यजत्यनागामी रूपवीतरागः कामवैराग्यात् परिहीयमाणः । [326|08-326|09] पञ्च त्यजति वीतरागपूर्वी मार्गान्वयज्ञाने । [326|09-326|10] स ह्यवरभागीयप्रहाणपरिज्ञालाभे पूर्विकाः पञ्च परिज्ञास्त्यजति । [326|10] षट् परिज्ञास्त्यजत्यानुपोऊर्विकः कामवैराग्यात् । लाभे ऽप्येवमेव । [326|10-326|11] कश्चिदेकां परिज्ञां लभते । [326|11] यः कश्चिदपूर्वा लभते । [326|11-326|12] कश्चिद् द्वे यः केवलादारूप्यधातुवैराग्यात् परिहीयते । [326|12] कश्चित् षट् यो ऽनागामिफलात् परिहीयते । [326|12-326|13] पञ्च तु नै कश्चिल्लभते । [326|14] समाप्तः परिज्ञाप्रसङ्गः ॥ ===================================================================== [326|15-326|16] अभिधर्मकोशभाष्ये ऽनुशयनिर्द्देशो नाम पञ्चमं कोशस्थानं समाप्त्मिति ॥ [326|17] श्रीलामावाकस्य यदत्र पुण्यम् । षष्ठं कोशस्थानम् ===================================================================== नमो बुद्धाय ===================================================================== [327|03] उक्तं यथा प्रहाणं परिज्ञाख्यां लभते । तदपि च [327|04] ## [327|05] दर्शनहेया भावनाहेयाश्च क्लेशा इति विस्तरेणाख्यातम् । [327|05-327|06] ताविदानीं दर्शनभावनामार्गौ किमनास्रवौ सास्रवाविति वक्तव्यम् । [327|06] अत इदमुच्यते [327|07] ## [327|08] द्विधो भवनामार्गो लौकिकोक् लोकोत्तरश्च । [327|08-327|09] दर्शनमार्गस्तु लोकोत्तर एव त्रैधातुकप्रतिपक्षत्वात् । [327|09] नवप्रकाराणां दर्शन हेयानां सकृत्प्रहाणाच्च । [327|09-327|10] न हि लौकिकस्य एषा शक्तिरस्ति । [327|11] सत्यदर्शनादित्युक्तम् । कानीमानि सत्यानि कति च । [327|12] ## [327|13] ववोक्तानि । सास्रवानास्रवधर्मनिर्देशे । [327|13-327|15] "अनास्रवा màrgasatyami"ti स्वशब्देन "प्रतिसंख्यानिरोधो यो विसंयोग" इति निरोधसत्यं "दुःखं समुदयो लोक" इत्यत्र दुःखसमुदयसत्ये । [327|15] किमेष एवैषामनुक्रमः । नेत्याह । किं तर्हि । [327|16] ## [327|17] ## [327|18] एष एषामनुक्रमः । स्वभावस्तु यथा पूर्वमुक्तस्तयैवेतिप्रदर्शनार्थस्तथाशब्दः । [327|18-327|19] स पुनरयम् [327|20] ## [328|01] यस्य हि सत्यस्याभिसमयः पूर्वस्य पूर्वनिर्देशः । [328|01-328|02] इतरथा हि पूर्वं हेतुनिर्देशो ऽभविष्यत् पश्चात् फलनिर्देशः । [328|02] केषाञ्चिदुत्पत्त्यनुकूला देशनाः । [328|03] यथा स्मृत्युपस्थानध्यानादीनाम् । [328|03-328|04] देषाञ्चित्प्ररूपणानुकूला देशना यथा सम्यक् प्रहाणानाम् । [328|04] न ह्येष नियमो यत् पूर्वमुत्पन्नानां प्रहाणाय च्छन्दं जनयति । [328|04-328|05] पश्चादनुत्पन्नानामनुत्पादायेति । [328|05] सत्यानां त्वभिसमयानुकूला देशना । [328|05-328|06] किं पुनः कारणमेवमेषां सत्यानामभिसमयः । [328|06-328|07] यत्र हि सत्तो येन च वाध्यते यतश्च मोक्षं प्रर्थयते तदेवादौ व्यवचारणावस्थायां दुःखसत्यं परीक्ष्यते । [328|07-328|08] पश्चात्को ऽस्य हेतुरिति समुदयसत्यं को ऽस्य निरोध इति निरोधसत्यं को ऽस्य मार्ग इति मार्गसत्यम् । [328|08-328|09] व्याधिं दृष्ट्वा तन्निदानक्षयमेषजान्वेषाणवत् । [328|09] सूत्रे ऽप्येष एव सत्यानां दृष्टान्तो दर्शितः । [328|10] कतमस्मिन् सूत्रे । "चतुर्भिरङ्गैः समन्वागतो bhiùaktalpasartte"tyatra / [328|10-328|11] यथा च व्यवचारणावस्थायां सत्यपरीक्षा तथाभिसमयावस्थायां सत्याभिसमयः । [328|11-328|12] पूर्ववेधात् । [328|12] दृष्टभूमिनिःसंगाश्वधावनवत् । अभिसमय इति को ऽर्थः । [328|12-328|13] अभिसंबोध इणो बोधनार्थत्वात् । [328|13] करमादनास्रव एव न सास्रवः । स हि निर्वाणाभिमुखः सम्यक्बोधः । [328|14] सम्यगिति तत्त्वेन । तत्र फलभूता उपादानस्कन्धा दुःखसत्यम् । [328|15] हेतुभूताः समुदयसत्यम् । समुदेत्यस्मादिति कृत्वा । [328|15-328|16] अत एव तयोः फलहेतुभावान्नामतो भेदो न द्रव्यतः । [328|16] निरोधमार्गयोस्तु द्रव्यतो ऽपि । [328|16-328|17] आर्यसत्यानीति सूत्र उच्यन्ते । [328|17] को ऽस्यार्थः । [328|17-328|18] आर्याणामेतानिसत्यानि तस्मादार्यसत्यानीति सूत्र एवोक्तम् । [328|18] किमन्येषामेतानि मृषा । सर्वेषामेतानि सत्यान्यविपरीतत्वात् । [328|18-328|19] आर्यैस्तु यथैतानि तथा दृष्टानि नान्यैः । [328|19-328|20] अत आर्याणामेतानि सत्यान्युच्यन्ते न त्वनार्याणां वीपरीतदर्शनात् । [328|21-328|22] "यदार्याः सुखतः प्राहुस्तत् परे दुःखतो बिदुः । यत्परे सुखत्ः प्राहुस्तदार्या दुःखतो बिदुः ॥" [328|23] इति गाथा । द्वे आर्याणां सत्ये द्वे आर्ये चार्याणां च सत्ये इत्यपरे । [328|23-328|24] यथा वेदनैकदेशो दुःखस्वभावः । [328|24] कथं सर्वे सास्रवाः संस्कारा दुःखमित्युच्यन्ते । [328|25-328|26] ## [329|01] तिस्रो हि दुःखता दुःखदुःखता संस्कारदुःखता विपरिणामदुःखता च । [329|01-329|02] ताभिर्यथायोगमशेषतः सर्व सास्रवाः संस्कारा दुःखाः । [329|02] तत्र मनाषा विपरिणामदुःखतया । [329|03] अमनाषा दुःखदुःखतया । तेभ्यो ऽन्ये संस्कारदुःखतया । [329|03-329|04] के पुनर्मनापाः के ऽमनाषाः के क्नोभयथा । [329|04-329|05] तिस्रो वेदना यथाक्रमं तद्वशेन सुखवेदनीयादयो ऽपि संस्कारा मनापादिसंज्ञां लभन्ते । [329|05-329|06] सुखाया हि वेदनाया विपरिणामेन दुःखता । [329|06-329|07] सूत्र उक्तं "सुखा वेदना उत्पादमुखा स्थितिसुखा vipariõàmaduþkh"ti / [329|07] दुःखायाः दुःखस्वभावेनैव दुःखता । [329|07-329|08] "दुःखा वेदना उत्पाददुःखा स्थितिदुःखा" इति सूत्रे । [329|08] अदुःखासुखावेदनायाः संस्कारेणैव दुःखता । [329|09] "प्रत्ययाभिसंस्करणाद्यदनित्यं tadduþkhami"ti । [329|09-329|10] वेदनावत्तद्वेदनीया अपि संस्कारा उच्यन्ते । [329|10] दुःखमेव दुःखता दुःखदुःखता । एवं यावत् संस्कारा एव दुःखतेत्यपरे । [329|11] असाधारणत्वात् मनाषा 'मनापानां विपरिणामदुःखदुःखते उक्ते । [329|11-329|12] सर्वे तुसंस्काराः संस्कारदुःखतया दुःखाः । [329|12] तांस्त्वार्या एव पश्यन्ति ॥ आह चात्र । [329|13-329|16] "ऊर्णापक्ष्म यथैव हि करतलसंस्थं न वेद्यते पुम्भिः अक्षिगतं तु तथैव हि जनयत्यरतिं च पीडं च । करतलसदृशो बालो न वेत्ति संस्कारदुःखतापक्ष्म अक्षिसदृशस्तु विद्वांस्तेनैवोद्विज्यते gàóhami"ti ॥ [329|17-329|18] न हि बालानामावीचिकेष्वपि स्कन्धेषु तथा दुःखबुद्धिः प्रवर्तते यथार्याणां भावाग्रिकेष्वपीति । [329|18] एवं तर्हि मार्गस्यापि संस्कारदुःखताप्रसङ्गः । [329|19] संस्कृतत्वात् । प्रतिकूलं हि दुःखमिति लक्षणान्न मार्गो दुःखम् । [329|19-329|20] न हि तस्योत्पाद आर्याणां प्रतिकूलः सर्वदुःखक्षयावाहनात् । [329|20-329|21] यदापि ते निर्वाणं शान्ततः पश्यन्ति तदापि यदेव दुःखतो दृष्टं तस्यैव निरोधं शान्ततः पश्यन्तिन मार्गस्य । [329|21-329|22] यदापि दुःखमप्यत्रास्ति तस्मात् दुःखमेवार्यसत्यमुच्यते । [329|22-329|23] सुखस्याल्पत्वात् मूद्गादिभावे ऽपि माषराश्यपदेशवदित्येके । [329|23-329|24] को हि विद्वान् परिषेकसुखाणुकेन गण्डसुखमिति व्यवस्येत् । [329|24] आह खल्वपि [329|25-329|26] "दुःखस्य च हेतुत्वात् दुःखैश्चानल्पकैः समुदितत्वात् । दुःखे च सति तदिष्टेर्दुःखं सुखमिति व्यवस्यन्ति" इति ॥ [330|01] सहैव तु सुखेन सर्वं भवमार्या दुःखतः पश्यन्ति । संस्कारदुःखतैकरसत्वात् । [330|01-330|02] अतो दुःखमेवार्यासत्यं व्यवस्थाप्यते न सुखम् । [330|02-330|03] कथमिदानीं सुखस्वभावां वेदनां दुःखतः पश्यन्ति । [330|03] अनित्यतया प्रतिकूलत्वात् । यथा रूपसंज्ञादीन्यपि दुःखतः पश्यन्ति । [330|04] न चतान्येवं दुःखानि यथा दुःखवेदनेति । यस्तु मन्यते दुःखहेतुत्वादिति । [330|05] तस्यासौ समुदयाकारः स्यान्न दुःखकारः । [330|05-330|06] आर्याणां चरूपारुप्योपपत्तौ कथं दुःखसंज्ञा प्रवर्तेत । [330|06-330|07] न हि पुनस्तेषां दुःखवेदनाहेतुः स्कन्धा भवन्ति । [330|07] संस्कारदुःखता च सूत्रे किमर्थं पृथगुक्ता भवेत् । [330|07-330|08] यदि तर्ह्यनित्यत्वात् दुःखतःपश्यन्ति । [330|08] अनित्यदुःखाकारयोः कः प्रतिविशेषः । [330|08-330|09] उदयव्ययधर्मित्वादनित्यं पश्यन्ति । [330|09] प्रतिकूलत्वात् दुःखम् । [330|09-330|10] अनित्यं तु दृश्यमानं प्रतिकूलं भवतीत्यनित्याकारो दुःखाकारमाकर्षति । [330|10-330|11] नास्त्येव सुख वेदनेत्येकीया दुःखैव तु सर्वा । [330|11] कथमिदं गम्यते । सूत्राद्युक्तितश्च । कथं तावत्सूत्रात् । [330|11-330|12] उक्तं हि भगवता "यत्किञ्चिद्वेदितमिदमत्र duþkhasye"ti । [330|12-330|13] "दुःखा वेदना दुःखतो draùñavye"ti । [330|13] "दुःखे सुखमिति संज्ञाविपर्यास" इति । एवं तावत्सूत्रात् । कथं युक्तितः । [330|14] सुखहेत्वव्यवस्थानात् । [330|14-330|15] य एव हि केचित्पानभोजनशीतोष्णादय इष्यन्ते सुखहेतवस्त एवात्युपयुक्ता अकालोपयुक्ताश्च पुनर्दुःखहेतवः संपद्यन्ते । [330|15-330|17] न च युक्ता सुखहेतुबृद्धच्या समेन वा 'न्यस्मिन्काले दुःखोत्पत्तिरित्यादित एव ते दुःखहेतवो न सुखस्य । [330|17] अन्ते तु तद्दुःखं वृद्धिमापन्नं व्यक्तिमापद्यत इति । [330|17-330|18] एवमीर्यापथविकल्पे ऽपि वक्तव्यम् । [330|18] दुःखप्रतिकारे च सुखबुद्धेर्दुःखविकल्पे च । [330|18-330|20] न हि तावत् सुखमिति वेद्यते किञ्चिद्यावन्न दुःखान्तरेणोपद्रुतो भवति क्षुत्पिपासाशीतोष्णश्रमकामरागप्रभवेण । [330|20-330|21] तस्मात् प्रतीकार एवाविदुषां सुखबुद्धिर्नसुखे दुःखविकल्पे च वालः सुखबुद्धिमुत्पादय्न्ति यथांशादंशं भारं संचारयन्तः । [330|22] तस्मान्नास्त्येव सुखमिति । अस्त्येवेत्याभिवार्मिकाः । एष एव चन्यायः । [330|22-330|23] कथं कृत्वा । [330|23] इदं हि तावदयं प्रष्टव्यः सुखापवादी । किमिदं दुःखं नाम । [330|23-330|24] यद्वाधनात्मकं चेत् । [330|24] कथमिति वक्तव्यम् । उपघातकं चेत् । अनुग्राहकं सुखमिति सिद्धम् । [330|24-330|25] अनभिप्रेतं चेत् । [330|25] अभिप्रेतं सुखमिति सिद्धम् । [330|25-330|26] तदेव ह्यभिप्रेतं पुनरनभिप्रेतं भवत्यार्याणां नैवाल्पकाले । [330|26] तस्मादनिष्पनमभिप्रेतत्वं चेत् । न । अन्यथा 'नभिप्रेतत्वात् । [330|27] या हि वेदना स्वेन लक्षणेनाभिप्रेता नासौ पोउओनस्तेनैव जात्वनभिप्रेता भवति । [330|27-331|02] तथा ह्येनामाकारान्तरेण विदूषयन्त्यार्याः प्रमादपदं चैनां पश्यन्ति महाभिसंस्कारसाध्यां च विपरिणामिनीं चानित्यां चयेनानभिप्रेता भवति । [331|02] न तु खलु स्वलक्षणाकारेण । [331|03-331|04] यदि चासौ स्वेनात्मनानभिप्रेता भवेन्नैव तस्यां कस्यचिद्रागो भवेद्यतो वैराग्यार्थं प्रकारान्तरेणापि दोषवतीं पश्येयुः । [331|04] तस्मादस्त्येव स्वलक्षणतः सुख वेदना ॥ [331|05-331|07] यत्तु भगवतोक्तं "यत्किञ्चिद्वेदितमिदमत्र duþkhasye"ti तद्भगवतैव नीतार्थं "संस्कारानित्यतामानन्द मया संघाय भाषितं संस्कारविओपरिणामतां च यत्किञ्चिद्वेदितमिदमत्र duþkhasye"ti । [331|07-331|08] अतो न दुःख-दुखतां संधायैतदुक्तमिति सिद्धं भवति । [331|08-331|09] यदिच स्वभावत एव सर्वं वेदितव्यं दुःखमभविष्यत्किमर्थमार्यानन्द एवं भगवन्तमप्रक्ष्यत् । [331|09] तिस्र इमे वेदना उक्ता भगवता सुखा दुःखा 'दुःखासुखा च । [331|10] उक्तं चेदं भगवता "यत्किञ्चिद्वेदितमिदमत्र duþkhasye"ti । [331|10-331|11] किं नु संधाय भगवता भाषितम् यत्किञ्चिद्वेदितमिदमत्र दुःखस्येति । [331|11-331|12] एवं हि सो ऽप्रक्ष्यत् किं नु संधाय भाषितं तिस्रो वेदना इति । [331|12] भगवानष्येव व्याकरिष्यत् । [331|12-331|13] इदं मया संधाय भाषितं तिस्रो वेदना इति । [331|13] न त्वेवमाह । तस्मात्सन्त्येव स्वभावतस्तिस्रो वेदनाः । [331|14-331|15] इदं तु संधाय मया भाषितं यत्किम्चिद्वेदितमिदमत्र दुःखस्येत्याभीप्रायिकमेतद्वाक्यं दर्शयति । [331|15] यदष्युक्तं "सुखा वेदना दुःखेति draùñavye"ti । उभयं तस्यामस्ति । [331|15-331|16] सुखत्वं च स्वभावतोमनापत्वाद् दुःखत्वं च पर्यायतो विपरिणामानित्यधर्मत्वात् । [331|16-331|17] सा तु सुखतो दृश्यमाना बन्धाय कल्पते तदास्वादनात् । [331|17-331|18] दुःखतो दृश्यमाना मोक्षाय कल्पते । [331|18] तद्वैराग्यादिति । [331|18-331|19] यथा दृश्यमाना मोक्षाय कल्पते तथैनां द्रष्टुमाज्ञापयन्ति बुद्धाः । [331|19] कथमिदं गम्यते स्वभावतः सा सुखेति । य दाह [331|20-331|21] "संस्कारानित्यतां ज्ञात्वा अथो विपरिणामताम् । वेदना दुःखतः प्रोक्ता संबुद्धेन प्रजाननेति" ॥ [331|22] यदपि चोक्तं "दुःखे सुखमिति संज्ञाविपर्यास" इति । आभिप्रायिक एष निर्देशः । [331|23] लोकस्य हि सुखसंज्ञा वेदनायां कामगुणेषूपपत्तौ च । [331|23-331|24] तत्र सूखं वेदनां पर्यायेण दुःखं सतीमेकान्तसुखां पश्यतो विपर्यासः । [331|24] एवमुपपत्तिम् । [331|25] तस्मान्नातः सुखवेदना 'भावसिद्धिः । [331|25-331|26] यदि तु स्वभावत एव सर्वं वेदितं दुःखमभविष्यत् तिस्रो वेदना इति वचने कोगुणो ऽभविष्यत् । [331|26-332|01] लोकानुवृत्त्येति चेत् न । [332|01-332|02] सर्ववेदितदुःखत्वस्य संस्कारविपरिणामानित्यतां संधाय भाषितवचनात् यथाभूतवचनाच्च । [332|02-332|04] "यच्च सुखेन्द्रियं यच्च सौमनस्येन्द्रियं सुखैषा वेदना द्रष्टव्ये" ति विस्तरेणोक्त्वा "येनेमानि पञ्चेन्द्रियाण्येवं यथाभूतं सम्यक् प्रज्ञया दृष्टानि त्रीणि चास्य संयोजनानि प्रहीणानि भवन्ती" त्येवमादि । [332|04-332|05] लोको ऽपि च कथं दुःखां वेदनां त्रिविधां व्यवस्येत् । [332|05] मृद्वधिमात्रमध्यासु यथाक्रमं सुखादिबुद्धिरिति चेत् । न । [332|06] सुखस्यापि त्रिविधत्वात् मृद्वादिषु दुःखेष्वधिमात्रा दिसुखबुद्धिः स्यात् । [332|06-332|08] यदा च गन्धरसस्प्रष्टव्यविशेषजं सुखं वेदयते तदा कतमत् दुःखं मृदुभूतं यत्रास्य सुखबुद्धिर्भवति । [332|08-332|09] अनुत्पन्नविनष्टे चतस्मिन्मृदुनि दुःखे सुतरां सुकबुद्धिः स्यात् । [332|09] अशेषदुःखापगमात् । एवं कामसुखसंमुखीभावे ऽपि वक्तव्यम् । [332|10-332|11] कथं च नामेदं योज्यते यन्मृदुनिवेदिते सुव्यक्तस्तीव्रो ऽनुभवो गृह्यते मध्ये पुनरव्यक्त इति । [332|11] त्रिषु च ध्यानेषु सुखवचनात् मृदु दुःखं स्यात् । [332|11-332|12] ऊर्ध्वमदुःखसुखवचनान्मध्यं दुःखमिति न युज्यते मृद्वादिषु दुःखेषु दुःखेषु सुखादिवेदनाव्यवस्थानम् । [332|12-332|14] उक्तं च भगवता "रूपं चेन्महानामन्नेकान्तदुःखमभविष्यन्न सुखं न sukhànugatami"tyevamàdi / [332|14] तस्मादप्यस्ति किञ्चित्सुखम् । [332|14-332|15] एवं तावन्न सूत्रात्सुखवेदना 'भावः सिध्यति । [332|15] यत्पुनः सुखहेत्वव्यवस्थानादित्युक्तम् । हेत्वपरिज्ञानादिदमुच्यते । [332|16] आश्रयविशेषापेक्षो हि विषयः सुखहेतुर्वा भवति दुःखहेतुर्वा । न केवलो विषयः । [332|17-332|18] स यां कामवस्थां प्राप्य सुखहेतुर्भवति न तां पुनः प्राप्य कदाचिन्न भवतीति व्यवस्थित एव सुखहेतुः । [332|18-332|20] तद्यथा स एवाग्निः पाक्यभूतविशेषापेक्षः स्वादुपाकहेतुर्भवति स एवास्वादपाकहेतुः न तु यां पाक्यभूतावस्थां प्राप्य स्वदुपाकहेतुस्तां पुनः प्राप्य न हेतुरित्येष दृष्टान्तः । [332|20-332|21] ध्यानेषु च कथं न व्यवस्थितः सुखहेतुः । [332|21-332|22] यत्तु पुनः दुःखप्रतिकारे सुखबुद्धिरित्युक्तं तत्र विहितः प्रतीकारः । [332|22-332|23] यदा गन्धादिविशेषजं सुखं वेदयते तदा कस्य प्रतीकारेषु सुखबुद्धिर्भवत्यनुत्पन्नविनष्टे च तस्मिन् दुःखे सुतरां सुखबुद्धिः स्यात् । [332|23-332|24] ध्यानजे सुखे कः कस्य प्रतीकार इत्येवमादि । [332|24-332|25] भावसंचारे ऽपि चावस्थान्तरजं सुखमेवोत्पद्यते । [332|25] यावदसौ तादृशी कायावस्था 'न्तर्घीयते । [332|25-332|26] अन्यथा हि पश्चाद्भूयसी सुखबुद्धिः स्यात् । [332|26] एवं श्रान्तस्येर्यापथविकल्पेषु वेदितव्यम् । [332|27] "अन्ते कुतो दुःखबुद्धिरारम्भो यदि नादित" इति [333|01] चेत् । कायपरिणामविशेषान्मद्यादीनामन्ते माधुर्यशुक्ततावत् । [333|01-333|02] तस्मादस्त्येव सुखा वेदनेति सिद्धम् । [333|02] त्रिदुःखतायोगाद्वा सर्वं सास्रवं दुःखमिति । [333|02-333|03] यत्तु समुदयसत्यं तदेवोच्यते । [333|03] इदमुत्सूत्रम् सूत्रे हि तृष्णैवोक्ता । प्रधान्यादसौ सूत्र उक्ता । [333|03-333|04] अन्ये ऽपि तु समुदयः । [333|04] कथमिदं प्रत्येतव्यम् । अन्यत्रान्यस्यापि वचनात् । उक्तं हि भगवता । [333|05] "कर्म च तृष्णा च अथो अविद्या संस्काराणां हेतुरभिसंपराय" इति । [333|06] पुनश्चोक्तं "पञ्च बीजजातानीति सोपादानस्य विज्ञानस्यैतदधिवचनम् । [333|07] पृथिवीधातुरिति चतसृणां vij¤ànasthitãnàmetadadhivacanami"ti / [333|07-333|08] तस्मादाभिप्रायिकः सूत्रेषु निर्देशो लाक्षणिकस्त्वभिधर्मे । [333|08-333|09] अपि त्वभिनिर्वृत्तिहेतुं ब्रूवता समुदयसत्यं तृष्णैवोक्ता । [333|09-333|10] उपपत्त्यभिनिर्वृत्तिहेतुं सहेतुकं ब्रूवता गाथायां कर्म च तृष्णा चाविद्योक्ता । [333|10-333|11] "कर्महेतुरूपपत्तये तृष्णाहेतुरभिनिर्वृत्तय" इति सूत्रे वचनात् । [333|11-333|12] सहेतुसप्रत्ययसनिदानसूत्रक्रमेण वा बीजक्षेत्रभावं प्रतिपादयता विज्ञानादयो ऽष्युक्ताः । [333|12] का पुनरुषपत्तिः का चाभिनिर्वृत्तिः । [333|12-333|13] धातुगतियोन्यादिप्रकारभेदेनात्मभावस्योषपदनमुपपत्तिः । [333|13] अभेदेन पुनर्भवप्रतिसंधानमभिनिर्वृत्तिः । [333|14] तयोर्यथाक्रमं कर्म च भवतृष्णा च हेतुः । [333|14-333|15] तद्यथा बीजं शालिवादिजातिप्रकारभेदेनाङ्कुरोओपपदनस्य हेतुः । [333|15] आपः पुनरभेदेन सर्वङ्कुरप्ररोहमात्रस्येत्येव दृष्टान्तः । [333|16] तृष्णा 'भिनिर्वृत्तिहेतुरिति का 'त्र युक्तिः । वीततृष्णस्य जन्माभावात् । [333|16-333|17] उभये ऽपि ब्रियन्ते । [333|17] सतृष्णा वीततृष्णाश्च । सतृष्णा एव जाता दृश्यन्ते न वीततृष्णा इति । [333|18] विना तृष्णया जन्माभावात् । भवस्याभिनिर्वृत्तौ तृष्णाहेतुं प्रतीमः । [333|18-333|19] संततिनमनाच्च । [333|19] यत्र च सतृष्णा तत्राभीक्ष्णं चित्तसंततिं नमन्तीं पश्यामः । [333|19-333|20] तस्मात् पुनर्भवे ऽष्येवमिति व्यवस्यामः । [333|20-333|21] न चात्मभाव एवं केनचिदागृहीतो यथा तृष्णया । [333|21] शुष्कमसूरोपस्नानलेपाङ्गवत् । [333|21-333|22] न चान्यो हेतुरेवमनुषत्तो यथात्मस्नेह इत्येषा युक्तिः । [333|23] चत्वार्यपि सत्यान्युक्तानि भगवता । [333|23-333|24] द्वे अपि सत्ये संवृतिसत्यं परमार्थसत्यं च । [333|24] तयोः किं लक्षणम् । [334|01-334|02] ## [334|03] यस्मिन्नवयवशो भिन्ने न तद्बुद्धिर्भवति तत् संवृतिसत् । तद्यथा घटः । [334|04] तत्र हि कपालशो भिन्ने घटबुद्धिर्न भवति । [334|04-334|05] तत्र चान्यानपोह्य धर्मान् बुद्धच्या तद्बुद्धिर्न भवति तच्चापि संवृतिसद्वेदितव्यम् । [334|05] तद्यथाम्बु । [334|05-334|06] तत्र हि बुद्धच्या रूपादीन्धर्मानषोह्याम्बुबुद्धिर्न भवति । [334|06-334|07] तेष्वेव तु संवृतिसंज्ञा कृतेति संवृतिवशात् घटश्चाम्बु चास्तीति ब्रूबन्तः सत्यमेवाहुर्न मृषेत्येतत्संवृतिसत्यम् । [334|07-334|08] अतोन्यथा परमार्थ सत्यम् । [334|08] तत्र भिन्ने ऽपोइ तद्बुधिर्भवत्येव । [334|08-334|09] अन्यधर्मापोहे ऽपि बुद्धच्या तत् परमार्थसत् । [334|09] तद्यथा रूपम् । [334|09-334|10] तत्र हि परमाणुशो भिन्ने वस्तुनि रसार्हानपि च धर्मानपोह्य बुद्धच्या रूपस्य स्वभावबुद्धिर्भवत्येव । [334|10] एवं वेदनादयो ऽपि द्रष्टव्याः । [334|10-334|11] एतत् परमार्थेन भावात् परमार्थसत्यमिति । [334|11-334|12] यथा लोकोत्तरेन ज्ञानेन गृह्यते तत् पृष्ठलब्धेन वा लौकिकेन तथा परमार्थसत्यम् । [334|12-334|13] यथान्येन तथा संवृतिसत्यम् इति पूर्वाचार्याः । [334|13] उक्तानि सत्यानि । [334|14] कथं पुनस्तेषां दर्शनं भवति । वक्तव्यम् । अत आदिप्राथानमारभ्योच्यते । [334|15] ## [334|16] सत्यानि ह द्रष्टुकाम आदित एव शीलं पालयति । [334|16-334|17] ततः सत्यदर्शनस्यानुलोमं श्रुतमुद्गृह्लात्यर्थं वा श्रुणेनि । [334|17-334|18] श्रुत्वा चिन्तयति अविपरीतं चिन्तयित्वा भावनायां प्रयुज्यते । [334|18] समाधौ तस्य श्रुतमयीं प्रज्ञां निश्रित्य चिन्तामयी जायते । [334|18-334|19] चिन्तामयीं निश्रित्य भावनामयी जायते । [334|20] किं पुनरासां प्रज्ञानां लक्षणम् । [334|21] ## [334|22] नामालम्बना किल श्रुतमयी प्रज्ञा । नामार्थालम्बना चिन्तामयी । [334|22-334|23] कदाचिद्वच्यञ्जनेनार्थमाकर्षति कदाचिदर्थेन व्यञ्जनम् । [334|23] अर्थलम्वनैव भावनामयी । [334|24] सा हि व्यञ्जननिरपेक्षा अर्थे प्रवर्तते । [334|24-335|01] तद्यथा 'म्भसि प्लोतुमशिक्षितः प्लवन्नेव मुञ्चति । [335|01] कियच्छिक्षितः कदाचित् मुञ्चेत् कदाचिदालम्वते । [335|01-335|02] सुशिक्षिता प्लवन् निरपेक्षस्तरतीत्येष दृष्टान्तः इति वैभाषिकाः । [335|02-335|03] अस्यां तु कल्पनायां चिन्तामयी प्रज्ञा न सिद्धच्यतीत्यपरे । [335|03-335|04] याहि नामालम्बना श्रुतमयी प्राप्नोति या 'र्थालम्बना भावनामयीति । [335|04-335|05] इदं तु लक्षणं नानिरवद्यं विद्यते । [335|05] आप्तवचनप्रामाण्यजातनिश्चयः श्रुतमयी । युक्तिनिध्यानजश्चिन्तामयी । [335|06] समाधिज्जो भावनामयीति । हेतौ मयट्विधानात् । [335|06-335|07] यद्यथा 'न्नमयाः प्राणाः तृणमय्यो गायः इति । [335|08] तस्य पुनरेवं भावनायां प्रयुक्तस्य कथं भावना संपद्यत इत्याह । [335|09] ## [335|10] यदि हि कायचित्ताभ्यां व्यपकृष्टो भवति । संसर्गाकुशलवितर्कदूरीकरणात् । [335|11] तत्तर्हि व्यपकर्षद्वयं कस्य सुकरं भवति । यो ऽल्पेच्छः संतुष्टश्च । [335|12] ## [335|13] का पुनरियमसंतुष्टिः । का च महेच्छता । [335|14] ## [335|15] लब्धेषु किल प्रणीतेषु चीवरादिषु भूयस्कामत 'संतुष्टिः । [335|15-335|16] अलब्धेषु तत्कामता महेच्छतेत्याभिधार्मिकाः । [335|16-335|17] ननु च सा 'तिभूयस्कामता 'लब्ध एव न लब्धे भवतीति को ऽनयोर्विशेष इति वक्तव्यमेतद् । [335|17] एवं तु युज्यते । [335|17-335|18] लब्धेनाप्रणीतेनाप्रभूतेन परितापो ऽसंतुष्टिः । [335|18] अलब्धप्रणीतप्रभूतेच्छा महेच्छता । [335|19] ## [335|20] असंतुष्टिमहेच्छताविपर्ययेण तत्प्रतिपक्षौ वेदितव्यौ । [335|20-335|21] संतुष्टिश्चाल्पेच्छता चेति । [336|01] ## [336|02] तद्विपक्षाविति वर्तते । त्रिधातुकौ च पोरतिसंयुक्तौ च । सास्रवानास्रवत्वात् । [336|03] असंतुष्टिमहेच्छते च कामावचर्यावेव । [336|04] कः पुनरनयोरल्पेच्छतासंतुष्टच्योः स्वभाव इत्याह । [336|05] ## [336|06] अलोभस्वभावे ह्येते । [336|07] #<आर्यवंशाश्च ># [336|08] अलोभ इति वर्तते । आर्याणामेभ्यः प्रसवादार्यवंशाश्चत्वारः । [336|08-336|09] ते ऽप्यलोभस्वभावाः । [336|10] ## [336|11] ज्संतुष्टिस्वभावाः । चीवरपिण्डपातशयनासनसंतुष्टयः । [336|11-336|12] प्रहाणभावनारामता चतुर्थ आर्यवंशः कथमलोभस्वभावः । [336|12] भवकामरागवैमुख्यात् । [336|13] अथ चतुर्भिरार्यवंशैः किं दर्शितं भगवता । [336|14] ## [336|15-336|16] धर्मस्वामिना हि भगवता परित्यक्तस्ववृत्तिकर्मान्तेभ्यः शिष्येभ्यो मोक्षार्थमभ्युपगतेभ्यो द्वयं प्रज्ञप्तं वृत्तिश्च कर्म च । [336|16] त्रिभिरार्यवंशैर्वृत्तिश्चतुर्येन कर्म । [336|17] अनया वृत्त्येदं कर्म कुर्वाणा भवन्ती न चिरान्मोक्षं प्राप्स्यन्तीति । [336|17-336|18] कस्मात्पुनरियमीदृशी वृत्तिरिदं च कर्म प्रज्ञप्तम् । [336|19] ## [336|20] चत्वारस्तृष्णोत्पादाः सूत्र उक्ताः । [336|20-336|21] "चीवरहेतोर्भिक्षोस्तृष्णोत्पद्यमाना उत्पद्यते प्रतितिष्ठन्ति प्रतितिष्ठति अभिनिविशमाना 'भिनिविशते । [336|21-336|22] पिण्डपातहेतोः शय्यासनहेतोरिति । [336|22] भवविभवहेतोर्भिक्षोस्तृष्णोत्पद्यमाना उत्पद्यत" इति विस्तरः । [337|01] एषां प्रतिपक्षेण चत्वार आर्यवंशा देशिताः । [337|02] ## [337|03] स एवार्थः पुनः परिशेषेणोच्यते । [337|03-337|04] ममकारवस्तु चीवरादयो ऽहं कारवस्त्वात्मभावः । [337|04] तत्रेच्छा तृष्णा । [337|04-337|05] तत्र ममकारवस्त्विच्छायास्तत्कालशान्तये त्रय आर्यवंशा भवन्ति । [337|05] उभयेच्छात्यन्तशान्तये चतुर्थ इति । [337|05-337|06] उक्तामिदं यथा भूतस्य भावना संपद्यते । [337|07] तस्य त्वेवं पात्रोभूतस्य कथम् तस्यां भावनायामवतारो भवति । [337|08] ## [337|09] स्मृतिरेव स्मृतम् । केषां पुनरशुभया केषामानापानस्मृत्या । यथाक्रमम् [337|10] ## [337|11] अधिको रागो वितर्कश्चैषां त इमे अधिरागवितर्काः । [337|11-337|12] यो हि प्रत्यासन्नमत्यर्थं रागचरितस्तस्याशुभया । [337|12] यो हि वितर्कचरितस्तस्यानापानस्मृत्येति । [337|12-337|13] अविचित्रालम्बनत्वादेषां वितर्कोपच्छेदाय संवर्तत इत्येके । [337|13-337|14] अशुभा तु यत्र संस्थानविशेषालम्बनत्वाद्वितर्कमावहतीति । [337|14] अवहिमुखत्वादित्यपरे । [337|14-337|15] अशुभा हि चक्षुर्विज्ञानवद्बहिर्मुखी । [337|15] तद्विषयोपनिध्यानात् । [337|15-337|16] तत्र पुनश्चतुर्विधो रागः वर्णरागः संस्थानरागः स्पर्शराग उपचाररागश्च । [337|16-337|17] प्रथमस्य प्रतिपक्षेण विनोलकाद्यालम्बनामशुभां वर्जयन्ति । [337|17-337|19] द्वितियस्य विखादितकविक्षिप्तालम्बनां तृतीयस्य विपटुम्ना पूयनिबद्धास्थ्यालम्बनां चतुर्थस्य निश्चेष्टमृत्कायालम्बनाम् । [337|19] अभदेन तु शस्यते [337|20] #<शङ्कला सर्वरागिणाम् ॥ VAkK_6.9 //># [338|01-338|02] अस्थिसंकक्लायां हि सर्वमेतच्चतुर्विधं रागस्तु नास्तीति अधिमुक्तिप्रादेशिकमनस्कारत्वादशुभया न क्लेशप्रहाणम् विष्कम्भणं तु । [338|02-338|03] स पुनर् अयम् अशुभां भावयन् योगाचारस् त्रिविध उच्यते । [338|03] आदिकार्मिकः कृतपरिजयो ऽतिक्रान्तमनस्कारश् च । तत्र [338|04] #<आसमुद्रास्थिविस्तारसंक्षेपाद् आदिकर्मिकः /(6-10ab)># [338|05] अशुभां भावयितुकाम आदितो योगाचारः । [338|05-338|06] स्वाङ्गावयवे चित्तं निबध्नाति पादाङ्गुष्ठे ललाटे यत्र चास्याभिरतिः । [338|06-338|07] स तत्र मांसक्लेदपीता धिमोक्षक्रमेणास्थिविशोधयन् सकलामस्थिसंकलां पश्यति । [338|07-338|09] तथैव च पुनर्द्वितीयामधिमुच्यते यावद्विहारारामक्षेत्रक्रमेण समुद्रपर्यन्ताम् पृथिवीमस्थिसंकलां पूर्णामधिमुच्यते ऽधिमोक्षाभिवर्धनार्थम् । [338|09-338|10] पुनश्च संक्षिपन्यावदेकामेव स्वमस्थिसंकलामधिमुच्यते चित्तसंक्षेपार्थम् । [338|10] इयता किल कालेनाशुभा ओपरिनिष्पन्ना भवति । [338|10-338|11] अयम् आदिकर्मिको योगाचारः । [338|12] ## [338|13-338|14] स पुनः चित्तसंक्षेपविशेषार्थ तस्यामस्थिशङ्कलायां पादास्थीनि हित्वा शेषं मनसि करोति । [338|14-338|15] एवं क्रमेण यावत् कपालस्यार्धं हित्वा 'र्धं मनसि करोति क्षयकृतपरिजयः । [338|16] ## [338|17] सो ऽर्धमपि कपालस्य मुक्त्वा ब्रूवोर्मध्ये चित्तं धारयति । [338|17-338|18] अयं किलाशुभायामतिक्रान्तमनस्कारो योगाचारः । [338|18-338|19] अस्त्यशुभा आलल्म्बनपरीत्ततया परीत्ता न वशितापरीत्ततया परीत्तेति चतुष्कोटिकम् । [338|19-338|20] जिताजितमनस्कारयोरजितजितमनस्कारयोश्च स्वकायसमुद्रपर्यन्तालम्बनात् । [338|21] अथ किंस्वभावेयमशुभा कतिभूमिका किमालम्बना क्व चोत्पद्यते । [338|22] यथाक्रमम् । [338|23] ## [338|24-338|26] अलोभस्वभावा दशभूमिका ससामन्तकध्यानान्तरेषु चतुर्षु ध्यानेषुइ कामधातौ च कामावचर दृष्यालम्बना किं पोओउन्र्दृश्यवस्तुसंस्थाने । [338|25-338|26] अथ एवार्थालम्वनेति सिद्धम् । [338|26] मनुष्येष्वेवोत्पद्यते । नान्यस्यां गतौ । कुत एव धातौ । [339|01] तत्रापि नोत्तरकुरौ । नाम्नैव सिद्धमशुभाकारेति । यदध्विका तदध्वालम्बना । [339|02] अनुत्पत्तिधर्मिणी तु व्यध्वालम्बना । अधिमुक्तिमनस्कारत्वात्सास्रवा । [339|02-339|03] वैराग्यलाभिकी च प्रायोगिकी च । [339|03] उचितानुचितत्वात् । [339|03-339|04] उक्तमशुभायाः सप्रभेदं लक्षणम् । [339|05] #<आनापानस्मृतिः प्रज्ञा पञ्चभूर्वायुर्गीचरा /># [339|06] ## [339|07] आननमान आश्वासो यो वायुः प्रविशति । [339|07-339|08] अपाननमपानः प्रश्वासो यो वायुः निष्क्रामति । [339|08] तयोः स्मृतिरानापानस्मृतिः । सैव प्रज्ञास्वभावा । [339|08-339|09] स्मृतिवचनं तु स्मृत्युपस्थानवत्तद्वलाधानवृत्तित्वात् । [339|09-339|10] पञ्चसु भूमिसु त्रिषु सामन्तकेषु ध्यानान्तरे कामधातौ चोपेक्षासंप्रयोगित्वात् । [339|10-339|11] वितर्कानुगुणत्वात् किल ल्सुखदुःखयोस्तत्प्रतिपक्षस्य ताभ्यामसंप्रयोगः । [339|11-339|12] सुखसौमनस्ययोश्चावधानपरिपन्थित्वात् तस्याश्चावधाने साध्यत्वादिति । [339|12-339|13] ये तु मौलेष्वपि ध्यानेषु समापन्नस्योपेक्षामिच्छन्ति नेषामष्टभूमिका । [339|13] परेणाश्वासप्रश्वासानमभूमित्वात् । [339|13-339|14] वाय्वालम्बना चैषा कामधात्वाश्रया । [339|14] देवमनुष्येषु प्रायोगिकी वैराग्यलाभिको च । [339|14-339|15] तत्वमनस्कारश्चैषा । [339|15] इदं धर्माणामेव । [339|16] ## [339|17] उपदेशाभावात् । स्वयं च सूक्ष्मधर्मानभिसंबोधात् । सा चेयं [339|18] #<षड्विधा गणनादिभिः ॥ VAkK_6.12 //># [339|19] षट्कारणयुक्ता चैषा परिपूर्णा भवति । [339|19-339|20] गणनया 'नुगमेन स्थापनया उपलक्षणया विवर्त्तेन परिशूद्धच्या च । [339|20-339|22] तत्र च गणना नाम आश्वासप्रश्वासेषु चित्तं दत्त्वा 'नभिसम्स्कारेण कायं चित्तं चाध्युपेक्ष्य स्मृतिमात्रेण गणयत्येकं द्वौ यावद्दश । [339|22] चित्ताभिसंक्षेप विक्षेपभयान्नाल्पवहुतरा । [339|22-339|23] तस्यां तु त्रयो दोषाः । [339|23] ऊनगणना यदि द्वावेकं गृह्लाति । [339|23-339|24] अधिकगणना यद्येकं द्वाविति । [339|24] संकरो यद्याश्वासं प्रश्वासतो गृह्लाति विपर्ययाद्वा । [339|24-340|01] अतो ऽन्यथा सम्यग्गणना । [340|01] अन्तरविक्षेपे पुनरादितो गणयितव्यं तावद्यावत्समाधि लभते । [340|02] अनुगमो नाम अनभिसंस्कारेणाश्वासप्रश्वासानां गतिमनुगच्छति । [340|02-340|03] कियद्दूरमेते प्रविशन्ति वा निष्क्रामन्ति वा किमेते सर्वशरीरव्याओपिन एकदेशचारिण इति । [340|04] तान् प्रविशतः कण्ठहृदयनाभिकट्युरुजङ्घाप्रवेशक्रम्4ण यावत् पादावनुगच्छति । [340|05] निष्क्रामतो वितस्तिव्यामान्तरं यावद्वायुमण्डलं वैरम्भाश्च वायव इत्यपरे । [340|06] तदेतत्तत्वमनसिकारत्वान्न युक्तम् । [340|06-340|07] स्थापना नाम नासिकाग्रे यावत् पादन्ङ्गुष्ठे स्थितां पश्यति । [340|07] मणिसूत्रवत् । [340|07-340|08] किमनुग्राहका एते उपधातकाः शीता उष्णा इति । [340|08] उपलक्षणा नाम नैते केवला वायव एव । [340|08-340|10] चत्वार्येतानि महाभूतानि महाभूताभिनिर्वृत्तमुपादायरूपं तदाश्रिताश्चित्तचैत्ता इति पञ्चस्कन्धानुपलक्षयति । [340|10-340|11] विवर्तो नाम वाय्वालम्बनां वृद्धिं विवर्त्त्योत्तरेषु कुशलमूलेषु संनियोजनं यावदग्रधर्मेषु । [340|11] परिशुद्धिर्दर्शनमार्गादिष्ववतारः । [340|12] स्मृत्युपस्थानादिवज्रोपमसमाध्यन्ता विवर्त इत्यपरे । क्षयज्ञानादिशुद्धिरिति । [340|13-340|14] "गणनानुगमः स्थानं लक्षणार्थविवर्त्त्ना परिशुद्धिश्च षोढेयमानापानस्मृतिर्मता" इति संग्रहश्लोकाः । [340|15] तत्र पुनर्वेदितव्यौ [340|16] #<आनापातौ यतः कायः /># [340|17] यद्भूमिको हि कायः तद्भूमिकावेतै । कायैकदेशत्वात् । [340|17-340|18] कायचित्तविशेषसंनिश्रिता आश्वासप्रश्वासा वर्तन्ते । [340|18-340|19] आरुप्यकललादिगतानामभावात् अचित्तचतुर्थध्यानसमापन्नानां च । [340|19-340|20] यदि हि कायः शुषिरो भवति आश्वासप्रश्वासभूमिकं च चित्तं संमुखीभूतमेवं ते वर्त्तन्ते । [340|20-340|21] जायमानस्य चतुर्थध्यानाद्व्युत्तिष्ठमानस्य च प्रविशन्ति भियमाणस्य चतुर्थं च ध्यानं समापद्यमानस्य निष्क्रामन्ति । [340|21-340|22] एतौ चानापानौ । [340|23] ## [340|24] नासत्त्वसंख्यातौ । [340|25] ## [341|01] इन्द्रियविनिर्भागित्वात् । [341|02] ## [341|03] नौपचयिकविपाकजौ । कायोपचयनानुपचयात् छ्हिन्नानां पुनः प्रतिसंधानाच्च । [341|04] नह्येतद्विपाकरूपस्यास्ति । [341|05] ## [341|06] स्वभूम्युपरिभूमिकेन च तयोश्चित्तेनोपलक्षणम् । नावरेणेर्यापथिक नैर्माणिकेन । [341|07] उक्ते द्वे अवतारमुखे । ताभ्यां तु समाधिलब्धा [341|08] ## [341|09] विपश्यनायाः संपादनार्थम् । कथं च पुनः कुर्यात् । [341|10] ## [341|11] कायं स्वसामान्यलक्षणाभ्यां परीक्षते । वेदनां चित्तं धर्माश्च । [341|11-341|12] स्वभाव एवैषां स्वलक्षणम् । [341|12-341|13] सामान्यलक्षणं तु अनित्यता संस्कृतानां दुःखता सास्रवाणां शुन्यता 'नात्मते सर्वधर्माणाम् । [341|13] कायस्य पुनः कः स्वभावः । भूतभौतिकत्वम् । [341|14] धर्मास्त्रिभ्यो ऽन्ये । [341|14-341|15] सामाहितस्य किल कायं परमाणुशः क्षणिकतश्च पश्यतः कायस्मृत्युपस्थाणं निष्पन्नं भवति । [341|16] अथ स्मृत्युपस्थानानां कः स्वभावः । [341|16-341|17] विविधस्मृत्युपस्थानं स्वभावसंस्र्गालम्बनस्मृत्युपस्थानम् । [341|17] तत्र स्वभावस्मृत्युपस्थानम् । [341|18] ## [341|19] कीदृशी प्रज्ञा । [341|20] #<श्रुतादिमयी ># [342|01] श्रुतमयी चिन्तामयी भावनामयी च । [342|01-342|02] त्रिविधानि स्मृत्युपस्थानानि श्रुतचिन्ताभावनामयानि । [342|03] ## [342|04] अन्ये तत्सहभुवो धर्माः संसर्गस्मृत्युपस्थानम् । [342|04-342|05] तदालम्बना आलम्बनस्मृत्युपस्थानम् । [342|05] स्वभावस्मृत्युपस्थानं प्रज्ञेति । कुत एव तत् । [342|05-342|06] "कामे कायानुपश्यना smçtyupasthàna"miti वचनात् । [342|06] का पुनरनुपश्यना । प्रज्ञा । [342|06-342|07] तया हि तद्वाननुपश्यः क्रियते । [342|07-342|08] यतश्चोक्त "मध्यात्मं काये कायानुपश्यी viharatã"ti । [342|08] अनुपश्यमस्यास्ति दर्शनमित्यनुपश्यी । काये ऽनुपश्यी कायानुपश्यी । [342|09] कस्मात् प्रज्ञा स्मृत्युपस्थानमित्युक्ता भगवता । स्मृत्युद्रेकत्वादिति वैभाषिकाः । [342|10] स्मृतिवलाधानवृत्तित्वादिति यो ऽर्थः । दारूपाटन कीलसंधारणवत् । [342|10-342|11] एवं तु युज्यते । [342|11] स्मृतिरनयोपतिष्ठत इति स्मृत्युपस्थानं प्रज्ञा यथादृष्टस्याभिलपनात् । [342|12-342|13] तद्यथा ह्युक्तमायुष्मता अनिरुद्धेन "तस्य काये कायानुपशियनो विहरतः कायालल्म्बनानुस्मृतिस्तिष्ठति संतिष्ठत" इति विस्तरः । [342|13-342|14] भगावता 'पि चोक्तं "तस्य काये कायानुपशियनो विहरत उपस्थिता smçtirbhavatyasaümåóhe"ti / [342|14-342|15] यत्र तूक्तं "कथं भिक्षवश्चतुर्णां स्मृत्युपस्थानानां समुदयश्च भवत्यस्तङ्गमश्च । [342|15-342|17] आहरसमुदयात्कायस्य समुदयो bhavatyàhàranirodhàtkàyasyàstaïgama"ityatràlambanameva स्मृत्युपस्थानमुक्तम् । [342|17] स्मृतिरत्रोपतिष्ठत इति कृत्वा । [342|17-342|18] यथालम्बनं चैषां नाम स्वपरोभयसंतत्यालम्बनत्वात् प्रत्येकमेषां त्रैविध्यम् । [342|19] ## [342|20] ## [342|21] कस्मात्पुनरेवमुत्पत्तिः । औदारिकस्य पूर्वं दर्शनात् । [342|22-342|23] यतो वा कामरागस्य कायो ऽधष्ठानं स च वेदना 'भिलाषात्स च चित्तस्यादान्तत्वात् तत्क्लेशाप्रहाणादिति वैभाषिकाः । [342|24] ## [343|01-343|03] शुचिसुखनित्यात्मविपर्यासनां चतुर्णां प्रतिपक्षेण चत्वारि स्मृत्युपस्था नान्युक्तानि यथाक्रमं नाधिकन्यूनानि एवं च त्रीण्यसंभिन्नालम्बनानि चतुर्थमुभयथा । [343|03] यदिधर्मानेव पश्यत्यसंभिन्नालम्बनम् । [343|03-343|04] अथ कायादीनां द्वे त्रीणि चत्वारि वा समस्तानि पश्यति संभिन्नालम्बनम् । [343|04-343|05] एवं कायाद्यालम्बनानि स्मृत्युपस्थानान्यभ्यस्य [343|06-343|07] ## [343|08-343|09] संभिन्नलम्बने धर्मस्मृत्युपस्थाने स्थितस्तान् कायादीन् सर्वानभिसमस्य चतुर्भिराकारैः पश्यति । [343|09] अनित्यतो दुःखतः शून्यतो ऽनात्मतश्च । [343|10] ## [343|11-343|12] तस्माद्धर्मस्मृत्युपस्थानादेवमभ्यस्तात् क्रमेणेष्मगतं नाम कुशामूलमुत्पद्यते । [343|12] ऊष्मगतमिवोष्मगतम् । क्लेशेन्धनदहनस्यार्यमार्गाग्नेः पूर्वरूपत्वात् । [343|13] ## [343|14] तदूष्मगतं प्राकर्षिकत्वाच्चतुःसत्यालम्बनम् । [343|15] #<षोडशाकारम् ># [343|16-343|17] दुःखं चतुर्भिराकारैः पश्यत्यनित्यतो दुःखत्ः शून्यतो ऽनात्मतश्च । [343|17] समुदयं चतुर्भिर्हेतुतः समुदयतः प्रभवतः प्रत्ययतश्च । [343|17-343|18] निरोधं चतुर्भिः निरोधतः शान्ततः प्रणीततो निःसरणतश्च । [343|18-343|19] मार्गं चतुर्भिर्मार्गतो न्यायतः प्रतिपत्तितो नैर्याणिकतश्च । [343|19] एषां तु विशेषणम् पश्चाद्वक्षयामः । [343|20] #<ऊष्मभ्यो मूर्धानः ># [343|21] ## [344|01] यादृशा ऊष्माणश्चतुःसत्यालम्बनाः षोडशाकाराश्च । [344|01-344|02] उत्कृष्टतरत्वात्तु नामान्तरं चल कुशलमूलमूर्धत्वात् मूर्धानः । [344|02] एभ्यो हि पातो ऽतिक्रमो वा । [344|03] ## [344|04] एषां पुनरुभयेषमूष्मगतमूर्ध्नां धर्मस्मृत्युपस्थानेनाकरणम् । [344|04-344|05] किमिदमाकरणम् । [344|05] सत्येष्वकाराणां प्रथमतोविन्यसनम् । [344|06] ## [344|07] चतुर्भिरपि स्मृत्युपस्थानैरेषां वर्धनम् । [344|07-344|08] विवर्धयतः पूर्वप्रतिलब्धानामंसंमुखीभाबो ऽवहुमानत्वात् । [344|08] मृदुमध्याधिमात्रक्रमाभिवृद्धेभ्यः पुनरुत्पद्यते [344|09] ## [344|10] अधिमात्रस्य क्षमणादपरिहाणितः । सा 'पि त्रिप्रकारा मृद्वी मध्या 'धिमात्रा च । [344|11] ## [344|12] यथा मूर्धान उक्ताः एवं मृदुमध्ये क्षान्ती तथैवाकरणात् । [344|12-344|13] विवर्धने त्वयं विशेषः । [344|13] सर्वस्याः [344|14] ## [344|15] स्मृत्युपस्थानेनैव नान्येन । [344|16] ## [344|17] क्षान्तिरिति वर्त्तते । अप्रधर्मसंश्लेषादसौ कामावचरदुःखालम्बनैव । [344|18] अत एवोष्मगतादीनां त्रैधातुकदुःखद्यालम्बनत्वसिद्धिर्नियमावचनात् । [344|18-344|20] यदा किल रूपारुप्यप्रतिपक्षाद्येकैकसत्यालम्बनापह्लासेन यावत् कावावचरमेव दुखं द्वाभ्यां क्षणाभ्यां मनसि करोत्येषा सर्वैव मध्या क्षान्तिर्यदैकमेव क्षणं तदधिमात्रेति । [345|01] ## [345|02] क्षणिका चासौ न प्राकर्षिकी । [345|03] ## [345|04] यथैवाधिमात्रा क्षान्तिः । [345|04-345|05] ते ऽपि हि कामावचरदुःखालम्बनाः क्षणिकाश्च लौकिकाश्चैते ऽग्राश्च धर्माः । [345|05] सर्वलौकिकश्रेष्ठत्वादिति लौकिकाग्रधर्माः । [345|05-345|06] विना सभागहेतुना मार्गस्य तत्पुरुषकारेणाकर्षणात् । [345|06-345|07] त एत ऊष्मगतादयः स्मृत्युपस्थानस्वभावत्वात् प्रज्ञात्मका उच्यन्ते । [345|08] ## [345|09] सपरिवारग्रहणात् । [345|10] ## [345|11] प्राप्तयो नोष्मगतादिभिः संगृह्यन्ते । [345|11-345|12] मा भूदार्यस्य तत्संमुखीभावादूष्मगतादीनां संमुखीभाव इति । [345|12-345|13] तत्र त्रिसत्यालम्बनोष्मगताकरणे धर्मस्मृत्युपस्थानं प्रत्युत्पन्नमनागतानि चत्वारि भाव्यन्ते । [345|14] निरोधसत्यालम्बने तदेवोभयथा । सर्वत्राकाराः सभागाः । [345|14-345|15] विवर्धने चतुर्णामन्यतमदनागतानि चत्वारि । [345|15-345|16] तत्रैव निरोधालम्बने ऽन्त्यमनागतानिचत्वारि आकाराः सर्वे । [345|16] लब्धत्वाद्गोत्राणाम् । [345|16-345|17] मूर्धाकरणे चतुःसत्यालम्बने ऽपि निरोधालम्बनवर्धने चान्त्यमनागतानि चत्वारि आकाराः सर्वे । [345|17-345|18] त्रिसत्यालम्बनवर्धने चतुर्णामन्यतमदनागतानिचत्वारि आकाराः सर्वे । [345|18] क्षान्तीनां सर्वत्र चान्त्यम् । [345|19] अनागतानि चत्वारि आकाराः सर्वे । [345|19-345|20] अग्रधर्मेष्वन्त्यमनागतानि चत्वारि आकाराश्चत्वार एव । [345|20] अन्याभावाद्दर्शनमार्गसादृश्याच्च । [345|21] ## [346|01-346|02] इत्येतानि चत्वारि निर्वेधभागीयानि कुशलमूलानि यदुतोष्मगतं मूर्धानः क्षान्तयो ऽग्रधर्माश्च । [346|02-346|03] एषां द्वे मृदूनी चलत्वात् परिहाणितः क्षान्तयो मध्यमग्रधर्मा अधिमात्रम् । [346|03] निर्वेधभागीयानीति को ऽर्थः । विध विभागे । [346|03-346|05] निश्चितो वेधा निर्वेधः आर्यमार्गस्तेन विचिकित्सा प्रहाणात् सत्यानां च विभजनादिदं दुःखमयं यावत् मार्ग इति । [346|05] तस्य भागो दर्शनमार्गैकदेशः । [346|05-346|06] तस्यावाहकत्वेन हितत्वान्निर्वेधभागीयानि । [346|06] तच्चैतच्चतुर्विधमपोइ निर्वेधभागीयम् [346|07] ## [346|08] न श्रुतचिन्तामयम् । [346|09] ## [346|10] अनागम्यं ध्यानान्तरं चत्वारि च ध्यानान्यस्य भूमिस्तत्संगृहीतत्वात् । [346|11] नोर्ध्व दर्शनमार्गपरिवारत्वात् । तदभावः कामधात्वालम्बनत्वात् । [346|11-346|12] तस्य च पूर्वपरिज्ञेयप्रहेयत्वात् । [346|12] तेषां रूपधातौ पञ्चस्कन्धको विपाकः । [346|12-346|13] पूरिपूरकाण्येवनाक्षेपकाणि । [346|13] भवद्वेषित्वात् । [346|14] ## [346|15] वाशब्दो मतविकल्पार्थः । [346|15-346|16] भदन्तघोषकस्य तु द्वे प्रथमे निर्वेधभागीये सप्तभूमिके कामावचरे अपि तः । [346|17] सर्वाण्यपि त्वेतानि चत्वारि [346|18] ## [346|19] त्रीणि मनुष्येष्वेवोत्पद्यन्ते । त्रिषु द्वीपेषु । उत्पादितपूर्वाणां तु देवेषु संमुखीभावः । [346|20] चतुर्थं देवेष्वपि । त्रीणि स्त्रीपुरुषा उभयाश्रयाणि लभन्ते । [346|21] ## [347|01] अग्रधर्मास्तु स्त्र्येव द्वच्याश्रयान् लभते । पुरुषः पुरुषाश्रयानेव । [347|01-347|02] स्त्रीत्व स्याप्रतिसंख्यानिरोधलाभात् । [347|02] कथं निर्वेधभागीयानां त्यागः । [347|03] ## [347|04-347|05] यद्भूमिकान्यनेन प्रतिलब्धानिभवन्ति तां भूमि त्यजन्नार्यस्तान्यपि त्यजति नान्यथा भूमित्यागः पुनर्भूमिसंचारात् । [347|06] ## [347|07] पृथग्जनस्तु निकायसभागत्यागेनैव त्यजतिसत्यसति वा भूमिसंचारे । [347|08] #<आद्ये द्वेपरिहाण्या च ># [347|09] त्यजति मृत्युना च पृथग्जन एव । आर्यस्य तु नास्ति ताभ्यां परिहाणिः । [347|09-347|10] क्षान्त्यग्रधर्माभ्यां तु पृथग्जनस्यापि नास्ति परिहाणिः । [347|11] ## [347|12-347|13] यो मौलध्यानभूमिकानि निर्वेधभागीयान्युत्पादयति सतत्रैव जन्माति सत्यान्यवश्यं पश्यति । [347|13] तीव्रसंवेगत्वात् । [347|14] ## [347|15] यदा विहिनेषु पुनर्लाभोभवत्यपूर्वाण्येव तदा लभ्यन्ते न पूर्वं त्यक्तानि । [347|16] प्रतिमोक्षसंवरवदनुचितयत्नसाध्यत्वात् । [347|16-347|17] सति प्रतिसीमादैशिके परेणोत्पादयत्यसति मूलादेव । [347|18] एते पुनर्विहीनिपरिहाणी किंस्वभावे । [347|19] ## [347|20] उभे अप्येते असमन्वागमस्वभावे । [347|22] परिहाणिस्तु दोषकृता नावश्यं विहानिः । [347|23] गुणविशेषकृता च सा । परिहीणो ऽप्यूष्मगतलाभी नियतं परिनिर्वाणधर्मा भवति । [347|24] मोक्षभागीयात्को विशेषः । सत्यदर्शनासन्नतरत्वमसत्यन्तराये । [348|01] ## [348|02-348|03] परिहीणो ऽपि मूर्धलाभी कुशलमूलानि न समुच्छिनत्ति । [348|03] अपायांस्तु पापादानन्तर्याण्यपि कुर्यात् । [348|04] ## [348|05-348|06] विहीनायामपि क्षान्तौ न पुनरपायान्याति तद्भूमिककर्मक्लेशदूरीकरणात् । [348|06-348|07] क्षान्तिलाभादेव हि गतियोन्युपपत्त्याश्रयाष्टमादिभवक्लेशानां केषाञ्चिदनुत्पत्तिधर्मता प्रतिलभते । [348|07-348|09] अपायगतीनामण्डजसंस्वेदजयोन्योरसंज्ञिसत्त्वोत्तरकुरुमहाब्रह्मोपपत्तिनां शण्ढपण्डकोभयव्यञ्जनाश्रयाणामष्टमादिभवानां दर्शनहेयक्लेशानां च । [348|09] तां तु यथायोगं मृद्वधिमात्रायां च । मृद्वच्यामपायगतीनाम् । [348|10] अधिमात्रायामितरेषाम् । निर्वेधभागीयानि त्रिगोत्राणि श्रावकादिगोत्रभेदात् । तत्र [348|11] #<शिष्यगोत्रा न्निवर्त्य द्वे बुद्धः स्यात् ># [348|12] ऊष्मगतं मूर्धानं च श्रावकगोत्रादुत्पन्नं व्यावर्त्य पुनर्बुद्धः स्यादित्यस्ति संभवः । [348|13] क्षान्तौ तु लब्धायां नास्त्येव संभवः । किं कारणम् । [348|13-348|14] अपायानां किल व्यावृत्तत्वात् । [348|14] बोधिसत्त्वाश्च परहित्क्रियापारतन्त्र्यादपायानप्यवगाहन्त इति । [348|14-348|15] तस्यैव तु गोत्रस्याविवर्त्यत्वादसंभवः । [348|16] ## [348|17] विवर्त्य स्यादिति वर्तते । [348|17-348|18] त्रीण्यपि निर्वेधभागीयानि श्रावकगोत्राद्वच्यावर्त्य बुद्धादिभवः स्यात् प्रत्येकबुद्ध इत्यर्थः । [348|18-348|19] प्रत्येकबुद्धगोत्राणि तु व्यावर्तयितुमशक्यानि । [348|20] #<आबोधेः सर्वमेकत्र ध्यानान्त्ये शास्तृखड्गयोः /># [348|21] शास्ता बुधः खड्गविषाणकल्पः प्रत्येकबुद्धः । [348|21-348|22] तयोरेकत्रैवासने चतुर्थमेव ध्यानं निश्रित्यनिञ्ज्यपटुसमाधित्वान्निर्वेधभागीयान्यारभ्य यावद्बोधिरुत्पद्यते । [349|01] क्षयानुत्पादज्ञाने हि बोधिरिति पश्चादुपपादयिष्यामः । [349|01-349|02] अशुभामारभ्य यावद्वोधिरित्यपरे । [349|02] येषां तु खड्गादन्यो ऽपि प्रत्येकबुद्धो ऽस्तितद्गोत्राणां व्यावर्तनाप्रतिषेषः । [349|03] किं पुनः प्रथम एव जन्मनि कृतप्रयोगो निर्वेधभागीयान्युत्पादयेत् । [349|03-349|04] नैतदस्ति अवश्यं हि [349|05] ## [349|06] उत्पादयितव्यम् । सर्वस्वल्पं हि [349|07] ## [349|08] एकस्मिन् जन्मनि मोक्षभागीयं कुशलमूलमुत्पादयेत् । द्वितीये निर्वेधभागीयानि । [349|09] तृतीये आर्यमार्गम् । बीजविरोपण सस्याभिवृद्धिफलोत्पत्तिक्रमवत् । [349|09-349|10] क्रमेण हि संतानस्यास्यां धर्मतायामवतारपरिपाकविमुक्तयो भवन्तीति । [349|10-349|11] तच्च पुनर्मोक्षभागीयं वर्णयन्ति । [349|12] #<श्रुतचिन्तामयं ># [349|13] न भावनामयम् । कति कर्माणि । [349|14] त्रीणि कर्माणि [349|15] प्राधान्येन तु मनस्कर्म्म । [349|15-349|16] तत्प्रणिधनपरिग्रहात्तु कायवाक्कर्मापि मोक्षभागोयं भवति । [349|16-349|17] कश्चिदेकभिक्षामपि दत्त्वैक शिक्षामपि चादाय मोक्षाभिलाषवलाधानान्मोक्षभागीयान्याक्षिपति । [349|17] तत्त्वेतत् । [349|18] #<आक्षिप्यते नृषु /># [349|19] मनुष्येष्वेव त्रिषु द्वीपेषु । नान्यत्र । प्रज्ञानिर्वेदयोरभावाद्यथायोगम् । [349|19-349|20] उक्तं प्रसङ्गेन मोक्षभागीयम् । [349|21] अभिसमयक्रमस्तु वक्तुमारब्धः । तत्र च यावदग्रधर्मा उक्ताः । [349|21-349|22] शेषं वक्तव्यम् । [349|22] अत इदमुच्यते । [350|01] ## [350|02] लौकिकाग्रधर्मानन्तरमनास्रव धर्मज्ञानक्षान्तिरुत्पद्यते । कस्मिन्नालम्बने । [350|03] ## [350|04] कामावचरदुःखमस्या आलम्बनम् । सेयं दुःखे धर्मज्ञानक्षान्तिरित्युच्यते । [350|04-350|05] अनास्रवज्ञानार्थं निःष्यन्देन विशेषणम् । [350|05] कर्मज्ञानार्थं क्षान्तिः । पुष्पफलवृक्षवत् । [350|05-350|06] सैव च नियामावक्रान्तिरित्युच्यते । [350|06] सम्यक्त्वनियामावक्रमणात् । [350|06-350|07] सम्यक्त्वं निर्वाणमुक्तं सूत्रे । [350|07] तत्र नियमो नियाम एकान्तीभावः । तस्याभिगमनमवक्रमणम् । [350|08] तस्यां चोत्पन्नायामार्यपुद्गल उच्यते । अनागतया पृथग्जनत्वं व्यावर्त्यते । [350|08-350|09] एतदेव तस्याः कारित्रमनागतायामभ्युपगम्यते नान्यत् । [350|09-350|10] प्रदीपजातिवत् । [350|10] लौकिकाग्रधर्मैरित्यपरे । न तद्धर्मत्वात्तद्विरोधित्वाददोषः । [350|11] शत्रुस्कन्धारुढतद्घातनवत् । उभयैरित्यपरे । आनन्तर्यविमुक्तिमार्गसाध्र्म्यादिति । [350|12] ## [350|13] ततः पुनर्दुःखे धर्मज्ञानक्षान्तेरनन्तरमत्रइअ कामावचरे दुःखे धर्मज्ञानमुत्पद्यते । [350|14] तत् दुःखे धर्मज्ञानमित्युच्यते । अनास्रवाधिकारः सर्वत्र वेदितव्यः । [350|14-350|15] यथा च कामावचरे दुःखे धर्मज्ञानक्षान्तिर्धर्मज्ञानं चोत्पद्यते [350|16] ## [350|17] #<शेषे दुःखे ऽन्वयक्षान्तिज्ञाने ># [350|18] दुःखे धर्मज्ञानानन्तरं रूपारुप्यावचरे दुःखे समस्तालम्बनान्वयज्ञानक्षान्तिरुत्पद्यते । [350|19] सा दुःखे ऽन्वयज्ञानक्षान्तिरित्युच्यते । ततो ऽन्वयज्ञानमुत्पद्यते । [350|19-350|20] तत् दुःखे ऽन्वय ज्ञानमित्युच्यते । [350|20] प्रथमतोधर्मतत्त्वज्ञानाद्धर्मज्ञानम् । [350|20-350|21] तदन्वयादूर्ध्वं दुःखालम्बनमन्वयज्ञानम् । [350|21] तथैवानुगमनात् । [350|21-350|22] यथा चैतानि दुःखसत्ये चत्वारि क्षान्तिज्ञानान्युत्पद्यन्ते [351|01] ## [351|02] दुःखान्वयज्ञानादनन्तरं कामावचरे समुदये धर्मज्ञानक्षान्तिरुत्पद्यते । [351|02-351|03] ततः समुदये धर्मज्ञानम् । [351|02-351|06] एवं समनन्तरोत्पत्तिक्रमेण शेषे समुदये ऽन्वयज्ञानक्षान्तिः समुदये ऽन्वयज्ञानम् कामावचरदुःखनिरोधे धर्मज्ञानक्षान्तिर्निरोधे धर्मज्ञानं शेषे निरोधे ऽन्वयज्ञानक्षान्तिर्निरोधे ऽन्वयज्ञानं कामवचरदुःखप्रतिपक्षमार्गे धर्मज्ञानक्षान्तिर्मार्गे धर्मज्ञानं शेषे मार्गे ऽन्वयज्ञानक्षान्तिर्मार्गे ऽन्वयज्ञानम् । [351|07] ## [351|08] इत्यनेन क्रमेणायं सत्यानामभिसमयः षोडशचित्तको भवति । [351|08-351|09] ये तर्हि निकायान्तरीयाः सत्यानामेकाभिसमयं वर्णयन्ति । [351|09] अभिप्राय एष द्रष्टव्यः । [351|09-351|10] अभेदेन ह्यभिसमय उच्यते सत्येषु [351|11] ## [351|12] ## [351|13] दर्शनाभिसमयो ऽनास्रवया प्रज्ञया सत्यानाम् । [351|13-351|14] आलम्बनाभिसमयस्तत्संप्रयुक्तैर्वेदनादिभिरपि । [351|14] कार्याभिसमयो विप्रयुक्तैरपि शीलजात्यादिभिः । [351|14-351|15] दुःखे हि दृश्यमाने तस्य त्रिविधो ऽभिसमयः समुदयादीनां कार्याभिसमयः । [351|15-351|16] प्रहाणसाक्षात्करणभावनात् । [351|16] तद्यदि सत्यानां दर्शनाभिसमयं प्रत्येकाभिसमयं ब्रूयात् । [351|17] अयुक्तं ब्रूयादाकारभेदात् । अथाप्यनात्माकारेण सर्वेषां दर्शनमिति ब्रूयात् । [351|18] न तर्हि सत्यानां दुःखादितो दर्शनं स्यात् । एवं च सूत्रविरोधः । [351|18-351|21] "इहार्यश्रवकस्य दुःखं वा दुःखतो मनसि कूर्वतः समुदयं वा समुदयतो यावत् मार्ग वा मार्गतो मनसि कुर्वतो ऽनास्रवेण मनसिकारेण संप्रयुक्तो यो धर्माणो प्रविचय" इति । [351|21] भावनामार्ग एवमिति चेत् । न । यथादर्शनं भावनात् । [352|01] अथाप्येकस्य दर्शनाच्छेषेषु va4इत्वलाभादेकाभिसमयं ब्रूयान्न दोषः स्यात् । [352|01-352|02] अन्तरा तु व्युत्थानमस्ति नास्तीति विचार्यं स्यात् । [352|02-352|03] अथ पुनर्ब्रूयात् दुःखमेव परिजानन्समुदयं प्रजहाति निरोधं साक्षात् करोति मार्गं भावयति । [352|03-352|04] अत इकाभिसमय इति । [352|04] एवमपि न दोषः स्यादेकस्य दर्शने शेषाणां कार्याभिसमयवचनात् । [352|04-352|05] दर्शनाभिसमयं तु प्रति सूत्रे सत्यानां क्रमेणाभिसमय उक्तो लक्ष्यते । [352|05-352|07] "नहैव गृहपते सत्यानामेकाभिसमयो ऽपि पूर्वाभिसयय" इति विस्तरेण सदृष्टान्तानि त्रीणि सूत्राणि । [352|07-352|08] "यो दुःखे निष्काङ्क्षो निर्विचिकित्सो बुद्धे ऽपि स" इति सूत्रादेकाभिसमय इति चेत् । [352|08] न । असंमुदाचारावश्यंप्रहाणाभिसंधिवचनात् । [352|08-352|09] य एषौक्तः षोढशचित्तको ऽभिसमयः [352|10] ## [352|11] यद्भूमिको ऽग्रधर्मस्तद्भूमिकान्येतानि षोडश चित्तानि । [352|11-352|12] त पुनः षड्भूमिका इत्युक्तं प्राक् । [352|12] कस्मात् पुनः क्षान्तयो ज्ञानानि चवश्यं भवन्ति । यस्मात् [352|13] ## [352|14] अनन्तर्यमार्गाः क्षान्तयः क्लेशप्राप्तिविच्छेदं प्रत्यन्तरयितुमशक्यत्वात् । [352|14-352|15] विमुक्तिमार्गास्तु ज्ञानानि । [352|15-352|16] क्लेशप्राप्तिविमुक्तानां विसंयोगप्राप्तिसहोत्पादात् । [352|16] अत उभयैरवश्यं भवितव्यम् । [352|16-352|17] द्वाभ्यां चौरनिष्कासनकपाटपिधानवत् । [352|17-352|18] यदि पुनर्द्वितीयेनानन्तर्यमार्गेणैव सह विसंयोगप्राप्तिरुत्पद्येत किं स्यात् । [352|18] प्रहीणविचिकित्सं ज्ञानं तत्रैवालम्बने नोत्पन्नं स्यात् । [352|18-352|19] क्षान्तिभिः क्लेशप्रहाणान्नव संयोजननिकाया ज्ञानवध्या इति शास्त्रविरोध इति चेत् । [352|19] न । [352|20] क्षान्तीनां ज्ञानपरिवारत्वात् । राजपरिवारकृतस्य राजकृतव्यपदेशवत् । [352|21] किं पुनः सर्वाणि षोडशचित्तानि सत्यदर्शनाद्दर्शनमार्गः । नेत्याह । किं तर्हि । [352|22] ## [353|01-353|02] दुःखधर्मज्ञानक्षान्तिमारभ्य यावत् मार्गे ऽन्वयज्ञान क्षान्तिरेते पञ्चदश क्षाणा दर्शनमार्गः । [353|02] कि कारणम् । अदृष्टसत्यदर्शनात् । [353|02-353|03] षोडशे तु नास्त्यपोऊर्वं द्रव्यमिति । [353|03] यथाद्रष्टाभ्यसनाद्भावनामार्ग एव । [353|03-353|04] ननु च तेनाष्यदृष्टं पश्यति मार्गे ऽन्वयज्ञानक्षान्तिम् । [353|04] सत्यं प्रति चिन्ता न क्षणम् । [353|04-353|05] न हि क्षणेनादृष्टेन सत्यमदृष्टं भवति । [353|05] यथा नैकेन लुङ्गेनालूनेन देदारमलूनं भवति । [353|05-353|07] फलत्वादष्टज्ञानषोडशाकारभावनात् पूर्वमार्गविहानेः प्रवन्धिकत्वाच्च मार्गान्वयज्ञानं भावनामार्गः । [353|07-353|08] अपरिहाणिस्तुदर्शनहेयक्लेशप्रहाणसंधारणात् । [353|08] अत एव दर्शनमार्ग इति चेत् । न । अतिप्रसङ्गात् । [353|08-353|09] सप्त ज्ञानानि कस्माद्दर्शनमार्गः । [353|09] दर्शनस्यासमाप्तत्वात् । [353|09-353|10] न हि सर्वं सत्यदर्शनं समाप्तमिति तदन्तरालत्वात्तन्यप्पि दर्शनमार्गः । [353|10-353|11] उक्तं यथा दर्शनमार्गो भावनामार्ग श्चोत्पद्यते । [353|12] यथेदानीमुत्पन्नार्यमार्गाणां पुद्गलानां व्यवस्थानं तथा वक्ष्यामः । [353|12-353|13] य एते दर्शनमार्गस्वभावाः पञ्चादश क्षण उक्ता वेदितव्यौ [353|14] ## [353|15] मृद्धिन्द्रियस्तेसु वर्तमानः श्रद्धानुसारीत्युच्यते । तीक्ष्णेन्द्रियो धर्मानुसारीति । [353|16] श्रद्धयानुसारः श्रद्धानुसारः । सो ऽस्यास्तीति श्रद्धानुसारी । [353|16-353|17] श्रद्धयानुसर्तुं शीलमस्येति वा । [353|17] पूर्वं परसंप्रत्ययेनार्थानुसरणात् । एवं धर्मानुसारी । [353|17-353|18] पूर्वं स्वयमेव सूत्रादिभिर्धर्मैरर्थानुसरणात् । [353|18] तौ पुनः [353|19] ## [353|20] फलानामाद्यं स्रोत आपत्तिफलं सर्वफलप्राप्तौ तस्य प्रथमत्वात् । [353|20-353|22] तावेव श्रद्धाधर्मानुसारिणौ यदि पूर्वं लौकिकेन मार्गेणाप्रहीणभावनाहेयौ भवतः सकलवन्धनौ तो स्रोत आपत्तिफलप्रतिपन्नकावुच्येते । [353|23] ## [353|24-353|25] यदि पूर्वं लौकिकेन मार्गेण कामावचराणं भावनाहेयानां यावत् पञ्च प्रकाराः प्रहीणा भवन्ति । [353|25] तथैव प्रथमफलप्रतीपन्नकावुच्येते । [354|01] ## [354|02] द्वीतीयनिमित्तं द्वितीये । [354|02-354|03] यदि तयोस्तस्मात् परेण षट् सप्ताष्टौ वा प्रकाराः पूर्वप्रहीणा भवन्ति । [354|03] द्वौ तौ द्वितीयफलप्रतिपन्नकावुच्येते । कतमच्च द्वितीयम् । [354|04] सकृदागामिफलम् । [354|05] ## [354|06-354|07] यदि पुनर्नवमस्यापि प्रकारस्य प्रहाणात् कामधातोर्वीतरागौ भवत ऊर्ध्वं वा यावदाकिञ्चन्यायतनात् तौ तृतीय प्रतीपन्नकावुच्येते । [354|07] कतमच्च तृतीयम् । [354|08] अनागामिफलम् । [354|09] #<षोडशे तु फलस्थौ तौ यत्र यः प्रतिपन्नकः /># [354|10] षोडशे तु चित्त उत्पन्ने तौ न पुनः श्रद्धाधर्मानुसारिणावुच्येते । [354|10-354|11] नापि प्रतिपन्नकौ । [354|11] किं तर्हि । फलस्थो । [354|11-354|12] यत्र फले यः प्रतिपन्नको भूतः स तदानीं तत्र फलस्थितो भवति । [354|12] स्रोत आपत्तिफले सकृदागामिफले वा अनागामिफले वा । [354|13] अर्हत्त्वं तु न शक्यमादितः प्राप्तुम् । दर्शनमार्गेण भावनाहेयानामप्रहाणात् । [354|13-354|14] पूर्वं च भवाग्रवैराग्यासंभवात् । [354|15] #<श्रद्धाधिमुक्तदृष्टच्याप्तौ मृदुतोक्ष्णेन्द्रियौ तदा ॥ VAkK_6.31 //># [354|16] तस्मिन्काले यो मृद्विन्द्रियः श्रद्धानुसारिपूर्वी स श्रद्धाधिमुक्त इत्युच्यते । [354|17] यस्तीक्ष्णेन्द्रियो धर्मानुसारिपूर्वी स दृष्टिप्राप्त इत्युच्यते । [354|17-354|18] श्रद्धाप्रज्ञाधिकत्वेनाधिमोक्षदृष्टिप्रभावितत्वात् । [354|18-354|19] किं पुनः कारणं प्रहीणपञ्चप्रकारो ऽपि षोडशे चित्ते स्रोत आपन्न एवोच्यते न सकृदागामिफलप्रतिपन्नकः । [354|20] यस्मात् [354|21-354|22] ## [354|23] फले हि लभ्यमाने फलविशिष्टो मार्गो न लभ्यत इत्येष नियमः । [354|23-354|24] अतः फलस्थो यावन्न विशेषाय प्रयुज्यते फलान्तरप्राप्तौ तावत् प्रतिपन्नको नोच्यते । [354|24-354|25] एवमन्यत्रापि फले वेदितव्यम् । [354|25-355|01] यस्तु तृतीयध्यानवीतरागो ऽधरां भूमि निश्रित्य नियाममवक्रामति सो ऽवश्यं फलविशिष्टं मार्ग संमुखीकरोति । [355|01-355|02] अन्यथा हि स तस्मादूर्ध्वोपपन्नः सुखेन्द्रियेणासमन्वागतः स्यात् । [355|02-355|03] एवं तावद्भूयः कामवीतरागाणां नियामावक्रान्तौ पुद्गलव्यवस्थानम् । [355|04] आनुपूर्विकं तु वक्तव्यम् । अत इदं तावद्वच्यवस्थाप्यते । [355|04-355|05] यथैते कामधातौ नवप्रकाराः क्लेशा उपदिष्टा एवं [355|06] ## [355|07] यावद्भवाग्रे । यथा च दोषाः [355|08] ## [355|09] तत्प्रतिपक्षा अप्यानन्तर्यविमुक्तिमार्गाख्या गुणा भूमौ भूमौ नवप्रकारा एव । [355|09-355|10] कथं कृत्वा । [355|11] ## [355|12] मृदुमध्याधिमात्रा हि त्रयो मूलप्रकाराः । [355|12-355|13] तेषां पुनः प्रत्येकं मृदुमध्याधिमात्रत्वेन त्रिविधत्वात् नव व्यवस्थाप्यन्ते । [355|13-355|15] तद्यथा मृदुमृदुः प्रकारो मृदुमध्यो मृद्वधिमात्रो मध्यमृदुर्मध्यमध्यो मध्याधिमात्रो ऽधिमात्रमृदुरधिमात्रमध्यो ऽधिमात्राधिमात्रश्चेति । [355|15-355|16] तत्र मृदुमृदुनामार्गेणाधिमात्राधिमात्रस्य क्लेशस्य प्रहाणम् । [355|16] एवं यावदधिमात्राधिमात्रेण मृदुमृदोः । [355|16-355|18] आदित एवाधिमात्रमार्गसंभवादुत्पन्नाधिमात्रमार्गस्य चाधिमात्रक्लेशासंभवात् औदारिको हि मलश्चेलात्पूर्वं निर्दूयते पश्चात् सूक्ष्मः । [355|18-355|19] औदारिकं च तमः सूक्ष्मेणालोकेन हन्यते सूक्ष्मं चाधिमात्रेणेत्येष दृष्टान्तयोगः । [355|19] शुक्ला हि धर्मा वलवन्तो दुर्बलास्तु कृष्णाः । [355|19-355|21] क्षणिकमृदुकेनाप्यार्यमार्गेणानादिसंसारपरंपराप्यायिताधिमात्राणां क्लेशानामुन्मूलत्वात् । [355|21-355|22] बहुकालसंवर्द्धितानां दोषाणां त्रिवृत्कर्षवत् क्षणिकाल्पप्रदीपमहातमोपघातवच्य । [355|22] एवं नवप्रकारेषु क्लेशेषु सर्वत्र [355|23] ## [356|01] यस्य हि फलस्थस्यैको ऽपि भावनाहेयः प्रकारो ऽप्रहीणः स स्रोत आपनः । [356|01-356|02] सप्तजन्मानि करोतीति सप्तकृत । [356|02] परः सर्वान्त्यः । [356|02-356|03] न हि सर्वसप्तकृदिति । [356|03] सप्तकृत्वःपरम इति सूत्रपाठः । सप्तकृत्वः परमं जन्मा 'स्येत्यर्थः । [356|04] प्रकर्षे परमशब्दः । निर्वाणस्रोतो हि मार्गस्तेन तत्र गमनात् । [356|04-356|05] तदसावापन्न आगतः प्राप्त इति स्रोत आपन्नः । [356|05] कथमापन्नः । [356|05-356|06] आद्यमार्गलाभाच्चेत् अष्टमको ऽपि स्यात् । [356|06] आद्यफललाभाच्चेत् भूयो वीतरागो ऽपि स्यात् । कामवीतरागः । [356|07] सर्वफलप्रापिणमधिकृत्याद्यफललाभात् । किं पुनः कारणं स एव नाष्टमकः । [356|08-356|09] प्रतिपन्नकफलमार्गलाभात् दर्शनभावनामार्गलाभात् सकलस्रोतो ऽभिसमयाच्च मार्गान्वयज्ञाने । [356|09-356|10] स एव तस्मादन्यान्सप्तोपपत्तिभवान्मनुष्येषु प्रतिसंदधाति सप्तान्तराभवान् । [356|10] एवं देवेष्वित्यष्टाविंशतियवान् प्रतिसंदधाति । [356|10-356|11] सप्तकसामान्यात्तु सप्तकृत्वः । [356|11] परम उक्तः । सप्तस्थानकौशलसप्तपर्णवदिति वैभाषिकाः । [356|12-356|13] यत्तर्ह्हि सूत्र उक्तं "अस्थानमनवकाशो यद्दष्टिसंपन्नः पुद्गलो ऽष्टमं भवमभिनिर्वर्तयिष्यति । [356|13] नेदं स्थानं विद्यत" इति । एकस्यां गतावित्यभिप्रायः । [356|13-356|15] यथारुतं वा कल्प्यमाने ऽन्तराभवो ऽपि न स्यात् एवमप्यूरेध्वस्रोतसो भवाग्रपरमस्यैकस्यां गतावष्टम उपपत्तिभावो न प्राप्नोति । [356|15-356|16] कामधात्वभि संधिवचनाददोषः । [356|16] किमत्र ज्ञापकं सूत्रं युक्तिर्वा । [356|16-356|17] इह चैव किं ज्ञापकं प्रत्येकं देवमनुष्येषु सप्तकृत्वो न पोउनरुभयेष्वेव सप्तकृत्व इति । [356|17] एवं हि पठच्यते । [356|18] "सप्तकृत्वो देवाश्च manuùyà÷ce"ti । प्रत्येकमपि तु काश्यपीयाः पठन्ति । [356|19] "सप्तकृत्वो देवान् सप्तकृत्वो manuùyàni"ti । नात्राभिनिवेष्टव्यम् । [356|19-356|20] यश्च मनुष्येसु स्रोत आपन्नो भवति स तानेवागम्य परिनिर्वाति । [356|20] यो देवेषु स तानेव । [356|21] किं पुनः कारणमष्टमं भवं नाभिनिर्वर्तयति । [356|21-356|22] तावता ककलेनावश्यं संततिपरिपाकात् । [356|22] मार्गो हि स तज्जातीयः । सप्तपदाशीविष दष्टवच्चातुर्थकज्वरवच्च । [356|23] सप्तसंयोजनावशेषत्वाच्च । द्वे अवरभागीये पञ्च चोर्ध्वभागीयानीति । [356|23-356|24] अन्तरेणाप्यार्यमार्गं संमुखीकुर्वाणो न परिनिर्वाति । [356|24-356|25] तावत् भववेदनीयस्य कर्मणो वलाधानात् । [356|25] असति बुद्धोत्पादग्रहस्थ एवार्हत्त्वं प्राप्नोति । [356|25-356|26] अगारं तु पोउनर्नाध्यावसति । [356|26] धर्मताप्रतिलम्भिकं तु भिक्षुलिङ्ग प्रतिलभते । [356|26-356|27] अन्याश्रमिकं लिङ्गेनेत्यपरे । [356|27] कस्मादविनिपातकधर्मा भवति । [356|27-356|29] तद्गामि कर्मानुपचयादुपचितविपाकदानवैगुण्याच्च संततेर्बलवत्कुशला धिवासनात्प्रयोगाशयशुद्धितः । [356|29] अपायनिपाते तु कर्मण्यसौ क्षान्तिमपि नोत्पादयेत् । आह चात्र [357|01-357|04] "कृत्वा बुधो ऽल्पमपि पापमधः प्रयाति कृत्वा बुधो महदपि प्रजहात्यनर्थम् मज्जन्यधो ऽल्पमपि वारिणि संहतं हि पात्रिकृतं महदपि प्लवते तदेव" इति । [257|05] दुःखस्यान्तं करोतीति को दुःखस्यान्तः । [357|05] यस्मात् परेण दुःखं नास्ति । [357|06] अप्रतिसंधिकं दुःखं करोतीत्यर्थः । अथवा निर्वाणमन्तः । कथं निर्वाणं करोति । [357|07] तत्प्राप्तिविवन्धापनयनात् । यथाकाशं कुरु मण्डपं पातयेति भवन्ति वक्तारः । [357|08] अन्यो ऽपि च स्यात्सप्तकृत्वः परमो न तु नियत इति नोच्यते । [357|08-357|09] एवं तावदक्षीणभावनाहेयः फलस्थः सप्तकृत्वः परमो भवति । [357|10] ## [357|11] स एव स्रोत आपन्नस्त्रिभिः । [357|11-357|12] क्लेशप्रहाणतस्त्रिचतुःपोरकारप्रहीणत्वात् । [357|12] इन्द्रियतस्तत्प्रतिपक्षानास्रवेन्द्रियलाभात् । [357|12-357|13] जन्मतो द्वित्रिजन्मावशेषत्वात् । [357|13-357|14] श्लोके तु द्वयोर्ग्रहणं स्रोत आपन्नस्य पश्चात्प्रहीणे सति तत्प्रतिपक्षानास्रवेन्द्रियस्यानुक्तसिद्धत्वात् । [357|14-357|15] जन्म तु कदाचिदल्पीयः स्यात् /[35715] परेण भव्यत्वाद् । [357|15] अतो ऽस्य ग्रहणम् । [357|15-357|16] कस्मान्न पञ्चप्रकारप्रहाणात् । [357|16-357|17] तत्प्रहाणे षष्ठस्यावश्यं प्रहाणात् नहि तस्यैकः प्रकारः फलं विघ्नयितुं समर्थः । [357|17] एकवीचिकस्येव धात्वनतिक्रमात् । [357|17-357|18] स एव कुलङ्कुलो द्विविधः । [357|18-357|19] देवकुलङ्कुलो यो देवेष द्वे त्रीणि वा कुलानि संश्रित्य परिनिर्वाति तत्र वा 'न्यत्र वा देवनिकाये । [357|19-357|20] मनुष्यकुलङ्कुलो यो मनुष्येषु तत्र वा 'न्यत्र व द्वीपे परिनिर्वाति । [357|20] स एव पुनः फलस्थः [357|21] #<आपञ्चमप्रकारघ्नो द्वितीयप्रतीपन्नकः /># [357|22-357|23] यस्य फलस्थस्यैकप्रकारोयावत्पञ्चमः प्रहीणो भवति असौ द्वितीयफलप्रतिपन्नको वेदितव्यः । [357|24] ## [358|01] द्वितीयफलप्राप्तो भवति । [358|01-358|02] देवान् गत्वा सकृन्मनुष्यलोकागमनात्सकृदागामी । [358|02] परेण जन्माघावात् । रागद्वेषमोहानां च तनुत्वादित्युच्यते । [358|03] मृदुप्रकारावशेषत्वात् । स एव पुनः फलस्थः । [358|04] ## [358|05] ## [358|06] त्रिभिः कारणैः । स एव सकृदागाम्येकवीचिदो वेदितव्यः । [358|06-358|07] सप्ताष्टप्रकारप्रहाणात् । [358|07-358|08] तत्प्रतिपक्षानास्रवेन्द्रियलाभादेकजन्मावशेषत्वात् । [358|08] कथमस्यैकः प्रकारः फलं विध्नयितुम् शक्नोति । धात्वतिक्रमात् । [358|09] अवस्थात्रये हि कर्माणि विध्नायोपतिष्ठन्त" इत्युक्तं प्राक् । [358|09-358|10] यथा कर्माण्येवं क्लेशा अपि वेदितव्या इति । [358|10] विपाकनिःष्यन्दफलभूम्यतिक्रमात् । [358|10-358|12] वीचिर्नामान्तरं तस्य चैकजमव्यवहितत्वात् निर्वाणस्य एकक्लेशप्रकारव्यवहितत्वाद्वा 'नागामिफलस्यैको वीचिरस्येत्येकवीचिकः । [358|12-358|13] तृतीयफलप्रतिपन्नकश्चैकवीचिको वेदितव्यः प्रहीणसप्ताष्टप्रकारः । [358|13-358|14] पूर्वप्रहीणप्रकारस्तु फलप्राप्तौ न तावत्कुलङ्कुलो भवत्येकवीचिको वा यावत्फलविशिष्टो मार्गो न समुखीकृतः । [358|15] ## [358|16] स एवपुनः फलस्थो नवप्रकारप्रहाणादनागामी उपदिष्टः । [358|16-358|17] कामधात्वनागमनात् । [358|17-258|18] "पञ्चानामवरभागीयानां संयोजनानां prahàõàdi"tyucyate प्रहाणसंकुलनात् । [358|18] अवश्यं द्वे त्रीणि वा पूर्वं प्रहीणानि भवन्ति । [358|19] ## [358|20] #<ऊर्ध्वस्रोताश्च ># [358|21] अन्तरा परिनिर्वृतिरस्येत्यन्तरापरिनिर्वृतिः । [358|21-358|22] एवमुत्पन्नस्य संस्कारेणासंस्कारेणेति योज्यम् । [358|22] स एवानागामी पुनः पञ्चधा भवति । [359|01] अन्तरापरिनिर्वायी यो ऽन्तराभवे परिनिर्वाति । [359|01-359|02] उपपद्यपरिनिर्वायी य उपपन्नमात्री न चिरात् परिनिर्वात्यभियुक्तवाहिमार्गत्वात् । [359|02] सोपधिशेषनिर्वाणेन । [359|02-359|03] सो ऽप्पि निरूपधिशेषेणेत्यपरे । [359|03] नायुरुत्सर्गावशित्वात् । [359|03-359|04] साभिसंस्कारपरिनिर्वायी किल उपपद्याप्रति प्रस्रब्धप्रयोगः । [359|04] साभिसंस्कारं परिनिर्वात्यभियुक्तावाहिमार्गत्वात् । [359|05] अनभिसंस्कारपरिनिर्वायी त्वंनभिसंस्कारेणाभियोगवाहिमार्गाभावात् । [359|05-359|06] संस्कृतासंस्कृतालम्बनमार्गनिर्वाणादित्यपरे । [359|06] तत्तु न । अतिप्रसङ्गात् । [359|06-359|07] सूत्रे त्वनाभिसंस्कारपरिनिर्वायी पूर्व पठच्यते । [359|07] तथैव च युज्यते । [359|07-359|08] वाह्यवाहिमार्गयोरनभिसंस्काराभिसंस्कारसाध्यत्वादयत्नयत्नप्राप्तितः । [359|08-359|09] उपपद्यपरिनिर्वायिणस्तु वाहितरो ऽधिमात्रतरश्च मार्गो मृदुतराश्चानुशया इति । [359|09-359|10] ऊर्ध्वस्रोता यस्योर्ध्वं गतिर्न तत्रिव परिनिर्वाणं यत्रोपपन्नः । [359|10] स्रोतो गतिरित्येको ऽर्थः । [359|11] ## [359|12] ऊर्ध्वस्रोता द्विवधो हेतुतः फलतश्च । हेतुतो व्यवकोर्णाव्यवकीर्णध्यानत्वात् । [359|13-359|14] फलतो ऽकनिष्ठभवाग्रपरमत्वात् तत्र येन ध्यानं व्यवकीर्णं सो ऽकनिष्ठान् गत्वा परिनिर्वाति । [359|15] ## [359|16] स पुनरेषो ऽकनिष्ठपरम ऊर्ध्वंस्रोतास्त्रिविधः । प्लुतादिभेदात् । [359|16-359|19] तत्र प्लुतो नाम य इह ध्यानानि व्ययकीर्य ध्यानच्यात् ओपरिहीणं प्रथमं ध्यानमास्वाद्य ब्रह्मकायिकेषूपपन्नः पूर्वाभ्यासवशाच्चतुर्थं ध्यानं व्यवकीर्य तस्मात् प्रच्युतो ऽकनिष्ठेषूपपद्यते । [359|19] एष हिमध्यानिमज्जनात् प्लुतः । [359|19-359|20] अर्ध्प्लुतो नाम यस्ततः शुद्धावासेषूपपद्य मध्यादेकमपि स्थानान्तरं विलङ्घच्याकनिष्ठान् प्रविशति । [359|20-359|21] महाब्रह्मस्वार्यो नोपपद्यते दृष्टिस्थानत्वादेकनायकत्वाच्चेति । [359|21-359|22] सर्वच्युतो नाम यः सर्वाणि स्थानान्तराणि संचर्याकनिष्ठान् प्रविशति । [359|22] न च दकाचिदनागामी । [359|22-359|23] तत्रैवोल्पत्यायतने द्वितीयं जन्माभिनिर्वर्तयति । [359|23] विशेषगामित्वात् । [359|23-359|24] एवं चास्य परिपूर्णमनागामित्वं भवति । [359|24] यत्रोपपन्नस्तस्याधस्तत्र चात्यन्तमनागमनात् । [359|14-359|15] एवं तावद्धच्याने व्यवकीर्णे ऽकनिष्टगो वेदितव्यः । [359|15-359|25] ततः [360|01] ## [360|02] अव्यवकीर्णध्यान ऊर्ध्वंस्रोता भवाग्रनिष्ठो भवति । [360|02-360|04] स हि समापत्त्यन्तराण्यास्वादयन् सर्वस्थानान्तरेषूपपद्याप्रविश्यैव शुद्धावसानारुप्यक्रमोत्पत्तितो भवाग्रं गत्वा परिनिर्वाति । [360|04] शमथचरितो ह्येषः । [360|04-360|05] पूर्वकस्तु विपश्यनाचरितः । [360|05] अन्तरापि तु परिनिर्वाणमूर्ध्वंस्रोतसो युज्यमानं पश्यामः । [360|05-360|06] अकनिष्ठभवाग्रपरमत्वं तु परेण गत्यभावाद्यथा सप्त कृत्वःपरमत्वं स्रोत आपन्नस्येति । [360|06-360|07] इमे तावत् पञ्च रुपोपगा अनागामिनः । [360|08] #<आरुग्यगश्चतुर्धान्यः ># [360|09] अन्य आरुप्यगो ऽनागामी यो रूपवीतराग इतश्चच्युत्वारुप्येषुपपद्यते । [360|09-360|10] स पुनश्चतुर्विध उपपद्यादिपरिनिर्वायिभेदात् । [360|10] त एते षडनागामिनो भवन्ति । ततः [360|11] ## [360|12] इहैव जन्मन्यपरः परिनिर्वाति । स दृष्टधर्मपरिनिर्वायो सप्तमः । [360|13] ## [360|14] पुनस्त्रयाणामनागामिनां त्रिधा भेदाद्रूपोपगा नवानागामिनो भवन्ति । [360|15] कतमेषां त्रयाणाम् । अन्तरोपपद्यपरिनिर्वायिणोरुर्ध्वस्रोतसश्च । कथं त्रिधाभेदात् । [360|16] अन्तरापरिनिर्वायिणस्तावदाश्वनाशुचिरपरिनिर्वाणात् दृष्टान्तत्रयेण । [360|16-360|17] उपपद्यपरिनिर्वायिण उपपद्याभिसंस्कारानभिसंस्कारपरिनिर्वाणात् । [360|17-360|18] सर्वे ह्येते त्रयो ऽप्युपपन्न परिनिर्वाणादुपपद्यपरिनिर्वायिणः । [360|18] ऊर्ध्वंस्रोतसः प्लुतादिभेदात् । [360|18-360|19] सर्वेषां वा त्रयाणामाश्वनाशुचिरपरिनिर्वाणादिति त्रित्वम् । [360|20] ## [360|21] तेषां पुनस्त्रयाणां नवानां चानागामिनां कर्मक्लेशेन्रियविशेषाद्विशेषः । [360|21-361|01] त्रयाणां तावदभिनिर्वृत्त्युपपद्यापरपर्यायवेदनीयकर्मोपचितत्वाद्यथाक्रमं मृदुमध्याधिमात्र क्लेशसमुदाचार त्वादधिमात्रमध्यमुद्विन्द्रियत्वाच्च । [361|01-361|02] तेषामपि नवानां प्र्त्येकमत एव यथायोगं विशेषः । [361|02] प्रथमयोस्त्रिकयोः क्लेशेन्द्रियविशेषात् पूर्ववत् । [361|02-361|03] पश्चिमस्य त्रिकस्यापरपर्यायवेदनीयकर्मविशेषाच्चेति । [361|03-361|04] त एते नवप्रकारक्लेशेन्द्रियत्वान्नवानागामिनो भवन्ति । [361|04] कथं तर्हि सूत्रे सप्त सत्पुरुषगतयो देशिताः । [361|05] #<ऊर्ध्वंस्रोतुरभेदेन सप्त सद्गतयो मताः /># [361|06] ऊर्ध्वं स्रवणधर्मा ऊर्ध्वंस्रोता । [361|06-361|07] तस्याभेदनिर्देशात्सप्त सत्पुरुषगतयः सूत्रे ऽभिहिताः । [361|07] कस्मात् पुनरेता एव सत्पुरुषगतयो नान्याः शैक्षगतयः । [361|07-361|08] एता हि गतयो येषां तेषां सत्येव कर्माणि वृत्तिः कुशले असत्यवृत्तिरकुशले । [361|08-361|09] एताश्च गतीर्गतानां न पुनः प्रत्यागतिरस्ति । [361|09] नत्वेतद्यथोक्तमन्यत्रास्ति । अतः [361|10] ## [361|11] सप्त सत्पुरुषगतयो नान्या इति । [361|11-361|12] यत्तर्हि सूत्रे एवोक्तं "सत्पुरुषाः कतमः । [361|12] शैक्ष्यः सम्यग्दृष्टच्या समन्वागत" इति विस्तरः । [361|12-361|13] अन्येषामप्यस्ति पोआर्यायिकं सत्पुरुषत्वम् । [361|13-361|14] पञ्चविधस्य पापस्यात्यन्तमकरणसंवरप्रतिलम्भात् प्रायेणाकुशलप्रहाणाच्च । [361|14] येषां तु निष्पर्यायेण तेषामिहाध्हिकारः । [361|15] किं पुनः परिवृत्तजन्मनो ऽप्यनागामिन एष भेदो ऽस्ति । यस्मात् [361|16] ## [361|17] कामधातौ परावृत्तजन्मान्तर आर्यो न धात्वन्तरं गच्छति । [361|17-361|18] अनागामि फलं प्राप्य तत्रैव जन्मनि परिनिर्वाणात् । [361|18-361|19] रूपधातौ तु परावृत्तजन्म कदाचिदारुप्यान्प्रविशति । [361|19] य ऊर्ध्वंस्रोता भवाग्रपरमः । [361|19-361|20] यत्तर्हि शक्रेणोक्तं "ये ते देवा अकनिष्ठा इति विश्रुताः । [361|20] अन्ते मे हीयमानस्य तत्रोपपत्तिर्भविष्यति" / [361|20-361|21] अभिधर्मा नभिज्ञत्वादिति वैभाषिकाः । [361|21] भवता "प्यनिवारणं संहर्षणीयत्वा" दिति । [362|01] ## [362|02-362|03] स च कामधातौ परिवृत्तजन्मा ऊर्ध्वधातूपपन्नश्चार्यो नैवेन्द्रियाणि संचरति नापि कथञ्चित् परिहीयते । [362|03-362|04] किं पुनः कारणं परिवृत्तजन्मान्तास्यार्यस्य रूपारुप्यप्रवेशेन्द्रियसंचारपरिहाणयो नेष्यन्ते । [362|04] यस्मान्न सन्ति । कस्मान्न सन्ति । [362|04-362|05] जन्मान्तरपरिवासेनेन्द्रियाणां परिपक्वतरत्वादाश्रयविशेषलाभाच्च । [362|06] अथ कस्माद्वीतरागः शैक्षो नान्तराये परिनिर्वायी भवति । [362|06-362|08] मार्गस्याजितत्वादसंमुखीभावतः अनुशयानां च नातिमन्दत्वात् दुःसमतिक्रामत्वात्कामवातोरिति वैभाषिकाः । [362|08] बहु ह्यनेन कर्तव्यं भवति । [362|08-362|09] अकुशलाम्याकृतक्लेशप्रहाणं द्वित्रिश्रामण्यफलप्राप्तिस्त्रिधातुसमतिक्रमश्च । [362|09] तच्चान्तराभवस्थो न शक्तः कर्तुमिति । [362|10] यदुक्तं "स ध्याने व्यवकीर्णे ऽकनिष्ठग" इति । [362|10-362|11] अथ कतमद्धच्यानं प्रथमतो व्यवकीर्यते । [362|12] #<आकीर्यते चतुर्थं प्राक् ># [362|13] स हि सर्वकर्मण्यः समाधिः सुखप्रतिपदामग्रच्यत्वात् । [362|13-362|14] एवं च पुनः व्यवकीर्यते । [362|14] अर्हन्ननागामी वा प्रवाहयुक्तमनास्रवं चतुर्थं ध्यानं समापद्यते । [362|15] तस्माद्वच्युत्थाय प्रवाहयुक्तं तदेव सास्रवं समापद्यते पुनश्चानास्रवम् । [362|15-362|17] एवं प्रवाहाप्रहासेन यदा किल द्वौ क्षणावनास्रवौ समापद्यते द्वौ सास्रवौ पुनश्चानास्रवावयं व्यवकिरणस्य प्रयोगः । [362|18] ## [362|19] यदा त्वनास्रवस्य क्षयस्यानन्तरं सास्रवं संमुखीकरोति सास्रवस्यानास्रवम् । [362|20-362|21] एवं सास्रवस्य क्षणस्यानास्रवाभ्यां मिश्रणात् व्यवकिरणं निष्पन्नं भवतीति वैभाषिकाः । [362|21-362|22] द्वौ हि क्षणावानन्तर्यमार्गसदृशौ तृती यो विमुक्तिमार्गसदृश इति । [362|22] एवं चतुर्थं ध्यानं व्यवकीर्य तद्वलेल्नान्यान्यपि व्यवकीर्यन्ते । [362|22-362|23] कामधातौ त्रिषु द्वीपेषु प्रथमं व्यवकीर्यते । [362|23] पश्चात् परिहीणेन रूपधातौ । [362|23-362|24] अशक्यं तु क्षणव्यवकिरणमन्यत्र बुद्धात् । [362|24-362|25] अत इच्छातः प्रवाहत्रयसमापत्तितो निष्पन्नं भवतीति पश्यामः । [362|26] किमर्थं पोउनर्ध्यानं व्यवकीर्यते । [363|01] ## [363|02] त्रिभिः कारणैर्ध्यानं व्यवकिरन्ति । [363|02-362|03] तीक्ष्णेन्द्रिया अनागामिनः शुद्धावासोपपत्त्यर्थं दृष्टधर्मसुखविहारार्थं च । [363|03-363|04] मृद्विन्द्रियाः क्लेशभिरुतया चास्वादनासंप्रयुक्तसमाधिदूरीकरणादपरिहीणार्थम् । [363|04] अर्हन्तस्तु तीक्षणेन्द्रिया दृष्टधर्मसुखविहारार्थम् । [363|05] मृद्विन्द्रियाः क्लेशभीरुत्वाच्चापरिहीणार्थम् । [363|06] अथ कस्मात् पञ्चैव शुद्धावासोपपत्तयः । [363|06-363|07] यदेतद्वच्यवकीर्णभावितं चतुर्थं ध्यानमुक्तम् [363|08] ## [363|09] सा हि व्यवकीर्णभावना पञ्चप्रकारा म्र्दुमध्याधिमात्रतरतमभेदात् । [363|09-363|10] प्रथमायां त्रीणि चित्तानि संमुखीद्रियन्ते । [363|10] अनास्रवं सास्रवमनास्रवं च । द्वितीयायां षट् । [363|11] तृतीयायां नव । चतुर्थ्यां द्वादश । पञ्चम्यां पञ्चदश । [363|11-363|12] तासां यथासंख्यं पञ्च शुद्धावासाः फलम् । [363|12] यत्तत्र सास्रवं तद्वशात्तेषूपपत्तिः । [363|12-363|13] श्रद्धादीन्द्रियाधिक्यात् पञ्चेत्यपरे । [363|14] ## [363|15] निरोधलाभो ऽस्यास्तीति निरोधलाभी । [363|15-363|16] यो हि कश्चिदनागामी निरोधसमापत्तिलाभी स कायसाक्षीत्युच्यते । [363|16-363|17] निर्वाणसदृशस्य धर्मस्य कायेन साक्षात्करणात् । [363|17] कथं पुनः कायेन साक्षात्करोति । चित्ताभावात् कायाश्रयोत्पत्तेः । [363|18] एवं तु भवितव्यम् । [363|18-363|19] स हि तस्माद्व्युत्थायाप्रतिलब्धपूर्वा सविज्ञानकां कायशान्तिं प्रतिलभते । [363|19-363|20] यतो ऽस्यैवं भवति शान्ता वत निरोधसमापत्तिर्निर्वाणसदृशी वत निरोधसमापत्तिरिति । [363|20] एवमनेन तस्याः शान्तत्वं कायेन साक्षत्कृतं भवति । [363|21] प्राप्तिज्ञानसाक्षात्क्रियाभ्यां प्रत्यक्षीकारो हि साक्षात्क्रिया । [363|21-363|22] अष्टादश शैक्षा" इत्यत्र सूत्रे कि कारणं कायसाक्षी नोक्तः । [363|22] कारणाभावात् । कि पुनः कारणम् । [363|23] अनास्रवास्तिस्रः शैक्षास्तत्फां च । तद्विशेषेण हि शैक्षाणां व्यवस्थानम् । [363|23-363|24] निरोधसमापत्तिश्च नैवशैक्षानाशिक्षा फलम् । [363|24] अतो न तद्योगाच्धैक्षविशेष उक्तः । [363|24-363|25] एष तावदनागामिनां यथास्थूलं भेदः । [363|25] सूक्ष्मं तु भिद्यमानाः सहस्रशो भिद्यन्ते । [363|26] अन्तरापरिनिर्वायिणस्त्रयो मृदुमध्याधिमात्रेन्द्रियभेदात् । भूमिभेदाच्चत्वारः । [364|01] परिहाणधर्मादिगोत्रभेदात् षट् । [364|01-364|02] स्थानान्तरभेदात् षोडश भूमिवैराग्यभेदात् षट्त्रिंशत् । [364|02-364|03] रूपधतौ सकलाबन्धनो यावच्चतुर्थध्यानाष्टप्रकारवीतरागः । [364|03] स्थानान्तरगोत्रवैराग्येन्द्रियभेदाद्वानवतानि पञ्चविंशतिः शतानि । [364|04] कथं कृत्वा । एकस्मिन् स्थाने षट् गोत्राणि । [364|04-364|06] गोत्रे गोत्रे नव पुद्गलाः सकलबन्धनो यावदष्टप्रकारवीतरागः स्वस्मात्स्थानात् षण्ण्णवकानि चतुष्पञ्चाशत् षोडश चतुष्पञ्चाशत्कानि चतुःषष्टान्यष्टौ शतानि । [364|06-364|07] इन्द्रियभेदात् पुनस्त्रिगुणा इत्येवं कृत्वा यो ऽधरध्याने नवप्रकारवीतरागः स उत्तरे सकलबन्धन उक्तः । [364|07-364|08] समगणनार्थम् । [364|08-364|09] यथान्तरापरिनिर्वायिण एवं यवदूर्ध्वस्रोतस इत्यभिसमस्य सर्वे चत्वारिंशदूनानि त्रयोदशसहस्राप्यनागामिनां भवन्ति । [364|10] #<आभवाग्राष्टभागक्षिदर्हत्त्वे प्रतिपक्षकः /># [364|11] अनागामीत्यधिकृतम् । [364|11-364|12] स खल्वयमनागामी प्रथमध्यानैकप्रकारवैराग्यात् प्रबृति यावत् भवाग्राष्टप्रकारप्रहाणादर्हत्त्वप्रतिपन्नको भवन्ति । [364|13] ## [364|14-364|15] नवमस्यापि भावाग्रिकस्य प्रकारस्य प्रहाणायानन्तर्यमार्गे सो ऽर्हत्त्वप्रतिपन्नक एव । [364|16] ## [364|17] स चानन्तर्यमार्गो वज्रोपमः समाधिरित्युच्येत । [364|18] सर्वानुशयभेदित्वात् । भिन्नत्वादसौ न पुनः सर्वान् भिनत्ति । [364|18-364|19] सर्वास्तु भेत्तुं समर्थः । [364|19] सर्वानन्तर्यमार्गाणामधिमात्रतमत्वात् । [364|19-364|20] वज्रोपमानां तु बहुभेदं वर्णयन्ति । [364|20-364|21] अनागाम्यसंगृहीता भावाग्रिकदुःखसमुदायालम्बनैर्दुःखसमुदयान्वयज्ञानाकारैः संप्रयुक्ता अष्टौ । [364|21] निरोधमार्गधर्मज्ञानाकारैः संप्रयुक्ता अष्टौ । [364|22] निरोधान्वयज्ञानाकारैः संप्रयुक्ताः प्रथमध्याननिरोधालम्बनाश्चत्वारः । [364|22-364|23] एवं यावत् भवाग्रनिरोधालम्बनाश्चत्वारः । [364|23] मार्गान्वयज्ञानाकारैः संप्रयुक्ताश्चत्वारः । [365|01] कृत्स्नस्यान्वयज्ञानपक्षस्यालम्बनात् । [365|01-365|02] त इमे ज्ञानाकारालम्बनभेदभिन्ना द्वापञ्चाशद्वज्रोपमा भवन्ति । [365|02] यथा 'नागाम्यसंगृहीता एवं यावच्चतुर्थध्यानसंगृहीताः । [365|03-365|04] आकाशविज्ञानानन्त्याकिञ्चन्यायतनसंगृहीता यथासंख्यमष्टाविंशतिश्चतुर्विंशतिविंशतिश्च भवन्ति । [365|04-365|05] तेषु धर्मज्ञानस्याधोभूमिनिरोधालम्बनस्य चान्वयज्ञानस्याभावात् । [365|05] अधोभूमिप्रतिपक्षालम्बनं तु भवति । तस्यान्यो ऽन्यहेतुत्वादिति । [365|05-365|07] येषां तु मार्गान्वयज्ञानमप्येकैकभूमिप्रतिपक्षालम्बनमिष्टं तेषामष्टाविंशतिमधिकान् प्रक्षीप्यानागम्यसंगृहीता अशीतिर्वज्रोपमा भवन्ति । [365|07-365|08] एवं यावच्चतुर्थध्यान संगृहीताः । [365|08-365|09] आकाशानन्त्यायतनादिषु यथाक्रमं चत्वारिंशत् द्वात्रिंशच्चतुर्विशतिश्च भवन्ति । [365|09] पुनर्गोत्रेन्द्रियभेदात् भूयांसो भवन्ति । [365|10] यस्त्वसौ भावाग्रिको नवमः प्रकार उक्तो यस्य वज्रोपमेन प्रहाणं [365|11] ## [365|12] तस्य पुनर्नवमस्य प्रकारस्य सह क्षयप्राप्त्या क्षयज्ञानमुत्पद्यते । [365|12-365|13] वज्रोपमसमाधेरनन्तरं पश्चिमो विमुक्तिमार्गः । [365|13-365|14] अत एव तत्क्षयज्ञानं सर्वास्रवक्षयप्राप्तिसहजत्वात्प्रथमतः । [365|15] ## [365|16-365|17] उत्पन्ने च पुनः क्षयज्ञाने सो ऽर्हत्त्वप्रतिपन्नकः अशैक्षो भवत्यर्हश्चार्हत्त्वफलप्राप्तः । [365|17] फलान्तरं प्रति पुनः शिक्षितव्याभावादशैक्षः । [365|17-365|19] अत एव स परमार्तं करणार्थत्वात् सर्वसरागपूजार्हत्त्वाच्चार्हन्निति सिद्धं भवत्यन्ये सप्त पूर्वोक्ताः पुद्गलाः शैक्षा इति । [365|19] केन ते शैक्षाः । [365|19-365|20] आस्रवक्षयाय नित्यं शिक्षणशीलत्वाच्छिक्षात्रये अधिशीलमधिचित्तमधिप्रज्ञं च । [365|20] ताः पुनः शीलसमाधिप्रज्ञास्वभावाः । [365|21] पृथग्जनो ऽपि शैक्षः प्राप्नोति । न । यथाभूतं सत्याप्रज्ञानात् पुनश्चापशिक्षणात् । [365|22-365|23] अत एव द्विरभिधानं सूत्रे "शिक्षायां शिक्षते शिक्षायां शिक्षत इति शिवकतस्माच्छइक्ष इत्युच्यत" इति । [365|23-365|24] यः शिक्षत एव नापशिक्षते स शैक्ष इत्यवधारणं यथा विज्ञायेत । [365|24] प्रकृतिस्थ आर्यः कथं शिक्षणशीलः । [365|25] आशयतः । स्थिताध्वगवत् प्राप्त्यनुषङ्गतश्च षिक्षात्रयस्य । [365|25-365|26] अथ शैक्षा धर्माः कतमे । [365|26] शैक्षस्यानास्रवाः । अशैक्षाः कतमे । अशैक्षस्यानास्रवाः । [365|26-365|27] निर्वाणं कस्मान्न शैक्षम् । [365|27] अशैक्षपृथग्जनयोरपि तद्योगात् । कस्मान्नाशैक्षम् । [365|27-366|01] शैक्षपृथग्जनयोरपि तद्योगात् । [366|01] त एते सर्व एवाष्टावार्यपुद्गला भवन्ति । [366|01-366|02] प्रतिपन्नकाश्चत्वारश्च फले स्थिताः । [366|02] तद्यथा स्रोत आपत्तिफलसाक्षात्क्रियायै प्रतिपन्नकः स्रोत आपन्नः । [366|03] एवं यावदर्हत्त्वफलसाक्षात्क्रियायै प्रतिंपन्नको ऽर्हन्निति । नामत एते ऽष्टौ भवन्ति । [366|04] द्रव्यतस्तु पञ्च । प्रथमः प्रतिपन्नकश्चत्वारश्च फलस्थाः । [366|04-366|05] शेषाणां प्रतिपन्नकानां त्रिफलस्थाव्यतिरेकात् । [366|05] अनुपूर्वाधिगमं प्रत्येवमुच्यते । [366|05-366|07] भूयःकामवीतरागौ तु स्यातां दर्शनमार्गे सकुदागाम्यनागामिफलप्रतिपन्नकौ न च स्रोत आपन्न सकृदागामिनाविति । [366|08] द्विविधो हि भावनामार्ग उक्तो लौकिको लोकोत्तरश्चेति । [366|08-366|09] केनायं शैक्षंः कुतो वैराग्यं प्राप्नोति । [366|10] ## [366|11] न लौकिकेन । कि कारणम् । [366|11-366|12] तत ऊर्ध्व लौकिकाभावात् स्वभूमिकस्य वा प्रतिपक्षत्वात् । [366|12] कस्मान्न प्रतिपक्षः । [366|12-366|13] तत्क्लेशानुशयितत्वात् । [366|13-366|14] यो हि क्लेशो यत्र वस्तुन्यनुशेते न तस्य तद्वस्तु ओप्रहाणाय संवर्तते यस्य च यः प्रतिपक्षो न तत्र स क्लेशो ऽनुशेते इति । [366|15] ## [366|16] भवाग्रादन्यतः सर्वतो भूमेलौकिकेनाओपि वैराग्यं लोकोत्तरेणापि । तत्र पुनः [366|17] ## [366|18-366|19] लौकिकेन मार्गेणार्यवैराग्यं गच्छतो द्विविधा विसंयोगप्राप्तय उत्पद्यन्ते लौकिक्यो लोकोत्तराश्च । [366|20] ## [366|21] लोकोत्तरेणाप्येवमित्यपरे । किं कारणम् । [366|22] ## [367|01-367|03] यदि ह्यार्यमार्गेण वैराग्यं प्राप्नुवतो लौकिकी विसंयोगप्रापोतिर्नोत्पद्यते एवं सति य आर्यमार्गेणाकिञ्चन्यायतनाद्वीतरागो ध्यानं निश्रित्येन्द्रियाणि संचरति सकृत्स्नपूर्वमार्गत्यागात्केवलफलमार्गलाभाच्चोर्ध्वभूमिक्लेशविसंयोगेनासमन्वागतः स्यात् । [367|04] त्यक्ते च तस्मिन् तैः क्लेशैः समन्वागतः स्यादिति । [367|05] ## [367|06-367|07] असत्यामपि तु तस्यां लौकिक्यां विसंयोगप्राप्तौ न तैः समन्वागमः स्यात् । [367|07-367|09] तद्यथा भवाग्रादर्ध प्रकारविमुक्तस्यासत्यामपि तु लौकिक्यां तद्विसंयोगप्राप्तौ त्यक्तायामपि चेन्द्रियसंचारेण लोकोत्तरायां न पुनस्तैः क्लेशैः समन्वागमो भवति । [367|09-367|10] यथा च पृथग्जनस्य प्रथमध्यानभूमेरुर्ध्वं जातस्य कामावचरक्लेशविसंयोगप्राप्तित्यागान्न पुनस्तैः समन्वागमो भवतीत्यज्ञापकमेतत् । [367|11] कतपया पुनर्भूम्या कुतो वैराग्यं भवति । [367|12] ## [367|13] आभवाग्रात् । [367|13-367|14] अथ यः सामन्तकं निश्रित्याधरभूमिवैराग्यं प्राप्नोति किमस्यानन्तर्यमागवत्सर्वे विमुक्तिमार्गाः सामन्तकाद्भवन्ति । [367|14] नेत्याह । किं तर्हि । [367|15] ## [367|16] नव ह्यपपत्तिभूमयः । सर्वकामधातुरष्टौ च ध्यानारुप्याः । [367|16-367|17] तत्र यावत् द्वितीयध्यानवैराग्यं त्रिभूमिजयः । [367|17-367|18] तस्मिन् पश्चिमो विमुक्तिमार्गः सामन्तकाद्भवति ध्यानाद्वा मौलात् । [367|19] ## [367|20] त्रिभूमिजयादूर्ध्वं मौलादेव न पुनः सामन्तकादुपेक्षेन्द्रियसामान्यात् । [367|20-367|21] त्रिषु हि ध्यानेषु सामन्तकमौलयोरिन्द्रियभेदात् कश्चिन्न शक्नोति मौलं ध्यानं प्रवेष्टुम् । [368|01] इन्द्रियसंचारस्य दुष्करत्वात् । [368|01-368|02] अतस्त्रिभूमिवैराग्ये ध्यानसामन्तकादप्यन्यो विमुक्तिमार्गो भवति । [368|03] "अनास्रवेण वैराग्यमनागम्येन सर्वत" इत्युक्तमन्यैस्तु नोक्तम् । अत उच्यते [368|04] #<आर्यैरष्टाभिः स्वोर्ध्वभूजयः ॥ VAkK_6.48 //># [368|05-368|06] अनास्रवैरष्टाभिर्ध्यानध्यानान्तरारुप्यैः स्वस्या ऊर्ध्वायाश्च भूमेर्वैराग्यं नाधराया वीतरागत्वात् । [368|06-368|07] तत्र लोकोत्तरा आनन्तर्यविमुक्तिमार्गाः सत्यालम्बनत्वात्सत्याकारप्रवृत्ता इति सिद्धम् । [368|08] ## [368|09] #<शान्ताद्युदाराद्याकाराः ># [368|10] विमुक्तिमार्गाः शान्ताद्याकारा आनन्तर्यमार्गा औदारिकाद्याकाराः । [368|10-368|11] ते पुनर्यथाक्रमम् [368|12] ## [368|13] विमुक्तिमार्गा उत्तरां भूमिं शान्ततः प्रणीततो निःसर्णतश्चाकारयन्ति संभवतः । [368|14] आनन्तर्यमार्गा अधरां भूमिमौदारिकतो दुःखिलतः स्थूलभित्तिकतश्च । [368|14-368|15] अशान्तत्वादौदरिकतो महाभिसंस्कारतरत्वात् । [368|15-368|16] अप्रणीतत्वात् दुःखिलतो बहुदौष्ठुल्यतरत्वेन प्रतिकूलभावात् । [368|16-368|17] स्थूलभित्तिकतस्तयैव तद्भूम्यनिःसरणात् भित्त्यनिःसरणवत् । [368|17] एषां विपर्ययेण शान्तप्रणीतनिःसरणाकाराः । गत मानुषङ्गिकम् । [368|18] इदं तु वक्तव्यम् । [368|19] अथ क्षयज्ञानाकनन्तरं किमुत्पद्यते [368|20] ## [368|21] अकोप्यधर्मा चेदर्हन्भवति क्षयज्ञानात्समनन्तरमनुत्पादज्ञानमस्योत्पद्यते । [368|22] ## [369|01] ## [369|02-369|03] न चेदकोप्यधर्मा भवति क्षयज्ञानात् क्षवज्ञानमेवोत्पद्यते अशैक्षी वा सम्यग्दृष्टिः । [369|03] न त्वनुत्पादज्ञानं परिहाणिसंभवात् । [369|03-369|04] किं पुनरकोपोयधर्मणः सा नैवोत्पद्यते । [369|05] ## [369|06-369|07] अकोप्यधर्मणो ऽप्यनुत्पादज्ञानात्कदाचिदनुत्पादज्ञानमेवोत्पद्यते कदाचिदशैक्षी सम्यग्दृष्टिः । [369|08] यान्येतानि चत्वारि फलान्युक्तानि कस्यैतानि फलानि । श्रमण्यफलानि । [369|09] किमिदं श्रामण्यं नाम । [369|10] #<श्रावण्यममलो मार्गंः ># [369|11] अनास्रवो मार्गः श्रमण्यम् । तेन ह्हि श्रमणो भवति । क्लेशसंशमनात् । [369|12-369|13] "शमिता अनेन भवन्ति अनेकविधाः षापका अकुशला धर्मा विस्तरेण यावज्जरामरणीयास्तस्माच्छ्रमण इत्युच्यत" इति सूत्रे वचनात् । [369|13-369|14] अनत्यन्तशमनान्न पृथग्जनः परमार्थश्रमणः । [369|14] तस्य पुनः श्रामण्यस्य । [369|15] ## [369|16] संस्कृतासंस्कृतानि हि श्रामण्यफलानि पुनश्चत्वार्युक्तानि सूत्रे । अपि तु [369|17] ## [369|18] कानि पुनस्तानि [369|19] ## [369|20-369|22] दर्शनहेयप्रहाणायाष्टावानन्त्र्यमार्गा अष्टौ विमुक्तिमार्गा भावनाहेयप्रहाणाय नवसु भूमिषु प्रत्येकं नव प्रकाराणां क्लेशानां प्रहाणाय तावन्त एवानन्तर्यमार्गा विमुक्तिमार्गाश्च । [369|22-370|01] तत्रानन्तर्यमार्गाः श्रामण्यं विमुक्तिमार्गाः संस्कृतानि श्रामण्यफलानि । [370|01] तन्निष्यन्दपुरुषकारफलत्वात् । [370|01-370|02] तेषां क्लेशानां प्रहाणान्यसंस्कृतानि श्रामण्यफलानि । [370|02] एवमेकान्ननवतिर्भवन्ति । [370|02-370|03] एवं तर्हि बुद्धस्योपसंख्यानं कर्तव्यं जायते । [370|03] न कर्तव्यम् । यद्यपि भूयांसि फलानि [370|04] ## [370|05-370|06] यस्यां हि प्रहाणमार्गावस्थायां पञ्च कारणानि संभवन्ति तस्यां किअ भगवता फलं व्यवस्थापितम् । [370|06] कतमानि पञ्च । [370|07] ## [370|08] ## [370|09] पूर्वमार्गत्यागो ऽपूर्वमार्गाप्तिः प्रतिपन्नकफलमार्गत्यागलाभात् । [370|09-370|10] प्रहाणसंकलनं सर्वस्यैकप्राप्तिलाभात् । [370|10] युगपदष्टज्ञानलाभश्चतुर्विधनां धर्मान्वयज्ञानानाम् । [370|11] षोडशाकारभावना अनित्याद्याकाराणाम् । [370|11-370|12] इमानि हि पञ्च कारणानि फले फले भवन्ति । [370|13-370|14] यद्यनास्रवो मार्गः श्रामण्यं कथं लौकिकमार्गप्राप्तं फलद्वयं श्रामण्यफलं युज्यते । [370|15] ## [370|16-370|17] न हि तत्र लौकिकमार्गफलमेव् प्रहाणं सकृदागामिफलं वा भवत्यनागामिफलं वा । [370|17] किं तर्हि । [370|17-370|18] दर्शनमार्गफलमपि प्रहाणं तत्र मिश्रीक्रियते । [370|18] सर्वस्य तत्फलसंगृहीतैकविसंयोगप्राप्तिलाभात् । [370|18-370|19] अत एव हि सूत्र उक्तं "सकृदागामिफलं कतमत् । [370|19-370|20] यत्त्रयाणां संयोजनानां प्रहाणं रागद्वेषमोहानां च ततुत्वमिति । [370|20] अनागामिफलं कतमत् । [370|20-370|21] यदुत पञ्चानामवरभागीयानां सम्योजनानां prahàõami"ti । [370|21] अनास्रवया च विसंयोगाप्राप्त्या तत्प्रहाणं सधार्यते । [370|21-370|22] तद्वलेन परिहीणामरणात् । [370|22] अतो ऽप्यस्य मरणं युक्तं श्रामण्यफलम् । [370|22-370|23] यदेव चैतच्छ्रामण्ययुक्तं । [370|24] ## [370|25] क्लेशानां वाहनाद्वाह्मण्यं ब्रह्मचक्रं तु [371|01] ## [371|02] अनुत्तरब्रह्मण्ययोगात् भगवान्ब्रह्मा । [371|02-371|03] "एष हि भगवान् ब्रह्मा इत्यपि शान्तः शीतीभूत ityapã"ti सूत्रात् । [371|03] तस्येदं चक्रमिति ब्राह्मं तेन प्रर्तितत्वात् । [371|04] ## [371|05] चङ्क्रमणाच्चक्रं तत्साधर्म्याद्दर्शनमार्गो धर्मचक्रम् । कथमस्य साधर्म्यम् । [371|06] #<आशुगत्वाद्यरादिभिः ॥ VAkK_6.54 //># [371|07] आशुगत्वात्त्यजनक्रमणात् अजितजयजिताध्यवसनादुत्पतननिपत्तनाच्च । [371|07-371|08] एवमाशुगत्वादिभिः अरादिभिः साधर्म्यादार्याष्टाङ्ङ्गो मार्गश्चक्रमिति भदन्तघोषकः । [371|08-371|09] सम्यग्दृष्टिसंकल्पव्यायामस्मृतयो ह्यरस्थानीयाः । [371|09-371|10] सम्यग्वाक्कर्मान्ताजीवा नाभिस्थानीयाः समाधिर्नेमिस्थानीय इति दर्शनमार्गो धर्मचक्रमिति । [371|10-371|11] कुत एतत् आर्यकौण्डिन्यस्य तदुत्पत्तौ "प्रवर्त्तितं dharmacakrami"ti वचनात् । [371|11-371|12] कथं तत्त्रिपरिवर्तं द्वादशाकारं च । [371|12] इदं दुःखमार्यसत्यम् । [371|12-371|13] तत् खलु परिज्ञेयं तत् खलु परिज्ञातमित्येते त्रयः परिवर्ताः । [371|13-371|14] एकैकस्मिंश्च परिवर्ते चक्षुरुदपादि ज्ञानं विद्या बुद्धिरुदपादि इत्येते द्वादशाकाराः । [371|14] प्रतिसत्येमेवं भवन्ति । [371|14-371|15] त्रिकद्वादशकसाधर्म्यात्तु त्रिपरिवर्तं द्वादशाकारमुक्तम् । [371|15] द्वयसप्तस्थानकौशलादेशनावत् । [371|15-371|16] एभिश्च परिवर्तैर्दर्शनभावनाशैक्षमार्गा यथासंख्यं दर्शता इति वैभाषिकाः । [371|16-371|17] यद्येवं न तर्हि दर्शनमार्ग एव त्रिपरिवर्त्तो द्वादशाकार इति कथमसौ धर्मचक्रं व्यवस्थाप्यते । [371|17-371|18] तस्मात्स एव धर्मपर्यायो धर्मचक्रं त्रिपरिर्तं द्वादशाकारं च युज्यते । [371|18] कथं च पुनस्त्रिपरिवर्तम् । [371|19] सत्यानां त्रिः परिवर्त्तनात् । कथं द्वादशाकारम् । चतुर्णां सत्यानां त्रिधाकरणात् । [371|20] दुःखं समुदयो निरोधो मार्ग इति । [371|20-371|21] परिज्ञेयं प्रहेयं साक्षात्कर्तव्यं भावयितव्यमिति । [371|21] परिज्ञातं प्रहीणं साक्षात्कृतं भावितमिति । [371|21-371|22] तस्य पुनः प्रवर्तनं परसंताने गमनमर्थज्ञापनात् । [371|22] अथवा सर्व एवार्यमार्गो धर्मचक्रं वेनेयसंतानक्रमणात् । [371|23-371|24] तत्तु परसंताने दर्शनमार्गोत्पादनाद्वर्तयितुमारब्धमतः प्रवर्तितमित्युच्यते । [372|01] अथ कस्मिन्धातौ कति श्रामण्यफलानि प्राप्यन्ते । [372|02] ## [372|03] कामधातावेव त्रयाणां श्रामण्यफलानां प्राप्तिर्नान्यत्र । [372|04] ## [372|05] अन्त्यं श्रामण्यफलमर्हत्वं तस्य त्रिषु धातुषु प्राप्तिः । [372|05-372|06] फलद्वयस्य तावदवीतरागप्राप्यत्वादूर्ध्वमप्राप्तिर्युक्ता । [372|06] तृतीयस्य तु कस्मादप्राप्तिः । [372|07] ## [372|08] ऊर्ध्वं हि कामधातोर्दर्शनमार्गो नास्ति । [372|08-372|09] न च तेन विना 'स्ति वीतरागस्यानागामि फलप्राप्तिरित्येतत् कारणम् । [372|09] किं पुनः कारणं तत्र दर्शनमार्गो नास्ति । [372|10] आरुप्येषु तावत् श्रवणाभावादधोधात्वनालम्बनाच्च । रूपधातौ तु [372|11] ## [372|12] रूपावचरा हि पृथग्जनाः समापत्तिमुखसङ्गा दुःखवेदनाभावाच्च न संविजन्ते । [372|12-372|13] न च विना संगेनार्यमार्गः शक्तो लब्धुम् । [372|13] इयं तावद्युक्तिः । [372|13-372|14] आगमो ऽप्ययं "पञ्चानां पुद्गलानामिह विधा तत्र निष्ठा अन्तरापरिनिर्वायिणो यावदूर्ध्वंस्रोतस" इति । [372|15] विधा हि मार्गरम्भो निर्वाणोपायत्वात् । [372|16] इदमुक्तं "यद्यकोप्यः क्षयज्ञानादनुत्पादमति" रिति । [372|16-372|17] तत्र किमर्हतमप्यस्ति भेदः । [372|17] अस्तीत्युच्यते । [372|18] #<षडर्हन्तो मताः ># [372|19-372|20] सूत्र उक्तं षडर्हन्तः परिहाणधर्मा चेतनाधर्मा अनुरक्षणा धर्मा स्थिताकम्पोयः प्रतिवेधनाभव्यो ऽकोप्यधर्मा चेति । [372|21] ## [373|01] अकोक्प्यधर्माणं वर्जयित्वा 'न्ये पञ्च श्रद्धाधिमुक्ति पूर्वकाः । [373|02] ## [373|03] एषां च पञ्चानां सामयिकी कान्त चेतोविमुक्तिर्वेदितव्या । [373|03-373|04] नित्यानुरक्ष्यत्वात् । [373|04] अत एवैते समयविमुक्ता उच्यन्ते । [373|04-373|05] समयापेक्षाश्चैते ऽधिमुक्ताश्चेति समयविमुक्ता मध्यपदलोपात् धृतघटवत् । [373|05-373|06] एषां हि समयापेक्षासमाधिसंमुखीभाव उपकरणारोग्यदेशविशेषापेक्षत्वात् । [373|07] ## [373|08] अकोप्यधर्मणस्त्वकोप्या विमुक्तिः । कोपयितुमशक्यत्वादपरिहाणितः । [373|09] ## [373|10] अत एवासमयविमुक्ति उच्यते । स ह्यसमयापेक्षाविमुक्तिश्च । [373|10-373|11] इच्छातः समाधिसंमुखीभावात् । [373|11-373|12] कालान्तरात्यन्तविमुक्तितो वा कोप्याकोप्यधर्मणोः समयासमये विमुक्तत्वं परिहाणिसंभवासंभवतः । [373|13] ## [373|14] स चाकोप्यधर्मा दृष्टिप्राप्तपूर्वको वेदितव्यः । [373|15] किं पुनरेते षडर्हन्त आदित एव तद्गोत्रा भवन्त्यथ पश्चात् । [373|16] ## [373|17] कश्चित्प्रथमत एव चेतनाधर्मगोत्रको भवति । [373|17-373|18] कश्चित्पुनः परिहाणधर्मा भूत्वेन्द्रियाणामुत्तापनया चेतनाधर्मतां गतः । [373|18-373|19] एवं यावदकोओप्यधर्मतां गतो वेदितव्यः । [373|19-373|20] तत्र परिहाणधर्मा यः परिहातुं भव्यो न चेतनादिधर्मा । [373|20] चेतनाधर्मा यश्चेतयितुं भव्यः । अनुरक्षणाधर्मा यो ऽनुरक्षितुं भव्यः । [373|21-374|01] स्थिताकम्प्यो यः परिहाणिप्रत्ययं बलवन्तमन्तरेणानुरक्षन्नपि स्थातुं भव्यो न हातुं नापि वर्धयितुं विनाभियोगेन । [374|01] प्रतिवेधनाभव्यो यो ऽकोप्यः प्रतिवेद्धं भव्यः । [374|02] अकोप्यधर्मा यो नैव परिहातुं भव्यः । [374|02-374|03] प्रथमौ द्वौ पूर्वमेव शैक्षावस्थायां सातत्यसत्कृत्यप्रयोगविकलौ । [374|03] तृतीयः सातत्यप्रयोगी । चतुर्थः सत्कृत्यप्रयोगी । [374|03-374|04] पञ्चम उभयथाप्रयोगी मृद्विन्द्रियस्तु । [374|04] षष्ठ उभयथाप्रयोगी तीक्ष्णेन्द्रियश्च । [374|04-374|05] नचावश्यं वरिहाणधर्मा परिहीयते नापि यावत् प्रतिवेधनाभव्यः प्रतिविध्यति । [374|05-374|06] संभवं तु प्रत्येवमुच्यते । [374|06] एवं कृत्वा धातुत्रये ऽपिषडर्हन्तो युज्यन्ते । [374|06-374|08] येषां त्ववश्यं परिहीयते यावत् प्रतिविध्यति तेषां कामधातौ षट् रूपारुप्यधात्वोः स्थिताकम्प्यो ऽकोप्यधर्मा च । [374|08] तयोःपरिहाणिचेतनेन्द्रियसंचाराभावात् । [374|09] कः पुनरेषां कुतः परिहीयते । फलात् गोत्राद्वा । [374|10] ## [374|11] चेतनाधर्मादीनां चतुर्णां गोत्रात्परिहाणिः । [374|11-374|12] न हि परिहाणधर्मा पुनः स्वगोत्रात् परिहीयते । [374|12-374|13] परिहाणधर्मादीनां पञ्चानां फलात् परिहाणिः । [374|13] तेषामपि तु [374|14] ## [374|15] यस्य यत् प्रथमगोत्रं स तस्मान्न परिहीयते । शैक्षाशैक्षमार्गाभ्यां दृढीकुतत्वात् । [374|16] शैक्षस्तु लौकिकलोकत्तराभ्यां दृढीकृतत्वात् न परिहीयते स्वगोत्रात् । [374|16-374|17] यत्तु पश्चात् प्रतिलब्धमुत्तापनया तस्मात् परिहीयते । [374|17-374|18] यस्य च यत् प्रथमं फलं स तस्माना परिहीयते । [374|18] शेषात् परिहीयते । [374|18-374|19] अत एव स्रोत आपत्तिफलान्नास्ति परिहाणिः । [374|19] एवं च कृत्वा परिहाणधर्मणस्त्रयः प्रकारा भवन्ति । [374|19-374|20] तदवस्थस्य परिनिर्वाणमिन्द्रियसंचारः । [374|20] परिहाय वा शैक्षत्वम् । चेतनाधर्मणश्चत्वारः । [374|20-374|21] एत एव त्रयः परिहाणधर्मगोत्रप्रत्यागमनं च । [374|21-374|22] एवमन्येषां त्रयाणामेकैकप्रकारवृद्धच्या यथाक्रमं पञ्च षट् सप्त प्रकारा वेदितव्याः । [374|22-374|23] यस्य च यत् प्रथमं गोत्रं स परिहाय शैक्षोभूतस्तत्रैवावतिष्ठते नान्यस्मिन् । [374|23-374|24] अन्यथा हि तद्गोत्रविशेष लभाद् वृद्धिरेवास्य स्यान्न परिहाणिः । [374|25] किं पुनः कारणं प्रथमानाम् नास्ति परिहाणिः । दर्शनहेयानामवस्तुकत्वात् । [374|26] आत्माधिष्ठानप्रवृत्ता ह्येते । सत्कायदृष्टिमूलकत्वात् । [375|01] स चात्मा नास्तीति । असदालम्बनास्तर्हि प्राप्नुवन्ति । नासदालम्बनाः । [375|01-375|02] सत्यालम्बनत्वात् । [375|02] वितथालम्बनास्तु । कतमश्च क्लेशो नैवमस्ति विशेषः । [375|02-375|04] आत्मदृष्टिहि रूपादिके वस्तुनि कारकवेदकवशवर्तित्वेनात्मत्वमभूतमध्यारोपयति तदधिष्ठानानुवृत्ताश्चान्तग्राहदृष्टच्यादय इत्यवस्तुका उच्यन्ते । [375|04-375|06] भावनाहेयास्तु रागप्रतिघमानाविद्या रूपादिके वस्तुनि केवलं सक्त्याघातोन्नत्यसंप्रख्यानभावेन वर्तन्त इति सवस्तुका उच्यन्ते । [375|06-375|07] अस्ति च तच्ध्रातादिमात्रं यत्र तेषां प्रवृत्तयः न त्वात्मादिलेशो ऽपि । [375|07-375|08] तथा हि भावनाहेयानामस्ति प्रतिनियतं वस्तुमनापामनापलक्षणं न तु दर्शनहेयानामात्मादिलक्षणम् । [375|08-375|09] तस्मादप्यवस्तुकाउच्यन्ते । [375|09-375|10] अपि खल्वार्यस्यानुपनिध्यायतः स्मृतिसंप्रमोषात् क्लेश उत्पद्यते नोपनिध्यायतो रज्ज्वामिव सर्पसंज्ञा । [375|10-375|12] न चानुपनिध्यायत आत्मदृष्टच्यादीनामुपपत्तिर्युज्यते सन्तीरकत्वादिति नास्ति दर्शनहेयक्लेश प्रहाणात्परिहाणिः । [375|12] अर्हत्वादपि नास्ति परिहाणिरिति सौत्रान्तिकाः । [375|12-375|13] एष एव चन्यायः । [375|13] कथमिदं गम्यते । आगमाद्युक्तितश्च । कथमागमात् । [375|13-375|14] "तद्धि भिक्षवः प्रहीणं यदार्यया प्रज्ञया prahãõami"tyuktam / [375|14-375|15] आद्यन्तयोश्च फलयोरार्ययैव प्रज्ञया 'धिगमः । [375|15-375|16] "शैक्षस्य चाप्रमादकरणिये ऽप्रमादकरणीयं वदामी" त्युक्तं ना 'र्हतः । [375|16-375|17] "अर्हतो ऽप्यहमानन्द लाभसत्कारमन्त्रायकरं vadàmã"tyatra सूत्रे दृष्टधमेसुखविहारमात्रादेव परिहाणिरुक्ता । [375|17-375|18] "या त्वनेनाकोप्यचेतोविमुक्तिः कायेन साक्षात्कृता । [375|18] ततो ऽहं न केनचित् पर्यायेण परिहाणं vadàmã"ti चोक्तम् । [375|19] सामयिक्या अस्तीति चेत् । वयमप्येवं ब्रूमः । सा तु विचार्या । [375|19-375|20] किमर्हत्त्वमाहोस्विद्धच्यानानीति । [375|20-375|21] मौलो हि ध्यानसमाधिः समये संमुखीभावात्सामयिकी चिमुक्तिरित्युच्यते । [375|21] दृष्टधर्मसुखविहारार्थं च पुनः पुनरेषणीयत्वात्कान्तेत्युच्यते । [375|22] आस्वादनीयत्वादित्यपरे । [375|22-375|23] अर्हत्त्वविमुक्तिस्तु नित्यानुगतत्वान्न युज्यते /सामयिकी अपुनःप्रर्थनीयत्वान्न कान्तेति । [375|23-375|24] यदि चार्हत्त्वात् परिहणिसंभवो ऽभविष्यत् किमर्थं भगवानाधिचेतसिकेभ्य एव दृष्टधर्मसुखविहारेभ्यः परिहाणिमवक्ष्यत् । [375|24-375|25] अतो गम्यते सर्वस्यैवार्हतो विमुक्तिरकोप्यादृष्टध्र्मसुखविहारेत्युस्तु । [375|25-375|26] कश्चित् लाभसत्कारव्याक्षेपदीषात् परिहीयते वशित्वब्र्हशाद्यो मृद्विन्द्रियः । [375|27] कश्चिन्न परिहीयते यस्तीक्ष्णेन्द्रियः । तत्र यः परिहीयते स परिहाणधर्मा । [375|27-375|28] यो न परिहीयते सो ऽपरिहाणधर्मा । [375|28] एवं चेतनाधर्मादयो ऽपि योज्याः । [375|28-376|01] अपरिहाणधर्मस्थिताकम्प्याकोप्यधर्मणां को विशेषः । [376|01] अपरिहाणधर्मा 'नुत्तापनागतः । [376|02] अकोप्यधर्मा तूत्तापनागतः । [376|02-376|03] तौ हि यं यमेव समापत्तिविशेषमुत्पादयतस्तस्मान्न परिहीयेते । [376|03-376|04] स्थिताकम्प्यस्तु यस्मिन्नेव गुणे स्थितस्तस्मात्केवलं न परिहीयते न त्वन्यमुत्पादयति । [376|04] उत्पादयति वा तस्मात्तु कम्पत इत्येव विशेषो लक्ष्यते । [376|05-376|07] आयुष्मान्भौतिकः शैक्षीभूतः सामयिक्या विमुक्तेरत्यास्वादनान्मृद्विन्द्रियत्वाच्चभीक्ष्णं परिहीयमाणो निर्विण्नः शस्त्रमाधारयन् कायजीवितनिरपेक्षत्वान्मरणकाल एवार्हत्त्वप्राप्तः परिनिर्वृत्तश्च । [376|07] तस्मात्सो ऽपि नार्हत्त्वात् परिहीणः । [376|07-376|08] दशोत्तरे चोक्तम् । [376|08] "एको धर्म उत्पादयितव्यः सामयिकी कान्ता चेतोविमुक्तिः । [376|08-376|09] एको धर्मः साक्षात्कर्तव्यः अकोप्या cetovimuktiri"ti / [376|09-376|10] यदि चार्हत्त्वं सामयिकी कान्ता चेतोविमुक्तिरभविष्यत् किमर्थं तत्रैव दशके ऽर्हत्त्वस्य द्विग्रहणमकरिष्यात् । [376|10-376|11] न च क्वचिदर्हत्त्वमुत्पादयितव्यमुक्तम् । [376|11] किं तर्हि । [376|11-376|12] साक्षात्कर्तव्यं मृद्विन्द्रियसंगृहीतं चार्हत्त्वमुत्पादयितव्यमिति । [376|12] किमनेन ज्ञापितं भवति । [376|12-376|13] यदि तावदुत्पादयितुं शक्यमित्यदपि शक्यम् । [376|13] अथोत्पादनमर्हतीति । [376|13-376|14] अन्यत्सुतरामर्हति । [376|14] तस्मान्न सामयिकी विमुक्तिरर्हत्त्वम् । [376|14-376|15] कथं तर्हि समयविमुक्तो ऽर्हन्नुच्यते । [376|15] यस्य मृद्विन्द्रियत्वात्समयापेक्षः समाधिसमुखीभावः । [376|15-376|16] विपर्ययादसमयविमुक्तः । [376|16] अभिधर्मे ऽपि चोक्तं "त्रिभिः स्थानेः कामरागानुशयस्योत्पादो भवति । [376|17-376|18] कामरागानुशयिओ ऽप्रहीणो भवत्यपरिज्ञातः कामरागपर्यवस्थानीयाश्च धर्मा आभासगता भवन्ति तत्र चायोनिशो मनस्कार" इति । [376|18] परिपूर्णोत्पत्तिरेवमिति चेत् । [376|19] कस्य वा परिपूर्णकारणस्योत्पत्तिः । एवं तावदागमात् । कथं युक्तितः । [376|19-376|21] यदि तावदर्हतस्तद्रूपः प्रतिपक्ष उत्पन्नो येन क्लेशा अत्यन्तमनुत्पत्तिधर्मतामापन्नाः कथं पुनः परिहीयते । [376|21] अथ नोत्पन्नः । कथं क्षीणास्रवो भवति । [376|21-376|22] अत्यन्तमनयोद्ध्रतायां तद्बीजधर्मतायामक्षीणास्रवो वा पुनः कथमर्हन्भवतीत्येवं युक्तिः । [376|22-376|23] अङ्गारकर्षूपोमं सूत्रं तर्हि परिहार्यम् । [376|23-376|25] यत्रेदमुक्तं "तस्य खलु श्रुतवत आर्यश्रावकस्यैवं चरत एवं विहरतः कदाचित्कर्हिचित् स्मृतिसंप्रमोषादुत्पद्यन्ते पापका अकुशला वितर्का" इति । [376|25] स हि तत्रार्हन्नेव ज्ञापितः । [376|25-377|01] "दीर्घरात्र विवेकनिम्नं चित्तं भवति yàvannirvàõapràgbhàrami"ti वचनात् । [377|01-377|02] अर्हतो ह्येतद्बलमन्यत्रोक्तम् । [377|02-377|03] "सर्वैरास्रवस्थानीयैर्धर्मैः शीतीभूतं vàntãbhåtami"ti चाभिधानात् अस्त्येतदेवम् । [377|03-377|04] यावत्तु चारो न सुप्रतिबद्धस्तावदेवं चरतो ऽपि शैक्षस्यास्ति संभवः क्लेशोत्पत्ताविति शैक्षावस्थामधिकृत्यैवं वचनाददोषः । [377|05] प्रतिज्ञायते हि लौकिकमार्गप्रतिलब्धात्फलद्वयात्परिहाणिः । [377|05-377|06] अर्हत्त्वादपि तु परिहाणिं वर्णयन्ति वैभाषिकाः । [377|07] किं पुनरिमे ऽर्हन्त एव षड्गोत्रा भवन्ति अथान्ये ऽपि षड्गोत्रा भवन्ति । [377|08] #<शैक्षानार्याश्च षड्गोत्राः ># [377|09] शैक्षपृथग्जना अप्येवं षड्गोत्राः । तत्पूर्वकाण्येव ह्यर्हतां गोत्राणि । अपि तु [377|10] ## [377|11] दर्शनमार्गादन्यत्रेन्द्रियसंचारो भवति । प्रयोगासंभवान्न दर्शनमार्गे । [377|11-377|12] कश्चित् पृथग्जनावस्थायामिन्द्रियाणि संचरति । [377|12] कश्चिच्छद्धाधिमुक्तावस्थायाम् । [377|13-377|16] यदिदं सूत्र उक्तं "ये त्वनेन चत्वार आधिचैतसिका दृष्टधर्मसुखविहारा अधिगतास्ततो ऽहमस्यान्यतमान्यतमस्मात् परिहाणिं वदामि या त्वनेनैकाकिना यावदकोप्या चेतोविमुक्तिः कायेन साक्षात्कृता ततो ऽहं न केनचित् पर्यायेण परिहाणिं vadàmã"ti । [377|16-377|17] कथमकोप्यधर्मणो दृष्ट्धर्मसुखविहारेभ्यः परिहाणिः । [377|18] ## [377|19] प्राप्तपरिहाणिर्यदि प्रतिलब्धात् गुणात् परिहीयते । [377|19-377|20] अप्राप्तपरिहाणिर्यदि प्राप्यं गुणं न प्राप्नोति । [377|20] उपभोगपरिहाणिर्यदि प्राप्तगुणं न संमुखीकरोति । [377|20-377|21] आसां पुनः परिहाणीनाम् [377|22] ## [378|01] बुद्धस्योपभोगपरिहाणिरेव नान्या । अकोप्यधर्मणः सा चाप्राप्तपरिहाणिश्च । [378|02] पुद्गलविशेषधर्माप्रापणात् । अन्यस्यार्हतः प्राप्तपरिहाणिरप्यस्ति । [378|02-378|03] अत उपभोगपरिहाणिवचनादकोप्यधर्मणः सूत्रविरोधः । [378|03] सर्वस्यानास्रवा विमुक्तिरकोप्या । [378|04] अकोप्यधर्मव्यवस्थानं तु यथा तथोक्तम् । अत एतद्चोद्यमित्यपरिहाणिवादी । [378|05] अथ योइ 'र्हत्फलात्परिहीयते किमसौ पुनर्जायते । नास्त्येतत् । यस्मात् [378|06] ## [378|07] नैव हि कश्चित्फलात् परिहीणः कालं करोति । [378|07-378|09] "धन्धा भिक्षव आर्यश्रावकस्य स्मृतिसंप्रमोषा अथ च पुनः क्षिप्रमेवान्तं परिक्षयं सपदि संगच्छनीति सूत्रे वचनात् । [378|09] अन्यथा ह्यनाश्वासिकं ब्रह्मचर्यं स्यात् । [378|09-378|10] यतश्च फलात् परिहीयते तत्फलस्थेन यदकार्यं [378|11] ## [378|12] परिहीणो ऽपि संस्तत्फलविरुद्धां क्रियां न करोति । शूरप्रस्खलनापतनवत् । [378|13] अथेन्द्रियाणि संचरतां कत्यानन्तर्यविमुक्तिमार्गा भवन्ति । [378|14] ## [378|15-378|16] अकोप्यगोत्रे प्रतिविध्यमाने प्रितिवेधभावनाभव्यस्य नवानन्तर्यमार्गा विमुक्तिमार्गाश्च भवन्ति । [378|16] यथार्हत्त्वं प्राप्नुवतः । किं कारणम् । [378|17] ## [378|18] तस्य मृद्विन्द्रियगोत्रं भवतीति नाल्पेन व्यावर्त्तयितुं शक्यते । [378|18-378|19] शैक्षाशैक्ष मार्गभ्यां दृढीकृतत्वात् । [378|20] ## [379|01-379|02] दृष्टिप्राप्तायां प्रतिविध्यमानायामेक एवानन्तर्यमार्गो भवत्येको विमुक्तिमार्गः । [379|02] प्रयोगमार्गस्तु सर्वत्रैक एव । ते पुनः सर्व एवानन्तर्यविमुक्तिमार्गाः [379|03] ## [379|04] न हि सास्रवेण मार्गेणार्याणामिन्द्रियसंचारः । क्व पुनरिन्द्रियाणि वर्धन्ते । [379|05] ## [379|06] मनुष्येष्वेवेन्द्रियसंचारो नान्यत्र । परिहाण्यसंभवात् । [379|07] कः पुनः कतमां भूमि निश्रित्येन्द्रियाणि संचरति । [379|08] ## [379|09] अनागम्यस्यानन्तरं चत्वारि ध्यानानि त्रीणि चारुप्याणि । [379|10] #<शैक्षस्तु षट् ># [379|11] आरुप्यवर्ज्यः । किं कारणम् । [379|12] ## [379|13] ## [379|14-379|15] इन्द्रियाणि हि संचरन् फलं फलविशिष्टं च मृद्विन्द्रियमार्गं त्यक्त्वा तीक्ष्णेन्द्रियगोत्रकं फलमार्गमेव प्रतिलभते । [379|15-379|16] न चानागामिफलमारुप्यभूमिसंगृहीतमस्तीत्येतत् कारणम् । [379|17] त एते षडेवार्हन्तो नव भवन्ति । इन्द्रियभेदात् । कथं कृत्वा । [379|18] ## [380|01] कतमे सप्त श्रावकाः । परिहाणधर्मादयः पञ्च । [380|01-380|02] अकोप्यधर्मा च द्विविध उत्तापनागत आदितश्च तद्गोत्रः अकोप्यभेद एव । [380|02] द्वौ बुद्धौ प्रत्येकबुद्धो बुद्धश्च । [380|03] इत्यते मृदुमृद्वादिनवप्रकारेन्द्रियभेदान्नव पुद्गला भवन्ति । [380|04] सर्व एव त्वार्यपुद्गलाः सप्त भवन्ति । [380|04-380|05] श्रद्धानुसारी धर्मानुसारी श्रद्धाधिमुक्तो दृष्टिओप्राप्तः कायसाक्षी प्रज्ञाविमुक्त उभयतोविमुक्तश्च । [380|05] एते पुनः [380|06] ## [380|07] ## [380|08] प्रयोगतः श्रद्धाधर्मानुसारिणौ । पूर्वमेव परप्रत्ययधर्मानुसाराभ्यामर्थेषु प्रयोगात् । [380|09] इन्द्रियत श्रद्धाधिमुक्तदृष्टिप्राप्तौ । [380|09-380|10] मृदुतीक्ष्णेन्द्रियत्वात् श्रद्धाधिमोक्षप्रज्ञाधिक्यतः । [380|10-380|11] समापत्तितः कायसाक्षी निरोधसमापत्ति साक्षात्करणात् । [380|11] विमुक्तितः प्रज्ञाविमुक्तः । समापत्तिविमुक्तितः उभयतोभागविमुक्तः । [380|12] नामत एते सप्त पुद्गलाः । [380|13] #<षट् त्वेते /># [380|14] द्रव्यतस्त्वेते षट् भवन्ति । [380|15] ## [380|16] दर्शनमार्गे हि द्वौ पुद्गलौ श्रद्धाधर्मानुसारिणौ । तावेव भावनामार्गे द्वौ भवतः । [380|17] श्रद्धाधिमुक्तदृष्टिप्राप्तौ । तौ पुनरशैक्षमार्गे द्वौ भवतः । समयासमयविमुक्ताविति । [380|18] तत्रेन्द्रियतस्त्रयः । श्रद्धानुसारिणः गोत्रतः पञ्च । मार्गतः पञ्चदश । [380|18-380|19] अष्ट क्षान्तिसप्तज्ञानस्थाः । [380|19] वैराग्यतस्त्रिसप्ततिः । सकलबन्धनः । कामवैराग्यान्नव । [380|20] एवं यावदाकिञ्चन्यायतनवैराग्यात् । आश्रयतो नव । त्रिद्वीपषाड्देवनिकायजाः । [380|21-380|22] इन्द्रियगोत्रमार्गवैराग्याश्रयतः पण्डिताः शतसहस्रं संपद्यन्ते सहस्राणि च सप्तचत्वारिंशच्छतानि चाष्टौ पञ्चविशतिश्च । [380|22] एवमन्ये ऽपि पुद्गलाः संभवतः संख्येयाः । [381|01] कोयिमुभयतोभागविमुक्त इत्युच्यते कश्च प्रज्ञाविमुक्तः । [381|02] ## [381|03] यो निरोधसमापत्तिलाभी स उभयतोभागविमुक्तः । [381|03-381|04] प्रज्ञासमाधिबलाभ्यां क्लेशविमोक्षावरणविमुक्तत्वात् । [381|04] इतरः प्रज्ञाविमुक्तः । [381|04-381|05] प्रज्ञाबलेन केवलं क्लेशावरणविमुक्तत्वात् । [381|06-381|07] यदुक्तं भगवता "क्लेशान् प्रहायेह हि यस्तु पञ्च अहार्यधर्मा परिपूर्णः शैक्ष" इति । [381|07] कियता परिपूर्णः शैक्षो भवति । [381|08] ## [381|09] त्रिविधा शैक्षस्य परीपूरिः । फलतः इन्द्रियतः समापत्तितश्च । [381|09-381|10] फलत एव श्रद्धाधिमुक्तस्याकायसाक्षिणो ऽनागामिनः । [381|10-381|11] इन्द्रियत एव दृष्टिप्राप्तस्यावीतरागस्य । [381|11] फलेन्द्रियतो दृष्टिप्राप्तस्य कायसाक्षिणो ऽनागामिनः । [381|11-381|12] फलसमापत्तितः श्रद्धाधिमुक्तस्य कायसाक्षिणः । [381|12] फलेन्द्रियसमापत्तितो दृष्टिप्राप्तस्य कायसाक्षिणः । [381|13] समापत्तित एव समापत्तीन्द्रियश्च परिपूर्णत्वं नास्ति विन फलेन । [381|14] ## [381|15] इन्द्रियतः समापत्तिश्च । [381|15-381|16] फलेन त्वपरिपूर्णस्याशैक्षत्वमेव नास्तीति नास्य पुनः फलेन परिपूर्णपरिपूर्णत्वं व्यवस्थाप्यते । [381|16-381|17] इन्द्रियत् एवासमयविमुक्तस्य प्रज्ञाविमुक्तस्य । [381|17] समापत्तित एव समयविमुक्तस्योभयभागविमुक्तस्य । [381|17-381|18] इन्द्रियसमापत्तिभ्यामसमयविमुक्तस्योभयतोभागविमुक्तस्य । [381|19-381|20] वहव इमे मार्गभेदा उक्ता लौकिकलोकोक्त्तरदर्शनभावना 'शैक्षमार्गाः प्रयोगानन्तर्यविमुक्तिविशेषमार्गा इति । [381|20] कतिविध एष समासतो मार्ग इति । [381|21] ## [381|22] ## [382|01] प्रयोगमार्गो यस्मादनन्तर्मानन्तर्यमार्गोत्पत्तिः । [382|01-382|02] आनन्तर्यमार्गो येनावरणं प्रजहाति । [382|02] विमुक्तिमार्गो यस्तत्प्रहेयावरणविनिर्मुक्तस्तत् प्रथमत उत्पद्यते । [382|03] विशेषमार्गो य एभ्यो ऽन्यो मार्गः । कस्मात् मार्ग इत्युच्यते । [382|03-382|04] एष हि निर्वाणस्य पन्था एतेन तद्गमनात् । [382|04] निर्वाणं मार्गयन्त्यनेनेति वा । [382|04-382|05] विमुक्तिविशेषमार्ग योः कथं मार्गत्वम् । [382|05-382|06] तज्जातीयादधिमात्रतरत्वादुत्तरोत्तरप्रापणात् निरूपधिशेषप्रवेशाद्वा । [382|07] मार्ग एव पुनः प्रतिपदित्युक्तो निर्वाणप्रतिपादनात् । चतस्रः प्रतिपदः । [382|08] अस्ति प्रतिपद्दुःखा धन्धाभिज्ञा । अस्ति दुःखा क्षिप्राभिज्ञा । [382|08-382|09] एवं सुखा 'पि द्विधा । [382|09] तत्र [382|10] ## [382|11-382|12] चतुर्ध्यानेषु मार्गः सुखा प्रतिपदङ्गपरिग्रह शमथविपश्यना समताभ्यामयिअत्नवाहित्वात् । [382|13] ## [382|14-382|16] अन्यास्वनागम्यध्यानान्तरारुप्यभूमिषु मार्गो दुःखा प्रतिदङ्गापरिग्रहाच्छमथविपश्यनान्यूनत्वाच्च यत्नवाहित्वात् शमथन्यूने ह्यनागम्यध्यानान्तरे विपश्यनान्यूना आरुप्या इति । [382|16] सा पुनर्द्विविधा 'पि प्रतिपत् [382|17] ## [382|18-382|19] मृद्विन्द्रियस्य सुखा दुःखा वा प्रतिपद्धन्धाभिज्ञा तीक्ष्णेन्द्रियस्य क्षिप्राभिज्ञा धन्धाभिज्ञा अस्यां प्रतिपदि । [382|19] सेयं धन्धाभिज्ञा । [382|19-382|20] एवं क्षिप्राभिज्ञा । [382|20] धन्धस्य वा पुद्गलस्येयमिति धन्धाभिज्ञा । [382|20-382|21] पुनरप्येष मार्गो बोधिपक्ष्याख्यां लभते । [382|21] सप्तत्रिंशद्वोधिपक्षा धर्माः । चत्वारि स्मृत्युपस्थानानि । [382|22] चत्वारि सम्यक् प्रहाणानि । चत्वार ऋद्धिपादाः । पञ्चेन्द्रियाणि । [382|22-382|23] पञ्च बलानि । [382|23] सप्त बोध्यङ्गानि । आर्याष्टाङ्गो मार्गः इति । तत्र [382|24] ## [383|01] क्षयज्ञानमनुत्पादज्ञानं च । पुद्गलभेदेन तिस्रो बोधय उत्पद्यन्ते । [383|01-383|02] श्रावकबोधिः प्रत्येकबोधिरनुत्तरा सम्यक्संबोधिरिति । [383|02] अशेषाविद्याप्रहाणात् । [383|02-383|03] ताभ्यां स्वर्थस्य यथाभूत कृतापुनःकर्तव्यताववोधाच्च । [383|04] ## [383|05] ## [383|06] बोधेरनुलोमत्वाद्बोधिपक्ष्याः सप्तत्रिंशदुत्पद्यन्ते । [383|07] ## [383|08] दश द्रव्याणि सर्वे बोधिपक्ष्याः । कतमानि दश । [383|09] #<श्रद्धा वीर्यं स्मृतिः प्रज्ञा समाधिः प्रीत्युपेक्षणे /># [383|10] ## [383|11] इत्येतानि दश द्रव्याणि । कथं कृत्वा । [383|12] ## [383|13] ## [383|14-383|17] प्रज्ञावीर्यसमाधिस्वभाधा हि स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादाः अत इन्द्रियाणि तावद्वलानि च नामग्राहिकया श्रद्धावीर्यस्मृतिसमाधिप्रज्ञाद्रव्याणि च स्मृत्युपस्थानानि धर्मप्रविचयसंबोध्यङ्गं सम्यगृष्टिश्च प्रज्ञैव । [383|17] सम्यक्प्रहाणानि वीर्यसंबोध्यङ्गं सम्यग्व्यायामश्च वीर्यमेव । [383|17-383|18] ऋद्धिपादाः समाधिसम्बोध्यङ्गं सम्यक् समाधिश्च समाधिरेव । [383|18-383|19] स्मृतिसंबोध्यङ्गं सम्यक् स्मृतिश्च स्मृतिरेव । [383|19] किमवशिष्यते । [383|19-383|20] प्रीतिप्रस्रब्ध्युपेक्षसंबोध्यङ्गानि सम्यक्संकल्पः शीलाङ्गनि च । [383|20-383|21] तान्येतानि पञ्च द्रव्याणि एवमेते बोधिपक्ष्या दश द्रव्याणि भवन्ति । [383|21] वैभषिकाणा मेकादश । [383|21-384|01] कायवाक्कर्मणोरसंभिन्नत्वात् शीलाङ्गानि द्वे द्रव्ये इति । [384|01-384|02] यत्त्वेतदुक्तं "प्रज्ञावीर्यसमाधिस्वभावाः स्मृत्युपस्थानादय" इति । [384|02] अत्र वेदितव्यम् । [384|03] ## [384|04] प्रधानग्रहणेनैवमुक्तम् । [384|04-384|05] सर्वे तु प्रायोगिका गुणाःः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादाः । [384|05] कस्माद्वीर्य सम्यक्प्रधानमुक्तम् । [384|05-384|06] तेन सम्यक्कायवाङ्मनांसि प्रधीयन्ते । [384|06] समाधिः कस्माद् ऋद्धिपाद उक्तः । तत्प्रतिष्ठत्वात्सर्वगुणसंपत्तेः । [384|07] ये त्वाहुः "समाधिरेवर्द्धिः पादाश्छन्दादय" इति । [384|07-384|08] तेषां द्रव्यतस्त्रयोदश बोधिपक्ष्याः प्राप्नुवन्ति । [384|08] च्छन्दचित्तयोइराधिक्यात्सूत्रं च विरुध्यते । [384|08-384|09] "ऋद्धिम् च वो भिक्षवो दर्शयिष्यामि ऋद्धिपादांशच यावदृद्धिः कतमा । [384|09-384|10] इह भिक्षुरनेकविधमृद्धिविषयं प्रत्यनुभवति । [384|10] एको भूत्वा बहुधा bhavatã"ti विस्तरः । [384|11] कस्मादिन्द्रियाण्येव वलान्युक्तानि । मृद्वधिमात्रभेदादवमर्दनीयानवमर्दनीयत्वात् । [384|12] इन्द्रियाणां किङ्कृतो ऽनुक्रमः । श्रद्दधानो हि फलार्थं वीर्यमारभते । [384|12-384|13] आरब्धवीर्यस्य स्मृतिरूपतिष्ठते । [384|13] उपस्थितस्मृतेरविक्षेपाच्चित्तं समाधीयते । [384|13-384|14] समाहितचित्तो यथाभूतं प्रजानातीति । [384|15] कस्यामवस्थायां कतमे ते बोधिपक्ष्याः प्रभाव्यन्ते । [384|16-384|17] #<आदिकर्मिकनिर्वेधभागीयेषु प्रभाविताः । भावने दर्शने चैव सप्त वर्गा यथाक्रमम् ॥ VAkK_6.70 //># [384|18] आदिकर्मिकावस्थायां कायाद्युपलक्षणार्थं स्मृत्युपस्थानानि । [384|18-384|19] विशेषाधिगमेन वीर्यसंबधंनादूष्मगतेषु सम्यक्प्रधानानि । [384|19-384|20] अपरिहाणीयकुशलमूलप्रवेशत्वात् मूर्धष्वृद्धिपादाः । [384|20] अपुनःपरिहाणित आधिपत्यप्राप्तत्वात् क्षान्तिष्विन्द्रियाणि । [384|21] क्लेशानवमर्दनीयत्वाद्ग्रधर्मेषु बलानि लौकिकान्यधर्मानवमर्दनीयत्वाद्वा । [384|21-384|22] बोध्यासन्नत्वात् भावनामार्गे बोध्यङ्गानि । [384|22] गमनप्रभावित्वाद्दर्शनमार्गे मार्गाङ्गानी । [384|23] तस्याशुगामित्वात् । संख्यानुपूर्वीविधानार्थं तु पूर्व सप्तोक्तानि पश्चादष्टौ । [384|23-384|25] तत्र धर्मप्रविचयसंबोध्यङ्गं बोधिर्वोध्यङ्गं च सम्यग्दृष्टिर्मार्गो मार्गाङ्गं चेति वैभाषिकाः । [384|25-384|26] अपरे पुनरभित्त्वैव क्रमं बोधिपक्ष्याणामानुपूर्वी वर्णयन्ति । [384|26-385|02] "आदित एव तावद्वहुविधविषपव्यासेकविसारिणीनां बुद्धीनां निग्रहार्य स्मृत्युपस्थानानि चेतस उपनिबद्धानि भवन्ति यावदेव गर्धाश्रितानां स्मरसंकल्पानां prativinodanàye"ti सूत्रे वचनात् । [385|02-385|03] तद्वलेन वीर्यसंवर्धनाच्चतुर्विधकार्यसंपादनाय सम्यक्चित्तं प्रदधातीति सम्यक्प्रधानानि । [385|03-385|04] ततः समाधिविशोधनादृद्धिपादाः । [385|04] समाधिसंनिश्रयेण लोकोत्तरधर्माधिपतिभूतानि श्रद्धादीनीन्द्रियाणि । [385|05] तान्येव च निर्जितविपक्षसमुदाचाराणि बलानि । दर्शनमार्गे बोध्यङ्गानि । [385|06] प्रहमतो धर्मतत्त्वावलोकात् उभयोर्मार्गाङ्गानि । [385|06-385|07] तथा ह्युक्तम् "आर्याष्टाङ्गे खलु मार्गे भावनापरिपूरि गच्छति । [385|07-385|08] चत्वारि स्मृत्युपस्थानानि भावनापरिपूरिं गच्छन्ति यावत् सप्त bodhyaïgànã"ti । [385|08-385|10] पुनश्चोक्तं "यथाभूतवचनारोचनमिति भिक्षवश्चतुर्णामार्यसत्यानामेतदधिवचनं यथागतेन मार्गेण प्रक्रमणमिति भिक्षो आर्याष्टाङ्गस्य màrgasyaitadadhivacanami"ti / [385|10-385|11] तस्मादुभयोरार्याष्टाङ्गो मार्ग एष्टव्यः । [385|11] सिद्धो ऽनुक्रमः । [385|12] इदं तु वक्तव्यम् । [385|12-385|13] कति बोधिपक्षा धर्माः सास्रवा इति कत्यनास्रवा इति । [385|14] ## [385|15] भावनादर्शनमार्ग योस्तद्वच्यवस्थापनात् । [385|15-385|16] लौकिका अपि हि सम्यग्दृष्टच्यादयः सन्ति । [385|16] ते तु नार्यमार्गशब्दं लभन्ते । [385|17] ## [385|18] अन्ये बोधिपक्षाः सास्रवाः । कस्यां भूमौ कति बोधिपक्षाः । [385|19] ## [385|20] सर्वे सप्तत्रिंशत्प्रथमे ध्याने । [385|21] ## [385|22] कस्मादनागम्ये प्रीत्यभावः । [385|22-385|23] सामन्तकानां बलवाहनीयत्वादधरभूमिसाशङ्कत्वाच्च । [386|01] ## [386|02] द्वितीये ध्याने सम्यक्संकल्पवर्ज्याः षट्त्रिंशदेव । तत्र वितर्काभावात् । [386|03] ## [386|04] तृतीयचतुर्थयोर्ध्यानयोः प्रीतिसंकल्पाभ्यां वर्जिताः पञ्चत्रिंशत् । [386|05] ## [386|06] ताभ्यामेव द्वाभ्यां वर्जिताः पञ्चत्रिंशदेव । [386|07] #<शीलाङ्गैस्ताभ्यां च त्रिष्वरुपिषु ॥ VAkK_6.72 //># [386|08] वर्जिता इति वर्तते । [386|08-386|09] आरुप्येसु सम्यग्वाक्कर्मान्ताजीवैः प्रीतिसंकल्पाभ्यां च वर्जिता द्वात्रिंशत् । [386|10] ## [386|11] द्वार्विशतिर्बोधिपक्ष्यास्तयोरनास्रवमार्गाभावात् । [386|12] बोधिपक्षेषु वर्तमानस्य कस्यामवस्थायामवेत्यप्रसादलाभो वेदितव्यः । [386|13] ## [386|14] ## [386|15-386|16] दुःखसमुदयनिरोधसत्यान्यभिसमयन् धर्मे चावेत्यप्रसादमार्यकान्तानि च शीलानि प्रतिलभते । [386|16-386|17] मार्गसत्यमभिसमयन् बुद्धे तस्य च श्रावकसंघे ऽवेत्यप्रसादं प्रतिलभेते । [386|17-386|18] यो हि तयोः प्रसादः सो ऽशैक्ष्येषु बुद्धकरकेषु धर्मेषु शैक्षायाशैक्षेषु च संघकरकेषु प्रसादः । [386|18] अपि शब्दाच्छीलधर्मावेत्यप्रसादौ च प्रतिलभते । [386|19] को ऽयमिह धर्मो ऽभिप्रेतः । [387|01] ## [387|02] ## [387|03] अतश्चत्वर्यपि सत्यान्यभिसमयतो धर्मावेत्यप्रसादलाभः । [387|03-387|04] त एते श्रद्धाधिष्ठानभेदान्नामतश्चत्वारो ऽवेत्यप्रसादा उच्यन्ते । [387|05] ## [387|06-387|07] बुद्धधर्मसंघावेत्यप्रसादाः श्रद्धास्वभावाः आर्यकान्तानि च शीलानि शीलमिति द्वे द्रव्ये भवतः । [387|07] किं पुनरेते सास्रवानास्रवा एकान्तेनावेत्यप्रसादाः । [387|08] ## [387|09] अवेत्यप्रसादा इति को ऽर्थः । यथाभूतसत्यान्यवबुध्य संप्रत्ययो ऽवेत्यप्रसादः । [387|10] यथा च व्युत्थितः संमुखीकरोति तथैषामानुपूर्वीम् । [387|10-387|11] कथं व्युत्थितः संमुखी करोति । [387|11-387|12] सम्यक्संबुद्धो वत भगवान् स्वाख्यातो ऽस्य धर्मविनयः सुप्रतिपन्नो ऽस्य श्रावकसंघ इति वैद्यभैषज्योपस्थापकभूतत्वात् । [387|12-387|13] चित्तप्रसादकृतश्च शीलप्रसाद इत्युच्यते चतुर्थ उक्तः । [387|13] एवं प्रसन्नस्यैषा प्रतिपत्तिरिति । [387|14] आरोग्यभूतत्वाद्वा देशिक मार्ग सार्थिकयानवद्वा । [387|14-387|15] सूत्र ukta"maùñàbhiraïgai समन्वागतः शैक्षो दर्शभिरङ्गैः समन्वागतो ऽशैक्ष" इति । [387|15-387|16] कस्माच्छइक्षस्य सम्यक् विमुक्तिः सम्यग्ज्ञानं च नोक्तम् । [387|17] ## [387|18] बद्धो हि शैक्षः क्लेशबन्धनैरद्यापीति । [387|18-387|19] कथं बद्धस्यैव सतो विमुक्तिर्व्यवस्थाप्येत । [387|19] न हि बन्धनैकदेशान्मुक्तो मुक्त इत्युच्यते । [387|19-387|20] बिना च विमुक्तच्या कथं विमुक्तिज्ञानम् व्यवस्थाप्यते । [387|20-387|21] अशैक्षस्तु सर्वक्लेशबन्धनात्यन्तनिर्मोक्षाद्विमुक्तितत्प्रत्यात्मज्ञानाभ्यां प्रभावित इति तस्यैव तद्वचनं न्याय्यम् । [388|01] केयं विमुक्तिर्नाम । [388|02] ## [388|03] संस्कृता चासंस्कृता च । तत्र । [388|04] असंस्कृता क्लेशहानमधिमुक्तस्तु संस्कृता । [388|05] क्लेशप्रहाणमसंस्कृता विमुक्तिः । अशैक्षाधिमोक्षः संस्कृता विमुक्तिः । [388|06] ## [388|07] सैवासंस्कृता विमुक्तिरशैक्षाङ्गयुक्ता । अङ्गानां संस्कृतत्वात् । [388|08] ## [388|09] सैव संस्कृता विमुक्तिर्द्वे विमुक्ती सूत्र उक्ते । [388|09-388|10] चेतो विमुक्तिः प्रज्ञाविमुक्तिश्च । [388|10] विमुक्तिस्क्न्धो ऽपि स एव द्रष्ट्टव्यः । [388|10-388|11] यत्तर्हि सूत्र उक्तं "कतमच्च व्याग्राबोध्यायना विमुक्तिपरिशुद्धिप्रधानम् । [388|11-388|13] इह भिक्षवो रागाच्चित्तं विरक्तं भवति विमुक्तं द्वेषान्मोहाच्चित्तं विरक्तं भवति विमुक्तमित्यपरिपूर्णस्य वा विमुक्तिस्कन्धस्य परिपूरये परिपूर्णस्य चानुग्रहाय cchandovãryami"ti विस्तरः । [388|14] तस्मानाधिमोक्ष एव विमुक्तिः । किं तर्हि । [388|14-388|15] तत्त्वज्ञानापनीतेषु रागादिषु चेतसो वैमल्यं विमुक्तिरित्यपरे । [388|15] उक्ता विमुक्तिः । [388|16] सम्यग्ज्ञानं तु सम्यग्दृष्टिः । व्यतिरिक्तं कतमत् । [388|17] ## [388|18] यैव हि पूर्वं बोधिरुक्ता सैवेह सम्यग्ज्ञानं वेदितव्यम् । [388|18-388|19] यदुत क्षयज्ञानमनुत्पादज्ञानं च । [388|20] कतमत् पुनश्चित्तं विमुच्यते किमतीतमनागतं प्रत्युत्पन्नम् । [388|21-438|821] ## [389|01] "अनागतं चित्तमुत्पद्यमानं विसुच्यते अशैक्षमावरणेभ्य" इति शास्त्रपाठः । [389|02] किं पुनस्तस्यावरणम् । क्लेशप्राप्तिस्तदुत्पत्तिविवन्धत्वात् । [389|02-389|03] वज्रोपमे हि समाधो स च प्रहीयते । [389|03] तच्चोत्पद्यमानमशैक्षं चित्तं विमुच्यते । सा च प्रहीणा भवति । [389|04] तचाशैक्षं चित्तमुत्पन्नं विमुक्तं च । यत्तर्हि नोत्पद्यमानं लौकिकं च । [389|04-389|05] तदपि विमुच्यते । [389|05] यत्तु नियतमुत्पत्तौ तदेवोक्तम् । [389|05-389|06] लौकिकं कुतो विमुच्यते । [389|06] तत एवोत्पत्त्यावरणात् । [389|06-389|07] ननु चामुक्तस्यापि शैक्षस्य लौकिकमुत्पद्यते न तत्तादृशम् । [389|07] कीदृशं तत् । क्लेशप्राप्तिसहितम् । [389|07-389|08] किमवस्थो मार्गस्तदुत्पत्त्यावरणं प्रजहाति । [389|09] ## [389|10] वर्तमान इत्यर्थः । [389|11-389|12] या चासंस्कृता विमुक्तिरुक्ता ये च त्रयोधातव उच्यन्ते प्रहाणधातुर्विंरागधातुनिरोधधातुरिति । [389|12] क एषां विशेषः । [389|13] असंस्कृतैव धात्वाख्या [389|14] सैवासंस्कृता विमुक्तिस्त्रयो धातवः । तत्र पुनः [389|15] ## [389|16] रागस्य प्रहाणं विरागधातुः । [389|17] ## [389|18] संक्षय इति वर्तते । रागादन्येषां क्लेशानां प्रहाणं प्रहाणधातुः । [389|19] ## [389|20] संक्षय इत्येवानुवर्तते । क्लेशनिर्मुक्तस्य वस्तुनः प्रहाणं निरोधधातुः । [389|21] येन वस्तु निर्विद्यते विरज्यते ऽपि तेन वस्तुना । चतुष्कोटिकम् । कथं कृत्वा । [390|01] ## [390|02] दुःखे समुदयक्षान्तिज्ञानैरेव निर्विद्यते नान्यैः । [390|03] ## [390|04] ## [390|05] सर्वैरपि दुःखसमुदयनिरोधमार्ग क्षान्तिज्ञानैर्विरज्यते । [390|05-390|06] यैः क्लेशान् प्रजहाति । [390|07] ## [390|08] एवं चतुष्कोतिकं सिध्यति । निर्विद्यत एव दुःखसमुदयक्षान्तिज्ञानैः । [390|09] क्लेशान् प्रजहत् निर्वेदवस्त्वालम्बनत्वात् । [390|09-390|10] विरज्यत एव निरोधमार्गक्षान्तिज्ञानैः क्लेशान् प्रजहत् । [390|10] प्रामोद्यवस्त्वालम्बनत्वात् । [390|10-390|11] उभयं पूर्वैः क्लेशान् प्रजहत् । [390|11] नोभयमुत्तरैः क्लेशानप्रजहदिति । [390|11-390|12] तत्र वीतरागः सत्यानि पश्यन्धर्मज्ञानक्षान्तिभिः क्लेशान्न प्रजहाति । [390|12-390|13] ज्ञानैस्तु प्रयोगविमुक्तिविशेषमार्गसंगृहीतैर्न प्रजहातीति । ===================================================================== [390|14-390|15] अभिधर्मकोशभाष्ये मार्गपुद्गलनिर्देशो नाम षष्ठं कोशस्थानं समाप्तमिति [390|16] //श्री लामावाकस्य यदत्र पुण्यम् ॥ सप्तमं कोशस्थानम् ===================================================================== नमो बुद्धाय ===================================================================== [391|02] क्षान्तयश्चोच्यन्ते ज्ञानानि च सम्यग्दृष्टिः सम्यग्ज्ञानं च । [391|03] किं पुनः क्षान्तयो न ज्ञानं सम्यग्ज्ञानं च न दृष्टिः । [391|04] ## [391|05] तत्प्रहेयस्य विचिकित्सा 'नुशयस्याग्रहीणत्वात् । [391|05-391|06] दृष्टयस्तु ता सन्तिरणात्मकत्त्वात् यथा च क्षान्तयो दृष्टिर्न ज्ञानमेवं पुनः [391|07] ## [391|08] क्षयानमनुत्पादज्ञानं च न दृष्टिरसन्तीरणापरिमार्गणाशयत्वात् । [391|09] ## [391|10] क्षान्तिक्षयानुत्पादज्ञानेभ्यो ऽन्या 'नास्रवा प्रज्ञा दृष्टिः ज्ञानं च । [391|11] ## [391|12] लौकिकी प्रज्ञा सर्वैव ज्ञानम् । [391|13] ## [391|14] पञ्च दृष्टयो लौकिकी च सम्यग्दृष्टिः । [391|14-391|15] एषा षड्विधा लौकिकी प्रज्ञादृष्टिः अन्या न दृष्टिः । [391|15] ज्ञानं त्वेषा चान्या च । कियता सर्वज्ञानसंग्रहः । दशभिर्ज्ञानैः । [591|16]39116] समासेन तु [391|17] ## [391|18] तयोः पुनः [391|19] #<आद्यं संवृतिज्ञापकम् /># [392|01] यत्सास्रवं तत्संवृतिज्ञानम् । प्रायेण घटपटस्त्रीपुरुषादिसंवृतिग्रहात् । [392|01-392|02] अज्ञानसंवृतत्वात् इत्यपरे । [392|03] ## [392|04] अनास्र्वं ज्ञानं द्विधा भिद्यते । धर्मज्ञानमन्वयज्ञानं च । [392|04-392|05] एवगेते द्वे ज्ञाने त्रीणि भवन्ति । [392|05] संवृतिज्ञानं धर्मज्ञानं च । तत्र [392|06] ## [392|07] संवृतिज्ञानस्य सर्वधर्माः सष्कृतासंस्कृता आलम्बनं संभवतः । [392|08] ## [392|09] ## [392|10] धर्मज्ञानस्य कामावचरं दुखं तत्समुदयनिरोधप्रतिपक्षाश्चालम्बनम् । [392|11] ## [392|12] अन्वयज्ञानस्य रूपारुप्यावचरं दुःखं तत्समुदयनिरोधप्रतिपक्षाश्चालम्बनम् । [392|13] ## [392|14] ते एव धर्मज्ञानान्वयज्ञाने सत्यभेदेन पुनश्चत्वारि ज्ञानानि भवन्ति । [392|14-392|15] दुःखसमुदयनिरोधमार्गज्ञानानि । [392|15] तदालम्बनत्वात् । [392|16] ## [392|17] ## [392|18-392|19] एते एव धर्मज्ञानान्वयज्ञाने चतुर्विधे अदृष्टिस्वभावे क्षयज्ञानमनुत्पादज्ञानं चोच्यते । [392|20] ## [393|01] ## [393|02-393|03] प्रथमोत्पन्ने तु क्षयज्ञानानुत्पादज्ञाने दुःखसमुदयान्वयज्ञाने दुःखसमुदयाकारैर्भावाग्रिकस्कन्धालम्बनत्वात् । [393|03] किम् खलु वज्रोपमो ऽपि ताभ्यामेकालम्वनो ऽस्ति । [393|04] यदि दुःखसमुदयालम्वनो भवति । अथ निरोधमार्गालम्बनो नैकालम्बनः । [393|05] ## [393|06] वेत्तीति वित् ज्ञानम् । परचित्तज्ञानं चतुर्भ्यो ज्ञानेभ्यो द्रष्टव्यम् । [393|06-393|07] धर्मान्वयज्ञानमार्गः संवृतिज्ञानेभ्यः । [393|07] तस्य पुनरयं नियमः [393|08] ## [393|09] भूम्यतिक्रान्तं न जानातीति । [393|09-393|10] अधरध्यानभूमिकेनोत्तरध्यानभूमिकमिन्द्रियातिक्रान्तं न जानाति । [393|10-393|11] श्रद्धाधिमुक्तसमयमुक्तमार्गेण दृष्टिप्राप्तासमयविमुक्तार्ग पुद्गलोत्क्रान्तं न जानाति । [393|11-393|12] अनागाम्यहञ्च्छावक प्रत्येकबुद्धबुद्धमार्ग्गणामधरेणोत्तरं नष्टाजातं न जानाति । [393|12-393|13] अतीतानागतं वर्तमानपर चित्तचैत्तविषयत्वात् । [393|13] किं च भूयः [393|14] त धर्मान्वयधीपक्ष्यमन्यो ऽन्यं [393|15] धर्मज्ञानपक्ष्यं परचित्तज्ञानमन्वयज्ञानपक्ष्यं चित्तं न जानाति । [393|15-393|16] अन्वयज्ञानपक्ष्यं च धर्मज्ञानपक्ष्यं न जानाति । [393|16] कामधातुर्ध्वधातुप्रतिक्षालम्बनत्वात्तयोः । [393|16-393|17] दर्शनमार्गे परचित्तज्ञानं नास्ति । [393|17] तदालम्बनं त्वस्ति । [393|17-393|18] तत्र परचित्तज्ञानेन दर्ज्ञनमार्ग ज्ञातुकामः प्रयोगं कृत्वा प्रथमौ [393|19-393|20] ## [393|21] श्रावको दर्शनमार्गात् परचित्तज्ञानेन द्वौ क्षणौ जानाति । [393|21-393|22] दुःखे धर्मज्ञानक्षान्तिं धर्मज्ञानं च । [393|22] अन्वयज्ञानपक्षालम्बनस्यान्यप्रयोगसाध्यत्वात् । [393|22-394|01] यावच्च स तत्र प्रयोगमार मते तावदयं षोडशचित्तमनुप्राप्तो भवतीत्यन्तरा न जानाति । [394|01-394|02] प्रत्येकबुद्धस्त्रीन् क्षणान् । [394|02] प्रथमौ च द्वावष्टमं च समुदयान्वयज्ञानं मृदुप्रयोगत्वात् । [394|03] प्रथमद्वितीयपञ्चदशानित्यपरे । [394|03-394|04] बुद्धस्तु सर्वानेव दर्शनमार्गक्षणानप्रयोगेण जानाति । [394|05] अथ क्षयज्ञानानुत्पादज्ञानयोः को विशेषः । [394|06-394|07] ## [394|08] क्षयज्ञानं कतमत् । दुःखं मे परिज्ञातमिति जानाति । [394|08-394|09] समुदयः प्रहीणो निरोधः साक्षातकृतो मार्गो भावित इति जानाति । [394|09-394|10] तदुपादाय यत् ज्ञानं दर्शनं विद्या बुद्धिर्बोधिः प्रज्ञा आलोको ऽभिसमयमिदमुच्यते क्षयज्ञानम् । [394|10-394|11] अनुत्पादज्ञानं कतमत् । [394|11-394|12] दुःखं मे परिज्ञातं न पोउनः परिज्ञेयमिति जानाति यावत् मार्गो भावितो न पुनर्भावयितव्य इति । [394|12] tadupàdàye"ti विस्तरेणोक्तं शास्त्रे । [394|12-394|13] कथमनास्रवेण ज्ञानेनैवं जानाति । [394|13] तत्पृष्ठलब्धेन व्युत्थित एवं जानाति । [394|13-394|14] अतस्तद्विशेषेण तयोर्विशेषः । [394|14] शास्त्रे ज्ञापिओत इति काश्मीराः । [394|14-394|15] अनास्रवेणाप्येवं जानातीत्यपरे दर्शनवचनं तु भाष्याक्षेपात् । [394|15] ज्प्रत्यक्षवृत्तित्वाद्वा । [394|15-394|16] अत एवोक्तं "यावत् ज्ञानं दर्शनमपि tadi"ti । [394|16-394|18] इत्येतानि दश ज्ञानानि भवन्ति यदुत धर्मज्ञानमन्वयज्ञानं संवृतिज्ञानं दुःखज्ञानं समुदयञ्ण्यानं निरोधज्ञानं मार्गज्ञानं परचित्तज्ञानं क्षयज्ञानमनुत्पादज्ञानं च । [394|18-394|19] तत्र संवृतिज्ञानमेकं ज्ञानमेकस्य च भागः । [394|19] धर्मज्ञानमेकं ज्ञानं सप्तानां च भागः । [394|19-394|20] दुःखसमुदयनिरोधमार्ग क्षयानुत्पादपरचित्तज्ञानानाम् । [394|20] एवमन्वयज्ञानम् । [394|20-394|21] दुःखज्ञानमेकं ज्ञानं चतुर्णा च भागः । [394|21] धर्मान्वयक्षयानुत्पादज्ञानानाम् । एवं समुदयनिरोधज्ञाने चतुर्णां भागः । [394|22] मार्गज्ञानमेकं ज्ञानं पञ्चानां च भागः । चतुर्णामनन्तरोक्तानां परचित्तस्य च । [394|23] परचित्तज्ञनमेकं ज्ञानं चतुर्णां च भागः । धर्मान्वयमार्ग संवृतिज्ञानानाम् । [394|24] क्षयज्ञानमेकं ज्ञानं षण्णां च भागः । धर्मान्वयदुःखसमुदयनिरोधमार्गज्ञानानाम् । [394|25] एवमनुत्पादज्ञानम् । [394|16-394|26] कस्मात् पुनरेतानि वीणि सन्ति दश व्यवस्थाप्यन्ते । [395|01-395|02] ## [395|03] सप्तभिः किल कारणैर्दश ज्ञानानि व्यवस्थाप्यन्ते । [395|03-395|04] स्वभावतः संवृतिज्ञानमपरमार्थज्ञानत्वात् । [395|04] प्रतिपक्षतो धर्मान्वयज्ञाने । कामथातुर्ध्वधातुप्रतिपक्षत्वात् । [395|05] आकारतो दुःखसमुदयज्ञाने । आलम्बनाभेदात् । [395|05-395|06] आकारालम्बनतो निरोधमार्गज्ञाने । [395|06] आकारालम्बनभेदात् । प्रयोगतः परचित्तज्ञानम् । न हि तेन चैत्ता न ज्ञायते । [395|07] चित्तज्ञानार्थे तु प्रयुक्तस्याभिनिष्पत्तेः परचित्तज्ञानमुक्तम् । [395|07-395|08] कृतकृत्यतः क्षयज्ञानं कृतकृत्यसंतानोत्पत्तेः । [395|08-395|09] प्रथमतः हेतूपचयतो ऽनुत्पादज्ञानं सर्वानास्रवहेतुकत्वादिति । [395|10] सकलस्य सकलप्रतिपक्षत्वात् कामधातुप्रतीपक्षो धर्मज्ञानमित्युक्तम् । [395|11] अपि तु [395|12] ## [395|13] ## [395|14] निरोधमार्गज्ञाने भावनामार्गसंगृहीते त्रिधातुप्रतिपक्षः । [395|15] ## [395|16] अन्वयज्ञानम् तु सर्वथा नास्ति कामधातुपोरतिपक्षः [395|17] एषां दशानां ज्ञानानां [395|18] ## [395|19] तान् पुरस्तादुपदेक्ष्यामः । [395|20] ## [395|21] ## [395|22] संवृतिज्ञानं षोडशाकारमन्यथाकारं च सर्वधर्माणां स्वसामान्यलक्षणादिग्रहणात् । [395|23] ## [396|01-396|02] दुःखसमुदयनिरोधमार्ग ज्ञानानि स्वैः स्वैः सत्याकारैः प्रवर्तन्त इत्येकैकं चतुराकारं भवन्ति । [396|03] ## [396|04] अनास्रवं परचित्तज्ञानं तथेव । स्वसत्याकारत्वाच्चुतुराकारं मार्गज्ञानत्वात् । [396|05] ## [396|06] #<शेयस्वलक्षणाकारं ># [396|07] सास्रवं परचित्तज्ञानं ज्ञेयानां चित्तचैत्तानां यत् स्वलक्षणम् तदाकारयति । [396|08] स्वलक्षणग्राहकत्वात् । लभयमपि तु [396|09] ## [396|10-396|11] यदा चित्तं गृह्लाति न तदा चित्तानां यदा वेदनां न तदा संज्ञामित्येवमादि । [396|11-396|12] यत्तर्हि भगवतीक्तम् "सरागं चित्तं सरागं चित्तमिति यथाभूतं prajànàtã"tyevamàdi / [396|12] न तयोर्दुगपद्ग्रहणम् । वस्त्रमलायुगापद्ग्रहणवत् । [396|12-396|13] सरागं चित्तमिति द्विधा सरागता । [396|13] संसृष्टसरागता संयोइग सरागता च । [396|13-396|14] तत्र सरागं संप्रयुक्तं चित्तं द्वाभ्यां सरागं ततो ऽन्यत्सास्रवं संयोगसरागतया सरागम् । [396|14-396|15] अत्र तु सूत्रे रागसंप्रयुक्तं सरागं रागप्रतिपक्षी विगतरागमित्येके । [396|15-396|16] यदि हि रागेणासंप्रयुक्तं विगतरागं स्यादन्यक्लेशसम्प्रयुक्तमपि स्यात् । [396|16-396|17] एवं तर्हि तदप्रतिपक्षः सास्रवं चित्तमक्लिष्टं नैव सरागं न विगतरागं स्यादित्येवमादि । [396|17-396|18] तस्माद्रागसंप्रयुक्ततया 'पि सरागं चित्तमत्रेष्टव्यमित्यपरे । [396|18-396|19] एवं यावत्समोहं विगतमोहं च वेदितव्यम् । [396|19] संक्षिप्तं कुशलमालम्बनाभिसंक्षेपात् । [396|19-396|20] विक्षिप्तं क्लिष्टं विक्षेपसंप्रयोगात् । [396|20] संक्षिप्तं मिद्धसंप्रयुक्तं विक्षिप्तमन्यत क्लिष्टमिति पाश्चात्त्याः । [396|21] तदेतन्न वर्णयन्ति । तदेव हि चित्तं संक्षिप्तविक्षिप्तं स्यात् क्लिष्टमिद्धसंप्रयीगात् । [396|22] शास्त्रविरोधश्च स्यात् । "संक्षिप्तं चित्तं यथाभूतं प्रजानाति । [396|22-396|23] तज्ज्ञानं चत्वारि ज्ञानानि धर्मज्ञानमन्वयज्ञानं संवृतिज्ञानं màrgaj¤ànami"ti / [396|24] लीनं चित्तं क्लिष्टं कौशीद्यसंप्रयोगात् । प्रगृहीतं कुशलं वीर्यसंप्रयोगात् । [396|24-396|25] परीतां क्लिष्टं व्यवदानपरीत्तैर्निषेवितत्वात् । [396|25] महद्गतं कुशलं तद्विपर्ययात् । [396|25-397|01] मूलमूल्यपरिवारानुपरिवर्तकवलाल्पवहुत्वाच्च । [397|01-397|02] क्लिष्टचित्तं द्वाभ्यामकुशलमूलाभ्यां समुलम् । [397|02] कुशलं त्रिभिः कुशलमूलैः । क्लिष्टमल्पमूल्यमयत्न-साध्यत्वात् । [397|03] कुशलं भुमूल्यं वहाभिसंस्कारसाध्यत्वात् । [397|03-397|04] क्लिष्टं तज्जातीयानागतभावना 'भावान्न महापरिवारं त्रिभिश्च स्कन्धैः सानुपरिवर्तम् । [397|04-397|05] कुशलं तु महापरिवारं चतुर्भिश्च स्कन्धैः सानुपरिवर्तम् । [397|05-397|06] अल्पबलं खल्वपि क्लिष्टं बहुबलं कुशलम् । [397|06] एकया हि दुःखे धर्मज्ञानक्षान्त्या दशानुशयात्यन्तसमुद्घातः क्रियते । [397|07] तस्मादपि क्लिष्टम् परीत्तं कुशलं महद्गतम् । उद्धतं क्लिष्टमौद्धत्यसंप्रयोगात् । [397|08] अनुद्धतं कुक्शलं तत्प्रतिपक्षत्वात् । एवमब्युपशान्त्ं व्युपशान्तं च । [397|08-397|09] असमाहितं क्लिष्टं विक्षेपसंप्रयोगात् । [397|09] समाहितं कुशलं तत्प्रतिपक्षत्वात् । [397|09-397|10] अभावितं क्लिष्टं प्रतिलम्भतिषेवणभावनाभ्यामभावितत्वात् । [397|10-397|11] भावितं कुशलं ताभ्यां भावितत्वात् विमुक्तं क्लिष्टं स्वभावसंतानविमुक्तिभ्यामविमुक्तत्वात् । [397|12] विमुक्तं कुशलं ताभयं विमुक्तत्वादिति वैभाषिकाः । एवं तु सूत्रं नानुलोमितं भवति । [397|13] एषां च पदानां नार्थविशेष उक्तो भवति । [397|13-397|14] सूत्र उक्तं "कथं चित्तमध्यात्मं संक्षिप्तं भवति । [397|14-397|15] यच्चित्तम् स्त्यानमिद्धसहगतमध्यात्मं संनिरोधसहगतं नो तु विपश्यनया समन्वागतम् । [397|15-397|16] कथं वहिर्विक्षिप्तं भवति । [397|16] यच्चित्तं पञ्चसु कामगुणेष्वनुविक्षिप्तं bhavatyanuvisçtami"ti / [397|16-397|17] ननु चोक्तं तदेव चित्तं संक्षिप्तं स्याद्विक्षिप्तं चेति । [397|17-397|18] उक्तमिदमयुक्तं तूक्तं विद्धसहगतस्य क्लिष्टस्य विक्षिप्तत्वाप्रतिज्ञानात् । [397|18] ननु चोक्तं शास्त्रविरोधः स्यादिति । [397|18-397|19] वरं शास्त्रविरोधो न सूत्रविरीधः । [397|19] कथमेषां पदानां नार्थविशेष उक्तो भवति । [397|20-397|21] विक्षिप्तलिलिनोद्धताव्युपशान्तासमाहिताभाविताविमुक्तानां चित्तानामभिन्नलक्षणवचनात् संक्षिप्तप्रगृहीतादीनां च । [397|21] न वै नोक्तः पदानामर्थविशेषो भवति । [397|21-397|22] क्लिष्टसामान्ये ऽपि तद्दोषसंदर्शनात् । [397|22-397|23] इत्यप्येतत् क्लिष्टं चित्तं विक्षिप्तं लीनमिति विस्तरः । [397|23-397|24] एवं कुशलस्यापि गुणविशेषसंदर्शनादुक्त एवर्थविशेषो भवति । [397|24] सूत्रविरोधस्यापरिहारान्नैष एषां पदानामर्थः । [397|24-397|25] यदि च सूत्रे तदेव लीनं चित्तं तदेवोद्धतमित्यभिप्रेतं स्यात् इदं नोक्तं स्यात् । [397|25-397|27] "यस्मिन्समये लीनं चित्तं भवति लयाभिर्शङ्क वा अकालस्तस्मिन्समये प्रस्रब्धिसमाध्युपेक्षासंवोध्यङ्गानां भावनायाः । [397|27-397|28] यस्मिन्सगये उद्धातं चित्तं भवति औद्धत्याभिशङ्कि वा अकालस्तस्मिन्समये धर्मविचयवीर्यप्रीतिसंवोध्यङ्गानां भावनाया" इति । [397|28-398|01] किं पुनर्वोध्यङ्गानां व्यग्रा भावना । [398|01] मनसिकरणं तेषां भावनेष्टा न संमुखीभाव इत्यदोष एषः । [398|01-398|02] कौशीद्याधिकमत्र चित्तं लीनमित्युक्तम् । [398|02] औद्धत्याधिकं चोद्धतमित्यविरोधः । [398|02-398|03] तयोस्तु सहभावात्तदेव चित्तं लीनं तदेवोद्धतमिति ब्रूमः । [398|03] नाभिप्रयिकं वचनं वार्यते । [398|03-398|04] सूत्रे तु नायमभिप्राय इति ब्रूमः । [398|04] यत्तूक्तं "सर्वमेव रागसंप्रयुक्तं चित्तं saràgami"ti । [398|05] कतमच्चित्तं रागसंप्रयुक्तम् । रागप्राप्तिसहितं चेत् । [398|05-398|06] असास्रवमिति सरागं प्राप्नोति शैक्षचित्तम् । [398|06] रागालम्बनं चेत् । अर्हतो ऽपि सास्रवं चित्तं सरागमिति गृह्लीयात् । [398|07] रागालम्बनत्वात् कथं वा तत्सास्रवम् । [398|07-398|08] सामान्य क्लेशालम्बनत्वादिति चेत् । [398|08] एवमपि समोहं गृह्लीयान्मोहालम्बनत्वात् । [398|08-398|09] न च परचित्तज्ञानं प्राप्त्यालम्बनं नापि तच्चित्तालम्बनं रागालम्बनम् । [398|09-398|10] तस्मान्न रागसंप्रयोगात्सरागं चित्तमत्रेष्टम् । [398|10] किं तर्हि । [398|10-398|11] रागसंप्रयुक्तं चित्तं सरागमसंप्रयुक्तं विगतरागमिति सूत्राभिग्रायो दृश्यते । [398|11-398|12] यत् तूक्तं "विगतरागमस्य तच्चित्तं भवति विगतद्वेषं विगतमोहमनावर्त्तिकधर्मि कामभवे रूपभवे आरुप्यभवे" इति । [398|13] तत्र तत्प्रप्तिविगमं संधायोक्तम् । [398|13-398|14] ननु चोक्तम् अन्यक्लेशसंप्रयुक्तमपि चित्तं रागविप्रयुक्तत्वाद्विगतरागं syàdi"ti । [398|14] एतेनाभिसंधिना न दोषः । [398|14-398|15] न तु तद्विगतरागमिति कृत्वा गृह्यते । [398|15] किं तर्हि । सद्वेषं समोहमित्येवमादि । [398|15-398|16] अलं प्रसङ्गेन सिद्धान्तो वर्ण्यताम् । [398|17] किं परचित्तज्ञानं परचित्तस्याकारमालम्बनं वा गृह्लाति । [398|17-398|19] न गृह्लाति आकारलम्बननिरपेक्षंं हि तद्रक्तमिदं चित्तमिति जानाति नत्वमुष्मिन् रुपे रक्तमिति जानाति । [398|19-398|20] अन्यथा हि तद्रूपालम्बनमपि स्यात् तदालम्बनं च परचित्तं गृह्लतः स्वभावग्रहणं प्राप्नुयात् । [398|20-398|22] सर्वं च परचित्तज्ञानं द्रव्यस्वलक्षणचित्तचैत्तप्रत्युत्पन्नपरसंततिकामरूपप्रतिसंयुक्ताप्रतिसंयुक्तविषयं दर्शनमार्गप्रतिषिद्धं भावनामार्ग उपलभ्यते । [398|22-398|23] शून्यता 'निमित्तसमाधि विप्रयुक्तं क्षयानुत्पादज्ञानासंगृहीतमानन्तर्यमार्ग प्रतिषिद्धं च वेदित्तव्यम् । [398|23] उक्तं परचित्तज्ञानम् । [399|01] #<शेषे चतुर्दशाकारे शून्यानात्मविवर्जिते /># [399|02] क्षयानुत्पादज्ञाने शेषे ते चतुर्दशाकारे शून्यानात्मकारौ वर्जयित्वा । [399|02-399|04] पारमार्थिकयोरपि संवृतिभजनात् शीणा मे जातिर्नापरमस्माद्भवं प्रजानामीति तद्वलानुव्यवहारतः । [399|05] किमनास्रवः स्वलक्षणाकारो ऽस्त्यथ न । काश्मीराणां तावत् [399|06] ## [399|07] नास्त्यनास्रवाकारः षोडशाकारनिर्मुक्तः । [399|08] ## [399|09] श्रन्ये पुनरस्तीत्याहुर्वहिर्देशकाः । कथं गम्यते । शास्त्रतः इति । [399|09-399|10] शास्त्रे ह्येवमाह । [399|10] "स्यादप्रतिसंयुक्तेन चित्तेन कामप्रतिसंयुक्तान्धर्मान्विजानीयात् । [399|11] अनित्यतो दुःखतः शून्यतो ऽनात्मतः हेतुतः समुदयतः प्रभवतः प्रत्ययतः । [399|11-399|12] अस्त्येतस्थानमस्त्येतद्वस्त्विति । [399|12] योगविहितती vijànoyàdi"ti । [399|12-399|14] नास्यायमर्थो यदस्त्येतत्स्थानमस्त्येतद्वस्त्वित्येवं विजानीयादिति अपि त्वस्त्येतत् स्थानमस्त्येतद्वस्तु यदनित्यादितो विजानीयादिति चेत् । [399|14] न/ अन्यत्रावचनात् । [399|15] एष चेच्छास्त्रार्थो ऽभविष्यत् । [399|15-399|16] यदिदं पठच्यते "स्याद्दर्शनप्रहातव्येन चित्तेन कामप्रतिसंयुक्तान्धर्मान्विजानीयादिति । [399|16] आह । विजानीयात् । [399|16-399|18] आत्मत आत्मीयत उच्छेदतः शाश्वततः अहेतुतो ऽक्रियातो ऽपवादतो ऽग्रतः श्रेष्ठतो विशिष्टतः परमतः शुद्धितो मुक्तितो नैर्याणिकतः काङ्क्षातो विमतितो विचिकित्सातः । [399|18-399|19] रज्येत द्विष्यान्मन्येत मुह्येदयोगविहिततो vijànãyàdi"ti । [399|19] अत्राप्येवं पाठो ऽभविष्यत् । [399|19-399|20] अस्त्येतत् स्थानमस्त्येतद्वस्त्विति । [399|20] न त्वेवं पठच्यते । तस्मान्नास्यायमर्थः । [399|21] किं पुनरिमे षोडशाकारा नामत आहोस्वित् द्रव्यतः । [399|21-399|22] सप्त द्रव्यतो नामतः षोडशेत्येके । [399|22] दुःखकाराश्चत्वारः समुदयनिरोधमार्गाकाराणामेककद्रव्यत्वात् । [399|23] एवं तु वर्णयन्ति । [400|01] ## [400|02] तत्प्रत्ययाधीनत्वात् अनित्यम् । षीडात्मकत्वात् दुःखम् । [400|02-400|03] आत्मीयदृष्टिविपक्षेण शून्यम् । [400|03] आत्मदृष्टिविपक्षेणानात्मा । हेतुर्वीजधर्मयोगेन । [400|03-400|04] समुदयः प्रादुर्भावयोइगेन । [400|04] प्रभवः प्रबन्धयोगेन । [400|04-400|05] अभिनिष्पादनार्थेन प्रत्ययः । [400|05-400|06] तद्यथा मृत्पिण्ददण्दचत्रसूत्रोदकसमवायात् घटाभिनिष्पत्तिर्भवति तद्वदिति । [400|06] अक्न्धोपरमत्वात् निरोधः । अग्निनिर्वाषणात् शान्तः । [400|06-400|07] निरूपद्रव्त्वात् प्रणीतः । [400|07] सर्वापक्षालविमुक्तत्वान्निः सरणमिति । गमनार्थेन मार्गः । [400|07-400|08] योगयुक्तत्वान्न्यायः । [400|08] सम्यक्प्रतिपादनार्थेन प्रतिपत् । अत्यन्तसमतिक्रमणान्नैर्याणिक इति । [400|09] अथवा अनात्यन्तिकत्वादनित्यम् । अभिन्यासभूतत्वात् दुःखम् । [400|09-400|010] अन्तर्व्यापारपुरुषपरहितत्त्वाच्छून्यम् । [400|10] अकामकारित्वादनात्मा । [400|10-400|010] हेतुरागमनयोगेन । [400|10-400|11] समुदय उन्मज्जनयोगेन । [400|11] प्रभवः प्रसरणयोगेन । प्रतिसरणार्घेन प्रत्यय इति । [400|11-400|12] असंबन्धः संबन्धोपरमत्वान्निरोधः । [400|12] त्रिसंस्कृतलक्षणविमुक्तत्वाच्छान्तः । [400|12-400|13] कुशलत्वात् प्रणीतः । [400|13] परमाश्वासत्वान्निः सरणमिति । कुमार्गविपक्षेण मार्गः । [400|13-400|14] अन्यायविपक्षेण न्यायः । [400|14] निर्वाणपुराविरोधनार्थेन प्रतिपत् । सर्वभवप्रतिपक्षत्वान्नैर्याणिकः । [400|15] इत्येषां व्याख्यानमनेकपर्यायः । यथाभिप्रेतं प्रवक्ष्यामः । उदयव्ययत्वादनित्यम् । [400|16] प्रतिकूलभावात् । दुःखम् । आत्मरहितत्वाच्छून्यम् । स्वयमनात्मत्वादनात्म । [400|17] हेतुसमुदयप्रभवप्रत्ययत्वं तु यदेव सूत्र उक्तम् । [400|17-400|18] "इमे पञ्चोपादानस्कन्धाश्छन्दमूलकाश्छन्दसमुदयाश्छन्दजातीयाश्छन्दप्रभवा" इति । [400|18-400|19] प्रभवशब्दः केवलं पश्चात् पठितव्यः शास्त्रे । [400|19] कः पुनरेषां विशेषः । चतुर्विधो हि च्छन्दः । [400|20] अस्मीत्यभेदेनात्मभाव्च्छन्दः । स्यामित्यभेदेन पुनर्भवच्छन्दः । [400|20-400|21] इत्यं स्यामिति भेदेन पुनर्भवच्छन्दः । [400|21] प्रतिसंधिवन्धच्छन्दश्चतुर्थः । कर्माभिसंस्कारच्छन्दो वा । [400|22] तत्र प्रथोमो दुःखस्यादिकारणत्वान्मूलहेतुः । फलस्येव वीजम् । [400|22-400|23] द्वितीयः समुदयस्तेन तत्समुदागमात्फलस्येवाङ्कुरादिप्रसवः । [400|23-400|24] तृतीयस्तज्जातीयदुःखप्रत्ययः । [400|24] फलस्येव क्षोत्रोदकपाश्यादिकम् । [400|24-400|26] क्षेत्रादिवशेन हि फलस्य गन्धरसवीर्यविपाकप्रभावभेदा भवन्ति चतुर्थः प्रभवस्ततः एव तत्संभवात् फलस्येव पुष्पावसानमिति । [400|26] अथवा । [400|26-401|01] तृष्णाविचरितानां द्वौ पञ्चकौ द्वौ चतुष्कौ चत्वारश्छन्दाः । [401|01-401|02] "अस्मीति भिक्षवः साति इत्थमस्मीति भवति एवमस्मीति भवति अन्यथा 'स्मीति सदस्मीति असदस्मीति । [401|02-401|03] भविष्यामीत्यस्य भवति न भविष्यामि इत्थं भविष्यामि एवं भविष्यामि एवं भविष्यामि श्रन्यथा भविष्यामि । [401|04-401|05] स्यामित्यस्य भवति इत्थं स्याम् एवं स्याम् अन्यथा स्याम् अपितु स्याम् अपीत्थं स्याम् अप्येवं स्याम् अप्यन्यथा स्यामित्यस्य भवति । [401|06] प्रवृत्त्युपर्मत्वान्निरोधः । निर्दुःखत्वाच्छन्तः । [401|06-401|07] "इति हि भिक्षवो दुःखाः संस्काराः शान्तं nirvàõami"ti वचनात । [401|07] निरुत्तरत्वात् प्रणीतः । [401|07-401|08] अपुनरावृत्तित्वान्निःसरणम् । [401|08] पथिभूतत्वान्मार्गः । यथाभूतप्रवृत्तत्वान्न्यायः । [401|08-401|09] प्रतिनियतत्वात् प्रतिपत् । [401|09] यथोक्तम् [401|10] "एष मार्गो हि नास्त्यन्यो दर्शनस्य विशुद्धय" इति [401|11] अत्यन्तनिर्याणान्नैर्याणिकः । [401|11-401|12] अथवा नित्यसुखात्मीयात्मदृष्टिचरितानां प्रतिपक्षेणानित्यदुःखशुन्यानात्माकाराः । [401|12-401|13] अहेत्वेकहेतुपरिणामबुद्धिपूर्वक दृष्टिचरितानां प्रतिपक्षेण हेतुसमुदयप्रभवप्रत्ययाकाराः । [401|13-401|14] नास्ति मोक्ष इति दृष्टिचरितानां निरोधाकारः । [401|14] दुःखो मोक्ष इति दृष्टिचरितानां शान्ताकारः । [401|14-401|15] ध्यानसुखप्रणीतदृष्टिचरितानां प्रणीताकारः । [401|15-401|16] पुनः पुनः परिहाणितो नात्यन्तिको मोक्ष इति दृष्टिचरितानां निःसरणाकारः । [401|16-401|17] नास्ति मार्गः कुमार्गो ऽयमन्यो मार्गः पुनरावर्ती मार्ग इति दृष्टिचरितानां मार्गन्यायप्रतिपन्नैर्याणिकाकारा इति । [401|18] आकारो नाम क एष धर्मः । [401|19] ## [401|20] एवं तर्हि प्रज्ञा साकारा न भविष्यति । प्रज्ञान्तरासंयोगात् । एवं तु युक्तं स्यात् । [401|21] सर्वेषां चित्तचैत्तानामालम्बनग्रहणप्रकार आकार इति । [401|22] अथ किं प्रज्ञैवाकारयति नेत्याह । किं तर्हि । [401|23] ## [401|24] #<आकारय्न्ति सालम्बाः ># [402|01] प्रज्ञा चान्ये च सर्वे सालम्बना धर्मा आकारयन्ति । [402|02] ## [402|03] यत्किञ्चिदस्ति सर्वमाकार्यते । [402|03-402|04] तदेवं कृत्वा सिद्धं भवति प्रज्ञा आकारश्चाकारयति चाकार्यन्ते च । [402|04-402|05] आलम्बना आकार्यन्त एवेति । [402|06] अतः परमेषां ज्ञानानां कुशलादिभेदं निर्वेक्ष्यामः । [402|07] ## [402|08] संवृतिज्ञानं श्लोकादौ भवत्वादाद्यम् । तत्त्रिविधम् । [402|08-402|09] कुशलाकुशलाव्याकृतम् । [402|09] अन्यानि नव ज्ञानानि कुशलान्येव । [402|10] #<आद्यं सर्वासु भूमिषु /># [402|11] कामधाती यावद्भवाग्रे । [402|12] ## [402|13] धर्मज्ञानं चतुर्षु ध्यानेष्वनागम्ये ध्यानान्तरे च । [402|14] ## [402|15] अन्वयज्ञानं तास्वेव च षट्सु भूमिष्वारुप्यत्रये च । [402|16] ## [402|17] दुःखसमुदयनिरोधमार्गक्षयानुत्पादज्ञानान्यप्येतास्वेव नवसु भूमिष्वभेदेन । [402|18] भेदेन पुन्र्धर्मज्ञानसंगृहीतानि षट्सु अन्वयज्ञान संगृहीतानि नवसु । [402|19] ## [403|01] परचित्तज्ञानं चतुर्ष्वेव ध्यानेषु नान्यत्र । [403|02] ## [403|03] कामरूपधात्वोश्च तत् परचित्तज्ञानं संमुखीक्रियते । [403|04] ## [403|05] धर्मज्ञानं तु कामधात्वाश्रयमेव । न रूपारुप्यधात्वोः संमुखीक्रियते । [403|06] ## [403|07] किं पुनरन्यत् । परचित्तज्ञानं धर्मज्ञाननिर्मुक्तम् । कृतो भूम्यश्रयनिर्देशः । [403|08] स्मृत्युपस्थानसंग्रहो वक्तव्यः । सो ऽयमुच्यते । [403|09] ## [403|10] धीः प्रज्ञा ज्ञानमिति पर्यायाः । निरोधज्ञानमेकं धर्मस्मृत्युपस्थानम् । [403|11] ## [403|12] ## [403|13] परचित्तज्ञानं त्रीणि वेदनाचित्तधर्मस्मृत्युपस्थानानि । [403|14] ## [403|15] निरोधपरचित्तज्ञानाभ्यामन्यानि ज्ञानानि चत्वारि स्मृत्युपस्थानानि [403|16] कतमस्य ज्ञानस्य कति ज्ञानान्यालम्बनम् । [403|17] ## [403|18] धर्मज्ञानस्य नव ज्ञानान्यालम्बनमन्यत्रान्वयज्ञानात् । [404|01] ## [404|02] अन्वयज्ञानस्यापि नव ज्ञानान्यालम्बनमन्यत्र धर्मज्ञानात् । [404|02-404|03] मार्गज्ञानस्यापि नव ज्ञानान्यालम्बनमन्यत्र संवृतिज्ञानात् । [404|04] ## [404|05] दुःखसमुदयज्ञानयोर्द्वे संवृतिपरचितज्ञाने आलम्बनम् । [404|06] ## [404|07] संवृतिपरचित्तक्षयानुत्पादज्ञानानां दश ज्ञानान्यालम्बनम् । [404|08] ## [404|09] एकस्य निरोधज्ञानस्य नैव ज्ञानमालम्बनम् । [404|10] ## [404|11] कतमे दश । [404|12] ## [404|13] संकृता धर्मा अष्टधा क्रियन्ते । [404|13-404|14] कामरूपारुप्यावचरानास्रवाणां संप्रयुक्तविप्रयुक्तभेदात् । [404|14] असंस्कृता द्विधा क्रियन्ते । कुशलाव्याकृतभेदात् । [404|14-404|15] इमे दश धर्माः कथं योज्याः कस्य ज्ञानस्य कत्यालम्बनमिति । [404|15-404|16] तत्र संवृतिज्ञानस्य सर्वे दश धर्मा आलम्बनम् । [404|16] धर्मज्ञानस्य पञ्च । कामावचरानास्रवा श्चत्वारः कुशलं चासंस्कृतम् । [404|17] अन्वयज्ञानस्य सप्त । रूपारुप्यावचरानास्रवाः षट् कुशलं चासंस्कृतम् । [404|17-404|18] दुःखसमुदयज्ञानयोः कामरूपारुप्यावचराः षट् । [404|18] निरोधज्ञानस्यैकः । [404|18-404|19] कुशलमेवासंस्कृतम् । [404|19] मार्गज्ञानस्य द्वावनास्रवौ । परचित्तज्ञानस्य त्रयः । [404|19-404|20] कामरूपावचरानास्रवाः संप्रयुक्ताः । [404|20-404|21] क्षयानुत्पादज्ञानयोः नव धर्मा आलम्बनमव्याकृतमसंस्कृतं मुक्त्वा । [404|22] स्यादेकेन ज्ञानेन सर्वधर्मान् जानीयात् । न स्यात् । अपि तु [405|01] ## [405|02-405|03] संवृतिज्ञानं स्वस्मात्कलापादन्यान् सर्वधर्माननात्वतो जानीयात् सर्वधर्मा अनात्मान इति । [405|03] ज्स्वभावस्तत्सहभुवश्च धर्मास्तस्य स्वकलापः । [405|03-405|04] तेषामग्रहणं विषयविषयिभेदादेकालम्बनत्वादिति । [405|04] संनिकृष्टत्वाच्च । [405|04-405|05] तच्च कामावचरं श्रुतचिन्तामयं रूपावचरं श्रुतमयम् भावनामयम् । [405|05-405|06] तस्य व्यवच्छिन्नभूम्यालम्बनत्वात् । [405|06] अन्यथा हि युगपत्सर्वतो वैराग्यं स्यात् । गतमेतत् । [405|07] इदं तु वक्तव्यम् । कः कतिभिर्ज्ञानैः समन्वागत इति । [405|07-405|08] पृथग्जनस्तावदेकेन समन्वागतः । [405|08] संवृतिज्ञानेन । वीतरागस्तु परचित्तज्ञानेनापि । आर्यः पुनः । [405|09] ## [405|10] कामावीतरागो दुःखधर्मज्ञानक्षान्तवेकेनैव संवृतिज्ञानेन समन्वागतो भवति । [405|11] ## [405|12] दुःखधर्मज्ञाने त्रिभिः संवृतिज्ञानधर्मज्ञानदुःखज्ञानैः । [405|13] #<ऊर्ध्वस्तु चतुष्र्वेकैकवृद्धिमान् ॥ VAkK_7.19 //># [405|14] अतः परं चतुर्षु क्षणेषु एकैकज्ञानवृद्धिरस्य ज्ञातव्या । [405|14-405|15] दुःखे ऽन्वयज्ञाने ऽन्वयज्ञानं वर्धते । [405|15-405|16] समुदयनिरोधमार्गधर्मज्ञानेषु समुदयनिरोधमार्गज्ञानानि वर्धन्त इति मार्गधर्मज्ञाने सप्तभिर्ज्ञानैः समन्वागतो भवति । [405|16-405|17] वीतरागस्तु सर्वत्राधिकेन परचित्तज्ञानेन समन्वागतो वेदितव्यः । [405|18] अथ कस्यामवस्थायां कति ज्ञानानि भव्यन्ते । [405|19] ## [405|20] ## [406|01-406|02] दर्शनमार्गे यद्यदेवोत्पद्यते क्षान्तिर्ज्ञानं वा तज्जातीयमनागतं भावनां गच्छति तदाकारा एव चत्वारः । [406|02-406|03] कस्माद्दर्शनमार्गे सभागज्ञानाकारभावनैव गोत्राणामपोरतिलब्धत्वात् । [406|04] ## [406|05-406|06] तत्रैव दर्शनमार्गे संवृतिज्ञानं चापि भाव्यते त्रिषु दुःखसमुदयनिरोधान्वयज्ञानेषु । [406|06] न धर्मज्ञानेष्वकृत्स्नसत्याभिसमयात् । [406|07] ## [406|08] अत एव तदाभिसमयान्तिकं संवृतिज्ञानमाख्यावते । [406|08-406|09] एकैकसत्याभिसमयान्ते भावनात् । [406|09] कस्मान्न मार्गान्वयज्ञाने भावनां गच्छति । [406|09-406|10] मार्गसत्यस्य पूर्व लौकिकेन मार्गेणानभिसमितत्वात् अकृत्स्नाभिसमयाच्च । [406|10-406|12] कृत्स्नं हि दुःखं शक्यते परिज्ञातुं समुदयः प्रहातुं निरोधः साक्षात्कर्तु न तु मार्गः शक्यते कृत्स्नो भावयितुम् इत्यभिसमयान्ताभावान्न तस्मिन्नाभिसमयान्तिकं भाव्यते । [406|12-406|13] समुदयो ऽपि न तदा सर्वः प्रहीणो भवतीति न स्यादाभिसमयान्तिकम् । [406|13] न । [406|13-406|14] तत्सत्यदर्शनहेयः सर्वः प्रहीण्नो भवति । [406|14-406|15] मार्गस्तद्दर्शनहेयप्रतिपक्षो न सर्वः शक्यते भावयितुं वहुगोत्रत्वात् इत्यस्ति महान्विशेषः । [406|15] दर्शनमार्गपरिवारत्वादित्यपरे । [406|15-406|16] तदिदं साध्यत्वादज्ञापकम् । [406|16] किं पुनस्तदाभिसमयान्तिकं सम्वृतिज्ञानं कदाचित्संमुखीक्रियते । [406|16-406|17] न कदाचित् एकान्तेन हि [406|18] ## [406|19] कथं पुनस्तद्भावितं भवति । [406|19-406|20] अलब्धलाभात् कथमिदानीं तत्प्रतिलब्धं यदि नैव संमुखीकर्तु शक्यते । [406|20] प्राप्तितः । [406|20-406|21] यस्माल्लब्धं तस्माल्लब्धमित्यपूर्वैषा निर्देशजातिः । [406|21] तस्मान्नैवं भावना सिध्यति । [406|21-406|22] एवं तु सिध्यति यद् आहुः पूर्वाचार्याः । [406|22] कथं च पूर्वाचार्या आहुः । [406|22-406|24] लोकोत्तरमार्ग-सामर्थ्यात् संवृतिज्ञानं भाव्यते यद् व्युत्थितः सत्यालम्बनम् विशिष्टतरं लौकिकं ज्ञानं संमुखीकरोति । [406|24-407|01] एष एव च तस्य लाभो यत्-तत्-संमुखीभाव-समर्थाश्रयलाभः । [407|01] गोत्रे हि लब्धे लब्धं गौत्रिकं भवति । एव तु नेच्छन्ति वैभाषिकाः । [407|02] कतिभूमिकं पुनस्तत्संवृतिज्ञानं भाव्यते । दर्शनमार्गस्य [407|03] ## [407|04] यद्भूमिको दर्शनमार्गो भवति तद्भूमिकम् चावरभूमिकं च संवृतिज्ञानं भाव्यते । [407|05] आनागम्यभूमिकश्चेद्भवति द्विभूमिकं बाव्यते । अनागम्यभूमिकं कामावचरं च । [407|06] एवं यावच्चतुर्थध्यानभूमिके दर्शनमार्गे सप्तभूमिकं संवृतिज्ञानं भाष्यते । [407|07] तत्र पुनः कति स्मृत्युपस्थानानि । [407|08] ## [407|09] निरोधे ऽभिसमिते यत् संवृतिज्ञानं तदन्त्यं स्मृत्युपस्थानं धर्मस्मृत्युपस्थानम् । [407|09-407|10] एकस्य परिसंख्यानात्सिद्धं भवति शेषं चत्वारि स्मृत्युपस्थानानीति । [407|10-407|11] तच्चैतदाभिसमयान्तिकं संवृतिज्ञानं [407|12] ## [407|13] यत्सत्याभिसमयाल्लभ्यते तत्सत्याकारमेव । [407|13-407|14] तदाकारवचनादालम्बनस्य तदेव सत्यमित्युक्तं भवति । [407|14] दर्शनमार्गलभ्यत्वाच्च तत् । [407|15] ## [407|16] प्रायोगिकमित्यर्थः । [407|16-407|17] सपरिवारग्रहणात्कामरूपावचाराणि चतुष्पञ्चस्कन्धस्वभावानि । [407|18] #<षोडशे षट् सरागस्य ># [407|19] भाव्यन्त इति वर्तते । [407|19-407|20] अवीतरागस्य षोडशे मार्गान्वयज्ञानक्षणे द्वे ज्ञाने प्रत्युत्पन्ने । [407|20] मार्गज्ञानमार्गान्वयज्ञाने । पुरागतानि षट् भाव्यन्ते । [407|20-407|21] धर्मान्वयदुःखसमुदयनिरोधमार्गज्ञानानि । [408|01] ## [408|02] वीतरागस्य परचित्तज्ञानं सप्तमं भाव्यते । [408|03] ## [408|04-408|05] षोडशात् क्षणादुर्ध्वं भावनामार्गे यावन्न वीतरागो भवति तावत् सर्वेषु प्रयोगान्तर्यविमुक्तिविशेषमार्गेषु सप्त ज्ञानानि भाव्यन्ते । [408|05-408|06] धर्मान्वयदुःखसमुदयनिरोधमार्गसंवृतिज्ञानानि । [408|06] लौकिकश्चेत् भावनामार्गः संवृतिज्ञानं प्रत्युत्पन्नम् । [408|07] लोकोत्तरश्चेत् चतुर्णां धर्मज्ञानानामन्यतमत् । [408|08-408|09] ## [408|10] सप्तज्ञानानि भाव्यन्ते इति वर्तते । [408|10-408|11] सप्त भूमयः चत्वारि ध्यानानि त्रयश्चारुप्याः । [408|11-408|13] तासां जयः वैराग्यं तस्मिन् सप्तभूमिके वैराग्ये पञ्चसु चाभिज्ञासु अकोप्यप्रतिवेधे च व्यवकीर्णभाविते च ध्याने शैक्षस्य यावन्तः आनन्तर्यमार्गास्तेष्वपि सर्वेषु सप्त ज्ञानानि भाव्यन्ते तान्येव । [408|13-408|14] लौकिकेश्चेत् भाव्नामार्गः संवृतिज्ञानं प्रत्युत्पन्नम् । [408|14-408|15] लोकोत्तरश्चेच्चतुर्णामन्वज्ञानानां द्वयोश्च धर्मज्ञानयोरन्यतमत् । [408|15] अकोप्यप्रतिवेधे तु संवृतिज्ञानं न भाव्यते । [408|15-408|16] भवाग्राप्रति पक्षत्वात् । [408|16] तत्र जयज्ञानं सप्तमं वेदितव्यम् । [408|16-408|17] सप्तभूमिवैराग्यादपि चोर्ध्वंभवाग्रवैराग्ये विमुक्तिमार्गेष्वष्टासु सप्तैव ज्ञानानि भाव्यन्ते । [408|17-408|18] धर्मान्वयदुःखसमुदयनिरोधमार्गपरचित्तज्ञानानि । [408|18] संवृतिज्ञानं न भाव्यते । भवाग्राप्रतिपक्षत्वात् । [408|18-408|19] प्रत्युत्पन्नं तु चतुर्णामन्वयज्ञानानां द्वयोश्च धर्मज्ञानयोरन्यतमत् । [408|20] #<शैक्षोत्तापनमुक्तौ वा षट्सप्तज्ञानभावना /># [408|21-408|23] शैक्षस्येन्द्रियोत्तापनायां विमुक्तिमार्गे सरागस्य षण्णां भावना धर्मान्वयदुःखसमुदयनिरोधमार्गज्ञानानां वितरागस्य सप्तानां परचित्तज्ञानं प्रक्षिप्य । [408|23] संवृतिज्ञानस्याप्युभयोरिति केचित् । तत्र मतविकल्पज्ञापनार्थो वाशब्धः । [408|24] प्रयोगमार्गे तु तयोः संवृतिज्ञानस्यापि भावना । [409|01] #<आनन्तर्यपथ षण्णां ># [409|02-409|03] वीतरागस्यावीतरागस्य वा शैक्षस्येन्द्रियोत्तापनायामानन्तर्यमार्गे षण्णां भावना पूर्ववत् । [409|03] न संवृतिज्ञानस्य । दर्शनमार्ग सादृश्यात् । [409|04] न परचित्तज्ञानस्य । सर्वानन्तर्यमार्ग प्रतिपिद्धत्वात् । किमर्थ प्रतिपिध्यते । [409|04-409|05] अप्रतिपक्षत्वात् । [409|06] ## [409|07] भवाग्रवैराग्ये ऽप्यानन्तर्यमार्गेषु षण्णां भावना तथैव । [409|08] ## [409|09] भवाग्रवैराग्ये नवमो विमुक्तिमार्गः क्षयज्ञानम् । [409|09-409|10] तत्र नवानां ज्ञानानां भावना अन्यत्रानुत्पादज्ञानात् । [409|11] ## [409|12] यस्त्वकोप्यधर्मा भवति तस्य दशानां ज्ञानानां भावना । [409|12-409|13] अनुत्पादज्ञानलाभात् । [409|14] ## [409|15] यो ऽप्यकोप्यतां संचरति तस्याप्यन्त्ये विमुक्तिमार्गे दशानां भावना । [409|16] ## [409|17] किं पुनः शेषम् । [409|17-409|19] कामवैराग्ये नवमो विमुक्तिमार्गः सप्तभूमिवैराग्याभिज्ञाव्यवकीर्णभावितेषु विमुक्तिमार्गः अकोप्यप्रतिवेधो ऽष्टौ विमुक्तिमार्गाः सर्वे च वीतरागस्य प्रयोगविशेषमार्गाः । [409|19] तेषु सर्वेष्वष्टौ ज्ञानानि भाव्यन्ते । [409|20] अनागतभावनया क्षयानुत्पादज्ञाने हित्वा । शैक्षस्यैवम् । [409|20-409|21] अशैक्षस्य पुनरभिज्ञादिप्रयोगविमुक्तविशेषमार्गेषु नव ज्ञानानि दश वा । [409|21-409|23] अभिज्ञाव्यवकीर्णभावितानन्तर्यविमुक्तिमार्गेषु त्वष्टौ नव वा द्वयोस्त्वभ्हिज्ञाविमुक्तिमार्गयोरव्याकृतत्वान्न किचिदनागते भाव्यते । [409|23-410|01] पृथग्जनस्य तु कामत्रिध्यानवैराग्यान्त्यविमुक्तिमार्गेषु ध्यानभूमिकेषु च प्रयोगाभिज्ञात्रयविमुक्तिमार्गाप्रमाणादिगुणाभिनिर्हारेषु संवृतिज्ञानमनागतं भाव्यते परचित्तज्ञानं चान्यत्र निर्वेधभागीयेभ्यः । [410|01] तेषु हि परचित्तज्ञानं न भाव्यते । दर्शनमार्गपरिवारत्वात् । [410|02] अन्यत्रापूर्वमार्गलाभे संवाऋतिज्ञानमेवानागतं भाव्यते । [410|03] अथ कस्मिन्मार्गे कतिभूमिकं ज्ञानं भाव्यते । [410|03-410|04] संवृतिज्ञानं तावद्यद्भूमिको मार्गो यां च प्रथमतो भूमि लभते तद्भूमिकमनागतं भाव्यते । [410|04-410|05] अनास्रवं तु न केवलं यद्भूमिको मार्गः । [410|05] किं तर्हि । [410|06] ## [410|07-410|09] यद्भूमिवैराग्यायापि हि द्विविधो ऽपि मार्गो भवति प्रयोगमार्गादिः यां च भूमि लभते वैराग्यतस्त्द्भूमिकान्यधोभूमिकानि चानास्रवाणि ज्ञानानि भावनां गच्छन्ति । [410|10] ## [410|11-410|13] क्षयज्ञाने तु सर्वभूमिकाः सास्रवा अपि गुणाः क्षयज्ञानलाभिका भावनां गच्छन्ति a4उभानापानस्मृतिस्मृत्युपस्थानाप्रमाणविमोक्षादयः रज्जुच्छेदादुच्छ्वसन्तीव पेडासाधर्म्येण । [410|13-410|14] स्वचित्ताधिराज्यप्राप्तस्य प्राप्तिभिः सर्वकुशलधर्मप्रत्युद्गमनादाधिराज्यपोरप्तौ प्राभृतेन विषयप्रत्युद्गमनवत् । [410|15] यत् किचिल्लभ्यते तत्सर्व भाव्यते । यदपूर्व लभ्यते तत् भाव्यते । [410|16] ## [410|17] यद्विहीनं पुनर्लभ्यते न त्त् भाव्यते । भावितोत्सृष्टत्वात् । [410|18] किं खलु प्रतिलम्भ एव भावना नेत्युच्यते । चतुर्विधा हि भावना । [410|19] प्रतिलम्भभावना निषेवणभावना प्रतिपक्षभावना विनिर्धावनभावना च । तत्र [410|20-410|21] ## [411|01] प्रतिलम्भनिषेवणभावने कुज्ञलसंस्कृतानां धर्माणामनागतानामेका प्रत्युत्पन्नानामुभे । [411|02] प्रतिपक्षविनिर्धावनभावने सास्रवाणां धर्माणाम् । [411|02-411|03] तदेवं कुशलसास्रवाणां चतस्रो भावना भवन्ति । [411|03] अनास्रवाणां द्वे क्लिष्टाव्याकृतानां च । [411|03-411|04] बाह्याभिधर्मिकाणां षट् भाव्नाः । [411|04] एताश्चतस्रः संवरभावना विभावन च । [411|04-411|05] इन्द्रियाणां पूर्वी कायस्योत्तरा । [411|05-411|06] "षडिगानीन्द्रियाणि सुदान्तानि यावत्सुभावितानि तथा सन्त्यस्मिन्काये क्लेशा" इति विस्तरः । [411|06-411|07] ते तु प्रतिपक्षनिर्धावभावनान्तर्भूते इति काश्मीराः । [411|07-411|08] सामान्येन सर्वेषां पुद्गलानां क्षयज्ञाने गुणभावनोक्ता । [411|09] ## [411|10] ये बुद्धस्यैव भगवतः क्षयज्ञाने भावनां गच्छन्ति नान्यस्य । कतमे ऽष्टादश । [411|11] दश बलानि चत्वारि वैशारद्यानि त्रीणि स्मृत्युपस्थानानि महाकरुणा च । [411|11-411|12] असाधारणं ह्यावेणिकमित्युच्यते । [411|12] तत्र [411|13] ## [411|14] स्थानास्थानज्ञानबलं दश ज्ञानानि । [411|15] ## [411|16] कमविपाकज्ञानबलमष्टी ज्ञानानि । निरोधमार्गज्ञाने हित्वा । [411|17] ## [411|18] ## [411|19] ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलं नव ज्ञानानि । निरोध ज्ञानं हित्वा । [411|19-411|20] एवमिन्द्रियपरापरज्ञान बलं नानाधिमुक्तिज्ञानबलं नानाधातुज्ञानबलं वेदितव्यम् । [411|21] ## [412|01] ## [412|02] नव वेति मतविकल्पा 'र्थो वाशब्दः । यदि सफला प्रतिपत् गृह्यते । [412|02-412|03] सर्वत्रगामिनी प्रतिपज्ज्ञानबलं दश ज्ञानानि । [412|03] न चेन्नव । अन्यत्र निरोधज्ञानात् । [412|04] ## [412|05] पूर्वनिवासानुस्मृतिज्ञानबलं च संवृतिज्ञानम् । [412|06] #<षट् दश वा क्षये ॥ VAkK_7.29 //># [412|07] आस्रवक्षयज्ञानबलं सड् ज्ञानानि धर्मान्वयनिरोधक्षयानुत्पादसंवृतिज्ञानानिं । [412|08] यदि निरोधज्ञानमेवास्रवक्षयज्ञानम् । [412|08-412|09] अथ क्षीणस्रवसंताने ज्ञानमास्रवक्षयज्ञानं ततो दश ज्ञानानि । [412|10] उक्तः स्वभावो भूमिरिदानीमुच्यते । [412|11] ## [412|12] च्युतिरेव च्युतम् । पूर्वनिवासच्युत्युपपतीज्ञानं बलं चतुर्ध्यानभूमिकम् । [412|13] #<शेषितम् /># [412|14] ## [412|15] शेषं बलं सर्वभूमिसंगृहीतम् । ताः पुनरेकादश । [412|15-412|16] कामधातुरनागम्य ध्यानान्तरं ध्यानारुप्याश्च । [412|16] सर्वाणि । जम्बूद्वीपपुरुषाश्रयाणि । अन्यत्र दुद्धानुत्पादात् । [412|16-412|17] तदेतद्दशविधं ज्ञानमन्यस्य बलं नोच्यते । [412|17] बुद्धस्यैव बलमिति । [412|18] ## [412|19] यस्मादस्य सर्वत्र ज्ञेये ज्ञानभव्याहतं वर्तते तस्माद्वलम् । [412|19-412|20] अनेषां तु व्याहन्यते । [412|20-413|01] ज्ञानं ववचिदिच्छतामप्यप्रवृत्तेरिति नार्हति तद्बलाध्यां लब्धुम् । [413|01-413|02] स्थविरशारिपुत्रेण प्रव्रज्यापेक्षपुरुषप्रत्याख्यानं श्येनोपद्रुतस्य पक्षिण उपपत्त्यादीपर्यन्ताज्ञानं चात्रोदाहरणम् । [413|02-413|03] एवं तावदव्याहतज्ञानत्वाद्बुद्धानां ज्ञेयवदनन्तं मानसं बलम् । [413|04] ## [413|05] काये पुनर्बुद्धस्य नारायणं बलं वर्णयति [413|06] ## [413|07] सन्धौ सन्धौ नारायणबलमित्यपरे । [413|07-413|08] मानसवत् कायिकमप्यस्यान तं बलमिति भदन्तः । [413|08] अन्यथा ह्यननतज्ञानबलसहिष्णु नं स्यादिति । [413|08-413|09] नागग्रन्धिशङ्कलाशङ्कुसंधयश्च बुधप्रत्येकबुद्धचक्रवर्तिनः । [413|10] किं पुनर्नारायणस्य बलस्य प्रमाणम् । [413|11] ## [413|12] ## [413|13] यद्दशानां प्राकृतहस्तिनां बलं तदेकस्य गन्धहस्तिनः । [413|13-413|14] एवं महानग्नप्रस्कन्दिवराङ्गचानूरनारायणानां दशोत्तरवृद्धिर्वत्तव्या । [413|14-413|15] प्राकृतगन्धहस्तिमहानग्नप्रस्कन्दिनां दशात्तरवृद्धच्यार्धनारायणं बलं तत् द्विगुणं नारायण मित्यपरे । [413|15-413|16] यथा तु वहुतर तथा युज्यते । [413|17] ## [413|18] तच्चतत्कायिकं बलं सर्वस्यैव स्प्रष्टव्यायतनस्वभावं महाभूतविशेष एव । [413|19] उपादायरूपं सप्तभ्यो ऽर्थान्तरमित्यपरे । उक्तानि वलानि । [413|20] वैशारध्यं चतुर्धा तु [413|21] यथासूत्रम् । एतानि पुनश्चत्वारि वैशारद्यानि [414|01] ## [414|02] ## [414|03-414|04] यथा स्थानास्थानज्ञानबलमेवं सम्यक्संबुद्धस्य वत मे सते इत्येतद्वैशारद्यं वेदितव्यम् । [414|04] यथास्रवक्षयज्ञानबलमेवं क्षीणास्रवस्य वत मे सत इत्येतद्वैशारद्यम् । [414|05-414|06] यथा कर्मस्वकज्ञानवलमेवं ये वा पुनर्मया श्रावकाणामन्तरायिका धर्मा आध्याता इत्येतद्वैशारद्यम् । [414|06-414|07] यथा सर्वत्रगामिनी प्रतिपज्ज्ञानं वलमेवं यो व पुनर्मया श्रावकाणां निर्याणाय मार्ग आध्यात इत्येतद्वैशारद्यं वेदितव्यम् । [414|07-414|08] कथं न ज्ञानमेव वैशार्द्यम् । [414|08] निर्भयता हि वैशारद्यम् । [414|08-414|09] एभिश्च निर्भयो भवति । [414|09] ज्ञानकृतं वैशारद्यं युज्यते । न ज्ञानमेव । [414|10] त्रीणि स्मृत्युपस्थानानि पर्षद्भेदात् भवन्ति यथासूत्रम् । तत्त्वेतत् [414|11] ## [414|12] स्मृतिसंप्रज्ञानस्वभावान्येतानि त्रीणि स्मृत्युपस्थानानि । [414|12-414|13] यदा श्रावकस्यापि शुश्रूषमाणाशुश्रूपमाणोभयेष्वानन्दी न भवत्याघातो वा । [414|14] कस्मादेते आवेणिका बुद्धधर्मा उच्यन्ते । सवासनप्रहाणात् । [414|14-414|16] अथवा यस्य श्रावकास्तस्य चच्छूश्रूषमाणाशुश्रूषमाणोभयेषु सौमनस्याद्यवकाशः सुतरां न तथा 'न्यस्येति तस्यैव तानुत्पादादाश्चर्य व्यवस्थाप्यते नान्यस्येति । [414|17] महाकरुणेदानी वक्तव्या । सेयमुच्यते । [414|18] ## [414|19] संवृतिज्ञानात्मिका महाकरुणा । [414|19-414|20] अन्यथा हि न सर्वसत्त्वालम्बना सिध्येत् न च त्रिदुःखताकारा । [414|20] करुणावत् । कस्मादियं महाकरुणेत्युच्यते । [414|21] ## [415|01] ## [415|02] सभारेण महापुण्यज्ञानसंभारसमुदागमात् । आकारेण त्रिदुःखताकरणात् । [415|03] आलम्बनेन त्रिधातुकालम्बनात् । समत्येन सर्वसत्त्वेषु समवृत्तित्वात् । [415|03-415|04] अभिमात्रत्वेन सर्वस्त्त्वेषु समवृत्तित्वात् । [415|04] अधिमात्रत्वेन ततो ऽधिमात्रतराभावात् । [415|05] करुणामहाकरुणयोः किं नानाकरणम् । [415|06] ## [415|07] स्वभावतो ऽद्वेषामोहस्वभावत्वात् । [415|07-415|08] आकारत एकत्रिदुःखताकारत्वात् । [415|08] आलम्बनत एकत्रिधात्वालम्बनत्वात् । [415|08-415|09] भूमितश्चतुर्ध्यानचतुर्थध्यानभूमिकत्वात् । [415|09] संतानतः श्रावकादिबुद्धसंतानजत्वात् । [415|09-415|10] लाभतः कामधातुभवाग्रवैराग्यलभ्यत्वात् । [415|10] अपरित्राणपरित्राणतः अतुल्यकरुणायनाच्च । [415|11] किं पुनः सर्वे बुद्धाः सर्वप्रकारसामान्या भवन्ति । नेत्याह । [415|12-415|13] ## [415|14] त्रिभिः कारणैः साम्यं सर्वबुद्धानाम् । [415|14-415|15] सर्वपुण्यज्ञानसंभारसमुदागमतः धर्मकायपरिनिष्पत्तितः अर्थचर्यया च लोकस्य । [415|15] आयुर्जातिगोत्रप्रमाणकृतस्तु भेदो भवति । [415|16-415|17] चिराल्पतरजीवनात् क्षत्रियव्राह्मणजातिभेदात् काश्यपगौतमादिगोत्रभेदात् अल्पानल्पप्रमाणभेदाच्च यथकालमिति । [415|17-415|19] एतामेव च त्रिविधां संपदं मनसिकुर्वाणेन विदुषा शक्यं बुद्धानां भगवतामन्तिके तीव्रप्रेम गौरवं चोत्पादयितुं यदुत हेतुसंपदं फलसंपदमुपकारसंपदं च । [415|19] तत्र चतुर्धा हेतुसंपत् । [415|19-415|20] सर्वपुण्यज्ञानसंभाराभ्यासो दीर्घकालाभ्यासो निरन्तराभ्यासः सत्कृत्याभ्यासश्च । [415|20] चतुर्विधा फलसंपत् । [415|21] ज्ञानसंपत् प्रहाणसंपत् प्रभावसंपद्रूपकयसंपच्व । चतुर्विधोपकारसंपत् । [415|21-415|23] अपायत्रयसंसारदुःखात्यन्तनिर्मोक्षसंपत् यानत्रयसुगति प्रतिष्ठापनसंपद्वा । [415|23] ज्ञानसंपत् पुनश्चतुर्विधा । [415|23-416|01] अनुपदिष्टज्ञानं सर्वत्रज्ञान सर्वथाज्ञानमयत्नज्ञानं च । [416|01] चतुर्विधा प्रहाणसंपत् । [416|01-416|02] सर्वक्लेशप्रहाणम् अत्यन्तप्रहाणं सवासनप्रहाणं सर्वसमाधिसमापत्त्यावरणप्रहाणं च चतुर्विधा प्रभावसंपत् । [416|02-416|04] बाह्यविषयनिर्माणपरिणामना धिष्ठानवशित्यसंपत् आयुरुत्प्तर्गाधिष्ठानवशित्वसंपत् आवृताकाशदूरक्षीप्रगमनाल्पवहुत्वप्रवेशन वशित्वसंपत् विविधनिजाश्चर्यधर्मसंपच्च । [416|04-416|05] चतुर्विधा रूपकायसंपत् । [416|05] लक्षणसंपत् अनुव्यञ्जनसंपत् बलसंपत् वज्रसारास्थिसंपत् । [416|06] इत्येतत्सामासिकं बुद्धानां माहात्म्यम् । अनन्तप्रभेदं तु तद्भिद्यमानं जायते । [416|07-416|08] तच्च पुनर्बुद्धा एव सकलं ज्ञातुं बक्तुं च समर्थाः यद्यनेकासंख्येयं कल्पं जीवितमधितिष्ठेयुः । [416|08] एवं च तावदनन्ताद्भूतगुणज्ञानप्रभावोपकारमाहरत्नाकरास्तथागताः । [416|09-416|10] अथ चपुनर्बालाः स्वगुणदारिद्रच्यहताधिमोक्षाः श्रुण्वन्तो ऽपि तां तादृशीं गुणसमृद्धिं बुद्धं च नाद्रियन्ते तस्य च धर्मम् । [416|10-416|11] पण्डितास्तु पुनर्मज्जाभिरपि तं भगवन्तमभिप्रपद्यन्ते तस्य च धर्मम् । [416|11-416|13] ते हे श्रद्धामात्रकेणाप्येकान्तिकेनाभिप्रसन्ना अनियतविपाकानां पापानां राशीनभिभूय दैवीं मानुषीं च श्रियमभिभूय निर्वाणपरायणाः संवर्तन्ते । [416|13] अत एव तथागता अनुत्तरं पुण्यक्षेत्रमुच्यन्ते । [416|14] अवन्ध्येष्ठपोरकृष्टाशुस्वन्तफलत्वात् । उक्तं हि भगवता [416|15-416|16] "ये ऽन्यानपि जिने कारान्करिष्यन्ति विनायके । विचित्रं स्वर्गमागम्य ते लप्स्यन्ते ऽमृतं padami"ti । [416|17] इमे तावदष्टादश बुद्धानामावेणिका धर्मा उच्यन्ते ॥ [416|18] #<शिष्यसाधारणा अन्ये धर्माः ># [416|19] श्रावकसाधारणास्त्वन्ये गुणा बुद्धानाम् । [416|20] ## [416|21] के पुनस्त इति यथायोगम् [416|22] ## [417|01-417|02] अरणप्रणिधिज्ञानप्रतिसंविदभिज्ञाध्यानारुप्यांप्रमाणविमोक्षाभिभ्वायतनकृत्स्नायतनादयः । [417|02-417|04] तत्रारणा नाम कश्चिदेवार्हन् क्लेशप्रभवं सत्त्वानां दुःखं विदित्वात्मानं च दक्षिणीयविशेषं परेषां तदालम्बनं क्लेशोत्पादं परिहर्तुकामस्तादृशं ज्ञानमुत्पादयति भेन परेषां सर्वथा 'पि रणं नोत्पादयति । [417|04-417|05] न कस्यचित्तदालम्बनो राग उत्पद्यते द्वेषो मानो वा । [417|05] नैषा प्रतिपत् कञ्चिदेव रणयतीत्यरणा । सा पुनरेषा [417|06] ## [417|07] अयमस्या स्वभावः । [417|08] ## [417|09] चतुर्थध्यान भूमिका सुखप्रतिपदामग्रत्वात् । [417|10] ## [341|711-41711] नान्यस्यार्हतः । [417|11-417|12] अन्यो हि स्वसंतानादपि कदाचित् क्लेशरणं परिहर्तु न शक्नोति । [417|13] ## [417|14] मनुष्येष्वेवोत्पद्यते त्रिषु द्वीपेषु । [417|15] ## [417|16-417|17] अनागताः कामावचराः सवस्तुकाः क्लेशाः अस्या आलम्बनं नापरेषां क्लेश उदपादीत्येवं प्रवृत्तत्वात् । [417|17-417|18] अवस्तुकास्तु क्लेशा न शक्याः परिहर्तुं सर्वत्रगाणां सकलस्वभूम्यालम्बनत्वात् । [417|18] यथा चारणोक्ता [417|19] ## [418|01] तदपि हि संवृतिज्ञानं ध्याने ऽन्त्ये ऽकोप्यधर्मणः मनुष्याश्रयं च [418|02] ## [418|03] सर्वधर्मालम्बनं तु प्रणिधिज्ञानमित्येव विशेषः । [418|03-418|04] आरुप्यास्तु न साक्षात् प्राणिधिज्ञानेन ज्ञायन्ते । [418|03] किं तर्हि । निष्पन्नचरितविशेषात् । [418|04-418|05] कर्षकनिदर्शनं चात्रेति वैभाषिकाः । [418|05-418|06] प्रणिधिपूर्वकं ज्ञानं प्रणिधिज्ञानं यद्धि प्रणिधाय प्रान्तकोटिकं चतुर्थ ध्यानं समापद्यते । [418|06] इदं जानीयामिति तद्यथाभूतं जानाति । सर्वस्तत्समाधिविषयः [418|07-418|08] ## [418|09] चतस्रो हि प्रतिसंविदः । [418|09-418|10] धर्मप्रतिसंविदर्थप्रतिसंविन्निरुक्तिप्रतिसंवित्प्रतिभानप्रतिसंविच्च । [418|10-418|11] ता अपि धर्मार्थनिरुक्तिप्रतिभानप्रतिसंविदस्तथैव यथा 'रणा । [418|11] किमासां तथैव अकोप्यधर्ममनुष्याश्रयत्वम् । [441|811-41812] आलम्बनभूमिस्वभावविशेषस्त्वासां पृथगुच्यते । [418|13] ## [418|14-418|15] नामपदव्यञ्जनकायेष्वर्थवाचिता अविवर्त्यज्ञानं धर्माथंनिरुक्तिप्रतिसंविदो यथाक्रमम् । [418|16] ## [418|17] अविवर्त्यं ज्ञानमिति वर्तते । [418|17-418|18] युक्तमुताभिलापितायां समाधिवशिसंप्रक्याने चाविवर्त्यं ज्ञानं प्रतिभानसंवित् । [418|19] ## [418|20] वाक्च मार्गश्च तस्याः आल्म्वनम् । [418|21] ## [419|01] नवज्ञानस्वभावा प्रतिभानप्रतिसंविदन्यत्र निरोधज्ञानात् । [419|02] ## [419|03] सर्वभूमिका चासौ कामधातौ यावत् भवाग्रे वाङ्मार्गयोरन्यतरालम्बनात् । [419|04] ## [419|05] अर्थप्रतिभानसंवित् सर्वधर्माश्च्चेदर्था दश ज्ञानानि । [419|05-419|06] निर्वाणं चेदर्थः षट् ज्ञानानि । [419|06] धर्मान्वयनिरोधक्षयानुत्पादसंवृतिज्ञानानि । [419|07] ## [419|08] सा पुनरेषा 'र्थप्रतिसंवित् सर्वभूमिका । [419|09] ## [419|10-419|11] अन्ये तु द्वे धर्मनिरुक्तिप्रतिसविदौ संवृतिज्ञानस्वभावे नामकायादिवागालम्बनस्वभावत्वात् । [419|12] ## [419|13-419|14] धर्मप्रतिसंवित् पञ्चभूमिका कामधातुचतुर्थध्यानसंगृहीता ऊर्ध्वं नामकायाभावात् । [419|15] ## [419|16] वाङ्निरुक्तिर् इत्य् एको ऽर्थः । [419|16-419|17] निरुक्तिप्रतिसंवित्कामधातुप्रथमध्यानभूमिका ऊर्ध्वं वितर्काभावात् । [419|17] प्रज्ञप्तौ तु प्रतिसंविदामेव निर्देशः । [419|17-419|19] "पदव्यञ्जने तस्यैवर्थे तस्यैकद्विवहुस्त्रीपुरुषाद्यधिवचने तस्यासक्ततायामविवर्त्यज्ञानं धर्माविप्रतिसंविद" इत्यत एवासां क्रमसिद्धिः । [419|19] निर्वचनं निरुक्तिः । [419|19-419|20] यथा रुप्यते तस्माद्रूपमित्येवमादि । [419|20] उत्तरोत्तरप्रतिभा प्रतिभानमित्यपरे । [419|20-419|21] आसां च किल प्रतिसंविदां गणितं बुद्धवचनं शब्दवैद्या हेतुविद्या च पूर्वप्रयोगो यथाक्रमम् । [419|21-420|01] नाप्येतेष्वकृतकौशलस्ता उत्पादयितुं शक्नोतीति । [420|01] बुद्धवचनमेव तु सर्वासां प्रयोगं वर्णयन्ति । [420|02] यस्य चैका तस्यावश्यं चतस्रः प्रतिसंविदी भवन्ति । [420|03] ## [420|04] नहि विकलाभिस्ताभिः प्रतिसंविल्लाभी भवति । [420|05] ये चैत उपदिष्टा अरणादयो गुणाः । [420|06] #<षडेते प्राण्तकोटिकाः ॥ VAkK_7.40 //># [420|07] प्रान्तकोटिकध्यानवलेनैषां लाभः । [420|08] ## [420|09] तदपि प्रान्तकोटिकं चतुर्थ ध्यानं षडात्मकम् । [420|09-420|10] अरणाप्रणिधिज्ञानं तिस्रः प्रतिसंविदः । [420|10] तदेव प्रन्तकोटिकम् । [420|10-420|11] निरुक्तिप्रतिसंविदस्तद्वलेन लाभो न तु सा चतुर्थध्यानभूमिका । [420|12] किं पुनरिदं प्रान्तकोटिकं नाम । [420|12-420|13] ध्यानमन्त्यं चतुर्थं ध्यानम् । [420|14] ## [420|15] ## [420|16] कथं सर्वभूम्यनुलोमितम् । कामावचराच्चित्तात्प्रथमं ध्यानं समापद्यते । [420|17] ततो द्वितीयमेवं क्रमेण यावन्नैवसंज्ञानासंज्ञायतनम् । [420|17-420|18] प्रतिलोमं पुनर्यावत्कामावचरं चित्तं ततः पुनरनुलोमं यावच्चतुर्थध्यानमेवं सर्वभूम्यनुलोमितम् । [420|18-420|19] कथम् वृद्धिकाष्टागतम् । [420|19] तथाभावितान्मृदुनो मध्यं मध्यादधिमात्रं समापद्यते । [420|19-420|20] वृद्धिप्रकर्षो हि वृद्धिकाष्टा । [420|20] इदमीदृशं प्रान्तकोटिकं प्रगता 'न्त कोटिरस्येति कृत्वा । [420|20-420|21] कोटिः पुनरत्र वृद्धिः प्रकारो वा । [420|21] चतुष्कोटिकवत् । [420|22] एते पुनः बुद्धतुणाः [421|01] ## [421|02] बुद्धादन्यस्य प्रायोगिका न वैराग्यलाभिकाः । बुद्धस्य नास्ति किञ्चित् प्रायोगिकम् । [421|03] तस्य सर्वधर्मेश्वरत्वादिच्छामात्र प्रतिबधः सर्वगुणसंपत्संमुखीभावः । [421|03-421|04] इमे तावच्छ्रादकसाधारणगुणा अभिज्ञादयः पृथग्जनैरपि । [421|05] केयमभिज्ञा नाम । [421|06] #<ऋद्ध्हिश्रोत्रमनःपूर्वजन्मच्युत्युदयक्षये /># [421|07] ## [421|08] ऋद्धिविषये ज्ञानसाक्षात्क्रिया अभिज्ञा । [421|08-421|09] दिव्यश्रोत्रचेतःपर्यायपूर्वनिवासानुस्मृतिच्युत्युत्पपादास्रवक्षयज्ञानसाक्षात्क्रिया अभिज्ञाः । [421|09] एताः षडभिज्ञा । [421|09-421|10] आसां पञ्च पृथग्जनैः साधारणाः । [421|10] सर्वास्त्वेताः [421|11] ## [421|12] विमुक्तिमार्गप्रज्ञास्वभावाः । श्रामण्यफलवत् । [421|13] ## [421|14] चेतःपर्यायास्रवक्षयज्ञानाभिज्ञे हित्वा । [421|15] ## [421|16] चेतःपर्यायाभिज्ञा पञ्च धर्मान्वयमार्गसंवृतिपरचित्तज्ञानानि । [421|17] ## [421|18] यथास्रवक्षयज्ञानवलमुक्तं तथा वेदितव्या । षड् दश ज्ञानानीति । [421|18-421|19] सर्वभूमिका 'प्येषा तथैव ज्ञात्व्या । [421|19] शेषास्तु [422|01] ## [422|02] पञ्चाभिज्ञाः चतुर्थध्यानभूमिकाः । कस्मादारुप्यभूमिका न सन्ति । [422|02-422|03] तिस्रस्तावन्न सन्ति । [422|03] रूपालम्बनत्वात् । [422|03-422|04] चेतःपर्यायाभ्हिज्ञापि नास्ति रूपतीर्थाभिनिष्पाद्यत्वात् । [422|04] पूर्वनिवासस्मृतिरप्यनुपूर्वावस्थान्तरमरणाभिनिष्पत्तेः । [422|04-422|05] स्थानगोत्राद्यालम्बनत्वाच्च । [422|05-422|06] परचित्तं हि ज्ञातुकाम आत्मनः कायचित्तयोर्निमित्तमुद्गृह्लाति । [422|06-422|07] कीदृशे ऽपि मे काये कीदृशं चित्तम् भवत्य् एवं परेषामप्याभुजतश्चित्तज्ञानादभिनिष्पन्ना भवति । [422|07] अभिनिष्पन्नायामभिज्ञायां रूपनिरपेक्षो जानाति । [422|07-422|09] पूर्वनिवासं समनुस्मर्तुकामः समनन्तरनिरुद्धमनोविज्ञानो निमित्तमुद्गृह्य तत्समनन्तरप्रातिलोम्येनावस्थान्तराणि मनसिकरोति । [422|09-422|10] यावत्संधिचित्तम् । [422|10] ततो ऽन्तराभवस्यैकक्षणं मरणे ऽपि निष्पन्नो भवति । [422|10-422|11] एवं परस्यापि स्मरति । [422|11-422|211] अभिनिष्पन्नायां विलङ्घ्यापि स्मरणम् । [422|11] अनुभूतपूर्वस्यैव स्मरणम् । [422|12] शुद्धावासानां कथम् स्मरणम् । श्रवणेनानुभूतत्वात् । [422|12-422|13] आरुप्यच्युतस्येहोपपन्नस्य परसंतत्यधिष्ठानेनोत्पादनम् । [422|13] अन्येषां स्वसंतत्यधिष्ठानेन । [422|13-422|14] ऋद्ध्यादीनां तु लघत्वशब्दालोकमनसिकरणं प्रयोगः । [422|14] ताः पुनरेताः पञ्चाभिज्ञाः [422|15] ## [422|16] यद्भूमिका ऋद्धच्यभ्हिज्ञा भवति तां भूमि तया गच्छति । [422|16-422|17] निर्मिणोति वा अधरां नोक्तराम् । [422|17-422|18] एवं दिव्यश्रोत्राभिज्ञया स्वभूमिकमेव शब्दं शृणोत्यधरभूमिकं वा नोर्ध्वभूमिकम् । [422|18] चेतः पर्यायाभिज्ञया नोर्ध्वभूमिकं चित्तं जानाति । [422|18-422|19] पूर्वनिवासानुस्मृत्या न स्मरति । [422|19] च्युतोपपादाभिज्ञया न पश्यति । [422|19-422|20] अत एवारुप्यभुमिकं चित्तं चेतःपर्यायपूर्वनिवासभिज्ञाभ्यां न गृह्लात्युर्ध्वभूमिकत्वात् । [422|21] कथमेता लभ्यन्ते । अतुचित्ताः प्रयोगतः [422|22] ## [422|23] जन्मान्तराभ्यस्ता अभिज्ञा वैराग्यतो लभ्यन्ते वैशेषिक्यः प्रयोगतः । [422|23-422|24] सर्वासां तु प्रयोगेणोत्पादनम् । [422|25] ## [423|01] चेतःपर्यायाभिज्ञा त्रीणि वेदनाचित्तधर्मस्मृत्युपस्थानानि । [423|01-423|02] चित्तचैत्तालम्ल्बनत्वात् । [423|03] #<आद्यं श्रोत्रर्द्विवक्षुषि ॥ VAkK_7.44 //># [423|04] अभिज्ञेति वर्तते । [423|04-423|05] ऋद्धिदिव्यश्रोत्रदिव्यचक्षुरभिज्ञा आद्यं स्मृत्युपस्थानमित्यर्थः । [423|05] रूपालम्बनत्वात् । ऋद्धिश्चतुर्बाह्यायतनालम्बना 'न्यत्र शब्दात् । [423|06] दिव्यश्रोत्रचक्षुरभिज्ञे शब्दरूपायतनालम्बने । [423|06-423|07] कथं तर्हि "च्युतोपपादज्ञानेनैव जानाति अमी भवन्तः सत्त्वाः कायदुश्चरितेन समन्वागताः" इत्येवमादि । [423|07-423|08] न तत्तेन जानाति । [423|08] अभिज्ञापरिवारज्ञानं तु तदन्यदार्याणामुत्पद्यते येनैवं जानन्ति । [423|09] अनिर्धारणाच्छेषे चतुःस्मृत्युपस्थानस्वभावे इति सिद्धम् । [423|10] ## [423|11] दिव्यचक्षुःश्रोत्राभिज्ञे अव्याकृते । ते पुनश्चक्षुःश्रोत्रविज्ञानसंप्रयुक्तप्रज्ञे । [423|12] कथं तर्हि ते चतुर्ध्यानभूमिके सिध्यतः । आश्रयवशेन तद्भूमिनिर्देशात् । [423|12-423|13] तदाश्रये हि चक्षुःश्रोत्रे चतुर्ध्यानभूमिके । [423|13] आनन्तर्यमार्गवशेन वा । [423|13-423|14] अन्याश्चतस्रः कुशलाः । [423|14] यत्तर्हि प्रकरणेषूक्तम् "अभिज्ञा कतमा । कुशला praj¤e"ti । [423|14-423|15] प्रधानिक एष निर्देशो वाहुलिको वा । [423|15] आसां चाभिज्ञानां [423|16] ## [423|17] पूर्वनिवासच्युत्युपपादास्रवक्षयज्ञानसाक्षात्क्रियास्तिस्रः अशैक्ष्यो विद्या उच्यन्ते । [423|18] कस्मादेता एव नान्याः । [423|19] ## [423|20] एता हि पूर्वापरान्तमध्यसंमोहं व्यावर्तयन्ति यथाक्रमम् । आसां परमार्थेन [424|01] ## [424|02] आस्रवक्षयज्ञानसाक्षात्क्रियैवाशैक्षी विद्या । [424|03] ## [424|04] अन्ये द्वे अशैक्ष्यसंतानसंभूतत्वादशैक्ष्यावुच्येते । नैव तु ते शैक्ष्यो नाशैक्ष्यौ । [424|04-424|05] किं पुनरेते अभिज्ञे शैक्ष्यस्य नोच्येते । [424|05] यतः शैक्ष्यौ विद्ये नोच्येते । [424|06] ## [424|07] न हि साविद्यसंताने विद्याव्यवस्थानं युज्यते । पुनरप्यविद्याभिभवात् । [424|08] आसां चाभिज्ञानाम् [424|09] #<आद्या तृतीया षष्ठी च प्रातिहार्याणि ># [424|10-424|11] ऋद्धिचेतःपर्यायास्रवक्षयाभिज्ञास्त्रीणि प्रातिहार्याणि यथाक्रमम् ऋद्धच्यादेशनानुशासनप्रातिहार्याणि । [424|11-424|12] विनेयमनसामादितो ऽत्यर्थ हरणात् प्रातिहार्याणि प्रातिशब्दयोरादिकर्मबृशार्थत्वात् । [424|12-424|13] प्रतिहतमध्यस्थानां मनांस्येभिः प्रतिहरन्तीति प्रातिहार्याणि वा । [424|13] एषां पुनः [424|14] #<शासनम् /># [424|15] ## [424|16] अनुशासनं प्रतिहार्यमग्च्य m । [424|17] ## [424|18] ऋद्धच्यादेशने हि विद्यया विकेइयेते । [424|18-424|19] अस्ति हि च गान्धारी नाम विद्या ययाफाशेन गच्छति ईक्षणिका च नाम विद्या यया परचित्तं जानाति । [424|19-425|01] न तु यथाभूतानुशासनम् अन्यथा शक्यं कर्तुमव्य्भिचारित्वात् । [425|01-425|03] प्रधानमावर्जनमात्रं च ताभ्यामनुशासनप्रातिहार्येण तु हितेन इष्टेनफलेन योगो भवत्युपायोपदेशादित्येवावश्यम् ऋद्धिरित्युच्यते । [425|04] केयमृद्धिः । वैभाषिकन्यायेन [425|05] #<ऋद्धिः समाधिः ># [425|06] ऋध्यत्यनेनेति कृत्वा योजयितव्यम् । किं तेन समृध्यति । [425|07] ## [425|08] ततस्तत्र [425|09] ## [425|10] शरीरवाहिनी आधिमोक्षिकी मनोजवा च तत्र गतिः । [425|11] #<शास्तुर्मनोजवा ># [425|12] मनस इवास्या रव इति मनोजवा गतिर्बुद्धस्यैव नान्यस्य । [425|12-425|13] सुदूरमपि देशं चित्तोत्पादकालेल्न गमनात् । [425|13] अत e"vàcintyo बुद्धानां बुद्धविषय" इत्युक्तं भगवता । [425|14] इतरे तु गती बुद्धस्यानुक्तसिद्धे । [425|15] ## [425|16] श्रावकप्रत्येकबुद्धानां शरीरवाहिनी च गतिः । पक्षिवत्क्रमेण शरीरवाहनात् । [425|17] आधिमोक्षिकी च दूरस्यासन्नाधिमोक्षेणाशुगमनात् । निर्माणं पुनर्द्विविधम् । [425|18] कामावचरं रूपावचरं च । तत्र तावत् [425|19] ## [425|20] कामावचरं निर्माणं रूपरसगन्धस्प्रष्टव्यायतनस्वभावम् । तत् पुनर् [426|01] ## [426|02] स्वपरशरीरसंबद्धम् । [426|03] ## [426|04] रूपावचरनिर्माणं द्वे रूपस्प्रष्टव्यायतने । तत्र गन्धरसाभावात् । [426|04-426|05] तदपि द्विविधं तथैव । [426|05-426|06] कामधाताविदं चतुर्विधं निर्माणमेवं रूपधातौ-इत्यष्टविधं समासतो निर्माणम् । [426|06-426|07] कथं रूपधातूपपन्नस्य कामावचरनिर्माणे गन्धरसाभ्यां न समन्वागमो भवति । [426|07] वस्त्राभरणवन्न समन्वागमः । [426|07-426|08] द्वच्यायातनं निर्मिणोतीत्यपरे । [426|08] किं खल्वभिज्ञयैव निर्माणं निर्मीयते । नेत्युच्यते । किं तर्हि । [426|09] अभिज्ञाफलैः । [426|10] ## [426|11] तानि पुनश्चतुर्दश निर्माणचित्तानि [426|12] यथाक्रमं ध्यानफलं द्वे यावत् पञ्च । [426|13] प्रथमध्यानफलं द्वे कामधातुप्रथमध्यानभूमिके निर्माणचित्ते । [426|13-426|14] द्वितीयध्यानफलं त्रीणि कामधातुप्रथमद्वितीयध्यानभूमिकानि । [426|14-426|15] एवं तृतीयचतुर्थध्यानभूमिकानि चत्वारि पञ्च च योज्यानि । [426|15] स्वभूमिकाधरभूमिकं निर्माणचित्तं ध्यानफलं वेदितव्यम् । [426|16] ## [426|17] नोर्ध्वभूमिकं निर्माणचित्तमधरध्यानफलमस्ति । [426|17-426|18] द्वितीयादिध्यानफलं कामावचरं निर्माणं प्रथमध्यानभूमिकाद्गतितो विशिष्यते । [426|19] ## [426|20] तेषां च निर्माणचित्तानां ध्यानवल्लाभः । [426|20-426|21] कि खलु निर्माणचित्तादेव स्यात् व्युत्थानम् । [426|21] नास्त्येतत् । यस्मादुत्पद्यते । [427|01] #<शुद्धात्तत्स्वतश्च ># [427|02] शुद्धकाद्धच्यानादन्तरं निर्माणचित्तमुत्पद्यते निर्माणचित्तद्वा नान्यतः । [427|03] ## [427|04] निर्माणचित्तादपि शुद्धकं ध्यानं निर्माणचित्तं चोत्पद्यते नान्यत् । [427|04-427|05] न हि समाधिफलस्थितस्वाप्रविश्य पुनः समाधिं तस्मात् व्युत्थानमस्ति । [427|05-427|06] सर्वस्य च निर्मितस्य [427|07] ## [427|08] नान्यभूमिकेन निर्माणचित्तेनान्यभूमिकं निर्माणं निर्मीयते । [427|09] ## [427|10] स्वभूमिकेन चेति च-शब्दः । [427|10-427|11] कामधातुप्रथमध्यानभूमिको हि निर्मितः स्वभूमिकेनैव चित्तेन भाष्यते । [427|11] ऊर्ध्वभूमिकस्तु प्रथमध्यानभूमिकेन । [427|11-427|12] ऊर्ध्वं विज्ञप्तिसमुत्थापकाभावात् । [427|12] वहूनां निर्मितानां भाषणं [427|13] ## [427|14] बुद्धादन्यस्य निर्माणं निर्मात्रा सह भाषते । [427|14-427|15] यदा च वहवो निर्मिता भवन्ति तदा युगपत् भाषन्ते । [427|16] एकस्य भाषमाणस्य भाषन्ते सह निर्मिताः । [427|17] एकस्य तूष्णींभूतस्य सर्वेतूष्णीं भवन्ति त" इति गाथा । [427|18] बुद्धस्य पूर्व पश्चाद्वा यथेच्छं निर्मिता भाषन्ते । [427|18-427|19] यदा भाषणचित्तं तदा निर्माणचित्ताभावो निर्माणचित्ताभावान्निर्मिताभाव इति कथमेनं भाषयन्ति । [427|20] ## [428|01] निर्माणमधिष्ठायावस्थानकामतया 'न्येन मनसा वाचं प्रवर्तयन्ति । [428|01-428|02] किं जीवित एवाधिष्ठानमनुवर्तते अथ मृतश्चापि । [428|03] ## [428|04] आर्यमहाकश्यपाधिष्ठानेन तदस्थिसंकलावस्थानात् । तत्तु [428|05] ## [428|06] अस्थिरस्य तु भावस्य नास्त्यधिष्ठानम् । आर्यकाश्यपेन मांसादीनामध्हिष्ठानात् । [428|07] ## [428|08] अपरे पुनराहुर्नास्ति मृतस्याधिष्ठानम् । [428|08-428|09] अस्थिशङ्कलावस्थानं तु देवतानुभावादिति । [428|09] किमेकेन चित्तेनैकमेव निर्मित निर्मिणोति । [428|10] #<आदावेकमनेकेन जितायां तु विपर्ययात् ॥ VAkK_7.52 //># [428|11] आदित एकं निर्मितमनेकेन निर्माणचित्तेन निर्मिणोति । [428|11-428|12] जितायां त्वभिज्ञायामेकेन चित्तेनानेकं निर्मिणोति यावन्निर्मातुमिष्टं भवति । [428|12-428|13] अथ किं सर्वनिर्माणचित्तमव्याकृतं भवति । [428|14] ## [428|15] यद्भावनाफलं तदवश्यमव्याकृतं भवति । [428|16] ## [428|17-428|18] उपपत्तिप्रतिलम्भिकं तु निर्माणचित्तं कुशलाकुशलमव्याकृतं भवति देवनागपिशाचादीनाम् । [428|18-428|19] तत्कृतं च स्वपरशरीरनिर्माणं नवायतनिकं भवत्यशब्दरुप्यायतनत्वादिन्द्रियाविनिर्भूतत्वात् । [428|19] न त्विन्द्रियं निर्मीयते । [428|19-428|20] किमेषैव द्विविधर्द्धिभावनामयी चोपपत्तिलाभिका च । [428|20] एषा च द्विविधा [429|01] #<ऋद्धिर्मन्त्रौषधाभ्यां च कर्मजा चेति पञ्चधा ॥ VAkK_7.53 //># [429|02] समास्तः पञ्चविधामृद्ध्हिं वर्णयन्ति । [429|02-429|03] भावनाफलमुपपत्तिलाभिकं मन्त्रजामौषधजां कर्मजां च । [429|03] यथा मान्धातुरन्तराभविकानां च । [429|04] यदिदं दिव्यश्रोत्रमुक्तं चक्षुश्च । [429|04-429|05] किमेते दिव्ये एव आहोस्वित् दिव्ये एव दिव्ये । [429|05] यथा बोधिसत्त्वचक्रवर्तिगृहपतिरत्नानाम् । [429|06] ## [429|07] यस्मात्ते [429|08] ## [429|09-429|11] ध्यानसमापन्नस्य शब्दालोकाभोगप्रयोगेण ध्यानभूमिकानि भूतान्युपादाय रूपप्रसादौ निर्वर्तेते चक्षुःश्रोत्रसामन्तके रूपशब्द्योर्दर्शनश्रवणहेतू इति ध्यानभूमिकत्वात् दिव्ये एव ते चक्षुःश्रोत्रे । [429|11] ते च पुनः [429|12] ## [429|13-429|14] नास्ति दिव्यं चक्षुः श्रोत्रं च तत्सभागं नित्यं विज्ञानसहितत्वात् नापि विकलं काणविब्रान्ताभावात् । [429|14] रूपावचरसत्त्ववत् । [429|14-429|15] दूरसूक्ष्मवतान्यपि रूपाणि शब्धाश्च तयिओर्विष्यः । [429|15] आह चात्र [429|16-429|17] दूरस्थमावृतं सूक्ष्मं सर्वतश्च न पश्यति । मांसचक्षुर्यतो रूपमतो दिव्यं दृगिष्यते ॥ [429|18] कियद्दूरं पुनर्दिव्येन चक्षुषा पश्यति । यस्य यादृशं चक्षुर्भवति । [429|18-429|20] श्रावकप्रत्येकबुद्धबुद्धास्त्वनभ्हिसंस्कारेण साहस्रद्विसाहस्रत्रिसाहस्रकान् लोकधातून् यथासंख्यं पश्यन्ति । [429|20] अभिसंस्कारेण तु [430|01] ## [430|02] सर्वाभ्हिसंस्कारेण सह श्रावको ऽपि द्विसाहस्र लोकधातुं दिव्येन चक्षुषा पश्यति । [430|03] त्रिसाहस्रं खङ्गविषाणकल्पः । [430|03-430|04] बुद्धस्तु भगवानसंख्येयान् लोकहातून् पश्यति यावदेवेच्छति । [430|05] किमृद्धिरेवोपपत्तिलाभिका भवत्यर्हान्यदपि । [430|06] ## [430|07] दिव्यश्रोत्रादिकमपि चतुष्टयमुपपत्तिप्रतिलभ्यमस्ति । [430|07-430|08] न तूपपत्त्याप्तं किञ्चिदभिज्ञाख्यां लभते । [430|08] यत्तूपपत्तिप्रतिलम्भिकं दिव्यं चक्षुः [430|09] ## [430|10] अभिज्ञाचक्षुषैव ह्यन्तराभवो दृश्यते । नोपपत्तिप्रतिलब्धेन । [430|11] ## [430|12] उपपत्त्याप्तमिति वर्तते । [430|12-430|13] परचित्तज्ञानं तूपपत्तिप्रतिलब्धं त्रिविधं वेदितव्यं कुशलाकुशलाव्याकृतम् । [430|14] ## [430|15-430|16] यच्चापि तार्किकं परचित्तज्ञानं नैमित्तिकानां यच्च विद्याकृतं तदपि त्रिविधं वेदितव्यम् । [430|16] न यथा भावनाफलं कुशलमेव । [430|16-430|17] उपपत्तिप्रतिलम्भिकाभ्यां तु परचित्तज्ञानपूर्वनिवासानुस्मृतिभ्यां [430|18] ## [430|19] यावन्न दुःखवेदनाभ्याहता भवन्ति । अन्यगतिस्था नित्यं जानते । [430|20] ## [431|01] मानुष्याणामेतद्यथोक्तमृद्धच्यादिकं नास्त्युपपत्तिप्रातिलम्भिकम् । [431|01-431|02] यत्तर्हि प्रकृतिजातिस्मरा भवन्ति । [431|02] कर्मविशेषजा 'सौ तेषाम् । [431|02-431|03] त्रिविधा हि पूर्वनिवासानुस्मृतिर्भावनाफलमुपपत्तिलब्धा कर्मजा चेति ॥ ===================================================================== [431|04] //*// अभिधर्मकोशभाष्ये ज्ञाननिर्देशो नाम सप्तमं कोशस्थानम् ॥*॥ [431|05] स्थविरश्रीलामावाकस्य यदत्र पुण्यम् । अष्टमं कोशस्थानम् ===================================================================== ओं नमो बुद्धाय ===================================================================== [432|02-432|03] ज्ञानाधिकारेण ज्ञानमयानां गुणानां कृतो निर्देशः । [432|03-432|04] अस्य स्वभावानां तु कर्तव्य इत्यादित एव ध्यानान्यारभ्यन्ते सर्वगुणाश्रयत्वात् । [432|05] ## [432|06] समासतो द्विविधानि ध्यानान्युपपत्तिसमापत्तिध्यानभेदात् । तानि पुनः [432|07] ## [432|08] प्रथमं ध्यानं यावच्चतुर्थम् । तत्र ध्यानोपपत्तयः पुनर्न वक्तव्याः । [432|08-432|09] लोकनिर्देशकोशस्थाने हि [432|10] ## [432|11] कथं प्रोक्ताः । [432|12] "पृथक् पृथक् । [432|13] ध्यानं त्रिभूमिकं तत्र चतुर्थ tvaùñabhåmikami"ti / [432|14] समापत्तिध्यानं तु वक्तव्यम् । अत उच्यते [432|15] ## [432|16] अभेदेन कुशलचित्तैकाग्रता ध्यानम् । समाधिस्वभावत्वात् । [432|17] ## [432|18] सपरिवारं तु पञ्चस्कन्धस्वभावं वेदितव्यम् । केयमेकाग्रता नाम । एकालम्बनता । [432|19] एवं तर्हि चित्तान्येवैकालम्बनानि समाधिर्न चैतसिकं धर्मान्तरमिति प्राप्नोति । [433|01] न चित्तान्येव समाधिः । येन तु तान्येकाग्राणि वर्तन्ते स धर्मः समाधिः । [433|01-433|02] सैव चित्तैकाग्रता । [433|02-433|03] ननु च क्षणिकत्वात्सर्वं चित्तमेकाग्रं द्वितीयस्य तस्मादविक्षेप इति चेत् । [433|03] संप्रयुक्ते समाधिवैयर्थ्यम् । [433|03-433|04] यत एव च स्माधिस्तत एव चित्तानामेकालम्बनत्वं किं नेष्यते । [433|04-433|05] महाभूमिकत्वाच्च समाधेः सर्वचित्तानामेकाग्रताप्रसङ्गः । [433|05] न दुर्बलत्वात्समाधेः । चित्तान्येवैकाग्राणि समाधिः । [433|06-433|07] तथा ह्यधिचित्तं शिक्षा चित्तपरिशुद्धिप्रधानं च सूत्रे चत्वारि ध्यानान्युक्तानीत्यपरे । [433|08] ध्यानमिति कोऽर्थः । ध्यायन्त्यनेनेति । प्रजानन्तीत्यर्थः । [433|08-433|09] समाहितचित्तस्य यथाभूतप्रज्ञानात् । [433|09] चिन्तनार्थो ह्येष धातुः । चिन्तनं च प्रज्ञेति सिद्धान्तः । [433|09-433|10] एवं तर्हि सर्वसमाधिध्यानप्रसङ्गः । [433|10] न । प्रकर्षयुक्ते तन्नामविधानाद्भास्करवत् । [433|10-433|11] कश्च प्रकर्षयुक्तः । [433|11] यो ऽङ्गसमायुक्तः समाधिः । [433|11-433|12] स हि शमथविपश्यनाभ्यां युगन्द्धवाहित्वाद्दृष्टधर्मसुखविहार उक्तः सुखा च प्रतिपदिति । [433|12] सुतरां तेन ध्यायन्ति । [433|13] क्लिष्टस्य कथं ध्यानत्वम् । मिथ्योपनिध्यानात् । अतिप्रसङ्गः । [433|13-433|14] न । तत्प्रतिरूप एव तत्संज्ञाविनेवेशात् पूतिबीजवत् । [433|14] उक्तानि चाकुशलानि ध्यानान्यपि भगवता । [433|15] कीदृशं पुनः कुशलमैकाग्य्रं प्रथमं ध्यानं कीदृशं यावच्चतुर्थम् । [433|15-433|16] प्रथमं तावत् [433|17] ## [433|18] विचारप्रीतिसुखसंयुक्तं कुशलमैकाग्य्रं तत् प्रथमं ध्यानम् । [433|18-433|19] विचारवचनाद्वितर्को ऽप्युक्तो भवति । [433|19] साहचर्याद्धूमाग्निवत् । [433|19-433|20] न हि प्रीतिसुखवान्विचारो विना वितर्केणास्ति । [433|20] शेषं पुन्र्ध्यानत्रयं [433|21] ## [433|22] शुभैकाग्र्यम् इति वर्तते । [433|22-433|23] विचारविवर्जितं प्रीतिसुखवत् द्वितीयं विचारप्रीतिवर्जितं तृतीयं विचारप्रीतिसुखवर्जितं चतुर्थमिति । [433|23-433|24] यथा ध्यानानि [433|25] ## [434|01] केन प्रकारेण । एते ऽपि हि द्विधा उपपत्तिसमापत्तितः । [434|01-434|02] चत्वारश्च एषामपि चोपपत्तय उक्ताः । [434|02-434|03] समापत्त्यारुप्यास्वभेदेन कुशलैकाग्रतास्वभावा इत्यनेन प्रकारेण सपरिवाराः [434|04] ## [434|05] अनुपरिवर्तिरूपाभावात् [434|06] ## [434|07] चतुर्थध्यानविवेकजं ह्याकाशानन्त्यायतनम् । [434|07-434|08] तद्विवेकजं विज्ञानानन्त्यायतनम् । [434|08] तद्विवेकजमाकिञ्चन्यायतनम् । [434|08-434|09] तद्विवेकजं नैवसंज्ञानासम्ज्ञायतनमित्येवं चत्वार आरुप्याः । [434|09] को ऽयं विवेको नाम । येन मार्गेणाधस्ताद्विमुच्यते । [434|09-434|10] वैराग्यगमनात् । [434|10] त एव चारुप्याः [434|11] ## [434|12] आकाशानन्त्यायतनसामन्तकं चतुर्थध्यानालम्बनत्वाद्विभूतरूपसंज्ञाख्यां न लभते । [434|13] न हि तत्र रूपसंज्ञा विभूता न विगतेत्यर्थः । [434|13-434|14] यदुक्तं "चतुस्कन्धा" इति साध्यं तावदेतदारुप्येषु रूपं नास्तीति । [434|14] यदि हि स्यात्कथमारुप्या उच्येरन् । [434|14-434|15] ईषद्रूपत्वा दापिङ्गलवत् । [434|15] कीदृशं तावदीषद्रूपं तत्रेष्यते । [434|15-434|16] यदि कायवाक् संवरमात्रं कथं तदभावे तत्संवरौ भविष्यतः । [434|16] न चासति भूते भौतिकं युज्यते । [434|17] अनास्रवसंवरवच्चेत् । सास्रवभूतसद्भावात् । स्मापत्तावपि तत्प्रतिषेध उक्तः । [434|18] अथ कायो ऽप्यस्तीन्द्रियाण्यपि रूपीणि । कथं तदीषद्रूपा इष्यन्ते । [434|18-434|19] परिमाणाल्पत्वाच्चेत् । [434|19] उदकजन्तुकेष्वप्यदृश्यरुपेषु प्रसङ्गः । अच्छत्वाच्चेत् । [434|19-434|20] अन्तराभवरूपावचरेष्वपि प्रसङ्गः । [434|20] यतो नाच्छतरं चेत् । भवाग्रमेवारुप्यं स्यात् । [434|20-434|21] समापत्तिवत्तदुपपत्तिविशेषात् । [434|21-434|22] ध्यानोपपत्तिरूपस्यापि चाधरभूमिकेन्द्रियाग्रहणात् कस्तत्र विशेषः । [434|22] द्वयोरन्वर्था संज्ञा नारुप्यधातोरिति चेत् । का 'त्र युक्तिः । [434|22-434|25] आयुरुष्मणोः संसृष्टवचनान्नडकलापीद्वयवन्नामरूपयोरन्योन्यनिश्रितवचना "द्विज्ञानप्रत्ययं nàmaråpami"ti वचनात् अन्यत्ररूपाद्यावत्संस्कारेभ्यो विज्ञानस्यागतिगतिप्रतिषेधाच्चारूप्येषु रूपास्तित्वसिद्धिरिति चेत् । [434|25] न । [434|25-434|26] संप्रधार्यं तावदेतद्यदिदमायुरुष्मणोः संसृष्टत्वमुक्तम् । [434|26] किमिदं कामावचरमायुः संधायोक्तमाहोस्वित्सर्वमिति । [434|26-435|01] यच्च नामरूपयोरन्योन्याश्रितत्वमुक्तं किमिदं कामरूपावचरं नाम संधायोक्तमाहोस्वित्सर्वमिति । [435|01-435|02] यच्च विज्ञानप्रत्ययं नामरूपमुक्तं किमत्र सर्व विज्ञानं नामरूपस्य प्रत्ययमुक्तमाहोस्वित्सर्वे नामरूपं विज्ञानप्रत्ययमिति । [435|03] यच्चान्यत्र रूपादिभ्यो विज्ञानस्यागतिप्रतिषेधः । [435|03-435|04] किमत्र सर्वैरेव तैर्विना तत्प्रतिषेध आहोस्वित् एकेनापीति । [435|04] अविशेषवचनान्न संप्रधार्यमिति चेत् । [435|04-435|05] अतिप्रसङ्गः । [435|05] बाह्यस्यापि ह्यष्मण आयुषा बिना भावो न प्राप्नोति । [435|05-435|06] बाह्यस्यापि च रूपस्य नामाश्रितत्वमविशेषवचनात् । [435|06-435|07] चतुर्विज्ञानस्थितिवच्चाहारचतुष्कवचनाद्रूपारुप्यधात्वोरपि कवडीकाराहारप्रसङ्गः । [435|07-435|08] "अतिक्रम्य देवान् कवडीकारा hàrabhakùàni"ti वचनात् प्रीत्याहारवचनाच्चाप्रसङ्ग इति चेत् । [435|08-435|09] आरुप्येष्वपि रूपस्याप्रसङ्गः । [435|09] "रूपाणां निःसरणमारुप्याः" / [435|09-435|10] "ये ते शान्ता विमोक्षा अतिक्रम्य रूपाण्यारुप्याः" / [435|10-435|11] "अरुपिणः सन्ति सत्त्वाः सर्वशो रूपसंज्ञानां samatikramàdi"ti वचनात् । [435|11] सति हि रुपे स्वं रूपमवश्यं संजानीरन्निति । [435|11-435|12] औदारिकमधोभूमिकं रूपमभिसंधायोक्तमिति चेत् । [435|12] कवडीकारे ऽपि तुल्यम् । [435|12-435|13] ध्यानानामपि चाधोभूमिनिःसरणत्वादारुप्य प्रसङ्गः । [435|13] वेदनादिनिःसरणं च किं नोक्ताः । [435|14] अधोभूमिकवेदनानिःसरणात् । रूपजातिं तु कुत्स्नामतिक्रान्ता न वेदनादिजातिम् । [435|15] अतो रूपाणां निःसरणमुक्ताः । [435|15-435|16] भवेन भवस्यानिःसरणवचनं तु तेनैव तस्यानिःसरणादसर्वानत्यन्त निःसरणाच्च । [435|16-435|17] ध्यानेसु चोक्तं भगवता "यत्तत्र भवति रूपगतं वा यावद्विज्ञानगतं वेति । [435|17-435|18] आरुप्येषु तूक्तं "यत्तत्र भवति वेदनागतं वा यावद्विज्ञानगतं ve"ti । [435|18-435|19] सत्यां तेसु रूपजातौ कस्माद्रूपगतं वेति नावक्ष्यत् । [435|19] तस्मात् [435|20] ## [435|21] कथमिदानीमनल्पकल्पोच्छिन्नाद्रूपात् पुनरपि रुपोत्पत्तिस्ततः प्रच्युतानाम् । [435|22] ## [435|23] रूपस्य चित्तादेवोत्पत्तिस्तद्विपाकहेतुपरिभाविताल्लब्धवृत्तितः । [435|23-435|24] कथमनाश्रित्य रूपं चित्तं वर्तते । [435|24] कस्मान्न वर्तितव्यम् । इहैवमदर्शनात् । [435|24-435|25] कवडीकारान्तरेणा 'पि विना रूपधातौ न वर्तितव्यम् । [435|25] किं कारणम् । इहैवमदर्शनात् । [435|25-435|26] उक्तं च पूर्वं यथा वर्तते । [435|26] गतमेतदिदं वक्तव्यम् । [436|01-436|02] किमेपामाकाशानन्त्यायतनादीनामाकाशादय एवालम्बनं यत एवं समाख्यायते । [436|02] न हि । कथं तर्हि । त्रयस्तावत् । [436|03] #<आकाशानन्त्यविज्ञानानन्त्याकिञ्चन्यसंज्ञकाः /># [436|04] ## [436|05-436|06] अनन्तमाकाशमनन्तं विज्ञानं नास्ति किञ्चिदित्येव मनसिकुर्वाणस्तेषु प्रयुज्यन्ते यथासंख्यम् । [436|06] अत एषामेताः संज्ञा इति । [436|07] ## [436|08] मृदुत्वात्तु संज्ञाया नैवसंज्ञानासंज्ञायतनमुक्तम् । [436|08-436|09] न हि सा पट्वी संज्ञा न च पुनर्नैव संज्ञेति । [436|09-436|10] "यद्यपि तत्राप्येवं प्रयुज्यन्ते संज्ञारोगः संज्ञागण्दः संज्ञाशल्यः आसंज्ञिकसंमोहः एतच्छान्तमेतत्प्रणीतं यदुत नैवसंज्ञानासंज्ञायतनमिति । [436|11] कस्मात्तु तैस्तदेवं गृह्यत इत्यवश्यमिदं वक्तव्यं जायते । मृदुत्वात्संज्ञामित्येतदेवोक्तम् । [436|12] ## [436|13-436|14] इत्येतान्यष्टौ मौलानि समापत्तिद्रव्याणि यदुत चत्वारि ध्यानानि चत्वार आरुप्या इति । [436|14] तेषां पुनः [436|15] ## [436|16] ## [436|17] भवाग्रादन्यानि सप्त त्रिविधानि । [436|18] #<आस्वादनावच्छूद्धानास्रवाणि ># [436|19] आस्वादनासंप्रयुक्तानि शुद्धकान्यनास्रवाणि च । [437|01] ## [437|02] भवाग्रमास्वादनासंप्रयुक्तं शुद्धकं च । अनास्रव नास्ति । तत्र पुनः [437|03] #<आस्वादनासंप्रयुक्तं सतृष्णं ># [437|04] तृष्णा ह्यास्वादना । [437|05] ## [437|06] #<शुद्धकं ># [437|07-437|08] लौकिकं कुशलं समापत्तिद्रव्यं शुद्धकमुच्चयते ऽलोभादि शुद्धधर्मयोगात् । [437|08] किं पुनस्तेनास्वादनासंप्रयुक्तेनास्वाद्यते । [437|09] ## [437|10] तच्छुद्धकं समापत्तिद्रव्यं तेनास्वाद्यते समनन्तरातीतम् । [437|10-437|11] यदास्वादयति तस्माद्व्युत्थितो येनास्वादयति तत्समापन्नः । [437|12] ## [437|13] यल्लोकोत्तरं समापत्तिद्रव्यं तदनास्रवम् । [437|13-437|14] एषां च समापत्तिद्रव्याणां ध्यानान्येव भवन्ति नारुप्याः । [437|14] तत्र [437|15] ## [437|16] प्रथमे भागे पञ्चाङ्गानि । [437|17] ## [437|18-437|19] वितर्को विचारः प्रीतिः सुखं चित्तैकाग्रता चेत्येतानि पञ्चाङ्गानि समाधिः किलाङ्गं ध्यानं च । [437|19] शेषाण्यङ्गानीति । [437|19-437|20] यथा चतुरङ्गा सेना एवं पञ्चाङ्गं ध्यानम् । [438|01] ## [438|02] द्वितीये ध्याने चत्वार्यङ्गानि । [438|02-438|03] अध्यात्मसंप्रसादः प्रीतिः सुखं चित्तेकाग्रता च । [438|04] ## [438|05] तृतीये तु ध्याने पञ्चाङ्गानि । उपेक्षा स्मृतिः संप्रज्ञानं सुखं स्माधिश्च । [438|06] समाधिपर्यायो हि स्थितिः । "सम्यक्समाधिः कतमः । [438|06-438|07] या चित्तस्य sthiti"riti सूत्रे वचनात् । [438|08] ## [438|09] चतुर्थं ध्यानमन्त्यम् । तत्र चत्वार्यङ्गानि । [438|09-438|10] अदुःखासुखा वेदना उपेक्षापरिशुद्धिः स्मृतिपरिशुद्धिः समाधिश्च । [438|10-438|11] तान्येतान्यष्टादश ध्यानाङ्गानि भवन्ति । [438|11] प्रथमतृतीययोः पञ्चाङ्गत्वात् । द्वितीयचतुर्थयोश्चतुरङ्गत्वात् । [438|12] नामत एवम् । [438|13] ## [438|14] द्रव्यत एतान्येकादश भवन्ति । प्राथमध्यानिकानि पञ्च । [438|14-438|15] द्वितीये ऽध्यात्मसंप्रसादो वर्धते । [438|15] तृतीये उपेक्षास्मृतिसंप्रज्ञानसुखानि । चतुर्थे ऽदुःखासुखा वेदनेति । [438|16] अत एवोच्यते यान्यङ्गानि प्रथमे ध्याने द्वितीये ऽपि तानीति चतुष्कोटिकम् । [438|16-438|917] प्रथमा कोटिर्वितर्कविचारौ । [438|17] द्वितीया अध्यात्मसंप्रसादः । [438|17-438|18] तृतीया प्रीतिः सुखं चित्तैकाग्रता च । [438|18] चतुर्थी कोटिरुक्तनिर्मुक्ता धर्मा इति । [438|18-438|19] एवं सर्वाणि ध्यानाङ्गानि परस्परं योज्यानि । [438|19] कस्मात् । तृतीये ध्याने सुखं द्रव्यान्तरमुच्यते । [438|19-438|20] यस्मात्तद्वेदनासुखं ध्यानयोस्तु [438|21] ## [438|22] प्रथमद्वितीययोस्तु ध्यानयोः प्रस्रब्धिसुखमित्युक्तम् । [438|22-438|23] इह प्रस्रब्धिसुखं तत्र वेदनासुखमिति कुत एतत् । [438|23] द्वयोर्ध्यानसमापत्त्योः सुखेन्द्रियायोगात् । [438|24] न हि तत्तयोः कायिकं युज्यते । समापन्नस्य विज्ञानकायाभावात् । [438|24-438|25] नापि चैतसिकं प्रीतिवचनात् । [438|25] प्रीतिर्हि सौमनस्यम् । [438|25-438|26] न च सुखसौमनस्ययोर्यौगपद्यमस्ति । [438|26] न चापि तयोः पर्यायेण ध्याने वृत्तिर्युक्ता पञ्चाङ्गवचनादिति । [439|01] अपरे पुनराहुः । [439|01-439|02] नास्त्येव चैतसिकं सुखेन्द्रियं त्रिष्वपि हि ध्यानेषु । [439|02] कायिकमेव सुखमङ्गं व्यवस्थापितमिति । [439|02-439|03] यत्तर्हि सुत्र उक्तं "सुखेन्द्रियं कतमत् । [439|03-439|04] यत्सुखवेदनीयेन स्पर्शेन स्पृष्टस्योत्पद्यते कायिकं चैतसिकं सातं वेदितं वेदनागतमिदमुच्यते sukhendriyami"ti / [439|04] अध्यारोपित एष पाठः । [439|05] केनापि सर्वनिकायान्तरेषु कायिकमित्येव पाठात् । [439|05-439|06] "सुखं च कायेन प्रतिसंवेदयत" इति स्वशब्देन वचनाच्च । [439|06] मनस्कायेनेतिचेत् । एवमुक्त्वा को गुणः । [439|06-439|07] चतुर्थे ध्याने प्रस्रब्धिभूयस्त्वे ऽपि सुखावचनाच्च । [439|07-439|08] सुखवेदनानुकूला प्रस्रब्धिः सुखमिति चेत् । [439|08] तृतीये प्रस्रब्धिसुखावचनं कस्मात् । उपेक्षोपहतत्वादिति चेत् । [439|08-439|09] न उपेक्षयैव तद्वृद्धिः । [439|09] पूर्विकाभ्यस्ताद्विशेषात् । [439|09-439|11] "यस्मिन्समये आर्यश्रावकः प्रविवेकजां प्रीतिं कायेन साक्षात्कृत्वोपसंपद्य viharatã"tyatra सूत्रे प्रस्रब्धिसुखयोः पृथग्वचनान्न प्रस्रब्धिरेव सुखम् । [439|11] समापन्नस्य कथम् कायविज्ञानमिति चेत् । [439|12] समाधिविशेषजेन प्रस्रब्धिसंज्ञकेन सुखवेदनीयेन वायुना कायस्फुरणात् । [439|12-439|13] बहिर्विक्षेपास्समाधिब्रंश इति चेत् । [439|13] न । [439|13-439|14] समाधिजस्यान्तःकायसंभूतस्य कायसुखस्य समाध्यनुकूलत्वात् । [439|14-439|15] कायविज्ञा नकाले व्युत्थितः स्यादिति चेत् । [439|15] न । अत एव । [439|15-439|16] कामावचरेण कायेन्द्रियेण रूपावचरस्प्रष्टव्यविज्ञानानुत्पत्तिरिति चेत् । [439|16] न । प्रस्रब्धिविज्ञानस्योत्पत्तेः । [439|16-439|17] अनास्रवे अपि स्प्रष्टव्यकायविज्ञाने स्याताम् । [439|17] मा भूत्किञ्चिदङ्गं सास्रवं किञ्चिदनास्रवमिति चेत् । [439|18] कायिकप्रस्रब्धिवोध्यङ्ग वचनात् । इष्टे बोध्यङ्गानुकूलत्वादिति चेत् । [439|19] अनास्रवत्वमप्येवम् । "सास्रवा धर्माः कतमे । [439|19-439|20] चक्षुर्यावदेव spraùñavyami"tyasya सूत्रस्य विरोधादिति चेत् । [439|20] न । अन्यस्प्रष्टव्य कायविज्ञानाभिसंधिवचनात् । [439|21] न चानास्रवे किञ्चिदङ्गं सास्रवं किचिदनास्रवं स्यादिति चेत् । [439|21-439|22] अयौगपद्यात्को दोषः सुखप्रीत्यसमवधानान्न पञ्चाङ्गं स्यादिति चेत् । [439|22-439|23] न संभवं प्रत्युपदेशान्द्वितर्कविचारवत् । [439|23] साध्यमिति चेत् । [439|23-439|24] सिद्धं चित्तस्यौदारिकसूक्ष्मतयोर्विरोधात् दोषावचनाच्च । [439|24-439|25] तस्माद्यान्येव प्रथमध्याने पञ्चाङ्गानि तेषां द्वित्रिचतुरङ्गापकर्षेण द्वितीयादिध्यानव्यवस्थानम् । [439|25-440|01] अत एव च प्रथमे ध्याने पञ्चानामङ्गत्वमुक्तम् । [440|01] तदपकर्षेणोत्तरध्यानव्यवस्थापनात् । न तु संज्ञादीनामङ्गत्वमुक्तम् । [440|02] किमर्थ वा पञ्चानामेवाङ्गत्वमुक्तम् । उपकारकत्वादिति चेत् । न । [440|02-440|03] वितर्कविचाराभ्यां स्मृतिप्रज्ञयोरपकारकतरत्वात् । [440|03] अस्त्येष एकेषां वादः । [440|03-440|04] नैव तु पूर्वाचार्या एवं निर्दिशन्ति स्म यावन्तः प्रज्ञान्तम् । [440|04] तस्माद्विचार्यमेतत् । [440|04-440|05] अध्यात्मसंप्रसादो नाम क एष धर्मः । [440|05-440|06] वितर्क-विचार-क्षोभ-विरहात् प्रशान्तवाहिता संततेर् अध्यात्मसंप्रसादः । [440|06-440|07] सोर्मिकेव हि नदी वितर्कविचारक्षोभिता संततिर् अप्रसन्ना वर्तते इति । [440|07-440|08] न तर्हि स द्रव्यान्तरम् इति कथं द्रव्यत एकादशाङ्गानि भवन्ति । [440|08] तस्मात्तर्हि [440|09] #<श्रद्धा प्रसादः ># [440|10] तस्य हि द्वितीयध्यानलात्समाहिभूमिनिह्सरणे संप्रत्यय उत्पद्यते/ [440|10-440|11] सो ऽत्रध्यात्मसंप्रसाद इति । [440|11] नैव हि वितर्कविचारसमाधयो नाप्यधात्मसंप्रसादो द्रव्यान्तराणीत्यपरे/ [440|11-440|12] कथमसति द्रव्यान्तरत्वे चैतसिकत्वं सिद्ध्यति । [440|12] अवस्थाविसेसो हि नाम चेतसश्चेतसिको भवति । [440|13] नत्वेष शस्त्रसिद्धान्तः । यदुक्तं "प्रीतिर्हि सौमनस्यम्" इति । [440|13-440|14] कथमिदं गम्यते । किमन्यत् भवतु । [440|14] यथेच्छन्ति निकायान्तरीयाः धर्मान्तरमेव चैतसिकं प्रीतिः [440|14-440|15] सौमनस्यं तु त्रिष्वपि ध्यानेषु सुखमिति । [440|15] [440|14-440|15] यथेच्छन्ति निकायान्तरीयाः धर्मान्तरमेव चैतसिकं प्रीतिः सौमनस्यं तु त्रिष्वपि ध्यानेसु सुखमिति । [440|15-440|16] न वै सुखं ध्यानेषु सौमनस्यं युज्यते । [440|17] ## [440|18-440|19] उक्तं हि भगवता अविपरीतकसूत्रे तृतीयं ध्यानमुक्त्वा "अत्रास्योत्पन्नं सौमनस्येन्द्रियमपरिशेषं निरुध्यत इति । [440|19-440|20] चतुर्थे च ध्याने सुखेन्द्रियं निरुध्यत" इत्युक्तम् । [440|20-440|21] पुनश्चोक्तं "सुखस्य च प्रहाणात् दुःखस्य च प्रहाणात्पूर्वमेव च saumanasyadaurmanasyayorastaïgamàdi"tyato ऽपि न तृतीये ध्याने सौमनस्येन्द्रियमस्ति । [440|22] तस्मात् प्रीतिरेव सौमन्स्यं न सुखम् । [441|01-441|02] किं पुनः क्लिष्टेष्वपि ध्यानेषु यथाविहितान्यङ्गानि भवन्ति । [441|02] न हि किं तेषु न विद्यते । [441|03] ## [441|04] ## [441|05] प्रथमे ध्याने विवेकजं प्रीतिसुखं नास्ति । क्लेशाविविक्तत्वात् । [441|05-441|06] द्वितीये ध्याने ऽध्यात्मसंप्रसादो नास्ति । [441|06] क्लेशाविलत्वात् । तृतीये स्मृतिसंप्रजन्यं नास्ति । [441|07] क्लिष्टसुखसंब्र्हमितत्वात् । च्चतुर्थे उपेक्षास्मृतिपरिशुद्धिर्नास्ति । क्लेशमलिनत्वात् । [441|08] एवं तावत् केचिदाहुः । [441|09] ## [441|10] केचित्पुनः प्रथमद्वितीययोः क्लिष्टयोः प्रस्रब्धिर्नास्ति । [441|10-441|11] तृतीयचतुर्थयोरुपेक्षा नास्ति । [441|11] कुशलल्महाभूमिकत्वादनयोरिति । [441|11-441|12] त्रीणि च ध्यानानि सेञ्जितानि उक्तानि भगवता । [441|12] सापक्षालत्वात् । [441|13] ## [441|14] के पुनस्ते ऽपक्षालाः । [441|15] ## [441|16] वितर्कविचारौ सुखदुःखे सौमनस्यदौर्मनस्ये श्वासप्रश्वासाश्च । [441|16-441|17] एषामष्टानामेकोऽप्यपक्षालश्चतुर्थे नास्त्यतस्तदानेञ्ज्यमुक्तम् । [441|17-441|18] वितर्कविचारप्रीतिसुखैरकम्पनीयत्वादानेञ्ज्यं चतुर्थं ध्यानं सूत्रे निर्वात प्रदीपनिदर्शनादित्यपरे । [441|19] द्वयोर्ध्यानयोः सौमनस्यमुक्तं प्रीतिवचनात् । तृतीये सुखं चतुर्थे उपेक्षा । [441|20] तस्किं या ध्यानसमापत्तिषु वेदनास्ता एव ध्यानोपपत्तिषु । [441|21] नेत्याह । किं तर्हि । [442|01-442|02] ## [442|03] प्रथमध्यानोत्पत्तो तिस्रो वेदनाः । [442|03-442|04] सुखं त्रिविज्ञानकायिकं सौमनस्यं मनोभूमिकम् । [442|04] उपेक्षा चतुर्विज्ञानकायिकी । [442|04-442|05] द्वितीयध्यानोपपत्तौ द्वे वेदने सौमनस्योपेक्षे मनोभूमिके । [442|05] सुखं नास्त्यस्य विज्ञानकायाभावात् । [442|05-442|06] तृतीयध्यानोपपत्ती द्वे वेदने । [442|06] सुखोपेक्षे मनोभूमिके । चतुर्थध्यानोपपत्तावुपेक्षैव । [442|07-442|08] यदि द्वितीयादिषु ध्यानेषु त्रयो विज्ञानकाया न संविद्यन्ते वितर्कविचारौ च कथम् ते पश्यन्ति यावत्स्पृशन्ति कथम् चाविज्ञप्ति समुत्थापयन्ति । [442|08-442|09] न वे केषूपपन्नानां चक्षुर्विज्ञानादयोन सन्ति । [442|09] न तु स्वभूमिकाः । किं तर्हि । [442|10] ## [442|11] ## [442|12-442|13] प्रथमध्यानभूमिकं चक्षुःश्रोत्रकायविज्ञानं विज्ञप्तिसमुत्थापकं च द्वितीयादिषु च ध्यानेषु संमुखीकुर्वन्ति । [442|13-442|14] निर्माणचित्तवद्येन ते पश्यन्ति यावद्विज्ञप्ति समुत्थापयन्ति । [442|15] ## [442|16-442|17] अनिवृताव्याकृतं च तत् प्रथमध्यानभूमिकं विज्ञानं वेदितव्यं यत्ते संमुखीकुर्वन्ति । [442|17] न क्लिष्टं वीतरागत्वान्न कुशलं हीनत्वादिति । [442|18] अवसितं ध्यानकार्यम् । [442|19] अथ शुद्धकादीनां ध्यानारुप्याणां कथं लाभः । [442|20] ## [442|21] असमन्वागतस्तेन शुद्धकं धयनमारुप्यं वा प्रतिलभते । अधोभूमिवैराग्याद्वा । [442|22] अधोभूम्युपपत्तितो वा । अन्यत्र भवाग्रात् । न हि तस्योपपत्तितो लाभः । [442|23] अतद्वानिति किमर्थ समन्वागतः । [442|23-442|24] शुद्धकेन प्रयोगतो ऽपि निर्वेधभागीयं शुद्धकं प्रतिलभते परिहाणितो वा हानभागीयम् । [442|24-443|01] अत एवोच्यते "स्याच्छुद्धकं ध्यानं वैराग्येण प्रतिलभेत वैराग्येण विजह्यात् । [443|01] एवं परिहाण्या चोपपत्त्या च । [443|02] स्याद्धानभागीयं प्रथमं धयानम् । तद्धि कामवैराग्येण लभ्यते । [443|02-443|03] ब्रह्मलोकवैराग्येण त्यज्यते । [443|03] ब्रह्मलोकवैराग्यपरिहाण्या लभ्यते । कामवैराग्यप्रहाण्या त्यज्यते । [443|04] उपरिष्टाद्ब्रह्मलोक उत्पद्यमानो लभते । [443|04-443|05] तस्मात् पुनः कामधातावुपपपद्यमानो विजहातीति । [443|06] ## [443|07] अतद्वान् लभते इति वर्तते । [443|07-443|08] तद्वांस्तु क्षयज्ञानतो ऽप्यशैक्षं लभते इन्द्रियसंचारतो ऽपि शैक्षशैक्षम् । [443|08] ननु च नियामा वक्रान्तितो ऽप्यनास्रवं प्रथमतो लभते । [443|09] नावश्यमानुपूर्विकेणालाभात् । यथा त्ववश्यं लभते तथोक्तम् । [443|10] ## [443|11] अतद्वान् लभत इत्येवानुवर्तते । [443|11-443|12] परिहाणितो यदि तद्वैराग्यात्परिहीयते । [443|12] उपपत्तितो यद्युपरिभूमेरधरायामुपपद्यते । [443|13] कतमस्मात्समापत्तिद्रव्यादनन्तरं कत्युपपद्यन्ते । [443|13-443|14] अनास्रवप्रथमध्यानान्तरं षडुत्पद्यन्ते । [443|14] स्वभूमिके शुद्धकानास्रवे द्वितीयतृतीयध्यानभूमिके च । [443|14-443|15] आकिञ्चन्यायतनानन्तरं सप्त । [443|15-443|16] स्वभूमिके शुद्धकानास्रवे विज्ञानाकाशानन्त्यायतनभूमिके च । [443|16] भवाग्रं शुद्धकमेवानास्रवाभावात् । द्वितीयध्यानान्तरमष्टौ । [443|16-443|17] स्वभूमिके शुद्धकानास्रवे तृतीयचतुर्थप्रथमध्यानभूमिके च । [443|17] विज्ञानानन्त्यायतनानन्तरं नव । [443|18-443|19] स्वभूमिके द्वे आकाशानन्त्यायतनचतुर्थध्यानभूमिकानि चत्वारि आकिञ्चन्यायतनभवाग्रभूमिकानि त्रीणीति । [443|19] एवमन्यध्यानारुप्यानन्तरं दश द्रव्याणि योज्यानि । [443|20] एष तु संक्षेपः । [443|21] ## [443|22] ## [444|01-444|02] शुभग्रहणेन शुद्धमनास्रवं च गृह्यते कुशलत्वात् अनास्रवस्य समापत्ति द्रव्यस्यानन्तरं स्वभूमिके च शुद्धानास्रवे उत्पद्येते । [444|02] ऊर्ध्वाधोभूमिके च तृतीवाद्यावत् । [444|03] व्युत्क्रान्तकसमापत्तारो हि तृतीयात् परेण लङ्घयितुं नोत्सहन्ते । [444|03-444|04] अन्वयज्ञानानन्तरं चारुप्यान् समापद्यन्ते न