Santideva: Bodhicaryavatara

Input by Richard Mahoney



PLAIN TEXT VERSION


The original encoding of this e-text emulates Nagari script.
Therefore word boundaries are not always spaced.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Pariccheda 1

aum namo buddhāya |

sugatān sasutān sadharmakāyān praṇipatyādarato 'khilāṃśca vandyān /
sugatātmajasaṃvarāvatāraṃ kathayiṣyāmi yathāgamaṃ samāsāt // Bca_1.1 //


na hi kiṃcidapūrvamatra vācyaṃ na ca saṃgrathanakauśalaṃ mamāsti /
ataeva na me parārthacintā svamano vāsayituṃ kṛtaṃ mamedaṃ // Bca_1.2 //


mama tāvadanena yāti vṛddhiṃ kuśalaṃ bhāvayituṃ prasādavegaḥ /
atha matsamadhātureva paśyed aparo 'pyenamato 'pi sārthako 'yaṃ // Bca_1.3 //


kṣaṇasaṃpadiyaṃ sudurlabhā pratilabdhā puruṣārthasādhanī /
yadi nātra vicintyate hitaṃ punarapyeṣa samāgamaḥ kutaḥ // Bca_1.4 //


rātrau yathā meghaghanāndhakāre vidyutkṣaṇaṃ darśayati prakāśaṃ /
buddhānubhāvena tathā kadācil-lokasya puṇyeṣu matiḥ kṣaṇaṃ syāt // Bca_1.5 //


tasmācchubhaṃ durbalameva nityaṃ balaṃ tu pāpasya mahatsughoraṃ /
tajjīyate 'nyena śubhena kena saṃbodhicittaṃ yadi nāma na syāt // Bca_1.6 //


kalpānanalpān pravicintayadbhir dṛṣṭaṃ munīndrairhitametadeva /
yataḥ sukhenaiva sukhaṃ pravṛddham utplāvayatyapramitāñjanaughān // Bca_1.7 //


bhavaduḥkhaśatāni tartukāmair api sattvavyasanāni hartukāmaiḥ /
bahusaukhyaśatāni bhoktukāmair na vimocyaṃ hi sadaiva bodhicittaṃ // Bca_1.8 //


bhavacārakabandhano varākaḥ sugatānāṃ suta ucyate kṣaṇen /
na narāmaralokavandanīyo bhavati smodita eva bodhicitte // Bca_1.9 //


aśucipratimāmimāṃ gṛhītvā jinaratnapratimāṃ karotyanarghāṃ /
rasajātamatīva vedhanīyaṃ sudṛḍhaṃ gṛhṇata bodhicittasaṃjñaṃ // Bca_1.10 //


suparīkṣitamaprameyadhībhir bahumūlyaṃ jagadekasārthavāhaiḥ /
gatipattanavipravāsaśīlāḥ sudṛḍhaṃ gṛhṇata bodhicittaratnaṃ // Bca_1.11 //


kadalīva phalaṃ vihāya yāti kṣayamanyatkuśalaṃ hi sarvameva /
satataṃ phalati kṣayaṃ na yāti prasavatyeva tu bodhicittavṛkṣaḥ // Bca_1.12 //


kṛtvāpi pāpāni sudāruṇāni yadāśrayāduttarati kṣaṇena /
śūrāśrayeṇeva mahābhayāni nāśrīyate tatkathamajñasattvaiḥ // Bca_1.13 //


yugāntakālānalavanmahānti pāpāni yannirdahati kṣaṇena /
yasyānuśaṃsānamitānuvāca maitreyanāthaḥ sudhanāya dhīmān // Bca_1.14 //


tadbodhicittaṃ dvividhaṃ vijñātavyaṃ samāsataḥ /
bodhipraṇidhicittaṃ ca bodhiprasthānameva ca // Bca_1.15 //


gantukāmasya gantuśca yathā bhedaḥ pratīyate /
tathā bhedo 'nayorjñeyo yathāsaṃkhyena paṇḍitaiḥ // Bca_1.16 //


bodhipraṇidhicittasya saṃsāre 'pi phalaṃ mahat /
na tvavicchinnapuṇyatvaṃ yathā prasthānacetasaḥ // Bca_1.17 //


yataḥ prabhṛtyaparyanta-sattvadhātupramokṣaṇe /
samādadāti taccittam anivartyena cetasā // Bca_1.18 //


tataḥ prabhṛti suptasya pramattasyāpyanekaśaḥ /
avicchinnāḥ puṇyadhārāḥ pravartante nabhaḥsamāḥ // Bca_1.19 //


idaṃ subāhupṛcchāyāṃ sopapattikamuktavān /
hīnādhimuktisattvārthaṃ svayameva tathāgataḥ // Bca_1.20 //


śiraḥśūlāni sattvānāṃ nāśayāmīti cintayan /
aprameyeṇa puṇyena gṛhyate sma hitāśayaḥ // Bca_1.21 //


kimutāpramitaṃ śūlam ekaikasya jihīrṣataḥ /
aprameyaguṇaṃ sattvam ekaikaṃ ca cikīrṣataḥ // Bca_1.22 //


kasya mātuḥ piturvāpi hitāśaṃseyamīdṛśī /
devatānāmṛṣīṇāṃ vā brahmaṇāṃ vā bhaviṣyati // Bca_1.23 //


teṣāmeva ca sattvānāṃ svārthe 'pyeṣa manorathaḥ /
notpannapūrvaḥ svapne 'pi parārthe saṃbhavaḥ kutaḥ // Bca_1.24 //


sattvaratnaviśeṣo 'yam apūrvo jāyate kathaṃ /
yatparārthāśayo 'nyeṣāṃ na svārthe 'pyupajāyate // Bca_1.25 //


jagadānandabījasya jagadduḥkhauṣadhasya ca /
cittaratnasya yatpuṇyaṃ tatkathaṃ hi pramīyatāṃ // Bca_1.26 //


hitāśaṃsanamātreṇa buddhapūjā viśiṣyate /
kiṃ punaḥ sarvasattvānāṃ sarvasaukhyārthamudyamāt // Bca_1.27 //


duḥkhamevābhidhāvanti duḥkhaniḥsaraṇāśayā /
sukhecchayaiva saṃmohāt svasukhaṃ ghnanti śatruvat // Bca_1.28 //


yasteṣāṃ sukharaṅkāṇāṃ pīḍitānāmanekaśaḥ /
tṛptiṃ pūrvasukhaiḥ kuryāt sarvāḥ pīḍāśchinatti ca // Bca_1.29 //


nāśayatyapi saṃmohaṃ sādhustena samaḥ kutaḥ /
kuto vā tādṛśaṃ mitraṃ puṇyaṃ vā tādṛśaṃ kutaḥ // Bca_1.30 //


kṛte yaḥ pratikurvīta so 'pi tāvatpraśasyate /
avyāpāritasādhustu bodhisattvaḥ kimucyatāṃ // Bca_1.31 //


katipayajanasatradāyakaḥ kuśalakṛdityabhipūjyate janaiḥ /
kṣaṇamaśanakamātradānataḥ saparibhavaṃ divasārdhayāpanāt // Bca_1.32 //


kimu niravadhisattvasaṃkhyayā niravadhikālamanuprayacchataḥ /
gaganajanaparikṣayākṣayaṃ sakalamanorathasaṃprapūraṇaṃ // Bca_1.33 //


iti sattrapatau jinasya puttre kaluṣaṃ sve hṛdaye karoti yaśca /
kaluṣodayasaṃkhyayā sa kalpān narakeṣvāvasatīti nātha āha // Bca_1.34 //


atha yasya manaḥ prasādameti prasavettasya tato 'dhikaṃ phalaṃ /
mahatā hi balena pāpakarma jinaputtreṣu śubhaṃ tvayatnataḥ // Bca_1.35 //


teṣāṃ śarīrāṇi namaskaromi yatroditaṃ tadvaracittaratnaṃ /
yatrāpakāro 'pi sukhānubandhī sukhākarāṃstān śaraṇaṃ prayāmi // Bca_1.36 //


bodhicaryāvatāre bodhicittānuśaṃsā nāma prathamaḥ paricchedaḥ ||

****************************************************************


Pariccheda 2

taccittaratnagrahaṇāya samyak pūjāṃ karomyeṣa tathāgatānāṃ /
saddharmaratnasya ca nirmalasya buddhātmajānāṃ ca guṇodadhīnāṃ // Bca_2.1 //


yāvanti puṣpāṇi phalāni caiva bhaiṣajyajātāni ca yāni santi /
ratnāni yāvanti ca santi loke jalāni ca svacchamanoramāṇi // Bca_2.2 //


mahīdharā ratnamayāstathānye vanapradeśāśca vivekaramyāḥ /
latāḥ sapuṣpābharaṇojjvalāśca drumāśca ye satphalanamraśākhāḥ // Bca_2.3 //


devādilokeṣu ca gandhadhūpāḥ kalpadrumā ratnamayāśca vṛkṣāḥ /
sarāṃsi cāmbhoruhabhūṣaṇāni haṃsasvanātyantamanoharāṇi // Bca_2.4 //


akṛṣṭajātāni ca śasyajātāny anyāni vā pūjyavibhūṣaṇāni /
ākāśadhātuprasarāvidhīni sarvāṇyapīmānyaparigrahāṇi // Bca_2.5 //


ādāya buddhyā munipuṅgavebhyo niryātayāmyeṣa saputrakebhyaḥ /
gṛhṇantu tanme varadakṣiṇīyā mahākṛpā māmanukampamānāḥ // Bca_2.6 //


apuṇyavānasmi mahādaridraḥ pūjārthamanyanmama nāsti kiṃcit /
ato mamārthāya parārthacintā gṛhṇantu nāthā idamātmaśaktyā // Bca_2.7 //


dadāmi cātmānamahaṃ jinebhyaḥ sarveṇa sarvaṃ ca tadātmajebhyaḥ /
parigrahaṃ me kurutāgrasattvāḥ yuṣmāsu dāsatvamupaimi bhaktyā // Bca_2.8 //


parigraheṇāsmi bhavatkṛtena nirbhīrbhave sattvahitaṃ karomi /
pūrvaṃ ca pāpaṃ samatikramāmi nānyacca pāpaṃ prakaromi bhūyaḥ // Bca_2.9 //


ratnojjvalastambhamanorameṣu muktāmayodbhāsivitānakeṣu /
svacchojjvalasphāṭikakuṭṭimeṣu sugandhiṣu snānagṛheṣu teṣu // Bca_2.10 //


manojñagandhodakapuṣpapūrṇaiḥ kumbhairmahāratnamayairanekaiḥ /
snānaṃ karomyeṣa tathāgatānāṃ tadātmajānāṃ ca sagītavādyaṃ // Bca_2.11 //


pradhūpitairdhautamalairatulyair varstraiśca teṣāṃ tanumunmṛśāmi /
tataḥ suraktāni sudhūpitāni dadāmi tebhyo varacīvarāṇi // Bca_2.12 //


divyairmṛduślakṣṇavicitraśobhair vastrairalaṅkāravaraiśca taistaiḥ /
samantabhadrājitamañjughoṣa-lokeśvarādīnapi maṇḍayāmi // Bca_2.13 //


sarvatrisāhasravisārigandhair gandhottamaistānanulepayāmi /
sūttaptasūnmṛṣṭasudhautahema-prabhojjvalānsarvamunīndrakāyān // Bca_2.14 //


mandāravendīvaramallikādyaiḥ sarvaiḥ sugandhaiḥ kusumairmanojñaiḥ /
abhyarcayāmyarcyatamānmunīndrān sragbhiśca saṃsthānamanoramābhiḥ // Bca_2.15 //


sphītasphuradgandhamanoramaiśca tāndhūpameghairupadhūpayāmi /
bhaujyaiśca svādyairvividhaiśca peyais tebhyo nividyaṃ ca nivedayāmi // Bca_2.16 //


ratnapradīpāṃśca nivedayāmi suvarṇapadmeṣu niviṣṭapaṅkvīn /
gandhopalipteṣu ca kuṭṭimeṣu kirāmi puṣpaprakarānmanojñān // Bca_2.17 //


pralambamuktāmaṇihāraśobhān ābhāsvarāndigmukhamaṇḍanāṃstān /
vimānameghān stutigītaramyān maitrīmayebhyo 'pi nivedayāmi // Bca_2.18 //


suvarṇadaṇḍaiḥ kamanīyarūpaiḥ saṃsaktamuktāni samucchritāni /
pradhārayāmyeṣa mahāmunīnāṃ ratnātapatrāṇyatiśobhanāni // Bca_2.19 //


ataḥ paraṃ pritaṣṭhantāṃ pūjāmeghā manoramāḥ /
tūryasaṅgītimeghāśca sarvasattvapraharṣaṇāḥ // Bca_2.20 //


sarvasaddharmaratneṣu caityeṣu pratimāsu ca /
puṣparatnādivarṣāśca pravarttantāṃ nirantaram // Bca_2.21 //


mañjughoṣaprabhṛtayaḥ pūjayanti yathā jinān /
tathā tathāgatānnāthān saputrānpūjayāmyaham // Bca_2.22 //


svarāṅgasāgaraiḥ stotraiḥ staumi cāhaṃ guṇodadhīn /
stutisaṅgītimeghāśca saṃbhavantveṣvananyathā // Bca_2.23 //


sarvakṣetrāṇusaṃkhyaiśca praṇāmaiḥ praṇamāmyahaṃ /
sarvatrādhvagatānbuddhān sahadharmagaṇottamān // Bca_2.24 //

sarcacaityāni vande 'haṃ bodhisattvāśrayāṃstathā /
namaḥ karomyupādhyāyān abhivandyānyatīṃstathā // Bca_2.25 //


buddhaṃ gacchāmi śaraṇaṃ yāvadābodhimaṇḍataḥ /
dharmaṃ gacchāmi śaraṇaṃ bodhisattvagaṇaṃ tathā // Bca_2.26 //


vijñāpayāmi saṃbuddhān sarvadikṣu vyavasthitān /
mahākāruṇikāṃścāpi bodhisattvānkṛtāñjaliḥ // Bca_2.27 //


anādimati saṃsāre janmanyatraiva vā punaḥ /
yanmayā paśunā pāpaṃ kṛtaṃ kāritameva vā // Bca_2.28 //


yaccānumoditaṃ kiṃcid ātmaghātāya mohataḥ /
tadatyayaṃ deśayāmi paścāttāpena tāpitaḥ // Bca_2.29 //


ratnatraye 'pakāro yo mātāpitṛṣu vā mayā /
guruṣvanyeṣu vā kṣepāt kāyavāgbuddhibhiḥ kṛtaḥ // Bca_2.30 //


anekadoṣaduṣṭena mayā pāpena nāyakāḥ /
yatkṛtaṃ dāruṇaṃ pāpaṃ tatsarvaṃ deśayāmyaham // Bca_2.31 //


kathaṃ ca niḥsarāmyasmān nityodvego 'smi nāyakāḥ /
mā bhūnme mṛtyuracirād akṣīṇe pāpasaṃcaye // Bca_2.32 //


kathaṃ ca niḥsarāmyasmāt paritrāyata satvaraṃ /
mā mamākṣīṇapāpasya maraṇaṃ śīghrameṣyati // Bca_2.33 //


kṛtākṛtāparīkṣo 'yaṃ mṛtyurviśrambhaghātakaḥ /
svasthāsvasthairaviśvāsya ākasmikamahāśaniḥ // Bca_2.34 //


priyāpriyanimittena pāpaṃ kṛtamanekadhā /
sarvamutsṛjya gantavyam iti na jñātamīdṛśam // Bca_2.35 //


tattatsmaraṇatāṃ yāti yadyadvastvanubhūyate /
svapnānubhūtavatsarvaṃ gataṃ na punarīkṣyate // Bca_2.36 //


apriyā na bhaviṣyanti priyo me na bhaviṣyati /
ahaṃ ca na bhaviṣyāmi sarvaṃ ca na bhaviṣyati // Bca_2.37 //


ihaiva tiṣṭhatastāvad gatā naike priyāpriyāḥ /
tannimittaṃ tu yatpāpaṃ tatsthitaṃ ghoramagrataḥ // Bca_2.38 //


evamāgantuko 'smīti na mayā pratyavekṣitaṃ /
mohānunayavidvaiṣaiḥ kṛtaṃ pāpamanekadhā // Bca_2.39 //


rātrindivamaviśrāmam āyuṣo vardhate vyayaḥ /
āyasya cāgamo nāsti na mariṣyāmi kiṃ nvaham // Bca_2.40 //


iha śayyāgatenāpi bandhumadhye 'pi tiṣṭhatā /
mayaivaikena soḍhavyā marmacchedādivedanā // Bca_2.41 //


yamadūtairgṛhītasya kuto bandhuḥ kutaḥ suhṛt /
puṇyamekaṃ tadā trāṇaṃ mayā tacca na sevitam // Bca_2.42 //


anityajīvitāsaṅgād idaṃ bhayamajānatā /
pramattena mayā nāthā bahu pāpamupārjitam // Bca_2.43 //


aṅgacchedārthamapyadya nīyamāno viśuṣyati /
pipāsito dīnadṛṣṭir anyadevekṣate jagat // Bca_2.44 //


kiṃ punarbhairavākārair yamadūtairadhiṣṭhitaḥ /
mahātrāsajvaragrastaḥ purīṣotsargaveṣṭitaḥ // Bca_2.45 //


kātarairdṛṣṭipātaiśca trāṇānveṣī caturdiśaṃ /
ko me mahābhayādasmāt sādhustrāṇaṃ bhaviṣyati // Bca_2.46 //


trāṇaśūnyā diśo dṛṣṭvā punaḥ saṃmohamāgataḥ /
tadāhaṃ kiṃ kariṣyāmi tasminsthāne mahābhaye // Bca_2.47 //


adyaiva śaraṇaṃ yāmi jagannāthānmahābalān /
jagadrakṣārthamudyuktān sarvatrāsaharāṃjinān // Bca_2.48 //


taiścāpyadhigataṃ dharmaṃ saṃsārabhayanāśanaṃ /
śaraṇaṃ yāmi bhāvena bodhisattvagaṇaṃ tathā // Bca_2.49 //


samastabhadrāyātmānaṃ dadāmi bhayavihvalaḥ /
punaśca mañjughoṣāya dadāmyātmānamātmanā // Bca_2.50 //


taṃ cāvalokitaṃ nāthaṃ kṛpāvyākulacāriṇaṃ /
viraumyārtaravaṃ bhītaḥ sa māṃ rakṣatu pāpinam // Bca_2.51 //


āryamākāśagarbhaṃ ca kṣitigarbhaṃ ca bhāvataḥ /
sarvānmahākṛpāṃścāpi trāṇānveṣī viraumyaham // Bca_2.52 //


yaṃ dṛṣṭvaiva ca saṃtrastāḥ palāyante caturdiśaṃ /
yamadūtādayo duṣṭās taṃ namasyāmi vajriṇam // Bca_2.53 //


atītya yuṣmadvacanaṃ sāmprataṃ bhayadarśanāt /
śaraṇaṃ yāmi vo bhīto bhayaṃ nāśayata drutam // Bca_2.54 //


itvaravyādhibhīto 'pi vaidyavākyaṃ na laṅghayet /
kimu vyādhiśatairgrastaś caturbhiścaturuttaraiḥ // Bca_2.55 //


ekenāpi yataḥ sarve jambudvīpagatā narāḥ /
naśyanti yeṣāṃ bhaiṣajyaṃ sarvadikṣu na labhyate // Bca_2.56 //


tatra sarvajñavaidyasya sarvaśalyāpahāriṇaḥ /
vākyamullaṅghayāmīti dhiṅmāmatyantamohitam // Bca_2.57 //


atyapramattastiṣṭhāmi prapāteṣvitareṣvapi /
kimu yojanasāhastre prapāte dīrghakālike // Bca_2.58 //


adyaiva maraṇaṃ neti na yuktā me sukhāsikā /
avaśyameti sā velā na bhaviṣyāmyahaṃ yadā // Bca_2.59 //


abhayaṃ kena me dattaṃ niḥsariṣyāmi vā kathaṃ /
avaśyaṃ na bhaviṣyāmi kasmānme susthitaṃ manaḥ // Bca_2.60 //


pūrvānubhūtanaṣṭebhyaḥ kiṃ me sāramavasthitaṃ /
yeṣu me 'bhiniviṣṭena gurūṇāṃ laṅghitaṃ vacaḥ // Bca_2.61 //


jīvalokamimaṃ tyaktvā bandhūnparicitāṃstathā /
ekākī kvāpi yāsyāmi kiṃ me sarvaiḥ priyāpriyaiḥ // Bca_2.62 //


iyameva tu me cintā yuktā rātrindivaṃ sadā /
aśubhānniyataṃ duḥkhaṃ niḥsareyaṃ tataḥ katham // Bca_2.63 //


mayā bālena mūḍhena yatkiṃcitpāpamācitaṃ /
prakṛtyā yacca sāvadyaṃ prajñaptyāvadyameva ca // Bca_2.64 //


tatsarvaṃ deśayāmyeṣa nāthānāmagrataḥ sthitaḥ /
kṛtāñjalirduḥkhabhītaḥ praṇipatya punaḥ punaḥ // Bca_2.65 //


atyayamatyayatvena pratigṛhṇantu nāyakāḥ /
na bhadrakamidaṃ nāthā na karttavyaṃ punarmayā // Bca_2.66 //


iti dvitīyaḥ paricchedaḥ ||


****************************************************************


Pariccheda 3

apāyaduḥkhaviśrāmaṃ sarvasattvaiḥ kṛtaṃśubhaṃ /
anumode pramodena sukhaṃ tiṣṭhantu duḥkhitāḥ // Bca_3.1 //


saṃsāraduḥkhanirmokṣam anumode śarīriṇāṃ /
bodhisattvatvabuddhatvam anumode ca tāyinām // Bca_3.2 //


cittotpādasamudrāṃśca sarvasattvasukhāvahān /
sarvasattvahitādhānān anumode ca śāsinām // Bca_3.3 //


sarvāsu dikṣu saṃbuddhān prārthayāmi kṛtāñjaliḥ /
dharmapradīpaṃ kurvantu mohādduḥkhaprapātinām // Bca_3.4 //


nirvātukāmāṃśca jinān yācayāmi kṛtāñjaliḥ /
kalpānanantāṃstiṣṭhantu mā bhūdandhamidaṃ jagat // Bca_3.5 //


evaṃ sarvamidaṃ kṛtvā yanmayāsāditaṃ śubhaṃ /
tena syāṃ sarvasattvānāṃ sarvaduḥkhapraśāntikṛt // Bca_3.6 //


glānānāmasmi bhaiṣajyaṃ bhaveyaṃ vaidya eva ca /
tadupasthāyakaścaiva yāvadrogāpunarbhavaḥ // Bca_3.7 //


kṣutpipāsāvyathāṃ hanyām annapānapravarṣaṇaiḥ /
durbhikṣāntarakalpeṣu bhaveyaṃ pānabhojanam // Bca_3.8 //


daridrāṇāṃ ca sattvānāṃ nidhiḥ syāmahamakṣayaḥ /
nānopakaraṇākārair upatiṣṭheyamagrataḥ // Bca_3.9 //


