Sakyabuddhi: Pramanavarttikatika Based on the edition by M. Inami, K. Matsuda und T. Tani: A study of the Pramàõavàrttikañãkà by øàkyabuddhi from the National Archives collection, Kathmandu, Tokyo 1992 (Studia Tibetica, 23) Input by Klaus Wille (G”ttingen, Germany) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ MINOR CHANGES in this GRETIL version: ttr has been replaced by tr, ttv by tv, mv by üv, rmm by rm, ïj by üj, ï÷ by ü÷, rtt by rt, rvv by rv, and samb by saüb A प्रमाणवार्त्तिकटीका r1 /// .. दः अयं च विकल्पबुद्ध्यारोपितत्वाद् असमीक्षिततत्वार्थ्ः । अनपेक्षितस् तत्वार्थो वस्त्वर्थो येनेति विग्रहः । यथा लोके बुद्ध्यारूढो ऽप्य् अध्यवसिततद्भावतया प्रतीयते । तं धर्मादिविभागं तथेति लोकप्रतीतिवत्* / साध्यसाधनसंस्थितिर् विद्वद्भिर् अवकल्प्यत इति संबन्धः । किम् अर्थं पर /// 2 /// .. य । किं पुनः कारणम् एकत्वादिव्यवहारस्य वस्तुन्य् असंभव इत्य् अत आह । संसृज्यन्त इत्यादि पारमार्थिकाः अर्थाः स्वतो न संसृयन्ते ततो न सामान्यव्यवहारो वस्तुनि । न भिद्यन्ते कृतकत्वादिभिर् धर्मैः प्रत्येकं तस्य वस्तुनो ऽनेकत्वायोगात्* अतश् च तेष्व् अर्थेषु बहुषु रूपम् एकं । एकस्मिन् वार्थे ऽनेकं रूपं यद् अध्यवसीयते तद् बुद्धेर् विक /// 3 /// .. न्ते । न भिद्यन्ते पारमार्थिका अर्थास् ततः कारणात्* / सामान्यम् इदं बहूनां । तथा धर्माणां धर्मिणां च भेद इत्य् अपि यो ऽयं भेदो नानात्वव्यवहारः । स बौद्धे ऽर्थे न बाह्ये स्वलक्षणे बुद्धिप्रतिभासस्यालीकत्वात् कथं तत्र कृतकत्वादिधर्मभेद इति चेद् आह । तस्यैव चेत्यादि । बुद्धिप्रतिभासस्यैव एतद् उक्तं भवति बाह्येनैकत्वाध्यवसाया /// 4 /// था तद्दर्शनायातो ऽपि विकल्पप्रतिभासो ऽध्यवसीयत इति । अत एवाह प्रकल्प्यत इति । यथा प्रत्यक्षेण वस्तुस्वलक्षणम् एव गृह्यते तथा साधनानुमितेनानित्यत्वादिना साध्यधर्मेण विशिष्टं स्वलक्षणम् एव कस्मान् न गृह्यत इत्य् आह साध्येत्यादि । इदं साध्यम् इदं साधनम् इत्य् अस्मिन् संकल्पे वस्तुदर्शनहानितः कुतः स्व /// 5 /// .. न्यापोहविशिष्टो भेदो गृह्यत इत्य् अभिधानाद् आचार्यदिङ्नागप्रभृतिः स्वलक्षणस्य सामान्यसंसृष्टस्य ग्रहणं । प्रतिज्ञातम् इत्य् आशङ्काम् अपनयन्न् आह भेद इत्यादि । भेदः सामान्यसंसृष्टः प्रतीयत इत्य् अत्रापि वचने ग्राह्यं न स्वलक्षणं स्वलक्षणम् एव निर्दिष्टम् इति नैवं बोद्धव्यम् इत्य् अर्थः । .. .. .. द्धिसन्निचेशिन एव भे /// v1 /// ष्टा गृह्यन्त इति तत्रापि बोद्धव्यं । अन्ये तु भेदः सामान्यं संसृष्टो ग्राह्य इति पुल्लिङ्गेन पठन्ति । तत्रायम् अर्थो भेदः । सामान्यसंसृष्टो ग्राह्य इत्य् अत्रापि वचने न स्वलक्षणं बोद्धव्यं इति । किं पुनः कारणं तत्रैवं बोद्धव्यम् इति चेद् आह समानेत्यादि । अनेकस्मिन्न् एकत्वा /// 2 /// .. स्मिन्न् उपाधिबहुत्वं भिन्नाकारः आदिशब्दाद् धर्मधर्म्याकारपरिग्रहः । न तत् स्वलक्षणग्राह्यं कथंचन किं कारणं तत्रैकस्मिं स्वलक्षणे कृतकत्वानित्यत्वादिरूपेण बहुभेदानान् धर्माणां किं विशिष्टानां भेदानां वस्तुरूपाणां तत्रैकस्मिन् स्वलक्षणे ऽयोगात्* / न ह्य् एकस्मिन् वस्तुनि वस्तुरूपाणि बहूनि युज्यन्ते निरंशत्वात्* स्वलक्षण /// 3 /// .. .. .. .. तत्प्रातिपादिका श्रुतिर् इति असाधारणेन रूपेण तस्य स्वलक्षणस्य प्रतिपादकः शब्दो नास्ति कल्पना वास्ति नेत्य् प्रकृतं । असाधारणेन रूपेण स्वलक्षणस्य ग्राहको विकल्पापि नास्तीत्य् अर्थः । किं कारणं सामान्येनैव शब्दस्य कल्पनायाश् च वृत्तितः तत्प्रतिपादिका न श्रुतिर् अस्तीति ब्रुवता स्वलक्षणे /// 4 /// पुनर् इत्यादि । न तु सामान्येनैव वृत्तित इत्य् अनन्तरम् उक्तत्वाद् अयुक्तं चोद्यं । सत्यम् एतद् अधिकं तु परिहारम् अभिधातुम् उपन्यासः saüketenaa विषयीकृतः संकेतितस् तम् आहुः शब्दाः व्यवहाराय स स्मृत इति संकेतः । यस्मिन् स्वलक्षणे संकेतः क्रियत इतीष्यते । तत स्वलक्षणं तदा व्यवहारकाले नास्ति न हि संकेत /// 5 /// .. .. / .. .. .. पस्य व्यक्त्यन्तरे संभवाभावात्* याप्य् एका व्यक्तिः संकेतविषयत्वेनाभिमता तस्या अपि क्षणिकत्वात्* / कालान्तरे तेनैव रूपेणानुगमो नास्ति किम् उत देशकालभिन्ने व्यक्त्यन्तरे । तेन कारणेन तत्र स्वलक्षणे संकेतो न क्रियत इत्य् अध्याहारः न हीत्यादिना व्याचष्टे । प्राग् इति संकेतकाले कृ /// B प्रमाणवार्त्तिकटीका r1 /// .. .. किञ्चिद् वस्तु .. .. .. .. .. अन्यत्रेति यत्र व्यक्तिभेदे तया आस्कन्तव्यं । एतच् चान्यत्र सत इति वस्तुभूतस्य सामान्यस्य न संभवतीति संबन्धः । किं कारणम् आश्रयाद् अनन्यत्र्वे ऽभ्युपगम्यमाने ऽन्वयाभावान् न ह्य् एकस्माद् अव्यतिरिक्तस् तदात्मभूतो .. .. .. .. /// 2 /// .आश्रयभावस्य निषिद्धत्वात्* / यदि व्यतिरिक्तस्य सामान्यस्यासंबन्धान् न व्यक्त्यन्तरे स्वाकारज्ञानजननम् एवं तर्ह्य् आद्यायाम् अपि व्यक्तौ तत्तुल्यम् इति किम् उच्यते व्यक्तिष्व् अपूर्वास्व् इति । व्यक्तिष्व् इत्य् एव वक्तव्यं । तथा एकत्र दृष्टस्यान्यत्र दर्शनासंभवाद् इत्य् अपि न वक्तव्यम् एकत्रापि व्यक्तिभेदे .. /// 3 /// .. .. सामान्यस्यान्यत्र दर्शनं न संभव्. .. .. व तत्वान्यत्वाभ्याम् अन्यः प्रकारः संभवतीत्य् आह स्वभावो हीत्यादि स्वभावात् तत्वम् अन्यत्वं वा न लंघयतीति संबन्धः । कस्माद् रूपस्य स्वभावस्यातद्भूतस्यातद्रूपस्यान्यत्वाव्यतिक्रमात्* / ततो ऽन्यत्वाद् इत्य् अर्थः । अस्त्व् अतद्रूपत्वम् अन्यत्वं तु कस्माद् इ .. .. .. /// 4 /// d. वान्यत्वलक्षणम् इत्य् अर्थः । आकारान्तरवत्* / षष्ठ्यर्थे वतिः । तथा हि सुखाद् दुःखस्यापि अन्यत्वम् असुखरूपम्* दुःखम् इत्य् एव कृत्वा इयता तद्रूपस्यान्यत्वलक्षणेन व्याप्तिर् उक्ता । अस्य चान्यत्वलक्षणस्याविशेषाद् अभिमते ऽपि सामान्ये एतेन धर्म उक्तः । प्रयोगस् तु यद् वस्तुत्वे सत्य् अतद्रूपं तस्य ततो ऽन्यत्वं यथा सुखाद्. /// 5 /// .. .. त्वेनान्यत्वव्यवहारस्य साध्यत्वात् स्वहावहेतुः एवं तावद् अतद्रूपत्वे सामान्यस्यान्यत्वम् आपतितं । अथान्यत्वं नेष्यते तदा तत्वं प्राप्नोतीत्य् आह तच् चेत्यादि । व्यक्तेर् अनन्यत् तदा तद् एव व्यक्तिरूपम् एव तत् सामान्यं भवति । अतत्व इत्य् अव्यक्तिरूपत्वे वस्त्वन्तरवद् अन्यत्वप्रसंगाद् एतच् चानन्तरं एवोक्तं अस्त्व् अनन्यत्वं सामान्य .. .. .. .i .. .. /// 6 /// दि । एकव्यक्तिस्वभावस्य व्यक्त्यन्तरान्वावेशो ऽनुगमो व्यक्त्यन्तरस्वभावत्वम् इति यावत्* कस्मात् तस्माद् अननुगम्यमानस्याव्यक्त्यन्तरत्वप्रसंगात्* / यदि शाबलेयात्मकं सामान्यं बाहुलेयस्यात्मभूतं भवेत्* / तदा बाहुलेयः शाबलेय एव जातः । शाबलेयात्मकात् सामान्याद् अव्यतिरेकाच् छाबलेयवद् इति कुतो ऽस्य व्यक्त्यन्तरत्वं तत इति .. .. .. .. /// 7 /// मान्यात् सकाशाद् अन्वयिनीत्य् अनुगामिनी नापि व्यतिरेकिणः । सामान्याद् अन्वयिनी बुद्धिर् इति प्रकृतं कस्मात् तस्य व्यतिरिक्तस्य सामान्यस्य क्वचिद् व्यक्तिभेदे अनाश्रयाद् अवृत्तेः संबन्धम् अन्तरेण वृत्त्ययोगात्* / वृत्तिर् आधेयता व्यक्तिर् इति तस्मिन्न् न युज्यत इत्यादिना च व्यंग्यव्यंजकस्याधाराधेयभावसंबन्धस्य च .i /// 8 /// र्हि सामान्यतद्वतोः संबन्धो भविष्यतीति चेद् आहान्यस्यापीत्यादि । व्यंग्यव्यंजकभावादेर् इति पञ्चमी आदिशब्दाद् आधाराधेयभावपरिग्रहः । एतस्मात् पूर्वनिषिद्धात् संबन्धद्वयाद् अन्यस्यापि यस्य /// v1 /// यस्य कस्यचित् संबन्धस्य व्यक्तिं प्रति सामान्यस्याभावात् किं कारणं नित्यत्वात् केनचिद् व्यक्तिभेदनानुपकार्यस्य सामान्यस्याप्रतिबन्धेन न ह्य् अप्रतिबन्धस्य कश्चित् संबन्धो ऽस्तीत्य् उक्तम्* / एतेन चान्यत्वे ऽनपाश्रयाद् इति श्लोकभागो व्याख्यातः । असंबन्धम् अपिसामान्यं व्यक्तिषु सामान्यानुकारिणी प्रतीतिं जनयतीति चेद् आहासंबन्धाद् इत्यादि /// 2 /// .. d इत्य् अर्थः । तद् इति तस्मात्* / अयम् इति सामान्यावादी । एकस्य सामान्यस्य दर्शनेन हेतुना एकस्मिन् शाबलेये व्यक्तिभेदे वृत्तिर् यस्य प्रत्ययस्य तस्यान्यत्र व्यक्त्यन्तरे वृत्तिम् अविच्छन्* / वस्तुत्वेनेष्टस्य सामान्यस्य व्यक्तेः सकाशाद् ये तत्वान्यत्वे ते नातिक्रामति वस्तुनो गत्यन्तराभावात्* तत्र चोक्तो दोष इत्य् अयुक्तम् एतत्* / वस्तुभूतात् सामान्याद् अनुया /// 3 /// .. .आकारा प्रतीतिः भ्रान्तिर् एव भिन्नेष्व् अभेदाध्यारोपेण वृत्तेः कुतस् तर्हि सा उत्पन्नेत्य् आह विकल्पेत्यादि । विजातीयव्यावृत्तिपदार्थानुभवेन या तथाभूतविकल्पस्य प्रकृत्या जनिका वासना आहिता ततः समुत्थिताः एतच् च प्राग् एवोक्तम् इत्य् आह भावभेद इत्यादि भावानां तत्कार्याणाम् अतत्कार्येभ्यो भेदः तथाभूतानां चा /// 4 /// ति निर्लोठितम् एतत् प्राक्* तत्र भावभेदः पारंपर्येण कारणं वासनाप्रकृतिः साक्षाद् इति द्वयं उपन्यस्तं । यद्य् अन्यापोह एव शब्दवाच्यः । कथं तर्हीदानीम् इत्यादि । प्रधानेश्वरादिकार्यशब्दा इति प्रधानकार्यम् ईश्वरकार्यं जगद् इति आदिशब्दात्* शब्दब्रह्मपरिणाम इत्यादिशब्दानां संग्रहः । भावेष्व् आध्यात्माबाह्येषु अतद्भूतो ऽप्र /// 5 /// .आत् तदा भवेत् प्रधानादिकार्यात्मको भेदः । स एव स सर्वेषाम् अभेदः । तेनाभेदेन निमित्तेन सर्वत्रा वर्तन्ते । स च नास्ति भावानाम् अन्यापोहवादिनो मतेनाप्रधानादिकार्यात्मकत्वात्* / ततश् च कथम् एवंभूतेष्व् अभेदेन वर्तन्ते । नैवेत्य् अभिप्रायः । तथा चाव्यापिन्य् अन्यापोहव्यवस्थेति भावः । ते ऽपीत्यादिना परिहरति । ते /// 6 /// तेत्यादि । वस्तुन्य् अतथा .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. परिणामेनोपस्कृतत्वाद् विज्ञानसन्ततेः सर्वेषाम् बाह्याध्यात्मिकानाम् अर्थानां दर्शनेष्व् अनुभवेषु । सत्सु अप्य् अनपेक्ष्य तद्भेदम् अप्रधानका .. /// 7 /// .. .. .. .. क्ष्येत्य् अर्थः । तथाध्यवसाय्. + + संकेतम् अप्रधानकार्यान् अपि भावात् प्रधानकार्यत्वेनाध्यवसायात्* / अतथाभूतं कल्पितप्रधानकार्यत्वेन कल्पितं चैतन्यं । तस्य व्यवच्छेदेन प्रधानकार्याभावा इति । यद्विकल्पविज्ञानं तत्प्रतिभासिन्य् अर्थे स एव । विजातीयविकल्पव्यवच्छेदेनान्यापोह इति /// 8 /// मात्* प्रभव उत्पादो यस्य विकल्पस्य तस्मात् समुत्थिता एतद् उक्तं भवति । यदि नाम वस्तुनि तथाभूतभेदाभावस् तथापि विकल्पारोपित एवान्यापोहः शब्दानां प्रवृत्तेर् अङ्गं ततो नास्त्य् अव्यापितादोष इति । प्रधानादिकार्य .. .. /// C प्रमाणवार्त्तिकटीका r1 /// भूतेष्व् अप्रधानकार्येषु उभयथापि सामान्यस्य निषेधाद् इति भावः । अन्यापोहवादिनस् तु न दोष इत्य् आह । तथेत्यादि प्रधानाधिकार्यत्वविकल्पनयेत्य् अर्थः । तदन्येभ्यो ऽप्रधानादिकार्यत्वेन कल्पितेभ्यः । प्रधानादिकार्यत्वेनाध्यारोपितानां भेदः प्रति /// 2 /// नुवृत्तिः । प्रत्ययनिमित्तं सामान्यं किं नेति चेत्* नैतद् अस्ति यस्मात् तेन सामान्यवादिना सामान्यं कल्पयतापि अवश्यं तत्र प्रधानकार्याभिमते वस्तुनि । अप्रधानकार्याभिमताद् भेदो नान्तरीयकत्वाद् एष्टव्यः । यदि ह्य् अप्रधानकार्यात् पुरुषात् प्रधानकार्यस्य न .. /// 3 /// कार्ये एकशब्दप्रवृत्त्यादिलक्षणे पर्याप्तः शक्तः । अतथाभूतभेदेषु यथा सामान्यबुद्धिर् भ्रान्ता एवं तथाभूतभेदेष्व् अपीत्य् अविशेषेण दर्शयन्न् आह । यदीत्यादि । यदिशब्दः स्वभावद्योतनार्थः । यद्य् अस्य सर्वत्र निर्विषयत्वं स्वभावस् तत्र किंभूमौ वयम् इति । s. /// 4 /// .. गृहीतस्यानित्यादिरूपस्य नित्यादिकस्य च बाह्येष्व् अभावात्* / अतश् चाभूतग्रहात्* / विप्लव एव भ्रान्तिर् एवेति कृत्वा नास्याः सामान्यबुद्धेर् निर्विषयाया विषयनिरूपणं प्रति कश्चिद् आदरः । यदि सर्वैव सामान्यबुद्धिर् भ्रान्ता कथं तर्ह्य् अनुमानाद् वस्तुसंवाद इत्य् आह । /// 5 /// ये परिच्छेदे निवेदयिष्यामो निवेदितं च प्राक्* / यत्रास्ति वस्तुसंबन्धो यथोक्तानुमितौ यथेत्यादिना । न तथाभूतस्य वस्त्वात्मकस्य ग्राह्यस्य समावेशाद् ग्रहणाद् अनुमानविकपस्य वस्तुसंवादः । प्रत्यक्षवत् इति वैधर्म्यदृष्टान्तः । किंकारणम् अतथा /// 6 /// धानाच् च सामर्थ्यम् इत्य् अत्रानत्रे । यदि सामान्यबुद्धिर् निर्विषया कथम् अस्या अन्यापोहविषयत्वम् उक्तम् इत्य् अत आह नेत्यादि । अस्याः सामान्यबुद्धेर् भिन्नपदार्थदर्शनबलेनेति विजातीयव्यावृत्तस्वलक्षणानुभवसामर्थ्येनोत्पत्तेर् इत्य् अध्याहारः । बहुलग्रहणं /// 7 /// वसायात्* / तेषु भिन्नेषु वस्तुषु स्वप्रतिभास्यस्य भावत्वेनाध्यारोपात्* / दृश्यविकल्प्याव् अर्थाव् एकीकृत्य प्रवृत्तेर् इत्य् अर्थः । एतद् उक्तं भवति यस्माद् भिन्नवस्तुदर्शनबलेनोत्पद्यते उत्पन्नात् स्वप्रतिभासं भिन्नेषु वस्तुष्व् आरोप्य वर्तते /// v1 /// तावद् एको उपपत्तिद्वयं कृत्वा व्याचक्षते । अन्ये त्व् एकैवेयं द्वयप्रतिपत्तिर् इति प्रतिपन्ना । भिन्नपदार्थदर्शनबलेन तेषु स्वप्रतिभासेषु भावाध्यवसायात्* स्वप्रतिभास एव भिन्नो भाव इत्य् एवम् अध्यवसायाद् भेदविषयत्वम् उच्यत इत्. /// 2 /// .. नास्ति शशविषाणादिकल्पनासु तत्र कथम् इति चेद् आह तथा भावेत्यादि । यथैव भिन्नवस्तुस्वभावग्राह्यानुभवबलेनोत्प + + + + त्यादिबुद्धयः स्वप्रतिभासे भिन्नभावाध्यारोपेण प्रवर्तन्ते प्रधानकार्यत्वनित्यादिबुद्धिष्व् अपि तथाभाव .. /// 3 /// वृत्तेर् भेदविषयत्वम् उच्यते शशविषाणादिविकल्पेष्व् अपि विकल्पान्तरव्यवच्छेदेन भिन्नत्वाध्यारोपाद् भेदविषयत्वम् अस्तीति स्वाश्रयमात्रगत व्यक्तिदेश एव स्थितं न तु व्यक्तिशून्ये देशे सर्वगतं वा व्यक्तिशून्ये ऽपि देशे विद्यमानत्वात्* अपूर्वघ .. /// 4 /// भवो नैवेत्य् अभिप्रायः । भवेत् संभवो यदि तस्मात् पूर्वद्रव्यात् तत्सामान्यं पश्चाद् उत्पद्यमानं द्रव्यं याति तच् च नास्तीत्य् आह न हीत्यादि । अन्यद्रव्यवृत्तेर् इत्य् उत्पित्सुद्रव्याद् भिन्नदेशद्रव्यवृत्तेर् भावस्य सामान्याख्यस्य ततः पूर्वकाद् आश्रयाद् अचलतस् तदुभया .. /// 5 /// .. तु भिन्नदेशेनादर्शेन योगो ऽस्तीति ब्रुवानः । कथं नोन्मत्तः स्यात्* / सामग्रीबलाद् भ्रान्तं ज्ञानं । प्रतिबिम्बानुगतादर्शप्रतिभासि तत्र जायते । यथोक्तं विरुद्धपरिणामेषु वज्रदर्शतलादिषु पर्वतादिस्वभावानां भावानां नास्ति संभव इति । ये ऽपि .. /// 6 /// देशे आसीद् व्यक्तिशून्ये देशे तस्य स्थानानभ्युपगमाद् अस्ति पश्चात् तत्सामान्यं व्यक्ताव् उत्पन्नायां सामान्यशून्याया व्यक्तेर् अनभ्युपगमात्* / न च तत्र देशो व्यक्त्या सहोत्पन्नः । न च कुतश्चित् पूर्वकाद् व्यक्तिविशेषाद् आगतः । एतच् च न याती /// D प्रमाणवार्त्तिकटीका r1 /// मान्यम् इष्यत इति व्याघातः । स च प्राज्ञानां दुःसहत्वाद् भारः । अत एवाह । क इमम् इत्यादि । प्रज्ञो हि कथम् अयुक्तं सहेत । जडस् त्व् अज्ञानाद् युक्तायुक्तविचारणे ऽक्षमः सहेतापि यद् आहान्यत्र जाड्याद् इति । भवतु नाम सक्रियं सामान्यं तथा /// 2 /// .. .. .. .. .. ङ्शान्त + + + त्सुद्रव्यं यायात्* / अनंशं वा पूर्वम् आधारं हित्वा । द्वयम् अप्य् एतन् नास्तीत्य् आह । न चेत्यादि । पूर्वम् आधारम् इति सूत्रभागम् उत्पित्सु देशाद् भिन्नदेशम् इति मिश्रकेण स्पष्टयति । तयोश् चेति पूर्वपश्चादुत्पन्नयोर् द्रव्ययोः भिन्नेत्यादि /// 3 /// .. .. .. .. देशाभ्यां द्रव्याभ्यां स + + t* / आलोको हि सावयवत्वात्* अन्येनावयवेन घटेन संबध्यते ऽन्येन पटादिभिः । एवं रज्जुवंशदण्डाव् अपि स्वसंबन्धिभिः । न हीत्यादि अस्यैव समर्थनं । कस्मान् न युक्त इत्य् आह । तस्येत्यादि । तस्यानवयवस्य वस्तुन एकेन द्रव्येण स .. /// 4 /// .. त्मनश् च तस्य सामान्यस्य तत्प्रदेशवर्त्तिसंबन्धिरूपत्वाद् उत्पित्सुघटदेशात् पूर्वदेशवर्त्ति यद्घटादिद्रव्यं तत्संबन्धिरूपत्वान् नास्ति भिन्नदेशेन युगपद्योगः । a{न्यथे य आत्मा तद्व्यतिरेकेण द्वितीयात्माभावाद् एकात्मनश् च तस्य सामान्यस्य तत्प्रदेशवर्त्तिसंबन्धिरूपत्वाद् उत्पित्सु} अन्यथेति तत्प्रदेशवर्त्तिरूपत्वाभा /// 5 /// ण संबन्धायोगात्* तस्माद् एकव्यक्तिनित्यतात्मनः सामान्यस्य नास्ति तस्मिन्न् एव काले भिन्नदेशेन द्रव्येन संबन्धः । संबन्धे वा पूर्वव्यक्तिनियतैकात्मकत्वेन सामान्यस्य पूर्वव्यक्तौ स्थितिस् तस्मिन्न् एव काले भिन्नदेशव्यक्तिगमनेनास्थितिर् एतच् च विरुद्धम् इत्य् आह एकस्याधेयस्येत्यादि । तत्र स्थानम् इति व्यक्तौ । .. /// 6 /// भ्युपगमात्* तत्र पूर्वव्यक्ताव् एव तेनैव पूर्वव्यक्तिनियतेनैवात्मना तस्य सामान्यस्यास्थानम् इत्य् अयुक्तम् एतत् किंकारणं तस्थितेत्यादि । तस्याम् एव पूर्वव्यक्तौ स्थितास्थितात्मनोः स्वभावयोर् एकस्य युगपत् सामान्यस्य विरोधात्* / सर्वत्र पूर्वव्यक्ताव् उत्पिसुद्रव्ये च सर्वदेत्य् उत्पित्सुद्रव्यात्* प्राग् अपि अय .. /// 7 /// .. देशे प्राग् एवास्ति सामान्यं । ततश् च यद् उक्तं न च तत्रासीद् इति । तद् असिद्धम् इति । सर्वाकारस्थितात्मेति येनैवाकारेण पूर्वव्यक्तौ स्थितं सामान्यं तेनैवोत्पित्सुद्रव्ये ऽपि निरंशत्वात् सर्वत्र तुल्याकारावृत्तिर् इत्य् अर्थः । तत्स्वभावेत्यादिना प्रतिषेधति । सामान्यस्वभावस्य दर्शनम् आश्रयो यस्य स सर्वत्र भिन्नजातीये ऽपि /// 8 /// .आदि । किं कारणम् इत्य् आह । अश्वेत्यादि । अश्वे स्थित आत्मा यस्य द्रव्यत्वस्येति विग्रहः । गमकत्वाद् व्यधिकरणस्यापि बहुब्रीहिः । अश्वे स्थित इति वा साधनं कृतेति समासः । पश्चाद् आत्मशब्देन द्विपदो बहुव्रीहिः । /// v1 /// त्त्या च । यथोक्तलक्षणस्य द्रव्यत्वस्य प्रतीत्या तथेत्य् अश्व इति । न तु द्रव्यत्वेन संबन्धात्* गौर् द्रव्यम् इत्य् एवंप्रत्ययः स्यात्* / स च परेणेष्ट एव न त्व् अश्व इति । न हि द्रव्यत्वनिमित्तो ऽश्वप्रत्ययः । किं त्व् अश्वत्वनिमित्तः । तच् चाश्वत्वं गवि नास्ति । सजातीयास्व् एव व्यक्तिषु सर्वदा सर्वाकारस्थितात्मताभ्युपगमनात्* / अयम् . .. .. /// 2 /// विषये द्रव्यत्वं वर्तत इतीष्यते । ततश् चाश्वबुद्धिविषयद्रव्यवृत्तिधर्मकेन तेन भाव्यं तच् चाश्वबुद्धिविषयद्रव्यवृत्तिस्वभावं द्रव्यत्वं येन स्वभावेनाश्वे वर्तते तेनैव गवादाव् अपि । तथा च गोर् अप्य् अश्वबुद्धिविषयता प्राप्तान्यथा द्रव्यत्वस्याश्वबुद्धिविषयद्रव्यवृत्तित्वं स्वभावो न स्यात्* / न चैकस्य द्वौ स्वभावौ येनाश्वे ऽन्य .. /// 3 /// .. .. .. .. व्यत्वमात्रं दृश्यम् अश्वबुद्धिविषयद्रव्यवृत्तिस्वभावं सद् अपि न दृश्यते ततो नास्ति गोर् अश्व इति प्रतीतिर् इत्य् अत आह । तस्य चेति सामान्यस्य एकस्येत्य् अनंशस्य गृहीतस्यापि भ्रान्त्यानवधारणम् इत्य् अपि मिथ्या निश्चयात्मके परप्रत्यक्षे वृत्तेर् अयोगाद् यथोक्तं प्राक्* / तस्माद् इत्यादिनोपसंहारः । अनवयवं सामान्यं अ .. /// 4 /// .. तां न प्रतिपद्यते इयता च न चांशवद् इत्य् एतद् व्याख्यातं । जहाति पूर्वं नाधारम् इत्य् एतत् पूर्वम् इत्यादिना व्याचष्टे । स चेति पूर्वाधारत्यागः । सामान्यस्य नाबिमतः । अन्यत्रेति पूर्वव्यक्तौ वर्तमानस्य सामान्यस्य स्वस्मात् पूर्वाधारदेशाद् अचलतस् ततः पूर्वाधारदेशाद् अन्यत्र स्थाने जन्म यस्य द्रव्यस्य तस्मिन् वृ .. /// 5 /// .. पि सामान्यं ततो ऽन्यदेशं द्रव्यं प्राप्नोति चेद् आह । यत्रेत्यादि । यत्र देशे असौ पश्चात्कालभावी वर्तते तेन देशेन सामान्यं न संबध्यते । पूर्वस्थानपरित्यागानभ्युपगमात्* / यत्र देशे सामान्यं न वर्तते तद्देशिनं च पश्चात्कालभाविनं भावं प्राप्नोति न्यायातिक्रान्तत्वात् किम् अप्य् एतन् महाद्भूतम् इति प्रक्. /// 6 /// .. .. .. .. .. m अध्यवसातुम्* / सर्वगतत्व .. पनाम् अपि निराचिकीर्षुर् आह । यस्येत्यादि । तस्यापि सर्वगतसामान्यवादिनः सर्वत्रगा यदि जातिस् तदा एकत्र शाबलेयादौ या तस्य व्यक्तिः प्रकाशना तया व्यक्ता करणभूतया । सा जातिः सर्वत्र व्यक्तिशून्ये देशे विजातीये च व्यक्तिभेदे व्यक्तैव प्रका .i /// 7 /// .. काचिद् व्यक्तिर् इति निषिद्ध्. .. .. वृत्तिर् आधेयता । व्यक्तिर् इति । तस्मिन् न युज्यत इत्य् इत्रानतरे । यत एवं तस्मात् सा जातिर् नित्यम् अनपेक्षितपरोपकारानाधेयातिशयत्वाद् एवंभूता यदि स्वभावेन स्वविज्ञानजननयोग्या । तदा नित्यं दृश्येत व्यक्तेः प्राक्* पश्चाच् च । अथ न योग्या तदा न वा .. /// 8 /// .. .. .. + + + व्यक्त्यसन्निधाने तत्सन्निधाने तु समर्था भवति । ततो न नित्यं दर्शनम् अदर्शनं वा जातेर् इत्य् अत आह । स्वभावेत्यादि । नित्यत्वेनानाधेयातिशयत्वाद् इति भावः । यदि जातेर् नस्ति व्यक्तिस् तत् किं व्यक्त्यैवैकत्र सा व्यक्ते ए प्रमाणवार्त्तिकटीका r1 /// .. .. .. .. .. .. .. .. .. .. भावाद् एकत्वाज् जातेर् व्यक्तैव प्रकाशितैव सर्वत्र व्यक्तिशून्ये देशे विजातीये च व्यक्तिभेदे व्यक्तिशून्येष्व् अपीति अपिशब्दाद् विजातिये ऽपि व्यक्तिभेदे सामान्यस्य व्यंजिकया व्यक्तिस् तया सामान्यग्राहिणः । इन्द्रियस्य यः संबन्धस् तदपएक्षया /// 2 /// .. .. व्यक्त्. .. .. .. ते न व्यंजकस् ततो व्यापिनि न सर्वत्र दर्शनम् इत्य् अत आह । न चेत्यादि । चशाब्देनैतद् आह । अपेक्षितां नाम व्यक्तिं जातिस् तथापि तस्याः सर्वत्र दर्शनं स्याद् एव तथा हि यत्र तावद् व्यंजिका व्यक्तिसंनिहिता तत्र सा जातिर् दृश्या संपन्ना तद् एव च रूपं तस्याः सर्वत्रेति । अपि च । न च सा जातिर् व्यक्त्यपेक्षिणी /// 3 /// .. .. वक्रोक्त्या दर्शयति । यदि व्यक्तपेक्षिणी स्यात्* / यदि व्यंजिका व्यक्तिर् जातेर् भवतीति यावत्* / एवं च जातिव्यक्त्योर् यथाक्रमं व्यङ्ग्यव्यंजकभावे ऽभ्युपगम्यमाने यो न्यायो ऽत्र दृष्टः सो ऽङ्गीकर्तव्यः । कश् चात्र न्याय इत्य् आह । व्यंजकाप्रतिपत्ताव् इत्यादि सामान्यतद्वतोस् तु व्यङ्ग्यव्यंजकयोः पुनर् विपर्ययः । कस्माद् इष्टः । तथा /// 4 /// .. .. .. प्राग् एव सामान्यग्रहणम् इष्टं तद्द्वारेण तु व्यक्तेस् ततो व्यंजिकाया व्यक्तेर् ग्रहणम् अन्तरेणापि व्यङ्ग्याभिमतस्य सामान्यस्य प्रतिपत्तिर् इष्टेति विपर्ययः यो ऽपि हीत्यादिना व्याचष्टे । स्वाश्रयो यत्र समवेतं सामान्यं तस्य जातेर् ग्राहकम् इन्द्रियं तयोः संयोगस् तदपेक्षा प्रतीतिर् यस्य सामान्यस्य तत्तथोक्तं । शब्दश्रोत्रेन्द्रिय .. /// 5 .. संयोगग्रहणं संबन्धोपलक्षणार्थं द्रष्टव्यं । आश्रयशून्याः प्रदेशा विजातीयव्यक्त्यध्यासिता व्यक्तिशून्याश् च तत्र न दृश्यते । यथोक्तसंयोगाभावात्* / तस्याप्य् एवंवादिनः क्वचिद् व्यक्तिदर्शने सत्य् अस्त्य् एवाश्रयेणेन्द्रियसंयोगो जातेः सर्वत्र स्थिताया उपकारक इति । तत् आश्रयेन्द्रियसंयोगाद् धेतोस् तद्दर्शी क्वचिद् व्यक्तिभेद जातिदर्शी यथा .. /// v1 /// .इका व्यक्तिस् तत्रैव जातेः स्वरूपं दृश्यं नान्यत्रेति चेद् आह । न हीत्यादि तस्या इति । जातेः क्वचिद् व्यक्तौ दृश्यमानायां तदीयम् इति सामान्यसंबन्धि एकस्य दृष्टादृष्टत्वनिरोधात्* / एवं तावद् व्यक्तेर् व्यंजिकात्वम् अभ्युपगम्य चशब्दोपात्तो ऽर्थो व्याख्यातः । अधुना न च सा व्यक्त्यपेक्षिणीत्यादि व्याख्यातुम् आह । व्यक्तिव्यंग्यत्वाद् इत्यादि /// 2 /// .. .. .. .. .. ष्टादृष्टं रूपम् अस्तीत्य् अतो ऽपूर्वपक्ष एवायं केवलं दोषान्तराभिधानार्थं । गजनिमीलनं कृत्वोपन्यस्तः । तथाभूतस्येति न्याय्यस्य तत्रेति जातितद्वतोर् न्याय्यम्* व्यङ्ग्यव्यंजिकभावस्येत्यादिना प्राह । स्वरूपशून्ये देशे प्रदीपादिरहिते देशे । स्वव्यङ्ग्यं घटादिकं । नैवं यथोक्तेन न्यायेन व्यक्तिर् व्यंजिका /// 3 /// सामान्यम् एवादौ गृह्यत इतीष्यते परेण सामान्यग्रहणद्वारेणैव व्यक्तेर् ग्रहणाभ्युपगमात्* / अतश् च व्यंजकाप्रतिपत्त्यापि व्यंग्यस्यस् ग्रहणाद् व्यंजकधर्मातिक्रमो व्यक्तेः । एतद् एवाह । कथं हीत्यदि । सेति व्यक्तिः सामान्यस्य व्यंजिका च स्याद् इति संबन्धः । तत्प्रतिपत्तिद्वारेणेति सामान्यप्रतिपत्तिद्वारे /// 4 मान्यदर्शनबलेन व्यक्तेर् दर्शने ऽभ्युपगम्यमाने व्यङ्ग्या सा व्यक्तिः प्रसज्यते सामान्यस्येत्य् अध्याहारः । पदीपेन । घटवद् इति तृतीयेति योगविभागात् समासः । सुप्सुपेति वा । यथा प्रदीपेन घटो व्यङ्ग्यस् तद्वत्* सामान्येन व्यक्तिर् व्यङ्ग्या प्राप्तेत्य् अर्थः । तत्प्रतिपत्तिम् अन्तरेण सामान्यप्रतिपत्तिं विना व्यक्तेर् अदृश्यरूप /// 5 .. व्यंजकम् इत्य् एतद् उपात्तं । ततः प्रदीपघटाभ्यां तुल्यम् इति द्वन्द्वाद् एव वतिर् द्रष्टव्यः । पूर्वनिपातलक्षणस्य व्यभिचारित्वाद् घटशब्दस्यापूर्वनिपातः । प्रदीपवत् सामान्यं व्यंजकं घटवच् च व्यक्तिर् व्यङ्ग्या । प्रसज्यत इति वाक्यार्थः । अनेनेति सामान्यवादिना । सामान्यम् विना किम् असंभवत् कार्यम् अ /// 6 क्ताव् इति वह्वायासः । अशक्यसाधनतया बहुदुःखहेतुः । परस्परेत्यादि परः । भेदाद् विलक्षणत्वाद् धेतोर् व्यतिरेकिणीष्व् अनन्वयिनीसु अन्वयिन एकाकारस्य प्रत्य /// F प्रमाणवार्त्तिकटीका r1 /// .. .. .. आचार्यः । ये पाचकादिशब्दाः क्रियानिमित्तान् इच्छन्ति तान् प्रत्य् एतद् उच्यते । अभिन्नेन सामान्याख्येनार्थेन विना पाचकादिषु कथम् एकः शब्दो वाचकः । वाचकग्रहणेन प्रत्ययो ऽप्य् अन्वयी गृहीत एव तेन विना शब्दस्याप्रवृत्तेः । अत एव वृत्तौ शब्दप्रत्ययानुवृत्तिर् अ /// 2 /// ते पाचकादयो ऽभिन्नास् सन्तो ऽपि तथेत्य् अभेदेन प्रतीयेरन्* ज्ञानेन उपलक्षणम् एतत् तथाभिधीयेरन्* पाचकेष्व् अधिश्रयणादिलक्षणं पाचकेष्व् अध्ययनात्मकम् एवम् अन्येष्व् अपि यथायोगं कर्मैकप्रत्ययादिनिमित्तम् अस्तीति चेत्* / स इत्य् अन्वयी प्रत्ययग्रहणम् उपलक्षणम् एव श .. /// 3 /// .आक्योपन्यासे । तत् कर्मेति वा संबन्धनीयं । प्रतिपाचकं कर्मणो भेदात्* / येनापराधेन ता व्यक्तयः तथेत्य् अभिन्नप्रत्ययहेतुत्वेन सत्यं न किञ्चिद् अपराधः । किंतु तासां व्यक्तीनाम् एकरूपत्वात्* / तथा हि द्रव्यम् एकरूपम् अनंशत्वात्* / तद् एव चेद् अभिनप्रत्ययनिबन्धनं न तु ततो व्यतिरिक्तं धर्म /// 4 /// क्तेर् आकारस् तदाकारस् तस्माद् अन्यो ऽभेदाकारः । स एव विशेषः सो ऽस्ति यस्यां सा अतदाकारविशेषवती द्रव्याकाराद् अन्याकारेत्य् अर्थः । एतद् उक्तं भवति । द्रव्येभ्यो एव प्रत्ययो द्रव्यम् इत्य् एवमाकारः । ततो ऽन्येनैवाकारेण पाचकप्रत्ययः । स यदि द्रव्यनिमित्तम् एव स्यात् तदा द्रव्य /// 5 /// द्रव्यस्याभाव इति प्रतिषेधप्रत्ययो ऽप्य् अतदाकार इति शक्येत व्यपदेष्टुं । न चासौ वस्त्वन्तरनिबन्धनः परेणेष्टो विशेषप्रत्ययानाम् एव धर्मान्तरनिबन्धनत्वात्* / विशेषग्रहणे च केवलक्रियमाने चैत्रप्रत्ययो मैत्रापेक्षया भवति विशेषवान्* / न त्व् अतदाकारः चैत्राद्यभिधा /// 6 /// स्पर्शाद् विशेषवांस् .. तस्मात् तत्र द्रव्यव्यतिरिक्तेन निमित्तान्तरेण भाव्यम् इति । उक्तम् इत्य् आचार्यः । यथा व्यतिरेको गोर् गोत्वं पाचकस्य पाकत्वम् इत्यादिको यथा च विशेषप्रत्यया अनन्तरोक्तास् तथोक्तम् इति संबन्धः । कथम् उक्तम् इत्य् आह । यथास्वम् इत्यादि अर्थान्तरविवेको ऽर्थान्तरव्यवच्छेदः /// 7 /// वच्छेदमात्रम् अप्रतिक्षिप्तभेदान्तरं प्रतिपादं धर्मिवचनः । पाचकत्वशब्दस् तु तम् एव व्यवच्छेदं v1 /// प्रतिक्षिप्त भेदान्तरम् आहेति । धर्मवचनः ततो धर्मिधर्मभेदकल्पनया पाचकस्य पाचकत्वम् इति । व्यतिरेकविभक्तिः । प्रयुज्यते एवं द्रव्यशब्दस्याप्य् अद्रव्यव्यवच्छेदमा /// 2 /// नुकारिण्य् एव बुद्धिर् अतो यथाव्यवच्छेदं संकेतानुसारेण विशेषवती बुद्धिर् एकत्राप्य् अविरुद्धा एतच् च भेदान्तरप्रतिक्षेपाप्रतिक्षेपौ तयोर् द्वयोर् इत्यादिषु प्रदेशेषु प्रतिपादितं । तस्माद् इत्यादिनोपसंहारः यथा व्यक्तीनां भेदस् तद्वत् कर्म्म्. + ÝInsertion of लिने 7 /// यानि कर्माणि पाकाख्यानि तेषु कर्मसु या कर्मजातिः समवेता सैवाभेदाद् धेतुः पाचकाभेदप्रत्ययस्य नेत्यादिना प्रतिषेधति न जातिर् हेतुर् इति प्रकृतं । किं कारणं कर्मसंश्रयात्* / कर्मणि समवतत्वाद् अर्थान्तरसंबन्धिनीति । द्रव्याद् अर्थान्तरं कर्मसंबन्धिनी अर्थान्तर इति द्रव्ये । न हि .. /// 3 /// तिः समवेता न च तानि कर्माणीति पाचकाख्यानि शब्दग्रहणम् उपलक्षणं तथा पाचकप्रत्ययेन परिच्छिद्यन्ते तस्य पाकाख्यस्य कर्मण आश्रयो द्रव्यं पाचकशब्देनोच्यते । न च तत्र द्रव्ये कर्मजातिः । समवता एवं तावद् अर्थान्तरसंबन्धित्वं कर्मजातेर् आश्रित्य द्रव्यविषयं पाचका /// 4 /// þ श्रुत्यन्तरं श्रुतिग्रहणम् उपलक्षणम् एवं ज्ञानान्तरनिमित्तत्वात्* / श्रुत्यन्तरम् एवाह पाक इत्यादि । तत इति कर्मजातेः कर्मविषयाभिधानस्य प्रत्ययस्य च हेतुत्वात् कर्मजातेर् इत्य् अभिप्रायः । स्यान् मतं न कर्मजातिः । पाचकप्रत्ययं जनयति किंतु कर्मजातिसमाश्रयात् कर्मै /// 5 /// क्तिवद् भेदान् न हेतुः कर्मास्येत्यादि । ननूक्तं जातिसमाश्रयाद् भिन्नम् अपि कर्माभिन्नप्रत्ययहेतुर् इत्य् उक्तम् इदम् अयुक्तं तु जातिसंबन्धे ऽपि कर्मणः तथैव भिन्नत्वात्* / किंचेत्यादिनोपचयहेतुम् आह । ÝInsertion of लिने 6: क्षणिकस्य कर्मणः स्थित्यभावाच् च कारणान् न कर्मनिमित्तः पाचकाद्यभेदप्रत्ययः । न हीत्यादिना व्या /// तस्य च पाचकाद्यभेदप्रत्ययस्य कर्मनिमित्तत्वे ऽभ्युपगम्यमाने निरुद्धे कर्मणि पुरु /// 6 /// .. .. .. .. .. .. णो ऽस्तित्वाद् अदोष इति चेद् अह । पचत एवेत्यदि । यदि अतीतस्य सत्वं स्यात्* / वर्तमानवद् उपलभ्येतोपलब्धिलक्षणप्राप्तं च कएमेष्यते स्यान् मतं कर्म G प्रमाणवार्त्तिकटीका r1 /// द्रव्यसंबन्धो ऽस्यासंबन्धात् कारणान् न सामान्यं पाचकाद्यभिधानप्रत्ययस्य हेतुः । असंबद्धम् अपि हेतुर् इति चेद् आह । नेत्यादि । अयुक्तम् इत्य् असंबद्धः । शब्दग्रहणम् उपलक्षणं । असंबद्धं सामान्यं न ज्ञानशब्दकारणम् इत्य् अर्थः । अतिप्रसंगात् गोत्वं अप्य् अश्वज्ञा /// 2 /// .. .. ..t* / कर्माभावाद् एव न कर्तरि । पाचके पारंपर्येणापि न समवेतम् अतः । संबद्धसंबन्धो ऽप्य् अस्य सामान्यस्य द्रव्येण सह नास्ति । अन्यथेति असंबद्धस्यापि ज्ञानादिहेतुत्वे स्थित्यभावाच् च कर्मण इत्यादि यद् उक्तं तत्रातीतेत्यादिनो ऽन्तरम् आशंकते । अतीतं विन /// 3 /// तानागतम् असत्* ज्ञानाभिधानयोर् न निमित्तम् इति संबन्धः । किं कारणं तयोर् इत्यादि । तयोः ज्ञानाभिधानयोः असद् धीत्यादिना व्याचष्टे । उपाख्यायते । प्रकाश्यते वस्त्व् अनयेत्य् उपाख्या 'र्थक्रियाशक्तिः । सा निर्गता यस्माद् असतस् तत् तथोक्तं । असद् यस्माद् अर्थक्रियाशक्तिविकलं तद् एवंभूतं कथं शब्द .. /// 4 /// ष्यते तदा तस्य वस्तुत्वम् एव स्यान् न .. + किं कारणम् इत्य् आह । कार्येत्यादि लक्षणशब्दः स्वभाववचनः । तद् इति तस्मात्* अतीतं प्रच्युतरूपं । अनागतम् असंप्राप्तरूपं । कर्मणः सकाशाद् अन्यच् च व्यक्त्यादिकं ज्ञानाभिधानयोः निमित्तत्वेन नेष्टं सामान्यवादिना । व्यक्तिः कर्माश्रयो द्रव्यं आदिशब्दात् संकेतवा .. /// 5 /// था चेति अन्वयिनोः पाचकादिशब्दज्ञा .. + + निमित्तत्वे सति न जातिसिद्धिः चशब्दान् नित्यं सत्वम् असत्वं वा शब्दज्ञानयोः स्यात्* / कस्मान् न जातिसिद्धिर् इति चेद् आह । तस्या इत्यादि । तस्या जातेः अभिन्नस्य ज्ञानस्याभिधानस्य च निमित्तत्वे नेष्टत्वात्* यथा च पाचकादिविषये ते अनिमित्ते प्रवर्तते तथान्यत्रापीति केन नि /// 6 /// .. ंकते । कर्माश्रयस्य द्रव्यस्य शक्तिः । शब्दग्रहणम् उपलक्षणं पाचकादिज्ञानस्यापि शक्तिनिमित्तं । नेत्यादिना प्रतिषेधति न पाचकादिशक्तिः पाचकादिशब्दनिमित्तं । किं कारणं शक्तेर् द्रव्याद् अव्यतिरेकेण द्रव्यवद् एवानन्वयात्* / अनन्वयिनश् चार्थस्यान्वयिज्ञानाभिधानं प्रति निमित्तत्वानभ्युपगमाद् अभ्युपगमे /// 7 /// संगात्* भिन्नैव