Vasubandhu: Trimsikavijnaptikarika,
with Sthiramati's Trimsikavijnaptibhasya = Tvbh


Based on the edition by Hartmut Buescher: Sthiramati's Triṃśikāvijñaptibhāṣya, Critical Editions of the Sanskrit Text and its Tibetan Translation, Wien 2007
(Österreichische Akademie der Wissenschaften, Phil.-hist. Kl., Sitzungsberichte, 786; Beiträge zur Kultur- und Geistesgeschichte Asiens, 57).


Input by Takamichi Fukita and Klaus Wille
[GRETIL-Version: 2018-08-02]


Revision:
     2018-08-02: kaśalaṃ corrected to kuśalaṃ by Mario D'Amato


MARKUP
Vasubandhu's Kārikās
pagination of H. Buescher's edition






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Vasubandhu: Triṃśikāvijñaptikārikā


[Tvbh_38]
namo buddhāya ||

pudgaladharmanairātmyayor apratipannavipratipannānām aviparītapudgaladharmanairātmyapratipādanārthaṃ triṃśikāvijñaptiprakaraṇārambhaḥ |

pudgaladharmanairātmyapratipādanaṃ punaḥ kleśajñeyāvaraṇaprahāṇārtham | tathā hy ātmadṛṣṭiprabhavā rāgādayaḥ kleśāḥ pudgalanairātmyāvabodhaś ca satkāyadṛṣṭeḥ pratipakṣatvāt tatprahāṇāya pravartamānaḥ sarvakleśān prajahāti | dharmanairātmyajñānād api jñeyāvaraṇapratipakṣatvāt jñeyāvaraṇaṃ prahīyate | kleśajñeyāvaraṇaprahāṇam api mokṣasarvajñatvādhigamārtham | kleśā hi mokṣaprāpter āvaraṇam iti atas teṣu prahīṇeṣu mokṣo 'dhigamyate | jñeyāvaraṇam api sarvasmin jñeye jñānapravṛttipratibandhabhūtam akliṣṭam ajñānam | tasmin prahīṇe sarvākāre jñeye 'saktam apratihatañ ca jñānaṃ pravartata ity ataḥ sarvajñatvam adhigamyate |

atha vā dharmapudgalābhiniviṣṭāś cittamātraṃ yathābhūtaṃ na jānantīty ato dharmapudgalanairātmyapradarśanena saphale vijñaptimātre 'nupūrveṇa praveśārthaṃ prakaraṇārambhaḥ |

atha vā vijñānavad vijñeyam api dravyata eveti kecin manyante | vijñeyavad vijñānam api saṃvṛtita eva na paramārthata ity asya dviprakārasyāpy ekāntavādasya pratiṣedhārthaḥ prakaraṇārambhaḥ ||

[Tvbh_40]
ātmadharmopacāro hi vividho yaḥ pravartate | 1ab

lokaśāstrayor iti vākyaśeṣaḥ |

vijñānapariṇāme 'sau | 1c

ātmadharmopacāra iti saṃbadhyate | ātmā dharmāś copacaryanta ity ātmadharmopacāraḥ | sa punar ātmaprajñaptir dharmaprajñaptiś ca | vividha ity anekaprakāraḥ | ātmā jīvo jantur manujo māṇava ity evamādika ātmopacāraḥ skandhā dhātava āyatanāni rūpaṃ vedanā saṃjñā saṃskārā vijñānam ity evamādiko dharmopacāraḥ |

ayaṃ dviprakāro 'py upacāro vijñānapariṇāma eva na mukhye ātmani dharmeṣu ceti | kuta etat | dharmāṇām ātmanaś ca vijñānapariṇāmād bahir abhāvāt | ko 'yaṃ pariṇāmo nāma | anyathātvam | kāraṇakṣaṇanirodhasamakālaḥ kāraṇakṣaṇavilakṣaṇaḥ kāryasyātmalābhaḥ pariṇāmaḥ | tatrātmādivikalpavāsanāparipoṣād rūpādivikalpavāsanāparipoṣāc cālayavijñānād ātmādinirbhāso vikalpo rūpādinirbhāsaś cotpadyate | [Tvbh_42] tam ātmādinirbhāsaṃ rūpādinirbhāsañ ca tasmād vikalpād bahirbhūtam ivopādāyātmādyupacāro rūpādidharmopacāraś cānādikālikaḥ pravartate vināpi bāhyenātmanā dharmaiś ca | tad yathā taimirikasya keśoṇḍukādyupacāra iti | yac ca yatra nāsti tat tatropacaryate | tad yathā bāhīke gauḥ |

evaṃ vijñānasvarūpe bahiś cātmadharmābhāvāt parikalpita evātmā dharmāś ca na tu paramārthataḥ santīti vijñānavad vijñeyam api dravyata evety ayam ekāntavādo nābhyupeyaḥ |

upacārasya ca nirādhārasyāsaṃbhavād avaśyaṃ vijñānapariṇāmo vastuto 'stīty upagantavyo yatrātmadharmopacāraḥ pravartate | ataś cāyam abhyupagamo na yuktikṣamo vijñānam api vijñeyavat saṃvṛtita eva na paramārthata iti | saṃvṛtito 'py abhāvaprasaṅgān na hi saṃvṛtir nirupādānā yujyate |

tasmād ayam ekāntavādo dviprakāro 'pi niryuktikatvāt tyājya ity ācāryavacanam | evañ ca sarvaṃ vijñeyaṃ parikalpitasvabhāvatvād vastuto na vidyate vijñānaṃ punaḥ pratītyasamutpannatvād dravyato 'stīty abhyupeyam | pratītyasamutpannatvaṃ punar vijñānasya pariṇāmaśabdena jñāpitam |

katham etad gamyate vinā bāhyenārthena vijñānam evārthākāram utpadyata iti | bāhyo hy arthaḥ svābhāsavijñānajanakatvena vijñānasyālambanapratyaya iṣyate na kāraṇatvamātreṇa samanantarādipratyayād viśeṣāprasaṅgāt |

[Tvbh_44]

sañcitālambanāś ca pañcavijñānakāyās tadākāratvāt | na ca sañcitam avayavasaṃhatimātrād anyad vidyate | tadavayavān apohya sañcitākāravijñānābhāvāt | tasmād vinaiva bāhyenārthena vijñānaṃ sañcitākāram utpadyate |

na ca paramāṇava eva saṃcitās tasyālambanaṃ paramāṇūnām atadākāratvāt | na hy asañcitāvasthātaḥ sañcitāvasthāyāṃ paramāṇūnāṃ kaścid ātmātiśayaḥ | tasmād asañcitavat sañcitā api paramāṇavo naivālambanam |

anyas tu manyate | ekaika paramāṇur anyanirapekṣyo 'tīndriyo bahavas tu parasparāpekṣā indriyagrāhyāḥ | teṣām api sāpekṣanirapekṣāvasthayor ātmātiśayābhāvād ekāntenendriyagrāhyatvam atīndriyatvaṃ vā |

yadi ca paramāṇava eva parasparāpekṣā vijñānasya viṣayībhavanti | evaṃ sati yo 'yaṃ ghaṭakuḍyādyākārabhedo vijñāne sa na syāt praramāṇūnām atadākāratvāt | na cānyanirbhāsasya vijñānasyānyākāro viṣayo yujyate 'tiprasaṅgāt | na ca paramāṇavaḥ stambhādivat paramārthataḥ santy| arvāṅmadhyaparabhāgasadbhāvāt |

tadanabhyupagame vā pūrvadakṣiṇāparottarādidigbhedo yaḥ sa paramāṇor na syāt | tataś ca vijñānavat paramāṇor apy amūrtatvam adeśasthatvañ ca prasajyate | evaṃ bāhyārthābhāvād vijñānam evārthākāram utpadyate svapnavijñānavad ity abhyupeyam | vedanādayo 'pi nātītānāgatās tadākāravijñānajanakā niruddhājātatvāt | na ca vartamānā vartamānajanakā utpadyamānāvasthāyām asattvāt | [Tvbh_46] utpannāvasthāyāṃ vijñānasyāpi tadākāreṇotpannatvān na kiñcit kartavyam astīti manovijñānam apy anālambanam evotpadyate |

anyas tv āha | asaty ātmani mukhye dharmeṣu copacāro na yujyate | upacāro hi triṣu satsu bhavati nānyatamābhāve mukhyapadārthe tatsadṛśe 'nyasmin viṣaye tayoś ca sādṛśye | tad yathā mukhye 'gnau tatsadṛśe ca māṇavake tayoś ca sādhāraṇe dharme kapilatve tīkṣṇatve vā saty agnir māṇavaka ity upacāraḥ kriyate | atra hy agnir māṇavaka iti jātir dravyaṃ vopacaryate | ubhayathāpy upacārābhāvaḥ |

tatra tāvan na jāteḥ sādhāraṇaṃ kapilatvaṃ tīkṣṇatvaṃ vā | na ca sādhāraṇadharmābhāve māṇavake jāter upacāro yujyate 'tiprasaṅgāt | ataddharmatve 'pi jātes tīkṣṇatvakapilatvayor
jātyavinābhāvitvān māṇavake jātyupacāro bhaviṣyati | jātyabhāve 'pi tīkṣṇatvakapilatvayor māṇavake darśanād avinābhāvitvam ayuktam | avinābhāvitve copacārābhāvo 'gnāv iva māṇavake 'pi jātisadbhāvāt | tasmān na māṇavake jātyupacāraḥ saṃbhavati |

nāpi dravyopacāraḥ sāmānyadharmābhāvāt | na hi yo 'gnes tīkṣṇo guṇaḥ kapilo vā sa eva māṇavake | kiṃ tarhi tato 'nyaḥ | viśeṣasya svāśrayapratibaddhatvān na vināgniguṇenāgner māṇavake upacāro yuktaḥ | agniguṇasādṛśyād yukta iti cet | evam apy agniguṇasyaiva tīkṣṇasya kapilasya vā māṇavakaguṇe tīkṣṇe kapile vā sādṛśyād upacāro yukto na tu māṇavake 'gner guṇasādṛśyenāsaṃbandhāt | tasmād dravyopacāro 'pi naiva yujyate |

[Tvbh_48]

mukhyo 'pi padārtho naivāsti tatsvarūpasya sarvajñānābhidhānaviṣayātikrāntatvāt | pradhāne hi guṇarūpeṇaiva jñānābhidhāne pravartete tatsvarūpāsaṃsparśāt | anyathā ca guṇavaiyarthyaprasaṅgaḥ | na hi jñānābhidhānavyatirikto 'nyaḥ padārthasvarūpaparicchittyupāyo 'stīty ataḥ pradhānasvarūpaviṣayajñānābhidhānābhāvān naiva mukhyaḥ padārtho 'stīty avagantavyam | evaṃ yāvac chabde saṃbandhābhāvāj jñānābhidhānābhāva evañ cābhidhānābhidheyābhāvān naiva mukhyaḥ padārtho 'sti | api ca sarva evāyaṃ gauṇa eva na mukhyo 'sti | gauṇo hi nāma yo yatrāvidyamānena rūpeṇa pravartate | sarvaś ca śabdaḥ pradhāne 'vidyamānenaiva guṇarūpeṇa pravartate ato mukhyo nāsty eva | tatra yad uktaṃ asaty ātmani mukhye dharmeṣu copacāro na yukta iti tad ayuktam |

vijñānapariṇāmaḥ kati prabheda iti na jñāyate | atas tatprabhedopadarśanārtham āha |

pariṇāmaḥ sa ca tridhā || 1d

yatrātmādyupacāro dharmopacāraś ca sa punar hetubhāvena phalabhāvena ca bhidyate | tatra hetupariṇāmo yālayavijñāne vipākaniṣyandavāsanāparipuṣṭiḥ | phalapariṇāmaḥ punar vipākavāsanāvṛttilābhād ālayavijñānasya pūrvakarmākṣepaparisamāptau yā nikāyasabhāgāntareṣv abhinirvṛttiḥ | niṣyandavāsanāvṛttilābhāc ca yā pravṛttivijñānānāṃ kliṣṭasya ca manasa ālayavijñānād abhinirvṛttiḥ | tatra pravṛttivijñānaṃ kuśalākuśalam ālayavijñāne vipākavāsanāṃ niṣyandavāsanāñ cādhatte | avyākṛtaṃ kliṣṭañ ca mano niṣyandavāsanām eva |