ātmabhāvāṃstathā bhogān sarvatrādhvagataṃ śubhaṃ /
nirapekṣastyajāmyeṣa sarvasattvārthasiddhaye // Bca_3.10 //


sarvatyāgaśca nirvāṇaṃ nirvāṇārthi ca me manaḥ /
tyaktavyaṃ cenmayā sarvaṃ varaṃ sattveṣu dīyatāṃ // Bca_3.11 //


yathāsukhīkṛtaścātmā mayāyaṃ sarvadehināṃ /
ghnantu nindantu vā nityam ākirantu ca pāṃsubhiḥ // Bca_3.12 //


krīḍantu mama kāyena hasantu vilasantu ca /
dattastebhyo mayā kāyaś cintayā kiṃ mayānayā // Bca_3.13 //


kārayantu ca karmāṇi yāni teṣāṃ sukhāvahaṃ /
anarthaḥ kasyacinmā bhūn māmālambya kadācana // Bca_3.14 //


yeṣāṃ kruddhāprasannā vā māmālambya matirbhavet /
teṣāṃ sa eva hetuḥ syān nityaṃ sarvārthasiddhaye // Bca_3.15 //


abhyākhyāsyanti māṃ ye ca ye cānye 'pyapakāriṇaḥ /
utprāsakāstathānye 'pi sarve syurbodhibhāginaḥ // Bca_3.16 //


anāthānāmahaṃ nāthaḥ sārthavāhaśca yāyināṃ /
pārepsūnāṃ ca naubhūtaḥ setuḥ saṅkrama eva ca // Bca_3.17 //


dīpārthināmahaṃ dīpaḥ śayyā śayyārthināmahaṃ /
dāsārthināmahaṃ dāso bhaveyaṃ sarvadehināṃ // Bca_3.18 //


cintāmaṇirbhadraghaṭaḥ siddhavidyā mahauṣadhiḥ /
bhaveyaṃ kalpavṛkṣaśca kāmadhenuśca dehināṃ // Bca_3.19 //


pṛthivyādīni bhūtāni niḥśeṣākāśavāsināṃ /
sattvānāmaprameyāṇāṃ yathābhogānyanekadhā // Bca_3.20 //


evamākāśaniṣṭhasya sattvadhātoranekadhā /
bhaveyamupajīvyo 'haṃ yāvatsarve na nirvṛtāḥ // Bca_3.21 //


yathā gṛhītaṃ sugatair bodhicittaṃ purātanaiḥ /
te bodhisattvaśikṣāyām ānupūrvyā yathā sthitāḥ // Bca_3.22 //


tadvadutpādayāmyeṣa bodhicittaṃ jagaddhite /
tadvadeva ca tāḥ śikṣāḥ śikṣiṣyāmi yathākramaṃ // Bca_3.23 //
evaṃ gṛhītvā matimān bodhicittaṃ prasādataḥ /
punaḥ pṛṣṭhasya puṣṭyarthaṃ cittamevaṃ praharṣayet // Bca_3.24 //


adya me saphalaṃ janma sulabdho mānuṣo bhavaḥ /
adya buddhakule jāto buddhaputro 'smi sāmprataṃ // Bca_3.25 //


tathādhunā mayā kāryaṃ svakulocitakāriṇāṃ /
nirmalasya kulasyāsya kalaṅko na bhavedyathā // Bca_3.26 //


andhaḥ saṅkarakūṭebhyo yathā ratnamavāpnuyāt /
tathā kathaṃcidapyetad bodhicittaṃ mamoditaṃ // Bca_3.27 //


jaganmṛtyuvināśāya jātametadrasāyanaṃ /
jagaddāridryaśamanaṃ nidhānamidamakṣayaṃ // Bca_3.28 //


jagadvyādhipraśamanaṃ bhaiṣajyamidamuttamaṃ /
bhavādhvabhramaṇaśrānto jagadviśrāmapādapaḥ // Bca_3.29 //


durgatyuttaraṇe setuḥ sāmānyaḥ sarvayāyināṃ /
jagatkleśoṣmaśamana uditaścittacandramāḥ // Bca_3.30 //


jagadajñānatimira-protsāraṇamahāraviḥ /
saddharmakṣīramathanān navanītaṃ samutthitaṃ // Bca_3.31 //


sukhabhogabubhukṣitasya vā janasārthasya bhavādhvacāriṇaḥ /
sukhasatramidaṃ hyupasthitaṃ sakalābhyāgatasattvatarpaṇaṃ // Bca_3.32 //


jagadadya nimantritaṃ mayā sugatatvena sukhena cāntarā /
purataḥ khalu sarvatāyinām abhinandantu surāsurādayaḥ // Bca_3.33 //


bodhicaryāvatāre bodhicittaparigraho nāma tṛtīyaḥ paricchedaḥ ||


****************************************************************

Pariccheda 4


evaṃ gṛhītvā sudṛḍhaṃ bodhicittaṃ jinātmajaḥ /
śikṣānatikrame yatnaṃ kuryānnityamatandritaḥ // Bca_4.1 //


sahasā yatsamārabdhaṃ samyag yadavicāritaṃ /
tatra kuryānnavetyevaṃ pratijñāyāpi yujyate // Bca_4.2 //


vicāritaṃ tu yadbuddhair mahāprājñaiśca tatsutaiḥ /
mayāpi ca yathāśakti tatra kiṃ parilambyate // Bca_4.3 //


yadicaivaṃ pratijñāya sādhayeyaṃ na karmaṇā /
etāṃ sarvāṃ visaṃvādya kā gatirme bhaviṣyati // Bca_4.4 //


manasā cintayitvāpi yo na dadyātpunarnaraḥ /
sa preto bhavatītyuktam alpamātre 'pi vastuni // Bca_4.5 //


kimutānuttaraṃ saukhyam uccairuddhuṣya bhāvataḥ /
jagatsarvaṃ visaṃvādya kā gatirme bhaviṣyati // Bca_4.6 //


vetti sarvajña evaitām acintyāṃ karmaṇo gatiṃ /
yadbodhicittatyāge 'pi mocayatyeva tānnarān // Bca_4.7 //


bodhisattvasya tenaivaṃ sarvāpattirgarīyasī /
yasmādāpadyamāno 'sau sarva sattvārthahānikṛt // Bca_4.8 //


yo 'pyanyaḥ kṣaṇamapyasya puṇyavighnaṃ kariṣyati /
tasya durgatiparyanto nāsti sattvārthadhātinaḥ // Bca_4.9 //


ekasyāpi hi sattvasya hitaṃ hatvā hato bhavet /
aśeṣākāśaparyanta-vāsināṃ kimu dehināṃ // Bca_4.10 //


evamāpattibalato bodhicittabalena ca /
dolāyamānaḥ saṃsāre bhūmiprāptaścirāyate // Bca_4.11 //


tasmādyathā pratijñātaṃ sādhanīyaṃ mayādarāt /
nādya cetkriyate yatnas talenāsmi talaṃ gataḥ // Bca_4.12 //


aprameyā gatā buddhāḥ sarvasattvagaveṣakāḥ /
naiṣāmahaṃ svadoṣeṇa cikitsāgocaraṃ gataḥ // Bca_4.13 //


adyāpi cettathaiva syāṃ yathaivāhaṃ punaḥ punaḥ /
durgativyādhimaraṇa-cchedabhedādyavāpnuyāṃ // Bca_4.14 //


kadā tathāgatotpādaṃ śraddhāṃ mānuṣyameva vā /
kuśalābhyāsayogyatvam evaṃ lapsye 'ti durlabhaṃ // Bca_4.15 //


ārogyadivasaṃ cedaṃ sabhaktaṃ nirupadravaṃ /
āyuḥ kṣaṇaṃ visaṃvādi kāyo yācitakopamaḥ // Bca_4.16 //


nahīdṛśairmaccaritair mānuṣyaṃ labhyate punaḥ /
alabhyamāne mānuṣye pāpameva kutaḥ śubhaṃ // Bca_4.17 //


yadā kuśalayogyo 'pi kuśalaṃ na karomyahaṃ /
apāyaduḥkhaiḥ saṃmūḍhaḥ kiṃ kariṣyāmyahaṃ tadā // Bca_4.18 //


akurvataśca kuśalaṃ pāpaṃ cāpyupacinvataḥ /
hataḥ sugataśabdo 'pi kalpakoṭiśatairapi // Bca_4.19 //


ata evāha bhagavān mānuṣamatidurlabhaṃ /
mahārṇavayugacchidra-kūrmagrīvārpaṇopamaṃ // Bca_4.20 //


ekakṣaṇātkṛtātpāpād avīcau kalpamāpsyate /
anādikālopacitāt pāpātkā sugatau kathā // Bca_4.21 //


na ca tanmātramevāsau vedayitvā vimucyate /
yasyāttadvedayanneva pāpamanyatprasūyate // Bca_4.22 //


nātaḥparā vañcanāsti na ca moho 'styataḥparaḥ /
yadīdṛśaṃ kṣaṇaṃ prāpya nābhyastaṃ kuśalaṃ mayā // Bca_4.23 //


yadi caivaṃ vimṛṣyāmi punaḥ sīdāmi mohitaḥ /
śociṣyāmi ciraṃ bhūyo yamadūtaiḥ pracoditaḥ // Bca_4.24 //


ciraṃ dhakṣyati me kāyaṃ nārakāgniḥ suduḥsahaḥ /
paścāttāpānalaścittaṃ ciraṃ dhakṣyatiniścitaṃ // Bca_4.25 //


kathaṃcidapi saṃprāpto hitabhūmiṃ sudurlabhāṃ /
jānannapi ca nīyo 'haṃ tāneva narakānpunaḥ // Bca_4.26 //


atra me cetanā nāsti mantrairiva vimohitaḥ /
na jāne kena muhyāmi ko 'trāntarmama tiṣṭhati // Bca_4.27 //


hastapādādirahitās tṛṣṇādveṣādiśatravaḥ /
na śurā na ca te prājñāḥ kathaṃ dāsīkṛto 'smi taiḥ // Bca_4.28 //


maccittāvasthitā eva dhnanti māmeva susthitāḥ /
tatrāpyahaṃ na kupyāmi dhigasthānasahiṣṇutāṃ // Bca_4.29 //


sarve devā manuṣyāśca yadi syurmama śatravaḥ /
te 'pi nāvīcikaṃ vahniṃ samudānayituṃ kṣamāḥ // Bca_4.30 //


merorapi yadāsaṅgān na bhasmāpyupalabhyate /
kṣaṇātkṣipanti māṃ tatra balinaḥ kleśaśatravaḥ // Bca_4.31 //


nahi sarvānyaśatrūṇāṃ dīrghamāyurapīdṛśaṃ /
anādyantaṃ mahādīrghaṃ yanmama kleśavairiṇāṃ // Bca_4.32 //


sarve hitāya kalpante ānukūlyena sevitāḥ /
sevyamānāstvamī kleśāḥ sutarāṃ duḥkhakārakāḥ // Bca_4.33 //


itisatatadīrghavairiṣu vyasanaughaprasavaikahetuṣu /
hṛdaye nivasatsu nirbhayaṃ mama saṃsāraratiḥ kathaṃ bhavet // Bca_4.34 //


bhavacārakapālakā ime narakādiṣvapi vadhyaghātakāḥ /
mativeśmani lobhapañjare yadi tiṣṭhati kutaḥ sukhaṃ mama // Bca_4.35 //


tasmānna tāvadahamatra dhuraṃ kṣipāmi yāvanna śatrava ime nihatāḥ samakṣaṃ /
khalpe 'pi tāvadapakāriṇi baddharoṣā mānonnatāstamanihatya na yānti nidrāṃ // Bca_4.36 //


prakṛtimaraṇaduḥkhitāndhakārān raṇaśirasi prasamaṃ nihantumugrāḥ /
agaṇitaśaraśaktighātaduḥkhā na vimukhatāmupayāntyasādhayitvā // Bca_4.37 //


kimuta satatasarvaduḥkhahetūn prakṛtiripūnupahantumudyatasya /
bhavati mama viṣādadainyamadya vyasanaśatairapi kena hetunā vai // Bca_4.38 //


akāraṇenaiva ripukṣatāni gātreṣvalaṇkāravadudvahanti /
mahārhasiddhyai tu samudyatasya duḥkhāni kasmānmama bādhakāni // Bca_4.39 //


svajīvikāmātranibaddhacittāḥ kaivartacaṇḍālakṛṣīvalādyāḥ /
śītātapādivyasanaṃ sahante jagaddhitārthaṃ na kathaṃ sahe 'ham // Bca_4.40 //


daśadigvyomaparyanta-jagatkleśavimokṣaṇe /
pratijñāya mahātmāpi na kleśebhyo vimocitaḥ // Bca_4.41 //


ātmapramāṇamajñātvā bruvannunmattakastadā /
anivarttī bhaviṣyāmi tasmātkleśavadhe sadā // Bca_4.42 //


atra grahī bhaviṣyāmi baddhavairaśca vigrahī /
anyatra tadvidhātkleśāt kleśaghātānubandhinaḥ // Bca_4.43 //


galantvantrāṇi me kāmaṃ śiraḥ patatu nāma me /
na tvevāvanatiṃ yāmi sarvathā kleśavairiṇām // Bca_4.44 //


nirvāsitasyāpi tu nāma śatror deśāntare sthānaparigrahaḥ syāt /
yataḥ punaḥ saṃbhṛtaśaktireti na kleśaśatrorgatirīdṛśī tu // Bca_4.45 //


kvāsau yāyānmanaḥstho nirastaḥ sthitvā yasminmadvadhārthaṃ yateta /
nodyogo me kevalaṃ mandabuddheḥ kleśāḥ prajñādṛṣṭisādhyā varākāḥ // Bca_4.46 //


na kleśā viṣayeṣu nendriyagaṇe nāpyantarāle sthitā nāto 'nyatra kuhasthitāḥ punarime mathnanti kṛtsnaṃ jagat /
māyaiveyamato vimuñca hṛdayatrāsaṃ bhajasvodyamaṃ prajñārthaṃ kimakāṇḍa eva narakeṣvātmānamābādhase // Bca_4.47 //


evaṃ viniścitya karomi yatnaṃ yathoktaśikṣāpratipattihetoḥ /
vaidyopadeśāccalataḥ kuto 'sti bhaiṣajyasādhyasya nirāmayatvam // Bca_4.48 //


bodhicaryāvatāre bodhisattvaśikṣā caturthaḥ paricchedaḥ ||


****************************************************************


Pariccheda 5


śikṣāṃ rakṣitukāmena cittaṃ rakṣyaṃ prayatnataḥ /
na śikṣā rakṣituṃ śakyā calaṃ cittamarakṣatā // Bca_5.1 //

adāntā mattamātaṅgā na kurvantīha tāṃ vyathām /
karoti yāmavīcyādau muktaścittamataṅgajaḥ // Bca_5.2 //


baddhaśceccitamātaṅgaḥ smṛtirajjvā samantataḥ /
bhayamastaṃ gataṃ sarvaṃ kṛtsnaṃ kalyāṇamāgatam // Bca_5.3 //


byāghrāḥ siṃhā gajā ṛkṣāḥ sarpāḥ sarve ca śatravaḥ /
sarve narakapālāśca ḍākinyo rākṣasāstathā // Bca_5.4 //


sarve baddhā bhavantyete cittasyaikasya bandhanāt /
cittasyaikasya damanāt sarve dāntā bhavanti ca // Bca_5.5 //

yasmādbhayāni sarvāṇi duḥkhānyapramitāni ca /
cittādeva bhavantīti kathitaṃ tattvavādinā // Bca_5.6 //


śastrāṇi kena narake ghaṭitāni prayatnataḥ /
taptāyaḥkuṭṭimaṃ kena kuto jātāśca tāḥ striyaḥ // Bca_5.7 //


pāpacittasamudbhūtaṃ tattatsarvaṃ jagau muniḥ /
tasmānna kaścitrailokye cittādanyo bhayānakaḥ // Bca_5.8 //


adaridraṃ jagatkṛtvā dānapāramitā yadi /
jagaddaridramadyāpi sā kathaṃ pūrvatāyinām // Bca_5.9 //


phalena saha sarvasva-tyāgacittājjane 'khile /
dānapāramitā proktā tasmāt sā cittameva tu // Bca_5.10 //


matsyādayaḥ kva nīyantāṃ mārayeyaṃ yato na tān /
labdhe viraticitte tu śīlapāramitā matā // Bca_5.11 //


kiyato mārayiṣyāmi durjanān gaganopamān /
mārite krodhacitte tu māritāḥ sarvaśatravaḥ // Bca_5.12 //


bhūmiṃ chādayituṃ sarvāṃ kutaścarma bhaviṣyati /
upānaccarmamātreṇa channā bhavati medinī // Bca_5.13 //


bāhyā bhāvā mayā tadvac chakyā vārayituṃ na hi /
svacittaṃ vārayiṣyāmi kiṃ mamānyairnivāritaiḥ // Bca_5.14 //


sahāpi vākcharīrābhyāṃ mandavṛtterna tatphalam /
yatpaṭorekakasyāpi cittasya brahmatādikam // Bca_5.15 //


japāstapāṃsi sarvāṇi dīrghakālakṛtānyapi /
anyacittena mandena vṛthaivetyāha sarvavit // Bca_5.16 //


duḥkhaṃ hantuṃ sukhaṃ prāptuṃ te bhramanti mudhāmbare /
yairetaddharmasarvasvaṃ cittaṃ guhyaṃ na bhāvitam // Bca_5.17 //


tasmātsvadhiṣṭhitaṃ cittaṃ mayā kāryaṃ surakṣitam /
cittarakṣāvrataṃ muktvā bahubhiḥ kiṃ mama vrataiḥ // Bca_5.18 //


yathā capalamadhyastho rakṣati vraṇamādarāt /
evaṃ durjanamadhyastho rakṣeccittavraṇaṃ sadā // Bca_5.19 //


vraṇaduḥkhalavādbhīto rakṣati vraṇamādarāt /
saṃghātaparvatāghātād bhītaścittavraṇaṃ na kim // Bca_5.20 //


anena hi vihāreṇa viharan durjaneṣvapi /
pramadājanamadhye 'pi yatirdhīro na khaṇḍyate // Bca_5.21 //


lābhā naśyantu me kāmaṃ satkāraḥ kāyajīvitam /
naśyatvanyacca kuśalaṃ mā tu cittaṃ kadācana // Bca_5.22 //


cittaṃ rakṣitukāmānāṃ mayaiṣa kriyate 'ñjaliḥ /
smṛtiṃ ca saṃprajanyaṃ ca sarvayatnena rakṣata // Bca_5.23 //


vyādhyākulo naro yadvan na kṣamaḥ sarvakarmasu /
tathābhyāṃ vyākulaṃ cittaṃ na kṣamaṃ sarvakarmasu // Bca_5.24 //


asaṃprajanyacittasya śrutacintitabhāvitam /
sacchidrakumbhajalavan na smṛtāvavatiṣṭhate // Bca_5.25 //


aneke śrutavanto 'pi śrāddhā yatnaparā api /
asaṃprajanyadoṣeṇa bhavantyāpattikaśmalāḥ // Bca_5.26 //


asaṃprajanyacaureṇa smṛtimoṣānusāriṇā /
upacityāpi puṇyāni muṣitā yānti durgatim // Bca_5.27 //


kleśataskarasaṅgho 'yam avatāragaveṣakaḥ /
prāpyāvatāraṃ muṣṇāti hanti sadgatijībitam // Bca_5.28 //


tasmātsmṛtirmanodvārān nāpaneyā kadācana /
gatāpi pratyupasthāpyā saṃsmṛtyāpāyikīṃ vyathām // Bca_5.29 //


upādhyāyānuśāsinyā bhītyāpyādarakāriṇām /
dhanyānāṃ gurusaṃvāsāt sukaraṃ jāyate smṛtiḥ // Bca_5.30 //


buddhāśca bodhisattvāśca sarvatrāvyāhatekṣaṇāḥ /
sarvamevāgratasteṣāṃ teṣāmasmi puraḥ sthitaḥ // Bca_5.31 //


iti dhyātvā tathā tiṣṭhet trapādarabhayānvitaḥ /
buddhānusmṛtirapyevaṃ bhavettasya muhurmuhuḥ // Bca_5.32 //


saṃprajanyaṃ tadāyāti na ca yātyāgataṃ punaḥ /
smṛtiryadā manodvāre rakṣārthamavatiṣṭhate // Bca_5.33 //


pūrvaṃ tāvadidaṃ cittaṃ sadopasthāpyamīdṛśam /
nirindriyeṇeva mayā sthātavyaṃ kāṣṭhavatsadā // Bca_5.34 //


