Sunyasamadhipada: Tattvajnanasamsiddhi Based on the edition by Janardan Pandey: Tattvaj¤anasamsiddhih, with Marmakalikapanjika of Viryasrimitra. Sarnath, Varanasi : Rare Buddhist Texts Research Unit, 2000 (Rare Buddhist Text Series, 23) Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ तत्वज्ञानसंसिद्धिः ओम् नमः श्रीभगवत्यै वज्रवाराह्यै ॥ आनन्दाम्बुधिमण्डनादुपगता सम्बुद्धलक्ष्मीरसौ सर्वाकारगुणान्विता जगदघध्वान्तौघविध्वंसिनी । ज्योतिर्ज्ञाननिधेर्धृतिः स्मृतिनिधेः शान्तिर्मनीषानिधेः पायाद्वज्रविरासिनी भगवती लोकत्रयं दुर्गतेः ॥ Tjs_0.1 ॥ श्रीवज्रदेवीपदपद्मरेणु, राजिं नमस्कृत्य गुरोः पदं च । श्रीसम्बरं संवृतवोधिचित्तं, प्रज्ञाकृपाद्वैतपदं प्रशस्तम् ॥ Tjs_0.2 ॥ वज्रदेवीपदद्वंद्ववन्दनानन्दवर्त्तिना । भिक्षुणा ज्ञानन्द्रेण चन्द्रेवसुवशर्मणा ॥ Tjs_0.3 ॥ साधनं वज्रवाराह्याः स्वार्थंकिञ्जिद्विभज्यते । subhëitaprade नित्यं मतिः कल्पनसोत्सुका ॥ Tjs_0.4 ॥ ततःश्रद्वापरेणेदं मन्दस्वल्पधिया मया । कर्त्तव्य न मम दोषो वीक्षणीयो महाजनैः ॥ Tjs_0.5 ॥ ओम् नमः श्री वज्रवाराह्यै उद्याता तलचक्रतो ऽनिलधुता विद्युच्छटाभास्वरा, दग्धालित्रितया त्रिलोकमहिता पीयूषधाराप्लुता । बुद्धज्ञानरसाविला विकलुषा स्वानन्दसन्दोहदा भावाभावविचारणाविरहिता वाराहिका पातु वः ॥ Tjs_1.1 ॥ निर्माणालिदिनेशमण्डलगता काद्यादिवर्णावृता, प्रज्बालज्वलनोज्वलामृतसवा सूक्ष्माजसूत्रोपमा विद्याबुद्धकदम्वकं दहति या चक्रत्रयोर्भेदिनी सानन्दा ललितोर्द्वगा स्फुरतु वो वाराहिका चेतसि ॥ Tjs_1.2 ॥ प्रणिपत्य वज्रपूर्वां वाराहीं वज्रयोगिनीम् । शिरसा स्वस्मृतये वक्ष्ये ऽहं तत्त्वज्ञानस्य संसिद्धिम् ॥ Tjs_1.3 ॥ विजनमनो ऽनुकूलस्थानं नाथांककः प्रविशेत्सुधीः । तत्र सुकुमारमासनमुपविश्य विभावयेच्छुद्धिं ॥ Tjs_1.4 ॥ तदनु च षष्ठजिनेन त्र्यक्षरजप्तेन वज्रधरहृदयं । संलिख्यानामिकया, लोहितकुसुमार्चितं कुर्यात् ॥ Tjs_1.5 ॥ तदनु परमाद्यपात्रे करकमलं दक्षिणेतरं क्षिप्त्वा । विदधीत सवनं यथोपदेशं शयस्पर्शात् ॥ Tjs_1.6 ॥ प्रविधाय करन्यासं बृद्धाङ्गुष्ठाङ्गुलिसमायोगात् । कुर्वीताङ्गन्यासं षड्भिर्वीरेश्वरीमन्त्रैः ॥ Tjs_1.7 ॥ तदनु चक्रवज्रवरोपरि रङ्गारुणोयोगजसमममन्त्रं । भुजगभवैः सुविशिष्टैः सिचयगतैरवकिरेच्छनकैः ॥ Tjs_1.8 ॥ तत्र जिनहृदयचक्रं शिखिकोटिकं समभिलिख्य । तद्गर्भे मन्त्रालीं गाङ्गेयशलाकया विलिखेत् ॥ Tjs_1.9 ॥ चक्रस्य वाह्यभागे पूर्वोत्तरपश्चिमार्किदिग्देशे । सत्स्वस्तिकानभिलिखेत्क्रमेण वामहस्तेन ॥ Tjs_1.10 ॥ आकृष्य वज्रदेवीम्प्रविश्य मन्त्राक्षरेषु बद्ध्वा परितोषयेत् । सुविधानात् जः हुं वं होरिति पठित्वा ॥ Tjs_1.11 ॥ तदनु सपर्या विविधास्तस्या विदधीत मंत्ररूपायाः । भक्ष्यैर्भोज्यैर्लेह्यैः पेयैश्चोष्यैः सकामगुणैः ॥ Tjs_1.12 ॥ विविधैर्वलैः समदनैरुपहारैः पञ्चभिरतिपरार्ध्यैः । गीतैवद्यैर्न्नृत्यैः प्रदक्षिणाप्रणतिनुतिभिश्च ॥ Tjs_1.13 ॥ प्रतिदिवसं प्रतिपक्षं प्रतिमासं वा तिथौ दशम्यां । कुर्याद्यथोक्तपूजाविधिमस्याः सिद्धिमाकांक्षणः ॥ Tjs_1.14 ॥ अथ कृतवाह्यार्चनविधिरुरुकरुणो निर्मितारिध्याव्जे ॥ व्यसुहृयोष्णगुविम्वां ध्यायात्पूर्वोदितां देवीम् ॥ Tjs_2.1 ॥ संध्यासिन्दूरवर्णां खरकरनिकरायास्तसप्तार्क्ककान्तीं । कर्त्त्रीं सर्वार्त्तिहंत्रीं स्फुरदमृतघृणीं विभ्रतीं सव्यदोष्णा ॥ विभ्राणां वामदोष्णा कमलमतिसितं raktapÆrïadhvajìhyÃæ / काल्या दम्भोलिकाल्या परिगतशिरसं मुक्तमूर्द्धोखहस्तां ॥ Tjs_2.2 ॥ मुण्डालीमण्डिताङ्गीं मुखगलदसृजं स्वादगुं मुक्तनादां, सव्ये चोर्द्धंकिरास्यां वरशुभगमनां क्रोधमूलाननान्तां । सानन्दां सानुरागां विविधरसयुतामर्द्धपर्य्यङ्कनृत्यां mudrëaïmudritÃÇgÅæ व्यपगतवसनां षोडशाव्दां वराङ्गीम् ॥ Tjs_2.3 ॥ ज्ञानाकर्षादिविधिः प्रागिव कृत्वा विधानविन्मंन्त्री । स्वस्तिकमलिकाभिमुखं भ्रमन्तमेकं द्रूतं ध्यायात् ॥ Tjs_2.4 ॥ तदनु वियद्वती धातौ त्रिकूटगिरिगह्वरे भ्रमच्चक्रं । प्रागुक्तमिव ध्यायाद्रक्तं जाज्यल्यमानं सत् ॥ Tjs_2.5 ॥ तत्र स्थिरमिवातिवेगान्निर्वातनिष्कम्पदीपमिव दीप्तं । द्रावयेदुरुसुखचक्रं श्रवदमृतसारकृतसवनम् ॥ Tjs_2.6a ॥ कायत्रयस्वभावं परमं सहजात्मकं जगद्व्यापिनं । स्फुरदमितशान्तसन्ततिं पश्येत्पश्चात्सुखं पश्चात् ॥ Tjs_2.6b ॥ प्रतिदिवसं प्रतिसन्ध्यं यथाक्षणम्वा विभावयेदेतत् । यावत्सिद्धिनिमित्तं तावदिदमुच्यते व्यक्तम् ॥ Tjs_2.7 ॥ अयत्नजप्रीतिलयानुबन्धनात् यदा भवेद्व्यक्तमिदं विभावितम् ॥ कशाचपेटादिह नैव वेदना तदा भवेत्सिद्धिरदूरवर्त्तिनी ॥ Tjs_2.8 ॥ pratìitÃnÃæ पणवादिकानां पटुध्वनिर्नश्रुतगोचरश्चेत् । यदाप्यते बोधिरनुत्तराग्रा स्वप्ने चिराद्ध्यानवताग्रसिद्धिः ॥ Tjs_2.9 ॥ दृष्ट्वा सिद्धिनिमित्तं पितृवनगिरिकुञ्जे वृक्षमूलादौ । निवसन्नुत्पन्नक्रमयोगमजस्रं सुधीः कुर्यात् ॥ Tjs_2.10 ॥ सिद्धौ वसुधादीनां भवती लयो ह्युत्तरोत्तरक्रमशः । ख्याति तदा गगनाभं प्रभास्वरं ज्ञानमात्रं सत् ॥ Tjs_2.11 ॥ जानीयात्तच्चिह्नैश्चिह्नानि तु पञ्चधा विदुस्तज्ज्ञाः । अत एव तानि योगी समाहितो लक्षयेन्मनसा ॥ Tjs_2.12 ॥ प्रथमं मृगतृष्णाभं धूमाकारं द्वितीयकं चिह्नं । खद्योतवत्तृतीयं चतुर्थं दीपोज्वलं स्पष्टं ॥ Tjs_2.13 ॥ विगताभ्रगगनसदृशं पञ्चमं चिह्नं प्रकाशमविकल्पं । एवं लव्धनिमित्तो मुद्रां महतीमवाप्नोति ॥ Tjs_2.14 ॥ उत्थातुकामः प्रणिपत्य योगिनीं नाथं च कस्थं समुदीर्य मूः कृतिं । उत्थाय कृत्यं विदधीत तत्वधीस्तिष्ठेत्सदा योगयुगेन योगवित् ॥ Tjs_2.15 ॥ इति तत्त्वज्ञानसंसिद्धौ भावनाविधिः ॥ 2 ॥ अध्येषितश्च बहुशः शिष्यैः कृतमण्डलैः पदाव्जनतैः ॥ मन्त्री तिथौ दशम्यां विदधीतानुग्रहन्तेषां ॥ Tjs_3.1 ॥ संपूज्य मंत्ररूपां देवीं चक्रस्थितां विहितयोमः । आदाय मंत्रजप्तं परमाद्यं निष्क्रमेत्तस्मात् ॥ Tjs_3.2 ॥ अथ विहितपञ्चमण्डलमूर्द्धस्थां तदन्तदक्षिणंशिष्यं । कुसुमस्रजं दधानं ध्यातकेनाथं गुरुः पश्येत् ॥ Tjs_3.3a ॥ तदनु च यथोक्तं देवीचक्रं प्रोद्यन्मरीचिकं रयवत् । ध्यात्वान्तबासिगात्रे वज्रभृत्तस्य संदद्यात् ॥ Tjs_3.3b ॥ एवं स्यादावेशस्तत्कलिका प्रकम्पनं vëpa÷ / पातो ज्ञानोत्पादः स्वारूपञ्चापि परिपाद्याः ॥ Tjs_3.4 ॥ तदनु कथयेत्समाधिं पूजामंत्रं च वज्रयोगिन्याः । श्रद्धान्वितस्य गुणिनो गुरुबुद्धाभिन्नसद्भक्तेः ॥ Tjs_3.6 ॥ कथयेन्न योगमेनं सद्यः प्रत्ययकरं सुसिद्धंवा ॥ श्रद्धाविरहितमनसो भक्तिविहीनशिष्यस्य ॥ Tjs_3.7 ॥ विदधाति यस्तु पूजां देवीचक्रस्य मंत्रयुक्तस्य । तस्यापयान्ति भयान्यष्टौ पापानि च महान्ति ॥ Tjs_3.8 ॥ दुर्भगता दारिद्र्यं व्याधिजरादुःखदौर्मनस्यानि । भ्रमकलिकलुषक्लेशाः pŬà नानाविधाश्चापि ॥ Tjs_3.9 ॥ यो जपति चक्रमन्त्रं ध्यात्वा हृदये निरोधवाचासौ । प्राप्नोत्यष्टौ सिद्धीः pa¤cÃbhij¤ÃæstathëÂaguïÃna // Tjs_3.10 // ध्यायति यः किरवक्त्रां प्रतिदवसं यत्नतश्चतुःसंध्यं हरिहरहिरण्यगर्भैर्जेतुमशक्यां मृतिं जयति ॥ Tjs_3.11 ॥ वस्त्रान्नपानधनधान्यविशालभूमिः प्रासाददिव्यशयनासनसाधनानि । तस्योद्भवन्ति दयिता विविधाश्च विद्या, यो भावयत्यशनिकोलमुखीं सचक्रां ॥ 