[Tvbh_50]
yo 'sau trividhaḥ pariṇāma ukto 'sāv api na jñāyate | atas tadbhedapradarśanārtham āha |

vipāko mananākhyaś ca vijñaptir viṣayasya ca | 2ab

iti | sa eṣa trividhaḥ pariṇāmo vipākākhyo mananākhyo viṣayavijñaptyākhyaś ca | tatra kuśalākuśalakarmavāsanāparipākavaśād yathākṣepaṃ phalābhinirvṛttir vipākaḥ | kliṣṭaṃ mano nityaṃ mananātmakatvān mananākhyam | rūpādiviṣayapratyavabhāsatvāc cakṣurādivijñānaṃ ṣaṭprakāram api viṣayavijñaptiḥ |

tatsvarūpanirdeśam antareṇa na tat pratīyate ity ato yasya yat svarūpaṃ tad yathākramaṃ pradarśayann āha |

tatrālayākhyaṃ vijñānaṃ vipākaḥ sarvabījakam 2cd

iti | tatreti yo 'yam anantaroktas trividhaḥ pariṇāmaḥ | ālayākhyam ity ālayavijñānasaṃjñakaṃ yad vijñānaṃ sa vipākapariṇāmaḥ | tac ca sarvasāṃkleśikadharmabījasthānatvād ālayaḥ | ālayaḥ sthānam iti paryāyau | atha vālīyante upanibadhyante 'smin sarvadharmāḥ kāryabhāvena tad vālīyate upanibadhyate kāraṇabhāvena sarvadharmeṣv ity ālayaḥ | vijānātīti vijñānam | sarvadhātugatiyonijātiṣu kuśalākuśalakarmavipākatvād vipākaḥ | sarvadharmabījāśrayatvāt sarvabījakam | yadi pravṛttivijñānavyatiriktam ālayavijñānam asti tato 'syālambanam ākāro vā vaktavyaḥ | na hi nirālambanaṃ nirākāraṃ vā vijñānaṃ yujyate | naiva tan nirālambanaṃ nirākāraṃ veṣyate | kiṃ tarhy [Tvbh_52] aparicchinnālambanākāram | kiṃ kāraṇam | yasmād ālayavijñānaṃ dvidhā pravartate | adhyātmam upādānavijñaptito bahirdhāparicchinnākārabhājanavijñaptitaś ca |

tatrādhyātmam upādānaṃ parikalpitasvabhāvābhiniveśavāsanā sādhiṣṭhānam indriyarūpaṃ nāma ca | asyālambanasyātisūkṣmatvād

asaṃviditakopādisthānavijñaptikañ ca tat | 3ab

asaṃviditaka upādir yasmin asaṃviditakā ca sthānavijñaptir yasmin tad ālayavijñānam asaṃviditakopādisthānavijñaptikam |

upādānam upādiḥ | sa punar ātmādivikalpavāsanā rūpādidharmavikalpavāsanā ca | tatsadbhāvād ālayavijñānenātmādivikalpo rūpādivikalpaś ca kāryatvenopātta iti tad vāsanātmādivikalpānāṃ rūpādivikalpānāñ copādir ity ucyate | so 'sminn idaṃ tad iti pratisaṃvedanākāreṇāsaṃvidita ity atas tad asaṃviditakopādir ity ucyate |

āśrayopādānañ copādiḥ | āśraya ātmabhāvaḥ sādhiṣṭhānam indriyarūpaṃ nāma ca | tasya punar yad upādānam upagamanam ekayogakṣematvena tad upādiḥ |

tatra kāmarūpadhātvor dvayor nāmarūpayor upādānam | ārūpyadhātau tu rūpavītarāgatvād rūpavipākānabhinirvṛtter nāmopādānam eva | kin tu vāsanāvastham eva tatra rūpaṃ na vipākāvastham | tat punar upādānam idantayā pratisaṃvedayitum aśakyam ity ato 'saṃvidita ity ucyate |

[Tvbh_54]
sthānavijñaptir bhājanalokasaṃniveśavijñaptiḥ | sāpy aparicchinnālambanākārapravṛttatvād asaṃviditety ucyate |

kathaṃ vijñānam aparicchinnālambanākāraṃ bhaviṣyatīti | anyavijñānavādinām api nirodhasamāpattyādyavasthāsu tulyam etat | na ca nirodhasamāpattyādyavasthāsu vijñānaṃ naivāstīti śakyate pratipattum | yuktivirodhāt sūtravirodhāc ceti |

tatrālayākhyaṃ vijñānam (2c)

ity uktaṃ vijñānañ cāvaśyaṃ caittaiḥ saṃprayuktam ity ato vaktavyaṃ katamaiḥ katibhiś ca tebhyaḥ saṃprayujyate | tathā kiṃ taiḥ sarvadā saṃprayujyate | uta nety ata āha |

sadā sparśamanaskāravitsaṃjñācetanānvitam 3cd

iti | sadeti yāvad ālayavijñānaṃ tāvad ebhiḥ sparśamanaskāravedanāsaṃjñācetanākhyaiḥ pañcabhiḥ sarvatragair dharmair anvitam | vedanā vit |

tatra sparśas trikasaṃnipāte indriyavikāraparicchedaḥ | vedanāsaṃniśrayadānakarmakaḥ | indriyaviṣayavijñānāni trīṇy eva trikam | tasya kāryakāraṇabhāvena samavasthānaṃ trikasaṃnipātaḥ | tasmin sati tatsamakālam evendriyasya sukhādivedanānukūlo yo vikāras tena [Tvbh_56] sadṛśo viṣayasya sukhādivedanīyākāraparicchedo yaḥ sa sparśaḥ | indriyaṃ punar yena viśeṣeṇa sukhaduḥkhādihetutvaṃ pratipadyate sa tasya vikāraḥ | sparśaḥ punar indriyavikārasādṛśyenendriyaṃ spṛśatīndriyeṇa vā spṛśyata iti sparśa ucyate | ata eva viṣayavikāraparicchedātmako 'pīndriyavikārapariccheda uktaḥ | vedanāsaṃniśrayatvam asya karma | evaṃ hy uktaṃ sūtre sukhavedanīyaṃ sparśaṃ pratītyotpadyate sukhaṃ veditam iti vistaraḥ |

manaskāraś cetasa ābhogaḥ | ābhujanam ābhogaḥ | ālambane yena cittam abhimukhīkriyate | sa punar ālambane cittadhāraṇakarmakaḥ | cittadhāraṇaṃ punas tatraivālambane punaḥ punaś cittasyāvarjanam | etac ca karma cittasantater ālambananiyamena viśiṣṭaṃ manaskāram adhikṛtyoktaṃ na tu yaḥ praticittakṣaṇaṃ tasya hi pratikṣaṇam eva vyāpāro na kṣaṇāntare |

vedanā anubhavasvabhāvā | sā punar viṣayasyāhlādakaparitāpakatadubhayākāraviviktasvarūpasākṣātkaraṇabhedāt tridhā bhavati | sukhā | duḥkhā | aduḥkhāsukhā ca |

evaṃ tv anye manyante | śubhāśubhānāṃ karmaṇāṃ phalavipākaṃ pratyanubhavanty anenety anubhavaḥ | tatra śubhānāṃ karmaṇāṃ sukho 'nubhavaḥ phalavipākaḥ | aśubhānāṃ duḥkhaḥ | ubhayeṣām aduḥkhāsukhaḥ |

atra cālayavijñānam eva śubhāśubhakarmavipākaḥ | tatsaṃprayuktaivopekṣā paramārthataḥ śubhāśubhānāṃ karmaṇāṃ phalavipākaḥ | sukhaduḥkhayos tu kuśalākuśalakarmavipākajatvād vipākopacāraḥ |

tatra sukho 'nubhavo yasminn utpanne viyogecchā niruddhe ca punaḥ saṃyogecchā jāyate | duḥkho 'nubhavo yasminn utpanne viyogecchā niruddhe ca punar asaṃyogecchā | aduḥkhāsukho yasminn utpanne niruddhe cobhyaṃ na jāyate |

saṃjñā viṣayanimittodgrahaṇam | viṣaya ālambanam | nimittaṃ tadviśeṣo nīlapītādyālambanavyavasthākāraṇam | tasyodgrahaṇaṃ nirūpaṇaṃ nīlam etan na pītam iti |

[Tvbh_58]
cetanā cittābhisaṃskāro manasaś ceṣṭā yasyāṃ satyām ālambanaṃ prati cetasaḥ praspanda iva bhavaty ayaskāntavaśād ayaḥpraspandavat |

vedanā trividhā sukhā duḥkhā aduḥkhāsukhā ca | dharmāś catuḥ prakārāḥ kuśalā akuśalā anivṛtāvyākṛtā nivṛtāvyākṛtāś ca | tatrālayavijñāne vid iti sāmānyopadeśena na vijñāyate tisṝṇāṃ vedanānāṃ katamā vedanā | tathā tad api kiṃ kuśalam akuśalam anivṛtāvyākṛtaṃ nivṛtāvyākṛtam iti na vijñāyata ity ata āha |

upekṣā vedanā tatrānivṛtāvyākṛtañ ca tat | 4ab

tatrety ālayavijñānam eva prakṛtatvāt saṃbadhyate | upekṣaivālayavijñāne vedanā na sukhā na duḥkhā tayoḥ paricchinnālambanākāratvād rāgadveṣānuśayitatvāc ca |

anivṛtāvyākṛtañ ca tat | (4b)

ālayavijñānam iti prakṛtam | tatrānivṛtagrahaṇaṃ nivṛtavyavacchedārtham | avyākṛtagrahaṇaṃ kuśalākuśalavyavacchedārtham |

manobhūmikair āgantukair upakleśair anāvṛtatvād anivṛtam | vipākatvād vipākaṃ prati kuśalākuśalatvenāvyākaraṇād avyākṛtam |

[Tvbh_60]
tathā sparśādayaḥ | 4c

yathālayavijñānam ekāntena vipāko 'paricchinnālambanākāraṃ sadā sparśādibhir anvitaṃ tatra copekṣaiva vedanānivṛtāvyākṛtañ ca tathā sparśādayo 'py ekāntena vipākā evāparicchinnālambanākārāś ca | ātmānaṃ hitvetaraiś caturbhir ālayavijñānena ca nityam anugatās teṣu copekṣaiva vedanānivṛtāvyākṛtāś cālayavijñānavat | na hi vipākena saṃprayuktānām avipākatvam aparicchinnālambanākāreṇa ca paricchinnālambanākāratvaṃ saṃbhavati | evam anyatrāpi vācyam ||

kiṃ punas tad ālayavijñānam ekam abhinnam āsaṃsāram anuvartate | uta saṃtānena | na hi tad ekam abhinnam anuvartate kṣaṇikatvāt |

kiṃ tarhi |

tac ca vartate srotasaughavat || 4d

tac cety ālayavijñānam eva saṃbadhyate | tatra sroto hetuphalayor nairantaryaprabandhena pravṛttiḥ | udakasamūhasya pūrvāparabhāgāvicchedena pravāha ogha ity ucyate | yathā hy oghas tṛṇakāṣṭhagomayādīn ākarṣayaṅ gacchaty evam ālayavijñānam api puṇyāpuṇyāneñjyakarmavāsanānugataṃ sparśamanaskārādīn ākarṣan srotasāsaṃsāram avyuparataṃ pravartata iti |

tasyaivaṃ śrotasā pravṛttasya kasyām avasthāyāṃ vyāvṛttir ity āha |

tasya vyāvṛttir arhattve | 5a

kiṃ punar arhattvam | yadyogād arhann ity ucyate | kasya punar yogād arhann ity ucyate | kṣayajñānānutpādajñānalābhāt | tasyāṃ hy avasthāyām ālayavijñānāśritadauṣṭhulyaniravaśeṣaprahāṇād ālayavijñānaṃ vyāvṛttaṃ bhavati | saiva cārhadavasthā | uktaḥ savibhaṅgo vipākapariṇāmaḥ |

[Tvbh_62]
idānīṃ mananākhyāṃ dvitīyaṃ pariṇāmam āha | tad āśritya pravartata iti vistaraḥ | tatra yathā cakṣurādivijñānānāṃ cakṣurādaya āśrayatvena rūpādayaś cālambanatvena prasiddhā naiva kliṣṭasya manasa āśraya ālambanaṃ vā prasiddham |

na ca vijñānam āśrayālambananirapekṣaṃ yujyata ity ataḥ kliṣṭasya manasa āśrayālambanapratipādanārthaṃ niruktipratipādanārthañ cāha |

tad āśritya pravartate |
tadālambaṃ manonāma vijñānaṃ mananātmakam || 5bcd


tad āśritya pravartata iti tacchabdenālayavijñānam abhisaṃbadhyate | tadvāsanāśrayo hy ālayavijñānam atas tad āśritya pravartate santānenotpadyata ity arthaḥ | atha vā yasmin dhātau bhūmau vālayavijñānaṃ vipākas tad api kliṣṭaṃ manas taddhātukaṃ tadbhūmikaṃ ceti tatpratibaddhavṛttitvāt tad āśritya pravartate |

tadālambam ity ālayavijñānālambanam eva satkāyadṛṣṭyādibhiḥ saṃprayogād ahaṃ mamety ālayavijñānālambanatvāt | kathaṃ punar yata eva cittād utpadyate tad eva tadālambanaṃ bhavati | yathā tad anicchatāṃ keṣāṃcit kasyāñcid avasthāyāṃ yata eva cittān manovijñānam utpadyate tadālambanam eva tad utpadyate |

manonāma vijñānam iti mana iti nāma ākhyā yasya vijñānasya tad ālayavijñānam āśritya pravarte tadālambanaṃ ca manonāmety anenālayavijñānāt pravṛttivijñānāc ca vyavacchinatti | tat punaḥ kiṃ svabhāvam ity āha | mananātmakam iti | evaṃ mananātmakatvān mana ity ucyate nairūktena vidhinā |