niṣphalā netravikṣepā na karttavyāḥ kadācana /
nidhyāyantīva satataṃ kāryā dṛṣṭiradhogatā // Bca_5.35 //


dṛṣṭiviśrāmahetostu diśaḥ paśyetkadācana /
ābhāsamātraṃ dṛṣṭvā ca svāgatārthaṃ vilokayet // Bca_5.36 //


mārgādau bhayabodhārthaṃ muhuḥ paśyeccaturdiśam /
diśo viśramya vīkṣeta parāvṛtyeva pṛṣṭhataḥ // Bca_5.37 //


saredapasaredvāpi puraḥ paścānnirūpya ca /
evaṃ sarvāsvavasthāsu kāryaṃ buddhvā samācaret // Bca_5.38 //


kāyenaivamavastheyam ityākṣipya kriyāṃ punaḥ /
kathaṃ kāyaḥ sthita iti draṣṭavyaṃ punarantarā // Bca_5.39 //


nirūpyaḥ sarvayatnena cittamattadvipastathā /
dharmacintāmahāstambhe yathā baddho na mucyate // Bca_5.40 //


kutra me vartata iti pratyavekṣyaṃ tathā manaḥ /
samādhānadhuraṃ naiva kṣaṇamapyutsṛjedyathā // Bca_5.41 //


bhayotsavādisaṃbandhe yadyaśakto yathāsukham /
dānakāle tu śīlasya yasmāduktamupekṣaṇam // Bca_5.42 //


yadbuddhvā kartumārabdhaṃ tato 'nyanna vicintayet /
tadeva tāvanniṣpādyaṃ tadgatenāntarātmanā // Bca_5.43 //


evaṃ hi sukṛtaṃ sarvam anyathā nobhayaṃ bhavet /
asaṃprajanyakleśo 'pi vṛddhiṃ caivaṃ gamiṣyati // Bca_5.44 //


nānāvidhapralāpeṣu vartamāneṣvanekadhā /
kautūhaleṣu sarveṣu hanyādautsukyamāgatam // Bca_5.45 //

mṛnmardanatṛṇaccheda-rekhādyaphalamāgatam /
smṛtvā tāthāgatīṃ śikṣāṃ bhītastatkṣaṇamutsṛjet // Bca_5.46 //


yadā calitukāmaḥ syād vaktukāmo 'pi vā bhavet /
svacittaṃ pratyavekṣyādau kuryāddhairyeṇa yuktimat // Bca_5.47 //


anunītaṃ pratihataṃ yadā paśyetsvakaṃ manaḥ /
na kartavyaṃ na vaktavyaṃ sthātavyaṃ kāṣṭhavattadā // Bca_5.48 //


uddhataṃ sopahāsaṃ vā yadā mānamadānvitam /
sotprāsātiśayaṃ vakraṃ vañcakaṃ ca mano bhavet // Bca_5.49 //


yadātmotkarṣaṇābhāsaṃ parapaṃsanameva ca /
sādhikṣepaṃ sasaṃrambhaṃ sthātavyaṃ kāṣṭhavattadā // Bca_5.50 //


lābhasatkārakīrtyarthi parivārārthi vā punaḥ /
upasthānārthi me cittaṃ tasmāttiṣṭhāmi kāṣṭhavat // Bca_5.51 //


parārtharūkṣaṃ svārthārthi pariṣatkāmameva vā /
vaktumicchati me cittaṃ tasmāttiṣṭhāmi kāṣṭhavat // Bca_5.52 //


asahiṣṇvalasaṃ bhītaṃ pragalbhaṃ mukharaṃ tathā /
svapakṣābhiniviṣṭaṃ vā tasmāttiṣṭhāmi kāṣṭhavat // Bca_5.53 //


evaṃ saṃkliṣṭamālokya niṣphalārambhi vā manaḥ /
nigṛhṇīyād dṛḍhaṃ śūraḥ pratipakṣeṇa tatsadā // Bca_5.54 //


suniścitaṃ suprasannaṃ dhīraṃ sādaragauravam /
salajjaṃ sabhayaṃ śāntaṃ parārādhanatatparam // Bca_5.55 //


parasparaviruddhābhir bālecchābhirakheditam /
kleśotpādādidaṃ hyetad eṣāmiti dayānvitam // Bca_5.56 //


ātmasattvavaśaṃ nityam anavadyeṣu vastuṣu /
nirmāṇamiva nirmānaṃ dhārayāmyeṣa mānasam // Bca_5.57 //


cirātprāptaṃ kṣaṇavaraṃ smṛtvā smṛtvā muhurmuhuḥ /
dhārayāmīdṛśaṃ cittam aprakampyaṃ sumeruvat // Bca_5.58 //


gṛdhrairāmiṣasaṃgṛddhaiḥ kṛṣyamāṇa itastataḥ /
na karotyanyathā kāyaḥ kasmādatra pratikriyām // Bca_5.59 //


rakṣasīmaṃ manaḥ kasmād ātmīkṛtya samucchrayam /
tvattaścetpṛthagevāyaṃ tenātra tava ko vyayaḥ // Bca_5.60 //


na svīkaroṣi he mūḍha kāṣṭhaputtalakaṃ śucim /
amedhyaghaṭitaṃ yantraṃ kasmādrakṣasi pūtikam // Bca_5.61 //


imaṃ carmapuṭaṃ tāvat svabuddhyaiva pṛthak kuru /
asthipañjarato māṃsaṃ prajñāśastreṇa mocaya // Bca_5.62 //


asthīnyapi pṛthak kṛtvā paśya majjānamantataḥ /
kimatra sāramastīti svayameva vicāraya // Bca_5.63 //


evamanviṣya yatnena na dṛṣṭaṃ sāramatra te /
adhunā vada kasmāttvaṃ kāyamadyāpi rakṣasi // Bca_5.64 //


na khāditavyamaśuci tvayā peyaṃ na śoṇitam /
nāntrāṇi cūṣitavyāni kiṃ kāyena kariṣyasi // Bca_5.65 //


yuktaṃ gṛdhraśṛgālāder āhārārthaṃ tu rakṣitum /
karmopakaraṇaṃ tvetan manuṣyāṇāṃ śarīrakam // Bca_5.66 //


evaṃ te rakṣataścāpi mṛtyurācchidya nirdayaḥ /
kāyaṃ dāsyati gṛdhrebhyas tadā tvaṃ kiṃ kariṣyasi // Bca_5.67 //


na sthāsyatīti bhṛtyāya na vastrādi pradīyate /
kāyo yāsyati khāditvā kasmāttvaṃ kuruṣe vyayam // Bca_5.68 //


dattvāsmai vetanaṃ tasmāt svārthaṃ kuru mano 'dhunā /
nahi vaitanikopāttaṃ sarvaṃ tasmai pradīyate // Bca_5.69 //


kāye naubuddhimādhāya gatyāgamananiścayāt /
yathākāmaṅgamaṃ kāyaṃ kuru sattvārthasiddhaye // Bca_5.70 //


evaṃ vaśīkṛtasvātmā nityaṃ smitamukho bhavet /
tyajed bhṛkuṭisaṅkocaṃ pūrvābhāṣī jagatsuhṛt // Bca_5.71 //


saśabdapātaṃ sahasā na pīṭhādīn vinikṣipet /
nāsphālayetkapāṭaṃ ca syānniḥśabdaruciḥ sadā // Bca_5.72 //

bako biḍālaścauraśca niḥśabdo nibhṛtaścaran /
prāpnotyabhimataṃ kāryam evaṃ nityaṃ yatiścaret // Bca_5.73 //


paracodanadakṣāṇām anadhīṣṭopakāriṇām /
pratīcchecchirasā vākyaṃ sarvaśiṣyaḥ sadā bhavet // Bca_5.74 //


subhāṣiteṣu sarveṣu sādhukāramudīrayet /
puṇyakāriṇamālokya stutibhiḥ saṃpraharṣayet // Bca_5.75 //


parokṣaṃ ca guṇān brūyād anubrūyācca toṣataḥ /
svavarṇe bhāṣyamāṇe ca bhāvayettadguṇajñatām // Bca_5.76 //


sarvārambhā hi tuṣṭyarthāḥ sā vittairapi durlabhā /
bhokṣye tuṣṭisukhaṃ tasmāt paraśramakṛtairguṇaiḥ // Bca_5.77 //


na cātra me vyayaḥ kaścit paratra ca mahatsukham /
aprītiduḥkhaṃ dveṣaistu mahadduḥkhaṃ paratra ca // Bca_5.78 //


viśvastavinyastapadaṃ vispaṣṭārthaṃ manoramam /
śrutisaukhyaṃ kṛpāmūlaṃ mṛdumandasvaraṃ vadet // Bca_5.79 //


ṛju paśyetsadā sattvāṃś cakṣuṣā saṃpibanniva /
etāneva samāśritya buddhatvaṃ me bhaviṣyati // Bca_5.80 //


sātatyābhiniveśotthaṃ pratipakṣotthameva ca /
guṇopakārikṣetre ca duḥkhite ca mahacchubham // Bca_5.81 //


dakṣa utthānasaṃpannaḥ svayaṅkārī sadā bhavet /
nāvakāśaḥ pradātavyaḥ kasyacitsarvakarmasu // Bca_5.82 //


uttarottarataḥ śreṣṭhā dānapāramitādayaḥ /
netarārthaṃ tyajecchreṣṭhām anyatrācārasetutaḥ // Bca_5.83 //


evaṃ buddhvā parārtheṣu bhavetsatatamutthitaḥ /
niṣiddhamapyanujñātaṃ kṛpālorarthadarśinaḥ // Bca_5.84 //


vinipātagatānātha-bratasthān saṃvibhajya ca /
bhuñjīta madhyamāṃ mātrāṃ tricīvarabahistyajet // Bca_5.85 //


saddharmasebakaṃ kāyam itarārthe na pīḍayet /
evameva hi sattvānām āśāmāśu prapūrayet // Bca_5.86 //


tyajenna jīvitaṃ tasmād aśuddhe karuṇāśaye /
tulyāśaye tu tattyājyam itthaṃ na parihīyate // Bca_5.87 //


dharmaṃ nirgaurave svasthe na śiroveṣṭhite vadet /
sacchatradaṇḍaśastre ca nāvaguṇṭhitamastake // Bca_5.88 //


gambhīrodāramalpeṣu na strīṣu puruṣaṃ vinā /
hīnotkṛṣṭeṣu dharmeṣu samaṃ gauravamācaret // Bca_5.89 //


nodāradharmapātraṃ ca hīne dharme niyojayet /
na cācāraṃ parityajya sūtramantraiḥ pralobhayet // Bca_5.90 //


dantakāṣṭhasya kheṭasya visarjanamapāvṛtam /
neṣṭaṃ jale sthale bhogye mūtrādeścāpi garhitam // Bca_5.91 //


mukhapūraṃ na bhuñjīta saśabdaṃ prasṛtānanam /
pralambapādaṃ nāsīta na bāhū mardayetsamam // Bca_5.92 //


naikayā'nyastriyā kuryād yānaṃ śayanamāsanam /
lokāprasādakaṃ sarvaṃ dṛṣṭvā pṛṣṭvā ca varjayet // Bca_5.93 //


nāṅgulyā kārayetkiṃcid dakṣiṇena tu sādaram /
samastenaiva hastena mārgamapyevamādiśet // Bca_5.94 //


na bāhūtkṣepakaṃ kaṃcic chabdayedalpasaṃbhrame /
acchaṭādi tu kartavyam anyathā syādasaṃvṛtaḥ // Bca_5.95 //


nāthanirvāṇaśayyāvac chayītepsitayā diśā /
saṃprajāna/llaghūtthānaḥ prāgavaśyaṃ niyogataḥ // Bca_5.96 //


ācāro bodhisattvānām aprameya udāhṛtaḥ /
cittaśodhanamācāraṃ niyataṃ tāvadācaret // Bca_5.97 //


rātrindivaṃ ca triskandhaṃ trikālaṃ ca pravartayet /
śeṣāpattiśamastena bodhicittajināśrayāt // Bca_5.98 //


yā avasthāḥ prapadyeta svayaṃ paravaśo 'pi vā /
tāsvavasthāsu yāḥ śikṣāḥ śikṣettā eva yatnataḥ // Bca_5.99 //


na hi tadvidyate kiṃcid yanna śikṣyaṃ jinātmajaiḥ /
na tadasti na yatpuṇyam evaṃ viharataḥ sataḥ // Bca_5.100 //


pāramparyeṇa sākṣādvā sattvārthaṃ nānyadācaret /
sattvānāmeva cārthāya sarvaṃ bodhāya nāmayet // Bca_5.101 //


sadā kalyāṇamitraṃ ca jīvitārthe 'pi na tyajet /
bodhisattvavratadharaṃ mahāyānārthakovidam // Bca_5.102 //


śrīsaṃbhavavimokṣācca śikṣedyadguruvartanam /
etaccānyacca buddhoktaṃ jñeyaṃ sūtrāntavācanāt // Bca_5.103 //


śikṣāḥ sūtreṣu dṛśyante tasmātsūtrāṇi vācayet /
ākāśagarbhe sūtre ca mūlāpattīrnirūpayet // Bca_5.104 //


śikṣāsamuccayo 'vaśyaṃ draṣṭavyaśca punaḥ punaḥ /
vistareṇa sadācāro yasmāttatra pradarśitaḥ // Bca_5.105 //


saṅkṣepeṇāthavā tāvat paśyetsūtrasamuccayam /
āryanāgārjunābaddhaṃ dvitīyaṃ ca prayatnataḥ // Bca_5.106 //


yato nivāryate yatra yadeva ca niyujyate /
tallokacittarakṣārthaṃ śikṣāṃ dṛṣṭvā samācaret // Bca_5.107 //


etadeva samāsena saṃprajanyasya lakṣaṇam /
yatkāyacittāvasthāyāḥ pratyavekṣā muhurmuhuḥ // Bca_5.108 //


kāyenaiva paṭhiṣyāmi vākpāṭhena tu kiṃ bhavet /
cikitsāpāṭhamātreṇa rogiṇaḥ kiṃ bhaviṣyati // Bca_5.109 //


iti bodhicaryāvatāre saṃprajanyarakṣaṇaṃ nāma pañcamaḥ paricchedaḥ ||


****************************************************************


Pariccheda 6

sarvametatsucaritaṃ dānaṃ sugatapūjanam /
kṛtaṃ kalpasahasrairyat pratighaḥ pratihanti tat // Bca_6.1 //


na ca dveṣasamaṃ pāpaṃ na ca kṣāntisamaṃ tapaḥ /
tasmāt kṣāntiṃ prayatnena bhāvayedvividhairnayaiḥ // Bca_6.2 //


manaḥ śamaṃ na gṛhṇāti na prītisukhamaśnute /
na nidrāṃ na dhṛtiṃ yāti dveṣaśalye hṛdi sthite // Bca_6.3 //


pūjayatyarthamānairyān ye 'pi cainaṃ samāśritāḥ /
te 'pyenaṃ hantumicchanti svāminaṃ dveṣadurbhagam // Bca_6.4 //


suhṛdo 'pyudvijante 'smād dadāti na ca sevyate /
saṅkṣepānnāsti tatkiṃcit krodhano yena susthitaḥ // Bca_6.5 //


evamādīni duḥkhāni karotītyarisaṃjñayā /
yaḥ krodhaṃ hanti nirbandhāt sa sukhīha paratra ca // Bca_6.6 //


aniṣṭakaraṇājjātam iṣṭasya ca vighātanāt /
daurmanasyāśanaṃ prāpya dveṣo dṛpto nihanti mām // Bca_6.7 //


tasmādvighātayiṣyāmi tasyāśanamahaṃ ripoḥ /
yasmānna madvadhādanyat kṛtyamasyāsti vairiṇaḥ // Bca_6.8 //


atyaniṣṭāgamenāpi na kṣobhyā muditā mayā /
daurmanasye 'pi nāstīṣṭaṃ kuśalaṃ tvavahīyate // Bca_6.9 //


yadyastyeva pratīkāro daurmanasyena tatra kim /
atha nāsti pratīkāro daurmanasyena tatra kim // Bca_6.10 //


duḥkhaṃ nyakkārapāruṣyam ayaśaścetyanīpsitam /
priyāṇāmātmano vāpi śatroścaitadviparyayāt // Bca_6.11 //


kathaṃcillabhyate saukhyaṃ duḥkhaṃ sthitamayantataḥ /
duḥkhenaiva ca niḥsāraś cetastasmāddṛḍhībhava // Bca_6.12 //


durgāputrakakarṇāṭā dāhacchedādivedanām /
vṛthā sahante muktyartham ahaṃ kasmāttu kātaraḥ // Bca_6.13 //


na kiṃcidasti tadvastu yadabhyāsasya duṣkaram /
tasmānmṛduvyathābhyāsāt soḍhavyāpi mahāvyathā // Bca_6.14 //


uddaṃśadaṃśamaśaka-kṣutpipāsādivedanām /
mahatkaṇḍvādiduḥkhaṃ ca kimanarthaṃ na paśyasi // Bca_6.15 //


śītoṣṇavṛṣṭivātādhi-vyādhibandhanatāḍanaiḥ /
saukumāryaṃ na kartavyam anyathā vardhate vyathā // Bca_6.16 //


kecitsvaśoṇitaṃ dṛṣṭvā vikramante viśeṣataḥ /
paraśoṇitamapyeke dṛṣṭvā mūrcchāṃ vrajanti yat // Bca_6.17 //


taccittasya dṛḍhatvena kātaratvena cāgatam /
duḥkhaduryodhanastasmād bhavedabhibhavedvyathām // Bca_6.18 //


duḥkhe 'pi naiva cittasya prasādaṃ kṣobhayedbudhaḥ /
saṅgrāmo hi saha kleśair yuddhe ca sulabhā vyathā // Bca_6.19 //


urasārātighātān ye pratīcchanto jayantyarīn /
te te vijayinaḥ śūrāḥ śeṣāstu mṛtamārakāḥ // Bca_6.20 //


guṇo 'paraśca duḥkhasya yatsaṃvegānmadacyutiḥ /
saṃsāriṣu ca kāruṇyaṃ pāpādbhītirjine spṛhā // Bca_6.21 //


pittādiṣu na me kopo mahāduḥkhakareṣvapi /
sacetaneṣu kiṃ kopaḥ te 'pi pratyayakopitāḥ // Bca_6.22 //


aniṣyamāṇamapyetac chūlamutpadyate yathā /
aniṣyamāṇo 'pi balāt krodha utpadyate tathā // Bca_6.23 //


kupyāmīti na saṃcintya kupyati svecchayā janaḥ /
utpatsya ityabhipretya krodha utpadyate na ca // Bca_6.24 //


ye kecidaparādhāstu pāpāni vividhāni ca /
sarvaṃ yatpratyayabalāt svatantraṃ tu na vidyate // Bca_6.25 //


na ca pratyayasāmagryā janayāmīti cetanā /
na cāpi janitasyāsti janito 'smīti cetanā // Bca_6.26 //


yatpradhānaṃ kilābhīṣṭaṃ yattadātmeti kalpitam /
tadeva hi bhavāmīti na saṃcintyopajāyate // Bca_6.27 //

anutpannaṃ hi tannāsti ka icchedbhavituṃ tadā /
viṣayavyāpṛtatvācca niroddhumapi nehate // Bca_6.28 //

nityo hyacetanaścātmā vyomavat sphuṭamakriyaḥ /
pratyayāntarasaṅge 'pi nirvikārasya kā kriyā // Bca_6.29 //


yaḥ pūrvavatkriyākāle kriyāyāstena kiṃ kṛtam /
tasya kriyeti saṃbandhe katarattannibandhanam // Bca_6.30 //


evaṃ paravaśaṃ sarvaṃ yadvaśaṃ so 'pi cāvaśaḥ /
nirmāṇavadaceṣṭeṣu bhāveṣvevaṃ kva kupyate // Bca_6.31 //


vāraṇāpi na yuktaivaṃ kaḥ kiṃ vārayatīti cet /
yuktā pratītyatā yasmād duḥkhasyoparatirmatā // Bca_6.32 //


tasmādamitraṃ mitraṃ vā dṛṣṭvāpyanyāyakāriṇam /
īdṛśāḥ pratyayā asyety evaṃ matvā sukhī bhavet // Bca_6.33 //


yadi tu khecchayā siddhiḥ sarveṣāmeva dehinām /
na bhavetkasyacidduḥkhaṃ na duḥkhaṃ kaścidicchati // Bca_6.34 //


pramādādātmanātmānaṃ bādhante kaṇṭakādibhiḥ /
bhaktacchedādibhiḥ kopād durāpastryādilipsayā // Bca_6.35 //


udvandhanaprapātaiśca viṣāpathyādibhakṣaṇaiḥ /
nighnanti kecidātmānam apuṇyācaraṇena ca // Bca_6.36 //


yadaivaṃ kleśavaśyatvād ghnantyātmānamapi priyam /
tadaiṣāṃ parakāyeṣu parihāraḥ kathaṃ bhavet // Bca_6.37 //


kleśonmattīkṛteṣveṣu pravṛtteṣvātmaghātane /
na kevalaṃ dayā nāsti krodha utpadyate katham // Bca_6.38 //


yadi svabhāvo bālānāṃ paropadravakāritā /
teṣu kopo na yukto me yathāgnau dahanātmake // Bca_6.39 //


atha doṣo 'yamāgantuḥ sattvāḥ prakṛtipeśalāḥ /
yathāpyayuktastatkopaḥ kaṭudhūme yathāmbare // Bca_6.40 //


mukhyaṃ daṇḍādikaṃ hitvā prerake yadi kupyate /
dveṣeṇa preritaḥ so 'pi dveṣe dveṣo 'stu me varam // Bca_6.41 //


mayāpi pūrvaṃ sattvānām īdṛśyeva vyathā kṛtā /
tasmānme yuktamevaitat sattvopadravakāriṇaḥ // Bca_6.42 //


