Santideva: Bodhicaryavatara


Input by Richard Mahoney



PADA INDEX





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








akasmānmṛtyurāyāto Bca_7.8c
akāmasyāpi te sthitā Bca_9.136b
akāraṇenaiva ripukṣatāni Bca_4.39a
akāle kiṃ kariṣyasi Bca_7.7d
akurvataśca kuśalaṃ Bca_4.19a
akṛṣṭajātāni ca śasyajātāny Bca_2.5a
akṣīṇe pāpasaṃcaye Bca_2.32d
agaṇitaśaraśaktighātaduḥkhā Bca_4.37c
agnirgatvā gṛhāntaram Bca_6.70b
agrāhyaṃ kaḥ kariṣyati Bca_9.52d
aṅkurādanyato jñānād Bca_9.116a
aṅkuro jāyate bījād Bca_9.115a
aṅgacchedārthamapyadya Bca_2.44a
aṅgārataptopalaśastravṛṣṭir Bca_10.9a
acittake kṛtā pūjā Bca_9.39a
acintyabauddhasaukhyena Bca_10.48c
acintyasya ca kartṛtvam Bca_9.121c
acintyāṃ karmaṇo gatiṃ Bca_4.7b
acetanaśca naivāham Bca_9.69a
acetanaṃ svabhāvena Bca_8.54c
acetane ca vastrādau Bca_9.130c
acaitanyātpaṭādivat Bca_9.69b
acchaṭādi tu kartavyam Bca_5.95c
ajarāmaralīlānām Bca_9.166a
ajātamaniruddhaṃ ca Bca_9.150c
ajānānaṃ yadi jñānaṃ Bca_9.62a
ajñasya niṣkriyasyaivam Bca_9.70c
ajño naṣṭaḥ prasajyate Bca_9.69d
aṭavīviṭapādiṣu Bca_8.76d
ataeva na me parārthacintā Bca_1.2c
ata eva vicāro 'yaṃ Bca_9.93a
ata evāha bhagavān Bca_4.20a
ata tvadicchayā siddhaṃ Bca_6.88a
ataḥ paraṃ pritaṣṭhantāṃ Bca_2.20a
ataḥ parārthaṃ kṛtvāpi Bca_8.109a
ataḥ supuṣpacandreṇa Bca_8.106a
atītānāgataṃ cittaṃ Bca_9.74a
atītya yuṣmadvacanaṃ Bca_2.54a
ato mamārthāya parārthacintā Bca_2.7c
ato yadi na rakṣyate Bca_8.97b
ato 'yaṃ bahudoṣo 'pi Bca_8.184c
atyaniṣṭāgamenāpi Bca_6.9a
atyapramattastiṣṭhāmi Bca_2.58a
atyayamatyayatvena Bca_2.66a
atra kopo na yujyate Bca_6.102b
atra grahī bhaviṣyāmi Bca_4.43a
atra me cetanā nāsti Bca_4.27a
atra vādo vṛthā nanu Bca_9.72d
atha jñaścetanāyogād Bca_9.69c
atha jñeyavaśājjñānaṃ Bca_9.113a
atha jñeyādbhavetpaścāt Bca_9.106a
atha doṣo 'yamāgantuḥ Bca_6.40a
atha na śrūyate teṣāṃ Bca_8.11c
atha nāsti pratīkāro Bca_6.10c
atha pratyapakārī syāṃ Bca_6.51a
atha matsamadhātureva paśyed Bca_1.3c
atha yasya manaḥ prasādameti Bca_1.35a
atha sāpyanyasaṃvṛtyā Bca_9.107c
athānyonyavaśātsattvam Bca_9.113c
athāpi hastapādādi Bca_7.20a
athāpyartho bhavedevam Bca_6.88c
athāpyavidyamāno 'sau Bca_9.146c
athāvikṛta evātmā Bca_9.70a
athāhamacikitsyo 'sya Bca_8.145a
athāhamātmadoṣeṇa Bca_6.103a
athaivamucyamāne 'pi Bca_8.168a
athotpannamahaṃ cittaṃ Bca_9.74c
adaridraṃ jagatkṛtvā Bca_5.9a
adāntā mattamātaṅgā Bca_5.2a
adyaprabhṛtyastu ca puṣpavṛṣṭiḥ Bca_10.9b
adya buddhakule jāto Bca_3.25c
adya me saphalaṃ janma Bca_3.25a
adyāpi cettathaiva syāṃ Bca_4.14a
adyāpyasti mama svārtha Bca_8.170a
adyaiva maraṇaṃ neti Bca_2.59a
adyaiva śaraṇaṃ yāmi Bca_2.48a
adhunā vada kasmāttvaṃ Bca_5.64c
adhyatiṣṭhadatho nāthaḥ Bca_8.118a
adhvānaṃ pratipannasya Bca_8.34a
anadhīṣṭopakāriṇām Bca_5.74b
anantaduḥkhasāgarāḥ Bca_9.159b
anantaratisaṃtatim Bca_7.15b
anantāṃśairguṇārṇavaiḥ Bca_6.116d
anapekṣaṃ ca dṛśyate Bca_9.20b
anarthaḥ kasyacinmā bhūn Bca_3.14c
anarthaḥ konvataḥ paraḥ Bca_6.88d
anavadyeṣu vastuṣu Bca_5.57b
anāthabālavṛddhānāṃ Bca_10.26c
anāthānāmahaṃ nāthaḥ Bca_3.17a
anādikālopacitāt Bca_4.21c
anādimati saṃsāre Bca_2.28a
anādyantaṃ mahādīrghaṃ Bca_4.32c
anārambho varaṃ nāma Bca_7.47c
anityajīvitāsaṅgād Bca_2.43a
anitye sthaulyasūkṣmate Bca_9.134b
anivarttī bhaviṣyāmi Bca_4.42c
anivartyena cetasā Bca_1.18d
aniṣṭakaraṇājjātam Bca_6.7a
aniṣyamāṇamapyetac Bca_6.23a
aniṣyamāṇo 'pi balāt Bca_6.23c
anīlatve na tannīlaṃ Bca_9.20c
anīlatve na tannīlaṃ Bca_9.21c
anugrāhyā mayānye 'pi Bca_8.94c
anutpannaṃ hi tannāsti Bca_6.28a
anunītaṃ pratihataṃ Bca_5.48a
anubrūyācca toṣataḥ Bca_5.76b
anumode ca tāyinām Bca_3.2d
anumode ca śāsinām Bca_3.3d
anumode pramodena Bca_3.1c
anumode śarīriṇāṃ Bca_3.2b
anuśaṃsāṃśca bhāvayan Bca_7.31d
anekadoṣaduṣṭena Bca_2.31a
aneke śrutavanto 'pi Bca_5.26a
anena mama puṇyena Bca_10.31a
anena śataśaḥ sarve Bca_8.154c
anena hi vihāreṇa Bca_5.21a
andhaḥ saṅkarakūṭebhyo Bca_3.27a
andhāḥ paśyantu rūpāṇi Bca_10.19a
annapānapravarṣaṇaiḥ Bca_3.8b
annādo 'medhyabhakṣaḥ syāt Bca_9.136c
anya eva prajāyate Bca_8.98d
anya eva mṛto yasmād Bca_8.98c
anyacittena mandena Bca_5.16c
anyacca kāryakālaṃ ca Bca_7.48c
anyato nāpi cāyātaṃ Bca_9.143a
anyatra tadvidhātkleśāt Bca_4.43c
anyatra mayi vā prītyā Bca_6.95a
anyatrācārasetutaḥ Bca_5.83d
anyatrāpi na labhyate Bca_9.103d
anyathā nobhayaṃ bhavet Bca_5.44b
anyathā me kathaṃ kṣāntir Bca_6.110c
anyathā lokabādhā syād Bca_9.8c
anyathā vardhate vyathā Bca_6.16d
anyathā syādasaṃvṛtaḥ Bca_5.95d
anyadīyaścaro bhūtvā Bca_8.159a
anyadīyena gandhena Bca_8.65c
anyadīyena gandhena Bca_8.67c
anyadīyaiḥ karādibhiḥ Bca_8.138d
anyadevekṣate jagat Bca_2.44d
anyadduḥkhaṃ mayātmanā Bca_8.93b
anyadrūpamasatyaṃ cen Bca_9.67a
anyasaṃbaddhamasmīti Bca_8.137a
anyā cennāsti vastutaḥ Bca_9.27d
anyādhikayaśovādair Bca_8.163a
anyāni vā pūjyavibhūṣaṇāni Bca_2.5b
anyānubhūte saṃbandhāt Bca_9.24c
anyenāpi kṛtaṃ doṣaṃ Bca_8.162a
anye śūlasamarpitāḥ Bca_8.78b
anyaiḥ stutvā guṇorjitam Bca_6.76b
anyo 'nyaduḥkhanādghoraṃ Bca_8.133c
anyonyabhakṣaṇabhayaṃ Bca_10.17a
anyobhayeṣṭasatyatve Bca_9.43c
anyo 'sau pūrvakaḥ kālas Bca_8.169c
apakārāśayo 'syeti Bca_6.110a
apanetuṃ janasya hi Bca_8.118d
aparāddhaṃ vimānayet Bca_6.129d
aparān guṇamānena Bca_8.146c
aparaiḥ kartumicchasi Bca_6.86d
aparo 'pyenamato 'pi sārthako 'yaṃ Bca_1.3d
apaśyannaratiṃ yāti Bca_8.6a
apāyaduḥkhaviśrāmaṃ Bca_3.1a
apāyaduḥkhaiḥ saṃmūḍhaḥ Bca_4.18c
apāyapātarakṣārthaṃ Bca_6.99c
api tvaneke 'nityāśca Bca_9.120a
api nāma guṇā ye 'sya Bca_8.148c
api sattvavyasanāni hartukāmaiḥ Bca_1.8b
api sarvatra me loke Bca_8.148a
apuṇyavānasmi mahādaridraḥ Bca_2.7a
apuṇyācaraṇena ca Bca_6.36d
apūrva iva sarvatra Bca_8.16c
apūrveyaṃ tadekatā Bca_9.66d
apūrvo jāyate kathaṃ Bca_1.25b
apekṣate cetsāmagrīṃ Bca_9.125a
apyacintyaṃ kimucyate Bca_9.121d
aprakampyaṃ sumeruvat Bca_5.58d
apramādakathāṃ smaran Bca_7.74b
apramādakathāṃ smṛtvā Bca_8.185c
aprameya udāhṛtaḥ Bca_5.97b
aprameyaguṇaṃ sattvam Bca_1.22c
aprameyavyathābhājye Bca_7.34c
aprameyā gatā buddhāḥ Bca_4.13a
aprameyā gatāḥ kalpāḥ Bca_8.155a
aprameyā mayā doṣā Bca_7.33a
aprameyāyuṣaścaiva Bca_10.33a
aprameyeṇa puṇyena Bca_1.21c
aprameyopakāriṇām Bca_6.119b
apraveśe na miśratvam Bca_9.95c
aprasādiṣu te kṣamā Bca_6.63b
aprahīṇā hi tatkartur Bca_9.32a
apriyā na bhaviṣyanti Bca_2.37a
aprītiduḥkhaṃ dveṣaistu Bca_5.78c
abhayaṃ kena me dattaṃ Bca_2.60a
abhaviṣyadidaṃ karma Bca_8.157a
abhāvaḥ syāddvayorapi Bca_9.113d
abhinandantu vilokya nārakāste Bca_10.15d
abhinandantu surāsurādayaḥ Bca_3.33d
abhilāṣavighātāśca Bca_7.41c
abhivandyānyatīṃstathā Bca_2.25d
abhuktvāpāyikaṃ duḥkhaṃ Bca_10.47a
abhyarcayāmyarcyatamānmunīndrān Bca_2.15c
abhyākhyāsyanti māṃ ye ca Bca_3.16a
abhyāsādanyadīyeṣu Bca_8.111a
amameṣu pradeśeṣu Bca_8.28a
amiśratve na saṃgatiḥ Bca_9.95d
amedhyakṣetrasaṃbhūtaṃ Bca_8.59c
amedhyaghaṭitaṃ yantraṃ Bca_5.61c
amedhyajamapīcchasi Bca_8.60d
amedhyabhavamalpatvān Bca_8.60a
amedhyabhastrāmaparāṃ Bca_8.53c
amedhyabhāṇḍānaparān Bca_8.61c
amedhyaśauṇḍacittasya Bca_8.57c
amedhyaṃ nādhimucyase Bca_8.63b
ayameva hi kāyo me Bca_8.31a
ayaśaścetyanīpsitam Bca_6.11b
ayaśaścetyayaṃ gaṇaḥ Bca_6.53b
ayaṃ kila mahā/lloke Bca_8.142c
ayaṃ susthaḥ paro duḥstho Bca_8.160a
ayuktamapi cedetad Bca_8.100a
ayuktaṃ tena nāsti tat Bca_9.129b
arjanarakṣaṇanāśaviṣādair Bca_8.79a
arthamanarthamanantamavaihi Bca_8.79b
alabhyamāne mānuṣye Bca_4.17c
alpamapyasya doṣaṃ ca Bca_8.162c
alpamātre 'pi vastuni Bca_4.5d
alpādapi bhayādbhayam Bca_8.121b
alpāsvādastu kāminām Bca_8.80b
alpaujasaśca ye sattvās Bca_10.29a
avatāragaveṣakaḥ Bca_5.28b
avadhyāyanti lābhinam Bca_8.23b
avarṇavādini dveṣaḥ Bca_6.62a
avarṇāt pratighaśceti Bca_8.12c
avaśyameti sā velā Bca_2.59c
avaśyaṃ ganturalpasya Bca_8.82a
avaśyaṃ na bhaviṣyāmi Bca_2.60c
avicchinnāḥ puṇyadhārāḥ Bca_1.19c
aviṣādabalavyūha- Bca_7.16a
avīcimavagāhante Bca_8.107c
avīcau kalpamāpsyate Bca_4.21b
avyāpārasukhāsvāda- Bca_7.3a
avyāpāritasādhustu Bca_1.31c
aśakyamicchataḥ kleśa Bca_8.176a
aśāśvatena mitrena Bca_8.8c
aśucipratimā ghorā Bca_8.178c
aśucipratimāmimāṃ gṛhītvā Bca_1.10a
aśucistrīnirūpaṇe Bca_9.8d
aśucyādiṣu śucyādi- Bca_9.6c
aśuddhe karuṇāśaye Bca_5.87b
aśubhānniyataṃ duḥkhaṃ Bca_2.63c
aśeṣākāśaparyanta- Bca_4.10c
aśrameṇa ca gacchantu Bca_10.25c
aśramopārjitastasmād Bca_6.107a
asattvāditi cenmatam Bca_9.135d
asatyapi yathā māyā Bca_9.28a
asatyapi hi vastuni Bca_8.111d
asatsahāyamekaṃ hi Bca_9.29c
asahadbhirivādhunā Bca_8.45b
asahiṣṇvalasaṃ bhītaṃ Bca_5.53a
asaṃprajanyakleśo 'pi Bca_5.44c
asaṃprajanyacittasya Bca_5.25a
asaṃprajanyacaureṇa Bca_5.27a
asaṃprajanyadoṣeṇa Bca_5.26c
asaṃstavāvirodhābhyām Bca_8.36a
asidhārā tathā manaḥ Bca_9.18b
asipatravanaṃ teṣāṃ Bca_10.6a
asipatravanaṃ yadvad Bca_6.46a
asihastairadhiṣṭhitaḥ Bca_7.70b
asti kasmānna paśyati Bca_9.138b
astitvamatidūrataḥ Bca_9.130b
asti sūkṣmatayā duḥkhaṃ Bca_9.91a
asthipañjarato māṃsaṃ Bca_5.62c
asthīnyapi pṛthak kṛtvā Bca_5.63a
asmatkarma karoti cet Bca_8.153d
asyāpi hi varākasya Bca_8.151a
asyaikasyāpi kāyasya Bca_8.32a
asyaivaṃ patitasyāpi Bca_8.175a
asvāmikāni duḥkhāni Bca_8.102a
ahameva tadāpīti Bca_8.98a
ahameva na kiṃcicced Bca_9.57c
ahamevāpakāryeṣāṃ Bca_6.49a
ahaṃ kathaṃ svāmiṣu teṣu teṣu Bca_6.121c
ahaṃ karomi karmāṇi Bca_8.142a
ahaṃ kasmāttu kātaraḥ Bca_6.13d
ahaṃkārātpravartate Bca_8.100b
ahaṃ ca na bhaviṣyāmi Bca_2.37c
ahaṃ ca prāpnuyāṃ sadā Bca_10.51b
ahaṃ jeyo na kenacit Bca_7.55b
aho duḥkhaparamparā Bca_9.163d
aho batātiśocyatvam Bca_9.164a
aṃśā apyaṇubhedena Bca_9.87a
aṃśā aṃśeṣu vartante Bca_9.81c
ākasmikamahāśaniḥ Bca_2.34d
ākārācārasaṃpannāḥ Bca_10.27c
ākāśagarbhe sūtre ca Bca_5.104c
ākāśadhātuprasarāvidhīni Bca_2.5c
ākāśasya sthitiryāvad Bca_10.55a
ākāśasyātmatā matā Bca_9.70d
ākāśaṃ tena nāstyaṇuḥ Bca_9.87d
ākirantu ca pāṃsubhiḥ Bca_3.12d
