Vimalamitra(?): Abhidharmadipa, Karikas only! Based on the edition by P.S. Jaini: AbhidharmadÅpa with VibhëÃprabhÃv­tti, Patna 1959 (Tibetan Sanskrit Works Series, 4). KÃrikÃs extracted from the commented version (see separate GRETIL file). Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. Sandhi rules are not observed where the KÃrikà line was split up in the commented version! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ yo दुःखहेतुव्युपशान्तिमार्गं प्रदर्शयामास नरामरेभ्यः । तं सत्पथज्ञं प्रणिपत्य बुद्धं शास्त्रं करिष्याम्यभिधर्मदीपम् ॥ अभिध्-d_1 ॥ सत्त्वाद्यनन्यथाभावे व्यक्ताभावः प्रसज्यते । तद्विकाराद्विकारित्वं प्रकृतेस्तदभेदतः ॥ अभिध्-d_2 ॥ न कर्म स्वकतोत्सर्गात् ज्ञव्यक्तात्मकता मलाः । प्राक्पक्षे मुक्त्यभावश्च द्वितीये ऽन्ये ऽप्युपप्लवाः ॥ अभिध्-d_3 ॥ रूपस्कन्धो हि नेत्राद्या दशायतनधातवः । धर्मसंज्ञे त्रयस्कन्धाः साविज्ञप्तिर्ध्रुवत्रयाः ॥ अभिध्-d_4 ॥ मनःसंज्ञकमन्यो ऽपि सप्तविज्ञानधातवः । आयद्वारं ह्यायतनं धातुर्गोत्रं निरुच्यते ॥ अभिध्-d_5 ॥ योगरूप्यानुकूल्यादेर्द्वादशायतनीं मुनिः । बुद्ध्याद्येकत्वधीहान्यै dhÃtÆæÓcëÂÃdaÓoktavÃn // अभिध्-d_6 ॥ षण्णामन्यो न्यतन्त्रत्वात्कारणं यद्धि तन्मनः । रूप्यरूपाश्रयास्तित्वात्पञ्चानां रूप्युदाहृतः ॥ अभिध्-d_7 ॥ स्कन्धायतनधातूनां स्वात्मना संग्रहः स्मृतः । स्वात्मना नित्यमवियोगात् समत्वं चित्तचैतसाम् ॥ अभिध्-d_8 ॥ तदाख्या ये ऽन्यसूत्रोक्तास्तेषामेष्वेव संग्रहम् । ब्रूयाच्छास्त्रनयाभिज्ञो बुद्ध्यापेक्ष्य स्वलक्षणम् ॥ अभिध्-d_9 ॥ अन्योन्यसंग्रहो ज्ञेयः स्कन्धादीनां यथायथम् । नाध्वस्वपतनादिभ्यो नित्यानां स्कन्धसंग्रहः ॥ अभिध्-d_10 ॥ धर्मस्कन्धसहस्त्राणामशीतेरपि संग्रहः । ज्ञेयो ऽवतरणेष्वेव तैः सन्मार्गावतारणात् ॥ अभिध्-d_11 ॥ धर्मस्कन्धप्रमाणं तु सत्यादेरेकशः कथा । तत्सतत्त्वं तु केषाञ्चिद्वाङ्नामापीष्यते परैः ॥ अभिध्-d_12 ॥ सत्त्वप्रज्ञप्त्युपादानं मौलं षड्धातवो मताः । प्रोक्तास्तद्भेदतो यस्मादस्मिमानो निवर्तते ॥ अभिध्-d_13 ॥ क्लिष्टमेव हि विज्ञानं द्रष्टव्यं जन्मनि श्रयात् । खधातुः पृथगाकाशाद्रूपायतनसंग्रहात् ॥ अभिध्-d_14 ॥ नभः खलु नभो धातोरासन्नो हेतुरेष तु । भूतानां तानि तज्जस्य रूपस्यैतत्तु चेतसः ॥ अभिध्-d_15 ॥ प्रत्यक्षवृत्तिर्यत्तत्प्रागप्राप्तग्राह्यतो ऽपि यत् । ततो ऽपि यद्दवीयो ऽर्थं पटिष्ठमितरादपि ॥ अभिध्-d_16 ॥ सनिदर्शन आद्यार्थः मूर्ताः सप्रतिघा दश । अन्यत्र रूपशब्दाभ्यां त एवाव्याकृता मताः ॥ अभिध्-d_17 ॥ शेषास्त्रिधा इह सर्वे ऽपि रूपधातौ चतुर्दश । रसगन्धौ सविज्ञानौ धातू हित्वा त्रयोन्तिमाः ॥ अभिध्-d_18 ॥ सास्रवानास्त्रवा अन्त्यास्त्रयः शेषास्तु सास्रवाः । सालम्बप्रथमाः पञ्च सोपचारास्त्रयस्त्रिधा ॥ अभिध्-d_19 ॥ निर्विकल्पगुणस्वार्थाः अस्मारादनिरूपणात् । मनोभौमी स्मृतिः पूर्वो द्वितीयो धीर्निरूपिका ॥ अभिध्-d_20 ॥ विज्ञानपञ्चकं कामेष्वेकेन सविकल्पकम् । तस्मादन्यत् त्रिभिः ध्याने प्रथमे चासमाहितम् ॥ अभिध्-d_21 ॥ द्वाभ्यामव्यग्रं एकेन चक्षुःश्रोत्रत्वगाश्रयम् । द्वाभ्यां तदुपरिव्यग्रं एकेनैव समाहितम् ॥ अभिध्-d_22 ॥ उच्छिन्नशुभबीजस्य दर्शनं सविकल्पकम् । कुशलं नास्ति विज्ञानमन्यत्र प्रतिसन्धितः ॥ अभिध्-d_23 ॥ कामेभ्यो वीतरागस्य बालस्याहानिधर्मिणः । द्विधाप्यकुशलं नास्ति क्लिष्टं चार्यस्य नोत्तमम् ॥ अभिध्-d_24 ॥ नाक्लिष्टाव्याकृतं किञ्चिदूर्ध्वभूमिविकल्पकम् । क्लिष्टं विकल्पकं चापि नास्त्यधोभूमिगोचरम् ॥ अभिध्-d_25 ॥ त्रिधेह द्वयमार्यस्य रागिणः सशुभस्य च । न शुभं नापि च क्लिष्टं द्वितीयादिषु दर्शकम् ॥ अभिध्-d_26 ॥ प्रयोगादङ्गसान्निध्यात्सभागत्वाच्च सन्ततेः । प्राग्विज्ञानानुभूते ऽर्थे चेतस्युत्पद्यते स्मृतिः ॥ अभिध्-d_27 ॥ एतद्विपर्ययात् मान्द्यात्क्लेशरोगाभिभूतितः । ज्ञातपूर्वेषु विस्मृतिः संप्रजायते ॥ अभिध्-d_28 ॥ दृष्टं द्वित्रिचतुःपञ्चप्रकारेणापि चेतसा । स्मर्यते सत्तदन्यैश्च नान्यो ऽन्यं व्योघदृक्क्षये ॥ अभिध्-d_29 ॥ विज्ञानानां तु पञ्चानां यदेकेनानुभूयते । तत्स्मर्यते ऽपि चान्येन तेन खल्वितरैरपि ॥ अभिध्-d_30 ॥ द्व्यव्याकृतानुभूतं यच्चित्तं द्वादशकादिह । व्यारूप्यरूपनिवृतेः स्मर्यते ऽष्टाभिरेव तत् ॥ अभिध्-d_31 ॥ रूपारूप्याप्तनिवृतशुभाभ्यां तु क्रमेण यत् । कामाप्ताव्याकृते हित्वा स्मर्यते दशकेन तत् ॥ अभिध्-d_32 ॥ रूपे त्वनिवृताख्येन दृष्टमव्याकृतेन यत् । आरूप्याव्याकृते हित्वा तदन्यैः स्मर्यते पुनः ॥ अभिध्-d_33 ॥ आरूप्याव्याकृतज्ञातं यश्चेतो नवकेन तत् । कामाप्ताव्याकृते हित्वा रूपाप्तानिवृतं तथा ॥ अभिध्-d_34 ॥ चित्ताख्याः सप्त सालम्बा धर्माख्यः संप्रयुक्तकः । अमूर्ता ध्वनिना सार्धमनुपात्ताः नव द्विधा ॥ अभिध्-d_35 ॥ स्पृश्यं द्विधा सधर्मांशाः सह ता नव भौतिकाः । दश सावयवा मूर्ताः त एव दश संचिताः ॥ अभिध्-d_36 ॥ रूपगन्धरसस्पर्शाश्च्छेतृच्छेद्यात्मका मताः । दाहकास्तोलकाश्चैते दाह्यास्तोल्यास्त एव वा ॥ अभिध्-d_37 ॥ पञ्च रूपीन्द्रियात्मानो विपाकोपचयात्मकाः । अमूर्ता नौपचयिकाः त्रिधा शेषाः ध्वनिर्द्विधा ॥ अभिध्-d_38 ॥ चक्षुस्तदुपलब्धिश्च पृथग्वा सह वाप्नुयात् । द्वादशाध्यात्मिका ज्ञेयाः bÃhyë«a¬vi«ayÃtmakÃ÷ // अभिध्-d_39 ॥ त्रयो ऽन्त्यास्त्रिविधाः शेषा भावनापथसंक्षयाः । न रूपमस्ति दृग्घेयं नाक्लिष्टं नाविकल्पकम् ॥ अभिध्-d_40 ॥ सभाग एव धर्माख्यः शेषास्तूभयथा स्मृताः । सभागस्तत्सभागत्वे स्वक्रियाभाक्तु तुल्यते ॥ अभिध्-d_41 ॥ चक्षुः सधर्मधात्वंशं नवधा दृष्टिरूच्यते । päcavij¤ÃnakÅ प्रज्ञा न दृष्टिरनितीरणात् ॥ अभिध्-d_42 ॥ समेघामेघरात्र्यह्नोर्दृश्यं चक्षुर्यथेक्षते । क्लिष्टाक्लिष्टदृशौ तद्वच्छैक्षाशैंक्षे च पश्यतः ॥ अभिध्-d_43 ॥ चक्षुः पश्यति विज्ञानं विजानाति स्वगोचरम् । आलोचनोपलब्धित्वाद्विशेषः सुमहांस्तयोः ॥ अभिध्-d_44 ॥ एकस्य चक्षुषः कार्यं विज्ञानमथवा द्वयोः । अप्राप्यार्थं मनश्चक्षुः श्रोत्रं च त्रीण्यतो ऽन्यथा ॥ अभिध्-d_45 ॥ अप्राप्तग्राहिणः सिद्धा दूरासन्नसमग्रहात् । प्रदीपादिप्रभावश्चेत् न समं तत्समुद्भवात् ॥ अभिध्-d_46 ॥ सर्वग्रहप्रसंगश्चेन्नायस्कान्तादिदर्शनात् । सर्वगत्वाददोषश्चेन्नायोगात्तिलतैलवत् ॥ अभिध्-d_47 ॥ न ह्यूर्ध्वं चक्षुषः कायो न रूपं नाक्षिजं मनः । विज्ञानस्य तु नेत्रार्थस्तौ च कायस्य सवंतः ॥ अभिध्-d_48 ॥ नोपरिष्टाच्छ्रु तेः कायो न शब्दो न स्वकं मनः । विज्ञानस्य तु निह्रादस्तौ च कायस्य सर्वतः ॥ अभिध्-d_49 ॥ त्रयाणां त्रीण्यपि स्वानि तनोर्विज्ञानमप्यधः । मनस्त्वनियतं योगिवैश्वरूप्यं प्रदर्शितम् ॥ अभिध्-d_50 ॥ सास्रवानास्राः स्कन्धा ये तूपादानसंज्ञिताः । सास्रवा एव ते ज्ञेयास्तत्साचिव्यक्रियादिभिः ॥ अभिध्-d_51 ॥ अध्वाद्याः स्कन्धपर्यायाः धर्माद्या वस्तुनः सतः । ये तु सास्रवसंज्ञास्ते प्रोक्ता दुःखादिनामभिः ॥ अभिध्-d_52 ॥ स्वात्म्यगोचरकार्याणामेकत्वादेकधातुता । चक्षुरादिद्विभावे ऽपि द्व्युत्पत्तिः कर्मत्रित्वशात् ॥ अभिध्-d_53 ॥ असाधारणवैशिष्ट्यादैश्वर्यादान्तरङ्गयतः । सत्यप्यनेकहेतुत्वे विज्ञानं तैर्विशेष्यते ॥ अभिध्-d_54 ॥ नित्यत्वात्कुशलत्वाच्च निर्वाणं द्रव्यमञ्जसा । सारद्रव्येन तेनैको धर्माख्यो द्रव्यवान्मतः ॥ अभिध्-d_55 ॥ प्रथमं निर्मलं चित्तमसाभाग्यात्क्षणः स्मृतः । तेनाद्भुतक्षणेनैते क्षणिकाः पश्चिमास्त्रयः ॥ अभिध्-d_56 ॥ घ्राणं जिह्वा च कायश्च तुल्यार्थग्राह्यदस्त्रयम् । पश्चिमस्याश्रयो ऽतीतः पञ्चानां तैः सहापि च ॥ अभिध्-d_57 ॥ निश्रित्य खल्वनागम्यं निश्रयांश्चतुरो ऽथ वा । अनास्रवेण मार्गेंण चक्षुर्धातुर्निरुध्यते ॥ अभिध्-d_58 ॥ अनागम्यं तु निश्रित्य गन्धधातुर्निरुध्यते । मनोधातुरनागम्यं यदि वा सप्तनिश्रयात् ॥ अभिध्-d_59 ॥ अनागम्यं तथैवाद्यं चक्षुर्विज्ञानसंज्ञकः । धर्मधातोर्विचित्रत्वाद्यथायोगं विनिर्दिशेत् ॥ अभिध्-d_60 ॥ चक्षुर्धातुं हि रूपाप्तं परिजानन् पृथग्जनः । कृत्स्नाद्रूपमयाद्धातोर्वैराग्यमधिगच्छति ॥ अभिध्-d_61 ॥ तस्मादनुशयान्धातोरेकत्रिंशज्जहाति च । पर्यादत्ते न किञ्चित्तु संयोजनमसौ तदा ॥ अभिध्-d_62 ॥ रूपवैराग्यमाप्नोति जहात्यनुशयत्रयम् । तदा संयोजनं त्वार्यः पर्यादत्ते न किञ्चन ॥ अभिध्-d_63 ॥ चक्षुर्विज्ञानधातुं तु परिजानंस्तमेव च । परिजानात्यवश्यं च ब्रह्मलोकाद्विरज्यते ॥ अभिध्-d_64 ॥ न तु संयोजनं किञ्चित्पर्यादत्ते तदा ह्यसौ । गन्धधातुं रसाख्यं च परिजानन् पृथग्जनः ॥ अभिध्-d_65 ॥ कामवैराग्यमाप्नोति ध्रुवं ह्यनुशयानपि । तदा जहाति षट्त्रिंशद्वर्तिसंयोजनत्रयम् ॥ अभिध्-d_66 ॥ आर्यस्तु कामवैराग्यं करोत्यनुशयानपि । चतुरः परिजानाति पर्यादत्ते ऽपि च त्रयम् ॥ अभिध्-d_67 ॥ परिजानन्मनोधातुमारूप्येभ्यो विरज्यते । जहात्यनुशयांस्त्रींश्च पर्यादत्ते त्रयं तथा ॥ अभिध्-d_68 ॥ परिजानन्खलु प्रीर्ति तामेव प्रजहात्यसौ । आभास्वराच्च वैराग्यं याति हन्ति तु नास्रवान् ॥ अभिध्-d_69 ॥ परिजानन्सुखं योगी प्रजहाति तदेह च । शुभकृत्स्नाच्च वैराग्यं याति क्लेशान्न हन्ति तु ॥ अभिध्-d_70 ॥ द्विविज्ञेयाः गुणाः पञ्च हेतुः सर्वे क्षराक्षराः । अन्यत्र धर्मधात्वर्धाच्छड्बाह्या नेन्द्रियात्मकाः ॥ अभिध्-d_71 ॥ द्वाविंशतिप्रकारस्य कृत्स्नस्येन्द्रियपर्वणः । संक्षेपेणाभिधास्यन्ते धर्मा निर्वचनादयः ॥ अभिध्-d_72 ॥ नाम्ना द्वाविंशतिस्तानि द्रव्यतो दश सप्त च । यस्मान्नान्यद्द्वयं कार्यात्सुखादिनवकत्रयम् ॥ अभिध्-d_73 ॥ नामसल्लक्षणाभावात्तन्नाम्नः सार्थकत्वतः । त्रयाणां वर्गवृत्तित्वे ऽप्यर्थमभ्येष्यते परैः ॥ अभिध्-d_74 ॥ विशिष्टबुद्धिहेतुत्वादाधिपत्यविशेषतः । कायेन्द्रियाद्विशिष्टत्वं द्वयोर्नेत्रेन्द्रियादिवत् ॥ अभिध्-d_75 ॥ ऐश्वर्यार्थो विपश्चिद्भिरिन्द्रियार्थो ऽभिधीयते । स्वार्थव्यक्तिषु पञ्चानां चतुर्णां त्वर्थयोर्द्वयोः ॥ अभिध्-d_76 ॥ स्वगोचरोपलब्ध्यादावीशित्वमपरे विदुः । स्वार्थविज्ञान एवान्य आहुः पण्डितमानिनः ॥ अभिध्-d_77 ॥ क्लेशोत्पत्तौ सुखादीनां श्रद्धादीनां गुणाप्तिषु । फलसंक्लेशसंभारविशुद्धित्वादनुक्रमः ॥ अभिध्-d_78 ॥ सत्त्वाख्या सत्त्ववैचित्र्यं धृतिः क्लेशोद्भवश्च यैः । मार्गोपायः फलप्राप्तिस्तेषामिन्द्रियता मता ॥ अभिध्-d_79 ॥ स्पर्शाश्रयोद्भवाधारसंभोगत्वाच्चतुर्दश । स्वर्गापवर्गहेतुत्वात् tadanyadvendriyëÂakam // अभिध्-d_80 ॥ छन्दं वीर्याङ्गभूतत्वात् स्पर्शो वित्त्यनुबृंहणात् । संज्ञा प्रज्ञाभिभूतत्वान्नेन्द्रियं मुनिरभ्यधात् ॥ अभिध्-d_81 ॥ श्रद्धादीनां विदां चैव दोषः शुद्धौ मलोदये । प्रधानत्वान्मनस्कारो नेन्द्रियं समुदाहृतम् ॥ अभिध्-d_82 ॥ संभावनानुकूलत्वादधिमोक्षो ऽपि नेन्द्रियम् । कालान्तरफलोत्पादसंदेहाभ्यां न चेतना ॥ अभिध्-d_83 ॥ नाप्रमादो ऽप्यसौ वीर्यात्, न ह्रीः प्रागल्भनिग्रहात् । नोपेक्षा नापि चालोभो वीर्यश्रद्धाभिभूतितः ॥ अभिध्-d_84 ॥ न प्रस्रब्धिर्विदौत्कट्याद्विनिन्द्यत्वाच्च नास्रवाः । जात्यादयो न पारार्थ्यात् निष्क्रियत्वान्न निर्वृतिः ॥ अभिध्-d_85 ॥ कायस्य बाधनं दुःखं दौर्मनस्यं तु चेतसः । सुखं च सुमनस्ता च सातं शारीरमानसम् ॥ अभिध्-d_86 ॥ वैशिष्ट्यान्मानसं सातं सुखं क्वचिदुदाहृतम् ॥ अभिध्-d_87 ॥ षट्सु भूमिषु विज्ञेयं नीरजस्काद्यमिन्द्रियम् । तदन्ये निर्मले त्वक्षे द्रष्टव्ये नवभूमिके ॥ अभिध्-d_88 ॥ दौर्मनस्यं द्विहातव्यं मनोवित्तित्रयं त्रिधा । नवाभ्यासप्रहेयाणि द्विधा पञ्च न तु त्रयम् ॥ अभिध्-d_89 ॥ पूर्वं क्रमोद्भवैः कामे विपाको लभ्यते द्वयम् । अन्यैः ष सप्त vëÂau वा षड् रूपे अन्त्ये तु जीवितम् ॥ अभिध्-d_90 ॥ म्रियमाणैर्निरोध्यन्ते त्रीण्यन्ते अष्टौ तु मध्यमे । daÓëÂau नव चत्वारि कामे पञ्च शुभानि वा ॥ अभिध्-d_91 ॥ आद्यन्तलाभो नवभिः saptëÂÃbhiÓca मध्ययोः । एकादशभिराप्तिस्तु फलस्यान्त्यस्य हानितः ॥ अभिध्-d_92 ॥ स्वस्य धातोः परिज्ञानं स्वविपक्षदृशा पथा ॥ अभिध्-d_93 ॥ कामधातुपरिज्ञानं प्रायः सप्तभिरिष्यते । समलैर्निर्मलैस्त्वर्थैरष्टाभिरभिधीयते ॥ अभिध्-d_94 ॥ रूपधातुपरिज्ञानमिष्टं दशभिरिन्द्रियैः । अन्त्यधातुपरिज्ञानमेकादशभिरुच्यते ॥ अभिध्-d_95 ॥ सर्वसत्त्वास्त्रिधातुस्था उपेक्षायुर्मनो ऽन्विताः । त्वक्स्त्रीत्वव्यञ्जनैः कामे रूपिणश्चक्षुरादिभिः ॥ अभिध्-d_96 ॥ कामिनः खलु दुःखेन तद्रागी दुर्मनस्तया । ऊर्ध्वजस्तु सुखेनार्यः शुभाह्वाधरजौ तथा ॥ अभिध्-d_97 ॥ प्रीत्याभाह्वाधरोद्भूतौ शुभैः स शुभमूलकः । शैक्षाभ्यां मोक्षमार्गस्थौ अशैक्षो ऽर्हन् स्वमार्गगः ॥ अभिध्-d_98 ॥ उपेक्षायुर्मनोयुक्तो ऽवश्यं त्रयसमन्वितः । चतुर्भिः कायसुखवान् चक्षुष्मानपि पञ्चभिः ॥ अभिध्-d_99 ॥ स्त्रीन्द्रियाद्यन्वितो ऽष्टाभिः दुःखी युक्तस्तु सप्तभिः । एकादशभिरन्त्याभ्यां सप्त षड्भिस्तदाद्यवान् ॥ अभिध्-d_100 ॥ त्रिद्वीपनरकोत्पन्ना मिथ्यात्वनियता अपि । बहुभिः ह्येकान्नविंशत्या स्वल्पैरष्टाभिरन्विताः ॥ अभिध्-d_101 ॥ अन्तराभविकप्रेततिर्यक्श्रद्धानुसारिणः । त्र्यधिकैर्दशभिर्युक्ता दशभिर्वा नवाधिकैः ॥ अभिध्-d_102 ॥ सम्यक्त्वनियता ये तु ये च श्रद्धाधिमुक्तिकाः । त एकादशभिर्युक्ता दशभिर्वा नवाधिकैः ॥ अभिध्-d_103 ॥ प्रज्ञाविमुक्तनामार्हत् कायसाक्ष्युभयाह्वयाः । अक्षैकादशकोपेता यदि vëÂÃdaÓÃnvitÃ÷ // अभिध्-d_104 ॥ कामदेवा मृताः स्वल्पैर्दशभिः सप्तकाधिकैः । त एवैकोनविंशत्या युक्ता बहुभिरिन्द्रियैः ॥ अभिध्-d_105 ॥ द्विर्ध्यान जास्तु सर्वाल्पैर्दशभिः पञ्चकाधिकैः । दशभिः सचतुष्कैस्तु शुभकृत्स्नाः समन्विताः ॥ अभिध्-d_106 ॥ बृहत्फला हि अत्यल्पैस्त्रयोदशभिरन्विताः । युक्ताः षोडशभिस्त्वेते सर्वभूरिभिन्द्रियैः ॥ अभिध्-d_107 ॥ अष्टाभिर्दशभिः सैकैरारूप्याः स्वल्पभूरिभिः । सदेवकौरवाः सत्त्वास्त्रयोदशभिरन्विताः ॥ अभिध्-d_108 ॥ अष्टाभिर्निःशुभो युक्तो दशभिर्वा त्रयाधिकैः । द्विलिङ्गाः पश्चिमैः स्वल्पैर्विशत्याप्येकया परम् ॥ अभिध्-d_109 ॥ सप्तद्रव्याविनिर्भागी परमाणुर्बहिर्गतः । कामेष्वेकाधिकः काये द्व्यधिकश्चक्षुरादिषु ॥ अभिध्-d_110 ॥ एवं रूपे ऽपि विज्ञेयो हित्वा गन्धरसद्वयम् । चित्तं चैतसिकैः सार्धं संस्कृतं तु स्वलक्षणैः ॥ अभिध्-d_111 ॥ दशधर्मा महाभौमा वित्संज्ञाचेतनास्मृतिः । छन्दः स्पर्शो ऽधिमोक्षश्च धीः समाधिर्मनस्कृतिः ॥ अभिध्-d_112 ॥ श्रद्धापेक्षाप्रमादश्च प्रस्रब्धिर्ह्रीरपत्रपा । मूलवीर्यमहिंसा च शुभभूका दशस्मृताः ॥ अभिध्-d_113 ॥ स्त्यानं प्रमत्तिराश्रद्ध्यमालस्यं mƬhiruddhati÷ / क्लिष्टे ष अशुभे तु द्वे आह्रीक्यमनपत्रपा ॥ अभिध्-d_114 ॥ मायाशाठ्यमदक्रोधविहिंसेर्ष्याप्रदष्टयः । सूक्ष्मोपनाहमात्सर्याण्यल्पक्लेशभुवो दश ॥ अभिध्-d_115 ॥ पृथिव्यादि यथा द्रव्यं नीलादिगुणयोगतः । तैस्तैर्विशेष्यते शब्दैश्चैत्तयोगान्मनस्तथा ॥ अभिध्-d_116 ॥ भूतभौतिकनानात्वं स्वरूपेहाकृतं यथा । तथैव चित्तचैत्तानां पृथक्त्वमुपधार्यताम् ॥ अभिध्-d_117 ॥ यथा संबन्धिसंबन्धाद्विकारो ऽम्भसि लक्ष्यते । तथा संसर्गिसंसर्गाच्चेतोविकृतिरीक्ष्यताम् ॥ अभिध्-d_118 ॥ गुणो विशेषणं धर्मो मात्रावृत्तिस्तथाश्रयी । इत्येवमादयः शब्दाः प्रधानापेक्षवृत्तयः ॥ अभिध्-d_119 ॥ चित्तं प्रधानमेतेषां वस्तुमात्रग्रहादिभिः । बीजं चैतत्प्रवृत्तीनां शुद्धिसंकरयोरपि ॥ अभिध्-d_120 ॥ अभ्युद्गच्छति कामाप्तं धर्मैर्द्वादशभिः सह । अक्लिष्टाव्याकृतं चित्तं रश्मिवानिव रश्मिभिः ॥ अभिध्-d_121 ॥ tathëÂÃdaÓabhiÓcittairniv­taæ जायते मनः । द्वाविंशत्या सहावश्यं शुभं भवति मानसम् ॥ अभिध्-d_122 ॥ चेतसोस्सह विंशत्या चित्तमुत्पद्यते ऽशुभम् । दृङ्मोहमात्रयुक्तं यत् क्रोधाद्यैस्त्वधिकं वदेत् ॥ अभिध्-d_123 ॥ सर्वत्र संभवान्मिद्धं यत्र स्यात्तत्र निर्दिशेत् । तद्वदेव च कौकृत्यमधिकं गणयेत्क्वचित् ॥ अभिध्-d_124 ॥ साशुभं मिद्धकौकृत्यं रूपधातौ न विद्यते । ध्यानान्तरे वितर्कश्च विचारश्चापि नोपरि ॥ अभिध्-d_125 ॥ संप्रयुक्तः संस्कारः समता यस्य पञ्चधा । विप्रयुक्तश्च बोद्धव्यः समता यस्य नास्त्यसौ ॥ अभिध्-d_126 ॥ विशिष्टानामसद्भावात्प्रसंगो नास्ति रूपिणाम् । संस्कारग्रहणाच्चैव खादीनां न प्रसज्यते ॥ अभिध्-d_127 ॥ प्राप्त्यादयस्तु संस्कारा विप्रयुक्तास्त्रयोदश । आप्तोक्तिस्वक्रियालिङ्गा लिङ्गमेषां गदिष्यते ॥ अभिध्-d_128 ॥ राप्तिः समन्वितिर्लब्धिर्धर्मवत्ता व्यवस्थितिः ॥ अभिध्-d_129 ॥ श्रुतचिन्तामयानां च समापत्तिद्वयस्य च ॥ अभिध्-d_130 ॥ निःक्लेशसंस्कृतापूर्वं शुभानां तु रजस्वताम् । आदिलाभे सह प्राक्च तदूर्ध्वं वा त्रिधेष्यते ॥ अभिध्-d_131 ॥ क्लिष्टाणां कुशलानां च तदन्येषां त्रिधा मता । निवृताव्याकृता ज्ञाननिर्माणमनसां तथा ॥ अभिध्-d_132 ॥ निर्वाणस्यादितो लाभे नित्यस्यान्यस्य सर्वदा । अजा तवर्तमाना च कदाचित्तु त्रिधेष्यते ॥ अभिध्-d_133 ॥ एकार्थरुचिहेतुर्यः सत्त्वानां स सभागता । आसंज्ञिकं विपाको यच्चित्तोपच्छेद्यसंज्ञिषु ॥ अभिध्-d_134 ॥ शुभासंज्ञिसमापत्तिर्ध्याने ऽन्त्ये चित्तरोधिनी । निःसृतीच्छाप्रवृत्तित्वात् नार्यस्य आप्या प्रयोगतः ॥ अभिध्-d_135 ॥ निरोधाख्या तु विज्ञेया विजिहीर्षोर्भवाग्रजा । शुभार्यस्य प्रयोगाप्या द्विवेद्यानियता मता ॥ अभिध्-d_136 ॥ चेतश्चतुष्टयायोगादागमादुपपत्तितः । निर्वेदितमनोभावात्सिद्ध्यतीयमचित्तिका ॥ अभिध्-d_137 ॥ गतिप्रज्ञप्त्युपादानमायुश्चित्तोष्मणोः स्थितिः । आगमाद्युक्तितश्चैव द्रव्यतस्तत्सदिष्यते ॥ अभिध्-d_138 ॥ जातिः स्थितिर्जरानाशः संस्कृताङ्कचष्टतुयी । चत्वारि स्थितिनास्तित्वे हेतुत्वाद्यप्रसिद्धितः ॥ अभिध्-d_139 ॥ शक्तिहानेर्जरासिद्धिः नान्यत्वात् परिणामिता । एककारित्रनाशाभ्यां शक्तिहानिः प्रसिद्ध्यति ॥ अभिध्-d_140 ॥ सति जन्मनि तद्भावाद् द्रव्यकारित्रनाशतः । आगमादुपपत्तेश्च विनाशो ऽपि सहेतुकः ॥ अभिध्-d_141 ॥ वाक्छब्दाधीनजन्मानः स्वार्थप्रत्यायनक्रियाः । संज्ञाद्यपरनामानस्त्रयो नामादयः स्मृताः ॥ अभिध्-d_142 ॥ अन्ये नामादयः शब्दादप्राप्तार्थप्रकाशनात् । अनित्यास्ते तु विज्ञेयाः सापेक्षार्थविभावनात् ॥ अभिध्-d_143 ॥ स्वरूपं वेदयंश्च्छब्दो व्यञ्जनादीनि च ध्रुवम् । अर्थप्रत्यायकः प्राज्ञर्भक्तिकल्पनयोच्यते ॥ अभिध्-d_144 ॥ परमाणुस्वभावत्वाद् घोषैकत्वं न युज्यते । तादात्म्यं प्रतिघातित्वात् तत्सिद्धिर्वरणादिभिः ॥ अभिध्-d_145 ॥ स्फोटाख्यो नापरो घोषाच्छब्दो नित्यः प्रसिद्ध्यति । क्रमवृत्तेर्न शब्देन कश्चिदर्थो ऽभिधीयते ॥ अभिध्-d_146 ॥ न श्रुत्या श्रूयते शब्दस्तदन्या च गतिः श्रुतेः । यो ब्रूयात्स स्वमात्मानं विद्वद्भिरपहासयेत् ॥ अभिध्-d_147 ॥ प्रतिद्योत्यं यथायोगं नियतानियताश्च ते । नियतोद्भावनाद् बुद्धः सर्वज्ञ इति गम्यते ॥ अभिध्-d_148 ॥ सत्त्वाख्याः कामरूपाप्ता निष्यन्दाव्याकृतास्तथा । तथैव च विपाकश्च साभाग्यं प्राप्तयो द्विधा ॥ अभिध्-d_149 ॥ सत्त्वाख्योपद्रवाभावान्न चतुर्थे ऽस्ति सूत्रतः । विमानस्य समत्वस्य प्रध्वंसान्नित्यता कुतः ॥ अभिध्-d_150 ॥ सप्त तेजोभिरेकाद्भिर्गते ऽद्भिः सप्तके पुनः । तेजसा सप्तकान्त्यैका वायुसंवर्तनी ततः ॥ अभिध्-d_151 ॥ आग्नेयात्सप्तकादेकः पावनीकिमनन्तरम् । आयुष्परिग्रहादेवं शुभकृत्स्नायुरेधनम् ॥ अभिध्-d_152 ॥ वातादिदोषसाधर्म्यात्सत्त्वानां तद्विनाशकाः । आध्यात्मिकेति सारूप्यान्न भूसंवर्तनी मता ॥ अभिध्-d_153 ॥ सत्त्वोपपत्तिहेतूनां विपत्संपद्विधायिनाम् । लोकवचित्र्यकर्तृणां कर्म हेतुरितीष्यते ॥ अभिध्-d_154 ॥ कायिकं वाङ्मयं चैव चेतनाख्यं च मानसम् । कर्माण्येतानि लोकस्य कारणं नेश्वरादयः ॥ अभिध्-d_155 ॥ वैश्वरूप्यात्क्रमोत्पादात्तद्वदन्यत्प्रसङ्गतः । नान्यापेक्षा तपोयोगो पक्षहान्यादिदोषतः ॥ अभिध्-d_156 ॥ कर्मणां बोध्यते शक्तिर्विधिकालग्रहादिभिः । यतो ऽतस्तेषु ताच्छब्द्यं गौण्या वृत्त्या प्रयुज्यते ॥ अभिध्-d_157 ॥ पूर्वे विज्ञप्त्यविज्ञप्ती चेतना मानसी क्रिया ॥ अभिध्-d_158 ॥ अन्नमत्यग्निनिर्दग्धं यथा स्थाली च संस्कृता । पापदृष्टेस्तथा शीलं शाठ्येर्ष्यादिक्षतात्मनः ॥ अभिध्-d_159 ॥ संवृत्सद्दृष्ट्युपेतातो भिक्षुत्वं परमार्थतः । एकसम्पत्तु संवृत्या द्वयाभावे द्विधापि न ॥ अभिध्-d_160 ॥ विगतावणे ज्ञाने बुद्धोक्तेर्मुख्यकल्पना । तदाश्रये फले चापि विज्ञेया गुणकल्पना ॥ अभिध्-d_161 ॥ शाश्वतत्वशुभत्वाभ्यां सर्वानर्थनिवृत्तितः । मुख्यकल्पनया तद्वद्धर्मो निर्वाणमुच्यते ॥ अभिध्-d_162 ॥ आर्याः शिष्यगुणाः संघस्तथैव परमार्थतः । एतान्यो याति शरणं स याति शरणत्रयम् ॥ अभिध्-d_163 ॥ मिथ्याचारः सतां गर्ह्यात्परत्राकरणाप्तितः । पापिष्ठत्वान्मृषावादो मद्यपानं स्मृतिक्षयातू ॥ अभिध्-d_164 ॥ सर्वेभ्यो वर्तमानेभ्यो द्विविधेभ्यो ऽपि कामजः । त्रिकालेभ्यस्तु मौलेभ्यो लभ्येते भावनामयौ ॥ अभिध्-d_165 ॥ सर्वेभ्यः सत्त्वजातिभ्यः संवरो वाङ्गकारणैः । सर्वेभ्यो संवराङ्गेभ्यः सत्त्वेभ्यश्च न कारणैः ॥ अभिध्-d_166 ॥ क्रिययासंवरप्रप्तिः स हाभ्युपगमेन वा । अविज्ञप्तिरतो ऽन्यस्याः क्षेत्राङ्गादिविशेषतः ॥ अभिध्-d_167 ॥ कामाप्तसंवरत्यागः शिक्षानिक्षेपणादिभिः । पतनीयरपीत्येके तन्नेत्यन्ये त्वयोगतः ॥ अभिध्-d_168 ॥ अयोगो नांशुविध्वंसात्पटद्रव्यं विनश्यति । सूत्रे ध्वंसोक्तिरन्यार्था यथेर्ष्याशठनादिषु ॥ अभिध्-d_169 ॥ सद्धर्मान्तर्द्धितो ऽन्ये ऽन्ये नापूर्वाप्रतिलम्भतः । भूसंचारेण हान्या च त्यज्यते ध्यानजं शुभम् ॥ अभिध्-d_170 ॥ तथारूप्याप्तमार्यन्तु फलाप्त्यक्षविहानिभिः । असंवरो दमप्राप्तिर्जीवितोत्सर्जना दिभिः ॥ अभिध्-d_171 ॥ चित्तवेगादिविच्छेदैरविज्ञप्तिस्तु मध्यमा । कामाप्तं कुशलं नाम त्रिभिर्मूलच्छिदादिभिः ॥ अभिध्-d_172 ॥ प्रतिपक्षोदयात्क्लिष्टं त्रिधात्वाप्तं विहीयते । सर्वे कामेषु रूपे द्वावेको ऽरूपिषु लाभतः ॥ अभिध्-d_173 ॥ यदिष्टफलदं कर्म कुशलं तदुदाहृतम् । विपर्ययेणाकुशलमव्याकृतमतो ऽन्यथा ॥ अभिध्-d_174 ॥ कामाप्तं प्रथमं पुण्यमपुण्यमशुभात्मकम् । ऊर्ध्वभूमिकमानेज्यं विपाकं प्रत्यनेजनात् ॥ अभिध्-d_175 ॥ सुखवेद्यं शुभं कर्म ध्यानादर्वाक्तुरीयकात् । उपेक्षावेद्यमन्यत्र दुःखवेद्यन्तु पापकम् ॥ अभिध्-d_176 ॥ अधो ऽपि मध्यमं कर्म ध्यानेनान्त्येपि निर्वृतेः । युगपत्त्रिविपाकेष्टेर्ध्यानान्तरविपाकतः ॥ अभिध्-d_177 ॥ पुनश्चतुर्विधं कर्म दृष्टवेद्यादिभेदतः । जन्मनस्त्रिभिराक्षेपो दृष्टधर्माह्वयादृते ॥ अभिध्-d_178 ॥ चतुर्णामपि चाक्षेपः सर्वत्र नरकादृते । न तत्रेष्टफलाभावाच्छुभं यस्माद्विपच्यते ॥ अभिध्-d_179 ॥ नोत्पद्यवेद्यकृत्तत्र यद्विरक्तः पृथग्जनः । स्थिरो नापरकृच्चार्यश्चलो ऽपि भवमूलयोः ॥ अभिध्-d_180 ॥ यदार्त्ररौद्रचित्तेन कर्माभीक्ष्णं निषेव्यते । सत्क्षेत्रे क्रियते यच्च फलं तस्य नियम्यते ॥ अभिध्-d_181 ॥ क्षेत्राशयविशेषाच्च फलं सद्यो विपच्यते । निरोधव्युत्थितादौ च सद्यः कालफलक्रिया ॥ अभिध्-d_182 ॥ तद्भूम्यपुनरुत्पत्तेः विपाकनियतं च यत् । तच्च दृष्टफलं विद्यात् कर्मादः परिपूरकम् ॥ अभिध्-d_183 ॥ कुशलस्याविचारस्य चैतसिक्येव वेदना । विपाकः कायिकी त्विष्टा दुःखवेद्यस्य कर्मणः ॥ अभिध्-d_184 ॥ सपाकमशुभं कृष्णं सपाकं रूपजं सितम् । शुभाशुभं द्विधा कामे निर्मलं तत्प्रहाणकृत् ॥ अभिध्-d_185 ॥ चसस्रो दृक्पथा दृष्टौ चेतनाभावनापथात् । आनन्तर्यपथाः कामे कर्मैतत्कृष्णनाशकृत् ॥ अभिध्-d_186 ॥ नवमे चेतना या तु सा कृष्णाकृष्णयाघातिनी । अन्तानन्तर्यमार्गस्था ध्याने ध्याने सितस्य तु ॥ अभिध्-d_187 ॥ कायाद्यकुशलं कर्म सर्वं दुश्चरितं मतम् । अभिध्यादीन्यपि त्रीणि मनोदुश्चरितत्रयम् ॥ अभिध्-d_188 ॥ शुभं तत्सानभिध्यादि प्रोक्तं सुचरितत्रयम् । द्वयंमौलमदः कर्म मार्गा दश शुभाशुभाः ॥ अभिध्-d_189 ॥ कारिताः षडविज्ञप्तिर्द्व्यात्मैकस्ते ऽपि ष कृताः । शुभाः सप्त द्विधा ज्ञेया एकधैते समाहिताः ॥ अभिध्-d_190 ॥ या सामन्तेष्वविज्ञप्तिः पृष्ठेषु तु विपर्ययः । प्रयोगस्तु त्रिमूलोत्थः अभिध्याद्यास्त्रिमूलजाः ॥ अभिध्-d_191 ॥ कुशलाः प्रयोगपृष्ठाश्च कुशलत्रयमूलजाः । द्वेषेण वधपारुष्यव्यापत्तीनां समापनम् ॥ अभिध्-d_192 ॥ स्तेयस्यान्याङ्गनायातेरभिध्यायाश्च लोभतः । मिथ्यादृशस्तु मोहेन तदन्येषां त्रिभिर्मतम् ॥ अभिध्-d_193 ॥ चतुर्णामप्यधिष्ठानं ज्ञेयमेषां यथाक्रमम् । प्राणिनश्चाथ भोगाश्च नामरूपं च नाम च ॥ अभिध्-d_194 ॥ प्राणातिपातो धीपूर्वमभ्रान्त्या परमारणम् । अत्यक्तान्यधनादानमदत्तादानमुच्यते ॥ अभिध्-d_195 ॥ परस्त्रीगमनं काममिथ्याचारो विकल्पवान् । अर्थज्ञायान्यथावादो द्रोहबुद्ध्या मृषावचः ॥ अभिध्-d_196 ॥ दृष्टया श्रुत्यादिभिश्चाक्षैर्मनसा यच्च गृह्यते । दृष्टं श्रुतं मतं ज्ञातमित्युक्तं तद्यथाक्रमम् ॥ अभिध्-d_197 ॥ पैशुन्यं भेदकृद्वाक्यं पारुष्यं तु यदप्रियम् । क्लिष्टं संभिन्नलापित्वमन्ये गीतकथादिवत् ॥ अभिध्-d_198 ॥ परस्वासत्स्पृहाभिध्या व्यापादः सत्त्वगोचरः । विद्वेषानानन्तदृष्टिस्तु मिथ्यादृष्टिरहेतुका ॥ अभिध्-d_199 ॥ चेतना न क्रियामार्गस्तैस्तु सत्ता प्रवर्तते । युगपद्यावदष्टाभिरशुभैश्चेतनैः सह ॥ अभिध्-d_200 ॥ शुभैस्तु दशभिर्यावत्सार्धं naikëÂapa¤cabhi÷ / विलापद्वेषपारुष्याण्युषन्ति नरके द्विधा ॥ अभिध्-d_201 ॥ तद्वदेव मताभिध्या मिथ्यादृष्टिस्तथैव च । अभिध्यादित्रयं तद्वत्कुरौ प्रलपनं द्विधा ॥ अभिध्-d_202 ॥ अशुभास्तु दशान्यत्र सर्वत्र कुशलास्त्रयः । आरूप्यार्यासंज्ञिनां च रूपिणः सप्त लाभतः ॥ अभिध्-d_203 ॥ कुरून्सनरकान्हित्वा सर्वत्रान्यत्र ते द्विधा । सर्वे विपाकनिष्यन्दाधिपत्यफलदा दश ॥ अभिध्-d_204 ॥ दुःखोपसंहृतेर्दुःखमल्पायुष्ट्वन्तु मारणात् । तेजोनाशात्कृशौजस्त्वमिदं तत्त्रिविधं फलम् ॥ अभिध्-d_205 ॥ आनन्तर्यपथे कर्म फलवत्पञ्चभिः फलैः । चतुर्भिस्त्वमलेनार्यं तद्वदन्यच्छभाशुभम् ॥ अभिध्-d_206 ॥ ततो ऽन्यन्निर्मलं ज्ञेयं त्रिभिरव्याकृतं तथा । फलं शुभस्य चत्वारि द्वे त्रीणि च शुभादयः ॥ अभिध्-d_207 ॥ शुभाद्यास्त्वशुभस्य द्वे त्रीणि चत्वारि च क्रमात् । अव्याकृतस्य ते तु द्वे त्रीणि त्रीणि शुभादयः ॥ अभिध्-d_208 ॥ सर्वे चत्वार्यतीतस्य मध्यमस्य च भाविनः । मध्यमा द्वे स्वकस्यैव त्रीण्यनागामिजन्मनः ॥ अभिध्-d_209 ॥ चत्वार्येकभुवो द्वे वा त्रीणि चापरभूमिकाः । शैक्षाद्यास्त्रीणि शैक्षस्य त एवाशैक्षकर्मणः ॥ अभिध्-d_210 ॥ एकं त्रीणि द्वयं चैव शैक्षाद्याः पश्चिमस्य तु । द्वे द्वे पञ्च यथासंख्यं दृग्घेयस्य तु कर्मणः ॥ अभिध्-d_211 ॥ त्रीणि चत्वारि चैकं च दृष्टिहेयादयः स्मृताः । ते त्वभ्यासप्रहेयस्य द्वे चत्वारि त्रिधा मताः ॥ अभिध्-d_212 ॥ क्रमादेकद्विचत्वारि ते त्वहेयस्य कर्मणः । एकेनाक्षिप्यतेजन्म भूरिभिः परिपूर्यते ॥ अभिध्-d_213 ॥ कुशलं वाथवा पापं यदतीतं ददत्फलम् । स्वं कायवाङ्मनस्कर्म सा कर्मस्वकता मता ॥ अभिध्-d_214 ॥ संवृत्या स्कन्धसन्ताने तत्क्रियाफलदर्शनात् । कर्तृता भोक्तृता चोक्ता निषिद्धा शाश्वतस्य तु ॥ अभिध्-d_215 ॥ स्यात्कर्मस्वकता नास्ति तस्य चेति चतुष्किका । प्रथमा तत्फलस्थस्य विहानात्तस्य कर्मणः ॥ अभिध्-d_216 ॥ द्वितीया तत्फलस्थस्य कर्मणा तेन चान्वयात् । तृतीयोभययुक्तस्य चतुर्थ्यनुभयस्य तु ॥ अभिध्-d_217 ॥ स्यात्कर्मस्वकता नापि तत्फलं वेदयिष्यति । तत्फलावस्थितस्याद्या ज्ञेया तच्चरमे फले ॥ अभिध्-d_218 ॥ द्वितीया ध्रुवपाकस्य तद्विपाकानवस्थिते । तृतीया द्वयसद्भावा चतुर्थी तूभयं विना ॥ अभिध्-d_219 ॥ स्यात्कर्मणान्वितश्चैव नो च तत्फलवेदनम् । आद्या दत्तविपाकेन निरुद्धानागतादिना ॥ अभिध्-d_220 ॥ द्वितीया तु विहीनेन ध्रुवपाकेन कर्मणा । तृतीया द्वयमुक्तस्य चतुर्थी तु द्वयादृते ॥ अभिध्-d_221 ॥ अयुक्तविहितं कर्म क्लेशोपक्लेशदूषितम् । शिक्षालिङ्गाद्यपेतं च केचिदाहुर्विपश्चितः ॥ अभिध्-d_222 ॥ बोधिसत्त्वः कुतो यावदविवर्त्यमना यतः । बध्नाति बोधिसन्नाहमङ्गीकृत्वा जगद्धितम् ॥ अभिध्-d_223 ॥ यदा लाक्षणिकं कर्म प्रकरोत्यनपायगः । महाकुलः समग्राक्षः स्वपर्षत्संग्रहे रतः ॥ अभिध्-d_224 ॥ pumäjÃtismaro वाग्मी प्रज्ञावीर्यक्रियान्वितः । तदा देवमनुष्याणामभिव्यक्तिं निगच्छति ॥ अभिध्-d_225 ॥ स हि त्रिभिरसंख्येयैर्धर्मकायगुणार्णवम् । प्रचिनोति तदाधारं कायं कल्पशतेन तु ॥ अभिध्-d_226 ॥ द्वात्रिंशल्लक्षणोपेतमशीतिव्यञ्ज नोज्ज्वलम् । द्विषतामपि यं दृष्ट्वा मनः सद्यः प्रसीदति ॥ अभिध्-d_227 ॥ युगान्तवायुना मेरुः वह्निना वरुणालयः । वज्रेण ध्वस्यते वज्रमविकारि तु तन्मनः ॥ अभिध्-d_228 ॥ कामाप्तं षष्ठजं त्रेधा कृपाश्रद्धापरम्परम् । बुद्धोत्पादे नरः स्त्री वा तदाद्यं चित्तमश्नुते ॥ अभिध्-d_229 ॥ सर्वेभ्यः सर्वदा सर्वं वदतो दानपूरणम् । मरणे ऽपि दमात्यागः शीलस्योत्कृष्टिरुच्यते ॥ अभिध्-d_230 ॥ वीर्यस्य तिष्यसंस्तुत्या धियो वज्रोपमात्परम् । 'सर्वासां तु क्षयज्ञाने परिपूरिर्विधीयते' ॥ अभिध्-d_231 ॥ त्रिपुण्यकृतिवस्त्वाद्यास्तल्लाभोपायदेशनाः । तथा चतुरधिष्ठानं सप्तसद्धर्मशासनम् ॥ अभिध्-d_232 ॥ सप्तयोगास्त्रयःस्कन्धास्त्रिशिक्षाद्याश्च देशिताः । तथा पारमिताश्चापि चतस्रो विनयोदिताः ॥ अभिध्-d_233 ॥ बोधिपक्ष्याश्च कण्ठोक्ताः सप्तत्रिंशत्स्वयंभुवा । हेतवः सर्वबोधिनां त्रिविधा मृदुतादिभिः ॥ अभिध्-d_234 ॥ तस्मान्न बोधिमार्गो ऽन्यः सूत्रादिपिटकत्रयात् । अतो ऽन्यमिह यो ब्रूयात्स bhavenmÃrabhëita÷ // अभिध्-d_235 ॥ कल्पानां महतामेतदसंख्येयत्रयं मतम् । स्थानान्तरमसंख्याख्यमदःसंख्योपरि स्थितम् ॥ अभिध्-d_236 ॥ अपकर्षे जिनोत्पत्तिर्यावच्छतसमायुषः । द्वयोः प्रत्येकबुद्धानामुत्कर्षे चक्रवर्तिनाम् ॥ अभिध्-d_237 ॥ नाधो ऽशीतिसहस्रायोस्तत्समुत्पत्तिरिष्यते । ते हेमरूप्यताम्रायश्चक्राः पुण्यप्रभावतः ॥ अभिध्-d_238 ॥ तुल्ये ऽपि साधनोपाये तद्भेदो ऽक्षादिभेदतः । भवमोक्षार्थिनोर्मात्रोः प्रदानफलभेदवत् ॥ अभिध्-d_239 ॥ करुणाभावनोद्रेकात्स्वसंविच्चित्तयोस्तथा । परसंविद्गुरोस्तद्वत्तद्विशेषो विधीयते ॥ अभिध्-d_240 ॥ हेतुतत्त्वफलोद्भूतं महत्त्वं शासितुस्त्रिधा । विमुक्तावपि तुल्यायां त्रयाणां बोधिलम्भनात् ॥ अभिध्-d_241 ॥ बुद्धस्य संमुखीनस्य बौद्धमाक्षिप्यते वपुः । सैकपुण्यशतोद्भूतमेकैकं लक्षणं मुनेः ॥ अभिध्-d_242 ॥ यथाकर्मपथास्तद्वत्पुण्यादित्रयमिष्यते । दानं हि दीयते येन स्वपरार्थाद्यपेक्षया ॥ अभिध्-d_243 ॥ कायादिकर्म तत्तत्त्वमविज्ञप्तिः क्वचित्पुनः । प्राधान्यान्मुनिना प्रोक्तं महाभोगफलं हि तत् ॥ अभिध्-d_244 ॥ स्वान्योभयार्थसिद्ध्यर्थं दानं ददति केचन । साधुवृत्त्यनुवृत्यर्थं नोभयार्थाय चापरे ॥ अभिध्-d_245 ॥ दातृवस्त्वादिवैशिष्ट्यात्तत्फलातिशयः स्मृतः । श्रद्धादिभिर्गुणैर्दाता दत्ते ऽतः सत्क्रियादिभिः ॥ अभिध्-d_246 ॥ सत्कारादिगुणोपेतं फलं तस्मादवाप्नुते । वस्तु वर्णादिसंपन्नं सौरूप्यादि फलप्रदम् ॥ अभिध्-d_247 ॥ गुणदुःखोपकाराख्यर्धर्मैः क्षेत्रं विशिष्यते । आशयादि मृदुत्वादेर्मृदुत्वादीनि कर्मणः ॥ अभिध्-d_248 ॥ धर्मदात्रे ऽपि बालाय पित्रे मात्रे ऽथ रोगिणे । अमेयं बोधिसत्त्वाय दानमन्यभवाय च ॥ अभिध्-d_249 ॥ बोधिसत्त्वस्य यद्दानमन्यस्यापि यदष्टमम् । विपश्चिद्भिस्तदाख्यातं श्रेष्ठं यच्चार्हतो ऽर्हते ॥ अभिध्-d_250 ॥ संप्रधार्य यदाक्षिप्तं पूरणादिदृढीकृतम् । विगतप्रतिपक्षं च तत्कर्मोपचितं मतम् ॥ अभिध्-d_251 ॥ स्वस्मात्त्यागगुणापेक्षाश्चैत्ताश्चैत्यार्चतादिषु । विना प्रतिगृहीत्रापि फलं मैत्रीविहारवत् ॥ अभिध्-d_252 ॥ धर्मदानस्वभावो वाक्तत्त्वनामादिगोचरः । अव्याकृतस्वभावत्वान्न नामाद्यन्नदानवत् ॥ अभिध्-d_253 ॥ शीलं शुभमयं रूपं व्याख्यातं तत्प्रभेदतः । शास्त्रे तु तप्प्रधानत्वात्प्रोक्तं स्वर्गोपपत्तये ॥ अभिध्-d_254 ॥ दौःशील्याशुभमूलाद्यैर्दोषैर्यन्न विदूषितम् । तद्विपक्षशमाङ्गं च यत्तच्छद्वमिहोच्यते ॥ अभिध्-d_255 ॥ पुण्यं समाहितं त्वत्र भावना चित्तभावनात् । प्रधान्यादपवर्गाय तदुक्तं सर्वदर्शिना ॥ अभिध्-d_256 ॥ पुण्यनिर्वाणभागीयं निर्वेधानुगुणं तथा । शासने ऽस्मिन्समासेन शुभमूलं त्रिधेष्यते ॥ अभिध्-d_257 ॥ लिपिमुद्राथ गणना कायवाक्कर्मलक्षणा । संख्या खल्वपि विज्ञेया मनस्कर्मस्वभाविका ॥ अभिध्-d_258 ॥ अकार्यप्रवणो लोको दुःखभागी च यद्वशात् । रागादीन् भवसंबन्धान्क्लेशान्वक्ष्यामि तानहम् ॥ अभिध्-d_259 ॥ स्वशक्तिजक्रियोद्भूतैर्विशेषैस्ते तु नामभिः । आत्तसामान्यसंज्ञाकाश्चोद्यन्ते ऽनुशयादिभिः ॥ अभिध्-d_260 ॥ रागप्रतिघसंमोहमानकाङ्क्षाकुदृष्टयः । षडेते ऽनुशयाः प्रोक्ताः श्रेयोद्वारविबन्धिनः ॥ अभिध्-d_261 ॥ रागद्वेधात् मताः सप्त दृष्टिभेदाद्दश स्मृताः । भूयो ऽष्टानवतिर्ज्ञेया धात्वाकारादिभेदतः ॥ अभिध्-d_262 ॥ कामरागो भवाख्यश्च द्विधाः रागः प्रभिद्यते । प्रायो बहिष्प्रवृत्तत्वादन्तर्वत्त्यादिभेदतः ॥ अभिध्-d_263 ॥ सत्कायान्तद्वयग्राहौ मिथ्यादर्शनमेव च । दृष्टिशीलव्रतामर्शावित्येताः पञ्च दृष्टयः ॥ अभिध्-d_264 ॥ दशेह दुःखदृग्घेयाः सप्त हेत्वीक्षणक्षयाः । सप्तापवर्गदृग्घेयाः अष्टौ मार्गेक्षणक्षयाः ॥ अभिध्-d_265 ॥ दृष्टिहेयावलम्बित्वात्सदाकारपरिग्रहात् । रागादयस्तु चत्वारो ज्ञेया मार्गद्वयक्षयाः ॥ अभिध्-d_266 ॥ प्रतिकल्पवशोत्पत्तेर्दृष्टिकाङ्क्षे तु दृक्क्षये । रूपेप्येवं तथारूप्ये प्रतिघानुशयादृते ॥ अभिध्-d_267 ॥ भवाग्रे क्षान्तिहेया ये दृग्घेया एव ते मताः । ज्ञानवध्यास्तु ये तस्मिन्नभ्यासेनैव तत्क्षयः ॥ अभिध्-d_268 ॥ अहं ममेति या दृष्टिरसौ सत्कायदृक् स्मृता । तदुच्छेदध्रुवग्राहौ यौ सान्तर्ग्राहदृङ्मता ॥ अभिध्-d_269 ॥ फलहेत्वपवादो यः सा मिथ्यादृष्टिरुच्यते । ज्ञेयो दृष्टिपरामर्शः हीनवस्तूत्तमग्रहः ॥ अभिध्-d_270 ॥ अहेतावपथे चैव तद्धि शीलव्रताह्वयः । दुःखभ्रान्त्यपथादानात्तदृष्ट्युत्सार्य एव सः ॥ अभिध्-d_271 ॥ सत्कायदृष्ट्यवच्छेदो धर्ममात्रेक्षणाद्यतः । दुःखाभिसमये तच्च तद्दृग्घेयैव सो ऽप्यतः ॥ अभिध्-d_272 ॥ द्वयं दृष्टिपरामर्शादेकः सत्कायदृष्टितः । अन्तर्ग्राहार्धमन्यस्तु विपर्यासः प्रकल्प्यते ॥ अभिध्-d_273 ॥ नितीरणसमारोपविपरीतप्रवृत्तितः । विपर्यासोक्तिरेष्वेव दृग्वशात् चित्तसंज्ञयोः ॥ अभिध्-d_274 ॥ सप्त मानविधास्त्रिभ्यो नव मानविधास्त्रिधा । त्रिधात्युन्नमनादिभ्यः स्वोत्कर्षाद्यस्ति नास्तिता ॥ अभिध्-d_275 ॥ वधादिपर्यवस्थानं कौकृत्यमशुभं विधाः । विभवेच्छा च नार्यस्य जायन्ते हेत्वभावतः ॥ अभिध्-d_276 ॥ दुःखात्समुदयाच्चैव सर्वगानां व्यवस्थितिः । तद्दृष्टिहेयजातीनां सर्वासां द्विपदस्थितेः ॥ अभिध्-d_277 ॥ काङ्क्षा पञ्च दृशो ऽविद्या तद्व्यामिश्राथ केवलाः । सप्त सर्वत्रगा दुःखाद्धेनोरेभ्यश्चतुष्टयम् ॥ अभिध्-d_278 ॥ द्रव्यतो दश चैकश्च नाम्ना सप्त तु ते मताः । रागप्रतिघमानास्तु परिच्छेदप्रवर्तिनः ॥ अभिध्-d_279 ॥ प्रकारान्तरवर्तित्वात्सकृत्सर्वस्वभूगतिः । धात्वन्तरावलम्बित्वात्पूर्वोक्ता एव सर्वगाः ॥ अभिध्-d_280 ॥ नवोर्ध्वधातुकास्तेषामाद्या दृष्टिद्वयादृते । तेषां सहभुवो धर्माः प्राप्तिवर्ज्याश्च सर्वगाः ॥ अभिध्-d_281 ॥ काङ्क्षामिथ्यादृगाभ्यां च मिश्राविद्याथ केवला । निरोधमार्गदृग्घेयाः षडेते निर्मलेक्षिणः ॥ अभिध्-d_282 ॥ स्वभूमेरेव निर्वाणं मार्गस्थन्नवभूमिकः । तद्दृश्यविषयो ऽन्यो ऽन्यो हेतुत्वाद्धेतुभावतः ॥ अभिध्-d_283 ॥ न रागः शक्त्यहेतुत्वान्न द्वेषो ऽनपराधतः । नमानो ऽतिप्रशान्तत्वान्न भावत्वाद् दृशो ऽपराः ॥ अभिध्-d_284 ॥ सर्वगो ऽनुशयः कृत्स्नामनुशेते स्वधातुगः । स्वामालम्बनतो भूमिं स्वनिकायं त्वसर्वगः ॥ अभिध्-d_285 ॥ अस्वीकाराद्विपक्षत्वान्नोर्ध्वभूमार्गगोचरः । संप्रयोगिणि तु स्वस्मिन्नहीने संप्रयोगतः ॥ अभिध्-d_286 ॥ धात्रीवस्त्रमलन्यायैः खचराम्बुचरक्रमैः । एते ऽनुशेरते यस्मात्तस्मादनुशयाः स्मृताः ॥ अभिध्-d_287 ॥ स्वैरिष्टादिभिराकारैः परमाणुक्षणेष्वपि । यतो ऽनुशेरते चैते ततश्चानुशया मताः ॥ अभिध्-d_288 ॥ आद्यं दृष्टिद्वयं कामे निवृताव्याकृतं मतम् । धातुद्वये तु सर्वे ऽपि निवृताव्याकृता मलाः ॥ अभिध्-d_289 ॥ कामेष्वकुशलाः शेषाः रागद्वेषतमांस्यतः । त्रीण्येवाशुभमूलानि पञ्चकारणयोगतः ॥ अभिध्-d_290 ॥ अव्याकृतद्वयस्यापि त्रीणि मूलानि तत्समाः । अविद्या धीश्च तृष्णा च न काङ्क्षामानदृष्टयः ॥ अभिध्-d_291 ॥ चलत्वादूर्ध्ववृत्तित्वादव्यापित्वाद्यथाक्रमम् । सूत्रस्यार्थापरिज्ञानादहेतुर्ध्यायिचोदनात् ॥ अभिध्-d_292 ॥ प्रश्नव्याकरणान्याख्यच्चत्वारि वदतां वरः । शिष्याणां वादशिक्षार्थं स्थितीनां च चतुष्टयीम् ॥ अभिध्-d_293 ॥ एकांशाख्यं विभज्याख्यं पृच्छाख्यं स्थाप्यमेव च । मरणप्रसवोत्कर्षजीवद्रव्यान्यतादिवत् ॥ अभिध्-d_294 ॥ स्थानवादित्वसंज्ञैका परिकल्पाह्वया परा । अन्या प्रतिपदाख्यान्या ज्ञानवादित्वसंज्ञिता ॥ अभिध्-d_295 ॥ मानप्रतिघसंरागैर्वर्तमानो ऽज्झितक्रियैः । जाता यत्राप्रहीणाश्च संयुक्तस्तत्र वस्तुनि ॥ अभिध्-d_296 ॥ अजातैर्मानसैरेतैः सर्वत्रान्यैः स्वकाध्विकैः । सर्वत्राजैस्तथा शेषैः संयुक्ता स्कन्धसन्ततिः ॥ अभिध्-d_297 ॥ द्वयमेवात्र निष्पन्नं तृतीयं तूपचारतः । सदसद्धेतुता यस्मान्मध्यस्थैश्च परिग्रहात् ॥ अभिध्-d_298 ॥ सर्वमस्ति प्रदेशो ऽस्ति सर्वं नास्तीति चापरः । अव्याकृतास्तिवादीति चत्वारो वादिनः स्मृताः ॥ अभिध्-d_299 ॥ एभ्यो यः प्रथमो वादी भजते साधुतामसौ । तर्काभिमानिनस्त्वन्येयुक्त्यागमबहिष्कृताः ॥ अभिध्-d_300 ॥ इच्छत्यध्वत्रयं यस्मात् कृत्यतश्च ध्रुवत्रयम् । सर्वास्तिवाद इत्युक्तस्तस्मादाद्यश्चतुर्विधः ॥ अभिध्-d_301 ॥ भावाङ्कान्यथिकाख्यौ द्वाववस्थान्यथिको परः । अन्यथान्यथिकश्चान्यः, तृतीयो युक्तिवाद्यतः ॥ अभिध्-d_302 ॥ कारित्रेणाध्वनामेप vyavasthÃmabhivächati / तत्कुर्वन्वर्तमानो ऽध्वा कृते ऽतीतो ऽकृते परः ॥ अभिध्-d_303 ॥ बुद्ध्या यस्येक्ष्यते चिह्नं तत्संज्ञेयं चतुर्विधम् । परमार्थेन संवृत्या द्वयेनापेक्षयापि च ॥ अभिध्-d_304 ॥ सदतीतासमुत्पन्नं बुद्धोक्तेर्वर्तमानवत् । धीनामगोचरत्वच्च तत्सत्त्वं वर्तमानवत् ॥ अभिध्-d_305 ॥ नासदालम्बना बुद्धिरागमादुपपत्तितः । अन्यापेक्ष्ये ऽथ संबन्धप्र्तिषेधो ऽश्वशृङ्गयोः ॥ अभिध्-d_306 ॥ रूपादौ वस्तुनि क्षीणे सत्येवोत्पद्यते मतिः । सा ज्ञानस्यासनाकारा शास्तुस्तथान्यचित्तवत् ॥ अभिध्-d_307 ॥ हर्षोत्पादभयोद्वेगस्मृत्युत्पत्त्यङ्गभावतः । साङ्गस्य शक्त्यभिव्यक्तेः सदीपघटरूपवत् ॥ अभिध्-d_308 ॥ जनीहाकर्तृ साध्यत्वात्पञ्चभावविकारवत् । सतः क्रियाङ्गतादृष्टेर्विकार्यप्राप्यकर्मवत् ॥ अभिध्-d_309 ॥ द्वितीयं जन्म जातस्य वस्तुनो नोपपद्यते । मुख्यसत्ता गुणाभावाद्गौणी सत्ता न विद्यते ॥ अभिध्-d_310 ॥ साधर्म्ये सति तद्वृत्तेर्व्याहारं मधुरोक्तिवत् । आविष्टलिङ्गमुख्यस्य जन्मेष्टं दारकादिवत् ॥ अभिध्-d_311 ॥ स्यात्खपुष्पैः खमुत्फुल्लं syäjaÂÃlaÓca दर्दुरः । स्वभावो यदि भावनां प्रागभूत्वा समुद्भवेत् ॥ अभिध्-d_312 ॥ स्थितिशक्तिपरित्यक्तान्धर्मान्नाशान्वितोदयान् । वद सोम्य कथं याति प्रतीत्या वस्तु वस्तुताम् ॥ अभिध्-d_313 ॥ लोके दृष्टः सतोरेव परस्परमनुग्रहः । तद्वदेवोपघातो ऽपि नाश्वशृङ्गाहिपादयोः ॥ अभिध्-d_314 ॥ यत्प्रतीत्यसमुत्पन्नं तत्स्वभावान्न विद्यते । न विद्यते स्वभावाद्यद्विद्यते तत्ततो ऽन्यथा ॥ अभिध्-d_315 ॥ प्रकुर्वन्ति दशामात्रं हेतवो वस्तुनः सतः । राजत्वं राजपुत्रस्य सात्मकस्यैव मन्त्रिणः ॥ अभिध्-d_316 ॥ धर्माणां सति सामग्र्ये सामर्थ्यमुपजायते । चितानां परमाणूनां यद्वदात्मोपलम्भने ॥ अभिध्-d_317 ॥ कर्मातीतमसद्यस्य फलं भावि करोत्यसत् । व्यक्तं वन्ध्यासुतस्तस्य जायते व्यन्तरात्मजात् ॥ अभिध्-d_318 ॥ नामसल्लक्षणाभावाद् द्रव्यसत्याङ्कसिद्धितः । अनागताभ्यतीतस्य नास्ति प्रज्ञप्तिसत्यता ॥ अभिध्-d_319 ॥ को विघ्नः अङ्गवैकल्यम् न तत्सर्वास्तिता सदा । तत्कथं श्रूयतां सद्भ्यः दुर्बोधा खलु धर्मता ॥ अभिध्-d_320 ॥ वर्तमानाध्वसंपातात् सामग्र्याङ्गपरिग्रहात् । लब्धशक्तेः फलाक्षेपः कारित्रमभिधीयते ॥ अभिध्-d_321 ॥ न वर्तमानता रूपमतीताजातता न च । यतो ऽतो नाध्वसंचाराद् रूपात्मान्यथतेष्यते ॥ अभिध्-d_322 ॥ अवस्था जायते काचिद्विद्यमानस्य वस्तुनः । तथा शक्तिस्तथा वेला तथा सत्ता तथा क्रिया ॥ अभिध्-d_323 ॥ परिकल्पैर्जगद्व्याप्तं मूर्खचित्तानुरञ्जिभिः । यस्तु विद्वन्मनोग्राही परिकल्पः स दुर्लभः ॥ अभिध्-d_324 ॥ अन्यसर्वत्रगैर्बद्धः प्रहीणे दुःखदृक्क्षये । प्रहीणे प्राक्प्रकारे ऽपि शेषैस्तदवलम्बिभिः ॥ अभिध्-d_325 ॥ धर्माः षोडश विज्ञेयाः प्रत्येकं त्रिभवात्मकाः । पञ्चधा निर्मलाश्चैव विज्ञानानि तथैव च ॥ अभिध्-d_326 ॥ धात्वायतनसत्येषु प्रकारेषु च लक्षयेत् । धर्मसंग्रहविज्ञानज्ञानानुशयचोदितः ॥ अभिध्-d_327 ॥ सदुःखहेतुदृग्घेयाः कामाप्ता भावनाक्षयाः । स्वकत्रयैकरूपाप्तिविरजाश्चित्तगोचराः ॥ अभिध्-d_328 ॥ आत्मीयाधस्त्रयैकोर्ध्वनिर्मलानां तु रूपजाः । आरूप्याप्तास्त्रिधात्वाप्तत्रिकनिर्मलगोचराः ॥ अभिध्-d_329 ॥ सर्वे स्वाधिकविज्ञेयाः समनिर्याणदृक्क्षयाः । निष्क्लेशास्त्रिभवाप्तान्त्यत्रयनिर्मलगोचराः ॥ अभिध्-d_330 ॥ कामाप्तं पञ्चविषयो रूपाप्तं त्वष्टगोचरः । आरुप्याप्तं दशानां तु दशानामेव चामलम् ॥ अभिध्-d_331 ॥ कामाप्तमूर्ध्वधर्मार्थे विज्ञाने स्वभुवस्त्रयः । रूपाप्ता भावनाहेयाः सर्वगाश्चानुशेरते ॥ अभिध्-d_332 ॥ चत्वारः परिवृत्ते स्वे रूपाप्ताः खल्वपि त्रयः । आरूप्यावचराः सार्धं सर्वगैर्भावनाक्षयाः ॥ अभिध्-d_333 ॥ तद्वदेव द्वितीये ऽपि पञ्चमे ऽपि तथैव च । सास्रवालम्बनाः स्वे च तृतीये ऽप्यनुशेरते ॥ अभिध्-d_334 ॥ परिवृत्ते तु कामाप्ताः संस्कृतार्थावलम्बिनः । शेषं पूर्ववदाख्येयम् चतुर्थे ऽपि तृतीयवत् ॥ अभिध्-d_335 ॥ परिवृत्ते तु कामाप्ताश्चत्वारो ऽन्यत्र पूर्ववत् । रूपाप्ते प्रथमे ऽधस्तात् त्रयः स्वे खल्वपि त्रयः ॥ अभिध्-d_336 ॥ आरूप्याः सर्वगाः सार्धं भावनापथसंक्षयैः । परिवृत्ते त्रयो ऽधस्तात् चत्वारश्च स्वधातुतः ॥ अभिध्-d_337 ॥ आरूप्याप्ताश्च चत्वारो निकाया अनुशेरते । तद्वदेव द्वितीये ऽपि पञ्चमे ऽपि तथैव च ॥ अभिध्-d_338 ॥ सास्रवालम्बनाः स्वे च तृतीये ऽप्यनुशेरते । परिवृत्ते तु रूपाप्ताः संस्कृतार्थावलम्बिनः ॥ अभिध्-d_339 ॥ अन्यत्तु पूर्ववज्ज्ञेयं चतुर्थे ऽपि तृतीयवत् । तृतीयवत्परावृत्ते आरूप्याद्ये निबोधयेत् ॥ अभिध्-d_340 ॥ स्वे त्रयः कामधात्वाप्ता रूपाप्ताश्च त्रयस्त्रयः । रूपाप्तवत्परावृत्ते द्वितीये पञ्चमे तथा ॥ अभिध्-d_341 ॥ तृतीये खल्वपि स्वे च सास्रवार्थावलम्बिनः । परावृत्ते स्वधात्वाप्ताः संस्कृतार्थावलम्बिनः ॥ अभिध्-d_342 ॥ अन्यत्त्वाद्यवदाख्येयं चतुर्थे ऽपि तृतीयवत् । आद्यवत्तु परावृत्ते विज्ञाने निर्दिशेद् बुधः ॥ अभिध्-d_343 ॥ भावनापथहातव्यो निकायः सर्वगैः सह । अनुशेते द्विधात्वाप्तो व्यारूप्याश्चक्षुरिन्द्रिये ॥ अभिध्-d_344 ॥ निकायाः कामरूपाप्ताश्चक्षुरिन्द्रियगोचरे । दुःखहेतुदृगभ्यासप्रहातव्यास्त्रयस्त्रयः ॥ अभिध्-d_345 ॥ आरूप्या भावनाहेयाः सर्वगाश्चानुशेरते । परिवृत्ते तु चत्वारः समदृक्क्षयवर्जिताः ॥ अभिध्-d_346 ॥ दुःखेन्द्रिये तु कामाप्तः स्वैरेव सह सर्वगैः । तद्गोचरे तु विज्ञाने निकाया अनुशेरते ॥ अभिध्-d_347 ॥ कामापन्नास्त्रयो रूपाः सर्वगाभ्याससंक्षयाः । परवृत्ते तु चत्वारः कामाप्ता अनुशेरते ॥ अभिध्-d_348 ॥ त्रयो रूपभवादन्त्याद्भावनाहेयसर्वगाः । सकला द्विष्परावृत्तेश्चत्वारश्चानुशेरते ॥ अभिध्-d_349 ॥ सुखेन्द्रिये तदालम्बे चित्ते तद्गोचरे ऽपि च । कामाद्याप्ताः यथायोगं सर्वगाश्चानुशेरते ॥ अभिध्-d_350 ॥ त्रिधातुसंगृहीतास्तु सकला मनैन्द्रिये । तदालम्बिनि विज्ञाने सर्वसंस्कृतगोचराः ॥ अभिध्-d_351 ॥ संस्कृतालम्बना एव परिवृत्ते ऽनुशेरते । विशेषो द्विःपरावृत्तौ विद्यते ऽत्र न कश्चन ॥ अभिध्-d_352 ॥ दुःखं दर्शनहेयादेश्चित्ताच्चित्तानि कामिनः । भवत्यनन्तरं षड् वा तस्योर्द्ध्वं पञ्च पञ्च वा ॥ अभिध्-d_353 ॥ रूपधातूपपन्नस्य चित्तानि तु विनिर्दिशेत् । एकं वा पञ्च वा षड् वा सप्त वा यदि वा दश ॥ अभिध्-d_354 ॥ आरूप्यधातुजातस्य चित्तानीमानि लक्षयेत् । स्वधातुकानि पञ्चैव च्युतिकाले दशान्यतः ॥ अभिध्-d_355 ॥ साचिव्यादनुशायित्वाच्चित्तं सानुशयं मतम् । द्विधा वा क्लिष्टमक्लिष्टमेकधैवापदिश्यते ॥ अभिध्-d_356 ॥ मोहात्सत्कायदृक्तस्या अन्तग्राहेक्षणं ततः । काङ्क्षामिथ्येक्षणं तस्याः शीलामर्शस्ततो दृशः ॥ अभिध्-d_357 ॥ रागः स्वदृशि मानश्व द्वेषो ऽन्यत्र प्रतायते । ज्ञेयः प्रवृत्तिबाहुल्यादेवमेषामनुक्रमः ॥ अभिध्-d_358 ॥ सदसन्मित्रयोगात्तु तद्वृत्त्यनियमो मतः । क्लेश उत्पद्यते कश्चित्संपूर्णैः कारणैस्त्रिभिः ॥ अभिध्-d_359 ॥ व्यविद्याः सकलाः क्लेशाः कामे कामास्रवो मतः । स्त्यानौद्धत्ये च हित्वोर्ध्वं समानत्वाद्भवास्त्रवः ॥ अभिध्-d_360 ॥ अविद्याख्यस्तु मूलत्वादविद्या सार्वधातुकी । तथौघयोगा दृग्वर्ज्जं तत्पृथक्त्वन्तु पाटवात् ॥ अभिध्-d_361 ॥ साविद्या द्वे उपादाने यथाक्तौ द्वे तु दृङ्मये । चतस्रो ऽप्येकमन्त्यैकं कुमार्गादिसमाश्रयात् ॥ अभिध्-d_362 ॥ शेषास्त्रैधातुकास्त्वन्त्ये सात्मभावप्रवृत्तितः । संयोजनादिभिः शब्दैर्दर्शिताः पञ्चधा पुनः ॥ अभिध्-d_363 ॥ नव संयोजनान्यस्मिन्नीर्ष्यामात्सर्यमेव च । द्रव्यामर्षणसामान्याद् दृशः संयोजनद्वयम् ॥ अभिध्-d_364 ॥ शेषाण्यनुशयाः पञ्च पञ्चधा पञ्चधा पुनः । जगादावरभागीयमूर्ध्वभागीयमेव च ॥ अभिध्-d_365 ॥ आद्यन्त्ये द्वे दृशौ काङ्क्षाकामच्छन्दो द्विरेव यः । द्वाभ्यां कामानतिक्रान्तिः पुनरानयनं त्रिभिः ॥ अभिध्-d_366 ॥ द्व्येकदृग्घेयकार्योक्तेर्दृष्टिहेयमुखग्रहात् । सर्वदृग्घेयभाक्त्वे ऽपि त्रयमेतदुदाहृतम् ॥ अभिध्-d_367 ॥ सर्वानर्थनिदानत्वान्मार्गप्रत्यर्थिभावतः । तथ्योहाविधुरत्वाच्च त्रिसंयोजनदेशना ॥ अभिध्-d_368 ॥ द्वौ रूपारूपजौ रागौ मानमोहोद्धवास्त्रयः । त्रिवेदनानुशायित्वाद् दृढत्वाद्बन्धनत्रयम् ॥ अभिध्-d_369 ॥ द्विपक्षग्रन्थनाद् ग्रन्थाश्चत्वारः समुदाहृताः । अभिध्याख्यास्तथा द्वेषः परामर्शद्वयं तथा ॥ अभिध्-d_370 ॥ उपक्लेशास्तु विज्ञेयाः संरम्भाद्या यथोदिताः । सर्वे वा चैतसाः क्लिष्टाः संस्कारस्कन्धसंज्ञिताः ॥ अभिध्-d_371 ॥ मूलक्लेशमलास्त्वन्ये षडुपक्लेशसंज्ञिताः । शाठ्योपनाहप्रदाशमायामदविहेठनाः ॥ अभिध्-d_372 ॥ म्रर्क्ष्येर्ष्याह्र्यनपत्राप्यस्त्यानमिद्धोद्धवक्रुधः । मात्सर्यं कुकृतत्वं च दशधा पर्यवस्थितिः ॥ अभिध्-d_373 ॥ एभ्यो ऽनुनयनिष्यन्दा आह्रीक्यौद्धततादयः । म्रक्षानपत्रपास्त्यानमिद्धाद्या मोहसंभवाः ॥ अभिध्-d_374 ॥ कौकृत्यं विचिकित्सोत्थं क्रोधाद्या द्वेषसम्भवाः । प्रमादस्तम्भमार्द्व(?)क्ष्य मायाशाठ्यविजृम्भिकाः ॥ अभिध्-d_375 ॥ कायदुष्ठूलताद्याश्च ज्ञेया व्यामिश्रसम्भवाः । प्रदाशो दृक्परामर्शनिष्यन्दः शठता दृशः ॥ अभिध्-d_376 ॥ सौमनस्येन रागस्य संप्रयोगः सुखेन च । द्वेषस्य दौर्मनस्येन दुःखेन च निगद्यते ॥ अभिध्-d_377 ॥ सर्वैर्मोहस्य वित्तिभ्यां चैतसीभ्यामसद्दृशः । काङ्क्षा च दौर्मनस्येन शेषाणां सुमनस्तया ॥ अभिध्-d_378 ॥ उपेक्षया तु सर्वेषाम् कामाप्तानामयं विधिः । इतो ऽन्यधातुजानां तु प्रतिभूम्यन्तरं स्वकैः ॥ अभिध्-d_379 ॥ ईर्ष्यया दौर्मनस्येन कौकृत्यस्य तथा क्रुधः । प्रदष्टेश्चोपनद्धेश्च विहिंसायास्तथैव च ॥ अभिध्-d_380 ॥ मात्सर्यं दौर्मनस्येन सौमनस्येन कस्यचित् । द्वाभ्यां माया तथा शाठ्यं म्रक्षो मिद्धं तथैव च ॥ अभिध्-d_381 ॥ मदस्तु सुमनःस्कन्धसुखाभ्यां संप्रयुज्यते । आह्रीक्यमनपत्राप्यं स्त्यानौद्धत्ये च पञ्चभिः ॥ अभिध्-d_382 ॥ आह्रीक्यमनपत्राप्यं स्त्यानमिद्धं तथोद्धवः ॥ अभिध्-d_383 ॥ समस्तालम्बिनान्त्येन तान्वेत्त्यध्रुवतादिभिः । क्लेशात्यन्तक्षयो ऽन्त्येन संभिन्नालम्बनेन वा ॥ अभिध्-d_384 ॥ असंभिन्नार्थ विषयं त्रयमेतद् द्विधेष्यते । तस्यैवं पश्यतः साक्षादुदयव्ययदर्शनम् ॥ अभिध्-d_385 ॥ स्कन्धेषु जायते पश्चाच्चक्रभ्रमरिकादिवत् । स प्रतीत्यसमुत्पादं स्कन्धानां प्रत्यवेक्षते ॥ अभिध्-d_386 ॥ सत्येषु पातयित्वतं तदा कश्चित्परीक्षते । तदनित्यत्वदुःखत्वे समवेत्य ततः पुनः ॥ अभिध्-d_387 ॥ अकर्तृकान्निरीहांश्च प्रत्ययाधीनसंभवान् । दृष्ट्वा सर्वेष्वनात्मेति तत्त्वाकारं निषेवते ॥ अभिध्-d_388 ॥ अनधिष्ठातृकत्वं च पारतन्त्र्यं च पश्यतः । सर्वधर्मेषु नैरात्म्ये स्थिरा बुद्धिः प्रवर्तते ॥ अभिध्-d_389 ॥ स्वभावेनाविशून्यत्वाद् धर्ममुद्रा उदाहृता । तदुक्त्या च तदुक्तत्वाच्छून्याकारो न देशितः ॥ अभिध्-d_390 ॥ गोत्रद्वारसमूहादीन् धात्वादीनां यथायथम् । स्वसाधारणचिह्नाभ्यां सदतोपपरीक्षते ॥ अभिध्-d_391 ॥ प्रतिस्कन्धं ततस्तस्य स्वाभाव्यादिषु तत्त्वतः । क्रमेण जायते पश्चात्कौशलं स्थानसप्तके ॥ अभिध्-d_392 ॥ निर्मथ्नतः क्रमेणास्य दुःखसत्यभवारणिम् । श्रद्धावीर्यसहायस्य तत्त्वज्ञानानलार्थिनः ॥ अभिध्-d_393 ॥ आकारपतितं ज्ञानं ततः शमनियामकम् । भावनामयमूष्माख्यं जायते सानुवर्तकम् ॥ अभिध्-d_394 ॥ ततस्तथैव मूर्धानो मिथ्यादृष्ट्युपघातिनः । ऊष्मभ्यो ऽधिकसामर्थ्याद्रत्नश्रद्धाविवर्धिनः ॥ अभिध्-d_395 ॥ ........नेत्वस्मिन्नुभयत्रापि पश्चिमा ॥ अभिध्-d_396 ॥ भाव्यते स्कन्धदृक्त्वादौ न तन्निर्वाणदर्शिनः । आकारांस्तुल्यजातीयान् सर्वत्रात्र तु निर्दिशेत् ॥ अभिध्-d_397 ॥ द्रष्टव्यान्यतरा ताभ्यः प्रत्युत्पन्ना विवर्धने । चतसृभ्यस्त्वन्यतमा प्रत्युत्पन्ना विवर्धने ॥ अभिध्-d_398 ॥ अनागतास्तु भाव्यन्ते चतस्रो ऽप्यत्र निश्चयात् । मोक्षे ऽन्त्ये संमुखीभूताः समग्राः खल्वनागताः ॥ अभिध्-d_399 ॥ आकाराः खलु सर्वेपि भाव्यन्ते गोत्रलाभतः । गोत्रलाभे तु विज्ञेया सभागाकारभावना ॥ अभिध्-d_400 ॥ सर्वत्राकिरणे मूर्ध्नो निरोधाकिरणैधने । धर्माख्याः संमुखीभूताश्चतस्रः खल्वनागताः ॥ अभिध्-d_401 ॥ आकाराः सकलास्तत्र भाव्यन्ते गोत्रलाभतः । सर्वाभ्यो ऽन्यतरोत्पन्नाः सत्यत्रयविवर्धने ॥ अभिध्-d_402 ॥ अनागताश्चतस्रस्तु भाव्यन्ते तत्र निश्चयात् । आकाराः सकला ज्ञेयाः क्षान्तिविन्यसने शृणु ॥ अभिध्-d_403 ॥ सर्वत्रान्त्याः समुत्पन्नाश्चतस्रः खल्वनागताः । आकाराः सकलास्तत्र भाव्यन्ते चाप्यनागताः ॥ अभिध्-d_404 ॥ प्रत्युत्पन्नाग्र्यधर्मेषु धर्माख्या स्मृत्युपस्थितिः । अनागतास्तु भाव्यन्ते चतस्त्रस्तेषु निश्चयात् ॥ अभिध्-d_405 ॥ आकाराः खलुः चत्वारो दृङ्मार्गसदृशत्वतः । यथोष्मकिरणे तद्वद् द्रष्टव्यं दृष्टिवर्त्मनि ॥ अभिध्-d_406 ॥ अन्त्यां मार्गान्वयज्ञाने प्रत्युत्पन्नां विनिर्दिशेत् । चतस्रो ऽनागतास्तद्वत् षोडशाकारभावनाः ॥ अभिध्-d_407 ॥ तदूर्ध्वमपि चार्यस्य सर्वापूर्वगुणोदये । श्रुतचिन्तामयं हित्वा सूक्ष्मसूक्ष्मं व्यपोह्य च ॥ अभिध्-d_408 ॥ बालस्यारम्भमार्गे तु चतुर्भूमिविनिर्जयैः । भूतामन्यतरां ताभ्यश्चतस्रः खल्वनागताः ॥ अभिध्-d_409 ॥ आनन्तर्यपथे मुक्तावन्त्यां सर्वास्त्वनागताः । अन्त्ये ध्याने प्रयोगादिमार्गेष्वष्टासु पूर्ववत् ॥ अभिध्-d_410 ॥ तिस्रस्तु नवमे विद्यात् मौलभूमिप्रवेशतः । सामन्तकप्रयोगे तु चतस्रो ऽन्त्याथवा भवेत् ॥ अभिध्-d_411 ॥ दिव्याक्षिश्रुत्यभिज्ञायां विमोक्षादौ तथैव च । प्रथमां संमुखीभूतां चतस्रः खल्वनागताः ॥ अभिध्-d_412 ॥ परचित्ते तृतीया तु चतस्रश्चाप्यनागताः । प्राङ्निवासाप्रमाणानामन्त्यां सर्वास्त्वनागताः ॥ अभिध्-d_413 ॥ आरूप्याणां विमोक्षाणां तिसृभ्यो ऽन्यतमां वदेत् । संमुखे नाम जातास्तु तिस्र एव विनिर्दिशेत् ॥ अभिध्-d_414 ॥ आरूप्यकृत्स्नयोस्त्वन्त्यां प्रत्युपन्नामुदाहरेत् । तिस्रः खल्वसमुत्पन्नाः कथयन्नियमेन तु ॥ अभिध्-d_415 ॥ आर्यस्य खलु वैराग्यप्रयोगे क्षेपणे पि च । सर्वेभ्यो ऽन्यतराभूताश्चतस्रश्चाप्यनागताः ॥ अभिध्-d_416 ॥ आनन्तर्यपथे मुक्तावन्त्याः सर्वास्त्वनागताः । ऋध्यादौ तु गुणाः सर्वमनार्यस्यैव निर्दिशेत् ॥ अभिध्-d_417 ॥ अन्त्यपूर्वनिवासादौ च धर्मप्रतिसंविदि । तथापरसमाध्यादावरणायां तथैव च ॥ अभिध्-d_418 ॥ आरूप्याख्यविमोक्षादौ संज्ञासूक्ष्मोदये तथा । सर्वाभ्यो ऽन्यतराभूताश्चतस्रः खल्वनागताः ॥ अभिध्-d_419 ॥ ब्रूयात्तु सूक्ष्मसूक्ष्मे ऽन्त्यां भूतां तिस्रस्त्वनागताः । समासेनेयमाख्याता स्मृत्युपस्थानभावना ॥ अभिध्-d_420 ॥ एतन्निर्वेधभागीयं चतुर्धा भावनामयम् । षड्भौमं षोडशाकारं पञ्चस्कन्धा विनाप्तिभिः ॥ अभिध्-d_421 ॥ पश्चात्तु खलुनिर्वेध आर्यमार्गाह्वयस्ततः । स यस्मान्निश्चितो वेधस्तस्मान्निर्वेध उच्यते ॥ अभिध्-d_422 ॥ धर्मज्ञानरुचिर्दुःखे निर्मलं धर्मदर्शनम् । ततस्तत्रैवावधृतिः धर्मज्ञानमनन्तरम् ॥ अभिध्-d_423 ॥ एवं त्रिष्वपि सत्येषु तथैवान्वयधीर्द्विधा । अनन्त्यास्तत्र दृङ्मार्गाः ज्ञेयाः पञ्चदशक्षणाः ॥ अभिध्-d_424 ॥ क्षणो ऽन्त्यो भावनामार्गात् फलमेषो ऽर्थसिद्धितः ॥ अभिध्-d_425 ॥ ध्यानानि व्यवकीर्यातः पञ्चमस्त्वकनिष्ठगः । चतुर्धारूप्यगाम्यन्यो दृष्टनिर्वायको ऽपरः ॥ अभिध्-d_426 ॥ पुनस्त्रिधा त्रिधा कृत्वा त्रीनतो रूपगा नव । तद्विशेषः पुनर्ज्ञेयः कर्मक्लेशाक्षभेदतः ॥ अभिध्-d_427 ॥ षड्धोर्ध्वस्त्रोतसा सार्धं सप्तधा सद्गतिर्मता । सति वृत्तेरनैर्याणादुक्तैषामेव सद्गतिः ॥ अभिध्-d_428 ॥ परावृत्तभवो ह्यार्यो नेह धात्वन्तरोपगः । एष चोर्ध्वगतिश्चैव नाक्षमं चारहानिभाक् ॥ अभिध्-d_429 ॥ अन्त्यकामीर्यते पूर्वं सिद्धिर्द्विक्षणमिश्रणात् । उद्भवार्थं सुखार्थं च क्लेशाशङ्कार्थमेव च ॥ अभिध्-d_430 ॥ tatpäcavidhyata÷ पञ्च शुद्धावासभुवः स्मृताः । न जातु दृष्टपूर्वास्ताः सर्वैरपि पृथग्जनैः ॥ अभिध्-d_431 ॥ यो निरोधसमापत्तिमश्नुते कायसाक्ष्यसौ । bhavÃgrëÂÃæÓahà यावदर्हत्त्वप्रतिपन्नकः ॥ अभिध्-d_432 ॥ यश्चानन्तर्यमार्गे ऽन्त्ये वज्रौपम्याह्वयेस्थितः । तत्फलार्थं क्षयज्ञानं तदेकालम्बनं न वा ॥ अभिध्-d_433 ॥ तदवाप्तेरशैक्षो ऽसावर्हंस्त्रैलोक्यसत्कृतः । सर्वक्लेशविसंयुक्तः शिक्षात्रितयपारगः ॥ अभिध्-d_434 ॥ भावनाख्यो द्विधा मार्गः समलामलभेदतः । दर्शनाख्यस्तु विज्ञेयः सर्वस्यैव निरास्रवः ॥ अभिध्-d_435 ॥ आनुपूर्विकयद्भूयोवीतरागावीतावीतरागिणाम् । अशैक्षाख्योपि बोद्धव्यो नित्यमेवामलीमसः ॥ अभिध्-d_436 ॥ भवाग्रं निर्मलो ऽत्येति........ ॥ अभिध्-d_437 ॥ सविशेषं यतस्त्यक्त्वा फलं परमुपाश्नुते । शैक्षस्य त्रिभिरक्षाद्यैर्द्वाभ्यां संपूर्णंतार्हतः ॥ अभिध्-d_438 ॥ विज्ञातव्यः समासेन पुनमार्गश्चतुर्विधः । आनन्तर्यविमुक्त्याख्यौ प्रारम्भोत्कर्षलक्षणौ ॥ अभिध्-d_439 ॥ तीक्ष्णेन्द्रियस्य मौलेषु ध्यानेषु प्रतिपत्सुखा । क्षिप्राभिज्ञाल्पबुद्धेस्तु धन्धान्यत्र विपर्ययात् ॥ अभिध्-d_440 ॥ क्षयज्ञानं मता बोधिस्तथानुत्पादधीरपि । दश चैकश्च तत्पक्ष्याः सप्तत्रिंशत्तु नामतः ॥ अभिध्-d_441 ॥ सोपेक्षाप्रीतिसंकल्पं श्रद्धादीन्द्रियपञ्चकम् । सप्रस्रब्धिर्द्विरूपोत्थं नामभेदस्त्वपेक्षया ॥ अभिध्-d_442 ॥ बलान्यत्रेन्द्रियाण्येव प्रज्ञैव स्मृत्युपस्थितिः । वीर्यं सम्यक्प्रधानाख्यं ऋद्धिपादा मनस्थितिः ॥ अभिध्-d_443 ॥ दोषहाणमनुत्पादं गुणोत्पादं विवर्धनम् । सकृत्करोति यत्तद्धि स प्रहाणचतुष्टयम् ॥ अभिध्-d_444 ॥ छन्दव्यायाममीमांसा चित्ताकृष्टाः समाधयः । ऋद्धिपादास्तु चत्वारो गुणसम्पत्तियोनयः ॥ अभिध्-d_445 ॥ प्रोक्तं बोधित्रयेशित्वाच्छ्रद्धादीन्द्रियपञ्चकम् । कथितं बलशब्देन तदेवानभिभूतितः ॥ अभिध्-d_446 ॥ बोधनार्थेन निर्दिष्टं शास्त्रा बोध्यङ्गसप्तकम् । प्रतीत्या परमार्थेन प्रज्ञेत्यन्तमनुग्रहात् ॥ अभिध्-d_447 ॥ प्रीतिप्रस्रब्ध्युपेक्षाणामुक्ताद्धेतोस्तदङ्गता । संकल्पादेश्चतुष्कस्य पथो ज्ञेयानुकूल्यतः ॥ अभिध्-d_448 ॥ विद्याप्रभः श्लक्ष्णविकल्पभूमिः शीलानुयात्रः स्मृतिवीर्यमित्रः । समाधिसर्वाधिसुखोपभोगो मार्गो विमुक्तिद्वयधिष्ण्यगो ऽयम् ॥ अभिध्-d_449 ॥ प्राधान्यं सप्तवर्गस्य प्रारम्भोष्मगतादिषु । यथाक्रमं विबोद्धव्यं भावनादृष्टिमार्गयोः ॥ अभिध्-d_450 ॥ न चित्तं राजकल्पत्वाद् गुणदोषानुवर्तनात् । व्यवहारानुकूल्यत्वात् संज्ञा ह्येतेषु नेष्यते ॥ अभिध्-d_451 ॥ विपाकफलनिम्नत्वान्मार्गोक्तेश्च न चेतना । नाप्राधान्यान्मनस्कारो विद्याविद्याप्रवर्तनात् ॥ अभिध्-d_452 ॥ क्रियारम्भप्रधानत्वान्न च्छन्दो वीर्यबृंहणात् । नाधिमोक्षः समारोपान्न स्पर्शो दौर्विभाव्यतः ॥ अभिध्-d_453 ॥ नार्यवंश ह्र्यपत्राप्या अविशारदवृत्तितः । नाप्रमादः पराङ्गत्वान्नाविहिंसाविहेठनात् ॥ अभिध्-d_454 ॥ सत्त्वाधिष्ठानवृत्तित्वान्न मैत्रीकरुणादयः । मार्गाङ्गाक्षैकदेशत्वान्नाप्यवेत्यप्रसत्तयः ॥ अभिध्-d_455 ॥ नाद्वेषः शुभमूलेभ्यः सत्त्वगोचरभावतः । औदासीन्यान्न निर्वाणं दविष्ठ्यान्न परध्वनिः ॥ अभिध्-d_456 ॥ बोध्यङ्गान्यरजस्कानि बोधेर्नेदिष्टभावतः । तदन्यान्यवबोध्यानि समलान्यमलान्यपि ॥ अभिध्-d_457 ॥ आद्ये ध्याने ऽखिला मौले ऽनागम्ये प्रीत्यपाकृताः । द्वितीये ऽप्यपसंकल्पा द्वयोश्चास्मात् द्वयादृते ॥ अभिध्-d_458 ॥ शीलाङ्गेभ्यश्च ताभ्यां च द्रष्टव्या त्रिष्वरूपिषु । बोध्यङ्गेभ्यश्च सर्वेभ्यो कामे बोध्यङ्गवर्जिताः ॥ अभिध्-d_459 ॥ यस्तत्प्रथमताः प्रोक्ताश्चतस्रस्तत्र कोविदैः । न्यामावक्रान्तिवैराग्यफलाप्त्यक्षविवृद्धिषु ॥ अभिध्-d_460 ॥ अष्टानां नीरजस्कानां मार्गाङ्गानां यथायथम् । तास्वेकस्याध्वसु ज्ञेयौ लाभालाभौ नवाश्रयौ ॥ अभिध्-d_461 ॥ त्रिसत्याधिगमे लाभः शीलधर्मप्रसादयोः । मार्गसत्येक्षणे बुद्धसङ्घगोचरयोरपि ॥ अभिध्-d_462 ॥ बौद्धात्सङ्घादृते मार्गाद्या श्रद्धा सत्यगोचरा । धर्मावेत्यप्रसादोसौ संप्रतीत्यप्रभावतः ॥ अभिध्-d_463 ॥ मोहनिद्रातमोनाशाद्धीनेत्रोन्मीलनात् स्वयम् । बुद्धो यस्तद्गुणे श्रद्धा प्रसादः स जिने मतः ॥ अभिध्-d_464 ॥ Óaik«ÃÓaik«aguïìhyÃnÃæ पुद्गलानां य आकरः । तद्गुणालम्बना श्रद्धा प्रसादः सङ्खगोचरः ॥ अभिध्-d_465 ॥ शीलानां यत्तु वैमल्यं तत्प्रसादस्तथैव तु । द्रव्यतो द्वयमेवैतन्नामतस्तु चतुष्टयम् ॥ अभिध्-d_466 ॥ शैक्षस्य बन्धशेषत्वाद्विमुक्तिर्नाङ्गमिष्यते । मोक्षाधिमोक्षरूपत्वान्नित्यानित्यत्वतो द्विधा ॥ अभिध्-d_467 ॥ पूर्वोक्तैव हि या बोधिः सा सम्यग्ज्ञानमुच्यते । मुच्यते ऽनागतं चित्तमशैक्षं क्लेशरोधतः ॥ अभिध्-d_468 ॥ धर्मव्यापारतो लोके धर्म्यपि व्यापृतो मतः । मार्गस्तूपात्तकारित्रो निरस्यति तदावृतिम् ॥ अभिध्-d_469 ॥ विमुक्तिः शाश्वती यैव सा विरागादयस्त्रयः । आख्याता धातवः सूत्रे त्रिधा भेदो ह्यपेक्षया ॥ अभिध्-d_470 ॥ विरागो रागनिर्मोक्षः प्रहाणाख्यो ऽन्यसंक्षयः । निरोधधातुरन्यस्य सोपादानस्य वस्तुनः ॥ अभिध्-d_471 ॥ दुःखहेत्ववलम्बिन्या योगी निर्विद्यते धिया । विरज्यते तु संरक्तस्ततः कोटिचतुष्टयी ॥ अभिध्-d_472 ॥ संज्ञा अनित्यसंज्ञाद्या दश ताभ्यो ऽशुभादयः । तिस्रो मार्गविधिर्मार्गश्चतस्त्रो ऽन्त्यास्त्रयी फलम् ॥ अभिध्-d_473 ॥ त्रितय्यशुभसंज्ञाद्या ज्ञेया तत्खलु सास्रवाः । समला निर्मलास्त्वन्या बोध्या नव भुवो ऽमलाः ॥ अभिध्-d_474 ॥ भूमिष्वेकादशस्वन्त्या ध्यानाद्यासूपलक्षयेत् । चतुर्थी पञ्चमी षष्ठी विद्यात् सप्तसु भूमिषु ॥ अभिध्-d_475 ॥ लोको ऽयं तत्त्वसंमुग्धो ज्ञेयतत्त्वे प्रमुह्यति । तानि ज्ञानानि वक्ष्यामि स्वरूपादिप्रपञ्चतः ॥ अभिध्-d_476 ॥ जातिद्रव्ये निराकृत्य प्रतिपक्षाद्यपेक्षया । तद्भेदो दशधा प्रोक्तो धर्मज्ञानादिनामभिः ॥ अभिध्-d_477 ॥ धर्मान्वयविशेष्ये द्वे दुःखाद्यैश्च चतुष्टयम् । द्वे संवृत्यन्यचित्ताभ्यां क्षयेणाजन्मना द्वयम् ॥ अभिध्-d_478 ॥ प्रतिपक्षप्रयोगाभ्यां स्वभावाकारगोचरैः । तद्व्यवस्था निबोद्धव्या कृत्येनोपचयेन वा ॥ अभिध्-d_479 ॥ धातुसत्यार्थचित्तेषु जातिध्वंसाप्रजन्मनोः । संमोहस्य निवृत्त्यर्थं तद्भेदो दशधैव वा ॥ अभिध्-d_480 ॥ परिज्ञाताद्यवगमः दुःखादौ क्षयधी फलम् ॥ अभिध्-d_481 ॥ धीराकारः सदाकार्यं साकारास्त्ववलम्बिनः ॥ अभिध्-d_482 ॥ परिचित्तमतिस्त्रीणि धर्मसंज्ञं निरोधधीः । चत्वारि स्मृत्युपस्थानान्यतो ऽन्यज्ज्ञानमिष्यते ॥ अभिध्-d_483 ॥ मार्गधर्मान्वयज्ञानगोचरो नवशो धियः ॥ अभिध्-d_484 ॥ पञ्चधर्मास्त्रिधात्वाप्तान् मार्गरूपान् सनातनान् । व्युत्पत्त्यर्थं द्विधा कृत्वा दर्शयेज्ज्ञानगोचरम् ॥ अभिध्-d_485 ॥ दृङ्मार्गे प्रथमे ज्ञाने त्रिभिर्ज्ञानैः समन्वितः । चतुर्ष्वेकैकवृद्ध्योर्ध्वं विरक्तो ऽन्यमनो धिया ॥ अभिध्-d_486 ॥ त्रिध्यानकामवैराग्ये पश्चिमे मुक्तिवर्त्मनि । मौलध्यानप्रयोगे च ज्ञेयानागतभावना ॥ अभिध्-d_487 ॥ बालस्य स्मृत्युपस्थानध्यानाद्युत्पादने तथा । प्रयोगमुक्तिमार्गेषु संवृत्यान्यमनोधियः ॥ अभिध्-d_488 ॥ क्षान्तिज्ञानानि भाव्यन्ते स्वजातीयानि दृक्पथे । सांवृतं चान्वयज्ञाने दुःखहेतुसमाह्वये ॥ अभिध्-d_489 ॥ समानप्रतिपक्षत्वात्तेषु मार्गायितत्वतः । अतो ऽभिसमयात्याख्यं तत्त्रिसत्यान्तलाभतः ॥ अभिध्-d_490 ॥ मार्गाख्ये त्वन्वयज्ञाने षड् भाव्यन्ते ऽथ सप्त वा । आनन्तर्यपथे चोर्द्ध्वं भाव्यते नान्यचित्तधीः ॥ अभिध्-d_491 ॥ प्रहाणमुक्तिमार्गेषु विनान्त्याया विमुक्तितः । भवाग्रप्रतिपक्षत्वात्संवृतस्य न भावना ॥ अभिध्-d_492 ॥ ध्यानादीनां स्वभावादावव्याघातविसारि यत् । ध्यानादिज्ञानसंज्ञं तन्नवज्ञानमयं बलम् ॥ अभिध्-d_493 ॥ यत्सत्त्वाक्षमृदुत्वादौ परिच्छेदे प्रवर्तते । अक्षोत्तमावरज्ञानबलं तन्नवधीमयम् ॥ अभिध्-d_494 ॥ यत्सत्त्वाधिरुचित्रैधे हीनादौ सम्प्रवर्तते । नानाधिमुक्तिधीसंज्ञे बलं तच्च नवात्मकम् ॥ अभिध्-d_495 ॥ यन्नानाधात्वपेक्षाख्यं सत्त्वार्थाय प्रवर्तते । नवज्ञानमयं तद्वत्तन्नानाधातुधीबलम् ॥ अभिध्-d_496 ॥ गतिधर्मार्यभेदं यद्वेत्ति प्रत्ययभेदतः । तद्धियो दश सर्वत्रगामिनीप्रतिपद्बलम् ॥ अभिध्-d_497 ॥ यत् स्वान्यातीतजन्मेक्षिसंवृतिज्ञानसंज्ञकम् । प्राग्जात्यानुस्मृतिज्ञानबलं तत्सफलं मतम् ॥ अभिध्-d_498 ॥ सत्त्वानां च्युतिसम्भूत्योर्ज्ञानमन्याध्ववृत्ति यत् । तच्च्युत्युत्पत्तिबुद्ध्याख्यं बलं पूर्ववदुच्यते ॥ अभिध्-d_499 ॥ आस्रवक्षयधीसंज्ञं षड्ज्ञानान्यथवा दश । षोडशाकारमत्राद्यमन्यैश्चाप्युत्तरं भुवा ॥ अभिध्-d_500 ॥ सप्तमं षोडशाकारमविभक्ताकृतिद्वयम् । अष्टाकारं द्वितीयं तु नवज्ञानमयं तु यत् ॥ अभिध्-d_501 ॥ तथागतबलं प्रोक्तं तज्ज्ञेयं द्वादशाकृति । सर्वगोचरमत्राद्यमन्त्यं शान्त्यवलम्बि वा ॥ अभिध्-d_502 ॥ द्विधा हेतुभवालम्बं सप्तमं सत्यगोचरम् । अतीताद्यद्धि धात्वर्थमष्टमं समुदाहृतम् ॥ अभिध्-d_503 ॥ नवमं खलु रूपार्थं संस्कृतालम्ब्यते परम् । द्व्यपेक्षो बलशब्दो ऽयं बलं त्वप्रतिघाततः ॥ अभिध्-d_504 ॥ सन्धौ सन्धौ च बुद्धस्य कायेनारायणं बलम् । स्प्रष्टव्यमधिकं तत्तु दश हस्त्यादिसप्तकात् ॥ अभिध्-d_505 ॥ स्वपरार्थान्तसम्प्राप्तेर्वैशारद्यचतुष्टयम् । आद्यन्तबलरूपे द्वे द्वे कर्म प्रतिपद्धियोः ॥ अभिध्-d_506 ॥ श्रोतृसम्पत्त्रयापेक्षा त्रिविधा स्मृत्युपस्थितिः । संस्माराहितसामर्थ्यसंप्रजन्यस्वलक्षणा ॥ अभिध्-d_507 ॥ संवृतिज्ञानरूपत्वाद्दीर्घकालानुसारतः । सर्वत्र समवृत्त्यादेर्बद्धस्यैव महाकृपा ॥ अभिध्-d_508 ॥ अरणा प्रणिधिज्ञानं चतस्रः प्रतिसंविदः । अर्हत्सान्तानिका ह्येते पञ्च तु प्रान्तकोटिकाः ॥ अभिध्-d_509 ॥ इतरैरपि सामान्या अप्रमादादयो गुणाः । एषां यथोपदिष्टानां शृणु वक्ष्यामि लक्षणम् ॥ अभिध्-d_510 ॥ अरणा संवृतिज्ञानं नृजान्त्यध्याननिश्रयात् । आर्यसन्तानिका जाता सवस्तुकमलेक्षिणी ॥ अभिध्-d_511 ॥ प्रणिधिज्ञानमप्येवं सर्वधर्मावलम्बि तु । अकोप्यधर्मणो ख्याते तथैव प्रतिसंविदः ॥ अभिध्-d_512 ॥ विवक्षितार्थसम्बन्धिनामसंमोहभेदिनी । आद्यान्या तदभिव्यङ्ग्या ज्ञेया ज्ञानविचारिणी ॥ अभिध्-d_513 ॥ तृतीया शब्दसंस्कारा ज्ञानसंमोहघातिनी । तुरीया तु प्रबन्धोक्तिर्ध्यानाद्युत्पादनोन्मुखी ॥ अभिध्-d_514 ॥ अर्थाख्या खलु सर्वत्र षड्ज्ञानान्यथवा नव । प्रतिभानाह्वयाप्येवं दशज्ञानमयी त्वसौ ॥ अभिध्-d_515 ॥ कामे ध्यानेषु धर्माख्या तदन्या त्वाद्यकामयोः । संवृतिज्ञानमय्यौ तु द्वे एते प्रतिसंविदौ ॥ अभिध्-d_516 ॥ ऋद्धौ श्रोत्रे ऽन्यचित्ते प्राग्भावे च्युत्युदये क्षये । ज्ञानसाक्षात्क्रियाभिज्ञा षड्वा धीः मुक्तिवर्त्मनि ॥ अभिध्-d_517 ॥ चतस्रः संवृतिज्ञानं पञ्च ज्ञानानि चित्तधीः । सर्वास्रवक्षयाभिज्ञा षड्ज्ञानान्यथवा दश ॥ अभिध्-d_518 ॥ षष्ठी सर्वत्र पञ्चान्या मौलीषु ध्यानभूमिषु । यत्नवैराग्यतो लभ्याः स्वभूम्यधरगोचराः ॥ अभिध्-d_519 ॥ स्मृत्युपस्थितयस्तिस्त्रश्चेतःपर्यायधीर्मता । ऋद्धिश्रोत्राक्ष्यभिज्ञास्नु प्रथमा स्मृत्युपस्थितिः ॥ अभिध्-d_520 ॥ दिव्यमव्याकृतं श्रोत्रं नेत्रं चान्या शुभा मताः । अभिज्ञाफलताभिज्ञा मनोविज्ञानप्रज्ञया ॥ अभिध्-d_521 ॥ तिस्रो विद्या मतास्त्र्यध्वसंमोहादिव्युदस्तये । एका स्वभावतो ऽशैक्षी द्वे त्वशैक्षाश्रयोदयात् ॥ अभिध्-d_522 ॥ ऋद्धिचित्तक्षयाभिज्ञा प्रतिहार्यत्रयं स्मृतम् । हरतो द्वे कुशास्तृभ्यो मारेभ्यो हरते परम् ॥ अभिध्-d_523 ॥ समाधी ऋद्धिरित्युक्ता फलमैश्वर्यष्टधा । द्विधैतद्गतिनिर्माणे त्रिविधा गतिरिष्यते ॥ अभिध्-d_524 ॥ मनोमयी गतिः शास्तुरिच्छामात्रप्रवृत्तितः । अधिमोक्षकृतान्येषां ततो देहाभिवाहिनी ॥ अभिध्-d_525 ॥ रूपगन्धरसस्पर्शाः कामे निर्माणमिष्यते । रूपस्पर्शौ मतौ रूपे स्वेशरीरे ऽथ वा बहिः ॥ अभिध्-d_526 ॥ अभिज्ञाफलचित्तेन तत्तानि तु चतुर्दश । आद्यध्यानफलं द्वे तैरूर्ध्वभूम्येकवृद्धितः ॥ अभिध्-d_527 ॥ तल्लाभो ध्यानवत् ज्ञेयः शुद्धकाच्च स्वतश्च तत् । स्वभूमेनैव निर्माणमधरेणापि bhëaïam ॥ अभिध्-d_528 ॥ निर्मात्रैव सहैतेषां bhëaïaæ सुगतादृते । एकस्य ब्रुवतः सर्वे निर्मिता ब्रुवते समम् ॥ अभिध्-d_529 ॥ अधिष्ठाय तु निर्माणं bhëante ऽन्येन चेतसा । अधिष्ठानं मृतस्यापि स्थिरस्यैव तु वस्तुनः ॥ अभिध्-d_530 ॥ अजय्येकमनेकेन जयिणस्तद्विपर्ययः । अव्याकृतमभिज्ञोत्थं उपपत्त्य त्वयं त्रिधा ॥ अभिध्-d_531 ॥ अर्हतां दशधा त्वेतदैश्वर्यमुपपद्यते । सर्वास्रवक्षयज्ञानविमुक्तिद्वययोगतः ॥ अभिध्-d_532 ॥ ऐश्वर्यपि समानेस्मिन्यथोक्ते शास्तृशिष्ययोः । अन्तरं सुमहच्छास्तुर्यत्तत्पूर्वमुदाहृतम् ॥ अभिध्-d_533 ॥ साङ्गा चित्तस्थितिर्ध्यानं तच्चतुर्धाङ्गभेदतः । dhyÃnoktiräjasÅ तत्र भाक्ती तत्सहभूष्वपि ॥ अभिध्-d_534 ॥ संक्षेपादियमाख्याता ध्यानजातिश्चतुर्विधा । द्रव्यभेदानहं तस्याः प्रवक्ष्यामि यथागमम् ॥ अभिध्-d_535 ॥ सहारूप्यचतुष्ट्वेन samÃpattirmatëÂadhà / चतुः पञ्चेषु स्कन्धेषु तदुक्तेर्वर्गवृत्तितः ॥ अभिध्-d_536 ॥ भेदेन तु समापत्तिद्रव्याणि दश सप्त च । सामन्तकैः sahëÂÃbhirdhyÃnÃntarikayÃpi च ॥ अभिध्-d_537 ॥ तद्भेदाः खल्विमे ऽन्येपि वक्ष्यन्ते शास्त्रचोदिताः । बुद्धबुद्धेस्तु ते सर्वे तत्त्वेनायान्ति गोचरम् ॥ अभिध्-d_538 ॥ त्रिधा ध्यानानि मौलानि सास्वादादिप्रभेदतः । तथैव त्रय आरूप्या भवाग्रं तु द्विधा मतम् ॥ अभिध्-d_539 ॥ सामन्तानि द्विधा सप्त प्रथमं तु त्रिधा मतम् । ध्यानान्तरं त्रिधा तद्वदक्लिष्टं त्वधराश्रयम् ॥ अभिध्-d_540 ॥ आस्वादवत्सतृष्णं यच्छद्धकं लौकिकं मतम् । अदो(धो?)ध्वस्तं तदास्वाद्यमतिलोकमनास्रवम् ॥ अभिध्-d_541 ॥ अङ्गान्याद्ये शुभे पञ्च वितर्कश्चित्तसूक्ष्मता । प्रीतिः सुखं समाधानं क्लिष्टं सुखविवर्जितम् ॥ अभिध्-d_542 ॥ साध्यात्मसप्रसादास्तु सुखप्रीतिसमाधयः । द्वितीये ऽङ्गानि चत्वारि क्लिष्टे श्रद्धा सुखादृते ॥ अभिध्-d_543 ॥ तृतीये पञ्चमे प्रज्ञा स्मृत्युपेक्षा सुखं स्थितिः । क्लिष्टे त्वङ्गद्वयं ज्ञेयं समाधिर्वेदनासुखम् ॥ अभिध्-d_544 ॥ अन्त्ये चत्वार्युपेक्षे द्वे समाधिः स्मृतिरेव च । क्लिष्टे ध्याने चतुर्थे तु द्वे अङ्गे वेदना स्थितिः ॥ अभिध्-d_545 ॥ द्रव्यात्मना दशैकं च नाम्ना त्वष्टौ दशैव च । अङ्गान्येतानि कथ्यन्ते चतुष्कोटिरतः स्मृतः ॥ अभिध्-d_546 ॥ शमथस्य च । ध्यानसामन्तकारूप्येष्वङ्गानामव्यवस्थितिः ॥ अभिध्-d_547 ॥ वितर्कचारविध्वंसात्प्रश्वासाश्वाससंक्षयात् । उपेक्षावेदिताभावादन्त्यमानेज्यमुच्यते ॥ अभिध्-d_548 ॥ आद्ये प्रीतिसुखोपेक्षा द्वितीये तु सुखादृते । सुखोपेक्षे तृतीये ऽन्त्ये उपेक्षैव विदिष्यते ॥ अभिध्-d_549 ॥ दृक्छ्रोत्रकायविज्ञानं विज्ञप्तिजनकं तथा । यद्भूमावविचारायामाद्यादव्याकृतं तु तत् ॥ अभिध्-d_550 ॥ खनिमित्तोद्ग्रहाकृष्टः प्रोक्तानन्तमनस्कृतिः । विसर्वरूप आरूप्य आकाशानन्त्यसंज्ञकः ॥ अभिध्-d_551 ॥ तद्वच्चित्तविभुत्वेक्षी विज्ञानानन्त्यलक्षणः । विज्ञानानन्त्यद्वेषी च अकिञ्चन्याह्वयः पुनः ॥ अभिध्-d_552 ॥ तद्वित्तूच्छेदशङ्की च न संज्ञासंज्ञसंज्ञकः । आदौ तथा प्रयुक्तत्वात् तत्संज्ञा व्यपदिश्यते ॥ अभिध्-d_553 ॥ सवितर्कविचारं यत्सापेक्षं सानुवर्तकम् । चित्तमार्येतराकारं तदानागम्यमुच्यते ॥ अभिध्-d_554 ॥ चत्वारो ध्यायिनः प्रोक्ताश्चतुर्ध्यानविदर्शनात् । सम्पद्विपत्तिसंज्ञाया हानपक्ष्यादिवेदिनः ॥ अभिध्-d_555 ॥ ध्याता प्रोक्तस्तथा ध्येयं ध्यानं ध्यानफलं तथा । असिद्धेरुक्तदोषत्वान्नास्त्यात्मादिचतुष्टयम् ॥ अभिध्-d_556 ॥ कर्मानुष्ठानतो मोक्षो ज्ञानानुष्ठानतस्तथा । व्यापारे सति सद्भावाद्याथात्म्यावगमेपि च ॥ अभिध्-d_557 ॥ कर्म त्वत्र द्विधा ज्ञेयं पुण्यापुण्यक्रियाक्रिये । पुण्यक्रिया त्रिधा प्रोक्ता विरतिस्तद्विधोदिता ॥ अभिध्-d_558 ॥ ज्ञानं तु नैष्ठिकं ज्ञेयं यथापूवंमुदाहृतम् । अतो ऽन्यद्भजते यस्तु खलीनं चर्वयत्यसौ ॥ अभिध्-d_559 ॥ parapŬÃprav­ttatvÃdvadhalobhÃn­tÃdaya÷ / अपायहेतवो ज्ञेयाः श्रेयोद्वारविबन्धिनः ॥ अभिध्-d_560 ॥ युक्तार्थचोदनाद् दुःखत्राणाद्दोषानुशासनात् । शास्त्रमित्युच्यते ऽतो ऽन्यज्ज्ञेयं vÃtikabhëitam ॥ अभिध्-d_561 ॥ पारसीकादिमन्त्राणां विषोत्सदबलं क्वचित् । दृश्यते न तु सर्वस्मिन्नरिष्टाद्यनिवर्तनात् ॥ अभिध्-d_562 ॥ रागाद्यैर्दूष्यते चित्तं श्रद्धाद्यैश्च विशुध्यते । विप्रस्यापि यतस्तस्माद् गुणवानेव मुच्यते ॥ अभिध्-d_563 ॥ शुद्धं चतुर्विधं हानभागीयादि यथाक्रमम् । न्यूनतुल्यबलोत्कृष्टनिर्मलानुगुणं हि तत् ॥ अभिध्-d_564 ॥ क्लेशस्वोपरिमस्थाननीरजस्कानुवर्ति वा । द्वे त्रीणि त्रीणि च द्वे वा हानपक्ष्याद्यनन्तरम् ॥ अभिध्-d_565 ॥ व्युत्क्रान्तकसमापत्तिरर्हतो ऽकोप्यधर्मणः । तत्प्रयोगो द्विधा भूमिर्गत्वागम्यजिगीषया ॥ अभिध्-d_566 ॥ dharmabhÆmyutkrameïëÂau शुद्धकाख्यादनास्रवम् । शुद्धकाच्च तृतीयं स्वं निष्ठा शुद्धाच्च निर्मलम् ॥ अभिध्-d_567 ॥ स्वोर्ध्वा एवोपजन्यन्ते ध्यानारूप्यभवः शुभाः । भवाग्रस्थस्त्वगत्यादौ निर्मलामवलम्बते ॥ अभिध्-d_568 ॥ बालाद्यध्यानसंप्राप्तौ लौकिकस्यैव भावना । ऊष्मादिवर्ज्ये चालब्धे ध्यानान्तरसमुद्भवे ॥ अभिध्-d_569 ॥ वीतरागस्य चालब्धे पूर्वसामन्तके तथा । विरक्तस्य तु पूर्वस्य निर्मलस्यैव भावना ॥ अभिध्-d_570 ॥ न्याममार्गान्वयज्ञाने शैक्षस्याक्षविवर्धने । आनन्तर्याह्वये मार्गे दृङ्मार्गे द्वादशक्षणाः ॥ अभिध्-d_571 ॥ भवाग्रस्य च वैराग्ये क्षयज्ञानविवर्जिते । आकोप्या ................................ // अभिध्-d_572 ॥ आर्यस्य कामवैराग्ये चरमे मुक्तिवर्त्मनि । ज्ञानत्रये त्रयाख्ये च न्यामे ऽनागम्यवर्जिते ॥ अभिध्-d_573 ॥ शैक्षस्य रागिणः पूर्वत्रिभूमीन्द्रियवर्धने । प्रयोगमुक्तिमार्गेषु कामाद्यध्यानजस्य च ॥ अभिध्-d_574 ॥ द्विविधार्हत्वसंप्राप्तौ मुक्तिवर्त्मनि पश्चिमे । विरक्तानां च शैक्षाणामव्यग्रान्यत्रिभूजये ॥ अभिध्-d_575 ॥ भावना द्विविधस्यापि नोभयस्य तु भावनाम् । अनागम्याश्रये न्याम तद्भागीयोद्भवादिषु ॥ अभिध्-d_576 ॥ द्वितीयादिष्वनेनैव विधिनाभ्युह्य युक्तितः । अभिधर्मनयज्ञाने ज्ञेयानागतभावना ॥ अभिध्-d_577 ॥ सास्वादः स्वभवालम्बः शुभं ध्यानं समन्तदृक् । आरुप्याः कुशला मौला नाधोलोकावलम्बिनः ॥ अभिध्-d_578 ॥ ध्यानारूप्यैः प्रहीयन्ते निर्मलैर्मानसो मलाः । अधोभूमेस्तु लभ्यन्ते सामन्तैरपि शुद्धकैः ॥ अभिध्-d_579 ॥ सवितर्कविचाराद्यास्त्रयः प्रोक्ताः समाधयः । ध्यानान्तरे स चारोधः सद्वयो ऽन्यत्र निर्द्वयः ॥ अभिध्-d_580 ॥ सास्रवानास्रवश्चान्य एकादशभुवस्त्रयः । आर्याकारमतिद्योताः शून्यताद्यः समाधयः ॥ अभिध्-d_581 ॥ दशाप्रणिहिताकाराः शून्यताया द्वयं मतम् । अनिमित्तो ऽमृताकारैश्चतुर्भिः संप्रवर्तते ॥ अभिध्-d_582 ॥ विमुक्तेर्द्विप्रकारायाः प्राप्तये निर्मलाः पुनः । विमोक्षसु(मु ?)खशब्देन त एवाविष्कृतास्त्रयः ॥ अभिध्-d_583 ॥ त्रयो ऽपरसमाध्याख्या शून्यताशून्यतादयः । द्वयमालम्बते ऽशैक्षं शून्यतो ऽनित्यतस्तथा ॥ अभिध्-d_584 ॥ क्षयमप्रतिसंख्याख्यमन्त्यो गृह्णाति शान्ततः । एकादशभुवः सर्वे सास्रवा नृष्वकोपिनः ॥ अभिध्-d_585 ॥ समाधिभावनाध्यानं सुखाय प्रथमं शुभम् । दर्शनायाक्ष्यभिज्ञोक्ता प्रज्ञाभेदाय यात्निकाः ॥ अभिध्-d_586 ॥ यो ऽन्त्यो वज्रोपमे ध्याने सर्वक्लेशक्षयाय सा । सूत्रं चैतत्समाख्यातं बुद्धेनात्मोपनायिकम् ॥ अभिध्-d_587 ॥ चतुर्णामप्रमाणानां मैत्र्यद्वेषस्तथा कृपा । मुदिता प्रीतिरेकेषामुपेक्षालोभ इष्यते ॥ अभिध्-d_588 ॥ व्यापादस्य विहिंसाया अरतेस्तृड्द्विषस्तथा । प्रतिपक्षो ऽयमाख्यातो दमनार्थं स्वचेतसः ॥ अभिध्-d_589 ॥ सुखाधाने सुखा मैत्री दुःखनाशोन्मुखी कृपा । मुदिता मोदनानिम्ना सत्त्वा एभ्येव पश्चिमा ॥ अभिध्-d_590 ॥ द्रष्टव्या वृत्तिरेतेषां आकारैः सुखितादि भिः । एभ्यस्त्वन्यतमेनापि ब्रह्मसायुज्यमश्नुते ॥ अभिध्-d_591 ॥ नृषु कामावलम्बीनि ध्यानयोर्मुदिताह्वयोः । षड्भौमानि तदन्यानि केचिदिच्छन्ति सप्तसु ॥ अभिध्-d_592 ॥ विमोक्षाः कथिता अष्टौ तेषां द्वावशुभात्मकौ । तावाद्यध्यानयोरन्त्ये तृतीयो ऽलोभलक्षणः ॥ अभिध्-d_593 ॥ चत्वारः कुशलारूपा विमोक्षाख्या समाहिताः । निरोधाख्यसमापत्तिर्विमोक्षः कथितो ऽष्टमः ॥ अभिध्-d_594 ॥ तस्यास्तु संमुखीभावः सूक्ष्मसूक्ष्मादनन्तरम् । व्युत्थानचित्तमप्यस्याः स्वं शुद्धं निर्मलं त्वधः ॥ अभिध्-d_595 ॥ कामावचरदृश्यार्था विमोक्षाः प्रथमास्त्रयः । अन्ये त्वन्वयधीपक्षस्वोर्ध्वदुःखाद्यवेक्षिणाः ॥ अभिध्-d_596 ॥ सूत्रे ऽभिभवसंज्ञाख्यं proktamÃyatanëÂakam / विमोक्षाधिकवृत्त्येतच्चित्तैश्वर्यप्रदर्शकम् ॥ अभिध्-d_597 ॥