[Tvbh_64]
vijñānasvarūpatvād avaśyaṃ tac caittaiḥ saṃprayujyate | idaṃ tu na jñāyate katamais tac caittaiḥ kiyadbhiḥ kiyantaṃ kālaṃ vā saṃprayujyata ity ata āha |

kleśaiś caturbhiḥ sahitaṃ nivṛtāvyākṛtaiḥ sadā | 6ab

caittā hi dviprakārāḥ kleśās tad anye ca | tadanyebhyo vyavacchedārtham āha kleśair iti | kleśā api ṣaṭ | na ca taiḥ saṃprayujyate 'taś caturbhir ity āha | sahitam iti saṃprayuktam |

kleśā api dvividhāḥ | akuśalā nivṛtāvyākṛtāś ca | akuśalebhyo viśeṣārtham āha nivṛtāvyākṛtair iti | na hi nivṛtena vijñānenākuśalānāṃ saṃprayogaḥ saṃbhavati | nivṛtāḥ kliṣṭatvāt | avyākṛtāḥ kuśalākuśalatvenāvyākaraṇāt | sadeti sarvakālam | yāvat tad asti tāvat taiḥ saṃprayuktam |

sāmānyanirdeśād viśeṣato na jñāyanta iti viśeṣato nirdiśati |

ātmadṛṣṭyātmamohātmamānātmasnehasaṃjñitaiḥ || 6cd

upādānaskandheṣv ātmeti darśanam ātmadṛṣṭiḥ satkāyadṛṣṭir ity arthaḥ | moho 'jñānam | ātmany ajñānam ātmamohaḥ | ātmaviṣaye māna ātmamāno 'smimāna ity arthaḥ | ātmani sneha ātmasneha ātmapremety arthaḥ | tatrālayavijñānasvarūpe saṃmūḍhaḥ sann ālayavijñāne ātmadṛṣṭim utpādayati | ātmadarśanād yā cittasyonnatiḥ so 'smimānaḥ | etasmiṃs traye saty ātmābhimate vastuni yo 'bhiṣvaṅgaḥ sa ātmasnehaḥ |

[Tvbh_66]
āha ca |

avidyayā cātmadṛṣṭyā cāsmimānena tṛṣṇayā |
ebhiś caturbhiḥ saṃkliṣṭaṃ mananālakṣaṇaṃ manaḥ ||
viparyāsanimittaṃ tu manaḥ kliṣṭaṃ sadaiva tat |
kuśalāvyākṛte citte sadāhaṅkārakāraṇam ||

ete hy ātmamohādayaḥ kleśā manovan navabhūmikāḥ |

iha ca sāmānyenābhidhānān na jñāyate kiṃ svabhūmikair eva saṃprayujyate | utānyabhūmikair apīty ata āha |

yatrajas tanmayair 7a

iti | yatra jāto yatrajaḥ | tanmayair iti yatra dhātau bhūmau vā jātas taddhātukais tadbhūmikair eva ca saṃprayujyate | nānyadhātukair anyabhūmikair vā |

kiṃ punaś caturbhir eva kleśaiḥ saṃprayujyate | nety āha |

anyaiḥ sparśādyaiś ca | 7b

saṃprayujyata iti saṃbadhyate | caśabdaḥ samuccayārthaḥ | sparśādyair iti sparśamanaskāravedanāsaṃjñācetanābhiḥ | ete hi pañca dharmāḥ sarvatragatvāt sarvavijñānaiḥ saṃprayujyante | etair api yatra jātas tanmayair eva saṃprayujyate nānyadhātubhūmikaiḥ |

[Tvbh_68]
atha vānyair iti mūlavijñānasaṃprayuktebhyo vyavacchedārtham
| mūlavijñāne hy anivṛtāvyākṛtāḥ sparśādayaḥ | kliṣṭe tu manasi manovan nivṛtāvyākṛtāḥ |

yadi tat kliṣṭaṃ manaḥ kuśalakliṣṭāvyākṛtāvasthāsv aviśeṣeṇa pravartate na tasya tarhi nivṛttir asti | anivṛtte ca tasmin kuto mokṣa iti kathaṃ na mokṣābhāvaḥ prasajyate | na prasajyate yasmād

arhato na tat |
na nirodhasamāpattau mārge lokottare na ca || 7bcd


arhatas tāvad aśeṣakleśaprahāṇāt kliṣṭaṃ mano naivāsti | tad dhi bhāvāgrikabhāvanāprahātavyakleśavad arhattvaprāptyānantaryamārgeṇaiva prahīyate | tad anyakleśavad arhattvāvasthāyān naiva vidyate | ākiñcanyāyatanavītarāgasyāpy anāgāmino nirodhasamāpattilābhino mārgabalena nirodhasamāpatter labhyatvāṃ mārgavan nirodhasamāpattyavasthāyām api nirudhyate | nirodhāc ca vyutthitasya punar ālayavijñānād eva pravartate |

mārge lokottare na ceti (7d)

lokottaragrahaṇaṃ laukikavyavacchedārtham | laukike tu mārge kliṣṭaṃ manaḥ pravartata eva | nairātmyadarśanasyātmadarśanapratipakṣatvān na lokottaramārge pravartitum utsaheta | vipakṣapratipakṣayor ayaugapadyāl lokottaramārge tan nirudhyate | tasmād api vyutthitasya punar ālayavijñānād evotpadyate |

[Tvbh_70]
dvitīyaḥ pariṇāmo 'yam 8a

uddiṣṭo nidiṣṭaś ceti nigamayati |

dvitīyapariṇāmāntaraṃ tṛtīyaḥ pariṇāmo vaktavya ity ata āha |

tṛtīyaḥ ṣaḍvidhasya yā |
viṣayasyopalabdhiḥ sā 8bc


tṛtīyo vijñānapariṇāma iti vākyaśeṣaḥ | ṣaḍvidhasyeti ṣaṭprakārasya rūpaśabdagandharasaspraṣṭavya dharmātmakasya viṣayasya yā upalabdhir grahaṇaṃ pratipattir ity arthaḥ |

sā punaḥ kiṃ kuśalākuśalāvyākṛtety ata āha |

kuśalākuśalādvayā || 8d

kuśalākuśalādvayety avyākṛtāpi | alobhādveṣāmohaiḥ saṃprayuktā kuśalā | lobhadveṣamohaiḥ saṃprayuktākuśalā | kuśalākuśalair asaṃprayuktādvayā na kuśalā nākuśalety arthaḥ |

sā punaḥ kīdṛśaiś caitasikaiḥ saṃprayujyate | kiyanto vā tatsaṃprayogiṇaś caitasikā ity ata āha |

sarvatragair viniyataiḥ kuśalaiś caitasair asau |
saṃprayuktā tathā kleśair upakleśais trivedanā || 9


[Tvbh_72]
ya ete sarvatragādaya uddiṣṭās te na vijñāyanta ity atas tatpradarśanārtham āha |

adyāḥ sparśādayaḥ | 10a

ādau nirdiṣṭatvād ādyāḥ sarvatragā ity arthaḥ | tathā hi |

sadāsparśamanaskāravitsaṃjñācetanānvitam (3cd)

iti prathamato nirdiṣṭāḥ | sparśa eṣām ādir iti sparśādayaḥ | te punaḥ sparśamanaskārādayaḥ pañca dharmāḥ sarvacittam anugacchantīti sarvatragāḥ | tathā hy eta ālayavijñāne kliṣṭe manasi pravṛttivijñāneṣu cāviśeṣeṇa pravartante |

viniyatān adhikṛtyāha |

chandādhimokṣasmṛtayaḥ saha |
samādhidhībhyāṃ niyatāḥ | 10bc


viśeṣe niyatatvād viniyatāḥ | eṣāṃ hi viśeṣa eva viṣayo na sarvaḥ |

tatra chando 'bhiprete vastuny abhilāṣaḥ | abhiprete vastuny abhilāṣa iti pratiniyataviṣayatvaṃ jñāpitaṃ bhavaty anabhiprete chandābhāvāt | darśanaśravaṇādikriyāviṣayatvena yad abhimataṃ vastu tad abhipretam | tatra darśanaśravaṇādiprārthanā chandaḥ | sa ca vīryārambhasaṃniśrayadānakarmakaḥ |

adhimokṣo niścite vastuni tathaivāvadhāraṇam | niścitagrahaṇam aniścitapratiṣedhārtham | yuktita āptopadeśato vā yad vastu asaṃdigdhaṃ tan niścitam | yenaivākāreṇa tan niścitam anityaduḥkhādyākāreṇa tenaivākāreṇa tasya vastunaś cetasy abhiniveśanam | evam etan nānyathety avadhāraṇam adhimokṣaḥ | sa cāsaṃhāryatākarmakaḥ | adhimuktipradhāno hi svasiddhāntāt parapravādibhir apahartuṃ na śakyate |

[Tvbh_74]
smṛtiḥ saṃstute vastuny asaṃpramoṣaś cetaso 'bhilapanatā | saṃstutaṃ vastu pūrvānubhūtam | ālambanagrahaṇāvipraṇāśakāraṇatvād asaṃpramoṣaḥ | pūrvagṛhītasya vastunaḥ punaḥ punar ālambanākārasmaraṇam abhilapanatā | abhilapanam evābhilapanatā | sā punar avikṣepakarmikā | ālambanābhilapane sati cittasyālambanāntara ākārāntare vā vikṣepābhāvād avikṣepakarmikā |

samādhir upaparīkṣye vastuni cittasyaikāgratā | upaparīkṣyaṃ vastu guṇato doṣato vā | ekāgratā ekālambanatā | jñānasaṃniśrayadānakarmakaḥ | samāhite citte yathābhūtaparijñānāt |

dhīḥ prajñā | sāpy upaparīkṣya eva vastuni pravicayo yogāyogavihito 'nyathā veti | pravicinotīti pravicayaḥ | yaḥ samyaṅ mithyā vā saṃkīrṇasvasāmānyalakṣaṇeṣv iva dharmeṣu vivekāvabodhaḥ | yuktir yogaḥ | sa punar āptopadeśo 'numānaṃ pratyakṣañ ca | tena triprakāreṇa yogena yo janitaḥ sa yogavihitaḥ | sa punaḥ śrutamayaś cintāmayo bhāvanāmayaś ca |

tatrāptavacanaprāmāṇyād yo 'vabodhaḥ sa śrutamayaḥ | yuktinidhyānajaś cintāmayaḥ | samādhijo bhāvanāmayaḥ |

ayogo 'nāptopadeśo 'numānābhāso mithyā praṇihitaś ca samādhiḥ | tenāyogena janito 'yogavihitaḥ | upapattipratilambhiko laukikavyavahārāvabodhaś ca na yogavihito nāyogavihitaḥ | eṣā ca saṃśayavyāvartanakarmikā | saṃśayavyāvartanaṃ prajñayā dharmān pravicinvato niścayalābhād iti |

ete hi pañca dharmāḥ parasparaṃ vyatiricyāpi pravartante | evañ ca yatrādhimokṣas tatra nāvaśyam itarair api bhavitavyam | evaṃ sarvatra vācyam | uktā viniyatāḥ ||