āgatyāgatya sugatiṃ Bca_9.157c
āgamācca phalaṃ tatra Bca_9.40a
ācāro bodhisattvānām Bca_5.97a
ātmaghātāya mohataḥ Bca_2.29b
ātmaghātāya śastravat Bca_8.69b
ātmaduḥkhaṃ na nihataṃ Bca_8.106c
ātmapramāṇamajñātvā Bca_4.42a
ātmabhāvaparityāgaṃ Bca_8.113c
ātmabhāvaṃ yathā dīpaḥ Bca_9.18c
ātmabhāvāṃstathā bhogān Bca_3.10a
ātmamohāttu vardhate Bca_9.78b
ātmavyāmohanodyuktair Bca_8.69c
ātmasattvavaśaṃ nityam Bca_5.57a
ātmasnehena duḥsaham Bca_8.93d
ātmā kāmavimohitaiḥ Bca_8.75b
ātmā cet nanvasau dhruvaḥ Bca_9.122b
ātmā tu guṇavānayam Bca_8.145d
ātmānamaparityajya Bca_8.135a
ātmānaṃ gopayāmyaham Bca_8.110b
ātmānaṃ goptumicchasi Bca_8.117b
ātmānaṃ ca parāṃścaiva Bca_8.120a
ātmānaṃ pīḍayitvā tu Bca_8.126c
ātmānaṃ bhojayitvaiva Bca_8.116c
ātmānaṃ mārayantyapi Bca_6.92b
ātmārthaṃ paramājñapya Bca_8.128a
ātmārthaṃ pīḍayitvānyaṃ Bca_8.126a
ātmārthaṃ prītireva sā Bca_8.25b
ātmīkṛtaṃ sarvamidaṃ jagattaiḥ Bca_6.126a
ātmīkṛtya samucchrayam Bca_5.60b
ātmīyaṃ na jugupsasi Bca_8.61b
ātmotkarṣaḥ parāvarṇaḥ Bca_8.13a
ādāya buddhyā munipuṅgavebhyo Bca_2.6a
ādīptakāyasya yathā samantān Bca_6.123a
ādau prāptasarāḥ karī Bca_7.65d
ādau śākādidāne 'pi Bca_7.25a
ānukūlyena sevitāḥ Bca_4.33b
ānupūrvyā yathā sthitāḥ Bca_3.22d
āpadaḥ sukarā nanu Bca_7.53b
āpadābādhate 'lpāpi Bca_7.52c
ābhāsamātraṃ dṛṣṭvā ca Bca_5.36c
ābhāsvarāndigmukhamaṇḍanāṃstān Bca_2.18b
āyasya cāgamo nāsti Bca_2.40c
āyātāyāta śīghraṃ bhayamapanayata bhrātaro jīvitāḥ smaḥ Bca_10.13a
āyāti tatkutaḥ kutra Bca_9.144c
āyāsyantyāpado ghorāḥ Bca_9.166c
āyuṣo vardhate vyayaḥ Bca_2.40b
āyuḥ kṣaṇaṃ visaṃvādi Bca_4.16c
ārabhennārabheta vā Bca_7.47b
ārādhanāyādya tathāgatānāṃ Bca_6.125a
ārogyadivasaṃ cedaṃ Bca_4.16a
ārogyaṃ rogiṇāmastu Bca_10.22a
ārtā na sukhinaḥ kṛtāḥ Bca_7.38b
āryanāgārjunābaddhaṃ Bca_5.106c
āryamākāśagarbhaṃ ca Bca_2.52a
āryāvalokiteśvarakaragalitakṣīradhārābhiḥ Bca_10.18/b
ālasyamupajāyate Bca_7.3d
ālasyaṃ kutsitāsaktir Bca_7.2c
āśayasya ca māhātmyaṃ Bca_6.114a
āśābhaṅgaśca jāyate Bca_8.176b
āśāmāśu prapūrayet Bca_5.86d
āśocyamāno lokena Bca_8.35c
āsaṃsāraṃ sukhajyānir Bca_10.3a
āstāṃ tāvatparo loko Bca_8.132a
āstāṃ bhaviṣyadbuddhatvaṃ Bca_6.133a
āhāraḥ pūjyate 'nyeṣāṃ Bca_8.47c
āhārārthaṃ tu rakṣitum Bca_5.66b
icchanti bahavaśca mām Bca_8.17b
icchannapīcchāyattaḥ syāt Bca_9.126c
icchāto jāyate bhayam Bca_8.19b
icchedetena hetunā Bca_7.73b
icchedrakṣet prapūjayet Bca_8.124b
itarārthe na pīḍayet Bca_5.86b
iti cedāgamaṃ tyaja Bca_9.44b
iti coktaṃ tathāgataiḥ Bca_8.24b
iti dhyātvā tathā tiṣṭhet Bca_5.32a
iti na jñātamīdṛśam Bca_2.35d
iti matkuśalaiḥ samantabhadra- Bca_10.15a
iti martyasya saṃprāptān Bca_8.17c
itisatatadīrghavairiṣu Bca_4.34a
iti sattrapatau jinasya puttre Bca_1.34a
itthaṃ na parihīyate Bca_5.87d
ityato muninoditam Bca_6.112b
ityākṣipya kriyāṃ punaḥ Bca_5.39b
ityātmārthe piśācatā Bca_8.125b
ityādyavaśyamaśubhaṃ Bca_8.13c
ityāśāṃ tyaja sāṃpratam Bca_8.170b
ityūrdhvaṃ prekṣamāṇā gaganatalagataṃ vajrapāṇiṃ jvalantaṃ Bca_10.11c
ityetatprītikāraṇam Bca_6.94d
ityeṣā karmamānitā Bca_7.49d
itvaravyādhibhīto 'pi Bca_2.55a
idamardhakṛtaṃ sthitam Bca_7.8b
idaṃ ca te hṛṣṭisukhaṃ Bca_6.77a
idaṃ tu me parimitaṃ Bca_7.22a
idaṃ na prāptamārabdham Bca_7.8a
idaṃ bhayamajānatā Bca_2.43b
idaṃ subāhupṛcchāyāṃ Bca_1.20a
imaṃ carmapuṭaṃ tāvat Bca_5.62a
imaṃ parikaraṃ sarvaṃ Bca_9.1a
imaṃ ye kāyamicchanti Bca_8.183a
iyameva tu me cintā Bca_2.63a
iyaṃ naurdurlabhā punaḥ Bca_7.14d
iṣṭasya ca vighātanāt Bca_6.7b
iha janmāntare vāpi Bca_6.54c
iha bandhavadhacchedair Bca_8.40c
iha loke paratra ca Bca_8.40b
iha śayyāgatenāpi Bca_2.41a
ihaiva tiṣṭhatastāvad Bca_2.38a
ihaiva saubhāgyayaśaḥ Bca_6.133c
īdṛśāḥ pratyayā asyety Bca_6.33c
īdṛśyeva vyathā kṛtā Bca_6.42b
īrṣyotkṛṣṭāt samādvandvo Bca_8.12a
īśvaro jagato hetuḥ Bca_9.119a
uktaṃ ca lokanāthena Bca_9.17c
uccairuddhuṣya bhāvataḥ Bca_4.6b
uttarottarataḥ śreṣṭhā Bca_5.83a
uttarottaratṛṣṇayā Bca_7.66d
utpattirnāvasīyate Bca_9.106d
utpatsya ityabhipretya Bca_6.24c
utpādyameva tadduḥkhaṃ Bca_8.105c
utprāsakāstathānye 'pi Bca_3.16c
utplāvayatyapramitāñjanaughān Bca_1.7d
uditaścittacandramāḥ Bca_3.30d
uddaṃśadaṃśamaśaka- Bca_6.15a
uddhataṃ sopahāsaṃ vā Bca_5.49a
udvandhanaprapātaiśca Bca_6.36a
udvignāśca nirudvegā Bca_10.21c
unnāmyamānaṃ yatnād yan Bca_8.44a
unmattairākulā mahī Bca_8.69d
upacityāpi puṇyāni Bca_5.27c
upatiṣṭheyamagrataḥ Bca_3.9d
upadravā ye ca bhavanti koke Bca_8.134a
upaśāntavitarkaḥ san Bca_8.89c
upasthānārthi me cittaṃ Bca_5.51c
upādhyāyānuśāsinyā Bca_5.30a
upānaccarmamātreṇa Bca_5.13c
urasārātighātān ye Bca_6.20a
uṣṇārtāḥ santu śītalāḥ Bca_10.5b
ṛju paśyetsadā sattvāṃś Bca_5.80a
ṛddhiścaivaṃ samṛdhyati Bca_7.75d
eka utpadyate jantur Bca_8.33a
eka eva śarīrakaḥ Bca_8.36b
ekakṣaṇātkṛtātpāpād Bca_4.21a
ekadeśena vartate Bca_9.81b
ekasmādaśanādeṣāṃ Bca_8.49a
ekasya trisvabhāvatvam Bca_9.129a
ekasyāpi hi sattvasya Bca_4.10a
ekaḥ pitā ca putraśca Bca_9.64c
ekākī kvāpi yāsyāmi Bca_2.62c
ekākī vihariṣyāmi Bca_8.14c
ekena sūtratulyena Bca_9.51c
ekenāgamyamānena Bca_9.51a
ekenāpi yataḥ sarve Bca_2.56a
ekaikasmiṃśchale suṣṭhu Bca_7.72a
ekaikasya jihīrṣataḥ Bca_1.22b
ekaikasyāpi doṣasya Bca_7.33c
ekaikaṃ ca cikīrṣataḥ Bca_1.22d
etaccānyacca buddhoktaṃ Bca_5.103c
etatpūrvā kṣamā yataḥ Bca_6.108d
etadaṃśānurūpyeṇa Bca_6.118c
etadeva samāsena Bca_5.108a
etaddhi baḍiśaṃ ghoraṃ Bca_6.89a
etasmai prathamaṃ deyam Bca_6.108c
etānārādhya bahavaḥ Bca_6.112c
etānāśritya me pāpaṃ Bca_6.48a
etāneva samāśritya Bca_5.80c
etāvāṃśca bhavetsvārtho Bca_6.91a
etāṃ sarvāṃ visaṃvādya Bca_4.4c
evamaṅgulipuñjatvāt Bca_9.86a
evamanviṣya yatnena Bca_5.64a
evamapyatiduḥsthitāḥ Bca_9.164d
evamapyatiduḥsthitāḥ Bca_9.165d
evamākāśaniṣṭhasya Bca_3.21a
evamāgantuko 'smīti Bca_2.39a
evamātmaguṇāñśrutvā Bca_8.152a
evamādibhirākārair Bca_8.89a
evamādīnavo bhūyān Bca_8.80a
evamādīni duḥkhāni Bca_6.6a
evamāpattibalato Bca_4.11a
evamudvijya kāmebhyo Bca_8.85a
evameva hi sattvānām Bca_5.86c
evameṣaḥ vaśaḥ kāryo Bca_8.167c
evaṃ karādau sā yāvat Bca_9.85c
evaṃ kuruṣva tiṣṭhaivaṃ Bca_8.167a
evaṃ kṛcchramapi prāpya Bca_7.61c
evaṃ kṣamo bhajedvīryaṃ Bca_7.1a
evaṃ guṇā na vidyante Bca_9.129c
evaṃ gṛhītvā matimān Bca_3.24a
evaṃ gṛhītvā sudṛḍhaṃ Bca_4.1a
evaṃ ca ko guṇo labdhaś Bca_9.30c
evaṃ ca na virodho 'sti Bca_9.150a
evaṃ ca sarvadharmāṇām Bca_9.106c
evaṃ cānekadhā datvā Bca_8.172a
evaṃ cāmedhyamapyetad Bca_8.71a
evaṃ cittaṃ yadāsaṅgād Bca_6.71a
evaṃ tasyāpi tatsaṅgāt Bca_8.14a
evaṃ te rakṣataścāpi Bca_5.67a
evaṃ durjanamadhyastho Bca_5.19c
evaṃ duḥkhāgnitaptānāṃ Bca_9.167a
evaṃ nityaṃ yatiścaret Bca_5.73d
evaṃ paravaśaṃ sarvaṃ Bca_6.31a
evaṃ parārthaṃ kṛtvāpi Bca_8.116a
evaṃ pūtirbhaviṣyati Bca_8.31b
evaṃ buddhvā tu puṇyeṣu Bca_6.69a
evaṃ buddhvā parārtheṣu Bca_5.84a
evaṃ bhāvitasaṃtānāḥ Bca_8.107a
evaṃ matvā sukhī bhavet Bca_6.33d
evaṃ lapsye 'ti durlabhaṃ Bca_4.15d
evaṃ vaśīkṛtasvātmā Bca_5.71a
evaṃ viniścitya karomi yatnaṃ Bca_4.48a
evaṃ vipakṣamunmūlya Bca_7.32a
evaṃ viharataḥ sataḥ Bca_5.100d
evaṃ viharatāṃ satām Bca_9.166b
evaṃ śūnyeṣu dharmeṣu Bca_9.152a
evaṃ sarvamidaṃ kṛtvā Bca_3.6a
evaṃ sarvāsvavasthāsu Bca_5.38c
evaṃ saṃkliṣṭamālokya Bca_5.54a
evaṃ sukhātsukhaṃ gacchan Bca_7.30a
evaṃ svapnopame rūpe Bca_9.88a
evaṃ hi sukṛtaṃ sarvam Bca_5.44a
eṣa satkriyate nāhaṃ Bca_8.141a
eṣāmatra kimāyātaṃ Bca_6.50c
eṣāmiti dayānvitam Bca_5.56d
eṣāṃ duḥkhaughavartinām Bca_9.164b
ka icchedbhavituṃ tadā Bca_6.28b
ka eva bādhyate 'nayā Bca_9.102d
kaṅkālādevamīkṣitāt Bca_8.48b
kaṅkālān katiciddṛṣṭvā Bca_8.70a
kaṅkālairaparaiḥ saha Bca_8.30b
kaṭudhūme yathāmbare Bca_6.40d
katarattannibandhanam Bca_6.30d
katipayajanasatradāyakaḥ Bca_1.32a
kathayiṣyāmi yathāgamaṃ samāsāt Bca_1.1d
kathaṃ karomi yenedaṃ Bca_7.72c
kathaṃ kāyaḥ karādiṣu Bca_9.83b
kathaṃ kāyaḥ sthita iti Bca_5.39c
kathaṃ kleśo nivartate Bca_9.31b
kathaṃ ca niḥsarāmyasmāt Bca_2.33a
kathaṃ ca niḥsarāmyasmān Bca_2.32a
kathaṃcidapi saṃprāpto Bca_4.26a
kathaṃcillabdhamadbhutam Bca_7.36d
kathaṃcillabhyate saukhyaṃ Bca_6.12a
kathaṃ jñātvāpi tatraiva Bca_8.64c
kathaṃ tiṣṭhenmateḥ puraḥ Bca_9.34d
kathaṃ te rocate bhoktuṃ Bca_7.6c
kathaṃ tairjāyate ratiḥ Bca_8.23d
kathaṃ dāsīkṛto 'smi taiḥ Bca_4.28d
kathaṃ nāmāsvavasthāsu Bca_7.73c
kathaṃ nāmopapadyate Bca_9.96b
kathaṃ nidrā kathaṃ ratiḥ Bca_7.6d
kathaṃ nu khalu vidyate Bca_9.83d
kathaṃ phalavatī bhavet Bca_9.39b
kathaṃ mayyapi tiṣṭhati Bca_7.51b
kathaṃ sattvo 'sti satyataḥ Bca_9.10d
kathaṃ siddhastvadāgamaḥ Bca_9.42b
kathitaṃ tattvavādinā Bca_5.6d
kathyamānāpi sā mudhā Bca_9.23d
kadalīva phalaṃ vihāya yāti Bca_1.12a
kadā kāyamagopayan Bca_8.29d
kadācinnopalabhyate Bca_9.132d
kadā tathāgatotpādaṃ Bca_4.15a
kadā taiḥ sukhasaṃvāsaiḥ Bca_8.26c
kadānapekṣo yāsyāmi Bca_8.27c
kadā bālāddhitaṃ bhavet Bca_8.12d
kadā bhāvo bhaviṣyati Bca_9.148b
kadāyaṃ kiṃ karotīti Bca_8.161c
kadā śatanadharmiṇam Bca_8.30d
kadopalambhadṛṣṭibhyo Bca_9.168a
karādibhyaḥ pṛthag nāsti Bca_9.83c
karoti yāmavīcyādau Bca_5.2c
karoti sarvakāryāṇi Bca_9.38c
karotītyarisaṃjñayā Bca_6.6b
karotyanicchannīśaścet Bca_9.126a
karomi mānaṃ na tu dāsabhāvam Bca_6.121d
karomyāpadamāpadaḥ Bca_7.54b
karomyevaṃ pareṣvapi Bca_8.110d
kartā bhokteti deśitam Bca_9.73d
karpūrādiṣu hṛdyeṣu Bca_8.62a
karma kṛtvā vinaṣṭe hi Bca_9.71c
karmaṇaḥ sukhaduḥkhe ca Bca_9.123a
karmaṇyacittā dhyāyantu Bca_10.43c
karmāgamādyathā pūrvaṃ Bca_7.74c
karmaiva tu sukhaṃ yasya Bca_7.63c
karmopakaraṇaṃ tvetan Bca_5.66c
karmopakleśaśaktiṣu Bca_7.49b
kalaṅko na bhavedyathā Bca_3.26d
kalahāyāsavarjitāḥ Bca_10.44b
kalahāyāsaśūnyāsu Bca_8.85c
kalahenāpi saṃsādhyaṃ Bca_8.147c
kalahotsavahetubhiḥ Bca_9.155d
kaluṣaṃ sve hṛdaye karoti yaśca Bca_1.34b
kaluṣodayasaṃkhyayā sa kalpān Bca_1.34c
kalpakoṭiśatairapi Bca_4.19d
kalpakoṭīrasaṃkhyeyā Bca_7.21c
kalpadrumā ratnamayāśca vṛkṣāḥ Bca_2.4b
kalpanā kalpitaṃ ceti Bca_9.109a
