Vasubandhu: Trimsikavijnaptikarika, with Sthiramati's Trimsikavijnaptibhasya = Tvbh Based on the edition by Hartmut Buescher: Sthiramati's TrićÓikĂvij¤aptibhĂ«ya, Critical Editions of the Sanskrit Text and its Tibetan Translation, Wien 2007 (™sterreichische Akademie der Wissenschaften, Phil.-hist. Kl., Sitzungsberichte, 786; Beitr„ge zur Kultur- und Geistesgeschichte Asiens, 57). Input by Takamichi Fukita and Klaus Wille [GRETIL-Version: 2018-08-02] Revision: 2018-08-02: kaÓalać corrected to kuÓalać by Mario D'Amato MARKUP ## @@ ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a Ă 195 long A ů 249 long i Ĺ 197 long I ý 253 long u Ć 198 long U ô 244 vocalic r ­ 173 vocalic R ă 227 long vocalic r Ě 204 vocalic l Ę 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N Ą 165 retroflex t  194 retroflex T č 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ď 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S ĺ 229 anusvara ć 230 capital anusvara ő 245 visarga ÷ 247 capital visarga ę 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Vasubandhu: TrićÓikĂvij¤aptikĂrikĂ [@@] namo buddhĂya || pudgaladharmanairĂtmyayor apratipannavipratipannĂnĂm aviparĹtapudgaladharmanairĂtmyapratipĂdanĂrthać trićÓikĂvij¤aptiprakaraďĂrambha÷ | pudgaladharmanairĂtmyapratipĂdanać puna÷ kleÓaj¤eyĂvaraďaprahĂďĂrtham | tathĂ hy Ătmad­«ÂiprabhavĂ rĂgĂdaya÷ kleÓĂ÷ pudgalanairĂtmyĂvabodhaÓ ca satkĂyad­«Âe÷ pratipak«atvĂt tatprahĂďĂya pravartamĂna÷ sarvakleÓĂn prajahĂti | dharmanairĂtmyaj¤ĂnĂd api j¤eyĂvaraďapratipak«atvĂt j¤eyĂvaraďać prahĹyate | kleÓaj¤eyĂvaraďaprahĂďam api mok«asarvaj¤atvĂdhigamĂrtham | kleÓĂ hi mok«aprĂpter Ăvaraďam iti atas te«u prahĹďe«u mok«o 'dhigamyate | j¤eyĂvaraďam api sarvasmin j¤eye j¤Ănaprav­ttipratibandhabhĆtam akli«Âam aj¤Ănam | tasmin prahĹďe sarvĂkĂre j¤eye 'saktam apratihata¤ ca j¤Ănać pravartata ity ata÷ sarvaj¤atvam adhigamyate | atha vĂ dharmapudgalĂbhinivi«ÂĂÓ cittamĂtrać yathĂbhĆtać na jĂnantĹty ato dharmapudgalanairĂtmyapradarÓanena saphale vij¤aptimĂtre 'nupĆrveďa praveÓĂrthać prakaraďĂrambha÷ | atha vĂ vij¤Ănavad vij¤eyam api dravyata eveti kecin manyante | vij¤eyavad vij¤Ănam api saćv­tita eva na paramĂrthata ity asya dviprakĂrasyĂpy ekĂntavĂdasya prati«edhĂrtha÷ prakaraďĂrambha÷ || [@@] #<ĂtmadharmopacĂro hi vividho ya÷ pravartate | 1ab># lokaÓĂstrayor iti vĂkyaÓe«a÷ | ## ĂtmadharmopacĂra iti saćbadhyate | ĂtmĂ dharmĂÓ copacaryanta ity ĂtmadharmopacĂra÷ | sa punar Ătmapraj¤aptir dharmapraj¤aptiÓ ca | vividha ity anekaprakĂra÷ | ĂtmĂ jĹvo jantur manujo mĂďava ity evamĂdika ĂtmopacĂra÷ skandhĂ dhĂtava ĂyatanĂni rĆpać vedanĂ saćj¤Ă saćskĂrĂ vij¤Ănam ity evamĂdiko dharmopacĂra÷ | ayać dviprakĂro 'py upacĂro vij¤ĂnapariďĂma eva na mukhye Ătmani dharme«u ceti | kuta etat | dharmĂďĂm ĂtmanaÓ ca vij¤ĂnapariďĂmĂd bahir abhĂvĂt | ko 'yać pariďĂmo nĂma | anyathĂtvam | kĂraďak«aďanirodhasamakĂla÷ kĂraďak«aďavilak«aďa÷ kĂryasyĂtmalĂbha÷ pariďĂma÷ | tatrĂtmĂdivikalpavĂsanĂparipo«Ăd rĆpĂdivikalpavĂsanĂparipo«Ăc cĂlayavij¤ĂnĂd ĂtmĂdinirbhĂso vikalpo rĆpĂdinirbhĂsaÓ cotpadyate | [@@] tam ĂtmĂdinirbhĂsać rĆpĂdinirbhĂsa¤ ca tasmĂd vikalpĂd bahirbhĆtam ivopĂdĂyĂtmĂdyupacĂro rĆpĂdidharmopacĂraÓ cĂnĂdikĂlika÷ pravartate vinĂpi bĂhyenĂtmanĂ dharmaiÓ ca | tad yathĂ taimirikasya keÓoď¬ukĂdyupacĂra iti | yac ca yatra nĂsti tat tatropacaryate | tad yathĂ bĂhĹke gau÷ | evać vij¤ĂnasvarĆpe bahiÓ cĂtmadharmĂbhĂvĂt parikalpita evĂtmĂ dharmĂÓ ca na tu paramĂrthata÷ santĹti vij¤Ănavad vij¤eyam api dravyata evety ayam ekĂntavĂdo nĂbhyupeya÷ | upacĂrasya ca nirĂdhĂrasyĂsaćbhavĂd avaÓyać vij¤ĂnapariďĂmo vastuto 'stĹty upagantavyo yatrĂtmadharmopacĂra÷ pravartate | ataÓ cĂyam abhyupagamo na yuktik«amo vij¤Ănam api vij¤eyavat saćv­tita eva na paramĂrthata iti | saćv­tito 'py abhĂvaprasaÇgĂn na hi saćv­tir nirupĂdĂnĂ yujyate | tasmĂd ayam ekĂntavĂdo dviprakĂro 'pi niryuktikatvĂt tyĂjya ity ĂcĂryavacanam | eva¤ ca sarvać vij¤eyać parikalpitasvabhĂvatvĂd vastuto na vidyate vij¤Ănać puna÷ pratĹtyasamutpannatvĂd dravyato 'stĹty abhyupeyam | pratĹtyasamutpannatvać punar vij¤Ănasya pariďĂmaÓabdena j¤Ăpitam | katham etad gamyate vinĂ bĂhyenĂrthena vij¤Ănam evĂrthĂkĂram utpadyata iti | bĂhyo hy artha÷ svĂbhĂsavij¤Ănajanakatvena vij¤ĂnasyĂlambanapratyaya i«yate na kĂraďatvamĂtreďa samanantarĂdipratyayĂd viÓe«ĂprasaÇgĂt | [@@] sa¤citĂlambanĂÓ ca pa¤cavij¤ĂnakĂyĂs tadĂkĂratvĂt | na ca sa¤citam avayavasaćhatimĂtrĂd anyad vidyate | tadavayavĂn apohya sa¤citĂkĂravij¤ĂnĂbhĂvĂt | tasmĂd vinaiva bĂhyenĂrthena vij¤Ănać sa¤citĂkĂram utpadyate | na ca paramĂďava eva saćcitĂs tasyĂlambanać paramĂďĆnĂm atadĂkĂratvĂt | na hy asa¤citĂvasthĂta÷ sa¤citĂvasthĂyĂć paramĂďĆnĂć kaÓcid ĂtmĂtiÓaya÷ | tasmĂd asa¤citavat sa¤citĂ api paramĂďavo naivĂlambanam | anyas tu manyate | ekaika paramĂďur anyanirapek«yo 'tĹndriyo bahavas tu parasparĂpek«Ă indriyagrĂhyĂ÷ | te«Ăm api sĂpek«anirapek«Ăvasthayor ĂtmĂtiÓayĂbhĂvĂd ekĂntenendriyagrĂhyatvam atĹndriyatvać vĂ | yadi ca paramĂďava eva parasparĂpek«Ă vij¤Ănasya vi«ayĹbhavanti | evać sati yo 'yać ghaÂaku¬yĂdyĂkĂrabhedo vij¤Ăne sa na syĂt praramĂďĆnĂm atadĂkĂratvĂt | na cĂnyanirbhĂsasya vij¤ĂnasyĂnyĂkĂro vi«ayo yujyate 'tiprasaÇgĂt | na ca paramĂďava÷ stambhĂdivat paramĂrthata÷ santy| arvĂÇmadhyaparabhĂgasadbhĂvĂt | tadanabhyupagame vĂ pĆrvadak«iďĂparottarĂdidigbhedo ya÷ sa paramĂďor na syĂt | tataÓ ca vij¤Ănavat paramĂďor apy amĆrtatvam adeÓasthatva¤ ca prasajyate | evać bĂhyĂrthĂbhĂvĂd vij¤Ănam evĂrthĂkĂram utpadyate svapnavij¤Ănavad ity abhyupeyam | vedanĂdayo 'pi nĂtĹtĂnĂgatĂs tadĂkĂravij¤ĂnajanakĂ niruddhĂjĂtatvĂt | na ca vartamĂnĂ vartamĂnajanakĂ utpadyamĂnĂvasthĂyĂm asattvĂt | [@@] utpannĂvasthĂyĂć vij¤ĂnasyĂpi tadĂkĂreďotpannatvĂn na ki¤cit kartavyam astĹti manovij¤Ănam apy anĂlambanam evotpadyate | anyas tv Ăha | asaty Ătmani mukhye dharme«u copacĂro na yujyate | upacĂro hi tri«u satsu bhavati nĂnyatamĂbhĂve mukhyapadĂrthe tatsad­Óe 'nyasmin vi«aye tayoÓ ca sĂd­Óye | tad yathĂ mukhye 'gnau tatsad­Óe ca mĂďavake tayoÓ ca sĂdhĂraďe dharme kapilatve tĹk«ďatve vĂ saty agnir mĂďavaka ity upacĂra÷ kriyate | atra hy agnir mĂďavaka iti jĂtir dravyać vopacaryate | ubhayathĂpy upacĂrĂbhĂva÷ | tatra tĂvan na jĂte÷ sĂdhĂraďać kapilatvać tĹk«ďatvać vĂ | na ca sĂdhĂraďadharmĂbhĂve mĂďavake jĂter upacĂro yujyate 'tiprasaÇgĂt | ataddharmatve 'pi jĂtes tĹk«ďatvakapilatvayor jĂtyavinĂbhĂvitvĂn mĂďavake jĂtyupacĂro bhavi«yati | jĂtyabhĂve 'pi tĹk«ďatvakapilatvayor mĂďavake darÓanĂd avinĂbhĂvitvam ayuktam | avinĂbhĂvitve copacĂrĂbhĂvo 'gnĂv iva mĂďavake 'pi jĂtisadbhĂvĂt | tasmĂn na mĂďavake jĂtyupacĂra÷ saćbhavati | nĂpi dravyopacĂra÷ sĂmĂnyadharmĂbhĂvĂt | na hi yo 'gnes tĹk«ďo guďa÷ kapilo vĂ sa eva mĂďavake | kić tarhi tato 'nya÷ | viÓe«asya svĂÓrayapratibaddhatvĂn na vinĂgniguďenĂgner mĂďavake upacĂro yukta÷ | agniguďasĂd­ÓyĂd yukta iti cet | evam apy agniguďasyaiva tĹk«ďasya kapilasya vĂ mĂďavakaguďe tĹk«ďe kapile vĂ sĂd­ÓyĂd upacĂro yukto na tu mĂďavake 'gner guďasĂd­ÓyenĂsaćbandhĂt | tasmĂd dravyopacĂro 'pi naiva yujyate | [@@] mukhyo 'pi padĂrtho naivĂsti tatsvarĆpasya sarvaj¤ĂnĂbhidhĂnavi«ayĂtikrĂntatvĂt | pradhĂne hi guďarĆpeďaiva j¤ĂnĂbhidhĂne pravartete tatsvarĆpĂsaćsparÓĂt | anyathĂ ca guďavaiyarthyaprasaÇga÷ | na hi j¤ĂnĂbhidhĂnavyatirikto 'nya÷ padĂrthasvarĆpaparicchittyupĂyo 'stĹty ata÷ pradhĂnasvarĆpavi«ayaj¤ĂnĂbhidhĂnĂbhĂvĂn naiva mukhya÷ padĂrtho 'stĹty avagantavyam | evać yĂvac chabde saćbandhĂbhĂvĂj j¤ĂnĂbhidhĂnĂbhĂva eva¤ cĂbhidhĂnĂbhidheyĂbhĂvĂn naiva mukhya÷ padĂrtho 'sti | api ca sarva evĂyać gauďa eva na mukhyo 'sti | gauďo hi nĂma yo yatrĂvidyamĂnena rĆpeďa pravartate | sarvaÓ ca Óabda÷ pradhĂne 'vidyamĂnenaiva guďarĆpeďa pravartate ato