[Tvbh_76]
tadanantaroddiṣṭās tv idānīṃ kuśalā vaktavyā ity ata āha |

śraddhātha hrīr apatrapā || 10d
alobhāditrayaṃ vīryaṃ praśrabdhiḥ sāpramādikā |
āhiṃsā kuśalāḥ | 11abc


eta ekādaśa dharmā iti vākyaśeṣaḥ |

tatra śraddhā astitvaguṇavattvaśakyatveṣu karmaphalasatyaratneṣv abhisaṃpratyayaḥ prasādaś cetaso 'bhilāṣaḥ | śraddhā hi tridhā pravartate | sati vastuni guṇavaty aguṇavati vā saṃpratyayākārā | sati guṇavati ca prasādākārā | sati guṇavati ca prāptum utpādayituṃ vā śakye 'bhilāṣākārā | cetasaḥ prasāda iti | śraddhā hi cittakāluṣyavairodhikīty atas tatsaṃprayoge kleśopakleśamalakāluṣyavigamāc cittaṃ śraddhām āgamya prasīdatīti cetasaḥ prasāda ucyate | sā punaś chandasaṃniśrayadānakarmikā |

hrīr ātmānaṃ dharmaṃ vādhipatiṃ kṛtvāvadyena lajjā | sadbhir garhitatvād aniṣṭavipākatvāc ca pāpam evāvadyam | tenāvadyena kṛtenākṛtena vā yā cittasyāvalīnatā lajjā sā hrīḥ | iyaṃ ca duścaritasaṃyamasaṃniśrayadānakarmikā |

apatrāpyaṃ lokam adhipatiṃ kṛtvāvadyena lajjā | loke hy etad garhitaṃ māṃ caivaṃ karmāṇaṃ viditvā garhiṣyatīty aślokādibhayād avadyena lajjate | idam api duścaritasaṃyamasaṃniśriyadānakarmakam |

[Tvbh_78]
alobho lobhapratipakṣaḥ | lobho nāma bhave bhavopakaraṇeṣu ca yāsaktiḥ prārthanā ca | tatpratipakṣo 'lobho bhave bhavopakaraṇeṣu vānāsaktiḥ vaimukhyañ ca | ayañ ca duścaritāpravṛttisaṃniśrayadānakarmakaḥ |

adveṣo dveṣapratipakṣo maitrī | dveṣo hi sattveṣu duḥkhe duḥkhasthānīyeṣu ca dharmeṣv āghātaḥ | adveṣo dveṣapratipakṣatvāt sattveṣu duḥkhe duḥkhasthānīyeṣu ca dharmeṣv anāghātaḥ | ayam api duścaritāpravṛttisaṃniśrayadānakarmakaḥ |

amoho mohapratipakṣo yathābhūtasaṃpratipattiḥ | mohaḥ karmaphalasatyaratneṣv ajñānam | mohapratipakṣatvād amohas teṣv eva karmaphalasatyaratneṣu saṃpratipattiḥ | ayam api duścaritāpravṛttisaṃniśrayadānakarmakaḥ |

vīryaṃ kausīdyapratipakṣaḥ kuśale cetaso 'bhyutsāhaḥ | na tu kliṣṭe | kliṣṭe tūtsāhaḥ kutsitatvāt kausīdyam eva | etac ca kuśalapakṣaparipūraṇapariniṣpādanakarmakam |

praśrabdhir dauṣṭhulyapratipakṣaḥ kāyacittakarmaṇyatā | dauṣṭhulyaṃ kāyacittayor akarmaṇyatā sāṃkleśikadharmabījāni ca | tadapagame praśrabdhisadbhāvāt | tatra kāyakarmaṇyatā kāyasya svakāryeṣu [Tvbh_80] laghusamutthānatā yato bhavati | cittakarmaṇyatā samyaṅmanasikārasaṃprayuktasya cittasyāhlādalāghavanimittaṃ yac caitasikaṃ dharmāntaraṃ yadyogāc cittam avyāhatam ālambane pravartate 'tas tac cittakarmaṇyatety ucyate | kāyasya punaḥ spraṣṭavyaviśeṣa eva prītyāhṛtaḥ kāyapraśrabdhir veditavyā | prītamanasaḥ kāyaḥ praśrabhyata iti sūtre vacanāt | iyaṃ tadvaśenāśrayaparāvṛttito 'śeṣakleśāvaraṇaniṣkarṣaṇakarmikā |

sāpramādikā | sahāpramādena pravartata iti sāpramādikā | kā punar asau | upekṣā | kuta etat | ekāntakuśalatvāt sarvakuśalānāṃ ceha nirdeśādhikārāc chraddhādivat sākṣād anirdeśāt tadvyatiriktānyakuśalābhāvāc
copekṣaiva vijñāyate |

tatrāpramādaḥ pramādapratipakṣaḥ | alobhād yāvad vīryam apramādaḥ | yān alobhādīn niśrityākuśalān dharmān prajahāti tatpratipakṣāṃś ca kuśalān dharmān bhāvayati te 'lobhādayo 'pramādaḥ | ata eva pramādapratipakṣaḥ pramādasyāto viparītatvāt | sa punar laukikalokottarasaṃpattiparipūraṇakarmakaḥ |

upekṣā cittasamatā cittapraśaṭhatā cittānābhogatā | ebhis tribhiḥ [Tvbh_82] padair upekṣāyā ādimadhyāvasānāvasthā dyotitā | tatra layauddhatyaṃ vā cetaso vaiṣamyam | tasyābhāvād ādau cittasamatā | tato 'nabhisaṃskāreṇāprayatvena samāhitasya cetaso
yathāyogaṃ samasyaiva yā pravṛttiḥ sā cittapraśaṭhatā | sā punar avasthā layauddhatyaśaṅkānugatācirabhāvitatvāt | tato bhāvanāprakarṣagamanāt tadvipakṣadūrībhāvāt tacchaṅkābhāve layauddhatyapratipakṣanimitteṣv ābhogam akurvato 'nābhogāvasthā cittasyānābhogatā | iyañ ca sarvakleśopakleśānavakāśasaṃniśrayadānakarmikā |

avihiṃsā vihiṃsāpratipakṣaḥ | vadhabandhanādibhiḥ sattvānām aviheṭhanam avihiṃsā sattveṣu karuṇā | kaṃ ruṇaddhīti karuṇā | kam iti sukhasyākhyā sukhaṃ ruṇaddhīty arthaḥ | kāruṇiko hi paraduḥkhaduḥkhī bhavatīti | iyaṃ cāviheṭhanakarmikā | uktā ekādaśa kuśalāḥ |

tadanantaroddiṣṭās tu kleśā ity atas tān adhikṛtyāha |

kleśā rāgapratighamūḍhayaḥ || 11d
mānadṛgvicikitsāś ca 12a


iti | rāgaś ca pratighaś ca mūḍhiś ca rāgapratighamūḍhayaḥ |

[Tvbh_84]
tatra rāgo bhavabhogayor adhyavasānaṃ prārthanā ca | sa punar duḥkhasaṃjananakarmakaḥ | duḥkham atropādānaskandhās teṣāṃ kāmarūpārūpyatṛṣṇāvaśād abhinirvṛtteḥ | ato rāgasya duḥkhasaṃjananaṃ karma nirdiśyate |

pratighaḥ sattveṣv āghātaḥ sattveṣu rūkṣacittatā yenāviṣṭaḥ sattvānāṃ vadhabandhanādikam anarthañ cintayati | sa punar asparśavihāraduścaritasaṃniśriyadānakarmakaḥ | sparśaḥ sukham | tena sahito vihāraḥ sparśavihāraḥ | na sparśavihāro 'sparśavihāraḥ | duḥkhasahita ity arthaḥ | āghātacittasyāvaśyaṃ daurmanasyasamudācārāc cittaṃ tapyate | cittānuvidhānāc ca kāyo 'pi tapyata eveti sarveryāpatheṣu saduḥkhasavighāto 'sparśavihāro bhavati | pratihatacittasya ca na kiñcid duścaritaṃ vidūra iti pratigho 'sparśavihāraduścaritasaṃniśrayadānakarmaka uktaḥ |

moho 'pāyeṣu sugatau nirvāṇe tatpratiṣṭhāpākeṣu hetuṣu teṣāṃ cāviparīte hetuphalasaṃbandhe yad ajñānam | ayañ ca saṃkleśotpattisaṃniśriyadānakarmakaḥ | tatra kleśakarmajanmātmakas trividhaḥ saṃkleśaḥ | tasyotpattiḥ pūrvapūrvasaṃkleśanimittād uttarottarasya saṃkleśasyātmalābhaḥ | tasyotpatteḥ saṃniśrayadānakarma | [Tvbh_86] mūḍhasyaiva hi mithyājñānasaṃśayarāgādikleśapaunarbhavikakarmajanmanāṃ pravṛtter nāmūḍhasyeti |

mānaḥ | māno hi nāma sarva eva satkāyadṛṣṭisamāśrayeṇa pravartate | sa punaś cittasyonnatilakṣaṇaḥ | tathā hy ātmātmīyabhāvaṃ skandheṣv adhyāropyāyam aham idaṃ mamety ātmānaṃ tena tena viśeṣeṇonnamayati | anyebhyo 'dhikaṃ manyate | sa cāgauravaduḥkhotpattisaṃniśrayadānakarmakaḥ | agauravaṃ guruṣu guṇavatsu ca pudgaleṣu stabdhatā kāyavācor apraśrititā duḥkhotpattiḥ punar atra punarbhavotpattiḥ | sa ca punaś cittonnatisvarūpābhede 'pi cittonnatinimittabhedāt saptadhā bhidyate | māno 'timāna ity evamādi |

hīnāt kulavijñānavittādibhiḥ śreyān asmi kulavijñānavittādibhir iti yā cittasyonnatiḥ sadṛśena vā kulādibhir eva sadṛśo 'smīti yā cittasyonnatiḥ sa mānaḥ |

atimānaḥ | kulavijñānavittādibhiḥ sadṛśāt tyāgaśīlapauruṣādibhiḥ śreyān asmi śreyasā vā kulavidyādibhiḥ sadṛśo 'smi vijñānavittādibhir ity ayam atimānaḥ |

śreyasaḥ kulavijñānavittair aham eva śreyān asmi kulavijñānavittair iti yā cittasyonnatir ayaṃ mānātimānaḥ |

[Tvbh_88]
asmimānaḥ | pañcasūpādānaskandheṣv ātmātmīyarahiteṣv ātmātmīyābhiniveśād yā cittasyonnatiḥ so 'smimānaḥ |

abhimānaḥ | aprāpta uttare viśeṣādhigame prāpto mayeti yā cittasyonnatiḥ so 'bhimānaḥ |

ūnamānaḥ | bahvantaraviśiṣṭāt kulavidyādibhir alpāntarahīno 'smi kulavidyādibhir iti yā cittasyonnatir ayam ūnamānaḥ |

mithyāmānaḥ | aguṇavato guṇavān asmīti yā cittasyonnatiḥ sa mithyāmānaḥ | aguṇā hi dauḥśīlyādayas te yasya vidyante so 'guṇavān | tasmād guṇavān asmīty anena hi dānaśīlādyabhāve 'pi guṇavattvam abhyupagataṃ bhavatīty ato nirvastukatvān mithyāmāna ity ucyate |

dṛg iti sāmānyanirdeśe 'pi kleśādhikārāt pañcaiva kleśātmikāḥ satkāyadṛṣṭyādikā dṛṣṭayaḥ saṃbadhyante | na laukikī samyagdṛṣṭir anāsravā vā | āsāṃ tu kliṣṭanitīraṇākāratvād aviśeṣe 'py ālambanākārabhedāt parasparato bhedaḥ |

tatra satkāyadṛṣṭir yat pañcasūpādānaskandheṣv ātmātmīyadarśanam |

antagrāhadṛṣṭis teṣv eva pañcasūpādānaskandheṣv ātmātmīyatvena gṛhīteṣu yad ucchedataḥ śāśvatato vā darśanam |

mithyādṛṣṭiḥ | yayā mithyādṛṣṭyā hetuṃ vāpavadati phalaṃ kriyāṃ vā sad vā vastu nāśayati sā sarvadarśanapāpatvān mithyādṛṣṭir ity ucyate |

dṛṣṭaparāmarśaḥ pañcasūpādānaskandheṣv agrato viśiṣṭataḥ śreṣṭhataḥ paramataś ca yad darśanam |