kalpanābhiniveśo hi Bca_9.92c
kalpānanantāṃstiṣṭhantu Bca_3.5c
kalpānanalpān pravicintayadbhir Bca_1.7a
kalpitaṃ bhāvamaspṛṣṭvā Bca_9.140a
kalpyate na tu tattvataḥ Bca_9.64d
kalpyante cāpi tattvataḥ Bca_9.5b
kalyāṇamitraṃ vande 'haṃ Bca_10.58c
kalyāṇamevācaraṇīyameṣu Bca_6.120d
kaścainaṃ pratimānayet Bca_8.124d
kasmāccetphalado hetuḥ Bca_9.118c
kasmācchannaṃ vimṛdyate Bca_8.51d
kasmāt tattena rakṣyate Bca_8.99d
kasmāttvaṃ kuruṣe vyayam Bca_5.68d
kasmātsattveṣu kupyasi Bca_6.80d
kasmātsadā na kurute Bca_9.124a
kasmādatra pratikriyām Bca_5.59d
kasmādatra mamāgrahaḥ Bca_8.178d
kasmādanyatra kupyate Bca_6.45d
kasmādanyatra rajyate Bca_8.65d
kasmādanyatra rajyate Bca_8.67d
kasmādanyaprasādena Bca_6.96c
kasmādāliṅgase 'param Bca_8.52b
kasmādāliṅgase param Bca_8.59b
kasmādutpadyate balāt Bca_8.104b
kasmādevaṃ kṛtaṃ pūrvaṃ Bca_6.68a
kasmādevaṃ na hṛṣyasi Bca_6.76d
kasmādrakṣasi pūtikam Bca_5.61d
kasmādviparyayaṃ kṛtvā Bca_6.49c
kasmānmāmavamanyate Bca_8.145b
kasmānme susthitaṃ manaḥ Bca_2.60d
kasya kenāstu saṃgatiḥ Bca_9.94d
kasyacitsarvakarmasu Bca_5.82d
kasya tat svaṃ bhaviṣyati Bca_8.101d
kasya mātuḥ piturvāpi Bca_1.23a
kasyānityeṣvanityasya Bca_8.5a
kasyopari kṛpeti cet Bca_9.76b
kaṃ vā brūmo 'parādhinam Bca_6.67d
kaḥ kiṃ vārayatīti cet Bca_6.32b
kaḥ paṇḍitastamātmānam Bca_8.124a
kaḥ sādṛśyāśrayastadā Bca_9.68d
kāko 'pi garuḍāyate Bca_7.52b
kā gatirme bhaviṣyati Bca_4.4d
kā gatirme bhaviṣyati Bca_4.6d
kātaratvena cāgatam Bca_6.18b
kātarairdṛṣṭipātaiśca Bca_2.46a
kā tṛṣṇā kutra sā tṛṣṇā Bca_9.153c
kāntāronmārgapatitā Bca_10.25a
kāmadhenuśca dehināṃ Bca_3.19d
kāmaṃ jane jayaphalaṃ pratipādayanti Bca_7.59d
kāmānāmupamāṃ yānti Bca_8.84c
kāmā hyanarthajanakā Bca_8.40a
kāmino 'medhyamohitāḥ Bca_8.50d
kāmairna tṛptiḥ saṃsāre Bca_7.64a
kāyacittavivekena Bca_8.2a
kāyacittavyathāturāḥ Bca_10.2b
kāyaduḥkhena bādhyate Bca_6.52d
kāyabuddhiḥ karādiṣu Bca_9.84b
kāyabhūmiṃ nijāṃ gatvā Bca_8.30a
kāyamadyāpi rakṣasi Bca_5.64d
kāyavāgbuddhibhiḥ kṛtaḥ Bca_2.30d
kāyaścaivaṃ yadā nāsti Bca_9.88c
kāyastyakto jagaddhite Bca_8.184b
kāyasyātra kimāyātaṃ Bca_8.67a
kāyasyārthe kṛto yo 'yaṃ Bca_8.82c
kāyasyāvayavatvena Bca_8.114a
kāyasyecchābhivṛddhaye Bca_8.177b
kāyaṃ dāsyati gṛdhrebhyas Bca_5.67c
kāyaṃ na bādhate tena Bca_6.53c
kāyaṃ vetsītyanadbhutam Bca_8.56b
kāyaḥ prakṛtibhīṣaṇaḥ Bca_8.68d
kāyān paśyāparānapi Bca_8.63d
kāyāstāvanta eva syur Bca_9.82c
kāyenaiva paṭhiṣyāmi Bca_5.109a
kāyenaivamavastheyam Bca_5.39a
kāye naubuddhimādhāya Bca_5.70a
kāye nyasto 'pyasau gandhaś Bca_8.65a
kāye 'sminyadyadīkṣase Bca_8.139b
kāye 'smin yadyadīkṣase Bca_8.159b
kāyo 'tra kataraḥ punaḥ Bca_9.80d
kāyo na pādau na jaṅghā Bca_9.79a
kāyo yathaikaḥ paripālanīyaḥ Bca_8.91b
kāyo yācitakopamaḥ Bca_4.16d
kāyo yāsyati khāditvā Bca_5.68c
kā ratirgūthapañjare Bca_8.57d
kārayantu ca karmāṇi Bca_3.14a
kārito 'smi na cātmārthaḥ Bca_6.74c
kāruṇyādārdradṛṣṭiṃ śirasi nipatitānekapuṣpaughavṛṣṭim Bca_10.14b
kāryamoho na vāryate Bca_9.77d
kāryaṃ kasya na cetsattvaḥ Bca_9.77a
kāryaṃ buddhvā samācaret Bca_5.38d
kāryā dṛṣṭiradhogatā Bca_5.35d
kāryārthamabhyupetena Bca_9.76c
kāryārthamavicārataḥ Bca_9.4d
kāṣṭhaputtalakaṃ śucim Bca_5.61b
kāṣṭhaṃ jñānaṃ prasajyate Bca_9.62b
kimakliṣṭāpi tṛṣṇaiṣāṃ Bca_9.47c
kimakṣarāṇi bhakṣyāṇi Bca_6.92c
kimatra sāramastīti Bca_5.63c
kimadyāpi na jānāsi Bca_7.4c
kimanartharucirlokas Bca_8.66c
kimanarthaṃ na paśyasi Bca_6.15d
kimabhyāsānna jāyate Bca_8.115d
kimarthamayamāyāsaḥ Bca_9.98c
kimasya kāṣṭhatulyasya Bca_8.180c
kimasya śrutametāvat Bca_8.151c
kimātmeti na gṛhyate Bca_8.112b
kimālambyāsya saṃbhavaḥ Bca_9.105b
kimālambyāsya saṃbhavaḥ Bca_9.105d
kimidamiti sukhenāhlāditaṃ nāma kasmād Bca_10.12c
kimidānīṃ palāyase Bca_8.45d
kimīrṣyālo na rakṣasi Bca_8.46d
kimuta satatasarvaduḥkhahetūn Bca_4.38a
kimutānuttaraṃ saukhyam Bca_4.6a
kimutānyaḥ priyo janaḥ Bca_8.32d
kimutāpramitaṃ śūlam Bca_1.22a
kimutāhaṃ naro jātyā Bca_7.19a
kimu niravadhisattvasaṃkhyayā Bca_1.33a
kimu yojanasāhastre Bca_2.58c
kimu vyādhiśatairgrastaś Bca_2.55c
kimevaṃ svasthamāsyate Bca_7.12d
kiyato mārayiṣyāmi Bca_5.12a
kirāmi puṣpaprakarānmanojñān Bca_2.17d
kiṃ kariṣyāmyahaṃ tadā Bca_4.18d
kiṃ kāyena kariṣyasi Bca_5.65d
kiṃkṛto hetubhedaścet Bca_9.118a
kiṃ ca niśchadmabandhūnām Bca_6.119a
kiṃcidbālasya bālataḥ Bca_8.13d
kiṃcinnāstīti cābhyāsāt Bca_9.33c
kiṃ tadāliṅgase mudhā Bca_8.55d
kiṃtūdāsīnasādhuvat Bca_8.15d
kiṃ tena jīvitenāpi Bca_6.61c
kiṃ na gacchasi nirvṛtim Bca_8.43d
kiṃ na sarvaṃ jinoditam Bca_9.51d
kiṃ nānityatvamiṣyate Bca_9.134d
kiṃ nirguṇena kartavyaṃ Bca_8.143a
kiṃ punarjāyate mṛtaḥ Bca_9.9d
kiṃ punarbhairavākārair Bca_2.45a
kiṃ punarmādṛśairajñais Bca_8.22c
kiṃ punaḥ kṛtapāpasya Bca_7.11c
kiṃ punaḥ sarvasattvānāṃ Bca_1.27c
kiṃ prahṛṣyāmyahaṃ stutaḥ Bca_8.21b
kiṃ prāptaṃ bālasaṃgamāt Bca_8.9d
kiṃ priyaṃ vā kimapriyam Bca_9.153b
kiṃ priyairvighnakārakaiḥ Bca_8.33d
kiṃ mamānena yantreṇa Bca_8.179a
kiṃ mamānyairnivāritaiḥ Bca_5.14d
kiṃ mamaitadguṇaiḥ kṛtyam Bca_8.145c
kiṃ me sarvaiḥ priyāpriyaiḥ Bca_2.62d
kiṃ me sāramavasthitaṃ Bca_2.61b
kiṃ labdhaṃ kiṃ hṛtaṃ bhavet Bca_9.152b
kiṃ vārayatu puṇyāni Bca_6.85a
kiṃ viṣīdāmi ninditaḥ Bca_8.21d
kiṃ vīryaṃ kuśalotsāhas Bca_7.2a
kiṃ hi me parakīyayā Bca_6.95b
kīḍārthamadyāstu ca puṣpayuddham Bca_10.9d
kīrtyamānānitastataḥ Bca_8.152b
kīrtyamāne paraguṇe Bca_6.79c
kuṭumbajīvinaṃ lavdhvā Bca_6.82c
kutaścarma bhaviṣyati Bca_5.13b
kutaḥ putrasya saṃbhavaḥ Bca_9.114b
kutaḥ sukhaṃ vā duḥkhaṃ vā Bca_9.153a
kuto jātāśca tāḥ striyaḥ Bca_5.7d
kuto bandhuḥ kutaḥ suhṛt Bca_2.42b
kuto me bodhirityataḥ Bca_7.17b
kuto vā tādṛśaṃ mitraṃ Bca_1.30c
kutra me vartata iti Bca_5.41a
kupitaḥ kiṃ nṛpaḥ kuryād Bca_6.131a
kupitā yānti durgatim Bca_8.11d
kupyati svecchayā janaḥ Bca_6.24b
kupyantyanye 'pi mohitāḥ Bca_6.67b
kupyāmīti na saṃcintya Bca_6.24a
kumbhairmahāratnamayairanekaiḥ Bca_2.11b
kurute kleśavināśamityavetya Bca_8.4b
kuruṣverṣyāṃ tvamātmani Bca_8.160d
kuru sattvārthasiddhaye Bca_5.70d
kuryādātmānamātmanā Bca_9.20d
kuryādātmānamātmanā Bca_9.21b
kuryādātmānamātmanā Bca_9.21d
kuryāddhairyeṇa yuktimat Bca_5.47d
kuryānnityamatandritaḥ Bca_4.1d
kurvataḥ kuta īśatā Bca_9.126d
kurvantu kuśalaṃ sadā Bca_10.31d
kurvantu me mūrdhni padaṃ janaughā Bca_6.125c
kuśalakṛdityabhipūjyate janaiḥ Bca_1.32b
kuśalaṃ tvavahīyate Bca_6.9d
kuśalaṃ na karomyahaṃ Bca_4.18b
kuśalaṃ bhāvayituṃ prasādavegaḥ Bca_1.3b
kuśalānāṃ ca sarveṣāṃ Bca_7.40a
kuśalābhyāsayogyatvam Bca_4.15c
kūṭaśālmalīvṛkṣāśca Bca_10.6c
kūṭāgārairmanojñaiḥ stutimukharasurastrīsahastropagītair Bca_10.14c
kūrmagrīvārpaṇopamaṃ Bca_4.20d
kṛtapāpaṃ na śocasi Bca_6.86b
kṛtapuṇyaiḥ saha spardhām Bca_6.86c
kṛtaṃ kalpasahasrairyat Bca_6.1c
kṛtaṃ kāritameva vā Bca_2.28d
kṛtaṃ pāpamanekadhā Bca_2.39d
kṛtaṃ pūrvaṃ yadi tvayā Bca_8.157b
kṛtākṛtāparīkṣo 'yaṃ Bca_2.34a
kṛtāñjaliranekadhā Bca_8.41b
kṛtāñjalirduḥkhabhītaḥ Bca_2.65c
kṛtena hyanubhūyate Bca_6.131d
kṛtena hyanubhūyate Bca_6.132d
kṛte yaḥ pratikurvīta Bca_1.31a
kṛtyamasyāsti vairiṇaḥ Bca_6.8d
kṛtrime satyatā katham Bca_9.145d
kṛtvā ca nārakaṃ karma Bca_7.12c
kṛtvāpi pāpāni sudāruṇāni Bca_1.13a
kṛtvā maraṇamagrataḥ Bca_9.166d
kṛtsnaṃ kalyāṇamāgatam Bca_5.3d
kṛpayā bahu duḥkhaṃ cet Bca_8.104a
kṛpātmabhirnaiva hi saṃśayo 'sti Bca_6.126b
kṛpāduḥkhaṃ kathaṃ bahu Bca_8.104d
kṛpāluḥ kena khidyate Bca_7.28d
kṛpālorarthadarśinaḥ Bca_5.84d
kṛpāvantaśca tadbalam Bca_6.130b
kṛpāvyākulacāriṇaṃ Bca_2.51b
kṛṣyamāṇa itastataḥ Bca_5.59b
kecitsvaśoṇitaṃ dṛṣṭvā Bca_6.17a
keciddināntavyāpāraiḥ Bca_8.73a
kena kaḥ saṃbhaviṣyati Bca_9.152d
kenāsau yauvane sukhī Bca_8.72b
kevalaṃ śiśuceṣṭitam Bca_6.97d
kevalāśubhakāriṇā Bca_6.61d
kaivartacaṇḍālakṛṣīvalādyāḥ Bca_4.40b
kokasya duḥkhāpahametadeva Bca_6.127c
ko 'trāntarmama tiṣṭhati Bca_4.27d
ko dharme chandamutsṛjet Bca_7.39d
ko nāmātra mariṣyati Bca_9.154b
kopaste kiṃ na jāyate Bca_6.62d
kopārthamevamevāhaṃ Bca_6.74a
ko bandhuḥ kasya kaḥ suhṛt Bca_9.154d
ko bhaviṣyati ko bhūtaḥ Bca_9.154c
ko me mahābhayādasmāt Bca_2.46c
ko rajyeta vicārakaḥ Bca_9.88b
ko vānyo bhāvatāṃ gataḥ Bca_9.147d
ko viṣīdetsacetanaḥ Bca_7.30b
ko 'hamatrānyathākṛtau Bca_6.68d
kautūhaleṣu sarveṣu Bca_5.45c
krameṇaiva na paśyasi Bca_7.5b
kriyate paripālanam Bca_8.174b
kriyāduḥkhairarogatām Bca_7.23b
kriyāmimāmapyucitāṃ Bca_7.24a
kriyāyāstena kiṃ kṛtam Bca_6.30b
kriyāvattvaṃ kathaṃ bhavet Bca_9.29b
krīḍantu mama kāyena Bca_3.13a
krīḍāphalasukhepsuvat Bca_7.62d
krītvā pakṣyanti kumbhiṣu Bca_6.89d
krodha utpadyate katham Bca_6.38d
krodha utpadyate tathā Bca_6.23d
krodha utpadyate na ca Bca_6.24d
krodhano yena susthitaḥ Bca_6.5d
krodhaḥ kasmānna vāryate Bca_6.73d
kleśaghātānubandhinaḥ Bca_4.43d
kleśajñeyāvṛtitamaḥ Bca_9.55a
kleśataskarasaṅgho 'yam Bca_5.28a
kleśadaṃṣṭrāntare sthitaḥ Bca_8.1d
kleśaprahāṇānmuktiścet Bca_9.46a
kleśaprahārān saṃrakṣet Bca_7.67a
kleśabāḍiśikārpitam Bca_6.89b
kleśavāgurikāghrātaḥ Bca_7.4a
kleśaśaktyā na madvaśāt Bca_8.144b
kleśasvatantro loko 'yaṃ Bca_7.50a
kleśāṃśca prahareddṛḍham Bca_7.67b
kleśāḥ prajñādṛṣṭisādhyā varākāḥ Bca_4.46d
kleśotpādaparāyatte Bca_6.63c
kleśotpādādidaṃ hyetad Bca_5.56c
kleśonmattīkṛteṣveṣu Bca_6.38a
kleśaugho durnivāraścety Bca_9.163c
kva yāsyasi mayā dṛṣṭaḥ Bca_8.169a
kvāsau yāyānmanaḥstho nirastaḥ Bca_4.46a
kṣaṇamapyutsṛjedyathā Bca_5.41d
kṣaṇamaśanakamātradānataḥ Bca_1.32c
kṣaṇasaṃpatsudurlabhā Bca_8.81d
kṣaṇasaṃpadiyaṃ sudurlabhā Bca_1.4a
kṣaṇātkṣipanti māṃ tatra Bca_4.31c
kṣaṇād bhavanti suhṛdo Bca_8.10a
kṣapayan pūrvapāpāni Bca_7.29a
kṣamasvaināṃ vyathāmataḥ Bca_6.66d
kṣamā nāvarṇavādini Bca_6.63d
kṣamāsiddhyāśayo nāsya Bca_6.109a
kṣamī prāpnoti saṃsaran Bca_6.134d
kṣayamanyatkuśalaṃ hi sarvameva Bca_1.12b
kṣāntyā samaṃ tapo nāsti Bca_6.102c
kṣitigarbhaṃ ca bhāvataḥ Bca_2.52b
kṣīyate kṣamato bahu Bca_6.48b