tacchastraṃ mama kāyaśca dvayaṃ duḥkhasya kāraṇam /
tena śastraṃ mayā kāyo gṛhītaḥ kutra kupyate // Bca_6.43 //


gaṇḍo 'yaṃ pratimākāro gṛhīto ghaṭṭanāsahaḥ /
tṛṣṇāndhena mayā tatra vyathāyāṃ kutra kupyate // Bca_6.44 //


duḥkhaṃ necchāmi duḥkhasya hetumicchāmi bāliśaḥ /
svāparādhāgate duḥkhe kasmādanyatra kupyate // Bca_6.45 //


asipatravanaṃ yadvad yathā nārakapakṣiṇaḥ /
matkarmajanitā eva tathedaṃ kutra kupyate // Bca_6.46 //


matkarmacoditā eva jātā mayyapakāriṇaḥ /
yena yāsyanti narakān mayaivāmī hatā nanu // Bca_6.47 //


etānāśritya me pāpaṃ kṣīyate kṣamato bahu /
māmāśritya tu yāntyete narakān dīrghavedanān // Bca_6.48 //


ahamevāpakāryeṣāṃ mamaite copakāriṇaḥ /
kasmādviparyayaṃ kṛtvā khalacetaḥ prakupyasi // Bca_6.49 //


bhavenmamāśayaguṇo na yāmi narakānyadi /
eṣāmatra kimāyātaṃ yadyātmā rakṣito mayā // Bca_6.50 //


atha pratyapakārī syāṃ tathāpyete na rakṣitāḥ /
hīyate cāpi me caryā tasmānnaṣṭāstapasvinaḥ // Bca_6.51 //


mano hantumamūrtatvān na śakyaṃ kenacit kvacit /
śarīrābhiniveśāttu kāyaduḥkhena bādhyate // Bca_6.52 //


nyakvāraḥ paruṣaṃ vākyam ayaśaścetyayaṃ gaṇaḥ /
kāyaṃ na bādhate tena cetaḥ kasmātprakupyasi // Bca_6.53 //


mayyaprasādo yo 'nyeṣāṃ sa kiṃ māṃ bhakṣayiṣyati /
iha janmāntare vāpi yenāsau me 'nabhīpsitaḥ // Bca_6.54 //


lābhāntarāyakāritvād yadyasau me 'nabhīpsitaḥ /
naṅkṣyatīhaiva me lābhaḥ pāpaṃ tu sthāsyati dhruvam // Bca_6.55 //


varamadyaiva me mṛtyur na mithyājīvitaṃ ciram /
yasmācciramapi sthitvā mṛtyuduḥkhaṃ tadaiva me // Bca_6.56 //


svapne varṣaśataṃ saukhyaṃ bhuktvā yaśca vibudhyate /
muhūrtamaparo yaśca sukhī bhūtvā vibudhyate // Bca_6.57 //


nanu nivartate saukhyaṃ dvayorapi bibuddhayoḥ /
saivopamā mṛtyukāle cirajībyalpajīvinoḥ // Bca_6.58 //


labdhvāpi ca bahū/llābhān ciraṃ bhuktvā sukhānyapi /
riktahastaśca nagnaśca yāsyāmi muṣito yathā // Bca_6.59 //


pāpakṣayaṃ ca puṇyaṃ ca lābhājjīvan karomi cet /
puṇyakṣayaśca pāpaṃ ca lābhārthaṃ krudhyato nanu // Bca_6.60 //


yadarthameva jīvāmi tadeva yadi naśyati /
kiṃ tena jīvitenāpi kevalāśubhakāriṇā // Bca_6.61 //


avarṇavādini dveṣaḥ sattvānnāśayatīti cet /
parāyaśaskare 'pyevaṃ kopaste kiṃ na jāyate // Bca_6.62 //


parāyattāprasādatvād aprasādiṣu te kṣamā /
kleśotpādaparāyatte kṣamā nāvarṇavādini // Bca_6.63 //


pratimāstūpasaddharma-nāśakākrośakeṣu ca /
na yujyate mama dveṣo buddhādīnāṃ na hi byathā // Bca_6.64 //


gurusālohitādīnāṃ priyāṇāṃ cāpakāriṣu /
pūrvavatpratyayotpādaṃ dṛṣṭvā kopaṃ nivārayet // Bca_6.65 //


cetanācetanakṛtā dehināṃ niyatā vyathā /
sā vyathā cetane dṛṣṭā kṣamasvaināṃ vyathāmataḥ // Bca_6.66 //


mohādeke 'parādhyanti kupyantyanye 'pi mohitāḥ /
brūmaḥ kameṣu nirdoṣaṃ kaṃ vā brūmo 'parādhinam // Bca_6.67 //


kasmādevaṃ kṛtaṃ pūrvaṃ yenaivaṃ bādhyase paraiḥ /
sarve karmaparāyattaḥ ko 'hamatrānyathākṛtau // Bca_6.68 //


evaṃ buddhvā tu puṇyeṣu tathā yatnaṃ karomyaham /
yena sarve bhaviṣyanti maitracittāḥ parasparam // Bca_6.69 //


dahyamāne gṛhe yadvad agnirgatvā gṛhāntaram /
tṛṇādau yatra sajyeta tadākṛṣyāpanīyate // Bca_6.70 //


evaṃ cittaṃ yadāsaṅgād dahyate dveṣavahninā /
tatkṣaṇaṃ tatparityājyaṃ puṇyātmoddāhaśaṅkayā // Bca_6.71 //


māraṇīyaḥ kathaṃ chittvā muktaścetkimabhadrakam /
manuṣyaduḥkhairnarakān muktaścetkimabhadrakam // Bca_6.72 //


yadyetanmātramevādya duḥkhaṃ soḍhuṃ na pāryate /
tannārakavyathāhetuḥ krodhaḥ kasmānna vāryate // Bca_6.73 //


kopārthamevamevāhaṃ narakeṣu sahasraśaḥ /
kārito 'smi na cātmārthaḥ parārtho vā kṛto mayā // Bca_6.74 //


na cedaṃ tādṛśaṃ duḥkhaṃ mahārthaṃ ca kariṣyati /
jagadduḥkhahare duḥkhe prītirevātra yujyate // Bca_6.75 //


yadi prītisukhaṃ prāptam anyaiḥ stutvā guṇorjitam /
manastvamapi taṃ stutvā kasmādevaṃ na hṛṣyasi // Bca_6.76 //


idaṃ ca te hṛṣṭisukhaṃ niravadyaṃ sukhodayam /
na vāritaṃ ca guṇibhiḥ parāvarjanamuttamam // Bca_6.77 //


tasyaiva sukhamityevaṃ tavedaṃ yadi na priyam /
bhṛtidānādivirater dṛṣṭādṛṣṭaṃ hataṃ bhavet // Bca_6.78 //


svaguṇe kīrtyamāne ca parasaukhyamapīcchasi /
kīrtyamāne paraguṇe svasaukhyamapi necchasi // Bca_6.79 //


bodhicittaṃ samutpādya sarvasattvasukhecchayā /
svayaṃ labdhasukheṣvadya kasmātsattveṣu kupyasi // Bca_6.80 //


trailokyapūjyaṃ buddhatvaṃ sattvānāṃ kinna vāñchasi /
satkāramitvaraṃ dṛṣṭvā teṣāṃ kiṃ paridahyase // Bca_6.81 //


puṣṇāti yastvayā poṣyaṃ tubhyameva dadāti saḥ /
kuṭumbajīvinaṃ lavdhvā na hṛṣyasi prakupyasi // Bca_6.82 //


sa kiṃ necchati sattvānāṃ yasteṣāṃ bodhimicchati /
bodhicittaṃ kutastasya yo 'nyasaṃpadi kupyati // Bca_6.83 //


yadi tena na tallabdhaṃ sthitaṃ dānapatergṛhe /
sarvathāpi na tatte 'sti dattādattena tena kim // Bca_6.84 //


kiṃ vārayatu puṇyāni prasannān svaguṇānatha /
labhamāno na gṛhṇātu vada kena na kupyasi // Bca_6.85 //


na kevalaṃ tvamātmānaṃ kṛtapāpaṃ na śocasi /
kṛtapuṇyaiḥ saha spardhām aparaiḥ kartumicchasi // Bca_6.86 //


jātaṃ cedapriyaṃ śatros tvattuṣṭhyā kiṃ punarbhavet /
tvadāśaṃsanamātreṇa na cāheturbhaviṣyati // Bca_6.87 //


ata tvadicchayā siddhaṃ tadduḥkhe kiṃ sukhaṃ tava /
athāpyartho bhavedevam anarthaḥ konvataḥ paraḥ // Bca_6.88 //


etaddhi baḍiśaṃ ghoraṃ kleśabāḍiśikārpitam /
yato narakapālāstvāṃ krītvā pakṣyanti kumbhiṣu // Bca_6.89 //


stutiryaśo 'tha satkāro na puṇyāya na cāyuṣe /
na balārthaṃ na cārogye na ca kāyasukhāya me // Bca_6.90 //


etāvāṃśca bhavetsvārtho dhīmataḥ svārthavedinaḥ /
madyadyūtādi sevyaṃ syān mānasaṃ sukhamicchatā // Bca_6.91 //


yaśo 'rthaṃ hārayantyartham ātmānaṃ mārayantyapi /
kimakṣarāṇi bhakṣyāṇi mṛte kasya ca tatsukham // Bca_6.92 //


yathā pāṃśugṛhe bhinne rodityārtaravaṃ śiśuḥ /
tathā stutiyaśohānau svacittaṃ pratibhāti me // Bca_6.93 //


śabdastāvadacittatvāt sa māṃ stautītyasaṃbhavaḥ /
paraḥ kila mayi prīta ityetatprītikāraṇam // Bca_6.94 //


anyatra mayi vā prītyā kiṃ hi me parakīyayā /
tasyaiva tatprītisukhaṃ bhāgo nālpo 'pi me tataḥ // Bca_6.95 //


tatsukhena sukhitvaṃ cet sarvatraiva mamāstu tat /
kasmādanyaprasādena sukhiteṣu na me sukham // Bca_6.96 //


tasmādahaṃ stuto 'smīti prītirātmani jāyate /
tatrāpyevamasaṃbandhāt kevalaṃ śiśuceṣṭitam // Bca_6.97 //


stutyādayaśca me kṣobhaṃ saṃvegaṃ nāśayantyamī /
guṇavatsu ca mātsaryaṃ saṃpatkopaṃ ca kurvate // Bca_6.98 //


tasmātstutyādighātāya mama ye pratyupasthitāḥ /
apāyapātarakṣārthaṃ pravṛttā nanu te mama // Bca_6.99 //


muktyarthinaścāyuktaṃ me lābhasatkārabandhanam /
ye mocayanti māṃ bandhād dveṣasteṣu kathaṃ mama // Bca_6.100 //


duḥkhaṃ praveṣṭukāmasya ye kapāṭatvamāgatāḥ /
buddhādhiṣṭhānata iva dveṣasteṣu kathaṃ mama // Bca_6.101 //


puṇyavighnaḥ kṛto 'nenety atra kopo na yujyate /
kṣāntyā samaṃ tapo nāsti nanvetattadupasthitam // Bca_6.102 //


athāhamātmadoṣeṇa na karomi kṣamāmiha /
mayaivātra kṛto vighnaḥ puṇyahetāvupasthite // Bca_6.103 //


yo hi yena vinā nāsti yasmiṃśca sati vidyate /
sa eva kāraṇaṃ tasya sa kathaṃ vighna ucyate // Bca_6.104 //


na hi kālopapannena dānavighnaḥ kṛto 'rthinā /
na ca pravrājake prāpte pravrajyāvighna ucyate // Bca_6.105 //


sulabhā yācakā loke durlabhāstvapakāriṇaḥ /
yato me 'naparādhasya na kaścidaparādhyati // Bca_6.106 //


aśramopārjitastasmād nṛhe nidhirivotthitaḥ /
bodhicaryāsahāyatvāt spṛhaṇīyo ripurmama // Bca_6.107 //


mayā cānena copāttaṃ tasmādetatkṣamāphalam /
etasmai prathamaṃ deyam etatpūrvā kṣamā yataḥ // Bca_6.108 //


kṣamāsiddhyāśayo nāsya tena pūjyo na cedariḥ /
siddhiheturucito 'pi saddharmaḥ pūjyate katham // Bca_6.109 //


apakārāśayo 'syeti śatruryadi na pūjyate /
anyathā me kathaṃ kṣāntir bhiṣajīva hitodyate // Bca_6.110 //


tadduṣṭāśayamevātaḥ pratītyotpadyate kṣamā /
sa evātaḥ kṣamāhetuḥ pūjyaḥ saddharmavanmayā // Bca_6.111 //


sattvakṣetraṃ jinakṣetram ityato muninoditam /
etānārādhya bahavaḥ saṃpatpāraṃ yato gatāḥ // Bca_6.112 //


sattvebhyaśca jinebhyaśca buddhadharmāgame same /
jineṣu gauravaṃ yadvan na sattveṣviti kaḥ kramaḥ // Bca_6.113 //


āśayasya ca māhātmyaṃ na svataḥ kiṃ tu kāryataḥ /
samaṃ ca tena māhātmyaṃ sattvānāṃ tena te samāḥ // Bca_6.114 //


maitryāśayaśca yatpūjyaḥ sattvamāhātmyameva tat /
buddhaprasādādyatpuṇyaṃ buddhamāhātmyameva tat // Bca_6.115 //


buddhadharmāgamāṃśena tasmātsattvā jinaiḥ samāḥ /
na tu buddhaiḥ samāḥ kecid anantāṃśairguṇārṇavaiḥ // Bca_6.116 //


guṇasāraikarāśīnāṃ guṇo 'ṇurapi cetkvacit /
dṛśyate tasya pūjārthaṃ trailokyamapi na kṣamam // Bca_6.117 //


buddhadharmodayāṃśastu śreṣṭhaḥ sattveṣu vidyate /
etadaṃśānurūpyeṇa sattvapūjā kṛtā bhavet // Bca_6.118 //


kiṃ ca niśchadmabandhūnām aprameyopakāriṇām /
sattvārādhanamutsṛjya niṣkṛtiḥ kā parā bhavet // Bca_6.119 //


bhindanti dehaṃ praviśantyavīcīṃ yeṣāṃ kṛte tatra kṛte kṛtaṃ syāt /
mahāpakāriṣvapi tena sarva-kalyāṇamevācaraṇīyameṣu // Bca_6.120 //


svayaṃ mama svāmina eva tāvat tadarthamātmanyapi nirvyapekṣāḥ /
ahaṃ kathaṃ svāmiṣu teṣu teṣu karomi mānaṃ na tu dāsabhāvam // Bca_6.121 //


yeṣāṃ sukhe yānti mudaṃ munīndrā yeṣāṃ vyathāyāṃ praviśanti manyum /
tattoṣaṇātsarvamunīndratuṣṭis tatrāpakāre 'pakṛtaṃ munīnām // Bca_6.122 //


ādīptakāyasya yathā samantān na sarvakāmairapi saumanasyam /
sattvavyathāyāmapi tadvadeva na prītyupāyo 'sti dayāmayānām // Bca_6.123 //


tasmānmayā yajjanaduḥkhadena duḥkhaṃ kṛtaṃ sarvamahākṛpāṇām /
tadadya pāpaṃ pratideśayāmi yatkheditāstanmunayaḥ kṣamantām // Bca_6.124 //


ārādhanāyādya tathāgatānāṃ sarvātmanā dāsyamupaimi loke /
kurvantu me mūrdhni padaṃ janaughā vighnantu vā tuṣyatu lokanāthaḥ // Bca_6.125 //


ātmīkṛtaṃ sarvamidaṃ jagattaiḥ kṛpātmabhirnaiva hi saṃśayo 'sti /
dṛśyanta ete nanu sattvarūpās ta eva nāthāḥ kimanādaro 'tra // Bca_6.126 //


tathāgatārādhanametadeva svārthasya saṃsādhanametadeva /
kokasya duḥkhāpahametadeva tasmānmamāstu vratametadeva // Bca_6.127 //


yathaiko rājapuruṣaḥ pramathnāti mahājanam /
vikartuṃ naiva śaknoti dīrghadarśī mahājanaḥ // Bca_6.128 //


yasmānnaiva sa ekākī tasya rājabalaṃ balam /
tathā na durbalaṃ kaṃcid aparāddhaṃ vimānayet // Bca_6.129 //


yasmānnarakapālāśca kṛpāvantaśca tadbalam /
tasmādārādhayetsattvān bhṛtyaścaṇḍanṛpaṃ yathā // Bca_6.130 //


kupitaḥ kiṃ nṛpaḥ kuryād yena syānnarakavyathā /
yatsattvadaurmanasyena kṛtena hyanubhūyate // Bca_6.131 //


tuṣṭaḥ kiṃ nṛpatirdadyād yadbuddhatvasamaṃ bhavet /
yatsattvasaumanasyena kṛtena hyanubhūyate // Bca_6.132 //


āstāṃ bhaviṣyadbuddhatvaṃ sattvārādhanasaṃbhavam /
ihaiva saubhāgyayaśaḥ sausthityaṃ kiṃ na paśyasi // Bca_6.133 //


prāsādikatvamārogyaṃ prāmodyaṃ cirajīvitam /
cakravartisukhaṃ sphītaṃ kṣamī prāpnoti saṃsaran // Bca_6.134 //


bodhicaryāvatāre kṣāntipāramitā ṣaṣṭhaḥ paricchedaḥ ||


****************************************************************

Pariccheda 7

evaṃ kṣamo bhajedvīryaṃ vīrye bodhiryataḥ sthitā /
na hi vīryaṃ vinā puṇyaṃ yathā vāyuṃ vināgatiḥ // Bca_7.1 //


kiṃ vīryaṃ kuśalotsāhas tadvipakṣaḥ ka ucyate /
ālasyaṃ kutsitāsaktir viṣādātmāvamanyanā // Bca_7.2 //


avyāpārasukhāsvāda-nidrāpāśrayatṛṣṇayā /
saṃsāraduḥkhānudvegād ālasyamupajāyate // Bca_7.3 //


kleśavāgurikāghrātaḥ praviṣṭo janmavāgurām /
kimadyāpi na jānāsi mṛtyorvadanamāgataḥ // Bca_7.4 //


svayūthyānmāryamāṇāṃstvaṃ krameṇaiva na paśyasi /
tathāpi nidrāṃ yāsyeva caṇḍālamahiṣo yathā // Bca_7.5 //


yamenodvīkṣyamāṇasya baddhamārgasya sarvataḥ /
kathaṃ te rocate bhoktuṃ kathaṃ nidrā kathaṃ ratiḥ // Bca_7.6 //


yāvatsaṃbhṛtasaṃbhāraṃ maraṇaṃ śīghrameṣyati /
saṃtyajyāpi tadālasyam akāle kiṃ kariṣyasi // Bca_7.7 //


idaṃ na prāptamārabdham idamardhakṛtaṃ sthitam /
akasmānmṛtyurāyāto hā hato 'smīti cintayan // Bca_7.8 //


śokavegasamucchūna-sāśruraktekṣaṇānanān /
bandhūn nirāśān saṃpaśyan yamadūtamukhāni ca // Bca_7.9 //


svapāpasmṛtisaṃtaptaḥ śṛṇvannādāṃśca nārakān /
trāsoccāraviliptāṅgo vihvalaḥ kiṃ kariṣyasi // Bca_7.10 //


jīvamatsya ivāsmīti yuktaṃ bhayamihaiva te /
kiṃ punaḥ kṛtapāpasya tīvrānnarakaduḥkhataḥ // Bca_7.11 //


spṛṣṭa uṣṇodakenāpi sukumāra pratapyase /
kṛtvā ca nārakaṃ karma kimevaṃ svasthamāsyate // Bca_7.12 //


nirudyamaphalākāṅkṣin sukumāra bahuvyatha /
mṛtyugrasto 'marākāra hā duḥkhita vihanyase // Bca_7.13 //


mānuṣyaṃ nāvamāsādya tara duḥkhamahānadīm /
mūḍha kālo na nidrāyā iyaṃ naurdurlabhā punaḥ // Bca_7.14 //


muktvā dharmaratiṃ śreṣṭhām anantaratisaṃtatim /
ratirauddhatyahāsādau duḥkhahetau kathaṃ tava // Bca_7.15 //


aviṣādabalavyūha-tātparyātmavidheyatā /
parātmasamatā caiva parātmaparivartanam // Bca_7.16 //


naivāvasādaḥ kartavyaḥ kuto me bodhirityataḥ /
yasmāttathāgataḥ satyaṃ satyavādīdamuktavān // Bca_7.17 //


te 'pyāsan daṃśamaśakā makṣikāḥ kṛmayastathā /
yairutsāhavaśāt prāptā durāpā bodhiruttamā // Bca_7.18 //


kimutāhaṃ naro jātyā śakto jñātuṃ hitāhitam /
sarvajñanītyanutsargād bodhiṃ kiṃ nāpnuyāmaham // Bca_7.19 //


athāpi hastapādādi dātavyamiti me bhayam /
gurulāghavamūḍhatvaṃ tanme syādavicārataḥ // Bca_7.20 //


chettavyaścāsmi bhettavyo dāhyaḥ pāṭyo 'pyanekaśaḥ /
kalpakoṭīrasaṃkhyeyā na ca bodhirbhaviṣyati // Bca_7.21 //


idaṃ tu me parimitaṃ duḥkhaṃ saṃbodhisādhanam /
naṣṭaśalyavyathāpohe tadutpādanaduḥkhavat // Bca_7.22 //


sarve 'pi vaidyāḥ kurvanti kriyāduḥkhairarogatām /
tasmādbahūni duḥkhāni hantuṃ soḍhavyamalpakam // Bca_7.23 //


kriyāmimāmapyucitāṃ varavaidyo na dattavān /
madhureṇopacāreṇa cikitsati mahāturān // Bca_7.24 //