12 ॥ इति तत्वज्ञानसंसिद्धौ सानुशंसा शिष्यानुग्रहविधिः ॥ मंत्रोद्धारमतः परमधिधास्ये वज्रयोगिनीहृदयं । कर्णात्कर्णमुपागतमास्यादास्यं तथाक्रमतः ॥ Tjs_4.1 ॥ पूर्वोदितमिव चक्र संलिख्यं मरुद्गणालयोपेतां । तत्र लिखेत्परिपाटित आलिकालिं तथैव कोणं ॥ Tjs_4.2 ॥ झाधरगं डाधरस्थं हाधरगविभूषितं समायुक्तं । त्रिकमादितो विलिख्यं सदक्षरं तत्वपरिदीपि ॥ Tjs_4.3 ॥ भोर्द्धगतं छोर्द्धस्थितसमेतटोर्द्धस्थितं तदनु लेख्यं । डाधरयुतं षाधारगं षोर्द्धस्थितयुक्तशोर्द्धगतं ॥ Tjs_4.4 ॥ ञाधरयुतऌतलस्थं टाधरयुतपोर्द्धसंस्थितं । तदनु ठाधरगान्वितफोर्द्धगं ऐवामयुतं हटान्तस्थं ॥ Tjs_4.5 ॥ चसमध्यगतं ठसव्यगसमेतं भाधरसुसंस्थितं । तदनु हथमध्यगतं तवामयुक्तं ठलमध्यग पश्चात् ॥ Tjs_4.6 ॥ सर्वकरान्तफमध्यगं तृतीयवर्गादिवामगसमेतं । णोर्द्धयुतं लाधरगं छोर्द्धस्थं भतलगं ठसव्ययुतं ॥ Tjs_4.7 ॥ तोर्द्धगयुतं षाधरगं थोर्द्धदसंयुक्तं णाधरगं पश्चात् । फाधरगं ठाधरसंयुक्तं फोर्द्धस्थं णोर्द्धयुक्तं लाधरगं ॥ Tjs_4.8 ॥ डाधरशून्यसमेतं त्रिवतलगं चोर्द्धस्थितं रतलं । थाधरयुतं शाधरगं ञाधरसमायुक्तं चापि ॥ Tjs_4.9 ॥ सयमध्यगं झवामगसमेतमुक्ताक्षरकृतो रहस्यः । मंत्रोयमशनीदेव्या लेख्यो जप्यो विभाव्यश्च ॥ Tjs_4.10 ॥ चिन्तामणिः कल्पकुठाग्रकुम्भः श्रीकामदुग्धेनुरपि प्रशस्ताः । ते साध्यमाना ददतीह वित्तान्ययन्तु सौख्यं सधनं ददाति ॥ Tjs_4.11 ॥ इति तत्वज्ञानसंसिद्धौ मन्त्रौद्धारविधिः ॥ यस्मिन्नयं पात्रगतेव्यलिख्य, पूजानिमित्तं विधिना विधिज्ञः । बालस्य रक्षा विधिवद्विधेया, वद्धेन दोकण्ठशिखासुवाहौ ॥ 1 ॥ दृष्ट्वापयान्ति भुजगाः शिशुकं सरक्षं, भूता ग्रहा निशिचराः सपिशाचसंघाः । अन्ये च बालकभर्यार्त्तिकराः सुभीमाः सिंहं यथा वनचरा वलिनम्भयार्त्ताः ॥ 2 ॥ संप्राप्य सदुपदेशं दृष्ट्वा संप्रत्ययं च योगस्य । सिद्धिरियं समभिलेखि स्फुरदमलज्ञानसवंसतिः ॥ 3 ॥ तस्मात्तत्संप्राप्त्यै संसेव्यं सगुरोः पदाम्बुरुहं । सान्ना प्रदानबिधिना कायक्लेशैः प्रणामैश्च ॥ 4 ॥ तत्वज्ञानाग्रसिद्धिर्वहुहितजननी या जनस्येव लोके सत्वानां यन्मयोसीत्कुशलमकलुषं पूर्वचद्रांशुशुभ्रं । भूयासुस्तेन लोकाः कलिमलविकला शुद्धासम्बोधिभाजो लब्ध्वा मुद्रामुदारां भवभयशमनीं सर्वसत्वार्थकर्त्रीं ॥ 5 ॥ समाप्तोयं तत्वज्ञानसंसिद्धिर्नाम स्वाधिष्ठानश्चेति शुभम् सर्वदा