mukhyo nĂsty eva | tatra yad uktać asaty Ătmani mukhye dharme«u copacĂro na yukta iti tad ayuktam | vij¤ĂnapariďĂma÷ kati prabheda iti na j¤Ăyate | atas tatprabhedopadarÓanĂrtham Ăha | ## yatrĂtmĂdyupacĂro dharmopacĂraÓ ca sa punar hetubhĂvena phalabhĂvena ca bhidyate | tatra hetupariďĂmo yĂlayavij¤Ăne vipĂkani«yandavĂsanĂparipu«Âi÷ | phalapariďĂma÷ punar vipĂkavĂsanĂv­ttilĂbhĂd Ălayavij¤Ănasya pĆrvakarmĂk«epaparisamĂptau yĂ nikĂyasabhĂgĂntare«v abhinirv­tti÷ | ni«yandavĂsanĂv­ttilĂbhĂc ca yĂ prav­ttivij¤ĂnĂnĂć kli«Âasya ca manasa Ălayavij¤ĂnĂd abhinirv­tti÷ | tatra prav­ttivij¤Ănać kuÓalĂkuÓalam Ălayavij¤Ăne vipĂkavĂsanĂć ni«yandavĂsanä cĂdhatte | avyĂk­tać kli«Âa¤ ca mano ni«yandavĂsanĂm eva | [@@] yo 'sau trividha÷ pariďĂma ukto 'sĂv api na j¤Ăyate | atas tadbhedapradarÓanĂrtham Ăha | ## iti | sa e«a trividha÷ pariďĂmo vipĂkĂkhyo mananĂkhyo vi«ayavij¤aptyĂkhyaÓ ca | tatra kuÓalĂkuÓalakarmavĂsanĂparipĂkavaÓĂd yathĂk«epać phalĂbhinirv­ttir vipĂka÷ | kli«Âać mano nityać mananĂtmakatvĂn mananĂkhyam | rĆpĂdivi«ayapratyavabhĂsatvĂc cak«urĂdivij¤Ănać «aÂprakĂram api vi«ayavij¤apti÷ | tatsvarĆpanirdeÓam antareďa na tat pratĹyate ity ato yasya yat svarĆpać tad yathĂkramać pradarÓayann Ăha | ## iti | tatreti yo 'yam anantaroktas trividha÷ pariďĂma÷ | ĂlayĂkhyam ity Ălayavij¤Ănasaćj¤akać yad vij¤Ănać sa vipĂkapariďĂma÷ | tac ca sarvasĂćkleÓikadharmabĹjasthĂnatvĂd Ălaya÷ | Ălaya÷ sthĂnam iti paryĂyau | atha vĂlĹyante upanibadhyante 'smin sarvadharmĂ÷ kĂryabhĂvena tad vĂlĹyate upanibadhyate kĂraďabhĂvena sarvadharme«v ity Ălaya÷ | vijĂnĂtĹti vij¤Ănam | sarvadhĂtugatiyonijĂti«u kuÓalĂkuÓalakarmavipĂkatvĂd vipĂka÷ | sarvadharmabĹjĂÓrayatvĂt sarvabĹjakam | yadi prav­ttivij¤Ănavyatiriktam Ălayavij¤Ănam asti tato 'syĂlambanam ĂkĂro vĂ vaktavya÷ | na hi nirĂlambanać nirĂkĂrać vĂ vij¤Ănać yujyate | naiva tan nirĂlambanać nirĂkĂrać ve«yate | kić tarhy [@@] aparicchinnĂlambanĂkĂram | kić kĂraďam | yasmĂd Ălayavij¤Ănać dvidhĂ pravartate | adhyĂtmam upĂdĂnavij¤aptito bahirdhĂparicchinnĂkĂrabhĂjanavij¤aptitaÓ ca | tatrĂdhyĂtmam upĂdĂnać parikalpitasvabhĂvĂbhiniveÓavĂsanĂ sĂdhi«ÂhĂnam indriyarĆpać nĂma ca | asyĂlambanasyĂtisĆk«matvĂd ## asaćviditaka upĂdir yasmin asaćviditakĂ ca sthĂnavij¤aptir yasmin tad Ălayavij¤Ănam asaćviditakopĂdisthĂnavij¤aptikam | upĂdĂnam upĂdi÷ | sa punar ĂtmĂdivikalpavĂsanĂ rĆpĂdidharmavikalpavĂsanĂ ca | tatsadbhĂvĂd Ălayavij¤ĂnenĂtmĂdivikalpo rĆpĂdivikalpaÓ ca kĂryatvenopĂtta iti tad vĂsanĂtmĂdivikalpĂnĂć rĆpĂdivikalpĂnä copĂdir ity ucyate | so 'sminn idać tad iti pratisaćvedanĂkĂreďĂsaćvidita ity atas tad asaćviditakopĂdir ity ucyate | ĂÓrayopĂdĂna¤ copĂdi÷ | ĂÓraya ĂtmabhĂva÷ sĂdhi«ÂhĂnam indriyarĆpać nĂma ca | tasya punar yad upĂdĂnam upagamanam ekayogak«ematvena tad upĂdi÷ | tatra kĂmarĆpadhĂtvor dvayor nĂmarĆpayor upĂdĂnam | ĂrĆpyadhĂtau tu rĆpavĹtarĂgatvĂd rĆpavipĂkĂnabhinirv­tter nĂmopĂdĂnam eva | kin tu vĂsanĂvastham eva tatra rĆpać na vipĂkĂvastham | tat punar upĂdĂnam idantayĂ pratisaćvedayitum aÓakyam ity ato 'saćvidita ity ucyate | [@@] sthĂnavij¤aptir bhĂjanalokasaćniveÓavij¤apti÷ | sĂpy aparicchinnĂlambanĂkĂraprav­ttatvĂd asaćviditety ucyate | kathać vij¤Ănam aparicchinnĂlambanĂkĂrać bhavi«yatĹti | anyavij¤ĂnavĂdinĂm api nirodhasamĂpattyĂdyavasthĂsu tulyam etat | na ca nirodhasamĂpattyĂdyavasthĂsu vij¤Ănać naivĂstĹti Óakyate pratipattum | yuktivirodhĂt sĆtravirodhĂc ceti | tatrĂlayĂkhyać vij¤Ănam (2c) ity uktać vij¤Ăna¤ cĂvaÓyać caittai÷ saćprayuktam ity ato vaktavyać katamai÷ katibhiÓ ca tebhya÷ saćprayujyate | tathĂ kić tai÷ sarvadĂ saćprayujyate | uta nety ata Ăha | ## iti | sadeti yĂvad Ălayavij¤Ănać tĂvad ebhi÷ sparÓamanaskĂravedanĂsaćj¤ĂcetanĂkhyai÷ pa¤cabhi÷ sarvatragair dharmair anvitam | vedanĂ vit | tatra sparÓas trikasaćnipĂte indriyavikĂrapariccheda÷ | vedanĂsaćniÓrayadĂnakarmaka÷ | indriyavi«ayavij¤ĂnĂni trĹďy eva trikam | tasya kĂryakĂraďabhĂvena samavasthĂnać trikasaćnipĂta÷ | tasmin sati tatsamakĂlam evendriyasya sukhĂdivedanĂnukĆlo yo vikĂras tena [@@] sad­Óo vi«ayasya sukhĂdivedanĹyĂkĂraparicchedo ya÷ sa sparÓa÷ | indriyać punar yena viÓe«eďa sukhadu÷khĂdihetutvać pratipadyate sa tasya vikĂra÷ | sparÓa÷ punar indriyavikĂrasĂd­Óyenendriyać sp­ÓatĹndriyeďa vĂ sp­Óyata iti sparÓa ucyate | ata eva vi«ayavikĂraparicchedĂtmako 'pĹndriyavikĂrapariccheda ukta÷ | vedanĂsaćniÓrayatvam asya karma | evać hy uktać sĆtre sukhavedanĹyać sparÓać pratĹtyotpadyate sukhać veditam iti vistara÷ | manaskĂraÓ cetasa Ăbhoga÷ | Ăbhujanam Ăbhoga÷ | Ălambane yena cittam abhimukhĹkriyate | sa punar Ălambane cittadhĂraďakarmaka÷ | cittadhĂraďać punas tatraivĂlambane puna÷ punaÓ cittasyĂvarjanam | etac ca karma cittasantater Ălambananiyamena viÓi«Âać manaskĂram adhik­tyoktać na tu ya÷ praticittak«aďać tasya hi pratik«aďam eva vyĂpĂro na k«aďĂntare | vedanĂ anubhavasvabhĂvĂ | sĂ punar vi«ayasyĂhlĂdakaparitĂpakatadubhayĂkĂraviviktasvarĆpasĂk«ĂtkaraďabhedĂt tridhĂ bhavati | sukhĂ | du÷khĂ | adu÷khĂsukhĂ ca | evać tv anye manyante | ÓubhĂÓubhĂnĂć karmaďĂć phalavipĂkać pratyanubhavanty anenety anubhava÷ | tatra ÓubhĂnĂć karmaďĂć sukho 'nubhava÷ phalavipĂka÷ | aÓubhĂnĂć du÷kha÷ | ubhaye«Ăm adu÷khĂsukha÷ | atra cĂlayavij¤Ănam eva ÓubhĂÓubhakarmavipĂka÷ | tatsaćprayuktaivopek«Ă paramĂrthata÷ ÓubhĂÓubhĂnĂć karmaďĂć phalavipĂka÷ | sukhadu÷khayos tu kuÓalĂkuÓalakarmavipĂkajatvĂd vipĂkopacĂra÷ | tatra sukho 'nubhavo yasminn utpanne viyogecchĂ niruddhe ca puna÷ saćyogecchĂ jĂyate | du÷kho 'nubhavo yasminn utpanne viyogecchĂ niruddhe ca punar asaćyogecchĂ | adu÷khĂsukho yasminn utpanne niruddhe cobhyać na jĂyate | saćj¤Ă vi«ayanimittodgrahaďam | vi«aya Ălambanam | nimittać tadviÓe«o nĹlapĹtĂdyĂlambanavyavasthĂkĂraďam | tasyodgrahaďać nirĆpaďać nĹlam etan na pĹtam iti | [@@] cetanĂ cittĂbhisaćskĂro manasaÓ ce«ÂĂ yasyĂć satyĂm Ălambanać prati cetasa÷ praspanda iva bhavaty ayaskĂntavaÓĂd aya÷praspandavat | vedanĂ trividhĂ sukhĂ du÷khĂ adu÷khĂsukhĂ ca | dharmĂÓ catu÷ prakĂrĂ÷ kuÓalĂ akuÓalĂ aniv­tĂvyĂk­tĂ niv­tĂvyĂk­tĂÓ ca | tatrĂlayavij¤Ăne vid iti sĂmĂnyopadeÓena na vij¤Ăyate tisĚďĂć vedanĂnĂć katamĂ vedanĂ | tathĂ tad api kić kuÓalam akuÓalam aniv­tĂvyĂk­tać niv­tĂvyĂk­tam iti na vij¤Ăyata ity ata Ăha | ## tatrety Ălayavij¤Ănam eva prak­tatvĂt saćbadhyate | upek«aivĂlayavij¤Ăne vedanĂ na sukhĂ na du÷khĂ tayo÷ paricchinnĂlambanĂkĂratvĂd rĂgadve«ĂnuÓayitatvĂc ca | aniv­tĂvyĂk­ta¤ ca tat | (4b) Ălayavij¤Ănam iti prak­tam | tatrĂniv­tagrahaďać niv­tavyavacchedĂrtham | avyĂk­tagrahaďać kuÓalĂkuÓalavyavacchedĂrtham | manobhĆmikair Ăgantukair upakleÓair anĂv­tatvĂd aniv­tam | vipĂkatvĂd vipĂkać prati kuÓalĂkuÓalatvenĂvyĂkaraďĂd avyĂk­tam | [@@] ## yathĂlayavij¤Ănam ekĂntena vipĂko 'paricchinnĂlambanĂkĂrać sadĂ sparÓĂdibhir anvitać tatra copek«aiva vedanĂniv­tĂvyĂk­ta¤ ca tathĂ sparÓĂdayo 'py ekĂntena vipĂkĂ evĂparicchinnĂlambanĂkĂrĂÓ ca | ĂtmĂnać hitvetaraiÓ caturbhir Ălayavij¤Ănena ca nityam anugatĂs te«u copek«aiva vedanĂniv­tĂvyĂk­tĂÓ cĂlayavij¤Ănavat | na hi vipĂkena saćprayuktĂnĂm avipĂkatvam aparicchinnĂlambanĂkĂreďa ca paricchinnĂlambanĂkĂratvać saćbhavati | evam anyatrĂpi vĂcyam || kić punas tad Ălayavij¤Ănam ekam abhinnam ĂsaćsĂram anuvartate | uta saćtĂnena | na hi tad ekam abhinnam anuvartate k«aďikatvĂt | kić tarhi | ## tac cety Ălayavij¤Ănam eva saćbadhyate | tatra sroto hetuphalayor nairantaryaprabandhena prav­tti÷ | udakasamĆhasya pĆrvĂparabhĂgĂvicchedena pravĂha ogha ity ucyate | yathĂ hy oghas t­ďakĂ«ÂhagomayĂdĹn Ăkar«ayaÇ gacchaty evam Ălayavij¤Ănam api puďyĂpuďyĂne¤jyakarmavĂsanĂnugatać sparÓamanaskĂrĂdĹn Ăkar«an srotasĂsaćsĂram avyuparatać pravartata iti | tasyaivać ÓrotasĂ prav­ttasya kasyĂm avasthĂyĂć vyĂv­ttir ity Ăha | ## kić punar arhattvam | yadyogĂd arhann ity ucyate | kasya punar yogĂd arhann ity ucyate | k«ayaj¤ĂnĂnutpĂdaj¤ĂnalĂbhĂt | tasyĂć hy avasthĂyĂm Ălayavij¤ĂnĂÓritadau«ÂhulyaniravaÓe«aprahĂďĂd Ălayavij¤Ănać vyĂv­ttać bhavati | saiva cĂrhadavasthĂ | ukta÷ savibhaÇgo vipĂkapariďĂma÷ | [@@] idĂnĹć mananĂkhyĂć dvitĹyać pariďĂmam Ăha | tad ĂÓritya pravartata iti vistara÷ | tatra yathĂ cak«urĂdivij¤ĂnĂnĂć cak«urĂdaya ĂÓrayatvena rĆpĂdayaÓ cĂlambanatvena prasiddhĂ naiva kli«Âasya manasa ĂÓraya Ălambanać vĂ prasiddham | na ca vij¤Ănam ĂÓrayĂlambananirapek«ać yujyata ity ata÷ kli«Âasya manasa ĂÓrayĂlambanapratipĂdanĂrthać niruktipratipĂdanĂrtha¤ cĂha | ## tad ĂÓritya pravartata iti tacchabdenĂlayavij¤Ănam abhisaćbadhyate | tadvĂsanĂÓrayo hy Ălayavij¤Ănam atas tad ĂÓritya pravartate santĂnenotpadyata ity artha÷ | atha vĂ yasmin dhĂtau bhĆmau vĂlayavij¤Ănać vipĂkas tad api kli«Âać manas taddhĂtukać tadbhĆmikać ceti tatpratibaddhav­ttitvĂt tad ĂÓritya pravartate | tadĂlambam ity Ălayavij¤ĂnĂlambanam eva satkĂyad­«ÂyĂdibhi÷ saćprayogĂd ahać mamety Ălayavij¤ĂnĂlambanatvĂt | kathać punar yata eva cittĂd utpadyate tad eva tadĂlambanać bhavati | yathĂ tad anicchatĂć ke«Ăćcit kasyäcid avasthĂyĂć yata eva cittĂn manovij¤Ănam utpadyate tadĂlambanam eva tad utpadyate | manonĂma vij¤Ănam iti mana iti nĂma ĂkhyĂ yasya vij¤Ănasya tad Ălayavij¤Ănam ĂÓritya pravarte tadĂlambanać ca manonĂmety anenĂlayavij¤ĂnĂt prav­ttivij¤ĂnĂc ca vyavacchinatti | tat puna÷ kić svabhĂvam ity Ăha | mananĂtmakam iti | evać mananĂtmakatvĂn mana ity ucyate nairĆktena vidhinĂ | [@@] vij¤ĂnasvarĆpatvĂd avaÓyać tac caittai÷ saćprayujyate | idać tu na j¤Ăyate katamais tac caittai÷ kiyadbhi÷ kiyantać kĂlać vĂ saćprayujyata ity ata Ăha | ## caittĂ hi dviprakĂrĂ÷ kleÓĂs tad anye ca | tadanyebhyo vyavacchedĂrtham Ăha kleÓair iti | kleÓĂ api «a | na ca tai÷ saćprayujyate 'taÓ caturbhir ity Ăha | sahitam iti saćprayuktam | kleÓĂ api dvividhĂ÷ | akuÓalĂ niv­tĂvyĂk­tĂÓ ca | akuÓalebhyo viÓe«Ărtham Ăha niv­tĂvyĂk­tair iti | na hi niv­tena vij¤ĂnenĂkuÓalĂnĂć saćprayoga÷ saćbhavati | niv­tĂ÷ kli«ÂatvĂt | avyĂk­tĂ÷ kuÓalĂkuÓalatvenĂvyĂkaraďĂt | sadeti sarvakĂlam | yĂvat tad asti tĂvat tai÷ saćprayuktam | sĂmĂnyanirdeÓĂd viÓe«ato na j¤Ăyanta iti viÓe«ato nirdiÓati | #<Ătmad­«ÂyĂtmamohĂtmamĂnĂtmasnehasaćj¤itai÷ || 6cd># upĂdĂnaskandhe«v Ătmeti darÓanam Ătmad­«Âi÷ satkĂyad­«Âir ity artha÷ | moho 'j¤Ănam | Ătmany aj¤Ănam Ătmamoha÷ | Ătmavi«aye mĂna ĂtmamĂno 'smimĂna ity artha÷ | Ătmani sneha Ătmasneha Ătmapremety artha÷ | tatrĂlayavij¤ĂnasvarĆpe saćmƬha÷ sann Ălayavij¤Ăne Ătmad­«Âim utpĂdayati | ĂtmadarÓanĂd yĂ cittasyonnati÷ so 'smimĂna÷ | etasmićs traye saty ĂtmĂbhimate vastuni yo 'bhi«vaÇga÷ sa Ătmasneha÷ | [@@] Ăha ca | avidyayĂ cĂtmad­«ÂyĂ cĂsmimĂnena t­«ďayĂ | ebhiÓ caturbhi÷ saćkli«Âać mananĂlak«aďać mana÷ || viparyĂsanimittać tu mana÷ kli«Âać sadaiva tat | kuÓalĂvyĂk­te citte sadĂhaÇkĂrakĂraďam || ete hy ĂtmamohĂdaya÷ kleÓĂ manovan navabhĆmikĂ÷ | iha ca sĂmĂnyenĂbhidhĂnĂn na j¤Ăyate kić svabhĆmikair eva saćprayujyate | utĂnyabhĆmikair apĹty ata Ăha | ## iti | yatra jĂto yatraja÷ | tanmayair iti yatra dhĂtau bhĆmau vĂ jĂtas taddhĂtukais tadbhĆmikair eva ca saćprayujyate | nĂnyadhĂtukair anyabhĆmikair vĂ | kić punaÓ caturbhir eva kleÓai÷ saćprayujyate | nety Ăha | ## saćprayujyata iti saćbadhyate | caÓabda÷ samuccayĂrtha÷ | sparÓĂdyair iti sparÓamanaskĂravedanĂsaćj¤ĂcetanĂbhi÷ | ete hi pa¤ca dharmĂ÷ sarvatragatvĂt sarvavij¤Ănai÷ saćprayujyante | etair api yatra jĂtas tanmayair eva saćprayujyate nĂnyadhĂtubhĆmikai÷ | [@@] atha vĂnyair iti mĆlavij¤Ănasaćprayuktebhyo vyavacchedĂrtham | mĆlavij¤Ăne hy aniv­tĂvyĂk­tĂ÷ sparÓĂdaya÷ | kli«Âe tu manasi manovan niv­tĂvyĂk­tĂ÷ | yadi tat kli«Âać mana÷ kuÓalakli«ÂĂvyĂk­tĂvasthĂsv aviÓe«eďa pravartate na tasya tarhi niv­ttir asti | aniv­tte ca tasmin kuto mok«a iti kathać na mok«ĂbhĂva÷ prasajyate | na prasajyate yasmĂd ## arhatas tĂvad aÓe«akleÓaprahĂďĂt kli«Âać mano naivĂsti | tad dhi bhĂvĂgrikabhĂvanĂprahĂtavyakleÓavad arhattvaprĂptyĂnantaryamĂrgeďaiva prahĹyate | tad anyakleÓavad arhattvĂvasthĂyĂn naiva vidyate | Ăki¤canyĂyatanavĹtarĂgasyĂpy anĂgĂmino nirodhasamĂpattilĂbhino mĂrgabalena nirodhasamĂpatter labhyatvĂć mĂrgavan nirodhasamĂpattyavasthĂyĂm api nirudhyate | nirodhĂc ca vyutthitasya punar Ălayavij¤ĂnĂd eva pravartate | mĂrge lokottare na ceti (7d) lokottaragrahaďać laukikavyavacchedĂrtham | laukike tu mĂrge kli«Âać mana÷ pravartata eva | nairĂtmyadarÓanasyĂtmadarÓanapratipak«atvĂn na lokottaramĂrge pravartitum utsaheta | vipak«apratipak«ayor ayaugapadyĂl lokottaramĂrge tan nirudhyate | tasmĂd api vyutthitasya punar Ălayavij¤ĂnĂd evotpadyate | [@@] ## uddi«Âo nidi«ÂaÓ ceti nigamayati | dvitĹyapariďĂmĂntarać t­tĹya÷ pariďĂmo vaktavya ity ata Ăha | ## t­tĹyo vij¤ĂnapariďĂma iti vĂkyaÓe«a÷ | «a¬vidhasyeti «aÂprakĂrasya rĆpaÓabdagandharasaspra«Âavya dharmĂtmakasya vi«ayasya yĂ upalabdhir grahaďać pratipattir ity artha÷ | sĂ puna÷ kić kuÓalĂkuÓalĂvyĂk­tety ata Ăha | ## kuÓalĂkuÓalĂdvayety avyĂk­tĂpi | alobhĂdve«Ămohai÷ saćprayuktĂ kuÓalĂ | lobhadve«amohai÷ saćprayuktĂkuÓalĂ | kuÓalĂkuÓalair asaćprayuktĂdvayĂ na kuÓalĂ nĂkuÓalety artha÷ | sĂ puna÷ kĹd­ÓaiÓ caitasikai÷ saćprayujyate | kiyanto vĂ tatsaćprayogiďaÓ caitasikĂ ity ata Ăha | ## [@@] ya ete sarvatragĂdaya uddi«ÂĂs te na vij¤Ăyanta ity atas tatpradarÓanĂrtham Ăha | ## Ădau nirdi«ÂatvĂd ĂdyĂ÷ sarvatragĂ ity artha÷ | tathĂ hi | sadĂsparÓamanaskĂravitsaćj¤ĂcetanĂnvitam (3cd) iti prathamato nirdi«ÂĂ÷ | sparÓa e«Ăm Ădir iti sparÓĂdaya÷ | te puna÷ sparÓamanaskĂrĂdaya÷ pa¤ca dharmĂ÷ sarvacittam anugacchantĹti sarvatragĂ÷ | tathĂ hy eta Ălayavij¤Ăne kli«Âe manasi prav­ttivij¤Ăne«u cĂviÓe«eďa pravartante | viniyatĂn adhik­tyĂha | ## viÓe«e niyatatvĂd viniyatĂ÷ | e«Ăć hi viÓe«a eva vi«ayo na sarva÷ | tatra chando 'bhiprete vastuny abhilĂ«a÷ | abhiprete vastuny abhilĂ«a iti pratiniyatavi«ayatvać j¤Ăpitać bhavaty anabhiprete chandĂbhĂvĂt | darÓanaÓravaďĂdikriyĂvi«ayatvena yad abhimatać vastu tad abhipretam | tatra darÓanaÓravaďĂdiprĂrthanĂ chanda÷ | sa ca vĹryĂrambhasaćniÓrayadĂnakarmaka÷ | adhimok«o niÓcite vastuni tathaivĂvadhĂraďam | niÓcitagrahaďam aniÓcitaprati«edhĂrtham | yuktita ĂptopadeÓato vĂ yad vastu asaćdigdhać tan niÓcitam | yenaivĂkĂreďa tan niÓcitam anityadu÷khĂdyĂkĂreďa tenaivĂkĂreďa tasya vastunaÓ cetasy abhiniveÓanam | evam etan nĂnyathety avadhĂraďam adhimok«a÷ | sa cĂsaćhĂryatĂkarmaka÷ | adhimuktipradhĂno hi svasiddhĂntĂt parapravĂdibhir apahartuć na Óakyate | [@@] sm­ti÷ saćstute vastuny asaćpramo«aÓ cetaso 'bhilapanatĂ | saćstutać vastu pĆrvĂnubhĆtam | ĂlambanagrahaďĂvipraďĂÓakĂraďatvĂd asaćpramo«a÷ | pĆrvag­hĹtasya vastuna÷ puna÷ punar ĂlambanĂkĂrasmaraďam abhilapanatĂ | abhilapanam evĂbhilapanatĂ | sĂ punar avik«epakarmikĂ | ĂlambanĂbhilapane sati cittasyĂlambanĂntara ĂkĂrĂntare vĂ vik«epĂbhĂvĂd avik«epakarmikĂ | samĂdhir upaparĹk«ye vastuni cittasyaikĂgratĂ | upaparĹk«yać vastu guďato do«ato vĂ | ekĂgratĂ ekĂlambanatĂ | j¤ĂnasaćniÓrayadĂnakarmaka÷ | samĂhite citte yathĂbhĆtaparij¤ĂnĂt | dhĹ÷ praj¤Ă | sĂpy upaparĹk«ya eva vastuni pravicayo yogĂyogavihito 'nyathĂ veti | pravicinotĹti pravicaya÷ | ya÷ samyaÇ mithyĂ vĂ saćkĹrďasvasĂmĂnyalak«aďe«v iva dharme«u vivekĂvabodha÷ | yuktir yoga÷ | sa punar ĂptopadeÓo 'numĂnać pratyak«a¤ ca | tena triprakĂreďa yogena yo janita÷ sa yogavihita÷ | sa puna÷ ÓrutamayaÓ cintĂmayo bhĂvanĂmayaÓ ca | tatrĂptavacanaprĂmĂďyĂd yo 'vabodha÷ sa Órutamaya÷ | yuktinidhyĂnajaÓ cintĂmaya÷ | samĂdhijo bhĂvanĂmaya÷ | ayogo 'nĂptopadeÓo 'numĂnĂbhĂso mithyĂ praďihitaÓ ca samĂdhi÷ | tenĂyogena janito 'yogavihita÷ | upapattipratilambhiko laukikavyavahĂrĂvabodhaÓ ca na yogavihito nĂyogavihita÷ | e«Ă