[Tvbh_90]
śilavrataparāmarśaḥ pañcasūpādānaskandheṣu śuddhito muktito nairyāṇikataś ca yad darśanam |

vicikitsā | karmaphalasatyaratneṣu vimatiḥ | vividhā matir vimatiḥ syān na syād iti | prajñātaś ceyaṃ jātyantaram evoktā |

uktāḥ ṣaṭkleśās tadanantaroddiṣṭās tv idānīm upakleśā vaktavyā ity ata āha |

krodhopanāhane punaḥ |
mrakṣaḥ pradāśa īrṣyātha mātsaryaṃ saha māyayā || 12bcd
śāṭhyaṃ mado 'vihiṃsāhrīr atrapā styānam uddhataḥ |
āśraddhyam atha kausīdyaṃ pramādo muṣitā smṛtiḥ || 13
vikṣepo 'saṃprajanyañ ca kaukṛtyaṃ middham eva ca |
vitarkaś ca vicāraś cety upakleśā dvaye dvidhā || 14


tatra krodho vartamānam apakāram āgamya yaś cetasa āghātaḥ | ayaṃ cāghātasvarūpatvāt pratighān na bhidyate | kiṃ tv asya pratighasyāvasthāviśeṣe prajñaptatvāt pratighāṃśikaḥ | vartamānam apakāram āgamya yaś cetasa āghātaḥ sattvāsattvaviṣayo daṇḍadānādisaṃniśrayadānakarmakaś ca sa krodha iti prajñapyate |

upanāho vairānubandhaḥ | krodhād ūrdhvaṃ mamānenedam apakṛtam ity asya vairātmakasyānuśayasyānutsargaḥ prabandhena pravartanam upanāhaḥ | ayañ cākṣāntisaṃniśrayadānakarmakaḥ | akṣāntir apakārāmarṣaṇaṃ pratyapakāracikīrṣā ca | ayam api krodhavat pradveṣāvasthāviśeṣe prajñapyate | ataḥ prajñaptisann eva veditavyaḥ |

mrakṣa ātmano 'vadyapracchādanā | chandadveṣabhayādīn nirākṛtya kāle taddhitaiṣiṇā codakena tat tvam evaṃkārīty anuyuktasya mohāṃśiky avadyapracchādanā mrakṣaḥ | mohāṃśikatvaṃ tu mrakṣasya pracchādanākāratvāt | ayañ ca kaukṛtyāsparśasaṃniśrayadānakarmakaḥ | [Tvbh_92] dharmataiṣā yad avadyaṃ pracchādayataḥ kaukṛtyam utpadyate kaukṛtyāc cāvaśyaṃ daurmanasyena saṃprayogād asparśavihāra iti |

pradāśaś caṇḍavacodāśitā | caṇḍaṃ vacaḥ pragāḍhaṃ pāruṣyaṃ marmaghaṭṭanayogena | daśanaśīlo dāśī | tadbhāvo dāśitā | ayañ ca bhāvapratyayaḥ svārthikaḥ | caṇḍena vacasā pradaśatīti caṇḍavacodāśitā | ayañ ca krodhopanāhapūrvakaś cetasa āghātasvabhāva iti pratighāṃśika eva na dravyato vidyate | ayañ ca vāgduścaritaprasavakarmakaḥ | asparśavihārakarmakaś ca tadvataḥ pudgalasya duḥkhasaṃvāsatvāt |

īrṣyā parasaṃpattau cetaso vyāroṣaḥ | lābhasatkārādhyavasitasya lābhasatkārakulaśīlaśrutādīn guṇaviśeṣān parasyopalabhya dveṣāṃśiko 'marṣakṛtaś cetaso vyāroṣa īrṣyā | svam āśrayaṃ vyāpya roṣo vyāroṣaḥ | daurmanasyasaṃprayogāt tatpūrvakaś cāsparśavihāra iti daurmanasyāsparśavihārakarmikocyate |

mātsaryaṃ dānavirodhī cetasa āgrahaḥ | upāttaṃ vastu dharmāmiṣakauśalātmakaṃ yena pūjānugrahakāmyayārthine 'narthine vā dīyate tad dānam | tasmin sati dānābhāvāt tadvirodhīty ucyate | lābhasatkārādhyavasitasya jīvitopakaraṇeṣu rāgāṃśikaś cetasa āgraho 'parityāgecchā mātsaryam | idaṃ cāsaṃlekhasaṃniśrayadānakarmakam | asaṃlekhaḥ punar mātsaryeṇānupayujyamānānām apy upakaraṇānāṃ saṃnicayād veditavyaḥ |

māyā paravañcanāyābhūtārthasaṃdarśanatā | lābhasatkāradhyavasitasya paravañcanābhiprāyeṇānyathāvasthitasya śīlāder arthasyānyathā prakāśanā | iyañ ca sahitābhyāṃ rāgamohābhyām abhūtān guṇān prakāśayatas tayoḥ samuditayoḥ prajñapyata iti krodhādivat prajñaptita eva na dravyata iti mithyājīvasaṃniśrayadānakarmikā |

[Tvbh_94]
śāṭhyaṃ svadoṣapracchādanopāyasaṃgṛhītañ cetasaḥ kauṭilyam | svadoṣapracchādanopāyaḥ paravyāmohanam | tat punar anyenānyat pratisaran vikṣipaty aparisphuṭaṃ vā pratipadyate | ata eva śāṭhyaṃ mrakṣād bhidyate | sa hi sphuṭam eva pracchādayati na kākvā | idam api
lābhasatkārādhyavasitopāyābhyāṃ rāgamohābhyāṃ svadoṣapracchādanārthaṃ paravyāmohanāya pravartate | tayor eva sahitayoḥ prajñapyate | idañ ca samyagavavādalābhaparipanthakarmakam | samyagavavādasya yo lābho yoniśo manasikāras tasyāntarāyaṃ karoti |

madaḥ svasaṃpattau raktasyoddharṣaś cetasaḥ paryādānam | kulārogyayauvanabalarūpaiśvaryabuddhimedhāprakarṣaḥ svasaṃpattiḥ | uddharṣo harṣaviśeṣaḥ | yena harṣaviśeṣeṇa cittam asvatantrīkriyate tena tadātmatantrīkaraṇāt paryāttaṃ bhavatīty etad uktañ cetasaḥ paryādānam iti | ayañ ca sarvakleśopakleśasaṃniśrayadānakarmakaḥ |

vihiṃsā sattvaviheṭhanā | vividhair vadhabandhanatāḍanatarjanādibhiḥ sattvānāṃ hiṃsā vihiṃsā | viheṭhyante 'nayā sattvā vadhabandhanādibhir duḥkhadaurmanasyotpādanād iti sattvaviheṭhanā | sā punaḥ pratighāṃśikī nirghṛṇatā sattveṣu cittarūkṣatā sattvaviheṭhanakarmikā vihiṃsety ucyate |

āhrīkyaṃ svayam avadyenālajjā | tasmin karmaṇyātmānam ayogyaṃ manyamānasyāpi yāvadyenālajjā sāhrīkyaṃ hrīvipakṣabhūtam |

anapatrāpyaṃ parato 'vadyenālajjā | lokaśāstraviruddham etan mayā kriyata ity evam avagacchato 'pi yā tayā pāpakriyayālajjā sāpatrāpyavipakṣabhūtam anapatrāpyam
|

etac ca dvayam api sarvakleśopakleśasāhāyyakarmakam | rāgadveṣamohaprakāreṣu sarvāsatkāryaprabhavahetuṣu rāgadveṣayor ayaugapadyād yathāsaṃbhavaṃ prajñapyate na tu svatantram asti |

[Tvbh_96]
styānañ cittasyākarmaṇyatā staimityam | stimitasya bhāvaḥ staimityaṃ yadyogāc cittaṃ jaḍībhavati stimitaṃ bhavati nālambanaṃ pratipattuṃ samutsahate | etac ca sarvakleśopakleśasahāyyadānakarmakam | mohāṃśe prajñaptatvāc ca mohāṃśikam eva na pṛthag vidyate |

auddhatyaṃ cittasyāvyupaśamaḥ | vyupaśamo hi śamathas tadviruddho 'vyupaśamaḥ | sa punar eṣa rāgānukūlaṃ pūrvahasitarasitakrīḍitādyanusmarataś cetaso 'vyupaśamahetuḥ śamathaparipanthakarmakaḥ |

āśraddhyāṃ karmaphalasatyaratneṣv anabhisaṃpratyayaḥ śraddhāvipakṣaḥ | śraddhā hy astitvaguṇavattvaśakyatveṣv abhisaṃpratyayaḥ prasādo 'bhilāṣaś ca yathākramam | aśraddhā tadviparyeṇāstitvaguṇavattvaśakyatveṣv anabhisaṃpratyayo 'prasādo 'nabhilāṣaś ca | kausīdyasaṃniśrayadānakarmakam | aśraddadhānasya prayogacchandābhāvāt kausīdyasaṃniśrayadānakarmakatvam |

kausīdyaṃ kuśale cetaso 'nabhyutsāho vīryavipakṣaḥ | kuśale kāyavāṅmanaḥkarmaṇi nidrāpārśvaśayanasukham āgamya yo mohāṃśikaś cetaso 'nabhyutsāhaḥ | etac ca kuśalapakṣaprayogaparipanthakarmakam |

pramādo yair lobhadveṣamohakausīdyaiḥ kleśād rāgadveṣamohādikāc cittaṃ na rakṣati kuśalaṃ ca tatpratipakṣabhūtaṃ na bhāvayati | teṣu lobhadveṣamohakausīdyeṣu pramādaḥ prajñapyate | ayañ cākuśalavṛddhikuśalaparihāṇisaṃniśrayadānakarmakaḥ |

muṣitā smṛtiḥ kliṣṭā smṛtiḥ | kliṣṭeti kleśasaṃprayuktā | iyañ ca vikṣepasaṃniśrayadānakarmikā |

[Tvbh_98]
vikṣepo rāgadveṣamohāṃśikaś cetaso visāraḥ | vividhaṃ kṣipyate 'nena cittam iti vikṣepaḥ | yai rāgadveṣamohaiś cittaṃ samādhyālambanād bahiḥ kṣipyate teṣu yathāsaṃbhavaṃ vikṣepaḥ prajñapyate | eṣa ca vairāgyaparipanthakarmaḥ |

asaṃprajanyaṃ kleśasaṃprayuktā prajñā yayāsaṃviditā kāyavākcittacaryā abhikramapratikramādiṣu vartate karaṇīyākaraṇīyājñānāt | etac cāpattisaṃniśrayadānakarmakam |

kaukṛtyaṃ cetaso vipratisāraḥ | kutsitaṃ kṛtam iti kukṛtam | tadbhāvaḥ kaukṛtyam | iha tu kukṛtaviṣayaś cetaso vilekhaḥ kaukṛtyaṃ caitasikādhikārāt | etac ca cittasthitiparipanthakarmakam |

middham asvatantravṛtticetaso 'bhisaṃkṣepaḥ | vṛttir ālambane pravṛttiḥ | sāsvatantrā cetaso yato bhavati tan middham | kāyasandhāraṇāsamarthā vā vṛttiś cetaso 'svatantrā sā yato bhavati tan middham | abhisaṃkṣepaś cetasaś cakṣurādīndriyadvāreṇāpravṛttiḥ | etac ca mohāṃśe prajñapanān mohāṃśikaṃ kṛtyātipattisaṃniśrayadānakarmakañ ca |

vitarkaḥ paryeṣako manojalpaḥ prajñācetanāviśeṣaḥ | paryeṣakaḥ kim etad iti nirūpaṇākārapravṛttaḥ | manaso jalpo manojalpaḥ | jalpa iva jalpaḥ | jalpo 'rthakathanam | cetanāprajñāviśeṣa iti cetanāyāś cittaparispandātmakatvāt prajñāyāś ca guṇadoṣavivekākāratvāt | tadvaśena cittapravṛtteḥ kadācic cittacetanayor vitarkaḥ prajñaptiḥ kadācit prajñācetasor yathākramam anabhyūhābhyuhāvasthayoḥ | atha vā cetanāprajñayor eva vitarkaḥ prajñaptis tadvaśena cittasya tathāpravṛttatvāt | sa eva cittasyaudārikatā | audārikateti sthūlatā vastumātraparyeṣaṇākāratvāt |

[Tvbh_100]
eṣa ca nayo vicāre 'pi draṣṭavyaḥ | vicāro 'pi hi cetanāprajñāviśeṣātmakaḥ | pratyavekṣako manojalpa eva | idaṃ tad iti pūrvādhigatanirūpaṇāt | ata eva ca cittasūkṣmatety ucyate |

etau ca sparśāsparśavihārasaṃniśrayadānakarmakau | anayoś caudārikasūkṣmatayā vyavasthāpanāt pṛthakkaraṇam |

dvaye dvidheti | (14d)

dvayañ ca dvayañ ca dvaye | te punaḥ kaukṛtyamiddhe vitarkavicārau ca | ete ca catvāro dharmā dvidhā kliṣṭā akliṣṭāś ca |

tatrākuśalam akṛtvā kuśalañ ca kṛtvā yaś cetaso vilekhas tat saṃkliṣṭaṃ kaukṛtyam | yat kuśalam akṛtvākuśalañ ca kṛtvā tat kaukṛtyam akliṣṭam |

middham api kliṣṭacittāviddhaṃ kliṣṭacittasaṃprayuktaṃ ca kliṣṭam | akliṣṭacittāviddham akliṣṭacittasaṃprayuktañ cākliṣṭam |

kāmavyāpādavihiṃsādivitarkāḥ kliṣṭāḥ | naiśkramyādivitarkā akliṣṭāḥ | evaṃ paropaghātopāyavicāraḥ kliṣṭaḥ | parānugrahopāyavicāro 'kliṣṭaḥ |

tatra ye kaukṛtyamiddhavitarkavicārāḥ kliṣṭās ta evopakleśā netare |

tatra yathā rūpaśabdādyupalabdhiḥ ṣaṭprakārā yathāsaṃbhavaṃ sarvaiś caitasikaiḥ saṃprayujyate sarvatragair viniyataiḥ kuśalaiḥ kleśair upakleśaiś ca evaṃ trivedanā tisṛbhiś ca vedanābhiḥ saṃprayujyate sukhayā duḥkhayā aduḥkhāsukhayā ca | saumanasyadaurmanasyopekṣāsthānīyeṣu rūpādiṣu tadutpatteḥ kuśalā akuśalā avyākṛtā ca | ālayavijñānan tu sarvatragaiḥ pañcabhir eva saṃprayujyate nānyaiḥ | tatra copekṣaiva vedanā anivṛtāvyakṛtañ ca | kliṣṭaṃ manaḥ sarvatragaiḥ pañcabhiś caturbhiś ca kleśair ātmamohādibhiḥ sadā saṃprayujyate | tatropekṣaiva vedanā nivṛtāvyākṛtañ ceti |