शक्तिर् इति चेद् आह न हीत्यादि । यदि द्रव्याद् अन्यैव शक्तिः स्यात् तदा तस्या एव शक्तेः पाकाद्यर्थक्रियासूपयोगेन कारनेण द्रव्यस्य शक्त्याधारस्यानुपयोगित्वप्रसंगात्* / तस्यां पाकादिनिवर्त्तिकायां शक्तौ तस्य द्रव्यस्योपयोगः एवम् अपि पारंपर्येण पाकादौ द्रव्यम् उपयुक्तं स्याद् इति भावः । किम् इत्यादि सिद्धान्त .. /// 8 /// तथा हि पाकादिनिर्वर्त्तिकायां प्रथमायां शक्तौ द्रव्यं यया शाक्त्योपयुज्येत । सापि शक्तिर् यदि व्यतिरिक्ताभ्युपगम्येत तदा पाकादिनिर्वर्त्तिकायां शक्तौ द्रव्यस्योपयोगाय शक्त्यन्तरस्य द्रव्याद् व्यतिरेकिणो ऽभ्युपगमे ऽतिप्रसंगात्* / तस्याम् अपि शक्ताव् उपयोगायापरा व्यतिरिक्ता शक्तिः । कल्पनी .. .. /// v1 /// व्यतिरिक्तां शक्तिर् द्रव्यम् एव प्रथमायां पाकादिनिर्वर्त्तिकायां शक्ताव् उपयुज्यत इति वाच्यं । एवं च द्रव्यस्योपयोगे शक्ताविशेष्यमाणे तद्द्रव्यम् अर्थक्रियायां पाकादिलक्षणायाम् एवोपयुज्यत इति किं नेष्यते । द्रव्यस्यार्थक्रियायाश् चान्तरकाले किम् अनर्थिकया शाक्त्या कल्पितया । यत एवं तस्मात् पाकाद्यर्थक्रियाशक्तिर् इत्य् अनेन द्रव्यम् एवोच्यते । k. .. /// 2 /// न्तरं नान्वेतीति कृत्वा ततो द्रव्यात् पाचकः पाचक इत्य् अन्वयी शब्दो न स्याज् ज्ञानं च शब्दग्रहणं तूपलक्षणं । पाचकादिषु द्रव्येषु पाचकत्वादि सामान्यम् अस्ति । तन्निबन्धनम् अन्वयिशब्दज्ञानम् इति चेद् आह । सामान्यम् इत्यादि । सामान्यं पाचकत्वादि यदीष्यते । तदा पाकादिक्रियानिर्वर्त्तनशक्त्यवस्थायाः प्राग् एव द्रव्यस्योत्पत्तिसमकाल + + द्रव्यसमवे /// 3 /// चकादिज्ञानाभिधानविषयः स्याद् इति bh. .. .. .. .. .. .. वेत् तदा पश्चाद् अपि न भवेत्* तस्य द्रव्यस्याविशेषात्* / अस्त्य् एव सर्वकालं द्रव्ये पाचकत्वादि किंतु प्राग् अनभिव्यक्तम् अतो न शब्दज्ञानयोर् निमित्तम् इत्य् अत आह । व्यक्तम् इति प्राग् एव चाहिव्यक्तं भवेद् इत्य् अर्थः । सत्तादिवत्* / यथा सत्ताद्रव्यत्वादि यावद्द्रव्यभावि । अर्थक्रियाया .. .. /// 4 /// .. र्थे जात्याश्रये तत्समवायस्य सामान्य .. .. + + स्य अकादाचित्कत्वात् सर्वकालभावित्वात् । एतद् एव द्रढयन्न् आह । यावन्ति हीत्यादि । अर्थे जात्याश्रये समवायधर्मणि संबन्धयोग्यानि । तानि सामान्यानि । अस्यार्थस्य य उत्पादस् तेन सह समवयन्ति अस्मिन् सामान्याश्रय इति विभक्तिविपरिणामेन संबन्धः । उत्पा .. .. कालम् एव द्रव्यें. /// 5 /// .. / अथ सिद्धान्तम् अतिक्रम्य पश्चाद्भावित्वं सामान्यस्य कल्प्यते । तदा तद्व्यतिक्रमे सिद्धान्तातिक्रमे तस्य सामान्याश्रयस्य पश्चाद् अप्य् अविशेषात्+ / न तत्समवायः स्यात्* / तेन सामान्येन समवायो न स्यात्* / यथा फलस्य एकस्वभावस्यापि रक्तता प्राग् न भवति । पश्चाच् च भवति । तद्वत् पुरुषस्य पाचकत्वसामान्यम् इत्य् अत । तत्संबन्धीत्यादि । त .. /// 6 /// .. .. .. .ऐ .. .. .. .. .. ति सामान्यसमवायः + स्येति पुन्सः । न ह्य् अविगुणे स्वभावे स्थितस्य तत्संबन्धो न भवेत्* / तत्रैव च सामान्यसमवायविगुणे स्वभावे स्थितस्यास्य द्रव्यस्य पश्चात् सामान्यसमवायो भवतीति । दुरन्वयं दुर्बोधम् एतत्* / फलस्याप्य् आम्रादेः पूर्वं पश्चाच् च यद्य् एकस्वभावता तत्रापि तुल्यं चोद्यं । सामान्यसंबन्धम् एव तदा द्र /// 7 /// .. कारेत्यादि । पाकादिलक्षणा क्रिया तत्कृतो य उपकारस् तदपेक्षस्य द्रव्यस्य सामान्यं प्रति व्यंजकत्वे ऽभ्युपगम्यमाने तस्य द्रव्यस्याक्षणिकत्वाद् अविकारिणो नापेक्षा सहकारिणं प्रति । अथ .. क्रियेत तदाप्य् अतिशाये ऽस्य द्रव्यस्य क्षणिकत्वम् आपद्यते । क्षणिकत्वाच् चोत्पादानन्तरं ध्वंसि /// 8 /// व्यापारः कर्म तत्कृत उपकारो ऽतिशयस् तम् अपेक्ष्य स्थिरस्वभावस्य पूर्वस्वभावाद् अचलतः अनतिशायात् स्वभावान्तरानुपादानात्* / अविशेषाधायिनि कर्मणि । कापेक्षा । नैव । अतिशये वा द्रव्यस्य क्रियाकृते ऽभ्युपगम्यमाने ऽतिशयाधायकस्य कर्मणः /// H प्रमाणवार्त्तिकटीका r1 /// .. / यदि क्रियाकृतो ऽतिशयो न स्वभावभूतो द्रव्यस्य तदर्थान्तरस्य कारणाद् द्रव्यं नैवोपकृतं स्यात्* / तस्मात् पर्तिक्षणं स्वभावभूतस्यान्यान्यस्यातिशयस्योत्पत्तेस् तद् अपि द्रव्यं देवदत्तादि क्षणिकं स्यात्* / तत इति क्षणिकत्वात्* स्वोत्पत्तिस्थानविना .. .. .. /// 2 /// न्यस्य व्यंजकं स्यात्* / तस्मात् स्थितम् एतद् यथा वस्तुभूता जातिर् नास्तीति ॥ अत्र परो ब्रूते । कथं तर्हीत्यादि । यथेत्यादि सिद्धान्तवादी । यथा पाचकादिषु । पाचकत्वादि । सामान्यं नास्ति । तथा प्रसाधितं । अथ च तत्र प्रवर्तेते ऽन्वयिनौ ज्ञानशब्दौ । तथान्यत्राप्य् अन्तरें. /// 3 /// वृत्तिर् इति । ततो ऽन्वयिज्ञानशब्दवृत्तेः पाचकादिष्व् अपि । पाचकत्वादिसामान्यम् अस्तीति । चिन्तितम् एतद् अनन्तरं यथा तेषु पाचकत्वादिसामान्यं न संभवतीति । यद्य् अन्वयिरूपं नास्ति । तत् किम् इदानीम् अनिमित्ते ते शब्दज्ञाने स्यातां । नेत्यादि । सिद्धान्तवादी । अस्त्य् एव तयोर् निमित्तं यत् तु परें. /// 4 /// .. .. .. .. .. .. न भवतु । किं तर्हि + + r निमित्तम् इत्य् आह । यथास्वम् इत्यादि । यो य आत्मीयो वासनाप्रबोधः तस्माद् अन्वयिनो विकल्पस्योत्पत्तिः । ततो विकल्पोत्पत्तेः सकाशाद् यथा विकल्पं शब्दा भवन्ति । न तु पुनर् विकल्पाभिधानयोर् वस्तुसत्ता अन्वयिपदार्थसत्ता समाश्रय इत्य् उक्तप्रायम् एतत्* / अवश्यञ् चै .. /// 5 /// .. ज्ञानवास .. .. .. धात्* / विरोधिरूपसमा .. .. न परस्पररूपविरुद्धरूपाध्यारोपेण यथा प्रधानकार्यम् ईश्वरकार्यम् अहेतुकं संवृतिमात्रं जगद् इत्य् एवं सर्वभेदे ऽन्वयिनोस् तयोर् इति । ज्ञानाभिधानयोः अपरापरदर्शने ऽपीति । परस्परभिन्नानाम् अर्थानान् दर्शने ऽपि । न च तत्रेति । प्रधानादि .. + + + + .. र .. .. /// 6 /// . ज्ञानशब्दयोर् निबन्धनं । कस्मान् नास्तीत्य् आह । .. + + + .i .. धिनोर् इत्यादि । अनियमेनेत्यादि परः सर्वं सर्वत्रान्वयिज्ञानम् अभिधानं च स्यात्* / एतद् एव साधयन्न् आह । न ह्य् अनिमित्तम् इत्यादि । ननु यथास्वं वासनाप्रबोधात्* / विकल्पोत्पत्तेर् इत्यादि । तयोर् अनिमित्तत्वं प्रतिषिद्धम् इत्य् अनवकाश /// 7 /// चिद् आसत्तिविप्रकर्षाभावात्* / सर्वत्र सर्वविकल्पहेतुत्वं स्याद् इति । न ह्य् अनिमित्तं भवद् इत्य् अत्र बाह्यनिमित्ताभावाद् अनिमित्तम् इति द्रष्टव्यं । नानिमित्त इति साद्धान्तवादी । अविशिष्टनिमित्ते न भवत इत्य् अर्थः । अत एवाह । वासनाविशेषनिमित्तत्वाद् इति । यथाभूतदर्शनद्वारायाता वासना । 8 /// ..ü । विकल्पं जनयति न सर्वत्रेति । समुदायार्थः तथाभूतम् इति । अन्वयिरूपं न चासति । तस्मिन्न् अन्वयिनि बाह्ये निमित्ते इति सिद्धान्तवादी v1 /// अत एवाह । वासनाविशेषनिमित्तत्वाद् इति । यथाभूतदर्शनद्वारायाता । वासना । सा तत्रैवाध्यवसिततद्भावं । विकल्पं जनयति न सर्वत्रेति । समुदायार्थः तथाभूतम् इति । अन्वयिरूपं न चासति । तस्मिन्न् अन्वयिनि बाह्ये निमित्ते विकल्पेन न भवितव्यं । भवितव्यम् एव एतद् एव /// 2 /// गवादिषु । केशमक्षिकादिषु च यथाक्रमं । अभावेषु शशविषाणादिषु समयवासना यथास्वं सिद्धान्तं संकेतवासना । तद्बलेनारोपितरूपविशेषेषु प्रधानकार्यत्वादिषु तथा विकल्पोत्पत्तेः अन्वयिनो विकल्पस्योत्पत्तेः न ह्य् एतेषु यथोक्तेषु बाह्यम् अन्वयिरूपम् अस्ति । स्वप्नति /// 3 /// .i .. ते । सिद्धान्तसमारोपितस्य तु प + स्प .. + + + r युगपद् एकत्रेत्यादिना प्रतिपादितम् एवासत्वं । न च ते विकल्पाः स्वप्नाद्युपलब्धेष्व् असत्सु वस्तुभूतान्वयिरूपम् अन्तरेणाप्य् उत्पद्यन्त इति । सर्वत्रार्थ्. सर्वाकारा भवन्त्य् अपि तु प्रतिनियता एव । नियमहेतुं चाह । विभागेनैवेत्यादि । तथोपलब्धानाम् /// 4 /// .. .. .. .. .. .. + + m अर्थानां विभागेनोपलंभः सिद्धान्तारोपितानाम् अपि । यथास्वं सिद्धान्तश्रवणकाले शशविषाणम् इत्यादिष्व् अपि । शशविषाणं बन्ध्यासुत इति । व्यवहारव्युत्पत्तिकाले अनादित्वाच् च व्यवहारवासनायाः । उक्तं चात्रेत्यादि । एकप्रत्यवमर्षाख्यज्ञानाद्येकार्थस्. /// 5 /// त्वं । धवादिष्व् एव वर्तते । न गवादिष्व् इति । पृष्टेन परेणैतद् एव वाच्यम्* / भावशक्तिर् एव सा । धवादीनां येन त एव वृक्षत्वं प्रति प्रत्यासन्ना न गवादय इति । तदा तुल्ये भेदे यया प्रत्यासत्या । भावशक्तिलक्षणया जातिः । क्वचित् स्वाश्रयाभिमते ऽर्थराशौ । प्रसर्पति /// 6 /// ध्यवसायवशात्* भावानां । अन्. यो न तु वस्तुभूत इति अत्र सांख्य आह । न निवृत्तिम् इत्यादि । भावान्वयो भावानाम् एकरूपत्वं । अपर इति वस्तुभूतस् तदा एकस्य बीजस्य यत् कार्यं । तदन्यस्य पृथिव्यादेर् न स्यात्* / कस्मात्* / तयोर् बीजपृथिव्योर् अत्यन्तभेदतः । यद्य् ए /// 7 /// .आधयति । यो हि तस्य बीजस्यांकुरजननस्वभावो न हि सो ऽन्यस्य पृथिव्यादेर् अस्ति यो ऽस्ति बुद्ध्यारोपितो व्यावृत्तिलक्षणो न स जनकः । कस्माद् व्यतिरेकस्यान्यव्यावृत्तिलक्षणस्य निःस्वभावत्वात्* / तस्माद् बीजस्वलक्षणम् एव जनकं रूपं t. .. .. .. /// I प्रमाणवार्त्तिकटीका r1 /// t. रेकस्यान्यव्यावृत्तिलक्षणस्य निःस्वभावत्वात्* / तस्माद् बीजस्वलक्षणम् एव जनकं रूपं । तद् एव वस्तु । तज्जनकं चेत्य् अंकुरजनकं स्वलक्षणं । अन्यत्रेति पृथिव्यादौ । अपरं पृथिव्यादिकं । 2 /// + + + + + + + + + + + + + + + + + þ .. पृथिव्यादिस् तेनांकुरजननेन बीजस्वभावेन । ततो बीजाद् अभिन्नः स्यात्* यदीत्यादि सिद्धान्तवादी । आत्मैकत्रापीति । कारणकलापस्य येनाभिन्नेनात्मना जनकत्वम् इष्यते । स आत्मा तेषां कारणानां मध्य एकत्रापि कारणे ऽस्तीति । तेनैकेन कार्यं कृतम् इति .. /// 3 /// .. .. .. .. .. .. कारणान्तरवैयर्थ्यम्* / नैतद् अस्ति समुदितानां अन्त्यावस्थायाम् एव । तेषां तादृशं सामर्थ्यम्* / क्षणिकानां हेतुप्रत्ययायत्तसन्निधित्वात्* / परस्य तु नित्यवादिनः सदा तद्रूपम् अस्तीति भवेत् कारणान्तराणाम् आनर्थक्यं । अत एवोक्तम् एकत्रापि सो ऽस्ति कारणानन्तरविक .. .. /// 4 /// कस्वभावत्वाद् एकस्य कार्यस्य कारको .. + + + स तेषां कारणाभिमतानाम् अर्थानाम् अभिन्नो जनकः स्वभाव एककारणसन्निधाने ऽप्य् अस्ति । ततश् च सर्वस्याम् अवस्थायां अवैकल्यात् कारणस्य यत्र तत्रावस्थितः एको ऽपि जनकः स्यात्* / एतद् एव द्रढयन्न् आह । यस्माद् इत्यादि । एकस्मिन्न् अपि बीजादौ सन्निहिते नापैत्य् अ .i /// 5 /// .. .. न्नस्य कार्यजननस्वभावस्य बीजाद् अर्था + + पृथिव्यादौ । विशेषो ऽस्तीति । किं कारणं । विशेषे सत्य् अभेदहानेः । स ह्य् अभिन्नो जनकाभिमतः । स्वभावः तत्रापि बीजे ऽपि केवले ऽस्तीति । नैकस्य बीजस्य स्थिताव् अपि । तस्येत्य् अभिन्नस्य रूपस्य जनकाभिमतस्य्. /// 6 /// .. .. वस्थाभेदः । .. .. ü सहस्थितिनियमाभावात् .. + + .. .. एतच् चाभ्युपगम्योक्तम् अन्यथा नित्याद् अवस्थान्तरव्यतिरिक्तानां विशेषाणाम् अपि कथम् अपायः । न च ते जनका इति विशेषः । कस्मान् नेष्टा इत्य् आह । सहकारिणाम् इत्यादि । तस्माद् एकस्मिन्न् अपि बीजादौ स्थिते । जनकस्यात्मनः स्थानात्* / अस्थायिन इति । विशेषस्य एकस्थि /// 7 /// þ स्यान् न च भवति कार्योत्पत्तिस् ततः सामान्ये स्थिते ऽपि सह .. .i .. .. .y. .. कस्य विशेषस्यापाये । फलाभावाद् विशेषेभ्यस् तदुद्भवस् तस्य कार्यस्योद्भवः न सामान्यात्* / तत्कार्यम् अंकुरादिकं । किं भूतम् अनेकेत्यादि । अनेकस्य सहकारिणः साधारणं । अनेकसहकारिजन्यम् इत्य् अर्थः । एकविशेषापाये ऽपीति । सहकारिणाम् अन्यतमभेदापा .. /// 8 /// शेषेष्व् एवान्वयव्यतिरेकौ कार्यस्य न तु सामान्ये । तद् आह । न त्व् अविकल इति । एकविशेषस्थिताव् अविकले ऽपि अभिन्ने रूपे तत्कार्यं न भवति । कार्यं हीत्यादिनैतद् एव विभजते । कुतश्चिद् भाव उत्पादः । स एव धर्मः स यस्यास्ति । तत् तद्भावधर्मि । कदाचिद् यन् न भवति । तत् तस्य जनकस्य वैकल्यात्* / न चाभिन्नस्य रूपस्य जनकाभि .. .. .य /// 9 /// m अस्ति । अविकले तस्मिन् सामान्यरूपे कार्यम् अभवत्* / तस्य सामान्यस्याजननात्मतां सूचयति तस्मात्* / विशेषाणाम् एव भावाभावाभ्यां कार्यस्य भावाभावौ । येषां च विशेषाणां साकल्यवैकल्याभ्यां कार्यं भावाभाववत्* / v1 /// þ कार्यस्योत्पत्तिः । तस्मिन् सति भवतीति । हेतुभावयोग्ये विशेषे सति भवतः कार्यस्य तदन्यस्माद् इति । विशेषाद् अन्यस्मात् सामान्यात्* / अतिप्रसंगात्* / सर्वः सर्वस्य कारणं स्यात्* / यत एवं तस्माद् विशेषा एव जनकाः । न सामान्यं जनकः । ततो ऽजनकत्वात् त एव विशेषा वस्तु परमार्थसन्त इत्य् अर्थः । किं कारणं यस्मात्* / स पारमार्थिक्. .. /// 2 /// .ईत्यादिना व्याचष्टे Ývyàcakùate?ÝÝ । अर्थक्रियायोग्यता वस्तुनो लक्षणं अयोग्यता त्व् अवस्तुनो लक्षणम् इति संबन्धः । वक्ष्यामः अर्थक्रियासमर्थं यत् तत्र परमार्थसद् इत्यादिना । सर्वार्थक्रियायोग्यो ऽर्थो विशेषात्मको । नान्वेति । विशेषस्य व्यक्त्यन्ताननुयायित्वात्* / यो ऽन्वेति । सामान्यात्मा । तस्मात् सामान्यात्मनो न कार्यसंभवः । तस्माद् इ /// 3 /// d इत्य् अर्थः । ततः एवेति । विशेषाद् एव । .. .. + + .. .i .. निष्पत्तेः तद् एवं परैः कल्पितस्यान्वयिरूपस्याजनकत्वं प्रतिपादितम् अधुना यत् परेणोक्तम् एकस्य कार्यम् अन्यस्य न स्याद् अत्यन्तभेदत इति । तत् परिहर्तुं तद् एव चोद्यम् आवर्तयति । स्वभावानन्वयात् तर्हीत्यादिना । ज्वरादिशमने कश्चित् सह .. त्येकम् ए /// 4 /// सः । एकस्य बीजादेर् यज्जनकं रूपं तदन्य् + पृथिव्यादेर् नास्तीति कृत्वान्यः सहकारी अजनकः स्यात्* / जनकस्वभावाद् भिन्नस्वभावस्य जनकत्वे वाभ्युपगम्यमाने भेदाविशेषात् सर्वो यवबीजादिर् अपि । शाल्यंकुरस्य जनकः स्यात्* / नैतद् इत्यादिना परिहरति । शालिबीजस्यैकस्य । जनकस्य /// 5 /// .इः । शाल्यंकुरस्य नापरो .. .. .ã .. ..þ / चशब्द श्लोकपूरणार्थः । एवकारार्थो वा । किं कारणं । स्वभावो ऽयं भावानां एकस्य यो जनक आत्मा तस्माद् आत्मनः स्वभावाद् भिद्यमानाः सर्वे समं तुल्यं जनकाः प्राप्नुवन्ति । भेदाविशेषात्* / न वा कश्चिज् जनक इति । स्याद् एतच् चोद्यं । यद्य् एषाम् एकस्मा .. .. .. d आत्मनो /// 6 /// .. .. ..ü .. .. d एव । तत इति । विशेषसं .. + + भेदाविशेषे ऽपि । कुतश्चिद् आत्मातिशयाद् विशिष्टकार्यप्रतिनियतलक्षणात्* / कश्चिज् जनकः पृथिव्यादि । शाल्यंकुरस्य नापरो यवबीजादि । कस्मात्* / शाल्यंकुरजननाविशेषस् तस्य पृथिव्यादेः । सहकारिणः स्वभावो नापरस्य यवबीजादेः । अयम् एव विभागः । किं कृ .. /// 7 /// .. .. .. युक्तं स्यात्* / कुतो हेतोर् अयं यथोक्तः स्वभाव इति । अवश्यं हि स्वभावभेदस्य हेतुना भाव्यं । यतो निर्हेतुकत्वे हेत्व् अनपेक्षिणो देशादिनियमाभावेनातिप्रसंगात्* / सर्वत्र सर्वदा सर्वात्मना भावप्रसंगात्* / तस्मात् स्वभावो ऽस्य कारणाभिमतस्य स्वहेतोः सकाशाद् भवतीत्य् उच्यते । तस्य /// 8 /// .. .. .. .. .. नादिर् हेतुपरंपरा न भिन्नानां भावानां हेतुप्रविभागे बाधकं प्रमाणम् अस्ति । तद् एवाह भिन्नेत्यादि । स्वभावाद् इति वस्तुस्थितेः एकत्वे तु बाधकम् अस्तीत्य् आह । अभेदे त्व् इत्यादि । परस्परम् अभेदाद् एकस्य नाशे सर्वस्य युगपन्नाश J प्रमाणवार्त्तिकटीका r1 /// .. .. .. शेः । स्वभावेनाभेदात्* / विभागोत्पत्तीत्यादि । एकस्योत्पत्तिर् अन्यस्यानुत्पत्तिर् एकस्य स्थितिर् अन्यस्य निरोध इत्य् एवं विभागेनोत्पत्यादयो न स्युः । किंतु सकृद् एव स्युः । स्वात्मवद् इति । यथैकस्यावस्थाविशेषस्य न विभागेनोत्पत्यादयस् तद्वद् इ {.. न्वयव्यतिरेकस् तदभेदस्य लक्षणं सत्य् अपि भा} /// 2 /// .. .y. .r. h. .. m इत्यादि । सूत्रे तु n. + .. द्भवग्रहणम् उपलक्षणं । तथा तेनैवाविभागोत्पत्यादिना उपलक्षणान् निश्चयाद् अभेदस्य अन्यथा भेदाभेदौ केन लक्ष्येते । एकाकारस्यापीति तुल्याकारस्यापि व्यतिरेकः पृथगुत्पत्यादिमत्वं तद् भेदस्य लक्षणं । अविभागोत्पत्यादिमत्वम् अव्यतिरेकस् तद् अभेदस्य लक्षणं .. /// 3 /// r उत्पादानुत्पादप्रभृतिकयोर् युग .. + त्म्. + विरोधात्* / नाभेद एवार्थानां किंतु भेदो ऽप्य् अस्ति । तेन कारणेन । नैवं । न सकृदुत्पत्यादिप्रसंग इति चेद् आह । नेत्याद्य् अस्यैव व्याख्यानं । न वै सर्वेणाकारेणाव्यतिरेकम् अभेदं ब्रूमो येनैवं स्यात्* / सकृन्नाशोत्पादादि .y. t* / .. /// 4 /// .. .. .. लक्षणो भिन्नो n. .y. त्रैगुण्यात्मकः सुखदुःखमोहात्मतायाः सर्वत्राविशेषात् । इति यथोक्ताद् अवस्थालक्षणाद् भादात्* / एवं तर्हि सामान्यस्य नित्यत्वात्* सर्वत्र स्थानं । विशेषाणान् तु विनाश इत्य् एतद् अङ्गीकृतं ततश् च एकस्मिन् विशेषे विनश्यति सति । यस् तिष्ठति सामान्यात्मा । न स तस्य विशेषस्य .. .. ..