ca saćÓayavyĂvartanakarmikĂ | saćÓayavyĂvartanać praj¤ayĂ dharmĂn pravicinvato niÓcayalĂbhĂd iti | ete hi pa¤ca dharmĂ÷ parasparać vyatiricyĂpi pravartante | eva¤ ca yatrĂdhimok«as tatra nĂvaÓyam itarair api bhavitavyam | evać sarvatra vĂcyam | uktĂ viniyatĂ÷ || [@@] tadanantaroddi«ÂĂs tv idĂnĹć kuÓalĂ vaktavyĂ ity ata Ăha | #<ÓraddhĂtha hrĹr apatrapĂ || 10d alobhĂditrayać vĹryać praÓrabdhi÷ sĂpramĂdikĂ | ĂhićsĂ kuÓalĂ÷ | 11abc># eta ekĂdaÓa dharmĂ iti vĂkyaÓe«a÷ | tatra ÓraddhĂ astitvaguďavattvaÓakyatve«u karmaphalasatyaratne«v abhisaćpratyaya÷ prasĂdaÓ cetaso 'bhilĂ«a÷ | ÓraddhĂ hi tridhĂ pravartate | sati vastuni guďavaty aguďavati vĂ saćpratyayĂkĂrĂ | sati guďavati ca prasĂdĂkĂrĂ | sati guďavati ca prĂptum utpĂdayituć vĂ Óakye 'bhilĂ«ĂkĂrĂ | cetasa÷ prasĂda iti | ÓraddhĂ hi cittakĂlu«yavairodhikĹty atas tatsaćprayoge kleÓopakleÓamalakĂlu«yavigamĂc cittać ÓraddhĂm Ăgamya prasĹdatĹti cetasa÷ prasĂda ucyate | sĂ punaÓ chandasaćniÓrayadĂnakarmikĂ | hrĹr ĂtmĂnać dharmać vĂdhipatić k­tvĂvadyena lajjĂ | sadbhir garhitatvĂd ani«ÂavipĂkatvĂc ca pĂpam evĂvadyam | tenĂvadyena k­tenĂk­tena vĂ yĂ cittasyĂvalĹnatĂ lajjĂ sĂ hrĹ÷ | iyać ca duÓcaritasaćyamasaćniÓrayadĂnakarmikĂ | apatrĂpyać lokam adhipatić k­tvĂvadyena lajjĂ | loke hy etad garhitać mĂć caivać karmĂďać viditvĂ garhi«yatĹty aÓlokĂdibhayĂd avadyena lajjate | idam api duÓcaritasaćyamasaćniÓriyadĂnakarmakam | [@@] alobho lobhapratipak«a÷ | lobho nĂma bhave bhavopakaraďe«u ca yĂsakti÷ prĂrthanĂ ca | tatpratipak«o 'lobho bhave bhavopakaraďe«u vĂnĂsakti÷ vaimukhya¤ ca | aya¤ ca duÓcaritĂprav­ttisaćniÓrayadĂnakarmaka÷ | adve«o dve«apratipak«o maitrĹ | dve«o hi sattve«u du÷khe du÷khasthĂnĹye«u ca dharme«v ĂghĂta÷ | adve«o dve«apratipak«atvĂt sattve«u du÷khe du÷khasthĂnĹye«u ca dharme«v anĂghĂta÷ | ayam api duÓcaritĂprav­ttisaćniÓrayadĂnakarmaka÷ | amoho mohapratipak«o yathĂbhĆtasaćpratipatti÷ | moha÷ karmaphalasatyaratne«v aj¤Ănam | mohapratipak«atvĂd amohas te«v eva karmaphalasatyaratne«u saćpratipatti÷ | ayam api duÓcaritĂprav­ttisaćniÓrayadĂnakarmaka÷ | vĹryać kausĹdyapratipak«a÷ kuÓale cetaso 'bhyutsĂha÷ | na tu kli«Âe | kli«Âe tĆtsĂha÷ kutsitatvĂt kausĹdyam eva | etac ca kuÓalapak«aparipĆraďaparini«pĂdanakarmakam | praÓrabdhir dau«Âhulyapratipak«a÷ kĂyacittakarmaďyatĂ | dau«Âhulyać kĂyacittayor akarmaďyatĂ sĂćkleÓikadharmabĹjĂni ca | tadapagame praÓrabdhisadbhĂvĂt | tatra kĂyakarmaďyatĂ kĂyasya svakĂrye«u [@@] laghusamutthĂnatĂ yato bhavati | cittakarmaďyatĂ samyaÇmanasikĂrasaćprayuktasya cittasyĂhlĂdalĂghavanimittać yac caitasikać dharmĂntarać yadyogĂc cittam avyĂhatam Ălambane pravartate 'tas tac cittakarmaďyatety ucyate | kĂyasya puna÷ spra«ÂavyaviÓe«a eva prĹtyĂh­ta÷ kĂyapraÓrabdhir veditavyĂ | prĹtamanasa÷ kĂya÷ praÓrabhyata iti sĆtre vacanĂt | iyać tadvaÓenĂÓrayaparĂv­ttito 'Óe«akleÓĂvaraďani«kar«aďakarmikĂ | sĂpramĂdikĂ | sahĂpramĂdena pravartata iti sĂpramĂdikĂ | kĂ punar asau | upek«Ă | kuta etat | ekĂntakuÓalatvĂt sarvakuÓalĂnĂć ceha nirdeÓĂdhikĂrĂc chraddhĂdivat sĂk«Ăd anirdeÓĂt tadvyatiriktĂnyakuÓalĂbhĂvĂc copek«aiva vij¤Ăyate | tatrĂpramĂda÷ pramĂdapratipak«a÷ | alobhĂd yĂvad vĹryam apramĂda÷ | yĂn alobhĂdĹn niÓrityĂkuÓalĂn dharmĂn prajahĂti tatpratipak«ĂćÓ ca kuÓalĂn dharmĂn bhĂvayati te 'lobhĂdayo 'pramĂda÷ | ata eva pramĂdapratipak«a÷ pramĂdasyĂto viparĹtatvĂt | sa punar laukikalokottarasaćpattiparipĆraďakarmaka÷ | upek«Ă cittasamatĂ cittapraÓaÂhatĂ cittĂnĂbhogatĂ | ebhis tribhi÷ [@@] padair upek«ĂyĂ ĂdimadhyĂvasĂnĂvasthĂ dyotitĂ | tatra layauddhatyać vĂ cetaso vai«amyam | tasyĂbhĂvĂd Ădau cittasamatĂ | tato 'nabhisaćskĂreďĂprayatvena samĂhitasya cetaso yathĂyogać samasyaiva yĂ prav­tti÷ sĂ cittapraÓaÂhatĂ | sĂ punar avasthĂ layauddhatyaÓaÇkĂnugatĂcirabhĂvitatvĂt | tato bhĂvanĂprakar«agamanĂt tadvipak«adĆrĹbhĂvĂt tacchaÇkĂbhĂve layauddhatyapratipak«animitte«v Ăbhogam akurvato 'nĂbhogĂvasthĂ cittasyĂnĂbhogatĂ | iya¤ ca sarvakleÓopakleÓĂnavakĂÓasaćniÓrayadĂnakarmikĂ | avihićsĂ vihićsĂpratipak«a÷ | vadhabandhanĂdibhi÷ sattvĂnĂm aviheÂhanam avihićsĂ sattve«u karuďĂ | kać ruďaddhĹti karuďĂ | kam iti sukhasyĂkhyĂ sukhać ruďaddhĹty artha÷ | kĂruďiko hi paradu÷khadu÷khĹ bhavatĹti | iyać cĂviheÂhanakarmikĂ | uktĂ ekĂdaÓa kuÓalĂ÷ | tadanantaroddi«ÂĂs tu kleÓĂ ity atas tĂn adhik­tyĂha | ## iti | rĂgaÓ ca pratighaÓ ca mƬhiÓ ca rĂgapratighamƬhaya÷ | [@@] tatra rĂgo bhavabhogayor adhyavasĂnać prĂrthanĂ ca | sa punar du÷khasaćjananakarmaka÷ | du÷kham atropĂdĂnaskandhĂs te«Ăć kĂmarĆpĂrĆpyat­«ďĂvaÓĂd abhinirv­tte÷ | ato rĂgasya du÷khasaćjananać karma nirdiÓyate | pratigha÷ sattve«v ĂghĂta÷ sattve«u rĆk«acittatĂ yenĂvi«Âa÷ sattvĂnĂć vadhabandhanĂdikam anartha¤ cintayati | sa punar asparÓavihĂraduÓcaritasaćniÓriyadĂnakarmaka÷ | sparÓa÷ sukham | tena sahito vihĂra÷ sparÓavihĂra÷ | na sparÓavihĂro 'sparÓavihĂra÷ | du÷khasahita ity artha÷ | ĂghĂtacittasyĂvaÓyać daurmanasyasamudĂcĂrĂc cittać tapyate | cittĂnuvidhĂnĂc ca kĂyo 'pi tapyata eveti sarveryĂpathe«u sadu÷khasavighĂto 'sparÓavihĂro bhavati | pratihatacittasya ca na ki¤cid duÓcaritać vidĆra iti pratigho 'sparÓavihĂraduÓcaritasaćniÓrayadĂnakarmaka ukta÷ | moho 'pĂye«u sugatau nirvĂďe tatprati«ÂhĂpĂke«u hetu«u te«Ăć cĂviparĹte hetuphalasaćbandhe yad aj¤Ănam | aya¤ ca saćkleÓotpattisaćniÓriyadĂnakarmaka÷ | tatra kleÓakarmajanmĂtmakas trividha÷ saćkleÓa÷ | tasyotpatti÷ pĆrvapĆrvasaćkleÓanimittĂd uttarottarasya saćkleÓasyĂtmalĂbha÷ | tasyotpatte÷ saćniÓrayadĂnakarma | [@@] mƬhasyaiva hi mithyĂj¤ĂnasaćÓayarĂgĂdikleÓapaunarbhavikakarmajanmanĂć prav­tter nĂmƬhasyeti | mĂna÷ | mĂno hi nĂma sarva eva satkĂyad­«ÂisamĂÓrayeďa pravartate | sa punaÓ cittasyonnatilak«aďa÷ | tathĂ hy ĂtmĂtmĹyabhĂvać skandhe«v adhyĂropyĂyam aham idać mamety ĂtmĂnać tena tena viÓe«eďonnamayati | anyebhyo 'dhikać manyate | sa cĂgauravadu÷khotpattisaćniÓrayadĂnakarmaka÷ | agauravać guru«u guďavatsu ca pudgale«u stabdhatĂ kĂyavĂcor apraÓrititĂ du÷khotpatti÷ punar atra punarbhavotpatti÷ | sa ca punaÓ cittonnatisvarĆpĂbhede 'pi cittonnatinimittabhedĂt saptadhĂ bhidyate | mĂno 'timĂna ity evamĂdi | hĹnĂt kulavij¤ĂnavittĂdibhi÷ ÓreyĂn asmi kulavij¤ĂnavittĂdibhir iti yĂ cittasyonnati÷ sad­Óena vĂ kulĂdibhir eva sad­Óo 'smĹti yĂ cittasyonnati÷ sa mĂna÷ | atimĂna÷ | kulavij¤ĂnavittĂdibhi÷ sad­ÓĂt tyĂgaÓĹlapauru«Ădibhi÷ ÓreyĂn asmi ÓreyasĂ vĂ kulavidyĂdibhi÷ sad­Óo 'smi vij¤ĂnavittĂdibhir ity ayam atimĂna÷ | Óreyasa÷ kulavij¤Ănavittair aham eva ÓreyĂn asmi kulavij¤Ănavittair iti yĂ cittasyonnatir ayać mĂnĂtimĂna÷ | [@@] asmimĂna÷ | pa¤casĆpĂdĂnaskandhe«v ĂtmĂtmĹyarahite«v ĂtmĂtmĹyĂbhiniveÓĂd yĂ cittasyonnati÷ so 'smimĂna÷ | abhimĂna÷ | aprĂpta uttare viÓe«Ădhigame prĂpto mayeti yĂ cittasyonnati÷ so 'bhimĂna÷ | ĆnamĂna÷ | bahvantaraviÓi«ÂĂt kulavidyĂdibhir alpĂntarahĹno 'smi kulavidyĂdibhir iti yĂ cittasyonnatir ayam ĆnamĂna÷ | mithyĂmĂna÷ | aguďavato guďavĂn asmĹti yĂ cittasyonnati÷ sa mithyĂmĂna÷ | aguďĂ hi dau÷ÓĹlyĂdayas te yasya vidyante so 'guďavĂn | tasmĂd guďavĂn asmĹty anena hi dĂnaÓĹlĂdyabhĂve 'pi guďavattvam abhyupagatać bhavatĹty ato nirvastukatvĂn mithyĂmĂna ity ucyate | d­g iti sĂmĂnyanirdeÓe 'pi kleÓĂdhikĂrĂt pa¤caiva kleÓĂtmikĂ÷ satkĂyad­«ÂyĂdikĂ d­«Âaya÷ saćbadhyante | na laukikĹ samyagd­«Âir anĂsravĂ vĂ | ĂsĂć tu kli«ÂanitĹraďĂkĂratvĂd aviÓe«e 'py ĂlambanĂkĂrabhedĂt parasparato bheda÷ | tatra satkĂyad­«Âir yat pa¤casĆpĂdĂnaskandhe«v ĂtmĂtmĹyadarÓanam | antagrĂhad­«Âis te«v eva pa¤casĆpĂdĂnaskandhe«v ĂtmĂtmĹyatvena g­hĹte«u yad ucchedata÷ ÓĂÓvatato vĂ darÓanam | mithyĂd­«Âi÷ | yayĂ mithyĂd­«ÂyĂ hetuć vĂpavadati phalać kriyĂć vĂ sad vĂ vastu nĂÓayati sĂ sarvadarÓanapĂpatvĂn mithyĂd­«Âir ity ucyate | d­«ÂaparĂmarÓa÷ pa¤casĆpĂdĂnaskandhe«v agrato viÓi«Âata÷ Óre«Âhata÷ paramataÓ ca