[Tvbh_102]
idam idānīñ cintyate | kiṃ pañcānāñ cakṣurvijñānādīnāṃ yugapad ālambanapratyayasānnidhye 'py ālayavijñānād ekasyaivotpattir bhavati na dvayor na bahūnāṃ vā | yathaike manyante | na dvayor na bahūnāṃ vā yugapat samanantarapratyayābhāvād ekasyaiva vijñānasyotpattir bhavati | na caikaṃ vijñānaṃ bahūnāṃ samantarapratyayatvaṃ pratipattum utsahate | utāniyamena |

yady ekasyaiva pratyayasāṃnidhyam ekam evotpadyate | evaṃ dvayor bahūnāñ ca pratyayasāṃnidhye utpattir bhavatīty ata āha |

pañcānāṃ mūlavijñāne yathāpratyayam udbhavaḥ |
vijñānānāṃ saha na vā taraṅgāṇāṃ yathā jale || 15


pañcānām iti cakṣurādivijñānānāṃ tadanucaramanovijñānasahitḥnḥm | pañcānāṃ cakṣurādivijñānānāṃ bījāśrayatvāt tadutpatter gatiṣu janmopādānāc cālayavijñānaṃ mūlavijñānam ity ucyate | yathāpratyayam udbhava iti yasya yasya yaḥ pratyayaḥ saṃnihitas tasya tasya niyamenodbhava ātmalābhaḥ | saha na veti yugapat krameṇa vā | taraṅgāṇāṃ yathā jala ity ālayavijñānāt pravṛttivijñānānāṃ yugapad ayugapac cotpattau dṛṣṭāntaḥ | yathoktam |

tadyathā viśālamate mahata udakaughasya vahataḥ saced ekasya
taraṅgasyotpattipratyayaḥ pratyupasthito bhavaty ekam eva
taraṅgaṃ pravartate | saced dvayos trayāṇāṃ saṃbahulānāṃ
taraṅgāṇām utpattipratyayaḥ pratyupasthito bhavati yāvat
saṃbahulāni taraṅgāṇi pravartante | na ca tasyodakaughasya srotasā
vahataḥ samucchittir bhavati | na paryupayogaḥ prajñāyate |
evam eva viśālamate tadoghasthānīyam ālayavijñānaṃ saṃniśritya
pratiṣṭhāya saced ekasya cakṣurvijñānasyotpattipratyayaḥ
pratyupasthito bhavaty ekam eva cakṣurvijñānaṃ pravartate |
saced dvayos trayāṇāṃ sacet pañcānāṃ vijñānānām utpattipratyayaḥ
pratyupasthito bhavati sakṛd yāvat pañcānāṃ pravṛttir bhavati |

[Tvbh_104]
atra gāthā |

ādānavijñāna gabhīrasūkṣmo ogho yathā vartati sarvabījo |
bālāna eṣo mayi na prakāśi mā haiva ātmā parikalpayeyur

iti | na hi vijñānapratiniyamenālambanapratyayavat samanantarapratyaya iṣyate | sarvavijñānotpattau sarvasya vijñānasya tatsamanantarapratyayatvābhyupagamāt | ata ekasmād api samanantarapratyayād ālambanapratyayasānnidhye dvayor bahūnāṃ vā vijñānānām utpattir na virūdhyate | kiñ cātra kāraṇaṃ yat samanantarapratyayapratiniyamābhāve
pañcānāñ ca yugapad ālambanapratyayasānnidhya ekenaivotpattavyaṃ na pañcabhir apīti | tasmād alambanasadbhāve pañcānām api cotpattir ity abhyupeyam |

idam īdānīṃ vaktavyam | kiṃ manovijñānaṃ cakṣurādivijñānaiḥ saha pravartate vinā ca | uta naivety ata āha |

manovijñānasaṃbhūtiḥ sarvadāsaṃjñikād ṛte |
samāpattidvayān middhān mūrcchanād apy acittakāt || 16


iti | sarvadeti sarvakālaṃ cakṣurādivijñānaiḥ saha vinā cety arthaḥ | asyotsargasyemam apavādam ārabhate |

āsaṃjñikād ṛte
samāpattidvayān middhān mūrcchanād apy acittakād iti | (16bd)

tatrāsaṃjñikam asaṃjñisattveṣu deveṣūpapannasya yaś cittacaitasikānāṃ dharmāṇāṃ nirodhaḥ |

samāpattidvayam asaṃjñisamāpattir nirodhasamāpattiś ca |

[Tvbh_106]
tatrāsaṃjñisamāpattiḥ | tṛtīyād dhyānād vītarāgasyordhvam avītarāgasya niḥsaraṇasaṃjñāpūrvakeṇa manasikāreṇa manovijñānasya tatsaṃprayuktānāñ ca caittānāṃ yo nirodhaḥ so 'trāsaṃjñisamāpattir ity ucyate | nirudhyate 'neneti nirodhaḥ
| sa punaḥ sasaṃprayogasya manovijñānasya samudācāranirodhaḥ | āśrayasyāvasthāviśeṣaḥ | sa ca samāpatticittād anantarañ cittāntarotpattiviruddha āśrayaḥ prāpyata iti samāpattir ity ucyate | nirodhasamāpattir ākiñcanyāyatanavītarāgasya śāntavihārasaṃjñāpūrvakeṇa manasikāreṇa sasaṃprayogasya manovijñānasya kliṣṭasya ca manaso yo nirodhaḥ | iyam apy asaṃjñisamāpattivad āśrayasyāvasthāviśeṣe prajñapyate |

acittakaṃ middhaṃ gāḍhamiddhopahatatvād āśrayasya tāvatkālaṃ manovijñānāpravṛtter acittakam ity ucyate |

acittikā mūrcchā | āgantukenābhighātena vātapittaśleṣmavaiṣamyeṇa vā yad āśrayavaiṣamyaṃ
manovijñānapravṛttiviruddhaṃ tatrācittikā mūrcchopacaryate |

etāḥ pañcāvasthā varjayitvā tadanyāsu sarvāsv avasthāsu manovijñānapravṛttir veditavyā | evam āsaṃjñikādiṣu manovijñāne niruddhe tadapagame punaḥ kuta utpadyate yatas tasya kālakriyā na bhavati | tat punar ālayavijñānād evotpadyate | tad dhi sarvavijñānabījakam iti |

yatra vijñānapariṇāme ātmadharmopacāraḥ sa punas tridhety uddiśya vistareṇa trividho 'pi nirdiṣṭaḥ |

[Tvbh_108]
idānīm ātmadharmopacāro yaḥ pravartate sa vijñānapariṇāma eva na vijñānapariṇāmāc ca pṛthag asty ātmā dharmā ceti yat pratijñātaṃ tatprasādhanārtham āha |

vijñānapariṇāmo 'yaṃ vikalpo yad vikalpyate |
tena tan nāsti tenedaṃ sarvaṃ vijñāptimātrakam || 17


iti | yo 'yaṃ vijñānapariṇāmas trividho 'nantaram abhihitaḥ so 'yaṃ vikalpaḥ | adhyāropitārthākārās traidhātukāś cittacaittā vikalpa ucyate | yathoktam |

abhūtaparikalpas tu cittacaittās tridhātukā iti |

tena trividhena vikalpenālayavijñānakliṣṭamanaḥpravṛttivijñānasvabhāvena sasaṃprayogeṇa yad vikalpyate bhājanam ātmāskandhadhātvāyatanarūpaśabdādikaṃ
vastu tan nāstīty ataḥ sa vijñānapariṇāmo vikalpa ucyate | asadālambanatvāt |

kathaṃ punar etad vijñāyate tadālambanam asad iti | yad dhi yasya kāraṇaṃ tasmin samagre cāviruddhe ca tad utpadyate nānyathā | vijñānañ ca māyāgandharvanagarasvapnatimirādāv asaty apyālambane jāyate | yadi ca vijñānasyālambanapratibaddha utpādaḥ syād evaṃ sati māyādiṣv arthābhāvān na vijñānam utpadyate |

[Tvbh_110]
tasmāt pūrvakān niruddhāt tajjātīyavijñānād vijñānam utpadyate | na bāhyād arthāt tasminn asaty api bhāvāt | dṛṣṭā cābhinne 'py arthe pratipattṝṇāṃ parasparaviruddhā pratipattiḥ | na caikasya parasparaviruddhānekātmakatvaṃ yujyate | tasmād adhyāropitarūpatvād vikalpasyālambanam asad iti pratipattavyam |

anena tāvat samāropāntaṃ parihṛtyāpavādāntaparijihīrṣayā āha |

tenedaṃ sarvaṃ vijñāptimātrakam (17cd)

iti | teneti tasmāt | yasmāt pariṇāmātmakena vikalpena yad vikalpyate tena tan nāsti tasmād viṣayābhāvāt sarvaṃ vijñaptimātrakam | sarvam iti traidhātukam asaṃskṛtañ ca | mātraśabdas tadadhikaviṣayavyavacchedārthaḥ | kakāraḥ pādapūraṇārthaḥ |

yadi sarvaṃ vijñaptimātrakam eva na tato 'nyaḥ kartā karaṇaṃ vāsti kathaṃ mūlavijñānād anadhiṣṭhitād asati karaṇe vikalpāḥ pravartanta ity āha |

sarvabījaṃ hi vijñānaṃ pariṇāmas tathā tathā |
yāty anyonyavaśād yena vikalpaḥ sa sa jāyate || 18


tatra sarvadharmotpādanaśaktyanugamāt sarvabījaṃ vijñānam ity ālayavijñānam | vijñānaṃ hy asarvabījam apy astīty ataḥ sarvabījam ity āha | vijñānād anyad api kaiścit pradhānādi sarvabījaṃ kalpyata iti vijñānam ity āha | atha vā | ekapadavyabhicāre 'pi viśeṣaṇaviśeṣyatvadarśanān nāyaṃ doṣaḥ |

pariṇāmas tathā tathā yāty anyonyavaśād iti | (18bc)

pūrvāvasthāto 'nyathābhāvaḥ pariṇāmaḥ | tathā tatheti tasya tasya vikalpasyānantarotpādanasamarthāvasthāṃ prāpnotīty arthaḥ |

[Tvbh_112]
anyonyavaśād iti | tathā hi cakṣurādivijñānaṃ svaśaktiparipoṣe vartamāne śaktiviśiṣṭasyālayavijñānapariṇāmasya nimittaṃ so 'pi ālayavijñānapariṇāmaś cakṣurādivijñānasya nimittaṃ bhavati | evam anyonyavaśād yasmād ubhayaṃ pravartate tasmād ālayavijñānād anyenānadhiṣṭhitād anekaprakāro vikalpaḥ sa sa jāyate | tatra ca vartamāne janmani yathālayavijñānāt pravṛttivijñānasyotpattir bhavati tathākhyātam |

idānīṃ vijñaptimātre anāgataṃ janma vartamānajanmanirodhe sati yathā pratisaṃdhīyate tat pradarśayann āha |

karmaṇo vāsanā grāhadvayavāsanayā saha |
kṣīṇe pūrvavipāke 'nyaṃ vipākaṃ janayanti tat || 19


iti | puṇyāpuṇyāneñjyacetanā karma | tena karmaṇā yad anāgatātmabhāvābhinirvṛttaye ālayavijñāne sāmarthyam āhitaṃ sā karmavāsanā | grāhadvayaṃ grāhyagraho grāhakagrāhaś ca | tatra vijñānāt pṛthag eva svasantānādhyāsitaṃ grāhyam astīty adhyavasāyo grāhyagrāhaḥ | tac ca vijñānena pratīyate vijñāyate gṛhyata iti yo 'yaṃ niścayaḥ sa grahakagrāhaḥ | pūrvotpannagrāhyagrāhakagrāhākṣiptam anāgatatajjātīyagrāhyagrāhakagrāhotpattibījaṃ grāhadvayavāsanā | tatra karmavāsanābhedād gatibhedenātmabhāvabhedo bījabhedād aṅkurabhedavat |