þ । वि .. .. .. /// 5 /// .. न्यथा स्थानास्थानयोर् एकाश्रयत्वे ऽभ्युपगम्य .. + + .. + .. .. म्माव् एकात्मन्य् अङ्गीकृतौ । ततश् च को ऽन्यो धर्मो भेदको नैव कश्चित्* नैव विरुद्धौ धर्माव् एकत्राङ्गिक्रियेते । यस्माद् विशेषाः पृथगुत्पात्यादिना सर्वाकारविवेकिनः । सामान्यं तु पृथगुत्पत्याद्यभावात् सर्वत्राविवेकीत्य् अत आह । सर्वाकारेत्यादि सर्वाकारविवेकाविवेकि /// 6 /// .. .i .i / भेदसामान्ये भिन्ने इत्य् एतदभिधानमात्रं नेष्टं स्यात्* / न तु वस्तु नेष्टं । वस्तु तु भेदसामान्यात्मकं परस्परं भिन्नम् इष्टम् एव । एतच् चोक्तं प्राक्* / नामान्तरं वार्थम् अभ्युपगम्य तथाभिधानाद् इत्यादिना । तद् इति तस्मात्* / इमे भावा इति । विशेषाः सामान्यं वा । परस्परं भिन्ना एव । किंभू .à नैकयोगक्षेम्. /// 7 तः कारणात्* / न स्यात् सामान्यभेदधीः । सामान्यविशेषयोः परस्परसंबन्धवती बुद्धिर् न स्याद् इत्य् अर्थः । बुद्ध्यभावाच् च व्यपदेशो ऽपि प्रतिक्षिप्त एव । v1 /// .. .. .. .. .y. .. .. .. .. .. .. .. .. पदेशाभावोक्तो बुद्ध्यभावनान्तरीयकत्वात्* / तदभावस्य बुद्ध्यभावो ऽप्य् अर्थात् कथित एवेति । तद् इति तस्माद् इदं सामान्यं भेदेभ्यो ऽर्थान्तरं । भेदेष्व् अनायत्तं । कस्मात् तैर् भेदैस् तस्य सामान्यस्याजन्यत्वात्* / द्वितीयो ऽर्थस् तद् इदं भेदात्मकं वस्तु । सामन्याद् अर्थान्तरं तस्मिन् सामान्यो /// 2 /// .. .. भेदस्येदं सामान्यम् इति व्यपदेशं .आर्.. .i । भेदो वा अस्य सामान्यस्येति । अन्यापोहे ऽपि सामान्ये एष प्रसंग इति । स एकस्मिन् विनश्यति । तिष्ठत्य् आत्मेत्यादिकः । तथा हि धवे खदिरे वा विनश्यति । अवृक्षव्यावृत्तिस् तिष्ठत्य् एव वृक्षान्तरे । नेत्यादिना परिहरति । अयम् अत्रार्थस् त्रिविधो ह्य् अन्यापोहः । एकस् ताव .y. /// 3 /// .. ह । स्वभावपरभावाभ्यां यस्माद् व्यावृत्त्. + + + + + .. यं च शब्दलिङ्गाश्रयस्य व्यवहारस्याश्रयत्वेन व्यवस्थाप्यते । न तु शब्दवाच्यतया । अन्यव्यवच्छेदमात्रं द्वितीयः । अन्यापोहनम् अन्यापोह इति कृत्वा । यः सर्वत्राभेदेन पूर्वाचार्यैः व्यव्स्थाप्यते । प्रतिषेधमात्रस्य सर्व .. .i .. .. षात्* / विकल्प /// 4 ///.. .. कारस्य शाब्दवाच्यतयाभिमतः । त .. य .. + .आवृत्तं । स्वलक्षणम् अधिकृत्योच्यते । तद् अयुक्तं । तद्विषयस्यात्मभूतं तस्मिन् विनश्यति विनश्यत्य् एवाभेदात्* / यच् च तिष्ठति स्वलक्षणान्तरं तत् तस्माद् अन्यद् इष्यत एव । यच् च प्रतिषेधमात्रं तस्य निःस्वभावत्वान् नैतच् चोद्यं । तद् आह । व्यावृत्तेर् निःस्वभावत्वाद् इति । न स्थानास्थ्. .. क .. /// 5 ///.. इति । इयं स्थानास्थानक + + + + .. तस्येत्य् अन्यापोहस्य स्वभावानुषंगिण्यो वस्त्वनुपातिन्यः यापि विकल्पबुद्ध्याकारलक्षणान्यव्यावृत्तिः । स उपप्लवश् च विभ्रमश् च । सामान्यधियो विकल्पिकाया बुद्धेर् अतः सापि बहिर् नास्त्य् एव यत एवं तेनापि विप्लवत्वेन कारणेन सा .. वृत्तिर् अदूषाणा । .. /// 6 /// .. ..ü / .. .. .i .. .. .. मिथ्याज्ञानम् एव कथम् इति चेद् आह । यद् इत्यादि यस्माद् एकत्र एकाकारं तद्विषयस्य विकल्पविज्ञानविषयस्य सामान्यस्य न स्थितिर् अस्थितिर् वा । कस्मात् तस्य मिथ्याज्ञानविषयस्याभावात्* / समानदोषताम् अपनीय पुनः प्रकारान्तरेण प्रक्रान्तं चोद्यं । .. /// K प्रमाणवार्त्तिकटीका r1 /// .. .य .v. भावः यच् च तस्य शालिबीजस्य शाल्यंकुरजनकं रूपं ततो जनकाद् रूपाद् अन्यः पृथिव्यादिर् जनकः कथम् इति । तत्रेत्य् उपन्यासे तत्र वा चोद्ये प्रतिविधीयते । शालिबीजाद् अन्यस्य पृथिव्यादेस् तज्जनकम् अंकुरजनकं रूपं नास्तीति न ब्रूमः । किं तर्हि यद् एकस्य ÷. /// 2 /// .. रूपेणेति न शालिबीजरूपेण किं कारणम् अतत्वाद् अतत्स्वभावत्वात्* / न चात्र बाधकं प्रमाणम् अस्तीत्य् आह । ते यथास्वम् इत्यादि ते पृथिव्यादयः । यथास्वम् इति यस्य यत्स्वलक्षणं तेन भिन्नाश् च परस्परम् एकस्य कार्यस्य जनकाश् च स्वभावेन प्रकृतेति को ऽत्र विरोधो । न कश्चिद् बाधकप्रमाणाभावात्* / {स्वभावेन वस्तुस्थित्य} न तु शाल्यंकुरजनकाभिमतेन शालिबीजरूपेण विकलस्य पृथिव्यादेः शाल्याम्कुरकार्यत्वविरुद्धम् इत्य् अथ आह । एक .. /// 3 /// + + + + + .इबीजस्वभावो न स्यात्* + .. त्कार्यः । किंतु तत्कार्य एव । स शाल्यंकुरः कार्यम् अस्येति विग्रहः । यदि तु बीजस्यैवांकुरजनकत्वं स्यात्* स्याद् विरोधस् तच् च नास्ति । तद् आह तेनैवेत्यादि । तेनैवेति शालिबीजेनैव । तत्कार्यम् अंकुराख्यं अपि चेत्यादिना पूर्वोक्तं स्मरयति । एकापाये फलाभावाद् विशेषेभ्यस् तदुद्भव इति /// 4 /// .. .. नकरूपेण । यद् एकस्य बीजस्य जनकं + + + न्यस्य पृथिव्यादेस् तन् नास्ति न तावतेति । बीजरूपवैकल्यमात्रेणाजनकाः पृथिव्यादयः अप्य् अभेद इत्यादि । तेषु भेदेष्व् अभेधो ऽप्य् अस्तीत्य् अर्थः । स्याद् एतद् इत्यादिना व्याचष्टे न पुनस् तेषाम् इति विशेषाणां तद् एवाभिन्नं रूपम् एकशक्तितया योगात्* / तेनेत्य् आचार्यः । तेनाभिन्नेन रूपेण ते विशेषा अ /// 5 /// .. .. विशेषाः । तस्य सामान्यरूपस्य नित्य + नानपायात्* / (in the margin:) /// यरूपेन तेन सामान्यरूपेण ते विशेषा जनकाः । किं कारणं तस्य सामान्यरूपस्य नित्यस्यानपायात्* / एककारणस्थिताव् अपि कार्योत्पादप्रसंगात्* एतच् च नापैत्य् अभिन्नं तद्रूपं विशेषाः खल्व् अपायिनः । इत्यादिना प्राग् उक्तं स्यातां । नाशोत्पादौ सकृद् इत्यादिना विरुद्धधर्माध्यासाद् भेदं प्रसाध्य प्रतिभासभेदेनापि साधयितुम् आह । किञ्चेत्यादि । किं विशिष्टः प्रतिभास अनन्यभाक्* प्रति .. क्तिभिन्नः /// 6 /// .. .. मुच्चीयते । तस्येत्य् अभेदवादिनः बुद्धिप्रतिभासभेदः । बुद्धेर् आकारभेदः वि .. .. + + + .. ÷ चेति । पृथगुत्पत्तिविनाशादिकः । सति वा तस्मिं प्रतिभासादिभेदे भावानां अभेदे ऽभ्युपगम्य्माने न क्वचिद् भेदकः स्यात्* / सुखदुःखमोहचैतन्येष्व् अपि । तथा चेत्य् अभेदे सति अयं प्रविभाग इति प्रतिभासादिप्रविभागः एकात्मवत्* यथैकस्मिन् सुख्. नि न प्र .. /// 7 /// .आध्यात्मिको भेदो विशेष एव परस्परविलक्षण एव । किंभूतो भिन्नप्रतिभासादिः । भिन्नः । प्रतिभासादिर् यस्येति विग्रहः । अभिन्नो ऽप्य् अत्र प्रतिभासो ऽस्ति । तेनाभेदो ऽपीति चेद् आह । न चात्रेत्यादि । अत्रेति भेदेषु v1 /// .. तीयं यद्बलेनाभिन्नप्रतिभासबलेन । अतो विशेष एव भेद एव । न त्व् अभेदो ऽपि । स एव विशेषो ऽर्थो वस्तु । ये त्व् अपरे सामान्यधर्मा वृक्षत्वादयस् तस्यैव व्यावृत्तयः कल्पिताः । तत्कार्यम् इत्यादि । कार्यादि यद् असमानाधिकरण्यान् नपुन्सकं । अन्यथा विशेषस्य प्रक्रान्तत्वात्* स इति स्यात्* / तद् एव विशेषरूपं कार्यं कारणं चोक्तं तद् एव स्वलक्षणम् उच्यते तत्त्यागाप्तिफला इति तस्यैव विशेषस्य । हेयस्योपा /// 2 /// .. फलं यासां प्रवृत्तीनां तास् तथोक्ताः स चार्थक्रियाकारी विशेष .. .. .. स्यैवेति विशेषस्यापरस्माद् विजातीयाद् भेदो व्यावृत्तिमात्रं न तु वस्तुभूतं किञ्चित् सामान्यं नाम यदि स्यात् तदुपलब्धिलक्षणप्राप्तम्* / भेदव्यतिरेकेणोपलभ्येत । यस्मान् न हि तस्य सामान्यस्यार्थत्वे वस्तुत्वे सति दृश्यस्य सतः रूपानुपलक्षणं स्वरूपाग्र .. ..ü .. .. /// 3 /// .. .. देष्व् अभेदप्रत्ययस्य न हि स्वयम् अगृहीतपर + नहेतुः यथा सांख्यस्याभेदाविशेषे ऽपि न सर्वं सर्वसाधनं तथा बौद्धस्य भेदाविशेषे ऽपि कस्य पुनश् चोद्यस्यायं समाधिर् इत्य् आह । यद् उक्तम् इत्यादि । तज्जननस्वभावाद् इति । शाल्यंकुरजननस्वभावात्* / भिन्नः पृथिव्यादि । अस्येत्य् अंकुरस्य कथं जनकः स्यात्* जनकत्वे वा .. .. .. .यमाने भेद .. /// 4 /// .. .. m इदं तु द्वितीयम् उच्यते किं पुन .. .. m इ .. ह । यदीत्यादि । तुल्ये ऽपि भेदे यदि .. .. स्य भेद प्रतिनियतकार्यजनकाजनकत्वलक्षणो विशेषो न स्यात्* / स्याद् एतच् चोद्यम् इति । यथेत्यादिना श्लोकार्थम् आह । तथा विशेषे ऽपि भविष्यति न सर्वः सर्वस्य जनक इति संबन्धः । वस्तुधर्मतयेति वस्तुशक्त्या भावानां अभेदे त्व् अभ्युपगम्यमाने तस्य .. r.. .. /// 5 /// .. त्रेत्यादिना व्याचष्टे । हेतुर् उपादानका + + / प्रत्ययाः सहकारिणः स्वे हेतुप्रत्ययाः स्वहेतुप्रत्ययास् तैर् नियमितो विशिष्टकार्यनिर्वर्तनसमर्थः कृतः स्वभावो येषां ते तथोक्तास् तद्भावस् तस्मात्* नान्य इत्य् अकारकाभिमताद् अन्ये न कारकास् स्युः किं कारणं अतत्स्वभावत्वात्* / अतत्कार्यजननस्वभावत्वात्* / तस्येत्य् एकस्य त्रैगुण्यस्य तत्रैवेत्य् एकस्मिन्न् एव कार्ये तथेति .. नैवाभिन्नेन .. /// 6 /// .. .. b. j. यश् च शालिबीजस्या .. .. एव + .. बीजस्येत्य् एकत्रैकस्य क्रियाक्रिये प्रसज्येते । तरिगुण्यस्य तेन तेन सन्निवेशे .. भेदो ऽप्य् अस्ति । अतो भेदात् कस्यचिद् अक्रिया चेत्* नेत्यादि प्रतिव .. .. .. / भेदश् चेद् अक्रियाहेतुर् न कुर्यः सहकारिणः तेषाम् अपि परस्परं भेदात्* / नेत्यादिना व्याचष्टे सर्वाकाराविवेकं सर्वथैक्यं कस्माद् भेदस्यापि /// 7 /// .इताद् अवस्थाभेदात्* / अन्यथा तत्ववादिनः सांख्यस्याभेदो ऽपि दुर्लभः । L प्रमाणवार्त्तिकटीका r1 /// .. .. .. .. .. .. .. .. सर्वस्योपयोगाद् अकारकत्वम् एव नास्तीत्य् अत आह । पर्यायेणेति । स पर्यायः किं तस्यैवैकस्य वस्तुनो नैवेत्य् अर्थः । भेदाधिष्ठानत्वात् पर्यायस्येति भावः । अथेत्यादिना व्याचष्टे । सर्वेषां भेदानां सर्वत्र कार्ये पर्यायेण क्रमेण उपयोगात्* / एतच् च यदा प्रधानशक्त्. .. /// 2 /// .. .. .. .. .. .. .. + + .. प्रधानशक्तिर् एव वस्तु सती सैवार्थक्रियायाम् उपयुज्यते । भेदाः केवलं व्यवस्थामात्रहेतुवः परमार्थतस् त्व् असन्त एव । तदेदम् उच्यते । शक्तेर् वेत्यादि । त्रैगुण्यलक्षणायाः तन्निवेशिन्याः पूर्वम् अकारकाभिमतपदार्थनिवेशिन्याः पश्चाद् रूपान्तरेण कारकाभिमतरूपेण विपरिणतया /// 3 /// .. .. .. यस्य सत् तथोक्तः एकस्य .. .. स्य कथं नैव । एतेन स किं तस्यैव वस्तुन इत्य् एतद् विवृतं । शक्तेर् वेति यदुक्तं । तत्राह विपरिणामो वेति । पूर्वस्माद् अवस्थाभेदाद् अव्यतिरेकिण्याः शाक्तेः परिमाणो ऽवस्थान्तरप्राप्तिर् वा कथं ॥ अथेष्यते पूर्वावस्थायाः पश्चाद् विशेषः त्रैगुण्यस्य ततो विशेषे वा .. .. चि .. .. .u .. /// 4 /// .. .एष्यते । भेदसामान्ययोश् च परस्पर्. + + द एवं च सति तद्वति सामान्यविशेषवति वस्तुनि अत्यन्तं भेदाभेदौ स्यातां । विशेषेभ्यः सामान्यस्याव्यतिरेकात्* भिन्नं रूपम् इत्य् अन्तभेदः सामान्यस्याभावात्* / सामान्याद् विशेषाणाम् अव्यतिरेकाद् ऐक्यम् इत्य् अन्ताभेदः । सर्वथा विशेषाणाम् अभावात् । एकं भेदसामा /// 5 /// / सदृशासदृशात्मनोः सामान्यविशेषयो .. .. वाश् चेद् भेदिन इति संबन्धः । अभिन्नेनात्मना प्रधानाख्येन तेषाम् एव भेदानां सात्मभूतेन तद्वन्तः । स्युर् अभिन्नस्वभाववन्तः स्युः ॥ अभिन्नः स्वभावः प्रधानाख्य आत्मा रूपं यस्य भेदस्य स तदभिन्नस्वभावात्मा तद्भावस् तस्माद् भेदस्यापि कुतः । परस्परं भेदो नैव अनेना /// 6 /// ..þ आत्मा न भवति .. दस्यानेकात्मकत्वात्* / .. .. s. .. .. दात्मना भेदात्मना तेनापि सामान्यपदार्थेन । तथेति सामान्यात्मना भवितुं न युक्तं भेदाद् अव्यतिरिक्तत्वात् सामान्यस्य समानता नास्तीत्य् अर्थः । एतेनात्यन्तभेदो व्याख्यातः तथाभावे हीति । सामान्यात्मकत्वे प्रधानस्येष्यमाणे प्रधानात्मातद्धर्मा भेदधर्मा न स्यात्* / अव्य /// 7 /// .आन् न स्याद् इत्य् अर्थः । अवस्थातद्वतोः परस्परं भेदः स्याद् इति यावत्* / तम् एव साधयन्न् आह । न ह्य् अयम् इत्यादि । अयम् एकस्वभावः । प्रवृत्तिनिवृत्तिमान् न युक्त इति संबन्धः । स्थानं प्रवृत्तिः । विगमो निवृत्तिः । तथा हि स्थितायां शक्तौ अवस्थानां निवृत्तिर् इष्यते । एतेनान्योन्यं वा तयोर् भेद इत्यादि व्याख्यातम्* / नेत्यादिना पराभिप्रायम् आशंकते सामा /// 8 /// .. .. किंतु तयोर् अपि भेदसामान्ययोर् भेदो भवेद् यदि । क्वचिद् भेदे सामान्ये वा अस्य सांख्यस्य भेदो ऽभेदो वा ऐकान्तिको न हीति संबन्धः । एकत्ववादित्वात् परस्य भेद ऐकान्तिको नास्तीति गम्यत एवाभेदस् तु कथम् ऐकान्तिको नेत्य् अत्र कारणम् आह । विवेकेनेत्यादि । सामान्यं शक्तिः व्यक्तयो विशेषा इत्य् एवं भेदेन व्यवस्थानात्* / येनेत्याद्य् आ .. .. /// v1 1 /// .. .. .. सामान्यम् इत्य् एतद् येनात्मना व्यवस्थाप्यते यदि .. .. त्मना सामान्यविशेषयोर् भेदास् तदा भेद एवात्यन्तं यदीत्यादिना व्याचष्टे । यम् आत्मानम् इति शक्तिव्यक्त्यात्मकं । तेनात्मना सामान्यविशेषयोर् यदि भेद इति संबन्धः । एतद् एव स्फुटयन्न् आह यस्माद् इत्यादि । तौ हि भेदव्यस्थापकाव् आत्मानौ तयोर् इति सामान्य्. /// 2 /// भूतौ तौ चेद् व्यतिरेकिणौ परस्परभिन्नौ तदा व्यतिरेक ए + + भेद एव । किं कारणं स्वभावभेदात्* / स्यात् मतम् अवस्थावस्थात्रोर् भेदव्यवस्थापको भाव एव भिद्यते न स्वभाव इत्य् आह । स्वभावो हीत्यादि । स्वभाव एव भाव इत्य् अर्थः । तथा चेति भेदसामान्ययो{r इति सामान्यविशेषयोः स्वात्मनौ स्वभावभूतौ तौ चेद् व्यतिरेकिणौ परस्प /// 3 /// भेद एव किं कारणं स्वभावभेदात्* / स्यात् मतम् अवस्थात्रोर् भेदव्यवस्थापको भाव एव भिद्यते न स्वभाव इत्य् आह} r अत्यन्तभेदे सति भेदस्य निःसामान्यता सामान्यस्य निर्विशेषता स्याद् इति संबन्धः । सामान्यस्य भेदवत्वं भेदानां च सामान्यवत्वं न स्याद् असंभवाद् इति यावत्* / यद्वद्घटादीनां भेदानां संबन्धाभावात् परस्परं तद्वत्ता नास्ति .. /// 4 /// .. नकत्वेन संबन्धाभावात्* उक्तम् इति न स्यात् सामान्यभेदधीर् इत्य् अत्रान्तरे । अथ वा अस्थाने ऽयं यत्नः क्रियते परैः । कल्पितं सामान्यं स्वलक्षणाद् भिन्नं । किं वा नेति तद् धि नित्यम् इष्यते । परैस् ततश् चानर्थक्रियाकारित्वाच् छशविषाणप्रख्यं । तत्रार्थक्रियार्थिनः .. .. भेदाभेदचिन्त /// 5 /// .. .. m अन्यत्र यथा परिकल्पिताया व्यावृ .. त्य् एतद् दर्शयितुम् आहापि चेत्यादि । यम् आत्मानम् अर्थक्रियायोग्यं पुरस्कृत्यालंबनीकृत्य तत्साध्यफलवाञ्छावान्* तेनात्मना यत्साध्यं फलं तदभिलाषवान्* / अयं पुरुषः प्रवर्तते । तदाश्रयौ तदधिष्ठानौ भेदाभेदौ चिन्त्येते । तस्य चार्थक्रियायोग्यस्य स्वा .. /// 6 /// .. ल्पबुद्धिप्रतिभासानुरोधिन्या कृतव्य .. .. .. समानता अस्त्य् एवाध्यवसिततद्भावा इयतैवार्थक्रियार्थिनो भेदाभेदचिन्ता । समाप्ता ततो ऽनर्थक्रियाकारिणः सामान्यस्य किं स्वलक्षणेन । भेदाभेदचिन्तयेति । वस्त्व् एव सामान्यम् अस्तु किं परिकल्पितया व्यावृत्येत्य् आह । वस्तु नान्वेतीति स्वलक्षणानां परस्परं .. /// 7 /// .. .. r.. त । तद् आह प्रवृत्यादीत्यादि । आदिशब्दात् तुल्योत्पत्तिनिरोधादिप्रसंगतः । सर्व एवेत्यादिना व्याचष्टे । विशेषम् एवार्थक्रियायोग्यं । स्वभावाख्यम् आत्मभूतम् इत्य् अर्थः । कस्य भावस्य वस्तुनो ऽधिकृत्य प्रवर्तते । स एव हीत्य् अर्थक्रियाकारी विशेषः । तथेति गौर् इत्यादिशब्दैः अर्थक्रियार्थी हि स्वलक्ष /// 8 /// .. .. .i .. .