kṣutpipāsādivedanām Bca_6.15b
kṣutpipāsāvyathāṃ hanyām Bca_3.8a
kṣuradhārāmadhūpamaiḥ Bca_7.64b
kṣemeṇa kūlamāsādya Bca_10.24c
kṣmādayo na sa īśvaraḥ Bca_9.120d
kṣmādisvabhāva īśaśca Bca_9.122c
khaḍgayuddhamivāpannaḥ Bca_7.67c
khalacetaḥ prakupyasi Bca_6.49d
khalpe 'pi tāvadapakāriṇi baddharoṣā Bca_4.36c
gaganajanaparikṣayākṣayaṃ Bca_1.33c
gaṇḍo 'yaṃ pratimākāro Bca_6.44a
gataṃ na punarīkṣyate Bca_2.36d
gatā naike priyāpriyāḥ Bca_2.38b
gatāpi pratyupasthāpyā Bca_5.29c
gatipattanavipravāsaśīlāḥ Bca_1.11c
gato 'smi garbhaśalyatām Bca_7.38d
gatyāgamananiścayāt Bca_5.70b
gantukāmasya gantuśca Bca_1.16a
gandhottamaistānanulepayāmi Bca_2.14b
gandhopalipteṣu ca kuṭṭimeṣu Bca_2.17c
gamanāgamane vaśam Bca_7.75b
gambhīrodāramalpeṣu Bca_5.89a
garbhiṇyaśca prasūyantāṃ Bca_10.19c
galantvantrāṇi me kāmaṃ Bca_4.44a
gātreṣvalaṇkāravadudvahanti Bca_4.39b
guṇamasya tathā kuru Bca_8.164d
guṇaleśe 'pi nābhyāso Bca_7.36a
guṇavatsu ca mātsaryaṃ Bca_6.98c
guṇasāraikarāśīnāṃ Bca_6.117a
guṇā aviṣamasthitāḥ Bca_9.128b
guṇābhāve ca śabdāder Bca_9.130a
guṇā mayārjanīyāśca Bca_7.35a
guṇo 'ṇurapi cetkvacit Bca_6.117b
guṇopakārikṣetre ca Bca_5.81c
guṇo 'paraśca duḥkhasya Bca_6.21a
gurulāghavamūḍhatvaṃ Bca_7.20c
guruṣvanyeṣu vā kṣepāt Bca_2.30c
gurusālohitādīnāṃ Bca_6.65a
gurūṇāṃ laṅghitaṃ vacaḥ Bca_2.61d
gūthaghasmara vāñchasi Bca_8.61d
gūthaghasmara vismara Bca_8.53d
gūthamūtramahaṃ na ca Bca_9.59d
gṛdhrādyairbhakṣitasya vā Bca_8.181b
gṛdhrairanyaiśca bhakṣitam Bca_8.47b
gṛdhrairāmiṣasaṃgṛddhaiḥ Bca_5.59a
gṛdhrairvyaktīkṛtaṃ paśya Bca_8.45c
gṛhamāgatya sāyāhne Bca_8.73c
gṛhītaḥ kutra kupyate Bca_6.43d
gṛhīto ghaṭṭanāsahaḥ Bca_6.44b
gṛhṇantu tanme varadakṣiṇīyā Bca_2.6c
gṛhṇantu nāthā idamātmaśaktyā Bca_2.7d
gṛhṇīyātsabhayastvaram Bca_7.68b
gṛhṇīyānnarakān smaran Bca_7.68d
gṛhyate sma hitāśayaḥ Bca_1.21d
grāmaśmaśāne ramase Bca_8.70c
grāhyamuktaṃ yadā cittaṃ Bca_9.30a
grāhyo 'smābhirasau balāt Bca_8.153b
glānānāmasmi bhaiṣajyaṃ Bca_3.7a
ghaṭitāni prayatnataḥ Bca_5.7b
ghaṭo naivāñjanaṃ bhavet Bca_9.25d
ghnantu nindantu vā nityam Bca_3.12c
ghnantyātmānamapi priyam Bca_6.37b
cakartha tvamahaṃkāraṃ Bca_8.158c
cakravartisukhaṃ sphītaṃ Bca_6.134c
cakṣuṣā saṃpibanniva Bca_5.80b
caṇḍālamahiṣo yathā Bca_7.5d
caturbhiścaturuttaraiḥ Bca_2.55d
caturbhiḥ puruṣairyāvat Bca_8.35a
candanādeva nānyataḥ Bca_8.65b
caratyapekṣāvirato yatheṣṭam Bca_8.87d
carmaṇyutpāṭite yasmād Bca_8.64a
caryāduḥkhānmahadduḥkhaṃ Bca_8.83c
calatkaṅkālasaṃkule Bca_8.70d
calaṃ cittamarakṣatā Bca_5.1d
caṃkramyate parahitāya vicintyate ca Bca_8.86d
cālyamānād bhayaṃ na kim Bca_8.48d
cikitsati mahāturān Bca_7.24d
cikitsāgocaraṃ gataḥ Bca_4.13d
cikitsāpāṭhamātreṇa Bca_5.109c
cikitsyo 'haṃ yathāśakti Bca_8.144c
cittamattadvipastathā Bca_5.40b
cittamātre 'pi kalpite Bca_9.30d
cittamāpadyate tava Bca_9.29d
cittamāyāsamete tu Bca_9.11c
cittameva yadā māyā Bca_9.17a
cittamevaṃ praharṣayet Bca_3.24d
cittarakṣāvrataṃ muktvā Bca_5.18c
cittaratnasya yatpuṇyaṃ Bca_1.26c
cittaśodhanamācāraṃ Bca_5.97c
cittasya brahmatādikam Bca_5.15d
cittasyaikasya damanāt Bca_5.5c
cittasyaikasya bandhanāt Bca_5.5b
cittasyaiva sa ākāro Bca_9.16c
cittaṃ guhyaṃ na bhāvitam Bca_5.17d
cittaṃ cittaṃ na paśyati Bca_9.17d
cittaṃ nedaṃ kariṣyasi Bca_8.168b
cittaṃ rakṣitukāmānāṃ Bca_5.23a
cittaṃ rakṣyaṃ prayatnataḥ Bca_5.1b
cittādanyā na māyā cen Bca_9.27a
cittādanyo bhayānakaḥ Bca_5.8d
cittādeva bhavantīti Bca_5.6c
cittābhāvānna pāpakaṃ Bca_9.11b
cittena sahajātatvād Bca_9.100c
cittotpādasamudrāṃśca Bca_3.3a
cintayā kiṃ mayānayā Bca_3.13d
cintāmaṇirbhadraghaṭaḥ Bca_3.19a
cintāmaṇiḥ kalpatarur Bca_9.36a
cirajībyalpajīvinoḥ Bca_6.58d
ciraṃ tiṣṭhatu śāsanam Bca_10.57d
ciraṃ dhakṣyatiniścitaṃ Bca_4.25d
ciraṃ dhakṣyati me kāyaṃ Bca_4.25a
ciraṃ bhuktvā sukhānyapi Bca_6.59b
cirātprāptaṃ kṣaṇavaraṃ Bca_5.58a
cirādenaṃ khalīkṛtam Bca_8.150b
cetanācetanakṛtā Bca_6.66a
cetanācetane caikyaṃ Bca_9.68a
cetastasmāddṛḍhībhava Bca_6.12d
cetaḥ kasmātprakupyasi Bca_6.53d
caitanyenāsya kiṃ kṛtam Bca_9.70b
caityeṣu pratimāsu ca Bca_2.21b
cauravyāghrādinirbhayāḥ Bca_10.25d
caurāsaṃbhogacīvaraḥ Bca_8.29b
cchedabhedādyavāpnuyāṃ Bca_4.14d
chakyā vārayituṃ na hi Bca_5.14b
chandamānaratityāga- Bca_7.32c
chandasthāmaratimukti- Bca_7.31a
chandaṃ duḥkhabhayātkuryād Bca_7.31c
chandaṃ mūlaṃ munirjagau Bca_7.40b
channā bhavati medinī Bca_5.13d
chabdayedalpasaṃbhrame Bca_5.95b
chamiti narakavahniṃ dṛśyate nāśayantī Bca_10.12b
chayītepsitayā diśā Bca_5.96b
chalamasya nirūpaya Bca_8.161d
chādyerannapi me doṣāḥ Bca_8.149a
chidyante kāminaḥ kecid Bca_8.78a
chūlamutpadyate yathā Bca_6.23b
chettavyaścāsmi bhettavyo Bca_7.21a
chocantaḥ kurvate vyathām Bca_8.37b
jagato 'vayavatvena Bca_8.114c
jagatkleśavimokṣaṇe Bca_4.41b
jagatkleśoṣmaśamana Bca_3.30c
jagatyabhyasyatāṃ tathā Bca_8.117d
jagatsarvaṃ visaṃvādya Bca_4.6c
jagat sukhitamastu ca Bca_10.56d
jagadajñānatimira- Bca_3.31a
jagadadya nimantritaṃ mayā Bca_3.33a
jagadarthaṃ manorathāḥ Bca_10.49b
jagadānandabījasya Bca_1.26a
jagaddaridramadyāpi Bca_5.9c
jagaddāridryaśamanaṃ Bca_3.28c
jagadduḥkhahare duḥkhe Bca_6.75c
jagadduḥkhaṃ nirūpyedaṃ Bca_8.104c
jagadduḥkhāni nighnataḥ Bca_10.55d
jagadduḥkhaikabhaiṣajyaṃ Bca_10.57a
jagadduḥkhauṣadhasya ca Bca_1.26b
jagaddhitārthaṃ na kathaṃ sahe 'ham Bca_4.40d
jagadbuddhatvamāpnuyāt Bca_10.47d
jagadrakṣārthamudyuktān Bca_2.48c
jagadviśrāmapādapaḥ Bca_3.29d
jagadvyādhipraśamanaṃ Bca_3.29a
jagannāthānmahābalān Bca_2.48b
jaganmṛtyuvināśāya Bca_3.28a
janayāmīti cetanā Bca_6.26b
janasārthasya bhavādhvacāriṇaḥ Bca_3.32b
janito 'smīti cetanā Bca_6.26d
janmanyatraiva vā punaḥ Bca_2.28b
janmāntare 'pi so 'bhyāsaḥ Bca_7.48a
janmāvāsaparigrahaḥ Bca_8.34d
japāstapāṃsi sarvāṇi Bca_5.16a
jambudvīpagatā narāḥ Bca_2.56b
jalāni ca svacchamanoramāṇi Bca_2.2d
jātametadrasāyanaṃ Bca_3.28b
jātaṃ cedapriyaṃ śatros Bca_6.87a
jātaṃ saṃbodhicittaṃ sakalajanaparitrāṇamātā dayā ca Bca_10.13d
jātā mayyapakāriṇaḥ Bca_6.47b
jātismaratvaṃ pravrajyām Bca_10.51a
jānatāpi nṛpāpadam Bca_8.106b
jānannapi ca nīyo 'haṃ Bca_4.26c
jāyantāṃ kalpapādapāḥ Bca_10.6d
jāyante pāpakāriṇām Bca_7.41d
jinaputtreṣu śubhaṃ tvayatnataḥ Bca_1.35d
jinabimbaṃ tathekṣyate Bca_9.36d
jinaratnapratimāṃ karotyanarghāṃ Bca_1.10b
jinasiṃhasuto hyaham Bca_7.55d
jinastambho 'pi sādhitaḥ Bca_9.38b
jineṣu gauravaṃ yadvan Bca_6.113c
jinairapi na toṣitāḥ Bca_8.22b
jīvamatsya ivāsmīti Bca_7.11a
jīvalokamimaṃ tyaktvā Bca_2.62a
jīvitārthe 'pi na tyajet Bca_5.102b
jīvinā vā mṛtena vā Bca_8.179b
jñātvā jñānena kathyate Bca_9.22b
jñātvā sadoṣamātmānaṃ Bca_8.113a
jñātvedaṃ kena kathyate Bca_9.22d
jñānatā cettataḥ sarva- Bca_9.67c
jñānaṃ jñeyādanādi ca Bca_9.122d
jñānaṃ nāstīti niścayaḥ Bca_9.62d
jñānāstitvaṃ kuto jñātaṃ Bca_9.116c
jñānāstitve tu kā gatiḥ Bca_9.112d
jñeyasaṃkleśavāsanā Bca_9.32b
jñeyaṃ yattena gamyate Bca_9.116d
jñeyaṃ vinā tu kiṃ vetti Bca_9.61c
jñeyaṃ sūtrāntavācanāt Bca_5.103d
jñeyājjñānena jātena Bca_9.115c
jñeyātpūrvaṃ yadi jñānaṃ Bca_9.105a
jñeyāstitve tu kā gatiḥ Bca_9.113b
jñeyena saha cejjñānaṃ Bca_9.105c
jvaladasiśaktighātaśataśātitamāṃsadalaḥ Bca_7.45c
ḍākinīrākṣasādayaḥ Bca_10.40d
ḍākinyo rākṣasāstathā Bca_5.4d
ta eva nāthāḥ kimanādaro 'tra Bca_6.126d
tacca nirvāṇamucyate Bca_9.111d
taccittaratnagrahaṇāya samyak Bca_2.1a
taccittasya dṛḍhatvena Bca_6.18a
taccintayā mudhā yāti Bca_8.8a
taccedbuddhoktamiṣyate Bca_9.50b
tacchastrayuddhaṃ ca paraspareṇa Bca_10.9c
tacchastraṃ mama kāyaśca Bca_6.43a
tajjīyate 'nyena śubhena kena Bca_1.6c
tatastajjñānamapyasat Bca_9.63d
tataḥ kiṃ jāyate bhayam Bca_9.56d
tataḥ kiṃ bodhicaryayā Bca_9.14b
tataḥ koṭiśatenāpi Bca_8.83a
tataḥ prabhṛti suptasya Bca_1.19a
tataḥ satyadvayaṃ kutaḥ Bca_9.107b
tataḥ suraktāni sudhūpitāni Bca_2.12c
tato 'nyanna vicintayet Bca_5.43b
tato 'pi na nivartyaścet Bca_9.78c
tatkathaṃ hi pramīyatāṃ Bca_1.26d
tatkaroti kramātpaścād Bca_7.25c
tatkarturapi jāyate Bca_9.31d
tatkarmavyasanī bhavet Bca_7.62b
tatkarmaśauṇḍo 'tṛptātmā Bca_7.62c
tatkiṃ mamānena parigraheṇa Bca_8.134d
tatko 'syecchāṃ kariṣyati Bca_8.175d
tatkṣaṇaṃ tatparityājyaṃ Bca_6.71c
tattatsarvaṃ jagau muniḥ Bca_5.8b
tattatsahasraguṇitaṃ Bca_8.18c
tattatsmaraṇatāṃ yāti Bca_2.36a
tattadātmani sattvārthe Bca_8.165c
tattadevāpahṛtyarthaṃ Bca_8.159c
tattadevāpahṛtyāsmāt Bca_8.139c
tattoṣaṇātsarvamunīndratuṣṭis Bca_6.122c
tattvajñasyāpi sā sthitiḥ Bca_9.137d
tattvataḥ kṣaṇikā naite Bca_9.7c
tattvataḥ śūnyatā tasmād Bca_9.139c
tattvayānavabuddhatvād Bca_9.52c
tatparaḥ syāttathā vratī Bca_7.70d
tatra kiṃ parilambyate Bca_4.3d
tatra kuryānnavetyevaṃ Bca_4.2c
tatra khaḍgaṃ yathā bhraṣṭaṃ Bca_7.68a
tatra cākhaṇḍitavratāḥ Bca_10.45d
tatra cānupamāstīvrā Bca_9.159a
tatra cāsattvamīdṛśam Bca_9.158b
tatra tatraiva tatpāpair Bca_7.43c
tatra tatraiva tatpuṇyaiḥ Bca_7.42c
tatra doṣakṣayārambhe Bca_7.34a
tatra prākṛtako loko Bca_9.3c
tatra loko dvidhā dṛṣṭo Bca_9.3a
tatra sarvajñavaidyasya Bca_2.57a
tatrānyonyavirodhaśca Bca_9.158c
tatrāpakāre 'pakṛtaṃ munīnām Bca_6.122d
tatrāpi jīvitārogya- Bca_9.160a
tatrāpi māro yatate Bca_9.162a
tatrāpyabhyastavikṣepa- Bca_9.161c
tatrāpyalpatvamāyuṣaḥ Bca_9.159d
tatrāpyahaṃ na kupyāmi Bca_4.29c
tatrāpyevamasaṃbandhāt Bca_6.97c
tatrāmedhyamaniṣṭaṃ te Bca_8.49c
tatrāsanmārgabāhulyād Bca_9.162c
tatraikaikaguṇābhyāso Bca_7.35c
tatraivamalpabalatā Bca_9.159c
tatsattā kiṃ na gamyate Bca_9.115d
tat sattvānāṃ samṛdhyatu Bca_10.49d
tatsarvaṃ deśayāmyaham Bca_2.31d
tatsarvaṃ deśayāmyeṣa Bca_2.65a
tat sarvaṃ mayi pacyatām Bca_10.56b
tatsukhena sukhitvaṃ cet Bca_6.96a
tatsthitaṃ ghoramagrataḥ Bca_2.38d
tathā kathaṃcidapyetad Bca_3.27c
tathā kasmānna dehinaḥ Bca_8.114d
tathākāyo 'nyadīyo 'pi Bca_8.112a
tathā kiṃcit parāpekṣam Bca_9.20a
tathāgatārādhanametadeva Bca_6.127a
tathā jagadbhinnamabhinnaduḥkha- Bca_8.91c
tathā tathāgatānnāthān Bca_2.22c