ādau śākādidāne 'pi niyojayati nāyakaḥ /
tatkaroti kramātpaścād yatsvamāṃsānyapi tyajet // Bca_7.25 //


yadā śākeṣviva prajñā svamāṃse 'pyupajāyate /
māṃsāsthi tyajatastasya tadā kiṃ nāma duṣkaram // Bca_7.26 //


na duḥkhī tyaktapāpatvāt paṇḍitatvānna durmanāḥ /
mithyākalpanayā citte pāpātkāye yato vyathā // Bca_7.27 //


puṇyena kāyaḥ sukhitaḥ pāṇḍityena manaḥ sukhi /
tiṣṭhan parārthaṃ saṃsāre kṛpāluḥ kena khidyate // Bca_7.28 //


kṣapayan pūrvapāpāni pratīcchan puṇyasāgarān /
bodhicittabalādeva śrāvakebhyo 'pi śīghragaḥ // Bca_7.29 //


evaṃ sukhātsukhaṃ gacchan ko viṣīdetsacetanaḥ /
bodhicittarathaṃ prāpya sarvakhedaśramāpaham // Bca_7.30 //


chandasthāmaratimukti-balaṃ sattvārthasiddhaye /
chandaṃ duḥkhabhayātkuryād anuśaṃsāṃśca bhāvayan // Bca_7.31 //


evaṃ vipakṣamunmūlya yatetotsāhavṛddhaye /
chandamānaratityāga-tātparyavaśitābalaiḥ // Bca_7.32 //


aprameyā mayā doṣā hantavyāḥ svaparātmanoḥ /
ekaikasyāpi doṣasya yatra kalpārṇavaiḥ kṣayaḥ // Bca_7.33 //


tatra doṣakṣayārambhe leśo 'pi mama nekṣyate /
aprameyavyathābhājye noraḥ sphuṭati me katham // Bca_7.34 //


guṇā mayārjanīyāśca bahavaḥ svaparātmanoḥ /
tatraikaikaguṇābhyāso bhavetkalpārṇavairna vā // Bca_7.35 //


guṇaleśe 'pi nābhyāso mama jātaḥ kadācana /
vṛthā nītaṃ mayā janma kathaṃcillabdhamadbhutam // Bca_7.36 //


na prāptaṃ bhagavatpūjā-mahotsavasukhaṃ mayā /
na kṛtā śāsane kārā daridrāśā na pūritā // Bca_7.37 //


bhītebhyo nābhayaṃ dattam ārtā na sukhinaḥ kṛtāḥ /
duḥkhāya kevalaṃ mātur gato 'smi garbhaśalyatām // Bca_7.38 //


dharmacchandaviyogena paurvikeṇa mamādhunā /
vipattirīdṛśī jātā ko dharme chandamutsṛjet // Bca_7.39 //


kuśalānāṃ ca sarveṣāṃ chandaṃ mūlaṃ munirjagau /
tasyāpi mūlaṃ satataṃ vipākaphalabhāvanā // Bca_7.40 //


duḥkhāni daurmanasyāni bhayāni vividhāni ca /
abhilāṣavighātāśca jāyante pāpakāriṇām // Bca_7.41 //


manorathaḥ śubhakṛtāṃ yatra yatraiva gacchati /
tatra tatraiva tatpuṇyaiḥ phalārgheṇābhipūjyate // Bca_7.42 //


pāpakārisukhecchā tu yatra yatraiva gacchati /
tatra tatraiva tatpāpair duḥkhaśastrairvihanyate // Bca_7.43 //


vipulasugandhiśītalasaroruhagarbhagatā madhurajinasvarāśanakṛtopacitadyutayaḥ /
munikarabodhitāmbujavinirgatasadvapuṣaḥ sugatasutā bhavanti sugatasya puraḥ kuśalaiḥ // Bca_7.44 //


yamapuruṣāpanītasakalacchavirārtaravo hutavahatāpavidrutakatāmraniṣiktatanuḥ /
jvaladasiśaktighātaśataśātitamāṃsadalaḥ patati sutaptalohadharaṇīṣvaśubhairbahuśaḥ // Bca_7.45 //


tasmātkāryaḥ śubhacchando bhāvayitvaivamādarāt /
vajradhvajasya vidhinā mānaṃ tvārabhya bhāvayet // Bca_7.46 //


pūrvaṃ nirūpya sāmagrīm ārabhennārabheta vā /
anārambho varaṃ nāma na tvārabhya nivartanam // Bca_7.47 //


janmāntare 'pi so 'bhyāsaḥ pāpādduḥkhaṃ ca vardhate /
anyacca kāryakālaṃ ca hīnaṃ tacca na sādhitam // Bca_7.48 //


triṣu māno vidhātavyaḥ karmopakleśaśaktiṣu /
mayaivaikena kartavyam ityeṣā karmamānitā // Bca_7.49 //


kleśasvatantro loko 'yaṃ na kṣamaḥ svārthasādhane /
tasmānmayaiṣāṃ kartavyaṃ nāśakto 'haṃ yathā janaḥ // Bca_7.50 //


nīcaṃ karma karotyanyaḥ kathaṃ mayyapi tiṣṭhati /
mānāccenna karomyetan māno naśyatu me varam // Bca_7.51 //


mṛtaṃ duṇḍubhamāsādya kāko 'pi garuḍāyate /
āpadābādhate 'lpāpi mano me yadi durbalam // Bca_7.52 //


viṣādakṛtaniśceṣṭa āpadaḥ sukarā nanu /
vyutthitaśceṣṭamānastu mahatāmapi durjayaḥ // Bca_7.53 //


tasmāddṛḍhena cittena karomyāpadamāpadaḥ /
trailokyavijigīṣutvaṃ hāsyamāpajjitasya me // Bca_7.54 //


mayā hi sarvaṃ jetavyam ahaṃ jeyo na kenacit /
mayaiṣa māno voḍhavyo jinasiṃhasuto hyaham // Bca_7.55 //


ye sattvā mānavijitā varākāste na māninaḥ /
mānī śatruvaśaṃ naiti mānaśatruvaśāśca te // Bca_7.56 //


mānena durgatiṃ nītā mānuṣye 'pi hatotsavāḥ /
parapiṇḍāśino dāsā mūrkhā durdarśanāḥ kṛśāḥ // Bca_7.57 //


sarvataḥ paribhūtāśca mānastabdhāstapasvinaḥ /
te 'pi cenmānināṃ madhye dīnāstu vada kīdṛśāḥ // Bca_7.58 //


te mānino vijayinaśca ta eva śūrā ye mānaśatruvijayāya vahanti mānam /
ye taṃ sphurantamapi mānaripuṃ nihatya kāmaṃ jane jayaphalaṃ pratipādayanti // Bca_7.59 //


saṃkleśapakṣamadhyastho bhaveddṛptaḥ sahasraśaḥ /
duryodhanaḥ kleśagaṇaiḥ siṃho mṛgagaṇairiva // Bca_7.60 //


mahatsvapi hi kṛcchreṣu na rasaṃ cakṣurīkṣate /
evaṃ kṛcchramapi prāpya na kleśavaśago bhavet // Bca_7.61 //


yadevāpadyate karma tatkarmavyasanī bhavet /
tatkarmaśauṇḍo 'tṛptātmā krīḍāphalasukhepsuvat // Bca_7.62 //


sukhārthaṃ kriyate karma tathāpi syānna vā sukham /
karmaiva tu sukhaṃ yasya niṣkarmā sa sukhī katham // Bca_7.63 //


kāmairna tṛptiḥ saṃsāre kṣuradhārāmadhūpamaiḥ /
puṇyāmṛtaiḥ kathaṃ tṛptir vipākamadhuraiḥ śivaiḥ // Bca_7.64 //


tasmātkarmāvasāne 'pi nimajjettatra karmaṇi /
yathā madhyāhnasaṃtapta ādau prāptasarāḥ karī // Bca_7.65 //


balanāśānubandhe tu punaḥ kartuṃ parityajet /
susamāptaṃ ca tanmuñced uttarottaratṛṣṇayā // Bca_7.66 //


kleśaprahārān saṃrakṣet kleśāṃśca prahareddṛḍham /
khaḍgayuddhamivāpannaḥ śikṣitenāriṇā saha // Bca_7.67 //


tatra khaḍgaṃ yathā bhraṣṭaṃ gṛhṇīyātsabhayastvaram /
smṛtikhaḍgaṃ tathā bhraṣṭaṃ gṛhṇīyānnarakān smaran // Bca_7.68 //


viṣaṃ rudhiramāsādya prasarpati yathā tanau /
tathaiva cchidramāsādya doṣaścitte prasarpati // Bca_7.69 //


tailapātradharo yadvad asihastairadhiṣṭhitaḥ /
skhalite maraṇatrāsāt tatparaḥ syāttathā vratī // Bca_7.70 //


tasmādutsaṅgage sarpe yathottiṣṭhati satvaram /
nidrālasyāgame tadvat pratikurvīta satvaram // Bca_7.71 //


ekaikasmiṃśchale suṣṭhu paritapya vicintayet /
kathaṃ karomi yenedaṃ punarme na bhavediti // Bca_7.72 //


saṃsargaṃ karma vā prāptam icchedetena hetunā /
kathaṃ nāmāsvavasthāsu smṛtyabhyāso bhavediti // Bca_7.73 //


laghuṃ kuryāttathātmānam apramādakathāṃ smaran /
karmāgamādyathā pūrvaṃ sajjaḥ sarvatra vartate // Bca_7.74 //


yathaiva tūlakaṃ vāyor gamanāgamane vaśam /
tathotsāhavaśaṃ yāyād ṛddhiścaivaṃ samṛdhyati // Bca_7.75 //


bodhicaryāvatāre vīryapāramitā nāma saptamaḥ paricchedaḥ ||


****************************************************************


Pariccheda 8


vardhayitvaivamutsāhaṃ samādhau sthāpayenmanaḥ /
vikṣiptacittastu naraḥ kleśadaṃṣṭrāntare sthitaḥ // Bca_8.1 //


kāyacittavivekena vikṣepasya na saṃbhavaḥ /
tasmāllokaṃ parityajya vitarkān parivarjayet // Bca_8.2 //


snehānna tyajyate loko lābhādiṣu ca tṛṣṇayā /
tasmādetatparityāge vidvānevaṃ vibhāvayet // Bca_8.3 //


śamathena vipaśyanāsuyuktaḥ kurute kleśavināśamityavetya /
śamathaḥ prathamaṃ gaveṣaṇīyaḥ sa ca loke nirapekṣayābhiratyā // Bca_8.4 //


kasyānityeṣvanityasya sneho bhavitumarhati /
yena janmasahasrāṇi draṣṭavyo na punaḥ priyaḥ // Bca_8.5 //


apaśyannaratiṃ yāti samādhau na ca tiṣṭhati /
na ca tṛpyati dṛṣṭvāpi pūrvavad bādhyate tṛṣā // Bca_8.6 //


na paśyati yathābhūtaṃ saṃvegādavahīyate /
dahyate tena śokena priyasaṃgamakāṅkṣayā // Bca_8.7 //


taccintayā mudhā yāti hrasvamāyurmuhurmuhuḥ /
aśāśvatena mitrena dharmo bhraśyati śāśvataḥ // Bca_8.8 //


bālaiḥ sabhāgacarito niyataṃ yāti durgatim /
neṣyate viṣabhāgaśca kiṃ prāptaṃ bālasaṃgamāt // Bca_8.9 //


kṣaṇād bhavanti suhṛdo bhavanti ripavaḥ kṣaṇāt /
toṣasthāne prakupyanti durārādhāḥ pṛthagjanāḥ // Bca_8.10 //


hitamuktāḥ prakupyanti vārayanti ca māṃ hitāt /
atha na śrūyate teṣāṃ kupitā yānti durgatim // Bca_8.11 //


īrṣyotkṛṣṭāt samādvandvo hīnānmānaḥ stutermadaḥ /
avarṇāt pratighaśceti kadā bālāddhitaṃ bhavet // Bca_8.12 //


ātmotkarṣaḥ parāvarṇaḥ saṃsāraratisaṃkathā /
ityādyavaśyamaśubhaṃ kiṃcidbālasya bālataḥ // Bca_8.13 //


evaṃ tasyāpi tatsaṅgāt tenānarthasamāgamaḥ /
ekākī vihariṣyāmi sukhamakliṣṭamānasaḥ // Bca_8.14 //


bālāddūraṃ palāyeta prāptamārādhayet priyaiḥ /
na saṃstavānubandhena kiṃtūdāsīnasādhuvat // Bca_8.15 //


dharmārthamātramādāya bhṛṅgavat kusumānmadhu /
apūrva iva sarvatra vihariṣyāmyasaṃstutaḥ // Bca_8.16 //


lābhī ca satkṛtaścāham icchanti bahavaśca mām /
iti martyasya saṃprāptān maraṇājjāyate bhayam // Bca_8.17 //


yatra tatra ratiṃ yāti manaḥ sukhābhimohitam /
tattatsahasraguṇitaṃ duḥkhaṃ bhūtvopatiṣṭhati // Bca_8.18 //


tasmāt prājño na tamicched icchāto jāyate bhayam /
svayameva ca yātyetad dhairyaṃ kṛtvā pratīkṣatām // Bca_8.19 //


bahavo lābhino 'bhūvan bahavaśca yaśasvinaḥ /
saha lābhayaśobhiste na jñātāḥ kva gatā iti // Bca_8.20 //


māmevānye jugupsanti kiṃ prahṛṣyāmyahaṃ stutaḥ /
māmevānye praśaṃsanti kiṃ viṣīdāmi ninditaḥ // Bca_8.21 //


nānādhimuktikāḥ sattvā jinairapi na toṣitāḥ /
kiṃ punarmādṛśairajñais tasmāt kiṃ kokacintayā // Bca_8.22 //


nindantyalābhinaṃ sattvam avadhyāyanti lābhinam /
prakṛtyā duḥkhasaṃvāsaiḥ kathaṃ tairjāyate ratiḥ // Bca_8.23 //


na bālaḥ kasyacinmitram iti coktaṃ tathāgataiḥ /
na svārthena vinā prītir yasmādbālasya jāyate // Bca_8.24 //


svārthadvāreṇa yā prītir ātmārthaṃ prītireva sā /
dravyanāśe yathodvegaḥ sukhahānikṛto hi saḥ // Bca_8.25 //


nāvadhyāyanti taravo na cārādhyāḥ prayatnataḥ /
kadā taiḥ sukhasaṃvāsaiḥ saha vāso bhavenmama // Bca_8.26 //


śūnyadevakule sthitvā vṛkṣamūle guhāsu vā /
kadānapekṣo yāsyāmi pṛṣṭhato 'navalokayan // Bca_8.27 //


amameṣu pradeśeṣu vistīrṇeṣu svabhāvataḥ /
svacchandacāryanilayo vihariṣyāmyahaṃ kadā // Bca_8.28 //


mṛtpātramātravibhavaś caurāsaṃbhogacīvaraḥ /
nirbhayo vihariṣyāmi kadā kāyamagopayan // Bca_8.29 //


kāyabhūmiṃ nijāṃ gatvā kaṅkālairaparaiḥ saha /
svakāyaṃ tulayiṣyāmi kadā śatanadharmiṇam // Bca_8.30 //


ayameva hi kāyo me evaṃ pūtirbhaviṣyati /
śṛgālā api yadgandhān nopasarpeyurantikam // Bca_8.31 //


asyaikasyāpi kāyasya sahajā asthikhaṇḍakāḥ /
pṛthak pṛthaggamiṣyanti kimutānyaḥ priyo janaḥ // Bca_8.32 //


eka utpadyate jantur mriyate caika eva hi /
nānyasya tadvyathābhāgaḥ kiṃ priyairvighnakārakaiḥ // Bca_8.33 //


adhvānaṃ pratipannasya yathāvāsaparigrahaḥ /
tathā bhavādhvagasyāpi janmāvāsaparigrahaḥ // Bca_8.34 //


caturbhiḥ puruṣairyāvat sa na nirdhāryate tataḥ /
āśocyamāno lokena tāvadeva vanaṃ vrajet // Bca_8.35 //


asaṃstavāvirodhābhyām eka eva śarīrakaḥ /
pūrvameva mṛto loke mriyamāṇo na śocati // Bca_8.36 //


na cāntikacarāḥ kecic chocantaḥ kurvate vyathām /
buddhādyanusmṛtiṃ cāsya vikṣipanti na kecana // Bca_8.37 //


tasmādekākitā ramyā nirāyāsā śivodayā /
sarvavikṣepaśamanī sevitavyā mayā sadā // Bca_8.38 //


sarvānyacintānirmuktaḥ svacittaikāgramānasaḥ /
samādhānāya cittasya prayatiṣye damāya ca // Bca_8.39 //


kāmā hyanarthajanakā iha loke paratra ca /
iha bandhavadhacchedair narakādau paratra ca // Bca_8.40 //


yadarthaṃ dūtadūtīnāṃ kṛtāñjaliranekadhā /
na ca pāpamakīrttirvā yadarthaṃ gaṇitā purā // Bca_8.41 //


prakṣiptaśca bhaye 'pyātmā draviṇaṃ ca vyayīkṛtam /
yānyeva ca pariṣvajya vabhūvottamanirvṛtāḥ // Bca_8.42 //


tānyevāsthīni nānyāni svādhīnānyamamāni ca /
prakāmaṃ saṃpariṣvajya kiṃ na gacchasi nirvṛtim // Bca_8.43 //


unnāmyamānaṃ yatnād yan nīyamānamadho hriyā /
purā dṛṣṭamadṛṣṭaṃ vā mukhaṃ jālikayāvṛtam // Bca_8.44 //


tanmukhaṃ tūtparikleśam asahadbhirivādhunā /
gṛdhrairvyaktīkṛtaṃ paśya kimidānīṃ palāyase // Bca_8.45 //


paracakṣurnipātebhyo 'pyāsīdyatparirakṣitam /
tadadya bhakṣitaṃ yāvat kimīrṣyālo na rakṣasi // Bca_8.46 //


māṃsocchrayamimaṃ dṛṣṭvā gṛdhrairanyaiśca bhakṣitam /
āhāraḥ pūjyate 'nyeṣāṃ srakcandanavibhūṣaṇaiḥ // Bca_8.47 //


niścalādapi te trāsaḥ kaṅkālādevamīkṣitāt /
vetāḍeneva kenāpi cālyamānād bhayaṃ na kim // Bca_8.48 //


ekasmādaśanādeṣāṃ lālāmedhyaṃ ca jāyate /
tatrāmedhyamaniṣṭaṃ te lālāpānaṃ kathaṃ priyam // Bca_8.49 //


tūlagarbhairmṛdusparśai ramante nopadhānakaiḥ /
durgandhaṃ na sravantīti kāmino 'medhyamohitāḥ // Bca_8.50 //


yatra cchanne 'pyayaṃ rāgas tadacchannaṃ kimapriyam /
na cetprayojanaṃ tena kasmācchannaṃ vimṛdyate // Bca_8.51 //


yadi te nāśucau rāgaḥ kasmādāliṅgase 'param /
māṃsakardamasaṃliptaṃ snāyubaddhāsthipañjaram // Bca_8.52 //


svameva bahvamedhyaṃ te tenaiva dhṛtimācara /
amedhyabhastrāmaparāṃ gūthaghasmara vismara // Bca_8.53 //


māṃsapriyo 'hamasyeti draṣṭuṃ spraṣṭuṃ ca vāñchasi /
acetanaṃ svabhāvena māṃsaṃ tvaṃ kathamicchasi // Bca_8.54 //


yadicchasi na taccittaṃ draṣṭuṃ spraṣṭuṃ ca śakyate /
yacca śakyaṃ na tadvetti kiṃ tadāliṅgase mudhā // Bca_8.55 //


nāmedhyamayamanyasya kāyaṃ vetsītyanadbhutam /
svāmedhyamayameva tvaṃ taṃ nāvaiṣīti vismayaḥ // Bca_8.56 //


vighanārkāṃśuvikacaṃ muktvā taruṇapaṅkajam /
amedhyaśauṇḍacittasya kā ratirgūthapañjare // Bca_8.57 //


mṛdādyamedhyaliptatvād yadi na spraṣṭumicchasi /
yatastannirgataṃ kāyāt taṃ spraṣṭuṃ kathamicchasi // Bca_8.58 //


yadi te nāśucau rāgaḥ kasmādāliṅgase param /
amedhyakṣetrasaṃbhūtaṃ tadbījaṃ tena vardhitam // Bca_8.59 //


amedhyabhavamalpatvān na vāñchasyaśuciṃ kṛmim /
bahvamedhyamayaṃ kāyam amedhyajamapīcchasi // Bca_8.60 //


na kevalamamedhyatvam ātmīyaṃ na jugupsasi /
amedhyabhāṇḍānaparān gūthaghasmara vāñchasi // Bca_8.61 //


karpūrādiṣu hṛdyeṣu śālyannavyañjaneṣu vā /
mukhakṣiptavisṛṣṭeṣu bhūmirapyaśucirmatā // Bca_8.62 //


yadi pratyakṣamapyetad amedhyaṃ nādhimucyase /
śmaśāne patitān ghorān kāyān paśyāparānapi // Bca_8.63 //


carmaṇyutpāṭite yasmād bhayamutpadyate mahat /
kathaṃ jñātvāpi tatraiva punarutpadyate ratiḥ // Bca_8.64 //


kāye nyasto 'pyasau gandhaś candanādeva nānyataḥ /
anyadīyena gandhena kasmādanyatra rajyate // Bca_8.65 //


yadi svabhāvadaurgandhyād rāgo nātra śivaṃ nanu /
kimanartharucirlokas taṃ gandhenānulimpati // Bca_8.66 //


kāyasyātra kimāyātaṃ sugandhi yadi candanam /
anyadīyena gandhena kasmādanyatra rajyate // Bca_8.67 //


yadi keśanakhairdīrghair dantaiḥ samalapāṇḍuraiḥ /
malapaṅkadharo nagnaḥ kāyaḥ prakṛtibhīṣaṇaḥ // Bca_8.68 //


sa kiṃ saṃskriyate yatnād ātmaghātāya śastravat /
ātmavyāmohanodyuktair unmattairākulā mahī // Bca_8.69 //


kaṅkālān katiciddṛṣṭvā śmaśāne kila te ghṛṇā /
grāmaśmaśāne ramase calatkaṅkālasaṃkule // Bca_8.70 //


evaṃ cāmedhyamapyetad vinā mūlyaṃ na labhyate /
tadarthamarjanāyāso narakādiṣu ca vyathā // Bca_8.71 //