ऐव प्रति + + + ततो व्यवहर्तृणाम् अध्यवसायवशात्* / शब्दव्यापारापेक्षया एतद् उक्तं । शाब्दे तु ज्ञाने स्वलक्षणप्रतिभासो नास्तीति स्वलक्षणम् अवाच्यम् उक्तम् इत्य् अविरोधः । द्रव्यत्वादयस् तु तत्रेति गौर् इत्यादिशब्दैर् गवादिचोदनायां । कस्माद् यथास्वं द्रव्यत्वादिशब्दैस् तेषां द्रव्यात् पृथगभिधान्. /// M प्रमाणवार्त्तिकटीका r1 /// .. त्यादि । अर्थस्य गवादेस् तेन गोत्वादिना सामान्येनाव्यभिचारात्* / ततो ऽर्थाद् गतिः सामान्यानां स्यान् न तु विशेषशब्दः सामान्ये व्याप्रियते निर्लोठितं चैतद् आचार्यदिङ्नागेन सामान्यपरीक्षादौ यथा विशेषशब्दानां न सामान्ये वृत्तिर् इति । अत्र चोद्यते .. .. .u ..þ सामान्य .. /// 2 /// तद् अपि .. d एव । तथा विकल्पबुद्धिप्रतिभासस्य न बाह्येन द्रव्येणाव्यभिचारा स्ति तस्य स्वतन्त्रत्वात्* / उच्यते स्वलक्षणम् एव सजातीयव्यावृत्तं विशेषस् तद् एव विजातीयव्यावृत्तिम् अपेक्ष्याभेदेनोपात्तं सामान्यम् इत्य् उच्यते । ततः सामान्यविशेषयोर् वस्तुत एकत्वात् कृ /// 3 /// .. भेदात् तु केवलं क्वचिच् छाब्दी प्रतिपत्ति । क्वचिद् आर्थीत्य् उच्यते । तद् इति तस्माद् अयं पुरुषः । गवादिप्रत्युपस्थापितं गवादिशब्दसंनिपातितम् अर्थक्रियाश्रयं । अर्थान्तरस्य सामान्यस्योपन्यासेन । भेदसामान्याकारतया द्विमुखा बुद्धिर् यस्य स तथोक्तः । यो ऽस्य गवादेर् आत्मा स्वभावः अनन्यभागसाधारणः /// 4 /// यम् अर्थं .. .. .. मन्तं पुरस्कृत्येत्य् आलंब + / कृत्य विशिष्टार्थक्रियार्थी ताम् एवाह यथेत्यादि । यथा गोर् वाहदोहादाव् अर्थी गाम् एव पुरस्कृत्य प्रवर्तते । अन्यसंभविन इति गोर् अन्यस्मिन्न् अश्वे संभविनो ऽर्थस्यार्थी गां पुरस्कृत्य न प्रवर्तत इति वाक्यार्थः । समर्थनीयः को ऽर्थो ऽन्यसंभवीत्य् आह । यथा युद्ध .. वेस इति .. /// 5 /// ..ü .. दितम् इति .. .. परिणामेन स .. .. + .. .c. दनया गवादीनां भेदा .. गवादिशब्दैश् चोदनया तदेत्य् अर्थः । क्रियार्थिनः प्रवृत्तिकाले प्राप्तुम् अनभिप्रेतत्वात्* द्रव्यादिसामान्यस्येति विभक्तिविपरिणामेन संबन्धः । सत्यं गवादयो विशेषाश् चोद्यन्ते ऽर्थक्रियार्थिभिस् ते तु भेदा द्रव्य v1 /// .. .. .. इत्य् अत आह । गवादिसमावेशाद् इति । अव्यतिरेकवादिनः सांख्यस्य गवादिषु भेदेषु सामान्यतां समावेशात् तादात्म्येनानुप्रवेशाद् गवादिस्वभावत्वाद् इति यावत्* / भेदस्वभावत्वं सामान्यानाम् इष्टम् एवेति चेद् इत्य् आह तदात्मभूतानां चेति । गवादिस्वभावानां सामान्यानां । गवादिव .. .. /// 2 /// .. .. मान्य .. शेष रूपत्वाद् एवेति + वत्* / ततश् च विशेष एव चोद्यते तद् एवाह तम् एवेत्यादि । तम् एव चानन्यसाधारणं भावम् अयम् अर्थक्रियार्थी पुरुषो भेदाभेदप्रकारैः पर्यनुयुंकुते । अन्यापोहवादिना 'पि व्यावृत्तिलक्षणो द्रव्यत्वाद्यभेदः स्वलक्षणाद् इष्टस् ततो ऽत्यन्तभेदो विशेषाणां विरुद्ध /// 3 /// .. .. व्यत्वाद्यभेदो ऽस्य .. स्याबाधक एव तस्य कल्पितत्वात्* तस्मात् पारमार्थिको भेदः स्वलक्षणानाम् उपकल्पितम् एकत्वम् अनेन च प्रकारेण भेदाभेदाव् इष्टाव् अस्माभिस् तद् एव दर्शयन्न् आह । सर्वत्रेत्यादि । सामान्यस्य च व्यावृत्तिलक्षणस्याभ्युपगमाद् इति संबन्धः । न व्यावृत्तिरूपेण सामान्ये /// 4 /// उक्तम् इति सामान्याद् अव्यतिरेकाद् भेदानाम् ऐक्यं भेदवद् एव वा । सामान्यस्याप्य् अनेकत्वम् इत्य् उक्तं प्राङ् न सामान्यम् अङ्गीकृत्य भेदानाम् ऐक्यम् उच्यते । किंतु यो ऽसौ विशेषस् तेनैवाभेद इत्य् आह । स्वात्मनैवेत्यादि । स्वेनैव विशेषरूपेण गवाश्वादीनाम् अभेदे तद्. .. द्रव्यं नि /// 5 /// वः । द्वयोर् इति गवि चाश्वे च । यस्माद् एको ऽपि हि कारणत्वेनाभिमतो गोपदार्थः ततां अर्थक्रियां वाहओधस्वभावां तत्स्वभावत्वात्* / तदर्थक्रियाकरणस्वभावत्वाद् एव करोति । तदन्यस्यापि तस्माद् गोद्रव्याद् अन्यस्यापि अश्वस्य तद् वाहदोह .. .. र .. .. /// N प्रमाणवार्त्तिकटीका r1 /// .. .. .. v. t. s. v. + .. स्य भेद .. .. .. न अह्रीका नग्नतया । निर्लज्जः क्षपलकाः अयुक्ताभिधानस्य कुस्मितत्वात् किम् अपीत्य् आह । अश्लीलं ग्राम्यं । सर्वः सर्वस्वभावो न च सर्वस्वभाव इति यत् प्रलपन्ति प्रतिक्षिप्तं तद् अपि । कस्माद् एकान्तसंभावाद् एकस्यैवान्तस्यात्यन्तभेदप्रकारस्य संभवात् स्याद् उष्ट्रो दधिस्वलक्षणस्यैक्यात् स्यान् न दधि अवस्थाभेदाद् अश्लीलम् इत्य् अस्य व्याख्यानम् अयुक्तम् इ /// अश्लीलम् इत्य् अस्य ग्राम्यपर्यायत्वात् । अहेयोपादेयम् इति । अत्याज्याम् अग्राह्यं च । कस्माद् अपरिनिष्ठानात्* / यदि हि किंचित् सुखसाधन .. .. .इश्चितम् अन्यच् च दुः .. /// 2 /// .. स्वभावत्वान् न च सर्वस्वभावत्वात्* / अतश् चाकुलम् एकस्यान्तस्य ग्रहीतुम् अशक्यत्वात्* / तदन्वये वा तस्य स्वभावभेदस्य परपरम् अन्वये वा सर्वस्योभयरूपत्वं उभयग्रहणम् अनेकत्वोपलक्षणं तस्मिन् सति । तद्विशेषस्य उष्ट्र उष्ट्र एव न दधि । दधि दध्य् एव नोष्ट्र इत्य् एवंलक्षणस्य निराकृतेः दधि खादेत्य् ए .. /// 3 /// .. कारेण स्याद् दधि । नापि स एवोष्ट्र एवोष्ट्र इत्य् एकान्तवादः । येनान्यो ऽपि दध्यादिकः स्याद् उष्ट्रः तथा दध्य् अपि स्याद् उष्ट्रः नापि तद् एव दध्य् एव येनान्यद् अप्य् उष्ट्रादिकं स्याद् दधि एतेन सर्वस्योभयरूपत्वं व्याख्यातं । तद्विशेषनिराकृतेर् इत्य् एतत् तद् अनयोर् इत्यादिना व्याचष्टे । उभयथा हि द .u .. .. .. विशेषः स्या /// 4 /// .. द्य् उष्ट्रस्वरूप एव नियतं स्यात्* / एवं दध्नो ऽपि वाच्यं । आद्यस्य तावद् असंभवस् तद् इत्यादिना कथ्यते तद् एवम् अनयोर् दध्युष्ट्रयोर् न कश्चिद् विशेष इति संबन्धः । एकस्यापीत्य् दध्न उष्ट्रस्य वा कस्यचित् तद्रूपाभावस्य उष्ट्ररूपाभावस्य दधिरूपभावस्य चाभावात्* / द्वितीयस्यापि प्रकारस्याभावम् आह स्वरूपस्येत्यादि । अ .. .. .. /// 5 /// यतस्य उष्ट्रस्वभावनियतस्य दधिस्वभावनियतस्य चाभावात्* / अथास्ति दध्युष्ट्रयोर् अतिशयः कश्चिद् येनातिशयेन दधि खादेति चोदितः पुरुषो भेदेन वर्तते । उष्ट्रपरिहारेण दध्य् एव प्रवर्तते । स एवातिशायो दधि स चान्यत्रोष्ट्रो नास्ति अनुभयं विभक्तस्वरूपं सर्वं वस्तु .. .. .. परमार्थः एकत्वं तु /// 6 /// .. .. .. .. .. .. .. व्याख्ये .. + + + + + . इति दधिक्षीरयोः तथा चोदित इति दधि खादेति चोदितः पुरुषो भेदेन वर्तते । उष्ट्रपरिहारेण दध्य् एव प्रवर्तते । स एवातिशयो दधि स सान्यत्रोष्ट्रे नास्तीति अनुभयं विभक्तस्वरूपं सर्वं वस्तु तद् एव परमार्थः एकत्वं तु कल्पितं । दध्नैवापरम् उष्ट्रादिकम् अनुभवरूपम् इतिय् व्याख्येयम्* / .. .. /// 7 /// चोदित इति दधि खादेति चोदितः । क्षीरविकारो दधि नान्यत्रेत्य् उष्ट्रे । स एवातिशयो दधि किंभूत अर्थक्रियार्थिप्रवृत्तिविषयः दधिसाध्यार्थक्रिया .. तया यो ऽर्थी पुरुषस् तस्य प्रवृत्तिविषयः किं कारणं तत्फलेत्यादि । दध्नैव साध्यत्वात् फलविशेषः सैवासौ विशेषश् चेति विग्रहः । तस्योपादानभावो हेतुभावस् तेन लक्षितः स्वभावो यस्य वस्तुनस् तद् ए .. .. .i .i /// 8 /// दधिस्वभावः । अन्यत्रेत्य् उष्ट्रे । कस्मात्* / दध्यर्थिनस् तत्रोष्ट्रे प्रवृत्यभावात्* / भिन्नौ नियतार्थौ । धीध्वनी ज्ञानं शब्दश् च । तदभावात्* भिन्नबुद्धिशब्दभावात्* / भेदानां संहारवादस्य । एकीकरणवादस्यासंभवः । भेदेन गृहीतयोः श्रुतयोर् वा एकत्वेनोपसंहरो निर्देशः स्याद् उष्ट्रो दधीत्यादि । सो ऽयम् इत्यादिना व्याचष्टे । क्व /// 9 /// .. m आकारम् अपश्यन्* कथं बुद्ध्याधिमुच्येतार्थान् इति संबन्धः । किं विशिष्टया बुद्ध्येत्य् आहासंसृष्टेत्यादि । v1 /// रो यस्मिन्न् अर्थे स तथोक्तः । स यस्या बुद्धेर् अस्ति सा असंसृष्टान्याकारवती विभक्तार्थग्राहिण्येति यावत्* / अभिलपेद् वा कथं प्रतिनियतसंकेतेन ध्वनिनेत्य् आकूतं । कस्मान् नाधिमुच्येतेत्य् आह । विभागाभावाद् भावानाम् इति तत्संहारवाद इति । भेदसंहारवादो न स्यात् स्याद् उष्ट्र इत्यादिकः । अथ पुनर् असंसृष्टौ दध्युष्ट्रौ प्रतिपद्य संह्. /// 2 /// .. सर्गिन्या उष्ट्ररूपेणैव दधिरूपेणैव वा संसर्गिण्या बुद्धेर् असंसृष्टाकारग्राहिण्या क्वचिद् उष्ट्रे दधिनि च यत् प्रतिनियमात्* / तत्प्रतिभासभेदकृत एव बुद्धिप्रतिभासभेदकृत एव एव तयोर् दध्युष्ट्ररूपयोः स्वभावभेदो ऽपि । कस्मात्* / एकानेकेत्यादि प्रतिभासभेदस्यानेकव्यवस्थितिर् विषय एकव्यवस्थितिः प्रतिभासाभेदस्येति योज्यं । भिन्नप्रतिभास .i /// 3 /// .. ति नैक उष्ट्रो दधि वा तदुभयरूपः दध्युष्ट्रात्मकरूपं यस्येति विग्रहः । मिथ्यावाद एव स्याद्वादः । भेदलक्षणम् इति व्यावृत्तिलक्षणं प्रकृत्या स्व .. .. .. / आ .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. वानां वस्तूनां स्वभावभेदः । स्वभावेनैवान्यस्माद् व्यावृत्तिः । तत्रेति निरूपाख्येषु /// 4 /// .. .. चान्यापोहवादिना शक्यं वक्तुम्* / नैव निरुपाख्येषु शब्दानां प्रवृत्तिर् इति यतस् तेष्व् अप्य् अवश्यं शब्दप्रवृत्त्या भाव्यं कस्मात्* कथंचित्* / ज्ञानशब्दविषयत्वेनाव्यवस्थापितेषु निरूपाख्येषु सर्वत्रार्थे विधिप्रतिषेधायोगात्* / यदि क्वचिद् असत आकारस्य निषेधेन ज्ञानाभिधाने स्यातां तदा निषिद्धाकारपरिहृते ऽर्थे .. /// 5 /// .i .. कौ विधिप्रतिषेधौ । आश्रयो यस्य व्यवहारस्य स तथोक्तः । तम् एव व्यवहाराभावम् उष्ट्रेत्यादिनाह । उष्णस्वभावो ऽग्निर् इत्य् अन्वयाश्रयो व्यवहारः । नानुष्ण इति व्यतिरेकाश्रयः अयम् अप्य् अतिप्रसिद्धो लोकव्यवहारो न स्याद् इत्य् अपिशब्देनाह । उष्णव्यवस्था ह्य् अनुष्णव्यवच्छेदेन । तस्य चानुष्णस्योष्णाभा /// 6 /// .. .. .. प्येत तद् आह स्वभावान्तरेत्यादि । उष्णाभाव एवोष्णस्वभावाद् अन्तरं विलक्षणं तद्विरहरूपेणेति स्वभावान्तरम् उक्तं । अत एवासत इत्य् एतद् घटते । न तु स्वभावविशेषस् स्वभावान्तरं । कथंचिद् अपि विकल्पबुद्धेः शब्दस्य च विषयत्वेना .. वस्थापनात्* /// 7 /// .. प्रतिपत्तिर् यथाग्निस्वभावस्यैवं सर्वस्य पदार्थस्य ततो व्यामूढम् अनिश्चितरूपं जगत् स्यात्* / स्याद् एतन् न तत्र वह्न्यादौ कस्यचिद् असतो निषेधो येनाभावे ऽप्य् अवश्यं शब्दप्रवृत्या भाव्यम् इति । चोद्यते किंत्व् अनुष्णं स्पर्शाख्यं सद् एव वस्त्व् एव अग्नेश् चार्थान्तरं निषिध्यत इति । उष्णो ऽग्नि नानुष्णः । अग्नाव् अनुष्णस्पर्शो नास्तीत्य् एवं निषेधात् कथम् इत्यादि चो .. /// सद् एवेति वचनात् सत्व .i /// 8 /// .इहरति । अग्नाव् अनुष्णं नास्तीत्य् अनेन सर्वत्रोष्णम् असद् इति न ब्रूमः । एवं ह्य् उच्यमाने सत्वं प्रतिज्ञाय पुनः सर्वत्र सत्वनिषेधे सदसत्वम् एकत्र प्रतिज्ञातं भवेत्* / केवलं तत्र त्व् अग्नौर् अनुष्णं नास्तीति ब्रूमः । ततश् चान्यत्र सतो ऽन्यत्रासत्वम् अविरुद्धं । अयम् एव च न्याय इत्य् आह । देशेत्यादिः इह ना .. /// ओ प्रमाणवार्त्तिकटीका r1 /// .. स्य नधर्मिणो निषेधः कस्मात् तन्निषेधे धर्मिणोनिषेधे तद्विषयस्य शब्दस्य निर्विषयतया प्रवृत्यभावात्* ततश् च धर्मिशब्दाप्रवृत्तेर् अनिर्दिष्टो विषयो यस्य नञस्! तस्याप्रयोगात्* / इदम् इह नास्तीत्य् अवश्यम् इदम् आदिपदैर् विषयः प्रतिषेधस्योपस्थाप्यो ऽन्यथा किंविषयो ऽयं प्रतिषेध इत्य् एवं न ज्ञायेत /// 2 /// त्रापीति देशकालधर्मनिषेधेन देशादीनाम् आदिशब्दात् कालस्य परिग्रहः । व्यक्तिभेदात् तु बहुवचनं नार्थस्येति धर्मस्य न त्व् अर्थशब्देन धर्मिणो निर्देशः । परेणापि धर्मिनिषेधस्योनिष्टत्वात्* / न धर्मि शशविषाणादिः । प्रतिषिध्यते नापि देशादिः । किंतु शशविषाणं नास्तीति शशस्य विषाणेन सह .. + + +þ स .. /// 3 /// .. प्य् अनिषेधात्* / तद् एवासतीत्यादिना साधयति । असति संबन्धे शब्दाप्रवृत्ति आदिशाब्दाद् अनिर्दिष्टविशयस्य नञो! 'प्रयोगात्* / अथवा तुल्यो दोषः कथं निषेधात्* / असति यो निषेधस् तस्य त्वयैव निषेधाद् इति व्याख्येयम्* / कथं निषेध इत्य् आहासतीत्यादि । असतो वास्य संबन्धस्य निषेधे तद्वत् संबन्धवत्* धर्मिणो .. /// 4 /// र्हि नेह प्रदेशे घटो नेदानीं काल इत्य् एवं प्रतिषेधोक्तौ सत्यां नानेन देशेन कालेन वा घटस्य संबन्धास्तीति प्रतीतिः । तथा नैवं नानेन प्रकारेण घटो ऽस्तीत्य् उक्तौ नैतद्धर्मा घट इति प्रतीतिः । तथेत्य् एवं प्रतीतौ सत्यां । तथापीत्यादि चोदकः नेदानीम् इत्यादिनापि कथं संबन्धो निषिद्धो यावद् अस्य पुन्सः संबन्धो धर्मो वा नास्त्. /// 5 /// .. र्मो नास्तीति मतिः । धर्मनिषेधो ऽपि संबन्धनिषेध एव धर्मधर्मिणोः संबन्धनिषेधात्* / संयोगसमवायलक्षणभेदात् तु संबन्धो धर्मो वेति भेदेनोक्तम्* न चास्याः संबन्धो नास्तीति मतेः कथंचिद् भावे सत्तायां संभवः । कस्मात्* / अभावेष्व् इत्यादि । तथाशब्दो यथार्थम् आक्षिपति यत्तदोर् नित्याभिसंबन्धात्* सत्सु देशादिषु यथा नास्तीति बुद्धेर् अभावः । सत्स्वभावबुद्धेर् विरोधात्* / त .. /// 6 /// .. शान् नेदम् इहेत्य् आद्या प्रतीतिः । सा तदभावे संबन्धप्रतीत्यभावे न स्यात्* प्रतीतौ वा तदभावस्य संबन्धाभावस्य यादृशी संबन्धाभावप्रतीतिः यथा प्रतीति सा विद्यते यस्य पुन्सस् तस्य यथाप्रतीतिमतः । तत्प्रभावाः संबन्धाभावप्रतिबन्धाः संबन्धाभावविषया । केन वार्यन्ते । विकल्पविषय एव । संबन्धाभावो न शब्दा .. /// 7 /// न शब्दानां विषयः विकलविषयस् त्व् अवश्यम्* शब्दविषय इत्य् अर्थः । ते चेत् प्रवृत्ता इति वितर्काः । ननु पुरतो ऽवस्थिते नीलादौ नीलम् इत्यादि विकल्पः । स्वलक्षणविषयो न च स्वलक्षणम्* / शाब्दवाच्यम् इत्य् अत आह । न हीत्यादि । अवाच्यम् अर्थम् इति स्वलक्षणं वितर्काधिकाराद् विकल्पबुद्धयो गृह्यन्ते । समीहन्त इत्य् आलम्बन्ते । सामान्याकारव /// 8 /// . तु यौगपद्याद् अभिमान एष मन्दमतीनां विकल्पः । स्वलक्षणाकार इति । विचारितश् चैतत् प्रमाणविनिश्चये शास्त्रकारेणेति नेह प्रतन्यते । v1 /// न्धो वाच्यः कथं तर्ह्य् आचार्यदिग्नागेन तस्यावाच्यत्वम् उक्तम् इत्य् अत आह । संबन्धस्येत्यादि । स्वेन रूपेणेति संबन्धरूपेणेति संबन्धनं संबन्ध इति । परस्परापेक्षालक्षणम्* / भावमात्रम् असत्वभूतं तस्य धर्मः । तेन च रूपेण तस्याभिधाय्कः शब्दो नास्ति । संबन्धशब्दो ऽभिधायक एष्टव्यः । स च प्रयुक्तः । कयोर् इत्य् आक्ष् /// 2 /// .. व्यतिरेकस्य हेतुः संबन्धस् तदा संबन्धिरूपेण प्रतीयते । तद् आहाभिधाने संबन्धित्वेनेत्यादि । राजपुरुषयोः संबन्ध इत्य् अभिधाने राजपुरुषाभ्यां परस्परानपेक्षाभ्यां निष्कृष्टरूपस्येव संबन्धस्य संबन्धित्वेन बुद्धाव् उपस्थानात्* / यथाभिप्रायम् अप्रतीतिः राज्ञः पुरुष इति परस्परापेक्षालक्षणः संबन्धो यथा ज्ञातुम् इ .. /// 3 /// t* / यथोक्तविधिना संबन्धिरूप एवेति । न स्वरूपेणाभिधीयते । तस्मान् नाभावत् संबन्धे ऽपि प्रसंग इति । अभावो यथा बुद्ध्या विषयीक्रियत इति । वाच्यः प्रसक्तो नैवं संबन्धे ऽपि वाच्यत्वम् इत्य् अर्थः । अभावो हि स्वेन रूपेण बुद्ध्या विषयीक्रियते शब्देनापि तथैवाभिधीयते । संबन्ध /// 4 /// प्य् अभिधीयते । संबन्धिरूपापन्नस्यैव विषयीकरणाहाभिन्नाच । तथा चाह असत्वभूतः संबन्धो रूपं तस्य न गृह्यते नाभिधानं स्वरूपेण संबन्धस्यास्ति किञ्चिन्नेति । तस्मात् स्थितम् एतद् विकल्पविषयो ऽवश्यं वाच्य इति । ततश् च यदि नास्ति संबन्ध इति मतिस् तदा तत्प्रभवो ऽपि शब्दः प्रवर्तत एव तथा चाभावविषयः .. /// 5 /// .