tathādhunā mayā kāryaṃ Bca_3.26a
tathā na durbalaṃ kaṃcid Bca_6.129c
tathānyeṣvapi bhāvaya Bca_8.158d
tathāpi tadduḥkhameva Bca_8.92c
tathāpi tasya tadduḥkham Bca_8.93c
tathāpi nidrāṃ yāsyeva Bca_7.5c
tathāpi syānna vā sukham Bca_7.63b
tathāpyete na rakṣitāḥ Bca_6.51b
tathā bhavādhvagasyāpi Bca_8.34c
tathā bhedo 'nayorjñeyo Bca_1.16c
tathābhyāṃ vyākulaṃ cittaṃ Bca_5.24c
tathā yatnaṃ karomyaham Bca_6.69b
tathā yadyapyasaṃvedyam Bca_8.93a
tathā sattvaṃ tayordvayoḥ Bca_9.114d
tathā stutiyaśohānau Bca_6.93c
tathāhamapyasadbhūto Bca_9.75c
tathedaṃ kutra kupyate Bca_6.46d
tathaiva cchidramāsādya Bca_7.69c
tathotsāhavaśaṃ yāyād Bca_7.75c
tadacchannaṃ kimapriyam Bca_8.51b
tadatyayaṃ deśayāmi Bca_2.29c
tadadya pāpaṃ pratideśayāmi Bca_6.124c
tadadya bhakṣitaṃ yāvat Bca_8.46c
tadanantaramastu sā Bca_9.46b
tadabhāvātsukhādyasat Bca_9.132b
tadabhāvo na gṛhyate Bca_9.140b
tadarthamarjanāyāso Bca_8.71c
tadarthamātmanyapi nirvyapekṣāḥ Bca_6.121b
tadavasthaḥ kathaṃ bhāvaḥ Bca_9.147c
tadā kā strī pumāṃśca kaḥ Bca_9.88d
tadā kimupalabhyate Bca_9.16b
tadā kiṃ kena dṛśyate Bca_9.17b
tadā kiṃ na śṛṇotyapi Bca_9.63b
tadā kiṃ nāma duṣkaram Bca_7.26d
tadākṛṣyāpanīyate Bca_6.70d
tadā jñānaṃ kuto bhavet Bca_9.106b
tadātmajānāṃ ca sagītavādyaṃ Bca_2.11d
tadātmanaḥ ko viśeṣo Bca_8.95c
tadātmanaḥ ko viśeṣo Bca_8.96c
tadā tvaṃ kiṃ kariṣyasi Bca_5.67d
tadānavasthā tasyāpi Bca_9.110c
tadā nirāśrayo 'bhāvaḥ Bca_9.34c
tadānyagatyabhāvena Bca_9.35c
tadāvasthāmimāṃ dṛṣṭvā Bca_9.99c
tadā sarve tathāgatāḥ Bca_9.30b
tadāhaṃ kiṃ kariṣyāmi Bca_2.47c
tadindrasyāpi durlabham Bca_8.88d
tadīyaiścakṣurādibhiḥ Bca_8.138b
tadutpādanaduḥkhavat Bca_7.22d
tadupasthāyakaścaiva Bca_3.7c
tadupāyena sidhyatu Bca_10.23d
tadeva tāvanniṣpādyaṃ Bca_5.43c
tadeva yadi naśyati Bca_6.61b
tadeva rūpaṃ jānāti Bca_9.63a
tadeva sūkṣmatāṃ yāti Bca_9.133c
tadeva hi bhavāmīti Bca_6.27c
tadevaṃ śūnyatāpakṣe Bca_9.54a
tadevaṃ sparśanābhāve Bca_9.98a
tadevānyena rūpeṇa Bca_9.66a
tadaiṣāṃ parakāyeṣu Bca_6.37c
tadgatenāntarātmanā Bca_5.43d
tadduṣṭāśayamevātaḥ Bca_6.111a
tadduḥkhe kiṃ sukhaṃ tava Bca_6.88b
tadduḥkhena na me bādhety Bca_8.97a
taddṛṣṭikāle tasyāto Bca_9.32c
taddheturūpā bhāvāścen Bca_9.131a
tadbījaṃ tena vardhitam Bca_8.59d
tadbodhicittaṃ dvividhaṃ Bca_1.15a
tadbhāvakalpanotpādaṃ Bca_9.141c
tadrūpagrahaṇaṃ katham Bca_9.64b
tadvadutpādayāmyeṣa Bca_3.23a
tadvadeva ca tāḥ śikṣāḥ Bca_3.23c
tadvipakṣaḥ ka ucyate Bca_7.2b
tanna kiṃcidataḥ sattvāḥ Bca_9.104c
tanna prāptaṃ mudhaivāyur Bca_8.75c
tannārakavyathāhetuḥ Bca_6.73c
tannāsti kāyo mohāttu Bca_9.84a
tannimittaṃ tu yatpāpaṃ Bca_2.38c
tanmukhaṃ tūtparikleśam Bca_8.45a
tanme syādavicārataḥ Bca_7.20d
taptā ca bhūḥ sphāṭikakuṭṭimaṃ syāt Bca_10.8b
taptāyaḥkuṭṭimaṃ kena Bca_5.7c
tameva nāthaṃ paśyeyaṃ Bca_10.53c
tayoryenāstitā samā Bca_9.68b
tara duḥkhamahānadīm Bca_7.14b
talenāsmi talaṃ gataḥ Bca_4.12d
tallokacittarakṣārthaṃ Bca_5.107c
tavedaṃ yadi na priyam Bca_6.78b
tasmācchubhaṃ durbalameva nityaṃ Bca_1.6a
tasmātkarmāvasāne 'pi Bca_7.65a
tasmātkāryaḥ śubhacchando Bca_7.46a
tasmāt kiṃ kokacintayā Bca_8.22d
tasmātkleśavadhe sadā Bca_4.42d
tasmāt kṣāntiṃ prayatnena Bca_6.2c
tasmāttiṣṭhāmi kāṣṭhavat Bca_5.51d
tasmāttiṣṭhāmi kāṣṭhavat Bca_5.52d
tasmāttiṣṭhāmi kāṣṭhavat Bca_5.53d
tasmāt prājño na tamicched Bca_8.19a
tasmātsattvā jinaiḥ samāḥ Bca_6.116b
tasmātsarvamidaṃ jagat Bca_9.150d
tasmāt sā cittameva tu Bca_5.10d
tasmātsāpyasya sūkṣmatā Bca_9.91d
tasmātsūtrāṇi vācayet Bca_5.104b
tasmātstutyādighātāya Bca_6.99a
tasmāt snehaṃ karomi kim Bca_8.181d
tasmātsmṛtirmanodvārān Bca_5.29a
tasmātsvaduḥkhaśāntyarthaṃ Bca_8.136a
tasmātsvadhiṣṭhitaṃ cittaṃ Bca_5.18a
tasmātsvapne sute naṣṭe Bca_9.141a
tasmādamitraṃ mitraṃ vā Bca_6.33a
tasmādahaṃ stuto 'smīti Bca_6.97a
tasmādārādhayetsattvān Bca_6.130c
tasmādāvaraṇaṃ hantuṃ Bca_8.186a
tasmādutpādayet prajñāṃ Bca_9.1c
tasmādutsaṅgage sarpe Bca_7.71a
tasmādekākitā ramyā Bca_8.38a
tasmādetatkṣamāphalam Bca_6.108b
tasmādetatparityāge Bca_8.3c
tasmādevaṃ vicāreṇa Bca_9.142a
tasmāddṛḍhena cittena Bca_7.54a
tasmādbahūni duḥkhāni Bca_7.23c
tasmādbhāvo mṛṣā yo hi Bca_9.140c
tasmādyathāntaśo 'varṇād Bca_8.110a
tasmādyathānyadīyeṣu Bca_8.158a
tasmādyathā pratijñātaṃ Bca_4.12a
tasmādyathārtiśokāder Bca_8.117a
tasmādvighātayiṣyāmi Bca_6.8a
tasmānna kaścitrailokye Bca_5.8c
tasmānna tāvadahamatra dhuraṃ kṣipāmi Bca_4.36a
tasmānna prasaro deyaḥ Bca_8.177a
tasmānnaṣṭāstapasvinaḥ Bca_6.51d
tasmānnirvicikitsena Bca_9.54c
tasmānmamāstu vratametadeva Bca_6.127d
tasmānmayānapekṣeṇa Bca_8.184a
tasmānmayā yajjanaduḥkhadena Bca_6.124a
tasmānmayaiṣāṃ kartavyaṃ Bca_7.50c
tasmānmṛduvyathābhyāsāt Bca_6.14c
tasmānme yuktamevaitat Bca_6.42c
tasmāllokaṃ parityajya Bca_8.2c
tasminsthāne mahābhaye Bca_2.47d
tasya kriyeti saṃbandhe Bca_6.30c
tasya durgatiparyanto Bca_4.9c
tasya rājabalaṃ balam Bca_6.129b
tasya saṃpadajīrṇikā Bca_8.176d
tasyāpi mūlaṃ satataṃ Bca_7.40c
tasyābhāvaḥ sphuṭaṃ mṛṣā Bca_9.140d
tasyāśanamahaṃ ripoḥ Bca_6.8b
tasyāsvādalavasyārthe Bca_8.81a
tasyaiva tatprītisukhaṃ Bca_6.95c
tasyaiva sukhamityevaṃ Bca_6.78a
taṃ gandhenānulimpati Bca_8.66d
taṃ cāvalokitaṃ nāthaṃ Bca_2.51a
taṃ namasyāmi vajriṇam Bca_2.53d
taṃ nāvaiṣīti vismayaḥ Bca_8.56d
taṃ spraṣṭuṃ kathamicchasi Bca_8.58d
tātparyavaśitābalaiḥ Bca_7.32d
tātparyātmavidheyatā Bca_7.16b
tāni vairāṇyanusmaran Bca_8.172d
tāneva narakānpunaḥ Bca_4.26d
tāndhūpameghairupadhūpayāmi Bca_2.16b
tānyevāsthīni nānyāni Bca_8.43a
tāmevānyatra saṃkrāmya Bca_8.127c
tāvatkāyaḥ pumāniva Bca_9.85b
tāvatkāyo 'tra dṛśyate Bca_9.85d
tāvadeva vanaṃ vrajet Bca_8.35d
tāvanmama sthitirbhūyāj Bca_10.55c
tāvanmāyāpi vartate Bca_9.10b
tāsvavasthāsu yāḥ śikṣāḥ Bca_5.99c
tiraścāmapagacchatu Bca_10.17b
tiṣṭhato nirvṛtasya ca Bca_9.39d
tiṣṭhatyeṣa tu susthitaḥ Bca_8.142b
tiṣṭhan parārthaṃ saṃsāre Bca_7.28c
tīrthikaiḥ savivādatvāt Bca_9.44c
tīvrānnarakaduḥkhataḥ Bca_7.11d
tubhyameva dadāti saḥ Bca_6.82b
tulyameva sukhaṃ priyam Bca_8.95b
tulyāśaye tu tattyājyam Bca_5.87c
tulyaiva paṭhyate yasmāt Bca_9.39c
tuṣṭaḥ kiṃ nṛpatirdadyād Bca_6.132a
tuṣṭimātrā'parā cetsyāt Bca_9.91c
tūryasaṅgītimeghāśca Bca_2.20c
tūlagarbhairmṛdusparśai Bca_8.50a
tṛṇādau yatra sajyeta Bca_6.70c
tṛptiṃ pūrvasukhaiḥ kuryāt Bca_1.29c
tṛṣṇā tāvadupādānaṃ Bca_9.47a
tṛṣṇādveṣādiśatravaḥ Bca_4.28b
tṛṣṇāndhena mayā tatra Bca_6.44c
tṛṣṇe kiṃ na vidīryase Bca_9.99d
te te vijayinaḥ śūrāḥ Bca_6.20c
tena kiṃ sraṣṭumiṣṭaṃ ca Bca_9.122a
tena pūjyo na cedariḥ Bca_6.109b
tena śastraṃ mayā kāyo Bca_6.43c
tena sattvaparo bhūtvā Bca_8.139a
tena sarvaṃ janāḥ santu Bca_10.1c
tena syāṃ sarvasattvānāṃ Bca_3.6c
tenākṛto 'nyo nāstyeva Bca_9.124c
tenātra tava ko vyayaḥ Bca_5.60d
tenānarthasamāgamaḥ Bca_8.14b
tenālaṃ lokacaritaiḥ Bca_8.185a
tenāsaṃnihitajñeyaṃ Bca_9.62c
tenāsau kimapekṣatām Bca_9.124d
tenaiva dhṛtimācara Bca_8.53b
tenaiva na vinā ratiḥ Bca_8.119d
te 'pi kasmānna me priyāḥ Bca_8.183d
te 'pi cenmānināṃ madhye Bca_7.58c
te 'pi nāvīcikaṃ vahniṃ Bca_4.30c
te 'pi pūrvaṃ nivāritāḥ Bca_9.127b
te 'pi pratyayakopitāḥ Bca_6.22d
te 'pi me suhṛdaḥ kila Bca_8.183b
te 'pyāsan daṃśamaśakā Bca_7.18a
te 'pyenaṃ hantumicchanti Bca_6.4c
te prāpnuvantu matpuṇyaiḥ Bca_10.2c
te bodhisattvaśikṣāyām Bca_3.22c
te bhavantu mahaujasaḥ Bca_10.29b
tebhyo nividyaṃ ca nivedayāmi Bca_2.16d
te bhramanti mudhāmbare Bca_5.17b
te mānino vijayinaśca ta eva śūrā Bca_7.59a
teṣāmasmi puraḥ sthitaḥ Bca_5.31d
teṣāmeva ca sattvānāṃ Bca_1.24a
teṣāṃ kiṃ paridahyase Bca_6.81d
teṣāṃ śarīrāṇi namaskaromi Bca_1.36a
teṣāṃ sa eva hetuḥ syān Bca_3.15c
teṣu kopo na yukto me Bca_6.39c
taireva nanu paryāptaṃ Bca_8.108c
tailapātradharo yadvad Bca_7.70a
taiścāpyadhigataṃ dharmaṃ Bca_2.49a
toṣasthāne prakupyanti Bca_8.10c
toṣo yasya ca pūjayā Bca_8.182b
tyaktavyaṃ cenmayā sarvaṃ Bca_3.11c
tyaktvānyo 'nyasukhotpādaṃ Bca_8.133a
tyajed bhṛkuṭisaṅkocaṃ Bca_5.71c
tyajenna jīvitaṃ tasmād Bca_5.87a
tyāgacittājjane 'khile Bca_5.10b
trapādarabhayānvitaḥ Bca_5.32b
trastāḥ paśyantvakasmādiha yamapuruṣāḥ kākagṛdhrāśca ghorāḥ Bca_10.11a
trāṇaśūnyā diśo dṛṣṭvā Bca_2.47a
trāṇānveṣī caturdiśaṃ Bca_2.46b
trāṇānveṣī viraumyaham Bca_2.52d
trāsastasmāt prajāyatām Bca_9.56b
trāsoccāraviliptāṅgo Bca_7.10c
trikālaṃ ca pravartayet Bca_5.98b
tricīvarabahistyajet Bca_5.85d
triṣu māno vidhātavyaḥ Bca_7.49a
trailokyapūjyaṃ buddhatvaṃ Bca_6.81a
trailokyamapi na kṣamam Bca_6.117d
trailokyavijigīṣutvaṃ Bca_7.54c
tvattaścetpṛthagevāyaṃ Bca_5.60c
tvattuṣṭhyā kiṃ punarbhavet Bca_6.87b
tvadāśaṃsanamātreṇa Bca_6.87c
tvayā peyaṃ na śoṇitam Bca_5.65b
tvayā yatrāsmi nāśitaḥ Bca_8.169d
tvayāhaṃ vyathitaściram Bca_8.172b
tvaṃ māṃ narakapāleṣu Bca_8.171c
tvaṃ vikrīto mayānyeṣu Bca_8.170c
tvāmeva nigrahīṣyāmi Bca_8.168c
tvāṃ sattveṣu na dāsyāmi Bca_8.171a
dakṣa utthānasaṃpannaḥ Bca_5.82a
dakṣiṇena tu sādaram Bca_5.94b
daṇḍayātrābhirapare Bca_8.74a
dattastebhyo mayā kāyaś Bca_3.13c
dattādattena tena kim Bca_6.84d
dattvāsmai vetanaṃ tasmāt Bca_5.69a
datvāsmai yāpanāmātram Bca_8.153c
dadāti na ca sevyate Bca_6.5b
dadāmi cātmānamahaṃ jinebhyaḥ Bca_2.8a
dadāmi tebhyo varacīvarāṇi Bca_2.12d
dadāmi bhayavihvalaḥ Bca_2.50b
dadāmyanyebhya ātmānaṃ Bca_8.136c
dadāmyātmānamātmanā Bca_2.50d
dantakāṣṭhasya kheṭasya Bca_5.91a
dantakeśanakhā nāhaṃ Bca_9.58a
dantaiḥ samalapāṇḍuraiḥ Bca_8.68b
daridrāṇāṃ ca sattvānāṃ Bca_3.9a
daridrāśā na pūritā Bca_7.37d
darśanāt svaṃ prakāśate Bca_9.25b
daśadigvyomaparyanta- Bca_4.41a
daśadigvyomaparyanta- Bca_10.54a
dahanasamajalāyāṃ vaitaraṇyāṃ nimagnāḥ Bca_10.10b
dahyate tena śokena Bca_8.7c
dahyate dveṣavahninā Bca_6.71b
dahyamāne gṛhe yadvad Bca_6.70a
dātavyamiti me bhayam Bca_7.20b
dātyūhakāraṇḍavacakravāka- Bca_10.7a
dānakāle tu śīlasya Bca_5.42c
dānapāramitādayaḥ Bca_5.83b
dānapāramitā proktā Bca_5.10c
dānapāramitā yadi Bca_5.9b