yad darÓanam | [@@] ÓilavrataparĂmarÓa÷ pa¤casĆpĂdĂnaskandhe«u Óuddhito muktito nairyĂďikataÓ ca yad darÓanam | vicikitsĂ | karmaphalasatyaratne«u vimati÷ | vividhĂ matir vimati÷ syĂn na syĂd iti | praj¤ĂtaÓ ceyać jĂtyantaram evoktĂ | uktĂ÷ «aÂkleÓĂs tadanantaroddi«ÂĂs tv idĂnĹm upakleÓĂ vaktavyĂ ity ata Ăha | ## tatra krodho vartamĂnam apakĂram Ăgamya yaÓ cetasa ĂghĂta÷ | ayać cĂghĂtasvarĆpatvĂt pratighĂn na bhidyate | kić tv asya pratighasyĂvasthĂviÓe«e praj¤aptatvĂt pratighĂćÓika÷ | vartamĂnam apakĂram Ăgamya yaÓ cetasa ĂghĂta÷ sattvĂsattvavi«ayo daď¬adĂnĂdisaćniÓrayadĂnakarmakaÓ ca sa krodha iti praj¤apyate | upanĂho vairĂnubandha÷ | krodhĂd Ćrdhvać mamĂnenedam apak­tam ity asya vairĂtmakasyĂnuÓayasyĂnutsarga÷ prabandhena pravartanam upanĂha÷ | aya¤ cĂk«ĂntisaćniÓrayadĂnakarmaka÷ | ak«Ăntir apakĂrĂmar«aďać pratyapakĂracikĹr«Ă ca | ayam api krodhavat pradve«ĂvasthĂviÓe«e praj¤apyate | ata÷ praj¤aptisann eva veditavya÷ | mrak«a Ătmano 'vadyapracchĂdanĂ | chandadve«abhayĂdĹn nirĂk­tya kĂle taddhitai«iďĂ codakena tat tvam evaćkĂrĹty anuyuktasya mohĂćÓiky avadyapracchĂdanĂ mrak«a÷ | mohĂćÓikatvać tu mrak«asya pracchĂdanĂkĂratvĂt | aya¤ ca kauk­tyĂsparÓasaćniÓrayadĂnakarmaka÷ | [@@] dharmatai«Ă yad avadyać pracchĂdayata÷ kauk­tyam utpadyate kauk­tyĂc cĂvaÓyać daurmanasyena saćprayogĂd asparÓavihĂra iti | pradĂÓaÓ caď¬avacodĂÓitĂ | caď¬ać vaca÷ pragìhać pĂru«yać marmaghaÂÂanayogena | daÓanaÓĹlo dĂÓĹ | tadbhĂvo dĂÓitĂ | aya¤ ca bhĂvapratyaya÷ svĂrthika÷ | caď¬ena vacasĂ pradaÓatĹti caď¬avacodĂÓitĂ | aya¤ ca krodhopanĂhapĆrvakaÓ cetasa ĂghĂtasvabhĂva iti pratighĂćÓika eva na dravyato vidyate | aya¤ ca vĂgduÓcaritaprasavakarmaka÷ | asparÓavihĂrakarmakaÓ ca tadvata÷ pudgalasya du÷khasaćvĂsatvĂt | Ĺr«yĂ parasaćpattau cetaso vyĂro«a÷ | lĂbhasatkĂrĂdhyavasitasya lĂbhasatkĂrakulaÓĹlaÓrutĂdĹn guďaviÓe«Ăn parasyopalabhya dve«ĂćÓiko 'mar«ak­taÓ cetaso vyĂro«a Ĺr«yĂ | svam ĂÓrayać vyĂpya ro«o vyĂro«a÷ | daurmanasyasaćprayogĂt tatpĆrvakaÓ cĂsparÓavihĂra iti daurmanasyĂsparÓavihĂrakarmikocyate | mĂtsaryać dĂnavirodhĹ cetasa Ăgraha÷ | upĂttać vastu dharmĂmi«akauÓalĂtmakać yena pĆjĂnugrahakĂmyayĂrthine 'narthine vĂ dĹyate tad dĂnam | tasmin sati dĂnĂbhĂvĂt tadvirodhĹty ucyate | lĂbhasatkĂrĂdhyavasitasya jĹvitopakaraďe«u rĂgĂćÓikaÓ cetasa Ăgraho 'parityĂgecchĂ mĂtsaryam | idać cĂsaćlekhasaćniÓrayadĂnakarmakam | asaćlekha÷ punar mĂtsaryeďĂnupayujyamĂnĂnĂm apy upakaraďĂnĂć saćnicayĂd veditavya÷ | mĂyĂ parava¤canĂyĂbhĆtĂrthasaćdarÓanatĂ | lĂbhasatkĂradhyavasitasya parava¤canĂbhiprĂyeďĂnyathĂvasthitasya ÓĹlĂder arthasyĂnyathĂ prakĂÓanĂ | iya¤ ca sahitĂbhyĂć rĂgamohĂbhyĂm abhĆtĂn guďĂn prakĂÓayatas tayo÷ samuditayo÷ praj¤apyata iti krodhĂdivat praj¤aptita eva na dravyata iti mithyĂjĹvasaćniÓrayadĂnakarmikĂ | [@@] ÓĂÂhyać svado«apracchĂdanopĂyasaćg­hĹta¤ cetasa÷ kauÂilyam | svado«apracchĂdanopĂya÷ paravyĂmohanam | tat punar anyenĂnyat pratisaran vik«ipaty aparisphuÂać vĂ pratipadyate | ata eva ÓĂÂhyać mrak«Ăd bhidyate | sa hi sphuÂam eva pracchĂdayati na kĂkvĂ | idam api lĂbhasatkĂrĂdhyavasitopĂyĂbhyĂć rĂgamohĂbhyĂć svado«apracchĂdanĂrthać paravyĂmohanĂya pravartate | tayor eva sahitayo÷ praj¤apyate | ida¤ ca samyagavavĂdalĂbhaparipanthakarmakam | samyagavavĂdasya yo lĂbho yoniÓo manasikĂras tasyĂntarĂyać karoti | mada÷ svasaćpattau raktasyoddhar«aÓ cetasa÷ paryĂdĂnam | kulĂrogyayauvanabalarĆpaiÓvaryabuddhimedhĂprakar«a÷ svasaćpatti÷ | uddhar«o har«aviÓe«a÷ | yena har«aviÓe«eďa cittam asvatantrĹkriyate tena tadĂtmatantrĹkaraďĂt paryĂttać bhavatĹty etad ukta¤ cetasa÷ paryĂdĂnam iti | aya¤ ca sarvakleÓopakleÓasaćniÓrayadĂnakarmaka÷ | vihićsĂ sattvaviheÂhanĂ | vividhair vadhabandhanatìanatarjanĂdibhi÷ sattvĂnĂć hićsĂ vihićsĂ | viheÂhyante 'nayĂ sattvĂ vadhabandhanĂdibhir du÷khadaurmanasyotpĂdanĂd iti sattvaviheÂhanĂ | sĂ puna÷ pratighĂćÓikĹ nirgh­ďatĂ sattve«u cittarĆk«atĂ sattvaviheÂhanakarmikĂ vihićsety ucyate | ĂhrĹkyać svayam avadyenĂlajjĂ | tasmin karmaďyĂtmĂnam ayogyać manyamĂnasyĂpi yĂvadyenĂlajjĂ sĂhrĹkyać hrĹvipak«abhĆtam | anapatrĂpyać parato 'vadyenĂlajjĂ | lokaÓĂstraviruddham etan mayĂ kriyata ity evam avagacchato 'pi yĂ tayĂ pĂpakriyayĂlajjĂ sĂpatrĂpyavipak«abhĆtam anapatrĂpyam | etac ca dvayam api sarvakleÓopakleÓasĂhĂyyakarmakam | rĂgadve«amohaprakĂre«u sarvĂsatkĂryaprabhavahetu«u rĂgadve«ayor ayaugapadyĂd yathĂsaćbhavać praj¤apyate na tu svatantram asti | [@@] styĂna¤ cittasyĂkarmaďyatĂ staimityam | stimitasya bhĂva÷ staimityać yadyogĂc cittać ja¬Ĺbhavati stimitać bhavati nĂlambanać pratipattuć samutsahate | etac ca sarvakleÓopakleÓasahĂyyadĂnakarmakam | mohĂćÓe praj¤aptatvĂc ca mohĂćÓikam eva na p­thag vidyate | auddhatyać cittasyĂvyupaÓama÷ | vyupaÓamo hi Óamathas tadviruddho 'vyupaÓama÷ | sa punar e«a rĂgĂnukĆlać pĆrvahasitarasitakrŬitĂdyanusmarataÓ cetaso 'vyupaÓamahetu÷ Óamathaparipanthakarmaka÷ | ĂÓraddhyĂć karmaphalasatyaratne«v anabhisaćpratyaya÷ ÓraddhĂvipak«a÷ | ÓraddhĂ hy astitvaguďavattvaÓakyatve«v abhisaćpratyaya÷ prasĂdo 'bhilĂ«aÓ ca yathĂkramam | aÓraddhĂ tadviparyeďĂstitvaguďavattvaÓakyatve«v anabhisaćpratyayo 'prasĂdo 'nabhilĂ«aÓ ca | kausĹdyasaćniÓrayadĂnakarmakam | aÓraddadhĂnasya prayogacchandĂbhĂvĂt kausĹdyasaćniÓrayadĂnakarmakatvam | kausĹdyać kuÓale cetaso 'nabhyutsĂho vĹryavipak«a÷ | kuÓale kĂyavĂÇmana÷karmaďi nidrĂpĂrÓvaÓayanasukham Ăgamya yo mohĂćÓikaÓ cetaso 'nabhyutsĂha÷ | etac ca kuÓalapak«aprayogaparipanthakarmakam | pramĂdo yair lobhadve«amohakausĹdyai÷ kleÓĂd rĂgadve«amohĂdikĂc cittać na rak«ati kuÓalać ca tatpratipak«abhĆtać na bhĂvayati | te«u lobhadve«amohakausĹdye«u pramĂda÷ praj¤apyate | aya¤ cĂkuÓalav­ddhikuÓalaparihĂďisaćniÓrayadĂnakarmaka÷ | mu«itĂ sm­ti÷ kli«ÂĂ sm­ti÷ | kli«Âeti kleÓasaćprayuktĂ | iya¤ ca vik«epasaćniÓrayadĂnakarmikĂ | [@@] vik«epo rĂgadve«amohĂćÓikaÓ cetaso visĂra÷ | vividhać k«ipyate 'nena cittam iti vik«epa÷ | yai rĂgadve«amohaiÓ cittać samĂdhyĂlambanĂd bahi÷ k«ipyate te«u yathĂsaćbhavać vik«epa÷ praj¤apyate | e«a ca vairĂgyaparipanthakarma÷ | asaćprajanyać kleÓasaćprayuktĂ praj¤Ă yayĂsaćviditĂ kĂyavĂkcittacaryĂ abhikramapratikramĂdi«u vartate karaďĹyĂkaraďĹyĂj¤ĂnĂt | etac cĂpattisaćniÓrayadĂnakarmakam | kauk­tyać cetaso vipratisĂra÷ | kutsitać k­tam iti kuk­tam | tadbhĂva÷ kauk­tyam | iha tu kuk­tavi«ayaÓ cetaso vilekha÷ kauk­tyać caitasikĂdhikĂrĂt | etac ca cittasthitiparipanthakarmakam | middham asvatantrav­tticetaso 'bhisaćk«epa÷ | v­ttir Ălambane prav­tti÷ | sĂsvatantrĂ cetaso yato bhavati tan middham | kĂyasandhĂraďĂsamarthĂ vĂ v­ttiÓ cetaso 'svatantrĂ sĂ yato bhavati tan middham | abhisaćk«epaÓ cetasaÓ cak«urĂdĹndriyadvĂreďĂprav­tti÷ | etac ca mohĂćÓe praj¤apanĂn mohĂćÓikać k­tyĂtipattisaćniÓrayadĂnakarmaka¤ ca | vitarka÷ parye«ako manojalpa÷ praj¤ĂcetanĂviÓe«a÷ | parye«aka÷ kim etad iti nirĆpaďĂkĂraprav­tta÷ | manaso jalpo manojalpa÷ | jalpa iva jalpa÷ | jalpo 'rthakathanam | cetanĂpraj¤ĂviÓe«a iti cetanĂyĂÓ cittaparispandĂtmakatvĂt praj¤ĂyĂÓ ca guďado«avivekĂkĂratvĂt | tadvaÓena cittaprav­tte÷ kadĂcic cittacetanayor vitarka÷ praj¤apti÷ kadĂcit praj¤Ăcetasor yathĂkramam anabhyĆhĂbhyuhĂvasthayo÷ | atha vĂ cetanĂpraj¤ayor eva vitarka÷ praj¤aptis tadvaÓena cittasya tathĂprav­ttatvĂt | sa eva cittasyaudĂrikatĂ | audĂrikateti sthĆlatĂ vastumĂtraparye«aďĂkĂratvĂt | [@@] e«a ca nayo vicĂre 'pi dra«Âavya÷ | vicĂro 'pi hi cetanĂpraj¤ĂviÓe«Ătmaka÷ | pratyavek«ako manojalpa eva | idać tad iti pĆrvĂdhigatanirĆpaďĂt | ata eva ca cittasĆk«matety ucyate | etau ca sparÓĂsparÓavihĂrasaćniÓrayadĂnakarmakau | anayoÓ caudĂrikasĆk«matayĂ vyavasthĂpanĂt p­thakkaraďam | dvaye dvidheti | (14d) dvaya¤ ca dvaya¤ ca dvaye | te puna÷ kauk­tyamiddhe vitarkavicĂrau ca | ete ca catvĂro dharmĂ dvidhĂ kli«ÂĂ akli«ÂĂÓ ca | tatrĂkuÓalam ak­tvĂ kuÓala¤ ca k­tvĂ yaÓ cetaso vilekhas tat saćkli«Âać kauk­tyam | yat kuÓalam ak­tvĂkuÓala¤ ca k­tvĂ tat kauk­tyam akli«Âam | middham api kli«ÂacittĂviddhać kli«Âacittasaćprayuktać ca kli«Âam | akli«ÂacittĂviddham akli«Âacittasaćprayukta¤ cĂkli«Âam | kĂmavyĂpĂdavihićsĂdivitarkĂ÷ kli«ÂĂ÷ | naiÓkramyĂdivitarkĂ akli«ÂĂ÷ | evać paropaghĂtopĂyavicĂra÷ kli«Âa÷ | parĂnugrahopĂyavicĂro 'kli«Âa÷ | tatra ye kauk­tyamiddhavitarkavicĂrĂ÷ kli«ÂĂs ta evopakleÓĂ netare | tatra yathĂ rĆpaÓabdĂdyupalabdhi÷ «aÂprakĂrĂ yathĂsaćbhavać sarvaiÓ caitasikai÷ saćprayujyate sarvatragair viniyatai÷ kuÓalai÷ kleÓair upakleÓaiÓ ca evać trivedanĂ tis­bhiÓ ca vedanĂbhi÷ saćprayujyate sukhayĂ du÷khayĂ adu÷khĂsukhayĂ ca | saumanasyadaurmanasyopek«ĂsthĂnĹye«u rĆpĂdi«u tadutpatte÷ kuÓalĂ akuÓalĂ avyĂk­tĂ ca | Ălayavij¤Ănan tu sarvatragai÷ pa¤cabhir eva saćprayujyate nĂnyai÷ | tatra copek«aiva vedanĂ aniv­tĂvyak­ta¤ ca | kli«Âać mana÷ sarvatragai÷ pa¤cabhiÓ caturbhiÓ ca kleÓair ĂtmamohĂdibhi÷ sadĂ saćprayujyate | tatropek«aiva vedanĂ niv­tĂvyĂk­ta¤ ceti | [@@] idam idĂnŤ cintyate | kić pa¤cĂnä cak«urvij¤ĂnĂdĹnĂć yugapad ĂlambanapratyayasĂnnidhye 'py Ălayavij¤ĂnĂd ekasyaivotpattir bhavati na dvayor na bahĆnĂć vĂ | yathaike manyante | na dvayor na bahĆnĂć vĂ yugapat samanantarapratyayĂbhĂvĂd ekasyaiva vij¤Ănasyotpattir bhavati | na caikać vij¤Ănać bahĆnĂć samantarapratyayatvać pratipattum utsahate | utĂniyamena | yady ekasyaiva pratyayasĂćnidhyam ekam evotpadyate | evać dvayor bahĆnä ca pratyayasĂćnidhye utpattir bhavatĹty ata Ăha | ## pa¤cĂnĂm iti cak«urĂdivij¤ĂnĂnĂć tadanucaramanovij¤Ănasahit÷n÷m | pa¤cĂnĂć cak«urĂdivij¤ĂnĂnĂć bĹjĂÓrayatvĂt tadutpatter gati«u janmopĂdĂnĂc cĂlayavij¤Ănać mĆlavij¤Ănam ity ucyate | yathĂpratyayam udbhava iti yasya yasya ya÷ pratyaya÷ saćnihitas tasya tasya niyamenodbhava ĂtmalĂbha÷ | saha na veti yugapat krameďa vĂ | taraÇgĂďĂć yathĂ jala ity Ălayavij¤ĂnĂt prav­ttivij¤ĂnĂnĂć yugapad ayugapac cotpattau d­«ÂĂnta÷ | yathoktam | tadyathĂ viÓĂlamate mahata udakaughasya vahata÷ saced ekasya taraÇgasyotpattipratyaya÷ pratyupasthito bhavaty ekam eva taraÇgać pravartate | saced dvayos trayĂďĂć saćbahulĂnĂć taraÇgĂďĂm utpattipratyaya÷ pratyupasthito bhavati yĂvat saćbahulĂni taraÇgĂďi pravartante | na ca tasyodakaughasya srotasĂ vahata÷ samucchittir bhavati | na paryupayoga÷ praj¤Ăyate | evam eva viÓĂlamate tadoghasthĂnĹyam Ălayavij¤Ănać saćniÓritya prati«ÂhĂya saced ekasya cak«urvij¤Ănasyotpattipratyaya÷ pratyupasthito bhavaty ekam eva cak«urvij¤Ănać pravartate | saced dvayos trayĂďĂć sacet pa¤cĂnĂć vij¤ĂnĂnĂm utpattipratyaya÷ pratyupasthito bhavati sak­d yĂvat pa¤cĂnĂć prav­ttir bhavati | [@@] atra gĂthĂ | ĂdĂnavij¤Ăna gabhĹrasĆk«mo ogho yathĂ vartati sarvabĹjo | bĂlĂna e«o mayi na prakĂÓi mĂ haiva ĂtmĂ parikalpayeyur iti | na hi vij¤ĂnapratiniyamenĂlambanapratyayavat samanantarapratyaya i«yate | sarvavij¤Ănotpattau sarvasya vij¤Ănasya tatsamanantarapratyayatvĂbhyupagamĂt | ata ekasmĂd api samanantarapratyayĂd ĂlambanapratyayasĂnnidhye dvayor bahĆnĂć vĂ vij¤ĂnĂnĂm utpattir na virĆdhyate | ki¤ cĂtra kĂraďać yat samanantarapratyayapratiniyamĂbhĂve pa¤cĂnä ca yugapad ĂlambanapratyayasĂnnidhya ekenaivotpattavyać na pa¤cabhir apĹti | tasmĂd alambanasadbhĂve pa¤cĂnĂm api cotpattir ity abhyupeyam | idam ĹdĂnĹć vaktavyam | kić manovij¤Ănać cak«urĂdivij¤Ănai÷ saha pravartate vinĂ ca | uta naivety ata Ăha | ## iti | sarvadeti sarvakĂlać cak«urĂdivij¤Ănai÷ saha vinĂ cety artha÷ | asyotsargasyemam apavĂdam Ărabhate | Ăsaćj¤ikĂd ­te samĂpattidvayĂn middhĂn mĆrcchanĂd apy acittakĂd iti | (16bd) tatrĂsaćj¤ikam asaćj¤isattve«u deve«Ćpapannasya yaÓ cittacaitasikĂnĂć dharmĂďĂć nirodha÷ | samĂpattidvayam asaćj¤isamĂpattir nirodhasamĂpattiÓ ca | [@@] tatrĂsaćj¤isamĂpatti÷ | t­tĹyĂd dhyĂnĂd vĹtarĂgasyordhvam avĹtarĂgasya ni÷saraďasaćj¤ĂpĆrvakeďa manasikĂreďa manovij¤Ănasya tatsaćprayuktĂnä ca caittĂnĂć yo nirodha÷ so 'trĂsaćj¤isamĂpattir ity ucyate | nirudhyate 'neneti nirodha÷ | sa puna÷ sasaćprayogasya manovij¤Ănasya samudĂcĂranirodha÷ | ĂÓrayasyĂvasthĂviÓe«a÷ | sa ca samĂpatticittĂd anantara¤ cittĂntarotpattiviruddha ĂÓraya÷ prĂpyata iti samĂpattir ity ucyate | nirodhasamĂpattir Ăki¤canyĂyatanavĹtarĂgasya ÓĂntavihĂrasaćj¤ĂpĆrvakeďa manasikĂreďa sasaćprayogasya manovij¤Ănasya kli«Âasya ca manaso yo nirodha÷ | iyam apy asaćj¤isamĂpattivad ĂÓrayasyĂvasthĂviÓe«e praj¤apyate | acittakać middhać gìhamiddhopahatatvĂd ĂÓrayasya tĂvatkĂlać manovij¤ĂnĂprav­tter acittakam ity ucyate | acittikĂ mĆrcchĂ | ĂgantukenĂbhighĂtena vĂtapittaÓle«mavai«amyeďa vĂ yad ĂÓrayavai«amyać manovij¤Ănaprav­ttiviruddhać tatrĂcittikĂ mĆrcchopacaryate | etĂ÷ pa¤cĂvasthĂ varjayitvĂ tadanyĂsu sarvĂsv avasthĂsu manovij¤Ănaprav­ttir veditavyĂ | evam Ăsaćj¤ikĂdi«u manovij¤Ăne niruddhe tadapagame puna÷ kuta utpadyate yatas tasya kĂlakriyĂ na bhavati | tat punar Ălayavij¤ĂnĂd evotpadyate | tad dhi sarvavij¤ĂnabĹjakam iti | yatra vij¤ĂnapariďĂme ĂtmadharmopacĂra÷ sa punas tridhety uddiÓya vistareďa trividho 'pi nirdi«Âa÷ | [@@] idĂnĹm ĂtmadharmopacĂro ya÷ pravartate sa vij¤ĂnapariďĂma eva na vij¤ĂnapariďĂmĂc ca p­thag asty ĂtmĂ dharmĂ ceti yat pratij¤Ătać tatprasĂdhanĂrtham Ăha | ## iti | yo 'yać vij¤ĂnapariďĂmas trividho 'nantaram abhihita÷ so 'yać vikalpa÷ | adhyĂropitĂrthĂkĂrĂs traidhĂtukĂÓ cittacaittĂ vikalpa ucyate | yathoktam | abhĆtaparikalpas tu cittacaittĂs tridhĂtukĂ iti | tena trividhena vikalpenĂlayavij¤Ănakli«Âamana÷prav­ttivij¤ĂnasvabhĂvena sasaćprayogeďa yad vikalpyate bhĂjanam ĂtmĂskandhadhĂtvĂyatanarĆpaÓabdĂdikać vastu tan nĂstĹty ata÷ sa vij¤ĂnapariďĂmo vikalpa ucyate | asadĂlambanatvĂt | kathać punar etad vij¤Ăyate tadĂlambanam asad iti | yad dhi yasya kĂraďać tasmin samagre cĂviruddhe ca tad utpadyate nĂnyathĂ | vij¤Ăna¤ ca mĂyĂgandharvanagarasvapnatimirĂdĂv asaty apyĂlambane jĂyate | yadi ca vij¤ĂnasyĂlambanapratibaddha utpĂda÷ syĂd evać sati mĂyĂdi«v arthĂbhĂvĂn na vij¤Ănam utpadyate | [@@] tasmĂt pĆrvakĂn niruddhĂt tajjĂtĹyavij¤ĂnĂd vij¤Ănam utpadyate | na bĂhyĂd arthĂt tasminn asaty api bhĂvĂt | d­«ÂĂ cĂbhinne 'py arthe pratipattĚďĂć parasparaviruddhĂ pratipatti÷ | na caikasya parasparaviruddhĂnekĂtmakatvać yujyate | tasmĂd adhyĂropitarĆpatvĂd vikalpasyĂlambanam asad iti pratipattavyam | anena tĂvat samĂropĂntać parih­tyĂpavĂdĂntaparijihĹr«ayĂ Ăha | tenedać sarvać vij¤ĂptimĂtrakam (17cd) iti | teneti tasmĂt | yasmĂt pariďĂmĂtmakena vikalpena yad vikalpyate tena tan nĂsti tasmĂd vi«ayĂbhĂvĂt sarvać vij¤aptimĂtrakam | sarvam iti traidhĂtukam asaćsk­ta¤ ca | mĂtraÓabdas tadadhikavi«ayavyavacchedĂrtha÷ | kakĂra÷ pĂdapĆraďĂrtha÷ | yadi sarvać vij¤aptimĂtrakam eva na tato 'nya÷ kartĂ karaďać vĂsti kathać mĆlavij¤ĂnĂd anadhi«ÂhitĂd asati karaďe vikalpĂ÷ pravartanta ity Ăha | ## tatra sarvadharmotpĂdanaÓaktyanugamĂt sarvabĹjać vij¤Ănam ity Ălayavij¤Ănam | vij¤Ănać hy asarvabĹjam apy astĹty ata÷ sarvabĹjam ity Ăha | vij¤ĂnĂd anyad api kaiÓcit pradhĂnĂdi sarvabĹjać kalpyata iti vij¤Ănam ity Ăha | atha vĂ | ekapadavyabhicĂre 'pi viÓe«aďaviÓe«yatvadarÓanĂn nĂyać do«a÷ | pariďĂmas tathĂ tathĂ yĂty anyonyavaÓĂd iti | (18bc) pĆrvĂvasthĂto 'nyathĂbhĂva÷ pariďĂma÷ | tathĂ tatheti tasya tasya vikalpasyĂnantarotpĂdanasamarthĂvasthĂć prĂpnotĹty artha÷ | [@@] anyonyavaÓĂd iti | tathĂ hi cak«urĂdivij¤Ănać svaÓaktiparipo«e vartamĂne ÓaktiviÓi«ÂasyĂlayavij¤ĂnapariďĂmasya nimittać so 'pi Ălayavij¤ĂnapariďĂmaÓ cak«urĂdivij¤Ănasya nimittać bhavati | evam anyonyavaÓĂd yasmĂd ubhayać pravartate tasmĂd Ălayavij¤ĂnĂd anyenĂnadhi«ÂhitĂd anekaprakĂro vikalpa÷ sa sa jĂyate | tatra ca vartamĂne janmani yathĂlayavij¤ĂnĂt prav­ttivij¤Ănasyotpattir bhavati tathĂkhyĂtam | idĂnĹć vij¤aptimĂtre anĂgatać janma