ईकरणं नेष्यते । तदा नेह घट इत्य् अत्र कस्य निषेधो न तावद् देशादेस् तस्य सत्वात्* / न संबन्धस्य तदभावस्याग्रहणाद् इति यत्किञ्चिद् एतत्* / अपि चाभावम् अभिधेयं यो ब्रूते तं ब्रुवाणं प्रत्य् अयम् अभावनभिधानवादी अभावो न वाच्य इति । प्रतिविदधत्* / अब्रुवाणः कथं प्रतिविदध्यात्* / न ह्य् अभावशब्दम् अनुच्चारयता तस्यावाच्य .. /// 6 /// .. .. /// .. .. .. .. .. .. .. + + + .. .. + + .. नेनैवाभावशब्देन तस्योक्तः .. .. .. .. स्यात्* / कथंचन स्याद् अभावस्यैवानभ्युपगमात्* / अभावो नैवास्ति तेनासत्वाद् अवचनम् अभावस्येति चेद् आह । अथाभावम् एवेत्यादि । तेनेत्य् अभावस्यासंबन्धेन । इदानीम् इति अभावस्यासत्वे । तद् एवाभावो नास्तीति वचनं कथं अभावो नास्तीत्य् अस्यैवाभावशब्दस्य प्रयोगो न स्यात्* / कथंचन स्यात् । क .. /// 7 /// .. .. .. रपरिकल्पितस्याभावस्य प्रतिषेध इति चेद् इष्टस् तावद् अभावविषयः । शब्दः तस्मात् कथंचिद् अभावव्यवहारं प्रवर्तयता अवश्यम् अभावविषया ज्ञानशब्दा एष्टव्या । यत् पुनर् एतद् उक्तं अर्थनिषेधे सति । अनर्थकशब्दाप्रयोगात् कारणान् निर्विषयस्य नञो ऽप्रयोग इत्य् अत्रोत्तरं वक्ष्यते । अनादिवासनोद्भूतविक /// P प्रमाणवार्त्तिकटीका r1 /// t* / स्वभावाभावाद् अभावस्य रूपाभिधायिनः । स्वभावाब्भिधायिनः शब्दा नाशङ्क्या एव यतस् ते शब्दा अभावविषयाः व्यवच्छेदस्यान्यापोहस्य वाचकाः सिद्धा एव । वस्तुनि वृत्तिर् व्यापारो येषां शब्दानां तेषां किं रूपम् अभिधेयं विधिरूपेण वस्त्व् अभिधेयम् आहोस्विद् bh. /// 2 /// .. .. .. त्तव्यस्य विषयीकर्तव्यस्य रूपस्य वस्तुस्वभावस्य तद्भावे तस्य रूपस्य सत्तायम्म् अभावायोगात्* / तस्य रूपस्य भावस् तद्भावः । स एव लक्षणं यस्य भावस्य स तथोक्तः अयम् एव स मुख्यो विवेको ऽन्यापोहो यः सर्वभावविरहः । तस्य विवेकस्य तथाभावख्यापिन इति विवेकरूपाभि .. /// 3 /// ..ंबन्धः । ते शब्दा विकल्पाश् च एकं व्यावृत्तिसमाश्रयभूतं वस्तुप्रतिसरणम् अधिष्ठानं येषां शब्दानां विकल्पान्ठच ते तथोक्ताः । तथा ह्य् अकृतकव्यवच्छेदेन यद् एव वस्तु कृतकशब्दस्य विकल्पस्य वाधिष्ठानं । तद् एवानित्यानात्मादिशाब्दानां विकल्पान्ठच । ते तथाभूता अपि भिन्नविषया एवेति संबन्धः । कस्माद् यथास्वम् इत्यादि । या व्यावृत्तिर् यतो .. .. /// 4 /// त्यत्वलक्षणस्य व्यवच्छेदस्य नित्य इत्यादि । तेषां यथास्वं अवधीनां भेदास् तैर् भेदैर् उपकल्पिता नचिता अनित्यत्वादीनां विवेकानां भेदाः परस्परं विशेषास् तैर् भेदैः भिन्नेष्व् इव विवेकेषु विकल्पबुद्धौ प्रतिभात्सु । प्रतिभासमानेषु तेषां शब्दानां विकल्पानां चोपलयनात्* / यथाक्रमं वाचकत्वेन ग्राहकत्वेन चोपश्लेषात्* / .. /// 5 /// स्यैव साध्यसाधनभावे ऽपि न साध्यसाधनयोः संसर्ग एकत्वं ततश् च यद् उक्तं स्वभावे साध्ये प्रतिज्ञार्थैकदेशो हेतुः स्याद् इति स दोषो नास्तीत्य् आह । तं नेत्यादि । तद् इति तस्मात्* / स चायं स्वभाव इति संबन्धः । हेतुत्वेनापदिश्यमान उच्यमान उपाधिभेदापेक्षो विशेषणभेदापेक्ष उच्यते । केवलो वेत्य् उपाध्यन .. /// 6 /// अनित्यत्वे साध्ये कृतकत्वम् उपाधिभेदापेक्षम्* तदनपेक्षं तु सत्वं । अपेक्षितेत्यादिनोपाधिभेदापेक्षित्वं कृतकत्वस्याह । वस्तुभूतायाः असिद्धेः परस्य हेत्वभिमतस्य जननशक्तिर् एव परव्यापारः । अन्वयव्यतिरेकानुविधानम् एव चापेक्षा । स्वभावनिष्पत्तौ स्वभावनिष्पत्तिनिमित्तम् अपेक्षितः । परव्यापारो येन भावे .. .. /// 7 /// þ / स्वभावाभिधायिन्य् अपि सती परोपाधिर् इत्य् अन्यविशेषणम् एनं स्वभावम् आक्सिपति । एतेनेति कृतकत्वस्योपाधिभेदापेक्षप्रतिपादनेन । प्रत्ययानां काराणां भेदः प्रत्ययभेदस् तेन भेत्तुं शीलं यस्य स तथा । तद्भावः प्रत्ययभेदभेदित्वं । स्थानप्रयत्नादिकारणभेदेन हि भिद्यते शब्दः । आदिशब्दात् प्रयत्नानन्तरीयकत्वादयो व्याख्याताः । एते ऽपि हेतु .. /// 8 /// इति । एवम् इत्यादिनोपसंहारः । क्वचिद् इति प्रयोगे । उपाधिभेद .. .. .. पेक्षं । अत एव सामान्येन हेतुफलभावेन पदद्वयं अनित्य एव साध्ये यथा सत्वं । स्वभावभूतश् चासौ धर्मविशेषश् चेति विग्रहः । तस्य परिग्रहेण क्वचित् स्वभावो हेतुर् उच्यते इति प्रकृतं । यथा तत्रैवेति अनित्यत्वे साध्ये 9 /// þ । स्वभावभूतो ऽपि धर्मविशेषत्वेन प्रतीयते । प्रादुर्भावस्य धर्मविशेषत्वेन प्रतीतेः । न तु सत्तावच् छुद्धस्य स्वभावमात्रस्य प्रतीतिः । v1 /// .. भावभूतो ऽपि धर्मविशेषत्वेन प्रतीयते । प्रादुर्भावस्य धर्मविसेषत्वेन प्रतीतेः । न तु सत्तावच् छुद्दस्य स्वभावमात्रस्य प्रतीतिः । अयम् अप्य् उपाध्यपेक्ष एव स्वभावो द्रष्टव्यः । कृतकत्वादौ परभूत उपाधिर् इह त्व् आत्मभू एव धर्मविशेष इत्य् एतावान् भेदः । अनया दिशेति । उपाध्यपेक्षहेतुप्रविभागदिसा । धर्मी सामान्येन सिद्धो विशेषेण । 2 /// साध्येति न्यायः तत्र यदि सत्ताख्यः स्वभावः सत्तास्वभावः । सत्वम् इ .i + .. .. कृतकत्वादिको ऽपि स्वभावस् तन्निवृत्यर्थं । सत्ताग्रहणं व्यतिरिक्तापि सत्ता कैश्चिद् इष्टेति स्वभावग्रहणं । आत्मभूता सत्तेत्य् अर्थः । सत्तास्वभावश् चेत्* हेतुः न सत्ता साध्यते । कथं साध्यापि स्यात्* / अथ मतं सत्तासामान्ये साध्ये सिद्धसाध्यता स्याद् अतः सत्ताविशेषः साध्यस् तस्मिंश् च साध्ये /// 3 /// .. .. दृष्टान्तः । स्याद् अतो न सत्ता साध्यते । तदा हेताव् अपि सत्वे विशेषस्यानन्वयात् साधनशून्यो दृष्टान्तः स्यात्* तद् आहानन्वयो हीत्यादि । भेदानां विशेषाणां व्याहतो दुष्टः । हेतुसाधयोर् इति सप्तमीद्विवचनं । हेतौ साध्ये चेत्य् अर्थः । अन्यत्र चानात्मादौ । तद् इति सत्वं । किलशब्दो ऽनभिमतद्योतकः एवं प्रसाध्यमानम् इति अस्ति प्रधानम् इत्यादिना प्रधानादि /// 4 /// साधयितुं शक्यते । कस्मात् तस्य विशेषस्यानन्वयात्* / यथाहेत्य् आचार्यदिङ्नागः । अस्ति प्रधानं इत्य् अन्नेन प्रधान{m इत्य् अनेन प्रधा} स्वलक्षणम् एव साध्यत इति यत् सांख्येनोक्तं तत् प्रमाणस्यानुमानस्य विषयाज्ञानात्* / सामान्यविषयं ह्य् अनुमानं न स्वलक्षण[योगेन} विषयं । व्याहन्यते दुष्यति किं तर्हि हेताव् अपि । तुल्यदोषत्वात्* / तद् एवाह न हेतुर् इत्यादि । .. .. /// 5 /// .. .इत्य् आह तत इत्यादि । ततो ऽसाधारणाद् धेतोः । भावः सत्ता सा उपादानं विशेषणं यस्य धर्मिणः स तथा । मात्रशब्दो ऽवधारणे । सत्ताविशेषणमात्र इत्यः । एवंभूते साध्ये सामान्यधर्मिणि सांख्यस्य न कश्चिद् अर्थः सिद्धः स्यात्* / त्रैगुण्यादिलक्षणस्यासिद्धेः तद् एवं स्व .. क्ष्यासिद्ध्या साधनं वैफल्यम् उक्तं । परस्यापी .. /// 6 /// .. m इति सामान्यमात्रं । अनेन सिद्धसाध्यतोक्ता । अथ वा न कश्चिद् अर्थः सिद्धः स्यात्* / अनिषिद्धं च तादृशं ह्यर्थे चशब्दः यस्मात् तादृशम् अनिषिद्धम् अतः सिद्धसाध्यतादोषान् न कश्चिद् अर्थः सिद्धः । स्याद् इति । न सर्वथेत्यादिना व्याचष्टे । सत्तासाधन इति सात्तासिद्धौ । भावमात्रविशेषण इति सत्तामात्रविशेषणः । अनिर्दिष्टः विशेषो यस्य्. /// 7 /// .. / किं तु स वादी तथा सामान्येन नास्ति कश्चिद् इति । कञ्चनास्य धर्मिणो भेदं विशेषम् अपरामृष्यानुपादाय अनेनेति वादिना उपात्तभेद इत्य् अपात्तविशेषः त्रिगुणात्मको नित्य इत्यादिना उपात्तभेदे साध्ये ऽस्मिन् प्रधानादिके धर्मिणि । भवेद् धेतुर् अनन्वयः । नास्य साध्यविशेषेण द्षृटान्ते ऽन्वयो ऽस्तीत्य् अनन्वयः । साध्यशून्यो दृष्टान्त इति /// 8 /// .. .. .. क इति सुखदुःखमोहात्मकः । तथाभूतो ऽप्य् एको ऽनवयवः । परेणेष्यते अन्यो वेति कर्तृत्वादियुक्तः यथाकथंचिद् अपीति यथोक्तैर् धर्मैः समस्तैर् व्यस्तैर् वा विशेषितः तत्स्वभाव इति यथोक्तविशेषणविशिष्टस्वभावः । स च धर्मी तथे 9 /// .. .. ति सत्तामात्रे विवादाभावात्* / Q प्रमाणवार्त्तिकटीका r1 /// विकल्पेन सत्तायाम् उक्तः । तथा हि आधारविसेषेण केनचिद् अविशेषितम् अग्न्यादिसत्तामात्रम्* साध्यम् आधारविशिष्टं वा । आद्ये पक्षे सिद्धसाध्यता । यद् आह तत्रापीत्यादि । यत्रापीत्य् अग्न्यादिके साध्ये । द्वितीये पक्षे साध्यशून्यो दृष्टान्तः स्याद् आह विशिष्टेत्यादि । विशिष्ट आधारो यत्राग्न्यादिकं सा .. /// 2 /// .. भिमतस्य सपक्षे ऽनन्वयाद् असिद्धिः न ह्य् आधारान्तरसंबन्धो ऽग्निर् आधारान्तरे वर्तते । नेत्याद्य् आचार्यः न वै स आधारः साध्यधर्मित्वेनाभिमतस् तम् अग्न्यादिकं विशेषीकरोति यत्र धूमस् तत्राग्निसामान्यम् अस्ति चात्र धूमस् तस्मायत्राप्य् अग्न्य्सामान्यम् इत्य् एवं सामान्यस्यैव प्रतीतेः यद्य् आधारेण न विशेषीक्रियते । कथं तर्हि पक्षस्य धर्म इत्य् एवं विशे .. /// 3 /// .. .. .. स्तस्य व्यवच्छेदेन विशेषणात्* पक्षस्य धर्म एवेति न तु पक्षस्यैव धर्मेत्य् उक्तं प्राक्* पक्षधर्मस् तदङ्शेन व्याप्त इत्य् अस्य श्लोकस्य विवरणे वक्ष्यते च चतुर्थे परिच्छेदे । तस्माद् इत्य् उपसंहारः । तत्रेति प्रदेशादौ । तदयोगव्यवच्छेनेति तस्मिन् प्रदेशादौ धर्मिणि साध्यधर्मस्यायोगव्यवच्छेदेन । ततश् च सामान्यस्य साधनान् ना /// 4 /// .. वः । प्रधानादिके ऽपि धर्मिणि अयोगव्यवच्छेदेन सत्तामात्रं साध्यम् इति चेद् आह न तथेहापीति । क्वचिद् इति प्रधानादिके धर्मिणि कस्मात् प्रधानादिशब्दवाच्यस्यैवार्थस्य त्रैगुण्यादिलक्षणस्याभावात्* / निर्विशेषणैव सा सत्ता । विशेषणभूतस्याधारस्याभावात्* / कथम् इत्यादि परः । सत्वज्ञेयत्वादयो बहवो ध .. /// 5 /// धर्मत्वेनेष्टैः सो ऽपि प्रधानादिः सिद्ध एव तस्मिन् सत्तासामान्यं साध्यते । अत्रापि ज्ञेयादिरूपेण धर्मी कल्प्यमानो न तावत् सुखाद्यात्मकः एको नित्यत्वादिभिर् विशेषैः सिद्धः शक्यते कल्पयितुम्* / तस्यैवं विशेषस्य साध्यत्वात्* / तस्माद् अनेन किञ्चिज् ज्ञेयम् अस्तीति साध्यं त .. /// 6 /// निर्विशेषणम् अस्तीत्य् अस्मिन्न् अर्थे सिद्धे ऽपि सति प्रधानादेः सिद्धिर् अस्तु नैवेति यावत्* / न हि ज्ञेयसत्तामात्रे विवादस् तद् एवाह तथापीति नैवाभिमतं । किञ्चित् सिद्धं स्याद् इत्य् अर्थः । अन्यत्रेति अग्निर् अत्र धूमाद् इत्यादिके प्रयोगे त /// v1 /// .. विरहिणेति तेन प्रदेशेनायोगस् तेन विरहः प्रदेशेनायोग इत्य् अर्थः । सो ऽस्ति यस्य सामान्यस्य तत् तथोक्तं विशिष्टप्रदेशसंबन्धिनेति यावत्* / अन्वयो न सिद्ध एव विशिष्टप्रदेशसंबन्धिनः । सामान्यस्यान्यत्रावृत्तेः नेत्यादिना परिहरति । न वै कश्चि /// 2 /// .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. + + .. नान्तरीयकाग्न्यविनाभावी दर्शनीयः कीदृशेन वाक्येनेत्य् आह यत्रेत्यादि । यत्र क्वचिद् धूमस् तत्राग्निर् इति । स धूमस् तथेति सर्वोपसंहारव्याप्तिदर्शनेन । अग्निमात्रेण व्याप्तः सिद्धो यत्रैव प्रदेशे धर्मिणि स्वयं स्वेन धूमरूपेण निराकृतभ्रान्तिकारणेन दृश्यते तत्रैव प्र /// 3 /// .. नुमेयप्रतीतौ साध्यनिर्देशेन न किञ्चित् प्रयोजनं । तेन विनापि साध्यसिद्धेः तद् एवाह तत्रेत्यादि । तत्र सामान्यधर्मिणि लिङ्गस्य दर्शनं तस्याख्यानमात्रात् साध्यधर्मिणं लिङ्गस्य यः संबन्धो ऽन्वयव्यतिरेकलक्षणस् तस्य चाख्यानमात्रात्* / इष्टस्य साध्यस्य सिद्धेः यतश् च साध्यधर्मिणो न निर्देशस् तदा तदनिर्देशे च कथं तद्विशिष्टेन धर्मवि .. /// 4 /// .आद् अयं धूमो ऽग्निना साध्यधर्मेणाविनाभावी सिद्धो यत्र प्रदेशे दृश्यते तत्रार्थाद् एवाग्निस् तेन प्रदेशेनायोगं व्यवच्छिनत्ति । अग्निमन्तं प्रदेशं साधयतीति यावत्* / इति हेतोः स प्रदेशस् तथेत्य् अग्निमत्वेन साध्य उच्यते । प्रमाणव्यापारपृष्टभावितया । न पुनस् तथोपन्यासपूर्वकः विशिष्टप्रदेशसंबन्ध्यग्नि .. .. .. /// 5 /// .. .. .. .. .. .. t* / अथ पुनः पक्षोपन्यासपूर्वक एवान्वयस् तत्पूर्वकत्वे वा पाक्षोपन्यासपूर्वकत्वे वान्वयस्य न्यायप्राप्ते कः प्रतिज्ञां साधनाद् अपाकरोति । पक्षनिर्देशस्यापि तदानीं साधनत्वात्* / न चैवं तस्मात् स्थितम् एतत्* / पक्षम् अनुपदर्शयैव साधयधर्मसामान्येन लिङ्गस्य व्याप्तिः । कथनी .. .. .. .. चार्यदिङ्नागस्य्. /// 6 /// त्य् आह । तथा चेत्यादि । लिङ्गस्य धूमादेर् अव्यभिचारस् तु साध्यधर्मेण । अन्यत्रेति विशिष्टधर्मिसंबन्धत्यागेनान्यस्मिन्न् अपरामृष्टाधारविशेषे धर्मिमात्रे । अन्ये तु साध्यधर्मिणो ऽन्यत्र दृष्टान्तधर्मिणीति व्याचक्षते । त /// R प्रमाणवार्त्तिकटीका r1 /// .. न दर्शितं लिङ्गं तत्र विवादाश्रये धर्मिणि । प्रसिद्धं निश्चितं तद्युक्तं तेन व्यापकेन धर्मेण युक्तं साध्यधर्मिणं गमयिष्यतीति । तस्माद् इत्यादिनोपसंहारः । यत् तूक्तं यथा सत्तायां साध्यायां अनन्वयो दोषः । तथा हेताव् अपीति तत्रोत्तरं अपरामृष्टेत्यादि । अपरामृ .. /// 2 /// सत्तामात्रस्य हेतोर् अन्वयो दृष्ट्यान्तधर्मिणि वृत्तिर् न विहन्यते । किंभूतस्य साध्यस्य वस्तुमात्रे साधने क्रियमाणे इत्य् आह तन्मात्रव्यापिनः सत्तामात्रव्यापिनः साधनेत्यादिना व्याचष्टे । वस्तुमात्रव्यापिनि साध्यधर्मे स्वभावविशेषापरिग्रहेण साधने पुनः सत्वे क्रियमाणे नान्वयव्याघातः न साधनशून्यो दृष्टा /// 3 /// .. त्वमात्रस्य हेतुत्वेनाश्रयणे ऽपीत्य् अर्थः । न पुनः साध्यत्वे सत्ताया विशेषानाश्रयः कस्मात् सत्तामात्रे साध्ये साधनवैफल्यात्* / सत्तायां साध्यमुखेन दोषम् उक्त्वा साधनमुखेनाह । अपि चेत्यादि । सत्तायां साध्यायां हेतुर् भावधर्मो वा उपादीयेत । भावाभावधर्मो वा एकान्तेनैव धर्. .. .. तत्रासिद्धे प्रधाना .. /// 4 /// .. स्य स सत्वे साध्ये व्यभिचारी अनैकान्तिकः । यो ऽप्य् अभावस्य धर्मः स सत्वे साध्ये विरुद्धो सत्वस्यैव साधनात्* / यस्याश् च सत्तायां साध्यायाम् असिद्धादिदोषाद् धेतुर् एव नास्ति सा सत्ता साध्यते कथं तद्धेतुर् इति सत्तासाधनहेतुः त्रय अवयवा यस्या दोषजातेर् दोषप्रकृतेः सा त्रयि तां यथासंभवं नाति /// 5 /// .. दिनैतद् एव विभजते । भावधर्मो हि हेतुर् उपादीयमानस् तत्कार्यात्मको वा स्यात् तत्स्वभावभूतो वा न तावद् आद्यः पक्षः कार्यकारणभावस्यैवासिद्धेः । कारणविशेषेण हि कार्यकारणभावः प्रत्यक्षानुपलंभसाधनः स च प्रधाने नास्ति कार्यव्यतिरेकलक्षणो ऽपि कार्यकारणभावः कारणम्. /// 6 /// .. स्वभावतया भावधर्मो हेतुर् उच्यते । स कथम् असिधसत्ताके प्रधानादौ स्यात्* / यस्माद् यो हि वादी भावधर्मं हेतुं तत्र प्रधानादाव् इच्छति स कथं प्रधानादिकं भावं नेच्छेत्* / भावस्वभावस्यैव तद्धर्मत्वात्* / कथं तर्हि स्वभावस्यायं धर्म इति व्यतिरेकेण कथ्यत इति चेद् आह । स्वभाव एव हीत्यादि । कया /// 7 /// .. क्षिप्तभेदान्तरत्वेन धर्मिणं व्यवस्थाप्य पुनस् तम् एव प्रतिक्षिप्तभेदान्तरतया धर्मत्वेन व्य्वस्थाप्य तथाकृतसंकेतेन शब्देन व्यतिरेकीव भिन्नरूप इव धर्मिणः । सकाशात्* ज्ञातृवाञ्छेतुरोधेन निर्दिश्यते । एतच् च प्राग् एव निञ्ञीतम् इत्य् आह । न हीत्यादि । उक्तम् एतद् भेदान्तरप्रतिक्षेपाप्रतिक्षेपौ तयोर् द्वयोर् इत्यादिना /// 8 /// 'प्य् अभावधर्मः स्य्. + + .. .. भयधर्मो हेतुः स्याद् इत्य् आह । अनाश्रितेत्यादि । एतद् आह । यदि विधिना भावात्मकं धर्मम् अङ्गीकृत्याभावस्योच्येत । एकप्रतिषेधेन वा तद्विपरीतवस्तुभागात्मकं v1 /// d विरोधस् तच् च नास्ति यतो व्यति + + + .. .