śiśornārjanasāmarthyaṃ kenāsau yauvane sukhī /
yātyarjanena tāruṇyaṃ vṛddhaḥ kāmaiḥ karoti kim // Bca_8.72 //


keciddināntavyāpāraiḥ pariśrāntāḥ kukāminaḥ /
gṛhamāgatya sāyāhne śerate sma mṛtā iva // Bca_8.73 //


daṇḍayātrābhirapare pravāsakleśaduḥkhitāḥ /
vatsarairapi nekṣante putradārāṃstadarthinaḥ // Bca_8.74 //


yadarthamiva vikrīta ātmā kāmavimohitaiḥ /
tanna prāptaṃ mudhaivāyur nītaṃ tu parakarmaṇā // Bca_8.75 //


vikrītasvātmabhāvānāṃ sadā preṣaṇakāriṇām /
prasūyante striyo 'nyeṣām aṭavīviṭapādiṣu // Bca_8.76 //


raṇaṃ jīvitasaṃdehaṃ viśanti kila jīvitam /
mānārthaṃ dāsatāṃ yānti mūḍhāḥ kāmaviḍambitāḥ // Bca_8.77 //


chidyante kāminaḥ kecid anye śūlasamarpitāḥ /
dṛśyante dahyamānāśca hanyamānāśca śaktibhiḥ // Bca_8.78 //


arjanarakṣaṇanāśaviṣādair arthamanarthamanantamavaihi /
vyagratayā dhanasaktamatīnāṃ nāvasaro bhavaduḥkhavimukteḥ // Bca_8.79 //


evamādīnavo bhūyān alpāsvādastu kāminām /
śakaṭaṃ vahato yadvat paśorghāsalavagrahaḥ // Bca_8.80 //

tasyāsvādalavasyārthe yaḥ paśorapyadurlabhaḥ /
hatā daivahateneyaṃ kṣaṇasaṃpatsudurlabhā // Bca_8.81 //


avaśyaṃ ganturalpasya narakādiprapātinaḥ /
kāyasyārthe kṛto yo 'yaṃ sarvakālaṃ pariśramaḥ // Bca_8.82 //


tataḥ koṭiśatenāpi śramabhāgena buddhatā /
caryāduḥkhānmahadduḥkhaṃ sā ca bodhirna kāminām // Bca_8.83 //


na śastraṃ na viṣaṃ nāgnir na prapāto na vairiṇaḥ /
kāmānāmupamāṃ yānti narakādivyathāsmṛteḥ // Bca_8.84 //


evamudvijya kāmebhyo viveke janayedratim /
kalahāyāsaśūnyāsu śāntāsu vanabhūmiṣu // Bca_8.85 //


dhanyaiḥ śaśāṅkakaracandanaśītaleṣu ramyeṣu harmyavipuleṣu śilātaleṣu /
niḥśabdasaumyavanamārutavījyamānaiḥ caṃkramyate parahitāya vicintyate ca // Bca_8.86 //


vihṛtya yatra kvacidiṣṭakālaṃ śūnyālaye vṛkṣatale guhāsu /
parigraharakṣaṇakhedamuktaḥ caratyapekṣāvirato yatheṣṭam // Bca_8.87 //


svacchandacāryanilayaḥ pratibaddho na kasyacit /
yatsaṃtoṣasukhaṃ bhuṅkte tadindrasyāpi durlabham // Bca_8.88 //


evamādibhirākārair vivekaguṇabhāvanāt /
upaśāntavitarkaḥ san bodhicittaṃ tu bhāvayet // Bca_8.89 //


parātmasamatāmādau bhāvayedevamādarāt /
samaduḥkhasukhāḥ sarve pālanīyā mayātmavat // Bca_8.90 //


hastādibhedena bahuprakāraḥ kāyo yathaikaḥ paripālanīyaḥ /
tathā jagadbhinnamabhinnaduḥkha-sukhātmakaṃ sarvamidaṃ tathaiva // Bca_8.91 //


yadyapyanyeṣu deheṣu madduḥkhaṃ na prabādhate /
tathāpi tadduḥkhameva mamātmasnehaduḥsaham // Bca_8.92 //


tathā yadyapyasaṃvedyam anyadduḥkhaṃ mayātmanā /
tathāpi tasya tadduḥkham ātmasnehena duḥsaham // Bca_8.93 //


mayānyaduḥkhaṃ hantavyaṃ duḥkhatvādātmaduḥkhavat /
anugrāhyā mayānye 'pi sattvatvādātmasattvavat // Bca_8.94 //


yadā mama pareṣāṃ ca tulyameva sukhaṃ priyam /
tadātmanaḥ ko viśeṣo yenātraiva sukhodyamaḥ // Bca_8.95 //


yadā mama pareṣāṃ ca bhayaṃ duḥkhaṃ ca na priyam /
tadātmanaḥ ko viśeṣo yattaṃ rakṣāmi netaram // Bca_8.96 //


tadduḥkhena na me bādhety ato yadi na rakṣyate /
nāgāmikāyaduḥkhānme bādhā tatkena rakṣyate // Bca_8.97 //


ahameva tadāpīti mithyeyaṃ pratikalpanā /
anya eva mṛto yasmād anya eva prajāyate // Bca_8.98 //


yadi yasyaiva yadduḥkhaṃ rakṣyaṃ tasyaiva tanmatam /
pādaduḥkhaṃ na hastasya kasmāt tattena rakṣyate // Bca_8.99 //


ayuktamapi cedetad ahaṃkārātpravartate /
yadayuktaṃ nivartyaṃ tat svamanyacca yathābalam // Bca_8.100 //


saṃtānaḥ samudāyaśca paṅktisenādivanmṛṣā /
yasya duḥkhaṃ sa nāstyasmāt kasya tat svaṃ bhaviṣyati // Bca_8.101 //


asvāmikāni duḥkhāni sarvāṇyevāviśeṣataḥ /
duḥkhatvādeva vāryāṇi niyamastatra kiṃkṛtaḥ // Bca_8.102 //


duḥkhaṃ kasmānnivāryaṃ cet sarveṣāmavivādataḥ /
vāryaṃ cetsarvamapyevaṃ na cedātmani sarvavat // Bca_8.103 //


kṛpayā bahu duḥkhaṃ cet kasmādutpadyate balāt /
jagadduḥkhaṃ nirūpyedaṃ kṛpāduḥkhaṃ kathaṃ bahu // Bca_8.104 //


bahūnāmekaduḥkhena yadi duḥkhaṃ vigacchati /
utpādyameva tadduḥkhaṃ sadayena parātmanoḥ // Bca_8.105 //


ataḥ supuṣpacandreṇa jānatāpi nṛpāpadam /
ātmaduḥkhaṃ na nihataṃ bahūnāṃ duḥkhināṃ vyayāt // Bca_8.106 //


evaṃ bhāvitasaṃtānāḥ paraduḥkhasamapriyāḥ /
avīcimavagāhante haṃsāḥ padmavanaṃ yathā // Bca_8.107 //


mucyamāneṣu sattveṣu ye te prāmodyasāgarāḥ /
taireva nanu paryāptaṃ mokṣeṇārasikena kim // Bca_8.108 //


ataḥ parārthaṃ kṛtvāpi na mado na ca vismayaḥ /
na vipākaphalākāṅkṣā parārthaikāntatṛṣṇayā // Bca_8.109 //


tasmādyathāntaśo 'varṇād ātmānaṃ gopayāmyaham /
rakṣācittaṃ dayācittaṃ karomyevaṃ pareṣvapi // Bca_8.110 //


abhyāsādanyadīyeṣu śukraśoṇitabinduṣu /
bhavatyahamiti jñānam asatyapi hi vastuni // Bca_8.111 //


tathākāyo 'nyadīyo 'pi kimātmeti na gṛhyate /
paratvaṃ tu svakāyasya sthitameva na duṣkaram // Bca_8.112 //


jñātvā sadoṣamātmānaṃ parānapi guṇodadhīn /
ātmabhāvaparityāgaṃ parādānaṃ ca bhāvayet // Bca_8.113 //


kāyasyāvayavatvena yathābhīṣṭāḥ karādayaḥ /
jagato 'vayavatvena tathā kasmānna dehinaḥ // Bca_8.114 //


yathātmabuddhirabhyāsāt svakāye 'smin nirātmake /
pareṣvapi tathātmatvaṃ kimabhyāsānna jāyate // Bca_8.115 //


evaṃ parārthaṃ kṛtvāpi na mado na ca vismayaḥ /
ātmānaṃ bhojayitvaiva phalāśā na ca jāyate // Bca_8.116 //


tasmādyathārtiśokāder ātmānaṃ goptumicchasi /
rakṣācittaṃ dayācittaṃ jagatyabhyasyatāṃ tathā // Bca_8.117 //


adhyatiṣṭhadatho nāthaḥ scanāmāpyavalokitaḥ /
parṣacchāradyabhayamapy apanetuṃ janasya hi // Bca_8.118 //


duṣkarānna nivarteta yasmādabhyāsaśaktitaḥ /
yasyaiva śravaṇāttrāsas tenaiva na vinā ratiḥ // Bca_8.119 //


ātmānaṃ ca parāṃścaiva yaḥ śīghraṃ trātumicchati /
sa caretparamaṃ guhyaṃ parātmaparivartanam // Bca_8.120 //


yasminnātmanyatisnehād alpādapi bhayādbhayam /
na dviṣetkastamātmānaṃ śatruvadyo bhayāvahaḥ // Bca_8.121 //


yo mandya kṣutpipāsādi-pratīkāracikīrṣayā /
pakṣimatsyamṛgān hanti paripanthaṃ ca tiṣṭhati // Bca_8.122 //


yo lābhasatkriyāhetoḥ pitarāvapi mārayet /
ratnatrayasvamādadyād yenāvīcīndhano bhavet // Bca_8.123 //


kaḥ paṇḍitastamātmānam icchedrakṣet prapūjayet /
na paśyecchatruvaccainaṃ kaścainaṃ pratimānayet // Bca_8.124 //


yadi dāsyāmi kiṃ bhokṣya ityātmārthe piśācatā /
yadi bhokṣye kiṃ dadāmīti parārthe devarājatā // Bca_8.125 //


ātmārthaṃ pīḍayitvānyaṃ narakādiṣu pacyate /
ātmānaṃ pīḍayitvā tu parārthaṃ sarvasaṃpadaḥ // Bca_8.126 //


durgatirnīcatā maurkhyaṃ yayaivātmonnatīcchayā /
tāmevānyatra saṃkrāmya sugatiḥ satkṛtirmatiḥ // Bca_8.127 //


ātmārthaṃ paramājñapya dāsatvādyanubhūyate /
parārthaṃ tvenamājñapya svāmitvādyanubhūyate // Bca_8.128 //


ye kecid duḥkhitā loke sarve te svasukhecchayā /
ye kecit sukhitā loke sarve te 'nyasukhecchayā // Bca_8.129 //


bahunā vā kimuktena dṛśyatāmidamantaram /
svārthārthinaśca bālasya muneścānyārthakāriṇaḥ // Bca_8.130 //


na nāma sādhyaṃ buddhatvaṃ saṃsāre 'pi kutaḥ sukham /
svasukhasyānyaduḥkhena parivartamakurvataḥ // Bca_8.131 //


āstāṃ tāvatparo loko dṛṣṭo 'pyartho na sidhyati /
bhṛtyasyākurvataḥ karma svāmino 'dadato bhṛtim // Bca_8.132 //


tyaktvānyo 'nyasukhotpādaṃ dṛṣṭādṛṣṭasukhotsavam /
anyo 'nyaduḥkhanādghoraṃ duḥkhaṃ gṛhṇanti mohitāḥ // Bca_8.133 //


upadravā ye ca bhavanti koke yāvanti duḥkhāni bhayāni caiva /
sarvāṇi tānyātmaparigraheṇa tatkiṃ mamānena parigraheṇa // Bca_8.134 //


ātmānamaparityajya duḥkhaṃ tyaktuṃ na śakyate /
yathāgnimaparityajya dāhaṃ tyaktuṃ na śakyate // Bca_8.135 //


tasmātsvaduḥkhaśāntyarthaṃ paraduḥkhaśamāya ca /
dadāmyanyebhya ātmānaṃ parān gṛhṇāmi cātmavat // Bca_8.136 //


anyasaṃbaddhamasmīti niścayaṃ kuru me manaḥ /
sarvasattvārthamutsṛjya nānyaccintyaṃ tvayādhunā // Bca_8.137 //


na yuktaṃ svārthadṛṣṭyādi tadīyaiścakṣurādibhiḥ /
na yuktaṃ syandituṃ svārtham anyadīyaiḥ karādibhiḥ // Bca_8.138 //


tena sattvaparo bhūtvā kāye 'sminyadyadīkṣase /
tattadevāpahṛtyāsmāt parebhyo hitamācara // Bca_8.139 //


hīnādiṣvātmatāṃ kṛtvā paratvamapi cātmani /
bhāvayerṣyāṃ ca mānaṃ ca nirvikalpyena cetasā // Bca_8.140 //


eṣa satkriyate nāhaṃ lābhī nāhamayaṃ yathā /
stūyate 'yamahaṃ nindyo duḥkhito 'hamayaṃ sukhī // Bca_8.141 //


ahaṃ karomi karmāṇi tiṣṭhatyeṣa tu susthitaḥ /
ayaṃ kila mahā/lloke nīco 'haṃ kila nirguṇaḥ // Bca_8.142 //


kiṃ nirguṇena kartavyaṃ sarvasyātmā guṇānvitaḥ /
santi te yeṣvahaṃ nīcaḥ santi te yeṣvahaṃ varaḥ // Bca_8.143 //


śīladṛṣṭivipattyādi-kleśaśaktyā na madvaśāt /
cikitsyo 'haṃ yathāśakti pīḍāpyaṅgīkṛtā mayā // Bca_8.144 //


athāhamacikitsyo 'sya kasmānmāmavamanyate /
kiṃ mamaitadguṇaiḥ kṛtyam ātmā tu guṇavānayam // Bca_8.145 //


durgativyāḍavaktrasthe- -naivāsya karuṇā jane /
aparān guṇamānena paṇḍitān vijigīṣate // Bca_8.146 //


samamātmānamālokya yataḥ svādhikyavṛddhaye /
kalahenāpi saṃsādhyaṃ lābhasatkāramātmanaḥ // Bca_8.147 //

api sarvatra me loke bhaveyuḥ prakaṭāḥ guṇāḥ /
api nāma guṇā ye 'sya na śroṣyantyapi kecana // Bca_8.148 //

chādyerannapi me doṣāḥ syānme pūjāsya no bhavet /
sulabdhā adya me lābhāḥ pūjito 'hamayaṃ na tu // Bca_8.149 //


paśyāmo muditāstāvac cirādenaṃ khalīkṛtam /
hāsyaṃ janasya sarvasya nindyamānamitastataḥ // Bca_8.150 //


asyāpi hi varākasya spardhā kila mayā saha /
kimasya śrutametāvat prajñārūpaṃ kulaṃ dhanam // Bca_8.151 //


evamātmaguṇāñśrutvā kīrtyamānānitastataḥ /
saṃjātapulako hṛṣṭaḥ paribhokṣye sukhotsavam // Bca_8.152 //


yadyapyasya bhavellābho grāhyo 'smābhirasau balāt /
datvāsmai yāpanāmātram asmatkarma karoti cet // Bca_8.153 //


sukhācca cyāvanīyo 'yaṃ yojyo 'smadvyathayā sadā /
anena śataśaḥ sarve saṃsāravyathitā vayam // Bca_8.154 //


aprameyā gatāḥ kalpāḥ svārthaṃ jijñāsatastava /
śrameṇa mahatānena duḥkhameva tvayārjitam // Bca_8.155 //


madvijñaptyā tathātrāpi pravartasvāvicārataḥ /
drakṣyasyetadguṇān paścād bhūtaṃ hi vacanaṃ muneḥ // Bca_8.156 //


abhaviṣyadidaṃ karma kṛtaṃ pūrvaṃ yadi tvayā /
bauddhaṃ saṃpatsukhaṃ muktvā nābhaviṣyadiyaṃ daśā // Bca_8.157 //


tasmādyathānyadīyeṣu śukraśoṇitabinduṣu /
cakartha tvamahaṃkāraṃ tathānyeṣvapi bhāvaya // Bca_8.158 //


anyadīyaścaro bhūtvā kāye 'smin yadyadīkṣase /
tattadevāpahṛtyarthaṃ parebhyo hitamācara // Bca_8.159 //


ayaṃ susthaḥ paro duḥstho nīcairanyo 'yamuccakaiḥ /
paraḥ karotyayaṃ neti kuruṣverṣyāṃ tvamātmani // Bca_8.160 //


sukhācca cyāvayātmānaṃ paraduḥkhe niyojaya /
kadāyaṃ kiṃ karotīti chalamasya nirūpaya // Bca_8.161 //


anyenāpi kṛtaṃ doṣaṃ pātayāsyaiva mastake /
alpamapyasya doṣaṃ ca prakāśaya mahāmuneḥ // Bca_8.162 //


anyādhikayaśovādair yaśo 'sya malinīkuru /
nikṛṣṭadāsavaccainaṃ sattvakāryeṣu vāhaya // Bca_8.163 //


nāgantukaguṇāṃśena stutyo doṣamayo hyayam /
yathā kaścinna jānīyād guṇamasya tathā kuru // Bca_8.164 //


saṃkṣepād yadyadātmārthe pareṣvapakṛtaṃ tvayā /
tattadātmani sattvārthe vyasanaṃ vinipātaya // Bca_8.165 //


naivotsāho 'sya dātavyo yenāyaṃ mukharo bhavet /
sthāpyo navabadhūvṛttau hrīto bhīto 'tha saṃvṛtaḥ // Bca_8.166 //


evaṃ kuruṣva tiṣṭhaivaṃ na kartavyamidaṃ tvayā /
evameṣaḥ vaśaḥ kāryo nigrāhyastadatikrame // Bca_8.167 //


athaivamucyamāne 'pi cittaṃ nedaṃ kariṣyasi /
tvāmeva nigrahīṣyāmi sarvadoṣāstadāśritāḥ // Bca_8.168 //


kva yāsyasi mayā dṛṣṭaḥ sarvadarpānnihanmi te /
anyo 'sau pūrvakaḥ kālas tvayā yatrāsmi nāśitaḥ // Bca_8.169 //


adyāpyasti mama svārtha ityāśāṃ tyaja sāṃpratam /
tvaṃ vikrīto mayānyeṣu bahukhedamacintayan // Bca_8.170 //


tvāṃ sattveṣu na dāsyāmi yadi nāma pramādataḥ /
tvaṃ māṃ narakapāleṣu pradāsyasi na saṃśayaḥ // Bca_8.171 //


evaṃ cānekadhā datvā tvayāhaṃ vyathitaściram /
nihanmi svārthaceṭaṃ tvāṃ tāni vairāṇyanusmaran // Bca_8.172 //


na kartavyātmani prītir yadyātmaprītirasti te /
yadyātmā rakṣitavyo 'yaṃ rakṣitavyo na yujyate // Bca_8.173 //


yathā yathāsya kāyasya kriyate paripālanam /
sukumārataro bhūtvā patatyeva tathā tathā // Bca_8.174 //


asyaivaṃ patitasyāpi sarvāpīyaṃ vasundharā /
nālaṃ pūrayituṃ vāñchāṃ tatko 'syecchāṃ kariṣyati // Bca_8.175 //


aśakyamicchataḥ kleśa āśābhaṅgaśca jāyate /
nirāśo yastu sarvatra tasya saṃpadajīrṇikā // Bca_8.176 //


tasmānna prasaro deyaḥ kāyasyecchābhivṛddhaye /
bhadrakaṃ nāma tadvastu yadiṣṭatvānna gṛhyate // Bca_8.177 //


bhasmaniṣṭhāvasāno 'yaṃ niśceṣṭānyena cālyate /
aśucipratimā ghorā kasmādatra mamāgrahaḥ // Bca_8.178 //


kiṃ mamānena yantreṇa jīvinā vā mṛtena vā /
loṣṭrādeḥ ko viśeṣo 'sya hāhaṃkāraṃ na naśyasi // Bca_8.179 //