[Tvbh_114]
grāhadvayavāsanā tu sarvakarmavāsanānāṃ yathāsvam ākṣiptātmabhāvotpādane pravṛttānāṃ sahakāritvaṃ pratipadyate | tadyathā abādayo bījasyāṅkurotpattāv iti |

evañ ca na kevalāḥ karmavāsanā grāhadvayavāsanānanugṛhītā vipākañ janayantīty uktaṃ bhavati | ata evāha | grahādvayavāsanayā saheti |

kṣīṇe pūrvavipāke 'nyaṃ vipākaṃ janayanti tad iti | (19cd)

pūrvajanmopacitena karmaṇā ya iti vipāko 'bhinirvṛttas tasmin kṣīṇa ity ākṣepakāle paryantāvasthite yathābalaṃ karmavāsanā grāhadvayavāsanāsahitā upabhūktād vipākād anyaṃ vipākaṃ tad evālayavijñānaṃ janayanti | ālayavijñānavyatirekeṇānyasya vipākasyābhāvāt | kṣīṇe pūrvavipāka ity anena śāśvatāntaṃ pariharati | anyaṃ vipākaṃ janayantīty ucchedāntam |

cakṣurādivijñānavyatiriktam ālayavijñānam asti | tad eva ca sarvabījakaṃ na cakṣurādivijñānam iti kuta etat | āgamād yuktitaś ca | uktaṃ hi bhagavatābhidharmasūtre |

[Tvbh_116]
anādikāliko dhātuḥ sarvadharmasamāśrayaḥ |
tasmin sati gatiḥ sarvā nirvāṇādhigamo 'pi ca ||

na cālayavijñānam antareṇa saṃsārapravṛttir nivṛttir vā yujyate | tatra saṃsārapravṛttir nikāyasabhāgāntareṣu pratisandhibandhaḥ | nivṛttiḥ sopadhiśeṣo nirupadhiśeṣaś ca nirvāṇadhātuḥ | tatrālayavijñānād anyat saṃskārapratyayaṃ vijñānaṃ na yujyate | saṃskārapratyayavijñānābhāve pravṛtter apy abhāvaḥ |

saṃsārasyālayavijñānānabhyupagame pratisandhivijñānaṃ vā saṃskārapratyayaṃ parikalpyeta saṃskāraparibhāvitā vā ṣaḍ vijñānakāyāḥ | tatra ye saṃskārāḥ prātisaṃdhikavijñānapratyayatveneṣyante teṣāñ ciraniruddhatvān niruddhasya cāsatvād asataś ca pratyayatvābhāvān na saṃskārapratyayaṃ pratisandhivijñānaṃ yujyate | pratisandhau ca nāmarūpam apy asti na kevalaṃ vijñānam | tatra vijñānam eva saṃskārapratyayaṃ na nāmarūpam iti kā tatra yuktiḥ | tasmāt saṃskārapratyayaṃ nāmarūpam iti vāktavyam | na tu vijñānam iti | [Tvbh_118] katamad anyad vijñānapratyayaṃ nāmarūpam | yad uttarakālam iti cet tasya prātisandhikanāmarūpāt ka ātmātiśayo yatas tad eva vijñānapratyayaṃ na pūrvam | pūrvañ ca saṃskārapratyayaṃ nottaram iti | ataś ca saṃskārapratyayaṃ nāmarūpam evāstu kiṃ pratisandhivijñānenāṅgāntareṇa parikalpitena | tasmān na pratisandhivijñānaṃ
saṃskārapratyatyayaṃ yujyate |

saṃskāraparibhāvitā vā ṣaḍvijñānakāyā api na saṃskārapratyayaṃ vijñānaṃ yujyate | kiṃ kāraṇam | na hi vijñānaṃ vipākavāsanāṃ niṣyandavāsanāṃ vā svātmany ādhātuṃ samarthaṃ svātmani kāritravirodhāt | nāpy anāgate tasya tadānutpannatvāt | anutpannasya cāsattvāt | nāpy utpanne pūrvasya tadā niruddhatvāt | acittikāsu ca nirodhasamāpattyādyavasthāsu punaḥ saṃskāraparibhāvitacittotpattyasaṃbhavād vijñānapratyayaṃ nāmarūpaṃ na syāt | tadabhāvāṭ ṣaḍāyatanaṃ na syāt | evaṃ yāvaj jātipratyayaṃ jarāmaraṇaṃ na syāt | tataś ca saṃsārapravṛttir eva na syāt |

tasmād avidyāpratyayāḥ saṃskārās tadadhivāsitañ cālayavijñānaṃ saṃskārapratyayaṃ vijñānam | tatpratyayaṃ pratisandhau nāmarūpam ity eṣaiva nītir anavadyā |

saṃsāranivṛttir api ālayavijñāne asati na yujyate | saṃsārasya hi karmakleśāś ca kāraṇaṃ tayoś ca kleśāḥ pradhānam | tathā hi kleśādhipatyāt karma punarbhavākṣepasamarthaṃ bhavati nānyathā | tathākṣiptapunarbhavo 'pi karma kleśādhipatyād eva punarbhavo bhavati nānyathā | evañ ca kleśā eva saṃsārapravṛtteḥ pradhānatvān mūlam | atas teṣu prahīṇeṣu saṃsāro vinivartate nānyathā | na cālayavijñānam antareṇa tatprahāṇaṃ yujyate |

[Tvbh_120]
kathaṃ punar na yujyate | saṃmukhībhūto vā kleśaḥ prahīyate bījāvastho vā | tatra saṃmukhībhūtaḥ prahīyata ity aniṣṭir eveyam | tatprahāṇamārgasthānād bījāvastho 'pi naiva prahīyate | na hi pratipakṣāt tadānīṃ kiñcid anyad abhyupagamyate yatra kleśabījaṃ vyavasthitaṃ tatpratipakṣeṇa prahīyeta | atha pratipakṣacittam eva kleśabījānuṣaktam iṣyate | na hi tat kleśabījānuṣaktam eva tatpratipakṣo bhavitum arhati | na cāprahīṇakleśabījānāṃ saṃsāranivṛttiḥ saṃbhavati | tasmād avaśyam ālayavijñānaṃ tadanyavijñānasahabhūbhiḥ kleśopakleśair bhāvyate svabījapuṣṭyādhānata ity abhyupeyam | ye punaś cittata eva saṃtatipariṇāmaviśeṣād yathābalaṃ vāsanāvṛttilābhe sati kleśopakleśāḥ pravartante teṣāñ cālayavijñānavyavasthitaṃ bījaṃ tatsahabhuvā kleśapratipakṣamārgeṇāpanīyate | tasmiṃś cāpanīte na punas tenāśrayeṇa kleśānām utpattir iti sopadhiśeṣo nirvāṇadhātuḥ prāpyate | pūrvakarmākṣiptajanmanirodhe ca tato 'nyajanmāpratisaṃdhānān nirupadhiśeṣo nirvāṇadhātuḥ | na hi karma vidyamānam api kleśeṣu prahīṇeṣu sahakārikāraṇabhāvāt punarbhavam abhinirvartayituṃ samartham |

evam ālayavijñāne sati saṃsārapravṛttir nivṛttiś ca nānyathety avaśyaṃ cakṣurādivijñānavyatiriktam ālayavijñānaṃ tad eva ca sarvadharmabījānugataṃ na cakṣurādivijñānam ity abhyupagantavyam | vistaravicāras tu pañcaskandhakopanibandhād veditavyaḥ ||

[Tvbh_122]
yadi vijñaptimātram evedaṃ kathaṃ na sūtravirodhaḥ | sūtreṣu hi trayaḥ svabhāvā uktāḥ parikalpitaḥ paratantraḥ pariniṣpannaś ca | nāsti virodhaḥ | vijñaptimātra
eva sati svabhāvatrayavyavasthānāt | katham ity ata āha |

yena yena vikalpena yad yad vastu vikalpyate |
parikalpita evāsau svabhāvo na sa vidyate || 20


ādhyātmikabāhyavikalpyavastubhedena vikalpānām ānantyaṃ pradarśayann āha | yena yena vikalpeneti |

yad yad vastu prakalpyate | ādhyātmikaṃ bāhyaṃ vāntaśo yāvad buddhadharmā api | parikalpita evāsau svabhāva iti | atra kāraṇam āha | na sa vidyata iti |

yad vastu vikalpyaviṣayas tad yasmāt sattābhāvān na vidyate | tasmāt tad vastu parikalpitasvabhāvam eva | na hetupratyayapratibaddhasvabhāvam | tathā hy ekasmin vastuni tadabhāve ca parasparaviruddhānekavikalpapravṛttir dṛṣṭā | na ca tad ekaṃ vastu tadabhāvo vā parasparaviruddhānekasvabhāvo yujyate | tasmāt sarvam idaṃ vikalpamātram eva tadarthasya parikalpitarūpatvāt | uktaṃ ca sūtre |

na khalu punaḥ subhūte dharmās tathā vidyante yathā bālapṛthagjanā abhiniviṣṭā iti |

parikalpitānantaraṃ paratantrasvabhāvo vaktavya iti | ata āha |

paratantrasvabhāvas tu vikalpaḥ pratyayodbhavaḥ | 21ab

atra ca vikalpa iti paratantrasvarūpam āha | pratyayodbhava ity anenāpi
paratantrābhidhānapravṛttinimittam āha | tatra parikalpaḥ kuśalākuśalāvyākṛtabhedabhinnās traidhātukāś cittacaittāḥ |

[Tvbh_124]
yathoktam |

abhūtaparikalpas tu cittacaittās tridhātukā iti |

parair hetupratyayais tantryata iti paratantra utpādyata ity arthaḥ | svato 'nyahetupratyayapratibaddhātmalābha iti yāvaduktaṃ bhavati | uktaḥ paratantraḥ |

pariniṣpannaḥ katham ity ata āha |

niṣpannas tasya pūrveṇa sadā rahitatā tu yā || 21cd

avikārapariniṣpattyā sa pariniṣpannaḥ | tasyeti paratantrasya pūrveṇeti parikalpitena tasmin vikalpe grāhyagrāhakabhāvaḥ parikalpitaḥ | tathā hi tasmin vikalpe grāhyagrāhakatvam avidyamānam eva parikalpyata iti parikalpitam ucyate | tena grāhyagrāhakeṇa paratantrasya sadā sarvakālam atyantarahitatā yā sa pariniṣpannasvabhāvaḥ ||

ata eva sa naivānyo nānanyaḥ paratantrataḥ | 22ab

ata eva sa naiveti parikalpitena svabhāvena paratantrasya sadā rahitatā pariniṣpannaḥ | rahitatā ca dharmatā | sā ca dharmatā dharmān nānyā nānanyā yujyate | pariniṣpannaś ca paratantradharmatety ataḥ paratantrāt pariniṣpanno nānyo nānanya iti boddhavyaḥ | yadi hi pariniṣpannaḥ paratantrād anyaḥ syād evaṃ na parikalpitena paratantraḥ śūnyaḥ syāt | athānanya evam api pariniṣpanno na viśuddhālambanaḥ syāt paratantravat saṃkleśātmakatvāt | evaṃ paratantraś ca na kleśātmakaḥ syāt | pariniṣpannād ananyatvāt pariniṣpannavat |

[Tvbh_126]
anityatādivad vācyo 22c

nānyo nānanya iti vākyaśeṣaḥ | yathā hy anityatā duḥkhatānātmatā ca | saṃskārādibhyo
nānyā nānanyā | yadi saṃskārebhyo 'nityatā anyā | evaṃ tarhi saṃskārā nityāḥ syuḥ | athānanyā evam api saṃskārāḥ pradhvaṃsābhāvarūpāḥ syur anityatāvat | evaṃ duḥkhatādiṣv api vācyam |

yadi grāhyagrāhakabhāvarahitaḥ paratantraḥ katham asau gṛhyate agṛhyamāṇo vā katham astīti vijñāyate | ata āha |

nādṛṣṭe 'smin sa dṛśyate || 22d

nādṛṣṭe 'sminn iti pariniṣpannasvabhāve sa dṛśyata iti paratantraḥ svabhāvaḥ | nirvikalpalokottarajñānadṛśye pariniṣpanne svabhāve adṛṣṭe apratividdhe asākṣātkṛte tatpṛṣṭhalabdhaśuddhalaukikajñānagamyatvāt paratantro 'nyena jñānena na gṛhyate | ataḥ pariniṣpanne 'dṛṣṭe paratantro na dṛśyate | na punar lokottarajñānapṛṣṭhalabdhenāpi jñānena na dṛśyate |

tathā nirvikalpapraveśāyāṃ dhāraṇyām uktam |

tat pṛṣṭhalabdhena jñānena māyāmarīcisvapnapratiśrutkodakacandranirmitasamān sarvadharmān pratyetīti |

atra ca dharmāḥ paratantrasaṃgṛhītā abhipretāḥ | pariniṣpannaś cākāśavad ekarasaḥ | jñānañ ca yathoktaṃ

nirvikalpena jñānenākāśasamatayā tān sarvadharmān paśyatīti paratantradharmāṇāṃ tathatāmātradarśanāt ||