यार्थप्रतिषेधमात्रस्य धर्मत्वेन कल्पितस्याभावे ऽप्य् अविरोधात्* / तत्र व्यतिरेकग्रहणेन विधिमुखोपात्तं धर्मम् अपनयति मात्रग्रहणेन प्रतिषेधोपायलभ्यं वस्तुभागात्मकं । व्यतिरेकमात्रम् एव कस्माद् भवतीत्य् आह । अपर्युदासेनेति प्रतिषेधोपसर्जनो हि विधिः पर्युदा /// 2 /// नाश्रितवस्तुन इति यत्रान्याव्यवच्छेदेन + स्त्व् आश्रीयते स पर्युदासस्य विषयो न चेह वस्तु किञ्चिद् आश्रितं तद् एव व्यवच्छेदमात्रम् आह नेत्यादि । न भवति मूर्त इत्य् अमूर्तत्वं मूर्तप्रतिषेधलक्षणम् अभावे ऽपि स्यान् निरुपाख्यस्येत्यादि । अयं भावः प्रतिषेधो हि निवृत्तिः । सा च क्रिया न च क्रियाश्रयम् अन्तरेण क्रिया युज्यते । तस्माद् अभावो न प्रति /// 3 /// .. त्य् अभिप्रायः । ननु सन्त्य् अभावे ऽपि शब्दा इत्य् अत्रान्तरे निरुपाख्यस्यापि प्रतिषेधविषयत्वं प्रतिपादितम् एव सत्यं किंतु निर्विषयस्य नञो ऽप्रयोगाद् इत्य् अनेन पूर्वपक्षेणोक्तम् इदं तु क्रियाकारकसंबन्धद्वारेणेति विशेषः । यदि न प्रतिषेधविषयता निरुपाख्यस्य तत् किम् इदानीं निरुपाख्यं विधिविषयो ऽस्तु त .. /// 4 /// षयः प्रतिषेधविषय एव । कस्माद् विधीत्यादि । विधेर् या निवृत्तिः स एव प्रतिषेधो विधिप्रतिषेधाभ्याम् अपरस्याभावात्* न च निवृत्तिर् नाम काचिद् वस्तुभूता क्रियास्ति येनाभावेषु न स्यात्* / तद् एतद् अनन्तरोक्तं व्यवच्छेदमात्रं द्वयोर् अपि भावाभावयोः संभवत् सत्वे साध्ये गमकत्वं कथम् आत्मसात् कुर्यात्* यस्माद् वि .. /// 5 /// त्र शंका तस्या व्यवच्छेदेन सत्वे च साध्ये विपक्षो ऽसत्वं न चोभयधर्मस्य हेतोर् विपक्षाद् असतो व्यावृत्तिर् अस्ति स च वादी स्ववाचा स्ववचनेन सत्तासाधनस्य हेतोर् उभयधर्मतां ब्रुवाणः । सतो ऽन्यत्रापि असत्य् अप्य् उभयधर्मस्य हेतोर् वृत्तिं भाषते । एवं ह्य् अस्योभयधर्मत्वं स्याद् यदि सति चासति + वर्तेत । सत्ताया .. /// 6 /// .. .. .. ..ü .. .. तुं सत्तायां वदतो ऽस्य वादिनो विरुद्धो हेतुः स्यात्* / सत्वविपरीतस्यासत्वस्य साधनात्* कः पुनर् अभावस्यैव धर्मो भवतीत्य् आह । भावमात्रेत्यादि । यो हि वस्तुमात्रव्यापी अर्थक्रियाकारित्वकृतकत्वादिलक्षणो ऽर्थः । तस्य व्यवच्छेदो नियमेनाभावस्यैव धर्मः । सर्वभावनिषेधस्याभाव एव भा .. /// 7 /// .. .. .. / अभाव एवेत्यादिना विपक्ष एव सत्वम्+ / तद् इति तस्मात्* अयं यथाविभक्तस् त्रिप्रकारो ऽपि हेतुः सत्तासाधने सत्तासिद्धौ यथाविभक्ताद् धेतुत्रयान् न दान्या गतिर् अस्ति । साधनत्वे लिङ्गत्वे । अस्याः सत्तायाः सामान्येनानुपात्तविशेषत्वेन सिद्धसत्ताके पक्षे धर्मिणि .. /// S प्रमाणवार्त्तिकटीका r1 /// .. .. .. .. तेनासिद्धतादोषः परिहृतः । विरुद्धत्वं अनिकान्तिकत्वं च परिहरन् आह । तेन चेत्यादि । तेन साध्याधर्मेण लिङ्गस्य व्याप्तिः । कथञ्चिद् इत्य् अन्वयमुखेन व्यतिरेकमुखेन वा यदि निश्चीयते न विरोधव्यभिचारौ । न विरुद्धम् अनैकान्तिकत्वं वा । नायं प्रसंगः सत्ता /// 2 /// .. .. .. .. .. .. .. .. .. .. .. समाश्रये वा पक्षधर्मत्वे वा अनिश्चिते सति । तत्स्वभावतया निश्चितव्याप्तिधर्मिसमाश्रयस्वभावतया यो गमको ऽभिमतो न स कश्चिद् गमकः । अत एव हेतोः । स्वधर्मेण स्वेन साध्यधर्मेण व्याप्तो हेतुः । पक्षधर्मिणि सिद्धस्वभावो वाच्यः । निश्चितत्रैरूप्य्. वाच्य इत्य् अर्थः /// 3 /// .. .. .. .. .. .. .. .. ..* उपलंभयन्* प्रदीपः स एवंभूतः कदाचिद् घटाद्युदरान्तर्वर्ती तद्रूपाप्रतिपत्तौ । सत्यां स्वाम् अर्थक्रियां स्तम्भादिप्रकाशनलक्षणं न हि करोति यादृशो गमकः स्वभावस् तथोक्तं गम्यस् तर्हि कीदृश इत्य् आह । व्यापकस् तस्येत्यादि । यो ऽसौ गमको व्याप्यः स्वभावस् तस्य व्यापको निश्चितो व्य्. /// 4 /// धर्मो गम्यः । कीदृशस् तस्य गमकत्वेनाभिमतस्य व्यापकत्वेन निश्चितः कथं पुनर् व्यापकत्वेन निश्चितो भवतीत्य् आह । तद्धर्मनिश्चयाद् एवेति । तस्य धर्मस्य गमकधर्मतया स्वभावतया निश्चयः । तद्धर्मनिश्चयः साध्यस्य साधनस्वभावतया निश्चयाद् एवेत्य् अर्थः । इयतानुवर्त्यानुवर्त्तकभाव उक्तः । निर्वर्.. /// 5 /// þ स्वयन्निवृत्तौ सत्यां तस्य व्याप्यस्य निवर्त्तकः तस्येत्यादिना व्याचष्टे । अयं व्यापको धर्मः स्वयं निवर्त्तमानः तस्य व्याप्यस्य निवर्त्तक इति संबन्धः । किं कारणं यस्माद् एवं ह्य् अस्यायं साध्यो धर्मो व्यापकः सिद्धो भवति । यद्य् अस्य व्यापकस्याभावे त्याप्यो न भवेत्* / तद् इति वाक्योपन्यासे । अनेनेत्य् अनन्तरोक्तेनानुवर्त्यानुव .. /// 6 /// पीति साधर्म्यवतो वैधर्म्यवतश् च साधनप्रयोगस्य यथाक्रमं गमकलक्षणं साध्यसाधकत्वलक्षणम् उक्तं वेदितव्यम्* / तद् एव प्रयोगद्वैविध्यम् आह । द्विविधो हीत्यादि । यथाहुर् एक इति नैयायिकाः साधर्म्यवान् एव हि प्रयोगो ऽन्वयी वैधर्म्यवांश् च व्यतिरेकी । ननु चान्यथान्वयव्यतिरेकिणो व्यवस्थापितो यस्य विपक्षाभावां नास्ति व्यतिरेकः केवलं सपक्ष एव सत्वं सो ऽन्ययी यस्य तु विपक्षाद् एकान्तेन व्यव्. ..þ सपक्षाभावा .. .. .. .. /// .. न्वयस्यायोगात्* अन्वयम् अन्तरेण व्यतिरे /// 7 /// .. गभेदाद् अन्वयी व्यतिरेकी चेति कथ्यते । इति । वस्तुबलात् तैर् अप्य् अङ्गीकर्तव्यं । एतद् एव साधयन्न् आह नानयोर् इत्यादि । अनयोर् इत्य् अन्वयव्यतिरेकिणोर् हेत्वो वस्तुतः स्वरूपतो न कश्चिद् भेदो द्वयोर् अप्य् अन्वयव्यतिरेकवत्वात्* अन्यत्र प्रयोगभेदाद् इति । ताव् एवान्वयव्यतिरेकौ कदाचिद् अन्वयवता प्रयोगेन प्रतिपा /// 8 /// वति प्रयोगे साधर्म्यम् एव प्रतीयते वैधर्म्यवति च वैधर्म्यम् एव ततो .. .. .. .. .. दाप्य् अस्तीति चेत् तन् न यस्मात् साधर्म्येणापि हि प्रयोगे ऽर्थात् सामर्थ्यात् साध्यविपक्षाद् धेतोर् व्यावृत्तिर् वैधर्म्यं तस्य गतिस् तद् एव सामर्थ्यम् आहासतीत्यादि । तस्मिन्न् इति वैधर्म्ये एवं हि साध्येन हेतुर् व्याप्तः स्याद् यदि साध्यविपक्षा 9 /// .. .. योगो वैधर्म्यशब्देनोक्तस् तस्मिन्न् अन्वयगतिः कथम् इत्य् आहासतीत्यादि । v1 /// .y. .. .. तुर् व्याप्तः स्याद् एवं तन्निवृत्या निवर्तेत । एतच् च व्यतिरेकिहेतुचिन्तायां विस्तरेण वक्ष्यामः । अनित्यत्वे यथा कार्यम् इति अनित्य एव कृतकत्वम् इत्य् अर्थः । एतच् चान्वयिन उदाहरणं । अकार्यं विनाशिनीति । कृतकत्वाभावो कार्यं विनाश्यभावश् चाविनाशी तेनायम् अर्थो भवति अविनाशि विनाशाभावे सति अकार्यं कृत .. /// 2 /// त्यादि । अनयोर् इत्य् अन्वयिव्यतिरेकिणोः । यत्किंचिद् इति सर्वोप + + + + व्याप्तिकथनं ततश् चार्थान् नित्याद् व्यावृतिः कृतकत्वस्येति व्यतिरेकगतिः । एवं हि सर्वं कृतकम् अनित्यं स्याद् यदि न किंचिन् नित्यं भवेत्* यस्य नित्यम् एव नास्ति तस्य कथं ततो व्यतिरेक इति चेत्* तदा संदेह एव नास्ति तदभावात् तत्रावृत्तेः .. .. /// 3 /// .. .. शंक्याह कृतकत्वस्येत्यादि शब्दस्य च । कृतकत्वे कथित इति अनित्यत्वेन व्याप्तं कृतकत्वं यदा शब्दे कथितं तत्र नियमेन स्वं व्यापकं सन्निधापयतीति सामर्थ्याद् एवानित्यः शब्द इति भवति । तस्मान् नावश्यम् इत्यादि । अवश्यं न निर्देश इति संबन्धः । इहेति साधर्म्यप्रयोगे । अविधर्म्यवन्तं प्रयोगम् आह । व्यतिरेक्य् अपी /// 4 /// .. ..ü .. .i .. .इनीत्य् अस्य विवरणं । कृतकश् च शब्द इति पक्षधर्मकथनं । इहापि न प्रतिज्ञावचनं । यस्मात् सिद्धतत्स्वभावतया सिद्धानित्यस्वभावतया करणभूतया तदभाव इति अनित्यत्वाभावे सति न भवतः कृतकत्वस्य शब्दे च भावख्यातौ सत्वप्रकाशने कृतकश् च शब्द इत्य् एवं कृते तदात्मनः सत /// 5 /// .. .. .. .. त्यः शब्द इति सिद्धेः पूर्ववद् इति साधर्म्यप्रयोगात्* / नन्व् अनित्यत्वाभावे कृतकत्वं न भवतीति प्रयोगे वैधर्म्यमात्रम् उक्तम् अन्वयो नोक्त इत्य् आहान्वयस् त्व् इत्यादि । अन्वयम् अन्तरेण वैधर्म्यस्यानुपपत्तिर् अर्थापत्तिः ताम् एव न हीत्यादिनाह । अतदात्मनियतस्येति अनित्यस्वभा /// 6 /// .. .. .. .. नियतस्यैव तन्निवृत्तौ निवृत्तिर् इति यावत्* / यत एवं तस्मान् नियमं तादात्म्यलक्षणं प्रतिबन्धं । प्रमाणेन प्रसाध्य साध्यनिवृत्त्या हेतोर् निवृत्तिर् वक्तव्या । ननु साध्यनिवृत्त्या निवृत्तिः कथ्यते नियमस्यैव प्रसाधनाय प्रमाणान्तरेण चेन् नियमः प्रसाधितः किं निष्फलेन निवृत्तिवच .. /// 7 /// .. प्रसाध्य पश्चान् निवृत्तिर् अभिधीयेत । अत्रैको ब्रुवतो यत् तावद् उच्यते नियमप्रदर्शनाय निवृत्तिवचनम् इति तन् न यतो निवृत्तिवचनं विपक्षप्रचाराशंकानिवृत्त्यर्थं न तु तेन संबन्धः कथ्यते । साध्याभावे हेत्वभावस्य शब्दात् प्रतीतेः । अन्यद् एव तादात्म्यम् अन्यद् विपक्षासत्वं अस्ति कश्चिद् अविद्व /// 8 /// .. .. .i .. .. .. .. .. ..þ प्रमाणेन सिद्धः तस्मात् तन्निवृत्त्या निवर्तत इति सा चेत् सिध्यतीति नियमम् इत्य् उत्तरकालभाविनीति वृत्तिः तदात्मनियमं .. .. .. .. .. .. त्वम् इत्य् अर्थः । T प्रमाणवार्त्तिकटीका r1 /// न्ये .. न्यथा व्याचक्षते साध्य एव साधनस्य भावे नियमः । प्रसाध्य शब्दश् चार्थाद् आक्षेपवचनस् तेनायम् अर्थस् तस्मान् नियमं प्रसाध्य । नियमम् अर्थाद् आक्षिप्य निवृत्तिर् वक्तव्येति तथाभूतेन वचनेन निवृत्तिर् वक्तव्या या सामर्थ्यान् नियमम् आक्षिपतीति अतत् एवाह सा चे .. /// 2 /// .. तेन वचनेन प्रकाश्यते । तदात्मनियमं साध्यात्मनियमम् अर्थाद् उक्तिसामर्थ्याद् आक्षिपति इति हेतोः सिद्धो ऽन्वयः । कथम् इत्यादि । परो हि कृतकं विनाशनियतम् इच्छत्य् एव कालान्तरस्थापिनं तु तेनायं प्रश्नार्थः । कृतक उत्पादानन्तरविनाशित्वेनावश्यम् अनित्य इति । कथम् अवगन्तव्यं कालान्तरं /// 3 /// ..þ कृतक उत्पादानन्तरविनाशीत्य् उच्यते च सिध्यतु नाम कृतकत्वाद् अनित्यत्वं क्षणिकत्वं न सिध्यतीति उत्तरम् आह यस्माद् इत्यादि । स्वभावाद् इति स्वस्य कृतकरूपस्य भावाद् उत्पादाद् एवानुबन्धिता कृतकस्वभावनिष्पत्ताव् एवानित्यतास्वभावनिष्पत्तेर् इत्य् अर्थः । तद्भाव इत्य् अनित्यत्वभा .. /// 4 /// .. .. तोर् विनश्वराणाम् अनित्यस्वभावानां भावाद् उत्पादात्* एतच् च स्वभावाद् अनुबन्धितेत्य् अस्य विवरणं यत एवं तस्माद् इत्यादि । प्रकृत्यैवेत्य् स्वभावेनैव यदि तु सहेतुको विनाशः ततो ऽवश्यं भावी न स्यात्* तद् एव दर्शयन्न् आह सापेक्षाणाम् इत्यादि । तस्मान् निरपेक्षो भावो विनाशे चशब्दो ऽवधारण्. /// 5 /// .. त्यता स्या .. षां विनाशकारणम् असन्निहितम्* बाहुल्याद् विनाशकारणानां न क्वचिद् असन्निधानम् इति चेद् आह येनेत्यादि । येनेति यस्मात्* / तद्धेतोर् इति विनाशहेतोः । तेषाम् अपि विनाशकारणानां नावश्यं सन्निधानम् इति संबन्धः । कस्मात् स्वप्रत्ययाधीनसन्निधित्वात्* स्वकारणाय तु सन्निधानत्वात्* न च विना .. /// 6 /// .. विनाशहेतोर् असन्निधानात् कश्चिन् न विनश्येद् अपि । स .. .. हेतुसन्निधानेन नियतो विनाशो यतो न ह्य् अवश्यं हेतवः फलवन्तः विनाशाख्यकार्यवन्तः । कस्माद् वैकल्येत्यादि सहकारिसन्निधानवैकल्यं । विरुद्धोपनिपातः प्रतिबन्धः । एतेनेति सापेक्षस्य नावश्यंभावित्वे In margin (line 8) /// नाशहेतूनां नाशस्य लिङ्गत्वेन ये हे .. .. + + + + + + न्ते तेषां । कस्मात् कार्याव्यवस्थितेः नाशहेतोर् नाशस्वभावकार्योत्पत्तिनियमाभावात्* / केषां पुनर् वादिनाम् अयं प्रसंग इत्य् आह हेयुम .. त्यादि । हेतुमन्तं 7 /// .. / तद् इत्यादिनोपसंहारः । तद् इति तस्मात्* / + + + + + .i .. शस्यायं भावः । कृतको ऽनपेक्षस् तद्भावं प्रति । विनाशभावं प्रति । v1 /// .इनाशभावनियतः । अनेन साधनफलं । असंभव + + + + + .. .. अन्त्यायाः सामग्र्याः सा तथोक्ता । का पुनर् संभवत्प्रतिबन्धेत्य् आह सकलेति । सहकारिप्रत्ययेन सन्तानपरिणामेन च परिपूरणेत्य् अर्थः । अनेन दृष्टान्त उक्तः । प्रयोगस् तु । ये यद्भावं प्रत्य् अनपेक्षास् ते तद्भावनियतास् तद्यथासंभवत्प्रतिबन्धाकारण .. /// 2 /// वो विनाश इति स्वभावहेतुः । नन्व् इत्यादिनानेकान्तम् आशंकते । क्वचित् कार्ये ऽनपेक्षाणाम् अपि केषांचित् कारणानां नावश्यं तद्भाव इति यत्रानपेक्षास् तद्भावनियमो नास्तीत्य् अर्थः । क्व पुनर् एतद् इत्य् आह भूमीत्यादि । सा हि कार्यजनने ऽनपेक्षा तथाभूतायां सत्याम् अपि कदाचित् प्रतिबन्धकाले ऽङ्कुरानुत्पत्तेः । एतच् च सन्तान /// 3 /// .. नेकान्तस् त .. यथोक्तायां सामग्र्या सन्तानपरिणामो ऽपेक्षत्वात् कार्योत्पादनस्य ततो ऽनपेक्षत्वाद् इत्य् अस्य हेतोस् तत्रावृत्तिः कृतकस्याप्य् अस्ति विनाशं प्रति कालान्तरप्रतीक्षा ततो हेतुर् असिद्ध इत्य् आह नैवम् इत्यादि कृतकस्य भावस्य नाशे काचित् कालान्तरापेक्षा । यदि हि स्यात् स्वभावस्याविशेषात् प्राग्वत् पश्चाद् पि न .i /// 4 /// णामापेक्षत्वम् अतो व्यभिचार एव हेतोर् इत्य् आह तत्रापीत्यादि । न भूमिबीजादय एकस्वभावाः पश्चाद् इव प्राग् अपि कार्योत्पादप्रसंगात्* किंतूत्तरोत्तरपरिणामेन भिन्नाः । तत्रेति तस्यां सन्तानपरिणामेन भिन्नायां सामग्र्याम्* / अन्ते भावा अन्त्या पश्चाद् उत्पन्ना सामग्री या कार्योत्पादने क्ष /// 5 /// .. अनन्तरोक्ता सामग्री परिणामेषु मध्ये । पूर्वस् तर्हि परिणामः किमर्थः कथं वा कारणम् इत्य् उच्यत इत्य् आह अन्यस् त्व् इत्यादि । तस्माज् जनकाभिमताद् अन्त्यात् परिणामाद् अन्यः ततो ऽन्यः परो ऽप्य् अस्तीत्य् आह । पूर्व इति तदर्थ इति समर्थक्षणार्थः । अतश् च कारणकारणत्वाद् उपचारेण कारणव्यपदेश इ .. /// 6 /// दृष्टान्त इत्य् आह न चेत्यादि । ताम् इत्य् अन्त्यां सामग्रीम्* / तत्रेति कार्ये जन्ये एकत्र भाव इति कारणभूते ऽन्त्ये क्षणे विकारस्योत्पत्तौ वा तस्यान्त्यस्य क्षणस्य एकत्वहानेः पूर्वस्य प्रच्युतेर् विकाराख्यस्य च द्वितीयस्योत्पत्तेः । ततश् च नासाव् अन्त्यः स्यात्* अथ मा भूद् एष दोष इति त .. /// 7 /// .. .. .. .. .आरण्. .. .. क्षणसंगृहीतस्य तदुत्पादनं कार्योत्पादनं प्रति वैगुण्यम् अकुर्वाणस्य उ प्रमाणवार्त्तिकटीका r1 /// .. .कार्ये शाल्यङ्कुरे जन्ये । कस्मात् तदुत्पत्तिप्रत्ययानां भूम्युदकादीनां कदाचित् तत्रापि यवबीजादौ सन्निधानात्* / ते निरपेक्षा अपि न शाल्यङ्कुरं जनयन्ति । ततस् तदवस्थो ऽनेकान्त इति । कथम् इति सिद्धान्तवादी । सापेक्षा एवेत्य् अर्थः एषाम् इति /// 2 /// .. t. संबन्धः । तत्स्वभावापेक्षा इति शाल्यङ्कुरोत्पादनस्वभावापेक्षाः । तथा च न हेतोस् तत्र वृत्तिर् इति नानेकान्तः । एवं तर्हीति परः । उपाध्यपेक्षं शुद्धं च हेतुद्वयम् अप्य् अधिकृत्याह कृतकानां केषांचित् सतां वेति तत्रापि केषांचिद् इति संबन्धः । स एव स्वभावो नास्ति यो नश्वरः । प्रतिक्ष /// 3 /// .. श्वरस्वभावापेक्षत्वात्* न विनश्वराः । अनेनानपेक्षत्वाद् इत्य् एतस्य हेतोर् असिद्धताम् आह । शालिबीजेत्यादिना परिहरति आदिशब्दाद् यवबीजादीनां स स्वभाव इति अभिमतेतरकार्यजननाजननस्वभावः । स्वहेतोर् इति कृत्वा यो यवबीजादिर् न तद्धेतुः स शालिबीजहेतुर् यस्य हेतुर् न भवतीत्य् . /// 4 /// कत्वेन्. v. .. वाद् धेतुप्रविभाग एव नास्तीति यो मन्यते तं प्रत्य् आह नियतशक्तिश् चेत्यादि । नियता प्रविभक्ता शक्तिर् आत्मातिशयलक्षणा यस्य स नियतशक्तिः । स हेतुर् इति शालियवबीजजननः । न हि भूतभौतिकत्वं नाम किंचिद् एकं रूपम् इष्यते प्रत्यक्षप्रतीतश् च हेतुप्रविभाग इत्य् आह .. .. /// 5 /// नेना .i .i .. त इत्य् आह न चेत्यादि अर्थानां पदार्थानां स्वभावनियम इति प्रविभक्तस्वभावत्वम्* / आकस्मिक इत्य् अहेतुकः कस्मान् न युक्त इत्य् आह । अनपेक्षस्येत्यादि । हेतुनिरपेक्षस्य क्वचिद् एव देशे न सर्वत्र क्वचित् काले न सर्वदा क्वचिद् द्रव्ये यवभीजादौ न सर्वत्रेति । यो ऽयं .. /// 6 /// .आद् देशा .. ..m अपेक्ष्य भवन्* हेतुमान् इति गम्यते । एतावन्मात्रनिबन्धनत्वाद् धेतुमत्वव्यवहारस्येति स्वभावहेतुः । यथा शलिबीजादीनां हेतुभेदात् स्वभावनियमः तथात्रात्रापि कृतकेषु सत्सु वा नियमहेतुर् वक्तव्यो यतो नियामकाद् धेतोर् इमे कृतकाः सन्तो वा केचिन् नश्वरात्मनो जाता नान्ये /// 7 /// .. येषां ते सर्वजन्मानः । कारणमात्राद् उत्पन्न .. .. विशेषेण नाशसिद्धेर् इत्य् अर्थः । एतच् च परप्रतीतम् एव कालान्तरविनाशं गृहीत्वोक्तम् इति प्रत्येतव्यम्* / न तु प्रतिक्षणविनाशं तस्यैव साधयितुं प्रस्तुतत्वात्* कालान्तरेणापि तु विनाशे सिद्धे । तस्य नश्वरात्मा सिध्यति अन्यथा प्राग्वत् पश्चाद् अपि /// 8 /// भावात्* तस्माद् अनश्वरात्मानं हेतुं जनयतीतीच्छता सर्वकालस्थापिनं जनयतीत्य् अङ्गीकर्तव्यम्* / तथाभूतं च कृतकं वस्तु नास्ति सर्वस्य कालान्तरेण v1 /// वद् बुद्धीन्द्रियदेहाः प्रवाहच्छेदि .. उपलभ्यन्ते .. .. ÷. .. वृक्षादयः पर्वतादयो ऽपि तदाश्रितवृक्षादिविनाशाद् विनश्यन्त्य् एवान्यथाश्रितविनाशाभावात्* / तज्जातीयतयान्ये ऽपि अन्तशो विज्ञानकार्यस्यापि कदाचिद् अनुत्पादाद् वज्रादेर् अपि विनाशः सिद्धः । न हेतुकृतो नश्वरानश्वर्विभागः .. .. .. .. /// 2 /// .. जन्मिस्वभावः स एव नास्तीति नश्वरः । एतद् उक्तं भवति ज .. एव कस्यचित् तादृशं येन कश्चिन् नश्वरो भवति अपरो नेति न वै जन्म नाशिस्वभावस्य हेतुः । न हि जन्म नाम किंचिद् व्यतिरिक्तम् अस्ति येन नाशिस्वभावं कंचित् कुर्यात्* स्वभाव एव हि पदार्थानां जन्म तस्यैव हेतुप्रविभागो निरूप्यते .. .. /// 3 /// .. .. .. + .