dānavighnaḥ kṛto 'rthinā Bca_6.105b
dānaṃ sugatapūjanam Bca_6.1b
dāsatvādyanubhūyate Bca_8.128b
dāsārthināmahaṃ dāso Bca_3.18c
dāhacchedādivedanām Bca_6.13b
dāhaṃ tyaktuṃ na śakyate Bca_8.135d
dāhyaḥ pāṭyo 'pyanekaśaḥ Bca_7.21b
digvibhāgo niraṃśatvād Bca_9.87c
divyenaikena kāyena Bca_10.47c
divyairmṛduślakṣṇavicitraśobhair Bca_2.13a
diśaḥ paśyetkadācana Bca_5.36b
diśaḥ sarvā bhavantu ca Bca_10.34b
diśo viśramya vīkṣeta Bca_5.37c
dīnāstu vada kīdṛśāḥ Bca_7.58d
dīpaḥ prakāśata iti Bca_9.22a
dīpārthināmahaṃ dīpaḥ Bca_3.18a
dīrghakālakṛtānyapi Bca_5.16b
dīrghatīvravyatheṣu ca Bca_9.157b
dīrghadarśī mahājanaḥ Bca_6.128d
dīrghamāyurapīdṛśaṃ Bca_4.32b
dīrghasaṃtānamātreṇa Bca_9.10c
durāpastryādilipsayā Bca_6.35d
durāpā bodhiruttamā Bca_7.18d
durārādhāḥ pṛthagjanāḥ Bca_8.10d
durgatibhyo vimucyantāṃ Bca_10.16c
durgatirnīcatā maurkhyaṃ Bca_8.127a
durgativyāḍavaktrasthe- Bca_8.146a
durgativyādhimaraṇa- Bca_4.14c
durgatyuttaraṇe setuḥ Bca_3.30a
durgandhaṃ na sravantīti Bca_8.50c
durgāputrakakarṇāṭā Bca_6.13a
durjanān gaganopamān Bca_5.12b
durbalā balinaḥ santu Bca_10.22c
durbalā śūnyavāsanā Bca_9.32d
durbhikṣāntarakalpeṣu Bca_3.8c
duryodhanaḥ kleśagaṇaiḥ Bca_7.60c
durlabhāstvapakāriṇaḥ Bca_6.106b
duṣkarānna nivarteta Bca_8.119a
duḥkhatvādātmaduḥkhavat Bca_8.94b
duḥkhatvādeva vāryāṇi Bca_8.102c
duḥkhaduryodhanastasmād Bca_6.18c
duḥkhanivṛttikāṅkṣayā Bca_9.1d
duḥkhaniḥsaraṇāśayā Bca_1.28b
duḥkhameva tvayārjitam Bca_8.155d
duḥkhamevābhidhāvanti Bca_1.28a
duḥkhavyupaśamārthaṃ tu Bca_9.77c
duḥkhaśastrairvihanyate Bca_7.43d
duḥkhasyānudayo yadi Bca_9.92b
duḥkhasyoparatirmatā Bca_6.32d
duḥkhaheturahaṃkāra Bca_9.78a
duḥkhaheturnivāryate Bca_9.26d
duḥkhahetau kathaṃ tava Bca_7.15d
duḥkhaṃ kasmānnivāryaṃ cet Bca_8.103a
duḥkhaṃ kṛtaṃ sarvamahākṛpāṇām Bca_6.124b
duḥkhaṃ gṛhṇanti mohitāḥ Bca_8.133d
duḥkhaṃ tyaktuṃ na śakyate Bca_8.135b
duḥkhaṃ necchāmi duḥkhasya Bca_6.45a
duḥkhaṃ nyakkārapāruṣyam Bca_6.11a
duḥkhaṃ praveṣṭukāmasya Bca_6.101a
duḥkhaṃ bhūtvopatiṣṭhati Bca_8.18d
duḥkhaṃ saṃbodhisādhanam Bca_7.22b
duḥkhaṃ soḍhuṃ na pāryate Bca_6.73b
duḥkhaṃ sthitamayantataḥ Bca_6.12b
duḥkhaṃ hantuṃ sukhaṃ prāptuṃ Bca_5.17a
duḥkhāni kasmānmama bādhakāni Bca_4.39d
duḥkhāni daurmanasyāni Bca_7.41a
duḥkhānyapramitāni ca Bca_5.6b
duḥkhāya kevalaṃ mātur Bca_7.38c
duḥkhite ca mahacchubham Bca_5.81d
duḥkhito 'hamayaṃ sukhī Bca_8.141d
duḥkhenaiva ca niḥsāraś Bca_6.12c
duḥkhe 'pi naiva cittasya Bca_6.19a
duḥśīlāḥ santu saṃvignāḥ Bca_10.45a
dūṣaṇaṃ nopapadyate Bca_9.54b
dṛśyatāmidamantaram Bca_8.130b
dṛśyate tasya pūjārthaṃ Bca_6.117c
dṛśyate naiṣa saṃbhavaḥ Bca_9.73b
dṛśyate spṛśyate cāpi Bca_9.100a
dṛśyanta ete nanu sattvarūpās Bca_6.126c
dṛśyante dahyamānāśca Bca_8.78c
dṛśyā draṣṭṛ tathā manaḥ Bca_9.28b
dṛṣṭaṃ ca teṣu sāmarthyaṃ Bca_9.46c
dṛṣṭaṃ na tadabhāvataḥ Bca_9.145b
dṛṣṭaṃ munīndrairhitametadeva Bca_1.7b
dṛṣṭādṛṣṭasukhotsavam Bca_8.133b
dṛṣṭādṛṣṭaṃ hataṃ bhavet Bca_6.78d
dṛṣṭāntenobhayeṣṭena Bca_9.4c
dṛṣṭiviśrāmahetostu Bca_5.36a
dṛṣṭo 'pyartho na sidhyati Bca_8.132b
dṛṣṭvā kopaṃ nivārayet Bca_6.65d
dṛṣṭvāgre mañjughoṣaṃ bhavatu kalakalaḥ sāṃprataṃ nārakāṇām Bca_10.14d
dṛṣṭvā pṛṣṭvā ca varjayet Bca_5.93d
dṛṣṭvāpyanyāyakāriṇam Bca_6.33b
dṛṣṭvā prāmodyavegād vyapagataduritā yāṃtu tenaiva sārdham Bca_10.11d
dṛṣṭvā mūrcchāṃ vrajanti yat Bca_6.17d
devatānāmṛṣīṇāṃ vā Bca_1.23c
devādilokeṣu ca gandhadhūpāḥ Bca_2.4a
devāsuranarairnityaṃ Bca_10.50c
devo varṣatu kālena Bca_10.39a
deśayiṣyāmi śūnyatām Bca_9.168b
deśāntare sthānaparigrahaḥ syāt Bca_4.45b
dehināṃ niyatā vyathā Bca_6.66b
dolāyamānaḥ saṃsāre Bca_4.11c
doṣaścitte prasarpati Bca_7.69d
daurmanasyāśanaṃ prāpya Bca_6.7c
daurmanasyena tatra kim Bca_6.10b
daurmanasyena tatra kim Bca_6.10d
daurmanasye 'pi nāstīṣṭaṃ Bca_6.9c
drakṣyasyetadguṇān paścād Bca_8.156c
draviṇaṃ ca vyayīkṛtam Bca_8.42b
dravyanāśe yathodvegaḥ Bca_8.25c
draṣṭavyaśca punaḥ punaḥ Bca_5.105b
draṣṭavyaṃ punarantarā Bca_5.39d
draṣṭavyo na punaḥ priyaḥ Bca_8.5d
draṣṭuṃ spraṣṭuṃ ca vāñchasi Bca_8.54b
draṣṭuṃ spraṣṭuṃ ca śakyate Bca_8.55b
drumāśca ye satphalanamraśākhāḥ Bca_2.3d
dvayamanyonyaniśritam Bca_9.109b
dvayaṃ duḥkhasya kāraṇam Bca_6.43b
dvayorapi bibuddhayoḥ Bca_6.58b
dvayorapyāvayoḥ siddhe Bca_9.72a
dvitīyaṃ ca prayatnataḥ Bca_5.106d
dvisvabhāvaprasaṅgataḥ Bca_9.149d
dveṣaśalye hṛdi sthite Bca_6.3d
dveṣasteṣu kathaṃ mama Bca_6.100d
dveṣasteṣu kathaṃ mama Bca_6.101d
dveṣeṇa preritaḥ so 'pi Bca_6.41c
dveṣeṇānunayena vā Bca_8.180d
dveṣe dveṣo 'stu me varam Bca_6.41d
dveṣo dṛpto nihanti mām Bca_6.7d
dhanyānāṃ gurusaṃvāsāt Bca_5.30c
dhanyaiḥ śaśāṅkakaracandanaśītaleṣu Bca_8.86a
dharmacintāmahāstambhe Bca_5.40c
dharmacchandaviyogena Bca_7.39a
dharmadhvanimanoharaiḥ Bca_10.34d
dharmadhvaniraviśrāmaṃ Bca_10.37c
dharmapradīpaṃ kurvantu Bca_3.4c
dharmaṃ gacchāmi śaraṇaṃ Bca_2.26c
dharmaṃ nirgaurave svasthe Bca_5.88a
dharmārthamātramādāya Bca_8.16a
dharmo bhraśyati śāśvataḥ Bca_8.8d
dhārayāmīdṛśaṃ cittam Bca_5.58c
dhārayāmyeṣa mānasam Bca_5.57d
dhāryate karmabhāṇḍavat Bca_8.184d
dhigasthānasahiṣṇutāṃ Bca_4.29d
dhiṅmāmatyantamohitam Bca_2.57d
dhīmataḥ svārthavedinaḥ Bca_6.91b
dhīyate bhāvavāsanā Bca_9.33b
dhīraṃ sādaragauravam Bca_5.55b
dhṛtimanto bhavantu ca Bca_10.21d
dhairyaṃ kṛtvā pratīkṣatām Bca_8.19d
dhnanti māmeva susthitāḥ Bca_4.29b
dhyānāhārā hi yoginaḥ Bca_9.93d
dhvāntaṃ dhvastaṃ samantāt sukharatijananī kasya saumyā prabheyam Bca_10.11b
na kakṣau nāṃsalakṣaṇaḥ Bca_9.80b
na karotyanyathā kāyaḥ Bca_5.59c
na karomi kṣamāmiha Bca_6.103b
na kartavyamidaṃ tvayā Bca_8.167b
na kartavyaṃ na vaktavyaṃ Bca_5.48c
na kartavyātmani prītir Bca_8.173a
na kartuṃ tadabhāvataḥ Bca_9.125d
na karttavyaṃ punarmayā Bca_2.66d
na karttavyāḥ kadācana Bca_5.35b
na karmaphalasaṃbandho Bca_9.71a
na kaścidaparādhyati Bca_6.106d
na kaścid bhāgaśaḥ kṛtaḥ Bca_9.75b
na kiṃcidasti tadvastu Bca_6.14a
na kurvantīha tāṃ vyathām Bca_5.2b
na kṛtā śāsane kārā Bca_7.37c
na kevalamamedhyatvam Bca_8.61a
na kevalaṃ tvamātmānaṃ Bca_6.86a
na kevalaṃ dayā nāsti Bca_6.38c
na kleśavaśago bhavet Bca_7.61d
na kleśaśatrorgatirīdṛśī tu Bca_4.45d
na kleśā viṣayeṣu nendriyagaṇe nāpyantarāle sthitā Bca_4.47a
na kleśebhyo vimocitaḥ Bca_4.41d
na kṣamaṃ sarvakarmasu Bca_5.24d
na kṣamaḥ sarvakarmasu Bca_5.24b
na kṣamaḥ svārthasādhane Bca_7.50b
na kṣobhyā muditā mayā Bca_6.9b
na khāditavyamaśuci Bca_5.65a
na grīvā na śiraḥ kāyaḥ Bca_9.80c
naṅkṣyatīhaiva me lābhaḥ Bca_6.55c
na ca kāyasukhāya me Bca_6.90d
na ca kṣāntisamaṃ tapaḥ Bca_6.2b
na ca chidrāṇyahaṃ nāpi Bca_9.60c
na ca tanmātramevāsau Bca_4.22a
na ca tasmātpaṭādayaḥ Bca_9.131d
na ca tṛpyati dṛṣṭvāpi Bca_8.6c
na ca dveṣasamaṃ pāpaṃ Bca_6.2a
na ca pāpamakīrttirvā Bca_8.41c
na ca pratyayasāmagryā Bca_6.26a
na ca pravrājake prāpte Bca_6.105c
na ca bodhirbhaviṣyati Bca_7.21d
na ca bhāvo 'sti sarvadā Bca_9.150b
na ca moho 'styataḥparaḥ Bca_4.23b
na ca yātyāgataṃ punaḥ Bca_5.33b
na ca vyastasamasteṣu Bca_9.142c
na ca saṃgrathanakauśalaṃ mamāsti Bca_1.2b
na ca sneho na ca dveṣas Bca_8.181c
na cācāraṃ parityajya Bca_5.90c
na cātra me vyayaḥ kaścit Bca_5.78a
na cānapagate 'bhāve Bca_9.149a
na cāntikacarāḥ kecic Bca_8.37a
na cānyenānubhūyate Bca_9.101d
na cāpi janitasyāsti Bca_6.26c
na cārādhyāḥ prayatnataḥ Bca_8.26b
na cāsti vedakaḥ kaścid Bca_9.102a
na cāhamantranirguṇḍī Bca_9.59c
na cāheturbhaviṣyati Bca_6.87d
na cetprayojanaṃ tena Bca_8.51c
na cedaṃ tādṛśaṃ duḥkhaṃ Bca_6.75a
na cedātmani sarvavat Bca_8.103d
na cennāstyeva saṃvṛtiḥ Bca_9.108d
na cchinatti yathātmānam Bca_9.18a
na jāne kena muhyāmi Bca_4.27c
na jñātāḥ kva gatā iti Bca_8.20d
naṭavatso 'pyaśāśvataḥ Bca_9.66b
na tadasti na yatpuṇyam Bca_5.100c
na tiṣṭhati na gacchati Bca_9.143b
na tu buddhaiḥ samāḥ kecid Bca_6.116c
na tu māyāvadityatra Bca_9.5c
na tvavicchinnapuṇyatvaṃ Bca_1.17c
na tvārabhya nivartanam Bca_7.47d
na tvevāvanatiṃ yāmi Bca_4.44c
na duḥkhaṃ kaścidicchati Bca_6.34d
na duḥkhī tyaktapāpatvāt Bca_7.27a
na dṛṣṭaṃ sāramatra te Bca_5.64b
na doṣo yogisaṃvṛtyā Bca_9.8a
na dviṣetkastamātmānaṃ Bca_8.121c
na narāmaralokavandanīyo Bca_1.9c
na nāma sādhyaṃ buddhatvaṃ Bca_8.131a
na nidrāṃ na dhṛtiṃ yāti Bca_6.3c
nanu tatpramitaṃ mṛṣā Bca_9.139b
nanu nivartate saukhyaṃ Bca_6.58a
nanu bhāvā vicāritāḥ Bca_9.131b
nanvasiddhaṃ mahāyānaṃ Bca_9.42a
nanvetattadupasthitam Bca_6.102d
na paśyati yathābhūtaṃ Bca_8.7a
na paśyecchatruvaccainaṃ Bca_8.124c
na pīṭhādīn vinikṣipet Bca_5.72b
na puṇyāya na cāyuṣe Bca_6.90b
na putro na pitā yataḥ Bca_9.65b
na pūyaṃ lasikāpi vā Bca_9.58d
na prapāto na vairiṇaḥ Bca_8.84b
na prāptaṃ bhagavatpūjā- Bca_7.37a
na prītisukhamaśnute Bca_6.3b
na prītyupāyo 'sti dayāmayānām Bca_6.123d
na balārthaṃ na cārogye Bca_6.90c
na bālaḥ kasyacinmitram Bca_8.24a
na bāhūtkṣepakaṃ kaṃcic Bca_5.95a
na bāhū mardayetsamam Bca_5.92d
na bhadrakamidaṃ nāthā Bca_2.66c
na bhaviṣyāmyahaṃ yadā Bca_2.59d
na bhavetkasyacidduḥkhaṃ Bca_6.34c
na bhavettattvamīdṛśam Bca_9.158d
na bhasmāpyupalabhyate Bca_4.31b
na bhāvayati tāṃ katham Bca_9.55d
na mado na ca vismayaḥ Bca_8.109b
na mado na ca vismayaḥ Bca_8.116b
na mayā pratyavekṣitaṃ Bca_2.39b
na mariṣyāmi kiṃ nvaham Bca_2.40d
namaḥ karomyupādhyāyān Bca_2.25c
na māyācittasaṃbhavaḥ Bca_9.12b
na mithyājīvitaṃ ciram Bca_6.56b
na miśraṃ na pṛthak kvacit Bca_9.104b
na medo 'ntrāṇi nāpyaham Bca_9.59b
na yāmi narakānyadi Bca_6.50b
na yuktaṃ syandituṃ svārtham Bca_8.138c
na yuktaṃ svārthadṛṣṭyādi Bca_8.138a
na yuktā me sukhāsikā Bca_2.59b
na yujyate mama dveṣo Bca_6.64c
narakādiprapātinaḥ Bca_8.82b
narakādivyathāsmṛteḥ Bca_8.84d
narakādiṣu ca vyathā Bca_8.71d
narakādiṣu pacyate Bca_8.126b
narakādiṣvapi vadhyaghātakāḥ Bca_4.35b
narakādau paratra ca Bca_8.40d
narakān dīrghavedanān Bca_6.48d
narakeṣu sahasraśaḥ Bca_6.74b
narakeṣvāvasatīti nātha āha Bca_1.34d
na rasaṃ cakṣurīkṣate Bca_7.61b