vartamĂnajanmanirodhe sati yathĂ pratisaćdhĹyate tat pradarÓayann Ăha | ## iti | puďyĂpuďyĂne¤jyacetanĂ karma | tena karmaďĂ yad anĂgatĂtmabhĂvĂbhinirv­ttaye Ălayavij¤Ăne sĂmarthyam Ăhitać sĂ karmavĂsanĂ | grĂhadvayać grĂhyagraho grĂhakagrĂhaÓ ca | tatra vij¤ĂnĂt p­thag eva svasantĂnĂdhyĂsitać grĂhyam astĹty adhyavasĂyo grĂhyagrĂha÷ | tac ca vij¤Ănena pratĹyate vij¤Ăyate g­hyata iti yo 'yać niÓcaya÷ sa grahakagrĂha÷ | pĆrvotpannagrĂhyagrĂhakagrĂhĂk«iptam anĂgatatajjĂtĹyagrĂhyagrĂhakagrĂhotpattibĹjać grĂhadvayavĂsanĂ | tatra karmavĂsanĂbhedĂd gatibhedenĂtmabhĂvabhedo bĹjabhedĂd aÇkurabhedavat | [@@ grĂhadvayavĂsanĂ tu sarvakarmavĂsanĂnĂć yathĂsvam Ăk«iptĂtmabhĂvotpĂdane prav­ttĂnĂć sahakĂritvać pratipadyate | tadyathĂ abĂdayo bĹjasyĂÇkurotpattĂv iti | eva¤ ca na kevalĂ÷ karmavĂsanĂ grĂhadvayavĂsanĂnanug­hĹtĂ vipĂka¤ janayantĹty uktać bhavati | ata evĂha | grahĂdvayavĂsanayĂ saheti | k«Ĺďe pĆrvavipĂke 'nyać vipĂkać janayanti tad iti | (19cd) pĆrvajanmopacitena karmaďĂ ya iti vipĂko 'bhinirv­ttas tasmin k«Ĺďa ity Ăk«epakĂle paryantĂvasthite yathĂbalać karmavĂsanĂ grĂhadvayavĂsanĂsahitĂ upabhĆktĂd vipĂkĂd anyać vipĂkać tad evĂlayavij¤Ănać janayanti | Ălayavij¤ĂnavyatirekeďĂnyasya vipĂkasyĂbhĂvĂt | k«Ĺďe pĆrvavipĂka ity anena ÓĂÓvatĂntać pariharati | anyać vipĂkać janayantĹty ucchedĂntam | cak«urĂdivij¤Ănavyatiriktam Ălayavij¤Ănam asti | tad eva ca sarvabĹjakać na cak«urĂdivij¤Ănam iti kuta etat | ĂgamĂd yuktitaÓ ca | uktać hi bhagavatĂbhidharmasĆtre | [@@ anĂdikĂliko dhĂtu÷ sarvadharmasamĂÓraya÷ | tasmin sati gati÷ sarvĂ nirvĂďĂdhigamo 'pi ca || na cĂlayavij¤Ănam antareďa saćsĂraprav­ttir niv­ttir vĂ yujyate | tatra saćsĂraprav­ttir nikĂyasabhĂgĂntare«u pratisandhibandha÷ | niv­tti÷ sopadhiÓe«o nirupadhiÓe«aÓ ca nirvĂďadhĂtu÷ | tatrĂlayavij¤ĂnĂd anyat saćskĂrapratyayać vij¤Ănać na yujyate | saćskĂrapratyayavij¤ĂnĂbhĂve prav­tter apy abhĂva÷ | saćsĂrasyĂlayavij¤ĂnĂnabhyupagame pratisandhivij¤Ănać vĂ saćskĂrapratyayać parikalpyeta saćskĂraparibhĂvitĂ vĂ «a¬ vij¤ĂnakĂyĂ÷ | tatra ye saćskĂrĂ÷ prĂtisaćdhikavij¤Ănapratyayatvene«yante te«Ă¤ ciraniruddhatvĂn niruddhasya cĂsatvĂd asataÓ ca pratyayatvĂbhĂvĂn na saćskĂrapratyayać pratisandhivij¤Ănać yujyate | pratisandhau ca nĂmarĆpam apy asti na kevalać vij¤Ănam | tatra vij¤Ănam eva saćskĂrapratyayać na nĂmarĆpam iti kĂ tatra yukti÷ | tasmĂt saćskĂrapratyayać nĂmarĆpam iti vĂktavyam | na tu vij¤Ănam iti | [@@ katamad anyad vij¤Ănapratyayać nĂmarĆpam | yad uttarakĂlam iti cet tasya prĂtisandhikanĂmarĆpĂt ka ĂtmĂtiÓayo yatas tad eva vij¤Ănapratyayać na pĆrvam | pĆrva¤ ca saćskĂrapratyayać nottaram iti | ataÓ ca saćskĂrapratyayać nĂmarĆpam evĂstu kić pratisandhivij¤ĂnenĂÇgĂntareďa parikalpitena | tasmĂn na pratisandhivij¤Ănać saćskĂrapratyatyayać yujyate | saćskĂraparibhĂvitĂ vĂ «a¬vij¤ĂnakĂyĂ api na saćskĂrapratyayać vij¤Ănać yujyate | kić kĂraďam | na hi vij¤Ănać vipĂkavĂsanĂć ni«yandavĂsanĂć vĂ svĂtmany ĂdhĂtuć samarthać svĂtmani kĂritravirodhĂt | nĂpy anĂgate tasya tadĂnutpannatvĂt | anutpannasya cĂsattvĂt | nĂpy utpanne pĆrvasya tadĂ niruddhatvĂt | acittikĂsu ca nirodhasamĂpattyĂdyavasthĂsu puna÷ saćskĂraparibhĂvitacittotpattyasaćbhavĂd vij¤Ănapratyayać nĂmarĆpać na syĂt | tadabhĂvĂ «a¬Ăyatanać na syĂt | evać yĂvaj jĂtipratyayać jarĂmaraďać na syĂt | tataÓ ca saćsĂraprav­ttir eva na syĂt | tasmĂd avidyĂpratyayĂ÷ saćskĂrĂs tadadhivĂsita¤ cĂlayavij¤Ănać saćskĂrapratyayać vij¤Ănam | tatpratyayać pratisandhau nĂmarĆpam ity e«aiva nĹtir anavadyĂ | saćsĂraniv­ttir api Ălayavij¤Ăne asati na yujyate | saćsĂrasya hi karmakleÓĂÓ ca kĂraďać tayoÓ ca kleÓĂ÷ pradhĂnam | tathĂ hi kleÓĂdhipatyĂt karma punarbhavĂk«epasamarthać bhavati nĂnyathĂ | tathĂk«iptapunarbhavo 'pi karma kleÓĂdhipatyĂd eva punarbhavo bhavati nĂnyathĂ | eva¤ ca kleÓĂ eva saćsĂraprav­tte÷ pradhĂnatvĂn mĆlam | atas te«u prahĹďe«u saćsĂro vinivartate nĂnyathĂ | na cĂlayavij¤Ănam antareďa tatprahĂďać yujyate | [@@] kathać punar na yujyate | saćmukhĹbhĆto vĂ kleÓa÷ prahĹyate bĹjĂvastho vĂ | tatra saćmukhĹbhĆta÷ prahĹyata ity ani«Âir eveyam | tatprahĂďamĂrgasthĂnĂd bĹjĂvastho 'pi naiva prahĹyate | na hi pratipak«Ăt tadĂnĹć ki¤cid anyad abhyupagamyate yatra kleÓabĹjać vyavasthitać tatpratipak«eďa prahĹyeta | atha pratipak«acittam eva kleÓabĹjĂnu«aktam i«yate | na hi tat kleÓabĹjĂnu«aktam eva tatpratipak«o bhavitum arhati | na cĂprahĹďakleÓabĹjĂnĂć saćsĂraniv­tti÷ saćbhavati | tasmĂd avaÓyam Ălayavij¤Ănać tadanyavij¤ĂnasahabhĆbhi÷ kleÓopakleÓair bhĂvyate svabĹjapu«ÂyĂdhĂnata ity abhyupeyam | ye punaÓ cittata eva saćtatipariďĂmaviÓe«Ăd yathĂbalać vĂsanĂv­ttilĂbhe sati kleÓopakleÓĂ÷ pravartante te«Ă¤ cĂlayavij¤Ănavyavasthitać bĹjać tatsahabhuvĂ kleÓapratipak«amĂrgeďĂpanĹyate | tasmićÓ cĂpanĹte na punas tenĂÓrayeďa kleÓĂnĂm utpattir iti sopadhiÓe«o nirvĂďadhĂtu÷ prĂpyate | pĆrvakarmĂk«iptajanmanirodhe ca tato 'nyajanmĂpratisaćdhĂnĂn nirupadhiÓe«o nirvĂďadhĂtu÷ | na hi karma vidyamĂnam api kleÓe«u prahĹďe«u sahakĂrikĂraďabhĂvĂt punarbhavam abhinirvartayituć samartham | evam Ălayavij¤Ăne sati saćsĂraprav­ttir niv­ttiÓ ca nĂnyathety avaÓyać cak«urĂdivij¤Ănavyatiriktam Ălayavij¤Ănać tad eva ca sarvadharmabĹjĂnugatać na cak«urĂdivij¤Ănam ity abhyupagantavyam | vistaravicĂras tu pa¤caskandhakopanibandhĂd veditavya÷ || [@@] yadi vij¤aptimĂtram evedać kathać na sĆtravirodha÷ | sĆtre«u hi traya÷ svabhĂvĂ uktĂ÷ parikalpita÷ paratantra÷ parini«pannaÓ ca | nĂsti virodha÷ | vij¤aptimĂtra eva sati svabhĂvatrayavyavasthĂnĂt | katham ity ata Ăha | ## ĂdhyĂtmikabĂhyavikalpyavastubhedena vikalpĂnĂm Ănantyać pradarÓayann Ăha | yena yena vikalpeneti | yad yad vastu prakalpyate | ĂdhyĂtmikać bĂhyać vĂntaÓo yĂvad buddhadharmĂ api | parikalpita evĂsau svabhĂva iti | atra kĂraďam Ăha | na sa vidyata iti | yad vastu vikalpyavi«ayas tad yasmĂt sattĂbhĂvĂn na vidyate | tasmĂt tad vastu parikalpitasvabhĂvam eva | na hetupratyayapratibaddhasvabhĂvam | tathĂ hy ekasmin vastuni tadabhĂve ca parasparaviruddhĂnekavikalpaprav­ttir d­«ÂĂ | na ca tad ekać vastu tadabhĂvo vĂ parasparaviruddhĂnekasvabhĂvo yujyate | tasmĂt sarvam idać vikalpamĂtram eva tadarthasya parikalpitarĆpatvĂt | uktać ca sĆtre | na khalu puna÷ subhĆte dharmĂs tathĂ vidyante yathĂ bĂlap­thagjanĂ abhinivi«ÂĂ iti | parikalpitĂnantarać paratantrasvabhĂvo vaktavya iti | ata Ăha | ## atra ca vikalpa iti paratantrasvarĆpam Ăha | pratyayodbhava ity anenĂpi paratantrĂbhidhĂnaprav­ttinimittam Ăha | tatra parikalpa÷ kuÓalĂkuÓalĂvyĂk­tabhedabhinnĂs traidhĂtukĂÓ cittacaittĂ÷ | [@@] yathoktam | abhĆtaparikalpas tu cittacaittĂs tridhĂtukĂ iti | parair hetupratyayais tantryata iti paratantra utpĂdyata ity artha÷ | svato 'nyahetupratyayapratibaddhĂtmalĂbha iti yĂvaduktać bhavati | ukta÷ paratantra÷ | parini«panna÷ katham ity ata Ăha | ## avikĂraparini«pattyĂ sa parini«panna÷ | tasyeti paratantrasya pĆrveďeti parikalpitena tasmin vikalpe grĂhyagrĂhakabhĂva÷ parikalpita÷ | tathĂ hi tasmin vikalpe grĂhyagrĂhakatvam avidyamĂnam eva parikalpyata iti parikalpitam ucyate | tena grĂhyagrĂhakeďa paratantrasya sadĂ sarvakĂlam atyantarahitatĂ yĂ sa parini«pannasvabhĂva÷ || ## ata eva sa naiveti parikalpitena svabhĂvena paratantrasya sadĂ rahitatĂ parini«panna÷ | rahitatĂ ca dharmatĂ | sĂ ca dharmatĂ dharmĂn nĂnyĂ nĂnanyĂ yujyate | parini«pannaÓ ca paratantradharmatety ata÷ paratantrĂt parini«panno nĂnyo nĂnanya iti boddhavya÷ | yadi hi parini«panna÷ paratantrĂd anya÷ syĂd evać na parikalpitena paratantra÷ ÓĆnya÷ syĂt | athĂnanya evam api parini«panno na viÓuddhĂlambana÷ syĂt paratantravat saćkleÓĂtmakatvĂt | evać paratantraÓ ca na kleÓĂtmaka÷ syĂt | parini«pannĂd ananyatvĂt parini«pannavat | [@@] ## nĂnyo nĂnanya iti vĂkyaÓe«a÷ | yathĂ hy anityatĂ du÷khatĂnĂtmatĂ ca | saćskĂrĂdibhyo nĂnyĂ nĂnanyĂ | yadi saćskĂrebhyo 'nityatĂ anyĂ | evać tarhi saćskĂrĂ nityĂ÷ syu÷ | athĂnanyĂ evam api saćskĂrĂ÷ pradhvaćsĂbhĂvarĆpĂ÷ syur anityatĂvat | evać du÷khatĂdi«v api vĂcyam | yadi grĂhyagrĂhakabhĂvarahita÷ paratantra÷ katham asau g­hyate ag­hyamĂďo vĂ katham astĹti vij¤Ăyate | ata Ăha | ## nĂd­«Âe 'sminn iti parini«pannasvabhĂve sa d­Óyata iti paratantra÷ svabhĂva÷ | nirvikalpalokottaraj¤Ănad­Óye parini«panne svabhĂve ad­«Âe apratividdhe asĂk«Ătk­te tatp­«ÂhalabdhaÓuddhalaukikaj¤ĂnagamyatvĂt paratantro 'nyena j¤Ănena na g­hyate | ata÷ parini«panne 'd­«Âe paratantro na d­Óyate | na punar lokottaraj¤Ănap­«ÂhalabdhenĂpi j¤Ănena na d­Óyate | tathĂ nirvikalpapraveÓĂyĂć dhĂraďyĂm uktam | tat p­«Âhalabdhena j¤Ănena mĂyĂmarĹcisvapnapratiÓrutkodakacandranirmitasamĂn sarvadharmĂn pratyetĹti | atra ca dharmĂ÷ paratantrasaćg­hĹtĂ abhipretĂ÷ | parini«pannaÓ cĂkĂÓavad ekarasa÷ | j¤Ăna¤ ca yathoktać nirvikalpena j¤ĂnenĂkĂÓasamatayĂ tĂn sarvadharmĂn paÓyatĹti paratantradharmĂďĂć tathatĂmĂtradarÓanĂt || [@@] yadi dravyam eva paratantra÷ kathać sĆtre sarvadharmĂ ni÷svabhĂvĂ anutpannĂ aniruddhĂ iti nirdiÓyante | nĂsti virodha÷ yasmĂt | ## traya eva svabhĂvĂ na caturtho 'stĹti j¤ĂpanĂrthać saćkhyĂnirdeÓa÷ | svena svena lak«aďena vidyamĂnavad bhavatĹti svbhĂva÷ | trividhĂ ni÷svabhĂvatĂ lak«aďani÷svabhĂvatĂ utpattini÷svabhĂvatĂ paramĂrthani÷svabhĂvatĂ ca | sarvadharmĂ÷ parikalpitaparatantraparini«pannĂtmakĂ÷ | idĂnĹć trividhasya svabhĂvasya yĂ yasya ni÷svabhĂvatĂ tĂć tasya pradarÓayann Ăha | ## prathama÷ parikalpita÷ svabhĂvo 'yać ca lak«aďenaiva ni÷svabhĂvas tallak«aďasyotprek«itatvĂt | rĆpalak«aďać rĆpam | anubhavalak«aďĂ vedanetyĂdi | ataÓ ca svarĆpĂbhĂvĂt khapu«pavat svarĆpeďaiva ni÷svabhĂva÷ | [@@] apara÷ punar iti paratantrasvabhĂva÷ | na svayaćbhĂva etasya mĂyĂvat parapratyayenotpatte÷ | ataÓ ca yathĂ prakhyĂti tathĂsyotpattir nĂstĹty ato 'syotpattini÷svabhĂvatety ucyate | dharmĂďĂć paramĂrthaÓ ca sa yatas tathĂpi sa iti | (25ab) paramać hi lokottaraj¤Ănać niruttaratvĂt tasyĂrtha÷ paramĂrtha÷ | atha vĂkĂÓavat sarvatraikarasĂrthena vaimalyĂvikĂrĂrthena ca parini«panna÷ svabhĂva÷ paramĂrtha ucyate | sa yasmĂt parini«panna÷ svabhĂva÷ sarvadharmĂďĂć paratantrĂtmakĂnĂć paramĂrtha÷ | taddharmateti k­tvĂ tasmĂt parini«panna eva svabhĂva÷ paramĂrthani÷svabhĂvĂtĂ parini«pannasyĂbhĂvasvabhĂvatvĂt | kić puna÷ paramĂrthĂbhidhĂnenaiva parini«panno 'bhidhĂtavya÷ | nety Ăha | kić tarhi tathatĂpi sa÷ | (25b) apiÓabdĂn na kevalać tathatĂÓabdenaivĂbhidhĂtavya÷ | kić tarhi yĂvanto dharmadhĂtuparyĂyĂ÷ sarvais tair apy abhidhĂtavya iti || ## tathatĂ | tathĂ hi p­thagjanaÓaik«ĂÓaik«ĂvasthĂsu sarvakĂlać tathaiva bhavati | nĂnyatheti tathatety ucyate | kić punas tathatĂvat parini«panna eva vij¤aptimĂtratĂ | utĂnyĂ vij¤aptimĂtratĂ | ata Ăha | ## [@@] suviÓuddhalak«aďĂvabodhĂd yathoktam | nĂmni ti«Âhati tac cittać tadĂ tanmĂtradarÓanĂt | nĂmni sthĂnĂc ca vij¤aptĂv upalambha÷ prahĹyate || nopalambhać tadĂ dhĂtuć sp­Óate bhĂvanĂnvayĂt | sarvĂvaraďavimok«ać vibhutvać labhate tadĂ || iti | saiva vij¤aptimĂtratety anena vacanenĂbhisamaya ukta÷ | yadi vij¤aptimĂtram evedać kasmĂc cak«u÷ÓrotraghrĂďarasanasparÓanai÷ rĆpaÓabdagandharasasparÓĂn g­hďĂtĹty asya bhavatĹty ata Ăha | ## atha vĂ yĂs tĂ÷ karmavĂsanĂ grĂhadvayavĂsanĂsahitĂ÷ k«Ĺďe pĆrvavipĂke 'nyać vipĂkać janayantĹty (19cd) uktać tasmĂt kathać prahĂďam aprahĂďać cety ata Ăha | [@@] yĂvad vij¤aptimĂtratve vij¤Ănać nĂvati«Â÷ata (26ab) iti vistara÷ | yĂvac cittadharmatĂyĂć vij¤aptimĂtrasaćÓabditĂyĂć vij¤Ănać nĂvati«Âhate kić tarhi grĂhyagrĂhakopalambhe carati | grĂhadvayać grĂhyagrĂho grĂhakagrĂhaÓ ca | tasyĂnuÓayas tadĂhitam anĂgatagrĂhadvayotpattaye bĹjam Ălayavij¤Ăne | yĂvad advayalak«aďe vij¤aptimĂtratve yoginaÓ cittać na prati«Âhitać bhavati tĂvad grĂhyagrĂhakĂnuÓayo na vinivartate na prahĹyata ity artha÷ | atra ca bahir upalambhĂprahĂďenĂdhyĂtmikopalambhĂprahĂďać darÓitam iti | ato 'syaivam bhavaty ahać cak«urĂdibhi÷ rĆpĂdĹn g­hďĂmĹti | idam idĂnĹć vaktavyać kim artharahitacittamĂtropalambhĂc cittadharmatĂvasthĂnam | nety Ăha | kić tarhi | ## iti atha vĂ ya÷ punar ĂbhimĂnika÷ ÓrutamĂtrakeďa jĂnĹyad ahać vij¤aptimĂtratĂyĂć ÓuddhĂyĂć sthita iti tadgrahavyudĂsĂrtham Ăha | vij¤aptimĂtram evedam ity api hy upalambhata ity (27ab) Ădi | vij¤aptimĂtram evedać artharahitać na bĂhyo 'rtho 'stĹty evam upalambhato grahaďata÷ citrĹkaraďata ity artho 'grata ity abhimukhać [@@] sthĂpayann iti yathĂÓrutać manasĂ bahuprakĂratvĂd yogĂcĂrĂlambanĂnĂć kićcid ity ĂhĂsthisaćkalikać vĂ vinĹlakać vĂ vipĆyakać vĂ vipa¬umakać vĂ vyĂdhmĂtakĂdikać vĂ tanmĂtre nĂvati«Âhate vij¤ĂnopalambhĂprahĂďĂt | kadĂ punar vij¤ĂnagrĂhasya prahĂďać cittadharmĂtĂyä ca prati«Âhito bhavatĹty ata Ăha | ## yasmin kĂle deÓanĂlambanać avavĂdĂlambanać prĂk­tać vĂ rĆpaÓabdĂdyĂlambanać j¤Ănać bahiÓ cittĂn nopalabhate na paÓyati na g­hďĂti nĂbhiniviÓate yathĂbhĆtĂrthadarÓanĂn na tu jĂtyandhavat tasmin kĂle vij¤ĂnagrĂhasya prahĂďać svacittadharmatĂyĂć ca prati«Âhito bhavati | atraiva kĂraďam Ăha | grĂhyĂbhĂve tadagrahĂd iti | (28d) grĂhye sati grĂhako bhavati na tu grĂhyĂbhĂva iti | grĂhyĂbhĂve grĂhakĂbhĂvam api pratipadyate | na kevalać grĂhyĂbhĂvam | evać hi [@@] samasamĂlambyĂlambakać nirvikalpać lokottarać j¤Ănam utpadyate | grĂhyagrĂhakĂbhiniveÓĂnuÓayĂ÷ prahĹyante svacittadharmatĂyĂć ca cittam avasthitać bhavati | yadaivać vij¤aptimĂtratĂyĂć cittam avasthitać bhavati tadĂ kathać vyapadiÓyata ity Ăha | ## iti | tad anena Ólokadvayena darÓanamĂrgam ĂrabhyottaraviÓe«agatyĂ phalasaćpattir udbhĂvitĂ vij¤aptimĂtratĂpravi«Âayogina÷ | tatra grĂhakacittĂbhĂvĂd grĂhyĂrthĂnupalambhĂc cĂcitto 'nupalambho 'sau | (29a) [@@] anucitatvĂl loke samudĂcĂrĂbhĂvĂn nirvikalpatvĂc ca lokĂd uttĹrďam iti j¤Ănać lokottara¤ ca tad iti | (29b) tasya j¤ĂnasyĂnantarać ĂÓrayasya parĂv­ttir bhavatĹti j¤ĂpanĂrtham Ăha | ĂÓrayasya parĂv­ttir iti | (29c) ĂÓrayo 'tra sarvabĹjakam Ălayavij¤Ănam | tasya parĂv­ttir yĂ dau«ÂhulyavipĂkadvayavĂsanĂbhĂvena niv­ttau satyĂć karmaďyatĂdharmakĂyĂdvayaj¤ĂnabhĂvena parĂv­tti÷ | sĂ punar ĂÓrayaparĂv­tti÷ kasya prahĂďĂt prĂpyate | ata Ăha | dvidhĂdau«ÂhulyahĂnita÷ | (29d) dvidheti kleÓĂvaraďadau«Âhulyać j¤eyĂvaraďadau«Âhulya¤ ca | dau«Âhulyam ĂÓrayasyĂkarmaďyatĂ | tat puna÷ kleÓaj¤eyĂvaraďayor bĹjam | sĂ punar ĂÓrayaparĂv­tti÷ ÓrĂvakĂdigatadau«ÂhulyahĂnitaÓ ca prĂpyate yad Ăha vimuktikĂya iti | bodhisattvagatadau«ÂhulyahĂnitaÓ ca prĂpyate yad Ăha dharmĂkhyo 'yać mahĂmuner iti | (30d) dvidhĂ Ăvaraďabhedena sottarĂ niruttarĂ cĂÓrayaparĂv­ttir uktĂ | atra gĂthĂ | j¤eyam ĂdĂnavij¤Ănać dvayĂvaraďalak«aďam | sarvabĹjać kleÓabĹjać bandhas tatra dvayor dvayo÷ || iti | dvayor iti ÓrĂvakabodhisattvayo÷ | Ădyasya kleÓabĹjać itarasya dvayĂvaraďabĹjać tadudghĂtĂt sarvaj¤atĂvĂptir bhavatĹti | [@@] sa evĂnĂsravo dhĂtur iti (30a) sa evĂÓrayaparĂv­ttirĆpa÷ | anĂsravo dhĂtur ity ucyate nirdau«ÂhulyatvĂt | sarvĂsravavigata ity anĂsrava÷ | ĂryadharmahetutvĂd dhĂtu÷ | hetvartho hy atra dhĂtuÓabda÷ | acintyas tarkĂgocaratvĂt pratyĂtmavedyatvĂd d­«ÂĂntĂbhĂvĂc ca | kuÓalo viÓuddhĂlambanatvĂt k«ematvĂd anĂsravadharmamayatvĂc ca | dhruvo nityatvĂd ak«ayatayĂ | sukho nityatvĂd eva yad anityać tad du÷khać ayać ca nitya iti tasmĂt sukha÷ | kleÓĂvaraďaprahĂďĂc chrĂvakĂďĂć vimuktikĂya÷ | sa evĂÓrayaparĂv­ttilak«aďo dharmĂkhyo 'py ucyate mahĂmuner bhĆmipĂramitĂbhĂvanayĂ kleÓaj¤eyĂvaraďaprahĂďĂt | ĂÓrayaparĂv­ttisamudĂgamĂn mahĂmuner dharmakĂya ity ucyate | saćsĂrĂparityĂgĂt tadanupasaćkleÓatvĂd bodhisattvĂnĂć sarvadharmavibhutvalĂbhataÓ ca dharmakĂya ity ucyate | mahĂmuner iti paramauneyayogĂd buddho bhagavĂn mahĂmunir iti || trićÓikĂvij¤aptibhĂ«yać samĂptam || k­tir ĂcĂryastiramate÷ ||