Vimalamitra(?): Abhidharmadipa (= Abhidh-d), with auto(?)-commentary Vibhasaprabhavrtti Based on the edition by P.S. Jaini. AbhidharmadÅpa with VibhëÃprabhÃv­tti, Patna 1959 (Tibetan Sanskrit Works Series, 4). Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Version: 2009-03-30 16:47:17 Proof Reader: Milan Shakya The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. To facilitate word search, this GRETIL version of the DSBC text has been modified by Klaus Wille (03.01.2010): 1. hyphens have been deleted 2. () = emendations have been incorporated in the text without brackets 3. [] = restorations have been incorporated in the text without brackets 4. irregular "gh" has been replaced with "dh", e.g. in: ghyÃna, skangha, gharma etc. STRUCTURE OF REFERENCES (added): Abhidh-d_nn = AbhidhÃnadÅpa_kÃrikà Jaini_nnn = pagination of P.S. Jaini's edition #<...># = BOLD for kÃrikÃs %<...>% = ITALICS for references to Jaini's edition ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अभिधर्मदीपः vibhëÃprabhÃv­ttisahita÷ | प्रथमो ऽध्यायः । प्रथमः पादः । ओम् स्वस्ति । नमः सर्वज्ञाय । ## अत्र षष्ठीसमासपरिग्रहे सति मार्गसत्यं प्रधानम् । तथा चोक्तम्- "मार्गविदहं मार्गस्य ..........." इति विस्तरः । तदुक्तं भवति- यो देवमनुष्येभ्यो मार्गं प्रदर्शितवानिति । समाहारलक्षणद्वन्द्वपरिकल्पे तु चतुर्णामप्यार्यसत्यानां प्राधान्यम् । तथा चोक्तम्- "इदं दुःखसत्यमिति भिक्षवः पूर्वमननुश्रुतेषु धर्मेषु धर्मचक्षुरुदपादि" इति विस्तरः । तदुक्तं भवति- यो देवमनुष्येभ्यश्चत्वार्यार्यसत्यानि प्रदर्शितवानिति । तत्र दुःखसत्यमेकविधमभिनिर्वृत्तिस्वाभाव्यात् । तथा चोक्तम्- "दुःखा हि भिक्षवो भवाभिनिर्वृत्तिः" इति । जात्याद्यष्टप्रकारं वा फलभूता (%%) वा पञ्चोपादानस्कन्धाः । अथवा पौर्वान्तिकं पञ्चाङ्गमपरान्तिकं द्व्यङ्गं तदुभयमभिसमस्य सप्ताङ्गम् । समुदयसत्यमेकविधं तृष्णानिर्देशात् । द्विविधं कर्मक्लेशात्मकत्वात् । पञ्चाङ्गानि वा पौर्वान्तिकापरान्तिकाङ्गसंग्रहात्, हेतुभूता वा पञ्चोपादानस्कन्धाः । निरोधसत्यमेकप्रकारमप्रतिसन्धिजन्मनिरोधात् । सत्यद्वयप्रहान्णभेदाद् द्विविधम्, सोपधिनिरुपधिशेषधातुभेदाद्वा । त्रिप्रकारं वा प्रहाणविरागनिरोधधातुभेदात् । चतुष्प्रकारं वा चतुष्फलभेदात् । मार्गसत्यमेकप्रकारं सम्यग्दृष्टिनिर्देशात् । द्विप्रकारं वा सास्रवानास्रभेदात्, दर्शनभावनाभेदाद्वा । त्रिप्रकारं शीलसमाधिप्रज्ञास्कन्धभेदात् चतुष्प्रकारं वा प्रयोगामार्गादिभेदात् । प्रतिपद्भेदाद्वा । अष्टप्रकारं सम्यग्दृष्ट्याद्यङ्गभावात् । इत्येतानि चत्वार्यार्यसत्यानि परिज्ञेयप्रहातव्यसाक्षात्कर्तव्यभावयितव्यानीति भगवान् प्रदर्शयामास नरामरेभ्यस्तेषां सत्यदर्शनभव्यत्वात्तदर्थमुद्भूतत्वात् । अतस्तानेव मार्गप्रदर्शनकर्मणाभिप्रेतान् । अतस्तेषु संप्रदानाभिधायिनी चतुर्थी । (%%) ## 'तम्' इति यः प्रतिविशिष्टविशेषणपरिछिन्नयच्छब्दचोदनया परिगृहीतः स तच्छब्देन पूर्वप्रकृतापेक्षोपजनितयच्छब्दसंबन्धेन संस्पृश्यते । संश्चासौ पन्थाश्च सत्पथः । अथवा सतां पन्थाः सत्पथः । तं सत्पथं जानीत इति सत्पथज्ञः । 'तं सत्पथज्ञं प्रणिपत्य' इति कायवाङ्मनस्कर्मभिरभ्यर्थ्येत्यर्थः । 'बुद्धम्' इति विशिष्टविशेषणपरिच्छिन्नो ऽपि बुद्धानुसारिपुद्गलप्रतिपत्त्यर्थं साक्षात्प्रतीतपदार्थकेन नाम्नापदिश्यते बुद्ध इति । अत्र बुद्धशब्दस्य प्रसिद्धिः बुधेरकर्मकत्वविवक्षायां कर्तरि क्तो भवति । सर्वे वा ज्ञानार्था गत्यर्था इति कर्मकर्तरि क्तविधानम् । अभिधानलक्षणत्वाच्च कृत्तद्धितसमासानामचोद्यम् । दृष्टं चेदं बुद्ध इत्यभिधानं कर्तरि लोके प्रयुज्यमानम् । तद्यथा निद्राविगमे पदार्थानुबोधे ऽविद्यानिरासे च विबुद्धः प्रबुद्धो देवदत्त इति । एवं भगवानप्यविद्यानिद्राविगमात्, सर्वार्थावबोधाच्च बुद्धो विबुद्धः प्रबुद्ध इत्युच्यते । यथा वा परिपाकविशेषात् स्वयमेव बुद्धं पद्ममेवं भगवानपि प्रज्ञादिगुणप्रकर्षपरिपाकाद् बुद्धो विबुद्धः प्रबुद्ध इति । सर्वशिष्टप्रयोगाच्च । दृष्टो ह्यत्र शिष्टप्रयोगः । यथोक्तं व्यासेन । "एतद्बुद्ध्वा भवेद् बुद्धः किमन्यद् बुद्धलक्षणम्" इति । तस्मादशिष्टचोद्येष्वनादरः । अत्र पुनः श्लोकस्य पूर्वार्धे परार्थसंपादकं वैशारद्यद्वयं प्रदर्शितम् । तृतीये पादे स्वार्थसम्पद्द्योतकं वैशारद्यद्वयमाविष्कृतम् । न ह्यक्षीणास्रवः (%%) शक्तो मार्गमाख्यातुमिति । न चासम्यक्संबुद्धः सर्वधर्मानभिसंबोद्धुमलमिति । कथं पुनरेत दिगात्मानो वैशेषिकपरिकल्पिता असत्त्वादेव नैव नित्याः नानित्याः । असत्त्वं पूर्वमाविष्कृतम् । सांख्यीयमपि प्रधानं न नित्यम् । कुतः ? त्रैगुण्यस्य ## यदि सत्त्वादयो गुणाः नान्यथा भवन्ति ह्रासवृद्धिभावेन, न तर्हि किञ्चित्तेभ्यो व्यक्तमुत्पद्यते । अथान्यथा भवन्ति, अनित्यास्तर्हि प्राप्नुवन्ति । कर्मवशाददोष इति चेत्, अत्र ब्रूमः । ## यदि प्रतिपुरुषं कर्माणि बुद्धिपूर्वाण्यबुद्धिकृतानि वा प्रधाने विद्यन्ते साधारणप्रधानकल्पनावैयर्थ्यं तर्हि प्राप्तमिति । किञ्च, ## यदि तानि कर्माणि पुरुषात्मकानि नन्वेवं सति मोक्षाभावः प्राप्नोति । पुरुषनित्यत्वे कर्मनित्यत्वप्रसङ्गात् । चशब्दात् पुरुषकर्तृत्वादिदोषाश्च । 'द्वितीये ऽन्ये ऽप्युपप्लवाः |' प्राधानात्मकपक्ष एते च दोषाः प्रसजन्त्यन्ये ऽपि चोपप्लवाः साधारणत्वादकृताभ्यागमानिर्मोक्षप्रसङ्गात् । तस्मात् त्रीण्येव च सर्वज्ञाभिहितान्यसंस्कृतानि नित्यानीति सिद्धम् । व्याख्याताः अष्टौ पदार्थाः- संस्कृताः पञ्च, त्रयश्चासंस्कृताः । एतावच्चैतत्सर्वं यदुत संस्कृतं चासंस्कृतं चेति । तच्चैतदायतनधातुव्यवस्थानेन व्यवस्थाप्यते । (%%) द्वादश खल्वायतनानि । चक्षुरादीनि धर्मायतनान्तानि । अष्टादश धातवः । चक्षुर्धातू रूपधातुश्चक्षुर्विज्ञानधातुर्यावन्मनोधातुर्धर्मधातुर्मनोविज्ञानधातुरिति । तत्र तावत् ## ## इति । कः पुनरायतनधात्वर्थः ? तदुच्यते । #<आयद्वारं ह्यायतनं धातुर्गोत्रं निरुच्यते ॥ अभिध्-d_5 //># तदुक्तं भवति- चित्तचैतसिकाख्यमायमेतानि तन्वन्तीत्यायतनानि । यस्मात्सप्त चित्तधातवश्चत्वारश्चारूपिणः स्कन्धा एभ्यश्चतुष्प्रत्ययात्मकेभ्यः प्रतायन्ते तदुत्पत्तिं वा प्रत्यायन्ते तस्मादायतनानि । धात्वर्थस्तु गोत्रार्थः । तदुक्तं भवति- एकस्मिंञ्च्छरीरपर्वते ऽष्टादश (%%) धर्मगोत्राणि- इति । ध्रुवद्वयस्याप्यत्र प्रतिनिधिस्थानीयाः प्राप्तयो गोत्रभूता विद्यन्ते । आकाशं च सर्वभूतभौमिकरूपाधारमिति तदप्यत्रास्तीति । स्वलक्षणधारणाद्वा तद्धातुत्वम् । अथ कस्माद्द्वादशायतनान्यष्टादश च धातवः पृथङ्निरुच्यन्ते ? नन्वन्यतरनिर्देशाद्गतार्थमेतदिति । अत्रोच्यते । ## स्कन्धेषु हि दृश्यमानेषु योगिनोरसर्वज्ञेयप्रतिबिम्बकान्युपतिष्ठन्ति । धातुष्वपि सप्तचित्तधातुप्रतिबिम्बकानि सादृश्याद् दुरवधाराणि भवन्ति । धातुस्कन्धव्यवस्था चायतनेषूक्तेष्वभिहितकारणा भवन्ति सुलक्षा चेति धातुदेशना । तदूर्ध्वं स्कन्धप्रज्ञप्तिः । यथोक्तम्- "चक्षुः प्रतीत्य रूपं चोत्पद्यते चक्षुर्विज्ञानम् । त्रयाणां सन्निपातात् स्पर्शः । सहजा वेदना चेतना" इति । तस्मादायतनानि धातूनां योनिः, धातवः स्कन्धानामिति । 'बुद्ध्याद्येकत्वधीहान्यै dhÃtÆæÓcëÂÃdaÓoktavÃn |' सप्त विज्ञानधातवो हि देश्यमाना बुद्ध्यैकत्वग्राहं निवर्तयन्ति । पिण्डैकात्मग्राहं च निवर्तयन्ति । vaibhëÃ÷ पुनराहुः- "rÆpasaæmƬhÃnÃmÃyatanadeÓanà | cittacaittasaæmƬhÃnÃæ स्कन्धदेशना । rÆpacittasaæmƬhÃnÃæ धातुदेशना । तीक्ष्णेन्द्रियाणां वा स्कन्धदेशना । मध्येन्द्रियाणामायतनदेशना । मृद्विन्द्रियाणां धातुदेशना । एवं संक्षिंप्तमप्यविस्तररुचीनाम् |" अथवा 'बुद्ध्यैकत्वादिधीहान्यै dhÃtÆæÓcëÂÃdaÓoktavÃn |' ये खलु बुद्ध्यैकत्वमध्यवसिता (%%) मनसश्चेतनायां वा रूपचित्तैकत्वं वा तेषां ममत्व बुद्धिनिरासार्थमष्टादशधातूनुक्तवानिति । कः पुनरयं षड्भ्यो विज्ञानकायेभ्यो ऽन्यो मनोधातुः ? न खलु कश्चिदन्यः । किं तर्हि ? #<षण्णामन्यो न्यतन्त्रत्वात्कारणं यद्धि तन्मनः /># (%%) स्वविषयालम्बनक्रियापेक्षया विज्ञानान्तरोत्पादनादिशक्त्यपेक्षया चैकस्य विज्ञानस्य त्रिधा निर्देशः क्रियते- 'मनश्चित्तं विज्ञानं च' इत्यनागतस्यातीतस्यापि भूतभाविन्या संज्ञया व्यपदेशः । एवं सति "अष्टादशधातवस्त्रैयध्विकाः" इत्यभिधर्मग्रन्थो ऽप्यनुलोमितो भवति । सूत्रे ऽपि चोक्तम्- "यत्पुनस्तद्भवति चित्तमिति वा मन इति वा" इति विस्तरः । तदेवं व्याचक्षाणेन भवता नित्यं करणं मनो 'नित्यश्चात्मा कर्ता' इति प्रतिषिद्धं भवति । अथ कस्मात्तदेव चक्षुर्विज्ञानादीनां पञ्चानामप्याश्रयत्वेन नोक्तमिति ? अत्र ब्रूमः- ## चक्षुरादीनामसाधारणत्वादिति । अथ यदुक्तम्- 'ससंप्रयोगा सहसंग्रहेण इति । कौ पुनरिमौ संग्रहसंप्रयोगावित्येतदपदिश्यते । ## (%%) क्षणपरमाणुजातिसंख्यानां प्रत्येकं यथायोगं संग्रहो वेदितव्यः । कस्मात् ? ## तस्माद् द्रव्यात्मसंग्रहः । सच्छब्दनिमित्तं हि सतो भावः सत्ता द्रव्यं प्रकृत्यर्थः । द्रव्यात्मसंग्रहः प्रत्ययार्थः, सत्क्रिया वोपचारसत्तारूपा । वैशेषिकसत्ता तु नोभयमर्थान्तरत्वात् । न ह्यर्थान्तरं स्वात्मोपपद्यते । किञ्च, स्वातन्त्र्यात् । निरुक्त्यपभ्रंशाच्च । नहि घटेन सत्तोत्पाद्यते । आवरणाभावात्तन्नित्यत्वाभ्यु पगमाच्च । निरुक्त्यपि भ्रश्यते- सत्तायोगात्सन्ती ति । स्यान्माल्यादिवत्सत्तावान्वा क्रियावदिति । यस्त्वयं संग्रवस्त्वादिषु संग्रहः प्रोक्तः स कादाचित्कत्वाद् गौणो मन्तव्यो न मुख्यः । संप्रयोगस्तु ## पञ्चभिः समालम्बने प्रयुज्यन्त इति । सम्प्रयुक्ताश्चित्तचैतसा एव धर्मा नान्य इति ॥ अथ य एते सूत्रान्तरेषु स्कन्धायतनधातुसंशब्दिता धर्माः श्रूयन्ते ते किमेष्वेव संग्रहं गच्छन्ति, आहोस्विन्नेति ? अत्रोच्यते । ## तत्र तावच्छीलस्कन्धादीनां पञ्चानां स्कन्धानां शीलस्कन्धो रूपस्कन्धेन संगृहीतः । शेषाः संस्कारस्कन्धेन । दश कृत्स्नायतनान्यप्यलोभस्वाभाव्यादष्टानां धर्मायतनेन । सपरिवाणाणि तु मनोधर्मायतनाभ्यां पञ्चस्कन्धस्वभावत्वात् । (%%) अन्त्ये द्वे कृत्स्नायतने चतुःस्कन्धस्वभावत्वात्, मनोधर्मायतनाभ्याम् । धातूनामपि षड् धातवः । तेभ्यश्चत्वारः स्प्रष्टव्यधातूनाम्, पञ्चमो रूपधातूनां, षष्ठः सप्तभिश्चित्तधातुभिः ॥ ## रूपस्कन्धस्य दशस्वायतनधातुषु रूपिषु संग्रहो वेदितव्यः । धर्मायतनधातुप्रदेशेन त्रयाणामपि स्कन्धानां यथायोगधर्मायतनधातुभ्याम् । अन्त्यस्य तु मनआयतनस्य सप्तभिश्चित्तधातुभिरिति ॥ अथ कस्मादसंस्कृतं स्कन्धैरसंगृहीतम् ? ब्रूमः । ## आदिशब्दान्निष्क्रियत्वस्कन्धलक्षणवियुक्तत्वाच्चेति ॥ ## अशीतिः खल्ववतरणसहस्राणि यैर्विनेयाः सन्मार्गमवतार्यन्ते ॥ (%%) किं पुनस्तेषामेकैकस्य प्रमाणम् ? ब्रूमः । अत्राचार्याणां भेदंगता बुद्धयः । केचिदाहुः ## सत्यध्यानसमाधिसमापत्तिविमोक्षप्रतीत्यसमुत्पादस्कन्धादीनामेकशः कथा धर्मस्कन्धः । रागादिचरितप्रतिपक्षो धर्मस्कन्ध इत्याचार्यकम् । ## येषां तावद्वाक्स्वभावं बुद्धवचनं तेषामशीतिधर्मस्कन्धसहस्त्राणि रूपस्कन्धैकदेशेन संगृहीतानि । येषां पुनर्नामस्वभावं तेषां संस्कारस्कन्धसंगृहीतानि । अयं त्वागमः- "जीवतो भगवतो वाङ्नाम स्वभावं बुद्धवचनं गौणमुख्यन्यायेन । परिनिर्वृतस्य तु नामस्वभावमेव, न वाक्स्वभावम्, ब्रह्मस्वरत्वान्मुनीन्द्रस्य, लोकवाचां तत्सादृश्यानुपपत्तेः ॥" कस्मात्पुनरेते षड् धातवः पृथगुच्यन्ते ? यस्मादेते (%%) ## एते हि षड्धातवो गर्भावक्रान्तिकाले मौलं सत्त्वद्रव्यप्रज्ञप्त्युपादानम् । कथम् ? यस्मादयं कायाख्यः समुच्छ्रायः पृथिवीधातुना खक्खटलक्षणेन सन्धारितो भूतान्तरवृत्त्युद्रेको ऽस्थिस्नायुनखदन्तरोमादिसंचयः । अब्धातुना द्रवस्नेहलक्षणेन श्लेष्मरुधिरादिमयेनाभिष्यन्दितसंश्लेषितभूतान्तरः । तेजोधातुनोष्णस्वभावेन परिपाचितक्लेददौर्गन्धः । वायुना च प्रेरणात्मकेन संचारितभोजनरसधातुविण्मूत्रश्लेष्मपित्तसंचयः । नभोधातुना च मुखनासिकाकर्णादिच्छिद्रजनितभोजनपानादिप्रवेशनिष्क्रमणक्रियः । विज्ञानधातुना वस्तूपलब्धिलक्षणेन वायुधातुक्रियाध्यासिनोत्पादितसंजनिताङ्गप्रत्यङ्गचेष्टो मौलं सत्त्वद्रव्यमित्युपचर्यते । इन्द्रियाणि चक्षुरादीनि खल्वत्र भूतग्रहणेन गृह्यन्ते, चैतसिका विज्ञानग्रहणेनेति प्राधान्याद् भूतचित्तग्रहणम् । किमर्थं पुनरेत एव धातुषट्कमुपदिष्टम् ? यस्मादस्य भेदात् 'अस्मिमानो निवर्तते' | कथम् ? षड्धातुप्रभेदादात्मदृष्टिनिरासः । तन्निरासादस्मिमानसमुद्धातः ॥ 'सत्कायदृष्टिपुष्टत्वात्' इत्यत्र पुनः ## विज्ञानधातुरभिप्रेतम् । कस्मात् ? ## यस्मादेते षड्धातवो जन्मनो निश्रयभूतास्तस्मात् । 'क्लिष्टमेव विज्ञानं' अत्र द्रष्टव्यम् । (%%) कः पुनरयमाकाशधातुरन्यः पुनः पृथगाकाशात् ? तदुच्यते । ## आकाशं हि धर्मायतनसंगृहीतं नित्यं च । आकाशधातुस्तु चाक्षुषो रूपायतनसंगृहीतः, आलोकतमःस्वभावो वर्णविशेषो वातायनच्छिद्राद्यभिव्यक्तरूपः । तत्पुनः ## उक्तं हि भगवता- "पृथिव्यप्सु निश्रिता । आपो वायौ । वायुराकाशे । आकाशं तु नित्यत्वात्स्वप्रतिष्ठितम्" इति । यदि खलु स्वप्रतिष्ठमाकाशं कस्मात्तर्ह्युंक्तम्- आकाशमालोके सति प्रज्ञायते |" ब्रूमः । नैष दोषः । आधेयेनाधारप्रज्ञापनात् । सर्वस्य खलु संस्कृतस्य मूर्तिक्रियाप्रतिलम्भे गगनमाधारः । अथवाकाशधातुरत्राकाशशब्देनोक्तः । स हि ब्राह्मणः प्रष्टा तस्मिन्नाकाशधातावाकाशसंज्ञीत्यत एवोक्तमालोके सति प्रज्ञायते । न चाकाशमालोके सति प्रज्ञायते, (%%) अनिदर्शनत्वात् । एष अकाशधातुर्भूतानामासन्नो निश्रयः । तानि तु तज्जस्योपादायरूपस्य । तदपि विज्ञानस्य । विज्ञानमधिचैतसिकानां विप्रयुक्तानां च धर्माणाम् । अत आकाशं त्रैलोक्यप्रतिष्ठा । तदभावे त्रैलोक्यमप्रतिष्ठितमनाधारं, न प्रज्ञायेत । तस्मादाकाशं जगदुत्पत्तिप्रलयनिमित्तं न नारायण इति सिद्धम् । गतमेतत् ॥ इदानीं वक्तव्यम् । षण्णामध्यात्मिकानां धातूनां को ऽनुक्रमः ? ब्रूमः । ## प्रत्यक्षवृत्तीनि खलु चक्षुरादीनि पञ्च प्रागुक्तानि । तेभ्यो ऽप्यप्राप्तग्राहिणी द्वे प्रागुक्ते । तयोरपि यद्य(द्द)वीयो ऽर्थं तत्प्रागुक्तम् । प्राप्तग्राहिणां तु 'पटिष्ठमितरादपि' यत्पटुतरं तत्प्रागुक्तमिति ॥ अभिधर्मदीपे vimëÃprabhÃyÃæ वृत्तौ प्रथमाध्यास्य द्वितीयः पादः ॥ (%%) प्रथमाध्याये तृतीयपादः । इदमिदानीं वक्तव्यम् । य एते ऽष्टादशधातवः, एषां कति सनिदर्शनाः कत्यनिदर्शनाः ? कति सप्रतिघाः कत्य प्रतिधाः ? कति व्याकृताः कत्यव्याकृता इति ? अत इदं प्रतायते ॥ ## आद्यस्य चक्षुर्धातोर्योर्थो रूपधात्वाख्यः स सनिदर्शनः । सह निदर्शनेन निर्दिष्ट इति कृत्वा । निदर्शनं वास्य संबन्धि विद्यत इति सनिदर्शनः ॥ ## सप्तचित्तधातून्धर्मधातुं च हित्वा दशान्ये मूर्ता धातवः 'सप्रतिघा दश' | प्रतिघो नाम प्रतिघातः । स च त्रिविधः । आवरणविषयालम्बनप्रतिघातः । तत्रावरणप्रतिघातः स्वेदेशे परस्योत्पत्तिप्रतिबन्धः । स तु मूर्तानामेव संस्थानवतां परमाणूनां दिग्देशनिर्देश्यानां धर्माणाम् । यथा हस्तोहस्तेन प्रतिहन्यते उपलो वोपलेन । विषयप्रतिघातश्चक्षुरादीनां विषयिणां रूपादिषु स्वेषु विषयेषु प्रतिघातः । यस्य यस्मिन् वृत्तिः सन्निपातलक्षणा कारित्राख्या च स तस्मिन् प्रतिहन्यते ततो ऽन्यत्रावृत्तेः । आलम्बनप्रतिघातश्चित्तचैत्तानां स्वेष्वालम्बनेषु प्रतिघातः ॥ कः पुनर्विषयालम्बनयोर्विशेषः ? यस्मिन्यस्य कारित्रं स तस्य विषयः । यच्चित्तचैत्तैर्गृह्यते तदालम्बनम् । तदिहावरणप्रतिघातेन दशानां सप्रतिघत्वमन्योन्यावरणात् । (%%) 'ये धर्मा विषयप्रतिघातेन सप्रतिघा आवरणप्रतिघातेनापि ते' इति ? चतुष्कोटिकः । प्रथमा कोटिः- सप्तचित्तधातवोधर्मधातुप्रदेशश्च यः संप्रयुक्तः । द्वितीया- पञ्च विषयाः । तृतीया- पञ्चेन्द्रियाणि । चतुर्थी- धर्मधातुप्रदेशः संप्रयुक्तकवर्जः । 'ये विषयप्रतिघातेन सप्रतिघा आलम्बनप्रतिघातेनापि ते' इति पश्चात्पादकः- ये तावदालम्बनप्रतिघातेन विषयप्रतिघातेनापि ते स्युः । विषयप्रतिघातेन, नालम्बनप्रतिघातेन पञ्चेन्द्रियाणि । "यत्रोत्पित्सोर्मनसः प्रतिघातः शक्यते परैः कर्तुम् । तत्सप्रतिघं ज्ञेयं विपर्ययादप्रतिघमिष्टम् ॥" इति भदन्तकुमारलातः । उक्ताः सप्रतिघाः ॥ कुशलादयो ऽभिधीयन्ते । ## त एव दशाव्याकृता रूपशब्दधातुवर्जाः । तौ हि त्रिप्रकारौ कुशलाकुशलाव्याकृतौ ॥ #<शेषास्त्रिधा># (%%) सप्तचित्तधातवो हि त्रिप्रकाराः । धर्मधातुश्च । संप्रयुक्तस्त्रिप्रकारः, विप्रयुक्तो ऽसंस्कृतश्च । यथाशास्त्रं कश्चित् त्रिप्रकारः कश्चिदेकप्रकारः संभवतो द्रष्टव्यः । कः पुनः कुशलार्थः ? शिक्षितार्थः कुशलार्थः प्रवीणवत् । विपाकहेतावौपमिको द्रष्टव्यः । एवमकुशलो ऽपि अव्याकृतस्तूभयपक्षाव्याकरणादव्याकृत इत्यभिप्रायः ॥ कति कामधातुप्रतिसंयुक्ताः कति यावदप्रतिसंयुक्ता इति । तदिदमारभ्यते । ## कामधातौ सर्वे ऽप्यष्टादश विद्यन्ते । ## गन्धरसधातू तद्विज्ञानधातू च हित्वा । आरूप्ये ## (%%) अग्रपश्चान्तिमः स्मृतः । अन्ताश्चेत्युपसंख्यानम् । पश्चिमा मनोधातुमनोविज्ञानधातुधर्मधातव एवमारूप्यधातौ सन्ति ॥ कति सास्रवाः कत्यनास्रवाः ## अनन्तरोक्तास्तत्र सास्रवाः दुःखसमुदयसत्यसंगृहीताः । अनास्रवास्तु मार्गसत्यासंस्कृतसंगृहीताः ॥ #<शेषास्तु सास्रवाः /># पञ्चदशधातवः सास्रवाः, आस्रवसंयोगित्वव्यवकीर्णत्वाङ्गभावेभ्यः । कोशकारस्त्वाह- "अनुशयानुशयनात्सास्रवाः |" तदेतदब्रह्म । न । निरुक्तानुशयार्थापरिज्ञानात् । निरुक्तापरिज्ञानं तावत् । अनुशयानुशयनात् सानुशयाः । न सास्रवा न यावदोघाः । आस्रवा हि आभवाग्राद्यावदवीचिमुपादाय चित्तसन्ततिं स्त्रावयन्ति स्वयं च स्रवन्तीत्यास्रवाः । अनुशयास्त्वनुशेरते । क्लेशाः क्लिश्नन्ति । ग्रन्था ग्रथ्नन्ति । संयोजनानि संयोजयन्ति । ओघाः अपहरन्ति । इति स्वक्रियाद्वारेणैतेषु वर्गेष्वेता नैरुक्त्यसंज्ञा निविशन्त इत्येषा व्याख्यानीतिर्ज्यायसी । (%%) अनुशयार्थो ऽपि यदि पुष्ट्यर्थस्तेन मार्गनिर्वाणालम्बनेषु मिथ्यादृष्ट्यादिषु पोषोत्कर्षदर्शनात्, निर्वाणमार्गयोरपि रूपादिवत् सास्रवत्वप्रसङ्ग इति । गतमेतत् ॥ कति सवितर्काः कति सविचारा इति विस्तरः । ## सालम्बनानां धातूनां ये प्रथमाः पञ्च ते सवितर्काः सविचाराः । 'त्रयस्त्रिधा' | ये त्वन्त्यास्त्रयस्ते त्रेधा । सवितर्काः सविचाराः । विचारमात्राश्चावितर्काः । अविचाराश्च । कामधातौ प्रथमे च ध्याने वितर्को नैषु त्रिषु प्रकारेषु प्रविशति । स खल्ववितर्को विचारमात्रश्च ॥ अत्राह- यदि पञ्चविज्ञानकायाः सवितर्काः सविचाराः कथं तर्हि अविकल्पा इत्युच्यन्ते ? ब्रूमः ## गुणः स्वार्थो येषां ते भवन्ति 'गुणस्वार्थाः' | एते हि ## अविकल्पा इत्युच्यन्ते । एतौ हि प्रधानौ विकल्पौ त्रैयध्विकधर्मविषयौ । (%%) योगिनां कृताकृतकर्मान्तप्रत्यवेक्षणा चित्तरक्षणे स्मृतिः प्रधानी भवति । धर्मस्वसामान्यलक्षणहेतुफलसंबन्धादिषु प्रविचयाख्यः प्रज्ञास्वभावः प्राधान्यमनुभवति । अत्र तु ## 'manobhaumÅ'ti वर्तते । पञ्चानां विज्ञानकायानां जातिबधिरपुरुषरूपदर्शनवद्वृत्तिः । तत्रापि च स्मृतिः समाहिता चासमाहिता च अनुस्मृतिविकल्पः, आलम्बनाभिलपनतुल्यत्वात् । प्रज्ञा त्वसमाहितैवाभिनिरूपणा विकल्पः, समाहितायाः प्रकारविशेषनिरूपणाभावात्, पूर्वनिरूपितोपलक्षणमात्रवृत्तित्वाच्च ॥ अथैषां षण्णां विज्ञानकायानां कतरद्विज्ञानं कियद्भिः सविकल्पकम् ? तदिदमाविष्क्रियते । ## स्वभावविकल्पेन । ## मनोविज्ञानं कामेषु त्रिभिः सविकल्पकम् । ## प्रथमे हि ध्याने यदसमाहितं मनोविज्ञानं तत् त्रिभिरेव । ## यत्पुनः समाहितंतद्द्वाभ्यामेवाभिनिरूपणविकल्पमपास्य । ## यत्पुनश्चक्षुःश्रोत्रत्वगाश्रयं विज्ञानं प्रथमे ध्याने तदेकेनैव । ## द्वितीयादिषु ध्यानेषु द्वाभ्यां व्यग्रमिति वर्तते । (%%) ## अनुस्मृतिविकल्पेनैव । एवं यावद्भवाग्रम् ॥ इदमिदानीं वक्तव्यम् । कुत्र कस्य षट्प्रकारं विज्ञानं कुशलादिविकल्पकं भवति ? तदिदमभिधर्मगह्वरं प्रस्तूयते । ## इह तावदुच्छिन्नकुशलमूलस्य पञ्च रूपोन्द्रियाश्रयबलोत्पन्नं दर्शकं विज्ञानं कुशलं न विद्यते, अन्यत्र कुशलमूलप्रतिसन्धानात् । ## दर्शकं च मनोविज्ञानं च यद्यपरिहाणधर्मा भवति । ## न चार्यस्योर्ध्वभूम्यालम्बनं क्लिष्टं विज्ञानं विकल्पकमस्ति ॥ किञ्च, ## न चानिवृताव्याकृतं किञ्चिदूर्ध्वभूमिविकल्पकमस्ति । ## न च क्लिष्टं विज्ञानमधरभूम्यालम्बनं विकल्पकमस्ति । ## इह कुशलाकुशलाव्याकृतं दर्शकं च मनोविज्ञानं च विकल्पकमस्ति । ## अवीतरागस्याप्यनुच्छिन्नकुशलमूलस्य पृथग्जनस्य त्रिविधं द्वयमस्ति । ## (%%) विज्ञानमस्तीति ॥ इदमिदानीं वक्तव्यम् । कथमसत्यात्मनि शाश्वते तद्गुणे च संस्कारे स्मृतिहेतावसति प्रतिक्षणविनश्वरेषु च विज्ञानेषु च परस्पराकृतसंकेतेषु पूर्वानुभूतो ऽर्थः स्मर्यते ? तदपदिश्यते । यद्यपि दत्तोत्तर एष वादः, तथापीदं शास्त्रानुगतमारभ्यते । ## प्रणिधानानुभवज्ञानपाटवसातत्यकारित्वाभ्यामसहकारित्वाभ्यामसहकारिकारणसान्निध्ये सन्तत्यानुकूलेभ्यः पूर्वविज्ञानानुभूते रूपादौ वस्तुनि स्मृतिरुत्पद्यते । आत्ममनःसंयोगात्संस्कारापेक्षा तदुत्पत्तिरिति चेत् । न । आत्ममनः- संयोगः संस्काराणां शशविषाणवदसिद्धत्वान्नित्यस्यास्यात्मनः संस्काराणामनुपपत्तेः । संस्कारसंयोगश्च सकलात्मव्यापित्वे प्रदेशवृत्त्यभ्युपगमदोषाच्च । तस्मात् सुष्ठूक्तं प्रयोगादङ्गसान्निध्यादिभ्यः स्मृतिरुत्पद्यते परमार्थसंवृत्तिविषया ॥ ## इदमिदानीं विचार्यते । दुःखदर्शनहेयादिना पञ्च प्रकारेण विज्ञानेन यदनुभूतं तत्कतमेन स्मर्यते ? तदिदं प्रस्तूयते । ## सर्वाणि खलु दुःखदर्शनादिहेयानि पञ्चप्रकाराणि परम्परानुभूतं स्मरन्ति । अयं त्वत्र नियमः- 'नान्यो ऽन्यं व्योघदृक्क्षये |' निरोधमार्गदर्शनप्रहातव्यानुभूतं तु नान्यो ऽन्यं स्मृतिप्रतिनियतालम्बनत्वात् । शेषास्तु त्रयः प्रकाराः सम्भिन्नालम्बनत्वान्न प्रतिषिध्यन्ते ॥ ## (%%) मनोविज्ञानेनेत्यर्थः । ## मनोविज्ञानेनापि यदनुभूतं तत् षड्भिरपि स्मर्यते ॥ अथ द्वादशानां चित्तानां को ऽर्थः केनानुभूतः कतिभिः स्मर्यते ? द्वादशचित्तानि । कामावचराणि कुशलादीनि चत्वारि । रूपावचराणि त्रीण्यन्यत्राकुशलात् । एवमारूप्यावचराण्येतान्येव त्रीणि । शैक्षमशैक्षं च । स्मृतिरपि तत्संप्रयुक्ता द्वादशविधैव । तत्र किं केनानुभूतं तद् द्वादशभिरपि स्मर्यते ? कामावचरकुशलानुभूतं तद् द्वादशविधया स्मरति । एवमकुशलेन । तन्निवृताव्याकृतानुभूतमष्टविधया स्मरति । कामावचर्या सर्वया । रूपारूप्यावचर्ययान्यत्र निवृताव्याकृतानिवृताव्याकृतायाः शैक्षाशैक्षाभ्यां च । एवमनिवृताव्याकृतेन । रूपावचरकुशलानुभूतं सर्वाभिः स्मरति । तन्निवृताव्याकृतानुभूतं दशभिरन्यत्र कामावचरनिवृताव्याकृतानिवृताव्याकृताभ्याम् । तदनिवृताव्याकृतानुभूतं दशभिरन्यत्रारूप्यावचरनिवृताव्याकृतानिवृताव्याकृताभ्याम् । आरूप्यावचरः कुशलानुभूतं दशभिरन्यत्र कामावचरनिवृताव्याकृतानिवृताव्याकृताभ्याम् । तन्निवृताव्याकृतानुभूतं नवभिरन्यत्र कामावचरं निवृताव्याकृतानिवृताव्याकृताभ्याम् । रूपावचराच्चानिवृताव्याकृतात् । एवमनिवृताव्याकृतेन । शैक्षानुभूतमेकादशभिरन्यत्रकामावचरनिवृताव्याकृतादेवमशैक्षेणेति । संक्षेपार्थस्त्वयं श्लोकैः प्रदर्श्यते । ## कामधातौ निवृताव्याकृतानिवृताव्याकृताभ्यां यदनुभूतं तदष्टाभिः स्मर्यते । रूपारूप्यावचरे द्वे निवते हित्वा । शेक्षमशैक्षं चैवमनिवृताव्याकृतेन । ## कामावचरनिवृताव्याकृते हित्वा । (%%) ## यत्खलु रूपधातौ अनिवृताव्याकृतेनानुभूतं तदारूप्याव्याकृते हित्वा तदन्यैर्दशभिः स्मर्यते ॥ #<आरूप्याव्याकृतज्ञातं यश्चेतो नवकेन तत् । कामाप्ताव्याकृते हित्वा रूपाप्तानिवृतं तथा ॥ अभिध्-d_34 //># गतमेतदौपोद्घातिकं प्रकरणम् । प्रकृतमेवाभिधीयताम् ॥ य एते ऽष्टादशधातव एषां कति सालम्बनाः कत्यनालम्बनाः कत्युपात्ताः कत्यनुपात्ताः कति संचिताः कत्यसंचिताः ? तदिदमारभ्यते । ## सालम्बना इति वर्तते । शेषास्त्वनालम्बना विषयाग्रहणात् ॥ ## य एते सप्तचित्तधातवो धर्मधात्वर्धेन सहोक्तास्ते शब्देन सहानुपात्ताः । अतो ऽन्ये ## ये सन्तानाधिरोहिणः प्रत्युत्पन्नाश्चक्षुरादयस्तदविनिर्भागिणश्च रूपादयः । शेषास्त्वनुपात्ताः । निश्चेतनत्वादनात्मभावपर्यापन्नत्वाच्च । शेषा ये बाह्याः कायेन्द्रियसंतानव्यतिरेकवर्तिनस्ते ऽनुपात्ता इति सिद्धम् ॥ कति भूतानि कति भौतिकाः ? तत्राप्युच्यते । ## अत्र भूतानि चत्वारि भौतिकं च गुरुत्वादिसप्तप्रकारम् । (%%) ## सह धर्मधात्वंशेनाविज्ञप्त्याख्येन 'सह ता नव भौतिकाः' ॥ एवं कति मूर्ताः ? ## शेषास्त्वमूर्ताश्चक्षुर्विज्ञानधात्वादयः । ## परमाणुसंघाता इत्यर्थः । त evëÂau चक्षुर्विज्ञानधात्वादयो हित्वा शेषा दश संचिताः ॥ कति च्छेत्तारः कति च्छेद्याः, कति दग्धारः कति दाह्याः, कति तोलयितारः कति तोल्याः ? तदिदमत्रोच्यते । ## 'वा' शब्दो मतविकल्पार्थः । केषाञ्चित्तेजोधातुरेव दग्धा गुरुत्वमेव तोल्यम् ॥ कति विपाकजाः कत्यौपचयिकाः ? ## (%%) विपाककारणहेत्वधीनजन्मत्वात् नैष्यन्दिकानि चक्षुरादीनि पञ्च न विद्यन्ते । मृतस्य विपाकजव्यतिरिक्ततन्निष्यन्दाभावात् । तत्र विपाकहेतोर्जाता विपाकजाः, मध्यपदलोपं कृत्वा गोरथवत् । ## सप्तचित्तधातवो धर्मधातुश्चामूर्ता नैष्यन्दिकविपाकजास्तु विद्यन्ते सभागविपाकहेतुबलोत्पत्तेः । ## रूपधात्वाद्याश्चत्वारस्त्रिप्रकारा ये कायेन्द्रियसहवर्तिनस्ते त्रिधा । बाह्याः ते द्विधा । ## शब्दस्तु विपाकजो नास्तीत्यागमः । युक्तिरपीच्छातस्तत्प्रवृत्तेः ॥ इदानीमिदमुच्यते । यश्चक्षुर्धातुना समन्वागतः समन्वागमं प्रतिलभते चक्षुर्विज्ञानधातुनापि सः ? यो वा चक्षुर्विज्ञानर्धातुना चक्षुधातुनापि सः ? आह । नात्रैकांशः । यस्मात् ## (%%) चक्षुर्धातुं तावल्लभते न चक्षुर्विज्ञानधातुम् । कामधातौ क्रमेण चक्षुरिन्द्रियं प्रतिलभमानः, आरूप्यधातुच्युतश्च द्वितीयादिषु ध्यानेषूपपद्यमानः । स्याच्चक्षुर्विज्ञानधातुना न चक्षुर्धातुना । द्वितीयादिषु ध्यानेषूपपन्नश्चक्षुर्विज्ञानमसंमुखीकुर्वाणः । ततश्च्युतश्चाधस्तादुपपद्यमानः । उभाभ्यामपि- आरूप्यधातुच्युतः कामधातौ ब्रह्मलोके चोपपद्यमानः । नोभाभ्याम्- एतानाकारान् स्थापयित्वा । यश्चक्षुर्धातुना समन्वागतः चक्षुर्विज्ञानधातुनापि सः ? चतुष्कोटिकाः । प्रथमा- द्वितीयादिषु ध्यानेषूपपन्नश्चक्षुर्विज्ञानमसंमुखीकुर्वाणः । द्वितीया- कामधातावलब्धविहीनचक्षुः । तृतीया- कामधातौ लब्धाविहीनचक्षुः प्रथमध्यानोपपन्नो द्वितीयादिध्यानोपपन्नश्च पश्यन् । चतुर्थी- एतानाकारान् स्थापयित्वा ॥ गतमेतत् । प्रकृतमिदानीमनुवर्त्यताम् । कत्याध्यात्मिकाः कति बाह्याः ? ## पञ्चेन्द्रियात्मिकः सप्तचित्तधातवश्च, अहंकारसन्निश्रयत्वात् । "आत्मना हि सुदान्तेन स्वर्गं प्राप्नोति पण्डितः |" इति । ## कति दर्शनहेयाः कति भावनाहेयाः कत्यहेयाः ? तदारभ्यते । ## मनोधातुर्मनोविज्ञानधातुर्धर्मधातवस्त्रिप्रकाराः । अष्टाशीत्यनुशयसहचरिष्णवस्तत्प्राप्तयश्च दर्शनहेयाः । (%%) #<शेषा भावनापथसंक्षयाः /># ये सास्रवाः । ये त्वनास्रवास्ते ऽप्रहेया निर्दोषत्वात् ॥ ## पृथग्जनत्वमिति चेत् । न । तस्यानिवृताव्याकृतत्वात, समुच्छिन्नकुशलमूलवीतरागाणामपि तत्समन्वागमात् । आपायिकं च कायवाक्कर्मरूपस्वभावं तदप्यार्यमार्गविरोधित्वाद्विहीनं न तु प्रहीणं तस्मादुभयं न दर्शनहेयं सत्येष्वविप्रतिपत्तेः । दुःखधर्मज्ञानक्षान्तौ पृथग्जनत्वप्रसंगाच्च । पञ्चविज्ञानकाया अविकल्पकास्ते ऽपि न दर्शनहेयाः ॥ कति सभागाः कति तत्सभागाः ? ## धर्मधातुवर्ज्या अन्ये धातवो द्विधा । सभागास्तत्सभागाश्च ॥ कः पुनः सभागार्थः को वा तत्सभागार्थः ? ## (%%) यः स्वक्रियां भजते स सभाग इत्युच्यते । यः स्वक्रियाविरहितः स तत्सादृश्यमात्रभजमानत्वात् तत्सभाग इत्याख्यायते । अत्र सभागस्त्रिविधः । अध्वसु स्वक्रियाभेदेन वाच्यः । एवं तत्सभागः क्रियाविरहितो वाच्यः । अनुत्पत्तिधर्मकं चतुर्थमिति काश्मीराः ॥ कति दृष्टिः कति न दृष्टिः ? ## चक्षुस्तावल्लोके ऽपि दृष्टिरिति प्रतीतम् । धर्मधातोरपि प्रदेशो दृष्टिस्वभावो ऽष्टविधः क्लिष्टाक्लिटप्रज्ञात्मकः । शेषस्तु न दृष्टिः । ## नितीरिका हि दृष्टयो विचारणाश्रयात् । सा त्वविकल्पिका जडस्वभावा । अत्यल्पमिदमुच्यते । मनोविज्ञानभौम्यनिरासादिसंप्रयुक्ता न दृष्टिरित्युपसंख्यातव्यम् ॥ कथं पुनरेताः प्रज्ञाः पश्यन्ति ? तदिदमाविष्क्रियते । ## (%%) यथा समेघायां तिमिरपटलावगुण्ठितचन्द्रनक्षत्रचक्रप्रायां रजन्यां रूपाणि दृश्यन्ते तथा क्लिष्टाः पञ्चदृष्टयो ज्ञेयं पश्यन्ति । यथा तु विगतरजांसि निशाकरकिरणांशुकावगुण्ठितायां त्रियामायां रूपाणि दृश्यन्ते, तथा लौकिकी सम्यग्दृष्टिः पश्यति । यथा तु मेघपटलावगुण्ठिते दिवाकरकिरणानुद्भासिते दिवसे रूपाणि दृश्यन्ते तद्वच्छइक्षी दृष्टिः पश्यति । यथा तु द्रव्यकनकरसावसेकपिञ्जरदिनकरकिरणप्रोत्सारिततिमिरसंचये दिवसे चक्षुष्मतो देवदत्तस्य रूपं चक्षुरीक्षते, तथा बुद्धानामर्हतां प्रज्ञाचक्षुरविद्याक्लेशोपक्लेशमलदूषिकातिमिरपटलवर्जितं ज्ञेयं पश्यतीति । अभिधर्मदीपे vibhëÃprabhÃyÃæ वृत्तौ प्रथमस्याध्यायस्य तृतीयः पादः ॥ (%%) प्रथमाध्याये चतुर्थपादः । आह । यदुक्तम्- चक्षुर्दर्शनमष्टप्रकारा च प्रज्ञा दृष्टिरिति । अथ विज्ञानं पश्यत्यथ न पश्यति ? यदि पश्यति दशधर्मा दृष्टिस्वभावा भवन्ति । अथ न पश्यति दार्ष्टान्तिकपक्षस्तर्ह्युज्झितो भवति । देवा एनं ग्रहीष्यन्ति ग्रहीतव्यं चेन्मंस्यन्ते । यत्तूक्तं दशधर्मा दृष्टिस्वभावाः प्राप्नुवन्तीत्यत्र विज्ञानस्य मुख्यदर्शनकल्पनाप्रतिषेधमुपरिष्टात् करिष्यामः । इदं तु वक्तव्यम् । चक्षुश्चक्षुर्विज्ञानप्रज्ञासामग्रीणां कः पश्यति ? कुतः संशय इति चेत् । सर्वत्र दोषदर्शनात् । यदि तावच्चक्षुः पश्यति यावत्कायः स्पृशति ततो युगपत् सर्वविषयोपभोगप्रसंगः । अथ चक्षुर्विज्ञानं पश्यति कस्तर्हि विजानाति ? व्यवहितमपि किं न पश्यति, अप्रतिघत्वात् ? अथ प्रज्ञा पश्यति श्रोत्रविज्ञानादिष्वपि प्रज्ञा विद्यत इति तत्रापि दर्शनप्रसंगः । अथ चक्षुरादिसामग्री पश्यति सापि खलु चक्षुरादिसामग्र्यङ्गव्यतिरिक्ता स्वभावक्रियाभावान्न विद्यते । चक्षुरादिसामग्र्यङ्गानामपि प्रत्येकं दर्शनशक्तिक्रियाभावो ऽन्धशतवदित्यसत्त्वम् । सर्वसामग्रीणां सर्वकार्यकरणापत्तित्वात्, विशेषाभावात् । हेतुप्रत्ययसामग्रीं प्रतीत्य क्रियामात्रं विज्ञानमुत्पद्यत इति चेत् । न । जनिकर्तृभावे जन्मक्रियास्वातन्त्र्यानुपपत्तेः, नश्यादिवत् । हेतुप्रत्ययानां परतन्त्राणां स्वात्मन्यवस्थितानां निरात्मकानां निरात्मककरणशक्त्ययोगात् । किञ्च, विज्ञेयाभावे विज्ञानानुपपत्तेः, दाह्यदहनवत् । किञ्च, विज्ञानक्रियाश्रिताभावे तदभावाच्चित्रकुड्यवत् । जन्मनाशयोर्द्धर्मिधर्मत्वे विरुद्धानामन्यतरोपपत्तिर्विनाशस्य वा सजातिहेतुत्वप्रसंगः । यज्जात्यनुवृत्तिस्तद्बीजमिति चेत् । न । कुशलाकुशलादिचित्तनिरोधे बीजत्वानुपपत्तेः, सामग्रीपक्षोत्सर्गात्सांख्यमताभ्युपगमदोषाच्च । तेषामपि प्रधानाख्याद्बीजादेकस्मान्निरपेक्षात्सर्वं संभवति । निमित्तान्तरापेक्षा शक्तशक्तेरिति चेत् । न । अक्षणिकत्वदोषात् । सर्वसामग्र्यङ्गबीजाभ्युपगमे कार्यस्वभावादिवैचित्र्यप्रसंगः । तस्मान्निर्दोषः पक्षो वक्तव्यः । सो ऽयं प्रक्रम्यते । (%%) ## चक्षुर्द्रव्यं हि द्रष्टृस्वभावम् । तस्य हेतुप्रत्ययसामग्रीपरिग्रहप्रबोधितशक्तेः रूपदर्शनक्रियामात्रमुत्पद्यते । द्रव्यक्रिययोश्चान्यत्वं सिद्धसाध्यमानरूपत्वान्निरपेक्षसापेक्षव्यपदेशित्वाच्च द्रष्टव्यम् । तत्र चक्षुर्मूर्तिक्रियावद्विज्ञानाधिष्ठितं दर्शनक्रियामारभते । न विज्ञानशून्यम् । यथैव चक्षुर्विज्ञानमालोचनाधिष्ठितक्रियं विजानाति, न केवलम्, परम्परानुग्रहबलाद्ध्यनयोः प्रदीपादिप्रत्ययान्तरपरिगृहीतयोर्युगपदेकस्मिन् विषये वृत्तिलाभो भवति । यस्त्वेतदतिपत्यैवं कल्पयति- 'कारणभूताभ्यां प्रागुत्पन्नाभ्यां चक्षूरूपाभ्यां कार्यभूतं विज्ञानं सहैकस्मिन् काले नावतिष्ठते' इति तस्य सक्षाद्विषयानुभवनाभावादनुमानागमाभावप्रसंगः । अनुभवज्ञाने चासति मनोविज्ञानस्मृतिगोचराभावादनुत्पत्तिप्रसंगः । नियतविषयस्मरणाभावाच्च । तस्माद्विज्ञानं नियताश्रयालम्बनलब्धप्रतिष्ठं सहकारिकारणसामग्रीसन्निपातोपजनितक्रियं साक्षाद्विषयमुपलभते । चक्षुरप्यालोचयति प्रदीपस्तत्कालमेवावभासयति । य एते विज्ञानचक्षूरूपादयः स्वहेतुसामग्रीप्रबोधितशक्तयः ते विषयप्रतिविज्ञप्त्यालोचनावभासनाख्यां युगपत् सौधीं सौधीं वृत्तिं प्रतिपद्यन्त इति युक्तिमती नीतिः । तस्मात्सत्स्वप्यन्येषु प्रत्ययेषु दर्शनक्रियायाश्चक्षुषः प्राधान्यात्, tadeväjasà पश्यतीत्युच्यते । यथा वा देवदत्तः स्थालीजलज्वलनतण्डुलादिषु सत्स्वपि पाके प्रवर्तमाने स्वस्यामधिश्रयणोदकासेचनतण्डलावपनदर्वीपरिघट्टनाचामनिस्रावणक्रियायां लब्धसामर्थ्यः साधनसन्नियोगे च परप्राप्तैश्वर्यो देवदत्तः प्राधान्यात्पचतात्युच्यते । यदा पुनस्तण्डुलानां (%%) विक्लेदो विवक्षितः पाको वा तदा जलानलयोः प्राधान्याद्व्यपदेशो भवत्यम्बु क्लेदयत्यग्निः पचतीति । तस्मात्सामग्र्यां सत्यां दर्शने प्रवर्तमाने प्राधान्याच्चक्षुः पश्यतीत्युच्यते । कथं प्राधान्यमिति चेत् ? तत्प्रकर्षे दर्शनप्रकर्षात् । तुल्ये हि प्रथमध्यानचक्षुर्विज्ञाने द्वितीयादिषु चक्षुष्प्रकर्षाद्दर्शनप्रकर्षो दृश्यत इति । तस्माद्युक्तम्- "चक्षुः पश्यति नयनं पश्यति मनसि तु भक्त्या प्रज्ञावृत्तिरुपचर्यते मनसा पश्यति" इति । तत्रयदुक्तं कोशकारेण- "किमिदमाकाशं खाद्यते । सामग्रयां हि सत्यां दृष्टमित्युपचारः प्रवर्तते । तत्र कः पश्यति ?" इति । तदत्र तेत भदन्तेन सामग्र्यङ्गक्रियापहरणं ? क्रियते । अभिधर्मसंमोहाङ्कस्थानेनात्माप्यङ्कितो भवत्ययोगशून्यताप्रपाताभिमुख्यत्वं प्रदर्शितमिति ॥ किं पुनरेकेनापि चक्षषा पश्यति, आहोस्विद् द्वाभ्यामेवेति ? नात्र नियमः । यस्मात् (%%) ## इति द्विचन्द्रदर्शनादेर्विज्ञानस्य .......... ॥ प्राप्तग्राहीणि आहोस्विदप्राप्तग्राहीणीति ? तदुच्यते । ## घ्राणरसनकायेन्द्रियाणि प्राप्तग्राहीणीत्यर्थः ॥ अत्र काणादः पश्यति । नाप्राप्तग्राहीणीन्द्रियाणि । चक्षुषो हि रश्मिर्गत्वा पश्यति । श्रोत्रं त्र सर्वगतं प्राप्यैव सर्वं श्रृणोति । तं प्रतीदमुच्यते । ## यावता हि कालेन देवदत्तः स्वपाणितललेखां पश्यति तावतैव चन्द्रलेखाम् । न चायं गतिमतां धर्मः । गतिमन्तो हि देवदत्तादयो दूरं चिराद्गच्छन्त्यासन्नं क्षिप्रमिति । न । प्रदीपवत् तत्सिद्धेः । ## यथा खलु यावता कालेन प्रदीपो नेदिष्ठं रूपमभिव्यनक्ति तावता दविष्ठं तद्वदिति । तत्र प्रत्यवस्थानम्- ## (%%) यदि प्रदीपो गच्छेत्, तत्राप्येष दोषः प्रसज्येत । प्रभादिमध्यान्तेषु च तापविशेषदर्शनात् तदेकत्वासिद्धिः । तस्य पुनः प्रतीत्य युगपत् सर्वप्रदीपप्रभामुपादाय रूपपरमाणूनामुत्पत्तिस्तस्यैष दोषो नास्ति ॥ ## यद्यप्राप्तग्राहि चक्षुः ब्रह्मलोके ब्रह्माणं कस्मान्न पश्यति ? तत्रेदमुच्यते । नायस्कान्तवत्तत्सिद्धेः । यथा तुल्ये ऽप्यप्राप्ताकर्षणे न प्राचीनो ऽयस्कान्तो मणिरुदीचीनमयः समाकर्षति तद्वदिति ॥ अत्र पुनर्विन्ध्यवासी पश्यति सर्वगतत्वमिन्द्रियाणाम् । तं प्रतीदमुच्यते । ## को ह्यनुन्मत्तो ब्रूयात्तिलेषु तैलं सर्वगतमस्तीति ? तद्वक्चक्षुःश्रोत्राद्यधिष्ठानेभ्यो बहिरिन्द्रियाणि कः kalpayedamƬhacetÃ÷ ? इदं वक्तव्यम् । यत्र काये स्थितश्चक्षुषा रूपाणि पश्यति किं तानि कायचक्षूरूपविज्ञानानि एकभौमानि, आहोस्तिदन्यभौमिकान्यपि ? सर्वेषामनियमः । तत्र कामधातूपपन्नस्य तावत् स्वेन चक्षुषा स्वानि रूपाणि पश्यतः सर्वं स्वभौमम् । तस्यैवास्य ध्यानचक्षुषा स्वरूपाणि पश्यतः कायरूपे स्वभूमिके द्वयं प्रथमाद्ध्यानात् । प्रथमध्यानभूमीनि पश्यतो रूपाण्यपि तत्रत्यानि । द्वितीयध्यानचक्षुषा समीक्षमाणस्य कायरूपे स्वभूमिके, चक्षुर्द्वितीयाद् ध्यानात्, विज्ञानं प्रथमात् । प्रथमध्यानभूमीनि पश्यतो विज्ञानरूपे प्रथमाद्ध्यानात्, कायः कामावचरः, चक्षुर्द्वितीयाद्ध्यानात् । द्वितीयध्यानभूमीनि पश्यतश्चक्षूरूपे द्वितीयध्यानभूमिके कायः कामावचारो विज्ञानं प्रथमध्यानात् । एवं तृतीयचतुर्थध्यानभूमिकेन चक्षुषा तद्भूमिकाधरभूमिकानि रूपाणि पश्यतो विज्ञातव्यम् । प्रथमध्यानोपपन्नस्य स्वेन चक्षुषा स्वानरूपाणि पश्यतः सर्वं स्वभूमिकम् । अधराणि रूपाणि पश्यतस्त्रयं स्वभूमिकं रूपाणि कामावचराणि । द्वितीयध्यानचक्षुषा स्वानि रूपाणि पश्यतस्त्रयं स्वभूमिकं चक्षुर्द्वितीयात् । कामावचराणि पश्यतः कायविज्ञाने स्वभूमिके, कामावचराणि रूपाणि, चक्षुर्द्वितीयात् । द्वितीयध्यानभूमीनि पश्यतश्चक्षूरूपे तद्भूमिके शेषं स्वभूमिकम् एवं तृतीयादिध्यानचक्षुषा योज्यम् । द्वितीयादिध्यानोपपन्नस्य स्वपरचक्षुर्भ्यां स्वपरभूमिकानि रूपाणि पश्यतो यथासंभवं द्रष्टव्यम् ॥ (%%) नियतस्त्वयम्- ## पञ्चभौमानि कायचक्षूरूपाणि द्वयोः सवितर्कसविचारयोर्भूम्योश्चक्षुर्विज्ञानम् । तत्र यद्मूमिकः कायस्तद्भूमिकमूर्ध्वभूमिकं वा चक्षुर्भवति न त्वधोभौमिकम् । यद्भूमिकं चक्षुस्तद्भूमिकमधरभूमिकं वास्य रूपं गोचरी भवति नोर्ध्वभूमिकम् । एवं चक्षुर्विज्ञानं नाधरिमे चक्षुषि संमुखीभवति । अस्य तु चक्षुर्विज्ञानस्य रूपं सर्वतो विषयीभवति । कायस्याप्युभे रूपविज्ञाने सर्वतो भवत इति ॥ एवं ## घ्राणादीनां पुनः ## कायगन्धादिविषयविज्ञानानि स्वभूमिकान्येव । उत्सर्गस्यायमपवादः क्रियते । ## कायस्पृष्टव्ये स्वभूमिके एव । कायविज्ञानं तु केषाञ्चिदधरभूमिकम् । यथा द्वितीयादिध्यानोपपन्नानामिति । ## समापत्त्युपपत्तिकालेषु कायस्य सर्वतो भावात् । त्रैकालिकाध्वनिर्मुक्तसर्वधर्मविषयित्वात् ॥ किमर्थं पुनरयमल्पार्थः सुमहाग्रन्थसन्दर्भविधिरारभ्यत इति ? (%%) कोशकृदाचष्टे- नह्यत्र किञ्चित्फलमुत्प्रेक्ष्यत इति । तं प्रतीदं फलमादर्श्यते । तत्र खलु ## एतद्वैश्वरूप्यं योगिनां यदन्यतः कायो ऽन्यतश्चक्षुरन्यतः रूपमन्यतो विज्ञानं गृहीत्वा पश्यन्ति । विभूनि च शरीराणि निर्माय मनोजवया ऋद्ध्या गत्वा बुद्धा भगवन्तो यथेच्छं लोकधात्वन्तरेषु विनेयानां बुद्धकार्यं कुर्वंति । दिव्याभ्यां चक्षुःश्रोत्राभ्यां रूपाणि दृष्ट्वा शब्दांश्च श्रुत्वा यथेच्छं युगपदनेकानि päcagatikÃni शरीराणि निर्मायानेकगतिधात्वन्तरेषु विनेयकार्यं कुर्वन्तीति । गतमेतत् प्रासङ्गिकं प्रकरणम् ॥ इदमधुना वाच्यम् । स्कन्धोपादानस्कन्धयोः कः प्रतिविशेषः ? तदुच्यते । स्कन्धास्त्रिभिः सत्यैः संगृहीताः । यस्मात् ## कारणैरिति वाक्याध्याहारः । तस्मादुपादानस्कन्धाः सत्यद्वयसंगृहीताः । निरोधसत्यं तु स्कन्धलक्षणानुपपत्तेः स्कन्धलक्षणव्यतिरिक्तमिति द्रष्टव्यम् ॥ ## अध्वानस्कन्धाः संस्कृताः कथावस्त्वित्येवमादयः । ## (%%) सत् वस्तु धर्मो द्रव्यमायतनं धातुरित्येवमादयः । ## दुःखं लोको भवः समुदय इत्येवमादिभिर्नामभिः शब्दयन्ते ॥ अथ कस्माच्चक्षुःश्रोत्रघ्राणानां द्वित्वे सत्येकधातुता ? तदारभ्यते- ## त्रयाणामपि खल्वेतेषामेकस्वभावत्वादेकगोचरत्वादेककार्यत्वाच्च द्वित्वे ऽपि सत्येकाधिपत्यं चैकधातुता च निर्वर्तेते । ## ये तु कथयन्ति "शोभार्थं तु द्वयोद्भवः" इति तेषां श्लीपदगण्डप्रभृतीनाम् अतिशोभार्थमुत्पत्तिरित्यापन्नम् ॥ (%%) इदमिदानीं वाच्यम् । चक्षुरादिकारणसामग्रीसन्निधाने सति चक्षुर्विज्ञानोत्पत्तौ कस्माच्चक्षुःश्रोत्रादिविज्ञानमित्युच्यते ? तत्र विसर्जनं क्रियते- ## चक्षुरादीन्द्रियविशेषाद्विज्ञानविशेषो दृष्टः । चक्षुरादीनां च चतुर्भिः कारणैरीशित्वं दृष्टम् । असाधारणकारणत्वेन चान्तरङ्ग्य इति ॥ अत्राह । अथ कस्मात् सर्वपदार्थानां द्रव्यस्वभावत्वे निर्वाणमेव परमार्थतो द्रव्यमित्युच्यते यतो धर्मधातुरेव तद्योगाद्द्रव्यवानित्याख्यायते । कस्माच्च सर्वसंस्कृतानां क्षणिकत्वे सति त्रय एवान्त्या धातवः क्षणिका इत्युच्यन्ते ? तदुभयं प्रदर्श्यते । ## (%%) ## किं पुनरेते चक्षुरादयस्तुल्यं विषयं गृह्णन्ति, आहोस्विन्न्यूनमविकं वा ? तदाविष्क्रियते- ## द्वयोश्चक्षुःश्रोत्रयोरनियम इत्याख्यातं भवति ॥ किंपुनरेषां चक्षुर्विज्ञानादीनां सहज एवाश्रयः, आहोस्विदतीतो ऽपि ? तदुच्यते । ## मनोविज्ञानस्य क्रियावतो नित्यमाश्रयो ऽतीतः । ## पञ्चानां विज्ञानकायानां तैः सहापि चातीतश्चेति 'ca'ÓabdÃt । एवं चतुष्कोटिक आरभ्यते । ये धर्मा विज्ञाननिश्रयाः समनन्तरा अपि ते ? प्रश्नश्चतुष्कोटिकः । निश्रय एव चक्षुरादयः । समनन्तरा एव वेदनादयः । उभयं समनन्तरनिरुद्धं विज्ञानम् । नोभयमेतानाकारान् स्थापयित्वा ॥ इदमिदानीमभिधर्मसर्वस्वं कोशकारकस्मृतिगोचरातीतं वक्तव्यम् । अथैषामष्टादशानां धातूनां कतमं निश्रयं निश्रित्यानास्रवेण मार्गेण कतमो धातुर्निरुध्यते ! (%%) ## नवसु भूमिषु खल्वनास्रवो मार्गः । चक्षुर्धातुस्तु पञ्चभूमिकः । तत्र प्रज्ञाविमुक्तस्यालब्धध्यानस्यार्यस्यानागम्यं निश्रित्य चक्षुर्धातुर्निरुध्यते । निरोधमार्गज्ञानात्मकस्य त्रिधातुप्रतिपक्षत्वाद्ध्यानलाभिनः पुनश्चतुरो निश्रयान्निश्रित्य ध्यानान्तरिकायाः प्रथमेन ग्रहणात् ॥ ## ध्यानालाभिनस्तन्निरोधात् । ## चत्वारि ध्यानानि त्रींश्चारूप्यान्, तस्य त्रैधातुकत्वात् ॥ ## निरुध्यत इति वर्तते । तस्य कामप्रथमध्यानसमापन्नत्वात् । ## धर्मधातुः खलु कश्चित्कामावचर एव यथा प्रतिघादयः । कश्चित्कामे प्रथमध्यानयोर्यथा वितर्कविचारादयः । कश्चित्कामे प्रथमद्वितीयध्यानयोर्यथा प्रीतिः । कश्चित्कामे तृतीयध्यानयोर्यथा सुखेन्द्रियम् । कश्चित्त्रैधातुको यथा जीवितेन्द्रियादयः । अत उच्यते ऽयथायोगं विनिर्दि शेत् । एवमन्यानपि धातूननेनैव यथोक्तेन न्यायेन 'यथायोगं विनिर्दिशेत्' इति ॥ इदमिदानीमन्यद्वक्तव्यम् । यदा पृथग्जनश्चक्षुर्धातुं रूपाप्तं परिजानाति तदा कतमाद्धातोर्वैराग्यमाप्नोति ? कति च कुत्रत्याननुशयान् जहाति ? कानि च संयोजनानि पर्यादाय जहाति ? तदाविष्क्रियते- ## ## अनुशयानां हि धातुपरिच्छेदो न संयोजनानाम् । (%%) ## सत्कायदृष्टिशीलव्रतपरामर्शविचिकित्साख्यं रूपधातुपर्यापन्नम् । ## अनुशयत्रयं कतरदार्यो जहाति भवरागमानाविद्याख्यम् ? भावनाप्रहातव्यं संयोजनं तु न धातुपरिच्छिन्नमिति न किञ्चित्तदा जहाति ॥ ## ## ## kÃmÃvacarÃcchaÂtriæÓadanuÓayäjahÃti | त्रीणि च संयोजनानि प्रतिघसंयोजनमीर्ष्यामात्सर्यसंयोजने च । गन्धरसधातूपरिजानन् पृथग्जनः ॥ #<आर्यस्तु कामवैराग्यं करोत्यनुशयानपि । चतुरः परिजानाति># प्रतिघकामरागमानाविद्याख्यान् भावनाहेयान् ॥ ## प्रतिघेर्ष्यामात्सर्यसंयोजनाख्यम् ॥ ## आर्य इति वर्तते । ## रागमानाविद्याख्यान् । ## एतदेव ॥ (%%) ## तस्यास्तदुपर्यभावात् । ## सुखेन्द्रियस्य ततीयाध्यानादुपर्यभावादकृत्स्नधातून्न kleÓäjahÃti ॥ गमतेतत्प्रयोजनागतं प्रकरणम् । प्रकृतमेवोच्यताम् । अथैषां धातूनां के कति विज्ञानविज्ञेयाः ? तदारभ्यते- ## पञ्चरूपादिगुणाख्या धातवश्चक्षुरादिविज्ञानमनोविज्ञानविज्ञेयाः । शेषा मनोविज्ञानविज्ञेयाः ॥ कति हेतुः कति न हेतुः ? तदाख्यायते- ## सर्वधर्मा हि कारणहेतुस्वभावाः । क्षरास्तु यथायोगं चिन्त्याः ॥ कतीन्द्रियात्मकाः ? कति नेन्द्रियस्वभावाः ? तदाविष्क्रियते- ## अर्थादायातमाध्यात्मिकाः सर्वे धातवः । बाह्याः पञ्चरूपशब्दगन्धरसस्पर्शधर्मधातोश्चार्धं नेन्द्रियस्वभावं जीवितेन्द्रियश्रद्धादिसुखादिपञ्चकवर्जमिति । अभिधर्मदीपे vibhëÃprabhÃyÃæ वृत्तौ प्रथमो ऽध्यायः । द्वितीयो ऽध्यायः प्रथमः पादः । ## चक्षुरादीन्याज्ञातावीन्द्रियपर्यन्तानि खल्विन्द्रियाणि एतावानिन्द्रियग्रामो न भूयान्नाल्पीयान् । उक्तं हि भगवता- "द्वाविंशतिरिन्द्रियाणि कतमानि द्वाविंशतिः ? चक्षुरिन्द्रियं श्रोत्रेन्द्रियं यावदाज्ञातावीन्द्रियम्" इति । तस्येन्द्रियराशेर्निर्वचनानुक्रमधातुभूम्यादिप्रकारभेदाः संक्षेपेणाभिधायिष्यन्त इति ॥ किं पुनर्द्रव्यतो द्वाविंशतिरिन्द्रियाण्यथ नामतः ? तदिदमाख्यायते- ## कायेन्द्रियप्रदेश एव हि कश्चित्स्त्रीपुरुषेन्द्रियाख्यं लभते, विशिष्टक्लिष्टविज्ञानसंन्निश्रयभूतत्वात् । श्रद्धादीनां च नवानां समुदायेषु त्रिष्वनाज्ञातमाज्ञास्यामीन्द्रियादित्रयाख्याः ॥ अन्ये पुनः पश्यन्ति- (%%) ## यत्खलु संवृतिसत्यस्य लक्षणं तत्तेषां नास्ति क्रियापौरुष्यद्वारेण तच्छब्दप्रवृत्तेः, लौकिकाग्रधर्मवत् । सार्थकत्वात्तन्नाम्नो ऽर्थवत्तत्खल्वेतन्नाम्नेति ॥ स्त्रीपुरुषेन्द्रियस्यापि- ## यथैव हि चक्षुरादीनि कायेन्द्रियविशिष्टानि विशिष्टबुद्धिजनकत्वादाधिपत्यविशेषाच्च, तद्वदनयोरपीति ॥ कः पुनरिन्द्रियार्थस्तदारभ्यते- ## केषु पुनरर्थेषु केषामीशित्वम् ? वयं तावत्पश्यामः- ## चक्षुरादीनां पञ्चानां स्वार्थप्रकाशनक्रियायामाधिपत्यं समविषममार्गालोचनादित्यर्थः । ## जीवितमनस्त्रीपुरुषेन्द्रियाणां प्रत्येकमर्थद्वये । तत्र तावज्जीवितेन्द्रियस्य निकायसभागसंबन्धसन्धारणयोः । मनैन्द्रियस्यापि संक्लेशव्यवदानयोः । यथोक्तम्- "चित्तसंक्लेशात् सत्त्वाः संक्लिश्यन्ते चित्तव्यवदानहेतोर्विशुद्ध्यन्ते" (%%) इति । पुनर्भवसंबन्धवशिभावानुवर्तनयोर्वा । पुनर्भवसंबन्धे तावद्यथोक्तम्- "गन्धर्वस्य तस्मिन् समये द्वयोश्चित्तयोरन्यतरत्संमुखीभूतं भवत्यनुनयसहगतं वा प्रतिघसहगतं वा |" तथा "विज्ञानं चेदानन्द मातुः कुक्षिं नावक्रामेत्" इति । वशिभावानुवर्तने यथोक्तम्- "चित्तेनायं लोको नीयते" इति विस्तरः । स्त्रीपुरूषेन्द्रिययोरपि सत्त्वोत्पत्तिविकल्पनयोराधिपत्यम् । सत्त्वोत्पत्तौ तावत्, प्रायस्तदधीनत्वात्तदुत्पत्तेः । सत्त्वविकल्पे ऽपि तद्वशात् । प्राथमकल्पिकानां च सत्त्वानां चेष्टा स्त्रीपुरुषस्वराचारादिविकल्पभेदात् । ## पौराणाः पुनराचार्याः कथयन्ति- "चक्षुरादीनां पञ्चानां प्रत्येकं चतुर्ष्वर्थेष्वाधिपत्यम् । चक्षुःश्रोत्रयोस्तावदात्मभावशोभायामन्धबधिरयोरकान्तरूपत्वात् । आत्मभावपरिकर्षणे, दृष्ट्वा श्रुत्वा च विषयविवर्जनात् । चक्षुःश्रोत्रविज्ञानयोः ससंप्रयोगयोरूत्पत्तौ । रूपदर्शनशब्दश्रवणयोश्चासाधारणकारणत्वे । घ्राणजिह्वाकायानां त्वात्मभावशोभायां (%%) पूर्ववत् । आत्मभावपरिकर्षणे, तैः कबडीकाराहारपरिभोगात् । अन्यत् प्राग्वत् । चतुर्णां पुनः स्त्रीपुरुषजीवितमनैन्द्रियाणां द्वयोरर्थयोः । स्त्रीपुरुषेन्द्रिययोस्तावत्- सत्त्वभेदसत्त्वविकल्पयोः । सत्त्वभेदः स्त्रीपुरुष इति । विकल्पभेदो ऽपि संस्थानवचनगमनादि प्राग्वत् । संक्लेशव्यवदानयोर्वा । तद्वियुतविकल्पानां संवरासंवरादीनि न भवन्ति । तद्वतां तु संवरफलप्राप्तिः । जीवितेन्द्रियमनैन्द्रिययोरप्यर्थद्वये पूर्ववत् ॥ ## कोशकारादयः पुनराहुः- "स्वार्थोपलब्धावेव चक्षुरादीनां पञ्चानामाधिपत्यम् |" tadetadvaibhëikÅyameva किञ्चिद्गृहीतम् । नात्र किञ्चित् कोशकारकस्य स्वकर्षस्वकं दर्शनम् । vaibhëaireva स्वार्थोपलब्धिरुक्तेति ॥ दार्ष्टान्तिकस्य हि सर्वमप्रत्यक्षम् । पञ्चानां विज्ञानकायानामतीतविषयत्वाद्यदा (%%) खलु चक्षूरूपे विद्येते तदा विज्ञानमसत् । यदा विज्ञानं सत्, चक्षूरूपे तदासती, विज्ञानक्षणस्थित्यभावे स्वार्थोपलब्ध्यनुपपत्तेश्च ॥ ## सुखादीनामपि पञ्चानामिन्द्रियाणां रागादिक्लेशोत्पत्तावाधिपत्यम् । यथोक्तम्- "वेदनाप्रत्यया तृष्णा" इति । "सुखायां वेदनायां रागो ऽनुशेते" इति विस्तरः । श्रद्धादीनां पुनरष्टानां सर्वगुणोत्पत्तौ प्रभुत्वमिति । vaibhëÃ÷ पुनराहुः "संक्लेशवेदनाभिः" | तथा ह्युक्तम्- "सुखायां वेदनायां रागो ऽनुशेते" इति विस्तरः । व्यवदाने श्रद्धादीनां पञ्चानां तैः क्लेशान् विष्कम्भ्य मार्गोत्पादनात् । यथोक्तम्- "श्रद्धेषीकासंपन्नो बलधैर्यस्मृतिदौवारिकसंपन्नः समाहितचित्तो विमुच्यते प्रज्ञाशस्त्रेणार्यश्रावकः सर्वाणि संयोजनानि संछिनत्ति" इत्यादि । (%%) अनाज्ञातमाज्ञास्यामीन्द्रियादीनां तु त्रयाणामुत्तरोत्तराङ्गभावे निर्वाणे चाधिपत्यमिति ॥ कः पुनरेषामिन्द्रियाणामनुक्रमः ? ब्रूमः- ## प्राक्कर्म फलं तावदष्टौ विपाकजत्वात्तस्मात्तानि पूर्वमुक्तानि । तस्मिन् विपाके सति संक्लेशसुखादिभिः । पञ्चभिर्मार्गसंभारश्रद्धादिभिः । विशुद्धिरनास्रवैस्त्रिभिः ॥ कस्मात् पुनर्द्वाविंशतिरेव यथा परिकीर्तितान्युक्तानि न भूयांसि नाल्पीयांसीति ? तदपदिश्यते- ## सत्त्वाख्या खलु प्रवर्तते चक्षुरादिषु मनःपर्यन्तेषु षट्सु । एतद्धि मौलसत्त्वद्रव्यम् । सत्त्ववैचित्र्यं द्वाभ्यां स्त्रीपुरुषेन्द्रियाभ्याम् । धृतिर्जीवितेन्द्रियेण । क्लेशोद्भवः पञ्चभिर्वेदनाभिः । मार्गोपायः श्रद्धादिभिः । फलप्राप्तिस्त्रिभिरन्त्यैः । इत्येतस्मादेषामिन्द्रियता मता ॥ (%%) ## तत्र स्पर्शाश्रयश्चक्षुरादीनि षडिन्द्रियाणि । प्रादुर्भावः स्त्रीपुरुषेन्द्रियाम्याम् । आधारो जीवितेन्द्रियेण । संभोगो वेदनाभिः पञ्चभिः । अतस्तावच्चतुर्दशोक्तानि । स्वर्गोपपत्तिनिमित्तानि श्रद्धादीनि पञ्च । अपवर्गकारणानि त्रीण्यनाज्ञातमाज्ञास्यामीन्द्रियादीनि अत एतावन्त्येव ॥ यद्याधिपत्यार्थ इन्द्रियार्थः कस्माच्छन्दस्पर्शमनस्कारसंज्ञाचेतनामहाभौमानां सत्याधिपत्ये नेन्द्रियत्वम् ? उक्तं हि भगवता- "छन्दमूलकाः सर्वधर्माः स्पर्शजातीयाः मनस्कारप्रभावाः |" संज्ञाचेतनयोश्च संक्लेशव्यवदानयोराधिपत्यमुक्तमेव कुशलचेतनायाश्च । एवं क्लेशानामपि संसारहेतुप्रवर्तने आधिपत्यम् । निर्वाणस्य च धर्माग्र्यत्वे कस्मान्नेन्द्रियत्वम् ? तदिदमुच्यते- ## छन्दो हि कर्तुकामता सा च वीर्याङ्गभूता । वीर्यं तु साक्षात् क्रिययाभिसंबध्यते । तदेवेन्द्रियमुक्तम् । स्पर्शो ऽपि "स्पर्शप्रत्यया वेदना" इति तदुत्पत्तौ परिक्षीणशक्तिः । संज्ञापि प्रायो ऽपि (प्रायो) लोकव्यवहारपतिता । सा प्रज्ञया परमार्थैकरसयाभिभूतेति नेन्द्रियमुक्ता ॥ #<श्रद्धादीनां विदां चैव दोषः शुद्धौ मलोदये । प्रधानत्वान्मनस्कारो नेन्द्रियं समुदाहृतम् ॥ अभिध्-d_82 //># (%%) योनिशो मनसिकारः खलु श्रद्धादीनां सङ्गीभवति । अयोनिशो मनसिकारो ऽपि वेदनादीनां रागादिसंप्रयुक्तानामिति सो ऽपि नेन्द्रियम् ॥ ## अधिमोक्षो ऽपि श्रद्धोपकारीति नेन्द्रियम् ॥ ## चेतनायाः खल्वपि कालान्तरेण फलमिति तस्य नासति फले शक्तिराविर्भवति । लोकोपि तस्याः फलसत्त्वाविनाशं दृष्ट्वा विप्रतिपन्नः । कश्चिद् ब्रूते निर्हेतुकं फलमिति कश्चिदीश्वरकृतं कश्चिददृष्टादिहेतुकमिति । चेतनायाः फलमनभिव्यक्तमिति । ईशित्वं भगवता जानानेनाप्यतस्तस्यास्त्रैलोक्यकारणत्वे ऽपि सति चेतना नेन्द्रियेषु व्यवस्थापिता ॥ कुशलमहाभौमेभ्यो ऽपि ## अप्रमादस्तावद्वीर्यस्य भाण्डागारिकस्थानीयः । वीर्यं कुशलान् धर्मानुपाजेयति सतान् रक्षति । ह्रीरपि वैशारद्यसपत्नभूता नववधूरिवाप्रगल्भा । तस्याः कुत आधिपत्यम् ? उपेक्षापि श्रद्धाभिभूता । अलोभश्व वीर्यविरोधीति नेन्द्रियम् ॥ ## प्रस्रब्धिः खलु वेदनायाः वृत्तिप्राधान्येनाभिभूता । सापि नेन्द्रियम् । अकुशलानामपि धर्माणां विनिन्द्यत्वात्तु नास्रवाश्चण्डालराजवत् ॥ विप्रयुक्तानामपि ## परतन्त्रा हि जात्यादयो धर्माः परिचारकवत् तेषां कुतः प्रभुत्वम् ? (%%) ## निर्वाणमपि निष्क्रियमसत्फलं सत्क्रियाश्च धर्माः फलवन्त आधिपत्ययुक्ता इति भगवता निर्वाणं नेन्द्रियं व्यवस्थापितमिति । नात्र किञ्चिदुपसंख्येयं नाप्यपनेयमिति ॥ लक्षणमिदानीमिन्द्रियाणां वक्तव्यम् । तत्र चक्षुरादीनामुक्तम् । जीवितश्रद्धादीनां संप्रयुक्तविप्रयुक्तेषूच्यमानेषु वक्ष्यते । दुःखादीनां त्वधुनोच्यते । ## बाधनमिति वर्तते ॥ ## सातमिति प्रह्लादनापर्यायः । ## तृतीये ध्याने मानसं सातं सुखमित्युदाहृतं भगवता पञ्चेन्द्रियसुखातिशयत्वात् । सौमनस्यं तु प्रीतिस्वभावं सा च तृतीयध्याने नास्तीति सुखं च तत्रोक्तमिति |.......... ......... भौमम् तदपदिश्यते- #<षट्सु भूमिषु विज्ञेयं नीरजस्काद्यमिन्द्रियम् /># (%%) अनाज्ञातमाज्ञास्यामीन्द्रियं षषु भूमिषु, चतुर्षु ध्यानेष्वनागम्ये ध्यानान्तरिकायां च । ## आज्ञेन्द्रियमाज्ञातावीन्द्रियं च नवसु भमिषु- आस्वेव षषु त्रिषु चाद्यास्वारूप्यभूमिषु ॥ अथ कानि द्वाविंशतिरिन्द्रियाणि कानि र्कि प्रहातव्यानि ? दुदाह्रियते- ## दर्शनभावनाप्रहातव्यम् । ## मनैन्द्रियं सुखसौमनस्योपेक्षाश्च दर्शनभावनाहेयाश्चाहेयाश्च । ## चक्षुरादीनि जीवितावसानान्यष्टौ दुःखेन्द्रियं च । ## श्रद्धादीनि भावनाहेयान्यहेयानि च । सास्रवानास्रवात् । ## त्रीण्यनास्रवाण्यप्रहेयान्येव निर्दोंषत्वात् ॥ यदि तर्हि श्रद्धादीनि सास्रवानास्रवत्वात्प्रहेयानि चाप्रहेयानि च द्विधा भवन्ति, त्रयमेवानास्रवम् । इदं तर्हि सूत्रं कथं नीयते ? यदुक्तं भगवता- (%%) "यस्येमानि पञ्चेन्द्रियाणि सर्वेण सर्वं न सन्ति तमहं बाह्यं पृथग्जनपक्षावस्थितं वदामि" इति ? अनास्रवाधिकारादज्ञापकमेतत् । अनास्रवाणि खल्वधिकृत्यैतदुक्तम् । यस्मादार्यपुद्गलव्यवस्थानं कृत्वा "यस्येमानि" इति भगवानवोचत् । पृथग्जनो वा द्विविधः । आभ्यन्तरश्चासमुच्छिन्नकुशलमूलः, बाह्यश्च समुच्छिन्नकुशलमूलः । तमधिकृत्योक्तम्- "बाह्यं पृथग्जनपक्षावस्थितं वदामि" इति । "सर्वेण सर्वाणि" इति वचनाद्वा 'यस्य लौकिकान्यपि न सन्ति' इत्याकूतम् । बाह्यमित्यशाक्यपुत्रीयं पृथग्जनपक्षावस्थितमित्यार्यधर्मविपक्षावस्थितम् । अन्यथा ह्येवमवक्ष्यत्- 'यस्येमानि पञ्चेन्द्रियाणि न सन्ति तमहं पृथग्जनपक्षावस्थितं वदामि' इति । उक्तं हि- "सन्त्रसन्ति सत्त्वा लोके जाता लोके वृद्धास्तीक्ष्णेन्द्रिया अपि मध्येन्द्रिया अपि मृद्विन्द्रिया अपि" इत्यप्रवर्तित एव धर्मचक्रे । पुनश्चोक्तम्- "यावच्चाहमेषां पञ्चानामिन्द्रियाणां समुदयं चास्तङ्गमं चास्वादं चादीनवं च निःसरणं च यथाभूतं (%%) नाप्यज्ञासिषं न तावदहमस्मात्सदेवकाल्लोकात्" इति विस्तरः । न चायमनास्रवाणां धर्माणां परीक्षाप्रकारः । वयं त्वत्रेममागमं ब्रूमः- "त्रीणीमानि श्राद्धस्य श्रद्धालिङ्गानि" इति विस्तरः । कथं कृत्वा ज्ञापकम् ? श्रद्धायां ह्यसत्यामार्याणां दर्शनकामता न भवेत् । सद्धर्मश्रोतुकामता च, विगतमात्सर्येण चेतसा अगारमध्यवस्तुकामता च । यस्य च पृथग्जनस्यैतानीन्द्रियाणि न सन्ति स सर्वथा बाह्यपृथग्जनो भवति कुशलधर्मोपनिषद्धेतुवैकल्यात् । तस्मात्सास्त्रवाणीति सिद्धम् ॥ उक्तः प्रकारभेदः । लाभ इदानीं वक्तव्यः । कतीन्द्रियाणि कस्मिन् धातौ विपाकः प्रथमतो लभ्यते ? तदिदमारभ्यते । ## कामधातौ क्रमोद्भवैः - अण्डजजरायुजसंस्वेदजैः पूर्वं इन्द्रियद्वयं लभ्यते । कायेन्द्रियं जीवितेन्द्रियं च । एतद्धि द्वयं तस्मिन् शुक्रशोणितबिन्दौ प्रथमं विपाकजं भवति । क्लिष्टत्वात्तु न मनौपेक्षेन्द्रिये विपाकः । ## (%%) औपपादुकैः पुनः ष | चक्षुरादीनि पञ्च जीवितेन्द्रियं च । यद्यव्यञ्जना भवन्ति यथा प्राथमकल्पिकः । सप्त पुनर्यद्येकव्यञ्जना यथा देवादिषु । अष्टौ वा यद्युभयव्यञ्जना भवन्ति यथापायेषु । एवं तावत् कामधातौ । #<षड् रूपे># रूपधातौ पुनः षडिन्द्रियाणि विपाकः प्रथमतो लभ्यन्ते । चक्षुरादीनि पञ्च जीवितेन्द्रियं च । ## आरूप्ये जीवितेन्द्रियं विपाको लभ्यते । उक्तो लाभः ॥ त्यागो वक्तव्यः । सो ऽयमाविष्क्रियते- ## जीवितम्, मनः, उपेक्षा चेति । ## रूपधातौ म्रियमाणैरष्टौ निरुध्यन्ते । तानि च त्रीणि, चक्षुरादीनि च पञ्च । ## उभयव्यञ्जनैर्दश निरोध्यन्ते । तानि cëÂau स्त्रीपुरुषेन्द्रिये च । एकव्यञ्जनैर्नव । अव्यञ्जनैरष्टौ । सकृन्मरणे खल्वेष न्यायः । क्रमेण तु म्रियमाणैश्चत्वारि निरोध्यन्ते कायजीवितमनौपेक्षेन्द्रियाणि । न ह्येषां पृथङ्निरोधः । एप च विधिः क्लिष्टाव्याकृतचित्तस्य मरणे द्रष्टव्यः । कुशले तु चित्ते सर्वत्र श्रद्धादीनि पञ्चाधिकानि । एवमारूप्येष्वष्टौ, रूपेषु त्रयोदश । इत्येवं विस्तरेण गणयितव्यानि ॥ अभिधर्मदीपे vibhëÃprabhÃyÃæ वृत्तौ द्वितीयस्याध्यायस्य प्रथमः पादः ॥ (%%) द्वितीयाध्याये द्वितीयपादः । इन्द्रियप्रस्तावे सर्व इन्द्रियधर्मा विचार्यन्त इत्यतः पृच्छति । अथैषां कुशलानामिन्द्रियाणां कतरेणेन्द्रियेण कतरच्छ्रामण्यफलं प्राप्यत इति ? तदिदं प्रस्तूयते- #<आद्यन्तलाभो नवभिः saptëÂÃbhiÓca मध्ययोः /># या खल्वेषा चतुष्फलमयी माला तस्याः प्रथमं स्त्रोतआपत्तिफलमन्त्यमर्हत्त्वं मध्ये सकृदागाम्यनागामिफले । तत्राद्यान्तयोः फलयोर्नवभिरिन्द्रियैर्लाभः । स्त्रोतआपत्तिफलस्य तावत्- श्रद्धादिभिः पञ्चभिराज्ञास्यामीन्द्रियाज्ञेन्द्रियाभ्यामेकमनयोरानन्तर्यमार्गाद्, द्वितीयं विमुक्तिमार्गाद्वेदितव्यम् । प्रथमेन क्लेशप्राप्तिच्छेदो द्वितीयेन विसंयोगप्राप्त्याकर्षणम् । मनौपेक्षेन्द्रियाभ्यां चेति । अर्हत्त्वस्य पुनः श्रद्धादिभिराज्ञास्यामीन्द्रियवर्ज्जैः, मनैन्द्रियेण सुखसौमनस्योपेक्षेन्द्रियाणां चान्यतमेन । 'saptëÂÃbhiÓca मध्ययोः |' सकृदागाम्यनागामिफलयोः पुनः सप्तभिरष्टाभिर्नवभिश्चेति 'ca'ÓabdÃt । तत्र सकृदागामिफलं तावद्यद्यानुपूर्विको लभते, स च लौकिकेन मार्गेण तस्य सप्तभिर्लाभः । पञ्चभिः (%%) श्रद्धादिभिः, मनौपेक्षेन्द्रिभ्यां च । अथ लोकोत्तरेण मार्गेण tasyëÂÃbhi÷, आज्ञेन्द्रियमष्टमं भवति । अथ भूयोवीतरागः प्राप्नोति, तस्य नवभिर्यैरेव स्त्रोतआपत्तिफलस्य । अनागामिफलं यद्यानुपूर्वीकः प्राप्नोति, स च लौकिकेन मार्गेण, तस्य सप्तभिर्यथा सकृदागामिफलस्य । अथ लोकोत्तरेण, tasyëÂÃbhistathaiva | अथ वीतरागः प्राप्नोति, तस्य नवभिर्यथा स्त्रोतआपत्तिफलस्य । तस्य तु निश्रयविशेषात् सुखसौमनस्योपेक्षेन्द्रियाणामन्यतमद्भवति । यदाप्ययमानुपूर्विको नवमे विमुक्तिमार्गे ध्यानं प्रविशति लौकिकेन मार्गेण, तदाप्यष्टाभिरिन्द्रियैरनागामिफलं लभते । तस्य नवमे विमुक्तिमार्गे सौमनस्यमष्टमं भवति, आनन्तर्यमार्गे तूपेक्षेन्द्रियमेव । नित्यमुभाभ्यां हि तस्य प्राप्तिः । अथ लोकोत्तरेण प्रविशति, तस्य नवभिराज्ञेन्द्रियं नवमं भवति ॥ यत्तर्ह्यभिधर्मे पठ्यते- "अर्हत्फलस्यैकादशभिः" इति । तत्कथमुच्यते ऽनवभिस्तस्य प्राप्तिः' इति ? नैव दोषः । यस्मात्- (%%) ## परिहाय परिहायायं समयविमुक्तो ऽर्हन्निश्रयविशेषात्पुनर्लभते । कदाचित् तृतीयं ध्यानं निश्रित्य । कदाचिद् द्वितीयं प्रथमं वा । कदाचिच्चतुर्थमनागम्यं वा । इत्यतस्तिसृणां वेदनानां संभवादेकादशभिरुक्तम् ॥ अथैषां त्रयाणां कामरूपारूप्यधातूनां कतरधातुभूम्यालम्बनेन मार्गेण कतरस्य धातोः परिज्ञानं भवतीति ? तदाविर्भाव्यते । ## स्वविपक्षदृशा च मार्गेणानास्रवेण परिज्ञानं भवति । तत्र स्वधातुदृशा तावद् दुःखसमुदयालम्बनेन, स्वविपक्षदृशा निरोधमार्गालम्बनेन त्रैधातुकपरिज्ञानं भवति । सास्रवेण त्वानन्तर्यमार्गेण संगृहीतेन सन्निकृष्टाधोभूमिविषयेणोर्ध्वसन्निकृष्टभूम्यालम्बनेन च विमुक्तिमार्गसंगृहीतेनाधोभूमिपरिज्ञानं भवति । आनन्तर्यमार्गाणामधोभूमिविषयत्वाद्विमुक्त्याख्यानामूर्ध्वभूम्यालम्बनत्वाच्च । अनास्रवाणां तूभयेषामेकभूमिगोचरत्वादिति । अथ कतिभीरिन्द्रियैः कामधातुपरिज्ञानं कतिभी रूपारूप्यधातुपरिज्ञानमिति ? तदिदं प्रतायते- ## कामधातोस्तावत्- सास्रवैः सप्तभिः परिज्ञानं भवति प्रहाणमित्यर्थः । पञ्चभिः श्रद्धादिभिः मनौपेक्षेन्द्रियाभ्यां च । प्रायो ग्रहणात्सौमनस्येन्द्रियेणापि कस्यचित्समापत्त्यभिप्रायस्य योगिनो मौलभूमिप्रवेशात् । अनास्रवैस्त्विन्द्रियैरष्टाभिः । एभिरेव सप्तभिराज्ञेद्रियेण च । प्रायो वचनात्सौमनस्येन्द्रियेण च नवमेन ॥ ## (%%) पञ्चभिः श्रद्धादिभिः, मन इन्द्रियेण, तिसृभिर्वेदनाभिः, निश्रयविशेषादाज्ञेन्द्रियेण च ॥ ## यथोक्तैर्दशभिराज्ञातवदिन्द्रियेण च । उभाभ्यां तस्य परिज्ञानमेकं वज्रोपमसमाधिसहचरम्, द्वितीयं क्षयज्ञानसहगतमिति ॥ इदमिदानीं वक्तव्यम्- कः कतिभिरिन्द्रियैः समन्वागत इति ? तत्र तावदयं नियमः- ## एभिस्त्रिभिः सर्वसत्त्वाः समन्वागताः । ## कामावचराः सत्त्वाः कायपुरुषस्त्रीन्द्रियैरेभिः पूर्वाक्तश्च । ## रूपिणः खलु सत्त्वाश्चक्षुरादिभिस्त्रिभिश्चोपेक्षायुर्मनोभिः ॥ ## अवीतरागः कामधातौ दुःखदौर्मनस्याभ्यां समन्वागतः । #<ऊर्ध्वजस्तु सुखेनार्यः शुभाह्वाधरजौ तथा ॥ अभिध्-d_97 //># ऊर्ध्वजो रूपारूप्यधातुज आर्यः सुखेन समन्वागतः । अनास्रवेण शुभकृत्स्नपरीत्तशुभाप्रमाणशुभाः क्लिष्टाक्लिष्टेन ॥ ## आभास्वरेषूपपन्नस्तदधरजश्च प्रीत्या समन्वागतः । #<शुभैः स शुभमूलकः /># श्रद्धादिभिः पञ्चभिः कुशलैरनुच्छिन्नकुशलमूलः सर्वत्र समन्वागतः । #<शैक्षाभ्यां मोक्षमार्गस्थौ># (%%) द्वाभ्यां शैक्षाभ्यां इन्द्रियाभ्यां दर्शनभावनामार्गस्थौ ॥ ## अथ नियमेन कः कतिभिरिन्द्रियैः समन्वागत इति ? तदिदमुपदर्श्यते- ## एभिरेव त्रिभिः । न ह्येषामन्योन्येन विना समन्वागतः । शेषैरनियमः । तत्र तावच्चक्षुरादिभिः सप्तभिरारूप्योपपन्नो न समन्वागतः । कामधातौ च येनाप्रतिलब्धविहीनानि । सुखेन्द्रियेण चतुर्थध्यानाद्युपपन्नाः पृथग्जनाः, सौमनस्येन तृतीयाद्युपपन्नाः पृथग्जनाः, सुखेन्द्रियेण रूपारूप्योपपन्नाः, दौर्मनस्येन कामवीतरागः, श्रद्धादिभिर्निःशुभः, अनास्रवएस्त्रिभिः पृथग्जना न समन्वागताः । ## यः कायेन्द्रियेण सो ऽवश्यं चतुर्भिस्तैश्च त्रिभिः कायेन्द्रियेण च । यो ऽपि सुखन्द्रियेण स चतुर्भिः- तैश्च त्रिभिरुपेक्षादिभिः सुखेन्द्रियेण च । ## (%%) 'api'ÓabdÃcchotraghrÃïajihvendriyairveditavyam | यश्चक्षुरिन्द्रियेण सो ऽवश्यं पञ्चभिः- उपेक्षाजीवितमनोरूपेन्द्रियैश्चक्षुषा च ॥ ## तैश्च सप्तभिः स्त्रींन्द्रियेण च । आदिग्रहणात् पुरुषेन्द्रियदौर्मनस्यश्रद्धादीनां ग्रहणं वेदितव्यम् । तद्वानपि प्रत्येकमष्टाभिः- तैश्च सप्तभिः पुरुषेन्द्रियेण cëÂamena । एभिश्च कायजीवितमनोभिश्चतसृभिर्वेदनाभिः, दौर्मनस्येन्द्रियेण च । श्रद्धा दिभिस्तैश्च पञ्चभिरुपेक्षाजीवितमनोभिश्च । ## यो दुःखेन स सप्तभिः- कायजीतिमनोभिश्चतसृभिर्वेदनेन्द्रियैर्दौर्मनस्यं हित्वा, तद्वीतरागस्य नास्तीति । ## द्वाभ्यामन्त्याभ्यां युक्तो ऽवश्यमेकादशभिः, प्रत्येकं सुखसौमनस्योपेक्षाजीवितमनःश्रद्धादिभिराज्ञेन्द्रियेण च । एवमाज्ञातवदिन्द्रियेण तेन तैश्चेति । ## प्रथमेन त्वनास्रवेण यः समन्वागतः सो ऽवश्यं त्रयोदशभिर्मनोजीवितकायेन्द्रियैश्चतसृभिर्वेदनाभिः श्रद्धादिभिस्तेन चेति ॥ अथ सर्वबहुभिः कियद्भिः समन्वागताः ? तदुच्यते- ## ## (%%) स्वल्पैस्त्रयोदशभी रूपभिः पञ्चभिः श्रद्धादिभिश्च जीवितमनौपेक्षाभिश्च । नारकस्य तूच्छिन्नशुभबीजस्य चक्षुरादीनि पञ्चैकं व्यञ्जनं वेदनाश्च पञ्च जीवितं मनश्च । तिरश्चां नास्त्युच्छेदः । य इहोच्छिनत्ति सो ऽवश्यमवीचिं गच्छति । तेन नत्र नरके श्रद्धाद्या न सन्ति । पञ्च चक्षुरादीनि पञ्च च वेदा, एकं व्यञ्जनं जीवितं मनश्चेति त्रयोदश भवन्ति । स्युर्बहुभिश्चान्तराभविकाद्याः पृथग्जनास्त्रीण्यमलानि हित्वैकान्नविंशतिभिः, आर्यास्तु श्रद्धानुसारिणो द्वे अमले हित्वैकं च व्यञ्जनमित्येकान्नविंशतिभिरेव समन्वागताः ॥ ## तत्र सम्यक्त्वनियता आर्या इत्यर्थः । ते पञ्चभिः श्रद्धादिभिर्मनोजीविताभ्यां च तिसृभिर्वेदनाभिरेकेन चानास्रवेण । सर्वप्रभूतैः पुनरेकान्नविंशतिभिरेकलिङ्गद्व्यमलवर्जितैः ॥ ## सर्वाल्पैरेकादशभिः श्रद्धादिभिः सुखसौमनस्योपेक्षाजीवितमनोभिरेकेन चानास्रवेण । बहुभिस्त्वष्टादशभिः, द्वे अनास्रवे दौर्मनस्यमेकं च व्यञ्जनं हित्वा ॥ ## अनास्रवत्रयं हित्वा दौर्मनस्यं च । तत्रत्यः पृथग्जनो यदि वैराग्यं गच्छति स देवर्षिर्भवति । एकं च व्यञ्जनं हित्वा परिशिष्टैः सप्तदशभिः समन्वागतः । ## द्वे अनास्रवे हित्वैकं च व्यञ्जनम् । अत्रापि हि सत्यानि दृश्यन्ते ॥ ## प्रथमद्वितीयध्यानोपपन्नानां पृथग्जनानां दुःखदौर्मनस्ये हित्वा द्वे च व्यञ्जने त्रीणि चामलानि, पञ्चदशभिः समन्वागमः । ## शुभकृत्स्नेषु पृथग्जनस्य सौमनस्यं च हित्वा चतुर्दशभिः समन्वागमः । (%%) ## बृहत्फलेषु पृथग्जनस्य सुखं च हित्वा दुःखादीनि पूर्वोक्तानि त्रयोदश भवन्ति । ## यद्यार्या भवन्ति तेषां सुखसौमनस्याभ्यामनास्रवाभ्यां समन्वागम इति षोडश भवन्ति ॥ ## स्वल्पैरष्टाभिः । p­thagjanasyëÂÃ÷ स्वल्पानि भवन्ति । पञ्च श्रद्धादीनि, जीवितं मनौपेक्षा च । बहुभिरेकादशभिरार्यस्य समन्वागमः । पञ्चभिः श्रद्धादिभिः, द्वाभ्यां सुखसौमनस्याभ्यामनास्रवाभ्याम्, जीवितमनौपेक्षेन्द्रियैश्चतुर्भिरनास्रवेण चैकेन । ## पञ्चभिः श्रद्धादिभिः पञ्चभिः सुखादिभिः, कायमनोजीवितैश्च त्रिभिः ॥ ## उच्छिन्नशुभमूलो निःशुभः सर्वाल्पैरष्टाभिः समन्वागतः । सुखादिभिः पञ्चभिः कायजीवितमनोभिश्च । सर्वप्रभूतैस्तु त्रयोदशभिर्यथोक्तैरष्टाभिश्चक्षुरादिभिश्चतुर्भिरेकेन च व्यञ्जनेन । ## उभयव्यञ्जनस्त्रयोदशभिः स्वल्पैः सुखादिभिः कायजीवितमनोभिः श्रद्धादिभिश्च पञ्चभिः । चक्षुरादीनामलब्धविहीनत्वादनियमः । सर्वबहुभिस्त्वेकोनविंशतिभिस्त्रीण्यमलान्यपास्य । समाप्तो ऽयं मत्स्यकग्रन्थसमुद्रः । (%%) व्याख्यात इन्द्रियाणां धातुगतिप्रभेदप्रदर्शनागतानां विस्तरेण प्रभेदः । अधुना तु मोमांस्यते । किमेते संस्कृता धर्मा यथा भिन्नस्वभावाः, एवं भिन्नोत्पादा अथ नियतसहोत्पादा अपि केचिद्विद्यन्त इति ? विद्यन्त इत्याह । तत्र संक्षेपेण पञ्चेमा धर्मजातयः- रूपं चित्तं चैतसिकाश्चित्तविप्रयुक्ता असंस्कृतं च । तत्रासंस्कृतं नोदेति न च व्येति । रूपिणां तु धर्माणामयं नियमः- ## सर्वसूक्ष्मः खलु रूपसंस्कारोपादानसंचयभेदपर्यन्तः परमाणुरिति प्रज्ञाप्यते । स तु सप्तद्रव्याविनिर्भागी चतुर्भिर्भूतैस्त्रिभिश्चोपादायरूपैस्त्रिभिस्त्रिभिर्वा भूतैश्चतुर्भिश्चोपादायरूपैरविनिर्भागवर्त्यसावष्टम इति । कोशकारस्त्वाह- "सर्वसूक्ष्मो रूपसंघातः परमाणुः" इति । तेन संघातव्यतिरिक्तं रूपमन्यद्वक्तव्यम् । यदि नास्ति संघातो ऽपि नास्ति । अतः सिद्धं 'सर्वसूक्ष्मं रूपपरमाणुः' इति ॥ (%%) कायेद्रियसहगस्त्वष्टाभिश्चक्षुरादिसहितो नवभिः ॥ ## रूपधातौ बहिर्गतः पञ्चद्रव्याविनिर्भागी गन्धरसौ हित्वा । कायसहगतस्तु षड्भिश्चक्षुरादिषु सप्तभिरविनिर्भागिभिः । यदा पुनस्सशब्दकः स संधातो जायते, तदा सर्वत्र यथोक्तेषु शब्दो ऽधिको गणयितव्यः । अत्र पुनर्महाभूतानि सर्वोपादायरूपाश्रयभावप्राधान्याच्चतस्रो द्रव्यजातयो विवक्ष्यन्ते । उपादायरूपधातुचतुष्टयं तु घटादिद्रव्यप्रज्ञप्तिनिमित्तत्वादायतनगणनया गण्यत इति विवक्षितापरिज्ञानान्नास्ति चोद्यावकाशः ॥ (%%) अरूपिणां पुनः ## अविनिर्भागेण जायत इति वर्तते । ## सर्व हि संस्कृतं स्वलक्षणैः सह जात्यादिभिरुत्पद्यत इति वेदितव्यम् ॥ अभिधर्मदीपे vibhëÃprabhÃyÃæ वृत्तौ dvitÅyasyaadhyÃyasya द्वितीयः पादः ॥ (%%) द्वितीयाध्याये तृतीयपादः । यदुक्तं चैतसिकास्तु सहोत्पद्यन्त इति तदभिधीयताम् । के पुनस्ते चैतसिका धर्माः ? ते पञ्चप्रभेदाः- महाभौमाः, कुशलमहाभौमाः, क्लेशमहाभौमाः, अकुशलमहाभौमाः, परीत्तक्लेशमहाभौमिकाश्च । महती चित्तभूमिरेषामिति त इमे महाभौमाः । भूमिर्गतिरित्यर्थः । एव सर्वत्र विग्रहः कार्यः । तत्र तावन्महाभौमा निर्दिश्यन्ते । ## एते दशधर्माः सर्वस्यां चित्तभूमौ त्रैधातुक्यामनास्रवायां च समग्रा भवन्ति । (%%) तत्र वेदना सुखादिस्त्रिविधो ऽनुभवः । त्रिविधं संवेदितमिति पर्यायः । इष्टानिष्टोभयविपरीतविषयेन्द्रियविज्ञानसन्निपातजा धर्मयोनिः कायचित्तावस्था विशेषः प्रह्लाद्युपतापी तदुभयविपरीतश्च तृष्णाहेतुर्वेदनेत्युच्यते । निमित्तनामार्थैक्यज्ञा संज्ञा वितर्कयोनिः । चित्ताभिसंस्कारश्चेतना । चित्तव्यापाररूपा स्मृतिः । चित्तस्यार्थाभिलपना कृतकर्तव्यक्रियमाणकर्मान्ताविप्रमोषलक्षणा । छन्दः कर्तुकामता वीर्याङ्गभूतः । विषयेन्द्रियविज्ञानसन्निपातजा चित्तस्य विषयस्पृष्टिः, चैतसिकधर्मो जीवनलक्षणः स्पर्शः । (%%) चित्तस्य विषये ऽधिमुक्तिरधिमोक्षो रुचिद्वितीयनामा चित्तस्य विषयाप्रतिसंकोचलक्षणः । धीः प्रज्ञा धर्मसंग्रहाद्युपलक्षणस्वभावा । चित्तस्यैकाग्रता समाधिश्चित्तस्थितिलक्षणः । चित्तस्याभोगो मनस्कारः पूर्वानुभूतादिसमन्वाहारस्वरूपः । सूक्ष्मः खलु चित्तचैत्तानां विशेषो दुरवधारो रूपिणीनामेव तावदोषधीनां बहुरसानामिन्द्रियग्राह्यो ऽपि रसविशेषो दुरवधारः, किमङ्ग पुनरमूर्तानां (%%) चित्तचैतसिकानां धर्माणामेककलापवर्तिनां बुद्धिगम्यः ? स तु हेतुफलस्वभावैर्मतिमद्भिरभ्यूह्य इति ॥ कुशलमहाभौमे भवाः कुशलमहाभौमाः । ते पुनः #<श्रद्धापेक्षाप्रमादश्च प्रस्रब्धिर्ह्रीरपत्रपा । मूलवीर्यमहिंसा च शुभभूका दशस्मृताः ॥ अभिध्-d_113 //># तत्र श्रद्धा चेतसः प्रसादो गुणिगुणार्थित्वाभिसंप्रत्ययाकारः, चित्तकालुष्यापनायी । तद्यथोदकप्रसादको मणिः सरसि प्रक्षिप्तः सर्वं कालुष्यमपनीयाच्छतामुत्पादयति तद्वच्चित्तसरसि जातः श्रद्धामणिरिति । अप्रमादः कुशलधर्मभावना तदवहिततेत्यर्थः । (%%) प्रस्रब्धिश्चित्तकर्मण्यता । कायप्रस्रब्धिरप्यस्ति । सा तु तदानुकूल्याद्बोध्यङ्गशब्दं लभते । तद्यथा प्रीतिः । प्रीतिस्थानीयाश्च धर्माः प्रीतिबोध्यङ्गमुक्तं भगवता । सम्यग्दृष्टिसंकल्पव्यायामाश्च प्रज्ञानुकूल्यात् प्रज्ञास्कन्ध इत्युक्ताः । तद्वत्कायकर्मण्यता चित्तकर्मण्यता बोध्यङ्गावाहकत्वात्तच्छब्देनोक्ता । उपेक्षा चित्तसमता चित्तानाभोगः संस्कारानिमित्ताभोगमध्युपेक्षानिमित्तप्रवणता । (%%) ह्रीः स्वात्मापेक्षा । अकार्यकरणे लज्जा । अपत्राप्यन्तु परापेक्षा । द्वे तु कुशलमूले अलोभाद्वेषौ । अमोहस्तु प्रज्ञास्वभावत्वान्महाभौमेषूक्त इति न गण्यते । वीर्वं कुशलाकुशलधर्मोत्पादनिरोधाभ्युत्साहः, संसारनिमग्नस्य चेतसो ऽभ्युन्नतिरित्यर्थः । अविहिंसा सत्त्वाविहेठना । उक्ताः कुशलमहाभौमाः ॥ ## तत्र (%%) स्त्यानं कायचित्ताकर्मण्यता । प्रमादः कुशलानां धर्माणामभावना । भावनाविपक्षभूतो धर्मः । आश्रद्ध्यं चित्ताप्रसादः, चित्तकालुष्यमित्यर्थः । गुणेषु गुणवत्सु चासंप्रत्ययो ऽनर्थित्वं च । कौसीद्यं चित्तस्यानभ्युत्साहः । mƬhiravidyÃnukÃrÃsaæprakhyÃnarÆpà | औद्धत्यं चित्तस्याव्युपशमः । उक्ताः ष क्लेशमहाभौमाः । (%%) अभिधर्मे तु दश पठ्यन्ते- "आश्रद्धय्म्, कौसीद्यम्, मुषितस्मृतिता, चेतसो विक्षेपः, अविद्या, असंप्रजन्यम्, अयोनिशो मनसिकारः, मिथ्याधिमोक्षः, औद्धत्यम्, प्रमादश्च" इति । तत्र मुषितस्मृतिविक्षेपासंप्रजन्यायोनिशोमनसिकारमिथ्याधिमोक्षाः पञ्चमहाभौमेषु पठिताः । क्लिष्टाक्लिष्टानामुभयेषां स्मृत्यादिस्वाभाव्यादितीह न पृथग्गण्यन्ते । तस्मात् षडेव क्लेशमहाभौमाः । ## अकुशले तु चेतसि आह्रीक्यमनपत्राप्यं च द्वौ धर्मावकुशलमहाभौमिकौ भवतः । तत्राह्रीक्यं ह्रीविपक्षभूतो धर्मः । अनपत्राप्यमपत्राप्यस्येति । अकार्यं कुर्वाणस्यालज्जा स्वात्मनो ऽह्रीः । परेभ्यो ऽलज्जा अनपत्राप्यमित्यपरे । परीत्तक्लेशमहाभौमा निर्दिश्यन्ते । ## (%%) ## एते हि क्लेशा भावनाहेयेनाविद्यामात्रेण मनोभूमिकेनैव संप्रयुज्यन्ते । एषां तु लक्षणमुपक्लेशचिन्तायां पञ्चमे ऽध्याये ऽभिधायिष्यते ॥ कथं पुनरिदं विज्ञायते चित्तादर्थान्तरभूताश्चैतसिकाः ? चित्तमेव हि तद्वेदनादिनामभिर्व्यपदिश्यत इत्येवं चेष्यमाने बुद्धसूत्रमनुलोमितं भवति । यदुक्तं भगवता- "षड्धातुरयं भिक्षवः पुरुषपुद्गलः" इत्यत्र विज्ञानधातुरेवोक्तः । तस्मान्नार्थान्तरभूताश्चैतसिका इति भदन्तबुद्धदेवः । तं प्रतीदमभिधीयते- (%%) ## यथा हि पृथिवीधातुरब्धातुर्वा रूपरसगन्धाद्युपादायरूपैर्विशेष्यते । नीला ग्रावाणः, नीलमुदकं मधुरा द्राक्षा मधुराः खर्जूरा मधुरतरो गुड इत्येवं सुखितं चित्तं दुःखितं चित्तं समाहितं चित्तं सोत्साहं कुसीदं mƬhaæ रक्तं द्विष्टमित्येवमादिभिः शब्दैश्चैतसिकैर्धर्मैर्योगाद्विशेष्यते । साध्यसमत्वादयुक्तमिति चेत् । न । उक्तोत्तरत्वात् । विहितमत्र- भूतभौतिकान्यत्वचिन्तायामुत्तरमिति । तस्माद्विशेषप्रत्ययानामनाकस्मिकत्वात्सिद्धमन्यत्वं चैतासिकानामिति । इतश्च चित्तचैतसिकान्यत्वम्- ## यथा खलु भूतानां भौतिकस्य च रूपस्य स्वभावभेदात्, क्रियाभेदाच्चान्यत्वम्; तथा चित्तस्य चैत्तानां च स्वभावक्रियाभेदादन्यत्वं द्रष्टव्यम् ॥ ## यथा खलु वह्निहरीतकीगुडलवणादिद्रव्यसंबन्धाद्विकारो ऽम्बुनि दृश्यते, उष्णमम्ब्लं कषायं मधुरं लवणमिति । तद्वच्चैतसिकसंबन्धाच्चित्तमपि सुखितं दुःखितं प्रसन्नमभ्युन्नतं सालोकं सान्धकारमिति । (%%) सूत्रे ऽपि चान्यत्वमुक्तम्- "संज्ञा च वेदना च चैतसिक एष धर्मः" इति ॥ इदमिदानीं वक्तव्यम् । युगपदुत्पन्नानां चित्तचैतसिकानां धर्माणां कथं चैतसिका धर्मा इत्युच्यन्ते ? को वा धर्मार्थः? तदपदिश्यते- ## प्रधानं हि द्रव्यं विशेष्यभूतमपेक्ष्य गुणधर्मविशेषेण मात्रावृत्तयः शब्दाः प्रवर्तन्ते । कि पुनरत्र प्रधानम् ? ## कुत इति चेत् । ## वस्तूपलब्धिमात्रं हि चित्तं तेनोपलब्धे वस्तुनि संज्ञास्मरणे लक्षणानुस्मरणाभिनिरूपणादयो विशेषाः संज्ञाप्रज्ञास्मृत्यादिभिर्गृह्यन्ते । 'Ãdi'grahaïÃdatrÃtmÃbhiniveÓÃdrÃjasthÃnÅyatvÃcca | किञ्च, ## उक्तं हि भगवता- "चित्तसंक्लेशात्सत्त्वाः संक्लिश्यन्ते । चित्तव्यवदानहेतोर्विशुध्यन्ते" इति । तस्मात्प्रधानं चित्तम् । यथोक्तम्- "दूरङ्गममेकचरमशरीरं गुहाशयम् । ये चित्तं दमयिष्यन्ति ते मोक्ष्यन्ते मारबन्धनात् ॥" (%%) तत्र दूरङ्गमं शास्तुः सर्वलोकधातुस्थविनेयकार्यकरणात् । एकचरं युगपद् द्वितीयचित्ताभावात् । अशरीरं मूर्त्यभावात्, क्रियामात्रानुमेयस्वभावत्वाच्च । गुहाशयं शरीरबलेन । तद्वृत्तिव्यक्तेरिति । तस्य धर्माः संप्रयोगिणश्चैतसिका इति । व्याख्याताः पञ्चप्रकाराश्चैत्ताः । अन्ये ऽपि चानियताः पठ्यन्ते- वितर्कविचारकौकृत्यमिद्धादयः । तत्रेदं वक्तव्यम् । कस्मिंश्चित्ते कति चैत्ता भवन्ति ? कामावचरं तावत् पञ्चप्रकारं चित्तम् । कुशलम्, अकुशलं द्विविधमावेणिकमन्यत्क्लेशसंप्रयुक्तं च । अव्याकृतं द्विविधं निवृतानिवृताव्याकृताख्यम् ॥ (%%) तत्र तावत्कामावचरं चित्तमवश्यं सवितर्कसविचारम् । अतस्तत् ## कामावचरमनिवृताव्याकृतं चित्तं दशभिर्महामौमैर्वितर्कविचाराभ्यां च सहावश्यमुदेति ॥ ## सत्कायान्तग्राहदृष्टिसम्प्रयुक्तं चित्तं कामधातौ निवृताव्याकृतम् । tatrëÂÃdaÓa चैतसिका भवन्ति । दशमहाभौमाःष क्लेशमहाभौमाः वितर्कविचारौ च । दृष्टिर्नाधिका पूर्ववत् । ## दशमहाभौमाः दशकुशलमहाभौमाः वितर्कविचारौ च ॥ ## यदकुशलं चित्तमावेणिकं तत्र विंशतिश्चैत्ताः- दशमहाभौमाः षक्लेशमहाभौमा द्वावकुशलमहाभौमौ वितर्को विचारश्च । आवेणिकं नाम चित्तं यत्राविद्यैव केवला नान्यः क्लेशो ऽस्ति रागादिः । ## (%%) दृष्टियुक्ते ऽप्यकुशले विंशतिर्य एवावेणके । ननु च दृष्टिरधिका ? नाधिका, प्रज्ञाविशेष एव हि कश्चिद् दृष्टिरित्युच्यते । स च महाभौमेषु पठितः । कः पुनरयं वितर्कः को वा विचारः ? वितर्को नाम चित्तौदार्यलक्षणः संकल्पद्वितीयनामा विषयनिमित्तप्रकारविकल्पी संज्ञापवनोद्धतवृत्तिः, औदारिकपञ्चविज्ञानकायप्रवृत्तिहेतुः । विचारस्तु चित्तसौक्ष्म्यलक्षणो मनोविज्ञानप्रवृत्त्यनुकूलः । इत्येतौ द्वौ धर्मौ कामावचरे चेतसि सर्वस्मिन्नियमेनोत्पद्येते । तदिदमतिसाहसं वर्तते यद्विरुद्धयोरपि द्वयोर्धर्मयोरेकत्र चित्ते समवधानं प्रतिज्ञायते । न ह्येतल्लोके दृष्टं यद्विरुद्धयोरेकत्र सहावस्थानमिति कोशकारः । (%%) तत्र केचिदाहुः- सर्पिर्यथाप्सु निष्ठ्यूतं नातिश्यायते नातिविलीयते, एवं वितर्कविचारयोगाच्चित्तं नातिसूक्ष्मं भवति नात्युदारमित्युभयोरपि तत्र व्यापारः । एवं तर्हि निमित्तभूतौ वितर्कविचारावौदार्यसूक्ष्मतयोः प्राप्नुतो यथापश्चातश्च सर्पिषःश्यानत्वविलीनत्वयोर्न पुनस्तत्स्वभावौ । अन्ये पुनराहुः- वाक्संस्कारा वितर्कविचाराः सूत्रे ऽभिहिताः । (%%) "वितर्क्य विचार्य वाचं bhëate नावितर्क्याविचार्य" इति । तत्र य औदार्यास्ते वितर्काः । ये सूक्ष्मास्ते विचाराः । यदि चैकत्र चित्ते ऽन्यो धर्म औदारिको ऽन्यः सूक्ष्मः को ऽत्र विरोध इति ? न विरोधो यदि जातिभेदः स्यात् । एकस्यान्तु जातौ मृद्वधिमात्रता युगपन्न संभवति । जातिभेदो ऽप्यस्ति स तर्हि वक्तव्यः । दुर्वचो ह्यसौ । अतो मृद्वधिमात्रतया व्यज्यते । नैवं व्यक्तो भवति । प्रत्येकं जातीनां मृद्वधिमात्रत्वात् । तदिदमन्धविलासिनीकटाक्षगुणोत्कीर्तनकल्पं चोद्यमारभ्यते । यदनवबुध्य तल्लक्षणं चोद्यविधिः मिथ्या प्रतायते । तयोर्हि यथोक्तलक्षणयोरेकस्मिंश्चेतसि सद्भावमात्रं प्रतिज्ञायते न युगपद् वृत्त्युद्रेकतालाभः । यथा विद्यविद्ययोः संशयनिर्णययोश्चेति तूष्णीमास्व । मा विद्वद्भिरवजीहसः स्वमात्मानम् । सा पुनर्दृष्टिस्त्रिप्रकारा मिथ्यादृष्ट्याद्या वेदितव्याः । ## (%%) क्रोधाद्यैस्तूपक्लेशैरधिकं भवति । स च क्रोधादिरुपक्लेशो ऽधिकः । क्लेशैश्च संप्रयुक्तं रागप्रतिघमानविचिकित्साभिश्च युक्तं चित्तं तेन च क्लेशाधिकं भवतीत्येकविंशतिर्भवन्ति ॥ ## यत्र मिद्धं तत्र तदेवाधिकं गणयेत् । यत्रापि तदेवाधिकमिति य एष कामधातौ चैत्तानां नियम उक्तस्ततः ॥ ## न किञ्चिदकुशलं मिद्धं कौकृत्यं च प्रथमध्यानादौ विद्यते । तेन तत्र प्रतिघशाठ्यमदमायावर्ज्याश्च क्रोधादयः, आह्रीक्यानपत्राप्ये च न सन्ति । य एव प्रथमे ध्याने सन्ति त एव 'ध्यानान्तरे', 'वितर्कश्च न विद्यते । पूर्वोक्ताश्च न सन्तीति 'ca'ÓabdÃt । विचारश्चापि नोपरि |' ध्यानान्तरात्तूपरिविचारश्चापि नास्ति पूर्वोक्ताश्च । 'ca'ÓabdÃt माया शाठ्यं च नास्तीति गम्यते । ब्रह्मणो हि यावच्छाठ्यं पठ्यते, पर्षत्संबन्धात् । स हि स्वस्यां पर्षदि अश्वजिता भिक्षुणा प्रश्नं पृष्टः "कुत्र तानि चत्वारि महाभूतान्यपरिशेषं निरुध्यन्ते" इत्यप्रजानन् क्षेपमकार्षीत्- "अहमस्मि ब्रह्मा महाब्रह्मा ईश्वरः कर्ता निर्माता स्रष्टा सृजः पितृभूतो भावानाम्" इति । गतमिदम् ॥ (%%) इदं वक्तव्यम् । संप्रयुक्ताः संस्काराः कस्मादुच्यन्ते ? तदारभ्यते । ## पञ्चभिः समताभिः संप्रयुक्ताः संप्रयुक्ताः । ताः पुनराश्रयालम्बनाकारकालद्रव्यसमताख्याः । "यथैव ह्येकं चित्तमेवं चैत्ता अप्येकैकाः" इति विस्तरः । यस्य पुनरेताः समता न विद्यन्ते स विप्रयुक्त इति ॥ चोदकः- कश्चिद्रूपं तर्हि विप्रयुक्तं प्राप्नोति, असंस्कृतं चेति ? संप्रत्युच्यते । ## विशिष्टेन खलु नियोगेन रूपिषु संज्ञा सन्निविशन्त इति तेष्वप्रसंगः । संस्कारग्रहणाच्च खादिषु विप्रयुक्तसंज्ञा न प्रवर्तत इति सिद्धम् ॥ के पुनस्ते विप्रयुक्ताः संस्काराः ? कियन्तो वेति ? नहि वयमेतेषां स्वभावमुपलभामहे । नापि कृत्यम् । नचैते धर्मा लोके प्रसिद्धा नापि बुद्धवचने । न वेदादिषु शास्त्रेष्विति । तदत्रोपव्याह्रीयते- ## (%%) यत्तावत् स्वभावक्रियाभावादिति । तदत्रोभयमभिधायिष्यते । यदपि बुद्धवचने न पठ्यन्त इति । तत्राप्याप्तवचनं सार्वज्ञं व्याहरिष्यते । यत्त लोके न वेदादिषु पठ्यन्त इति तच्चोद्यम् । ये खलु सर्वज्ञविषया धर्माः प्रतिसंविल्लाभिनां बुद्धिवृत्तिविषयमायान्त्यार्यमैत्रेयस्थविरवसुमित्राचार्याश्वघोषप्रमुखानां च बोधिसत्त्वानां बुद्धिप्रसादविधायिनस्तेजोल्पानां स्तनन्धयबुद्वीनामभिधर्मपरीक्षमतिवृत्तीनां च कथं सान्धकारेषु मनस्सु गोचरतामायान्तीति ॥ तत्र तावत् ## (%%) प्राप्तर्नाम समन्वागमो लाभ इति पर्यायः । सर्वथा bhÃvächabdaireva शब्दानाचष्टे । यथैंव खलु प्राप्तिरित्येतच्छब्दगडुमात्रं श्रूयते तथैव समन्वागमो लाभ इत्येतदपि पदद्वयं वाग्वस्तुमात्रमिति न पर्यायनाम्ना लक्षणमुद्योतितं भवति । तस्मादव्यभिचारि तत्प्रसाधकं लिङ्गमुच्यताम् । इमे ब्रू मः । श्रोत्रमवधत्स्व मनश्चैकाग्रतायां सन्नियुक्त्वा । 'धर्मवत्ता व्यवस्थितिः |' धर्माः खलु त्रिधा कुशलाः......... ............रूपे ऽपि कुशलया विज्ञप्त्या वर्तमानया यावद्विज्ञापयति, अतीतया च समन्वागतः । #<श्रुतचिन्तामयानां च समापत्तिद्वयस्य च ॥ अभिध्-d_130 //># श्रुतचिन्तामयानामपि । सहजा पश्चाद् भवति द्वयोश्चाचित्त समापत्त्योस्सह पश्चाद् भवतीति । ## अनास्रवाणां च स्कन्धानां, अनुचितानां च कुशलसास्रवाणां न पूर्वजा । एषामेव यत्तोक्तानां 'तदूर्ध्वं तु त्रिधेष्यते |' यदा तेन संमुखीभूता तदा द्विधैवेति वर्तते ॥ (%%) ## क्लिष्टाणां च स्कन्धानां त्रैयध्विकी प्राप्तिः । 'कुशलानां च तदन्येषां' तेभ्यो ऽनास्रवेभ्यस्तेभ्यश्चानुचित्तेभ्यः कुशलसास्रवेभ्यो ऽन्येषां कुशलसास्रवाणां त्रैयध्विक्येव । ## त्रैयध्विकीति वर्तते ॥ ## निर्वाणस्य तत्प्रथमतो लाभे द्वैयध्विक्येव । अनागतवर्तमानालब्धस्यातीतापि । 'नित्यस्यान्यस्य सर्वदा |' ## अप्रतिसंख्यानिरोधस्यानागतवर्तमानैव नित्यम् । ## येन लब्धस्तस्य त्रैयध्विकीत्युक्तमेतत् । व्याख्याते प्राप्त्यप्राप्ती ॥ (%%) सभागता वक्तव्या । केयं सभागता नाम ? नहीह प्रवचने तीर्थ्यपरिकल्पितसामान्यविशेषपदार्थगन्धो ऽप्यस्ति । तत्केयं तदभ्यासगतेति ? तदिदं प्रतायते । ## सभागता नाम द्रव्यम् । सत्त्वानामेकार्थरुचिः सादृश्यहेतुभूतम् । निकायसभाग इत्यस्य शास्त्रसंज्ञा । सा पुनरभिन्ना भिन्ना च । अभिन्ना सर्वसत्वानां सत्त्वसभागता । सा प्रतिसत्त्वं सर्वेष्वात्मस्नेहाहाररतिसाम्यात् । भिन्ना पुनस्तेषामेव सत्त्वानां धातुभूमिगतियोनिजातिस्त्रीपुरुषोपासकभिक्षुशैक्षाशैक्षादीनामेकार्थरुचित्वभेदप्रतिनियमहेतुः । तस्यां खल्वसत्यां सर्वार्यानार्यलोकव्यवहारसंकरदोषः प्रसज्येत । तस्यां तु सत्यामेष दोषो न भवतीत्यस्ति सभागता नाम धर्मः, 'एकार्थरुचिहेतुः' इति । (%%) स्याच्च्यवेतोपपद्येत न च स्वसभागतां विजह्यात्, न च प्रतिलभेतेति ? चतुष्कोटिकः । प्रथमा कौटिः- यतश्च्यवते तत्रवोपपद्यमानः । द्वितीया- नियाममवक्रामन्, स हि पृथग्जनसभागतां विजहात्यार्यसभागतां प्रतिलभते । तृतीया- गतिसंचारात् । चतुर्थी- एतानाकारान् स्थापयित्वा । अथ पृथग्जनत्वस्यास्याश्च कः प्रतिविशेषः ? पृथग्जनसभागता खलूक्तरूपा । पृथग्जनत्वं तु सर्वानर्थकरभूतमिति सुमहांस्तद्विशेषः । आप्तवचनेनापि तदन्यत्वसिद्धिः । उक्तं हि भगवता- "स चेदित्थत्वमागच्छति मनुष्याणां सभागतां प्रतिलभते" इति । न चैवं पृथग्जनत्वं प्रतिलभ्यते वा त्यज्यते वा । सिद्धा सभागता । कोशकारः पुनस्तां वैशेषिकपरिकल्पितजातिपदार्थेन समीकुर्वन् व्यक्तं पायसवायसयोर्वर्णसाधर्म्यं पश्यतीति ॥ (%%) अथ किमिदमासंज्ञिकं नाम ? तदपदिश्यते । #<आसंज्ञिकं विपाको यच्चित्तोपच्छेद्यसंज्ञिषु ॥ अभिध्-d_134 //># असंज्ञिसत्त्वेषु देवेषूपपन्नानां यच्चित्तोपच्छे दिधर्मान्तरं विप्रयुक्तं विपाकजमुत्पद्यते तदासंज्ञिकं नाम । येन तत्रोपपन्नानां चित्तमनागते ऽध्वनि कालान्तरं सन्निरुध्यते, नोत्पत्तुं लभते । तत्पुनरेकान्तेन विपाकजस्वभावम् । कस्य विपाकः ? असंज्ञिसमापत्तेः पूरकस्य कर्मणः । केषु पुनस्तत् ? देवनिकायेषु भवति । तदाह- "असंज्ञिषु । असंज्ञिसत्त्वा नाम देवा बृहत्फलदेवनिकायसंगृहीता ध्यानान्तरिकावत् |" किं पुनस्ते नैव कदाचित् संज्ञिनो भवन्ति ? भवन्त्युत्पत्तिकाले च्युतिकाले च । "प्रकृष्टमपि कालं स्थित्वा सहसंज्ञोत्पादात्तेषां सत्त्वानां तस्मात् स्थानाच्च्युतिर्भवति" इति सूत्रपाठः । ते च ततो दीर्घस्वप्नव्युत्थिता इव च्युत्वा कामधातावुपपद्यन्ते, नान्यत्र । तदुपपन्नानामवश्यं कामावचरापरपर्यायवेदनीयकर्मसद्भावात् । यथोत्तरकौरवाणां देवोपपत्तिवेदनीयं कर्मेति ॥ (%%) का पुनरसावसंज्ञिसमापत्तिरिति ? तदपदिश्यते- #<शुभासंज्ञिसमापत्तिर्ध्याने ऽन्त्ये चित्तरोधिनी /># आसंज्ञिकमव्याकृतम् । विपाकफलत्वात् । इयं तु शुभा । सा पुनरियं 'ध्याने 'न्त्ये' चतुर्थध्यानसंगृहीतेत्यर्थः । 'चित्तरोधिनी', यथैव तत्फलं चित्तसन्निरोधि तथैवेयमपि चित्तसंरोधिनी । चित्तग्रहणाच्च चैत्तानामनुक्तसिद्धिरादित्यास्तगमने किरणास्तगमनवत् । किमर्थं पुनरेतां योगिनः समापद्यन्ते ? ## ते हि निस्सरणसंज्ञापूर्वकेण मनस्कारेण तां समापद्यन्ते मोक्षकाङ्क्षया । सा पुनरियम्- ## आर्या हि तामपायस्थानमिव मन्यन्ते । पृथग्जनास्तु केचिन्मोक्षस्थानमिति । किं पुनरियमुपपत्त्या वा वैराग्येण वा लभ्यते ? नेत्याह । किं तर्हि ? (%%) #<आप्या प्रयोगतः ॥ अभिध्-d_135 //># यत्नेन तामुत्पादयतीति ॥ ## निरोधसमापत्तिरपि चित्तचैत्तानां धर्माणां कञ्चित्कालमुत्पत्तिसन्निरोधिनी । सा पुनरियं विहारसंज्ञापूवकेण मनसिकारेण निर्वाणसदृशं सुखमनुभवितुकामैर्योगिभिः संमुखीक्रियते । 'भवाग्रजा' चेयं समापत्तिः । #<शुभार्यस्य प्रयोगाप्या द्विवेद्यानियता मता ॥ अभिध्-d_136 //># द्वयोः कालयोर्वेद्या 'द्विवेद्या' | उपपद्यवेदनीया चापरपर्यायवेदनीया च । अनियतवेदनीया चेयम् । यो ह्येतामुत्पाद्य परिनिर्वाति स नास्या विपाकं प्रतिसंवेदयते । तस्या हि भवाग्रे चतुस्कन्धको विपाको विपच्यते । आर्यश्चैतामुत्पादयितुं शक्नोति नानार्यः । उच्छेदभीरुत्वाच्छाश्वतदृष्टिप्रहाणादार्यमार्गवलोत्पादनाच्च । आर्यस्यापि चेयं प्रयोगलभ्या न वैराग्यलभ्येति । अत्र पुनः कोशकारः प्रतिजानीते- "सचित्तिकेयं समापत्तिः" इति । (%%) "समापत्तिचित्तमेव हि तच्चित्तान्तरविरुद्धमुत्पद्यते । येन कालान्तरमन्यस्य चित्तस्याप्रवृत्तिमात्रं भवति । तद्विरुद्धाश्रयापादनात् सासौ समापत्तिरिति प्रज्ञाप्यते |" (%%) तदेतदबौद्धीयम् । कुतः ? ## भवाग्रे खलु चत्वारि चित्तानि विद्यन्ते । विपाकजं निवृताव्याकृतं कुशलमुपपत्तिलाभिकं प्रायोगिकं च । तेभ्यश्चतुर्भ्यः कतरच्चित्तं यन्निरोधसमापन्नस्यान्यचित्तनिरोधीत्युच्यते ? तत्र तावद्विपाकजं तत्रत्यां ............................. ".............धर्मे प्रतिपत्त्येवाज्ञामाराधयति । नापि मरणकालसमये । भेदाच्च कायस्यातिक्रम्य देवान् कबडीकारभक्षानन्यतमस्मिन् दिव्ये मनोमये काय उपपद्यते । स तत्रोपपन्नः अभोक्ष्णं संज्ञावेदितनिरोधं समापद्यते च व्युत्तिष्ठते च । अस्ति चैतत्स्थानमिति यथाभूतं प्रजानाति" इति । (%%) अत्र स्थविर उदायी स्थविरशारिपुत्रमिदमवोचत्- "मा त्वमायुष्मन्नेवं वोचः |" स हि मन्यते स्म भावाग्रीकीयं समापत्तिर्दिव्यश्च मनोमयः कायश्चतुर्थध्यानभूमिक उक्तो भगवता तत्कथमेतदुपपत्स्यते । तदेतद् भदन्तोदायिना parihÃïimajÃnÃnenÃbhidharmasaæmƬhena प्रत्युक्तः स भगवता परमाभिधा मकेणावसादनार्थमभिहितः- "त्वमपि मोहपुरुष शारिपुत्रेण भिक्षुणा सार्धं गभ्भीरे ऽभिधर्मे संलपितुं मन्यसे ?" इति निकायान्तरीयाश्चतुर्थध्यानभूमिकामपि निरोधसमापत्तिमिच्छन्ति । तेषां विना परिहाण्या सिद्धत्येतत्सूत्रम् । एतदेव तु न सिद्ध्यति- चतुर्थध्यानभूमिकाप्यसावस्तीति । कथम् ? "नवानुपूर्वसमापत्तयः" (%%) इति सूत्रे वचनात् । प्राप्तकामवशित्वात्तु सन्तः पश्चाद्विलंध्यापि व्युत्क्रान्तसमापत्तिं समापद्यन्त इति ॥ व्याख्याते समापत्ती । ## आयुर्जीवितमित्यनर्थान्तरम् । उक्तं ह्यभिधर्मे- "जीवितेन्द्रियं कतरत् ? त्रैधातुकमायुः" इति । तत्पुनः 'गतिप्रज्ञप्त्युपादानं' विपाकजस्वभावत्वात् । उक्तं हि सूत्रे- "निर्वृत्ते विपाके नारक इति संख्यां गच्छति । एवं यावन्नवसंज्ञानासंज्ञायतनोपगसंख्यां गच्छति" इति । न चान्यदिन्द्रियं विपाकजं त्रैधातुक व्याप्यस्ति यज्जन्मप्रबन्धाविच्छेदेन वर्तमानं गतिप्रज्ञप्त्युपादानं स्यात्, अन्यत्र जीवितेन्द्रियात् । तत्पुनरस्तीति कथं गम्यते ? आगमाद्युक्तितश्च । आगमस्तावदयम्- (%%) "आयुरुष्माथ विज्ञानं यदा कायं जहत्यमी । अपविद्धस्तदा शेते यथा këÂhamacetanam ||" सर्वं हि जीवितेन्द्रियं कामधाताववश्यं कायेन्द्रियोष्मसहचरिष्णु । तत्त्ववश्यं विज्ञानसहवर्ति नापि चक्षुरादीन्द्रियसहवर्ति । रूपधातौ तु सर्वं कायादिपञ्चेन्द्रियसहवर्ति । न त्ववश्यं चित्तसहचरिष्ण । आरूप्यधातौ तु सर्वं विज्ञानसहवर्ति, अन्यत्र निरोधसमापत्तेः । जीवितेन्द्रियं गतिप्रज्ञप्त्युपादानमस्तीति द्रव्यम् । अन्यथा हि कुशलनिवृत्ते चेतसि निर्मले वाधोभौमे तद्गतिप्रज्ञप्त्युपादानविपाकजं किं कल्प्येत यत्सद्भावादसौ ततो न प्रच्युतः स्यात् ? न च शक्यं प्रतिज्ञातुमनास्रवाणामधोभूमिविज्ञानबीजं तद्गतिसंज्ञप्त्युपादानं कल्पयितुम्, अनास्रवस्य चित्तस्य समुच्छेदाय प्रवृत्तत्वात् । न चान्यद्विज्ञानं तद्भौमं शक्यं कल्पयितुं मनोविज्ञानधातुव्यतिरिक्तस्यानाकारमालम्बनस्य विज्ञानस्याप्रसिद्धत्वात् । मनोधातुरिति चेत् । न । मनोविज्ञानधातोरेवावस्थान्तरे तन्नामप्रज्ञप्तेः । युक्तिरपि- चक्षुरादिवत्तदाधिपत्यविशेषात् । "समाधिबलेन कर्मजं जीवितावेधं निर्वर्त्यायुः संस्काराधिष्ठानजम्, आयुर्न विपाकः" इति कोशकारः । तत्र किमुत्तरमिति ? न तत्रावश्यमुत्तरं (%%) वक्तव्यं यस्मान्नैतत्सूत्रे ऽवरति, विनये न संदृश्यते, धर्मतां च विलोमयति । (%%) तस्माद् बालवचनवदध्युपेक्ष्यमेतत् । कथं तावत्सूत्रे नावतरति, विनये न संदृश्यते ? सूत्रे ह्यक्तम्- "अस्थानमनवक शो यत्प्रहाणहेतोर्वा उपक्रमहेतोर्वा अपक्वं परिपाचयेत्, परिपक्वं वा अन्येन नयेन नयेत्" इति विस्तरः । विनये ऽपि "नियतवेदनीयं त्रिप्रकारं कर्म सदेवकेनापि लोकेन न शक्यं व्यावर्तयितुम्" इति परिग्रहः । (%%) अभिधर्मे ऽपि सर्वापरिमितमायुराक्षिप्यते । तस्यापक्षालाः कालस्थानान्तरावस्थानादिषु नियम्यन्ते । इत्येवं तावदागमादपेतं नोत्तरार्हम् । तथापि तु युक्तिमदुत्तरमुच्यते । यदि भगवान् समाधिबलेन स्वेच्छयापूर्वं सत्त्वं सविज्ञानकं सेन्द्रियमुत्पादयेत्, स्वात्मनो वा जीवितमनाक्षिप्तं प्राक्कर्मभिर्योगबलेनाक्षिपेत्, ततो बुद्धो भगवान्नारायणीकृतः स्यात् अपूर्वसत्त्वनिर्माणात् । स च कारुणिकत्वान्नेव परिनिर्वायात्, शासनसम्भेदसंदेहांश्च च्छिन्द्यात् । तस्माद्वैतुलिकशास्त्रप्रवेशद्वारमारब्धं तेन भदन्तेनेत्यध्युपेक्षमेतत् । (%%) अथ किमायुःक्षयादेव मरणं भवत्याहोस्विदन्यथापि ? प्रज्ञप्त्यामुक्तम्- "अस्त्यायुःक्षयान्मरणं न पुण्यक्षयादिभिः? चतुष्कोटिकः । प्रथमा कोटिः- आयुविंपाकस्य कर्मणः पर्यादानात् । द्वितीया- भोगविपाकस्य । तृतीया- उभयोः । तुर्थी- विषमापरिहारेण । ज्ञानप्रस्थान उक्तम्- "आयुः सन्तत्युपनिबद्धं वर्तत इति वक्तव्यम् ? सकृदुत्पन्नं तिष्ठतीति वक्तव्यम् ? आह- कामावचराणां सत्त्वानामसंज्ञिसमापत्तिं निरोधसमापत्तिं वा समापन्नानां सन्तत्युपनिबद्धं वर्तत इति वक्तव्यम् । समापन्नानां सन्तत्युपनिबद्धं वर्तत इति वक्तव्यम् । समापन्नानां रूपारुप्यावचराणां च सत्त्वानां सकृदुत्पन्नं तिष्ठतीति वक्तव्यम् ॥" कः पुनरस्य bhëitasyÃrtha÷ ? यस्याश्रयोपघातादुपधातस्तत्सन्तत्यधीनत्वात् प्रथमम् । यस्याश्रयोपघात एव नास्ति तद्यथोत्पन्नावस्थानाद् द्वितीयम् । सान्तरायं प्रथमं निरन्तरायं द्वितीयमिति काश्मीराः । तस्मादस्त्यकालमृत्युः । (%%) सूत्र उक्तम्- "चत्वार आत्मभावप्रतिलम्भाः । अस्त्यात्मभावप्रतिलम्भो यत्रात्मसंचेतना क्रामति न परसंचेतना" इति चतुष्कोटिकः । आत्मसंचेतनावक्रामति कामधातौ krŬÃpramo«akÃïÃæ देवानां मनःप्रदोषकाणां च देवानाम् । तेषां हि प्रहर्षमनःप्रदोषाभ्यां तस्मात्स्थानाच्च्युतिभंवति, नान्यथा । बुद्धानां चेति वक्तव्यम्, स्वयंमृत्युत्वात् । परसंचेतनैव क्रामति गर्भाण्डागतानाम् । उभयम्- अन्येषां कामावचराणां प्रायेण । नोभयम्- सर्वेषामन्तराभविकानां रूपारूप्यावचराणामेकतीयानां च कामावचराणाम् । तद्यथा नारकाणां च दर्शनमार्गमैत्रीनिरोधसमापत्तिसमापन्नानां राजर्षिजिनदूतजिनादिष्टप्रभृतीनां सर्वेषां च चरमभविकानां बोधिसत्त्वानां मातुस्तद्गर्भायाश्चक्रवर्तिनश्च तद्गर्भायाः |" व्याख्यातं जीवितेन्द्रिम् ॥ संस्कृतलक्षणानीदानीं व्याख्यायिष्यन्ते । तानि पुनः कानि कियन्ति वेति ? तदुपव्याख्यायते- (%%) ## एतानि खलु चत्वारि संस्कृतलक्षणानि भगवताभिधर्मे ऽभिहितानि । एतान्येव विनेयप्रयोजनवशात् सूत्रे स्थित्यन्यथात्वमेकीकृत्य त्रीण्युक्तानि । गाथायां त्वेभ्यो ऽङ्गद्वयं सामर्थ्याद्गम्यमानमन्तर्णीय प्रदर्श्यते । स्थितिर्हि धर्मायोगमिच्छन्ती तद्धर्ममुपगुह्यावतिष्ठते । सा च तथा प्रवर्तमाना लोकस्य चित्तोन्नतिविशेषं जनयति । ततो भगवतान्यथात्वाख्यया (%%) जरया सहोक्ता श्रीरिव कालकर्ण्यानुबद्धा संवेगानुकूला भविष्यतीत्येषो ऽर्थविषयो दृश्यते । तस्माच्चत्वारि । इतश्च- ## यदि हि धर्मस्य स्थितिर्न स्यात्, तस्यात्मन्यवस्थितस्य हेत्वाख्यः शक्तिप्रभावविशेषो न स्यात् । अनित्यताग्रस्तस्य च नोत्पक्तिशक्तिरित्यतश्च क्रियां न कुर्यात् । क्रियाभावात्फलाभावः स्यात् । फलार्थश्चायमारम्भः । तस्मादास्तिकैर्नास्तिकपक्षं विक्षिप्य स्थितिः प्रतिगृह्यत इति सिद्धम् ॥ चत्वारीति न सिद्ध्यन्ति जराभावात् । भवतु स्थितिः, जरा तु सर्वथा न युज्यते । कथम् ? उक्तं हि- "तथात्वेन जरासिद्धिरन्यथात्वे ऽन्य एव सः । तस्मान्नैकस्य भावस्य जरा नामोपपद्यते ॥" (%%) तं प्रतीदमुच्यते- #<शक्तिहानेर्जरासिद्धिः># उन्मिषितो हि धर्मो जायते हृषितः फलमाक्षिपतीति । तस्य यदि जरसा शक्तिर्न विहन्येत स द्वितीयमपि फलमाक्षिपेत । न च शक्नोत्याक्षेप्तुम् । तस्माद्गम्यते कश्चिज्जराख्यः शत्रुअस्तं जर्जरीकृत्योपहृतसामर्थ्यमनित्यतापिशाच्याः समर्पयतीति युक्तमुक्तम् 'शक्तिहानेर्जरासिद्धिः' इति । नैतद्युक्तमुक्तं परिणामदोषप्रसङ्गात् । एवं लघ्वाचक्षाणेन भवता सांख्यीयः परिणामो ऽभ्युपगतो भवति । नाभ्युपगतः, यस्मात्- ## अन्य एव हि नो जराख्यो धर्मो, अन्यश्च धर्मी । सांख्यस्य त्ववस्थितस्य धर्मिणः स्वात्मभूतस्य धर्मान्तरस्योत्सर्गः स्वात्मभूतस्य चोत्पादः परिणाम इति । कथं पुनः क्षणिकस्य धर्मस्य शक्तिहानिर्भवति ? एवम्- यस्मादस्याजहदात्मकस्य- ## येन खलु दार्ढ्येनोपेतो यमेकं फलमाक्षिपते, यदि तेनैव युक्तः स्याद् द्वितीयमप्याक्षिपेत् । न चैनं शक्तिमन्तमनित्यता हिंस्यात् । तस्माद् गम्यते ऽन्यथीभूतो ऽयमनित्यताव्याघ्रीमुखं प्रविशति । इत्येकं फलमाक्षिप्य नश्यतीत्युक्तमेतत्- 'एककारित्रनाशाभ्यां शक्तिहानिः प्रसिद्ध्यति |' न प्रसिद्ध्यति, निर्हेतुकत्वाद्विनाशस्य । ये ह्यर्थत्मानो हेतुमन्तस्ते खल्वनित्या दृष्टाः । कथम् ? अंकुरवत् । न विनाशस्य विनाशो ऽस्ति, तस्मादहेतुकः । किञ्च, ये चार्थात्मानः पश्चाद्भवन्ति तेषां पूर्वहेतुरस्ति तद्यथा भस्मनो बीजादिसंयोगः । न च विनाशस्य हेतुरस्ति । तस्मादसौ न पश्चाद्भवतीति । तत्र यदुक्तं जातस्य स्थित्यन्यथात्वमपेक्ष्य विनाशो भवतीति तदयुक्तम् । अत्र प्रत्यवस्थानम्- ## (%%) सहेतुर्विनाश इति स्थापना । कुतः ? 'सति जन्मनि तद्भावात् |' उक्तं हि भगवता- "अस्मिन् सतीदं भवति । यावदविद्याप्रत्ययाः संस्काराः |" सति चोत्पत्तिमति विनाशो भवति । तस्मात्सहेतुकः । यस्य पुनरहेतुकस्तस्य प्रागपि जन्मनः सो ऽस्तीति जन्मैव न स्यात्, विरुद्धानामन्यतरोपपत्तेः । तयोरविरोधाद्वा तद्व्यपदेशानुपपत्तिरताद्धर्म्यं च संस्काराणामिति । धर्मनास्तित्वमात्रं विनाश इति चेत् । न । तदस्तित्वपूर्वकत्वात् । अस्तित्वपूर्वकं हि तन्नास्तित्वमिति तदपि सहेतुकम् । नास्ति किञ्चित्तदिति चेत् । न । अस्तित्वविरोधानुपपत्तेः । किञ्च, भावविरोधित्वे सत्यभावस्य भवतापत्तेः । अविरोधित्वे भावनित्यत्वप्रसंगादुभयाभावे वाङ्मात्रत्वात् । का चैषा वाचो युक्तिः सति च भवति तद्विशेष्यश्चातद्विरोधी (%%) च । न च किञ्चिदित्येवैषा वाचोयुक्तिरसंबद्धा । निरर्थिका चैषा वाचोयुक्तिः । अतस्ते भावाभावो वाग्वस्तुमात्रम् । प्रतिषेधसामर्थात्प्रतिषेध्यो भावो ऽस्तीति चेत् । नास्ति । शशविषाणवच्छब्दो गडुमात्रत्वात्प्रतिषेधद्वयार्थानुपपत्तेश्च । किञ्च, कारित्रमात्रनाशाच्च । विरुद्धप्रत्ययसान्निध्ये क्रियामात्रं हि नोदेति, नश्यति । तस्मान्नानर्थवान् विनाशशब्दः । कुतश्च ? आगमादुपपत्तेश्च । उक्तं हि भगवता- "उत्पन्नानामकुशलानां धर्माणां निरोधाय" इति । तथोक्तम्- "इहैकतीयः प्राणातिपातिको भवति" इति विस्तरः । तथा- "तिस्रः संवर्तन्यो ऽनलजलानिलाख्या याभिः क्रमेण यावच्छुभकृत्स्ना विनश्यन्ते" इति । तथा- "जातिप्रत्ययं जरामरणम्" इति । उपपत्तिरपि । जन्मनो ऽप्यहेतुकत्वप्रसंगात् । यदि खल्वसति सद्भावे ऽप्यहेतुको विनाशः, जन्माप्यहेतुकं भवत्विति । तत्समर्थहेतुसामग्रीसन्निधाने जन्मदर्शनात्, तत्सहेतुकत्वमिति चेत् । न । तद्विनाशे तुल्यत्वात्तस्यापि समर्थहेतुसामग्र्यन्तरसन्निधानाभ्युपगमात् । व्याख्यातानि लक्षणानि ॥ नामकायादयो वक्तव्याः । न खलु वक्तव्याः । न हि ते शब्दादन्ये विद्यन्ते, स्वभावक्रियाभावादिति । तदुपदर्शनार्थमिदमारभ्यते । ## विप्रयुक्ताः खलु नामादयः संस्कारस्कन्धसंगृहीताः । वाक् तु रूपस्कन्धसंगृहीता वाग्गीर्निरुक्तिरित्यर्थः । ते च तदधीनोत्पत्तयो निरुक्त्यधीनार्थप्रवृत्तयश्च (%%) ज्ञानवदर्थस्य प्रतिनिधिस्थानीयाः । निरुक्तिः नाम संज्ञा । नार्थानामेकसंज्ञत्वात् । यथा तु चक्षुर्विज्ञानकायादयः पञ्चरूपाद्यायत्तवृत्तयः, तद्वत्ते ऽपि 'वाक्छब्दाधीनजन्मानः' | अतश्चोक्तम्- "वाङ् नाम्नि प्रवर्तते, नामार्थं द्योतयति |" इति । वाचा सह कचटतपादयो जायन्ते तया निधीयन्त इति । प्रतिवर्णानुवर्तिनीनां वाचां सावयवत्वे ऽपि सति तदभिधानानुपपत्तिरिति चेत् । न । शब्दभेदसंचयस्य प्रत्ययत्वे तदभिधानसामर्थ्योपपत्तेः । किञ्च, क्रियया च तदस्तित्वं निर्धार्यते । का च सेत्युच्यते । स्वार्थप्रत्यायनं क्रिया । स्वं स्वमर्थं प्रत्याययत्यपौरुषेयत्वान्नामार्थसंबन्धस्यैष तेषां कृतान्तः । ते पुनर्नामसंज्ञाद्यपरनामानः । तत्र नामपर्यायः संज्ञाकरणं यथा घट इति । पदपर्यायो वाक्यम् । यथा घटो दृश्यत इति । येन क्रियागुणकालविशेषा गम्यन्त इति क्वचित् । "यावद्भिरर्थवद्भिः पदैर्विवक्षितार्थपरिपूरिर्भवति तावतां समूहः पदम्" इत्याभिधर्मिकाः । व्यञ्जनपर्यायो ऽक्षरं यथा क इत्येतदक्षरं निरवयवममूर्तमप्रतिघं रूपलक्षणविमुक्तं त्रैकालिकार्थप्रत्यायनसमर्थं मनोवद प्रतिहतगमनमिति । (%%) न, असिद्धत्वात् । न खलु वाक्छब्दादन्ये नामादयः सिद्ध्यन्ति । वाक्छब्द एवार्थेषु संज्ञाकर्तृकृतावधिः स्मृत्या गृहीतावयवसमुदायः श्रोतुरर्थं प्रत्याययतीति किमन्यैर्नामादिभिः परिकल्पितैः ? तत्रेदं प्रत्यवस्थीयते- ## शब्दो हिपरमाणुसंचयः । स प्राप्यार्थं प्रकाशयेत्, प्रदीपवत् । नाजातध्वस्तस्वर्गादिदेशस्थानर्थान् प्राप्तुं शक्नोति । तस्मात्प्रतिपद्यस्व न शब्दो ऽर्थं प्रत्यायतीति । इतश्च क्रमयौगपद्यप्रत्यायनासंभवात् । कथम् ? बल्वजवत् । इह हि बहूनि बल्वजद्रव्याणि प्रत्येकमसमर्थानि संभूय रज्ज्वात्मनावस्थितानि दार्वाद्याकर्षणक्रियासामर्थ्योपेतानि भवन्ति । न चैवं वाक्यात्मानः शब्दाः बुद्ध्युपगृहोतावयवसमुदायसंक्षेपाः क्रमलब्धजन्मानः प्रत्येकमर्थप्रत्यायनसमर्थाः, नापि संभूय प्रत्याययन्ति, संभूयानवस्थानाद् बल्वजवत् । तस्मात्क्रमयौगपद्यात्प्रत्यायनासंभवान्न शब्दाः कञ्चिदर्थं प्रत्याययन्तीति सिद्धम् । इतश्च, प्रत्याय्यप्रत्यायकादिसंबन्धानुपपत्तेः । कथम् ? प्रदीपवत् । तद्यथा प्रदीपस्तमसि घटादिप्रत्याय्यप्रत्यायकशक्तियुक्तो घटदर्शनार्थिभिरुपादीयते न च कश्चिच्छब्दः कस्मिंश्चिदर्थे केनचित्संबन्धिविशेषेण नियतवृत्तिः, यस्तं गृहीत्वा प्रत्याययेमेति । तत्र तावत् । न प्रदीपस्येव प्रत्याय्यप्रत्यायकसंबन्धो ऽस्ति । अकृतसंकेतस्याप्रत्यायनात् । नापि संयोगाख्यः संबन्धो ऽस्ति सदसतोस्तदनुपपत्तेः । गुणत्वाच्चेति कस्मिश्चिन्न समवायाख्यः । अत एवाकाशगुणत्वाच्चेति कश्चित् । तस्मात्प्रत्याय्यप्रत्यायनादिसंबन्धानुपपत्तेः यदगदिष्म न शब्दो ऽर्थं प्रत्याययतीति तत्सम्यगभ्यधामेति । (%%) सामयिकः शब्दो ऽर्थप्रत्यायनलिङ्गमिति चेत् । न । साध्यत्वाद्वितर्कविचाराधीनजन्मनः शब्दस्य क्रमयौगपद्यप्रत्यायनानुपपत्तेश्च । प्रतिवर्णविषया स्मृतिः प्रत्याययतीति चेत् । न । तत्समानदोषत्वात्पूर्वपक्षोत्सर्गत्वाच्च । संस्कार इति चेत् । न । असिद्धत्वादुक्तोत्तरत्वाच्च । यादृच्छिकसंवृत्तिशब्दमात्राभ्युपगमे वक्ष्यमाणदोषप्रसंगाच्चेति । किं पुनरेते नामकायादयो नित्या आहोस्विदनित्या इति ? ## तु शब्दो ऽनित्यत्ववादविशेष । र्थो हेतुः । क इति चेत् । सो ऽयमुच्यते- ## कथम् ? ज्ञानवत् । तद्यथा ज्ञानं चक्षुरादीन् हेतूनपेक्ष्यार्थं विभावयति तद्वन्नामादयो ऽपि घोषादीन् हेतूनपेक्ष्यार्थं प्रत्याययन्ति । तस्मात्सापेक्षप्रत्यायनादनित्या इति ॥ यदि तर्हि नामादयो ऽर्थं प्रत्याययन्ति, तत्कथमिदं सद्भिरप्युच्यते- 'शब्दो 'र्थं प्रत्याययति' इति ? तदत्राभिधीयते- ## äjasà हि वाङ् नाम्नि प्रवर्तते नामाभिलपतोत्यर्थः । नाम त्वर्थं द्योतयतीति प्रतिवर्णानुवर्तिनो वाक् खलु नामाभिलपन्तो स्वञ्च रूपमुद्भावयन्ती सन्तानेन प्रवर्तमाना गुणकल्पनयार्थं प्रत्याययतीत्यपदिश्यते । न त्वर्थः शब्दवाच्यो द्योत्यो वा । इतश्च न शब्दो ऽर्थं प्रत्याययति । यस्मात्- ## "एदैतौ कण्ठतालव्यौ" इति प्रतिज्ञायते । न चैकस्याणुवचनस्य विश्लिष्टस्थानद्वये वृत्तिरुपपद्यते । परमाणुसंघातस्य तूपपद्यते । परमाणवो ऽपि प्रत्येकं न प्रत्याययन्ति, दिग्भागास्तित्वनास्तित्वे तदभावाच्चेति । समुदायो ऽपि मध्यस्थैरप्रत्यायनानुमानादन्तद्वयेनापि न प्रत्याययतीत्यध्यवसीयते । (%%) न चार्थान्तरं समुदायिभ्यः समुदायो ऽस्ति । स कथमर्थं प्रत्याययिष्यतीति । अतीतवर्णसमुदायस्त्वन्त्यवर्णापेक्षो मनोबुद्ध्योपगृहीतस्वरूपः संबन्धिन्यर्थे बुद्धिमुत्पादयन् प्रत्याययतीति युक्तरूपो व्यपदेशः । अत्र मीमांसकवैय्याकरणौ प्रत्याचक्षाते । नासिद्धत्वात् । न खलु शब्दस्य परमाणुमयत्वं सिद्धम् । तस्मादनुत्तरमेतत् । तौ प्रत्यभिधीयते । ## प्रतिहन्यते खलु शब्दः प्राकारभित्त्यादिषु तस्मात्प्रतिघाती शब्द इति । न । असिद्धम् । सिद्धसाधनादसिद्धेः । यत्खलु भवता प्रतिघातित्वेनाप्रसिद्धं परमाणुमयत्वं साध्यत इत्यसदेतत् । तत्रेदं प्रत्यवस्थीयते । ## आलाङ्गलग्राहेभ्यः सिद्धमेतद्गर्भगृहान्तर्गतेन पिहिते कवाटे ऽभिहन्यमानाः पटहाः ध्माप्यमानाश्च शंखा न श्रूयन्ते । hÆïanìonirgho«eïa च नगरप्राकाराणि पात्यन्ते । तस्मात्सिद्धेन जाल्मजेनासिद्धस्य साधनमिदमाविष्क्रियते नासिद्धेनेति । यदप्युच्यते स्फोटः शब्दो ध्वनिः शब्दगुण इति तत्रापदिश्यते- ## तस्माद्ध्धनिः शब्दः स्फोट इत्यनर्थान्तरम् । यथा हस्तः करः पाणिरिति लोकप्रसिद्धमेतत् । तस्मात्- ## (%%) इति प्रागाविष्कृतमेतत् । तन्मा प्रमोषीः ॥ यदप्युच्यते वैयाकरणैः शब्दो बुद्धिनिर्ग्राह्य एष वैशेषिकैरपि श्रोत्रग्राह्यः, शब्दस्यान्यत्वे ऽपि च शब्दत्वादयः श्रोत्रेण गृह्यन्त इति । तयोरिदमुच्यते- ## इति । तस्मात्प्रतीतपदार्थको लोके ध्वनिः शब्दः । ततश्चान्ये नामादयः सर्वार्थविषया इति स्थापना । ## तत्र य आर्यया निरुक्त्या निरुच्यन्ते द्वादशायतनविषयास्ते नियताभिधेयसंबन्धाः, लौकिक्याश्च केचिन्नियताभिधेया निरुच्यन्ते । उभये ऽप्येते कृतसंकेतस्यार्थं प्रत्याययन्ति । ये तु यथेच्छं पित्रादिभिः क्रियन्ते नामकायादिभिस्ते ह्यनियता यदृच्छिका इत्युच्यन्ते । तद्यथा डित्थडवित्थादयः । प्रथमास्तु बुद्धोत्पाद एव प्रवर्तन्ते नान्यदेति । उक्तं हि भगवता- "तथागतानामुत्पादान्नामपदव्यञ्जनकायानामुत्पादो भवति" इत्येतस्मात्- ## ये ह्यपौरूषेया धात्वायतनस्कन्धाद्यवद्योतकास्ते प्रथमं बुद्धविषया एव । तदवबोधाच्च भगवान्सर्वज्ञ इत्यभिधीयते । ते पुनरेते- ## सत्त्वाख्या ह्येते । यश्च द्योतयति स तैः समन्वागतः । न यो द्योत्यते । (%%) कामाप्ताः रूपाप्ताश्चैते वाक्छब्दाधीनजन्मत्वात् । नैष्यन्दिका अनिवृताव्याकृताश्चैव । यथा चैते नामादयः ## अभिधर्मदीपे vibhëÃprabhÃyÃæ वृत्तौ द्वितीयस्याध्यायस्य तृतीयः पादः ॥ द्वितीयो ऽध्यायः समाप्तः ॥ (%%) तृतीयो ऽध्यायः । चतुर्थपादः । ................ | द्वितीयं द्वितीयस्याः । तृतीयं तृतीयस्याः । वायुसंवर्तन्याश्चतुर्थध्यानं शीर्षमिति । अत्राह- चतुर्थध्याने संवर्तनी कस्मान्न भवति ? तदुच्यते- ## चतुर्थे खलु ध्याने बाह्याध्यात्मिका अपक्षाला न विद्यन्ते तस्मान्न संवर्तनो उत्पाद्यते । प्रथमे हि ध्याने वितर्कविचार वग्निकल्पावपक्षालभूतौ विद्येते । द्वितीये प्रीतिरप्कल्पा चेतोपहारिणी । तृतीये ध्याने आश्वासप्रश्वासा (%%) वाय्वात्मकाः । इत्यतो यस्यां ध्यानसमापत्तौ यथाभूतो ऽपक्षालस्तथाभूतेन बाह्येन विनाशः । चतुर्थे तु बाह्यो ऽपक्षालो न प्रवर्तत इति नास्ति संवर्तनी । नित्यं तर्हि चतुर्थध्यानं प्राप्यम् । कस्मात् ? 'विमानस्य समत्वस्य' karmak«ayena'pradhvaæsÃt' इति ॥ कथं पुनरेताः संवर्तन्यः कया वानुपूर्व्या भवन्ति ? तदुच्यते । निरन्तरं तावत्- ## सप्त संवर्तन्यस्तेजोभिः भवन्ति । अष्ठमो ऽपाम् । एवं सप्तको भवति । तस्मिन् सप्तके ऽतिक्रान्ते पुनस्तेजसा सप्तकः । तस्मिन्नप्यतिक्रान्ते वायुसंवर्तन्यैकया नाशो भवति । सा तु नित्यं तेजसः सप्तकपृष्ठे वायुसंवर्तनी भवति । त एते पिण्डेन भवन्ति षट्पञ्चाशत् तेजःसंवर्तन्यः, सप्ताप्संवर्तन्यः, एका वायुसंवर्तनी ॥ किं पुनस्तत्र कारणं यत्पश्चाद्वायुर्सवर्तन्येकैव भवति ? तदुच्यते- (%%) #<आग्नेयात्सप्तकादेकः पावनीकिमनन्तरम् । आयुष्परिग्रहादेवं शुभकृत्स्नायुरेधनम् ॥ अभिध्-d_152 //># एवं च कृत्वा praj¤aptibhëyamanulomitaæ भवति- "चतुःषष्ठिःकल्पाः शुभकृत्स्नानां देवनामायुष्प्रमाणम्" इति ॥ अथ कस्मात् पृथिवीसंवर्तनी न भवति ? तदत्र कारणमुच्यते- ## यथा खलु वातपित्तश्लेष्मभिस्त्रिभिः सत्त्वानां मर्मच्छेदः पृथिवीधातुत्वलक्षणो भवति तद्वदग्निजलवायुभिर्भूरूत्साद्यते । किञ्च, एते तद्विनाशकाः .............तन्नाशाय प्रवृत्तत्वात् । किञ्च, 'आध्यात्मिकेति सारूप्याच्च' | यथा चाध्यात्मिक्यस्त्रिस्रश्चित्तस्य तयोर्भवन्ति वितर्कविचारप्रीत्युच्छ्वासप्रश्वासलक्षणैस्तथा बाह्या अप्युपद्रवा वह्न्यम्भोवायुप्रकोपलक्षणा भवन्तीति ॥ अभिधर्मदीपे vibhëÃprabhÃyÃæ वृत्तौ तृतीयस्याध्यायस्यचतुर्थः पादः समाप्तः ॥ तृतीयो ऽध्यायः समाप्तः ॥ (%%) चतुर्थो ऽध्यायः । प्रथमः पादः । अथ यदुक्तं "सत्त्वकर्मद्विधाख्येन पूरितं वायुमण्डलम्" इत्येतदुच्यताम् । कानि तानि कियन्ति वा कर्माणीत्यतः कर्माणि प्रस्तूयन्ते । ## दृश्यते खलु सत्त्वानां हीनमध्योप्कृष्टजातिपरिग्रहायामाश्रयभोगादिसम्पद्विपत्तिश्च । यच्च द्विविधस्य लोकस्य विचित्रता तत्र कर्माणि हेतुः । अतस्तेषां तत्त्वानि वक्ष्यामि । यदप्युक्तं कानि कियन्ति वेति तदुपव्याख्यायते ॥ सूत्रे द्वे कर्मणी निदिश्योक्तम्- "द्वे कर्मणी चेतना कर्म चेतयित्वा च" इति । तानि पुनस्त्रीण्युक्तानि । कथम् ? ## एतानि खलु त्रीणि कर्माणि शुभाशुभानि द्विविधस्यापि सत्त्वभाजनलोकस्य हिताहितनिमित्तान्युत्पत्तौ च सम्पत्तौ च वैचित्र्यस्य च कारणम् । नेश्वरकालपुरुषप्रधानादयः ॥ (%%) तत्र तावद्यथा नेश्वरः कारणं तथा पूर्वमुल्लिखितम्, इदानीं तु विस्पष्टतरमाविष्क्रियते- ## यदि खल्वेको नित्यश्चेश्वरो लोकस्योत्पत्तिस्थितिप्रलयकारणं स्यात्, तेन खलु कारणानुविधायित्वात्कार्यस्यैतत् त्रयं विरुद्धं युगपत् स्यात् । न चैतद् दृष्टमिष्टं वेत्यसदेतत् । किञ्च लोकश्चाप्यविचित्रः स्यात् । युगपच्चोत्पद्येत नग्नः कपालपाणिश्च पर्यटेत्तदिच्छानुविधायी च स्यात् । न चैतदेवम् । तस्मान्नेश्वरः कारणम् । ग्रामाद्यधिपतिविशेषोत्कर्षावस्थानादीश्वरप्रसिद्धिरिति चेत् । न । ग्रामाधिकृतादिह परतन्त्रत्वानित्यत्वकार्यान्तरशक्तिविघातादिदर्शनात्, गोमयपिण्डोपमसूत्रोक्तेश्च । (%%) भागवतादितन्निन्दादर्शनाच्च । भागवताद्या हि महेश्वरं निन्द्यन्तो दृश्यन्ते । माहेश्वराश्च विष्णुमिति । कारणसापेक्षं तपःसामर्थ्यादुत्पादयतीति चेत् । तत्रापदिश्यते । ## यदि खलु सहकारिकारणापेक्षः तपोबललब्ध्यैश्वर्यश्च लोकं सृजति कुम्भकारबद्धटादीन् । न । चेवं सति पूर्वपक्षोत्सर्गः कृतो भवति । यदुक्तं नित्यश्चैकश्च स्वतन्त्रः कारणमिति तद्धीनम् । तपोबलसामर्थ्याभ्युपगमे चानित्यत्वं पारतन्त्र्यं चाभ्युपगतं भवति । तदभ्युपगमाच्चानैश्वर्यमिति । एतेन कालपुरुषप्रधानादिकारणपरिग्रहाः pratyƬhà वेदितव्याः । यदि खलु कर्म कारणं नेश्वरादयः कथं तर्हि लोकस्तत्कारणपरिग्रहं करोतीति ? अत्र ब्रूमः- ## यथोक्तम्- "विधिर्विधानं नियतिः स्वभावः कालो ग्रहा ईश्वरकर्मदैवम् । पुण्यानि भाग्यानि कृतान्तयोगः पर्यायनामानि पुराकृतस्य ॥" (%%) किञ्च, यतश्च "ग्रहयोगो भुजास्पन्दः स्वप्नः पूर्णघटादयः । सूचयन्ति नृणामेते वृत्तिलाभं स्वकर्मणः ॥" इत्यतो ऽपि तेषु ताच्छब्द्यं प्रयुज्यत इति ॥ कथं पुनरेषां त्रयाणां कर्मणां व्यवस्थानम् ? यद्याश्रयतः, सर्वेषां कायाश्रितत्वादेकत्वम् । स्वभावतश्चेत्, वाक्कर्मैवैकं प्राप्तम् । समुत्थानतश्चेत्, मनःकर्मैकं प्राप्तम् । सर्वेषां मनसोत्थापितत्वात् । त्रिभिरपीति vaibhëikÃ÷ ॥ ते पुनरेते प्रथमे द्वे कर्मणी प्रत्येकं द्विप्रभेदे । कथम् ? तदपदिश्यते- ## कायकर्म खलु कायविज्ञप्तिः कायाविज्ञप्तिश्च । वाक्कर्मापि वाग्विज्ञप्तिर्वागविज्ञप्तिश्च । तृतीयं तु कर्म- ## उक्तं हि भगवता- "चेतना कर्म चेतयित्वा |" तत्पुनस्त्रिधोक्तम्- "कायकर्म वाक्कर्म मनस्कर्म च" इति । किं स्वभावं पुनरिदं कायकर्म किं तावत्कायस्वभावम् ? यथा वाक्कर्म (%%) वाक्स्वभावम्, आहोस्वित्कायादन्यद्यथा मनस्कर्म मनसोन्यदित्येतदाह । .............. अभिधर्मदीपे vibhëÃprabhÃyÃæ वृत्तौ चतुर्थाध्यायस्य प्रथमः पादः (%%) चतुर्थाध्याये द्वितीयपादः । ..................पराभवन्तीत्यपदिश्यते । ## ## दृष्टिसम्पद्विशुद्धा खलु शईलसम्पत् 'भिक्षुत्वं परमार्थतः । अन्यतरविकलस्तु संवृत्या भिक्षुर्भवति । द्व्यङ्गविकलस्तु नापि संवृत्या नानि परमार्थत इति । यदि खलु विना saævareïëÂau निकाया न व्यवस्थाप्यन्ते कथं तर्हि (%%) भगवतोक्तैः- "एकदेशकारी, प्रदेशकारी, यद्भूयस्कारी, परिपूर्णकारी" इत्यत्राप्ययमर्थो दृश्यते ? कश्चित्खल्वकार्यैकदेशविरतिक्षमो भवति । कश्चिद्यावत्समग्रदौःशील्यविरतिक्षमः । इत्यतो भगवानकार्यैकदेशविरत्याप्युपासकत्वं (%%) शास्ति । न हि सर्वशीलविकलः कश्चिच्छरणगमनेच्छामात्रकेणोपासको भवति षडङ्गोषधैकद्व्यङ्गवैकल्योपयोगवदिति । अथ यदुक्तम्- "बुद्धं धर्मं संघं शरणं गच्छति" इति तत्क एते बुद्धादयः ? तदिदमभिधीयते- ## द्विविधः खलु बुद्धः संवृत्या परमार्थतश्च । तत्र परमार्थतो यथोक्तं शास्त्रे- "यो बुद्धं शरणं गच्छति किमसौ शरणं गच्छति ? तानेवासौ buddhakÃrakÃnaÓaik«Ãndharmächaraïaæ गच्छति । ते हि बुद्धशब्दप्रवृत्तिनिमित्तचिह्नम् |" इति । तेभ्यो ऽपि निरावरणं ज्ञानं प्रधानं सर्वज्ञ इति लोकप्रसिद्ध एष तावत् पारमार्थिको बुद्धः । संवृत्यापि 'तदाश्रये' द्वात्रिशता लक्षणैरशीत्या चानुव्यञ्जनैर्विराजिते रूपकाये ऽपि बुद्धाख्येति । तत्फले च बलवैशारद्यमहाकरुणादिषु बुद्धोक्तिरिति । (%%) #<शाश्वतत्वशुभत्वाभ्यां सर्वानर्थनिवृत्तितः । मुख्यकल्पनया तद्वद्धर्मो निर्वाणमुच्यते ॥ अभिध्-d_162 //># नित्याविकृतस्वलक्षणधारणात्तत्प्राप्तानां चात्यन्तधारणे निर्वाणं पारमार्थिको धर्मः । गुणकल्पनथा तु प्रत्येकबुद्धबोधिसत्त्वसन्तानिको मार्गः । त्रीणि च पिटकानि धर्मो निर्वाणप्रापकत्वात् ॥ #<आर्याः शिष्यगुणाः संघस्तथैव परमार्थतः /># नवानामशैक्षाणामष्टादशानां च शैक्षाणां शिष्याणां सन्ताने यो मार्गः स पारमार्थिकः संघ इत्युच्यते । संवृत्या तु पृथग्जनकल्याणकभिक्षुसंघ इत्यपदिश्यते । ## एतान्यथोक्तलक्षणान् बुद्धधर्मसंधान् शरणं गच्छति 'यो याति शरणत्रयम्' इति ॥ (%%) किं स्वभावानि पुनः शरणगमनानि ? वाग्विज्ञप्तितत्समुत्थधर्मस्वभावानि ॥ कः पुनः शरणार्थः ? त्राणार्थः शरणार्थः । तदाश्रयेण सर्वदुःखात्यन्तविमोक्षात् । उक्तं हि भगवता- "बहवः शरणं यान्ति पर्वतांश्च वनानि च । आरामांश्चैत्यवृक्षांश्च मनुष्या भयतर्जिताः ॥ न चैतच्छरणं श्रेष्ठं नैतच्छरणमुत्तमम् । नैतच्छरणमागम्य सर्वदुःखात्प्रमुच्यते ॥ यस्तु बुद्धं च धर्मं च संघं च शरणं गतः । चत्वारि चार्यसत्यानि पश्यति प्रज्ञया यदा ॥ दुःखं दुःखसमुत्पादं दुःखस्य समतिक्रमम् । आर्यं cëÂÃægikaæ मार्गं क्षेमं निर्वाणगामिनम् ॥ एतद्धि शरणं श्रेष्ठमेतच्छरणमुत्तमम् । एतच्छरणमागम्य सर्वदुःखात्प्रमुच्यते ॥" इति । अत एव शरणगमनानि सर्वसंवरसमादानेषु द्वारभूतानि, दृष्टिसंपन्नस्य तेषां प्ररोहात् । किं पुनः कारणं काममिथ्याचारादेवोपासकस्य विरतिः शिक्षापदेषु व्यवस्थापिता न सर्वस्मादब्रह्मचर्यात् ? अन्येभ्यश्च प्रकृतिसावद्येभ्यो मृषावाद एव शिक्षापदेषु व्यवस्थाप्यते, न पारुष्यादि ? सर्वेभ्यश्च प्रतिपक्षपणसावद्येभ्यः मद्यपानादेव विरतिः शिक्षापदं व्यवस्थापितम् ? तदुच्यते- ## (%%) ## काममिथ्याचारो हि लोके ऽत्यर्थं गर्हितः । परेषां दारोपघातादापायिकत्वाच्च । न तथाब्रह्मचर्यम् । सुकरा च गृहस्थस्य काममिथ्याचारवि रतिः, दुष्करा त्वब्रह्मचर्यात् । आर्यश्चाकरणसंवरं काममिथ्याचारादेव जन्मान्तरितो ऽपि लभते न त्वब्रह्मचर्यात् । मृषावादो ऽपि भगवता पापिष्ठत्वाद्राहुलमुद्दिष्य परमेनादरेणोक्तः- "यस्य राहुल मृषावादे नास्ति लज्जा नास्ति कौकृत्यं नाहं तस्य किञ्चिदकरणीयं वदामि" इति । मद्यपाने ऽपि स्मृतिलोपो भवति, सर्वशिक्षापदक्षोभो भवतीत्यतः प्रतिक्षेपणसावद्यमपि सन्मद्यपानं कुशाग्रेणापि भगवता नाभ्यनुज्ञातम् ॥ इदमिदानीमुच्यताम् । य एते त्रयः प्रातिमोक्षध्यानानास्रवसंवराः किमेषां यत एको लभ्यते ततः शेषा अपीति ? ब्रूमः- ## (%%) प्रातिमोक्षसंवरः खलु सर्वेभ्यो मौलप्रयोगपृष्ठेभ्यो वर्तमानेभ्यः स्कन्धायतनधातुभ्यः सत्त्वाधिष्ठानप्रवत्तत्वात्, नातीतानागतेभ्यस्तेषामसत्त्वसंख्यातत्वाल्लभ्यते । 'द्विविधेभ्यो 'पि' सत्त्वासत्त्वाख्येभ्यः, प्रकृतिप्रतिक्षेपणसावद्येभ्यश्च । ## एतौ हि मौलेभ्य एव कर्मपथेभ्यो लभ्येते न प्रयोगपृष्ठेभ्यो नापि प्रज्ञप्तिसावद्येभ्यः, सर्वकालेभ्यश्च स्कन्धायतनधातुभ्यो लभ्येते ऽतीतानागतेभ्यो ऽपि । चतुष्कोटिका चात्र भवति । "सन्ति ते स्कन्धायतनधातवो येभ्यः प्रातिमोक्षसंवरो लभ्यते न ध्यानानास्रवसंवरौ" इति विस्तरः । प्रथमा कोटिः- प्रत्युत्पन्नेभ्यः सामन्तकपृष्ठेभ्यः प्रतिक्षेपणसावद्याच्च । द्वितीयाअतीतानागतेभ्यो मौलेभ्यः कर्मपथेभ्यः । तृतीया- प्रत्युत्पन्नेभ्यः मौलेभ्यः कर्मपथेभ्यः । चतुर्थी- अतीतानागतेभ्यः सामन्तकपृष्ठेभ्य इति ॥ किं पुनरिमौ संवरासंवरौ सर्वसत्त्वेभ्य एव लभ्येते ? सर्वाङ्गेभ्यः सर्वकारणैश्च ? अथास्ति कश्चिद्भेदः ? तत्र तावदवश्यं लभ्यते- ## सर्वसत्त्वेभ्यः खलु संवरो लभ्यते न केभ्यश्चित् । अङ्गेभ्यस्तु vibhëà कश्चित्सर्वेभ्यो लभ्यते भिक्षुसंवरः । कश्चिच्चतुर्भ्यः । ततो ऽन्यः । कर्मपथा हि संवराभ्याङ्गानि । कारणैरपि केनचित्पर्यायेण सर्वैः, केनचिदेकेन । (%%) कथं तावत्सर्वैर्यद्यलोभाद्वेषामोहाः कारणानीष्यन्ते ? कथमेकेन यदि मृदुमध्याधिमात्राणि चित्तानि कारणानीष्यन्ते ? पश्चिमेन पर्यायेण नियमोच्यते । अस्ति संवरस्थायो सर्वसत्त्वेषु संवृतो न सर्वाङ्गैर्न सर्वकारणैर्यो मृदुना चित्तेन मध्येनाधिमात्रेण वा उपासकोपवासश्रामणेरसंवरं समादत्ते । अस्ति सर्वसत्त्वेषु संवृतः सर्वाङ्गैश्च, न तु सर्वकारणैर्यो मृदुना चित्तेन मध्येनाधिमात्रेण वा भिक्षुसंवरं समादत्ते । अस्ति सर्वसत्त्वेषु सर्वाङ्गैः सर्वकारणैश्च यस्त्रिविधेन चित्तेन त्रीन्संवरान् समादत्ते । अस्ति सर्वसत्त्वेषु सर्वकारणैश्च न तु सर्वाङ्गैर्य उपासकोपवासश्रामणेरसवरान्मृदुमध्याधिमात्रैश्चित्तैः समादत्ते । यस्तु न सर्वसत्त्वेषु स्यादीदृशो नास्ति यस्मात्सर्वसत्त्वानुगतकल्याणाशये स्थितः संवरं प्रतिलभते नान्यथा, पापाशयस्यानुपरतत्वात् । पञ्चनियमान् कुर्वन् प्रातिमोक्षसंवरं लभते । सत्त्वाङ्गदेशकालसमयमियमाः- अमुष्मात्सत्त्वाद्विरमामीति सत्त्वनियमः । अमुष्मादङ्गादित्यङ्गनियमः । अमुष्मिन्देश इति देशनियमः । मासाद्यावदिति कालनियमः । अन्यत्र युद्धादिति समयनियमः । सुचरितमात्रं तु तत्स्यादेवं गृह्णतो न संवरः । कथमशक्येभ्यः संवरलाभः ? सर्वसत्त्वजीवितानुपघाताध्याशयेनाभ्युपगमात् । उक्तं यथा संवरो लभ्यते ॥ असंवरो ऽपि सर्वसत्त्वेभ्यः सर्वकर्मपथेभ्यश्च न तु सर्वकारणैः, युगपन्मृद्वादिचित्ताभावात् । के पुनरसांवरिकाः ? औरभ्रिकाः कौक्कुटिकाः सौकरिकाः शाकुन्तिका (%%) मात्सिका मृगलुब्धकाश्चौराः वध्यघातका बन्धनपालका नागबन्धाश्वपाका वागुरिकाश्च । राजानो दण्डनेतारो व्यावहारिकाश्च नीतिचलिता असावरिकाः । असंवरे भवाः, असंवरो वा एषां विद्यत इत्यसांवरिकाः ॥ उक्तमिदं येभ्यः असंवरो लभ्यते । कथं तु तल्लाभ इति नोक्तं तदा रभ्यते- ## द्वाभ्यां कारणाभ्यामसंवरो लभ्यते । क्रिययाभ्युपगमेन वा । क्रियया तत्कुलीनतत्कर्माभ्युपगमात् । अतत्कुलीनैर्वयमप्यनया जीविकया जीविष्याम इति । शेषाविज्ञप्तिलाभस्तु क्षेत्राङ्गविशेषादिति । क्षेत्रं वा तद्रूपं भवति यथारामादिप्रनानमात्रेणाविज्ञप्तिरुत्पद्यते । यथौपधिकेषु पुण्यक्रियावस्तुषु । आदरेण वा समादत्ते । बुद्धमवन्दित्वा न भोक्ष्य इति । मासार्धमासभक्तानि वा नित्यं करिष्यामीत्येवमादि । आदरेण वा तद्रूपेण क्रियामीहते कुशलामकुशलां वा यतो ऽस्या विज्ञप्तिरुत्पद्यते । उक्तमेतद्यथा संवरासंवराणां प्रतिलम्भः ॥ त्याग इदानीं वक्तव्यः । तत्र तावत्- ## (%%) kÃmÃptasyëÂaprakÃrasaævarasya पञ्चभिः कारणैस्त्यागः । शिक्षानिक्षेपणनिकायसभागत्यागोभयव्यञ्जनोत्पादकुशलसमुच्छेदेभ्यो niÓÃtyayenëÂamasya | तान्येतान्यभिसमस्य पञ्च भवन्ति । किं पुनः कारणमेभिस्त्यागो भवति ? समादानविरुद्धविज्ञप्त्युत्पादादाश्रयत्यागादाश्रयकोपनान्निदानच्छेदात्तावदेवाक्षेपाच्च । अन्ये पुनराहुः- चतुर्णां पतनीयानामन्यतमेन भिक्षुश्रामणेरसंवरत्यागः |" 'तन्न' इति, 'अयोगतः' | कः पुनरयोगः ? ## न ह्यवयवनाशादवयविविनाशो भवति । अवयविरूपश्च प्रातिमोक्षसंवरः । तस्यावयवक्षोभाच्छिद्रत्वं भवति मालिन्यं च । यथोक्तं भगवता- "दुःशीलो भवति पापधर्मा |" (%%) सूत्रविरोधादयुक्तमिति चेदत्रोपदिशन्ति- ## भगवतात्र "अभिक्षुर्भवति" इति शासनस्थित्यर्थं दुर्वृत्तविनेयावसादनार्थं चोक्तम् । यथा- "ईर्ष्यिको भवति मत्सरी शठो मायावी मिथ्यादृष्टिरित्येवमादिदोषयुक्तः कशम्बकजातीयः पापभिक्षुर्निर्वासयितव्यः |" न च चित्ताविदूषणादभिक्षुत्वं भवति विनेयशासनार्थतत्त्वविद्भिरित्युक्तम् । तद्वदत्रापि द्रष्टव्यमिति । तस्मात्पूर्वोक्तलक्षण एव भिक्षुर्न यथाह कोशकारः । (%%) ## अन्ये पुनर्ब्रूवते- सद्धर्मान्तर्धाने ऽपि संवरत्यागो भवति । तत्तु नैवम् । यस्मादपूर्वस्तदा नोत्पद्यते । उत्पन्नस्तु यथोक्तै रेव कारणैर्विनश्यति ॥ अथ ध्यानानास्रवसंवरयोस्त्यागः कथम् ? तदिदमपदिश्यते- ## सर्वमेव खलु ध्यानाप्तं कुशलं द्व्याभ्यां कारणाभ्यां त्यज्यते । उपपत्तित्तो वा भूमिसंचारादर्ध्वं वाधो वा । परिहाणितो वा । समापत्तेर्निकायसभागत्यागाच्चेति ॥ ## यथैव रूपाप्तं कुशलं भूमिसंचारहानिभ्यां त्यज्यते तथैवारूप्याप्तम् । आर्यं तु कुशलं त्रिभिः कारणस्त्यज्यते । फलप्राप्तितः पूर्वको मार्गस्त्यज्यते । (%%) अक्षोत्तापनेन मृद्विन्द्रियमार्गः । परिहाणित उत्तरो मार्गः । फलं फलविशिष्टो वा । एवं तावत्संवरस्त्यज्यते । ## त्रिभिः कारणैरसंवरच्छेदः । संवरप्राप्तितः । यदि संवरं समापद्यते ध्यानसंवरं वा प्रतिलभते हेतुप्रत्ययबलेनसमाधिलाभात्तेनासंवरस्त्याज्यते । प्रतिद्वन्द्वबलीयस्त्वात् । मरणेन चाश्रयत्यागात् । द्विव्यञ्जनोत्पादेन चाश्रयविकोपनात् । शस्त्रजलत्यागे ऽप्यकरणाशयतः संवरमन्तरेणासंवरच्छेदो नास्ति । निदानपरिवर्जनेन प्रवृद्धरोगानिवृत्तिवत् ॥ अथ संवरासंवरविनिर्मुक्ता कथमविज्ञप्तिस्त्यज्यते ? तदुच्यते- ## येन खल्वसौ प्रसादक्लेशवेगेनाविज्ञप्तिराक्षिप्ता तस्य विच्छेदात्सापि विच्छिद्यते, कुम्भकारचक्रगतिवत् । समादानत्यागादपि विच्छिद्यते । क्रियाविच्छेदादपि विच्छिद्यते । चैत्यविहारक्षेत्रादेरप्यर्थस्य विच्छेदाद्विच्छिद्यते । आयुषो ऽपि कुशलमूलानामपि विच्छेदाद्विच्छिद्यते । ## कामावचरं पुनः कुशलमरूपस्वभावं द्वाभ्यां कारणाभ्यां त्यज्यते । कुशलमूलसमुच्छेदात्, रूपारूप्यधातूपपत्तितश्च । ## (%%) क्लिष्टं त्वरूपस्वभावं सर्वमेव प्रतिपक्षोदयाद्विहीयते । यस्योपक्लेशप्रकारस्य यः प्रहाणमार्गः, तेनासौ सपरिवारः परित्यज्यते । नान्यथा ॥ अथ केषां सत्त्वानामसंवरो भवति केषां संवरः ? तदपदिश्यते- ## कामेषु खलु सर्वशण्ढपण्डकादीनि हित्वा कुरूंश्च हित्वा । देवानामपि संवरः । इत्यतो गतिद्वये संवरासंवरौ विद्येते । नान्यत्रेति ॥ कर्माधिकारादिदानीं सू त्रोक्तोद्दिष्टानां कर्मणां निर्देशं करिष्यामः । उक्तं हि सूत्रे- "त्रीणि कर्माणि कुशलमकुशलमव्याकृतं च |" तेषां लक्षणमिदमुच्यते- ## यत्खल्विष्टविपाकं निर्वाणप्रापकं च दुःखपरित्राणात्, तत्कालमत्यन्तं वा, तत्कुशलम् । निरुक्तिरपीयम् । निरवद्यदेवमनुष्यस्त्रीरूपनिर्वर्तनाच्छिक्षितचित्रकररूपनिर्वर्तनवत् । कुशलमिव कुशलमौपमिको ऽयं शब्दनिवेशः । तद्यथा शिक्षितः पुरुषः कुशानक्षतहस्तो लुनाति स कुशल इति निरुच्यते, तद्वदन्यामपि क्रियामविकृतां संपादयन् कुशल (%%) इत्युच्यते । 'विपर्ययेणाकुशलम्' उष्ट्रोलूकादिवत् । 'अव्याकृतमतो 'न्यथा' उभयविपाकानिर्वर्तनात् ॥ अन्यान्यपि त्रीणि कर्माण्युक्तानि । पुण्यमपुण्यमानेज्यं च । तत्र तावत् ## कामावचरं हि कुशलं कर्म पुण्यमकुशलमपुण्यमित्युच्यते । ऊर्ध्वभूमिकमानेज्यम् |' तदूर्ध्वं धातुद्वये शुभं कर्मानेज्यमित्युच्यते । कस्मात्पुनरेतदानेज्यमित्युक्तम् ? 'विपाकं प्रत्यनेजनात् |' कामावचरं हि कर्म विपाकं (%%) प्रति कम्पते लवणोपमसूत्रण्यायेन । कथम् ? अव्यवस्थानात् । अन्यगतिकमपि ह्यन्यस्यां गतौ विपच्यते । तदन्यदेवनैकायिकं चान्यत्र देवनिकाये । यदेव हि प्रमाणबलवर्णसुखभोगादिसंवर्तनीयं कर्म देवेषु विपच्येत तदेव कदाचिदन्यप्रत्ययवशान्मनुष्यतिर्यक्प्रेतेषु विपच्यते । कर्मजातिचोदनेयं भगवतो विवक्षिता न द्रव्यचोदनेति । अत्राह । ननु च त्रीणि ध्यानानि सेञ्जितान्युक्तानि भगवता- "यदत्र वितर्कितं विचारितमिदमत्रार्या इञ्जितमित्याहुः" इत्येवमादि ? समाध्यपक्षालांस्तेषां सन्धायैवमुक्तम् । आनेज्यान्यपि तु तान्युक्तान्यानेज्यसूत्रे, आनेज्यसंप्रेयगामिनीं प्रतिपदमारभ्य ॥ (%%) पुनरन्यानि त्रीणि कर्माण्युक्तानि- "सुखवेदनीयं दुःखवेदनीयं, अदुःखासुखवेदनीयं च |" तत्र ## तत्र शुभं कर्म यावत्तृतीये ध्याने सुखवेद्यमित्युच्यते । एतावती खलु भूमिः सुखाया वेदनायाः । तदेव चतुर्थध्यानात्प्रभृत्युपेक्षावेदनीयमित्युच्यते । अकुशलं तु कर्म दुःखवेदनीयमित्युच्यते । किं पुनर्वेदनैव विपाकः ? नेत्याह । प्राधानिको ऽयं र्निर्देशः । सचतुस्कन्धसम्भारं हि सुखमभिप्रेतम् । दार्ष्टान्तिकानां तु सुखैव वेदना विपाकः चेतनैव च कर्म । आभिधार्मिकानां तु पञ्चस्कन्धो विपाकहेतुः पञ्चस्कन्धाश्च विपाक इति । कथं पुनरवेदनास्वभावं कर्म सुखवेदनीयमित्युच्यते ? सुखाया वेदनाया हितं सुखवेदनीयम् । सुखास्या वेदनीयो विपाक इति वा । किं पुनरदुःखासुखा वेदना चतुर्थध्यानादधो न विद्यते ? न खलु न विद्यते । किं तर्हि? ## (%%) अदुःखासुखवेदनीयं खलु कर्म चतुर्थध्यानादधो ऽप्यस्ति तृतीये द्वितीये प्रथमे च ध्याने । परिनिर्वृते उपेक्षायां च स्थितः परिनिर्वाति । किञ्च, 'युगपत् त्रिविपाकेष्टेः |' उक्तं हि- "स्यात् त्रयाणां कर्मणामपूर्वाचरमो विपाको विपच्येत । स्यात्सुखवेदनीयस्य रूपं, दुःखवेदनीयस्य चित्तचैतसिका धर्माः, अदुःखासुखवेदनीयस्य चित्तविप्रयुक्ताः" इति । अतो ऽप्यस्त्यधस्ताददुःखासुखवेदनीयं कर्म । किञ्च, 'ध्यानान्तरविपाकतः |' नहि ध्यानान्तरे उपेक्षामन्तरेण विपाको ऽन्या वेदना विपच्यते । तत्र सुखदुःखयोरभावात् ॥ ## (%%) तदेतत्कर्म समासतो द्विविधं, नियतवेदनीयमनियतवेदनीयं च । तत्र नियतवेदनीयं त्रिविधम् । दृष्टधर्मवेदनीयमुपपद्यवेदनीयमपरपर्यायवेदनीयं च- इत्येतत् त्रिविधं कर्म नियतवेदनीयम् । चतुर्थमनियतवेदनीयम् । तत्र दृष्टधर्मवेदनीयं यत्रैव जन्मनि कृतं तत्रैव विपच्यते । उपपद्यवेदनीयं यद् द्वितीये जन्मनि । अपरपर्यायवेदनीयं तस्मात्परेण । अतः पुनश्चतुर्विधात्कर्मणः कतमेन जन्माक्षिप्यते? ## न खलु दृष्टधर्मवेदनीयेन कर्मणा निकायसभाग आक्षिप्यते ॥ अथ कस्मिन्धातौ कस्यां वां गतौ कतिविधं कर्माक्षिप्यते ? ## सर्वेषु खलु त्रिषु धातुषु सर्वासु च पञ्चसु गतिषु चतुर्णामपि कर्मणामाक्षेपः कुशलानामकुशलानां च । नरकान्वर्जयित्वा । नरकेषु हि दृष्टधर्मवेदनीयं कुशलं नाक्षिप्यते । तत्रेष्टविपाकाभावादन्यत् त्रिविधमाक्षिप्यते । किञ्च, (%%) ## यतः खलु भूमेर्विरक्तः पृथग्जनः स च स्थिरो भवत्यपरिहाणधर्मा स तत्रोपपद्यवेद्यं कर्म नाक्षिपति । त्रिविधमन्यत्करोति । आर्यपुद्गलस्तु वीतरागो न च परिहाणधर्मा तत्रोपपद्यवेद्यमपरपर्यायवेदनीयं च कर्म न करोति । न ह्यसौ भव्यः पुनरधरिमं भूमिमायातुम् । अनियतं तु कुर्याद् दृष्टधर्मवेदनीयं यत्रोपपन्नः कामधातौ भवाग्रे च । परिहाणधर्मापि त्वार्यः कामधातौ वीतरागः, भवाग्राद्वा, तयोरुपपद्यापरपर्यायवेदनीयं कर्माभव्यः कर्तुम् । किं कारणम् ? फलाद्ध्यसौ परिहीणो भवति । न चास्ति फलपरिहीणस्य कालक्रियेति । अथ किमन्तराभविकः कर्माक्षिपति नाक्षिपति ? आक्षिपतीत्याह । (%%) तत्र कामावचरो ऽन्तराभवः द्वाविंशतिविधं कर्माक्षिपति । पञ्च गर्भावस्थाः कललार्बुदघनपेशीप्रशाखावस्थाः । पञ्च जातावस्थाः । बाल्यकौमारयुवमध्यमस्थविरावस्थाः । ता एता नियतानियतभेदेन विंशतिराक्षिप्यन्ते, एकनिकायत्वात् । अत एवान्तराभववेदनीयं कर्म नोक्तम् । उपपद्यवेदनीयेनैव तस्याक्षेपात् ॥ कीदृशं पुनः कर्म नियतं भवत्यनियतं वा ? ## यदि कर्म रौद्रेण तीव्रक्लेशानुगतेन चित्तेन कृतं भवति, यच्च घनश्रद्धासलिलाभ्युक्षितेन क्रियते, यच्च मृद्वप्यभीक्ष्णं निषेव्यते, यच्च किञ्चिद्गुणवति क्षेत्रे क्रियते शुभमशुभं वा फलं तस्य कर्मणो नियम्यते ॥ अथ दृष्टधर्मवेदनीयं कर्म कीदृशमित्युच्यते- ## तत्र क्षेत्रविशेषाद्यथा द(?) क्षजातकादिषु । आशयविशेषाद्यथा बकलात(?) स्योक्षनिर्मोचनादिषु । (%%) कीदृशे पुनस्तत् क्षेत्रे विशिष्टं भवति यत्र दृष्टे धर्मे विपाको विपच्यते ? बुद्धप्रमुखस्तावद्भिक्षुसंघो । 'निरोधव्युत्थितादौ च सद्यः कालफलक्रिया |' पञ्चसु च पुद्गलेषु कृतं निरोधसमापत्त्य रणामैत्रीदर्शनमार्गादर्हत्फलाद्व्युत्थितेषु कारापकारा दृष्टधर्मवेदनीयफला भवन्ति । निरोधसमापत्तेः खलु व्युत्थितः परां शान्तिं लभते । निर्वाणसदृशधर्मानुभवनात् । अरणाव्युत्थितस्याप्यप्रमाणसत्त्वहिताध्याशयप्रवृत्ता सन्ततिर्वर्तते । एवं मैत्रीव्युत्थितस्य । स्त्रौतआपन्नस्यापि निर्मलज्ञानलाभात् । अर्हतो ऽपि सर्वक्लेशप्रहाणान्निर्मला वर्तन्ते ॥ नियतविपाकस्य च कर्मणः शुभाशुभस्य या भूमिस्तदत्यन्तवैराग्यात्तत्कर्म दृष्टे धर्मे विपच्यत इत्यतः ## दृष्टधर्मवेदनीयं संगृहीतं भवति । कीदृशं पुनरेतत्कर्म ? ## तच्चैतत्कर्म विपाकनियतं द्रष्टव्यम् । ## दृष्टे धर्मे खलु तस्य विपाको विपच्यते । कतरत्पुनरेतत् ? ## नाक्षेपकमिति ॥ विपाकः खलु वेदनाप्रधान इत्यत इदं विचार्यते । स्यात्कर्मणश्चैतसिक्येव वेदना विपाको न कायिकी ? स्यात्कायिक्येव न चैतसिकी स्यादित्याह- (%%) ## कुशलं खल्वविचारं कर्म ध्यानान्तरात्प्रभृति यावद्भवाग्रम् । तस्याविचारस्य कुशलस्य कर्मणश्चैतसिक्येव वेदना विपाकः । कस्मान्न कायिकी ? तस्याः अवश्यं सवितर्कविचारत्वात् । कायिक्येव त्वशुभस्य दुःखवेदनायस्य कायिक्येव वेदना विपाकः । कस्मान्न चैतसिकी ? चैतसिकं हि दौर्मनस्यं न विपाकः । यत्तर्हि कर्मवशात्सत्त्वानां चित्तक्षेपः तत्संप्रयुक्ता वेदना कथं न विपाकः ? न हि तत्र चित्तं कर्मणो विपाकः । किं तर्हि ? यो महाभूतातां प्रकोपः स विपाकः । ततस्तज्जातं चित्तं विपाकशब्देनोपचर्यते ॥ पुनश्चतुर्विधं कर्मोक्तम्- "अस्ति कर्म कृष्णं कृष्णविपाकम् । अस्ति शुक्लं शुक्लविपाकम् । अस्ति कर्म कृष्णशुक्लं कृष्णशुक्लविपाकम् । अस्त्यकृष्णमशुक्लमविपाकं कर्म कर्मक्षयाय संवर्तते' इति । तत्र (%%) ## अशुभं खलु कर्म एकान्तेन कृष्णं क्लिष्टत्वात् । कृष्णविपाकं चामनोज्ञविपाकत्वात् । रूपाप्तन्तु शुभमेकान्तेन शुक्लम्, अकुशलेनाव्यवकीर्णत्वात् । शुक्लविपाकं च मनोज्ञविपाकत्वात् । आरूप्याप्तं कस्मान्नोच्यते ? यत्र हि द्विविधो ऽस्ति विपाकः- अन्तराभविकश्चोपपत्तिभविकश्च; त्रिविधस्य च कायवाङ्मनस्कर्मणस्तत्रैवोक्तमिति । "कामाप्तं शुक्लं कुष्णशुक्लमकुशलव्यवकीर्णत्वात्, कृष्णशुक्लविपाकं व्यवकीर्णविपाकत्वात् |" सन्तानत एतद्व्यवस्थापितं न स्वभावतो न ह्येवंजातीयकमेवं कर्मास्ति विपाको वा यत्कृष्णं च स्याच्छुक्लं च, अन्योन्यविरोधात् । ननु चैवमकुशलस्यापि कर्मणः कुशलव्यवकीर्णत्वात्कृष्णशुक्लत्वं प्राप्नोति ? नावश्यमकुशलं कुशलेन व्यवकीर्यते । कामधातौ त्वस्य बलवत्वात्कुशलन्तु व्यवकीर्यते दुर्बलत्वादिति । अनास्रवं कर्मैषां त्रयाणां कर्मणां क्षयाय प्रहाणाय संवर्तते । तद्ध्यकृष्णमक्लिष्टत्वादशुक्लं विपाकशुक्लताभावात् । आभिप्रायिको ऽप्येष शुक्लशब्दः । उक्तं तु भगवता महत्यां शून्यतायामशैक्षधर्मानारभ्य- (%%) "इमे ते आनन्द, धर्मा एकान्तशुक्ला एकान्तानवद्याः" इति । शास्त्रे च- "शुक्लधर्माः कतमे ? कुशला धर्मा अनिवृताव्याकृताश्च |" इति । अविपाकं धात्वपतितत्वात् प्रवृत्तिविरोधाच्च । किं पुनः सर्वमनास्रवं कर्म सर्वस्यास्य त्रिविधस्य कर्मणः क्षयाय संवर्तते ? नेत्युच्यते । किं तर्हि ? ## ## तत्र दर्शनमार्गे तावच्चतसृषु धर्मज्ञानक्षान्तिषु कामवैराग्ये cëÂÃsvÃnantaryamÃrge«u या चेतना द्वादशप्रकारा सा कृष्णस्य कर्मणः प्रहाणकारी । कामवैराग्यानन्तर्यमार्गेणावसेया चेतना सा कृष्णशुक्लकर्मक्षयकारी । ध्याने ध्याने त्वानन्तर्यमार्गे पश्चिमे या चेतना चतुर्विधा सा शुक्लकर्मापहन्त्री । किं पुनः कारणमन्त्येनैवानन्तर्यमार्गेण कुशलस्य कर्मणः प्रहाणं नान्येन ? न हि तस्य स्वभावप्रहाणं प्रहीणस्यापि संमुखीभावात् । किं तर्हि ? तदालम्बनक्लेशप्रहाणात् । अतो यावदेको ऽपि तदालम्बनः क्लेशप्रकारो (%%) 'स्ति तावदस्य प्रहाणं नोपलभ्यते । तच्चैतदसत् । प्रहीणं हि तत्, न तु विहीनम् । अतः समुदाचरतीति । गतमेतत् ॥ सूत्र उक्तम्- "त्रीणि दुश्चरितानि । कायदुश्चरितं वाङ्मनोदुश्चरितम् । एवं सुचरितानि" इति । तेषां कः स्वभावः ? तत्र तावत्- ## सर्वमिति ससामन्तकमौलपृष्ठमित्यर्थः । ## सर्वमेवाकुशलं कायकर्म कायदुश्चरितम् । एवं वाङ्मनोदुश्चरितम् । अकर्मस्वभावान्यपि त्वभिध्यादीनि मनोदुश्चरितस्वभावानि । "अभिध्यादय एव कर्मस्वभावानि" इति स्थितिभागीयाः । तच्च न, कर्मक्लेशैकत्वदोषात् । स्थितिभागीया नाम शाक्याः स्व(श्व?) लांगूलिकद्वितीयनामानः । ते खल्वभिध्यादीनि मनस्कर्मस्वभावानीच्छन्ति । तेषां (%%) कर्मक्लेशैकत्वसङ्करः प्राप्नोति । कोशकारः- "को ऽत्र दोषः" ? यदि कश्चित्क्लेशः कर्मापि स्याद्वायसः सारसः स्यात् । कर्मक्लेशानां चात्यन्तस्वभावप्रभावक्रियाफलभेदभिन्नानामेकत्वपरिकल्पैः सांख्यीयादिदर्शनमभ्युपगतं स्यात् । 'अपि' शब्दात्पुनरत्र सूत्रोक्तास्त्रयो वङ्कास्त्रयो दोषास्त्रयः कषाया आकृष्यन्ते । तेषां पुनरिदं लक्षणं यथाक्रमेण । शाठ्यजं कायकर्म कायवङ्क (%%) इत्युच्यते । कुटिलान्वयत्वात् । एवं शाठ्यजं वाङ्मनस्कर्म वाङ्मनोवङ्क इत्युच्यते । द्वेषजाः पुनस्त एव त्रयो दोषा इत्याख्यायन्ते, चित्तप्रदोषान्वयत्वात् । रागजं पुनः कायकर्म कायकषाय इत्युक्तं रञ्जनात्मकत्वात् । एवं वाङ्मनःकषायौ द्रष्टव्यौ । तानि पुनः कुशलानि कायवाङ्मनस्कर्माणि त्रीणि सुचरितानि बोद्धव्यानि । एतान्येव त्रीणि शौचेयान्युक्तानि । अशैक्षसन्ताने त्रीणि मौनेयान्युच्यन्ते । तत्र कायसुचरितं कायमौनेयं वाक्सुचरितं वाङ्मौनेयं मन एव तु मिथ्यासंकल्पोपरमान्मुनिरित्याख्यायते । तदुपरमाद्धि कायवाग्जल्पोपरमो भवति । मुनेरिदं मौनेयमिति निरुक्तिः । (%%) कस्मात्पुनरर्हत एव मौनेयानि ? तस्य परमार्थमुनित्वात् । स खलु सर्वक्लेशजल्पोपरमान्मुनिरित्युच्यते । एषा पुनर्मौनेयशौचेयदेशना मिथ्यामौनशौचाभियुक्तानधिकृत्यदेशितेति तदेतत्सह मौनेयशौचेयर्निर्दिष्यते ॥ #<शुभं तत्सानभिध्यादि प्रोक्तं सुचरितत्रयम् । द्वयंमौलमदः कर्म मार्गा दश शुभाशुभाः ॥ अभिध्-d_189 //># द्वयं पुनरेतत्सुचरितदुश्चरिताख्यं यन्मौलं ते दश शुभाश्चाशुभाश्च कर्मपथा भवन्ति प्रयोगपृष्ठवर्ज्याः । तत्र कायसुचरितस्य प्रदेशः पृयोगपृष्ठाख्यो मद्यादिविरतिदानेज्यादिकः । वाक्सुचरितस्य प्रियवचनादिकः । मनःसुचरितस्य शुभा चेतना । कायदुश्चरितस्यापि परेषां जीवितभोगदारापहारप्रयोगपृष्ठाख्यः । वाग्दुश्चरितस्याप्यप्रियवचनाद्याख्यः । मनोदुश्चरितस्याप्यकुशलं मनस्कर्मै..................स्तेषां नात्यौदारिकत्वात् । यस्तु प्राणातिपातादत्तादानकाममिथ्याचारविरत्याख्यो मौलः स कुशलः कर्मपथः, तस्यौदारिकत्वेन महानुशंसतमफलत्वात् । यस्तु परेषां जीवितभोगपरदारापहारकायपरिस्पन्दः स मौलः स चाकुशलः कर्मपथः । एवं यथासंभवमन्येषां द्रष्टव्यमिति ॥ अभिधर्मदीपे vibhëÃprabhÃyÃæ वृत्तौ चतुर्थाध्यायस्य द्वितीयः पादः । (%%) चतुर्थाध्याये तृतीयपादः । इदमिदानीं वक्तव्यम् । ये एते दशकर्मपथा एषां कति विज्ञप्तिस्वभावाः कत्यविज्ञप्तिस्वभावाः कत्युभयस्वभावाः ? तत्राकुशलानां तावत्- ## तत्र प्राणातिपातादत्तादानमृषावादपैशून्यपारुष्यसंभिन्नप्रलापाः । एते नावश्यं विज्ञप्तिस्वभावाः । परेण कारयतो मौलीविज्ञप्त्यभावात् । काममिथ्याचारस्तु नित्यं द्व्यात्मकः, तस्य परेणाशक्यत्वात् । ते ऽपि 'ष कृताः' यदा स्वयमेव प्राणातिपातादीन् ष कर्मपथान् करोति तदा द्व्यात्मानो भवन्ति । विज्ञप्त्यविज्ञप्तिस्वभावत्वात् । कुशलानां पुनः #<शुभाः सप्त द्विधा ज्ञेया एकधैते समाहिताः ॥ अभिध्-d_190 //># सप्त खलु रूपिणः कुशलाः कर्मपथाः द्विधा भवन्ति । विज्ञप्त्यधीनत्वात् समाहितशीलस्य । ध्यानानास्रवसंवरसंगृहीतास्त्वविज्ञप्तिस्वभावा एव । समाहितस्य विज्ञप्त्यभावात् । ## (%%) सामन्तकः खलु यदा तीव्रेण पर्यवस्थानेन प्रयोगमारभते, प्रसादेन वा घनरसेन तदा द्विस्वभावा । यदा मृदुना तदा विज्ञप्तिरेव । विपर्ययेण तु पृष्ठेष्ववश्यमविज्ञप्तिः । यदि पुनः कर्मपथं कृत्वा पुनस्तत्रवानुचेष्टते स्याद्विज्ञप्तिरपीति । तीव्रेण तु प्रहारेण जीविताद्व्यपरोपयति । तत्र या विज्ञप्तिस्तत्क्षणिका चाविज्ञप्तिः स मौलः कर्मपथः । द्वाभ्यां हि कारणाभ्यां प्राणातिपातावद्येन स्पृश्यते । प्रयोगतः फलपरिपूरितश्च । तत ऊर्ध्वमविज्ञप्तिक्षणाः पृष्ठीभवन्ति । यावद्धतं पशुं कृष्णाति शोधयति विक्रीणाति पचति खादति कीर्तयति । यदि तावदस्य विज्ञप्तिक्षणा अपि पृष्ठं भवन्ति । एवमन्येष्वपि यथासंभवं योज्यम् । अभिध्यादीनां नास्ति प्रयोगो न पृष्ठं संमुखीभावमात्रादेव कर्मपथाः । सूत्रे भगवतोक्तम्- "प्राणातिपातो भिक्षवस्त्रिविधः । लोभजो द्वेषज मोहजः, यावन्मिथ्यादृष्टिः" इति । तत्रैषां कर्मपथानां केषाञ्चिल्लोभेन निष्ठा, केषाञ्चिद् द्वेषेण, केषाञ्चिन्मोहेन । सर्वेषामपि ## (%%) प्रयोगस्तेषामकुशलमूलत्रयाज्जातः । तत्र लोभजः प्राणातिपातस्तच्छरीरावयवार्थं मृगलुब्धानामौरभ्रिकमात्सिकशाकुन्तकादीनां च । द्वेषजो यथा वैरनिर्यातनार्थम् । मोहजो याज्ञिकानां धर्मबुद्ध्या राज्ञां च धर्मपाठकप्रामाण्याद्धिंसताम् । पारसीकादीनां च धर्मबुद्ध्या मातरं पितरमभिघ्नताम् । लोभजमदत्तादानं यस्तेनार्थी तद्धरति । द्वेषजं वैरनिर्यातनार्थम् । मोहजं यथा राज्ञां धर्मपाठकप्रामाण्याद् दृष्टनिग्रहार्थम् । यथा च दुष्टब्राह्मणा आहुः- "सर्वमिदं प्रजापतिना ब्राह्मणेभ्यो दत्तं ब्राह्मणानां दौर्बल्याद्वृषलाः परिभुञ्जन्ते । तस्मादपहरन् ब्राह्मणः स्वमादत्ते स्वमेव तु कोष्ठं वस्ते स्वं ददाति" इति । लोभजः काममिथ्याचारः परदारादिषु तत्संरागादब्रह्मचर्यम् । द्वेषजो वैरनिर्यातनार्थम् । मोहजो यथा पारसीकानां मात्रादिगमनम् । गोसवे च यज्ञे "उपहा उअदकं चूषयति, तृणानि च्छिनत्ति, उपैति मातरमुपस्वसारमुपसगोत्रामिति |" मृषावादादयो लोभजा द्वेषजाश्च यथा पूर्वमुक्तम् । मोहजो मृषावादो यथाह- "न नर्मयुक्तमनृतं हिनस्ति न स्त्रीषु राजन्न विवाहकाले । (%%) प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि ॥" इति । पैशून्यादयस्तु मिथ्यादृष्टिप्रवर्तिता मोहजा यश्च वेदाद्यसच्छास्त्रप्रलापः । ## अभिध्यादयस्तु लोभादनन्तरसंभूतत्वात् त्रिमूलजाः । उक्ताः अकुशलाः कर्मपथाः । ## कुशलानां तु प्रयोगः पृष्ठं च त्रिमूलोत्थम् । तेषां कुशलचित्तसमुत्थितत्वात्, तत्र च तद्भावात् । केन पुनरेषां कर्मपथानां समाप्तिर्भवति ? तदिदमपदिश्यते- ## प्राणातिपातपारुष्यव्यापादानां खलु द्वेषेण निष्ठा भवति । परित्यागपरुषचित्तसंमुखीभावात् ॥ ## (%%) अदत्तादानपरस्त्रीगमनाभिध्यानां लोभेन निष्ठा । ## मिथ्यादृष्टेः खलु मोहेन समाप्तिर्भवति । adhimÃtramƬhÃbhihitÃæ निष्ठापयति । ## के पुनरन्ये ? मृषावादपैशुन्यसंभिन्नप्रलापाः । तेषां त्रिभिरपि निष्ठा लोभेन द्वेषेण मोहेन वा ॥ अथैषां चतुर्णां काण्डानां किमधिष्ठानम् ? तदुच्यते- ## तत्र सत्त्वाधिष्ठाना वधादयः । भोगाधिष्ठानाः परस्त्रीगमनादयः । नामरूपाधिष्ठाना मिथ्यादृष्टिः । नामकायाधिष्ठाना मृषावादादयः ॥ कथं पुनः प्राणातिपातं स्वयं कुर्वतः कर्मपथो भवति कथं यावन्मिथ्यादृष्टिरिति ? लक्षणं कर्मपथानां वक्तव्यम् । तदारभ्यते- ## यदि खलु हनिष्यामि हन्म्येनमिति संचिन्त्याभ्रान्तचित्तः परं जीविताद्व्यपरोपयति, (%%) एवं प्राणातिपातो भवति । प्राणो वा वायुः कायचित्ताश्रितो वर्तते । तमतिपातयतीति प्राणातिपातः । न, अनुपपत्तेः । विनाशानुषक्ता खलु संस्काराः प्रतिक्षणविनश्वराश्चाभ्युपगम्यन्ते । तेषामित्थंभूतानां स्थितिशक्तिक्रियाभावे सत्यनागतानां च तुल्यातुल्यजातीयानां निरात्मकत्वाविशेषे केन हन्त्रा किमापद्यते ? अत्र सौत्रान्तिकाः परिहारमाहुः- "न । प्रदीपनिर्वापनघण्टशब्दनिरोधवत्तत्सिद्धेः |" न, समानत्वात् । अयं त्वत्र परिहारः- हन्तुर्हेतुसामर्थ्योपघातकरणे सत्यनागतसंस्कारशक्तिक्रियाधानविधानविघ्नकरणात् प्राणातिपातोपपत्तिः । कस्य पुनस्तज्जीवितं यस्तेन वियोज्यते, ते वा प्राणा इति ? प्रसिद्धस्य (%%) पुद्गलस्य यो ऽसावेवं नामैवं गोत्र इति विस्तरः । अबुद्धिपूर्वादपि प्राणिवधात्कर्तुरधर्मो भवति यथाग्निस्पर्शाद्दाह इति नग्नाटाः । तेषां परदारदर्शनस्पर्शने ऽप्येष प्रसंगः । तुष्टरुष्टनग्नाटवाह्लीकनिर्ग्रन्थशिरोलुञ्चने च । (%%) बुद्धिपूर्वात्प्राणिवधाद्धर्मो ऽपि भवतीति याज्ञिकाः । कथम् विषभक्षणवत् । तद्यथा किञ्चिद्विषभक्षणं मन्त्रपूर्वं हिताय भवति । किञ्चिदहिताय यदमन्त्रपूर्वं तद्वदिति । न । गलाम्रेडनशस्त्रनिपातमन्तरेण मन्त्रमात्रकेन पशुवधसामर्थ्यादर्शनात् । पिष्टमयच्छागा हुतिमात्रेण पशुवधादियज्ञधर्मोत्पत्त्यसामर्थ्याच्च । किञ्च, विषस्य मारणजीवितशक्तिद्वयसामर्थ्यदर्शनात् । तत्र मन्त्रपूर्वकं किञ्चिज्जीवयति किञ्चिद्दुर्गतारिष्टेषु न जीवयति । अमन्त्रपूर्वकमपि किञ्चीज्जीवयति किञ्चिन्न जीवयति । भुक्तविषस्यापेक्षिकत्वात् । किञ्च, शबरादिमन्त्राणां विषमारणाशक्त्युपघाते ऽपि पापप्रणाशनशक्त्यदर्शनात् । किञ्च, हिंसाहिंसयोर्धर्माधर्मस्वालक्षण्यापरित्यागभूतत्वात् । जुहोत्यादिक्रियाव्यङ्ग्यो (%%) धर्मः इति चेत् । न । तद्रूपासिद्धत्वात्, अभिव्यक्त्यनुपपत्तेश्च । क्रियामात्रमपूर्वमिति चेत् । न । क्रियाया नित्यत्वानुपपत्तेर्निरुक्त्यनुपपत्तेश्च ॥ ## अभ्रान्त्येति वर्तते । यदि बलचौर्यबुद्ध्या परद्रव्यं स्वीकरोति ॥ ## अगम्यगमनं खल्वपि काममिथ्याचारः । स च बहुप्रकारविकल्पो भवति । अगम्यां गच्छति मातरं वा दुहितरं वा परपरिगृहीतां वा स्वामप्यनङ्गे गच्छत्यदेशे च । नियमस्थां वा । अभ्रान्त्येत्युक्तम् । ## वक्तृश्रोतृबुद्ध्यपेक्षया खलु मृषावादो भवति । यदि वक्तार्थानामभिज्ञो भवति स तं विगोप्य द्रोहबुद्ध्यान्यथा ब्रूते । श्रोता च तथैवावगच्छति । तदास्य मृषावादः कमपथो भवति ॥ (%%) ये खल्विमे माहकीमातृसूत्रा दिष्वष्टावनार्या व्यवहाराः प्रोक्ताः, अष्टौ चार्याः- "अदृष्टे दृष्टवादितानार्यो व्यवहारः । अश्रुते, अमते, अविज्ञाते, श्रुतमतविज्ञातवादितानार्यो व्यवहारः । दृष्टश्रुतमतविज्ञाते चादृष्टादिवादितानार्यो व्यवहारः । विपर्ययेण त्वष्टावेवार्या व्यवहाराः |" तेषां पुनरिदं लक्षणं व्याख्यायते- ## (%%) यत्खलु चक्षुषालोचितं चक्षुर्विज्ञानमनोविज्ञानाभ्यां चानुभूतं तद्दृष्टमित्युच्यते । यच्छ्रोत्रेण श्रोत्रमनोविज्ञानाभ्यां चानुभूतं तच्छ्रुतम् । यत् त्रिभिर्घ्राणजिह्वाकायैस्तद्विज्ञानमनोविज्ञानैश्चानुभूतं तन्मतमित्युच्यते । तेषां प्राप्यविषयग्राहित्वात्, कबडिंकाराहारविषयत्वाच्च । तत्रेष्टपर्यायवाची मतशब्दः । यत्पुनर्मनोविज्ञानेनानुभूतं तद्विज्ञातं तदध्यवसाये निश्चयपरिसमाप्तेः । गतमेतत् । प्रकृतमेवानुवर्तताम् ॥ यः कायेनान्यथात्वं प्रापयेत्, स्यान्मृषावादः ? स्यात् । तदपदिश्यते- स्यान्न कायेन पराक्रमेत प्राणातिपातावद्येन च स्पृश्येत । स्याद्वाचा पराक्रमेत स्यान्न वाचा पराक्रमेत मृषावादावद्येन च स्पृश्येत । स्यात्कायेन पराक्रमेत, स्यान्न कायेन वाचा पराक्रमेत, उभयावद्येन च स्पृश्येत । स्यादृषीणां मनःप्रदोषेण प्रोषधनिदर्शनं चात्र इति । (%%) कथं पुनर्विज्ञप्त्या विना तत्राविज्ञप्तिः कामावचरी कर्मपथो योक्ष्यते । सति हि चित्तपरिस्पन्दे महाभूततज्जकायपरिस्पन्दो ऽवश्यं भावीति कर्तव्यो ऽत्र यत्नः । उक्तो मृषावादः ॥ ## यत्खलु क्लिष्टचित्तस्य परभेदाय वचनमभ्रान्त्या तत्पैशुन्यमित्युच्यते । ## अभ्रान्त्या क्लिष्टचित्तस्य यद्वचनं तत्पारूष्यमिति । (%%) ## क्लिष्टं खलु सर्वं वचनं संभिन्नप्रलापित्वम् । यस्य गुणस्य भावाद् द्रव्ये शब्दनिवेशस्तभिधाने त्वतलौ । कश्चासौ गुणः ? संभिन्नप्रलाप एव । स यस्यास्ति स संभिन्नप्रलापी । तद्भावः संभिन्नप्रलापित्वम् । अन्ये पुनर्ब्रुवते । यदेतन्मृषावादादित्रिबिधं वचनं ततो यदन्यत्क्लिष्टं लपनगीतनाट्यतीर्थशास्त्रादि तत्सर्वं सभिन्नप्रलापः ॥ ## अभिध्या तावद् द्विषतः स्पृहा । अहो बत यत्परेषां तन्मम स्यादित्येषा विषयप्रार्थना विषमलोभाख्या अभिध्येत्युच्यते । व्यापादः खल्वपि सत्त्वपरित्यागबुध्या प्रतिघः । मिथ्यादृष्टिरपि हेतुं वा फलं वा क्रियां वा सद्वा वस्तु नाशयतः या दृष्टिर्मतिरित्येवमादि सा मिथ्यादृष्टिरित्युच्यते । (%%) तया पुनर्मिथ्यादृष्ट्या प्रकर्षप्राप्तया नवप्रकारया नवप्रकाराणि कुशलमूलानि समुच्छिद्यन्ते । भावनाहेयक्लेशप्रहाणवत् । यत्तर्हि शास्त्र उक्तम्- "कतमान्यधिमात्राण्यकुशलमूलानि यैरकुशलमूलैः कुशलमूलानि समुच्छिनत्ति ? कामवैराग्यं चानुप्राप्नुवन् यानि तत्प्रथमत उपलिखति ?" नैष दोषः । अकुशलमूलाध्याहृतत्वात् । मिथ्यादृष्टेस्तेष्वेव तत्कर्मोपचर्यते । तद्यथाग्निरेव ग्रामस्य दग्धा चौरास्तु तस्याध्याहारकास्तद्वदिति । (%%) कामावचराण्युपपत्तिलम्भिकान्येव च समुच्छिद्यन्ते, प्रायोगिकेभ्यः पूर्वं परिहीणत्वात् । एवं ह्यूक्तं भगवता- "समन्वागतो ऽयं पुरुषः कुशलैरपि धर्मैरकुशलैरपि धर्मैः" इति विस्तरः । तत्र समन्वागतो ऽयं पुद्गलः कुशलैरपि धर्मैरविशेषेण द्विविधैः- प्रायोगिकैरुपपत्तिलाभिकैश्च । ते ऽस्य पुद्गलस्य कुशला धर्मा अन्तर्धास्यन्ति, प्रायोगिकाः अनुपूर्वसमुच्छेदे, पूर्वं तद्विहानेः । अस्ति चास्य कुशलमूलमनुसहगतमनुपच्छिन्नमुपपत्तिलाभिकम् । तदप्यपरेण समयेन (%%) सर्वेण सर्वं समुच्छेत्स्यते । यस्य समुच्छेदात्समुच्छिन्नकुशलमूल इति संख्यां गमिष्यतीति । अतः सर्वाकुशलमूलभूता मिथ्यादृष्टिरिति सौगताः । (%%) "सूक्ष्मं कुशलधर्मबीजं तस्मिन्नकुशले चेतस्यवस्थितं यतः पुनः प्रत्ययसामग्रीसन्निधाने सति कुशलं चित्तमुत्पद्यते" इति कोशकारः । (%%) युक्त्यागमविरोधात्तन्नेति दीपकारः । तत्र युक्तिविरोधस्तावद्विजातीयाद्धेतोर्विजातीय फलानुत्पत्तिदर्शनाद्यवबीजाच्छालिफलवद्योनिशो मनसिकारपरतः सद्घोषाभ्यां मिथ्यादृष्टिवच्च । (%%) चक्षूरूपाभ्यां विज्ञानवदिति चेत् । न । सभागहेतौ सति चक्षूरूपयोर्निमित्तकारणमात्रत्वात्, दध्युत्पत्तावातञ्चनवत् । किञ्च, विरुद्धानामन्यतरोपपत्तेश्च । न हि विरुद्धानां सुखदुःखालोकतमःप्रभृतीनां चैकत्र संभवदवस्थानं दृष्टम् । नापि परस्परं बीजफलाभिसंबन्धः । किञ्च, चित्तबीजैकत्वाभ्युपगमाच्च । अकुशलमेव हि चित्तं भवतां बीजमिष्टम् । तस्य कुशले चित्तक्षणे विरुद्धक्रिये च चित्तान्तरे बीजलेशानुपपत्तिः । (%%) उक्तोत्तरत्वाच्च । विस्तरेण ह्यत्रोत्तरमुक्तम् । तत्स्मर्यतामिति । आगमविरोधो ऽपि, "सर्वं सर्वेण च्छेत्स्य ते" इति ...........च्यमानं बीजमवस्थितं गंस्यते । इति । व्याख्याताः सलक्षणाः कर्मपथाः ॥ कः पुनः सलक्षणः कर्मपथार्थः ? कर्म च कर्मणश्च चेतनाख्यस्य पन्थान इति कर्मपथाः । तत्र सप्त कर्म च कर्मणश्च पन्था इति कर्मपथाः, त्रयस्त्वभिध्यादयः कर्मणः पन्थानो न कर्म । चेतना हि तत् संप्रयोगिणी भवति । (%%) संप्रयुक्तातद्वशेनगच्छत्यभिसंस्करोतीत्यर्थः । सा तु कर्मैव न कर्मपथः । न ह्यसौ त्रयाणां वशेन वर्तते । इदमुच्यते- ## कतिभिः पुनः कर्मपथैः सार्धं चेतना युगपदुत्पन्ना वर्तते ? तदारभ्यते- ## एकेन तावत्सह वर्तते । विनान्येनाभिध्यादिसंमुखीभावे अक्लिष्टचेतसो वा तत्प्रयोगेण रूपिणामन्यतमनिष्ठागमने । (%%) द्वाभ्यां सह वर्तते । व्यापन्नचित्तस्य प्राणिवद्ये । अभिध्याविष्टस्य चादत्तादाने काममिथ्याचारे संभिन्नप्रलापे वा । त्रिभिः सह । व्यापन्नचित्तस्य परकीयप्राणिमारणापहरणे युगपत् । अभिध्याविष्टस्य तत्प्रयोगेण रूपिद्वयनिष्ठागमने त्रिभिरेव । चतुर्भिः सह वर्तते । भेदाभिप्रायस्य नन्दनवचने परुषवचने वा । तत्र हि मानस एको भवति वाचिकास्त्रयः । अभिध्यादिगतस्य वा तत्प्रयोगे ऽन्यत्रयनिष्ठागमने । एवं पञ्चषट्सप्तभिर्योज्यम् । अष्टाभिः सह वर्तते । षट्सु प्रयोगं कृत्वा परे संप्रेषणेन स्वयं काममिथ्याचारं कुर्वतः समनिष्ठागमने । एवं तावदकुशलः ॥ #<शुभैस्तु दशभिर्यावत्सार्धं naikëÂapa¤cabhi÷ /># शुभैः खलु कर्मपथैर्यावद्दशभिः सह वर्तत इत्युत्सृष्टिः । तदपवादोयम्- 'naikëÂapa¤cabhi÷' | न खल्वेकेन पञ्चभिरष्टाभिर्वा सह वर्तते । (%%) तत्र द्वाभ्यां सह वर्तते । कुशलेषु पञ्चसु विज्ञानेषु स्थितस्यारूप्यसमापत्तिसंगृहीते च क्षयानुत्पादज्ञानसंप्रयुक्ताविज्ञानं तत्संप्रयुक्ता च प्रज्ञानदृष्टिरिति । त्रिभिः सह वर्तते । सम्यग्दृष्टिसंप्रयुक्ते मनोविज्ञाने । यत्र संवरो नास्ति । चतुर्भिरकुशलाव्याकृतचित्तस्योपासकस्य श्रामणेरसंवरसमादाने । षड्भिः कुशलेषु पञ्चसु विज्ञानेषु तत्समादाने । सप्तभिः कुशले मनोविज्ञाने तत्समादान एव । अकुशलाव्याकृतचित्तस्य च भिक्षुसंवरसमादाने । (%%) नवभिः कुशलेषु पञ्चसु विज्ञानेषु तत्समादाने, क्षयानुत्पादज्ञानसंप्रयुक्ते च मनोविज्ञाने तस्मिन्नेव च ध्यानसंगृहीते । दशभिस्ततो ऽन्यत्र कुशले मनोविज्ञाने भिक्षुसंवरसमादान एव । सर्वा च ध्यानानास्रवसंवरसमावर्तिनी चेतनान्यत्र क्षयानुत्पादज्ञानाभ्याम् । संवरनिर्मुक्तेन त्वेकेनापि सह स्यादन्यचित्तस्यैकाङ्गविरतिसमादाने । pa¤cëÂÃbhirapi स्यात् । कुशलमनोविज्ञानस्य द्विपञ्चाङ्गसमादाने युगपत् । कस्यां पुनर्गतौ कति कुशलाश्चाकुशलाश्च कर्मपथाः संमुखीभावतः समन्वागतो वा सन्तीति ? ## एते त्रयः संभिन्नप्रलापपारूष्यव्यापादा नारके संमुखीभाव तः समन्वागमतश्च विद्यन्ते । ## केचित्खलु ब्रुवते- अभिध्या मिथ्यादृष्टिश्चापि द्वाभ्यां प्रकाराभ्यां विद्येते । अन्ये पुनराहुः- समन्वागमत एवाभिध्यामिथ्यादृष्टी विद्येते । रञ्जनीयवस्त्वभावात्, कर्मफलप्रत्यक्षत्वाच्च । तच्चैतदकारणम् । तत्र तावत्तृष्णाविद्याधिमात्रतमत्वादिति पूर्वमपाक्षिकः । (%%) ## कुरौ खल्वेवमेव त्रयो ऽभिध्याव्यापादमिथ्यादृष्टयः । अन्ये पुनराहुः- समान्वागमत एव न संमुखीभावतः अममापरिग्रहत्वात्, स्निग्धसन्तानत्वादाघातवस्त्वभावादपापाशयत्वाच्च ॥ ## नरकोत्तरकुरुभ्यां कामधातौ द्वाभ्यां प्रकाराभ्यां दशाशुभा विद्यन्ते । ## शुभास्तु 'त्रयः' | त्रयो ऽनभिध्याव्यापादसम्यग्दृष्टयः सर्वत्र त्रैधातुके पञ्चस्वपि गतिषु द्वाभ्यां प्रकाराभ्यां सन्तीति । #<आरूप्यार्यासंज्ञिनां च रूपिणः सप्त लाभतः ॥ अभिध्-d_203 //># आरूप्येषु खल्वार्याणामेवातीतानागतेनानास्रवसंवरेण समन्वागमो ऽस्त्यसंज्ञिनां च । ध्यानसंवरेण यावद्भूभ्याश्रयं ह्यनास्रवशीलमार्य उत्पादितनिरोधितं कृत्वा आरूप्येषूपपन्नो भवति तेनातीतेन समन्वागतो भवति । षड्भूभ्याश्रयेणानागतेनापि, न तु संमुखीभावतः, आरूप्याणां चतुस्कन्धात्मकत्वादसंज्ञिसत्त्वानां चाचित्तकत्वात् । भूतचित्तप्रतिबद्धो हि तत्संवरसंमुखीभावः ॥ (%%) ## कुरून् हित्वा नरकांश्च । अन्यत्र गतौ संमुखीभावतो ह्येते सप्त कुशलाः कर्मपथा विद्यन्ते । संवरनिर्मुक्ता एव तु तिर्यक्प्रेतेषु । संवरसंगृहीता एव रूपधातावन्यत्रोभयथा । ते खल्वेते द्विविधा कर्मपथाः ## तत्राकुशलैः सर्वैरासेवितैर्भावितैर्बहुलीकृतैर्नरकेषूपपद्यते तदेषां विपाकफलम् । सचेदित्थत्वमागच्छति स मनुष्याणां सभागताम्, प्राणातिपातेनाल्पायुष्को भवति । अदत्तादानेन भोगव्यसनी । काममिथ्याचारेण सपत्नदारः । मृषावादेनाभ्याख्यानबहुलः । पैशून्येनादृढमित्रः । पारुष्येणामनोज्ञशब्दश्रावी । संभिन्नप्रलापेनानादेयवाक्यः । अभिध्यया तीव्ररागः । व्यापादेन तीव्रद्वेषः । मिथ्यादृष्ट्या तीव्रमोहः । इतीदमेषां निष्यन्दफलम् । प्राणातिपातेनात्यासेवितेन बाह्या भावा अल्पउजस्का भवन्ति । अदत्तादानेन परीत्तफला अल्पसस्या अशनिबहुलाः । काममिथ्याचारेण रजो ऽवकीर्णाः । मृषावादेन दुर्गन्धाः । पैशून्येनोत्कूलनिकूलाः । पारुष्येण दुःस्पर्शाः कण्डुकप्रायाश्च । संभिन्नप्रलापेन विषमपरिणामाः । अभिध्यया पचितफलाः । व्यापादेन कटुकर्मफलाः । मिथ्यादृष्ट्या बीजादपकृष्टफला अफला वा । इदमेषामाधिपत्यफलम् । (%%) तत्पुनरेतत् ## यत्तेन परस्य दुःखा वेदना जनिता ततोनरकेषूपपद्यते । यदिष्टं जीवितमुपच्छिन्नं ततो ऽल्पायुः । यत्तेजो नाशितं तेन बाह्या भावाः कृशौजसः । एवमन्येषामपि योज्यम् । कुशलानामपि कर्मपथानामेवमेव तत्फलत्रयं विपर्ययेण लक्षयितव्यम् । प्राणिवधविरत्या सेवितया देवेषूपपद्यते । सचेदित्थत्वमागच्छति मनुष्याणां सभागतां दीर्घायुर्भवति । तदाधिपत्येनैव बाह्या भावा महोजसो भवन्तीति । सर्वं विपर्ययेण द्रष्टव्यम् ॥ अत्र पूर्वं यानि पञ्च फलान्युक्तानि तेषां कतरत्कर्म कतिभिः फलैः सफलम् ? #<आनन्तर्यपथे कर्म फलवत्पञ्चभिः फलैः । चतुर्भिस्त्वमलेनार्यं तद्वदन्यच्छभाशुभम् ॥ अभिध्-d_206 //># (%%) प्रहाणमार्गे समले पञ्चभिः फलैः कर्म सफलं भवति । तुल्या अधिका अपि तस्य पश्चादुत्पन्नाः सदशा धर्मा निष्यन्दफलम् । विपाकफलं स्वभूमिनियतो विपाकः । विसंयोगफलं यत्क्लेशप्रहाणम् । पुरुषकारफलं ये तद्बलसमुत्पन्ना धर्माः । न तथा सहभुवः । यच्चानन्तरोत्पन्नो विमुक्तिमार्गः, यच्चानागतं भाव्यते, यच्च तत्प्रहाणं तद्बलेन हि तत्प्राप्त्युपत्तिः । अधिपतिफलं स्वभावादन्ये सर्वसंस्काराः पूर्वोत्पन्न वर्ज्जा इति द्रष्टव्यम् । प्रहाणमपि तन्मार्गस्याधिपतिफलं युज्यते । तदाधिपत्येन तत्साक्षात्करणादित्यन्ये । यत्तु निर्मलप्रहाणमार्गे कर्म तच्चतुर्भिः फलैः सफलं विपाकफलं मुक्त्वा । 'तद्वदन्यच्छुभाशुभम् |' अन्यदपि सास्रवं यच्छुभाशुभम्, यच्च प्रहाणमार्गादन्यत्कुशलसास्रवं कर्मं यच्चाकुशलं तदपि चतुर्भिरेव फलैः सफलं विसंयोगफलं त्यक्त्वा ॥ ## शेषं पुनरनास्रवं यत्प्रहाणमार्गादन्यत्, यच्चाव्याकृतं तत्त्रिभिर्विपाकविसंयोगफलं मुक्त्वा । ## कुशलस्य कर्मणः कुशला धर्माश्चत्वारि फलानि विपाकफलं हित्वा । अकुशला द्वे पुरुषकाराधिपतिफले । अव्याकृतास्त्रीणि निष्यन्दविसंयोगफले हित्वा ॥ #<शुभाद्यास्त्वशुभस्य द्वे त्रीणि चत्वारि च क्रमात् /># (%%) अकुशलस्य कर्मणः कुशला धर्मा द्वे पुरुषकाराधिपतिफले । अकुशलास्त्रीणि विपाकविसंयोगफले हित्वा । अव्याकृताश्चत्वारि विसंयोगफलं हित्वा । अव्याकृतमपि ह्यकुशलानां निष्यन्दफलमस्ति । यथा कामावचरे सत्कायान्तर्ग्राहदृष्टी । सर्वेषां दुःखदर्शनप्रहातव्यानां समुदयदर्शनप्रहातव्यानां च सर्वत्रगानाम् । ## अव्याकृतस्य कर्मणः कुशला धर्माः द्वे पुरुषकाराधिपतिफले । अकुशलास्त्रीणि विसंयोगफले हित्वा । अव्याकृतस्य तान्येव त्रीणि ॥ ## तत्र 'सर्वे' इति त्रैकालिकाः । अतीतस्य कर्मणो ऽतीतानागतप्रत्युत्पन्ना धर्माश्चत्वारि फलानि विसंयोगमपास्य । प्रत्युत्पन्नस्यापि कर्मणो ऽनागता धर्माश्चत्वारि फलान्येतान्येव । वर्तमानास्तु धर्मा वर्तमानस्य कर्मणः द्वे पुरुषकाराधिपतिफले । अजातस्य त्वजाता धर्मास्त्रीणि फलानि निष्यन्दविसंयोगफले हित्वा ॥ ## स्वभूमिका धर्माः कर्मणो यथासंभवं चत्वारि फलानि विसंयोगफलं हित्वा । अन्यभूमिका धर्माः ते चेदनास्रवास्त्रीणि, विपाकविसंयोगफले हित्वा । निष्यन्दफलं ह्यधातुपतितानामन्यभूमिकं न वार्यते । सास्रवाश्चेद् द्वे, पुरुषकाराधिपतिफले । #<शैक्षाद्यास्त्रीणि शैक्षस्य त एवाशैक्षकर्मणः ॥ अभिध्-d_210 //># शैक्षस्य कर्मणः शैक्षा धर्मास्त्रीणि फलानि, विपाकविसंयोगफले (%%) हित्वा । अशैक्षा अप्येवम् । नैवशैक्षानाशैक्षास्त्रीण्येव निष्यन्दविपाकफले हित्वा ॥ अशैक्षस्य तु कर्मणः ## अशैक्षस्य खलु कर्मणः शैक्षा धर्मा एकमधिपतिफलम्, अशैक्षास्त्रीणि विपाकाविसंयोगफले हित्वा । नैवशैक्षानाशंक्षा द्वे पुरुषकाराधिपतिफले । नैवशैक्षानाशैक्षाणां पुनः शैक्षा धर्मा द्वे पुरुषाकाराधिपतिफले । एवमशैक्षाः । नैवशैक्षानाशैक्षाः पञ्चफलानि । ## ## दर्शनहेयस्य खलु कर्मणः दर्शनहेया धर्मास्त्रीणि फलानि, विपाकविसंयोगफले हित्वा । भावनाहेयाश्चत्वारि, विसंयोगफलं हित्वा । अप्रहेया एकमधिपतिफलम् । ## ## भावनाहेयस्य खलु कर्मणो दर्शनहेया धर्माः द्वे, पुरुषकाराधिपतिफले । भावनाहेयाश्चत्वारि विसंयोगफलं हित्वा । अप्रहेयास्त्रीणि, विपाकनिष्यन्दफले हित्वा । अप्रहेयस्य तु कर्मणो दर्शनप्रहातव्या धर्मा एकमधिपतिफलम् । भावनाहेया द्वे, पुरुषकाराधिपतिफले । अप्रहेयाश्चत्वारि विपाकफलं हित्वा ॥ अथ किमेकं कर्मैकं जन्माक्षिपति, अथानेकम् ? तदादर्श्यते- (%%) ## एकेन खलु कर्मणा सकलमेकं जन्माक्षिप्यते । बहुभिस्तु परिपूर्यते । तद्यथा चित्रकर एकया वर्त्या कत्स्नं रूपमाक्षिपति, बह्वीभिः परिपूरयति तद्वदिति । (%%) अथ यदुक्तं भगवता- "कर्मस्वको ऽयं भिक्षवो लोकः" इति । तत्केयं कर्मस्वकता नाम ? तदारभ्यते- ## यत्खलु कायवाङ्मनस्कर्म स्वयं कृतं कुशलाकुशलमभ्यतीतं ददत्फलं सा कर्मस्वकता द्रष्टव्या ॥ कथं पुनः प्रतिक्षणभिदुरेषु संस्कारेषु परस्पराकृतसङ्केतेषु सत्सु, असति च नित्ये कर्तरि भोक्तरि च कर्मस्वकताभिधीयते ? तदत्र प्रतिसमाधीयते- ## स्वात्माभ्युदयविशेषार्थः खलु कर्मारभ्यते । कश्चिदहं विशिष्टज्ञानविज्ञानसौख्यरूपकान्तिलावण्यसौष्ठवयुक्तं जन्म प्रतिलभेयेति । शाश्वते त्वात्मनि निष्क्रिये पूर्वपश्चाद्विशेषाभावात् कर्तृत्वं चात्यन्तापध्वस्तयुक्तिविधानम् । स्कन्धसन्ताने तु विशिष्टस्कन्धान्तरोत्पत्तौ सत्यां बीजजलाभिषेकाद्यनुग्रहाद् विशिष्टफलोत्पत्तिवदिति । पूर्वमेवाविष्कृतमेतदिति ॥ इदमिदानीं वक्तव्यम् । ## स्यात्खलु कर्मस्वकता नापि च तस्य कर्मणो विपाके ऽवस्थित इति चतुष्कोटिका । ## यदि तस्य कर्मणः फले ऽवस्थितस्तच्च कर्म विहीनं भवति ॥ (%%) ## ## द्वितीया चतुष्कोटिका । तत्र प्रथमा कोटिः- ## ## तृतीया चतुष्कोटिका- ## स्यात्खलु कर्मणा समन्वागतो न च तस्य कर्मणः फलं वेदयते । चतुष्कोटिका । #<आद्या दत्तविपाकेन निरुद्धानागतादिना ॥ अभिध्-d_220 //># ## अथ यदिदं शास्त्रे योगविहितमयोगविहितं च कर्मोक्तं तस्य किं लक्षणम् ? तदभिधीयते- ## यत्किञ्चित्खलु क्लिष्टं कायवाङ्मनस्कर्म क्लेशोपक्लेशदूषितं सर्वं तदयोगविहितम, अयोनिशोमनस्कारसमुत्थापितत्वात् । अन्ये पुनर्ब्रुवते- यत्खलु शिक्षाव्यपेतं यथा गन्तव्यं स्थातव्यमित्येवमादि, यत्तु लिङ्गवचनहीनमसंबद्धं निरर्थकं च वाक्कर्म तदयोगविहितम् । विधिभ्रष्टत्वादिति । विपर्ययाद्योगविहितं द्रष्टव्यमिति ॥ अभिधर्मदीपे vibhëÃprabhÃyÃæ वृत्तौ चतुर्थस्याध्यायस्य तृतीयः पादः ॥ (%%) चतुर्थाध्याये चतुर्थपादः । अथैतां परमगम्भीरां दुरवबोधां प्रकृतिपुरुषेश्वरादिकुदर्शनतिमिरोत्सादनकरीं कर्मस्वकतां कः स्वयमभिसंबुद्ध्य लोकानुग्रहाय प्रदर्शयतीति ? ब्रूमः । पुरुषः तु सो बोधिसत्त्वः । स पुनः किं चित्तोत्पादात्प्रभृति बोधिसत्त्वो भवति ? अथ लाक्षणिककर्माक्षेपेण, आहोस्विच्चरमभविक इति ? अत इदं प्रस्तूयते- ## यतः प्रभृति कल्याणमित्रं भगवन्तं सम्यक्संबुद्धमापद्य तदुपदर्शितदक्षिणमार्गः योनिशो मनसिकाराधिष्ठितबुद्धिः कृत्स्नं लोकमत्राणमशरणमपरायणं पञ्चगतिमहावर्ते जातिजराव्याधिमरणादिदुःखक्षाराम्भसि, कर्मराक्षसाधिष्ठिततीरे, पापमित्रकुम्भीरानुबद्धबेले, रूपादिविषयविकल्पपवनोद्धततृष्णातरङ्गे, मोहकर्णधारपरिभ्रामितबुद्धिनौके संसारमहासमुद्रे निमग्नमवलोक्य कृपाविष्टचेतास्तदभ्युद्धरणाय वीर्यबाहुमभिप्रसार्य, अविवर्त्यं चित्तमेवमुत्पादयति- (%%) अविद्यान्धःकारोपहतबुद्धिनयनो ऽयं लोकः स मया सम्यग्दृष्टिप्रभावभासितेन शीलसंक्रमेणोत्तारयितव्यः । प्रतिघभुजङ्गदंष्ट्रा विषदूषितो ऽयं लोकः स मया मैत्र्यागदेन प्रशमितव्यः । तृष्णापिशाचीललिताभिभूतमतिरयं लोकः स मया शमथबलेन तृष्णानिरोधसुखं लम्भयितव्यः । परामर्शभूतग्रहाविष्टो ऽयं लोकः स मया विमोक्षसुखस्वस्त्ययनेन निर्भयममृतपदं प्रवेशयितव्यः । mÃnagiriÓikharÃdhirƬhabuddhirayaæ लोकः स मया कर्मस्वकताज्ञानवज्रेण मानगिरीन्विचूर्ण्य प्रशान्तमानमदामर्शशान्तिपदे स्थापयितव्यः । विचिकित्साकथंकथीभावशल्यविद्धहृदयो ऽयं लोकः स मया प्रतीत्यसमुत्पादप्रविचयशलाकया काङ्क्षाशल्यमुत्पाट्यामृतरसं पाययितव्यः । जराव्याधिमरणमकरदंष्ट्रान्तर्गतो ऽयं लोकः स मया सर्वानर्थवियुक्तं निर्वृतिसुखं प्रापयितव्यः । श्रद्धादिगुणधनदरिद्रो ऽयं लोकः स मया बोध्यङ्गरत्नखचिते महति गुणैश्वर्यपदे सन्निवेशयितव्यः । इत्येतस्मादविवर्त्याद् बोधिचित्तोत्पादात्प्रभृति बौधिसत्त्वो वक्तव्य इत्याचार्यकम् ॥ यत्तर्हि शास्त्र उक्तम्- "बोधिसत्त्वः कुतः प्रभृति ? यतो लक्षणवैपाक्यं कर्म करोति" इति । नैष दोषः । यस्मादसौ- ## ## यदा खल्वयं पुरुषत्वजातिस्मरत्वादिषु पदस्थानेषु नियतीभतो भवति- ## अतो ज्ञानप्रस्थाने ऽस्मादवधेः प्रभृति बोधिसत्त्वः अनेनाभिप्रायेण पठितः । (%%) ## ## एषा खलु धर्मता यत्त्रिभिः कल्पासंख्येयैरनिरस्तश्रद्धाशीलश्रुतत्यागप्रज्ञादिगुणधनैश्वर्यप्रयोगानां भगवतां सम्यक्संबुद्धानां पुरुषोत्तमानां धर्मकायचरणपरिसमाप्तिर्भवति । कल्पशतेन खड्गविषाणकल्पानां प्रत्येकबुद्धानाम् । षष्ठ्या कल्पैः प्रज्ञावतामग्र्याणाम् । चत्वारिंशद्भिः ऋद्धिमच्छ्रेष्ठानाम् । विंशतिभिः कल्पैः श्रुतधरप्रवराणां धर्मकायचरणपरिपूरिर्भवति । यत्पुनर्जन्मशरीरं भगवतां सम्यक्संबुद्धानां बोधेराश्रयभूतं द्वात्रिंशता महापुरुषलक्षणैः खचितमशीत्यानुव्यञ्जनैर्विराजितम्, यत्खलु दृष्ट्वा स्वविकल्पसमुत्थितप्रतिघदूषितबुद्धीनामपि (%%) मारपक्ष्याणां तीर्थ्याणां च मनः प्रसीदति । कानि पुनस्तानि द्वात्रिंशन्महापुरुषलक्षणानि ? कानि वाशीत्यनुव्यञ्जनानि ? तदिदं प्रदर्श्यते- तत्र तावदमूनि द्वात्रिंशन्महापुरुषलक्षणानि- बुद्धा हि भगवन्तः सममहीतलाक्रमणात् सुप्रतिष्ठितपादाः ॥ 1 ॥ सहस्रारसनाभिकसनेमिकसर्वाकारपरिपूर्णचक्राङ्कितपाणिपादत्वाच्चक्राङ्कहस्तपादाः ॥ 2 ॥ आयतहस्तपादाङ्गुलित्वाद्दीर्घाङ्गुलयः ॥ 3 ॥ दीर्घायतत्वादायतपार्ष्णिपादाः ॥ 4 ॥ तूलपिचुतरुणसुकुमारोपमकोमलकरचरणत्वान्मृदुतरुणपाणिपादाः ॥ 5 ॥ abhitÃmrëÂÃpadavicitratanujÃlÃvanaddhatvÃdabhijÃtahaæsarÃjavajjÃlÃvanaddhapÃdÃ÷ || 6 || उच्चैः सुजातगुल्फत्वादुच्छङ्कुचरणाः ॥ 7 ॥ अनुपूर्वोपचितवृत्ततरगर्भइणेयमृगजङ्घत्वादइणेयजङ्घाः ॥ 8 ॥ प्रांशुबाहुत्वादनवनतकायजानुमण्डलस्पर्शिनः ॥ 9 ॥ paramÃbhirÆpanirgƬhapuru«animittatvÃdabhijÃtahastyaÓvÃjÃneyavatkoÓagatavastiguhyÃ÷ || 10 || कायव्यामसमायामत्वान्न्यग्रोधपरिमण्डलाः ॥ 11 ॥ अनुपूर्वोर्ध्वमुखजातत्वादूर्ध्वाङ्गरोमाणः ॥ 12 ॥ सुविभक्ताद्वितीयनीलजातरोमत्वादेकैकाभिनीलप्रदक्षिणावर्तरोमाणः ॥ 13 ॥ (%%) उत्तप्तहाटकसन्निभदृग्व्याममात्रप्रभावभासनात् सुवर्णवर्णाः ॥ 14 ॥ सुपरिकर्मीकृतरजतजातरूपश्लक्ष्णच्छवित्वाद्रजोमलानुपक्लेशनाच्च सूक्ष्मच्छवयः ॥ 15 ॥ समुपचितहस्तपादांसग्रीवत्वात्सप्तोत्सदकायाः ॥ 16 ॥ käcanaÓilÃtalaÓlak«ïopacitoraskandhÃccitÃntarÃæsÃ÷ || 17 || सिंहवद्विस्तीर्णसंहतोर्ध्वाङ्गत्वात्सिंहपूर्वार्धकायाः ॥ 18 ॥ अवक्रोपचितदशतालसमुच्छ्रितत्वाद् बृहदृजुगात्राः ॥ 19 ॥ samantopacitamÃæsanirgƬhajatrudeÓatvÃtsusaæv­ttaskandhÃ÷ || 20 || अधस्तादुपरिष्टाच्च समदन्तविंशतित्वाच्चत्वारिंशद्दन्ताः ॥ 21 ॥ अनुन्नतावनतसमप्रमाणत्वात्समदन्ताः ॥ 22 ॥ निरन्तरावस्थितत्वादविरलदन्ताः ॥ 23 ॥ कुन्देन्दुशङ्खावभेदसितत्वाच्छक्लदन्ताः ॥ 24 ॥ श्लक्ष्णवृत्तोपचितदर्शनीयमहाहनुत्वात्सिंहहनवः ॥ 25 ॥ वातपित्तश्लेष्मानभिभूतरसहरणिरसारसप्रविभावनासदृशविज्ञानत्वाद्रसनरसाग्रप्राप्ताः ॥ 26 ॥ विस्तीर्णपेशलत्वाज्जिह्वायाः सर्वमुखमण्डलप्रतिच्छादनात्प्रभूततनुजिह्वाः ॥ 27 ॥ गम्भीरवल्गुहृदयङ्गमविस्पष्टश्रवणीयपञ्चाङ्गोपेतस्वरत्वाद्ब्रह्मस्वराः ॥ 28 ॥ kalaviÇkamanoj¤abhëiïo दुन्दुभिस्वरनिर्घोषाः ॥ 29 ॥ शुक्लकृष्णप्रदेशानुपक्लिष्टलोहितराज्यविनद्धनीलोत्पलसमानवर्णत्वादभिनीलनेत्राः ॥ 30 ॥ अधरोर्ध्वावस्थितानां सम्यगवनतासंलुडितदीर्घत्वादक्षिपक्ष्माणां गोपक्ष्माणः ॥ 31 ॥ वृत्तपरिमण्डलसमानुपूर्वोपचितदर्शनीयास्थिवज्रजातमूर्धत्वादुष्णीषालङ्कृतशिरसः शङ्खावदातप्रदक्षिणावर्तोर्णाविद्योतितभ्रूविनतत्वादूर्णाङ्कितमुखाः ॥ 32 ॥ एतानि द्वात्रिंशन्महापुरुषलक्षणानि बुद्धानां भगवतामिति ॥ (%%) अशीत्यनुव्यञ्जनान्यप्युच्यन्ते । बुद्धा हि भगवन्तः अपृथुप्रमाणमृदुताम्रतुङ्गस्निग्धनखाः ॥ 1 ॥ वृत्तनिरन्तरानुपूर्वोपचिताङ्गुलयः ॥ 2 ॥ nirgranthinirgƬhÃlpatanuÓirÃpratÃnÃ÷ || 3 || nirgƬhasamÃtÅk«ïagulphÃ÷ || 4 || अविषमावक्ररक्तस्निग्धपादाः ॥ 5 ॥ मृगपतिद्विरदवृषभहंसराजप्रदक्षिणावर्तचारुगतयः ॥ 6 ॥ अलोमसाश्लेषसमप्रमाणोभयजङ्घाः ॥ 7 ॥ suv­tasamasaæhatanirgƬhajÃnava÷ || 8 || कदलीस्कन्धोपमपीननिबिडाविषमानुपूर्वोपचितचारूरवः ॥ 9 ॥ अर्धचन्द्राकृतिविस्तीर्णसमुन्नतापगतरोमवक्षाणः ॥ 10 ॥ श्लक्ष्णसुसंहतचतुरस्त्रनाभ्यायतकुकुन्दरसुन्दरकटीदेशाः ॥ 11 ॥ गम्भीराच्छिद्ररक्तप्रदक्षिणावर्तनाभयः ॥ 12 ॥ श्लक्ष्णालोमशाश्लथानुक्रमक्षामोदराः ॥ 13 ॥ अनाभुग्नानिभुग्नसुवत्तपष्ठकुक्षयः ॥ 14 ॥ समवतीर्णोपचितनातिदीर्घश्लक्ष्णपार्श्वाः ॥ 15 ॥ अनिम्नोपचितह्रस्ववज्रसंस्थानोपपन्नसूक्ष्मदीर्घलेखाङ्कितादृश्यारिथसन्धिचारुपृष्ठाः ॥ 16 ॥ विस्तीर्णोपचितदृढसन्धिहृदयाः ॥ 17 ॥ अविषमोन्नतविस्तीर्णोरसः ॥ 18 ॥ अनतिस्थूलोन्नतशङ्खावर्तनिभसूक्ष्मलेखापरिक्षिप्तसमरक्तस्तनाः ॥ 19 ॥ हृदयविप्रकृष्टदेशजातत्वाद्विस्तीर्णस्तनान्तराः ॥ 20 ॥ मांसोपचितानतिविस्तीर्णत्वादुन्नतकक्षाः ॥ 21 ॥ स्थूलदृढसुबद्धनिमग्नसमाक्षकाः ॥ 22 ॥ अश्लक्ष्णपृथुमांसनिमग्नाविषमप्रमाणस्फिजः ॥ 23 ॥ karikaranibhanirgƬhasandhipÅnakaÂhinaÓlak«ïasamabÃhava÷ || 24 || वर्तितश्लक्ष्णरोमशसिंहोपमदृढप्रकोष्ठाः ॥ 25 ॥ समताम्रदीर्घपाणयः ॥ 26 ॥ (%%) गम्भीराच्छिद्रासंकीर्णवक्रायतस्निग्धतनुताम्रपाणिलेखाः ॥ 27 ॥ सूक्ष्मयमलीकृताध्याकुलारक्ताङ्गुलिपर्वाणः ॥ 28 ॥ अनामिकापर्वाधिकप्रमाणकनीनिकाङ्गुलयः ॥ 29 ॥ अनतिबहुतनुमृदुस्निग्धसुबद्धमूलसमरोमाणः ॥ 30 ॥ स्निग्धासंकुचितानुपहतसारच्छवयः ॥ 31 ॥ शोतोष्णस्पर्शाव्यकच्छवीव वर्णाः ॥ 32 ॥ स्थिरनिबिडानतिस्थूलानतिकृशमांसाः ॥ 33 ॥ जवापुष्पाभिताम्रस्वच्छस्निग्धमधुरचन्दनगन्धिरुधिराः ॥ 34 ॥ mÃæsopagƬhasthÆlad­¬hasuÓirÃsthikÃ÷ || 35 || nÃgagranthyavasthitanirgƬhÃsthisandhaya÷ || 36 || वज्रवदभेद्यशरीरत्वात्सुसंहननाः ।37 ॥ चारुसुविभक्ताङ्गप्रत्यङ्गाः ॥ 38 ॥ अनुपूर्वोपचितसुपरिमृष्टसुकुमारादीप्तस्वच्छशरीराः ॥ 39 ॥ निर्मशकतिलकालपिल्याः ॥ 40 ॥ जरादौर्बल्यकृतापगतवलयः ॥ 41 ॥ सिंहशय्यानुष्ठानव्यपगतकायविक्षेपाः ॥ 42 ॥ स्वेदमलानुपक्लिष्टशुचिसौम्यच्छायाः ॥ 43 ॥ ज्वलनमणिमहौषधिशशाङ्कसवितृसमतेजसः ॥ 44 ॥ महीधरवरगुरुत्वोपेताः ॥ 45 ॥ ऋतुसुखकालिन्दिकसुखसंस्पर्षाः ॥ 46 ॥ मधुरमृदुसुरभिकुसुमचन्दनसमानरोमकूपगन्धाः ॥ 47 ॥ अभिनवनीलोत्पलतुल्यसार्वकालिकमुखगन्धाः ॥ 48 ॥ अद्भुतमृदुदीर्घस्निग्धपिण्डितव्यपगतशब्दनिश्वासाः ॥ 49 ॥ अनशनकदन्नाशनातङ्कात्तु विपरिणामानुपरतधर्मदेशनाभिरप्यसञ्जितस्वरभेदाः ॥ 50 ॥ नातिसंकुचितविदारितरक्तास्याः ॥ 51 ॥ शुचिसमाचाराः ॥ 52 ॥ देशस्थ त्तप्तविस्पष्टपरिपूर्णव्यञ्जनाः ॥ 53 ॥ समन्तप्रासादिकत्वादसेचनकदर्शनाः ॥ 54 ॥ अनतिह्रस्वानतिदीर्घवृत्तोपचितत्रिवलिविभूषितकम्बुग्रीवाः ॥ 55 ॥ समप्रमाणदृढावक्रह्रस्वविपुलचिबुकाः ॥ 56 ॥ (%%) बिम्बफलाताम्रनात्यायतसमस्निग्धरुचिरौष्ठाः ॥ 57 ॥ बन्धूकपुष्पोपमश्लक्ष्णदशनमांसाः ॥ 58 ॥ शुचिस्निग्धस्पष्टरचनाक्षीणदन्ताः ॥ 59 ॥ अनुपूर्ववृत्तस्निग्धतीक्ष्णसमसितदंष्ट्राः ॥ 60 ॥ सप्रयोजनदक्षिणदन्तरश्मिप्रदर्शितमुहूर्तस्मिताः ॥ 61 ॥ अपमलमृदुताम्रस्निग्धजिह्वाः ॥ 62 ॥ नित्योष्णश्लक्ष्णमांसजालगजतालुसमवर्णतालवः ॥ 63 ॥ धुरोच्चायतसंगततुङ्गनासाः ॥ 64 ॥ अघनमृदुदृढमूलस्निग्धतनुनीलकुण्डलितस्मश्रुवः ॥ 65 ॥ अनुन्नतातीक्ष्णमांसलमार्ष्टिपिण्डितगण्डाः ॥ 66 ॥ आदर्शसमोपचिताश्लथरुचिरकपोलाः ॥ 67 ॥ पीनायतसमानोपहतचारुकर्णाः ॥ 68 ॥ ललाटकर्णगण्डसन्धिश्लेषानिम्नपूर्णचन्द्राकृतिशङ्खाः ॥ 69 ॥ विशालायतस्निग्धमधुरप्रसन्नसमनेत्राः ॥ 70 ॥ prahasitäcitÃgrapak«mÃïa÷ || 71 || सोम्यभ्राजिष्णुस्थिरविसन्धिदृष्टयः ॥ 72 ॥ अपरिमितबलत्वादपगतोन्मेषनिमेषाः ॥ 73 ॥ दीर्घासितश्लक्ष्णानुपूर्ववर्तितस्निग्धतनुभ्रुवः ॥ 74 ॥ käcanapaÂÂaÓlak«ïÃrdhacandrÃk­tivipulalalÃÂÃ÷ || 75 || परिपूर्णचन्द्रमण्डलसमवदनाः ॥ 76 ॥ एकघनवज्रसंहतशिरस्कपालाः ॥ 77 ॥ सुपरिपूर्णच्छत्राकृतिशिरसः ॥ 78 ॥ श्लक्ष्णचितासंलुडितपलितदोषापनतभ्रमराभस्निग्धमृदुसुबद्धमूलसुरभिस्वस्तिकनन्द्यावर्ताकृतिकेशरचनाः ॥ 79 ॥ ससुरासुरमनुजादिलोकानवलोकितमूर्धानः ॥ 80 ॥ अथ तदाद्यं बोधिचित्तं बोधिसत्त्वानां dìharyeïa कथमिव द्रष्टव्यम् ? नैतल्लौकिकेन वस्तुनोपपादयितुं शक्यम् । कस्मात् ? यतः (%%) ## किं पर्यापन्नम्, कतरत्, कति प्रकारम्, किं पुरस्सरम्, कस्मिन्वा काले को वा तदुत्पादयति ? इत्येतदपदिश्यते - ## तत्खलु बोधिचित्तमाद्यं कामधातुपर्यापन्नमेव । षष्ठजं मनोधातुजमित्यर्थः । त्रिप्रकारमुपपत्तिलाभिकं श्रुतमयं चिन्तामयं चेति । कृपापुरस्सरेण श्रद्धाबहुलेन च मनस्कारेण संप्रयुक्तम् । बुद्धोत्पाद एव नासति बुद्धशासने । मनुष्यो वा स्त्री वोत्पादयति नान्य इति । तस्यास्य बोधिबीजस्थानीयस्य चित्तरत्नस्य सर्वधातुगतिव्यापिबुद्धत्वमहावृक्षाङ्कुराभिवृद्धये भूमिजलसेकादिहेतुप्रत्ययस्थानीयान् प्रज्ञादिचतुरधिष्ठानपरिवारान्पारमिताद्यान्गुणान्वक्ष्यमाणस्वरूपान्बोधिसत्त्वः क्रमेणाभ्यस्यति । कथं पुनः क्रमेण दानादिपारमितानां परिपूरिर्भवति ? तत्र तावत्- ## प्रथमे खल्वसंख्येये वर्तमानो बोधिसत्त्वः न सर्वस्मै नापि सर्वं न सर्वदा ददाति । द्वितीये सर्वस्मै सर्वदा नतु सर्वम् । तृतीये सर्वै सर्वस्मै सर्वदा च प्रयच्छति । इयता दानपारमिता परिपूर्णा भवति । (%%) ## यदा पुनः प्राणपरित्यागेनापि प्राणातिपातादिशिक्षापदं न क्षोभयति, इयता शीलपारमिता परिपूर्णा वेदितव्या । क्रौञ्चादिराजदुहिताभिक्षुदृष्टान्ताश्चात्रोदाहार्याः । ## भगवन्तं खलु तिष्यं सम्यक्संबुद्धं एकया गाथया एकपादेन स्थित्वा सप्ताहमभिष्ठुवतः शाक्यमुनेर्वीयपारमिता परिपूर्णा नव च कल्पाः प्रत्युदावर्तिताः । प्रज्ञापारमितायास्तु वज्रोपमात्समाधेरुर्ध्वं क्षयज्ञाने परिपूरिर्भवति । #<'सर्वासां तु क्षयज्ञाने परिपूरिर्विधीयते' ॥ अभिध्-d_231 //># (%%) इत्यागमः । अत्र पुनः "क्षान्तिध्यानपारमिते शीलप्रज्ञापरिवारत्वान्नार्थान्तरम्" इति vaibhëikÃ÷ | vinayadharavaibhëikÃstu विनये चतस्रः पारमिताः पठन्ति । अत्र पुनः केचिद् बुद्धवचने बहिष्कृतबुद्धयः प्राहुः- "न हि पिटकत्रये भगवता बोधिसत्त्वमार्ग उपदिष्टः |" त एवं व्याहर्तव्याः । भ्रान्ता ह्यत्र भवन्तः । यस्मात् (%%) ## ## ## (%%) ## ## उक्तं हि भगवता- "यद्भिक्षवः सूत्रेनावतरति, विनयेन दृश्यते, धर्मतां च विलोमयति नेदं शास्तुः शासनम्" इति कृष्णापदेशः । शुक्लापदेशोविपर्ययेण । यत्खलु सूत्रं भगवता बुद्धेन bhëitaæ तच्चतुर्ष्वागमेषु स्थविरमहाकाश्यपस्थविरानन्दादिभिः संगीतिकर्तृभिरूद्दानगाथाभिर्निबद्धं तदेव ग्राह्यम् । गतमेतत् । (%%) इदमिदानीं वक्तव्यम् । कतमेषां कल्पानामसंख्येयत्रयेण बुद्धत्वं प्राप्यते ? (%%) ## कल्पानां यदि संख्या न विद्यते कथं तर्हि त्रयमिति निर्धार्यते ? न खलु संख्या न विद्यते । किं तर्हि ? ## स्थानान्तरविशेषस्य खल्वेतन्नामासंख्येयमिति । न तु न संख्या विद्यत इत्येतद्विवक्षितम् । अथ यं शाक्यमुनिर्भगवान्सम्यक्संबुद्धो बोधिसत्त्वचर्यायामेषु त्रिष्वसंख्येयेषु कियतां बुद्धानां पर्युपासां चक्रे ? तदत्र वर्णयन्ति । प्रथमे ऽसंख्येये पञ्चसप्ततिसहस्राणि । द्वितीये षट्सप्ततिम् । तृतीये सप्तसप्ततिम् । (%%) कस्य पुनः कल्पासंख्येयस्यावसाने कतमो बुद्धो बभूव ? अत्रापि वर्णयन्ति । रत्नशिखिनि सम्यक्संबुद्धे प्रथमो ऽसंख्येयः समाप्तः । भगवति दीपङ्करे द्वितीयः । भगवति विपश्यिनि तृतीयः समाप्तः । कस्मिन्पुनः सम्यक्संबुद्धे बुद्धत्वे प्रथमं चित्तमुत्पादितम् ? शाक्यमुनी । शाक्यमुनिर्नाम प्रथमस्यासंख्येयस्यादौ बभूव यत्र भगवता भार्गवभूतेन सुखोदकेनाङ्गपरिचर्याभिरुपस्थानं कृत्वा प्रथमं बोधिचित्तमुत्पादितमहमप्येवं प्रकारो भूयासमिति । (%%) प्रभासेतुराजनि तदेव पुनर्द्रढिमानमापादितमिति ॥ कस्मिन्पुनः काले बुद्धा भगवन्तो बुद्धादित्याः प्रादुर्भवन्ति ? तदारभ्यते- ## कल्पापकर्षे खलु बुद्धानामुत्पत्तिर्भवति । उत्कर्षे चापकर्षे च प्रत्येकजिनानाम् । उत्कर्ष एव चक्रवर्तिनाम् ॥ चक्रवर्तिनां पुनरयं नियमः- ## अशीतिबर्षसहस्रायुर्भ्यश्चक्रवर्तिनामूर्ध्वमुत्पत्तिर्भवति नाध इति । ## (%%) चतुर्विधाः खलु चक्रवर्तिनः- सौवर्णचक्राः, रूप्यचक्राः, ताम्रचक्राः, लोहितचक्राश्च स्वपुण्यप्रकर्षादिति । यथाक्रमं चैते चतुस्त्रिद्व्येकद्वीपेश्वराः ॥ अथ यदुक्तम्- 'तस्मान्न बोधिमार्गो ऽन्यः सूत्रादिपिटकत्रयात् |' इति । यदि तर्हि मार्गभेदो नास्ति बुद्धप्रत्येकबुद्धश्रावकानां फलभेदेनापि तर्हि न भवितव्यम् । नैष दोषः । यस्मात्- (%%) ## यावत्खलु कश्चिद्गुणः सम्यक्संबोधिमभिसंबुध्य भगवता देशितो विनिर्मुक्तिद्वयप्राप्तिहेतुभूतः सर्वो ऽसौ पिटकत्रयानुवर्ती । तत्पुनर्विमुक्तिद्वयं (%%) त्रिभिः पुद्गलैः प्राप्यते । भगवता सम्यक्संबुद्धेन प्रत्येकजिनेनार्यश्रावकेण च । तेषां पुनस्तुल्ये बोधिवर्त्मनि पतितानामिन्द्रियप्रणिधानावरणभेदाद्भेदः । तद्यथा द्वयोर्मात्रोस्तुल्यं वस्तु तुल्ये क्षेत्रे प्रतिपादयतोश्चेतनाविशेषादतुल्यं (%%) फलं भवति, तद्वदुत्तमार्थं प्रार्थयमानानां त्रयाणामपि पुद्गलानां प्रणिधानेन्द्रियसततघननिरन्तरभावनाप्रयोगपटुत्वाभ्यासादिविशेषात्तुल्ये ऽपि मार्गे पतितानां कश्चित्फलविशेषो भवति । इतश्च ## तत्र भगवतो बुद्धस्य करुणाभावना चोद्रेकेन वर्तते भगवान्बुद्धः । स्वसंविच्चिन्ता च प्रत्येकबुद्धस्याधिक्येन वर्तते । परसंवित्परतो घोषश्च श्रावकस्य । किञ्च, परतो घोषमन्तरेणापि चरमे जन्मनि सुयोनिशोमनस्कारबलेन हेतुप्रत्ययफलावबोधोपलम्भात्, हेतुप्रत्ययबलैरशेषप्रनष्टं निश्रेयसं मार्गं प्रथममधिगम्य परत्रोपदेशादित्येवमादि ॥ (%%) अथ तुल्यायां विमुक्तौ स्थितानां त्रयाणामभिसमेतृणां को विशेषः ? तदुच्यते- (%%) ## तत्र हेतुकृतं तावद्भगवतो बुद्धस्य महत्त्वं त्रिषु कल्पासंख्येयेषु सूत्रविनयाभिधर्मालोकेन विनेयजनमनोग्रहेष्वज्ञानतिमिरोत्सादनात् । स्वभावकृतमपि बलवैशारद्यस्मृत्युपस्थानमहाकरुणादिस्वरूपत्वात् । फलकृतमपि (%%) सदेवकेषु लोकेष्वप्रतिहतशासनप्रतिष्ठानान्मारचतुष्टयनिर्जयनाच्चेति ॥ अथ यदेतत्सर्वसत्त्वप्रतिविशिष्टं पुरुषोत्तमस्य जन्मशरीरं तत्किमनियतकालाक्षेपम्, आहोस्विन्नियतकालाक्षेपमिति ? तदभिधीयते- ## नान्यस्मिन्काले । चिन्तामयेन ज्ञानेन विशिष्टतमत्वात् । तत्र पुनः- ## तत्र पञ्चाशच्चेतनाः प्रयोगभूताः पञ्चाशत्पृष्ठभूताः, एकया तल्लक्षणमाक्षिपति ॥ ता पुनः पञ्चाशच्चेतनाः कतमाः ? तदुच्यते- ## प्रतिकर्मपथं पञ्च, मौलकर्मपथपरिशुद्धिः सामन्तकस्यवितर्कानुपघातः स्मृत्यनुपरिग्रहः, निर्वाणपरिणामनं च । ताः सर्वास्तदालम्वनाः पञ्चाशत्प्रयोगभूताः । पृष्ठे ऽप्येतावत्य एव । (%%) अन्ये तु ब्रुवते- बुद्धा द्विशरीराधिष्ठानाः । जन्मशरीराधिष्ठानाः, द्वात्रिंशन्महापुरुषलक्षणालम्बनाः । dharmaÓarÅrÃdhi«ÂhÃnÃÓcëÂÃdaÓÃveïikabuddhaguïÃlambanÃ÷ सामन्तकपृष्ठसंगृहीताः । अन्ये पुनराहुः- प्राणिवधविरतिचेतना मृदुमध्याधिमात्राधिमात्रतरतमभेदाद्देवमनुष्येषु योज्या । केचिन्मन्त्रयन्ते- द्विधा समुद्राश्चत्वारो द्वीपाः षोडशनरकाः, तिर्यक्प्रेतौ षट्कामावचराविंशतीरूपारूप्याः देवाः । एतान्सर्वान् भगवान् करुणायते । एवन्तु वर्णयन्ति- सन्निकृष्टं बोधिसत्त्वं स्थापयित्वा यत्सर्वसत्त्वानां भोगैश्वर्याधिपत्यफलमियदेकस्य पुण्यस्य प्रमाणम् ॥ (%%) अथ यदुक्तम्- 'दानपारमिता' इति । तत्र कः समासः किं साधनो वा दानशब्दः, को वा स्वभावो दानस्य इति ? तदपदिश्यते । दानस्य पारमिताया निश्चयबुद्धिः सा दानपारमिता । एवं शेषास्वपि वाच्यम् । यत्पुनरुच्यते- 'किं साधनो वायं दानशब्दः, को वा दानस्य स्वभावः' इति तत्रापदिश्यते- ## ## करणसाधनो ऽयं दानशब्द । दीयते तेनेति दानं मानवत् । हस्तादिषु तर्हि दानप्रसंगः । अस्तु तर्हि कर्मसाधनो दीयते तदिति दानम् । सुवर्णादिषु दानप्रसंगः । भवतु को दोषः । विपाकफलाभावः, सुवर्णादीनामव्याकृतत्वात् । भवतु तर्हि करणसाधन एव । ननूक्तं हस्तादिषु प्रसंगः ? नैष दोषः । कुशलकर्मत्रयपरिग्रहात् । स्पर्धायशोगुप्तिसेवादिव्युदासार्थमिदमारभ्यते । (%%) 'स्वपरार्थाद्यपेक्षया'- स्वात्मपरार्थानुग्रहाद्यपेक्षया । स्वात्मानुग्रहाय परानुग्रहाय उभयानुग्रहाय |आदिशब्दात् पूजाकाम्यया चेति । स्वभावो ऽपि 'कायादिकर्माविज्ञप्तिः' | क्वचित्पुनः कायवाङ्मनः कर्म । ससंप्रयोगं सपरिवारं चात्र मनस्कर्म दृष्टव्यम् । तत्पुनरेतद्दानम्- ## स्वर्गावपर्गहेतुत्वे ऽपि प्राधान्यान्महाभोगतायां तद्विनियोगः । तत्पुनरेतद्दानम्- ## द्वाभ्यां खलु कारणाभ्यां स्वान्यात्महितचिकीर्षुश्च, उभयहितप्रतिपन्नश्च स एवंगुणयुक्तं दानं ददाति । आत्मनश्च कुशलमूलोपचयार्थं परस्य चेन्द्रियमहाभूतोपचयार्थम् । तत्र स्वहितायैव यथा पृथग्जनः परिनिर्वते भगवति चैत्याय ददाति परार्थमेव यथा अर्हन् संघाय ददाति, न चेष्टधर्मवेदनीयं भवति । उभयार्थं यदवीतरागः संघाय ददाति । नोभयार्थं यदर्हंश्चैत्याय ददाति तच्च न दृष्टधर्मवेदनीयं भवति केवलं तु सत्पुरुषप्रशस्तमार्गावस्थानप्रदर्शनार्थम् ॥ तत्पुनरेतद्दानं कथं फलतो विशिष्यते ? तदुच्यते- ## तत्र कथं दातृविशेषः कथं वस्तुविशेषः कथं क्षेत्रविशेषः ? #<श्रद्धादिभिर्गुणैर्दाता दत्ते ऽतः सत्क्रियादिभिः ॥ अभिध्-d_246 //># (%%) यदा दाता हेतुफलसंबन्धनिश्चये श्रद्दधानो ददाति शीलवान् कल्याणधर्मा बुद्धवचनबहुश्रुतश्च भवति निर्मत्सरी मुक्तहस्तश्च भवति निर्वाणानुशंसः सत्कृत्य स्वहस्तं कालेन पराननुपहत्य ददाति, स खलु ## अतः सत्कृत्य दानात्सत्कारलाभी भवति । स्वहस्तदानादुदारेषु भोगपरिभोगेषु रुचिं लभते । कालदानात्कालभोगान लभते । परानुपघातादनाच्छेद्यांल्लभते निरपक्षालमन्यादिभिरसाधारणान् । एतावद्दाता विशिष्यते । कथं वस्तु ? ## यदि वस्तु वर्णगन्धरसस्पर्शसम्पन्नं भवति तदा विशिष्यते । ततः सुरुपित्वं यशस्विता प्रियता सुकुमारत्वं सुखस्पर्शाङ्गता भवति यथाक्रमम् । एवं वस्तु विशिष्ट भवति ॥ ## गुणाधिकं क्षेत्रं भवति । तिर्यञ्चमुपादाय यावन्मनुष्याणां गुणास्तरतमक्रमेण यावद्बुद्धस्य । यथोक्तम्- "तिर्यग्योनिगताय दानं दत्वा शतगुणो विपाकः प्रतिकाङ्क्षितव्यः स्यात् । दुःशीलाय मनुष्यभूताय दत्वा सहस्रगुणः |" दुःखविशेषात्क्षेत्रं विशिष्यते । यथौपधिकेषु पुण्यक्रियावस्तुषु । "ग्लानाय दानं ग्लानोपस्थाय कायदानं शीतलिकावर्दलिकादिषु (%%) च दानम्" इति विस्तरः । उपकारित्वविशेषात् । यथा मातापित्रोरन्येषां चोपकारिणां ये अटवीदुर्गकान्तारे भूतव्यसनेभ्यो निस्तारयन्ति । यदुक्तम्- 'चेतनाविशेषात्फलविशेषः' इति । अथ कथं चेतनायाः विशेषो भवति ? ब्रूमः- #<आशयादि मृदुत्वादेर्मृदुत्वादीनि कर्मणः ॥ अभिध्-d_248 //># पण्यां खलु कारणानां मृदुत्वादिविशेषात्कर्म विशिष्यते । आशयचेतनाप्रयोगाधिष्ठानक्षेत्रपृष्ठानां मृदुत्वादेः कर्मविशेषः । तत्राशयाभिप्रायः यथा- एवं चैवं च कुर्यां करिष्यामीति वा चेतनाया कर्मपथं समाक्षिपति । प्रयोगस्तदधिष्ठानं कायवाक्कर्म । अधिष्ठानं कर्मपथः । क्षेत्रं यस्मै वस्तु प्रतिपाद्यते । पृष्ठं नाम यत्कृत्वा पुनः सकृदसकृद्वानुकरोति ॥ यदुक्तम्- 'आर्येभ्यो दानमप्रमेयफलम्' इति । अथ किमनार्येभ्यः सर्वेभ्यः प्रमेयम् ? नेत्याह- ## एभ्यः पञ्चभ्यः पृथग्जनेभ्यो ऽपि दानमप्रमेयं भवति ॥ अथ कस्य कस्मै दत्वा दानमग्र्यफलं भवति ? तदभिधीयते- ## (%%) यत्खलु बोधिसत्त्वः सर्वसत्त्वहिताध्याशयेण दानं ददाति तदग्र्यमुत्तमार्थफलत्वात् bhagavatëÂau खलु दानान्युक्तानि सूत्रे "आसाद्य दानम् । भयदानम् । अदात् मे दानम् । दास्यति मे दानम् । दत्तपूर्वं मे पितृभिर्दानम् । ददाति स्वर्गार्थम् । कीत्यर्थम् । यावदुत्तामार्थस्य प्राप्तये ददात्येतदग्र्यम् । यच्च त्रैधातुकवीतरागो ऽर्हन्नर्हते ददाति दानमिदमग्र्यम्" इति । सूत्र उक्तम्- "सांचेतनिकस्याहं कर्मणः कृतोपचितस्य नाप्रतिसंवेद्यफल वदामि" इति । अथ किमिदं कृतमुपचितं वा ? तदुच्यते- ## तत्र संप्रधार्याक्षिप्तं नाबुद्धिपूर्वं यदृच्छया यच्च कृत्वा परिपूरिकाभिश्चेतनाभिः परिपूरितं भवति । पृष्ठतश्च दृढीकृतं भवयि । निष्कौकृत्यादिप्रतिपक्षं च भवति । तत्कर्मोपचितमुच्यते ॥ कथं चैत्तादिष्वसति प्रतिगृहीतरि पुण्योपजातिर्भवति ? ब्रूमः । (%%) ## तद्यथा मैत्रीविहारिणो महर्षयो न च लोकं सुखेन योजयन्त्यथ चापरिमितं पुण्यं प्रतिगृह्णन्त्येवं चैत्यादिषु तद्गुणाधिमुक्तिवशेन स्वचित्तप्रसादादेव पुण्यप्रसूतिमिच्छन्ति ॥ सूत्र उक्तम्- "द्वे दाने । धर्मदानमामिषदानं च |" तत्रामिषदानमुक्तम् । धर्मदानमुच्यते- ## यथैव कुशलत्वात् त्रिकर्मस्वभावमामिषदानं नान्नपानम् । सुवर्णादिस्वभावं तत्, अव्याकृतत्वात् । तद्वद्वाचः कुशलत्वाद्धर्मदानं वाक्स्वभावम् । न नामकायादिस्वभावम् ॥ उक्तं दानमयं पुण्यक्रियादिवस्तु । शीलमयमारभ्यते । #<शीलं शुभमयं रूपं व्याख्यातं तत्प्रभेदतः /># कुशलमेव रूपं शीलमयं पुण्यक्रियावस्तु । तत्पुनर्विज्ञप्त्यविज्ञप्तिरूपम् । अविज्ञप्तिरूपमपि त्रिप्रभेदं प्रातिमोक्षध्यानानास्रवसंगृहीतम् । तदपिव्याख्यातं (%%) विस्तरशः । एतदपि शीलमयं पुण्यक्रियावस्तु महाभोगताफलं मोक्षफलं च, प्रणिधिपरिणामनविशेषात् । #<शास्त्रे तु तप्प्रधानत्वात्प्रोक्तं स्वर्गोपपत्तये ॥ अभिध्-d_254 //># तत्पुनरेतच्छीलं विशुद्धं चाविशुद्धं च भवति । तत्र विशुद्धम् ## यत्खलु शीलं दौःशील्येन न विदूषितं prÃïÃtipÃtÃdinëÂaprakÃreïa, तत्समुत्थापकैश्च क्लेशोपक्लेशैर्मिथ्यादृष्ट्यादिभिरनुपहतम्, क्लेशोपक्लेशविपक्षैश्च स्मृत्युपस्थानादिभिः परिगृहेतम्, निर्वाणपरिणामितं च न संसारबीजभूतं भवति । पञ्चभिः कारणैरित्यन्ये । मौलैः कर्मपथैर्विशुद्धम्, सामन्तकैर्विशुद्धम्, वितर्कैरनुपहतम्, स्मृत्यानुपरिगृहीतम्, निर्वाणाभिमुख चेति तद्विशुद्धशीलमिष्यते । तद्विपर्ययादविशुद्धं वेदितव्यम् । व्याख्यातं शीलमयं पुण्यक्रियावस्तु ॥ भावनामयमुच्यते- ## यत्समाधिस्वभावं समाहितं पुण्यं तद्भावनेत्युच्यते । कस्मात् ? (%%) चित्तभावनात् । यथा तैलं पुष्पैश्चम्पकादिभिर्वासितं तन्मयि भवति तत्समाधिसंप्रयुक्तैस्तत्सहभूकैश्च धर्मैश्चित्तं भावितं वासितमित्युच्यते, तन्मयीकरणात् । न चैवमसमाहितमिति । समाहितमेव चित्तं भावनामयं पुण्यक्रियावस्तु मैत्र्यादिगुणसंप्रयुक्तं द्रष्टव्यम् । कथं पुनरेतत्पुण्यक्रियावस्तु मन्तव्यम् ? किं पुण्यं क्रिया च वस्तु च पुण्यक्रियावस्तु, समाहारलक्षणो ऽयं द्वन्द्वः समासो ऽथ पुण्यक्रिययोर्वस्तु पुण्यक्रियावस्तु ? अथ पुण्यक्रियाया वस्तु पुण्यक्रियावस्त्विति ? यथा न दोषस्तथास्तु । कथं च न दोषः ? तत्र तावत् । कायवाक्कर्मस्वभावत्वात् त्रिधा कुशलत्वात्पुण्यम् । कर्मात्मकत्वात्क्रिया । तत्समुत्थापिकायाश्चेतनाया अधिष्ठानात्वाद्वस्तु । या तत्समुत्थापिका चेतना सा पुण्यं च क्रिया च, तत्सहभुवो धर्माः पुण्यमेव । शीलमयं तु कायवाक्कर्मैवेति त्रिधा भवति । भावनामयं मैत्रो पुण्यं च पुण्यक्रियाश्च वस्तु । तत्संप्रयुक्तायाश्चेतनाया मैत्र्यधिष्ठानेनाभिसंस्काराणां मैत्रीसहभूचेतना शीलं च पुण्यक्रिया च । अन्ये तत्सहभुवः पुण्यमेवेति । तत्पुनरेतद्भावनामयं पुण्यक्रियावस्तु सर्वं तत्सर्वहेतुत्वे ऽपि सति ## उत्तमार्थप्राप्तये खल्वासन्नतमो हेतुर्भावनेति कृत्वा भगवता भावनामयमेव कुशलमूलं विसंयोगाय विधियुक्तमुक्तम् । पुण्यक्रियावस्तुभेदेन त्रिप्रकारं शुभम् । पुनरन्येन प्रकारत्रयेण शुभभेदो व्याख्यायते- (%%) ## पुण्यभागीयं येन देवमनुष्योपपत्तिबीजं प्रतिगृह्णाति महेशाख्यैश्च कुलमहाभोगरूप्यचक्रवर्तिशक्रपुष्पकेतुब्रह्मत्वादीनां प्राप्तये फलमाक्षिपति । मोक्षभागीयं येनाविकम्प्य मोक्षाशयावस्थानादवश्यं परिनिर्वाणधर्मा भवति । निर्वेधभागीयमूष्मगतमूष्मं चतुर्विधम् ॥ अथ यदिदं लोक उच्यते लिपिमुद्रागणनासंख्येति एषां कः स्वभावः ? उच्यते- ## तत्र तावल्लिपिमुद्रे योगप्रवर्तितं कायकर्मसमुत्थानमिति पञ्चस्कन्धात्मिका लिपिः । येन तु कर्मणाक्षराणि निर्वर्त्यन्ते तत्कर्म लिपिरित्युच्यते । नाम यत्खन्यते दन्तविषाणसुवर्णादिषु सा मुद्रा । नतु येन कर्मणा खन्यते तत्कर्मोच्यते । काव्यमपि योगप्रवर्तितं वाक्कर्मसमुत्थानं पञ्चस्कन्धाः । संख्यापि योगप्रवर्तितं मनस्कर्म । यन्मनसा संकलितं धर्माणां सा तु सपरिवारा चतुस्कन्धस्वभावेति ॥ अभिधर्मदीपे vibhëÃprabhÃyÃæ वृत्तौ चतुर्थाध्यायः समाप्तः ॥ (%%) पञ्चमो ऽध्यायः । प्रथमः पादः उक्तानि कर्माण । अथ यदयं लोकः पञ्चगति चक्रावर्तपरिवर्तनिमित्तानि कर्माण्याचिनोति, कार्याणि चोत्सृज्याकार्यकर्मकारी भवति, दक्षिणं च मार्गं हित्वा वामं वर्त्माश्रयति, परमप्रशान्तं च परं brahmÃpÃsyÃnekadu÷khopadravanŬabhÆte संसारे जन्म प्रतिपद्यते तत्र को हेतुरित्यभिधीयते- ## ते पुनः क्लेशाः ## तत्र तावत्सामान्यसंज्ञा स्वक्रियानिर्जाताः क्लिश्नन्तीति क्लेशाः अनुशेरत (%%) इत्यनुशयाः । आभवाग्रमुपादाय यावदवीचिं स्त्रवन्ति स्रावयन्ति च चित्तसन्ततिमित्यास्रवाः । आस्रवानिति पञ्चलक्षणानत्र संयोजन्तीति संयोजनानि । ग्रन्थयन्तीति ग्रन्थाः । योजयन्तीति योगाः । अपहरन्तीत्योघाः । उपाददत इत्युपादानान्येषां सामान्यनाम क्लेश इति ॥ तत्र के कियन्तो वानुशयाः ? तदवद्योत्यते- ## एते खलु षडनुशयाः संसारप्रवृत्तिहेतवः श्रेयोमार्गविवन्धिनश्च शास्त्र उक्ताः । तेषां निरुक्तिः सन्तानानुगता इत्यनुशयाः धात्रोचैलमलवत् । अनुबध्नन्तीति वानुशयाः, खवरजलचरवत् । त एते वृत्तितश्च द्रष्टव्याः, हिङ्ग्वादिभक्षणवत् । फलतश्च पारावतभुजङ्गसूकरजन्मापातनवत् । पुद्गलतश्च नन्दाङ्गुलिमालसुनक्षत्रादिवत् ॥ अथ रागादयो ऽनुशयाः कथं द्रष्टव्याः ? किं रागादय एवानुशयाः, आहोस्विद्रागादीनामनुशयाः ? किञ्चातः । रागादय एवानुशयाश्चेत्सूत्रविरोधः- (%%) "इहैकत्यो न कामरागपर्यवस्थितेन चेतसा बहुलं विहरत्युत्पन्नस्य कामरागपर्यवस्थानस्योत्तरनिस्सरणं यथाभूतं प्रजानाति । तस्य तत्कामरागपर्यवस्थानं स्थामशः सम्यक्सुसंवहतं सानुशयं प्रहीयते" इति । रागादीनामनुशया इति चेद्विप्रयुक्तानुशयप्रसङ्गादभिधर्मविरोधः- "कामरागानुशयस्त्रिभिरिन्द्रियैस्सप्रयुक्तः" इति । कर्मधारय एव परिगृह्यते न षष्ठीसमास इति vaibhëikÃ÷ | ननु चोक्तं सूत्रविरोध इति । सानुशयं सानुबन्धमित्यर्थः । औपचारिको वा सूत्रे ऽनुशयशब्दः (%%) प्राप्तौ यथा दुःखो ऽग्निरिति । लाक्षणिकस्त्वभिधर्मे क्लेश एवानुशयः । तस्मासंप्रयुक्ता एवानुशयाः । "एवं तु साधु यथा दार्ष्टान्तिकानाम्" इति कोशकारः । कथं च दार्ष्टान्तिकानाम् ? "कामरागस्यानुशयः कामरागानुशयः । न चानुशयः संप्रयुक्तो न विप्रयुक्तः; तस्याद्रव्यान्तरत्वात् । सुप्तो हि क्लेशो ऽनुशयैत्युच्यते । प्रबुद्धः पर्यवस्थानम् । का च तस्य प्रसुप्तिः ? असंमुखीभूतस्य बीजभावानुबन्धः । कः प्रबोअधः ? संमुखीभावः । को ऽयं वीजभावो नाम ? आत्मभावस्य क्लेशजा क्लेशोत्पादकशक्तिः, यथा चाङ्कुरादीनां शालिफलजा (%%) शालिफलोत्पादनशक्तिः" इति । यत्तर्हि सूत्र एव क्लेशो ऽनुशय उक्तः षषट्के- "सो ऽस्य भवति सुखायां वेदनायां रागानुशयः" इति ? भवतीति वचनाददोषः । नासो तदैवानुशयः । कदा तर्हि ? यदा प्रसुप्तो भवति । | हेतौ वा फलोपचार एषः" इति । (%%) तदेतत्सौत्रान्तिकैरन्तर्गतं बुद्धवचननीतिश्रवणकौसीद्यमाविर्भाव्यते । (%%) कथम् ? उक्तोत्तरत्वात् । उक्तमत्र कर्मचिन्तायामुत्तरं तत्त्वसप्ततौ च । तत्स्मर्यताम् । मा प्रमोषीः । पुनश्चापदिश्यते । सौत्रान्तिकपरिकल्पिते प्रतिबीजकल्पे चित्तशक्तिबीजभावनापक्षे निवृत्त्युत्तरमन्यानन्यत्वादिदोषात् । नान्यानन्य इति बीजवासनावस्थाने चित्तविनाशाभ्युपगमे च मध्यमाप्रतिपत्सिद्धिरिति चेत् । न । चित्तस्वभावशक्तिक्रियाभावे तदन्तद्वयासिद्धौ मध्यमाप्रतिदनुपपत्तेः खपुष्पमयदण्डवत् । ते पुनः ## तत्र कायरागभवरागभेदं पुरस्ताद्वक्ष्यते । दृष्टिभेदो ऽपि सत्कायदृष्ट्यादिभेदेन पञ्चधा । रागभेदं च द्विधा वक्ष्यामः । ते पुनरेते सर्व एवानुशया यथासंभवं dhÃtvÃkÃraprakÃrabhedenëÂÃnavatirbhavanti | तत्र केचित्पण्डिता दर्शयन्ति । धातुभेदेन कामावचराः षड्त्रिंशद्दर्शनभावनाहेयाः । द्वात्रिंशद्दर्शनहेयाः । रूपावचरा एकत्रिंशदुभयहेयाः, अष्टाविंशतिर्दर्शनहेयाः पञ्च प्रतिघवर्ज्याः । एवमारूप्यावचराः । तत्र कथं कामावचराः षड्त्रिंशद्भवन्ति ? दर्शनभावनाहेयप्रकारनैयम्यभेदात् । दृष्टीनामपिधात्वाकारप्रकारभेदात् षड्त्रिंशत्वम् । प्रतिघस्य धातुनैयम्यात् पञ्चत्वम् । वयं पुनरेषां भेदं श्लोकानुगतमेव दर्शयिष्यामः । तत्र कत्येषामष्टानवतेरनुशयाणां दुःखदर्शनहेयाः कति यावद्भावनाहेयाः ? तत्र कामधातौ तावत् । प्रतिदुःखादिसत्यं यथाक्रमं दश सप्त saptëÂau दुःखादिदर्शनहेया द्वात्रिंशत्कामधातौ भवन्ति । तेषु तेषां विप्रतिपत्तेः । एवं रूपारूप्यधात्वोरभ्युह्य वक्तव्यम् ॥ (%%) ## यथाक्रमम् । उक्तो रागभेदः । दृष्टिभेदो निर्दिश्यते- ## ते पुनरेते प्रभिद्यमाना dhÃtuprakÃrÃkÃrabhedenëÂÃnavatirbhavanti | षट्त्रिंशत्कामावचराः । एकत्रिंशद्रूपावचराः । एकत्रिंशदारूप्यावचराः । दर्शनभावनाहेयप्रकारनैयम्यात् ॥ (%%) कति पुनरेभ्यः कामधातौ दर्शनहेयाः कति यावद्भावनाहेयाः ? तदवद्योत्यते- ## सर्वे ऽपि दशेह कामधातौ दुःखे विप्रतिपन्नत्वाद्दुःखदर्शनहेयाः । ## एभ्यो दशभ्यः सत्कायान्तर्ग्राहदृष्टिशीलव्रतपरामर्शत्रयं हित्वा । ## एत एव ## सत्कायान्तर्ग्राहदृष्टी हित्वा । ते ऽपि फलभूतेषु स्कन्धेषु विप्रतिपन्नत्वाद्दुःखदर्शनहेयैव । ## ते दर्शनप्रहातव्यास्तेषां चतुर्णां रागादीनां यस्मादालम्बनमतस्तत्प्रहाणात्तेषामपि (%%) प्रहाणं स्तम्भनिपातादुपस्तम्भनिपातनवत् । ये तु रागादयश्चत्वारः स्वलक्षणक्लेशास्ते भावनाप्रहातव्या द्रष्टव्या रागप्रतिघमानाविद्याः ॥ अत्र पुनः ## अविद्यमाने खलु वस्तुन्येते स्कन्धेषु विपरीतसंदेहाकारग्रहणं कृत्वा प्रवर्तेते । तस्मादेते दर्शनहेये चेतोद्धाटनमात्रेण सारद्रव्यास्तित्वसंदेहापगमवत् । ## यथा कामधातौ प्रोक्ताः, रूपारूप्यधात्वोरप्येवं द्रष्टव्याः । प्रतिघानुशयं वर्जयित्वा । तत्र हि शमथस्निग्धसन्तानत्वात्प्रतिघनिमित्ताभावाच्च प्रतिघानुशयो नास्ति । तत्र सत्कायान्तर्ग्राहदृष्टी एकप्रकारे दुःखदर्शनमात्रहेयत्वात् । मिथ्यादृष्टिदृष्टिपरामर्शविचिकित्साः प्रत्येकं चतुष्प्रकाराः, चतुस्सत्यदर्शनहेयत्वात् । शीलव्रतपरामर्शो द्विप्रकारो दुःखमार्गदर्शनहेयत्वात् । रागादयः पञ्चप्रकाराः, चतुस्सत्यदर्शनभावनाहेयत्वात् । त एते कामधातौ षट्त्रिंशद्भवन्ति । रूपधातावेकत्रिंशदारूप्यधातावेकत्रिंशदिति समस्ता दशनभावनाहेया अष्टानवतिर्भवन्ति । तेभ्यः पुनरष्टाशीति दर्शनप्रहातव्याः । दश भावनाप्रहातव्याः ॥ अथ य एते ऽष्टाशीतिरनुशया दर्शनप्रहातव्याः किमेते दर्शनमार्गेणैव प्रहीयन्ते ? नेत्याह । किं तर्हि ? ## (%%) ते ह्येकान्तेनान्वयक्षान्तिवध्याः । ## एवमन्यास्वपि भूमिषु ये ऽनुशया ज्ञानवध्यास्त आर्याणां पृथग्जनानां च भावनामार्गेणैव प्रहीयन्ते । शेषास्तूभयथा । यथायोगं शेषासु खलु भूमिषु यथासंभवं धर्मान्वयक्षान्तिबध्या अनुशया आर्याणां दर्शनहेयाः, पृथग्जनानां च भावनाहेया इति बोद्धव्यम् ॥ अथ या इमाः पञ्च दृष्टयो धात्वाकारप्रकारभेदेन षट्त्रिंशद्धा भिन्नास्तासां प्रत्येकं कः स्वभावः ? तदारभ्यते - ## हेतुबलसामर्थ्यादसच्छास्त्रश्रवणाच्च पृथग्जनस्याहं ममेमि पञ्चसूपादानस्कन्धेषु य आत्मग्राहः सा सत्कायदृष्टिरित्युच्यते । सति सीदति वा काये दृष्टिर्विपरीताकारा सत्कायदृष्टिरिति निर्वचनम् । सैषात्मात्मीयाकारभेदाद्द्विप्रकारा । पुनः पञ्चस्कन्धालम्बनाः पञ्चात्मदृष्टयो भवन्ति । (%%) पञ्चदशात्मीयदृष्टयः । ताः समस्ता विंशतिकोटिका सत्कायदृष्टिरिति व्याख्यायते । तयोर्गृहीतस्य विपर्यासेनात्माख्यस्यासद्वस्तुनो ऽसत्पुरुषसंसर्गान्नित्यत्वग्राहो वा नित्यत्वग्राहेण वा सान्तर्ग्राहदृष्टिरिति ॥ ## फलहेतुग्रहणे वस्तुक्रियाग्रहणं प्रत्येतव्यम् । अनेन शास्त्रप्रोक्तया मिथ्यादृष्टेः साकल्येन ग्रहणं प्रत्येतव्यम् । ## (%%) ## सर्वं खलु सास्रवं वस्तु हीनार्हत्वाद्धीनम् । आदिग्रहणशब्दस्य चात्र लोपो द्रष्टव्यः । दृष्ट्यादिपरामर्शो दृष्टिपरामर्शः । चतस्रो दृष्टीः प्रत्यवरं च वस्त्वग्रतो गृह्णाति कथमग्र्येयं दृष्टिः ? येयमात्मदृष्टिः- आत्मानमहं पूजयिष्यामि वासुदेवो ऽत्र पूजितो भविष्यतीति हीनपुरुषंपञ्चोपादानस्कन्धात्मकमग्रतः प्रतिपद्यते । नास्ति दत्तं यथासुखं प्रवर्तिष्यत इत्येवमादिः । अकारणे कुमार्गे च कारणमार्गग्रहणं शीलव्रतपरामर्शः । तद्यथा प्रकृतीश्वरपुरुषादिहेतुकं पञ्चोपादानस्कन्धात्मकं न तृष्णाहेतुकमित्यकारणे कारणदर्शनम् । कुमार्गं चाग्निजलप्रवेशादौ प्रकृतिपुरुषान्तरज्ञानादौ च स्वर्गापवर्गहेतुत्वम् । शीलं त्वत्राग्निहोत्रानुष्ठानं प्रतिजुहोत्याद्यास्तिस्त्रो ऽन्तरङ्गक्रियाः, पश्वालम्भनाद्याः बहिरङ्गाः, तदुभयस्य यावज्जीवमनुष्ठानं शीलम् । यथोक्तम्- "जरामर्यं वैतत्सत्रं यदग्निहोत्रं जुहोति" इति । व्रतम्- आग्नेयमग्निपरिचरणं शौक्रमापो हि ष्ठाद्यनुष्ठानम् अपां शुक्रदैवत्यत्वात् । वार्हस्पत्यौपनिषदगोदानीयं जटावतारणम् । अथवा गोव्रतादीनि व्रतान्येभिः शुध्यते मुच्यत इत्याहुः । (%%) त्रयीधर्माणस्त एव ते हरिहरहिरण्यगर्भादयो न कारणमुपादानस्कन्धात्मकत्वात् । न च नित्याः, न चाग्र्या इत्येतद्विस्तरेणाविष्कृतम् । पश्वालम्भनाग्निजलप्रवेशादयश्च न स्वर्गापवर्गहेतुर्दानशीलभावनानां तद्धेतुत्वात् । इत्यतो विपरीतदर्शनमेतच्छीलव्रतपरामर्शाख्यमिति ॥ यदि तर्हि पुरुषेश्वरादिकारणद्वारेण शीलव्रतपरामर्शः प्रवर्तते, प्राप्तस्तर्हि समुदयदर्शनप्रहातव्यः ? नैतदस्ति । यस्मादसौ ## (%%) दुःखभूतेषूपादानस्कन्धेषु हरिहरहिरण्यगर्भादिष्वकारणेषु बुद्ध्या भ्रान्तः । तस्माद्यत्रैव भ्रान्तस्तत्रैवाविपरीतदर्शनत्प्रहीयते । कापथे च (%%) सत्पथबुद्ध्या भ्रान्त इति सम्यक्स्वमार्गदर्शनात्प्रहीयते । इति सिद्धं द्विदर्शनहेयः शीलव्रतपरामर्शः । ## यदा खल्वस्य धर्मेषु धर्ममात्रबुद्धिरुत्पन्ना भवत्यनित्याः, दुःखाः, शून्याः, अनात्मानश्च धर्मा इति तदैव सत्कायदृष्ट्यवच्छेदो भवति, तत्प्रवर्तिता चान्तर्ग्राहदृष्टिः, तत्रोपात्तस्या अपि समुद्घात इति । तत्र धर्मदर्शनमनित्याद्यन्यतमाकारं यस्माद्दुःखाभिसमयमात्राद्भवत्यत एतद् दृष्टिद्वयं दुखदर्शनहेयमेवेति सिद्धम् ॥ अथ य एते चत्वारो विपर्यासाः- "अनित्ये नित्यम्" एवमादयस्ते किं स्वभावाः ? तदारभ्यते- ## तत्र तवत् । दृष्टिपरामर्शात्सुखशुचिविपर्यासौ प्रकल्प्येते । सत्कायदृष्टेरात्मदृष्टिविपर्यासः, अन्तर्ग्राहदृष्ट्यर्धात्नित्यविपर्यासः प्रकल्प्यत (%%) इति । ननु सत्कायदृष्टेरर्धात्प्राप्नोति ? न । दृष्ट्यन्तरत्वात् । शाश्वतदृष्टेरुच्छेददृष्टिर्दृष्ट्यन्तरम् । पुरुषमेव तु स्वतन्त्रं कर्तारं वशिनमात्मवादी मन्यमानो ममेदमित्यभ्युपगच्छति तस्मादात्मदृष्टिरेवासौ । यदि च ममेत्येतद् दृष्ट्यन्तरं स्यान्मया मह्यमित्येवमाद्यपि दृष्ट्यन्तरं स्यात् । तस्मादहंकारपर्याया एवैते द्रष्टव्याः । ननु च सर्वे क्लेशा विपर्यासाः विपरीतप्रवृतत्वात् ? तत्किमुच्यते चत्वार इति ? नैष दोषः । यस्मात् ## विपरीततो नितीरणात्समारोपादेकान्तविपर्यासाच्च । न ह्येतदन्येषां क्लेशानां समस्तमस्ति । मिथ्यादृष्ट्युच्छेददृष्टी यद्यपि नितीरयतः, एकान्तविपर्यस्ते च, न तु समारोपिके द्रव्यनाशप्रवृत्तत्वात् । शीलव्रतपरामर्शो नैकान्तविपरीतः कामवैराग्यादिसंभवात् । अन्ये क्लेशा न सन्तीरकाः । इति चत्वार एव । (%%) ननु च सूत्र उक्तम्- "आनित्ये नित्यमिति संज्ञाविपर्यासः, चित्तविपर्यासो दृष्टिविपर्यास एवं यावदात्मनि" इति द्वादश भवन्ति । नैष दोषः । नहि संज्ञाचित्ते नितीरके । तस्माच्चतुर्ष्वेव दृष्टिस्वभावेषु विपर्यासोक्तिः । 'दृग्वशात् चित्तसंज्ञयोः' तदुक्तिरिति । संज्ञा हि लोककार्यव्यवहारपतिता दर्शनवशाद्विपर्यस्तमालम्बननिमित्तमुद्गृह्णाति । चित्तं च तद्वशानुवर्तीति तयोरेव ग्रहणम् । लोके ऽपि विपर्यस्तसंज्ञो विपर्यस्तचित्तश्चोच्यते न विपर्यस्तवेदनो विपर्यस्तचेतन इति ॥ अथ किं दृष्ट्यनुशयवत् मानानुशयस्यापि कश्चिद्भेदो ऽस्ति ? विद्यत इत्याह । कथमित्यादर्श्यते- ## तदस्य श्लोकस्य संक्षेपविस्तारव्याख्याप्रभेदो ऽयमादर्यते । तत्र तावत्कर्मस्वकतासामर्थ्यसंमुग्धस्य येन केनचिद्वस्तुना चित्तस्योन्नतिर्मानः । प्रतिद्यमानः सप्तधा भवति मानः, अतिमानः, मानातिमानः, अस्मिमानः, अभिमानः, ऊनमानः, मिथ्यामानश्च । एतेषां प्रपञ्चो यथा प्रकरणेषु । (%%) ननु पुनर्ज्ञानप्रस्थाने नवमानविधा उक्तास्तद्यथा- "श्रेयानहमस्मीति मानविधा । सदृशो ऽहमस्मीति तद्दृष्टिसंनिश्रितैव मानविधा । सदृशाद्धीनो ऽहमस्मीति मानविधा । अस्ति मे श्रेयानस्ति मे सदृशो ऽस्ति मे हीनः, नास्ति मे श्रेयो नास्ति मे सदृशो नास्ति मे हीनः" इति । तत्र श्रेयानहमस्मीति सत्कायदृष्टिसन्निश्रिता अतिमानविधा । सदृशो ऽहमस्मीति तद्दृष्टिसन्निश्रितैव मानविधा । हीनो ऽहमस्मीति तद्दृष्टिसन्निश्रितैवोनमानविधा । अस्ति मे श्रेयानित्यूनमानविधा । अस्ति मे सदृश इति मानविधा । अस्ति मे मान इति मानातिमानविधा । नास्ति मे श्रेयानिति मानविधा । नास्ति मे सदृश इत्यतिमानविधा । नास्ति मे हीन इत्यूनमानविधा । इति एवमेता नवमानविधास्त्रिभ्यो मानेभ्यो व्यवस्थाप्यन्ते मानामिमानोनमानेभ्यः । त एते सप्तमानाः सर्वे ऽपि दर्शनभावनाहेयाः स्थविरक्षेमकसूत्रोक्तेः- "अस्ति मे एषु पञ्चसूपादानस्कन्धेष्वस्मीति मानो ऽप्रहीणः" इति ॥ (%%) किं पुनर्यद्भावनाहेयमप्रहीणं सर्वं तदार्यस्य समुदाचरति ? नेत्याह । प्रहीणमपि हि किञ्चित्समुदाचरति । तद्यथा श्रद्धादीनि पञ्चेन्द्रियाणि मिद्धं दुःखेन्द्रियं चक्षुराद्यष्टकं चेति । अप्रहीणमपि खलु किञ्चिन्न समुदाचरति । तद्यथा ## येन खलु क्लेशपर्यवस्थानेन संचित्य प्राणिवधादत्तादानकाममिथ्याचारमृषावादानध्यापद्येतैतद्वधाद्यप्रहीणमपि न समुदाचरति भावनाहेयत्वात् । कौकृत्यं चाकुशलं न समुदाचरति । मानविधाश्च नव न समुदाचरन्ति । विभवतृष्णापि भावनाप्रहातव्यापि सती न समुदाचरति । 'ca'ÓabdÃdbhavat­«ïÃyÃÓca कश्चित्प्रदेशः । अहो वताहमैरावणः स्यां नागराजा अहो वताहमसुरेन्द्रः स्यां वैमचित्रादिः । अहो वताहमुत्तरेषु कुरुषु जन्म लभेयेत्येवमादि । (%%) किं पुनरत्र कारणं यदेते ऽप्रहीणाः खल्वपि सन्तो नार्यस्य समुदाचरन्ति ? शून्यतायाः सुभावितत्वात्कर्मफलसंबन्धयुक्तेश्च विदितत्वात्, दृष्टिपुष्टत्वाच्च ॥ तत्र मानविधा अस्मिमानश्च सत्कायदृष्टिपुष्टाः । वधादिपर्यवस्थानं मिथ्यादृष्टिपुष्टम् । विभवतृष्णोच्छेददृष्टिपुष्टा । भवतृष्णाप्रदेशः शाश्वतदृष्टिपुष्टः । इति विधादयस्तत्पोषकक्लेशाभावादार्यस्य नोत्सहन्ते सन्तानमध्यारोढुम् । कौकृत्यमपि चाकुशलमवीतरागस्यार्यस्याप्रहीणं न चास्य तत्संभवति चिकित्सासमुत्थितत्वादिति ॥ अथानुशयाः सर्वत्रगाः कस्मात्क्लेशनिकाया व्यवस्थाप्यन्ते ? तदारभ्यते- ## दुःखसमुदयदर्शनप्रहातव्याः खल्वनुशयाः सर्वगाः । यस्मात् ## द्वयोः खलु निकाययोः दुःखसमुदयाख्ययोस्तद्दर्शनहेयाणां वक्ष्यमाणानां क्लेशानामुभयत्र लब्धप्रतिष्ठत्वात् ॥ किं पुनः सर्वे दुःखसमुदयहेयाः न हेयाः सर्वत्रगाः ? नेत्याह । किं तर्हि ? ## सप्तदृष्टयो द्वे विचिकित्से ताभिश्च संयुक्ताविद्या आवेणिकी च (%%) द्विप्रकारा इत्येकादशानुशया धातौ धातौ स्वधातुभूमिसर्वत्रगा ज्ञेयाः । सकलस्वधातुभूम्यालम्बनत्वात् । एते च परिपिण्ड्य त्रयस्त्रिंशत्सर्वत्रगा भवन्ति ॥ एते पुनः सर्वत्रगाः ## तिसृणामप्यविद्यानां द्वयोश्च विचिकित्सयोरेकनामत्वात् । अथ कस्माद्रागप्रतिघमाना न सर्वत्रगाः ? तदुच्यते- ## एते खलु स्वलक्षणक्लेशाः प्रतिक्लेशमनवयवं चालम्ब्योत्पद्यते । तस्मान्न सर्वगाः ॥ विचिकित्साद्यास्तु ## (%%) अत्र पुनः ## सत्कायान्तर्ग्राहदृष्टी हित्वान्ये नव विसभागधातुसर्वत्रगाः । किं पुनरनुशया एव सर्वत्रगाः ? नेत्याह । किं तर्हि ? ## ये सर्वत्रगानुशयसहभुवो वेदनादयो धर्माः, जात्यादयश्च ते ऽपि सर्वत्रगास्तदेकफलत्वात् ॥ तेषां पुनरष्टानवतीनामनुशयानां कति सास्रवालम्बनाः कत्यनास्रवालम्बनाः ? तदारभ्यते- ## निरोधमार्गदर्शनहेया मिथ्यादृष्टिविचिकित्सा तत्संप्रयुक्ता चाविद्या सहावेणिक्याविद्यया । इत्येते धातौ धातौ षडनुशया अनास्रवालम्बनाः । शेषाः सास्रवालम्बनाः ॥ अथैते निर्मलालम्बनाः कति कत्युपरममालम्ब्यन्ते, कति भूमिप्रतिपक्षं च ? तदुच्यते- ## (%%) स्वभूमिनिरोध एव निरोधालम्बनानां मिथ्यादृष्ट्यादीनामालम्बनम् । कामावचराणां कामावचरनिरोधः । एवं यावद्भवाग्रभूमिकानां भवाग्रस्यैव । मार्गालम्बनानां तु कामावचराणां सर्व एव स्वभूमिकाः क्लेशाः मार्ग आलम्बनम् । यो ऽप्यसौ रूपारूप्यप्रतिपक्षः, रूपारूप्यावचराणामप्यष्टमूमिकानां मिथ्यादृष्ट्यादीनां नवभूमि- को ऽन्वयज्ञानपक्ष्यो मार्ग आलम्बनः । किं पुनः कारणं मिथ्यादृष्ट्या निरोधः परिच्छिन्न आलम्ब्यते, न मार्गेण ? तदुच्यते । 'हेतुत्वाद्धेतुभावतश्च |' मार्गो हि परस्परहेतुकः, न तु निरोध इत्यस्ति विशेषः ॥ अथ कस्माद्रागप्रतिघमाना दृष्टिशीलव्रतपरामर्शो च नानास्रवालम्बना इष्यन्ते ? तत्रापदिष्यते- ## तत्र रागस्तावद्यद्यनास्रवालम्बनः syÃnnirvÃïÃbhilëaprav­ttatvÃtkuÓaladharmacchandavat, न योगिनां वर्जनीयः स्यात् । द्वेषो ऽप्यपकारवस्तुन्युत्पद्यते, मोक्षस्तु सर्वदुःखोपरमादुपकारी । मानो ऽप्यप्रशान्तत्वादुन्नतिलक्षणः, निर्मलास्तु धर्मास्तदपघातिनः । परामर्शी च यद्यनास्रवालम्बनौ स्यातां सम्यग्दृष्टित्वं प्रतिपद्येयाताम् । तस्मात्पूर्वोक्ता एवानुशया निर्मलगोचराः ॥ अथैतेषामष्टानवतेरनुशयानां कत्यालम्बनतो ऽनुशेरते कति संप्रयोगतः ? (%%) ## द्विविधाः खलु सर्वगाः । स्वधातुभूमिसर्वगाः, विसभागधातुभूमिसर्वगाश्च । असर्वगा अपि द्विविधाः । सास्रवालम्बनाः, अनास्रवालम्बनाश्च । तत्र ते ये ऽनुशयाः स्वधातुभूमिसर्वत्रगास्ते सकलामेव पञ्चप्रकारां स्वधातुभूमिमालम्बनतो ऽनुशेरते । ये त्वसर्वत्रगाः सास्रवालम्बनास्ते स्वभूमौ स्वनिकायमालम्बनतो ऽनुशेरते । दुःखदर्शनप्रहातव्याः दुःखदर्शन प्रहातव्यमेव निकायं यावद्भावनाप्रहातव्या भावनाप्रहातव्यमेवेति ॥ आलम्बनतश्च ## आलम्बनतो ऽनुशेरत इति वर्तते । किं कारणम् ? अन्यभूमिकस्यानास्रवस्य च वस्तुनः 'अस्वीकाराद्विपक्षत्वाऽच्च । आत्मदृष्टितृष्णाभ्यां हि स्वीकृते वस्तुन्यनुशयो ऽनुशयितुमुत्सहते । अनास्रवे तु वस्तुन्यूर्ध्वभूमिके च प्रवृत्तिरेव सत्कायदृष्टितृष्णयोर्नास्तीति न तत्रानुशेरते । ## अनुशेरत इत्यधिकृतम् । यो येन धर्मेणानुशयः संप्रयुक्तः स तस्मिन्संप्रयोगिणि संप्रयोगतो ऽनुशेरते यावदप्रहीणो भवतीति 'तु' शब्दो विशिनष्टि । ततश्चेदमपि सिद्धं भवति- अनास्रवालम्बना विसभागधातुभूम्यालम्बनाश्च संप्रयोगत एवानुशेरते । सास्रवालम्बनाः स्वभूमावालम्बनतः संप्रयोगतश्चेति ॥ कुतः पुनरेते ऽनुशया उच्यन्ते ? तदुच्यते । प्रागाविष्कृतमेतत्प्रसङ्गागतं न तु सूत्रितमिति । तदिदानीं सूत्रगतं प्रदर्श्यते । ## (%%) इतश्च, ## तत्र रागस्तावदिष्टाकारेण खण्डक्षीरभक्षणवत् । द्वेषस्त्वनिष्टाकारेण käjikakodravaudanabhak«aïavadityevamÃdi | परमाणुषु क्षणेषु च सूक्ष्मेष्वेकेष्वप्यनुशेरत इत्यनुशयाः । निरुक्तन्यायेन पूर्वं वा प्राप्तिमुत्सृज्य पश्चात्समुदाचारतो ऽनुशेरत इत्यनुशयाः । अन्यत् पूर्वमेव व्याख्यातमिति ॥ अभिधर्मदीपे vibhëÃprabhÃyÃæ वृत्तौ पञ्चमस्याध्यायस्य प्रथमः पादः ॥ (%%) पञ्चमाध्याये द्वितीयपादः । अथैषामष्टानवतेरनुशयानां कत्यकुशलाः कत्यव्याकृताः ? तदारभ्यते- #<आद्यं दृष्टिद्वयं कामे निवृताव्याकृतं मतम् । धातुद्वये तु सर्वे ऽपि निवृताव्याकृता मलाः ॥ अभिध्-d_289 //># कामधातौ तावत् । सत्कायान्तर्ग्राहदृष्टी तत्संप्रयुक्ताविद्ये निवृताव्याकृते । सत्कायदृष्टिस्तावद्दानशीलभावनाभिरविरुद्धत्वात्कुशलमूलसमुच्छेदवैरोधिकत्वाच्च नाकुशला । विपरीताकारत्वान्न कुशला । तृष्णावदकुशलेति चेत् । न । तृष्णाप्रकर्षे सर्वाकार्यप्रवृत्तिदर्शना t । अन्तर्ग्राहदृष्टिरपि जन्मोच्छेदप्रवृत्तत्वान्निर्वाणविरोधिनी संवेगानुकूला चेति नाकुशला । यथोक्तं भगवता- "येयं दृष्टिः सर्वं मे न क्षमत इतीयं दृष्टिरसंरागाय न संरागाय" इति । तथोक्तम्- इदमग्र्यं बाह्यकानां दृष्टिकृतानां यदुत नो च स्यान्न च मे स्यान्न भविष्यामि न मे भविष्यति" इति । रूपारूप्यधात्वोः (%%) 'सर्वे ऽपि निवृताव्याकृता मलाः |' समाधिसमापत्त्युपहतत्वात् न शक्नुवन्ति निवर्तयितुम् । कुशलास्तु धर्मा अव्याबाधफलत्वाद्विपाकं जनयितुमुत्सहन्ते ॥ ## सत्कायान्तर्ग्राहदृष्टितत्संप्रयुक्ताविद्यावर्जिताः क्लेशाः कामधातावकुशलाः, सव्याबाधफलनिर्वर्तकत्वात् । एभ्यः पुनः कत्यकुशलमूलानि कति नेति ? तदुच्यते- ## ये धर्मा अकुशलाश्चाकुशलमूलं च दर्शनभावनाहेयाश्च पञ्चप्रकाराश्च षड्विज्ञानकायिकाश्च त एवाकुशलमूलानीष्यन्ते ॥ किं पुनर्यथाकुशलानि अनुशयानां मूलानि सन्त्येवमव्याकृतानामपि सन्तीति ? ## "त्रीणि खल्वव्याकृतमूलानि, अव्याकृताविद्या तृष्णा प्रज्ञा" इति काश्मीराः । हेत्वर्थो हि मूलार्थः । अनिवृताव्याकृता च प्रज्ञा हेतुत्वेन वर्तत इत्यसावप्यव्याकृतमूलम् । विचिकित्सा नाव्याकृतमलम् । न च मानः ॥ (%%) ## चला हि विचिकित्सा प्रतिष्ठार्थश्चमूलार्थः । ऊर्ध्ववृत्तिरुन्नतलक्षणो मानः, अधोगमनवृत्तीनि च मूलानि । न चैतौ क्लेशौ षड्विज्ञानकायिकौ । तस्मादव्यापित्वान्न मूलेषु व्यवस्थाप्येते । अव्याकृताः तृष्णादृष्टिमानाविद्या इति बहिर्देशीयकाः, ध्यायिसूत्रोक्तेः । त्रयो हि ध्यायिनः- तृष्णादृष्टिमानोत्तरध्यायिभेदात् । सर्वे च ते ऽविद्यावशाद्भवन्तीति चत्वार्येव इति । एतच्च न ते । कस्मात् ? ## (%%) न खल्वेषा ध्यायित्रित्वचोदनाव्याकृतमूलनिर्देशपरा । किं परा तर्ह्येषा ? योगिनां विपत्तिध्यानाधिमोक्षव्यावृत्तिपरेति पूर्वोक्तमेव साधुः ॥ अथ यानि सूत्रे चतुर्दशाव्याकृतवस्तून्युक्तानि, किं तानि कुशलाकुशलपक्षाव्याकरणादव्याकृतवस्तूनि ? नेत्याह । किं तर्हि ? स्थापनीयत्वात् । ## त्रीणि खलु कथावस्तून्यारभ्य चत्वारि व्याकरणान्यावबुध्य चतस्रश्च स्थितीरवगम्य विगृह्य सभायां पञ्चभिरवयवैः स्वपक्षं प्रतिष्ठाप्य वादः करणीयो नातो ऽन्यथा इत्यत्र विनिश्चयात् ॥ (%%) कानि पुनस्तानि चत्वारि व्याकरणानि ? काश्च ताश्चतस्रः स्थितयः ? तदवद्योत्यते- ## तत्रैकांशव्याकरणम्- किं यः कश्चिज्जायते सर्वोसौ म्रियते? ओमिति वाच्यम् । अथ यः कश्चिन्म्रियते सर्वोसौ जायत इति ? विभज्य व्याकर्तव्यम्- क्षीणास्रवो न जायते ऽन्यः सर्वों जायते । किं मनुष्यो विशिष्टो ऽथ हीन इति ? परिपृच्छ्य व्याकर्तव्यम्- कानधिकृत्य पृच्छसि ? देवांस्तिर्यगादीन्वा ? यदि देवानारभ्य हीन इति वाच्यम् । अथ तिरश्चः श्रेष्ठ इति व्याकर्तव्यम् । किमन्यः स्कन्धेभ्यः पुरुषो वानन्य इति ? एष प्रश्नः स्थापनीयः, सदसतोरन्यानन्यत्वव्याकरणायोगात्, खपुष्पसौगन्ध्यदौर्गन्ध्यव्याकरणवत् ॥ (%%) स्थितयश्चतस्रो निर्दिश्यन्ते । ## (%%) कश्चिद्धि वादी स्थानास्थाने संभवासंभवाख्ये संतिष्ठते कश्चिन्न संतिष्ठते । प्रथमः कथ्यः, द्वितीयस्त्वकथ्यः । परिकल्पे संतिष्ठते, यः परिकल्पिते दृष्टान्ते दार्ष्टान्तिकार्थे प्रसाधके संतिष्ठते, स च कथ्यो यो न सन्तिष्ठते सो ऽकथ्यः । एवं प्रतिपदि ज्ञानवादितायां यः सन्तिष्ठते स कथ्यते । यस्तु न संतिष्ठते स दुर्मतिरकथ्यते । इदमिदानीं वक्तव्यम् । अथ केनानुशयेन कस्मिन्वस्तुनि संयुक्तः ? तत्र तावद्वस्तु क्षेत्रवस्त्वादिपञ्चप्रकारम् । तदिह संयोगवस्त्वधिकृतं वेदितव्यम् । तद् द्विविधमाश्रयालम्बननैयम्येन प्रकारनैयम्येन च । तत्राश्रयालम्बननैयम्येन तावच्चक्षुर्विज्ञानकायिकैरनुशयैः, रूपेष्वालम्बनतः संयुक्तः । तत्संप्रयुक्तेषु संप्रयोगतः । ते च मनोधर्मायतने । एवं यावत्कायविज्ञानिकैर्यथाविषयमालम्बनतः, तत्संप्रयुक्तेषु संप्रयोगतः । मनोविज्ञानकायिकैर्द्वादशस्वायतनेष्वालम्बनतः । संप्रयुक्तेषु संप्रयोगतः । इत्याश्रयालम्बननियमः । प्रकारनैयम्येन तु दुःखदर्शनप्रहातव्यैः सर्वत्रगैः पञ्चसु निकायेष्वालम्बनतः संयुक्तः । तत्संप्रयुक्तेषु संप्रयोगतः । असर्वत्रगैस्तु स्वनैकायिकेष्वालम्बनतः । संप्रयुक्तेषु संप्रयोगतः । इत्येवं सर्वत्र यथासंभवं वक्तव्यम् ॥ अथेदानीमतीतानागतप्रत्युत्पन्ननैयम्येन कः पुद्गलः कस्मिन्वस्तुनि कतमेनानुशयेन संयुक्तः ? तदिदमुद्भाव्यते- (%%) ## एते हि मानप्रतिघरागाः स्वलक्षणक्लेशाः सद्वस्तुविषयत्वात् । सामान्यलक्षणक्लेशास्तु दृष्टिविचिकित्साद्याः । अत एते मानादयो ऽतीताः प्रत्युत्पन्नाश्च यस्मिन्वस्तुन्युत्पन्ना न च प्रहीणास्तस्मिन्वस्तुनि तैः संप्रयुक्तो वेदितव्यः । नह्येते सर्वस्य सर्वत्रोत्पद्यन्ते स्वलक्षणक्लेशत्वात् ॥ (%%) ## यथा प्रहीणा इति वर्तते । यस्य खलु यो ऽतीतः क्लेशप्रकारः प्रहीणो ऽनागतो ऽपि । अतो ये मानरागदयो नागता न प्रहीणास्तैः सर्वस्मिंस्त्रैयध्विके वस्तुनि संयुक्तः । तदालम्बनानामुत्पत्तिसंभवान्मानसानां च त्रैयध्वविषयत्वात् । अतो ऽन्यै रागादिभिरनागतैरनागत एव वस्तुनि संयुक्तो ऽतीतैरतीत एव प्रत्युत्पन्नैः प्रत्युत्पन्न एव । मानसेभ्यो ह्यन्ये पञ्चविज्ञानकायिकाः । ततः सिद्धं भवत्यतीतप्रत्युत्पन्नैरपि मानसैरस्वाध्विके ऽपि वस्तुन्यप्रहीणैः संयुक्तः स्यान्न च केवलं मानसैरेवानागतैरेभिः सर्वत्र । किं तर्हि ? पञ्चविज्ञानकायिकैरपि । अनुत्पत्तिधर्मिकैस्तु पञ्चविज्ञानकायिकैः सर्वत्र त्रैयध्विकैर्वस्तुनि संयुक्तः, तद्विषयस्यातीतानागतप्रत्युत्पन्नत्वात् । सामान्यक्लेशैस्तु दृष्टिविचिकित्साविद्याख्यैस्त्रैयध्विकैरपि सर्वस्मिंस्त्रैयध्विके वस्तुनि संयुक्तः, तेषां सामान्यक्लेशत्वाद्यावदप्रहीणा इत्यनुवर्तते । कथं पुनर्गम्यते ऽतीतादिषु वस्तुषु रागादय उत्पद्यन्ते तैश्च तत्र संयुक्तो भवतीति ? सूत्रादेव हि । भगवतोक्तम्- "त्रयश्छन्दरागस्थानीया धर्माः । अतीताश्छन्दरागस्थानीया धर्माः, अनागतप्रत्युत्पन्नाः । अतीतांश्छन्दरागस्थानीयान्धर्मान्प्रतीत्योत्पद्यते च्छन्दः । उत्पन्ने च्छन्दे संप्रयुक्तस्तैर्धर्मैर्वक्तव्यो (%%) न विसंयुक्तः |" तथा- "यस्मिन् रूपे ऽतीतानागतप्रत्युत्पन्ने उत्पद्यते ऽनुनयो वा प्रतिघो वा |" इत्येवमादि । कः पुनरत्र संयुज्यते ? यदा शून्याः सर्वसंस्काराः, नित्येन ध्रुवेण शाश्वतेनाविपरिणामधर्मेणात्मनात्मीयेन वा ? यथोक्तम्- "अस्ति कर्मास्ति विपाकः कारकस्तु नोपलभ्यते य इमांश्च स्कन्धान् प्रतिनिक्षिप्यान्यान् स्कन्धान् प्रतिसंदधातीत्यन्यत्र धर्मसंकेतात्" इति विस्तरः । (%%) तत्र प्रतिसमाधानम्- 'संयुक्ता स्कन्धसन्ततिः |' स्कन्धसन्ततौ हि स्कन्धलक्षणसन्तानैकत्वाभिमानात्, संषृत्या सत्त्वसंज्ञप्तिरित्यदोषः ॥ त्रयात्पुनरेतस्मात्- ## वस्तुसंयो नाख्यं द्वयं परमार्थतो विद्यते सत्त्वाख्यस्तु तृतीयो ऽर्थः संवृत्या विद्यत इति । (%%) कुतः पुनरेतद् द्वयं परमार्थतो विद्यते ? तदुच्यते- ## शुभाशुभफलं कर्मनैयम्याद् गुणदोषफलनियम्यता । किञ्च, 'मध्यस्थैश्च परिग्रहात् |' मध्यस्था उच्यन्ते वीतक्लेशाः । तैः शुभं च शुभतो ऽशुभं चाशुभतः, गुणाश्च गुणतः दोषाश्च दोषतः परिगृहीतः । तत्फलं चेष्टमिष्टतः परिगृहीतमनिष्टं चानिष्टतः । इति सिद्धं द्वयं परिनिष्पन्नं तृतीयं तूपचारत इति । युक्तं तावदिदम् । यदिदं प्रत्युक्तं वस्तुहेतुप्रत्ययात्प्रतीत्योत्पन्नं परमार्थतो विद्यते प्रत्यात्मवेदनीयत्वात्, तदालम्बनाश्च रागादयः द्रव्यतः सन्तीति । यत्पुनरिदमुक्तमतीतानागते वस्तुनि त्रैयध्विकैरनुशयैः संयुक्त इति तदेतत्साहसमाहोपुरुषिकमात्रम् । कः पुनरेतदतीतानागतादि द्रव्यतो 'bhiväcchatÅtyÃhÃbhidhÃrmikÃ÷ || (%%) चत्वारः खल्विह प्रवचने वादिनः । कतमे चत्वारः ? तदपदिश्यते- ## तत्र सर्वास्तिवादस्याध्वत्रयमस्ति स ध्रुवत्रयमिति । विभज्यवादिनस्तु दार्ष्टान्तिकस्य च प्रदेशो वर्तमानाध्वसंज्ञकः । वैतुलिकस्य अयोगशून्यतावादिनः (%%) सर्वं नास्तीति । पौद्गलिकस्यापि अव्याकृतवस्तुवादिनः पुद्गलो ऽपि द्रव्यतो ऽस्तीति । अत्र पुनः ## यः खल्वेष प्रथमो वादी सर्वास्तिवादाख्यः, एष खलु युक्त्यागमोपपन्नाभिधायित्वात्सद्वादी । तदन्ये बादिनो दार्ष्टान्तिकवैतुलिकपौद्गलिकाः न युक्त्यागमाभिधायिनः, तर्काभिमानिनस्ते । मिथ्यावादित्वादेते लोकायतिकवैनाशिकनग्नाटपक्षे (%%) प्रक्षेप्तव्याः । इत्यतश्च सर्वं सर्वगतमुपदर्शयिष्यामीति ॥ कः पुनरयं सर्वास्तिवादी साधुतां भजते ? तदिदमवद्योत्यते । एष खलु वादी ## खल्वेष सर्वास्तिवादश्चतुर्धा भेदं प्रतिपन्नः । कथम् ? तदारभ्यते- ## तत्र भावान्यथिको भदन्तधर्मत्रातः । स ह्येवमाह- धर्मस्याध्वसु प्रवर्तमानस्यानागतादिभावमात्रमन्यथा भवति । न द्रव्यान्यथात्वम् । यथा सुवर्णस्य कटकादिसंस्थानान्तरेण क्रियमाणस्य पूर्वसंस्थाननाशे सुवर्णनाशः । क्षीरस्य वा दधित्वेन परिणमतो यथा रसवीर्यविपाकपरित्यागो न वर्णस्येति । तदेष वार्षगण्यपक्षभजमानत्वात्तद्वर्ग्य एव द्रष्टव्यः । यस्मात् एषो ऽवस्थितस्य द्रव्यस्य जातिलक्षणस्य समुदायरूपस्य वान्यथान्यथावस्थानलक्षणं परिणाममिच्छति । लक्षणान्यथिको भदन्तघोषक इह पश्यत्यतीतो धर्मो ऽतीतलक्षणेन युक्तो ऽनागतप्रत्युत्पन्नलक्षणाभ्यामवियुक्तः, एवमनागतप्रत्युत्पन्नावपि । यथा पुरुषः (%%) एकस्यां स्त्रियां रक्तो ऽन्यास्वविरक्तः । तदस्याप्यध्वसंकरो भवत्येकस्य धर्मस्य त्रिलक्षणयोगाभ्युपगमात् । एषो ऽपि पुरुषकारणि(?)वागुरायां प्रवेशयितव्यः । अवस्थान्यथिको भदन्तवसुमित्रः । स खल्वाह- धर्मो ऽध्वसु प्रवर्तमानो ऽवस्थामवस्थां प्राप्यान्यथान्यथास्तीति निर्दिश्यते । अवस्थान्तरविशेषविकारात्स्वभावापरित्यागाच्च । यथा निक्षेपवर्तिकैकाङ्कविन्यस्तैकेत्युच्यते, सैव शताङ्के शतं सहस्राङ्के सहस्रमिति । अन्यथान्यथिको भदन्तबुद्धदेवः । स ब्रूते । धर्मो ऽध्वसु प्रवर्तमानः पूर्वापरमवेक्ष्यान्यथा चान्यथा चोच्यते । नैवास्य भावान्यथात्वं भवति द्रव्यान्यथात्वं वा । अथैका स्त्री पूर्वापरमपेक्ष्य माता चोच्यते दुहिता च । तद्वद्धर्मो ऽनागतप्रत्युत्पन्नमपेक्ष्यातीत इत्युच्यते । तथेतरो ऽपीतरद्वयमपेक्ष्येति । अस्याप्येकस्यातीतस्याध्वनः पूर्वोत्तरक्षणद्वयमपेक्ष्याध्वत्रित्वापत्तिदोषप्रसङ्गः । तदेभ्यश्चतुर्भ्यः सर्वास्तिवादेभ्यस्तृतीयः स्थविरवसुमित्रः पञ्चविंशतितत्त्वनिरासी परमाणुसंचयवादोन्माथीच । इत्यतो ऽसावेव युक्त्यागमानुसारित्वादाप्तः प्रामाणिक इत्यध्यवसेयम् । भदन्तबुद्धदेवो ऽपि तीर्थ्यपक्ष्यभजमानत्वान्न परिगृह्यते । भदन्तघोषको ऽप्यध्वसंकरवादित्वादेकैकस्याध्वनो ऽध्वत्रयलक्षणभाग्भवति । (%%) इत्यतस्तृतीय एवापदोषः । यस्मात्- ## ये खलु भगवतोक्ताः स्वभावसिद्धास्त्रैयाध्विका धर्मा अतीतानागतप्रत्युत्पन्नास्तेषामयमाचार्यः क्रियाद्वारेणावस्थाभेदमिच्छत्यजहत्स्वरूपो हेतुसामग्रीसन्निधानप्रबोधितशक्तिः । क्रियावान् हि संस्कारो वर्तमान इत्युच्यते । स एव त्यक्तक्रियो ऽतीतो ऽनुपात्तक्रियो ऽनागतः । इत्येवं च सति कालत्रयस्यैकाधिकरण्यमेकाधिष्ठानव्यापारपरिच्छेद्यत्वं चोपपन्नम् । अन्यथैकद्रव्यजातिनिमित्ताभावे वैयधिकरण्ये सति कालत्रयसंबन्धाभावः प्राप्नुयादिति । अत्राह चोदकः- न, अतीतानागतस्यार्थस्य प्रज्ञप्त्या व्यपदेशसिद्धेः । न, परमार्थद्रव्याभावे निरधिष्ठानप्रज्ञप्तिव्यपदेशानुपपत्तेः । वर्तमानापेक्ष्यस्तद्व्यपदेश इति चेत् । न । वर्तमानस्वरूपस्थितिशक्तिक्रियाभावे सत्त्वानुपपत्तेः, सदसतोरपेक्षासंबन्धाभावाच्च । सत्त्वलक्षणमिदानीमेव द्योत्यते अतीतादीनां पदार्थानाम्- (%%) ## यस्य खल्वर्थवस्तुनः स्वभावसिद्धस्वरूपस्याविपरीताकारया धर्मोपलक्षणया परिच्छिन्नं लक्षणमुपलक्ष्यते तत्सद्द्रव्यमित्युच्यते । तत्पुनः सत् प्रतिभिद्यमानं चतुर्विधं भवति । (%%) परमार्थेन यन्नित्यं स्वभावेन संगृहीतं न कदाचित्स्वमात्मानं जहाति, विशिष्टज्ञानाभिधानापौरुषेयविषयिसंबन्धं तत्परमार्थसदित्युच्यते । यत्पुनरनेकपरमार्थसत्यपृष्ठेन ब्यवहारार्थं प्रज्ञप्तिरूपतया निर्दिश्यते तत्संवृतिसत् । तद्यथा धटपटवनपुग्दलादिकम् । किञ्चिदुभयथा । तद्यथा पृथिव्यादि । किञ्चित्सत्त्वा पेक्षया पितृपुत्रगुरुशिष्यकर्तृक्रियादि ॥ अथ यदिदमुक्तं द्रव्यसन्तो ऽतीतानागताध्वस्था धर्मा इति तदागमयुक्त्यनभिधानादभिधानमात्रम् । तस्मादागमयुक्तिभ्यामुपपाद्यो ऽयमर्थ इत्यत इदं प्रतिज्ञायते- (%%) ## उक्तं हि भगवता- "अस्ति भिक्षवो ऽतीतं रूपं नोचेदतीतं रूपं अभविष्यन्नेमे सत्त्वा अतीते रूपे समरञ्ज्यन्तः । यस्मात्तर्ह्यस्त्यतीतं रूपं तस्मादिमे सत्त्वा अतीते रूपे संरञ्ज्यन्ते |" एवमनागतप्रत्युत्पन्नं चेति वाच्यम् । विभक्तिप्रतिरूपको ऽयं निपात इति चेत् । न । वर्तमाने ऽपि तत्प्रसङ्गात् । क्रियावचनेन चोत्तरपदेन पूर्वस्य क्रियावचनस्यैव पदस्य सामानाधिकरण्यात् । (%%) पुनश्चोक्तं भगवता- "रूपमनित्यमतीतानागतम्, कः पुनर्वादः प्रत्युत्पन्नस्य ? एवंदर्शी श्रुतवानार्यश्रावको ऽतीते रूपे ऽनपेक्षो भवत्यनागतं रूपं नाभिनन्दति । प्रत्युत्पन्नस्य रूपस्य निर्विदे विरागाय निरोधाय प्रतिपन्नो भवति । अतीतं चेद्रूपं नाभविष्यन्न श्रुतवानार्यश्रावको ऽतीते रूपे ऽनपेक्षो ऽभविष्यत्; यस्मात्तर्ह्यस्त्यतीतं रूपं तस्माच्छ्रुतवानार्यश्रावकः अतीते रूपे ऽनपेक्षो भवति" इति विस्तरः । तथोक्तम्- यच्छारिपुत्र कर्माभ्यतीतं क्षीणंनिरुद्धं विगतं विपरिणतं तदस्तीति । तच्चेत् कर्म शारिपुत्र नाभविष्यन्नेहैकतीयस्तद्धेतोः तत्प्रत्ययादपाय दुर्गतिविनिपातं कायस्य भेदान्नरकेषूपपत्स्यते" इति विस्तरः । (%%) तदाहितचित्तभावनां सन्धाय वचनाददोष इति चेत् । न । उक्तोत्तरत्वात् । उक्तोत्तरो ह्येष वादः । किं tilapŬakavatpunarÃvartase ? किञ्च, भावनाभाव्यमानचित्तयोः स्वरूपशक्तिक्रियानुपपत्तेः पुष्टवासिततैलवत्, अन्यानन्यत्वादिवक्ष्यमाणदोषाच्च । परमार्थशून्यतासूत्रादसदिति चेत् । न । तदर्थापरिज्ञानात् । तत एवानागताद्यस्तित्वसिद्धेश्च । तत्रैतत् स्यात्- परमार्थशून्यता सूत्रे भगवता (%%) विस्पष्टमनागतादिनास्तित्वं प्रदर्शितम् । तत्र ह्यक्तम्- "चक्षुरूत्पद्यमानं न कुतश्चिदागच्छति, निरुध्यमानं न क्वचित्संनिचयं गच्छति" इति विस्तरः । अतीतानागतसद्भावे चागतिगतिदोषाभ्युपगमः प्राप्नोतीति । एतच्च न । कुतः ? सूत्रार्थापरिज्ञानात् । अत एवानागताद्यस्तित्वसिद्धेश्च । सूत्रस्य तावदयमर्थः । यदुक्तम्- "चक्षुरुत्पद्यमानं न कुतश्चिदागच्छति, निरुध्यमानं न क्वचित्संनिचयं गच्छति" इति तद्वेदोक्तवादविधिप्रतिषेधार्थं सांख्यमतव्युदासार्थं च । वेदे ह्यक्तम्- "पञ्चत्वमापद्यमानस्य चक्षुरादित्यादागतं पुनस्तत्रैव प्रतिविगच्छति । श्रोत्रमाकाशम् । घ्राणं पृथिवीम् । जिह्वा आपः । कायो वायुम् । मनः सलिलं सोममित्यर्थः |" तत्प्रतिषेधार्थं भगवानवोचत्- "चक्षुरुत्पद्यमानं न कुतश्चिदागच्छति" इति विस्तरः । (%%) सांख्याः खल्वप्याचक्षते- "चक्षुष्प्रधानादागच्छति तत्रैव च पुनर्विगच्छति" इति । तन्निरासार्थ च भगवानवोचत्- "चक्षरुत्पद्यमानं न कुतश्चिदागच्छति |" अदेशप्रदेशस्थाः खल्वनागतातीतपरमाण्वविज्ञप्तिसंज्ञिता धर्माः इति तदागमनगमनानुपपत्तिः । कस्तर्हि वाक्यार्थ |- "अभूत्वा भवति । भूत्वा च प्रतिविगच्छति" इति ? द्विविधं हि चक्षुर्द्रव्यसदेव परमार्थसतो यदप्रबुद्धमुभयम्(?) | अन्यत्प्रबुद्धमनु(- द्धमु ?)पात्तक्रियम् । पूर्वं तद्धेतून्प्रतीत्य क्रियामुपादत्ते प्रबुध्यत इत्यर्थः । उपात्तक्रियं च द्वितीयम् । तद्धि क्रियामुज्झत्प्रतिविगच्छतीत्युक्तं भवति । सांख्यमतनिषेधार्थं वा । सांख्यानां खल्वेकं कारणं नित्यं स्वां जातिमजहत्तेन तेन विकारविशेषात्मना भूत्वा भूत्वान्येनान्येन कार्यविशेषात्मना परिणमतीति । तत्प्रतिषेधार्थं भगवानवोचत्- "चक्षुरुत्पद्यमानं न कुतश्चिदागच्छति निरुध्यमानं न क्वचित्संनिचयं गच्छति" इति । चक्षुरभूत्वा वर्तमाने ऽध्वनि क्षणमात्रं क्रियारूपमादय त्यक्त्वा पुनरदर्शनं गच्छति । किञ्चान्यत्, अत एवानागतास्तित्वसिद्धेः । यदुक्तमस्मिन्नेव सूत्रे चक्षुरुत्पद्यमानं न कुतश्चिदागच्छति" इत्यत्रैतदादर्शितम् । सदिदं चक्षुरन्तरङ्गबहिरङ्गकारणसामग्रीसन्निधानोपाधिवशेन क्रियामुपाददानं न कुतश्चिदागच्छति । कुतः पुनस्तत्सत्त्वमिति चेत् । मुख्यसत्ताविष्टे कर्तरि शानचोविधानान्निरुध्यमानवदिति । तस्माद् durvihitavetìotthÃnavat सौत्रान्तिकैः स्वपक्षोपघाताय सूत्रमेतदाश्रीयते । एवं तावदागमात्सिद्धमध्वत्रयास्तित्वम् । युक्तितो ऽपि- 'धीनामगोचरत्वाच्च तत्सत्त्वं वर्तमानवत् |' तदाकारया खलु बुद्ध्या यस्यार्थस्य स्वसामान्यलक्षणं परिच्छिद्यते, यश्च बुद्धोक्तनामकायधर्मकायाभ्यामभिद्योत्यते स परमार्थतो विद्यते । कथम् ? वर्तमानचक्षूरूपादिवत् । ज्ञानज्ञेयाभिधानाभिधेयसंबन्धः खल्वकृतकैति शिष्टाः प्रतिपद्यन्ते ॥ असदालम्बनापि बुद्धिरस्तीति चेत् । अत्रापदिश्यते- (%%) ## आगमस्तावत्- "चक्षुः प्रतीत्य रूपं चोत्पद्यते चक्षुर्विज्ञानं यावन्मनः प्रतीत्य धर्मांश्चोत्पद्यते मनोविज्ञानम् । एतावच्चैतत्सर्वमस्ति" इत्युक्तं भगवता । तत्र मनोविज्ञानं त्रैयध्विकासंस्कृतधर्मविषयायम, पञ्चविज्ञानकायाः प्रत्युत्पन्नपञ्चविषयालम्बनाः । न तु क्वचिदसदालम्बनमुक्तं नापि तदस्तीति तद्विषयबुद्ध्यभावः । तथोक्तम्- "यदुत लोके नास्ति तदहं द्रक्ष्यामि" इति विस्तरः । (%%) तथा- "त्रयाणां सन्निपातः स्पर्शः । सहजाता वेदना" इति विस्तरः । एतेनाभिधानाभिधेयसंबन्धः प्रत्युक्तः । तदेवं सति सूत्रे ऽस्मिन्मध्यमाप्रतिपत्प्रदर्शिता । यदुत- केनचित्प्रकारेण शून्याः संस्काराः मिथ्यापरिकल्पितेन पुरुषालयविज्ञानाभूतपरिकल्पादिना । केनचिदशून्याः, यदुत- स्वलक्षणसामान्यलक्षणाभ्यामिति । यथा कात्यायन सूत्रे- "लोकसमुदयं ज्ञात्वा या लोके नास्ति ता सा न भवति । लोकनिरोधं ज्ञात्वा या लोके ऽस्ति ता सा न भवति इतीमौ द्वावन्तौ परित्यज्य मध्यमया प्रतिपदा तथागतो धर्मं देशयति |" न चैतद् द्व यमस्तिनास्तित्वाख्यमेकाधिकरणं विरोधादुपपद्यते न च निरधिष्ठानम् । नापि खपुष्पशून्याधिष्ठितम् । (%%) युक्तिरपि । ज्ञानज्ञेयाभिधानाभिधेयसंबन्धस्याकृतकत्वात् । नास्तिशशविषाणमित्यस्य ज्ञानस्याभिधानस्य चासद्विषयत्वमिति चेत् । तत्र ब्रूमः- ## यो ऽयं नास्ति शशविषाणादिप्रतिषेधो ऽस्य तर्हि किं प्रतिषेध्यम् ? यद्यसदालम्बना बुद्धिर्नास्त्यभिधानं वा निरभेधेयमिति ? अत्रापदिश्यते । 'अन्यापेक्ष्ये ऽथ संबन्धप्रतिषेधः |' कार्यकारणादिस्त्रिविधः संबन्धो ऽत्र गोविषाणादिषु पूर्वदृष्टः शशविषाणादिषु प्रतिषिद्ध्यते । शशशिरोमात्रकाकाशधातुसंबन्धदर्शनाद्यदि शशशिरस्यपि विषाणम विष्यत्तद्वदेवोपलप्स्यत । न चोपलभ्यते । तस्मात्संबन्धान्तरापेक्षं शशविषाणशब्दगडुमात्रं नञा संबन्ध्यन्तरसंबन्धबुद्ध्यपेक्षेणावद्योत्यते, न तु किञ्चिदभिधानमभिधेयं वा प्रतिषेध्यात्मना श्रीयत इति सिद्धं सर्वा बुद्धिः सद्विषयेति । एतेनाजातं ध्वस्तं च गोविषाणं प्रत्युक्तम् । गोशिरोमात्रमाकाशधातुवेष्टितं दृष्ट्वा जनिष्यते ध्वस्तं वा गोविषाणमिति द्रष्टव्यम् । त्रयोदशायतनप्रतिषेधबुद्धिविषयाद् अस्तित्वादसदालम्बना बुद्धिरस्तीति चेत् । न । भगवतैव वाग्वस्तुमात्रमेतदिति निर्णीतत्वात् । उक्तं हि भगवता हस्ततालोपमे सूत्रे- "एतावत्सर्वं यदुत चक्षू रूपं च यावन्मनो धर्मांश्च । यः कश्चिदेतद् द्वय प्रत्याख्यायान्यद् द्वयं ज्ञेयमभिधेयं वा (%%) कल्पयेत् वाग्वस्तुमात्रमेवास्य स्यात् । पृष्टो वा न संप्रजानीयादुत्तरे वा संमोहमापद्येत । यथापि तदविषयत्वात् |" इति । किञ्च, अस्तिशशविषाणाभिधानाभिधेयवन्नास्त्युक्तिरपि वाग्वस्तुमात्रं विषाणाख्याभिधेयार्थसंबन्धविहीनम् । एतेन षष्ठः स्कन्धः प्रत्युक्तः । किञ्च, पञ्चस्कन्धविषयविपरीतज्ञानप्रतिषेधात् । अलातचक्रबुद्धिप्रतिषेधवत्, द्विचन्द्रबुद्धिप्रतिषेधवच्च । उक्तं हि भगवता- "ये केचिदात्मेति समनुपश्यन्तः समनुपश्यन्ति सर्वे त इमानेव पञ्चोपादानस्कन्धान्समनुपश्यन्तः समनुपश्यन्ति" इति स्कन्धविषये चैषा नित्यात्मद्रव्यभ्रान्तिरित्यवद्योत्यते । किञ्च, नञः सदसत्प्रतिषेध्यविषयत्वानुपपत्तेश्च । सन्तं तावदर्थं न प्रतिषेद्धुम् समर्थः । यदि हि सन्तमर्थं शक्नुयात्प्रतिषेद्धुं न राजानो हस्त्यश्वं बिभृयुर्न सन्ति दस्यव इत्येवं ब्रूयुः । इत्युक्ते दस्यूनामभावः स्यात् । न चैतदस्ति । अथासन्तं प्रतिषेधयति, तेनाभावप्रतिषेधाद्भाव एव स्यादिति । तस्मान्नञो न गोविषाणादिः नापि शशविषाणादिः प्रतिषिध्यते । किं तर्हि । शशाकाशधातुसंबन्धबुद्ध्यपेक्षेण गोविषाणादिद्रव्यासंबन्धबुद्धयो ऽवद्योत्यन्ते । सिद्धा सदालम्बनैव बुद्धिः । एवमन्यत्रापि । ## रूपादौ खल्वपिवस्तुन्यभ्यतीते सत्येव बुद्धिरुत्पद्यते । न ह्यसदालम्बना बुद्धिरुत्पद्यते । सदालम्बना बुद्धिरस्तीत्युपपादितम् । न च नो द्रव्यं विनश्यतीत्युक्तम् । यदेतद रूपादिद्रव्यं पूर्वानुभूतं तदेव तत्स्मृत्या गृह्यत इत्युपरिष्टादपि साधयिष्यामः । या तर्हि निरुद्धदेवदत्तानुस्मृतिर्धटानुस्मृतिर्वा सा कथं जायते ? अतीतानाग तयोर्देवदत्तघटप्रज्ञप्त्युपादानयोरिति । अत्र ब्रूमः । सापि खलु साविद्यास्यासदाकारोत्पद्यते स्थाण्वादौ पुरुषादिबुद्धिवत् । निरविद्यस्य तु शास्तुस्तत्त्वाकारा भवति रूपादिधर्ममात्रबुद्धिरेव । (%%) तद्यथा परचित्तविदः स्वलक्षणाकारा बुद्धिरुत्पद्यते । तत्सामर्थ्योपाधिवशेनान्यथापि जानीते । तद्वत्तत्सामर्थ्येण भाविनीं भूतां च संज्ञां रूपादिषु देवदत्तघटलक्षणां प्रतिपद्यत इति ॥ इतश्च सदतीतानागतम्- ## अतीतानागतं हि मित्रममित्रं वा मनसि कृत्वा हर्षोत्पादभयादयो ऽभ्युपजायन्ते । ते चानिमित्ता न भवितुमर्हन्ति । कथम् ? वर्तमानवत् । | तद्यथा सति वर्तमाने मित्रे ऽमित्रे वा हर्षभयादयो भवन्ति नासतीति तद्वत् । किञ्च, ## विद्यमानस्य खल्वनागतस्य वस्तुनो ऽतीतप्रत्युत्पन्नसहकारिकारणसामग्रीगृहीतस्य शक्तिमात्रमाविर्भवति । कथम् ? 'सदीपघटरूपवत् |' तद्यथा तमसि विद्यमानस्य घटरूपस्य स्वात्मोद्भावनशक्तिः प्रदीपादिकारणसामग्रीसन्निधाने सति भवति तद्वदिति । इतश्चास्त्यनागतम् ॥ ## तद्यथा अस्ति विपरिणमते वर्धते क्षीयते विनश्यतीति सति मुख्यसत्ताविष्टे कर्तरि एते पञ्च भावविकारा भवन्ति । तद्वज्जायत इत्ययमपि षष्ठः भावविकारः सति मुख्याविष्टे कर्तरि भवितुमर्हतीति । किञ्च जायमानता सत्ता नश्यता नासामानाधिकरण्ये सत्यनन्यतापत्तिसङ्करदोषप्रसङ्गात् । वैयधिकरण्याभ्युपगमे संबन्धाभावादेकत्र तद्व्यपदेशानुपपत्तिः । किञ्च, जायमानतादिक्रियाभावे ऽस्तित्वायोगात् । कथम् ? शशविषाणवदिति । उपचारसत्तेति चेत् । न । मुख्यसत्तायां सत्यामुपचारसद्भावात्, वक्ष्यमाणदोषाच्च । इतश्चास्ति- ## तद्यथा विकार्ये कर्मणि सति करणं दृष्टं काशात्कटी करोति । प्राप्ये च कर्मणि सति ग्रामं गच्छति देवदत्तः सूर्यं च पश्यतीति गमनदृशिक्रिये सति कर्मणि भवतः । तद्वन्निर्वर्त्ये ऽपि कर्मणि मुख्यद्रव्यास्तित्वे सति देवदत्तकर्तृका घटक्रियोपपद्यत इति ॥ सांख्यः पश्यति- विद्यमानमेव जायते । तद्यथा क्षीरे विद्यमानं दधि, कार्यकारणयोरेकत्वात् । तं प्रत्यपदिश्यते- (%%) ## यदि खलु क्षीरे दध्यादयो विकाराः सन्ति बीजे चाङ्कुरादयः शुक्रशोणिते च कललादयः, तेषां जातानां क्षीरादिवज्जन्म पुनर्न युज्यते । यथा च न युज्यते तथा पूर्वमेवाविष्कृतम् । वैशेषिको मन्यते- कपालेष्वविद्यमानं घटद्रव्यं तन्तुषु चाविद्यमानं पटद्रव्यं कपालतन्तुसंयोगादुत्पद्यते । गौण्या च कल्पनया विप्रकृता(ष्टा ?)वस्थाविषया जनिकर्तृ सत्ता व्यपदिश्यत इति । अस्याप्यवयविद्रव्यं सहावयवैः पूर्वमेव विहितोत्तरम् । यत्पुनरुक्तमुपचारसत्तया जनिकर्तोपदिश्यत इत्यत्र ब्रूमः- ## न हि मुख्यसत्तायां गुणाभावे ऽवयवाभावे वा कारणेषु प्रागुत्पत्त्यभावे वा कार्यसत्तोपचारो युज्यते ॥ कस्मात् ? ## तद्यथा मधुरवाग्देवदत्त इति वाचि माधुर्यगुणयुक्तस्य गुडद्रव्यस्य मधुनो वा साधर्म्यमभिलषणीयता विद्यते इत्यतो वाचि माधुर्यशब्दः प्रयुज्यते । कन्यामुखे च चन्द्रकान्तिसादृश्यं दृष्ट्वा चन्द्रशब्दः प्रयुज्यते । वाहीके च jìyasÃdharmyÃdgoÓabda÷ प्रयुज्यते- गौरयं वाहीक इत्येवमादि । न च तथा कश्चिदगुणावयवगन्धो ऽपि तन्तुषु तत्संयोगे वा प्रागुत्पत्त्यभावे निरात्मनः कार्यस्यास्तीति । न च कार्यं किञ्चिदीषत्कृतमुपपद्यते । निष्ठासत्तैककालाभ्युपगमात् । प्रागव्यपदेश्यं वस्तुमात्रं विप्रकृतं जायत इति चेत् । न । उक्तोत्तरत्वात् । मम तु चन्द्रकोटीप्रकाशलक्षणो दृष्टान्तो विद्यते । #<आविष्टलिङ्गमुख्यस्य जन्मेष्टं दारकादिवत् ॥ अभिध्-d_311 //># अयं हि जनिरभिनिष्क्रमणादिवचनो नासत्प्रादुर्भाववचनः । कथम् ? 'दारकादिवत्' | तद्यथा दारको मुख्यसत्ताविष्टो मातृकुक्षेर्निष्क्रमणे जायत इत्युच्यते । तद्वदत्रापीति । दार्ष्टान्तिकः खलु ब्रूते- कारणशक्तिषु निरात्मकजनिकर्त्रुपचारः प्रवर्तते । तं प्रति ब्रूमः- ## न ह्यसतः कस्यचिच्छशविषाणादेरुत्पादो भवति नैरात्म्याविशेषसर्वासदुत्पत्तिप्रसङ्गात् । (%%) तद्धेतुकानां च जायमानजातनश्यत्कालेष्वात्मास्तित्वस्थितशक्तीनामनुपपत्तेः । कारणानां च कार्यात्मकत्वात् प्रागुत्पत्तेरसत्त्वम्, असत्त्वादनुपपत्तिदोषापत्तिः । कुतश्च नाभावो भावीभवति ? स्थितिशक्तिक्रियायोगात् ॥ कथमयोग इति चेत् । तदाविष्क्रियते- ## इह खलु भवतामहेतुको विनाशः सर्वोत्पत्तिमतां नित्यसंनिहितः । तस्मिंश्च सति जन्मस्थितिशक्तिक्रिया न विद्यन्ते, विरोधात् । तास्वसतीषु कारणमपि चैव विनष्टम् । तदस्मिन्नसति किं प्रतीत्य असन्निरात्मकं वस्तु वस्तुतां यातीत्याचक्ष्व । कथं ते कार्यं कारणं वोपपद्यते ? सतां हि संज्ञासंज्ञिज्ञानज्ञेयक्रियाकारणहेतुफलादीनामन्योन्यापेक्षप्रज्ञप्तेः । अथ तवाभावो न कश्चिदस्ति भावविरोधी, कथं तर्हि स भावो नष्ट इत्युच्यते ? तस्माद्भवतो वाङ्मात्रमेतत्, मम तु विद्यमानयोरेवोपकार्युपकारकभावो युक्तः । यस्मात्- (%%) ## अनुग्रहोपघातयोश्च कार्यकारणसंबन्धोपचारश्च सतोरेव भवतीत्यास्तनन्धयेभ्यः प्रसिद्धमेतत्, नासतोः न च सदसतोरिति ॥ वैतुलिकः कल्पयति- ## यत्खलु निस्वभावं निरात्मकं हेतून्प्रतीत्य जायते तस्य खलु स्वभावो नास्ति । न हि तत्कारणेषु प्रत्येकमवस्थितं नापि भागशो नाप्यन्यत्र क्वचित् । नापि हेतुसमुदाये तद्रूपाभावात् । यच्च न क्वचिदस्ति तत्कतमेन स्वभावेनोत्पत्स्यत इति नास्ति स्वभावः । यस्य च नास्ति स्वभावः तत्कथमस्तीत्युच्यते ? तस्मादलातचक्रवन्निस्वभावत्वात् सर्वधर्मा निरात्मान इति । तं प्रत्यपदिश्यते- (%%) ## ब्रह्मोद्यमेतत्- यत्प्रतीत्यसमुत्पन्नं तत्संवृत्यात्मना विद्यते वनसंघादिवत् । यत्परमार्थतो विद्यते तरय प्रतीत्यावस्थाशक्तिमूर्तिक्रियादिमात्रमुत्पद्यत इति ॥ तस्य तर्हि हेतवो विद्यमानस्य कमुपकारं कुर्वन्तीति ? अत्राभिधीयते । न खलु द्रव्यस्वभावास्तित्वं प्रति कञ्चिदुपकारं कुर्वन्ति । न च स्वभावस्यापेक्ष्य प्रज्ञप्तिः । किं तर्हि ? ## तद्यथाभिजातस्य राजपुत्रस्य विद्यमानस्य मन्त्रिणः सबलसमुदयाः परिग्रहानुग्रहमात्रेणोपकुर्वन्तो राजत्वं कुर्वन्त्येवमनागतस्य वस्तुनः सतो हेतुप्रत्ययाः समेत्य लक्षणमात्रं वर्तमानाख्यमैश्वर्याधिपत्यं कुर्वन्तीत्यवबोद्धव्यम् ॥ अन्ये पुनर्वर्णयन्ति- ## यथा खलु परमाणुसंचयश्चक्षुषा गृह्यते, प्रत्येकं परमाणवो न गृह्यन्ते, तथा कारणसामग्र्ये सति धर्माणां क्रियासामर्थ्यमुपजायत इति द्रष्टव्यम् । भदन्तकुमारलातः पश्यति- वातायनप्रविष्टस्यान्तःपार्श्वद्वये ऽपि त्रुटयः सन्ति । रश्मिगतस्य तु दर्शनमस्य त्रुटे रश्मिपार्श्वगास्त्वनुमेयाः । एतेन व्याख्यातं धर्माणामध्वयोर्द्वयोरस्तित्वम् । प्राप्य ज्ञानातिशयं मुनयः पश्यन्ति, तास्तु धीर्हि त्रिकजा ॥ (%%) यस्तु मन्यते ऽतीतं कर्माभावीभवत्यनागतं च न विद्यते तं प्रत्यपदिश्यते- ## न हि भवतो वर्तमानकालास्तित्वमुपपद्यते, अतीतानागतहेतुफलाभावात्, वन्ध्याव्यन्तरपुत्रजन्मवत् ॥ अत्र प्रत्यवतिष्ठन्ते दार्ष्टान्तिकाः- न ब्रूमः सर्वथातीतं न विद्यते । किं तर्हि ? द्रव्यात्मना न विद्यते प्रज्ञप्त्यात्मना तु सदिति । तत्र प्रतिसमाधीयते- (%%) ## सोपादानं हि सर्वं प्रज्ञप्तिसत् । न च वर्तमानमुपादानमुपपद्यते । अनागताभ्यतीतस्य तस्मान्निरुपादानस्य प्रज्ञप्त्यभावादसदेतत् । यदि तर्ह्यनागतं चक्षुरादिद्रव्यं विद्यते कस्मान्न पश्यति न दृश्यते न विजानाति ? न व्यक्तं कारित्राभावादिति ॥ तदत्र कोशकारः प्रश्नयति- ## यदि चक्षुर्विद्यते किं न पश्यति ? वयं ब्रूमः- ## दृष्टं हि प्रदीपाद्यङ्गवैकल्ये वर्तमानस्यापि चक्षुषो रूपादर्शनम् । स प्रत्याचष्टे- सर्वस्य सदास्तित्वे कुतो ऽङ्गवैकल्यम् ? वयमाचक्ष्महे- ## त्रैयध्विकानि खल्वत्राङ्गानि विवक्षितानि । तत्र केषाञ्चिदसांनिध्यं भवति तद्वैकल्यात्कारित्रं न करोतीति । स प्रत्याचष्टे- ## (%%) किं लक्षणात्कारित्रं ततो वा द्रव्यात्, किमन्यदाहोस्विदनन्यदिति ? तत्र वयं प्रतिवद्मः- #<श्रूयतां सद्भ्यः># छात्रासनमध्यास्य न हि सर्वज्ञप्रवचनगाम्भीर्यं सदेवकेनापि लोकेन शक्यं तर्कमात्रेणावबोद्धुम् । यस्मात्सोम्य- ## तथापि तु श्रूयताम् ॥ (%%) ## अनागतस्य खलु धर्मस्य वर्तमानाध्वसंपातादन्तरङ्गवहिरङ्गसामग्र्याङ्गपरिग्रहात् लब्धसामर्थ्यस्य धर्मस्य यः फलाक्षेपस्तत्कारित्रमित्युच्यते । सा च वर्तमानकाला वृत्तिः कारित्रमित्याख्यायते । तत्र यो ब्रूते ऽनन्यत्कारित्रमिति तस्य द्रव्यस्वभावपरित्यागः प्रसज्यते ॥ शास्त्रे तु खलु- ## यदि द्रव्यात्मनो नान्यथात्वं किं तर्हि हेतून् प्रतीत्य जायते ? ब्रूमः- ## तत्रावस्थाशक्तिप्रचयक्रियापेक्षा द्रव्यवशा शक्तिः क्रियापेक्षाकृतं सामर्थ्यम् । क्रियानागतफला । द्रव्यवृत्तिर्वेला कालो वर्तमानाख्यः । मूर्तिः परमाणुप्रचयविशेषः । सत्ता प्रबोधाख्यं प्रज्ञप्तिसत्यम् । इति सर्वमेतदन्तरङ्गबहिरङ्गकारणसामग्रीसन्निधानापेक्षासक्तस्वरूपम् ॥ (%%) अत्र सर्वास्तिवादविभ्रष्टिर्वैतुलिको निराह- वयमपि त्रीन् स्वभावान् कल्पयिष्यामः । तस्मै प्रतिवक्तव्यम्- ## ते खल्वेते भवत्कल्पितास्त्रयः स्वभावाः पूर्वमेव pratyƬhÃ÷ | एवमन्ये ऽप्यसत्परिकल्पाः प्रोत्सारयितव्याः । इत्येतदपरमध्वसंमोहाङ्कनास्थानं कोशकारकस्येति । गतमेतत्प्रासङ्गिकं प्रकरणम् । शास्त्रमेवानुवर्तताम् ॥ व्याख्यातमिदं यस्मिन्वस्तुनि यैः क्लेशैर्यदवस्थैर्यः संयुक्तः । इदमिदानीं वक्तव्यम् । यद्वस्त्वप्रहीणं संयुक्तः स तस्मिन्वस्तुनि ? यस्मि वा वस्तुनि संयुक्तो ऽप्रहीणं तस्य तद्वस्तु ? यत्तावद्वस्त्वप्रहीणं संयुक्तः स तस्मिन्वस्तुनि । स्याद्वस्तुनि संयुक्तो न च तद्वस्त्वप्रहीणं यथा तावद्दर्शनमार्गे । (%%) ## दुःखज्ञाने उत्पन्ने समुदयज्ञाने चानुत्पन्ने दुःखदर्शनप्रहातव्यं वस्तु प्रहीणं भवति । तस्मिन्प्रहीणे ऽपि समुदयदर्शनप्रहातव्यो ऽप्रहीणः, तदालम्बनैः सर्वत्रगैः संयुक्तः । भावनामार्गे ऽपि- ## नवानां प्रकाराणां यो यः प्रकारः पूर्व प्रहीणस्तस्मिन्प्रहीणे ऽपि शेषैस्तदवलम्बिभिः क्लेशैः संयुक्तो विज्ञातव्यः ॥ अथ कस्मिन्वस्तुनि कत्यनुशया अनुशेरते ? अत्र चालम्बननियम एव तावद्दर्शयितव्यः । कतमो धर्मः कतमस्य विज्ञानस्यालम्बनम् ? तत एव तद्विस्पष्टं गम्यते- अमुष्मिन्वस्तुनि इयन्तो ऽनुशया अनुशेरत इति । तदिदमभिधर्मगह्वरं प्रतायते- ## धर्मास्तावत् कामरूपारूप्यधातुषु प्रत्येकं पञ्चप्रकारा दुःखादिदर्शनहेया अप्रहेयाश्च निर्मला इति षोडश भवन्ति । एवं विज्ञानानि द्रष्टव्यानि ॥ तत्र तावदाभिधार्मिको ऽन्यैः पृष्टः- ## धर्मसंग्रहविज्ञाने वा पृष्टो धात्वायतनस्कन्धेषु पातयित्वा लक्षयेत् । (%%) ज्ञानेषु पृष्टः सत्येषु पातयित्वा लक्षयेत् । अनुशयेषु पृष्टः प्रकारेषु पातयित्वा निर्दिशेत् । evamasaæmƬho व्याकरोतीति ॥ तत्र तावत् । विज्ञानेषु षोडशधर्माश्चोद्यन्ते । कस्य विज्ञानस्य कतमे धर्मा गोचरा इति ? तदाविष्क्रियते- ## कामावचराः खलु दुःखसमुदयदर्शनभावनाप्रहातव्या धर्माः प्रत्येकं पञ्चानां विज्ञानानां गोचरीभवन्ति । कतमेषां पञ्चानाम् ? स्वेषां त्रयाणां कामावचरस्य दुःखदर्शनप्रहातव्यस्य विज्ञानस्यालम्बनम् । समुदयदर्शनप्रहातव्यस्य सर्वत्रगसंप्रयुक्तस्य । भावनाप्रहातव्यस्य कुशलस्य । एकस्य च रूपाप्तस्य भावनाप्रहातव्यस्य कुशलस्यानास्रवस्य चेति । एवं समुदयदर्शनभावनाप्रहातव्यावपि वक्तव्यौ ॥ एत एव त्रयो धर्माः #<आत्मीयाधस्त्रयैकोर्ध्वनिर्मलानां तु रूपजाः /># रुपावचरो हि दुःखदर्शनप्रहातव्यो धर्मः अष्टानां विज्ञानानामालम्बनम् । स्वकत्रयस्याधरत्रयस्योर्ध्वैकस्यामलस्य च । स्वधातुकस्य त्रयस्य पूर्ववत् । अधरधातुकस्य तु कामावचरयोर्दुःखसमुदयदर्शनप्रहातव्यविसभागधात्वालम्बनयोः । भावनाप्रहातव्यस्य च कुशलस्य ऊर्ध्वैकस्यारूप्यावचरस्य भावनाप्रहातव्यस्य कुशलस्यानास्रवस्य च । एवं समुदयदर्शनभावनाप्रहातव्यौ वाच्यौ । #<आरूप्याप्तास्त्रिधात्वाप्तत्रिकनिर्मलगोचराः ॥ अभिध्-d_329 //># (%%) आरूप्यावचरास्त एव त्रयो धर्माः, दशानां विज्ञानानामालम्बनम् । त्रैधातुकानां प्रत्येकं त्रयाणाम्, एषामेवानास्रवस्य च । इत्येवं तावत् त्रैधातुकाः दुःखसमुदयदर्शनहेयाभावनाहेयाश्च धर्मा उक्ताः ॥ ## सर्व एव त्रैधातुकाः निरोधमार्गदर्शनहेयाः स्वनैकायिकाधिकचित्तगोचरा विज्ञातव्याः । कामावचरो हि निरोधदर्शनप्रहातव्यो धर्मो दुःखदर्शनप्रहातव्यादिवत् पञ्चानां विज्ञानानामालम्बनम् । स्वनैकायिकस्य चानिरोधदर्शनप्रहातव्यस्येति षण्णाम् । एवं मार्गदर्शनप्रहातव्यो ऽपि वेदितव्यः । रूपावचरौ निरोधमार्गदर्शनप्रहातव्यौ पूर्ववदष्टानां विज्ञानानां प्रत्येकमालम्बनं स्वनैकायिकस्य चाधिकस्येति नवानाम् । एवमारूप्यावचरौ पूर्ववद्दशानां स्वनैकायिकस्य चाधिकस्येत्येकादशानामालम्बनं भवतः । उक्ताः पञ्चदशधर्माः । ## त्रैधातुकानां पञ्चानां प्रकाराणां प्रत्येकं ये ऽन्त्यास्त्रयः प्रकारा निरोधमार्गदर्शनभावनाहेयाख्याः, तेषां नवानामनास्रवस्य चेति । एवमनास्रवा धर्मा दशानां विज्ञानानामालम्बनं भवन्ति ॥ पुनरष्येष एवार्थपिण्डः श्लोकेनावद्योत्यते- ## (%%) दुःखसमुदयदर्शनभावनाहेयानुशयसंप्रयुक्तं विज्ञानं त्रैधातुकमनास्रवं च pa¤cëÂadaÓadaÓavij¤Ãnagocaram | एवमेषां षोडशानां धर्माणामेतानि षोडशचित्तानि त्रैधातुकानि पञ्चप्रकाराण्यनास्रवं च व्यवस्थाप्यानुशयकार्यं योजयितव्यम् । तत्र तावत्कामावचरदुःखदर्शनप्रहातव्या धर्मा दशानुशयाः, तत्संप्रयुक्ताश्च चित्तचैतसिका धर्माः सलक्षणानुलक्षणाः अप्राप्तिप्राप्तिप्राप्तयः । एते धर्मा विषयः पञ्चानां विज्ञानानाम्, दुःखदर्शनप्रहातव्यस्य सर्वस्य विज्ञानस्य, समुदयदर्शनहेयस्य सर्वत्रगसंप्रयुक्तस्य, भावनाहेयस्य कुशलस्याक्लिष्टस्य, द्विविधस्य कुशलसास्रवस्याव्याकृतस्य च, रूपावचरस्याक्लिष्टस्य कुशलसास्रवस्य, अक्लिष्टस्याव्याकृतस्य च कुशलस्योष्मगतादिविमोक्षाप्रमाणादिसंप्रयुक्तस्य । अव्याकृतस्य तु विपाकजस्य मनोभौमस्य सुखसौमनस्योपेक्षासंप्रयुक्तस्यानास्रवस्य च दुःखधर्मज्ञानसमुदयधर्मज्ञानतत्क्षान्तिसंप्रयुक्तस्य विज्ञानस्य । तत्रानास्रवे विज्ञाने न केचिदनुशया अनुशेरते । सास्रवे तु तत्र तावत्- ## कामाप्तदुःखदर्शनप्रहातव्ये विज्ञाने कामावचरा दुःखसमुदयभावनाहेयाः सर्वे ऽनुशेरते । रूपावचरे त्वक्लिष्टे कामावचरधर्म गोचरा एव रूपावचराः सर्वत्रगाः, भावनाहेयाश्चानुशेरते ॥ ## परिवृत्ते तु खल्वालम्बनालम्बने विज्ञान इत्यर्थः । पूर्वकाः कामावचररूपावचरा यथोक्ताः । केनाधिकीभवन्ति ? कामावचरस्तावच्चतुर्थो निकायो मार्गदर्शनप्रहातव्यः । कथं कृत्वा ? यत्तद्दुःखसमुदयज्ञानं तत्क्षान्तिसंप्रयुक्तं विज्ञानं कामावचरदुःखदर्शनहेयधर्मालम्बनम् । तत्खल्वालम्बनं मार्गदर्शनहेयमिथ्यादृष्टिविचिकित्साविद्यासंप्रयुक्तस्य विज्ञानस्य । (%%) तस्मिन्विज्ञाने ते ऽनास्रवालम्बनाः संप्रयोगतो ऽनुशेरते । सास्रवालम्बनाः आलम्बनतः । एवं कामावचराश्चत्वारो निकाया भवन्ति । रूपावचरे विज्ञाने सर्वत्रगसंप्रयुक्ते त्वसर्वत्रगालम्बते(?) | एवं रूपावचरास्त्रयो निकाया भवन्ति । तस्य तु चतुर्थध्यानभौमस्याक्लिष्टस्य विज्ञानस्य कामधात्वालम्बनस्योष्मगतविमोक्षाप्रमाणा शुभादिसंप्रयुक्तस्योपेक्षोपविचारसंयुक्तस्य विज्ञानस्यालम्बनम् । तत्पुनराकाशानन्त्यायतनसामन्तकेन कुशलेनालम्ब्यते । अतस्तत्रारूप्याः सर्वत्रगा भावनाहेयाश्चानुशेरते । उक्तं दुःखदर्शनप्रहातव्यम् । ## एवं समुदयदर्शनभावनाप्रहातव्ययोरपि विज्ञानयोर्थथोक्तयोर्द्रष्टव्यम् । अयं तु विशेषः । दुःखे दुःखदर्शनहेयाः सर्वे, समुदयसर्वत्रगाश्च । समुदये तु समुदयदर्शनहेयाः सर्वे, दुःखदर्शनहेयाश्च सर्वत्रगाः । अन्यत्सर्वं समानम् । ## निरोधदर्शनप्रहातव्यं तृतीयं विज्ञानम् । तत्राप्येते च त्रयो निरोधदर्शनहेयाश्च सास्रवालम्बनाः ॥ ## परिवृत्ते तु विज्ञाने कामावचराश्चत्वारो निकायाः, निरोधदर्शनहेयालम्बनाश्च सास्रवालम्बनाः । ये ह्यनास्रवालम्बनास्ते निर्वाणालम्बने विज्ञाने ऽनुशेरते, न विज्ञानालम्बने । #<शेषं पूर्ववदाख्येयम्># पूर्वे चत्वारो निकायाः, दुःखसमुदयमार्गभावनाहेयाश्चानुशेरत इत्यर्थः । ## चतुर्थे ऽपि खलु मार्गदर्शनहेये विज्ञाने कामावचरास्त्रयो मार्गदर्शनहेयाश्च सास्रवालम्बना रूपावचराः सवत्रगा भावनाहेयाश्च ॥ ## परिवृत्ते तु खलु विज्ञाने कामावचराश्चत्वारो निरोधदर्शनहेयं (%%) मुक्त्वा । रूपावचरास्त्रयो दुःखसमुदयदर्शनभावनाहेयाः । आरूप्याः सर्वत्रगाः भावनाहेयाश्च । समाप्तं कामावचरं विज्ञानम् ॥ ## #<आरूप्याः सर्वगाः सार्धं भावनापथसंक्षयैः /># रूपावचरे प्रथमे खलु विज्ञाने कामावचरास्त्रयो दुःखसमुदयविसभागधात्वालम्बनाः संप्रयोगतः । असर्वत्रगास्त्वालम्बनतो भावनाहेयाश्च स्वे च त्रयः । एत एवारूप्याः सर्वत्रगा भावनाहेयाश्च । ## दुःखसमुदयदर्शनभावनाहेयाः । ## मार्गदर्शनहेयाश्च दुःखसमुदयान्वयज्ञानक्षान्तिसंप्रयुक्ते विज्ञाने ॥ #<आरूप्याप्ताश्च चत्वारो निकाया अनुशेरते /># दुःखसमुदययोः मार्गदर्शनमिथ्यादृष्ट्यादिसंप्रयुक्तचित्तालम्बनत्वात् । ## द्वितीये ऽपि खलु कामावचररूपावचरास्त्रयो दुःखसमुदयभावनाहेयाः । आरूप्याः सर्वगा भावनाहेयाश्च ॥ ## यथा निर्दिष्ट इति । ## निरोधदर्शनहेया असंस्कृतालम्बनान् मुक्त्वा ॥ ## कामावचराः त्रयो दुःखसमुदयभावनाहेयाख्याः, आरूप्यावचराश्चत्वारः, निरोधाख्यं मुक्त्वा । 'चतुर्थे 'पि' मार्गदर्शनहेये 'तृतीयवत्' द्रष्टव्यम् । यथा तृतीये सास्रवालम्बनाः स्वनैकायिका अधिकीभवन्ति, तथा चतुर्थे ऽपि स्वे सास्रवालम्बना अधिकीभवन्ति । (%%) ## चत्वारो दुःखसमुदयमार्गदर्शनभावनाहेयाख्याः रूपावचराः, कामावचरास्रयः, आरूप्यावचराश्चत्वारो निरोधदर्शनहेयं मुक्त्वा । मार्गाच्च त्रयः । समाप्तं रूपावचरम् । #<आरूप्याद्ये निबोधयेत् ॥ अभिध्-d_340 //># ## स्वे त्रयो दुःखसमुदयदर्शनभावनाहेयाः कामाप्ताः एत एव । रूपाप्ताश्च एत एव त्रयः । ## परावृत्ते ऽपि त्रयो निरोधमार्गदर्शनहेयौ हित्वा । रूप्यारूप्याश्चत्वारो निरोधदर्शनहेयं मुक्त्वा ॥ यथा प्रथमे द्वितीये पञ्चमे च, ## तृतीये ऽपि खल्वेत एव 'स्वे च सास्रवार्थावलम्बिनः' | ## परावृत्ते खलु सर्वे ' 'रूप्यावचरा असंस्कृतालम्बनान्मुक्त्वा ॥ ## कामावचररूपावचराः पूर्ववदाख्यातव्याः । 'चतुर्थे ऽपि तृतीयवत् |' स्वे सास्रवालम्बनास्त्वत्राधिकी भवन्ति । #<आद्यवत्तु परावृत्ते विज्ञाने निर्दिशेद् बुधः ॥ अभिध्-d_343 //># परावृत्ते खलु विज्ञाने आद्यवत्कामावचरास्त्रयः, निरोधमार्गदृग्घेयौ हित्वा । रूपावचराश्चत्वारः, निरोधदर्शनहेयं मुक्त्वा । अप्रहातव्यधर्मालम्बने विज्ञाने निरोधमार्गदर्शनहेयानास्रवालम्बनसंप्रयुक्ते । तत्र त्रैधातुकास्त्रयो ऽनुशेरते । आलम्बनालम्बनं तु दुःखसमुदयमार्गदर्शनभावनाहेयेत निकायेनालम्बते । निरोधदर्शनहेयेन च सास्रवालम्बनेनालम्ब्यते । तत्र संस्कृतालम्बनाश्चत्वारो निकायाः, निरोधालम्बनं मुक्त्वा । ते हि निर्वाणालम्बने विज्ञाने नानुशेरते, विज्ञानालम्बने तु ॥ (%%) समाप्तानि षोडशचित्तानि । तेषु चानुशयनिदशः कृतः । अधुना चक्षुरिन्द्रियादीनां वक्तव्यः । सो ऽयमुपदिश्यते- ## चक्षुरिन्द्रिये खलु भावनाहेयाः सर्वत्रगाश्चानुशयाः कामावचररूपावचरा अनुशेरते । एवं यावत्कायेन्द्रिये चक्षुर्धातौ रूपधातौ चक्षुर्विज्ञानधातौ यावद्विस्तरेण कायविज्ञानधातौ यावद्रूपस्कन्धे वाच्यम् ॥ अधुना चक्षुरिन्द्रियालम्बने विज्ञाने वक्तव्याः- ## #<आरूप्या भावनाहेयाः सर्वगाश्चानुशेरते /># चक्षुरिन्द्रियालम्बने खलु विज्ञाने कामावचररूपावचराः दुःखसमुदयदर्शनभावनाप्रहातव्याः, आरूप्यावचराश्च भावनाप्रहातव्याः, सर्वत्रगाश्चानुशेरते । ## चक्षुरिन्द्रियालम्बनालम्बने तु विज्ञाने चत्वारो निकाया अनुशेरते । निरोधदर्शनहेयं हित्वा । तद्धि चक्षुरिन्द्रियालम्बनं विज्ञानं सर्वत्र संप्रयुक्तम् । तदप्यालम्बनं सर्वत्रगाणाम् । एवं त्रयः परावृत्ते । द्विष्परावृत्ते तु चक्षुरिन्द्रियं खल्वालम्बनं दुःखसमुदयधर्मज्ञानक्षान्तिसंप्रयुक्तस्य चित्तस्य । तत्पुनरालम्बनं कामावचरमार्गदर्शनप्रहातव्यम् । मिथ्यादृष्टिविचिकित्साविद्यातत्संप्रयुक्तानां विज्ञानानाम् । तेषु विज्ञानेष्वनास्रवालम्बनाः संप्रयोगतः, सास्रवालम्बनास्त्वालम्बनतो ऽनुशेरते । एवं चतुर्थो निकायो वर्धते मार्गदर्शनहेयः । तदेवं सति कामावचराश्चत्वारः, आरूप्यावचराश्चत्वारः, सर्वे ऽभिसमस्य त्रैधातुकाश्चत्वारो भवन्ति । आकाशानन्त्यायतनस्य खलु कुशलस्य चक्षुरिन्द्रियमालम्बनम् । तत्रारूप्याः सर्वत्रगा भावनाहेयाश्चानुशेरते । तत्रापि सर्वत्रगसंप्रयुक्ते चेतसि असर्वत्रगा वर्धन्त इति त्रयो भवन्ति । दुःखसमुदयालम्बनज्ञानक्षान्तिसंप्रयुक्तस्य च विज्ञानस्य चक्षुरिन्द्रियमालम्बनम् । तदारुप्यमार्गदर्शनप्रहातव्यस्य मिथ्यादष्ट्यादिसंप्रयुक्त्तस्य विज्ञानस्यालम्बनम् । तत्र ते ऽनास्रवालम्बनाः संप्रयोगतः, सास्रवालम्बनाः आलम्बनतः । एवमारूप्यावचरा अपि चत्वारो निकाया भवन्तीति ॥ (%%) ## ## ## ## तत्र तावत् । सुखेन्द्रियं सप्तविधम् । कामावचरं भावनाप्रहातव्यम्, रूपावचरं पञ्चप्रकारम्, अनास्रवं चेति । तदेतत्समासतो द्वादशविधस्य विज्ञानस्यालम्बनं भवति । कामावचरस्य चतुष्प्रकारस्य अन्यत्र निरोधदर्शनहेयात्, रूपावचरस्य पञ्चप्रकारस्य, आरूप्यावचरस्य द्विप्रकारस्य मार्गदर्शनभावनाहेयस्य अनास्रवस्य च । इदं द्वादशविधं सुखेन्द्रियालम्बनं विज्ञानम् । तत्र यथायोगं कामावचराश्चत्वारो निकायाः रूपावचराः संस्कृतावलम्बनाः, आरूप्यावचरौ द्वौ निकायौ, सर्वत्रगाश्चानुशया अनुशेरत इति । तत्पुनः सुखेन्द्रियालम्बनं विज्ञानं यस्य चित्तस्यालम्बनं तच्चित्तं सुखेन्द्रिया लम्बनालम्बनम् । तस्मिन् कत्यनुशयानुशेरते ? तत्खलु सुखेन्द्रियालम्बनं (%%) द्वादशविधं चित्तं कतमस्य विज्ञानस्यालम्बनम् ? तस्यैव च द्वादशविधस्यारूप्यावचरस्य च भूयो द्विप्रकारस्य दुःखसमुदयदर्शन प्रहातव्यस्य । इदं चतुर्दशविधं सुखेन्द्रियालम्बनं विज्ञानम् । तत्रारूप्यावचरौ दुःखसमुदयदर्शनहेयौ वर्धयित्वा कामावचरा आरूप्यावचराश्च चत्वारो निकायाः, रूपावचराश्च संस्कृतालम्बना अनुशयानुशेरत इति 'यथायोग'- वचनात्, 'api'ÓabdÃcca द्रष्टव्यम् ॥ ## मनैन्द्रिये खलु सर्वत्रैधातुकाः ये ऽपि ते निर्वाणालम्बनास्ते ऽपि संप्रयोगतः । मनैन्द्रियालम्बनं खलु विज्ञानं संस्कृतालम्बनम् । अतस्तत्र संस्कृतालम्बनास्ते ऽनुशया अनुशेरते । ## पूर्वनीत्या वात्र परिवृत्ते ऽनुशयकार्यं बोद्धव्यम् । द्विष्परावृत्ते ऽप्यत्र न कश्चिद्विशेष इति द्रष्टव्यम् ॥ अधुना षोडशानां चित्तानां कस्य चित्तस्य समनन्तरं कति चित्तान्युत्पद्यन्त इत्युपदिश्यते । ## कामधातूपपन्नस्य दुःखदर्शनहेयादेश्चित्तादनन्तरं स्वभूमिकानि पञ्च, षष्ठं च भावनाप्रहातव्यं प्रथमध्यानसामन्तकात् । स यदा कामधातोश्च्युत्वा रूपधातावुपपद्यते तस्य तत्रत्यानि पञ्च भवन्ति । एवमारूप्येषूपपद्यमानस्यारूप्याणि पञ्च भवन्तीति ॥ ## (%%) तत्र 'एकम्' वीतरागस्योपरिसामन्तकाद्भावनामयम् । 'षड्' वीतरागस्य कामावचरं भावनाप्रहातव्यं निर्माणचित्तं प्रथमध्यानफलम् । 'पञ्च' स्वभौमानि । 'सप्त वा' उपरिसामन्तकाद्भावनाप्रहातव्यं कुशलं सास्रवम् । 'दश वा' रूपेभ्यः प्रच्युतस्य कामरूपेषूपपद्यमानस्येति ॥ #<आरूप्यधातुजातस्य चित्तानीमानि लक्षयेत् । स्वधातुकानि पञ्चैव च्युतिकाले दशान्यतः ॥ अभिध्-d_355 //># रूपकामेषूपपद्यमानस्य तत्रत्यानि दश भवन्ति । स्वानि पञ्च पञ्चान्यतः । गतमेतत् ॥ इदानीं वक्तव्यम् । अथ यदिदं सानुशयं चित्तमुक्तं तत्कथम् ? इत्यत्राभिधीयते- ## द्वाभ्यां खलु प्रकाराभ्यां चित्तं सानुशयमुच्यते । साचिव्यभावेनानुशायित्वेन च । तत्र क्लिष्टं द्वाभ्यां कारणाभ्यां सानुशयं यदप्रहीणक्लेशम् । अक्लिष्टं पुनरेकधा साचिव्यभावनैवेति । तत्र क्लिष्टं चित्तमनुशयैः संप्रयुक्तैरप्रहीणैः सानुशयं तदालम्बनैश्चाप्रहीणैः । कथमिह यो ऽनुशयो येन चित्तेन संप्रयुक्तः स खल्वप्रहीणस्तस्मिंश्चित्ते ऽनुशेते ? यावद्धि तदनुशयानुप्राप्तिविशेषेण सा चित्तसन्ततिरवष्टब्धा चाधिष्ठिता च भवति, निष्यन्दफलस्य चानागतस्य तस्यां चित्तसन्ततौ सभागहेतुरुत्पत्तये कृतास्पदो भवति, तावदसावनुशयस्तश्मिंश्चेतस्यनुशेत इत्युच्यते । तस्य पुनः क्लेशाशीविषस्य प्राप्तिद्रंष्ट्रावभङ्गे कृते विद्यमानो ऽपि सन् क्लेशस्तस्मिंश्चेतस्यनर्थानुत्पादनात् सन्नपि संप्रयोगतः नानुशेत इत्युच्यते । (%%) नित्यं च तदालम्बनतो कारित्राकरणात्, तस्मिन्नालम्बने मार्गविदूषणाकारदूषिते आलम्बनतो ऽपि नानुशेत इत्युच्यते । न तु कदाचिन्मुञ्जेशीकावदुद्धृत्य शक्यते तस्मात् क्लेशः चित्तात्पृथक्कर्तुं निर्नाशयितुं वा स्वालम्बनाद्वा विमुखीकर्तुम् । उक्तं हि- "यो धर्मो यस्य धर्मस्यालम्बनं कदाचित्स धर्मस्तस्य धर्मस्य नालम्बनम् ? आह- न कदाचित्" इति । अतस्तच्चित्तं सहायभावेन सानुशयं सहायभावस्यापरित्यागात् । न त्वनुशयभावेन सानुशयं तत्रानर्थानुत्पादनात् । कतरत्पुनश्चित्तं सानुशयम् ? त्रैधातुकं प्रत्येकं पञ्चप्रकारम् । पुनः प्रत्येकं द्विधा भिद्यते । सर्वत्रगासर्वत्रगसास्रवा नास्रवालम्बनक्लिष्टाक्लिष्टभेदैः । तत्र दुःखदर्शनप्रहातव्यं सत्कायदृष्टिसंप्रयुक्तम् । तया च सत्कायदृष्ट्या तत्संप्रयुक्तया चाविद्यया सहायभावेन चानुशयाने च सानुशयम् । शेषैः स्वनिकायिकैः समुदयदर्शनप्रहातव्यैश्च सर्वत्रगैरनुशयभावेनैव । शेषर्नोभयथा । एवं सर्वैः दुःखदर्शनप्रहातव्यंः समुदयदर्शनप्रहातव्यैश्च संप्रयुक्तं चित्तं यथायोगमभ्यूहितव्यम् । निरोधदर्शनप्रहातव्यं मिथ्यादृष्टिसंप्रयुक्तम् । तथैव तत्संप्रयुक्तया चाविद्ययोभयथा । शेषैः स्वानिकायिकसास्रवालम्बनैः सर्वत्रगैश्चानुशयभावेनैव । स्वानिकायिकानास्रवालम्बनैस्तदन्यैश्च नोभयथा । एवमन्यैर्निरोधदर्शनप्रहातव्यैः मार्गदर्शनप्रहातव्यैश्च यथासंभवं वक्तव्यम् । भावनाप्रहातव्यं रागसंप्रयुक्तम् । तेनैव तत्संप्रयुक्तया चाविद्ययोभयथा । शेषैर्भावनाप्रहातव्यैः सर्वत्रगैश्चानुशयैर्भावनैर्वा । अन्यैर्नोभयथा । एवमन्यद्भावनाहेयसंप्रयुक्तमपि यथायोगं वाच्यम् । अक्लिष्टन्तु स्वानिकायिकैः सर्वत्रगैश्चानुशयभावेनैव सानुशयमिति ॥ कः पुनरेषामनुशयानां प्रवृत्त्यनुक्रमः ? तदुच्यते । मोहस्तावत् सर्वक्लेशाग्रणी, तस्मात्क्लेशपुरोयायिनः । ## (%%) ## इह तावद् बालस्य पञ्चोपादानस्कन्धात्मके दुःखे संमुग्धस्य फलभूतान् पञ्चोपादानस्कन्धानजानतः सत्कायदृष्टिरूपजायते । सत्त्वजीवपुद्गलात्मग्राहयोगेन । ततो ऽस्य तच्छाश्वतोच्छेदान्तग्राहलक्षणान्तग्राहदृष्टिः । तस्यैवं भवति- यदि तावदयं नित्यो ऽविकारी पुरुषः किं धर्मेण यः सुखेन नानुगृह्यते, दुःखेन वा notpŬyate । अथायमुच्छेदधर्मानित्यस्तथापि किं धर्मेणेति विचारयतः काङ्क्षोत्पद्यते । काङ्क्षाप्रवृद्ध्या मिथ्यादर्शनमावहति । तदकारणे कारणाभिनिवेशान्निहीनं चाग्रतो ग्रहणात् शीलव्रतदृष्टिपरामर्शावाकर्षति । ततो ऽस्य 'रागः स्वदृशि मानश्च द्वेषो ऽन्यत्र प्रतायते |' तस्य खलु मिथ्यादर्शनभूतग्रहावेध शादश्रेयसि श्रेयोबुद्ध्या प्रवृत्तस्यानग्रे चाग्र्यबुद्ध्यभिनिविष्टस्य स्वपक्षे रागो भवति परपक्षे च द्वेषः प्रवर्तते । इत्यतः तत् 'ज्ञेयः प्रवृत्तिबाहुल्यादेवमेषामनुक्रमः' ॥ वयं तु पश्यामः ## कल्याणमित्रपापमित्रसंसर्गाद्धि प्रायेण श्रद्धादीनां गुणानामेषां च क्लेशानां समुदाचारप्रवृत्तिः आचार्याणामभिमतेति । स पुनरेषः- ## हेतुप्रयोगविषयबलैः कश्चित् त्रिभिरुत्पद्यते । कश्चिद् द्वाभ्यामिति । (%%) तत्र हेतुबलं सभागसर्वत्रगादिहेतुभावनागतोत्पत्तये वर्तमानप्राप्त्युत्सर्गे मेघिकादिनिदर्शनात् । प्रयोगबलमप्ययोनिशो मनस्कारादिसंनिधानम् । प्रत्ययबलमपरिज्ञातविषयाभासगमनं निदर्शनमर्हत्परिहाणिसूत्रमिति ॥ अभिधर्मदीपे vibhëÃprabhÃyÃæ वृत्तौ पञ्चमस्याध्यायस्य द्वितीयः पादः ॥ (%%) पञ्चमाध्याये तृतीयपादः । अथ य इमे भगवता त्रय आस्रवा आख्याताः- "कामास्रवो भवास्रवो ऽविद्यास्रवश्च |" एषां कः स्वभावः ? तदिदमारभ्यते- ## सर्वे ह्येते समाना निवृताव्याकृतत्वादन्तर्मुखप्रवृत्तत्वाच्च । ## अविद्या खलु संसारमूलम् । उक्तं हि भगवता- "अविद्याप्रत्ययाः संस्काराः |" तथा- "याः काश्चन दुर्गतयो ऽस्मिल्लोके परत्र च । सर्वास्ता अविद्यामूलिकाः " इति । तत्र तावत्कामास्रवः एकचत्वारिंशद् द्रव्याणि । रागप्रतिघमानाः प्रत्येकं पञ्चप्रकारत्वात् पञ्चदश भवन्ति । विचिकित्साः चतस्रः । दृष्टयो द्वादश । दश पर्यवस्थानानि । इत्येतान्येकचत्वारिंशद् द्रव्याण कामास्रव इत्याख्यायते । (%%) भवास्रवः चतुष्पञ्चाशद् द्रव्याणि । रागमानौ विंशतिः । अष्टौ विचिकित्साः । चतुर्विंशति दृष्टयो ऽविद्यां हित्वा । द्वे च पर्यवस्थाने स्त्यानौद्धत्याख्ये, परतन्त्रत्वात् । अविद्यास्रवः पञ्चदशद्रव्यानि । तानि piï¬enëÂottaraæ द्रव्यशतमास्रवाणां स्वभावः । ## कामास्रव एव खलु कामौघः कामयोगश्च । दृष्टी वर्जयित्वा । दृष्टयस्तु पटुत्वात्पृथगोघेषु योगेषु च व्यवस्थाप्यन्ते । हरणश्लेषणकार्यप्रधानभूता हि दृष्टयः । यथा हि सर्वे क्लेशाः दृष्टिवर्ज्याः, अपहरन्ति श्लेषयन्ति च (%%) तथैवैकाकिन्यो ऽपि दृष्टय इति । तदेवं सति कामौघ एकान्नत्रिंशत् द्रव्याणि । रागप्रतिघमानाः पञ्चदश । विचिकित्साश्चतस्रः । दश पर्यवस्थानानीति । भवौघो ऽष्टाविंशतिर्द्रव्याणि । रागमाना विंशतिः । विचिकित्सा अष्टौ । दृष्ट्योघः षट्त्रिंशद् द्रव्याणि । अविद्यौघः पञ्चदशद्रव्याणि । एवमेव योगा द्रष्टव्याः ॥ ## #<शेषास्त्रैधातुकास्त्वन्त्ये सात्मभावप्रवृत्तितः /># तत्र कामयोग एव सहाविद्यया कामोपादानं चतुस्त्रिंशद् द्रव्याणि । रागप्रतिघमानाविद्या विंशतिः । विचिकित्साश्चतस्रः । दशपर्यवस्थानानि । भवयोग एव सहाविद्यया आत्मवादोपादानम्, अष्टात्रिंशद् द्रव्याणि । रागमानाविद्यास्त्रिंशत् । विचिकित्सा अष्टौ । (%%) दृष्टियोगाच्छीलव्रतं निष्कृष्य दृष्ट्युपादानं त्रिशद् द्रव्याणि । शीलव्रतोपादानं षड्द्रव्याणि । कस्मात्पुनरेतद् दृष्टिभ्यो निष्कृष्टम् ? 'कुमार्गादिसमाश्रयात् |' मार्गप्रतिद्वन्द्वभूतं ह्येतदुभयपक्षविप्रलभ्भकं च । गृहिणो ऽपि ह्यनेन विप्रलब्धाः अनशनादिभिः स्वर्गमार्गसंज्ञया । प्रव्रजिता अपीष्टविषयविवर्जने शुद्धिप्रत्यागमनादिति । 'शेषास्त्रैधातुकाः |' दृष्टयो दृष्ट्युपादानम् । त्रैधातुकाश्च शीलव्रतपरामर्शाः परामर्शोपादानम् । कामास्रवस्तु एकधातुकः । भवास्रवस्तु द्विधातुकः । तस्मादेव तत् 'अन्त्यम्' द्वयं सार्वधातुकमेव । 'आत्मभावप्रवृत्तितः |' आत्मभावालम्बनप्रवृत्तं खल्वेतदिति । ते खल्वेते अनुशयाः ## संयोजनबन्धनानुशयोपक्लेशपर्यवस्थानभेदेन पञ्चधा भित्त्वोक्ताः । ## #<शेषाण्यनुशयाः पञ्च># नव खलु सयोजनानि सूत्र उक्तानि- अनुनयप्रतिघमानाविद्यादृष्टिपरामर्शविचिकित्सेर्ष्यामात्सर्यसंयोजनानि । (%%) तत्रानुनयसंयोजनं त्रैधातुको रागः । एवमन्यानि यथायोगं वक्तव्यानि । दृष्टिसंयोजनं तिस्रो दृष्टयः परामर्शसंयोजनं द्वे दृष्टी । किं पुनः कारणं संयोजनेषु तिस्रो दृष्टयो दृष्टिसंयोजनं पृथगुक्तम् ? द्वे पुनर्दृष्टी परामर्शसंयोजनं पृथगिति ? तदुच्यते- 'द्रव्यामर्षणसामान्याद् दृशः संयोजनद्वयम् |' अष्टादशद्रव्याणि खलु तिस्रो दृष्टयः । अष्टादशैव द्वे परामर्शदृष्टी । द्वयोश्च नामसामान्यम् । तस्मादेतद् द्वयमेकं संयोजनमुक्तमिति । पुनरप्यन्यत्र भगवान्संयोजनम् ## (%%) #<आद्यन्त्ये द्वे दृशौ काङ्क्षाकामच्छन्दो द्विरेव यः /># तत्र पञ्च संयोजनान्यवरभागीयानि । तद्यथा- सत्कायदृष्टिः शीलव्रतपरामर्शो विचिकित्सा कामच्छन्दो व्यापाद इति । एते हि कामधातुहितत्वादवरभागीया इत्युच्यन्ते । अवरा हि कामधातूरेतानि च तदनुगुणानि । यस्मात् ## कामच्छन्दव्यापादाभ्यां कामधातुं नातिक्रामति । सत्कायदृष्ट्यादिभिस्त्रिभिरतिक्रान्तो ऽपि पुनरावर्तते दौवारिकानुचरसाधर्म्यात् । अन्ये पुनराहुः- त्रिभिः सत्त्वावरतां नातिक्रामति पृथग्जनत्वम्, द्वाभ्यां धात्ववरतां कामधातुमिति । यदा खलु स्त्रोतआपन्नस्य पर्यादाय त्रिसंयोजनप्रहाणे ष क्लेशाः प्रहीणाः किमर्थं तिस्रो दृष्टीरपहाय त्रयमेवाह सत्कायदृष्टिं शीलव्रतपरामर्शं विचिकित्सां च ? तदुच्यते- (%%) ## प्रवर्तकग्रहणे खलु प्रवर्त्यमपि गहीतं भवति प्रदीपालोकवत् । तत्र सत्कायदृष्ट्या तत्प्रवर्तितान्तग्राहदृष्टिर्गृहीता । शीलव्रतपरामर्शेण दृष्टिपरामर्शः प्रवर्तितः । विचिकित्सया मिथ्यादृष्टिः प्रवर्तिता । अतो हेतुग्रहणात्कार्यग्रहणं वेदितव्यम् । अथवा त्रिविधा क्लेशाः- एकप्रकाराः, द्विप्रकाराः, चतुष्प्रकाराश्च । तत्र सत्कायदृष्ट्या एकप्रकारा गृहीताः । शीलव्रतपरामर्शेन द्विप्रकाराः । विचिकित्सया चतुष्प्रकाराः गृहीता भवन्तीति ॥ वयं ब्रूमः- ## सत्कायदृष्टिः खलु सर्वानर्थमलानां क्लेशस्य च भवत्रयस्य च मूलम् । अतस्तयोत्खातया सर्वानर्थवृक्षस्योत्सादनं भवति । मार्गस्य च सद्भूतस्य प्रत्यर्थिभूतः कुमार्गावलम्बी शीलव्रतपरामर्शः । तेन प्रहीणेन सन्मार्गेण मोक्षपुरप्रवेशो भवति । सम्यग्दृष्ट्यादिमार्गप्रतिपत्तिप्रतिबन्धभूता च विचिकित्सा । (%%) तया प्रहीणया सम्यग्दृष्टिसंकल्पपुरःसरो मार्गो निर्विबन्धः प्रवर्तते । इत्यष्टाशीत्यनुशयप्रहाणे ऽपि सति त्रयाणामेव ग्रहणम् । vaibhëÃ÷ पुनः पश्यन्ति- मोक्षान्तरायाः त्रयोद्भावनाः । यथा खलु त्रयो ऽन्तराया मार्गगमने भवन्त्यगन्तुकामतान्यमार्गग्रहणं मार्गबहुत्वसंदेहाच्च मार्गगमनाप्रतिपत्तिः । एवं मोक्षगमने त्रयो ऽन्तराया भवन्ति । सत्कायदृष्ट्या मोक्षादुत्त्रासं गतस्यागन्तुकामता भवति । शीलव्रतपरामर्शेनान्यमार्गग्रहणात् मार्गविभ्रान्तिः । विचिकित्सा मार्गसंशये सति मार्गाप्रतिपत्तिरित्येषां मोक्षगमनान्तरायाणां प्रहाणं स्त्रोतआपन्नस्य द्योतयद्भगवान्क्लेशत्रयस्यैव ग्रहणमकार्षीदिति ॥ यथा च पञ्चविधमवरभागीयं संयोजनमुक्तवांस्तथा पञ्चोर्ध्वभागीयानिसंयोजनान्याख्यातवान् सूत्रे । ## पञ्च खलुर्ध्वभागीयानि संयोजनानि । तद्यथा- रूपरागः, आरूप्यरागः, औद्धत्यम्, मानो ऽविद्या च । एषामप्रहीणानां ऊर्ध्वधातुद्वयं नातिक्रामन्ति सत्त्वाः । समाप्तः संयोजनाधिकारः । बन्धनानीदानीमुच्यन्ते । त्रीणि बन्धनानि । रागो बन्धनं द्वेषो मोहो (%%) बन्धनम् । एभिस्त्रैधातुकाः सत्त्वाः संसारचारके बद्धाः यथायोगम् । कस्मात्पुनरेतानि बन्धनानीत्युक्तानि ? तदुच्यते- ## त्रिवेदनावशात्खलु बन्धनत्रयमुक्तम् । तत्र सुखायां वेदनायां रागो ऽनुशेरते । दुःखायां द्वेषः । अदुःखासुखायां मोहः । एते च त्रयो मूलक्लेशाः षड्विज्ञानभौमाः पञ्चप्रकाराः । तस्मादेते दृढत्वाद् बन्धनशब्देनोक्ताः ॥ पुनरन्ये भगवता सूत्रे- ## तत्र गृही अभिध्यया विषयेषु ग्रथितस्तद्व्याघातकर्तृषु विवादमारभमानो द्वेषेणानुबध्यते । प्रव्रजितः शीलव्रतपरामर्शग्रथितस्तदपवादश्रवणादिदमेव सत्यमिति सत्याभिनिवेशपरामर्शेन दृष्टिपरामर्शाख्येन बध्यते । इति चत्वारो भवन्ति ॥ उक्ताः क्लेशाः । (%%) ## ये तावत्खलु क्लेशा उपक्लेशा अपि ते चित्तोपक्लेशनात् । इह तु पर्यवस्थानक्लेशमलसंगृहीताः क्षुद्रकवस्तुकोद्दिष्टा वेदितव्याः । ये ऽपि चान्ये चैतसिकाः संस्कारस्कन्धसंगृहीताः ते ऽप्युपक्लेशा इत्याख्यायन्ते ॥ के पुनस्ते क्लेशमलाः कानि वा पर्यवस्थानानि ? तत्र तावत्- ## त इमे उच्यन्ते- #<शाठ्योपनाहप्रदाशमायामदविहेठनाः ॥ अभिध्-d_372 //># (%%) तत्र चित्तकौटिल्यं शाठ्यं चित्तस्यानृजुता वक्रीभावः । उपनाहः प्रतिघनिष्यन्दो वैरानुबन्धकृद्रन्ध्रावधानता । सन्तोष्यमानस्याप्यधर्मदृढग्राहिता प्रदाशः । पराभिसन्धानाय मिथ्योपदर्शनकारी परवञ्चनामाया । चित्तस्मयो मदः । सतुरूपकुलबलभोगयौवनारोग्यपरिजनसंपत्तिसंरागजः प्रमादास्पदं विविधेन्द्रियविभ्रमोत्पादजनकः । सत्त्वव्यापादो विहिंसा विहेठनेत्यर्थान्तरम् । उक्ताः ष क्लेशमलाः ॥ (%%) दश पर्यवस्थानान्युच्यन्ते । ## एते ह्यनुबन्धादार्ढ्यान्नानुशयाः । न ह्येषामनुबन्धदार्ढ्यमस्त्यनुशयास्तु दृढानुबन्धाः । तस्मादेतानि कालान्तरमात्रं चित्तपर्यवस्थापनात् पर्यवस्थानानीत्युच्यन्ते । अवद्यं छादयतः चित्तापलेपो म्रक्षः, चित्तं म्रक्षयतीति म्रक्षः । परसम्पत्त्यमर्षणमीर्ष्या । अकार्यं कुर्वतः स्वात्मानमवेक्ष्यालज्जनाह्रीः । (%%) परमपेक्ष्यालज्जनानपत्राप्यम् । कायाकर्मण्यता स्त्यानं तन्द्रीपर्यायवचनम् । कायचित्ताकर्मण्यता मिद्धं चित्ताभिसंक्षेपः स्वप्नाख्यः, स तु क्लिष्ट एव पर्यवस्थानम् । चित्ताव्युपशान्तिरौद्धत्यम् । परापकारनिमित्तोद्भवो ऽपरित्यागयोगेन चण्डीभावः क्रोधः । स्ववस्तुन्याग्रहो मात्सर्यम्, मत्तो मा सरेदेतदिति निरुक्तिः । कुकृतभावः कौकृत्यम् । इत्येनानि दश पर्यवस्थानानि ॥ अथैषामुपक्लेशमलपर्यवस्थानानां कः कस्य रागादेर्मूलक्लेशस्य निष्यन्दः ? तदिदमारभ्यते ॥ ## इमे खलूपक्लेशाः रागनिष्यन्दाः । यदुत- अह्रीक्यौद्धत्यमदमात्सर्यकुहनालपनानैमित्तिकतानैष्पेशिकता लाभेन लाभस्य निश्चिकीर्षता पापेच्छता महेच्छतेच्छस्विता कामज्ञातिजनपदवितर्कपापमित्रतादयः । (%%) तत्राह्रीक्यानपत्राप्यमदा व्याख्यातलक्षणाः । लाभसत्कारयशोलोभादभूतगुणदर्शनार्थमीर्यापथविकल्पकृच्चैत्तविशेषः कुहना । लाभाद्यर्थमेव गुणप्रियालपनकृल्लपना । उपकरणार्थित्वनिमित्तदर्शनकृच्चैत्तविशेषो नैमित्तकता । परगुणवद्दोषवचननिष्पेषणकृदेव चैतसिको नैष्पेषिकता । लब्धलाभख्यापनेनान्यलाभनिश्चकीर्षणता लाभेन लाभस्य निश्चिकीर्षता । परैरभूतगुणसम्भावनेच्छा पापेच्छता । लाभसत्कारपरिवारप्रार्थना महेच्छता । लोभात्परैर्भूतगुणसम्भावनेच्छा इच्छस्विता । कामरागप्रतिसंयुक्तो वितर्कः कामवितर्कः । ज्ञातिस्नेहपरीतस्य तदावाहविवाहकृषिवणिग्राजसेवादीनां गृहसन्धारणमुपजीवनोपायानां राजतस्करादिभयप्रशमनोपायानां च वितर्काणां वितर्कः ज्ञातिवितर्कः । पर्याप्तजीवितोपकरणापरितुष्टस्य लोकमित्रता, छन्दरागापहृतचेतसस्तेषां जनपदानां भूमिरमणीयतासुभिक्षक्षेमताप्रचुरगोरसेक्षुविकारगोधूमशाल्यादीनां वितर्कणाज्जनपदवितर्कः शीलदृष्ट्याचारविपन्नानां रतिकृता संसेवा पापमित्रता । ## तत्र 'म्रक्षानपत्रपास्त्यानमिद्धाः' | 'Ãdi'grahaïÃllaya÷, अमनसिकारोदनादरता, दौर्वचस्यं तन्द्री भक्तासमतेत्येवमादयः । तत्र लयोनाम दोषगुणत्यागार्जनं प्रति आत्मपरिभवजश्चित्तसंकोचः । कुशलासमन्वाहार औदासीन्ययोगेणामनसिकारः । गुणेषु गुणवत्सु चाबहुमानवृत्तिरनादरता । (%%) धर्मानुशास्तृषु सासूयितप्रतिमन्त्रकृद्दौर्वचस्यम् । जृम्भिकोद्गमादक्षिवर्त्मस्तम्भनिद्रास्पदः चैत्तविशेषः स्त्यानाख्या तन्द्री । कुशलपक्षानुकूलभोजनसमताप्रतिवेधश्चेतसो भक्तासमता ॥ ## कौकृत्यं खलु यथोक्तलक्षणं विचिकित्सासमुत्थितम् । क्रोधाद्या द्वेषनिष्यन्दाः । 'Ãdi'ÓabdÃdÅr«yÃk«ÃntyupanÃhapradÃÓasaærambhÃdaya÷ | तत्रेर्ष्या पूर्वोक्तलक्षणा । सह्यासहिष्णुताक्षान्तिः । रन्ध्रावधानानिवृत्तिरुपनाहः । संतोषमानस्याप्यदृढग्राहिता प्रदाशः । परान्विमर्दिषतः पाणिपादौष्ठकपोलशरीरकम्पयोनिर्भ्रान्तमनसः क्षोभः संरम्भः । निमित्तमात्रेण सातत्यविहेठनकृच्छृङ्गी । निस्तनतो ऽभीक्ष्णविवादकृत्यं स्तम्भनता । काम्यान्विषयाननुस्मरतो रतिविपरीतमनसः प्रवृत्तिररतिः । चित्तापैशल्यमनार्जवता । व्यापादार्थ प्रयुक्तो वितर्को व्यापादवितर्कः । विहिंसासंप्रयुक्तो वितर्कः विहिंसावितर्कः । ## ## तत्र दोषप्रवणस्य गुणानभिसंमुख्यं प्रमादः । पूजार्हेष्वसंनतिः स्तम्भः । परानुरोधात्पापानुवृत्तिकृच्चैत्तो मार्द्वक्ष्यम्(?) | पराभिसन्धानाय मिथ्योपदर्शनकृच्चैत्तो माया । चित्तकौटिल्यं शाठ्यम् । क्लेशसमुत्थितः कायस्यानमनविनमनकृच्चैत्तो विजम्भिका । क्लेशकृता विविधालम्बनसंज्ञा नानात्वसंज्ञाः । अतिवीर्यभक्तासमतानिर्जातकायवैषम्याबाधः कायदौष्ठुल्यम् । कल्याणमित्राणां गुणेष्वननुशिक्षा असभागानुवर्तनता । क्लेशसमुत्था परसम्पद्वितर्कणा, परोदयप्रतिसंयुक्तो वितर्कः । इत्येवमादयो व्यामिश्रसमुत्थिता द्रष्टव्याः । ## पूर्वोक्तलक्षणः प्रदाशः परामर्शनिष्यन्दः । शाठ्यं दृष्टिसमुत्थितमिति ॥ अथ कः क्लेशः कया वेदनया संप्रयुज्यते ? तदिदमारभ्यते- (%%) ## रागः खलु सुखसौमनस्याभ्यां संप्रयुक्तः । ## संयोग इति वर्तते । प्रतिघः खलु दुःखदौर्मनस्याभ्यां संप्रयुक्तः ॥ ## मोहस्य तु पञ्चभिरपीन्द्रियैः संप्रयोगः । ## मिथ्यादृष्टिर्हि दौर्मनस्यसौमनस्याभ्यां संप्रयुज्यते, पापकर्मणां पुण्यकर्मणां च यथाक्रमम् । ## सांशयितो हि निश्चयाकाङ्क्षी दौर्मनस्येन संबध्यते । #<शेषाणां सुमनस्तया ॥ अभिध्-d_378 //># शेषास्त्वनुशयाः- चतस्रो दृष्टयः, मानश्च । हर्षाकारवृत्तित्वात्सौमनस्येन संप्रयुक्ताः ॥ ## सर्वे ऽप्यविशेषेणानुशया उपेक्षया संप्रयुज्यन्ते । प्रवाहच्छेदकाले खलु क्लेशानामवश्यमुपेक्षा संमुखीभवति । ## (%%) कामावचराणां खल्वनुशयानामेष विधिः द्रष्टव्यः । ## यस्यां यस्यां भूमौ यावन्तीन्द्रियाणि सन्ति तत्रापि चातुर्विज्ञानकायिकाश्चातुर्विज्ञानकायिकैर्मनोभूमिका मनोभूमिकैरेव यथासंभवम् ॥ उक्ताः क्लेशानामिन्द्रियसंप्रयोगः । उपक्लेशानामुच्यते- #<ईर्ष्यया दौर्मनस्येन कौकृत्यस्य तथा क्रुधः । प्रदष्टेश्चोपनद्धेश्च विहिंसायास्तथैव च ॥ अभिध्-d_380 //># दौर्मनस्येन खल्वीर्ष्याकौकृत्यक्रोधप्रदाशोपनाहविहिंसाः संप्रयुज्यन्ते ॥ ## प्रार्थ्यमानो ह्यप्रयच्छन् परस्य जह्रीयमानो दुर्मनायते । केचित्पुनः व्याचक्षते- सौमनस्येन संप्रयुज्यते लोभान्वयत्वेन हर्षाकारवर्तित्वात् । ## दौर्मनस्यसौमनस्याभ्यां मायाशाठ्यमिद्धानि संप्रयुज्यन्ते । कदाचिद्धि सुमनाः परं वञ्चयते । कदाचिद्दुर्मनाः । एवं यावत्स्वपीति ॥ ## तृतीये ध्याने सुखेनाधस्तात्सौमनस्येनोर्ध्वं चोपेक्षया । 'tu'Óabdasya विशेषणत्वादयं विशेषो लभ्यते । #<आह्रीक्यमनपत्राप्यं स्त्यानौद्धत्ये च पञ्चभिः ॥ अभिध्-d_382 //># (%%) पञ्चभिरपीन्द्रियैः आह्रीक्यानपत्राप्यस्त्यानौद्धत्यानि संप्रयुज्यन्ते । एषां चतुर्णां पर्यवस्थानानामकुशलमहाभूमिकत्वात् क्लेशमहाभौमिकत्वाच्च ॥ इदमिदानीं वक्तव्यम् । क एषां किं प्रहातव्यः ? यानि तावद्दश पर्यवस्थानानि तेभ्यः- #<आह्रीक्यमनपत्राप्यं स्त्यानमिद्धं तथोद्धवः ॥ अभिध्-d_383 //># ..........अभिधर्मदीपे vibhëÃprabhÃyÃæ वृत्तौ पञ्चमाध्यायस्य तृतीयः पादः ॥ ..........पञ्चमोध्यायः समाप्तः ॥ (%%) षष्ठो ऽध्यायः प्रथमः पादः..... ..............र्वौदारिकम् । अतस्तुत्पूर्वम् । ततो वेदनास्मृत्युपस्थानं द्वाभ्यां स्थूलतरं वेदनास्कन्धवत् । ततः चित्तस्मृत्युपस्थानं रूपादिप्रतिविज्ञप्तिस्वाभाव्यात्सुलक्षम् । धर्मास्तु संज्ञाचेतनाद्या संप्रयुक्ताः, प्राप्त्यादयः विप्रयुक्ताः, संस्कृताश्च परमसूक्ष्मास्तस्मादन्ते धर्मस्मृत्युपस्थानम् । अत एवोत्पत्तिक्रमोपि तथैव । (%%) प्रायेण हि सत्त्वाः रूपाद्युपभोगरतत्वात् मोक्षविमुखा भवन्ति वेदनाभिनन्दित्वात्, सा चाभिनन्दना चित्तस्यादान्तत्वात् । तच्चादान्तत्वं रागादिभिः । श्रद्धादिभिश्च दान्तत्वं भवति । चतुष्ट्वमपि चतुर्विपर्यासप्रतिपक्षत्वात् । अशुचौ शुचिसंज्ञाविपर्यासप्रतिपक्षो हि कायपरीक्षा । दुःखे सुखसंज्ञाविपर्यासप्रतिपक्षो वेदनापरीक्षा । अनित्ये नित्यसंज्ञाविपर्यासप्रतिपक्षश्चित्तपरीक्षा, चित्तस्य लघुपरिवर्तित्वात् । अनात्मन्यात्मसंज्ञाविपर्यासप्रतिपक्षो धर्मपरीक्षा । धर्मस्मृत्युपस्थानस्य वैचित्र्यादेकात्मसंज्ञाविपर्यासो निवर्तते । 'Ãdi'ÓabdÃccaturÃhÃrapa¤caskandhapratipak«atvÃdyathÃyogam || स तदानीं योगाचारः ## सम्भिन्नालम्बनं हि धर्मस्मृत्युपस्थानं त्रिचतुष्पञ्चस्कन्धालम्बनत्वात् । (%%) पञ्चस्कन्धालम्बनमेव तु सामान्यालम्बनमिति निर्दिश्यते । तेन तु चत्वार्यपि स्मृत्युपस्थानान्यभिसमस्यानित्यतो दुःखतः शून्यतो ऽनात्मतश्चेति चतुर्भिराकारैः प्रत्यवेक्षते । ततः पुनर्योगी कायं परमाणुसंघातक्षणसन्तानभेदेन प्रभिद्य परमाणुशः क्षणशश्च निरीक्षते । कललादीनां वा बीजाद्यशुच्यङ्गानि पृथङ्मिश्रीभूतानि च योगी रूपाणि निमित्तेषु पश्यति । तदूर्ध्वं तस्यानित्यत्वादिभिः सामान्यलक्षणेन यथायोगं सर्वधर्मकजातीयत्वाधिमोक्षे सत्यहंकारममकारविष्कम्भनप्रहाणं भवति । तन्प्रहाणाद्रागादयोपि दोषाः श्रुतचिन्तामयाभ्यां ज्ञानाभ्यां विष्कम्भ्यन्ते । कतमेन पुनरत्र स्मृत्युपस्थानेन क्लेशात्यन्तक्षयो भवति ? ब्रूमः । ## (%%) संसर्गस्मृत्युपस्थानेन खलु 'संभिन्नालम्बनेन अत्यन्तक्लेशप्रहाणं क्रियते । 'वा' शब्दो विकल्पार्थः ॥ यस्मात्- ## सास्रवानास्रवभेदात् । ततः पुनः स्कन्धाननित्यादिना ## ## (%%) एषा च स्मृत्युपस्थानकुशलमूलनिष्ठा । तस्य खल्वनित्याकारमभ्यस्यतः सर्वसंस्कारेषु प्रतिक्षणमुदयव्ययदर्शनमुत्पद्यते, 'cakrabhramarikÃdivadi'ti | ## तस्य प्रतिक्षणं उत्पादव्ययं पश्यतः एवं भवति- कथं चैते संस्काराः सन्तानेन प्रवर्तन्ते नोच्छिद्यन्ते । स प्रतीत्यसमुत्पादं पश्यति त्रैयध्विकानां संस्काराणां हेतुफलसम्बन्धनियमावस्थितानाम् । ततः पुनः प्रतीत्यसमुत्पादम् ॥ ## एकैकमङ्गं सत्येषु पातयित्वानित्यतो दुःखतश्च प्रत्यवेक्ष्य ## तत्र स्वतन्त्रकर्तृविरहित्वाच्छून्यान्पश्यति स्ववशेन विना सहकारिभिः प्रत्ययैः क्रियाकरणात्, पराधीनजन्मत्वाच्चानात्मानं पश्यति 'दृष्ट्वा सर्वेष्वनात्मेति तत्त्वाकारं निषेवते' ॥ तदभ्यस्यतः ## न ह्यत्र कश्चित्पुरुषो वा परमेष्ठी वेश्वरः स्वतन्त्रश्चैकश्च विद्यते, परतन्त्रजन्मप्रसरा एव सर्वसंस्काराः स्वसामान्यलक्षणाधिष्ठितस्वभावाः, इति परीक्ष्यमाणस्य ## यथोक्तम्- "सर्वधर्मा अनात्मानः पश्यति प्रज्ञया यदा । तदा निर्विद्यते दुःखादेष मार्गो विशुद्धये ॥ " (%%) अथ कस्मादिह शून्याकारो न देशितः ? तदुच्यते- ## न खलु संस्काराः स्वभावेन शून्याः पृथिव्यप्तेजोवायुप्रभृतीनां काठिन्यादिलक्षणस्य धृत्यादिक्रियायाश्च प्रत्यक्षत्वात् । रागादीनां दोषाणां श्रद्धादीनां च गुणानां चित्तमाल्यशुद्धिकरणसामर्थ्यात् । तेषां च सामर्थ्यं यथा द्रव्याणां हरीतकीचित्रकदन्तीप्रभृतीनां रसवीर्यविपाकप्रभावादिदर्शनात सस्वभावप्रभावाः सर्वधर्माः धर्ममुद्रायाश्च 'शून्याकारो' नोक्तः । तस्मादिहापि नोच्यते । अथवातदुक्त्या च तदुक्तेः |' अनात्माकारोक्त्या च शून्यताप्युक्ता भवति ॥ तदेवं नैरात्म्ये स्थिरमतिः ## धात्वायतनस्कन्धेषु स्वसामान्यलक्षणपरिच्छिन्नेषु ## "रूपं यथाभूतं प्रजानाति रूपसमुदयं रूपनिरोधं रूपनिरोधगामिनीं प्रतिपदं रूपस्यास्वादं रूपस्यादीनवं रूपस्य निःसरणमेवं यावद्विज्ञानस्य |" उक्तं हि भगवता- 'सप्तस्थाने कुशलो भिक्षुः त्रिविधार्थोपपरीक्षी क्षिप्रमेवास्रवक्षयं करोति" इति ॥ अभिधर्मदीपे vibhëÃprabhÃyÃæ वृत्तौ षष्ठस्याध्यायस्य प्रथमः पादः ॥ (%%) षष्ठाध्याये द्वितीयपादः । तस्येदानीं योगिनः स्मृत्युपस्थानादिषु कुशलमूलेषु दृष्टपूर्वं ज्ञेयं सत्याकारव्यवस्थानेनानुचितश्रुतचिन्तामयाकारसमुदाचारन्यायेन ## #<आकारपतितं ज्ञानं ततः शमनियामकम् । भावनामयमूष्माख्यं जायते सानुवर्तकम् ॥ अभिध्-d_394 //># तत्खलूष्मगतं प्रकर्षितत्वात् षोडशाकारम्, प्रतिसत्यं चतुराकारत्वात्, सामान्यं धर्मस्मृत्युपस्थानं भविष्यस्यार्यमार्गाग्नेर्निमित्तभूतं धूमाग्निवत् । तस्मिंश्च लब्धे शमः प्रत्यासन्नीभवति । अतस्तत् 'शमनियामकं भावनामयम्' इति । ध्यानसंवराश्रितसमाधिबलेन दृढीभावाच्चित्तं भावयति चम्पकपुष्पतिलतैलवदिति । 'सानुवर्तकं' च पञ्चस्कन्धस्वभावं नैरात्म्यबुद्धिपरितोषाच्चानुस्कन्धशः प्रसाद उत्पद्यते- स्कन्धमात्रकमेवेदं सत्कायदृष्टेर्वस्तुभूतं नात्रात्मास्त्यात्मीयं वा ॥ ## तदूर्ध्वं ततो मूर्धानस्तथैव षोडशाकाराः । तेषां पुनरयं विशेषः । (%%) मिथ्यादृष्टिशक्त्युपघातित्वम्, तदुपघातात् कुशलमूलानि न समुच्छिन्दन्ति । ऊष्मभ्यो ऽधिको विशेषः रत्नत्रयश्रद्धाविवर्धिनश्च । तेषु खल्वधिमात्रेण बुद्धादिषु रत्नेषु त्रिष्वाकारतः प्रसादो ऽभिवर्धते, न स्कन्धशः, प्रागेवोष्मगतेषु तद्बुद्धिपरितोषात् । मूर्धसू.............. (%%) #<........नेत्वस्मिन्नुभयत्रापि पश्चिमा ॥ अभिध्-d_396 //># विन्यासे विवर्धने चैव धर्मस्मृत्युपस्थानं प्रत्युत्पन्नं तदेव चानागतं भाव्यते ॥ ## न खलु स्कन्धोपरमदर्शिनः स्कन्धमतिर्भाव्यते । #<आकारांस्तुल्यजातीयान् सर्वत्रात्र तु निर्दिशेत् ॥ अभिध्-d_397 //># यादृशाः प्रत्युत्पन्नास्तादृशा एवानागता भाव्यन्ते ॥ ## (%%) ## निरोधे तु प्रत्युत्पन्नं धर्मस्मृत्युपस्थानं चत्वारि त्वनागतानि भाव्यन्ते ॥ #<आकाराः खलु सर्वेपि भाव्यन्ते गोत्रलाभतः /># गोत्राणि खलु लब्धानि निरोधसत्यतो ऽत्र षोडशाप्याकारा भाव्यन्ते । ## प्रथमयोः सत्ययोः गोत्राणि आलम्बनानि । तेनात्र न विसभागाकारभावना ॥ ## मूर्धाकारविन्यासे 'निरोधाकिरणैधने' च धर्मस्मृत्युपस्थानं प्रत्युत्पन्नम्, चत्वार्यनागतानि भाव्यन्ते ॥ #<आकाराः सकलास्तत्र भाव्यन्ते गोत्रलाभतः । सर्वाभ्यो ऽन्यतरोत्पन्नाः सत्यत्रयविवर्धने ॥ अभिध्-d_402 //># (%%) ## ## ## #<आकाराः खलुः चत्वारो दृङ्मार्गसदृशत्वतः । यथोष्मकिरणे तद्वद् द्रष्टव्यं दृष्टिवर्त्मनि ॥ अभिध्-d_406 //># ## ## एवं तावदार्यस्य स्मृत्युपस्थानभावना द्रष्टव्या ॥ ## #<आनन्तर्यपथे मुक्तावन्त्यां सर्वास्त्वनागताः । अन्त्ये ध्याने प्रयोगादिमार्गेष्वष्टासु पूर्ववत् ॥ अभिध्-d_410 //># (%%) ## ## ## #<आरूप्याणां विमोक्षाणां तिसृभ्यो ऽन्यतमां वदेत् । संमुखे नाम जातास्तु तिस्र एव विनिर्दिशेत् ॥ अभिध्-d_414 //># #<आरूप्यकृत्स्नयोस्त्वन्त्यां प्रत्युपन्नामुदाहरेत् । तिस्रः खल्वसमुत्पन्नाः कथयन्नियमेन तु ॥ अभिध्-d_415 //># #<आर्यस्य खलु वैराग्यप्रयोगे क्षेपणे पि च । सर्वेभ्यो ऽन्यतराभूताश्चतस्रश्चाप्यनागताः ॥ अभिध्-d_416 //># #<आनन्तर्यपथे मुक्तावन्त्याः सर्वास्त्वनागताः । ऋध्यादौ तु गुणाः सर्वमनार्यस्यैव निर्दिशेत् ॥ अभिध्-d_417 //># ## #<आरूप्याख्यविमोक्षादौ संज्ञासूक्ष्मोदये तथा । सर्वाभ्यो ऽन्यतराभूताश्चतस्रः खल्वनागताः ॥ अभिध्-d_419 //># ## निर्वेधभागीयानधिकृत्य ## (%%) परमार्थदक्षिणीयभिक्षुसङ्घप्रवेशद्वारभूतत्वात् भावनामयं न श्रुतमयं चिन्तामयम् । कुतः पुनरुपपत्तिप्रातिलम्भिकं भविष्यतीत्येतच्च सन्धाय (%%) भगवतोक्तम्- "च्युतौ बतेमौ मोहपुरुषावस्माद्धर्मविनयाद्यत्र नामानयोः मोहपुरुषयोरूष्मगतमपि नास्ति" इति । तच्चैतत्सर्वम् #<षड्भौमं षोडशाकारं पञ्चस्कन्धा विनाप्तिभिः ॥ अभिध्-d_421 //># 'षड्भौमं' दर्शनमार्गवतो, 'षोडशाकारं' दर्शनमार्गवत् सानुपरिवर्तकं । 'पञ्चस्कन्धं विनाप्तिभिः |' प्राप्तयः खलु नोष्मागतादिस्वभावाः । तत्स्वाभाव्ये (%%) हि तासामार्यस्योष्मगतादिसंमुखीभावः स्यात् । न चेष्यते । सत्यदर्शनसमङ्गिनो दृष्टसत्यस्य वा सत्यदर्शनप्रयोगसंमुखीभावे प्रयोजनाभावादिति । आह । के पुनस्ते षोडशाकाराः येषां भावनया स्त्रोतआपन्नो भवति ? तदुच्यते । चतुर्भिराकारैरनित्यदुःखशून्यानात्माकारैः दुःखं परीक्षते । तत्र बोधिसत्त्वादृते तृष्णाचरितः प्रायो ऽनित्याकारेण, कौसीद्याधिको दुःखाकारेण, आत्मीयदृष्टिचरितः शून्याकारेण, आत्मदृष्टिचरितो ऽनात्माकारेण । हेतुसमुदयप्रभवप्रत्ययतः समुदयम् । हेतुतः अहेतुदृष्टिचरितः । समुदयतः एककारणदृष्टिचरितः प्रभवतो नित्यकारणदृष्टिचरितः । प्रत्ययतो ऽबुद्धिपूर्वकृतदृष्टिचरितः । निरोधशान्तप्रणीतनिःसरणतो निरोधम् । एभिश्चतुर्भिर्निरोधः । नास्ति मोक्ष इत्येवं दृष्टिचरितो निरोधतः शरीरादिमत इत्येवं चरितः शान्ततः । विषयसुखचरितः प्रणीततः । ध्यानादिसुखचरितो निःसरणतः । मार्गन्यायप्रतिपन्नैर्याणिकतो मार्गम् । एभिश्चतुर्भिर्मार्गः । नास्ति मोक्षमार्ग इत्येवं दृष्टिचरितो मार्गतः । कष्टतपोभिरित्येवं दृष्टिचरितो न्यायतः । लौकिकवैराग्यमार्गचरितः प्रतिपत्तितः । असकृल्लौकिकमार्गपरिहाणिको नैर्याणिकतः । इत्येवमादिते(के?) समये व्यभिचरणकाले त्वेकोपि सर्वैः (%%) परीक्षते । रोगगण्डशल्याघाताकारादिभिर्न तु तैरत्यन्तप्रहाणमित्यतः षोडशैवार्याकारा इत्युच्यन्ते । पुरस्ताच्चैतच्छ्लोकानुगतमेवोपदर्शयिष्यामि ॥ निर्वेधभागीयेभ्यः पुनः ## (%%) इति प्रागाविष्कृतमेतत् ॥ ## लौकिकेभ्यः खल्वग्रधर्मेभ्यो निरास्रवा लोकोत्तरा धर्ममात्रेक्षणदृष्टिरुत्पद्यते । (%%) सूत्र उक्तम् "लौकिकाग्रधर्मानन्तरं समं नियाममवक्रामति (%%) यदवक्रान्तौ पृथग्जनभूमिं समतिक्रामति" इति । तदनन्तरं दुःखे धर्मज्ञानं (%%) निश्चयात्मकम् । क्षान्त्या वा संयोगप्राप्तिं छिनत्ति ज्ञानेन विसंयोगप्राप्तिमावहतीति (%%) विशेषः । ## द्वाभ्यां धर्मज्ञानक्षान्तिधर्मज्ञानेक्षणाभ्यां समनन्तरं रूपारूप्यावचरे दुःखे ऽन्वयज्ञानक्षान्त्यन्वयज्ञानेक्षणमुत्पद्यते । एवं त्रिष्वपि सत्येषु द्रष्टव्यम् । अत्र पुनः (%%) ## अन्त्यक्षणं मुक्त्वा पञ्चदशस्वभावो दर्शनमार्गः यस्त्वसौ स्थापितः स खलु (%%) ## योगाचार्यस्य खल्वभि............... ................... स्त्रोताश्चेति पञ्चभवन्ति ॥ (%%) अत्र पुनर्य एष पञ्चमः स खलु (%%) ## शुद्धावासोपपत्तिः खलु ध्यानव्यवकिरणफला । ## ऊर्ध्वगस्यानागामिनः पञ्चधा भेद उक्तः । आरूप्यगामी तु चतुर्धा निर्दिश्यते पूर्वोक्तेभ्यः अन्तरापरिनिर्वायिणमपास्य । इत्येते षड् भवन्ति । दृष्टधर्मनिर्वायकः सप्तम इहैव जन्मनि यः परिनिर्वाति ॥ ## एते खलु रूपोपगाः पञ्चानागामिनस्त्रयो भवन्ति । अन्तरोपपद्यपरिनिर्वायिणमू(न्नू ?)र्ध्वस्त्रोताश्च । (%%) द्वितीयाद्या हि त्रयो ऽनागामिनः सर्व एवोपपद्य परिनिर्वायिणो भवन्ति । अनुपपन्नानां परिनिर्वाणात् । तेषां प्रत्येकं त्रिधा भेदान्नवानागामिनो भवन्ति । कथमिति ? अन्तरापरिनिर्वायिणस्तावदुत्पतत एवादूरं गत्वोपपत्त्यासन्नीभूतस्य च परिनिर्वाणभेदात् । उपपद्यपरिनिर्वायिणः उपपद्य साभिसंस्कारानभिसंस्कारभेदादूर्ध्वस्त्रोतसः प्लुतादिभेदात् । ## तेषां पुनस्त्रयाणां नवानां वा अनागामिनां कर्मक्लेशेन्द्रियभेदाद्यथायोगं विशेषो बोद्धव्यः । त्रयाणां तावत्कर्मतः, अभिनिर्वृत्युपपत्त्यपरपर्यायवेदनीयकर्मोपचितत्वात् । क्लेशतः मृदुमध्याधिमात्रक्लेशसमुदाचारात् । इन्द्रियतो ऽधिमात्रमध्यमृद्विन्द्रियभेदात् ॥ यदि तर्हि क्लेशेन्द्रियभेदान्नवानागामिनो भवन्ति, कथं सूत्रे सप्त सत्पुरुषगतयो देशिताः ? तदपदिश्यते- (%%) #<षड्धोर्ध्वस्त्रोतसा सार्धं सप्तधा सद्गतिर्मता /># द्वौ खल्वत्रानागामिनौ त्रिधा त्रिधा भित्त्वा षड्धा व्यवस्थापितौ । (%%) तृतीयस्तूर्ध्वस्त्रोतानाकुलीकरणार्थमभेदेनैवोक्तः । इति सप्तधा देशिता सत्पुरुषगतिः । (%%) कस्मात् पुनः स्त्रोतआपन्नसकृदागामिनोः सत्पुरुषगतिर्न देशिता सत्पुरुषसूत्रोद्देशे लक्षणेपि सति तदुच्यते- ## यस्मादनागामिनः सत्येव वृत्तिर्भवति नासती । इतरयोस्तु कुशलाकुशले वृत्तिः । यस्माच्चानागामी यतो गतस्तत्र न पुनरागच्छति, तौ तु गतागती कुर्वाते तस्मात्तस्यैव सा गतिर्देशिता नेतरयोरिति ॥ किं पुनः परावृत्तजन्माप्यनागामी सत्पुरुषगतौ व्यवस्थापितः ? नेत्याह । यस्मात्- ## रूपधातौ हि परावृत्तजन्मनः आर्यस्य धात्वन्तरगमने ऽस्ति संभवः । कामधातौ तु परावृत्तजन्मार्यो न धात्वन्तरं गच्छति तत्रैव जन्मनि परिनिर्वाणात् । (%%) यश्चैष कामधातौ परिवृत्तजन्मार्य उक्तः ## ऊर्ध्वधातूपपन्नः ऊर्ध्वगतिरार्य इत्यपि कृतं द्वयोरप्यनयोर्नास्तीन्द्रियसंचारो न परिहाणिः । जन्मान्तरपरिवासेनार्यमार्गस्य सन्ततौ दृढतरनिवेशात्, आश्रयविशेषलाभादार्यस्य जन्मान्तरे रूपारूप्यप्रवेशेन्द्रियसंचारपरिहाणयो न सन्ति ॥ अथ यदुक्तं ध्यानव्यवकिरणादिति तत्र कतमद्ध्यानमादौ व्यवकीर्यते ? ## चतुर्थे हि प्रश्रब्धिसुखोत्कटः समाधिः सर्वकर्मण्यो यतस्तत्संमुखीभावात्, आश्रयस्योपचये सत्यामृताभिवृद्धिः येन शक्नोति ध्यानानि व्यवकरितुम् । कथं पुनर्ध्यानानि व्यकीर्यन्ते ? आदौ तावदनास्रवं प्रवाहयुक्तं चतुर्थं ध्यानं समापद्यते । तस्माद्व्युत्थाय तदेव सास्रवं प्रवाहयुक्तं समापद्यते । (%%) पुनश्च तदुत्थितः अनास्रवं तथैव स तान् प्रवाहान्ह्रसित्वा यावत्क्षण द्वये तिष्ठतीत्येष प्रयोगः । सिद्धिस्तु क्षणद्वयमिस्रणात् । यदा तु शक्नोत्येकेनास्रवक्षणानन्तरमेकं लौकिकं संमुखीकर्तुम्, एकलौकिकक्षणान्तरं चैकमनास्रवमयत्नेन, एवमनास्रवाभ्यां सास्रवस्य मिश्रीकरणान्निष्पन्ना भवति ध्यानव्यवकिरणा । किमर्थं पुनर्ध्यानव्यवकिरणम् ? तदुच्यते- ## त्रिभिः कारणैर्ध्यानानि व्यवकीर्यन्ते । उपपत्त्यर्थं सुखविहारार्थं क्लेशपरिहाणिभीरुतया च । तत्र दृष्टिप्राप्तः upapattyabhilëasamÃpattipriyatÃbhyÃm | श्रद्धाधिमुक्तस्तु पूर्वाभ्यां च कारणाभ्यां क्लेशभीरूतया च । (%%) असमयविमुक्तो ऽप्यर्हन् दृष्टधर्मसुखविहारार्थम् । समयविमुक्तश्च क्लेशभीरुतया चेति ॥ यच्चैतद्व्यवकिरणमुक्तम्, ## तद्धि चतुर्थध्यानव्यवकिरणं पञ्चप्रकारं मृदुमध्याधिमात्रतर मधिमात्रतमभेदात् । अतो hetupäcavidhyÃt फलमपि पञ्चविधं भवति । एताः पुनः शुद्धावासभूमयः ## (%%) भवाग्रमुपादाय ब्रह्मलोकमिन्द्रलोकं यावदवीचिमुपादाय सर्वबालपृथग्जनैरदृष्टपूर्वमन्यत्र शुद्धावासेभ्य इति । अभिधर्मप्रदीपे vibhëÃprabhÃyÃæ वृत्तौ षष्ठस्याध्यायस्य द्वितीयः पादः ॥ (%%) षष्ठाध्याये तृतीयपादः । ## यः खलु निरोधसमापत्तिलाभ्यनागामी स कायसाक्षीत्युच्यते । (%%) निर्वाणसदृशस्य धर्मस्य कायेन साक्षात्करणात् । स खलु धर्मः कायाश्रयेणोपजायते । तत्प्राप्तिलाभादपि निरोधलाभीत्युच्यते । ## प्रथमध्यानवैराग्यादेकप्रकारमारभ्य yÃvadbhavÃgrëÂaprakÃraprahÃïÃdarhattvapratipannakodra«Âavya÷ || ## (%%) नवमस्यापि भावाग्रिकस्य प्रकारस्य प्रहाणायानन्तर्यमार्गे ऽन्त्ये ऽन्त्यफलप्रतिपन्नकः एवावगन्तव्यः । ## तस्य वज्रोपमस्य समाधेर्बलादुत्थितं तद्बलोत्थमन्त्यविमुक्तिमार्गाख्यं तेन सहैकालम्बनं भवति न वा । क्षयज्ञानस्य चतुःसत्यालम्बनत्वात् ॥ ## स खलु त्रयाणामास्रवाणां निरवशेषप्रहाणात्तिसृणां च शिक्षाणां पारगमनात् सब्रह्मकस्यापि लोकस्य पूजामर्हतीत्यर्हन्निरुच्यते ॥ (%%) एषां पुनस्त्रयाणां मार्गाणां कतमः सास्रवो कतमो निरास्रवः ? तदुच्यते- ## #<आनुपूर्विकयद्भूयोवीतरागावीतावीतरागिणाम् । अशैक्षाख्योपि बोद्धव्यो नित्यमेवामलीमसः ॥ अभिध्-d_436 //># कतमत्पुनः कतमां भूमिमत्येति ? तदपदिश्यते- ## (%%) ..........तत्र तावदशैक्षस्य चत्वारि ध्यानानि त्रीण्यारूप्याण्यनागम्यध्यानान्तरं च । शैक्षस्य तु षडारूप्यत्रयं हित्वा । किं पुनरत्र कारणम् ? ## इह खलु यः फलविशिष्टमार्गस्थः इन्द्रियाणि संचरति सफलं फलविशिष्टं च मृद्विन्द्रियमार्गं त्यक्त्वा तीक्ष्णेन्द्रियमार्गसंगृहीतं फलमात्रमेव प्रतिलभते । यश्चाशैक्षः आरूप्यभूमिं निःश्रित्येन्द्रियाणि संचरति नियतमनागामिफलविशेषमार्गस्थस्य न चास्त्यनागामिफलमारूप्यभूमिसंगृहीतम् । इत्येतत् कारणम् । यदुक्तं भगवता- "क्लेशान् प्रहायेह हि यस्तु पञ्चाहार्यधर्मा परिपूर्णशैक्षः" इति । कियता परिपूर्णशैक्षो भवति ? (%%) #<शैक्षस्य त्रिभिरक्षाद्यैर्द्वाभ्यां संपूर्णंतार्हतः ॥ अभिध्-d_438 //># शैक्षस्य खलु त्रिभिः कारणैः परिपूर्णता भवति । समापत्तीन्द्रियफलैः । तद्यथा दृष्टिप्राप्तस्य कामसाक्षिणः अन्यतरवैकल्यात्तु न परिपूर्णता स्यात्प्रागेव सर्ववैकल्यात् । तद्यथा कामावीतरागस्य श्रद्धाधिमुक्तस्यैवं तावच्छइक्षस्य । अशैक्षस्य द्वाभ्यामिन्द्रियसमापत्तिभ्याम् । तद्यथोभयभागविमुक्तस्य असमयविमुक्तस्येति ॥ अभिधर्मदीपे vibhëÃprabhÃyÃæ वृत्तौ षष्ठस्याध्यायस्य तृतीयः पादः ॥ (%%) षष्ठाध्याये चतुर्थपादः । लौकिकलोकोत्तरदर्शनभावनाशैक्षाशैक्षमार्गभेदेनानेकविधो मार्ग उक्तः । स तु ## तत्र प्रयोगमार्गः कुशलमूलफलस्यारम्भ इत्यर्थः । तस्यानन्तरमानन्तर्यमार्गः येन kleÓäjahÃti । विमुक्तिमार्गो यः तत्प्रहेयावरणविमुक्ते (%%) सन्ताने विसंयोगप्राप्तिसहायोत्पद्यते । विशेषमार्गो यस्तदूर्ध्वमन्यकुशलमूलप्राप्त्यर्थमुत्कर्षगमनलक्षणः ॥ पुनर्मार्गो भगवता मोक्षपुरप्रतिपादनात् प्रतिपच्छब्देनोक्तः "चतस्रः प्रतिपदः । अस्ति प्रतिपत्सुखा धन्धाभिज्ञा । अस्ति सुखा क्षिप्राभिज्ञा । अस्ति दुःखा धन्धाभिज्ञा । अस्ति दुःखा क्षिप्राभिज्ञा |" तासां पुनरिन्द्रियतो भूमितश्च व्यवस्थानं तदिदं प्रदर्श्यते- ## मौलेषु खलु चतुर्षु ध्यानेषु यो मार्गः सा सुखाप्रतिपत् । सा च तीक्ष्णेन्द्रियस्य क्षिप्राभिज्ञा तत्रायत्नवाहित्वात् । नैर्याणवत्सुखा तत्रायत्नवाहित्वात् शमथविदर्शनयोः साम्यात् । तत्रैव सा मृद्विन्द्रियस्य धन्धाभिज्ञा । अन्यासु तु पञ्चसु भूमिष्वनागम्यध्यानान्तरिकारूप्यत्रयसंगृहीतास्वनङ्गपरिगृहीतत्वात् । शमथविदर्शनान्यूनत्वात् अनागम्यध्यानान्तरिकयोरारूप्यत्रये (%%) चानास्रवो मार्गः तीक्ष्णेन्द्रियस्य प्रतिपत्, दुःखा क्षिप्राभिज्ञा । मृद्विन्द्रियस्य दुःखा धन्धाभिज्ञा । कथं पुनरार्यमार्गो दुःखो भवति ? नासौ दुःखात्मकः न दुःखसंप्रयुक्तः ? नैष दोषः । यत्नवाहित्वाभिसन्धेर्विवक्षितत्वात् ॥ पुनरप्येष मार्गो बोधिपक्ष्यशब्देनोच्यते "सप्तत्रिंशद्बोधिपक्ष्या धर्माः । (%%) चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वारो ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्तबोध्यङ्गान्यष्टाङ्गो मार्गः" इति । का पुनरियं बोधिः ? ## सा पुनरेषा बोधिः क्षयानुत्पादज्ञानरूपासती पुद्गलभेदेन त्रिधा भिद्यते । (%%) तिस्रो बोधयः । बुद्धप्रत्येकबुद्धश्रावकबोधयः । उत्तमनिर्वाणाङ्गभूता तद्धि तिसृणामपि बोधीनां पुरुषकारफलं तत्प्राधान्यत्वात् । मृदुमध्याधिमात्राः सप्तत्रिंशद्बोधिपक्ष्या धर्माः मृदुमध्याधिमात्रभेदभिन्ना महायानम् । मृदुमध्याधिमात्रभेदभिन्नं बुद्धप्रत्येकबुद्धश्रावकयान मित्युच्यते । तस्याः पुनस्त्रिप्रकाराया बोधेरनुकूलधर्माः स्मृत्युपस्थानादयः 'सप्तत्रिंशन्नामतः' | द्रव्यतस्त्वेकादश । श्रद्धादीनि पञ्च बलानि प्रीतिप्रस्रब्ध्युपेक्षासम्यक्संकल्पवाक्कर्मान्ताश्च षडिति । अत इदमुच्यते- ## ## कथं पुनरेकं वीर्यं चतुर्धा निर्दिश्यते ? तदपदिश्ते- ## उत्पन्नानां रागादीनां खलु दोषाणां प्रहाणायानुत्पन्नानां चानुत्पादाय यद्वीर्यम्, गुणानां च स्मृत्युपस्थानर्धिपादादीनामनुत्पन्नानामुत्पादाय, उत्पन्नानां च स्थितये यद्वीर्यं, तत्प्रयोजननिष्पत्तिभेदाच्चत्वारि सम्यक्प्रहाणानि भवन्ति ॥ (%%) ## छन्दमधिपतिं कृत्वा यो निष्पद्यते समाधिः स छन्दसमाधिः । कुशलमूलच्छन्दमूलकत्वात् समाध्यादिगुणनिष्पत्तेः, तस्मादसौ छन्दसमाधिरित्युच्यते । तत्प्रभवाः सर्वा गुणर्धयः । एवं वीर्यं चित्तं मीमांसामधिपतिं कृत्वा निष्पन्नः समाधिः स एष च्छन्दवीर्यचित्तमीमांसासमाधिश्चतुर्विधः । प्रहाणसंस्कारैः च्छन्दवीर्यस्मृतिबुद्धिश्रद्धाप्रस्रब्धिचेतनोपेक्षाभिः प्रत्येकं समन्वागतः सर्वगुणसमृद्धिनिष्पादको भवति छन्दवीर्यचित्तमीमांसापरिग्रहः सामर्थ्यात् । कुशलधर्मच्छन्दे ह्यसति कुतस्तत् प्राप्त्यारम्भः ? आरब्धेपि च वीर्ये यदि न तत्प्रगुणमेव चित्तं भवति न कार्याभिनिष्पत्तिर्भवति । यथारणीमभिनिर्मथ्याप्यन्तरायव्युपरमो भवति पुनः शैत्यमापद्यते तद्वदिति । वीर्यानुवृत्तये चित्तमधिपतिमिष्यते । तत्प्रवणेपि चित्ते यदि सूक्ष्मान् समाध्युपक्लेशान्नोपलक्ष्य परिवर्जयति यदि समाध्यनुगुणान्, गुणांस्तु सामान्यलक्षणशक्तिक्रियानुत्तमार्थाङ्गभूतानुपलक्ष्य, प्रज्ञया नोपचिनोति तस्यान्यायारब्धवीर्ये त्रयमप्येतन्न प्रयोजननिष्पत्तये भवति । एवं छन्दवीर्यश्रद्धास्मृतिबुद्धिप्रस्रब्धिचेतनोपेक्षाख्यानामष्टाणां प्रहाणसंस्काराणां समाधिपरिग्रहसामर्थ्यं यथायोगमवगन्तव्यम् ॥ ## श्रद्धावीर्यस्मृतिसमाधिप्रज्ञारूपाणि खलु पञ्चेन्द्रियाणि बोधिपक्ष्येषु व्यवस्थाप्यन्ते । बोधित्रयाधिगमे श्रद्धादीनां पञ्चानामैश्वर्याधिक्यात्, सर्वभूमीषूपलब्धेश्च । एतेषां चाधिमात्रमध्यमृदुतरतमविशेषादर्हत्प्रभृतीनां व्यवस्थानं भवति । तान्येव बोधिपक्ष्येष्विन्द्रियाण्युक्तानि, न चक्षुरादीन्याज्ञातवतेन्द्रियपर्यवसानानि । एषामेवैश्वर्यर्द्धिलिङ्गत्वात् । इहेन्द्राः द्विविधाः । चित्तेश्वराश्च धनेश्वराअश्चेत्यतः इन्द्रलिङ्गमिन्द्रियमितिकृत्वेन्द्रियाणि । (%%) यथा पृथिवीश्वराणां पट्टादीनि लिङ्गानि भवन्ति यैः पृथिवीश्वरोयमिति प्रज्ञायते । यथा च पृथिवीश्वराः विभूषणोपभोगैः परिज्ञायन्ते तथा चित्तेश्वराणामार्यधनसमृद्धानां च श्रद्धादीनि विष्कम्भितप्रहीणविपक्षाणि निर्मलानि लिङ्गानि भवन्ति । तत्र तावच्छ्रद्धायाः स्वलक्षणं बुद्धधर्मसङ्घान् सम्भावयतश्चित्तं प्रसादमुपयाति सद्भूतगुणयोगादपेतदोषत्वाच्च, तद्धर्मेषु च प्रसादात्मकमेवार्थित्वमुत्पद्यते । प्रतीत्यसमुत्पादादीनां वा यथाभूतप्रत्यवेक्षणात् कर्मफलादिषु तत्र संभावना भवति । तथा च संभावयतो यश्चेतसः प्रसादः सा श्रद्धा नाम धर्मश्चित्तेन संप्रयुक्तः । यथादर्शादौ धर्मसमूहे, धर्मान्तरमादर्शप्रसादादयः, एवमरूपिणि चित्तादिधर्मसमुदया धर्मान्तरं श्रद्धादयः, चित्तस्याश्रयभावात् प्राधान्यात् सन्तानानुवृत्तेश्च चित्तव्यपदेशः । वीर्यं नाम चेतसोभ्युत्साहलक्षणं प्रयोजने वार्थिशक्यतां संभाव्य विविधमीर्यत इति वीर्यम् । स्मृतीन्द्रियं नाम कायादिषु प्रज्ञयोपलक्षितेषु या खल्वविपरीताभिलपना प्रत्यभिज्ञानम्, येनावधारिते विषयसंमोषश्चेतसि न भवति स खल्वसंमोषः स्मृतीन्द्रियम् । चेतस एकाग्रलक्षणं समाधीन्द्रियम् । विषयग्राहिविषयिणो धर्मास्तदेकालम्बनं चित्तमेकाग्रमित्युच्यते । विचित्रविषयप्रद्युते ह्यनवस्थिते चेतसि तत्त्वावधारणं न भवति । यथा खलु vidrutajavanÃÓvÃrƬha÷ पुरुषः प्रतिमुखमागच्छतां दृष्टपूर्वाणामपि मनुष्यादीनां न शक्नोति व्यक्तिमुपलक्षयितुमेवमनेकविषयप्रद्रुते लघुपरिवर्तिनि चित्ते न कायादिविषयतत्त्वोपलक्षणा भवति । यदा तु सुसारथिनेव समाधिनैकस्मिन् विषये चिरं चित्तमाधार्यते तदा धर्मतत्त्वमुपलक्षयति । तस्मात् कुड्य इव रङ्गस्य श्लेषः समाधिरालम्बने चित्तस्याधारः । प्रज्ञेन्द्रिसं यत् स्वसामान्यलक्षणमुपलक्षयति । यच्च कायदीनां तत्त्वमभिमुखवदवस्थितं प्राप्तमिव श्लष्टमिव पृष्ठ इव च लक्षयति सोपलक्षणात् (%%) प्रज्ञेन्द्रियम् । यद्यपि सर्वचित्तेषु यथाविषये प्रत्युपलक्षणा विद्यते न तु सा यथार्थप्रवृत्तेति न सेन्द्रियम् । एतान्येवेन्द्रियाणि श्रद्धादीनि यस्माद्योगिनः क्लेशसंग्रामावतीर्णस्य क्लेशानीकविजये प्रधानाङ्गभूतानि राज्ञ इव हस्त्यादयस्तस्माद्बलानीत्युच्यन्ते । ## समानेपि बोधिपाक्षिकत्वे विशेषेणैते सप्तधर्मा बोध्यङ्गानि भवन्ति । भावनामार्गे खल्वेतेषां प्राधान्यं दृष्टसत्यस्थानत एव । धर्मोपलक्षणोपलक्षितस्वरूपादिषु गुणदोषेषु स्मृतिप्रमोषदोषापनयनार्थमादौ स्मृतिसंबोध्यङ्गमुक्तम् । ह्लादः प्रस्रब्धिः । रागजादिपरिदाहप्रतप्तचित्तशरीरस्य ग्रीष्मार्कप्रतप्तस्येव शीतोदकह्रदावगाहनादनास्रवज्ञानसंमुखीभावा द्यत् कायचित्तप्रह्लादः स धर्मः प्रस्रब्धिः । उपेक्षा नाम रागद्वेषपक्षपातविपक्षेण यथाभूतज्ञेयमवेक्षमानस्य यच्चित्तसमतान्यतरपक्षाभिसंस्कारविपक्षो निर्वाणाशया सोपेक्षा बोध्यङ्गमित्युच्यते । अत्र पुनः प्रीत्यादीनि त्रीण्यपि कृतावशेषाणि चत्वारि पूर्वमेव व्याख्यातानि । तेषां पुनः सप्तानां बुद्धिर्धर्मप्रविचयलक्षणा बोधिश्च बोध्यङ्गं च । ज्ञानं हि बोधिः ज्ञानं च प्रज्ञा शेषाण्यङ्गान्येव ॥ तेषामपि च ## निरामिषप्रीतिप्रस्रब्ध्युपेक्षाभिः प्रीणितेन्द्रियग्रामः सुखमनुद्विग्नो बोधिमधिगच्छति । (%%) यानि चैषां लक्षणनिर्देशकारणान्युक्तानि ततश्च बोध्यङ्गत्वमिति । ## अङ्गतेति वर्तते । सम्यक्संकल्पसम्यग्वाक्कर्मान्ताजीवानां सम्यग्दृष्टिसम्यग्व्यायामसम्यक्स्मृतिसम्यक्समाधीनामिव मार्गानुकूल्यादङ्गत्वम् ॥ अयं पुनरार्यमार्गसतत्त्वपिण्डार्थः- ## ## अत्र पुनः ## तत्र स्मृत्युपस्थानान्यादिकर्मिकावस्थाप्रभावितानि कायादिस्वभावोपलक्षणात् । सम्यक्प्रहाणान्यूष्मगतेषु । तत्र संसारनिर्वाणयोरादीनवानुशंसदर्शने बलवद्वीर्याश्रयणात् संसारपारमुत्तरति । मूर्धावस्थायामृद्धिपादाः प्रभाव्यन्ते तेषु समाधिबललाभाच्चित्तनिग्रहे सति परिहाण्यभावान्न कदाचिद् गुणधनदरिद्रो भवति । इन्द्रियाणि क्षान्तिष्वपायात्यन्तनिवृत्तौ तदाधिपत्यात् । बलान्यग्रधर्मेषु क्लेशानवमर्दनीयत्वात् । बोध्यङ्गानां भावनामार्गे प्राधान्यं वासीदण्डोपमया मार्गभावनया निरवशेषक्लेशप्रहाणात् । नवप्रकारतया वा मलप्रहाणे सति बोधेरासन्नीभावात् । दर्शनमार्गे मार्गाङ्गानि दर्शनहेयक्लेशप्रहाणार्थमाशु त्रैधातुकातिक्रमणोत्पादात् । आनुपूर्वीव्यतिक्रमस्तु देशनानुकूल्यात् ॥ अथ कस्माच्चैतसिकधर्मधर्मिभूतं चित्तं बोधिपक्ष्येषु न व्यवस्थापितम् ? (%%) संज्ञाचेतनामनस्कारच्छन्दाधिमोक्षादयश्च धर्मा बोधिपक्ष्येषु न व्यवस्थाप्यन्ते ? तदिदमनुवर्ण्यते- ## राजस्थानीयं खलु चित्तं तद्बोधिपक्ष्यैर्धर्मैर्विशोध्य मोक्षसुखमुपलभ्यते । यथैव च गुणानुवर्ति चित्तं तथैव दोषानुवर्ति । यथोक्तम्- "चित्तसंक्लेशात्सत्त्वा संक्लिष्यन्ते । चित्तव्यवदानहेतोश्च विशुद्ध्यन्ते |" तस्य रागादयः संक्लेशकराः, श्रद्धादयो व्यवदानाधायिनस्तस्माच्चित्तं न व्यवस्थापितम् । ## प्रायो हि व्यवहारानुपतिता संज्ञा बोधिपक्ष्यास्त्वेकान्तेन परमार्थपक्षभजमानाः ॥ ## चेतना खल्विष्टानिष्टविपाकनिर्वर्तनत्वात् मार्गशब्देनाभिधानाच्च नोच्यते । ## मनस्कारोपि सम्यग्दृष्टेरङ्गभूतत्वादप्रधानं विद्याविद्याप्रवर्तनाच्च ॥ ## छन्दः खलु कर्तुकामतारूपः क्रियारम्भः प्रभाव्यते । वीर्य चानुबृंहयति । तद्वीर्यं बोधिप्रतिलम्भकर्तव्यतापरिसमाप्तेरूर्ध्वं यावदनुवर्तते । ## प्रायेण खल्वधिमोक्षो ऽधिमुक्तमनस्कारेषु वर्तते । स्पर्शोपि त्रिसन्निपातमात्रविप्रतिपत्तेर्दुरवधारवृत्तिः । तस्मान्नोक्तः ॥ ## (%%) चत्वारः खल्वार्यवंशाः ह्र्यपत्राप्ये च । नवप्रव्रजितभिक्षुवदविशारदवृत्तित्वान्न बोधिपक्ष्याः । ## वीर्यभाण्डागारिकः खल्वप्रमादः । अविहिंसा च विहेठनामात्रप्रतिपक्षत्वान्नोक्ता ॥ ## धर्माधिष्ठानाः खलु बोधिपक्ष्याः मैत्र्यादयस्त्वेकान्तेन सत्त्वाधिष्ठानाः । ## अवेत्यप्रसादाः खलु मार्गाङ्गैकदेशस्वभावत्वादक्षैकदेशरूपत्वाच्च न पुनर्बोधिपक्ष्येषूक्ताः । ## सत्त्वाधिष्ठानप्रवृत्तो हि अद्वेषः । तस्मान्न बोधिपक्ष्यः । ## निष्क्रियं खलु निर्वाणं क्रियावन्तस्तु बोधिपक्ष्या धर्माः । परतो घोषः खल्वपि बोधिपक्ष्याङ्गभावो बोधेर्बहिरङ्गभावाद्विप्रकृष्यते । तस्मात् सप्तत्रिंशदेव धर्मा बोधिपक्ष्याः ॥ कति पुनर्बोधिपक्ष्याः सास्रवाः कत्यनास्रवाः ? तदिदं प्रदर्श्यते- ## बोध्यङ्गानि खलु बोधेरासन्नतमत्वादेकान्तानास्रवाणि । तदन्ये तु सास्रवानास्रवाः सर्वे हि कुशला धर्मा आर्यमार्गावाहका निर्वाणाशयाश्च । बोधित्रयसंनिकृष्टविप्रकृष्टाङ्गभावा बोधिपक्ष्या इत्युच्यन्ते । उक्तं हि भगवता- (%%) "अधिगतो मे पौराणो मार्गः" इति वचनात् । शास्त्रे तु बोध्यङ्गोपरि ये पठ्यन्ते सम्यग्दृष्ट्यादयो धर्मास्ते ऽनास्रवा इति ॥ कस्यां पुनर्भूमौ कियन्तो बोधिपक्ष्या विद्यन्ते ? #<आद्ये ध्याने ऽखिला मौले ऽनागम्ये प्रीत्यपाकृताः । द्वितीये ऽप्यपसंकल्पा द्वयोश्चास्मात् द्वयादृते ॥ अभिध्-d_458 //># #<शीलाङ्गेभ्यश्च ताभ्यां च द्रष्टव्या त्रिष्वरूपिषु । बोध्यङ्गेभ्यश्च सर्वेभ्यो कामे बोध्यङ्गवर्जिताः ॥ अभिध्-d_459 //># तत्र तावन्मौले ध्याने सर्वेपि सप्तत्रिंशद्बोधिपक्ष्या विद्यन्ते । अनागम्ये तु प्रीतिवर्जिताः । तत्र प्रीतेरभावात् । वीतरागावीतरागसाधारणैषा भूमिरिति नास्ति प्रीतिः । द्वितीये तु ध्याने संकल्पवर्जिताः सर्वे विद्यन्ते । तृतीयचतुर्थयोस्तु ध्यानयोः संकल्पप्रीतिवर्ज्याः पञ्चत्रिंशत् । 'ca'ÓabdÃd ध्यानान्तरेपि पञ्चत्रिंशत् संकल्पप्रीतिवर्जिताः । त्रिष्वारूप्येषु सम्यग्वाक्कर्मान्ताजीवैस्त्रिभिः प्रीतिसंकल्पाभ्यां च । भवाग्रेपि शीलाङ्गत्रयप्रीतिसंकल्पबोध्यङ्गवर्जिताः पञ्चविंशतिः । कामधातावपि बोध्यङ्गवर्जितास्त्रिंशद्विद्यन्त इति । ये पुनरनास्त्रवाण्येव मार्गाङ्गानीच्छन्ति तेषां तैरपि वर्जिताः शेषा बोधिपक्ष्या विद्यन्त इति । गतमेतत् ॥ इदं तु वक्तव्यम् । बोधिपाक्षिकाधिकारे- ## (%%) न्यामावक्रान्तितत्प्रथमता, वैराग्यतत्प्रथमता, फलप्राप्तितत्प्रथमता, इर्न्द्रियान्तरविवृद्धितत्प्रथमता तासु खल्वेतासु चतसृषु तत्प्रथमतासु- ## बोधिपक्ष्यभावनाप्रयुक्तस्यावेत्यप्रसादप्रतिलम्भो ऽवश्यम्भावीत्यतो वक्तव्यं कस्मिन् सत्ये दृश्यमाने कस्यावेत्यप्रसादस्य लाभः ? तदिदं निर्दिश्यते- ## दुःखसत्यमभिसमागच्छन्नार्यकान्तानि च शीलानि प्रतिलभते धर्मे चावेत्यप्रसादः । कतरस्मिन् धर्मे ? तस्मिन्नेव दुःखसत्ये । धर्ममात्रमिदं सर्वं द्वादशायतनमात्रमित्यर्थः । नात्र कश्चिदेकः सर्वभेदान्वयी जातिद्रव्याख्यो धर्मी विद्यते । न चात्र सन्ति पुरुषजीवपुग्दला भूतकोटयः शशविषाणकल्पा निरात्मान इति । एवं समुदयमभिसमागच्छतो द्वयोरेव लाभः । तद्विन्निरोधं समागच्छतो द्रष्टव्यम् । मार्गसत्येक्षणे तु बुद्धे भगवति प्रसादो लभ्यते तत्सङ्घे च । सद्भूतमार्गाख्यायी भगवान्मार्गज्ञो मार्गदेशिकः । येपि च तं मार्गं प्रतिपन्नाः श्रावकाः शैक्षाशैक्षाः पुरुषवृषभाः ये च सप्तसद्धर्मादिप्रदीपप्रकाशितबुद्ध्याशयसा(?)च बोधिसत्त्वसिंहाः दर्शनमार्गगुहाध्यासिनः तेषु च प्रसादो भवति द्व्याकारश्रद्धास्वरूपः । सो ऽयं विस्तरेणोच्यते ॥ ## स पुनर्धर्मो निर्वाणं बोधिसत्त्वसन्तानिकश्च मार्गः ॥ कः पुनरेष बुद्धः को वा तत्प्रसाद इत्यपदिश्यते- (%%) ## द्विप्रकारो हि बुद्धशब्दस्यार्थो मुख्यो गौणश्च । तत्राद्यो बुद्धकारका बुद्धस्याशैक्षा धर्माः । गौणस्तु तदाधारेपि शरीरे तत्फलभूतेषु cëÂÃdaÓasvÃveïike«u बुद्धगुणेषु बुद्धशब्दसाधुत्वं पूर्वमेव प्रदर्शितम् ॥ #<Óaik«ÃÓaik«aguïìhyÃnÃæ पुद्गलानां य आकरः । तद्गुणालम्बना श्रद्धा प्रसादः सङ्खगोचरः ॥ अभिध्-d_465 //># उक्तं हि सूत्रे- "कति भदन्त लोके दक्षिणीयाः ? द्वौ गृहपते शैक्षा अशैक्षाश्च । tatrëÂÃdaÓa शैक्षाः नव शैक्षाः |" इति विस्तरः ॥ #<शीलानां यत्तु वैमल्यं तत्प्रसादस्तथैव तु /># कति पुनरेषां द्रव्यतः कति नामतः ? ## श्रद्धा रत्नत्रयालम्बनभेदेन त्रिधा भित्वार्यकान्तानि च शीलान्येकधा कृत्वा तत्रापि वैमल्यप्रसादोक्तिः । यद्धि निर्मलं तत् प्रसन्नमित्युच्यते ॥ इदमिदानीं वाच्यम् । अथ कस्मात्समन्वागतोपि शैक्षः सम्यग्ज्ञानेन सम्यग्विमुक्त्या cëÂÃbhiraÇgai÷ समन्वागतः शैक्षः प्रातिपद इत्युक्तं दशभिरर्हन् क्षीणास्रव इति ? तदुच्यते- #<शैक्षस्य बन्धशेषत्वाद्विमुक्तिर्नाङ्गमिष्यते /># (%%) शैक्षस्य विद्यमानापि अनाकारित्वान्नाङ्गमुच्यते । सत्यामपि हि तस्यां क्लेशबन्धनबद्धः शैक्षो न च विमोक्षो युज्यते । का पुनरियं विमुक्तिः कतिधा च ? तदपदिश्यते- ## स्वरूपभेदादपि द्विधा प्रकारभेदादपीति । स्वभावभेदात् मोक्षाधिमोक्षस्वभावा । प्रकारभेदोपि क्षराक्षरभेदात्, सामयिकी कान्ताकोप्यभेदाद्वा रागविरागाविद्याविरागभेदाच्च ॥ (%%) अथ सम्यग्ज्ञानं कतमत्तदुच्यते- ## क्षयानुत्पादज्ञाने बोधिरित्युक्तम् । ते एव सम्यग्ज्ञानं वेदितव्यम् । कतरत् पुनश्चित्तं विमुच्यते ? किं जातनिरुद्धमथाजातनिरुद्धमथ जातमेव ? ## कश्चित् खल्वाह- अनागतं खलु चित्तमुत्पाद्यमानं विमुच्यते ऽध्वविमुक्त्या सर्वमेव त्वनागतं विमुच्यते । क्लेशावरणात् सन्तानविमुक्त्या । तत्पुनरशैक्षमेव क्लेशोपक्लेशप्राप्तिविबन्धापगमात् । यदपि तद्रूपारूप्यप्रतिसंयुक्तं कर्मोपपत्तिफलं तदप्यर्हत्त्वप्राप्तिविबन्धकरं तच्च सर्वं वज्रोपमेन प्रहीयत इत्यावरणविगमात् सर्वमेवानागतमशैक्षं चित्तं विमुच्यते ॥ धर्मा एव तु परमार्थतः शिक्षन्ते । यस्मात्- (%%) ## औष्ण्याख्यस्य धर्मस्येन्धनादिदहनव्यापारे सत्यग्नेरपि धर्मिणो व्यापार उच्यते । अग्निना këÂhaæ दग्धमित्यग्निदहनव्यापारे च देवदत्तेन दग्धोस्मीत्युपचर्यते । तथा धर्माणां क्लेशप्रहाणशिक्षणे सति तत्सम्बन्धापेक्षया भिक्षुरशैक्ष इत्युच्यते । ## 'tu'ÓabdÃnnirudhyamÃna एवेत्यर्थः, वर्तमानस्य हि क्रियाबन्धात् सामर्थ्योपपत्तेः । अथ येयमसंस्कृता विमुक्तिः ये च त्रयो धातवः प्रहाणधात्वादयः, ते ततः किमन्ये ऽथानन्ये ? ब्रूमः- ## प्रज्ञप्तिविशेषापेक्षया खल्वेषां त्रैविध्यमुक्तम् । कथम् ? ## रागप्रहाणं खलु विरागधातुरित्युच्यते । तदन्येषां क्लेशोपक्लेशानां प्रहाणधातुः । तदन्यस्य सोपादानस्य वस्तुनः निरोधो निरोधधातुराख्यायते ॥ येन वस्तुना निर्विद्यते विरज्यते ऽपि तेन वस्तुना ? चतुष्कोटिकः प्रश्नः । कथम् ? (%%) ## दुःखसमुदयक्षान्तिभिः तज्ज्ञानैश्च निर्विद्यते, नान्यैः । विरज्यते तु यः संरक्तः स च सर्वैरपि दुःखसमुदयनिरोधमार्गक्षान्तिज्ञानैर्विरज्यते यैः क्लेशान् प्रजहाति । एवं चतुष्कोटिको भवति । तत्र विर्विद्यत एवं कामवीतरागो नियाममवक्रामन् दुःखसमुदयधर्मक्षान्तिभ्यां तद्धर्मज्ञानाभ्यां च पूर्वप्रहीणत्वान्न क्षान्तिभ्यां जहात्यप्रतिपक्षत्वान्न ज्ञानाभ्यामतो न विरज्यते । भावनामार्गेपि प्रयोगविमुक्तिविशेषात् मार्गसंगृहीताभ्यां दुःखसमुदयज्ञानाभ्यां न विरज्यते विमुक्तत्वान्निर्विद्धवस्त्वालम्बनत्वात्तु निर्विद्यते । द्वितीया कोटिः- विरज्यते एवावीतरागः कामेभ्यो नियाममवक्रामन्निरोधमार्गधर्मान्वयक्षान्तिभिः भावनामार्गे च निरोधमार्गज्ञानैस्त्रैधातुकाद्वैराग्यं गच्छन्न निर्विद्यते । प्रामोद्यवस्त्वालम्बनत्वादुभयम् । वीतरागः कामेभ्यो नियाममवक्रामन् दुःखसमुदयधर्मान्वयक्षान्तिभिर्भावनामार्गे च दुःखसमुदयज्ञानैस्त्रैधातुकाद्वैराग्यं गच्छन् । नोभयम्- कामवीतरागो नियाममवक्रामन्निरोधमार्गधर्मज्ञानक्षान्तिभ्यां तद्धर्मज्ञानाभ्यां च भावनामार्गे चानन्तर्यमार्गेतराभ्यां निरोधमार्गधर्मज्ञानाभ्याम् ॥ य एते त्रयो धातवस्ता एव तिस्रः संज्ञाः प्रहाणविरागनिरोधसंज्ञाः । विस्तरेण तु ## (%%) अशुभसंज्ञा मरणसंज्ञा सर्वलोके ऽनभिरतिसंज्ञा । मार्गप्रयोगस्तिसृभिराभिरुक्तः । चतसृभिश्च मार्गो ऽनित्यदुःखशून्यानात्मसंज्ञाभिः । प्रहाणविरागनिरोधसंज्ञाभिः फलमाख्यातमिति ॥ कति पुनरासां सास्रवाः कत्यनास्रवाः ? ## अशुभा मरणसर्वलोकानभिरतिसंज्ञास्तिस्रः समलाः । शेषास्तु सास्रवानास्रवाः, नवभूमिका अनास्रवा अवबोद्धव्याः ॥ ## अभिधर्मदीपे vibhëÃprabhÃïaæ वृत्तौ षष्ठस्याध्यायस्य चतुर्थः पादः ॥ समाप्तश्च षष्ठो ऽध्यायः ॥ (%%) सप्तमो ऽध्यायः प्रथमः पादः । अत्राह । भगवतोक्तस्त्रिस्कन्धो ऽयं मार्गः । तत्र शीलस्कन्धः कर्माध्याये विस्तरेण व्याख्यातः । समाधिस्कन्धो ऽष्टमे ऽव्याये व्याख्यायिष्यते । प्रज्ञास्कन्ध इदानीं व्याख्यातव्यः । सो ऽयमारभ्य- ## कानि पुनस्तानि कियन्ति वेति ? तदुच्यते- ## जात्याश्रयणे खल्वेकत्रप्रसङ्गो द्रव्याश्रयणे ह्यानन्त्यं तच्चाशक्यं वक्तुम् । तस्मादुभयमेतदुपेक्ष्य ययापेक्ष्यया दश भवन्ति यच्च तेषां स्वलक्षणं सामान्यलक्षणं च तत्सर्वं विस्तरेण वक्ष्यामः ॥ तत्र तावत्- ## (%%) धर्मान्वयज्ञाने खलु धर्मान्वयाभ्यामेव विशेष्येते । दुःखादीनि तु चत्वारि स्वविषयैरेव चतुर्भिरार्यसत्यैः विशेष्यन्ते । संवृत्या परचित्तेन च संवृतिपरचित्तज्ञाने विशेष्येते । क्षयेणापुनरुत्पत्त्या च क्षयानुत्पादज्ञानद्वयं विशिष्यते । अथवा ## तत्र कामधातुविपक्षप्रतिपक्षो धर्मज्ञानम् । रूपारूप्यावचरविपक्षप्रतिपक्षो ऽन्वयज्ञानम् । प्रयोगतः परचित्तज्ञानं चित्तं ज्ञास्यामीति तत्प्रयोगात् । स्वभावतः संवृतिज्ञानं पिपीलिकादिष्वपि तद्भावात् । सत्याकारैर्गोचरैश्चत्वारि (%%) ज्ञानानि । कृत्यतः क्षयज्ञानं कृत्यपरिसमाप्तेः । हेतूपचयतो ऽनुत्पादज्ञानं सर्वैरनास्रवैर्ज्ञानैस्तत्सभागहेतूपचयात् ॥ ## तत्र धातुसंमोहो द्वाभ्यां धर्मान्वयज्ञानाभ्यां निवर्त्यते । सत्यसंमोहश्चतुर्भिः दुःखज्ञानादिभिः । अर्थसंमोहः संवृतिज्ञानेन । चित्तसंमोहः परचित्तज्ञानेन । जातिसंमोहः क्षयज्ञानेन । पुनरुत्पत्तिसंमोहो ऽनुत्पादज्ञानेनेति दशैव ज्ञानानि भगवानवोचत् । नातिभूयांसि नाल्पीयांसीति ॥ अत्र पुनः ## "दुखं परिज्ञातं समुदयो मे प्रहीणः,................ ..............मिति वादविपक्षेण वा अनारम्भिणां संसारेणैव शुद्धिरिति वादविपक्षेण प्रतिपदाकारः । लौकिकवैराग्यमार्गमारसंज्ञाविपक्षेण वा अनात्यन्तिकवैराग्यगमनविप्रलम्भात् सर्वत्राबहुमानविपक्षेण नैर्याणिकाकारः ॥ अथाकारो नाम क एष धर्मः । किं वा तेनाकार्यत इति ? तदुभयं निर्दिश्यते- ## (%%) प्रज्ञा खल्वाकार इत्युच्यते । न तर्हि प्रज्ञा साकारा भवति द्वयोः प्रज्ञयोः यौगपद्याभावात् । ततश्च न सर्वे चैतसिकाः साकाराः प्राप्नुवन्ति । न खलु ब्रू मः प्रज्ञासंप्रयोगात्साकारा वैकाकारा वा । किं तर्हि ? स्ववृत्तिभिराकरणादालम्बनग्रहणादित्यर्थः । किं पुनस्तदाकार्यम् ? सदाकार्यम् । यत्किञ्चिद् द्रव्यतः प्रज्ञप्तितो वा विद्यते तदाकार्यते । चित्तचैत्तास्तु साकाराः विषयग्राहिण इत्यर्थः ॥ किं पुनर्ज्ञानं कति स्मृत्युपस्थानानि ? ## परचित्तज्ञानं खलु त्रीणि वेदनाचित्तधर्माख्यानि । निरोधज्ञानं धर्मस्मृत्युपस्थानम् । परचित्तनिरोधज्ञानाभ्यामन्यानि ज्ञानानि चत्वारि स्मृत्युपस्थानानि ॥ अथ कतमस्य ज्ञानस्य कति ज्ञानान्यालम्बनम् ? ## (%%) मार्गधर्मान्वयज्ञानानां प्रत्येकं नवज्ञानान्यालम्बनम् । मार्गज्ञानस्य तावत्संवृतिज्ञानं हित्वा । धर्मज्ञानस्यान्वयज्ञानम् । अन्वयज्ञानस्य धर्मज्ञानम् । दुःखहेतुधियोर्द्वे द्वे दुःखसमुदयज्ञानयोः संवृतिज्ञानं सास्रवं च परचित्तज्ञानमालम्बनम् । चतुर्णां दश संवृतिपरचित्तक्षयानुत्पादज्ञानानां सर्वाण्येव दशज्ञानान्यालम्बनम् । नापरम् ॥ निरोधज्ञानं खलु नैव ज्ञानालम्बनम् ॥ पुनरपि दशधर्मान् स्थापयित्वा कस्य ज्ञानस्य कति धर्मा विषय इति वाच्यम् । कथम् ? तदुच्यते- ## त्रैधातुकान् धर्मान् प्रत्येकं द्विधा कृत्वा संप्रयुक्ता विप्रयुक्ताश्च, अप्रतिसंयुक्तांश्च द्विधा कृत्वा संयुक्तविप्रयुक्तभेदेनैव, असंस्कृतमपि द्विधाकृत्वा कुशलाव्याकृतभेदेनैवं कृत्वा दश भवन्ति । तत्र तावत्संवृतिज्ञानस्य सर्व एव दशधर्मा विषयः । धर्मज्ञानस्य पञ्च (%%) कामप्रतिसंयुक्तानास्रवाः संप्रयुक्तविप्रयुक्ताकुशलं चासंस्कृतम् । अन्वयज्ञानस्य सप्त रूपारूप्यप्रतिसंयुक्तानास्रवाः संप्रयुक्तविप्रयुक्तकुशलं चासंस्कृतम् । परचित्तज्ञानस्य त्रयः कामरूपप्रतिसंयुक्तानास्रवासंप्रयुक्ता एव । दुःखसमुदयज्ञानयोः षट्कामरूपारूप्यप्रतिसंयुक्तासंप्रयुक्तविप्रयुक्ताः । निरोधज्ञानस्यैको ऽसंस्कृतमेव कुशलम् । मार्गज्ञानस्य द्वावनास्रवः संप्रयुक्तो विप्रयुक्तश्च । क्षयानुत्पादज्ञानयोर्नव धर्मा विषयो ऽसंस्कृतमव्याकृतं मुक्त्वा ॥ इदमिदानीं वक्तव्यम् । कः कतिभिर्ज्ञानैः समन्वागतः ? सर्वस्तावत्पृथग्जनः संवृतिज्ञानेनैव । अयं तु नियमः- ## द्वितीयक्षणे त्रिभिः संवृतिज्ञानदुःखज्ञानधर्मज्ञानैः । ## अतः परं चतुर्षु चित्तक्षणेष्वेकैकं ज्ञानं वर्धते । तद्यथा दुःखे ऽन्वयज्ञाने ऽन्वयज्ञानं वर्धते । समुदयधर्मज्ञाने समुदयज्ञानम् । निरोधधर्मज्ञाने निरोधधर्मज्ञानम् । मार्गधर्मज्ञाने मार्गधर्मज्ञानं वर्धते । समुदयनिरोधमार्गान्वयज्ञानेषु क्षान्तिषु च नास्त्यपूर्वज्ञानवृद्धिः । सर्वत्र तु वीतरागस्य परचित्तज्ञानं वर्धत इति वाच्यम् ॥ अभिधर्मदीपे vibhëÃprabhÃyÃæ वृत्तौ सप्तमस्याध्यायस्य प्रथमः पादः ॥ (%%) सप्तमाध्याये द्वितीयपादः । इदमिदानीं वक्तव्यम् । कस्यां भूमौ कस्यां वावस्थायां कस्य वा पुद्गलस्य कति ज्ञानानि भाव्यन्ते ? तदारभ्यते- ## ## बालस्य खल्वाद्यध्यानत्रयवैराग्ये पश्चिमे विमुक्तिमार्गे मौलध्यानप्रयोगमार्गे च स्मृत्युपस्थानादिकुशलमूलोत्पादने च प्रयोगविमुक्तिमार्गे च संवृतिज्ञानस्य परचित्तज्ञानस्य चानागतभावना वेदितव्या ॥ आर्यस्य तु ## दर्शनमार्गे खलु यद्येव संमुखीभूतं भवति क्षान्तिर्वा ज्ञानं वा तज्जातीयमेवानागतं भाव्यते । नान्यजातीयमन्यविषयं वा पृथक्कार्यत्वात् । ## संवृतिज्ञानं खलु दर्शनमार्गे त्रिषु चित्तेषु दुःखसमुदयनिरोधान्वयज्ञानाख्येषु भाव्यते । न धर्मज्ञानेषु, अकृतार्थत्वादालम्बनाकारपरिजयो हि नाद्यापि परिसमाप्तः ॥ कस्मात्पुनः संवृतिज्ञान तत्र भावनां गच्छति ? तदुच्यते- ## (%%) यथैवान्वयक्षान्तिज्ञानानि त्रीणि तत्प्रहातव्यक्लेशप्रतिपक्षः, तथा तान्यपि संवृतिज्ञानानि प्रतिपक्षः । तैरपि तत्र मार्गायितं निर्वेधभागीयावस्थायाम् । ## अत एव तदाभिसमयान्तिकं संवृतिज्ञानमित्याख्यायते । धर्मज्ञानेषु खलु तद्भावनायामभिसमयमध्यानि स्युरिति । तच्चैतदनुत्पत्तिधर्मकमपि सद्धर्मतया चिन्त्यते । कस्मात्पुनस्तदनुत्पत्तिधर्मकमेव ? श्रद्धाधर्मानुसार्याश्रयेण तदुत्पत्तिप्रतिबद्धत्वात् । दर्शनमार्गे च संमुखीभूते तन्नोत्पन्नम् । तस्मादनुत्पत्तिकधर्ममेव भावनां गच्छति । तत्पुनरेतत्सप्तभूमिकं कामावचरं दर्शनमार्गसमानभूमिकं च । उक्ता दर्शनमार्गभावना ॥ (%%) भावनामार्गे वक्तव्या । ## षोडशेतु वर्तमानान्वयज्ञानचित्ते भावनावर्त्मन्यवीतरागस्य षड् भाव्यन्ते । संवृतिपरचित्तक्षयानुत्पादज्ञानानि हित्वा । वीतरागस्य तु सप्तानागतानि भाव्यन्ते परचित्तज्ञानं वर्धयित्वा । #<आनन्तर्यपथे चोर्द्ध्वं भाव्यते नान्यचित्तधीः ॥ अभिध्-d_491 //># सरागस्यापि भावनामार्गे तस्मात् षोडशात्क्षणादूर्ध्वं यावत्कामे वीत रागो भवति तावत्सर्वेषु प्रयोगानन्तर्यविमुक्तिविशेषमार्गेषु सप्त ज्ञानानि भाव्यन्ते । अन्यत्र परचितक्षयानुत्पादज्ञानेभ्यः ॥ ## ध्यानचतुष्ट्वारूप्यत्रयवैराग्ये पञ्चस्वभिज्ञासु, अकोप्याप्रतिवेधे च व्यवकीर्णभाविते च ध्याने । शैक्षस्य सर्वेष्वानन्तर्यविमुक्तिमार्गेषु सप्तैव ज्ञानानि ............. | ........अभिधर्मदीपे vibhëÃprabhÃyÃæ वृत्तौ सप्तमस्याध्यायस्य द्वितीयपादः समाप्तः ॥ (%%) सप्तमाध्याये तृतीयपादः |..... .........स्थानवस्तुहेतुविपाकप्रतिविस्तरैर्बोद्धव्यम् । तत्रातीतानागते प्रत्युत्पन्ने च तदाक्षेप्ताक्षेपवैचित्र्यं प्रतिकर्मसमादानं (%%) भवति । किचिद्धि सहसा प्रत्ययवशात्क्रियते । किञ्चिद् दृष्टचेतसा । किञ्चित्पुनः समादाय क्रियते तेन कर्मणा मया जीवितव्यमिति । तथा धर्मो ऽयमधर्मो वेति समादायासमादाय करोति । स्थानादिप्रविभागतश्च गाम्भीर्यं बोद्धव्यम् । तत्र स्थानमायत्युत्पत्त्यायत्तानामवकाशकारणात् । हेतुरपि येन हेतुना क्रियते । यथोक्तम्- "वस्तु स्थानाधिकरणमुच्यते । साधिकरणं वस्तु स्थानम् । तद्यथा प्राणिवधकर्मणः स्वभावः । स च प्राणी यस्य चार्थे वध्यते यया प्रत्ययसामग्र्या सर्वमेतद्वस्तु सम्भवति । कुतः ? स्थानहेतुविपाकानां पृथगुक्तेः । यस्य खल्वेतत् स्थानं यच्चास्य स्थानं क्रियते यस्य तत्कर्म हेतुः, यद्धेतुकं च तत्, अयं चास्य कर्मणो विपाको ऽयमन्यस्य" इति । तदेतदष्टज्ञानस्वभावं निरोधमार्गज्ञाने हित्वा ॥ ## (%%) ध्यानविमोक्षसमाधिसमापत्ति ज्ञानबलं खलु यत्संक्लेशव्यवदानव्यवस्थानविशुद्धिषु निवृत्तिपक्षे ध्यानानां विमोक्षाणां समाधीनां समापत्तीनां च संक्लेशव्यवदानव्यवस्थानविशुद्धिषु यद्बलमव्याहतम् । तत्र संक्लेशादिचतुष्टयं हानविशेषस्थितिनिर्वेधभागीयं सास्वादशुद्धकानास्रवादिभेदात् । तदेतद्ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलं नवज्ञानात्मकं बोद्धव्यम् ॥ ## इन्द्रियपरापरज्ञानबलम् यत्सर्वसत्त्वानां श्रेयःप्राप्तिशक्तित्रैविध्ये ज्ञानमव्याहतं तदिन्द्रियपरापरज्ञानबलं नवज्ञानात्मकं निरोधज्ञानं हित्वा ॥ ## यत्खलु सर्वसत्त्वानां हीनमध्यमोत्तमाधिमुक्तिष्वव्याहतं ज्ञानं तच्च नानाधिमुक्तिज्ञानबलं नवज्ञानात्मकमेव निरोधज्ञानं हित्वा ॥ ## (%%) ते पुनः पूर्वाभ्यासवासनाधातवः पूर्वजन्मसु गुणदोषविद्याशिल्पकर्माभ्यासेभ्यो या वासनास्ताः खल्विह धातवो विशेषेण बोद्धव्याः । गोत्रार्थेनावस्थानां त एवाशया इत्यवगन्तव्याः, तद्वशाच्चरतीत्युच्यते । उक्तं च भगवता- "धातुशः सत्त्वाः संस्यन्दन्ते" इति ॥ ## यत्खलु सत्त्वोपपत्तिनिर्वर्तकेषु तत्क्षयकरेषु च धर्मेषु ज्ञानमव्याहतं तत्सर्वत्रगामिनीप्रतिपज्ज्ञानबलम् । भव्यविशेषौषधवद् द्रष्टव्यम् । मोक्षभव्यानां नानाधातूनां सत्त्वानामनेकधातूनां सर्वक्लेशप्रहाणायौषधविशेषवत्सामान्यप्रतिपक्षविशेषप्रतिपक्षं च सर्वत्र जानीते गतिहेतुं चानेन धातुरेकसन्ताने यो यद्गतचित्तस्तद्वशेन तदवतरणभव्यो ऽभव्यश्च भवति तत्सर्वं यथावत्प्रतिजानातीति सर्वाकारज्ञताप्युक्ता भवति । तदेतत् सफलमार्गप्रहाणाद्दशज्ञानात्मकं भवति । केचित्तु केवलमार्गग्रहणान्नवज्ञानात्मकम् ॥ (%%) ## स्वपरसन्ता निकानामतीतजन्मपरम्पराणां विचित्रसुखदुःखेषु प्राणिष्वयममुष्यकर्मणो विपाको ऽयममुष्यस्वप्ननिमित्तध्यायिमनसिकारचिह्नार्थावधारणवदनेकविधसम्बन्धावबोधवशित्वमस्य सूचितं भवति । यथा खलु भव्यार्थसूचकान् स्वप्नाननेकशो दृष्ट्वा तांश्चार्थानभिनिष्पन्नान् प्रायशः सदृशानपेक्ष्य निश्चयो भवति तद्वदिति । यथा च ध्यायिनां मनसिकारेषु धर्मचिह्नान्युत्पद्यन्ते तैश्च सुव्यक्तो धर्मपरिच्छेदो भवति । तद्वत्सर्वधर्मेषु मुद्रा भगवतो विदिता । किं पुनस्तत्कर्म विपाकसम्बन्धमुद्रास्विति ? तदेतद्बलं संवृतिज्ञानात्मकमेव ॥ ## दिव्यचक्षुराश्रयाच्च ज्ञानात्कर्मफलवैचित्र्यचरितावतरणज्ञानपरप्रत्ययो भवति । प्रत्युत्पन्नविषयमप्येवम् । तद्दिव्यचक्षुराश्रयज्ञानं सह प्रणिधिज्ञानेनापरान्ते प्रभाव्यते । तदेतत्संवृतिज्ञानात्मकमेव ॥ #<आस्रवक्षयधीसंज्ञं षड्ज्ञानान्यथवा दश /># अत इदानीं भगवतो विनेयकार्यं किमवशिष्टम् ? आस्रवक्षयः । तस्मिन्यज्ज्ञानं यस्य यदा यैरवतरणदेशनाविधिभिरकृच्छ्रेण संपद्यते तद्भगवान् सर्वाकारमनेन ज्ञानेन वेत्ति नान्यः कश्चित् । अतो ऽस्यैव तद्बलं नान्यस्य । तत्पुनरेतत् षड्ज्ञानस्वभावं दशात्मकं वा । यद्यास्रवक्षये ज्ञानम्, षड्भवन्ति । (%%) परचित्तदुःखसमुदयमार्गज्ञानानि हित्वा । अथ सोपाये क्षये ज्ञानं दर्शनं भवति, दशज्ञानानि भवन्ति । उक्तो दशबलस्वभावः । आकारनियमो वक्तव्यः । सो ऽयमुच्यते- #<षोडशाकारमत्राद्यमन्यैश्चाप्युत्तरं भुवा ॥ अभिध्-d_500 //># ## ## स्थानास्थानज्ञानबलं षोडशभिराकारैः प्रवर्तते । अन्यैश्च तन्निर्मुक्तैरास्रवक्षयज्ञानबलमपि यदि सोपायं क्षयं विवक्षति तदपि षोडशाकारम् । अथ क्षयमात्रं तत्, षड्ज्ञानमयैराकारैः सर्वत्रगामिनीं प्रतिपज्ज्ञानबलं सप्तमं तदपि तथैव षोडशाकारम् । द्वयं तु पूर्वेनिवासानुस्मृतिच्युत्युपपत्तिज्ञानबलमविभक्ताकारबलम् । द्वितीयं तु कर्मविपाकज्ञानबलमष्टाकारम् । यत्तु समाधिसमापत्तिज्ञानबलं तस्य नवज्ञानस्वभावं तैरेव द्वादशभिराकारैः प्रवर्तते । अन्यद्यन्नोक्तं तदभ्यूह्यम् । किं पुनः किं गोचरम् ? ## सर्वविषयं स्थानास्थानबलम् । आस्रवक्षयज्ञानबलं निर्वाणविषयं वा चतुःसत्यविषयं वा ॥ (%%) ## कर्मविपाकज्ञानबलं भवविषयम् । सर्वत्रगामिनी प्रतिपत्ज्ञानबलं चतुःसत्यालम्बनम् । ## पूर्वेनिवासानुस्मृतिज्ञानबलं 'अतीताद्यद्धि' धातुगोचरम् ॥ ## च्युत्युपपत्तिज्ञानबलं रूपायतनविषयम् अन्यद्यदवशिष्टं तत्संस्कृतधर्मगोचरं द्रष्टव्यम् । अत्र पुनः ## पराभिभवापेक्षश्च सर्वाप्रतिघातित्वेन च । यत्खलु अप्रतिहतसामथ्य तद्बलमित्युच्यते । मानसं बलं दशविधं भगवतो व्याख्यातम् ॥ कायिकमप्यभिधीयते- ## (%%) ## नारायणं नाम बलमुच्यते । तच्च भगवतो मर्मणि मर्मणि विद्यते । नागग्रन्थिशङ्कलाशङ्कुसन्धयश्च यथाक्रमं बुद्धप्रत्येकबुद्धचक्रवर्तिनः । किं प्रमाणं पुनस्तन्नारायणं बलम् ? यत्खलु दशानामितरहस्तीनां बलं तदेकस्य गन्धहस्तिनः । एवं दशोत्तरवृत्त्या महानग्नप्रस्कन्दिवराङ्गचानूरनारायणानां वाच्यम् । ऐरावणसहस्रस्येत्यन्ये । स हि देवोद्यानयात्रासमये त्रयस्त्रिंशच्छिरसमात्मानमभिनिर्मायात्यद्भुतविचित्रोद्यानायायमानानि तावन्त्येव देवकुलान्यनेकसहस्रपरिवाराणि भूर्जपत्रवदादाय गच्छःयेष बलसमुदयस्तस्य । एवं तु वर्णयन्ति मानसबलवदनन्तं कायिकमपि बलं बुद्धानां भगवतामिति । तत्पुनः कायिकं बलं स्पृष्टव्यायतनसंगृहीतम् । गुरुत्वेन बलसंग्रहो लघुत्वेन दौर्बल्यस्येति वर्णयन्ति । ## (%%) सूत्र उक्तम्- "सम्यक्सम्बुद्धस्य वत मे सत इमे धर्मास्त्वयानभिसम्बुद्धाः" इति विस्तरः । अत्र हि प्रथमद्वितीयाभ्यां स्वार्थसम्पद्भगवतोद्भाविता । पूर्वेण ज्ञानसम्पत् । द्वितीयेन प्रहाणसम्पत् । द्वाभ्यामन्याभ्यां परार्थसम्पदा दर्शिता व्यवदानसंक्लेलोद्भावनात् । कतरत्पुनर्वैशारद्यं कति ज्ञानात्मकम् ? तदुच्यते । स्थानास्थानबलरूपमाद्यम् । आस्रवक्षयज्ञानरूपं द्वितीयम् । कर्मस्वकज्ञानबलं तृतीयम् । सर्वत्रगामिनीप्रतिपत्ज्ञानबलं चतुर्थं वैशारद्यम् । तद्यावज्ज्ञानस्वभावान्येतानि वलानि तावत्स्वभावानि यथाक्रमं चत्वारि वैशारद्यानि बोद्धव्यानि । सूत्र उक्तम्- "त्रीणीमानि स्मृत्युपस्थानानि यान्यार्यः सेवते" इति विस्तरः । तेषां पुनरिदं लक्षणम्- (%%) #<श्रोतृसम्पत्त्रयापेक्षा त्रिविधा स्मृत्युपस्थितिः । संस्माराहितसामर्थ्यसंप्रजन्यस्वलक्षणा ॥ अभिध्-d_507 //># शुश्रूषकाशुश्रूषकादिभेदाद्विनेयानां त्रैविध्येन व्यवस्थानम् । शुश्रूषकादिवर्गत्रयाभिसन्धेः । स्वभावः पुनः स्मृतिविशिष्टसंप्रजन्यत्रयस्वभावानि त्रीणि स्मृत्युपस्थानानि । स्मृतिविशिष्टसंप्रजन्यतो हि भगवतः शुश्रूषमाणाशुश्रषमाणतदुभययुक्तेषु विनेयसमूहेषु नानन्दो भवत्याघातो वा ॥ महाकरुणा पुनः ## यदा श्रावकस्यापि करूणा विद्यते प्रत्येकबुद्धस्यापि कस्माद् बुद्धस्यैव महाकृपेत्युच्यते ? यस्मादियं संवृतिज्ञानस्वभावा श्रावकादीनामद्वेषस्वभावा बुद्धस्य च दीर्घकालानुगता सूक्ष्मानुगता सर्वसत्त्वसमग्रहप्रवृत्ता सर्वत्रानुगता च द्वात्रिंशन्महापुरुषलक्षणविद्योतितशरीराध्यासिनी दशबलपरिगृहीता च । तस्माद् बुद्धस्यैव भगवतो महाकृपेत्युच्यते । उक्ता असाधारणगुणाः ॥ (%%) श्रावकसाधारणा उच्यन्ते- ## ## तत्र तावत् । ## इह कश्चिदर्हन्नकोप्यधर्मा सर्वक्लेशप्रहाणात्परमामृतसुखमनुभवत्येवं चित्तमुत्पादयति- कथं नाम परे ऽपि इमे सन्तानालम्बनाद् क्लेशान् नोत्पादयेयुः कथञ्च तमनिष्टफलं नानुभवेयुः । चतुर्थं ध्यानं viv­ddhikëÂhÃgataæ समापद्य तथा करोति यथास्य चारविहारगतस्य सन्ताने न कश्चित्क्लेशमुत्पादयति । ## प्रणिधिज्ञानमपि संवृतिज्ञानस्वभावं प्रान्तकोटिक चतुर्थध्यानलाभात्, अर्हद्यद्यत्प्रणिधत्ते तत्तज्जानीते प्रणिधिज्ञानस्य सर्वधर्मालम्बनत्वात् ॥ (%%) प्रतिसंविदः खल्वपि ## ## तत्र द्वादशाङ्गप्रवचनसंगृहीतेषु वक्ष्यमाणार्थसम्बन्धिषु विवक्षितेषु नामकायादिषु यदविवर्त्यं ज्ञानं सा धर्मप्रतिसंवित् । तदवद्योत्येषु पौरूषेयापौरुषेयसम्बन्धेषु परार्थसंवृत्यर्थराशिषु यदविवर्त्यं ज्ञानं सार्थप्रतिसंवित् । नामकायादिवाचक एव वाक्छब्देष्वरूपद्रव्यलिङ्गसंख्यासाधनक्रियाकालपुरुषो पग्रहसम्बन्धिनि यदविवर्त्यं ज्ञानं सा निरुक्तिप्रतिसंवित् । धर्मार्थनिरुक्तिषु ध्यानविमोक्षसमाधिसमापत्तिवशित्वसंप्रख्याने यदविवर्त्यं ज्ञानं सा प्रतिभानप्रतिसंवित् । (%%) त एते षड्गुणाः प्रान्तकोटिकमित्युच्यन्ते ॥ का कति भूमिकाः पुनरासां प्रतिसंविदां का वा कति ज्ञानमयी ? तदवद्योत्यते- ## अर्थप्रतिसंवित् सर्वासु भूमिषु कामधातौ यावद्भवाग्रे नवज्ञानस्वभावा निरोधज्ञानं वर्जयित्वा षड्ज्ञानानि निर्वाणस्यैव परमार्थत्वात्, परचित्तदुःखसमुदयमार्गज्ञानानि वर्जयित्वा । ## प्रतिभानप्रतिसंविदपि सर्वासु भूमिषु दशज्ञानमयी । तत्र ## धर्मप्रतिसंवित् कामधातौ चतुर्षु ध्यानेषु निरुक्तिप्रतिसंवित् कामधातौ प्रथमे च ध्याने । ## उभे अप्येते संवृतिज्ञानस्वभावे धर्मनिरुक्तिप्रतिसंविदाविति ॥ अभिधर्मदीपे vibhëÃprabhÃyÃæ वृत्तौ सप्तमस्याध्यायस्य तृतीयः पादः समाप्तः ॥ (%%) सप्तमाध्याये चतुर्थपादः । पृथग्जनसाधारणाः इदानीमभिज्ञादयो गुणा वक्तव्याः । त इम उच्यन्ते- #<ऋद्धौ श्रोत्रे ऽन्यचित्ते प्राग्भावे च्युत्युदये क्षये । ज्ञानसाक्षात्क्रियाभिज्ञा षड्वा धीः मुक्तिवर्त्मनि ॥ अभिध्-d_517 //># ज्ञानसाक्षात्क्रिया खलु विमुक्तिमार्गसंगृहीताभिज्ञेत्युच्यते । केषां पुनर्गुणानां ज्ञानसाक्षात्क्रिया ? तदपदिश्यते । ऋद्धिपाददिव्यश्रोत्रचेतः- पर्यायपूर्वेनिवासानुस्मृतिच्युत्युपपादास्रवक्षयज्ञानानां या ज्ञानसाक्षात्क्रिया साभिज्ञा । अभिजानातीत्यभिज्ञायते वा तयेति अभिज्ञा । कस्मात्पुनर्विमुक्तिमार्ग एवाभिज्ञा श्रामण्यफलवत् न आनन्तर्यमार्गस्वभावाः ? परचित्तज्ञानस्यानन्तर्यमार्गप्रतिषेधादर्हतश्चास्रवक्षयानन्तर्यमार्गत्यागे कस्यचिन्निरभिज्ञत्वप्रसंगात् ॥ आसां पुनः (%%) ## चेतःपर्यायास्रवक्षयाभिज्ञे हित्वा । चेतःपर्यायाभिज्ञा पञ्चज्ञानानि धर्मान्वयमार्गसंवृतिपरचित्तज्ञानानि । आस्रवक्षयज्ञानसाक्षात्क्रियाभिज्ञा षड्ज्ञानानि दश वा परचित्तदुःखसमुदयमार्गज्ञानानि हित्वाअथवा दशेऽति ॥ #<षष्ठी सर्वत्र पञ्चान्या मौलीषु ध्यानभूमिषु /># आस्रवक्षयज्ञानसाक्षात्क्रिया सर्वासु भूमिषु । शेषा मौलीषु चतसृषु ध्यानभूष्विति । ## सर्वाः अभिज्ञाः यत्नतो लभ्यन्ते वैराग्यतश्च । तत्रानुचिता यत्नतः । उचिता वैराग्यतः । जन्मान्तराभ्यस्ताः खल्वभिज्ञा वैराग्यतो लभ्यन्ते । वैशेषिक्यो यत्नतः । 'स्वभूम्यधरगोचराऽश्चैताः । ऋद्ध्या स्वभूमिं गच्छत्यधरां च भूमिम् । निर्मितनिर्माणमप्येवम् । दिव्यश्रोत्राभिज्ञयापि स्वभूमिकमधोभूमिकं च शब्दं शृणोति । एवं परचित्तज्ञानं पूर्वेनिवासानुस्मृतिज्ञानं च । च्युत्युपपादाभिज्ञया च स्वाधोभूमिविषयं रूपं जानाति ॥ कतमा पुनरासां कति स्मृत्युपस्थानानि ? ## परचित्ताभिज्ञा त्रीणि स्मृत्युपस्थानानि कायस्मृत्युपस्थानं हित्वा । चित्तचैत्तालम्बना खल्वेषा । ऋद्धिश्रोत्रचक्षुरभिज्ञाः कायस्मृत्युपस्थानं रूपालम्बनत्वात् । ऋद्धिः खलु चतुर्बाह्यायतनालम्बना । दिव्यश्रोत्रचक्षुषी यथाक्रमं शब्दरूपायतनालम्बने । (%%) कुशलादिभेदेन तु ## दिव्यश्रोत्रचक्षुषी किलाव्याकृते । तच्च न । अभिज्ञानां विमुक्तिमार्गस्वभाव्याच्चक्षुःश्रोत्रविज्ञानयोश्चाविकल्पत्वाद्विमुक्तिज्ञानानुत्पत्तिः । चतुर्षु ध्यानेषु तु अस्ति प्रज्ञाविशेषः स्वभूमिकभूतफलो यत्संमुखीभावात्स्वभूमिकफलमेव चक्षुःश्रोत्रं संमुखीभावं गच्छति । यत्तच्चक्षुःश्रोत्रविज्ञानयोराश्रयी भवति तस्मान्न तद्विज्ञाने संप्रयुक्ता प्रज्ञाभिज्ञेति । कथं पुनरेतयोरभिज्ञाशब्दः ? तदुच्यते- ## अभिज्ञाफलमत्राभिज्ञाशब्देनोक्तम् । मनोविज्ञानसंप्रयुक्तया तु प्रज्ञयाभिजानातीति । सैवाभिज्ञा निरूपकत्वात् । कति पुनरासां विद्या ? ## पूर्वनिवासच्युत्युपपादास्रवक्षयज्ञानतत्साक्षात्क्रियास्तिस्रः खल्वशैक्ष्यो विद्या उच्यन्ते । कस्मादेता एव ? एत एव तिस्रो विद्याः यस्मादाभिरविद्यात्रयं विनिवर्तते । पूर्वेनिवासाभिज्ञाज्ञयापूर्वान्तसंमोहः निवर्तते । च्युत्युपपादाभिज्ञया त्वपरान्तसंमोहो निवर्तते । आस्रवक्षयाभिज्ञया मध्याध्वसंमोहः । (%%) यद्यपि च तिस्रो ऽप्यशैक्षास्तथापि 'एका स्वभावतो 'शैक्षी द्वे त्वशैक्षाश्रयोदयात्' | अन्त्या वाशैक्षी स्वभावतः सन्तानतश्च । आद्ये द्वे त्वशैक्षसन्तानादशैक्षावित्युच्यन्ते । कति पुनरासां प्रातिहार्याणि ? #<ऋद्धिचित्तक्षयाभिज्ञा प्रतिहार्यत्रयं स्मृतम् । हरतो द्वे कुशास्तृभ्यो मारेभ्यो हरते परम् ॥ अभिध्-d_523 //># ऋद्ध्यादेशनाप्रातिहार्ये खलु कुशास्तृभ्यः कपिलोलूकाक्षपादादिभ्यो विनेयजनचित्तमपहृत्य बुद्धे भगवति परमार्थशास्तरि संनियोजयतः । अनुशासनाप्रतिहार्यं मारेभ्यो ऽपहृत्य सर्वज्ञं मार्गदेशिके प्रवरे प्रतिष्ठापयति ॥ का पुनरियमृद्धिः ? ## (%%) ऋद्धिः खलु समाधिरूपा तत्फलत्वात्तु प्रातिहार्यमृद्धिरत्युक्तं सूत्रे । अङ्गपरिगृहीते समाधौ सति सर्वमेतत्प्रातिहार्य मृद्ध्यति । तस्मात्समाधिरेव ऋद्धिः । तस्याः फलमष्टगुणमैश्वर्यमणिमादि । (%%) यच्च सूत्रे ऽपदिष्टमेकानेकयथेच्छितरूपावस्थानादिस्तत्पुनरेतमृद्धिफलं द्विविधं गतिश्च निर्माणं च । गतिरपि त्रिविधा । तत्र ## मनोजवाःखलु ऋद्धिर्बुद्धस्यैव । मनस इव जवस्तस्याः । यावता कालेन चक्षुर्विज्ञानं नीलं प्रतिपद्यते यावता कालेन bhagaväccharÅreïa सर्वलोकान्तराणि व्याप्नोत्यनन्तर्द्धिशरीरा हि बुद्धा भगबन्तो ऽनाभोगेन यथेच्छिताभिप्रायसिद्धेः भगवतो बुद्धस्य । श्रावकादीनां पुनः शरीरवाहिनी गतिर्भवति यथा देवानां पक्षिणां वा । आधिमोक्षिकी च दूरमप्यासन्नमधिमुच्यास्तगमनं संपद्यते । बाहुप्रसारणमात्रेण सुमेरुमूर्द्धनि प्रादुर्भवति । व्याख्यातं समाधिफलम् ॥ गमनं निर्माणमिदानीं वक्तव्म् । तद्द्विविधं कामावचरं रूपावचरं च । तत्र तावत्- ## कामावचरं खलु बाह्यमायतनचतुष्टयं निर्मीयते । नान्यदीश्वरकर्तृत्ववादाभ्युपगमप्रसंगात् । रूपावचरं त्वायतनद्वयं तत्र गन्धरसाभावात् । तत्पुनरेतत् स्वशरीरे परशरीरे च द्रष्टव्यम् । एतच्चतुर्विधं निर्माणं कामधातावेवं रूपधातौ द्रष्टव्यम् । इत्यष्टविधं निर्माणम् । किं खलु निर्माणमभिज्ञया निर्मीयते ? किं तर्हि ? (%%) ## प्रथमध्यानफले खलु निर्माणचित्ते कामावचरं प्रथमध्यानभूमिकं च, द्वितीयध्यानफलानि त्रीणि, तृतीयध्यानफलानि चत्वारि, चतुर्थध्यानफलानि पञ्च ॥ कथं पुनर्निर्माणचित्तानि लभ्यन्ते ? ## यथा खलु ध्यानानि वैराग्यत उपपत्तितः प्रयोगतश्च लभ्यन्ते तथा निर्माणचित्तानि । कथं पुनस्तदुत्पद्यते ? #<शुद्धकाच्च स्वतश्च तत् /># शुद्धकाद् ध्यानादनन्तरं निर्माणचित्तमुत्पाद्यते निर्माणचित्तादेव वा नान्यतः । ततः खल्वपि निर्माणचित्तादनन्तरं शुद्धकध्यानं निर्माणचित्तं चोत्पद्यते नान्यत् । सर्वस्य च निर्मितस्य ## न खल्वन्यभूमिकं निर्माणमन्यभूमिकेन निर्माणचित्तेन निर्मीयते । bhëaïaæ तु स्वभौमेनाधरभौमेन च । कामधातुप्रथमध्यानभूमिको हि निर्मितः स्वभूमिकेनैव चित्तेन bhëate । ऊर्ध्वभूमिकास्तु प्रथमध्यानभूमिकेन, तत्रैव विज्ञप्तिसमुत्थापकचित्तसद्भावात् ॥ किं पुनर्निर्मितनिर्मात्रोः क्रमेण vÃgbhëaïaæ भवत्यथ युगपत् ? तदुच्यते- ## (%%) उक्तं हि "एकस्य bhëamÃïasya सर्वे bhëanti निर्मिताः । एकस्य तूष्णीं भूतस्य सर्वे तूष्णीं भवन्ति ते ॥ " भगवतस्तु इच्छातः पूर्वं पश्चाद्युगपद्वा निर्मिता bhëante । तेषां पुनः ## ## 'अधिष्ठाय तु निर्माणं' संस्थाप्येत्यर्थः । अन्येन चेतसा विज्ञप्तिसमुत्पादकाख्येन वाचं प्रवर्तयतीत्यतो ऽपि नास्ति निर्माणान्तर्धानो दोषः । तत्पुनरेतदधिष्ठानं न केवलं जीवत एव । किं तर्हि ? ## आर्यमहाकाश्यपाधिष्ठानेन तदस्थिशंकलापस्थानश्रवणात् स्थिरस्यास्थिलक्षणस्य न मांसरुधिरादीनामस्ति ॥ किं पुनरेकचित्तेनैकं निर्मितं निर्मिणोत्यथ बहून् ? ## आद्याभिनिर्हारैर्बहुभिर्निर्माणचित्तैरेकं सोपादानं च निर्मितं निर्मिणोति । (%%) र्जितायां त्वभिज्ञायां निर्मातुरिच्छया बहूनप्येकचित्तेन निरूपादानमपि च निर्मिणोति । तत्पुतरेतन्निर्माणचित्तं द्विविधं भावनामयमुपपत्तिप्रातिलम्भिकञ्च । तत्र ## यत्खलु भावनाफलं निर्माणचित्तं तदव्याकृतं भवति । उपपत्तिप्रातिलम्भिकं तु कुशलादिना त्रिप्रकारम् । तदुपपत्तिफलं दशातिशययुक्तम् । ## यदेततदणिमादिशैक्षान्तं दशविधमैश्वर्यसुखं तदतिशययुक्तमर्हतामेवोपपद्यते ॥ यदि तर्हि त्रयाणामर्हतामेतदैश्वर्यं समानमस्ति कस्तर्हि विशेषः शास्तृशिष्ययोः ? तत्रेदमुपदिश्यते- ## दशबलाद्यावेणिकबुद्धगुणचिन्तायां चतुष्प्रत्ययता नद्युत्तरणे गन्धहस्त्य श्वशशकदृष्टान्तैश्च विशेषान्तरं बोद्धव्यमिति ॥ अभिधर्मप्रदीपे vibhëÃprabhÃyÃæ वृत्तौ सप्तमस्याध्यायस्य चतुर्थः पादः ॥ समाप्तश्च ज्ञानविभागो नाम सप्तमो ऽध्यायः ॥ (%%) अष्टमो ऽध्यायः । प्रथमः पादः । व्याख्याता हि विस्तरशो विदर्शना । शमथ इदानीं वक्तव्यः । स खल्वेष शमथश्चतुर्थध्यानारूप्यसंगृहीतः । तत्र तु ## शमथः खलु साङ्गा कुशला चित्तैकाग्रता ध्यानमित्युच्यते । यस्य खलु धर्मस्याङ्गपरिगृहीततो(स्यो ?) द्रेकात् चित्तचैत्तान्यालम्बनान्तरं न प्रतिपद्यन्ते स धर्मश्चैतसिकः समाधिरित्याख्यायते । तदङ्गभेदेन चतुर्विधमिति वक्ष्यामः । तस्यां पुनश्चित्तस्थितौ ## (%%) समाधिस्वभावं खलु परमार्थेन ध्यानम् । सपरिवारं तु गृह्यमाणं पञ्चस्कन्धस्बभावम् । भक्तिकल्पनया तत्सहभूष्वपि धर्मेषु ताच्छब्द्यम् ॥ ## प्रथमं ध्यानं द्वितीयं तृतीयं चतुर्थमिति । ## द्रव्यभेदस्तु ध्यानजातेश्चतुर्विधायाः समापत्तिजातेश्च तावत्या एव समासेन वक्ष्यामि ॥ तत्र तावत् । ## पञ्चस्कन्धेषु वर्गीभूतेषु ध्यानसमापत्तिः प्रज्ञाप्यते । चतुःपञ्चेष्वारूप्यसमापत्तिरिति ॥ ## अष्टानां खलु समापत्तिभूमीनामष्टानामेव सामन्तकद्रव्याणां तत्प्रवेशोपायभूतानि ध्यानान्तरिका च प्रथमध्यानसंगृहीता । एतानि खलु सप्तदश यथास्थौल्यं भिद्यमानानि सप्तदश भवन्तीत्यत आह- ## (%%) अन्ये ऽपि खलु समापत्तिभेदास्तदन्तर्गता एव सूत्राभिधर्मोदिता वक्ष्यन्ते । ## भगवानेब हि सर्वप्रथमध्यानसमापत्त्यादिभेदेषु, अनन्तस्वभावप्रभावक्रियाफलेष्वपरोक्षबुद्धिवृत्तिरिति ॥ त एते ध्यानारूप्यास्त्रिप्रकाराः कथम् ? तदारभ्यते- ## तत्र मौलानि तावद् ध्यानानि त्रैविध्यान्यास्वादनासंप्रयुक्तशुद्धकानास्रवभेदात् । एवं त्रयो मौला आरूप्याः । भवाग्रं तु नास्त्यनास्रवम् । कामधातोर्भवाग्रस्य च भवमूलत्वात् ॥ ## प्रथमध्यानसामन्तं हित्वान्यानि सप्त सामन्तानि द्विप्रकाराण्यन्यत्रानास्रवात् । प्रथमध्यानसामन्तकं तु त्रिप्रकारम् । केचित्तु आस्वादनासंप्रयुक्तं नेच्छन्ति । तद्वद् ध्यानान्तरिका त्रिधेति वर्तते । यत्तत्राक्लिष्टं तदधराश्रयं द्रव्यमिति ॥ किं पुनरेषामास्वादनादिसंप्रयुक्तानां त्रयाणां लक्षणम् ? उच्यते- #<आस्वादवत्सतृष्णं यच्छद्धकं लौकिकं मतम् । अदो(धो?)ध्वस्तं तदास्वाद्यमतिलोकमनास्रवम् ॥ अभिध्-d_541 //># (%%) यत्खलु सतृष्णं तदास्वादनासंप्रयुक्तमित्युच्यते । तृष्णाया आस्वादपर्यायत्वात् । यत्तु न संप्रयुक्तं तदपि तृष्णासहगतत्वादास्वादवदित्युच्यते तृष्णयैकफलत्वात् । यत्तु सास्रवं कुशलं समापत्तिद्रव्यं तच्छुद्धकमाख्यायते । क्लेशमलासंपर्कादलोभादिशुक्लधर्मयोगाच्च । तदेतच्छुद्धकं तस्यास्वादनासंप्रयुक्तस्यास्वाद्यम् । तेन हि तत्समनन्तरातीतमास्वाद्यते । येनास्वादयति तमापन्नो यदास्वादयति तस्माद्व्युत्थितः । अन्योन्यसंसर्गाद्धि तृष्णासमाध्योर्न्नामनिर्वृतिः । तृष्णावशात्समाधेरास्वाद नाम, समाधिवशात्तृष्णायाः ध्यान नाम, अन्यथा विप्रतिषिद्धं स्यात् । न हि कश्चित्तृष्णां समापद्यते, न च समाधिनास्वादयतोति । लोकोत्तरं तु समापत्तिद्रव्यमनास्रवमित्युच्यते ॥ आसां पुनः समापत्तीनां ध्यानान्येवाङ्गवर्ति नारूप्याः । कति पुनः कस्य ध्यानस्याङ्गानि ? तदिदं प्रस्तूयते- ## प्रथमे तावच्छुभे ध्याने पञ्चाङ्गानि वितर्कविचारप्रीतिसौख्यसमाधयः । क्लिष्टे चत्वारि सुखं हित्वा ॥ ## (%%) द्वितीये कुशले ध्याने चत्वार्यङ्गानि । आध्यात्मसंप्रसादः प्रीतिः सुखं चित्तैकाग्रता च क्लिष्टे द्वे श्रद्धा सुखं हित्वा ॥ ## तृतीये शुभे ध्याने उपेक्षा स्मृतिः संप्रज्ञानं सुखं समाधिश्च । क्लिष्टे तु द्वे 'समाधिर्वेदनासुखम्' ॥ ## चतुर्थे खलु ध्याने शुभे चत्वार्यङ्गानि । अदुःखासुखावेदना उपेक्षा च स्मृतिपरिशुद्धिः समाधिश्च । क्लिष्टे तु द्वे वेदना स्थितिश्च ॥ कति पुनरेषां द्रव्यतो भवन्ति कति नामतः ? ## द्रव्यतः खल्वेकादश भवन्ति । प्रथमे ध्यानाङ्गानि पञ्च । द्वितीये ऽध्यात्मसंप्रसादो वर्धते । तृतीये समाधिवर्ज्यानि वर्धन्ते । चतुर्थे त्वदुःखासुखावेदनेति । ननु च यत् तृतीये ध्याने सुखमुक्तं तथा प्रथमद्वितीययोः.......... (%%) अभिधर्मदीपे vibhëÃprabhÃyÃæ वृत्तौ अष्टमस्याध्यायस्य प्रथमः पादः समाप्तः ॥ (%%) अष्टमाध्याये द्वितीयपादः । #<शमथस्य च । ध्यानसामन्तकारूप्येष्वङ्गानामव्यवस्थितिः ॥ अभिध्-d_547 //># ध्यानसामन्तकेषु खलु विदर्शनोदृक्ता शमथो न्यूनः । आरूप्येषु सर्वत्र शमथो ऽधिकवृत्तिर्विपश्यना न्यूनतरा । विपश्य पश्यतो संज्ञायामिति वचनादङ्गिन्यपि पश्चादुद्देशो भवति । ततः सिद्धं विपश्यनाः ॥ यदा खलु चत्वार्यपि ध्यानानि विपाकं प्रति नेञ्जन्ते कस्माच्चतुर्थमेवानेज्यमुच्यते ? तत्रापदिश्यते- ## त्रीणि खल्वपि ध्यानानि सेञ्जितान्युक्तानि भगवता वितर्काद्यपक्षालयोगात् । वितर्कविचाराश्वासप्रश्वासौ सुखदुःखसौमनस्यदौर्मनस्यानीत्यष्टापक्षालाः । तैश्चतुर्थं ध्यानमकम्प्यमित्युक्तमभिधर्मे । वितर्कविचारप्रीतिसुखैरकम्पनीयत्वादानेज्यं चतुर्थमुक्तं सूत्रे । आभिप्रायिकः सूत्रनिर्देशो लाक्षणिकस्त्वभिधर्मे । तथाहि "सुखदुःखयोः प्रहाणात्सौमनस्यदौर्मनस्ययोश्चास्तङ्गमाच्चतुर्थं ध्यानमुपसम्पद्य विहरति" इत्युक्तम् । अभिधर्मे वितर्कविचारप्रीतिसुखान्येवेञ्जितम् ॥ (%%) इदमिदानीं वक्तव्यम् । इह ध्यानसमापत्तिषु प्रथमद्वितीययोर्ध्यानयोः सौमनस्यमुक्तं प्रीतिवचनात् । प्रीतिर्हि सौमनस्यम् । तृतीये सुखं चतुर्थे उपेक्षा । तत्किंमुपपत्तिध्यानेष्वप्येष एव वेदनानियमः ? नेत्युच्यते । किं तर्हि ? #<आद्ये प्रीतिसुखोपेक्षा द्वितीये तु सुखादृते । सुखोपेक्षे तृतीये ऽन्त्ये उपेक्षैव विदिष्यते ॥ अभिध्-d_549 //># प्रथमध्यानोपपत्तौ खलु तिस्रो वेदनाः । सुखं त्रिविज्ञानकायिकं, सौमनस्यं मनोभौममुपेक्षा चतुर्विज्ञानकायिकी । द्विंतीयध्यानोपपत्तौ द्वे वेदने सौमनस्योपेक्षे मनोभूमिके । नात्र सुखमस्ति पञ्चविज्ञानकायाभावात् । तृतीयध्यानोपपत्तौ द्वे वेदने मनोभूमिके । चतुर्थध्यानोपपत्तावुपेक्षैव वेदना विद्यत इति ॥ ननु च द्वितीयादिषु ध्यानेषु रूपशब्दस्प्रष्टव्यानामुपलब्धयः सन्ति विज्ञप्तिसमुत्थापकं च चित्तम् । तत्कथं तत्र त्रिविज्ञानकायिका वेदना नास्तीत्युच्यते, वितर्कविचारौ चेति ? नैष दोषः । स्वभूमिकप्रतिषेधात् । कुतस्तेन तर्हि रूपादयो विज्ञायन्ते क यविज्ञप्तिश्चोत्थाप्यते ? तदपदिश्यते- ## द्वितीयध्यानोपपन्नाः खलु रूपशब्दस्प्रष्टव्यान्युपलिप्सवो जिगमिषवो प्रथमध्यानभूमिकानि चक्षुविज्ञानादीनि त्रीणि विज्ञानानि विज्ञप्तिसमुत्थापकं च संमुखीकृत्य निर्माणचित्तवदुपलभन्ते स्पन्दन्ते चेति । तत्पुनः प्रथमध्यानभूमिकं चित्तमव्याकृतमेव संमुखीकुर्वन्ति न कुशलं न्यूनेनाबहुमानत्वान्न क्लिष्टं वीतरागत्वात् । तद्यथा कश्चिदीश्वरो दरिद्रमित्रगृहं गतः । तेनासौ सुहृदा सर्वस्वप्रदानेनोपनिमन्त्रितो मित्रचित्तानुवर्तनया हीनोत्कृष्टं वस्तु हित्वा यत्किञ्चिद् गृह्णीते तद्वदिति । व्याख्यातस्वरूपाणि ध्यानानि ॥ (%%) आरूप्याः वक्तव्याः । तदारभ्यते- ## अनन्ताकाशनिमित्तोद्ग्रहः तत्संज्ञाप्रवृत्तिनिमित्तं पश्चात्तु चतुःस्कन्धालम्बनास्तदन्यतमालम्बना अन्यधर्मालम्बना वा मनस्काराः संमुखीभावं गच्छन्ति । उक्तं हि भगवता- "सर्व्वशो रुपसंज्ञानां समतिक्रमात्प्रतिधसंज्ञानामस्तगमान्नानात्वसंज्ञानाममनसिकारादनन्तमाकाशमानन्त्ययायतनमुपसम्पद्य विहरति" इति । कः पुनरासां तिसृणां रूपादिसंज्ञानां विशेषः ? प्रपञ्चरूपसंज्ञाभिरत्र विशेषो बोद्धव्यः । तदस्मादागमाद्विविधाद्या रूपारूप्यस्कन्धाः संगृहीताः । तत्र समापत्तिलक्षणा चित्तानुपरिवर्तिना शीलेन वियुता शेषेनोपपत्ति लक्षणात् । त एत आरूप्याः प्रथमारूप्यसामन्तकं हित्वा विभूतरूपसंज्ञा भवन्ति । प्रथमसामन्तकं तु caturthadhyÃnÃvidÆ«itav­ttitvÃdgìhabandha मिति । अतस्तदेकं न विभूतरूपसंज्ञाख्यं लभते । कथं पुनर्निर्धार्यते नारूप्येषु रूपमस्तीति ? आगमाद्युक्तितश्च । (%%) आगमस्तावत्- "सर्वशो रूपसंज्ञानां समतिक्रमात्" इत्याविष्कृतमिदम् । अन्यदाप्तवचनम्- "अरूपिणः सन्ति सत्त्वाः" इति । ईषद्रूपत्वादरूपिणोनुदरा कन्यावदिति चेत् । न । सर्वश इत्यपदेशात्, निःसरणोक्तेश्च । उक्तं हि "रूपाणां निःसरणमारूप्याः" इति । यथा हि "यत् किञ्चिदभिसंस्कृतमभिसंविदितं निरोधस्तस्य निःसरणम् |" निरोधे खलु सर्वसंस्कृतवियोगो ऽम्युपगम्यते । न हि मूर्तिविग्रहलक्षणो मोक्षः तत्प्रवृत्तिनिरोधित्वात् । युक्तिरपि । रूपाश्रयादीन्यवधूय स्वोद्वेगमुखेन तदाश्रयाद्दस्यूपद्रुततद्वियुक्तदेशाश्रयवत् । उक्तस्तर्ह्यारूप्येभ्यो रूपिषूपपद्यमानानां रूपमुत्पद्यते हेतुप्रत्ययाधिपतिप्रत्ययबलात्, नामरूपस्यान्योन्यहेतुत्वाच्च । तत्र सभागविपाकहेत्वोरेव तयोरप्यस्तित्वात् कारणत्वं रूपप्रत्ययेन च विज्ञानोत्पत्तिदर्शनात्, चित्तविशेषोत्पादात् महाभूतेन्द्रियप्रसादादिरूपोत्पत्तिदर्शनाच्चान्योन्यहेतुत्वसिद्धिः ॥ (%%) उक्तः प्रयोगप्रथमारुप्यः । द्वितीयो ऽप्युच्यते- ## आकाशानन्त्यसंज्ञाद्वेषी तदालम्बनानन्त्यविज्ञानाधिमोक्षाभिमुखबुद्धिरनन्तं विज्ञानानन्त्यायतनमुपसम्पद्य विहरति । अत्रापि पश्चाच्चतुःस्कन्धालम्बनास्तदन्यतस्कन्धालम्बना शाश्वतधर्मालम्बनाश्च मनस्काराः संमुखीभवन्ति । तद्विक्षिप्तसंज्ञकः ## स खलु योगी विज्ञानानन्त्यसंज्ञाद्वेषी तत्राकिञ्चनसंज्ञित्वादाकिञ्चन्यायतनमुपसम्पद्य विहरति । अथवा नास्ति किञ्चिंदुपेक्षाप्रयोगनिष्पत्तिराकिञ्चन्यायतनमित्युच्यते । अनन्ताकारौदारिकदर्शनो हि तद्विवेके संज्ञाविमोक्षः प्रवर्तते । अत एवाकिञ्चन्यायतनं परमोपेक्षेत्युच्यते । यस्मात्तत्रानन्ताकारानभिसंचेतना चेतसो ऽनाभोगता संतिष्ठते ॥ ## स खलु संक्षिप्तामपि विभुत्वसंज्ञां संज्ञाशल्य इति कृत्वा तामल्पामपि विस्पष्टपरिच्छिन्नरूपां संज्ञामुत्सृज्योच्छेदशङ्की च विस्पष्टरूपां सतीं नैवसंज्ञं नासंज्ञमुपसम्पद्यते । अतो नैवसंज्ञानासंज्ञायतनं समापद्यते । न संज्ञावेदितनिरोधं नापि विस्पष्टां पूर्वसमापत्तिसंज्ञाम् । सर्वैषु चारूप्येषु #<आदौ तथा प्रयुक्तत्वात् तत्संज्ञा व्यपदिश्यते ॥ अभिध्-d_553 //># न तु तन्मात्रसंज्ञा एवारूप्या इत्याविष्कृतमेतत्पूर्वमेवेति । व्याख्यातानि मौलान्यष्टौ समापत्तिद्रव्याणि ॥ (%%) सामन्तकानां पुनरादिध्यानसामन्तकस्यानागम्याख्यस्य किं रूपम् ? तदपदिश्यते- ## यत्खलु प्रथममौलध्यानप्रवेशोपायचित्तं सवितर्कं सविचारमुपेक्षावेदनासंप्रयुक्तं सानुपरिवर्तकं............... ......अभिधर्मदीपे vibhëÃprabhÃyÃæ वृत्तौ अष्टमस्याध्यायस्य द्वितीयपादः ॥ ....... (%%) अष्टमाध्याये तृतीयपादः । ...... ..........व्युत्क्रान्तकसमापत्तिं, समापद्यन्ते तदपदिश्यते- ## चत्वारो हि ध्यायिनो भगवतोक्ताः । "तेषामेकः समापत्तौ विपत्तिसंज्ञी, द्वितीयो विपत्तौ सम्पत्तिसंज्ञी, तृतीयः सम्पत्तौ सम्पत्तिसंज्ञी, चतुर्थो विपत्तौ विपत्तिसंज्ञी" इति । एते हानस्थितिविशेषोत्कर्षध्यानभेददर्शनयोगात् चत्वारो भवन्ति ॥ कः पुनरयं ध्याता कानि वा ध्यानध्येयध्यानफलानि ? तदाविष्क्रियते- ## सर्वमेतच्चतुष्टयं पूर्वमेव विस्तरेणाभिहितम् । भवतस्तु ## न हि तवैतच्चतुष्टयं सिद्धम् औपनिषदसांख्यवैशेषिकादिपरिकल्पितप्रमातृप्रमाणप्रमेयप्रमाणफलानि पूर्वमेवोक्तदोषाणि ॥ (%%) किं पुनः कर्मानुष्ठानान्मोक्षो भवति, आहोस्विज्ज्ञानानुष्ठानादिति ? तत्र ब्रूमः- ## त्रीणि खलु कर्माणि । दानशीलभावनाख्यान्यनुष्ठाय दश च ज्ञानानि धर्मस्वसामान्यलक्षणसंमोहप्रतिपक्षभूतान्यनुष्ठाय परं ब्रह्म प्राप्नोति नान्यथेति । तदेतदाविष्क्रियते- ## तत्र खलु ## कर्मादिचिन्तायाम् ॥ ## यस्तु मन्यते पश्वाद्यालंभनादिभिः कर्मभिः भोक्तृभोग्यान्तरपरिज्ञानादिभिश्च मोक्षो भवति स वक्तव्यः 'खलीनं चर्वयति |' यस्मात् ## हिंसानृतलोभादयो हि दोषाः कुगतिगमनहेतवो न स्वर्गापवर्गगमनोपायाः । शास्त्रचोदिता हिंसा नाधर्म इति चेत् । न । शास्त्रलक्षणापरिज्ञानात् । कथम् ? यस्मात् ## यत्खलु प्रमाणत्रयविरुद्धार्थं वाक्यम्, यच्च पापकेभ्यः कर्मेभ्यः कुगतिगमनहेतुभ्यो निवारणेन त्रायते, यच्च रागद्वेषमोहाननुशास्ति तद्वाक्यं (%%) शास्त्रमित्युच्यते । नान्यदिति । तस्मादन्यदनाप्तवचनम् । न । वेदमन्त्राणां विषोपशमनसामर्थ्यदर्शनात् । प्रत्यक्षं हि प्रमाणं बलीयस्तत्पूर्वके च द्वे प्रमाणे त्रयीधर्माभिहिते प्रमाणमिति । तत्रेदं प्रत्युच्यते- ## दृष्टं हि सामर्थ्यं पारसीकशबरकापालिकादिमन्त्राणामपि न तु तैर्मन्त्रैः पापनाशो ऽभ्युपगभ्यते भवद्भिः, न च सर्वस्य विषमं प्रशमयन्ति; तद्गतारिष्टादिना मरणदर्शनात् । यदि च शास्त्रचोदिता हिंसा मन्त्रसामर्थ्याद्धर्माङ्गं सम्पद्यते कस्मान्न मन्त्रसामर्थ्यादेव पशुं घातयति ? किं शस्त्रपातनगलाम्रेडकाद्युपक्रमानुष्ठानेन ? मन्त्रसामर्थ्यादेव च पिष्टकृतपुरोडाशानां स्वर्गगमनहेतोरपूर्वस्याभिव्यक्तिर्भवत्वलं पश्वादिवधेनेति । दृष्टं च मन्त्राणां विषोपशमने सामर्थ्यं न तु विनाहारपानादिभिः क्षुत्तृष्णप्रशमनादिषु । एवं मन्त्राणां विषोपशमने सामर्थ्यं भवतु । मा भूत्पापविनाशन इति । यदप्युच्यते भवद्भिः । वैतानकर्मानुष्ठातारो ब्राह्मणा एव मोक्षवर्त्मन्यधिक्रियन्ते नेतरे वर्णा इति तदपि डिम्भाभिहितमेव सतां प्रतिभाति । यस्मात् । ## तद्यथौषधं विशुद्धकोष्ठस्यैवारोग्यं जनयति नोल्बनवातादिदोषस्य । तस्माद्भव्यजातीयः श्रद्धादिगुणपरिभावितात्मा कुम्भकारो ऽपि मोक्षवर्त्मन्यधिक्रियते । न चतुर्वेदो रागद्वेषमोहादिदोषोररीकृतचित्तभूमिरिति । अलमतिप्रसङ्गेन प्रकृतमेव प्रस्तूयताम् । तदिदमारभ्यते- #<शुद्धं चतुर्विधं हानभागीयादि यथाक्रमम् । न्यूनतुल्यबलोत्कृष्टनिर्मलानुगुणं हि तत् ॥ अभिध्-d_564 //># चतुर्विधं खलु शुद्धकं हानभागीयं स्थितिभागीयं विशेषभागीयं निर्वेधभागीयम् एवमारुप्यमन्यत्र भवाग्रात् । तद्धि त्रिविधं विशेषभागीयं हित्वा ॥ किं पुनरेषां लक्षणम् ? (%%) ## यथाक्रमं खलु क्लेशोत्पत्त्यनुगुणं हानभागीयं, स्वभूम्यनुगुणं स्थितिभागीयमूर्ध्वभूम्यनुगुणं विशेषभागीयमनास्रवानुगुणं निर्वेधभागीयम् । तस्मादनास्रवमुत्पद्यते । अथैषां चतुर्णां कति कस्मादनन्तरमुत्पद्यन्ते ? ## हानभागीयस्य खल्वनन्तरं द्वे उत्पद्येते हानस्थितिभागीये । स्थितिभागीयस्य त्रीण्यन्यत्र निर्वेधभागीयात् । विशेषभागीयस्यापि त्रीण्यन्यत्र हानभागीयात् । निर्वेधभागीयानन्तरं तदेवैकमिति ॥ ## स खल्वेषार्हतो ऽकोप्यधर्मण एव निष्क्लेशत्वात्समाधिवशित्वाच्च । दृष्टिप्राप्तस्य यद्यपि तीक्ष्णेन्द्रियत्वात्समाधौ वशित्वं न तु निष्क्लेशा सन्ततिः । समयविमुक्तो यद्यपि निष्क्लेशो न त्वस्य समाधौ वशित्वमिति । कथं पुनरियमुत्पाद्यते ? ## ## 'गत्वेऽत्यनुलोममष्टौ भूमीः समापद्य । 'आगम्येऽति प्रतिलोमे समापद्य । 'द्विधेऽति सास्रवानास्रवा । 'जिगीषयेऽति जयं चिकीर्षन्धर्मभूम्युत्क्रमेण जेतुकामः । शुद्धकादनास्रवं 'शुद्धकाच्च तृतीयं स्वं |' 'निष्ठा' तु शुद्धादनास्रवम् । स खल्वेवं विजित्यानास्रवाश्च सप्त पश्चात्सास्रवा प्रथमाद्ध्यानात्सास्रवं तृतीयं समापद्यते । तस्मादाकाशानन्त्यायतनं तस्मादाकिञ्चन्यायतनमेवं पुनः प्रतिलोमं निर्जित्यानास्रवा अप्येकविलङ्घिता अनुलोमं प्रतिलोमं च समापद्यते । एष प्रयोगो व्युत्क्रान्तसमापत्तेः । (%%) यदा तु प्रथमाः सास्रवाः तृतीयमनास्रवं ध्यानं समापद्यते तस्मात्सास्रवमाकाशानन्त्यायतनं तस्मादनास्रवाकिञ्चन्यायतनमेवं पुनः प्रतिलोमम् । तदा विसभागतृतीयद्रव्यगमनादभिनिष्पन्ना भवति । अतिविप्रकृष्टत्वान्न चतुर्थं समापद्यते । तां च त्रिषु द्वीपेषु समापद्यते ॥ ## भवाग्रं भवाग्रे च संमुखीक्रियते । अधश्च यावत्कामधातोरेवं शेषाणि स्वस्यां च भूमावधश्चेति । ऊर्ध्वो पपन्नो नाधरां समापत्तिं संमुखीकरोति वैयर्थ्यात् । न हि तत्रानास्रवो मार्गो ऽस्ति संसारमूलत्वात् । न च विनानास्रवेण मार्गेण तत्रत्याः क्लेशा हन्तुं शक्यन्ते । चैतन्यरूपं पुरुषमालम्ब्य तद्वैराग्यमिति चेत् । न । युष्मत्पुरुषस्य क्रियावत्त्वे सत्त्वानेकत्वैकत्वोपपत्तेः संसर्गिधर्मित्वोपपत्तेः बुद्धिवदिति विज्ञानज्ञानोपलब्धे च..............................................ति ॥ कस्य पुनर्ध्यानस्य प्राप्त्या कतरद्भाव्यते ? तदनुक्रम्यते- ## यदा खल पृथग्जनः प्रथमं ध्यानं लभते तदास्यानागतं लौकिकमेव भाव्यते । #<ऊष्मादिवर्ज्ये चालब्धे ध्यानान्तरसमुद्भवे ॥ अभिध्-d_569 //># (%%) चरमभविकस्योष्मादिवर्जिते '.....................गिकस्वा(?)नुचितम् । तत्र ध्यानान्तरे प्रथमं सास्रवमेव भाव्यते । उचिते तु वैराग्यलब्धत्वान्न भाव्यते । ऊष्मगतादिषु तु न भाव्यते । तान्येव ध्यानान्तरसंगृहीतानि भाव्यन्ते प्रथमं नानागम्यम् ॥ ## वीतरागस्यानागम्ये ऽप्यलब्धे ऽनुचिते प्रथमं भाव्यते......................a नागम्यसंगृहीतानि भाव्यन्ते न प्रथमार्यमार्गसादृश्यात् । ## वीतरागस्य त्वार्यस्य प्रथमस्यानास्रवस्यैव भावनान्यामे वा 'भिसमयान्तिकक्षणवर्ज्येषु अनास्रवमेव भाव्यते । शैक्षस्य च द्वाभ्यां क्षणाभ्यामक्षविवर्धने भवाग्रे च सप्तदशसु .................. | एवं नवप्रकारतयाकोप्यप्रतिवेधे तत्पृष्ठे च यत्किञ्चिद्भावनामयं संमुखीकरोत्यलब्धं तत्रानास्रवमेव प्रथमं भाव्यते नोभयभावनोच्यते ॥ ## ## #<आर्यस्य कामवैराग्ये चरमे मुक्तिवर्त्मनि । ज्ञानत्रये त्रयाख्ये च न्यामे ऽनागम्यवर्जिते ॥ अभिध्-d_573 //># #<शैक्षस्य रागिणः पूर्वत्रिभूमीन्द्रियवर्धने । प्रयोगमुक्तिमार्गेषु कामाद्यध्यानजस्य च ॥ अभिध्-d_574 //># ## ## ........................सु सास्रवानास्रवस्यापि प्रथमस्य ध्यानस्य भावना भवतीति । ## (%%) ## यद्यनागम्यं निःश्रितो नियाममवक्रामति, तस्यानागम्यमेव भाव्यते न तु प्रथमं ध्यानं किञ्चिदपि भाव्यते । यदा खल्वप्यनागम्यानिर्वेधभागीयान्युत्पादयति................भावनया भाव्यते न तु प्रथमं ध्यानं दर्शनमार्गसादृश्यादित्याविष्कृतमेतदिति ॥ ## द्वितीयादिषु खल्वधिध्यानेष्वनयैव प्रथमध्यानानागताभावनानीत्या तत्र युक्तिमनुसरता यथातन्त्रम............ | ध्यानं कस्य किमालम्बनमित्यत इदमनुक्रम्यते । ## आस्वादनास्रंप्रयुक्तः स्वभूमिकं भवमालम्बते सास्रवं वस्त्वित्यर्थः । नाधरांभूमिमालम्बते वीतरागत्वान्नोत्तरां तृष्णापरिच्छिन्नत्वात् । नानास्रवं कुशलत्वप्रसङ्गात् । कुशलं तु ध्यानं शुद्धकमनास्रवं वा सर्वालम्बनं यत्किञ्चिदस्ति संस्कृतमसंस्कृतं वा । मौलानां तु कुशलारूप्याणामधोभूमिकं च सास्रवं वस्तु नालम्बनम् । स्वभूम्योर्ध्वभूम्यालम्बनत्वात् । अनास्रवं त्वालम्बनम् । सर्वान्वयज्ञानपक्षो न धर्मज्ञानपक्षो नाधोभूमिनिरोधः । सामन्तकानन्तर्यमार्गाणां त्वधराभूमिरालम्बनम् ॥ एषाञ्च पुनस्त्रिविधानां ध्यानारूप्याणाम् ## अनास्रवेणैव ध्यानारूप्येण क्लेशाः प्रहीयन्ते न कुशलेन । कुत एव क्लिष्टेन ? वीतरागवन्नाधः प्रहीयन्ते तस्यैव तदप्रतिपक्षत्वात्, न स्वभूमौ (%%) विशिष्टरतरत्वान्नोर्द्ध्वमिति । ध्यानारूप्यसामन्तकेन शुद्धकेनापि क्लेशाः प्रहीयन्ते ऽधोभूमिप्रतिपक्षत्वात् ॥ पुनश्च । सर्वं समाधिं संकलय्य त्रयः समाधय उक्ताः सूत्रे- ## "सवितर्कः सविचारः समाधिः अवितर्को विचारमात्रो ऽवितर्को ऽविचारः" इति । तत्र ध्यानान्तरं तावदवितर्को विचारमात्रः । सततोधः सवितर्कः सविचारः समाविः । परतस्त्ववितर्को ऽविचारश्च ॥ पुनः ## शून्यताभिधेयः समाधिरप्रणिहित अनिमित्तश्च तृतीयः ॥ (%%) कतमैः पुनरेत आर्याकाराः..........................वत् षोडशभिराकारैरित्यतस्त्रयो ऽप्यनित्यतादिषोडशाकारमतिद्योताः(?) | प्रत्येकं तु ## अप्रणिहितः खलु समाधिरनित्यदुःखाकाराभ्यां संप्रयुक्तश्चतुर्भिः समुदयाकारैश्चतुर्भिश्च मार्गाकारैः..............................तानात्माकाराभ्यां संप्रयुक्तः । अनिमित्तः समाधिर्निरोधाकारैश्चतुर्भिर्निरोधाकारादिभिः संप्रयुक्तः ॥ ## रागविरागाच्चेतोविमुक्तिरविद्याविरागात् प्रज्ञाविमुक्तिः । तस्य विमुक्तिद्वयस्य.................आविष्कृतानि । तत्र शून्यतायाः संप्रयुक्तः समाधिः शून्यतासमाधिः । न प्रणिधत्ते भवमित्यप्रणिहितः । दशनिमित्तापगमादनिमित्तं तदालम्बनसमाधिरनिमित्तः ॥ पुनः ## तेषां त्रयाणां समाधीनामुत्सर्गोपायप्रदर्शनार्थं शून्यताशून्यतादयः त्रयः समाधयो ऽभिधर्मेभिहिताः । (%%) ## ## शून्यताद्यालम्बनत्वात्तन्नाम अशैक्षं समाधिं द्वावपरसमाधी आलम्बेते । शून्यताशून्यता अशैक्षं शून्यतासमाधिमालम्बते शून्याकारेण । अप्रणिहिताप्रणिहितो ऽप्यशैक्षमप्रणिहितम् अनित्याकारेण । न दुःखतो न हेत्वादितो ऽनास्रवस्य अतल्लक्षणत्वात् । न मार्गाकारैर्दूषणीयत्वात् । अनिमित्तानिमित्तत्वात् समाधिरशैक्षस्यानिमित्तस्याप्रतिसंख्यानिरोधमालम्बते । शान्ताकारेणानास्रवस्य प्रतिसंख्यानिरोधाभावात् । न निरोधप्रणीतनिःसरणाकारैरनित्यतानिरोधसाधारणत्वादव्याकृतत्वादविसंयोगाच्च । ते पुनरेते समाधयः ## तत्र सास्रवा आर्यमार्गद्वेषित्वान्मनुष्येषूत्पाद्यन्ते । अकोप्यस्यार्हतः एकादशभुवश्च सप्तसामन्तकानि हित्वान्यास्वेकादशसु भूमिषु कामधात्वनागम्यध्यानान्तरध्यानारूप्येषु । पुनः ## "चतस्रः खलु समाधिभावनाः । अस्ति समाधिभावना आसेविता भाविता बहुलीकृता दृष्टधर्मविहाराय संवर्तते" इति विस्तरः । कुशलं खलु (%%) प्रथमं ध्यानं शुद्धकमनास्रवं वा दृष्टधर्मसुखविहाराय समाधिभावना । तदधिकत्वात् अन्यान्यपि ज्ञेयानि । नावश्यं सम्परायसुखविहाराय, परिहीणोर्ध्वोपपन्नः परिनिर्विततदभावात् । दिव्यचक्षुरभिज्ञादर्शनाय समाधिभावना । प्रयोगजाः खलु सर्वे गुणास्त्रैधातुकानास्रवाः प्रज्ञाप्रभेदाय समाधिभावनाः ॥ ## यश्चतुर्थे ध्याने वज्रोपमः समाधिः स आस्रवक्षयाय समाधिभावना । ## अतश्चतुर्थमेव ध्यानमुक्तमिति ॥ अभिधर्मप्रदीपे vibhëÃprabhÃyÃæ वृत्तौ अष्टमस्याध्यायस्य तृतीयः पादः समाप्तः ॥ (%%) अष्टमाध्याये चतुर्थपादः । निर्दिष्टाः समाधयः । अतः परं समाधिसन्निश्रिता गुणा निर्दिश्यन्ते । अप्रमाणाकि चत्वारि मैत्री करुणा मुदितोपेक्षा च । अप्रमाणाः, सत्त्वाधिष्ठानप्रवृत्तेरप्रमाणपुण्यनिर्वर्तकत्वादप्रमेयेषु फलहेतुत्वाच्च । अथाप्रमाणानां कः स्वभावः ? ## अद्वेषस्वभावा मैत्री । तथा करुणा अद्वेषस्वभावा । कस्तर्ह्येतयोरप्रमाणयोर्विशेषः ? उभयोरद्वेषात्मकत्वे ऽपि मैत्री सत्त्वापरित्यागवर्तिनो द्वेषस्य प्रतिपक्षो हर्षाकारप्रवृत्ता च । करुणा tìanapŬanÃbhiprÃyavartino द्वेषस्य प्रतिपक्षो दैन्याकारप्रवृत्ता च । इत्यस्ति विशेषः । "सोमनस्यस्वभावामुदिता" इति पौराणाः । उपेक्षाप्यलोभात्मकैव । एषो ऽप्रमाणानां स्वभावः । कस्माच्चत्वार्येव न न्यूनान्यधिकानि वा ? (%%) ## सूत्र उक्तम्- "मैत्री आसेविता भाविता बहुलीकृता व्यापादप्रहाणाय संवर्तते । करुणा विहिंसाप्रहाणाय । अरतिप्रहाणाय मुदिता कामरागव्यापादप्रहाणायोपेक्षा ॥ " वृत्तिः पुनर्द्रष्टव्या- ## ## आकारस्तु पुनः कथं प्रतिपत्तव्य इति । तदपदिश्यते- #<आकारैः सुखितादि भिः /># सुखिता वत सन्तु सत्त्वा इति मनसि कुर्वन् मैत्रीं समापद्यते । दुःखिता वत सत्त्वा इति करुणाम् । मोदन्तां वत सत्त्वा इति मुदिताम् । सत्त्वा इत्येव मनसि कुर्वन्नुपेक्षां समापद्यते माध्यस्थ्यात् । ## (%%) एभ्यो ऽप्रमाणेभ्य एकेनापि भावितेन ब्रह्मत्वं प्रतिलभ्यत इति ॥ किमालम्बना अप्रमाणाः, कति भूमिका वेत्यपदिश्यते- ## मैत्रीकरुणामुदितास्त्रयः कामावचरसत्त्वालम्बनाः । उपेक्षा अनियता इति । येषां तावद्भावनामयान्येतानि मुदिता च सौमनस्येन्द्रियं तेषां प्रथमद्वितीययोर्ध्यानयोर्मुदिता । नोर्ध्वं सौमनस्येन्द्रियाभावात् । अन्यानि त्रीण्यप्रमाणानि षट्सु भूमिष्वनागम्ये ध्यानान्तरे चतुर्षु ध्यानेषु । केचित् पुनः चिन्तामयान्यप्येतानि प्रमोद्यं च प्रीतेर्धर्मान्तरं इति तेषां सप्तभूमिका । प्रामोद्यस्य वेदनाद्वयसंयोगित्वात् । उक्तान्यप्रमाणानि ॥ अथ कति विमोक्षाः । ## (%%) ## रूपी रूपाणि पश्यतीति प्रथमो विमोक्षः । आध्यात्ममरूपसंज्ञी बहिर्धा रूपाणि पश्यतीति द्वितीयो विमोक्षः । शुभं विमोक्षं कायेण साक्षात्कृत्वोपसम्पद्य विहरतीति तृतीयः । तेषां द्वावशुभस्वभावौ प्रथमौ तदाकारत्वाद् भूमितश्च तौ ससामन्तकयोः प्रथमद्वितीययोर्ध्यानयोर्ध्यानान्तरे च । ससामन्तके चतुर्थे ध्याने शुभो विमोक्षः । च चालोभस्वभाव एव न त्वशुभात्मकः, तच्छुभाकारप्रवृत्तत्वात् । सपरिवारास्त्वेते पञ्चस्कन्धस्वभावाः ॥ ## चत्वारो ऽन्ये विमोक्षाः समाहिताः कुशला एवारूप्याः द्रष्टव्याः । संज्ञावेदितनिरोधस्त्वष्टमो विमोक्षः । वैमुख्यार्थो हि विमोक्षार्थः, निरोधसमापत्तिः; सर्वसालम्बनप्रवृत्तिवैमुख्यात् ॥ ## त्रिविधं हि भावाग्रिकं चित्तं संज्ञासूक्ष्मसूक्ष्माख्यभेदात् । एतद्यथाक्रममौदारिकम् । (%%) अतः सूक्ष्मसूक्ष्माख्यं भवाग्रानन्तरं तां समापत्तिं समापद्यन्ते । तथा समापन्नानां तु ## सास्रवानास्रवत्वात् । तद्व्युत्थानचित्तस्य सास्रवेण चेद्व्युत्तिष्ठते भावाग्रिकेण । अनास्रवेण चेदाकिञ्चन्यायतनभूमिकेन ॥ अथैव विमोक्षाः किं विषयाः ? ## कामावचरं रूपावचरमेषामालम्बनं यथायोगमशुभतः शुभतश्च । ## आरूप्यविमोक्षाणां स्वभूम्यूर्ध्वभूमिकं दुःखमालम्बनं तद्धेतुनिरोधौ च । सर्वचान्वयज्ञानपक्ष्यो मार्ग ऊर्ध्वाधरभूमिसंगृहीतः, अप्रतिसंख्यानिरोधश्च । उक्ता विमोक्षाः ॥ ## सूत्रे भगवता अष्टौ अभिभवायतनान्याख्यातानि "अध्यात्मं रूपसंज्ञी (%%) बहिर्धा रूपाणि पश्यति सुवर्णदुर्वर्णानि खलु रूपाणि अभिभूय जानाति, अभिभूय पश्यति, एवं संज्ञी च भवतीदं प्रथममभिभ्वायतनम् । अध्यात्मं रूपसंज्ञी बहिर्धा रूपाणि पश्यत्यप्रमाणानि सुवर्णदुर्वर्णानीति विस्तरो यावदिदं द्वितीयमभिभ्वायतनम् । एवमध्यात्ममरूपसंज्ञी बही रूपाणि पश्यति परीत्तान्यप्रमाणानि चेति चत्वारि । अध्यात्ममरूपसंज्ञ्येव च बहिर्धा रूपाणि पश्यति नीलपीतलौहितावदात......."............... ........... अभिधर्मदीपे vibhëÃprabhÃyÃæ वृत्तौ अष्टमस्याध्यायस्य चतुर्थः पादः समाप्तः ॥ अष्टमो ऽध्यायः समाप्तः ॥ अभिधर्मदीपे vibhëÃprabhÃv­tti÷ समाप्ता ॥