navanītaṃ samutthitaṃ Bca_3.31d
na vastrādi pradīyate Bca_5.68b
na vāñchasyaśuciṃ kṛmim Bca_8.60b
na vāritaṃ ca guṇibhiḥ Bca_6.77c
na vinānena mārgeṇa Bca_9.41c
na vipākaphalākāṅkṣā Bca_8.109c
na vimukhatāmupayāntyasādhayitvā Bca_4.37d
na vimocyaṃ hi sadaiva bodhicittaṃ Bca_1.8d
na śakyaṃ kenacit kvacit Bca_6.52b
na śastraṃ na viṣaṃ nāgnir Bca_8.84a
na śikṣā rakṣituṃ śakyā Bca_5.1c
na śiroveṣṭhite vadet Bca_5.88b
na śiṃghānaṃ na ca śleṣmā Bca_9.58c
na śurā na ca te prājñāḥ Bca_4.28c
naśyatvanyacca kuśalaṃ Bca_5.22c
naśyanti yeṣāṃ bhaiṣajyaṃ Bca_2.56c
na śroṣyantyapi kecana Bca_8.148d
naṣṭaśalyavyathāpohe Bca_7.22c
naṣṭe 'sminnāstyahaṃ punaḥ Bca_9.74d
na sattveṣviti kaḥ kramaḥ Bca_6.113d
na sarvakāmairapi saumanasyam Bca_6.123b
na saṃcintyopajāyate Bca_6.27d
na saṃstavānubandhena Bca_8.15c
na siddho 'sau tavāditaḥ Bca_9.42d
na strīṣu puruṣaṃ vinā Bca_5.89b
na sthāsyatīti bhṛtyāya Bca_5.68a
na sthaulyaṃ cetsukhādanyat Bca_9.135a
na smṛtāvavatiṣṭhate Bca_5.25d
na svataḥ kiṃ tu kāryataḥ Bca_6.114b
na svārthena vinā prītir Bca_8.24c
na svārthe 'pyupajāyate Bca_1.25d
na svīkaroṣi he mūḍha Bca_5.61a
na hastau nāpyayaṃ pārśvau Bca_9.80a
na hi kālopapannena Bca_6.105a
na hi kiṃcidapūrvamatra vācyaṃ Bca_1.2a
na hi tadvidyate kiṃcid Bca_5.100a
na hi vīryaṃ vinā puṇyaṃ Bca_7.1c
nahi vaitanikopāttaṃ Bca_5.69c
nahi sarvānyaśatrūṇāṃ Bca_4.32a
na hi so 'nyamapekṣate Bca_9.124b
na hi sphaṭikavannīlaṃ Bca_9.19c
nahīdṛśairmaccaritair Bca_4.17a
na hṛṣyasi prakupyasi Bca_6.82d
nākartumīśaḥ sāmagryāṃ Bca_9.125c
nākāśamīśo 'ceṣṭatvāt Bca_9.121a
nāgantukaguṇāṃśena Bca_8.164a
nāgāmikāyaduḥkhānme Bca_8.97c
nāṅgulyā kārayetkiṃcid Bca_5.94a
nājātena hi bhāvena Bca_9.148c
nāṇoraṇau praveśo 'sti Bca_9.95a
nātaḥparā vañcanāsti Bca_4.23a
nāto 'nyatra kuhasthitāḥ punarime mathnanti kṛtsnaṃ jagat Bca_4.47b
nātmā pūrvaniṣedhataḥ Bca_9.121b
nāthanirvāṇaśayyāvac Bca_5.96a
nāthānāmagrataḥ sthitaḥ Bca_2.65b
nādya cetkriyate yatnas Bca_4.12c
nānādhimuktikāḥ sattvā Bca_8.22a
nānāpratyayasaṃbhavā Bca_9.12d
nānāvidhapralāpeṣu Bca_5.45a
nānopakaraṇākārair Bca_3.9c
nāntarāle manaḥ sthitam Bca_9.103b
nāntrāṇi cūṣitavyāni Bca_5.65c
nānyacca pāpaṃ prakaromi bhūyaḥ Bca_2.9d
nānyaccintyaṃ tvayādhunā Bca_8.137d
nānyasya tadvyathābhāgaḥ Bca_8.33c
nāpaneyā kadācana Bca_5.29b
nāpyananyeti kalpyate Bca_9.27b
nāpyantarna bahiścittam Bca_9.103c
nābhaviṣyadiyaṃ daśā Bca_8.157d
nābhāvakāle bhāvaścet Bca_9.148a
nābhāvasya vikāro 'sti Bca_9.147a
nābhyastaṃ kuśalaṃ mayā Bca_4.23d
nāmamātre 'pi kiṃ śramaḥ Bca_9.119d
nāmedhyamayamanyasya Bca_8.56a
nārakāgniḥ suduḥsahaḥ Bca_4.25b
nārakāṇāṃ bhayāni ca Bca_10.16b
nālaṃ pūrayituṃ vāñchāṃ Bca_8.175c
nāvakāśaḥ pradātavyaḥ Bca_5.82c
nāvaguṇṭhitamastake Bca_5.88d
nāvadhyāyanti taravo Bca_8.26a
nāvasaro bhavaduḥkhavimukteḥ Bca_8.79d
nāśakākrośakeṣu ca Bca_6.64b
nāśakto 'haṃ yathā janaḥ Bca_7.50d
nāśayatyapi saṃmohaṃ Bca_1.30a
nāśayāmīti cintayan Bca_1.21b
nāśrīyate tatkathamajñasattvaiḥ Bca_1.13d
nāsadutpadyate kiṃcid Bca_9.135c
nāsti kiṃcidahetutaḥ Bca_9.142b
nāsti cet saṃpradhāryate Bca_9.47b
nāsti sattvārthadhātinaḥ Bca_4.9d
nāsti saṃmohavat satī Bca_9.47d
nāsthi nāpyasmi śoṇitam Bca_9.58b
nāsphālayetkapāṭaṃ ca Bca_5.72c
nāhaṃ taddhi na vidyate Bca_9.74b
nāhaṃ māṃsaṃ na ca snāyur Bca_9.60a
nāhaṃ vasā na ca svedo Bca_9.59a
nikṛṣṭadāsavaccainaṃ Bca_8.163c
nigṛhṇīyād dṛḍhaṃ śūraḥ Bca_5.54c
nigrāhyastadatikrame Bca_8.167d
nighnanti kecidātmānam Bca_6.36c
nijaṃ tadrūpamucyatām Bca_9.67b
nityaṃ jīvantu sukhitā Bca_10.33c
nityaṃ lokasya kāraṇam Bca_9.127d
nityaṃ sarvārthasiddhaye Bca_3.15d
nityaṃ smitamukho bhavet Bca_5.71b
nityaṃ syāt saṃghasāmagrī Bca_10.42c
nityodvego 'smi nāyakāḥ Bca_2.32b
nityo hyacetanaścātmā Bca_6.29a
nidrayopadravairbāla- Bca_9.160c
nidrāpāśrayatṛṣṇayā Bca_7.3b
nidrālasyāgame tadvat Bca_7.71c
nidhānamidamakṣayaṃ Bca_3.28d
nidhiḥ syāmahamakṣayaḥ Bca_3.9b
nidhyāyantīva satataṃ Bca_5.35c
nindantyalābhinaṃ sattvam Bca_8.23a
nindyamānamitastataḥ Bca_8.150d
nimajjettatra karmaṇi Bca_7.65b
niyataṃ tāvadācaret Bca_5.97d
niyataṃ yāti durgatim Bca_8.9b
niyamastatra kiṃkṛtaḥ Bca_8.102d
niyojayati nāyakaḥ Bca_7.25b
nirantaratve 'pyekatvaṃ Bca_9.94c
nirapekṣastyajāmyeṣa Bca_3.10c
niravadyaṃ sukhodayam Bca_6.77b
niravadhikālamanuprayacchataḥ Bca_1.33b
niraṃśasya ca saṃsargaḥ Bca_9.96a
nirākāśaḥ samaśca saḥ Bca_9.95b
nirātmake kalāpe 'smin Bca_9.102c
nirāyāsā śivodayā Bca_8.38b
nirālambā praśāmyate Bca_9.35d
nirāśo yastu sarvatra Bca_8.176c
nirāśrayatvānnodeti Bca_9.111c
nirindriyeṇeva mayā Bca_5.34c
nirudyamaphalākāṅkṣin Bca_7.13a
nirūpyaḥ sarvayatnena Bca_5.40a
niroddhumapi nehate Bca_6.28d
nirdvandvā nirupāyāstāḥ Bca_10.28c
nirbhayo vihariṣyāmi Bca_8.29c
nirbhīrbhave sattvahitaṃ karomi Bca_2.9b
nirmalasya kulasyāsya Bca_3.26c
nirmāṇamiva nirmānaṃ Bca_5.57c
nirmāṇavadaceṣṭeṣu Bca_6.31c
niryātayāmyeṣa saputrakebhyaḥ Bca_2.6b
nirvāṇamapi duḥsthitam Bca_9.45d
nirvāṇārthi ca me manaḥ Bca_3.11b
nirvātukāmāṃśca jinān Bca_3.5a
nirvāsitasyāpi tu nāma śatror Bca_4.45a
nirvikalpyena cetasā Bca_8.140d
nirvikārasya kā kriyā Bca_6.29d
nirvṛtaḥ paramārthena Bca_9.13c
nirvṛtānirvṛtānāṃ ca Bca_9.151c
nirvyāpāraśca tatrātmety Bca_9.72c
nivāraṇagatiḥ kutaḥ Bca_9.161d
niścayaṃ kuru me manaḥ Bca_8.137b
niścalādapi te trāsaḥ Bca_8.48a
niśceṣṭā na ca devatāḥ Bca_9.120b
niśceṣṭānyena cālyate Bca_8.178b
niṣiddhamapyanujñātaṃ Bca_5.84c
niṣīdantu svaśobhāmir Bca_10.36c
niṣkarmā sa sukhī katham Bca_7.63d
niṣkṛtiḥ kā parā bhavet Bca_6.119d
niṣphalā netravikṣepā Bca_5.35a
niṣphalārambhi vā manaḥ Bca_5.54b
nihanmi svārthaceṭaṃ tvāṃ Bca_8.172c
niḥkleśasyāpi karmaṇaḥ Bca_9.46d
niḥśabdasaumyavanamārutavījyamānaiḥ Bca_8.86c
niḥśabdo nibhṛtaścaran Bca_5.73b
niḥśeṣākāśavāsināṃ Bca_3.20b
niḥsariṣyāmi vā kathaṃ Bca_2.60b
niḥsareyaṃ tataḥ katham Bca_2.63d
nīcaṃ karma karotyanyaḥ Bca_7.51a
nīcairanyo 'yamuccakaiḥ Bca_8.160b
nīco 'haṃ kila nirguṇaḥ Bca_8.142d
nītaṃ tu parakarmaṇā Bca_8.75d
nīyamānamadho hriyā Bca_8.44b
nīyamāno viśuṣyati Bca_2.44b
nīlatve 'nyamapekṣate Bca_9.19d
nīlameva hi ko nīlaṃ Bca_9.21a
nṛhe nidhirivotthitaḥ Bca_6.107b
netarārthaṃ tyajecchreṣṭhām Bca_5.83c
nendriyeṣu na rūpādau Bca_9.103a
neṣṭaṃ jale sthale bhogye Bca_5.91c
neṣyate viṣabhāgaśca Bca_8.9c
naikayā'nyastriyā kuryād Bca_5.93a
naikasya sarvasāmarthyaṃ Bca_9.13a
naiva prakāśyate dīpo Bca_9.19a
naivāntarna bahiḥ kāyaḥ Bca_9.83a
naivāvasādaḥ kartavyaḥ Bca_7.17a
-naivāsya karuṇā jane Bca_8.146b
naiveha pratiṣidhyate Bca_9.26b
naivotsāho 'sya dātavyo Bca_8.166a
naiṣāmahaṃ svadoṣeṇa Bca_4.13c
notpannapūrvaḥ svapne 'pi Bca_1.24c
nodaraṃ nāpyayaṃ pṛṣṭhaṃ Bca_9.79c
nodāradharmapātraṃ ca Bca_5.90a
nodyogo me kevalaṃ mandabuddheḥ Bca_4.46c
nopasarpeyurantikam Bca_8.31d
noraḥ sphuṭati me katham Bca_7.34d
norū kāyaḥ kaṭirna ca Bca_9.79b
noro bāhū na cāpi saḥ Bca_9.79d
noṣmā vāyurahaṃ na ca Bca_9.60b
nauyānayātrārūḍhāśca Bca_10.24a
nyakvāraḥ paruṣaṃ vākyam Bca_6.53a
pakṣibhyaḥ sarvavṛkṣebhyo Bca_10.37a
pakṣimatsyamṛgān hanti Bca_8.122c
paṅktisenādivanmṛṣā Bca_8.101b
paṭādestu sukhādi syāt Bca_9.132a
paṭārgheṇaiva karpāsa- Bca_9.137a
paṇḍitatvānna durmanāḥ Bca_7.27b
paṇḍitānanuyāmyaham Bca_8.185b
paṇḍitān vijigīṣate Bca_8.146d
paṇḍitāḥ satkṛtāḥ santu Bca_10.46a
patati sutaptalohadharaṇīṣvaśubhairbahuśaḥ Bca_7.45d
patatu kamalavṛṣṭirgandhapānīyamiśrāc Bca_10.12a
patatyeva tathā tathā Bca_8.174d
patitasakalamāṃsāḥ kundavarṇāsthidehā Bca_10.10a
padmanālādibhedo hi Bca_9.117c
paracakṣurnipātebhyo Bca_8.46a
paracittavikalpo 'sau Bca_9.108a
paracodanadakṣāṇām Bca_5.74a
paratra ca mahatsukham Bca_5.78b
paratvamapi cātmani Bca_8.140b
paratvaṃ tu svakāyasya Bca_8.112c
paraduḥkhaśamāya ca Bca_8.136b
paraduḥkhasamapriyāḥ Bca_8.107b
paraduḥkhe niyojaya Bca_8.161b
parapaṃsanameva ca Bca_5.50b
parapiṇḍāśino dāsā Bca_7.57c
paraśoṇitamapyeke Bca_6.17c
paraśramakṛtairguṇaiḥ Bca_5.77d
parasaukhyamapīcchasi Bca_6.79b
parasparaviruddhābhir Bca_5.56a
paraḥ karotyayaṃ neti Bca_8.160c
paraḥ kila mayi prīta Bca_6.94c
parātmaparivartanam Bca_7.16d
parātmaparivartanam Bca_8.120d
parātmasamatā caiva Bca_7.16c
parātmasamatāmādau Bca_8.90a
parādānaṃ ca bhāvayet Bca_8.113d
parānapi guṇodadhīn Bca_8.113b
parān gṛhṇāmi cātmavat Bca_8.136d
parāyattaḥ prasajyate Bca_9.126b
parāyattāprasādatvād Bca_6.63a
parāyaśaskare 'pyevaṃ Bca_6.62c
parārādhanatatparam Bca_5.55d
parārtharūkṣaṃ svārthārthi Bca_5.52a
parārthaṃ tvenamājñapya Bca_8.128c
parārthaṃ sarvasaṃpadaḥ Bca_8.126d
parārthe devarājatā Bca_8.125d
parārthe saṃbhavaḥ kutaḥ Bca_1.24d
parārthaikāntatṛṣṇayā Bca_8.109d
parārtho vā kṛto mayā Bca_6.74d
parāvarjanamuttamam Bca_6.77d
parāvṛtyeva pṛṣṭhataḥ Bca_5.37d
parigṛhṇantu madvidhāḥ Bca_9.155b
parigraharakṣaṇakhedamuktaḥ Bca_8.87c
parigrahaṃ me kurutāgrasattvāḥ Bca_2.8c
parigraheṇāsmi bhavatkṛtena Bca_2.9a
paritapya vicintayet Bca_7.72b
paritrāyata satvaraṃ Bca_2.33b
paripanthaṃ ca tiṣṭhati Bca_8.122d
paribhokṣye sukhotsavam Bca_8.152d
parivartamakurvataḥ Bca_8.131d
parivārārthi vā punaḥ Bca_5.51b
pariśrāntāḥ kukāminaḥ Bca_8.73b
pariṣatkāmameva vā Bca_5.52b
parihāraḥ kathaṃ bhavet Bca_6.37d
parebhyo hitamācara Bca_8.139d
parebhyo hitamācara Bca_8.159d
pareṣvapakṛtaṃ tvayā Bca_8.165b
pareṣvapi tathātmatvaṃ Bca_8.115c
parokṣaṃ ca guṇān brūyād Bca_5.76a
paropadravakāritā Bca_6.39b
parvāpi svāṃśabhedataḥ Bca_9.86d
parṣacchāradyabhayamapy Bca_8.118c
palāyante caturdiśaṃ Bca_2.53b
paśorghāsalavagrahaḥ Bca_8.80d
paścāttāpānalaścittaṃ Bca_4.25c
paścāttāpena tāpitaḥ Bca_2.29d
paśyantvenaṃ bhavantaḥ suraśatamukuṭairarcyamānāṅghripadmaṃ Bca_10.14a
paśya majjānamantataḥ Bca_5.63b
paśyāmo muditāstāvac Bca_8.150a
paśyetsūtrasamuccayam Bca_5.106b
pāṭhasvādhyāyakalilā Bca_10.42a
pāṇḍityena manaḥ sukhi Bca_7.28b
pātayāsyaiva mastake Bca_8.162b
pādaduḥkhaṃ na hastasya Bca_8.99c