आशसिद्धिः नापि जन्म नाशिस्वभावस्य हेतुस् तस्मान् नात्र कृतकेषु सत्सु वा हेतोर् विनश्वराविनश्वरजनकत्वेन स्वभावविभागः तदभावाद् धेतुप्रविभागाभावात् फलस्य कृतकस्य सतो वा नश्वरानश्वरत्वेन विभागो नास्तीति असमानं यवबीजादिना । कृतकत्वापेक्ष .. .. /// 4 /// .. .. .. .. .. .. .. .. तस्याभ्युपगतत्वात्* नैतद् अस्त्य् अकृतकस्य सत्वायोगात्* सर्वं हि सत्वं देशकालवस्तुप्रतिनियतं अहेतुत्वे तन्नियमायोगात्* परमाणूनाम् अणुमनसश् च मूर्तिमत्वाद् देशनियमः परेणाङ्गीकृतः तत्कृतोपकाराभावे ऽस्मिन् देशे परमाणुर् नान्यस्मिन्* तथा .. /// 5 /// .. .. .. .. .. .. तस्माद् इत्यादिना ये यद्भावं प्रत्य् अनपेक्षा इत्यादेः प्रयोगस्यार्थम् उपसंहरति सेयं विनाशस्य निरपेक्षता क्वचिद् वस्तुनि कदाचित् काले विनाशस्य यो भावस् तेन विरोधिनी किं करोति । तदभावं तस्य केचित् कदाचिच् च विनाशभावस्याभावं स्वभावेन सत्तया साधयति /// 6 /// .. ण .. .. .. + + + + + + + t. यस्मिन् काले भवति यत्र वा द्रव्ये तं कालं द्रव्यं चापेक्षत इति निरपेक्ष एव न स्याद् इत्य् उक्तं प्राक्* / स तर्हीति परः । नेत्य् अचार्यः । सत्ताया यो हेतुभावस् तस्माद् एव तथोत्पत्तेः नश्वरस्वभावोत्पत्तेः । एतद् एव स्पष्टयन्न् आह सतो हीत्यादि । .. /// 7 /// श्चित् कारणाद् भाव उत्पाद इति चेत्* अयम् अभिप्रायो न सर्वस्य सतः कारणायत्तता । केचिद् धि सन्तः कूटस्थनित्या एव दिक्कालपरमाण्वादयः ततश् च सत्वाद् इत्य् अस्य हेतोस् तैर् एवानेकान्त इति । आकस्मिकीत्य् अहेतुका .. /// V प्रमाणवार्त्तिकटीका r1 /// .. .. .. .. .. .. कस्माद् व्यवसायफलत्वान् निश्चयफलत्वात् प्रंआणानां प्रत्यक्षम् अपि हि प्रमाणं सर्वाकारग्रहणे ऽपि येष्व् एवाकारेषु निश्चयम् आ .. .. .. .. .. .. .. .. .. .. .. .. .. + + + n. चेय्. .. .. .. .. .. .. .. .. .. /// 2 /// परिच्छेदो यस्य चेतस इति विग्रहः । संशये सत्य् अवश्यं न प्रवर्तितव्यम् इत्य् एवं निश्चितं चेतो न करोतीत्य् अर्थः । संशयाद् अपि क्वचिल् लोकस्य कृषीवलादेः प्रवृत्तेः कथं तर्ह्य् अप्रवृत्तिफलत्वेनास्याः प्रामाण्यम् उक्तम् इत्य् अत आह । तथात्वे तद् इ + + + .. .. .. /// 3 /// .. .y. .. .. .r. .. सेयम् अदृश्यविषयानुपलब्धिर् अप्रवृत्तिफलाप्रोक्ता । लिङ्गातिशयभाविनीति लिङ्गम् अनुपलब्धिस् तस्यातिशयो विशेष उपलब्धिलक्षणप्राप्तस्येति । तस्य भावः सत्वम्* / तद् यस्याम् अस्ति सा तथोक्ता । लिङ्गविशेषणवतीत्य् अर्थः । उपलब्धिलक्षण + + + + + + + यावत्* / /// 4 /// प्राप्तस्येत्य् अस्माद् विशेषणाद् उत्पद्यते । अत्रेत्यादिना व्याचष्टे । अतेत्य् असद्व्यवहारे । यथोदाहृता प्राग् इति । असज्ज्ञानफला काचिद् धेतुभेदव्यपेक्षयेत्यादिना । यत् पुनर् उक्तम् अप्रमाणम् अनुपलब्धिर् इति । नाविशेषेण बोद्धव्यं किंतु स्वभावेत्यादि । देशादिविप्रकर्ष .. भावः ज्ञापकं लिङ्गं तयो /// 5 /// साध्ये नस्ति प्रामाण्यम् इति स्वभावाज्ञानं प्रत्यक्षनिवृत्तिः । ज्ञापकाज्ञानम् अनुमाननिवृत्तिः । अदृश्यविषयायाः प्रत्यक्षानुमाननिवृत्तेर् अयं न्याय उदाहृत इति समुदायार्थः । यस्येत्यादिना व्याचष्टे । यस्य कस्यचिद् अर्थस्य विप्रकृष्टस्य स्वभावः प्रत्यक्षेण नोपलभ्यते देशादिविप्रकर्षात्* कारणात्* स स्वभावः । तद् अनु /// 6 /// .. त्यक्षनिवृत्तिमात्रेणासन् नाम यथोक्तं प्राग् इति न च तथा विप्रक्षृटेषु स्वसामर्थ्योपादानाज् ज्ञानोत्पादनशक्तिर् अस्तीत्यादिना स्वभावाज्ञानस्येत्य् एतद् व्याख्याय । ज्ञापकाज्ञानस्येत्य् एतद् व्याख्यातुकाम आह यो ऽपीत्यादि । ज्ञापकस्येत्य् अस्य विवरणं लिङ्गस्येति । अतीन्द्रियः प्रतिक्षिप्यते ऽर्थः । सर्वथैव यथा नास्ति विरक्तं /// 7 /// .. वा प्रतिक्षिप्यते । अत्र विशेषः प्रतिक्षिप्यते न धर्मिसत्तामात्रं यथा नास्ति दानेत्यादि । दानं च हिंसाविरतिश् चेति द्वन्द्वः । तद्विषयाश् चेतनास् तथोक्ता दानचेतनानां हिंसाविरतिचेतनां चेत्य् अर्थः । अभ्युदयहेतुता विशिष्टानागतफलहेतुता । अत्र चेतनानां न स्वरूपं प्रतिक्षिप्यते ता .. .. .. /// 8 /// .. चेतनानां प्रत्यक्षत्वाद् अभ्युदयहेतुता । तदात्मभूता प्रत्यक्षैव तत् कुत इयं भ्रान्तिर् इत्य् आह । प्रत्यक्षे ऽप्य् अर्थ इत्यादि । प्रत्यक्षे ऽप्य् अर्थे विपर्यस्त इत्य् अनेन संबन्धः । अपवदेतापि प्रतिक्षिपेद् अपि । v1 /// .t. इत्य् आहातत्फलेत्यादि । अतत्फला अनभ्युदयफला ये दृष्टास् चेतनाविशेषाः । अव्याकृताः । तैः साधर्म्यात्* साधर्म्यम् एव कथम् इति चेद् आह । फलस्यानन्तर्याभावाद् इति या अन्या अतत्फलाश् चेतनाः याश् च तत्फलाः । उभयत्र तत्फलस्यानन्तर्यं न दृश्यते । न तावतेति फलस्यानन्तर्यद /// 2 /// .. t कालान्तरेणोत्तरोत्तरावस्थापरिणामलक्षणेन व्यवहितानां फलानां दर्शनात्* मूषिका चालर्कश् चेति द्वन्द्वः । अलर्क उन्मत्तः श्वा । मूषिकालर्कयोर् दंशकृतं यद्विषं तस्मात् पूर्वम् अदृष्ट्वा विकारात् कालान्तरेण मूर्च्छादिलक्षणस्य विकारस्य दर्शनात्* मूषिकाविषादौ पश्चाद् विकारदर्शनाद् युक्तं तत्फलसामर्थ्यानुमान्. /// 3 /// सत्वम् एव न्याय्यम् इत्य् आह । तद् इत्यादि । तत्र दनादिचेतनाभ्य आयत्यां फलभावे विरोधाभावाद् बाधकप्रमाणाभावात्* अत्र फलदानसामर्थ्याभावे साध्ये ऽनुपलब्धिमात्रम् अप्रमाणं यदि बाधकं प्रमाणं नास्तीत्य् अप्रतिक्षेपो भावे ऽस्तित्वे किं प्रमाणं नैवास्ति प्रमाणं अतः सत्तानिश्चयो ऽपि न युक्त इति सत्यम् अत एव बाधकसा /// 4 /// .. .. .. इति विरक्तचित्तसर्वज्ञत्वे भवेद् वा प्रमाणम् इत्य् अप्रतिक्षेपः । तच् च संभवत् प्रमाणं द्वितीये परिच्छेदे ऽभिधायिष्यते । स्याद् एतद् यदि हिंसाविरतिचेतनानाम् अभ्युदयहेतुतालक्षणः स्वभावो ऽस्ति तदा तासु गृह्यमाणासु सो ऽपि गृह्येत न च गृह्यते । न च यस्मिन् गृह्यमाणे य .. गृह्यते । स तस्य स्वभाव्. /// 5 /// दृश्यते ततो ऽर्थक्रियाया अकरणाद् असत्वम् इत्य् एतद् बाधकं भविष्यतीत्य् आह तद् अत्रेत्यादि । तद् इति वाक्योपन्यासे । अत्रेति निर्धारणे एषु प्रक्रान्तेषु विप्रकृष्टेषु अर्थेषु मध्ये केषांचिद् अर्थानां स्वभावानां वेति .. .. .i .. .. .. ..þ / तथापि .. /// 6 /// .. तवाभावात् तद्विषयस्यानुभवस्य यथागृहीतस्वरूपनिश्चयोत्पादनसामर्थ्याभावात्* केषांचिद् अर्थानां स्वभावादिविप्रकृष्टानां कार्यं ज्ञापकं तस्याभावाद् भवेज् ज्ञापकासिद्धिः । कार्यस्यैव कस्माद् अभाव इत्य् आह । कारणानाम् इत्यादि । न हि कार .. + + + + मात्म .. /// 7 /// अर्वाग्दर्शनाविषयभूतायाः कारणात्* / नेयतेति यथोक्तज्ञापकाभावमात्रेण । तदभाव इत्य् अतीन्द्रियानां देवताविशेषादीनां स्वभावविशेषाणां .. .. .. .. .. .. .. .. .. भावः । प्रत्यक्षानुमाननि .. .i .. .. .. /// 8 /// .. .. .. .i क्वचिद् दर्शनमान्द्या दृष्टः स्वभावो न निश्चीयते /// W प्रमाणवार्त्तिकटीका r1 /// .. यथा विषादिद्रव्यं अभ्यासाद् एवं दानादिचेतनास्व् अपि आविर्भूतप्रकाशानां योगिनां योगिनाम् अभिव्व्यक्तिः संभाव्यतां योगिसिद्धौ च संभवत् प्रमाणं वक्ष्यामः । तथा केषांचिद् अनारब्धकार्याणां बीजादीनां कालान्तरेण कार्याभिनिर्वृत्तिर् दृश्यते । एवं अतीन्द्रियेष्व् अपि संभाव्यतां । तथा हि पिशाचादयः केषु .. /// 2 /// .. नासत्तासाधनं नापि कार्यानुपलंभः । कारणानुपलम्भस् तु तत्राप्य् अभावसाधनम् इत्य् आह । कार्ये त्व् इत्यादि । कार्ये तु स्वभावादिविप्रकर्षिण्य् अपि कारकाज्ञानं कारणानुपलब्धिर् अभावस्य साधनम् एव स्वभावेत्यादिना व्याचष्टे । विप्रकृष्टविषयस्य स्वभावस्याभावे साध्ये स्वभावानुपलम्भ एवाप्रमां. /// 3 /// .. पलम्भ एव निश्चेतुम् अशक्यः । स्वभावादिविरकर्षिणां केनचित् सह कार्यकारणभावस्यैवानिश्चयात्* सत्यम् एतत् किंतु सनुद्दिष्टविषयस्याभावमात्रस्य प्रप्तिपत्तौ शक्यते । एतावद् वक्तुं कारणम् अन्तरेण कार्यं स्वभावादिविप्रक्षृटम् अप्य् अवश्यं न भवतीति । इयता लेशेनास्योपन्यासः । अत एव सा /// 4 /// .. नुद्दिष्टविषयो ऽपि शक्यते व्यवस्थापयितुं । नन्व् इत्यादि परः । अग्नेर् विनाशे ऽपि वासगृहादौ धूमस्य दर्शनात्* तथा चासत्य् अपि कारणे कार्यं दृष्टम् इति व्यभिचारः । असति कारणे कार्यं न स्याद् इत्य् अनेन वाक्येन कारणस्थितिकालभाविकार्यं । यावत् कारणसत्ता तावत् कार्यसत्तेत्य् अर्थः । एवं न ब्रूमो येन का /// 5 /// संगः स्यात्* / कारणात् सकृदुत्पन्नस्य कार्यस्य कारणनाशे ऽपि कालान्तरम् अव्स्थानात्* / किं तर्ह्य् अनेन वाक्येनोच्यत इत्य् आह हेतुरहितेत्यादि । यद्य् अप्य् अयं ग्रन्थेन च तथेत्यादि ग्रन्थेन व्यवहितः तथाप्य् अर्थ .. /// v1 /// þ कारणे नष्टे कार्यस्य स्थानम् एव नास्तीति कुतो व्यभिचाराशंका । तथा हि यो ऽग्निजन्यो धूमक्षणस् तस्याग्नौ विनष्टे नास्त्यवस्थानं । यतो यस्मिन् क्षणे द्वितीये अग्निजन्यस्य धूमक्षणस्य सत्ता तस्मिन्न् एव कारणभूतो ऽग्निक्षणो विनष्टस् तदनन्तरं च तृतीये क्षणे धूमक्षणो ऽपि विनष्ट इति कु /// 2 /// ग्निहेतुकस् तद् एव दर्शयन्न् आह न च तथेत्यादि । तथा स्थायीति नष्टे ऽप्य् आद्ये कारणे कालान्तरस्थायी तदुपादानः पूर्वनिरुद्धहेतूपादानः कथं तर्हि पस्चात् यो ऽपि धूमो ऽग्निहेतुक इत्य् उच्यत इत्य् आह । पारंपर्येत्यादि । आद्यं तावद् धूमक्षणं वह्निर् एव जनयति स धूमक्षणो ऽपरं सो ऽप्य् अपर .. /// 3 /// .. .. .. .. मतो जननात्* / तत्कार्यव्यपदेशः । तस्याद्यस्य कारणस्य पश्चात्यम् अपि कार्यम् इत्य् एवं व्यपदेशः । यद्य् अस्य हेतोः कथंचित् प्रमाणेनाभावः सिध्येत्* तदा तत्फलं तस्य प्रतिषेध्यमानस्य हेतोः फलं नास्तीति निश्चियते । तदभावः प्रतीयेत हेतुना यदि केनचिद् इत्य् अस्यैव वक्ष्यमानस्य .. /// 4 /// .y. .. अनुद्दिष्टविषये तु नैवम् अपेक्ष्यते । यदि कारणं न भवेत् कार्यम् अप्य् अवश्यं न भवेद् धेतुरहिताया भावोत्पत्तेर् असंभावाद् इत्य् एतावन्मात्रस्य प्रतिपादनात् तच् चानन्तरं एवोक्तम् इति स्वभावेत्यादि । अर्थस्येति व्यापकस्य स्वभावे लिङ्गिन्य् असत्वेन साध्ये स्वभावानुपलम्भश् च व्यापकानुपलम्भ /// 5 /// स्वभाव एवेत्यादिना व्याचष्टे । किंचिद् इति व्यापकानुपलम्भः । यदि अनुपलभ्यमानो व्यापकः स्वभावो ऽस्य निषेध्याभिमतस्य व्याप्यस्य सिद्धः स्यात्* तदा भवेत् प्रमाणं यथा वृक्षत्वं व्यापकं सि .. /// X प्रमाणवार्त्तिकटीका r1 /// .. वः प्रतीयेत हेतुना केनचित् स्वभावानुपलंभाख्येन यदीत्यादिनार्थम् आह यद्य् अस्य कारकस्याभावः सिध्येद् इति संबन्धः । व्यापकस्य च स्वभावस्याभावः कुतश्चिद् गमकाद् धेतोर् इति उपलब्धिलक्षणप्राप्तानुपलम्भात्* स एव हि प्रतिषेधे ग .. .. .. .. .. .. .. .. .. /// 2 /// .. .. .. .. .. .. .. द्ध्. कारकव्यापकयोर् अभावासिद्धौ निवर्त्ये ऽपि कार्ये व्याप्ये च संशयात्* / एतच् चोद्दिष्टविषयस्याभावस्य साधने द्रष्टव्यं यथोक्तं प्राक्* / यदि स्वभावाभावे साध्ये तदनुपलम्भ एवाप्रमाणाम् उच्यते कथम् इदानीं भावस्य घटादेः स्वयम् अनुपलब्धेर् अभावसिद्धिः । उत्तरम् आह दृश्यस्ये .. /// In margin (line 7) /// na स्वभावाविप्रकर्षम् आह । तस्यैवंविधस्य भावस्यानुपलब्धस्य सतः भावाभावः सत्ताया अभावः प्रतीत्यते । कदा दर्शनाभावकारणासंभवे सति दर्शनाभावस्य कारनं कारणान्तराणां 3 /// तस्यासंभवे सति उपलम्भप्रत्ययान्तरसाकल्ये सतीत्य् अर्थः । भावो हीत्यादिना व्याचष्टे । आत्मानं भावयति बोधयतीति भावः । स्वभावाद्यविप्रकृष्टः स्वभावविशेषः । स यदि भवेद् यथास्वं ग्राहकेण कारणेन यस्य यद् ग्राहकम् इन्द्रियं तेनोपलभ्य एव भवेत्* एतेन दृश्यस्येत्य् एतद् व्याख्यातं स यथोक्तो /// 4 /// षु व्यवधानादिष्व् आदिशब्दाद् वैकल्यप्रतिबन्धादिषु असत्सूपलम्भप्रत्ययेषु सत्स्व् इति यावत्* / उपलभ्यत एव नान्यथा । तथाभूतो ऽनुपलब्धस् त्व् असन्न् इति निश्चीयते किं कारणं तादृशः सतः उपलब्धिलक्षणप्राप्तस्य सतः । उपलम्भाव्यभिचारात्* य एवायं स्वभावस्याभावं निश्चये दृश्यस्य दर्शनेत्यादिनोक्तो ऽयम् एव हेतुर् वे /// 5 /// .. ध्ये विरुद्धस्य चेत्यादि चशब्दो भिन्नक्रमः तद्विरुद्धोपलब्धौ चेति द्रष्टव्यः यस्याभावः साध्यस् तेन यो विरुद्धस् तेन यो विरुद्धस् तस्योपलब्धौ च स्याद् असत्तायाः प्रतिषेध्याभावस्य निश्चयः किं कारनं विरुद्धस्य भावस्य भावे सत्तायां तद्भावबाधनात्* / तस्य निषेध्याभिमतस्य सत्ताबाधनात्* द्रव्योः सहानवस्थानाद् इति यावत्* / यो हीत्यादिना । व्याचष्टे । यो हि भावो येन .. .. /// 6 /// .. .. .. .. .. .. .. .. .i .. .. इत्य् आह तदुपादानयोर् इत्यादि तयोर् विरुद्धयोर् य उपादाने तयोर् अन्योन्यं परस्परं । द्वैगुण्यं तस्याश्रयत्वेन शीतोपादानम् उष्णोपादानवैगुण्यस्याश्रय इतरच् चेतरस्येत्य् अर्थः । तेन कारणेन विरुद्धयोः शीतोष्णकार्ययोर् एकत्र युगपदारम्भविरोधात्* / तयोर् अनन्तरोक्तेन प्रकारे /// v1 /// ब्धिप्रभेदे । न शीतः स्पर्शो ऽत्राग्नेर् इत्यादि । यद्य् अप्य् अत्रानुपलब्धिर् इति न श्रुतिस् तथापीदं स्वभावविरुद्धाख्यं लिङ्गम् अनुपलब्धेः सकाशान् न पृथग् उच्यते । किं कारणं तत एवानुपलम्भाद् विरोधगतेः विरोधाच् चाभावसाधनात्* विरुद्धो हि कथं निश्चीयेत । यदि तदुपलंभे प्रतियोगिनो ऽनुपल /// 2 /// पलब्धेर् अभावासिद्धेर् इत्य् अर्थाद् विरुद्धवि .. ने ऽनुपलब्धिर् एव प्रयु .. .. .. .इति । भवतु नामैवंविधायाया दृश्यविषया अनुपलब्धेः सकाशाद् अभावगतिर् अतश् चेयं प्रमाणं सा पुनः कथम् अनुमानं किंतु प्रमाणान्तरम् एवेति भावः । कथं वा न स्याद् इत्य् आचार्यः । दृष्टान्तानपेक्षणाद् इति परः । दृष्टान्तापेक्षं ह्य् अनुमानम् अन्वयव्यतिरेकव .. /// 3 /// .. .. .. .. मानं दृष्टान्तानपेक्षताम् एद्व न हीत्यादिना प्राह । अस्याम् इत्य् अनुपलब्धौ किं न निरुपाख्यम् इत्यादि आचार्यः दृष्टान्त एवेत्य् अर्थः । तद् असद् इत्यादि परः । तद् व्योमकुसुमादि असद् इति कथं केन प्रमाणेनावगन्तव्यं येनैवं स्यात्* / anupalaabdher लिङ्गाद् अभावे साध्ये दृष्टान्तः स्याद् इत्य् अर्थः । अनुपलब्धेर् एव लिङ्गाद् व्योमकुसुमा /// 4 /// .इद्यते दृष्टान्तो यस्या असत्तासिद्धेर् इति विग्रहः । अथात्राप्य् अपरो दृष्टान्तस् तस्या व्योमकुसुमाद्यसत्तासिद्धेः सदृष्टान्तत्वे वानवस्थाप्रसंगः । तत्राप्य् अपरो दृष्टान्तस् तत्राप्य् अपरो ऽपीति कृत्वा । तथा चानवस्थायां सत्यां एकस्यापि सिद्धाव् अप्रतिपत्तिः । सर्वत्र तस्माद् अनवस्थादोषपरिहारार्थं निरुपाख्य /// 5 /// .. लब्धिलक्षणप्राप्तस्य अनुपलब्धेर् इत्यादाव् अपि प्रयोगे दृष्टान्तानपेक्षणाद् अननुमानम् अनुपलब्धिः । शृण्वन्न् अपीत्य् आचार्यः । सकृद् उक्तं यथा स्वभावानुपलब्धौ नाभावः साध्यते किंतु अभावव्यवहार इति तच्छृण्वन्न् अपि । मूर्खस्य त्रीणि नामानि देवो दिव्यः प्रजयतिर् इत्य् अतो देवानां मूर्खाणां प्रि .. /// 6 /// ..m एवासद्व्यवहारं साध्यं दर्शयन्न् आह । निमित्तं हीत्यादि । दृश्यस्यानुपलब्धिर् उपलभ्यानुपलब्धिः । सा निमित्तं कारणं सद्व्यवहाराणां सानुपलब्धिः स्वसन्निधानाद् आत्मना सन्निधानात्* / स्वनिमित्तान्* स्वम् अनुपलब्धिरूप .. ///