śarīrapakṣapātena vṛthā duḥkhamupārjyate /
kimasya kāṣṭhatulyasya dveṣeṇānunayena vā // Bca_8.180 //


mayā vā pālitasyaivaṃ gṛdhrādyairbhakṣitasya vā /
na ca sneho na ca dveṣas tasmāt snehaṃ karomi kim // Bca_8.181 //


roṣo yasya khalīkārāt toṣo yasya ca pūjayā /
sa eva cenna jānāti śramaḥ kasya kṛtena me // Bca_8.182 //


imaṃ ye kāyamicchanti te 'pi me suhṛdaḥ kila /
sarve svakāyamicchanti te 'pi kasmānna me priyāḥ // Bca_8.183 //


tasmānmayānapekṣeṇa kāyastyakto jagaddhite /
ato 'yaṃ bahudoṣo 'pi dhāryate karmabhāṇḍavat // Bca_8.184 //


tenālaṃ lokacaritaiḥ paṇḍitānanuyāmyaham /
apramādakathāṃ smṛtvā styānamiddhaṃ nivārayan // Bca_8.185 //


tasmādāvaraṇaṃ hantuṃ samādhānaṃ karomyaham /
vimārgāccittamākṛṣya svālambananirantaram // Bca_8.186 //


bodhicaryāvatāre dhyānapāramitā aṣṭamaḥ paricchedaḥ ||


****************************************************************

Pariccheda 9


imaṃ parikaraṃ sarvaṃ prajñārthaṃ hi munirjagau /
tasmādutpādayet prajñāṃ duḥkhanivṛttikāṅkṣayā // Bca_9.1 //


saṃvṛtiḥ paramārthaśca satyadvayamidaṃ mataṃ /
buddheragocarastattvaṃ buddhiḥ saṃvṛtirucyate // Bca_9.2 //


tatra loko dvidhā dṛṣṭo yogī prākṛtakastathā /
tatra prākṛtako loko yogilokena bādhyate // Bca_9.3 //


bādhyante dhīviśeṣeṇa yogino 'pyuttarottaraiḥ /
dṛṣṭāntenobhayeṣṭena kāryārthamavicārataḥ // Bca_9.4 //


lokena bhāvā dṛśyante kalpyante cāpi tattvataḥ /
na tu māyāvadityatra vivādo yogilokayoḥ // Bca_9.5 //


pratyakṣamapi rūpādi prasiddhyā na pramāṇataḥ /
aśucyādiṣu śucyādi-prasiddhiriva sā mṛṣā // Bca_9.6 //


lokāvatāraṇārthaṃ ca bhāvā nāthena deśitāḥ /
tattvataḥ kṣaṇikā naite saṃvṛtyā cedvirudhyate // Bca_9.7 //


na doṣo yogisaṃvṛtyā lokātte tattvadarśinaḥ /
anyathā lokabādhā syād aśucistrīnirūpaṇe // Bca_9.8 //


māyopamājjināt puṇyaṃ sadbhāve 'pi kathaṃ yathā /
yadi māyopamaḥ sattvaḥ kiṃ punarjāyate mṛtaḥ // Bca_9.9 //


yāvatpratyayasāmagrī tāvanmāyāpi vartate /
dīrghasaṃtānamātreṇa kathaṃ sattvo 'sti satyataḥ // Bca_9.10 //


māyāpuruṣaghātādau cittābhāvānna pāpakaṃ /
cittamāyāsamete tu pāpapuṇyasamudbhavaḥ // Bca_9.11 //


mantrādīnāmasāmarthyān na māyācittasaṃbhavaḥ /
sāpi nānāvidhā māyā nānāpratyayasaṃbhavā // Bca_9.12 //


naikasya sarvasāmarthyaṃ pratyayasyāsti kutracit /
nirvṛtaḥ paramārthena saṃvṛtyā yadi saṃsaret // Bca_9.13 //


buddho 'pi saṃsaredevaṃ tataḥ kiṃ bodhicaryayā /
pratyayānāmanucchede māyāpyucchidyate na hi // Bca_9.14 //


pratyayānāṃ tu vicchedāt saṃvṛtyāpi na saṃbhavaḥ /
yadā na bhrāntirapyasti māyā kenopalabhyate // Bca_9.15 //


yadā māyaiva te nāsti tadā kimupalabhyate /
cittasyaiva sa ākāro yadyapyanyo 'sti tattvataḥ // Bca_9.16 //


cittameva yadā māyā tadā kiṃ kena dṛśyate /
uktaṃ ca lokanāthena cittaṃ cittaṃ na paśyati // Bca_9.17 //


na cchinatti yathātmānam asidhārā tathā manaḥ /
ātmabhāvaṃ yathā dīpaḥ saṃprakāśayatīti cet // Bca_9.18 //


naiva prakāśyate dīpo yasmānna tamasāvṛtaḥ /
na hi sphaṭikavannīlaṃ nīlatve 'nyamapekṣate // Bca_9.19 //


tathā kiṃcit parāpekṣam anapekṣaṃ ca dṛśyate /
anīlatve na tannīlaṃ kuryādātmānamātmanā // Bca_9.20 //


nīlameva hi ko nīlaṃ kuryādātmānamātmanā /
anīlatve na tannīlaṃ kuryādātmānamātmanā // Bca_9.21 //


dīpaḥ prakāśata iti jñātvā jñānena kathyate /
buddhiḥ prakāśata iti jñātvedaṃ kena kathyate // Bca_9.22 //


prakāśā vāprakāśā vā yadā dṛṣṭā na kenacit /
vandhyāduhitṛlīleva kathyamānāpi sā mudhā // Bca_9.23 //


yadi nāsti svasaṃvittir vijñānaṃ smaryate katham /
anyānubhūte saṃbandhāt smṛtirākhuviṣaṃ yathā // Bca_9.24 //


pratyayāntarayuktasya darśanāt svaṃ prakāśate /
siddhāñjanavidherdṛṣṭo ghaṭo naivāñjanaṃ bhavet // Bca_9.25 //


yathā dṛṣṭaṃ śrutaṃ jñātaṃ naiveha pratiṣidhyate /
satyataḥ kalpanā tvatra duḥkhaheturnivāryate // Bca_9.26 //


cittādanyā na māyā cen nāpyananyeti kalpyate /
vastu cet sā kathaṃ nānyān anyā cennāsti vastutaḥ // Bca_9.27 //

asatyapi yathā māyā dṛśyā draṣṭṛ tathā manaḥ /
vastvāśrayaścet saṃsāraḥ so 'nyathākāśavadbhavet // Bca_9.28 //


vastvāśrayeṇābhāvasya kriyāvattvaṃ kathaṃ bhavet /
asatsahāyamekaṃ hi cittamāpadyate tava // Bca_9.29 //


grāhyamuktaṃ yadā cittaṃ tadā sarve tathāgatāḥ /
evaṃ ca ko guṇo labdhaś cittamātre 'pi kalpite // Bca_9.30 //


māyopamatve 'pi jñāte kathaṃ kleśo nivartate /
yadā māyāstriyāṃ rāgas tatkarturapi jāyate // Bca_9.31 //


aprahīṇā hi tatkartur jñeyasaṃkleśavāsanā /
taddṛṣṭikāle tasyāto durbalā śūnyavāsanā // Bca_9.32 //


śūnyatāvāsanādhānād dhīyate bhāvavāsanā /
kiṃcinnāstīti cābhyāsāt sāpi paścāt prahīyate // Bca_9.33 //


yadā na labhyate bhāvo yo nāstīti prakalpyate /
tadā nirāśrayo 'bhāvaḥ kathaṃ tiṣṭhenmateḥ puraḥ // Bca_9.34 //


yadā na bhāvo nābhāvo mateḥ saṃtiṣṭhate puraḥ /
tadānyagatyabhāvena nirālambā praśāmyate // Bca_9.35 //


cintāmaṇiḥ kalpatarur yathecchāparipūraṇaḥ /
vineyapraṇidhānābhyāṃ jinabimbaṃ tathekṣyate // Bca_9.36 //


yathā gāruḍikaḥ stambhaṃ sādhayitvā vinaśyati /
sa tasmiṃściranaṣṭe 'pi viṣādīnupaśāmayet // Bca_9.37 //


bodhicaryānurūpyeṇa jinastambho 'pi sādhitaḥ /
karoti sarvakāryāṇi bodhisattve 'pi nirvṛte // Bca_9.38 //


acittake kṛtā pūjā kathaṃ phalavatī bhavet /
tulyaiva paṭhyate yasmāt tiṣṭhato nirvṛtasya ca // Bca_9.39 //


āgamācca phalaṃ tatra saṃvṛtyā tattvato 'pi vā /
satyabuddhe kṛtā pūjā saphaleti kathaṃ yathā // Bca_9.40 //


satyadarśanato muktiḥ śūnyatādarśanena kim /
na vinānena mārgeṇa bodhirityāgamo yataḥ // Bca_9.41 //


nanvasiddhaṃ mahāyānaṃ kathaṃ siddhastvadāgamaḥ /
yasmādubhayasiddho 'sau na siddho 'sau tavāditaḥ // Bca_9.42 //


yatpratyayā ca tatrāsthā mahāyāne 'pi tāṃ kuru /
anyobhayeṣṭasatyatve vedāderapi satyatā // Bca_9.43 //


savivādaṃ mahāyānam iti cedāgamaṃ tyaja /
tīrthikaiḥ savivādatvāt svaiḥ paraiścāgamāntaram // Bca_9.44 //


śāsanaṃ bhikṣutāmūlaṃ bhikṣutaiva ca duḥkhitā /
sāvalambanacittānāṃ nirvāṇamapi duḥsthitam // Bca_9.45 //


kleśaprahāṇānmuktiścet tadanantaramastu sā /
dṛṣṭaṃ ca teṣu sāmarthyaṃ niḥkleśasyāpi karmaṇaḥ // Bca_9.46 //


tṛṣṇā tāvadupādānaṃ nāsti cet saṃpradhāryate /
kimakliṣṭāpi tṛṣṇaiṣāṃ nāsti saṃmohavat satī // Bca_9.47 //


vedanāpratyayā tṛṣṇā vedanaiṣāṃ ca vidyate /
sālambanena cittena sthātavyaṃ yatra tatra vā // Bca_9.48 //


vinā śūnyatayā cittaṃ baddhamutpadyate punaḥ /
yathāsaṃjñisamāpattau bhāvayettena śūnyatām // Bca_9.49 //


yatsūtre 'vataredvākyaṃ taccedbuddhoktamiṣyate /
mahāyānaṃ bhavatsūtraiḥ prāyastulyaṃ na kiṃ matam // Bca_9.50 //


ekenāgamyamānena sakalaṃ yadi doṣavat /
ekena sūtratulyena kiṃ na sarvaṃ jinoditam // Bca_9.51 //


mahākāśyapamukhyaiśca yadvākyaṃ nāvagāhyate /
tattvayānavabuddhatvād agrāhyaṃ kaḥ kariṣyati // Bca_9.52 //


saktitrāsāttvanirmuktyā saṃsāre sidhyati sthitiḥ /
mohena duḥkhināmarthe śūnyatāyā idaṃ phalam // Bca_9.53 //


tadevaṃ śūnyatāpakṣe dūṣaṇaṃ nopapadyate /
tasmānnirvicikitsena bhāvanīyaiva śūnyatā // Bca_9.54 //


kleśajñeyāvṛtitamaḥ pratipakṣo hi śūnyatā /
śīghraṃ sarvajñatākāmo na bhāvayati tāṃ katham // Bca_9.55 //


yadduḥkhajananaṃ vastu trāsastasmāt prajāyatām /
śūnyatā duḥkhaśamanī tataḥ kiṃ jāyate bhayam // Bca_9.56 //


yatastato vāstu bhayaṃ yadyahaṃ nāma kiṃcana /
ahameva na kiṃcicced bhayaṃ kasya bhaviṣyati // Bca_9.57 //


dantakeśanakhā nāhaṃ nāsthi nāpyasmi śoṇitam /
na śiṃghānaṃ na ca śleṣmā na pūyaṃ lasikāpi vā // Bca_9.58 //


nāhaṃ vasā na ca svedo na medo 'ntrāṇi nāpyaham /
na cāhamantranirguṇḍī gūthamūtramahaṃ na ca // Bca_9.59 //


nāhaṃ māṃsaṃ na ca snāyur noṣmā vāyurahaṃ na ca /
na ca chidrāṇyahaṃ nāpi ṣaḍvijñānāni sarvathā // Bca_9.60 //


śabdajñānaṃ yadi tadā śabdo gṛhyeta sarvadā /
jñeyaṃ vinā tu kiṃ vetti yena jñānaṃ nirucyate // Bca_9.61 //


ajānānaṃ yadi jñānaṃ kāṣṭhaṃ jñānaṃ prasajyate /
tenāsaṃnihitajñeyaṃ jñānaṃ nāstīti niścayaḥ // Bca_9.62 //


tadeva rūpaṃ jānāti tadā kiṃ na śṛṇotyapi /
śabdasyāsaṃnidhānāccet tatastajjñānamapyasat // Bca_9.63 //


śabdagrahaṇarūpaṃ yat tadrūpagrahaṇaṃ katham /
ekaḥ pitā ca putraśca kalpyate na tu tattvataḥ // Bca_9.64 //


sattvaṃ rajastamo vāpi na putro na pitā yataḥ /
śabdagrahaṇayuktastu svabhāvastasya nekṣyate // Bca_9.65 //


tadevānyena rūpeṇa naṭavatso 'pyaśāśvataḥ /
sa evānyasvabhāvaśced apūrveyaṃ tadekatā // Bca_9.66 //


anyadrūpamasatyaṃ cen nijaṃ tadrūpamucyatām /
jñānatā cettataḥ sarva-puṃsāmaikyaṃ prasajyate // Bca_9.67 //


cetanācetane caikyaṃ tayoryenāstitā samā /
viśeṣaśca yadā mithyā kaḥ sādṛśyāśrayastadā // Bca_9.68 //


acetanaśca naivāham acaitanyātpaṭādivat /
atha jñaścetanāyogād ajño naṣṭaḥ prasajyate // Bca_9.69 //


athāvikṛta evātmā caitanyenāsya kiṃ kṛtam /
ajñasya niṣkriyasyaivam ākāśasyātmatā matā // Bca_9.70 //


na karmaphalasaṃbandho yuktaścedātmanā vinā /
karma kṛtvā vinaṣṭe hi phalaṃ kasya bhaviṣyati // Bca_9.71 //


dvayorapyāvayoḥ siddhe bhinnādhāre kriyāphale /
nirvyāpāraśca tatrātmety atra vādo vṛthā nanu // Bca_9.72 //


hetumān phalayogīti dṛśyate naiṣa saṃbhavaḥ /
saṃtānasyaikyamāśritya kartā bhokteti deśitam // Bca_9.73 //


atītānāgataṃ cittaṃ nāhaṃ taddhi na vidyate /
athotpannamahaṃ cittaṃ naṣṭe 'sminnāstyahaṃ punaḥ // Bca_9.74 //


yathaiva kadalīstambho na kaścid bhāgaśaḥ kṛtaḥ /
tathāhamapyasadbhūto mṛgyamāṇo vicārataḥ // Bca_9.75 //


yadi sattvo na vidyeta kasyopari kṛpeti cet /
kāryārthamabhyupetena yo mohena prakalpitaḥ // Bca_9.76 //


kāryaṃ kasya na cetsattvaḥ satyamīhā tu mohataḥ /
duḥkhavyupaśamārthaṃ tu kāryamoho na vāryate // Bca_9.77 //


duḥkhaheturahaṃkāra ātmamohāttu vardhate /
tato 'pi na nivartyaścet varaṃ nairātmyabhāvanā // Bca_9.78 //


kāyo na pādau na jaṅghā norū kāyaḥ kaṭirna ca /
nodaraṃ nāpyayaṃ pṛṣṭhaṃ noro bāhū na cāpi saḥ // Bca_9.79 //


na hastau nāpyayaṃ pārśvau na kakṣau nāṃsalakṣaṇaḥ /
na grīvā na śiraḥ kāyaḥ kāyo 'tra kataraḥ punaḥ // Bca_9.80 //


yadi sarveṣu kāyo 'tham ekadeśena vartate /
aṃśā aṃśeṣu vartante sa ca kutra svayaṃ sthitaḥ // Bca_9.81 //


sarvātmanā cetsarvatra sthitaḥ kāyaḥ karādiṣu /
kāyāstāvanta eva syur yāvantaste karādayaḥ // Bca_9.82 //


naivāntarna bahiḥ kāyaḥ kathaṃ kāyaḥ karādiṣu /
karādibhyaḥ pṛthag nāsti kathaṃ nu khalu vidyate // Bca_9.83 //


tannāsti kāyo mohāttu kāyabuddhiḥ karādiṣu /
saṃniveśaviśeṣeṇa sthānau puruṣabuddhivat // Bca_9.84 //


yāvatpratyayasāmagrī tāvatkāyaḥ pumāniva /
evaṃ karādau sā yāvat tāvatkāyo 'tra dṛśyate // Bca_9.85 //


evamaṅgulipuñjatvāt pādo 'pi kataro bhavet /
so 'pi parvasamūhatvāt parvāpi svāṃśabhedataḥ // Bca_9.86 //


aṃśā apyaṇubhedena so 'pyaṇurdigvibhāgataḥ /
digvibhāgo niraṃśatvād ākāśaṃ tena nāstyaṇuḥ // Bca_9.87 //


evaṃ svapnopame rūpe ko rajyeta vicārakaḥ /
kāyaścaivaṃ yadā nāsti tadā kā strī pumāṃśca kaḥ // Bca_9.88 //


yadyasti duḥkhaṃ tattvena prahṛṣṭān kiṃ na bādhate /
śokādyārtāya mṛṣṭādi sukhaṃ cetkiṃ na rocate // Bca_9.89 //


balīyasābhibhūtatvād yadi tannānubhūyate /
vedanātvaṃ kathaṃ tasya yasya nānubhavātmatā // Bca_9.90 //


asti sūkṣmatayā duḥkhaṃ sthaulyaṃ tasya hṛtaṃ nanu /
tuṣṭimātrā'parā cetsyāt tasmātsāpyasya sūkṣmatā // Bca_9.91 //


viruddhapratyayotpattau duḥkhasyānudayo yadi /
kalpanābhiniveśo hi vedanetyāgataṃ nanu // Bca_9.92 //

ata eva vicāro 'yaṃ pratipakṣo 'sya bhāvyate /
vikalpakṣetrasaṃbhūta-dhyānāhārā hi yoginaḥ // Bca_9.93 //


sāntarāvindriyārthau cet saṃsargaḥ kuta etayoḥ /
nirantaratve 'pyekatvaṃ kasya kenāstu saṃgatiḥ // Bca_9.94 //

nāṇoraṇau praveśo 'sti nirākāśaḥ samaśca saḥ /
apraveśe na miśratvam amiśratve na saṃgatiḥ // Bca_9.95 //


niraṃśasya ca saṃsargaḥ kathaṃ nāmopapadyate /
saṃsarge ca niraṃśatvaṃ yadi dṛṣṭaṃ nidarśaya // Bca_9.96 //


vijñānasya tvamūrtasya saṃsargo naiva yujyate /
samūhasyāpyavastutvād yathā pūrvaṃ vicāritam // Bca_9.97 //


tadevaṃ sparśanābhāve vedanāsaṃbhavaḥ kutaḥ /
kimarthamayamāyāsaḥ bādhā kasya kuto bhavet // Bca_9.98 //


yadā na vedakaḥ kaścid vedanā ca na vidyate /
tadāvasthāmimāṃ dṛṣṭvā tṛṣṇe kiṃ na vidīryase // Bca_9.99 //


dṛśyate spṛśyate cāpi svapnamāyopamātmanā /
cittena sahajātatvād vedanā tena nekṣyate // Bca_9.100 //


pūrvaṃ paścācca jātena smaryate nānubhūyate /
svātmānaṃ nānubhavati na cānyenānubhūyate // Bca_9.101 //


na cāsti vedakaḥ kaścid vedanāto na tattvataḥ /
nirātmake kalāpe 'smin ka eva bādhyate 'nayā // Bca_9.102 //


nendriyeṣu na rūpādau nāntarāle manaḥ sthitam /
nāpyantarna bahiścittam anyatrāpi na labhyate // Bca_9.103 //


yanna kāye na cānyatra na miśraṃ na pṛthak kvacit /
tanna kiṃcidataḥ sattvāḥ prakṛtyā parinirvṛtāḥ // Bca_9.104 //


jñeyātpūrvaṃ yadi jñānaṃ kimālambyāsya saṃbhavaḥ /
jñeyena saha cejjñānaṃ kimālambyāsya saṃbhavaḥ // Bca_9.105 //


atha jñeyādbhavetpaścāt tadā jñānaṃ kuto bhavet /
evaṃ ca sarvadharmāṇām utpattirnāvasīyate // Bca_9.106 //


yadyevaṃ saṃvṛtirnāsti tataḥ satyadvayaṃ kutaḥ /
atha sāpyanyasaṃvṛtyā syātsattvo nirvṛtaḥ kutaḥ // Bca_9.107 //


paracittavikalpo 'sau svasaṃvṛtyā tu nāsti saḥ /
sa paścānniyataḥ so 'sti na cennāstyeva saṃvṛtiḥ // Bca_9.108 //


kalpanā kalpitaṃ ceti dvayamanyonyaniśritam /
yathāprasiddhamāśritya vicāraḥ sarva ucyate // Bca_9.109 //


vicāritena tu yadā vicāreṇa vicāryate /
tadānavasthā tasyāpi vicārasya vicāraṇāt // Bca_9.110 //


vicārite vicārye tu vicārasyāsti nāśrayaḥ /
nirāśrayatvānnodeti tacca nirvāṇamucyate // Bca_9.111 //


yasya tvetaddvayaṃ satyaṃ sa evātyantaduḥsthitaḥ /
yadi jñānavaśādartho jñānāstitve tu kā gatiḥ // Bca_9.112 //


atha jñeyavaśājjñānaṃ jñeyāstitve tu kā gatiḥ /
athānyonyavaśātsattvam abhāvaḥ syāddvayorapi // Bca_9.113 //


pitā cenna vinā putrāt kutaḥ putrasya saṃbhavaḥ /
putrābhāve pitā nāsti tathā sattvaṃ tayordvayoḥ // Bca_9.114 //


aṅkuro jāyate bījād bījaṃ tenaiva sūcyate /
jñeyājjñānena jātena tatsattā kiṃ na gamyate // Bca_9.115 //


aṅkurādanyato jñānād bījamastīti gamyate /
jñānāstitvaṃ kuto jñātaṃ jñeyaṃ yattena gamyate // Bca_9.116 //


lokaḥ pratyakṣatastāvat sarvaṃ hetumudīkṣate /
padmanālādibhedo hi hetubhedena jāyate // Bca_9.117 //


kiṃkṛto hetubhedaścet pūrvahetuprabhedataḥ /
kasmāccetphalado hetuḥ pūrvahetuprabhāvataḥ // Bca_9.118 //