[Tvbh_128]
yadi dravyam eva paratantraḥ kathaṃ sūtre sarvadharmā niḥsvabhāvā anutpannā aniruddhā iti nirdiśyante | nāsti virodhaḥ yasmāt |

trividhasya svabhāvasya trividhāṃ niḥsvabhāvatām |
sandhāya sarvadharmāṇāṃ deśitā niḥsvabhāvatā || 23


traya eva svabhāvā na caturtho 'stīti jñāpanārthaṃ saṃkhyānirdeśaḥ | svena svena lakṣaṇena vidyamānavad bhavatīti svbhāvaḥ |

trividhā niḥsvabhāvatā lakṣaṇaniḥsvabhāvatā utpattiniḥsvabhāvatā paramārthaniḥsvabhāvatā ca | sarvadharmāḥ parikalpitaparatantrapariniṣpannātmakāḥ |

idānīṃ trividhasya svabhāvasya yā yasya niḥsvabhāvatā tāṃ tasya pradarśayann āha |

prathamo lakṣaṇenaiva niḥsvabhāvo 'paraḥ punaḥ |
na svayaṃbhāva etasyety aparā niḥsvabhāvatā || 24
dharmāṇāṃ paramārthaś ca sa yatas tathatāpi saḥ | 25ab


prathamaḥ parikalpitaḥ svabhāvo 'yaṃ ca lakṣaṇenaiva niḥsvabhāvas tallakṣaṇasyotprekṣitatvāt | rūpalakṣaṇaṃ rūpam | anubhavalakṣaṇā vedanetyādi | ataś ca svarūpābhāvāt khapuṣpavat svarūpeṇaiva niḥsvabhāvaḥ |

[Tvbh_130]
aparaḥ punar iti paratantrasvabhāvaḥ | na svayaṃbhāva etasya māyāvat parapratyayenotpatteḥ | ataś ca yathā prakhyāti tathāsyotpattir nāstīty ato 'syotpattiniḥsvabhāvatety ucyate |

dharmāṇāṃ paramārthaś ca sa yatas tathāpi sa iti | (25ab)

paramaṃ hi lokottarajñānaṃ niruttaratvāt tasyārthaḥ paramārthaḥ | atha vākāśavat sarvatraikarasārthena vaimalyāvikārārthena ca pariniṣpannaḥ svabhāvaḥ paramārtha ucyate | sa yasmāt pariniṣpannaḥ svabhāvaḥ sarvadharmāṇāṃ paratantrātmakānāṃ paramārthaḥ | taddharmateti kṛtvā tasmāt pariniṣpanna eva svabhāvaḥ paramārthaniḥsvabhāvātā pariniṣpannasyābhāvasvabhāvatvāt |

kiṃ punaḥ paramārthābhidhānenaiva pariniṣpanno 'bhidhātavyaḥ | nety āha | kiṃ tarhi

tathatāpi saḥ | (25b)

apiśabdān na kevalaṃ tathatāśabdenaivābhidhātavyaḥ | kiṃ tarhi yāvanto dharmadhātuparyāyāḥ sarvais tair apy abhidhātavya iti ||

sarvakālaṃ tathābhāvāt 25c

tathatā | tathā hi pṛthagjanaśaikṣāśaikṣāvasthāsu sarvakālaṃ tathaiva bhavati | nānyatheti tathatety ucyate |

kiṃ punas tathatāvat pariniṣpanna eva vijñaptimātratā | utānyā vijñaptimātratā | ata āha |

saiva vijñaptimātratā || 25d

[Tvbh_132]
suviśuddhalakṣaṇāvabodhād yathoktam |

nāmni tiṣṭhati tac cittaṃ tadā tanmātradarśanāt |
nāmni sthānāc ca vijñaptāv upalambhaḥ prahīyate ||
nopalambhaṃ tadā dhātuṃ spṛśate bhāvanānvayāt |
sarvāvaraṇavimokṣaṃ vibhutvaṃ labhate tadā ||

iti | saiva vijñaptimātratety anena vacanenābhisamaya uktaḥ |

yadi vijñaptimātram evedaṃ kasmāc cakṣuḥśrotraghrāṇarasanasparśanaiḥ rūpaśabdagandharasasparśān gṛhṇātīty asya bhavatīty ata āha |

yāvad vijñaptimātratve vijñānaṃ nāvatiṣṭhate |
grāhadvayasyānuśayas tāvan na vinivartate || 26


atha vā yās tāḥ karmavāsanā grāhadvayavāsanāsahitāḥ

kṣīṇe pūrvavipāke 'nyaṃ vipākaṃ janayantīty (19cd)

uktaṃ tasmāt kathaṃ prahāṇam aprahāṇaṃ cety ata āha |

[Tvbh_134]
yāvad vijñaptimātratve vijñānaṃ nāvatiṣṭḥata (26ab)

iti vistaraḥ | yāvac cittadharmatāyāṃ vijñaptimātrasaṃśabditāyāṃ vijñānaṃ nāvatiṣṭhate kiṃ tarhi grāhyagrāhakopalambhe carati | grāhadvayaṃ grāhyagrāho grāhakagrāhaś ca | tasyānuśayas tadāhitam anāgatagrāhadvayotpattaye bījam ālayavijñāne | yāvad advayalakṣaṇe vijñaptimātratve yoginaś cittaṃ na pratiṣṭhitaṃ bhavati tāvad grāhyagrāhakānuśayo na vinivartate na prahīyata ity arthaḥ | atra ca bahir upalambhāprahāṇenādhyātmikopalambhāprahāṇaṃ darśitam iti | ato 'syaivam bhavaty ahaṃ cakṣurādibhiḥ rūpādīn gṛhṇāmīti |

idam idānīṃ vaktavyaṃ kim artharahitacittamātropalambhāc cittadharmatāvasthānam | nety āha | kiṃ tarhi |

vijñaptimātram evedam ity api hy upalambhataḥ |
sthāpayann agrataḥ kiñcit tanmātre nāvatiṣṭhate || 27


iti atha vā yaḥ punar ābhimānikaḥ śrutamātrakeṇa jānīyad ahaṃ vijñaptimātratāyāṃ śuddhāyāṃ sthita iti tadgrahavyudāsārtham āha |

vijñaptimātram evedam ity api hy upalambhata ity (27ab)

ādi | vijñaptimātram evedaṃ artharahitaṃ na bāhyo 'rtho 'stīty evam upalambhato grahaṇataḥ citrīkaraṇata ity artho 'grata ity abhimukhaṃ [Tvbh_136] sthāpayann iti yathāśrutaṃ manasā
bahuprakāratvād yogācārālambanānāṃ kiṃcid ity āhāsthisaṃkalikaṃ vā vinīlakaṃ vā vipūyakaṃ vā vipaḍumakaṃ vā vyādhmātakādikaṃ vā tanmātre nāvatiṣṭhate vijñānopalambhāprahāṇāt |

kadā punar vijñānagrāhasya prahāṇaṃ cittadharmātāyāñ ca pratiṣṭhito bhavatīty ata āha |

yadā tv ālambanaṃ jñānaṃ naivopalabhate tadā |
sthitaṃ vijñaptimātratve grāhyābhābhāve tadagrahāt || 28


yasmin kāle deśanālambanaṃ avavādālambanaṃ prākṛtaṃ vā rūpaśabdādyālambanaṃ jñānaṃ bahiś cittān nopalabhate na paśyati na gṛhṇāti nābhiniviśate yathābhūtārthadarśanān na tu jātyandhavat tasmin kāle vijñānagrāhasya prahāṇaṃ svacittadharmatāyāṃ ca pratiṣṭhito bhavati | atraiva kāraṇam āha |

grāhyābhāve tadagrahād iti | (28d)

grāhye sati grāhako bhavati na tu grāhyābhāva iti | grāhyābhāve grāhakābhāvam api pratipadyate | na kevalaṃ grāhyābhāvam | evaṃ hi [Tvbh_138] samasamālambyālambakaṃ nirvikalpaṃ lokottaraṃ jñānam utpadyate | grāhyagrāhakābhiniveśānuśayāḥ prahīyante svacittadharmatāyāṃ ca cittam avasthitaṃ bhavati |

yadaivaṃ vijñaptimātratāyāṃ cittam avasthitaṃ bhavati tadā kathaṃ vyapadiśyata ity āha |

acitto 'nupalambo 'sau jñānaṃ lokottarañ ca tat |
āśrayasya parāvṛttir dvidhādauṣṭhulyahānitaḥ || 29
sa evānāsravo dhātur acintyaḥ kuśalo dhruvaḥ |
sukho vimuktikāyo 'sau dharmākhyo 'yaṃ mahāmuneḥ || 30


iti | tad anena ślokadvayena darśanamārgam ārabhyottaraviśeṣagatyā phalasaṃpattir udbhāvitā vijñaptimātratāpraviṣṭayoginaḥ | tatra grāhakacittābhāvād grāhyārthānupalambhāc

cācitto 'nupalambho 'sau | (29a)

[Tvbh_140]
anucitatvāl loke samudācārābhāvān nirvikalpatvāc ca lokād uttīrṇam iti

jñānaṃ lokottarañ ca tad iti | (29b)

tasya jñānasyānantaraṃ āśrayasya parāvṛttir bhavatīti jñāpanārtham āha |

āśrayasya parāvṛttir iti | (29c)

āśrayo 'tra sarvabījakam ālayavijñānam | tasya parāvṛttir yā dauṣṭhulyavipākadvayavāsanābhāvena nivṛttau satyāṃ karmaṇyatādharmakāyādvayajñānabhāvena parāvṛttiḥ |

sā punar āśrayaparāvṛttiḥ kasya prahāṇāt prāpyate | ata āha |

dvidhādauṣṭhulyahānitaḥ | (29d)

dvidheti kleśāvaraṇadauṣṭhulyaṃ jñeyāvaraṇadauṣṭhulyañ ca | dauṣṭhulyam āśrayasyākarmaṇyatā | tat punaḥ kleśajñeyāvaraṇayor bījam | sā punar āśrayaparāvṛttiḥ śrāvakādigatadauṣṭhulyahānitaś ca prāpyate yad āha vimuktikāya iti |

bodhisattvagatadauṣṭhulyahānitaś ca prāpyate yad āha

dharmākhyo 'yaṃ mahāmuner iti | (30d)

dvidhā āvaraṇabhedena sottarā niruttarā cāśrayaparāvṛttir uktā |

atra gāthā |

jñeyam ādānavijñānaṃ dvayāvaraṇalakṣaṇam |
sarvabījaṃ kleśabījaṃ bandhas tatra dvayor dvayoḥ ||

iti | dvayor iti śrāvakabodhisattvayoḥ | ādyasya kleśabījaṃ itarasya dvayāvaraṇabījaṃ tadudghātāt sarvajñatāvāptir bhavatīti |

[Tvbh_142]
sa evānāsravo dhātur iti (30a)

sa evāśrayaparāvṛttirūpaḥ | anāsravo dhātur ity ucyate nirdauṣṭhulyatvāt | sarvāsravavigata ity anāsravaḥ | āryadharmahetutvād dhātuḥ | hetvartho hy atra dhātuśabdaḥ |

acintyas tarkāgocaratvāt pratyātmavedyatvād dṛṣṭāntābhāvāc ca | kuśalo viśuddhālambanatvāt kṣematvād anāsravadharmamayatvāc ca | dhruvo nityatvād akṣayatayā | sukho nityatvād eva yad anityaṃ tad duḥkhaṃ ayaṃ ca nitya iti tasmāt sukhaḥ |

kleśāvaraṇaprahāṇāc chrāvakāṇāṃ vimuktikāyaḥ |

sa evāśrayaparāvṛttilakṣaṇo dharmākhyo 'py ucyate mahāmuner bhūmipāramitābhāvanayā kleśajñeyāvaraṇaprahāṇāt | āśrayaparāvṛttisamudāgamān mahāmuner dharmakāya ity ucyate | saṃsārāparityāgāt tadanupasaṃkleśatvād bodhisattvānāṃ sarvadharmavibhutvalābhataś ca dharmakāya ity ucyate | mahāmuner iti paramauneyayogād buddho bhagavān mahāmunir iti ||

triṃśikāvijñaptibhāṣyaṃ samāptam || kṛtir ācāryastiramateḥ ||