धर्मज्ञानानन्तरम् । [444|04-444|05] तस्याधराश्रयालम्बनत्वादिति । [444|05] यथा चानास्रवादनन्तरमुक्तम् वेदितव्यम् । [444|06] ## [444|07] स्वभूमिकं क्लिष्टमधिकं शुद्धकादनन्तरमुत्पद्यते । शेषं यथैवानास्रवात् । [444|07-444|08] अनास्रवस्य हि समनन्तरं क्लिष्टोत्पत्तिर्नास्तीति । [444|09] ## [444|10] क्लिष्टात्समापत्तिद्रव्यादनन्तरं स्वभूमिके शुद्धकक्लिष्टे उत्पद्येते । [444|11] ## [444|12] क्लेशोत्पीडितो ह्यधरमपि समापत्तिं शुद्धकं बहु मन्यते । [444|12-444|13] यदि क्लिष्टं परिच्छिद्याधः संचरति । [444|13] कुशलात्संचरितो भवति न क्लिष्टात् । अथापरिच्छिद्य कथं संचरति । [444|14-444|15] पूर्वावेधात् पूर्वं हि स एवङ्कामो भवति वरमधस्तात् शुद्धकं नोपरिष्टात् क्लिष्टमिति । [444|15] पूर्वाभिप्रायं च संततिरनुवर्तते सत्त्वानाम् । [444|15-444|16] प्रणिधाय सुप्तस्याभिप्रेतकालप्रबोधवत् । [444|16] अनास्रवं तु क्लिष्टादनन्तरं सर्वथा नोत्पद्यते । [444|16-444|17] समापत्तिकालं प्रत्येतदुक्तम् । [444|17-444|18] शुद्धकात् क्लिष्टाच्च समनन्तरं स्वभूमिकमेव क्लिष्टमुत्पद्यते नान्यभूमिकमिति । [444|19] ## [444|20] च्युतिकाले तु उपपत्तिलाभिकाच्छुद्धकादनन्तरं सर्वभूमिकं क्लिष्टमुत्पद्यते । [444|21] ## [445|01] क्लिष्टात्तु ध्यानारूप्यादनन्तरं च्युतिकाले स्वाधरभूमिकं क्लिष्टमुत्पद्यते । [445|01-445|02] नोर्ध्वभूमिकम् । [445|02-445|03] न च सर्वस्माच्छुद्धकादनाश्रवं समापत्तिद्रव्यमुत्पद्यते । [445|03] किं तर्हि । [445|04] ## [445|05] हानभागीयं विशेषभागीयं स्थितिभागीयं निर्वेधभागीयमिति चतुर्विधं शुद्धकम् । [445|06] भवाग्रं तु त्रिविधमन्यत्र विशेषभागीयात् । किमस्य लक्षणम् । [445|07-445|08] ## [445|09-445|10] क्लेशोत्पत्त्यनुगुणं हानभागीयं स्वभूम्यनुगुणं स्थितिभागीयमूर्ध्वभूम्यनुगुणं विशेषभागीयमनास्रवानुगुणं निर्वेधभागीयम् । [445|10] तस्मादनास्रवमुत्पद्यते । [445|11] अथैषां चतुर्णा कति कस्मादनन्तरमुत्पद्यन्ते । [445|12] ## [445|13] हानभागीयं हानभाक् । तस्मादनन्तरं द्वे उत्पद्येते । हानिस्थितिभागीये । [445|13-445|14] स्थितिभागीयानन्तरं त्रीण्यन्यत्र निर्वेधभागीयात् । [445|14-445|15] विशेषभागीयादनन्तरं त्रीण्यन्यत्र हानभागीयात् निर्वेधभागीयादनन्तरं तदेवैकमिति । [445|16] कथं व्युत्क्रान्तकसमापत्तिरुत्पद्यते । [445|17] ## [445|18] ## [445|19] गत्वेत्यनुलोमं समापद्य । आगम्येति प्रतिलोमं समापद्य । [445|19-446|01] द्विधेति सास्रवानास्रवा भूमीः । [446|01] अष्टाविति ध्यानारुप्यसमापत्तीः । श्लिष्टा इत्यनुक्रमेण । [446|01-446|02] एकलङ्घिता इत्येकामेकामुत्क्रम्य । [446|02-446|03] सास्रवा अष्टौ भूमिरनुलोमप्रतिलोमसमापत्तितो निर्जित्य अनास्रवाश्च सप्त । [446|03-446|04] पश्चात्सास्रवात् प्रथमाद्ध्यानात् सास्रवं तृतीयं समापद्यते । [446|04] तस्मादाकाशानन्त्यायतनं तस्मादाक्ंइचन्यावतनम् । [446|04-446|05] एवं पुनः प्रतिलोमं निर्जित्य अनास्रवा अप्येकलङ्घिता अनुलोमप्रतिलोमं च समापद्यते । [446|06] अयं प्रयोगो व्युत्क्रान्तकसमापत्तेः । [446|06-446|07] यदा तु प्रथमात्सास्रवात् तृतीयमनास्रवं ध्यानं समापद्यते तस्मात्सास्रवमाकाशानन्त्यायतनं तस्मादनास्रवमाकिञ्चन्यायतनम् । [446|08] एवं पुनः प्रतिलोमम् । तदा विसभागतृतीयद्रव्यगमनादभिनिष्पन्ना भवति । [446|08-446|09] अतिविप्रकृष्टत्वान्न चतुर्थी समापद्यते । [446|09-446|10] तां च त्रिषु द्वीपेषु असमयविमुक्त एवार्हन्नुत्पादयति । [446|10] निःक्लेशत्वात्समाधिवशित्वाच्च । [446|10-446|11] दृष्टिप्राप्तस्य यद्यपि तीक्ष्णेन्द्रियत्वात् समाधौ वशित्वं न तु निष्क्लेशः । [446|11-446|12] समयविमुक्तो यद्यपि निःक्लेशो नत्वस्य समाधौ वशित्वमिति । [446|13] केनाश्रयेण कति ध्यानारुप्याः संमुखीक्रियन्ते । [446|14] ## [446|15] ध्यानाश्रया एव [446|16] ## [446|17] भवाग्रं भवाग्रे च संमुखीक्रियते अधश्च यावत्कामधातौ । [446|17-446|18] शेषाणि स्वस्यां भूमावधश्चेति । [446|18-446|19] किं कारणमूर्ध्वोपपन्नो नाधरां समापत्ति संमुखीकरोति । [446|19] तस्मात्तस्य [446|20] ## [446|21] नहि तस्याधरेण समापत्तिद्रव्येण किञ्चित् प्रयोजनं विधीयते । [445|21-446|21] निहीनत्वात् । [446|22] उत्सर्ग कृत्वा 'पवादं करोति [446|23] #<आर्याकिञ्चन्यसांमुख्यात् भवाग्रे त्वास्रवक्षयः /># [446|24] भवाग्रे तूपपन्नस्यानास्रवाकिञ्चन्यायतनसंमुखीभावादास्रवक्षयो भवति । [446|24-446|25] कथं तत्रोपपन्नस्य तत्संमुखीभावः । [446|25] स्वस्याभावात्तस्य चाभ्यासात् । [447|01] अथैषां ध्यानारूप्याणां किमालम्बनम् । [447|02] ## [447|03] आस्वादनासंप्रयुक्ताः स्वभूमिकं भवमालम्बन्ते । भवग्रहणेन सास्रवं वस्तु गृह्यते । [447|04] नाधरमालम्बन्ते वीतरागत्वान्नोत्तरं तृष्णापरिछिन्नत्वात् भूमीनाम् । [447|04-447|05] नानास्रवं कुशलत्वप्रसङ्गादिति । [447|06] ## [447|07] कुशलं ध्यानं शुभकमनास्रवं च । तत् सर्वालम्बनं यत्किञ्चिदस्ति संस्कृतमसंस्कृतं वा । [447|08] ## [447|09-447|10] मौलानां कुशलारूप्याणामधोभूमिकं सास्रवं वस्तु नालम्बनं स्वोर्ध्वभूम्यालम्बनत्वात् । [447|10] अनास्रवं त्वालम्बनम् । [447|10-447|11] सर्वान्वयज्ञानपक्ष्यो न धर्मज्ञानपक्षो नाधोभूमिनिरोधः । [447|11] सामन्तकानन्तर्यमार्गाणां त्वधरा भूमिरालम्बनम् । [447|11-447|12] एषां च पुनस्त्रिविधानां ध्यानानां रूप्यारूप्याणाम् [447|13] ## [447|14] न शुद्धकेन । कुत एव क्लिष्टेन । वीतरागत्वान्नाधः । [447|14-447|15] तस्यैव तदप्रतिपक्षत्वान्न स्वभूमौ । [447|15] विशिष्टतरत्वान्नोर्ध्वमिति । [447|16] ## [447|17] ध्यानारूप्यसामन्तकेन च क्लेशाः प्रहीयन्ते शुद्धकेनापि । अधोभूमिप्रतिपक्षत्वात् । [447|18] कति पुनः सामन्तकानि । [447|19] ## [447|20] एकैकस्यैकैकं येन तत्प्रवेशः । किं तान्यपि त्रिविधानि तथैव च तेषु वेदना । [447|21] नेत्युच्यते । [447|22] #<शुद्धादुःखासुखानि हि /># [448|01-448|02] शुद्धकानि च तान्युपेक्षेन्द्रियसंप्रयुक्तानि च यन्तबाह्यत्वादधोभूम्युद्वेगानपगमात् वैराग्यपथत्वाच्च नास्वादनासंप्रयुक्तानि । [448|03] #<आर्यं चाद्यं ># [448|04-448|05] आद्यं सामन्तकमनागम्यं तच्छुद्धकं चानास्रवं च यद्यपि सामन्तकचित्तेन प्रतिसंधिबन्धः क्लिष्टो भवति । [448|05] समाहितस्य तु क्लिष्टत्वं प्रतिषिध्यते । [448|06] ## [448|07] केचित्पुनरिच्छन्ति । [448|07-448|08] आस्वादनासंप्रयुक्तमप्यनागम्यं सामन्तकं चोच्यते ध्यानान्तरं च । [448|08] किमिदमेकार्थमाहोस्विन्नानार्थम् । सामन्तकं हि वैराग्यमार्गः । [448|09] ## [448|10] ध्यानमेव हि वितर्कासंप्रयुक्तं ध्यानान्तरं ध्यानविशेषत्वात् । [448|10-448|11] अत एव द्वितीयादिषु ध्यानेषु न व्ययस्थाप्यते विशेषाभावादिति । [448|11] तत्पुनर्ध्यानान्तरं [448|12] ## [448|13] आस्वादनासंप्रयुक्तम् शुद्धकमनास्रवं च । [448|14] ## [448|15] नात्र सुखं दुःखमित्यदुःखासुखमुपेक्षेन्द्रियसंप्रयुक्तमित्यर्थः । [448|15-448|16] न प्रीतिसंप्रयुक्तं साभिसंस्कारवाहित्वात् । [448|16] अत एव दुःखा प्रतिपत् । [448|16-448|17] तस्य तर्हि ध्यानान्तरस्य कः फलविशेषः । [448|17] तद्धि [448|18] ## [448|19] तां हि ध्यानान्तरिकां भावयित्वा महाब्रह्मा भवति । [448|19-448|20] पुनः सर्वसमाधीन् संकलय्य त्रयः समाधयः उक्ताः सूत्रे । [448|20] सवितर्कः सविचारः समाधिः । अवितर्को विचारमात्रः । [449|01] अवितर्को ऽविचार इति । [449|01-449|02] तत्र ध्यानान्तरं तावदवितर्को विचारमात्रः समाध्हिरिति ज्ञापितम् । [449|02] वितर्कमात्रप्रतिषेधात् । ततः [449|03] ## [449|04] तस्माद्ध्यानान्तरादधःसमाधिः सवितर्कः सविचारः । प्रथमं ध्यानमनागम्यं च । [449|05] ## [449|06] नात्र द्वयमस्तीत्यद्वयः । परेण तु ध्यानान्तरात्समाधिरवितर्को ऽविचारः । [449|06-449|07] द्वितीयध्यानसामन्तकाद्यावत् भवाग्रम् । [449|07] पुनस्त्रयः उक्ताः । [449|07-449|08] शून्यतासमाधिरप्रणिहित आनिमित्तश्च । [449|08] तत्र [449|09] #<आनिमित्तः समाकारैः ># [449|10] निरोधसत्याकारैः संप्रयुक्तः समाधिरानिमित्तश्चतुराकारः । [449|10-449|11] निर्वाणं हि दशनिमित्तापगतत्वादनिमित्तम् । [449|11] तदालम्बनः समाधिरानिमित्तः । [449|11-449|12] पञ्चविषयस्त्रीपुरुषत्रिसंस्कृतलक्षणनिमित्तानि दश । [449|13] #<शून्यतानात्मशुन्यतः /># [449|14] ## [449|15] अनात्मशून्यताकाराभ्यां संप्रयुक्तः शून्यतासमाधिद्वर्च्याकारः । [449|16] ## [449|17] परैः शेषैः सत्याकारैः संप्रयुक्तः समाधिप्रणिहितो दशाकारः । [449|17-449|18] अनित्यदुःखतद्धेतुभ्य उद्वेगात् मार्गस्य च कोलोपमतया 'वश्यत्याज्यत्वात्तदाकारः समाधिरप्रणिहितः । [450|01] तदतिक्रमाभिमुखत्वात् शून्यतानात्मताभ्यां तु नोद्वेगो निर्वाणसामान्यात् । [450|01-450|02] त एते त्रयः समाधयो द्विविधाः । [450|03] #<शुद्धामलाः ># [450|04] शुद्धकाश्चानास्रवाश्च । लौकिकलोकोत्तरत्वात् । लौकिका एकादशसु भूमिषु । [450|05] लोकोत्तरा यत्र मार्गः । [450|06] ## [450|07] अनास्रवास्त्वेते त्रयः समाधयस्त्रीणि विमोक्षमुखान्युच्यन्ते । [450|07-450|08] शून्यता विमोक्षमुखमप्रणिहितमानिमित्तं विमोक्षमुखमिति । [450|08] मोक्षद्वारत्वात् । पुनश्चोच्यन्ते । [450|09] #<शून्यताशून्यताद्याख्यास्त्रयो ऽपरसमाधयः ॥ VAkK_8.25 //># [450|10] शून्यताशून्यता अप्रणिहिताप्रणिहितः आनिमित्तानिमित्तश्च । [450|10-450|11] शून्यताद्यालम्बनत्वात्तन्नाम । [450|11] तेषां पुनः [450|12] #<आलम्बेते अक्षैक्षं द्वौ शून्यतश्चाप्यनित्यतः /># [450|13] अशैक्षं समाधिं द्वावपरसमाधी आलम्बेते । [450|13-450|14] शून्यताशून्यता अशैक्षं शून्यतासमाधिमालम्बते शून्यताकारेण । [450|14-450|15] अप्रणिहिताप्रणिहितो ऽप्यशैक्षमप्रणिहितमनित्याकारेण । [450|15-450|16] न दुःखतो न हेत्वादितो ऽनास्रवस्यातल्लक्षणत्वान्न मार्गाकारैः दूषणीयत्वात् । [450|17] #<आनिमित्तानिमित्तस्तु शान्ततोऽसंख्यया क्षयम् ॥ VAkK_8.26 //># [450|18-450|19] आनिमित्तानिमित्तस्तु समाधिरशैक्षस्यानिमित्तस्याप्रतिसंख्यानिरोधमालम्बते । [450|19] शान्ताकारेण । अनास्रवस्य प्रतिसंखयानिरोधाभावात् । [450|19-450|20] न निरोधप्रणीतनिःसरणाकारैरनित्यतानिरोधसाधारणत्वादव्याकृतत्वा दविसंयोगाच्च । [450|20-450|21] एकान्तेन चैते परसमाधयः [450|22] ## [451|01] आर्यमार्गद्वेषित्वात् नह्येवमनास्रवा इति । कुत्रोत्पद्यन्ते । [451|02] ## [451|03] मनुष्येष्वेव न देवेषु । कस्योत्पद्यन्ते । [451|04] ## [451|05] नान्यस्यार्हतः । कतिभूमिकाः । [451|06] ## [451|07] सप्त सामन्तकानि हित्वान्यास्वेकादशसु भूमिषु । [451|07-451|08] कामधात्वनागम्यध्यानान्तरध्यानारुप्येषु । [451|08] पुनश्चतस्रः समाधिभावना उच्यन्ते । [451|08-451|09] अस्ति समाधिभावना आसेविता भाविता वहुलीकृता दृष्टधर्मसुखविहाराय संवर्तते" इति विस्तरः । [451|09] तत्र [451|10] ## [451|11] कुशलं प्रथमं शुद्धकमनास्रवं वा दृष्टधर्मसुखविहाराय समाधिभावना । [451|11-451|12] तदादिकत्वादन्यान्यपि ज्ञेयानि । [451|12-451|13] नावश्यं संपरायसुखविहारायापरिहिणोर्ध्वोपपन्नपरिनिर्वृतानां तदभावात् । [451|14] ## [451|15] दिव्यचक्षुरभिज्ञा ज्ञानदर्शनाय समाधिभावना । [451|16] ## [451|17] प्रयोगजाः सर्वे गुणास्त्रैधातुका अनास्रवाः प्रज्ञाप्रभेदाय समाधिभावना । [451|18] ## [452|01] यश्चतुर्थध्याने वज्रोपमः समाधिः स आस्रवक्षयाय समाधिभावना । [452|01-452|02] आत्मोपनायिकी किलैषा भगवतो धर्मदेशना । [452|02] अतश्चतुर्भ्य एवाह । [452|02-452|03] कृतः समाधीनां कालगतो निर्देशः । [452|04] इदानीं समाधिसंनिश्रितानां गुणानां निर्देशकाल इति व्याख्यायन्ते [452|05] ## [452|06] मैत्री करुणा मुदितोपेक्षा च । अप्रमाणसत्त्वालम्बनत्वात् । किमर्थं चत्वार्येव । [452|07] ## [452|08] व्यापादविंहिसा 'रतिकामरागव्यापादबहुलानां तत्प्रहाणाय चत्वारि यथासंख्यम् । [452|09] अशुभोपेक्षयोः कामरागप्रतिपक्षत्वे को विशेषः । [452|09-452|10] वर्णरागस्याशुभा मैथुनरागस्योपेक्षेति वैभाषिकाः । [452|10] एवं तु युज्यते । [452|10-452|11] मैथूनरागस्याशुभा मातापितृपुत्रज्ञातिरागस्योपेक्षेति । [452|11] तत्र [452|12] ## [452|13] अद्वेषस्वभावा मैत्री [452|14] ## [452|15] करुणाप्येवम् । [452|16] ## [452|17] सौमनस्यस्वभावा मुदिता । [452|18] ## [452|19] अलोभात्मिकोपेक्षा । कथं व्यापादप्रतिपक्षः । तस्य लोभाकृष्टत्वात् । [452|19-452|20] उभयस्वभावा त्वसौ युज्यते । [452|20] एषां तु मैत्र्यादीनां [453|01] #<आकारः सुखिता दुःखिता वत /># [453|02] ## [453|03] सुखिता वत सत्त्वा इति मनसिकुर्वन् मैत्रीं समापद्यते । [453|03-453|05] दुःखिता वत सत्त्वा इति करुणां मोदन्तां वत सत्त्वा इति मुदितां सत्त्वा इत्येव मनसि कुर्वन्नुपेक्षां समापद्यते । [453|05] माध्यस्थ्यात् । अतद्वतां सुखाधिमोक्षत्वात् कथं न विपरीतत्वं भवति । [453|06] सन्त्वित्यभिप्रायात् । आशयस्याविपरीतत्वाद्वा 'धिमुक्तिसंज्ञानात् । [453|06-453|07] अथवा क एवं विपरीतत्वे दोषः । [453|07] अकुशलत्वमिति चेत् । [453|07-453|08] न कुशलमूलत्वाद्व्यापादादिप्रतिपक्षत्वाच्च । [453|08] उक्त एषामाकारः । [453|09] ## [453|10] कामावचराः सत्त्वा एषामालम्बनम् । तदालम्बनानां व्यापादादीनां प्रतिपक्षत्वात् । [453|11] यत्तूक्तमेकां दिशमधिमुच्येतेति तद्भाजनेन भाजनगतं दर्शितम् । [453|11-453|12] कतिभूमिकान्येतानि । [453|13] ## [453|14] प्रथमद्वितीयध्यानयोर्मुदिता । सौमनस्यत्वात् । [453|15] ## [453|16] अन्यानि त्रीणि अप्रमाणानि षट्सु भूमिषु । [453|16-453|17] अनागम्ये ध्यानान्तरेध्यानेषु च । [453|17] सप्रयोगमौलग्रहणात् । [453|18] ## [453|19] केचित् पुनः अनागम्यं हित्वा पञ्चस्वेतानीच्छन्ति । दशस्वित्यपरे । [453|19-453|20] कामधातुं सामन्तकानि च प्रक्षिप्य समाहितासमाहितमौलल्प्रयोगग्रहणात् । [453|20-453|21] यदुक्तं "व्यापादादिविपक्षत" इति किमप्रमाणैरपि क्लेशग्रहणं भवति । [453|22] ## [454|01] मौलध्यानभूमिकत्वादधिमुक्तिमनस्कारत्वात्सत्त्वालम्बनत्वाच्च । [454|01-454|02] तत्प्रयोगेण तु व्यापादादिविष्कम्भणात्तत्प्रतिपक्षत्वमुक्तम् । [454|02] प्रहाण दूरीकरणाच्च । [454|02-454|03] कामधात्वनागम्यभूमिकानि हि मैत्र्यादीनि मौलाप्रमाणसदृशानि संविद्यन्ते । [454|03-454|04] तैस्तान्विष्कम्भ्य प्रहाणमार्गैः प्रजहाति । [454|04] ततो वीतरागावस्थायां मौलाप्रमाणलाभात् । [454|04-454|05] बलवत्प्रत्ययलाभे ऽपि तैरनाधृष्यो भवति । [454|05] कथं पुनरादिकर्मिको मैत्र्यां प्रयुज्यते । [454|05-454|07] यथा सुखितमात्मानं मन्यते परान्वा शृणोति बुद्धबोधिसत्त्वार्यश्रावकांस्तथा सत्त्वानां तत्सुखमधिमुच्यते एवं सुखिता वत सन्तु सत्त्वा इति । [454|07-454|08] न चेच्छक्नोति क्लेशस्योद्भतवृत्तित्वात् स मित्रपक्षं त्रिधा भित्त्वा 'धिमात्रे तत्सुखमधिमुच्यते । [454|08-454|09] ततो मध्ये मृदौ च । [454|09] तेषु चेत्समां मैत्रीं लभते तत उदासीनपक्षे । [454|09-454|10] ततः शत्रूपक्षं त्रिधा भित्त्वा मृदौ तत् सुखमधिमुच्यते । [454|10] ततो मध्ये ऽधिमात्रे च । [454|10-454|11] ततश्चेदधिमात्र इव मित्रपक्षे सुखाधिमोक्षो न व्यावर्तते । [454|11-454|12] ततः क्रमेण ग्रामराष्ट्रसुखाधिमोक्षो यावदेकां दिशं यावत्सर्व लोकं मैत्र्या स्फुरति । [454|12-454|13] यस्तु सर्वगुणग्राही समैत्रीं क्षिप्रमुत्पादयति । [454|13-454|14] शक्यं हि समुच्छिन्न कुशलमूले ऽपि गुणग्राहिणा भवितुं प्रत्येकबुद्धे च दोष ग्राहिणा पूर्वं पुण्यापुण्यफलसंदर्शनात् । [454|14-454|16] एवं करुणायां मुदितायां च प्रयुज्यते अमी सत्त्वा बहुविधव्यसनीधनिमग्ना अप्येवं दुःखाद्विमुच्येरन् अप्येवातिप्रमोदेरन्नित्यधिमुच्यमान उपेक्षां तूदासीनपक्षादारभते । [454|16-454|17] एतानि चाप्रमाणानि [454|18] ## [454|19] मनुष्येषूत्पाद्यन्ते । नान्यत्र । [454|20] किं पुनर्य एकेनाप्रमाणेन समन्वागतः सो ऽवश्यं सर्वैः । किन्तु [454|21] ## [454|22] तृतीयचतुर्थध्यानोपपन्नो मुदितया न समन्वागतो भवति । [454|22-454|23] त्रिभिस्त्वप्रमाणलाभी नित्यं समन्वागतो भवति । [454|24] ## [455|01] रूपी रूपाणि पश्यतीति प्रथमो विमोक्षः । [455|01-455|02] अध्यात्मरूपसंज्ञी बहिर्धा रूपाणि पश्यतीति द्वितीयः । [455|02-455|03] शुभं विमोक्षं कायेन साक्षात्कृत्वोपसंपद्य विहरतीति तृतीयः । [455|03] चत्वार आरुप्याः । संज्ञावेदितनिरोधश्चाष्टमः । तेषां [455|04] ## [455|05] प्रथमौ द्वौ विमोक्षावशुभास्वभावौ । [455|05-455|06] विनीलकाद्याकारत्वात् । [455|06] अत एतयोरशुभावन्नयो वेदितव्यः । एतौ च [455|07] ## [455|08] प्रथमद्वितीययोर्ध्यानयोर्नान्यस्यां भूमौ । [455|08-455|09] कामावचरप्रथमध्यानभूमिकयोर्वर्णरागयोः प्रतिपक्षेण यथासंख्यम् । [455|10] ## [455|11] शुभो विमोक्षश्चतुर्थध्याने । [455|12] ## [455|13] सो ऽप्यलोभस्वभावो नत्वशूभास्वभावः । शुभाकारत्वात् । [455|13-455|14] सपरिवारास्त्वेते पञ्चस्कन्धस्वभावाः । [455|14] आरुप्यविमोक्षास्तु [455|15] #<शुभारुप्याः समाहिताः ॥ VAkK_8.32 //># [455|16-455|17] कुशलाः समाहिता एव चारूप्यविमोक्षाख्यां लभन्ते न क्लिष्टा नाप्यसमाहितास्तद्यथामरणभवे । [455|17] अन्यदाप्यसमाहिताः सन्तीत्यपरे । [455|17-455|18] सामन्तकविमुक्ति मार्गा अपि विमोक्षाख्यां लभन्ते । [455|18] नानन्तर्यमार्गा अधरालम्बनत्वात् । [455|18-455|19] वैमुख्यार्थो हि विमोक्षार्थ इति । [455|20] ## [456|01] संज्ञावेदितनिरोधस्तु अष्टमो विमोक्षो निरोधसमापत्तिः । सा च पूर्व निर्दिष्टा । [456|02] संज्ञावेदितवैमुख्यात्सर्वसंस्कृताद्वा । समापत्त्यावरणविमोक्षणाद्विमोक्ष इत्यपरे । [456|03] तां तु समापद्यन्ते । [456|04] ## [456|05] भवाग्रं हि संज्ञा सूक्ष्मं तत् पुनः सूक्ष्मतरं कृत्वा निरोधं समापद्यन्ते । समापन्नानां तु [456|06] ## [456|07-456|08] भावाग्रिकेण वा शुद्धकेन चेतसा ततो व्युत्थानं भवत्याकिञ्चन्यायतन भूमिकेन वा सास्रवेण । [456|08-456|09] तदेवं तस्याः सास्रवं समापत्तिचित्तं भवति सास्रवानान्तर्य तु व्युत्थानचित्तमिति । [456|09] एषां च विमोक्षाणां [456|10] ## [456|11] कामावचरमेषां रूपायतनमालम्बनममनोज्ञं मनोज्ञं च यथायोगम् । [456|12-456|13] ## [456|14-456|15] आरूप्यविमोक्षाणां स्वभूमिकोर्ध्वभूमिकं दुःखं तद्धेतुनिरोधौ चालम्बनं सर्वश्चान्वयज्ञानपक्षो मार्गः । [456|15] अप्रतिसंख्यानिरोधश्चेति वक्तव्यमाकाशं चैकस्येति । [456|16] कस्मान्न तृतीये ध्याने विमोक्षः । [456|16-456|17] द्वितीयध्यानभूमिकवर्णरागाभावात् सुखमण्डेञ्जितत्वाच्च । [456|17] तस्माच्छुभं विमोक्षमुत्पादयति । [456|17-456|18] अशुभया लीनं संततिं प्रमोदयितुं जिज्ञासनार्थं वा । [456|18] कच्चिदशुभाविमोक्षौ निष्पन्नाविति । [456|18-456|19] एवं च पुनस्तौ निष्पन्नौ भवतो यदि शुभतो ऽपि मनसि कुर्वतः क्लेशो नोत्पद्यत इति । [456|20] द्वाभ्यां हि कारणाभ्यां योगिनो विमोक्षादीनुत्पादयन्ति । [456|20-456|21] क्लेशदूरीकरणार्थं समापत्तिवशित्वार्थं च । [456|21] अरणादिगुणाभिनिर्हाराय आर्यायाश्चर्द्धेः । [456|21-456|22] सा पुनर्यया वस्तुपरिणामाधिष्ठानायुरुत्सर्गादीनि क्रियन्ते । [456|22-456|23] कस्मात्तृतीयाष्टमयोरेव साक्षात्करणमुक्तं नान्येषाम् । [456|23-456|24] प्रधानत्वाद्धातुभूमिपर्यन्तावस्थितत्वाच्च । [457|01] ## [457|02-457|03] अध्यात्मं रूपसंज्ञी वहिर्धा रूपाणि पश्यति परीत्तानि सुवर्णानि दुर्वर्णानि तानि खलु रूपाण्यभिभूयजानात्यभिभूय पश्यतीत्येवंसंज्ञी भवतीदं प्रथममभिभ्वायतनम् । [457|04] एवमधिमात्राणि । अध्यात्ममरूपसंज्ञ्येवमेव । इत्येतानि चत्वारि । [457|04-457|05] अध्यात्ममरूपसंज्ञ्येव पुनर्नीलपीतलोहितावदातानि पश्यतीत्यष्टौ भवन्ति । [457|05] तेषां [457|06] ## [457|07] यथा प्रथमो विमोक्ष एवं द्वे अभिभ्वायतने प्रथमद्वितीये । [457|08] ## [457|09] यथा द्वितीयो विमोक्ष एवं द्वे अभिभ्वायतने तृतीयचतुर्थे । [457|10] ## [457|11] यथा शुभो विमोक्ष एवमन्यानि चत्वारि । अयं तु विशेषः तैर्वैमुख्यमात्रम् । [457|12] एभिस्त्वालम्बनाभिभवनं यथेच्छमधिमोक्षात् क्लेशानुत्पादाच्च । [457|13] ## [457|14] दश कृत्स्नायतनानि निरन्तरकृत्स्नस्फरणात् । [457|14-457|15] पृथिव्यप्तेजोवायुनीलपीतलोहितावदातकृत्स्नानि । [457|15] आकाशविज्ञानानन्त्यायतनकृत्स्ने च । तेषाम् [457|16] ## [457|17] प्रथमान्यष्टावलोभस्वभावानि [457|18] ## [457|19] चतुर्थ एव ध्याने । [458|01] ## [458|02] ## [458|03] कामावचररूपायतनमेषा मालम्बनम् । वायोः स्प्रष्टव्यायतन मित्येके । [458|04] ## [458|05] द्वे पश्चिमे कृत्स्ने शुद्धकारूप्यस्वभावे । [458|06] ## [458|07] स्वभूमिकाश्चत्वारः स्कन्धा अन्योरालम्बनम् । [458|07-458|08] विमोक्षप्रावेशिकान्यभिभ्वायतनानि । [458|08] अभिभ्वायतनप्रावेशिकानि कृत्स्नायतनानि । उत्तरोत्तरविशिष्टत्वात् । [458|09-458|10] सर्वाणि चैतानि विमोक्षादीनि पृथग्जनार्यसांतानिकानि स्थापयित्वा निरोधविमोक्षम् । [458|11] ## [458|12] निरोधविमोक्षः पूर्वमेवोक्तः सर्वैः प्रकारैः । [458|13] ## [458|14] निरोधादन्यानि विमोक्षादीनि वैराग्यलाभिकानि प्रायोगिकाणि च । [458|14-458|15] उचितानुचितत्वात् । [458|16] ## [458|17] आरुप्यविमोक्षा आरुप्यकृत्स्ने च त्रैधातुकाश्रयाणि शेषं मनुष्याश्रयमेव । [458|18] उपदेशसामर्थ्येनोत्पादनात् । कथं रूपारुप्यधात्वोरारूप्यध्यानविशेषोत्पादनम् । [458|19] त्रिभिः कारणैर्ध्यानारूप्यसमापत्तीनामुपपत्तिर्हेतुकर्मधर्मताबलैः । तत्र [458|20] ## [459|01] द्वयो रूपारूप्यधात्वोरारूप्यसमापत्त्युत्पादनम् । [459|01-459|03] हेतुबलादासन्नाभीक्ष्णाभ्यासात् कर्मबलाच्चोर्ध्वभूमिकस्यापरपर्यायवेदनीयस्य कर्मणः प्रत्युपस्थितविपाकत्वात् । [459|03] नह्यधस्तादवीत रागेणोर्ध्व शक्यमुत्पत्तुमिति । [459|04] ## [459|05-459|06] रूपधातौ ध्यानोत्पादनमेताभ्यां हेतुकर्मबलाभ्यां धर्मतया च संवर्तनीकाले । [459|06] तदानीं हि सर्वस्त्त्वा एवाधरभूमिकास्तद्ध्यानमुत्पादयन्ति । [459|06-459|07] कृत्स्नानां धर्माणामुद्भूतवृत्तित्वात् । [459|07] कियच्चिरं पुनरयं सद्धर्मः स्थास्यति । [459|07-459|08] यत्रेमे ईदृशानाम् धर्माणां प्रकाराः प्रज्ञायन्ते । [459|09] ## [459|10] तत्रागमः सूत्रविनयाभिधर्मा अधिगमो बोधिपक्ष्या इत्येष द्विविधः सद्धर्मः । [459|11] ## [459|12] आगमस्य हि धारयितारो वक्तारः । अधिगमस्य प्रतिपत्तारः । [459|12-459|13] अतो यावदेते स्थास्यन्ति तावत्सद्धर्म इति वेदितव्यम् । [459|13] तेषां तु वर्षसहस्र मवस्थानमाहुः । [459|14] अधिगमस्यैवम् । आगमस्य तु भूयांसं कालमित्यपरे । [459|15] यो ऽयमिह शास्त्रे ऽभिधर्म उक्तः किमेष एव शास्त्राभिधर्मो देशितः । [459|16-459|19] ## [460|01-460|02] प्रायेण हि काश्मीरवैभाषिकाणां नीत्यादिसिद्ध एषो ऽस्माभिरबिधर्म आख्यातः । [460|02] यदत्रास्माभिर्दुर्गृहीतं सो ऽस्माकमपराधः । [460|02-460|03] सद्धर्मनीतौ तु पुनर्बुद्धा एव प्रमाणं बुद्धपुत्राश्च । [460|04-460|07] ## [460|07-460|11] ## [460|12-460|13] ## ===================================================================== [460|14] // अभिधर्मकोशभाष्ये समापत्तीनिर्देशो नामाष्टमकोशस्थानमिति ॥ नवमं कोशस्थानम् ===================================================================== नमो बुद्धाय ===================================================================== [461|02] किं खल्वतो ऽन्यत्र मोक्षो नास्ति । नास्ति । [461|02-461|03] किं कारणम् । [461|03] वितथात्मदृष्टिनिविष्टत्वात् । [461|03-461|04] नहि ते स्कन्धसंतान एवात्मप्रज्ञप्तिं व्यवस्यन्ति । [461|04] किं तर्हि । [461|04-461|05] द्रव्यान्तरमेवात्मानं परिकल्पयन्ति आत्मग्राहप्रभवाश्च सर्वक्लेशा इति । [461|05-461|06] कथं पुनरिदं गम्यते स्कन्धसंतान एवेदमात्माभिधानं वर्तते नान्यस्मिन्नभिधेय इति । [461|06] प्रत्यक्षानुमानाभावात् । [461|06-461|07] ये हि धर्माः सन्ति तेषां प्रत्यक्षमुपलब्धिर्भवत्यसत्यन्तराये । [461|07] तद्यथा षण्णां विषयाणां मनसश्च । अनुमानं च । [461|08] तद्यथा पञ्चानामिन्द्रियाणाम् । तत्रेदमनुमानम् । [461|08-461|09] सति कारणे कारणान्तरस्याभावे कार्यस्याभावो दृष्टो भावे च पुनर्भाविस्तद्यथाङ्कुरस्य । [461|09-461|11] सत्येव चाभासप्राप्ते विषये मनस्कारे च कारणे विषयग्रहणस्याभावो दृष्टः पुनश्च भावो ऽन्धवधिरादीनामनन्धावधिरादीनां च । [461|11-461|12] अतस्तत्रापि कारणान्तरस्याभावो भावश्च निश्चीयते । [461|12] यच्च तत्कारणान्तरं तदिन्द्रियमित्येतदनुमानम् । [461|12-461|13] न चैवमात्मनो ऽस्तीति नास्त्यात्मा । [461|14] यत्त्र्हि वात्सीपुत्रियाः पुद्गलं सन्तिमिच्छन्ति । विचार्यं तावदेतत् । [461|14-461|15] किं ते द्रव्यत इच्छन्त्याहोस्वित् प्रज्ञप्तितः । [461|15] किं चेदं द्रव्यत इति किं वा प्रज्ञप्तितः । [461|16] रूपादिवत् भावान्तरं चेत् द्रव्यतः । [461|16-461|17] क्षीरादिवत् समुदायश्चेत् प्रज्ञप्तितः । [461|17] किं चातः । यदि तावत् द्रव्यतः । [461|17-461|18] संभिन्न स्वभावत्वात् स्कन्धेभ्यो ऽन्यो वक्तव्य इतरेतरस्कन्धवत् । [461|18] कारणं चास्य वक्तव्यम् । असंस्कृतो वा । [461|19] अतस्तीर्थिकदृष्टिप्रसङ्गो निष्प्रयोजनत्वं च । अथ प्रज्ञप्तितः । वयमप्येवं त्रूमः । [461|20] नैव हि द्रव्यतो ऽस्ति नापि प्रज्ञप्तितः । किं तर्हि । [461|20-461|21] आध्यात्मिकानुपात्तान्वर्त्तमानान् स्कन्धानुपादाय पुद्गलः प्रज्ञप्यते । [461|21-461|22] तदिदमन्धवचनमनुन्मीलितार्थं न बुध्यामहे । [461|22] किमिदमुपादायेति । [461|22-461|23] यद्ययमर्ह्तः स्कन्धानां लक्ष्यते तेष्वेव पुद्गलप्रज्ञप्तिः प्राप्नोति । [461|23] यथा रूपादीनालम्व्य तेष्वेव क्षीरप्रज्ञप्तिः । [461|23-461|24] अथायमर्थः स्कन्धान् प्रतीयेति । [461|24] स्कन्धानां पुद्गलप्रज्ञप्तिकारणत्वात् । स एव दोषः । [p46|124-46125] न स एवं प्रज्ञप्यते । [461|25] कथं तर्हि यथेन्धनमुपादायाग्निः । [461|25-462|01] कथं चेन्धनमुपादायाग्निः प्रज्ञप्यते । [462|01-462|02] न हि विनेन्धनेनाग्निः प्रज्ञप्यते न चान्य इन्धनादग्निः शक्यते प्रज्ञपयितुं नाप्यनन्यः । [462|02] यदि हान्यः स्यादनुष्णमिन्धनं स्यात् । [462|02-462|03] अथानन्यः स्याद्दाह्यमेव दाहकं स्यात् । [462|03] एवं न च विना स्कन्वैः पुद्गलः प्रज्ञप्यते । [462|03-462|04] न चान्यः स्कन्धेभ्यः शक्यते प्रतिज्ञातुं शाश्वतप्रसङ्गात् । [462|04] नाप्यनन्य उच्छेदप्रसङ्गदिति । [462|05] अङ्ग तावद्ब्रूहि किगिन्धनं को ऽन्निरिति । [462|05-462|06] ततो ज्ञास्यामः कथमिन्धनमुपादायाग्निः प्रज्ञप्यत इति । [462|06-462|07] किमत्र वक्तव्यं दाह्यमिन्धनं दाहको ऽग्निः । [462|07] एतदेवात्र वक्तव्यं किं दाह्यं कोक् दाहक इति । [462|07-462|08] लोके हि तावदप्रदीप्तं काष्ट्ःआदिकमिन्धनमुच्यते दाह्यं च । [462|08] प्रदीप्तमग्निर्दाहकश्च । [462|08-462|09] यच्च भस्वरं चोष्णं च भृशं च तेन हि तदिध्यते ध्यते च । [462|09] संततिविकारापादानात् । [462|09-462|10] तच्चोभयमष्टद्रव्यकं तच्चेग्धनं प्रतीत्याग्निरुत्पद्यते । [462|10-462|11] यथा क्षीरं प्रतीत्य दधि मधु प्रतीत्यशुक्तम् । [462|11] तस्माधिग्धनमुपादायेत्युच्यते । अन्यश्च स तस्माद्भिन्नकालत्वात् । [462|11-462|12] यदि चैयं पुद्गलः स्कन्धान् प्रतीत्योत्पद्यते स तेभ्यो ऽन्यश्चानित्यश्च प्राप्नोति । [462|12-462|14] अथ पुनस्तत्रैव काष्ठादौ प्रदीप्ते यदीष्ण्यं तदग्निस्तत्सहजातानि त्रीणि भूतानीन्धनमिष्यन्ते । [462|14] तयोरपि सिद्धमन्यत्वं लक्षणभेदात् । [462|15] उपादायार्थस्तु वक्तव्यः । कथं तदिन्धनमुपादाय सो ऽग्निः प्रज्ञप्यत इति । [462|16] न हि तत्तस्य कारणं नापि तत् प्रज्ञप्तेः । अग्निरेव हि तत्प्रज्ञप्तेः कारणम् । [462|17] यद्याश्रयार्थ उपादायार्थः सहभावार्थो वा । [462|17-462|18] स्कन्धा अप्येवं पुद्गलस्याश्रयसहभूताः प्राप्नुवन्तीति विस्पष्टमन्यत्वं प्रतिज्ञायते । [462|18-462|19] तदभावे च पुद्गलाभावः प्राप्नोति । [462|19] इन्धनभाव इवाग्न्यभावः । [462|20] यत्तु तदुक्तं यदीन्धनादन्यो ऽग्निः स्यादनुष्णमिन्धनं स्यादिति । [462|20-462|21] किमिदमुष्णं नाम । [462|21-462|22] यदि तावादीष्ण्यम् अनुष्णमेवेन्धनमन्यभूतस्वभावत्वात् । [462|22] अथ यदौष्ण्यवत् । [462|22-462|23] अन्यदपि तदुष्णस्वभावादग्नेरुष्णं सिध्यत्यीष्ण्ययोगादिति । [462|23] नास्त्यन्यत्वे दोषः । [462|23-462|24] अथ पुनः सर्वमेव तत् प्रदीप्तं काष्ठादिकमिन्धनं चाग्निश्चेष्यते । [462|25] तदुपादायार्थश्च वक्तव्यः । स्कन्धा एव च पुद्गला इत्यनन्यत्वमनिवार्यं प्राप्नोति । [462|26] तस्मान्न सिध्यत्येतत् । [462|26-463|01] यथेन्धनमुपादायाग्निः प्रज्ञप्यते एवं स्कधानुपादाय पुद्गलः इति । [463|01-463|02] यदि चायमन्यः स्कन्धेभ्यो न वक्तव्यः "पञ्चविधं ज्ञेयमतीतानागतं pratyupannamasaüskçtamavaktavyami"ti न वक्तव्यं प्राप्नोति । [463|02-463|03] नैव हि तदतीतादिभ्यः पञ्चमं नापञ्चमं वक्तव्यम् । [463|03-463|04] यदा च पुद्गलः प्रज्ञप्यते कि तावत्स्कन्धानुपलभ्य प्रज्ञप्यते आहोस्वित् पुद्गलम् । [463|04-463|05] यदि तावत् स्कन्धांस्तेष्वेव पुद्गलप्रज्ञप्तिः प्राप्नोति । [463|05] पुद्गलस्यानुपलम्भात् । [463|05-463|06] अथ पुद्गलं कथमस्य स्कन्धानुपादाय प्रज्ञप्तिर्भवति । [463|06] पुद्गल एव हि तस्या उपादानं प्राप्नोति । [463|06-463|07] अथ मतं सत्सु स्कन्धेषु पुद्गल उपलभ्यते ततः स्कन्धानुपादायास्य प्रज्ञप्तिरुच्यत इति । [463|07-463|08] तदेवं रूपस्यापि चक्षुर्मनस्कारालोकेषु सत्सूपलम्भात् तानुपादाय प्रज्ञप्तिर्बक्तव्या । [463|08-463|09] रूपवच्च पुद्गलस्यान्यत्वं स्पष्टम् । [463|10] इदं तावद्वक्तव्यम् । [463|10-463|11] षण्णां विज्ञानानां कतमेन पुद्गलो विज्ञेयः । [463|11] षड्भिरपीत्युच्यते । कथं कृत्वा । [463|11-463|13] चक्षुर्विज्ञेयानि चेद्रूपाणि प्रतीत्यपुद्गलं प्रतिभावयति चक्षुर्विज्ञेयः पुद्गलो वक्तव्यः नो तु वक्तव्यो रूपाणि वानो वा । [463|13-463|14] एवं यावत् मनोविज्ञेयान् चेद्धर्मान् प्रतीत्य पुद्गलं प्रतिविभावयति मनोविज्ञेयः पुद्गलो वक्तव्यो नो तु वक्तव्यो धर्मा वा नो वा । [463|14-463|15] एवं तर्हि क्षीरादिभिः समानः प्राप्नोति । [463|15-463|17] चक्षुर्विज्ञेयानि चेद्रूपाणि प्रतीत्य क्षीरं विभावयत्युदकं वा चक्षुर्विज्ञेयं क्षीरमुदकं चेति वक्तव्यं नो तु वक्तव्यं रूपाणि वा नो वा । [463|17] एवं घ्राणजिह्वाकायविज्ञेयं वक्तव्यं नो तु वक्तव्यं स्प्रष्टव्यानि वा नो वा । [463|18] माभूत् क्षीरोदकयोश्चतुष्ट्वप्रसङ्ग इति । [463|18-463|19] अतो यथा रूपादीन्येव क्षीरमुदकं वा प्रज्ञप्यते समस्तान्येवं स्कन्धाः पुद्गल इति सिद्धम् । [463|20] यच्चोच्यते चक्षुर्विज्ञेयानि रूपाणि प्रतीत्य पुद्गलं प्रतिविभावयतीति । [463|21] को ऽस्य वाक्यस्यार्थः । [463|21-463|22] किं तावद्रूपाणि पुद्गलोपलब्धेः कारणं भवतिति आहोस्विद्रूपाण्युपलभमानः पुद्गलमुपलभत इति । [463|22-463|23] यदि रूपाणि पुद्गलोपलब्धेः कारणं भवन्ति स च तेभ्यो ऽन्यो न वक्तव्यः । [463|23-463|24] एवं तर्हि रूपमप्यालोकचक्षुर्मनस्कारेभ्यो ऽन्यन्न वक्तव्यम् । [463|24-463|25] तेषां तदुपलब्धिकारणत्वात् । [463|25] अथ रूपाण्युपलभमानः पुद्गलमुपलभते । [463|25-463|26] किं तयैवोपलब्ध्योपलभते आहोस्विदन्यया । [463|26] यदि तयैव । [463|26-463|27] रूपादभिन्नस्वभावः पुद्गलः प्राप्नोति रूप एव वा तत्प्रज्ञाप्तिः । [463|27] इदं च रूपमयं पुद्गलः कथमिदं गम्यते । अथैवं न परिच्छिद्यते । [464|01] कथमिदं प्रतिज्ञायते रूपमप्यस्ति पुद्गलो ऽप्यस्तीति । [464|01-464|02] उपलब्धिवशेन हि तस्यास्तित्वं प्रतिज्ञायते । [464|02] एवं यावद्धर्मेभ्यो वक्तव्यम् । [464|02-464|03] अथान्यया भिन्नकालो पलम्भादन्यो रूपात्प्राप्नोति । [464|03] नीलादिय पीतं क्षणादिव च क्षणान्तरम् । [464|03-464|04] एवं यावद्धर्मेभ्यो वक्तव्यम् । [464|04] अथ रूपपुद्गलवक्तदुपलब्ध्योरप्यन्यानन्यत्वमवक्तव्यम् । [464|05] तेन तर्हि संस्कृते ऽप्यवक्तव्यं भवतीति सिद्धान्तभेदः । [464|05-464|06] यदि चायमस्ति नो तु वक्तव्यो रूपाणि वा तो वा । [464|06-464|07] किं तर्हि भगवतोक्तं "रूपमनात्मा yàvadvij¤ànamanàtme"ti / [464|08] येन चायं चक्षुर्विज्ञानेन पुद्गल उपलभ्यते । [464|08-464|09] किं तद्रूपाणि प्रतीत्योत्पद्यते आहोस्वित् पुद्गलमुभयं वा । [464|09] यदि रूपाणि प्रतीत्योत्पद्यते । [464|09-464|10] नोत्सहिष्यते पुद्गलं विज्ञातुं शब्दादिवत् । [464|10-464|11] यमेव हि विषयं चक्षुर्विज्ञानेषु प्रतीत्योत्पद्यते विज्ञानं स एव तस्यालम्बनप्रत्ययः । [464|11-464|12] अथ पुद्गलं प्रतीत्योत्पद्यते उभयं वा । [464|12] इदमुत्सूत्रम् । [464|12-464|13] सूत्रे हि निर्धारितं द्वयं प्रतीत्य विज्ञानस्योत्पादो भवतीति । [464|13] "तथा चक्षुर्भिक्षो हेतू रूपाणि प्रत्ययश्चक्षुर्विज्ञानस्योत्पादाय । [464|13-464|14] तत्कस्य हेतोः । [464|14] यत्किञ्चित् भिक्षो चक्षुर्विज्ञानं सर्वं तच्चक्षुः प्रतीत्य रूपाणि चेति । [464|15] अनित्यश्च पुद्गल एवं प्राप्नोति । [464|15-464|16] "ये हि हेतयो ये प्रत्यया विज्ञानस्योत्पादाय ते ऽप्यनित्या" इति सूत्रे वचनात् । [464|16-464|17] अथ पुद्गलो न तस्यालम्बनं न तर्हि तेन विज्ञेयः । [464|18] यदि च पुद्गलः षड्विज्ञानविज्ञेयः प्रतिज्ञायते । [464|18-464|19] स श्रोत्रविज्ञानविज्ञेयत्वाद्रूपादन्यः प्राप्नोति शब्धवत् । [464|19-464|20] चतुर्विज्ञानविज्ञेयत्वाच्छब्दादन्यः प्राप्नोति रूपवत् । [464|20] एवमन्येभ्यो ऽपि योज्यम् । इदं च सूत्रपदं वाधितं भवति । [464|20-464|22] "यानीमानि ब्राह्मण पञ्चेन्द्रियाणि नानागोचराणि नानाविषयाणि स्वं स्वं गोचरविष्यं प्रत्यनुभवन्ति । [464|22] नान्यदन्यस्य गोचरविष्यं प्रत्यनुभवति । [464|22-464|23] तद्यथा चक्षुरिन्द्रियं श्रोत्रेन्द्रियं घ्राणेन्द्रियं जिह्वेन्द्रियं कायेन्द्रियम् । [464|23-464|24] मन एषं पञ्चानामिन्द्रियाणां गोचरविषयं प्रत्यनुभवति मनश्चैषां pratisaraõami"ti / [464|24] न वा पुद्गलो विषयः । [464|24-464|25] न चेद्विषयो न तर्हि विज्ञेयः । [464|25-464|26] यद्येवं मनैन्द्रियस्याप्यव्यभिचारः प्राप्नोति । [464|26-464|27] षडिमानीन्द्रियाणि नानागोचराणि नानाविषयाणि स्वं स्वं गोचरविषयमाकाङ्क्षन्ती त्युक्तं षट्प्राणकोपमे । [464|27] न त्त्रेन्द्रियमेम्वेन्द्रियं कृत्वोक्तम् । [464|27-465|01] पञ्चानां दर्शनाद्या काङ्क्षणासंभवात् तद्विज्ञानानां च । [465|01-465|02] अतस्तदाधिपत्याध्याकृतमत्र मनोविज्ञानेन्द्रियं कृत्वोक्तम् । [465|02-465|03] यच्च तत्केवलं मन आधिपत्याध्याकृतं मनोविज्ञानं नैवं तदन्येषां विषयमाकाङ्क्षत्यतो नास्त्येष दोषः । [465|03-465|06] उक्तं च भगवता "सर्वाभिज्ञेयं वो भिक्षवो धर्मपर्यायं de÷ayiùyàmã"tyuktvà चक्षुरभिज्ञेयं रूपाणि चक्षुर्विज्ञानं चक्षुःसंस्पर्शो यदपि तच्चक्षुःसंस्पर्शप्रत्ययमध्यात्ममुत्पद्यते वेदितं सुःखं वा अदुःखासुखं वा यावत् मनःसंस्पर्शप्रत्ययम् । [465|06-465|07] अयमुच्यते सर्वाभिज्ञेयपरिज्ञेयो धर्मपर्यायः इति । [465|07] अत एतावदेवाभिज्ञेयं प्रतिज्ञेयं चेत्यवर्धार्यते न पुद्गलः । [465|07-465|08] तस्माद्विज्ञेयो ऽप्यसौ न भवति । [465|08] प्रज्ञाविज्ञानयोः समानविषयत्वात् । [465|08-465|09] चक्षुष च पुद्गलं पश्याम् इति पश्यन्त पौद्गलिका अनात्मना आत्मानं पश्याम इति दृष्टिस्थानमापन्ना भवन्ति । [465|10] सूत्रे च भगवता नीतमेतत् । "स्कन्धेष्वेव pudgalàdhye"ti मानुष्यकसूत्रम् । [465|11-465|13] "चक्षुःप्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं त्रयाणां संनिपातः स्पर्शः स्पर्शसहजाता वेदना संज्ञा चेतना इतीमे चत्वारो रुपिणः स्कन्धाश्वक्षुरिन्द्रियं च रूपमेतावन्मनुष्यत्वमुच्यते । [465|13-465|14] अत्रेयं संज्ञा सत्त्वो नरो मनुष्यो मानवश्च पोषः पुरुषः पुद्गलो जीवो जन्तुरिति । [465|14-465|15] अत्रेयं प्रतिज्ञा अहं चक्षुषा रूपाणि पश्यामीति । [465|15-465|16] अत्रायं व्यवहार इत्यपि स आयुष्मानेवंनामा एवञ्जात्य एवङ्गोत्र एवमाहार एवंसुखदुःखप्रतिसंवेदी एवन्दीर्घायुरेवञ्चिरस्थितिक एवमायुःपर्यन्त इति । [465|16-465|17] इति हि भिक्षवः संज्ञामात्रकमेवैत द्व्यवहारमात्रकमेवैतत् । [465|17-465|18] सर्व इमे धर्माः अनित्याः संस्कृताश्चेति ताः प्रतीत्यसमुत्पन्ना इति । [465|18] नीतार्थं च सूत्रं प्रतिसरणमुक्तं भगवता । [465|19] तस्मान्न पुनः परीक्ष्यते । [465|19-465|20] तथा चोक्तं "सर्वमस्तीति ब्राह्मण यावदेव dvàda÷àyanànã"ti / [465|20] यदि चायं पुद्गलो नायतनं न सोस्तीति सिद्धम् । [465|20-465|21] अथायतनं न तर्ह्यवक्तव्यः । [465|21-465|22] तेषामपि चैवं पश्यतो "यावता भिक्षो चक्षुर्यावता रूपाणि विस्तरेण एतावता भिक्षो तथागतः सर्वं च प्रज्ञापयति सर्वप्रज्ञप्तिं ce"ti । [465|22-465|25] बिम्बिसारसूत्रे चोक्तम् "आत्मा आत्मेति भिक्षवो बालो ऽश्रुतवान् पृथग्जनः प्रज्ञप्तिमनुपतितो न त्वात्रा त्मा वा आत्मीयं वा दुःखमिदमुत्पद्य मानमुत्पद्यते" इति विस्तरः । [465|25] शैलयाप्यर्हन्त्या मारमारभ्योक्तं । [466|01-466|04] "मन्यसे कि नु सत्त्वेति मारदृष्टिगतं हि ते । शून्यः संस्कारपुञ्जो ऽयं नहि सत्त्व्जोत्र विद्यते ॥ यथैव ह्यङ्गसंभारात्संज्ञा रथ इति स्मृता । एवं स्कन्धानुपादाय संवृत्या सत्त्व उच्यते" ॥ इति । [466|05] क्षद्रके ऽपि चागमे दारिद्रब्राह्मणमथिकृत्योक्तं [466|06-466|07] शृणु त्वं स्वादरे धर्मः सर्वग्रन्थिप्रमोचनम् । यथा संक्लिश्यते चित्तं यथा चित्तं विशुध्यति ॥ [466|08-466|09] आत्मैव ह्यात्मनो नास्ति विपरीतेन कल्प्यते । नास्तीह सत्त्व आत्मा वा धर्मास्त्वेते सहेतुकाः ॥ [466|10-466|11] द्वादशैव भवाङ्गानि स्कन्धायतनधातवः । विचिन्त्य सर्वाण्येतानि पुद्गलो नोपलभ्यते ॥ [466|12-466|13] शून्यमध्यात्मकं पश्य शून्यं पश्य बहिर्गतम् । न लभ्यते सो ऽपि कश्चिद्यो भावयति ÷ånyatàmi"ti । [466|14] तथोक्तं "पञ्चादीनवा आत्मोपलम्भे । आत्मदृष्टिर्भवति सत्त्वदृष्टिः । [466|15] निर्विशेषो भवति तीर्थिकैः सार्धम् । उन्मार्गप्रतिपन्नो भवति । [466|15-466|16] शून्यतायामस्य चित्तं न प्रस्कन्दति न प्रसीदति न संतिष्ठते न विमुच्यते । [466|16-466|17] आर्यधर्मा अस्य न व्यवदायन्त" इति । [466|17] न वैत एवं ग्रन्धं प्रमाणं कुर्वन्ति । किं कारणम् । [466|17-466|18] नास्माकमयं निकाये पठच्यत इति । [466|18-466|19] किं पुनस्तेषां निकाय एव प्रमाणमाहोस्विद्बुद्धवचनम् । [466|19] यदि निकाय एव प्रमाणं न तर्हि तेषां बुधः शास्ता । [466|19-466|20] न च ते शाक्यपुत्रीया भवन्ति । [466|20] अथ बुद्धवचनं प्रमाणम् । अयं ग्रन्थः कस्मान्न प्रमाणम् । [466|21] नहि किलैतत् बुद्धवचनमिति । किं कारणम् । नास्माकं निकाये पठच्यत इति । [466|22] अयमन्यायो वर्तते । को ऽत्रान्यायः । [466|22-466|24] यो हि ग्रन्थः सर्वेषु निकायान्तरेष्वाम्नायते न च सूत्रं धर्मतां वा बाधते सो ऽस्माभिरपाठान्न बुद्धवचनमिति वचनं केवलं साहसमात्रम् । [466|24] किं चेदमपि तेषां सूत्रं नास्ति "सर्वधर्मा अनातान" इति । [467|01] स्यात् मतम् । नैव हि पुद्गलो धर्म उच्यते नाप्यन्यो धर्मादिति । [467|01-467|02] एवं तर्हि न मनोविज्ञेयः सिध्यति । [467|02] द्वयं प्रतीत्य विज्ञानस्योत्पादः इत्यवधारणात् । [467|02-467|03] इह चैवं विकल्प्यते "अनात्मन्यातेति संज्ञाविपर्यास श्चित्तविपर्यासो दृष्टिविपर्यास" इति । [467|04] अनात्मन्यात्मेति विपर्यासो न त्वात्मनि किं च पुनः । [467|04-467|05] "नात्मा स्कन्धायतनधातवः" यत्तावदुक्तं प्राक् "नो तु वक्तव्यं रूपाणि वा नो ve"ti तत्तावदशोचम् । [467|05-467|07] उक्तं च सूत्रान्तरे "ये केचित् भिक्षवः श्रमणा वा ब्राह्मणा वा आत्मेति समनुपश्यन्तः समनुपश्यन्ति सर्वे त इमानेव pa¤copàdànaskandhàni"ti / [467|08] तस्मात्सर्व एवानात्मन्यात्मग्राहः । [467|08-467|10] तथोक्तं "ये केचिदनेकविधं पूर्वनिवासं समनुस्मरन्तः समनुस्मार्षुः समनुस्मरन्ति समनुस्मरिष्यन्ति वा पुनः सर्वे त इमानेव opa¤copàdanaskandhàni"ti / [467|10-467|11] यद्येवमिदं कस्मादाह "रूपवानहमभूवमतीते adhvanã"ti । [467|11] एवमनेकविधं ये समनुस्मरन्तीति प्रदर्शयति । [467|11-467|12] यदि तु रूपवन्तं पुद्गलं पश्येत्सत्कायदृष्टिप्रसङ्गः स्यात् । [467|12] अपाठ एव त्वन्न शरणं स्यात् । [467|12-467|13] तस्मात् प्रज्ञाप्तिसत्पुद्गलो राशिधारावत् । [467|14] यद्येवं तर्हि न बुद्धः सर्वज्ञः प्रप्नोति । [467|14-467|15] न हि किञ्चिच्त्रित्तमस्ति चैत्ता वा यत्सर्वं जानीयात् । [467|15] क्षणिकत्वात् । पुद्गलस्तु जानीयात् । [467|15-467|16] एवं तर्हि चित्तविनाशे पुद्गलस्याविनाशाभ्युपगमात् नित्यत्वमस्याभ्युपेतं भवति । [467|16-467|17] नैव च वयं सर्वत्र ज्ञानसंमुखीभावाद् बुद्धं सर्वज्ञमाचक्ष्महे । [467|17] किं तर्हि । सामर्थ्यात् [467|17-467|19] या ह्यसौ बुद्धाख्या संततिस्तस्या इदमस्ति सामर्थ्यं यदाभोगमात्रेणाविपरीतं ज्ञानमुत्पद्यते यत्रेष्टम् । [467|19] आह चात्र । [467|20-467|21] संतानेन समर्थत्वाद्यथाग्निः सर्वभुङ्मतः तथा सर्वविदेष्टव्यो ऽसकृत्सर्वस्य वेदनात् । [467|22] कथमिदं गम्यते । अतीतादिवचनात् । [467|23-467|24] "ये चाभ्यतीताः संबुद्धा ये च बुद्धा अनागताः । यश्च etarhhi संबुद्धो बहूनां शोकनाशन" इति । [468|01] स्कन्धा एव च त्रैयध्विका इष्यन्ते न पुद्गला युष्माभिः । [468|01-468|02] यदि स्कन्धा एव पुद्गलाः कस्मादिदमाह । [468|02-468|03] "भारं च वो भिक्षवो देशयिष्यामि भारादानं च भारनिक्षेपणं च भारहारं ce"ti । [468|03] कस्मादिदं न वक्तव्यं स्यात् । [468|03-468|04] न हि भार एव भारहारो युक्तः । [468|04] किं कारणम् । नह्येवं दृश्यत इति । अवक्तव्यो ऽपि न युक्तः । [468|05] किं कारणम् । न ह्येवं दृश्यते । भारादानस्यापि स्कन्धासंग्रहप्रसङ्गाच्च । [468|06] इत्यर्थमेव भारहारं निर्दिदेश भगवान् । [468|06-468|07] "यो ऽसावायुप्मानेवंनामा यावदेवञ्चिरस्थितिक एवमायुःपर्यन्तः" स एष यथा विज्ञायेत । [468|07-468|08] मान्यथा विज्ञायि नित्यो वा अवक्तव्यं वेति । [468|08-468|09] स्कन्धा एव च स्कन्धानामुपधाताय संवर्तन्ते पूर्वका उत्तरेषामिति भारं च भारहारं च कृत्वोक्ताः । [468|09] उपघातार्थो हि भार इति । [468|10] अस्त्य् एव पुद्गलो यस्माद् उक्तं "नास्ति सत्त्व उपपादुक इति मिथ्यादृष्टिः" / [468|11] कश्चैवम् आह नास्ति सत्त्व उपपादुक इति । [468|11-468|12] सत्त्वस्तु यथा 'स्ति तथा विभक्तो भगवतेति ब्रूमो मानुष्यकसूत्रे । [468|12-468|13] तस्माद् यः परत्रोपपादुकसत्त्वाख्यस्कन्धसंतानापवादं करोति तस्यैषा मिथ्यादृष्टिर् नास्ति सत्त्व उपपादुक इति । [468|14] स्कन्धानाम् उपपादुकत्वात् । [468|14-468|15] अथैषा मिथ्यादृष्टिः पुद्गलापवादिका सती किंप्रहातव्या भवेत् । [468|15] नह्येषा दर्शनभावनाप्रहातव्या युज्यते । पुद्गलस्य सत्त्वेष्वन्तर्भावात् । [468|16] "एकः पुद्गलो लोक उत्पद्यमान उत्पद्यते" इति वचनात् न स्कन्धा इति चेत् । [468|17] न । समुदाये ऽप्येकोपचारादेकतिलैकतण्डुलवत् एकराश्येकवचनवच्च । [468|18] संस्कृत इति वा पुद्गलो वक्तव्य उत्पतीमत्त्वाभ्युपगमात् । [468|18-468|19] न स एवमुत्पद्यते यथा स्कन्धा अपूर्वप्रादुर्भावात् । [468|19] किं तर्हि । स्कन्धान्तरोपादानात् । [468|19-468|20] यथा याज्ञिको जातो वैयाकरणो जात इत्युच्यते विद्योपादानात् । [468|20-468|21] भिक्षुर्जातः परिव्राजको जात इति लिङ्गोपादानात् । [468|21] बुद्धोजातो व्याधितो जात इत्यवस्थान्तरोपादानादिति । [468|22] न प्रतिक्षेपात् सूत्र एव हि प्रतिक्षिप्तं भगवता परमार्थशून्यतायाम् । [468|22-468|23] "इति हिभिक्षवो ऽस्ति कर्मास्ति विपाकः कारकस्तु नोपलभ्यते । [468|23-468|24] य इमांश्च स्कन्धान्निक्षिपति अन्यांश्च स्कन्धान् प्रतिसंदधात्यन्यत्र धर्मसंकेतादिति । [468|24-468|25] फल्गुसूत्रे चोक्तम् "उपादत्त इति फल्गु न वदामीति । [468|25-468|26] तस्मान्नास्ति स्कन्धानां कश्चिदुपादाता नापि निक्षिप्ता । [468|26-469|01] कं च तावद्भवान्याज्ञिकं यावद्वच्या धित मधिमुच्यते । [469|01] दृष्टातं करोति पुद्गलं यदि । सो ऽसिद्धः । अथ चित्तचैत्ताः । न । [469|02] तेषां प्रतिक्षणमपूर्वोत्पत्तिरेव । अथ शरीरम् । तस्यापि तथा । [469|02-469|03] शरीरविद्यालिङ्गवच्च स्कन्धपुद्गलयोरन्यत्वमापद्यते । [469|03] जीर्ण शरीरान्तरमेव ज्याधितं च । [469|03-469|04] प्रतिषिद्धो हि सांख्यीयः परिणामवादः । [469|04] तस्माददृष्टान्ता एते । [469|05-469|06] यदि च स्कन्धानामपूर्वोत्पादो न पुद्गलस्येष्यते सो ऽन्यश्च तेभ्यो नित्यश्च स्फुटं दीपितो भवति । [469|06] पञ्च स्कन्धा एकः पुद्गल इति ब्रूवता कथमन्यत्वं नोच्यते । [469|07] कथं तावत् भूतानि चत्वारि रूपं त्वेकं न च भूतेभ्य्यो ऽन्यद्रूपम् । पाक्षिक एष दोषः । [469|08] कतमस्मिन्पक्ष । भूतमात्रिकपक्षे । [469|08-469|09] तथापि तु यथा भूतमात्रं रूपमेवं स्कन्धमात्रं पुद्गल इत्यभ्युपेतं भवति । [469|09-469|10] यदि स्कन्धमात्रं पुद्गलः कस्मात् भगवता स जीवस्तच्छरीरकन्यो वेति नव्याकृतम् । [469|10] प्रष्टुराशयापेक्षया । [469|10-469|11] स हि जीवद्रव्यमेकमन्तर्व्यापार पुरुषमधिकृत्य पृष्टवान् । [469|11-469|12] स च कस्मिश्चिन्नास्तीति कथमस्यान्यत्वमनन्यत्वं वा व्याक्रियताम् । [469|12] कौर्मस्येव रोम्णो ऽन्तःखरता मृदुता वा । [469|13] एष च ग्रन्थः पूर्वकैरेव निर्मोचितः । [469|13-469|14] स्थाविरो हि नागसेनःकलिङ्गेन राज्ञोपसंक्रम्योक्तः । [469|14-469|15] "पृच्छेयमहं भदन्तम् बहुवोल्लकाश्च श्रवणा भवन्ति । [469|15] यदि यदेव पृच्छेयं तदेव व्याकुर्या इति । पृच्छेत्युक्तः पृष्टवान् । [469|15-469|16] किं नु स जीवस्तच्छरीरमन्यिओ जीवो ऽन्यच्छरीरमिति । [469|16] अव्याकृतमेतदित्यवोचत् स्थविरः । [469|17] स आह । ननु भदन्तः पूर्वमेव प्रतिज्ञां कारितो ना 'न्यद्वच्याकर्तव्यमिति । [469|17-469|18] किमिदमन्यदेवोक्तमव्याकृतमेतदिति । [469|18] स्थविर आह । [469|18-469|19] अहमपि महाराजं पृच्छेयं बहुवोल्लकाश्च राजानो भवन्ति । [469|19] यदि यदेव पृच्छेयं तदेव व्याकुर्या इति । [469|19-469|20] पृच्छेत्युक्तः पृष्टवान् । [469|20-469|21] यस्ते ऽन्तःपुरे आभ्रवृक्षस्तस्य किमम्लानि फलानि आहोस्वित् मधुराणीति । [469|21] नैव ममान्तःपुरे कश्चिदाभ्रवृक्षो ऽस्तीत्याह । [469|21-469|22] ननु मया पूर्वमेव महाराजः प्रतिज्ञां कारितो नान्यद्वच्याकर्तव्यमिति । [469|22] किमिदमन्यदेवोक्तमाभ्र एव नास्तीति । [469|23] स आह कथमसतो वृक्षस्य फलानामम्लतां मधुरतां वा व्याकरोमीति । [469|23-469|24] एवमेव महाराज स एव जीवो नास्ति कुतो ऽस्य शरीरादन्यतामनन्यतां वा व्याकरोमीति । [469|25] कस्मात् भगवता 'पि नोक्तं नास्त्येवेति । प्रष्टुराशयापेक्षया । [469|25-469|27] स हि यस्यापि स्कन्धसंतानस्य जीव इत्याख्या तस्याप्यभावं प्रतीयादिति मिथ्यादृष्टिं पातितः स्यात् । [469|27] प्रतोत्य समुत्पादस्याज्ञानात् । [469|27-470|01] स चतद्देशनाया अक्षमः । [470|01] इतश्चैतदेवं निश्चीयते । [470|01-470|03] यत् भगवतोक्तम् "अस्त्यात्मेत्यानन्द वत्ससगोत्राय परिव्राजकाय प्रश्नं पृष्टो व्याकुर्यां नन्वकल्पं स्याद्वचनाय सर्वधर्मा अनात्मान इति । [470|03-470|05] नास्त्यात्मेत्यानन्द वत्ससगोत्राय परिव्राजकाय प्रश्नं पृष्टो व्याकुर्यां ननु वत्ससगोत्रः परिव्राजकः पूर्वमेव संमूढो भूयस्या मात्रया संमोहमापद्येत अभूत् मे आत्मास मे एतर्हि नास्तीति । [470|05-470|06] अस्त्यात्मेत्यानन्द शाश्वताय परेति । [470|06] नास्त्यात्मेत्यानन्दोच्छेदाय परेतीति विस्तरः । आह चान्न [470|07-470|08] दृष्टिदंष्ट्रावभदं च ब्रंशं चापेक्ष्य कर्मणाम् । देशयन्ति जिना धर्म व्याग्रीपीतापहारवत् ॥ [470|09-470|10] आत्मास्तित्वं ह्युपगतो भिन्नः स्याद्दृष्टिदंष्ट्रया भ्रंशं कुक्शलपोतस्य कुर्यादप्राप्य saüvçtimi"ti । [470|11-470|12] पुनराह असत्त्वाद्भगवान् जीवं तत्त्वान्यत्वेन नावदत् । नास्तीत्यपि च नावोचन्माभूत् प्राज्ञप्तिकोप्यसन् ॥ [470|13-470|14] यत्र हि स्कन्धसंताने शुभाशुभफलास्तिता । जीवाख्या तत्र सा न स्यात् जीवनास्तित्वदेशनात् ॥ [470|15-470|16] प्रज्ञप्तिमात्रं स्कन्धेसु जीव इत्यपिनावदत् । अभव्यः शून्यतां बोद्धुं तदानीं तादृशो जनः ॥ [470|17-470|18] तथा ह्यात्मास्ति नास्तीति पृष्टो वास्त्येव नावदत् । आशयापेक्षाया प्रष्टुः सति त्वस्तीति नाह किम् ॥ [470|19] शाश्वतलोकादीनामप्यवयाकरणं प्रष्टुराशयापेक्षया । [470|19-470|20] यदि हि तावदात्मा लोक इष्टः स्यात्तस्याभावादयुक्तं चतुर्धा व्याकरणम् । [470|20-471|01] अथ सर्व एव संसारो लोकस्तस्याप्ययुक्तम् । [471|01] शाश्वते लोके न कस्यचित् परिनिर्वाणं प्राप्नुयात् । शाश्वते लोके न कस्यचित् परिनिर्वाणं प्राप्नुयात् । [471|02] अशाश्वते सर्वेपामुच्छेदः प्राप्नुयात् । [471|02-471|03] उभयथात्वे नियमत एकेषां परिनिर्वाणं प्राप्नुयात् एकेषां न । [471|03] अनुभयथात्वे नैव परिनिर्वाणं नापरिनिर्वाणं प्राप्नुयात् । [471|04-471|05] अतो मार्गधीनत्वात् परिनिर्वाणस्य चतुर्धापि नियमो न व्याक्रियते निर्ग्रन्थ4रावकचटकवत् । [471|05] अत एवान्तवान् लोक इति चतुष्काव्याकरणम् । तुल्यार्थो ह्येष चतुष्कः । [471|06-471|07] तथाहि मुक्तिकः परिव्राजक एव चतुष्कं पृष्ट्वा पुनः पृष्टवान् किं नु सर्वो लोको ऽनेन मार्गेण निर्यात्याहोस्विदेकदेशो lokasye"ti । [471|07-471|09] स्थविर आनन्द आह "यमेव त्वं मुक्तिक तत्प्रथमतो भगवन्तं प्रश्नं पृष्टवांस्तमे वैतर्हि पृच्छस्यनेन paryàyeõe"ti सर्वम् । [471|09-471|10] भवति तथागतः परं मरनादित्यपि चतुष्कः प्रष्टुराशयापेक्षया न व्याकृतः । [471|10] स हि मुक्त्वामानं तथागतं कृत्वा पृष्टवान् । [471|11-471|12] पौद्गलिकस्तु पर्यनुयोज्यः किं कारणं भगवान् जीवन्तं पुद्गलमस्तीति व्याकरोति परं मरणान्न व्याकरोतीति । [471|12] शाश्वत दोषप्रसङ्गः । [471|13-471|14] इदं तर्हि कस्माद्वच्याकरोति "भविष्यसि त्वं मैत्रेयानागते ऽध्वनि तथागतो ऽर्हन् संयक्संबुद्ध" इति । [471|14-471|15] कस्माच्च श्रावकमभ्यतीतं कालगतमुपपत्तौ व्याकरोत्यमुको ऽमुत्रोपपन्न इति । [471|15] एवमपि हि शाश्वतत्वप्रसङ्गः । [471|15-471|17] यदि च भगवान् पूर्वं पुद्गलं दृष्ट्वा परिनिर्वृतं पुनः न पश्यत्यज्ञानान्न व्यकरोतीति सर्वज्ञत्वं शास्तुरुत्पादितं भवति न वा सो ऽस्तीत्यभ्युपगन्तव्यम् । [471|17-471|18] अथ पश्यत्यनुच्यमानो ऽप्यसावस्ति शाश्वतश्चेति सिद्धं भवति । [471|18] अर्थतदपि न वक्तव्यं पश्यति वा नवेति । [471|18-471|19] एवं तर्हि इदमपि शनैः शनैरवक्तव्यं क्रियतां सर्वज्ञो वा न वा भगवान्न वेति । [471|19-471|20] अस्त्येव पुद्गलो यस्मात्सत्यतः स्थितितो नास्ति मे आत्मेति दृष्टिस्थानमुक्तम् । [471|20-471|21] अस्तीत्यपि दृष्टिस्थानमुक्तम् । [471|21] तस्मादज्ञापकमेतत् । [471|21-471|22] उभयमपि त्वेतदन्तग्राहदृष्टि शाश्वतोच्छेददृष्टिसंगृहीतमित्याभिधर्मिकाः । [471|22] तथैव च युक्तम् । [471|22-471|23] "अस्त्यात्मेत्यानन्द शाश्वताय परैति नास्त्यात्मेत्यानन्दोच्छेदाय paraitã"ti वात्स्यसूत्रे वचनात् । [471|24] यदि तर्हि पुद्गलो नास्ति क एष संसरति । [471|24-471|25] नहि संसार एष संसरतीति युक्तम् । [471|25-472|01] उक्तं च भगवता "अविद्यानिवरणानां सत्त्वनां संधावतां saüsaratàmi"ti । [472|01] अथ पुद्गलः कथं संसरति । [472|01-472|02] स्कन्धान्तरत्यागोपादानात् । [472|02] उक्तोत्तर एष पक्षः । [472|02-472|03] यथातु क्षणिको ऽग्निः संतत्या संसरतीत्युच्यते तथा सत्त्वाख्यः स्क्न्धसमुदायस्तृष्णोपादानः संसरतीत्युच्यते । [472|03-472|05] यदि स्कन्धामात्रमिदं कस्मादाह भगवान् "ग्रहमेव स तेन कालेन तेन समयेन सुनेत्रो नाम शास्ता 'bhåvami"ti । [472|05] कस्मान्न वक्तव्यं स्यात् । अन्यत्वात् स्कन्धानाम् । [472|05-472|06] अथ किं पुद्गलः । [472|06] स एवासौ । शाश्वतो हि स्यात् । [472|06-472|07] तस्मादहमेव स इत्येकसंतानतां दर्शयति । [472|07] यथा स एवाग्निर्दहन्नागत इति । [472|07-472|08] यदि चात्मा भवेत्त्थागता एव सुव्यक्तं पश्येयुः । [472|08] पश्यतां चात्मग्राहो दृढतरः स्यादात्मस्नेहश्च । [472|08-472|09] "आत्मनि च सत्यात्मीयं bhavatã"ti सूत्रे वचनादात्मग्राहो ऽप्येषां स्कन्धेष्वधिकं प्रवर्तेत । [472|09-472|10] सैषा स्यात्सत्कायदृष्टि । [472|10] आत्मीयदृष्टौ च सत्यामात्मीयस्नेहः । [472|10-472|11] एवमेषां दृढतरात्मात्मीयस्नेहपरिसादितवन्धनानां मोक्षो दूरतरीभवेत् । [472|11-472|12] अथ मतं नैवात्मनि प्रवर्तते स्नेह इति । [472|12-472|13] तत् क इदानीमेष योगो यदनात्मन्यात्मधिमोक्षात् स्नेह उत्पद्यते आत्मन्येव तु नोत्पद्यते । [472|13-472|14] तस्मात् दृष्टच्यर्वुदमेतस्मिन् शासने उत्पन्नं य एष एकेषां पुद्गलग्राह एकेषां सर्वनास्तिताग्राहः । [472|14-472|15] ये ऽपि च द्रव्यान्तरमेवात्मानं मन्यन्ते तीर्थकारास्तेपामेव मोक्षाभावदोषो निष्कम्पः । [472|16-472|17] यदि तर्हि सर्वथापि नास्त्यात्मा कथं क्षणिकेषु चित्तेषु चिरानुभूतस्यार्थस्य स्मरणं भवति प्रत्यभिज्ञानं वा । [472|17-472|18] स्मृतिविषयसंज्ञान्वयाच्चित्तविशेषात् । [472|18] कीदृशाच्चित्तविशेषात् यतो ऽनन्तरं स्मृतिर्भवति । [472|18-472|19] तदाभोगसदृशसम्वन्धिसंज्ञादिमतो ऽनुपहत प्रभावादाश्रयविशेषशोकव्याक्षेपादिभिः । [472|20-472|21] तादृशो ऽपि ह्यतदन्वयश्चित्तविशेषो न समर्थः तां स्मृतिं भवयितुं तदन्वयो ऽपि चान्यादृशो न समर्थस्तां स्मृतिं भवयितुम् । [472|21-472|22] लभयथा तु समर्थ इत्येवं स्मृतिर्भवत्यन्यस्यां सामर्थ्यादर्शनात् । [472|22] कथमिदानीमन्येन चेतसा दृष्टमन्यत्स्मरति । [472|22-472|23] एवं हि देवदत्तचेतसा दृष्टं यज्ञदत्तचेतः स्मरेत् । [472|23] नासम्बन्धात् । [472|23-472|24] न हि तयोः संबन्धो ऽस्ति अकार्य कारणभावाद्यथैकसंतानिकयोः । [472|24-472|25] न च ब्रूमो ऽन्येन चेतसा दृष्टमन्यत्स्मरतीति । [472|25] अपि तु दर्शनचित्तात्स्मृतिचित्तमन्यदुत्पद्यते । [472|25-472|26] संततिपरिणत्या यथोक्तमिति क एवं सति दोषः । [472|26] स्मरणादेव च प्रत्यभिज्ञानं भवति । [472|27] असत्यात्मनिक एष स्मरति । स्मरतीति को ऽर्थः । स्मृत्या विषयं गृह्लाति । [472|28] किं तद्ग्रहणमन्यत्स्मरणात् । स्मृतिं तर्हि कः करोति । [472|28-473|01] उक्तः स यस्तां करोति स्मृतिहेतुचित्तविशेषः । [473|01] यत्तर्हि चैत्रः स्मरतीत्युच्यते । [473|01-473|02] ततो चैत्राख्यात्संतानात्तां भवन्तीं दृष्ट्वोच्यते चैत्रः स्मरतीति । [473|02-473|03] असत्यात्मनि कस्येवं स्मृतिः । [473|03] किंअर्थैषा षष्ठी । स्वाम्यर्था । यथा कस्य कः स्वामी । यथा गोश्चैत्रः । [473|04] कथमसौ तस्याः स्वामी । तदाधीनो हि तस्या वाहदोहादिषु विनियोगः । [473|04-473|05] क्व च पुनः स्मृतिर्विनियोक्तव्या व एवं तस्याः स्वामी मृग्यते । [473|05] स्मर्तव्ये ऽर्थे । [473|05-473|06] किमर्थ विनियोक्तव्या । [473|06] स्मरणार्थम् । अहो सूक्तानि सुखैधितानाम् । [473|06-473|07] सैव हि नाम तदर्थं विनियोक्तव्येति । [473|07] कथं च विनियोक्तव्या । उत्पादनत अहोस्वित्संप्रेषणतः । [473|08] स्मृतिगत्ययोगादुत्पादनतः । हेतुरेव तर्हि स्वामी प्राप्नोति फलमेव च स्वम् । [473|09] यस्माद्धेतोराधिपत्यं फले फलेन च तद्वान् हेतुरिति । [473|09-473|10] यो ह्येव हेतुः स्मृतेस्तस्यैवासौ । [473|10-473|12] यश्चापि स चैत्राभिधानः संस्कारसमूहसंतान एकतो गृहीत्वा गवाख्यस्वामीत्युच्यते स चापि तस्य देशान्तरविकारोत्पत्तौ कारणभावं चेतसि कृत्वा न तु खलु कश्चिदेकश्चैत्रो नामास्ति न चापि गौः । [473|12-473|13] तस्मात्तत्रापि न हेतुभावं व्यतीत्यास्ति स्वामिह्बावः । [473|13] एवं को विजानाति कस्य विज्ञानमित्येवमादिषु वक्तव्यम् । [473|14] तस्य हेतुरिन्द्रियार्थमनस्कारा यथायोगमित्येष विशेषः । [473|15] यो ऽप्याह भावस्य भवित्रपेक्षत्वात् सर्वो हि भावो भवितारमपेक्षते । [473|15-473|16] यथा देवदत्तो गच्छतीत्यत्र गतिर्भावो गन्तारं देवदत्तमपेक्षते । [473|16] तथा विज्ञानं भावः । [473|17] तस्माद्यो विजानाति तेन भवितव्यमिति । स वक्तव्यः । [473|18] को ऽयं देवदत्त इति । यद्यात्मा स एव साध्यः । अथ व्यवहारपुरुषः । [473|18-473|19] सो ऽपि न कश्चिदेकः संस्कारा हि त एवंनामानः । [473|19-473|20] तत्र यथा देवदत्तो गच्छति यथा विजानाति । [473|20] कथं च देवदत्तो गच्छति । [473|20-473|22] क्षणिका हिसंस्कारा अभिन्नसंताना देवदत्त इति बालैरेकसत्त्वपिण्डग्रहेणाधिमुक्ताः स्वस्य संतानस्य देशान्तरे कारणं भवन्त उच्यन्ते गच्छति देवदत्त इति । [473|22] सा च देशान्तरोपत्तिर्गतिरित । [473|22-473|23] ज्वालाशब्दसंतानयोर्गच्छतिगमनाभिधानवत् । [473|23-473|24] त एव च पुनर्विज्ञानस्य कारणं भवन्त उच्यन्ते जानाति देवदत्त इति । [473|24] आर्यैरपि तेषां संज्ञया तथोच्यन्ते व्यवहारार्थम् । [473|25] यत्तर्हि "विज्ञानं vijànàtã"ti सूत्र उक्तं किं तत्र विज्ञानं करोति । [473|25-473|26] न किञ्चित्करोति । [473|26] यथा तु कार्यं कारणमनुविधीयत इत्युच्यते । [473|26-473|27] सादृश्येनात्मलाभादकुर्वदपि किञ्चित् । [473|27] एवं विज्ञानमपि विजानातीत्युच्यते । [473|27-474|01] सादृश्येनात्मलाभादकुर्वदपि किञ्चित् । [474|01] किं पुनरस्य सादृश्यम् । तदाकारता । [474|01-474|02] अत एव तदिन्द्रियादप्युत्पन्नं विषयं विजानातीत्युच्यते नेन्द्रियम् । [474|02-474|03] अथवा तथा 'त्रापि विज्ञानसंतानस्य विज्ञाने कारणभावाद्विज्ञानं विजानातीति वचनान्निर्दोषं कारणे दर्तृशब्दनिर्देशात् । [474|04] घण्टा रौतीति यद्वत् । [474|04-474|05] अपि खलु यथा प्रदीपो गच्छति तथा विज्ञानं विजानातीति । [474|05] कथं च प्रदीपो गच्छति । [474|05-474|06] प्रदीप इत्यर्चिषां संतान उपचर्यते । [474|06] स देशान्तरेषूत्पद्यमानस्तं देशं गच्छतीत्युच्यते । [474|06-474|07] एवं विज्ञानमपि चित्तानां संतान उपचर्यते । [474|07] तद्विषयान्तरेषूत्पद्यमानं तं विषयं विजानातीत्युच्यते । [474|08-474|09] यथा चाभिजायते तिष्ठति रूपमित्यत्र भवितुर्भावादनर्थन्तरत्वमेवं विज्ञानस्यापि स्यात् । [474|09-474|10] यदि विज्ञानाद्विज्ञानमुत्पद्यते नात्मानः कस्मान्न नित्यं तादृशमेवोत्पद्यते न च क्रमनियमेनाङ्कुरकाण्डपत्रदिवत् । [474|10] स्थित्यन्यथात्वस्य संस्कृत्लक्षणत्वात् । [474|11] एष हि संस्कृतस्य स्वभावो यदवश्यं प्रबन्धस्यान्यथात्वं भवति । [474|11-474|13] अन्यथा हि निकामध्यानसमाहितानां सदृशकायचित्तोत्पत्तौ प्रथमक्षणनिंर्विशेषत्वात् पश्चादपि न स्यात् स्वयं व्युत्थानम् । [474|13] क्रमो ऽपि हि चित्तानां नियत एव । [474|13-474|14] यतो नूत्पत्तव्यं तत एव तस्योत्पादात् । [474|14] तुल्याकारमपि हि किञ्चिदुत्पादने समर्थं भवति । [474|14-474|15] गोत्रविशेषात् । [474|15-474|17] यद्यथा स्त्रीचित्तानन्तरं यदि तत्कायविदूषणाचित्तमुत्पन्नं भवति तत्पतिपुत्रादिचित्तं वा पुनश्च पश्चात्संततिपरिणत्या स्त्रीचित्तमुत्पद्यते तत् समर्थ भवति तत्कायविदूषणाचित्तोत्पादने तत्पतिपुत्रादिचित्तोत्पादने वा । [474|17] तद्गोत्रत्वात् । [474|18] अन्यथा न समर्थम् । [474|18-474|19] अथ पुनः पर्यायेण स्त्रीचित्ताद्वहुविधं चित्तमुत्पन्नं वहुतर मासन्नतरं वा तदेवोत्पद्यते । [474|19] तद्भावनाया वलीयस्त्वात् । [474|20] अन्यत्र तत्कालिकात्कायबाह्यप्रत्ययविशेषात् । [474|20-474|21] सैव बलीयसी भावना कस्मान्नित्यं न फलति । [474|21-474|22] स्थित्यन्यथात्वस्य संस्कृतलक्षणत्वात् तस्य चान्यथात्वस्यान्यभावनाफलोत्पत्तावानुगुण्यात् । [474|22] एतद्धि सर्वचित्तप्रकारेषु दिङ्मात्रम् । [474|22-474|23] निरन्तरकारणज्ञाने तु बुद्धानां प्रभुत्वम् ॥ [474|23] एवं ह्याहुः । [474|24-474|25] सर्वाकारकारणमेकस्य मयूरचन्द्रकस्यापि । नासर्वज्ञैर्ज्ञेयं सर्वज्ञबलं हि tajj¤ànami"ti ॥ [474|26] प्रागेवारुपिणां चित्तभेदानाम् । [475|01-475|03] य एव त्वयमेकीयस्तीर्थिक आत्मप्रभवां चित्तोत्पत्तिं मन्यते तस्यैवेदं स्फुटं चोद्यमापद्यते कस्मान्न नित्यं तादृशमेवोत्पद्यते न च क्रमनियमेनाङ्कुरकाण्डपत्रादिवदिति । [475|03] मनःसंयोगविशेषापेक्षत्वादिति चेत् । न । अन्यसंयोगासिद्धेः । [475|04-475|05] संयोगिनोस्तु परिच्छिन्नत्वादप्राप्तिपूर्विका प्राप्तिः सम्योग इति लक्षणव्याख्यानाच्चात्मानः परिच्छेदप्रसङ्गः । [475|05-475|06] ततो मनःसम्चारादात्मनः संचारप्रसङ्गो विरागस्य वा । [475|06] प्रदेशसंयोग इति चेत् । न । तस्यैव तत्प्रदेशत्वायोगात् । [475|06-475|08] अस्तु वा संयोगस्तथापि नित्यमविशिष्टे मनसि कथं संयोगविशेषः । [475|08] बुद्धिविशेषापेक्ष इति चेत् । [475|08-475|09] स एव परिचोद्यते कथं बुद्धिविशेष इति । [475|09] संस्कारविशेषापेक्षादात्ममनः संयोगादिति चेत् । [475|09-475|10] चित्तादेवास्तु संस्कारविशेषापेक्षत्वात् । [475|10-475|11] नहि किञ्चिदात्मनः उपलभ्यते सामर्थ्मौषध कार्यसिद्धाविव कुहकवैद्यफुःस्वाहानाम् । [475|11] सत्यात्मनि तयोः संयोग इति चेत् । [475|12] वाङ्मात्रम् । आश्रयः स इति चेत् । यथा कः कस्याश्रयः । [475|12-475|13] न हि ते चित्रवदरादिवदाधार्ये नापि स कुडच्यकुण्डादिवदाधारो युक्तः । [475|13-475|14] प्रतिघातियुतदोषात् नैव स एवमाश्रयः । [475|14] कथं तर्हि । यथा गन्धादीनां पृथिवीति चेत् । [475|14-475|15] अतिपरितोषिताः स्मः । [475|15] इदमेव हि नः प्रत्यायकं नास्त्यात्मेति । [475|15-475|16] यथा न गन्धादिभ्यो ऽन्या पृथिवीति । [475|16] को हि स गन्धादिभ्यो ऽन्यां पृथिवीं निर्धारयति । [475|16-475|17] व्यपदेशस्तु पृथिव्या गन्धादय इति विशेषणार्थम् । [475|17-475|18] ते ह्येव तदाख्या गन्धादयो यथा प्रतीयेरन्नान्य इति । [475|18] काष्ठप्रतिमायां शरीरव्यपदेशवत् । [475|18-475|19] सत्यपि च संस्कारविशेषापेक्षत्वे कस्मान्न युगपत्सर्वज्ञानोत्पत्तिः । [475|19] यो हि बलिष्ठस्तेनान्येषां प्रतिवन्धः । [475|20] स एव वलिष्ठः कस्मान्नित्यं न फलति । यो ऽस्य न्यायः सो ऽस्तु भावनायाः । [475|21] आत्मा तु निरर्थकः कल्प्यते । [475|22] अवश्यमात्माभ्युपगन्तव्यः । [475|22-475|23] स्मृत्यादीनां गुणपदार्थत्वात् तस्य चार्थादवश्यं द्रव्याश्रितत्वात् तेषां चान्याश्रयायोगादिति चेत् । [476|01] न । न ह्येषां गुणपदार्थत्वं सिद्धम् । सर्वमेव नो विद्यमानं द्रव्य । [476|01-476|02] "षट् द्रव्याणि ÷ràmaõyaphalànã"ti वचनात् । [476|02] नाप्येषां द्रव्याश्रितत्वं सिद्धम् । [476|02-476|03] परीक्षितो ह्याश्रयार्थः । [476|03] तस्माद्यत्किञ्चिदेव तत् । [476|04] आत्मन्यसति किमर्थः कर्मारम्भः । [476|04-476|05] अहं सुखी स्यामहं दुःखी न स्यामित्येवमर्थः । [476|05] को ऽसावहं नाम यद्विषयिओ ऽयमहङ्कारः । स्कन्धविषयः । कथं ज्ञायते । [476|06] तेषु स्नेहात् । गौरादिबुद्धिभिः सामानाधिकरण्यात्तु । [476|06-476|08] गौरो ऽहमहं श्यामः स्थूलो ऽहमहं कृशः जीर्णो ऽहमहं युवेति गौरादिबुद्धिभिः सामानाधिकरणो ऽयमहङ्कारो दृश्यते । [476|08] न चात्मन एते प्रकारा दृश्यन्ते । तस्मादपि स्कन्धेष्वयमिति गम्यते । [476|09-476|10] आत्मन उपकारके ऽपि शरीर आत्मोपचारो यथा य एवायं स एवाहं स एवायं मे बृत्य इति भवत्युपकारके ऽपि आत्मोपचारो नत्वहङ्कारः । [476|10-476|11] सति शरीरालम्बनत्वे परशरीरालम्वनो ऽपि कस्मान्न भवति । [476|11] असंवन्धात् । [476|11-476|12] येनैव हि सहास्य संवन्धः कायेन चित्तेन वा यत्रैवायमहङ्कार उत्पद्यते नान्वत्र । [476|12-476|13] अनादौ संसार्र एवमभ्यासात् । [476|13] कश्च संबन्धः । कार्यकारणभावः । [476|13-476|14] यद्यात्मा नास्ति कस्यायमहङ्कारः । [476|14] इदं पुनस्तदेआयातं "किमर्थैषा षष्ठीति । [476|14-476|15] यावद्य एवास्य hetustasyaivàyami"ti / [476|15] कश्चान्यो हेतुः । [476|15-476|16] पूर्वाहङ्कारपरिभावितं स्वसंततिविषयं सावद्यं चित्तम् । [476|16] असत्यात्मनि क एष सुखितो दुःखितो वा । [476|16-476|17] यस्मिन्नाश्रये सुखमुत्पन्नं दुःखं वा । [476|17] यथा पुष्पितो वृक्षः फलितं वनमिति । [476|17-476|18] कः पुनरनयोराश्रयः । [476|18] षडायतनम् । यथा कृत्वा तथोक्तम् । [476|19] असत्यात्मनि क एषां कर्मणां कर्ता कश्च फलानां भोक्ता भवति । [476|19-476|20] कर्तेति क एष वाह्यर्थः । [476|20] करोतीति कर्ता । भुङ्क्त इति भोक्ता । पर्याय उच्यते नार्थः । [476|21] "स्वतन्त्रः karte"ti कर्तृ लक्षणमाचक्षते लाक्षणिकाः । [476|21-476|22] अस्ति पुनः क्वचिदेव कार्ये कस्यचित् स्वातन्त्र्यम् । [476|22] लोके दृष्टं देवदत्तस्य स्नानासनगमनादौ । [476|22-476|23] कः पुनर्भवान् देवदत्तमुदाहरति । [476|23] यद्यात्मानं स एव साध्यः । अथ पञ्चस्कन्धकं स एव् कर्ता । [476|24] त्रिविधं चेदं कर्म कायवाङ्मनस्कर्म । [476|24-476|25] तत्र कायकर्मणि तावत् कायस्य चित्तपरतन्त्रा वृत्तिः । [476|25-476|26] चित्तस्यापि काये स्वकारणपरतन्त्रा वृत्तिस्तस्याप्येवमिति नास्ति कस्यचित् स्वातन्त्र्यम् । [476|26] प्रत्ययपरतन्त्रा हि सर्वे भावाः प्रवर्तन्ते । [476|26-476|27] आत्मनो ऽपि च निरपेक्षस्याकारणत्वाभ्युपगमात्र स्वातन्त्र्यं सिध्यति । [476|28] तस्मान्नैवंलक्षणम् उपलभ्यते कश्चित्कर्ता । [476|28-477|01] यत्तु यस्य प्रधानं कारणं तत्त्स्य कर्तेत्युच्यते । [477|01] न च आत्मनः क्वचिदपि कारणत्वं दृश्यते । [477|01-477|02] तस्मात्स एवमपि न कर्ता युज्यते । [477|02-477|03] स्मृतिजो हि च्छन्दः च्छन्दजो वितर्को वितर्कात्प्रयत्नः प्रयत्नाद्वायुस्ततः कर्मेति किमत्रात्मा कुरुते । [477|03-477|04] फलस्यापिच क उपभोगो यमयमात्मा कुर्वन्नुपभोक्ता कल्प्यते । [477|04] उपलभिरिति चेत् । नात्मनः उपलब्धौ सामर्थ्यं विज्ञाने प्रतिपेधात् । [477|05] असत्यात्मनि कस्मादसत्त्वाधिष्ठानः पापपुण्योपचयो न भवति । [477|05-477|06] वेदनाद्यनाश्रयत्वात् तदाश्रयश्च षडायतनं नात्मा यथा तथोक्तम् । [477|07] कथमसत्यात्मनि वेनष्टात्कर्मण आयत्यां फलोत्पत्तिः । [477|07-477|08] आत्मन्यपि सति कथं विनष्टात् कर्मण आयत्यां फलोत्पत्तिः । [477|08] तदाश्रिताद्धर्माधर्मात् । [477|08-477|09] यथा कःकिमाश्रित इत्युक्तोत्तरैषा वाचो युक्तिः । [477|09] तस्मादनाश्रितादेव धर्माधर्मात् भवतु । [477|09-477|10] नैव तु वयं विनष्टात् कर्मण आयत्यां फलोत्पत्तिं ब्रूमः । [477|10] किं तर्हि । [477|10-477|11] तत्संततिपरिणामविशेषाद्वीजफलवत् । [477|11] यथा वीजात्फलमुत्पद्यत इत्युच्यते । [477|11-477|12] न च तद्विनष्टाद्वीजादुत्पद्यते । [477|12] नाप्यनन्तरमेव । किं तर्हि । [477|12-477|13] तत्संततिपरिणामविशेषादङ्कुरकाण्डपत्रादिक्रमनिष्पन्नात् पुष्पावसानात् । [477|13-477|14] तत् पुनः पुष्पान्निष्पन्नं कस्मात्तस्य वीजस्य फलमित्युच्यते । [477|14] तदाहितं हि तत् परयापुष्पे सामर्थ्यम् । [477|14-477|15] यदि हि तत्पूर्विकान्नभविष्यत् तत्तादृशस्य फलस्योतोपत्तौ न समर्थमभविष्यत् । [477|15-477|16] एवं कर्मणः फलमुत्पद्यत इत्युच्यते । [477|16] न च तद्विनिष्टात्कर्मण उत्पद्यते नाप्यनन्तरमेव । [477|17] किं तर्हि । तत्संततिपरिणामविशेषात् । [477|17-477|18] का पुनः संततिः कः परिणामः को विशेषः । [477|18-477|19] यः कर्मपूर्व उत्तरोत्तरचित्तप्रवसः सा संततिस्तस्या अन्यथोत्पत्तिः परिणामः । [477|19-477|20] स पुनर्थो ऽन्तरं फलोत्पादनसमर्थः सो ऽन्तपरिणामविशिष्टत्वात् परिणमविशेषः । [477|20] तद्याथा सोपादानं मरणचित्तं पुनर्भवस्य । [477|20-477|21] त्रिविधकर्मपूर्वकत्वे ऽपि यत्कर्म गुरु वा भवत्यासन्नमभ्यस्तं वा यत्कृतं सामर्थ्यं द्योत्यते नत्वन्यस्य । [477|22] आह च [477|23-477|24] "यत् गुरु यच्चासन्नं यच्चाभ्यस्तं कृतं च यत् । पूर्वं पूर्वं पूर्वं वीपच्यते कर्मसंसारे" ॥ [477|25] तत्र विपाकहेत्वाहितं तु विपाकफलदानसामर्थ्यं विपाकं दत्त्वा विनिवर्तते । [477|25-477|26] सभागहेत्वाहितं तु निष्यन्दफलदानसामर्थ्यं क्लिष्टानां प्रतिपक्षोदयाद्विनिवर्तते । [477|27] अक्लिष्टानां चित्तसंतानात्यन्तविनिवृत्तेर्यदा परिनिर्वाति । [478|01] अथ कस्माद्विपाकाद्विपाकान्तरं नोत्पद्यते वीजफलादिव फलान्तरम् । [478|01-478|02] न तावत् दृष्टान्तेन सर्वं समानं भवति । [478|02] तत्रापि तु न फलादेव पुनः फलान्तरमुत्पद्यते । [478|02-478|03] किं तर्हि । [478|03] विक्लित्तिविशेषजाद्विकारविशेषात् । [478|03-478|04] यो हि तत्र भूतप्रकाराङ्कुरं निर्वर्तयति स तस्य वीजं नान्यः । [478|04-478|05] भाविन्या तु संज्ञाया सादृश्याद्वा पूर्वको ऽपि संतानो बीजमित्याख्यायते । [478|05-478|07] एवमिहापि तस्माद्विपाकाद्यदि सदसद्धर्मश्रवणा दिप्रत्ययविशेषजः कुशलसास्रवो ऽकुशलो वा चित्तविकार उत्पद्यते तस्मात्पुनर्विकारान्तरमुत्पद्यते नान्यथेति समानमेतत् । [478|07] अथवा पुनरेतदेवं विज्ञातव्यम् । [478|07-478|09] यथा लाक्षारसरञ्जितात् मातुलुङ्गपुष्पात्संततिपरिणामविशेषजः फले रक्तः केशर उपजायते न च तस्मात् पुनरन्यः एवं कर्मजाद्विपाकात् न पुनर्विपाकान्तरमिति । [478|09-478|10] यथास्थूलमिदमस्मद्बुद्धिगम्यं दर्शितम् । [478|10-478|11] नानाविधशक्तिभिन्नैस्तु कर्मभिरधिवासिताः संततय एतामवस्थां गता ईदृशं फलमभिनिवर्तयन्तीति बुद्धानामेव विषयः । [478|11] आह खल्वपि [478|12-478|13] "कर्म तद्भावनां तस्या वृत्तिलाभं ततः फलम् । नियमेन प्रजानाति बुद्धादन्यिओ न सर्वथा ॥ [478|14-478|17] इत्येतां सुविहितहेतुमार्गशुद्धां बुद्धानां प्रवचनधर्मतां निशम्य । अन्धानां विविधकुदृष्टिचेष्टितानां तीर्थ्यानां मतमपविध्य यान्त्यनन्धाः ॥ [478|18-478|21] इमं हि निर्वाणपुरैकवर्तिनीं तथागतादित्यवचों 'शुभास्वतीम् । निरात्मतामार्यसहस्रवाहितां न मन्दचक्षुर्विवृतामपीक्षते ॥ [478|22-478|23] इति दिङ्मात्रमेवेदमुपदिष्टं सुमेधसाम् । ब्रणदेशोविषस्येव स्वसामर्थ्यविसर्पण इति । [479|01-479|02] पुद्गलकोशमभिधर्मकोशभाष्यं समाप्तमिति । कृतिरियमाचार्यवसुबन्धुपादानामिति ॥ [479|03-479|04] ये धर्महेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् । तेषां च यो निरोध एवंवादी महाश्रमणः ॥ ===================================================================== [479|05-479|06] देवधर्मो ऽयं प्रवरमहायान सकलतथागतशासनधूर्द्धरस्य उत्तरापथिकपण्डितस्थविरश्रीलामावाकस्य यदत्र पुण्यमित्यादि । [479|07] ॥ शुभमस्तु ॥ =====================================================================