īśvaro jagato hetuḥ vada kastāvadīśvaraḥ /
bhūtāni cedbhavatvevaṃ nāmamātre 'pi kiṃ śramaḥ // Bca_9.119 //


api tvaneke 'nityāśca niśceṣṭā na ca devatāḥ /
laṅghyāścāśucayaścaiva kṣmādayo na sa īśvaraḥ // Bca_9.120 //


nākāśamīśo 'ceṣṭatvāt nātmā pūrvaniṣedhataḥ /
acintyasya ca kartṛtvam apyacintyaṃ kimucyate // Bca_9.121 //


tena kiṃ sraṣṭumiṣṭaṃ ca ātmā cet nanvasau dhruvaḥ /
kṣmādisvabhāva īśaśca jñānaṃ jñeyādanādi ca // Bca_9.122 //


karmaṇaḥ sukhaduḥkhe ca vada kiṃ tena virmitam /
hetorādirna cedasti phalasyādiḥ kuto bhavet // Bca_9.123 //


kasmātsadā na kurute na hi so 'nyamapekṣate /
tenākṛto 'nyo nāstyeva tenāsau kimapekṣatām // Bca_9.124 //


apekṣate cetsāmagrīṃ heturna punarīśvaraḥ /
nākartumīśaḥ sāmagryāṃ na kartuṃ tadabhāvataḥ // Bca_9.125 //


karotyanicchannīśaścet parāyattaḥ prasajyate /
icchannapīcchāyattaḥ syāt kurvataḥ kuta īśatā // Bca_9.126 //


ye 'pi nityānaṇūnāhus te 'pi pūrvaṃ nivāritāḥ /
sāṃkhyāḥ pradhānamicchanti nityaṃ lokasya kāraṇam // Bca_9.127 //


sattvaṃ rajastamaśceti guṇā aviṣamasthitāḥ /
pradhānamiti kathyante viṣamairjagaducyate // Bca_9.128 //


ekasya trisvabhāvatvam ayuktaṃ tena nāsti tat /
evaṃ guṇā na vidyante pratyekaṃ te 'pi hi tridhā // Bca_9.129 //


guṇābhāve ca śabdāder astitvamatidūrataḥ /
acetane ca vastrādau sukhāderapyasaṃbhavaḥ // Bca_9.130 //


taddheturūpā bhāvāścen nanu bhāvā vicāritāḥ /
sukhādyeva ca te hetuḥ na ca tasmātpaṭādayaḥ // Bca_9.131 //


paṭādestu sukhādi syāt tadabhāvātsukhādyasat /
sukhādīnāṃ ca nityatvaṃ kadācinnopalabhyate // Bca_9.132 //


satyāmeva sukhavyaktau saṃvittiḥ kiṃ na gṛhyate /
tadeva sūkṣmatāṃ yāti sthūlaṃ sūkṣmaṃ ca tatkatham // Bca_9.133 //


sthaulyaṃ tyaktvā bhavetsūkṣmam anitye sthaulyasūkṣmate /
sarvasya vastunastadvat kiṃ nānityatvamiṣyate // Bca_9.134 //


na sthaulyaṃ cetsukhādanyat sukhasyānityatā sphuṭam /
nāsadutpadyate kiṃcid asattvāditi cenmatam // Bca_9.135 //


vyaktasyāsata utpattir akāmasyāpi te sthitā /
annādo 'medhyabhakṣaḥ syāt phalaṃ hetau yadi sthitam // Bca_9.136 //


paṭārgheṇaiva karpāsa-bījaṃ krītvā nivasyatām /
mohāccennekṣate lokaḥ tattvajñasyāpi sā sthitiḥ // Bca_9.137 //


lokasyāpi ca tajjñānam asti kasmānna paśyati /
lokāpramāṇatāyāṃ cet vyaktadarśanamapyasat // Bca_9.138 //


pramāṇamapramāṇaṃ cen nanu tatpramitaṃ mṛṣā /
tattvataḥ śūnyatā tasmād bhāvānāṃ nopapadyate // Bca_9.139 //


kalpitaṃ bhāvamaspṛṣṭvā tadabhāvo na gṛhyate /
tasmādbhāvo mṛṣā yo hi tasyābhāvaḥ sphuṭaṃ mṛṣā // Bca_9.140 //


tasmātsvapne sute naṣṭe sa nāstīti vikalpanā /
tadbhāvakalpanotpādaṃ vibadhnāti mṛṣā ca sā // Bca_9.141 //


tasmādevaṃ vicāreṇa nāsti kiṃcidahetutaḥ /
na ca vyastasamasteṣu pratyayeṣu vyavasthitam // Bca_9.142 //


anyato nāpi cāyātaṃ na tiṣṭhati na gacchati /
māyātaḥ ko viśeṣo 'sya yanmūḍhaiḥ satyataḥ kṛtam // Bca_9.143 //


māyayā nirmitaṃ yacca hetubhiryacca nirmitam /
āyāti tatkutaḥ kutra yāti ceti nirūpyatām // Bca_9.144 //


yadanyasaṃnidhānena dṛṣṭaṃ na tadabhāvataḥ /
pratibimbasame tasmin kṛtrime satyatā katham // Bca_9.145 //


vidyamānasya bhāvasya hetunā kiṃ prayojanam /
athāpyavidyamāno 'sau hetunā kiṃ prayojanam // Bca_9.146 //


nābhāvasya vikāro 'sti hetukoṭiśatairapi /
tadavasthaḥ kathaṃ bhāvaḥ ko vānyo bhāvatāṃ gataḥ // Bca_9.147 //


nābhāvakāle bhāvaścet kadā bhāvo bhaviṣyati /
nājātena hi bhāvena so 'bhāvo 'pagamiṣyati // Bca_9.148 //


na cānapagate 'bhāve bhāvāvasarasaṃbhavaḥ /
bhāvaścābhāvatāṃ naiti dvisvabhāvaprasaṅgataḥ // Bca_9.149 //


evaṃ ca na virodho 'sti na ca bhāvo 'sti sarvadā /
ajātamaniruddhaṃ ca tasmātsarvamidaṃ jagat // Bca_9.150 //


svapnopamāstu gatayo vicāre kadalīsamāḥ /
nirvṛtānirvṛtānāṃ ca viśeṣo nāsti vastutaḥ // Bca_9.151 //


evaṃ śūnyeṣu dharmeṣu kiṃ labdhaṃ kiṃ hṛtaṃ bhavet /
satkṛtaḥ paribhūto vā kena kaḥ saṃbhaviṣyati // Bca_9.152 //


kutaḥ sukhaṃ vā duḥkhaṃ vā kiṃ priyaṃ vā kimapriyam /
kā tṛṣṇā kutra sā tṛṣṇā mṛgyamāṇā svabhāvataḥ // Bca_9.153 //


vicāre jīvalokaḥ kaḥ ko nāmātra mariṣyati /
ko bhaviṣyati ko bhūtaḥ ko bandhuḥ kasya kaḥ suhṛt // Bca_9.154 //


sarvamākāśasaṃkāśaṃ parigṛhṇantu madvidhāḥ /
prakupyanti prahṛṣyanti kalahotsavahetubhiḥ // Bca_9.155 //


śokāyāsairviṣādaiśca mithaśchedanabhedanaiḥ /
yāpayanti sukṛcchreṇa pāpairātmasukhecchavaḥ // Bca_9.156 //


mṛtāḥ patantyapāyeṣu dīrghatīvravyatheṣu ca /
āgatyāgatya sugatiṃ bhūtvā bhūtvā sukhocitāḥ // Bca_9.157 //


bhave bahuprapātaśca tatra cāsattvamīdṛśam /
tatrānyonyavirodhaśca na bhavettattvamīdṛśam // Bca_9.158 //


tatra cānupamāstīvrā anantaduḥkhasāgarāḥ /
tatraivamalpabalatā tatrāpyalpatvamāyuṣaḥ // Bca_9.159 //

tatrāpi jīvitārogya-vyāpāraiḥ kṣutklamaśramaiḥ /
nidrayopadravairbāla-saṃsargairniṣphalaistathā // Bca_9.160 //


vṛthaivāyurvahatyāśu vivekastu sudurlabhaḥ /
tatrāpyabhyastavikṣepa-nivāraṇagatiḥ kutaḥ // Bca_9.161 //

tatrāpi māro yatate mahāpāyaprapātane /
tatrāsanmārgabāhulyād vicikitsā ca durjayā // Bca_9.162 //


punaśca kṣaṇadaurlamyaṃ buddhotpādo 'tidurlabhaḥ /
kleśaugho durnivāraścety aho duḥkhaparamparā // Bca_9.163 //


aho batātiśocyatvam eṣāṃ duḥkhaughavartinām /
ye nekṣante svadauḥsthityam evamapyatiduḥsthitāḥ // Bca_9.164 //


snātvā snātvā yathā kaścid viśedvahniṃ muhurmuhuḥ /
svasausthityaṃ ca manyanta evamapyatiduḥsthitāḥ // Bca_9.165 //


ajarāmaralīlānām evaṃ viharatāṃ satām /
āyāsyantyāpado ghorāḥ kṛtvā maraṇamagrataḥ // Bca_9.166 //


evaṃ duḥkhāgnitaptānāṃ śāntiṃ kuryāmahaṃ kadā /
puṇyameghasamudbhūtaiḥ sukhopakaraṇaiḥ svakaiḥ // Bca_9.167 //


kadopalambhadṛṣṭibhyo deśayiṣyāmi śūnyatām /
saṃvṛtyānupalambhena puṇyasaṃbhāramādarāt // Bca_9.168 //


bodhicaryāvatāre prajñāpāramitā nāma navamaḥ paricchedaḥ ||


****************************************************************


Pariccheda 10


bodhicaryāvatāraṃ me yadvicintayataḥ śubham /
tena sarvaṃ janāḥ santu bodhicaryā vibhūṣaṇāḥ // Bca_10.1 //


sarvāsu dikṣu yāvantaḥ kāyacittavyathāturāḥ /
te prāpnuvantu matpuṇyaiḥ sukhaprāmodyasāgarān // Bca_10.2 //


āsaṃsāraṃ sukhajyānir mābhūtteṣāṃ kadācana /
bodhisattvasukhaṃ prāptuṃ bhavatyavirataṃ jagat // Bca_10.3 //


yāvanto nārakāḥ kecid vidyante lokadhātuṣu /
sukhāvatī sukhāmodair modantāṃ teṣu dehinaḥ // Bca_10.4 //


śītārtāḥ prāpnuvantūṣṇam uṣṇārtāḥ santu śītalāḥ /
bodhisattvamahāmegha-saṃbhavairjalasāgaraiḥ // Bca_10.5 //


asipatravanaṃ teṣāṃ syānnandanavanadyutiḥ /
kūṭaśālmalīvṛkṣāśca jāyantāṃ kalpapādapāḥ // Bca_10.6 //


dātyūhakāraṇḍavacakravāka-haṃsādikolāhalaramyaśobhaiḥ /
sarobhirudyāmasarojagandhair bhavantu hṛdyāḥ narakapradeśāḥ // Bca_10.7 //


so 'ṅgārarāśirmaṇirāśirastu taptā ca bhūḥ sphāṭikakuṭṭimaṃ syāt /
bhavantu saṃghātamahīdharāśca pūjāvimānāḥ sugataprapūrṇāḥ // Bca_10.8 //


aṅgārataptopalaśastravṛṣṭir adyaprabhṛtyastu ca puṣpavṛṣṭiḥ /
tacchastrayuddhaṃ ca paraspareṇa kīḍārthamadyāstu ca puṣpayuddham // Bca_10.9 //


patitasakalamāṃsāḥ kundavarṇāsthidehā dahanasamajalāyāṃ vaitaraṇyāṃ nimagnāḥ /
mama kuśalabalena prāptadivyātmabhāvāḥ saha suravanitābhiḥ santu mandākinīsthāḥ // Bca_10.10 //


trastāḥ paśyantvakasmādiha yamapuruṣāḥ kākagṛdhrāśca ghorāḥ dhvāntaṃ dhvastaṃ samantāt sukharatijananī kasya saumyā prabheyam /
ityūrdhvaṃ prekṣamāṇā gaganatalagataṃ vajrapāṇiṃ jvalantaṃ dṛṣṭvā prāmodyavegād vyapagataduritā yāṃtu tenaiva sārdham // Bca_10.11 //


patatu kamalavṛṣṭirgandhapānīyamiśrāc chamiti narakavahniṃ dṛśyate nāśayantī /
kimidamiti sukhenāhlāditaṃ nāma kasmād bhavatu kamalapāṇerdarśanaṃ nārakāṇām // Bca_10.12 //


āyātāyāta śīghraṃ bhayamapanayata bhrātaro jīvitāḥ smaḥ saṃprāpto 'smākameṣa jvaladabhayakaraḥ ko 'pi cīrī kumāraḥ /
sarvaṃ yasyānubhāvād vyasanamapagataṃ prītivegāḥ pravṛttāḥ jātaṃ saṃbodhicittaṃ sakalajanaparitrāṇamātā dayā ca // Bca_10.13 //


paśyantvenaṃ bhavantaḥ suraśatamukuṭairarcyamānāṅghripadmaṃ kāruṇyādārdradṛṣṭiṃ śirasi nipatitānekapuṣpaughavṛṣṭim /
kūṭāgārairmanojñaiḥ stutimukharasurastrīsahastropagītair dṛṣṭvāgre mañjughoṣaṃ bhavatu kalakalaḥ sāṃprataṃ nārakāṇām // Bca_10.14 //


iti matkuśalaiḥ samantabhadra-pramukhānāvṛtabodhisattvameghān /
sukhaśītasugandhavātavṛṣṭīn abhinandantu vilokya nārakāste // Bca_10.15 //


śāmyantu vedanāstīvrā nārakāṇāṃ bhayāni ca /
durgatibhyo vimucyantāṃ sarvadurgativāsinaḥ // Bca_10.16 //


anyonyabhakṣaṇabhayaṃ tiraścāmapagacchatu /
bhavantu sukhinaḥ pretā yathottarakurau narāḥ // Bca_10.17 //


saṃtarpyantāṃ pretāḥ snāpyantāṃ śītalā bhavantu sadā /*
āryāvalokiteśvarakaragalitakṣīradhārābhiḥ // Bca_10.18 //*


andhāḥ paśyantu rūpāṇi śṛṇvantu badhirāḥ sadā /
garbhiṇyaśca prasūyantāṃ māyādevīva nirvyathāḥ // Bca_10.19 //


vastrabhojanapānīyaṃ srakcandanavibhūṣaṇam /
mano 'bhilaṣitaṃ sarvaṃ labhantāṃ hitasaṃhitam // Bca_10.20 //


bhītāśca nirbhayāḥ santu śokārtāḥ prītilābhinaḥ /
udvignāśca nirudvegā dhṛtimanto bhavantu ca // Bca_10.21 //


ārogyaṃ rogiṇāmastu mucyantāṃ sarvabandhanāt /
durbalā balinaḥ santu snigdhacittāḥ parasparam // Bca_10.22 //


sarvā diśaḥ śivāḥ santu sarveṣāṃ pathivartinām /
yena kāryeṇa gacchanti tadupāyena sidhyatu // Bca_10.23 //


nauyānayātrārūḍhāśca santu siddhamanorathāḥ /
kṣemeṇa kūlamāsādya ramantāṃ saha bandhubhiḥ // Bca_10.24 //


kāntāronmārgapatitā labhantāṃ sārthasaṃhatim /
aśrameṇa ca gacchantu cauravyāghrādinirbhayāḥ // Bca_10.25 //


suptamattapramattānāṃ vyādhyāraṇyādisaṃkaṭe /
anāthabālavṛddhānāṃ rakṣāṃ kurvantu devatāḥ // Bca_10.26 //


sarvākṣaṇavinirmuktāḥ śraddhāprajñākṛpānvitāḥ /
ākārācārasaṃpannāḥ santu jātismarāḥ sadā // Bca_10.27 //


bhavantvakṣayakośāśca yāvad naganagañjavat /
nirdvandvā nirupāyāstāḥ santu svādhīnavṛttayaḥ // Bca_10.28 //


alpaujasaśca ye sattvās te bhavantu mahaujasaḥ /
bhavantu rūpasaṃpannā ye virūpāstapasvinaḥ // Bca_10.29 //


yāḥ kāścana striyo loke puruṣatvaṃ vrajantu tāḥ /
prāpnuvantu ca tāṃ nīcā hatamānā bhavantu ca // Bca_10.30 //


anena mama puṇyena sarvasattvā aśeṣataḥ /
viramya sarvapāpebhyaḥ kurvantu kuśalaṃ sadā // Bca_10.31 //


bodhicittāvirahitā bodhicaryāparāyaṇāḥ /
buddhaiḥ parigṛhītāśca mārakarmavivarjitāḥ // Bca_10.32 //


aprameyāyuṣaścaiva sarvasattvā bhavantu te /
nityaṃ jīvantu sukhitā mṛtyuśabdo 'pi naśyatu // Bca_10.33 //


ramyāḥ kalpadrumodyānaiḥ diśaḥ sarvā bhavantu ca /
buddhabuddhātmajākīrṇā dharmadhvanimanoharaiḥ // Bca_10.34 //


śarkarādivyapetā ca samā pāṇitalopamā /
mṛdvī ca vaidūryamayī bhūmiḥ sarvatra tiṣṭhatu // Bca_10.35 //


bodhisattvamahāparṣan-maṇḍalāni samantataḥ /
niṣīdantu svaśobhāmir maṇḍayantu mahītalam // Bca_10.36 //


pakṣibhyaḥ sarvavṛkṣebhyo raśmibhyo gaganādapi /
dharmadhvaniraviśrāmaṃ śrūyatāṃ sarvadehibhiḥ // Bca_10.37 //


buddhabuddhasutairnityaṃ labhantāṃ te samāgamam /
pūjāmeghairanantaiśca pūjayantu jagadgurum // Bca_10.38 //


devo varṣatu kālena śasyasaṃpattirastu ca /
sphīto bhavatu lokaśca rājā bhavatu dhārmikaḥ // Bca_10.39 //


śaktā bhavantu cauṣadhyo mantrāḥ siddhantu jāpinām /
bhavantu karuṇāviṣṭā ḍākinīrākṣasādayaḥ // Bca_10.40 //


mā kaścidduḥkhitaḥ sattvo mā pāpī mā ca rogitaḥ /
mā hīnaḥ paribhūto vā mā bhūt kaścicca durmanāḥ // Bca_10.41 //


pāṭhasvādhyāyakalilā vihārāḥ santu susthitāḥ /
nityaṃ syāt saṃghasāmagrī saṃghakāryaṃ ca sidhyatu // Bca_10.42 //


vivekalābhinaḥ santuḥ śikṣākāmāśca bhikṣavaḥ /
karmaṇyacittā dhyāyantu sarvavikṣepavarjitāḥ // Bca_10.43 //


lābhinyaḥ santu bhikṣuṇyaḥ kalahāyāsavarjitāḥ /
bhavantvakhaṇḍaśīlāśca sarve pravrajitāstathā // Bca_10.44 //


duḥśīlāḥ santu saṃvignāḥ pāpakṣayaratāḥ sadā /
sugaterlābhinaḥ santu tatra cākhaṇḍitavratāḥ // Bca_10.45 //


paṇḍitāḥ satkṛtāḥ santu lābhinaḥ paiṇḍapātikāḥ /
bhavantu śuddhasaṃtānāḥ sarvadikkhyātakīrtayaḥ // Bca_10.46 //


abhuktvāpāyikaṃ duḥkhaṃ vinā duskaracaryayā /
divyenaikena kāyena jagadbuddhatvamāpnuyāt // Bca_10.47 //


pūjyantāṃ sarvasaṃbuddhāḥ sarvasattvairanekadhā /
acintyabauddhasaukhyena sukhinaḥ santu bhūyasā // Bca_10.48 //


sidhyantu bodhisattvānāṃ jagadarthaṃ manorathāḥ /
yaccintayanti te nāthās tat sattvānāṃ samṛdhyatu // Bca_10.49 //


pratyekabuddhāḥ sukhino bhavantu śrāvakāstathā /
devāsuranarairnityaṃ pūjyamānāḥ sagauravaiḥ // Bca_10.50 //


jātismaratvaṃ pravrajyām ahaṃ ca prāpnuyāṃ sadā /
yāvat pramuditāṃ bhūmiṃ mañjughoṣaparigrahāt // Bca_10.51 //


yena tenāsanenāhaṃ yāpayeyaṃ balānvitaḥ /
vivekavāsasāmagrīṃ prāpnuyāṃ sarvajātiṣu // Bca_10.52 //


yadā ca draṣṭukāmaḥ syāṃ praṣṭukāmaśca kiṃcana /
tameva nāthaṃ paśyeyaṃ mañjunāthamavighnataḥ // Bca_10.53 //


daśadigvyomaparyanta-sarvasattvārthasādhane /
yadācarati mañjuśrīḥ saiva caryā bhavenmama // Bca_10.54 //


ākāśasya sthitiryāvad yāvacca jagataḥ sthitiḥ /
tāvanmama sthitirbhūyāj jagadduḥkhāni nighnataḥ // Bca_10.55 //


yatkiṃcijjagato duḥkhaṃ tat sarvaṃ mayi pacyatām /
bodhisattvaśubhaiḥ sarvair jagat sukhitamastu ca // Bca_10.56 //

jagadduḥkhaikabhaiṣajyaṃ sarvasaṃpat sukhākaram /
lābhasatkārasahitaṃ ciraṃ tiṣṭhatu śāsanam // Bca_10.57 //


mañjughoṣaṃ namasyāmi yat prasādānmatiḥ śubhe /
kalyāṇamitraṃ vande 'haṃ yat prasādācca vardhata iti // Bca_10.58 //


bodhicaryāvatāre pariṇāmanā paricchedo daśamaḥ ||