pādo 'pi kataro bhavet Bca_9.86b
pāpakārisukhecchā tu Bca_7.43a
pāpakṣayaratāḥ sadā Bca_10.45b
pāpakṣayaṃ ca puṇyaṃ ca Bca_6.60a
pāpacittasamudbhūtaṃ Bca_5.8a
pāpapuṇyasamudbhavaḥ Bca_9.11d
pāpamanyatprasūyate Bca_4.22d
pāpameva kutaḥ śubhaṃ Bca_4.17d
pāpaṃ kṛtamanekadhā Bca_2.35b
pāpaṃ cāpyupacinvataḥ Bca_4.19b
pāpaṃ tu sthāsyati dhruvam Bca_6.55d
pāpātkāye yato vyathā Bca_7.27d
pāpātkā sugatau kathā Bca_4.21d
pāpādduḥkhaṃ ca vardhate Bca_7.48b
pāpādbhītirjine spṛhā Bca_6.21d
pāpāni yannirdahati kṣaṇena Bca_1.14b
pāpāni vividhāni ca Bca_6.25b
pāpairātmasukhecchavaḥ Bca_9.156d
pāramparyeṇa sākṣādvā Bca_5.101a
pārepsūnāṃ ca naubhūtaḥ Bca_3.17c
pālanīyā mayātmavat Bca_8.90d
pitarāvapi mārayet Bca_8.123b
pitā cenna vinā putrāt Bca_9.114a
pittādiṣu na me kopo Bca_6.22a
pipāsito dīnadṛṣṭir Bca_2.44c
pīḍāpyaṅgīkṛtā mayā Bca_8.144d
pīḍitānāmanekaśaḥ Bca_1.29b
puṇyakāriṇamālokya Bca_5.75c
puṇyakṣayaśca pāpaṃ ca Bca_6.60c
puṇyamekaṃ tadā trāṇaṃ Bca_2.42c
puṇyameghasamudbhūtaiḥ Bca_9.167c
puṇyavighnaṃ kariṣyati Bca_4.9b
puṇyavighnaḥ kṛto 'nenety Bca_6.102a
puṇyasaṃbhāramādarāt Bca_9.168d
puṇyahetāvupasthite Bca_6.103d
puṇyaṃ vā tādṛśaṃ kutaḥ Bca_1.30d
puṇyātmoddāhaśaṅkayā Bca_6.71d
puṇyāmṛtaiḥ kathaṃ tṛptir Bca_7.64c
puṇyena kāyaḥ sukhitaḥ Bca_7.28a
putradārāṃstadarthinaḥ Bca_8.74d
putrābhāve pitā nāsti Bca_9.114c
punarapyeṣa samāgamaḥ kutaḥ Bca_1.4d
punarutpadyate ratiḥ Bca_8.64d
punarme na bhavediti Bca_7.72d
punaśca kṣaṇadaurlamyaṃ Bca_9.163a
punaśca mañjughoṣāya Bca_2.50c
punaḥ kartuṃ parityajet Bca_7.66b
punaḥ pṛṣṭhasya puṣṭyarthaṃ Bca_3.24c
punaḥ saṃmohamāgataḥ Bca_2.47b
punaḥ sīdāmi mohitaḥ Bca_4.24b
purataḥ khalu sarvatāyinām Bca_3.33c
puraḥ paścānnirūpya ca Bca_5.38b
purā dṛṣṭamadṛṣṭaṃ vā Bca_8.44c
purīṣotsargaveṣṭitaḥ Bca_2.45d
puruṣatvaṃ vrajantu tāḥ Bca_10.30b
puṣṇāti yastvayā poṣyaṃ Bca_6.82a
puṣparatnādivarṣāśca Bca_2.21c
puṃsāmaikyaṃ prasajyate Bca_9.67d
pūjayatyarthamānairyān Bca_6.4a
pūjayanti yathā jinān Bca_2.22b
pūjayantu jagadgurum Bca_10.38d
pūjāmeghā manoramāḥ Bca_2.20b
pūjāmeghairanantaiśca Bca_10.38c
pūjārthamanyanmama nāsti kiṃcit Bca_2.7b
pūjāvimānāḥ sugataprapūrṇāḥ Bca_10.8d
pūjāṃ karomyeṣa tathāgatānāṃ Bca_2.1b
pūjito 'hamayaṃ na tu Bca_8.149d
pūjyantāṃ sarvasaṃbuddhāḥ Bca_10.48a
pūjyamānāḥ sagauravaiḥ Bca_10.50d
pūjyaḥ saddharmavanmayā Bca_6.111d
pūrvameva mṛto loke Bca_8.36c
pūrvavatpratyayotpādaṃ Bca_6.65c
pūrvavad bādhyate tṛṣā Bca_8.6d
pūrvahetuprabhāvataḥ Bca_9.118d
pūrvahetuprabhedataḥ Bca_9.118b
pūrvaṃ ca pāpaṃ samatikramāmi Bca_2.9c
pūrvaṃ tāvadidaṃ cittaṃ Bca_5.34a
pūrvaṃ nirūpya sāmagrīm Bca_7.47a
pūrvaṃ paścācca jātena Bca_9.101a
pūrvānubhūtanaṣṭebhyaḥ Bca_2.61a
pūrvābhāṣī jagatsuhṛt Bca_5.71d
pṛthak pṛthaggamiṣyanti Bca_8.32c
pṛthivyādīni bhūtāni Bca_3.20a
pṛṣṭhato 'navalokayan Bca_8.27d
paurvikeṇa mamādhunā Bca_7.39b
'pyāsīdyatparirakṣitam Bca_8.46b
prakāmaṃ saṃpariṣvajya Bca_8.43c
prakāśaya mahāmuneḥ Bca_8.162d
prakāśā vāprakāśā vā Bca_9.23a
prakupyanti prahṛṣyanti Bca_9.155c
prakṛtimaraṇaduḥkhitāndhakārān Bca_4.37a
prakṛtiripūnupahantumudyatasya Bca_4.38b
prakṛtyā duḥkhasaṃvāsaiḥ Bca_8.23c
prakṛtyā parinirvṛtāḥ Bca_9.104d
prakṛtyā yacca sāvadyaṃ Bca_2.64c
prakṣiptaśca bhaye 'pyātmā Bca_8.42a
pragalbhaṃ mukharaṃ tathā Bca_5.53b
prajñaptyāvadyameva ca Bca_2.64d
prajñārūpaṃ kulaṃ dhanam Bca_8.151d
prajñārthaṃ kimakāṇḍa eva narakeṣvātmānamābādhase Bca_4.47d
prajñārthaṃ hi munirjagau Bca_9.1b
prajñāśastreṇa mocaya Bca_5.62d
praṇāmaiḥ praṇamāmyahaṃ Bca_2.24b
praṇipatya punaḥ punaḥ Bca_2.65d
praṇipatyādarato 'khilāṃśca vandyān Bca_1.1b
pratikurvīta satvaram Bca_7.71d
pratigṛhṇantu nāyakāḥ Bca_2.66b
pratighaḥ pratihanti tat Bca_6.1d
pratijñāya mahātmāpi Bca_4.41c
pratijñāyāpi yujyate Bca_4.2d
pratipakṣeṇa tatsadā Bca_5.54d
pratipakṣotthameva ca Bca_5.81b
pratipakṣo 'sya bhāvyate Bca_9.93b
pratipakṣo hi śūnyatā Bca_9.55b
pratibaddho na kasyacit Bca_8.88b
pratibimbasame tasmin Bca_9.145c
pratimāstūpasaddharma- Bca_6.64a
pratilabdhā puruṣārthasādhanī Bca_1.4b
pratīkāracikīrṣayā Bca_8.122b
pratīcchanto jayantyarīn Bca_6.20b
pratīcchan puṇyasāgarān Bca_7.29b
pratīcchecchirasā vākyaṃ Bca_5.74c
pratītyotpadyate kṣamā Bca_6.111b
pratyakṣamapi rūpādi Bca_9.6a
pratyayasyāsti kutracit Bca_9.13b
pratyayānāmanucchede Bca_9.14c
pratyayānāṃ tu vicchedāt Bca_9.15a
pratyayāntarayuktasya Bca_9.25a
pratyayāntarasaṅge 'pi Bca_6.29c
pratyayeṣu vyavasthitam Bca_9.142d
pratyavekṣā muhurmuhuḥ Bca_5.108d
pratyavekṣyaṃ tathā manaḥ Bca_5.41b
pratyekabuddhāḥ sukhino Bca_10.50a
pratyekaṃ te 'pi hi tridhā Bca_9.129d
pradāsyasi na saṃśayaḥ Bca_8.171d
pradhānamiti kathyante Bca_9.128c
pradhārayāmyeṣa mahāmunīnāṃ Bca_2.19c
pradhūpitairdhautamalairatulyair Bca_2.12a
prapāte dīrghakālike Bca_2.58d
prapāteṣvitareṣvapi Bca_2.58b
prabhojjvalānsarvamunīndrakāyān Bca_2.14d
pramattasyāpyanekaśaḥ Bca_1.19b
pramattena mayā nāthā Bca_2.43c
pramathnāti mahājanam Bca_6.128b
pramadājanamadhye 'pi Bca_5.21c
pramāṇamapramāṇaṃ cen Bca_9.139a
pramādādātmanātmānaṃ Bca_6.35a
pramukhānāvṛtabodhisattvameghān Bca_10.15b
prayatiṣye damāya ca Bca_8.39d
pralambapādaṃ nāsīta Bca_5.92c
pralambamuktāmaṇihāraśobhān Bca_2.18a
pravartante nabhaḥsamāḥ Bca_1.19d
pravartasvāvicārataḥ Bca_8.156b
pravarttantāṃ nirantaram Bca_2.21d
pravāsakleśaduḥkhitāḥ Bca_8.74b
praviṣṭo janmavāgurām Bca_7.4b
pravṛttā nanu te mama Bca_6.99d
pravṛtteṣvātmaghātane Bca_6.38b
pravrajyāvighna ucyate Bca_6.105d
praṣṭukāmaśca kiṃcana Bca_10.53b
prasannān svaguṇānatha Bca_6.85b
prasarpati yathā tanau Bca_7.69b
prasavatyeva tu bodhicittavṛkṣaḥ Bca_1.12d
prasavettasya tato 'dhikaṃ phalaṃ Bca_1.35b
prasādaṃ kṣobhayedbudhaḥ Bca_6.19b
prasiddhiriva sā mṛṣā Bca_9.6d
prasiddhyā na pramāṇataḥ Bca_9.6b
prasūyante striyo 'nyeṣām Bca_8.76c
prahṛṣṭān kiṃ na bādhate Bca_9.89b
prāgavaśyaṃ niyogataḥ Bca_5.96d
prāptamārādhayet priyaiḥ Bca_8.15b
prāpnuyāṃ sarvajātiṣu Bca_10.52d
prāpnuvantu ca tāṃ nīcā Bca_10.30c
prāpnotyabhimataṃ kāryam Bca_5.73c
prāpyāvatāraṃ muṣṇāti Bca_5.28c
prāmodyaṃ cirajīvitam Bca_6.134b
prāyastulyaṃ na kiṃ matam Bca_9.50d
prārthayāmi kṛtāñjaliḥ Bca_3.4b
prāsādikatvamārogyaṃ Bca_6.134a
priyasaṃgamakāṅkṣayā Bca_8.7d
priyāṇāmātmano vāpi Bca_6.11c
priyāṇāṃ cāpakāriṣu Bca_6.65b
priyāpriyanimittena Bca_2.35a
priyo me na bhaviṣyati Bca_2.37b
prītirātmani jāyate Bca_6.97b
prītirevātra yujyate Bca_6.75d
prerake yadi kupyate Bca_6.41b
protsāraṇamahāraviḥ Bca_3.31b
phalasyādiḥ kuto bhavet Bca_9.123d
phalaṃ kasya bhaviṣyati Bca_9.71d
phalaṃ hetau yadi sthitam Bca_9.136d
phalārgheṇābhipūjyate Bca_7.42d
phalāśā na ca jāyate Bca_8.116d
phalena saha sarvasva- Bca_5.10a
bako biḍālaścauraśca Bca_5.73a
baddhamārgasya sarvataḥ Bca_7.6b
baddhamutpadyate punaḥ Bca_9.49b
baddhavairaśca vigrahī Bca_4.43b
baddhaśceccitamātaṅgaḥ Bca_5.3a
bandhumadhye 'pi tiṣṭhatā Bca_2.41b
bandhūn nirāśān saṃpaśyan Bca_7.9c
bandhūnparicitāṃstathā Bca_2.62b
balanāśānubandhe tu Bca_7.66a
balaṃ tu pāpasya mahatsughoraṃ Bca_1.6b
balaṃ sattvārthasiddhaye Bca_7.31b
balinaḥ kleśaśatravaḥ Bca_4.31d
balīyasābhibhūtatvād Bca_9.90a
bahavaśca yaśasvinaḥ Bca_8.20b
bahavaḥ svaparātmanoḥ Bca_7.35b
bahavo lābhino 'bhūvan Bca_8.20a
bahukhedamacintayan Bca_8.170d
bahunā vā kimuktena Bca_8.130a
bahu pāpamupārjitam Bca_2.43d
bahubhiḥ kiṃ mama vrataiḥ Bca_5.18d
bahumūlyaṃ jagadekasārthavāhaiḥ Bca_1.11b
bahusaukhyaśatāni bhoktukāmair Bca_1.8c
bahūnāmekaduḥkhena Bca_8.105a
bahūnāṃ duḥkhināṃ vyayāt Bca_8.106d
bahvamedhyamayaṃ kāyam Bca_8.60c
bādhante kaṇṭakādibhiḥ Bca_6.35b
bādhā kasya kuto bhavet Bca_9.98d
bādhā tatkena rakṣyate Bca_8.97d
bādhyante dhīviśeṣeṇa Bca_9.4a
bālāddūraṃ palāyeta Bca_8.15a
bālecchābhirakheditam Bca_5.56b
bālaiḥ sabhāgacarito Bca_8.9a
bāhyā bhāvā mayā tadvac Bca_5.14a
bījamastīti gamyate Bca_9.116b
bījaṃ krītvā nivasyatām Bca_9.137b
bījaṃ tenaiva sūcyate Bca_9.115b
buddhatvaṃ me bhaviṣyati Bca_5.80d
buddhadharmāgamāṃśena Bca_6.116a
buddhadharmāgame same Bca_6.113b
buddhadharmodayāṃśastu Bca_6.118a
buddhaputro 'smi sāmprataṃ Bca_3.25d
buddhapūjā viśiṣyate Bca_1.27b
buddhaprasādādyatpuṇyaṃ Bca_6.115c
buddhabuddhasutairnityaṃ Bca_10.38a
buddhabuddhātmajākīrṇā Bca_10.34c
buddhamāhātmyameva tat Bca_6.115d
buddhaṃ gacchāmi śaraṇaṃ Bca_2.26a
buddhātmajānāṃ ca guṇodadhīnāṃ Bca_2.1d
buddhādīnāṃ na hi byathā Bca_6.64d
buddhādyanusmṛtiṃ cāsya Bca_8.37c
buddhādhiṣṭhānata iva Bca_6.101c
buddhānubhāvena tathā kadācil- Bca_1.5c
buddhānusmṛtirapyevaṃ Bca_5.32c
buddhāśca bodhisattvāśca Bca_5.31a
buddhiḥ prakāśata iti Bca_9.22c
buddhiḥ saṃvṛtirucyate Bca_9.2d
buddheragocarastattvaṃ Bca_9.2c
buddhaiḥ parigṛhītāśca Bca_10.32c
buddhotpādo 'tidurlabhaḥ Bca_9.163b
buddho 'pi saṃsaredevaṃ Bca_9.14a
bodhicaryānurūpyeṇa Bca_9.38a
bodhicaryāparāyaṇāḥ Bca_10.32b
bodhicaryāvatāraṃ me Bca_10.1a
bodhicaryā vibhūṣaṇāḥ Bca_10.1d
bodhicaryāsahāyatvāt Bca_6.107c
bodhicittajināśrayāt Bca_5.98d
bodhicittabalādeva Bca_7.29c
bodhicittabalena ca Bca_4.11b
bodhicittarathaṃ prāpya Bca_7.30c
bodhicittaṃ kutastasya Bca_6.83c
bodhicittaṃ jagaddhite Bca_3.23b
bodhicittaṃ jinātmajaḥ Bca_4.1b
bodhicittaṃ tu bhāvayet Bca_8.89d
bodhicittaṃ purātanaiḥ Bca_3.22b
bodhicittaṃ prasādataḥ Bca_3.24b
bodhicittaṃ mamoditaṃ Bca_3.27d
bodhicittaṃ samutpādya Bca_6.80a
bodhicittāvirahitā Bca_10.32a
bodhipraṇidhicittasya Bca_1.17a
bodhipraṇidhicittaṃ ca Bca_1.15c
bodhiprasthānameva ca Bca_1.15d
bodhirityāgamo yataḥ Bca_9.41d
bodhisattvagaṇaṃ tathā Bca_2.26d
bodhisattvagaṇaṃ tathā Bca_2.49d
bodhisattvatvabuddhatvam Bca_3.2c
bodhisattvamahāparṣan- Bca_10.36a
bodhisattvamahāmegha- Bca_10.5c
bodhisattvavratadharaṃ Bca_5.102c
bodhisattvaśubhaiḥ sarvair Bca_10.56c
bodhisattvasukhaṃ prāptuṃ Bca_10.3c
bodhisattvasya tenaivaṃ Bca_4.8a
bodhisattvaḥ kimucyatāṃ Bca_1.31d
bodhisattvānkṛtāñjaliḥ Bca_2.27d
bodhisattvāśrayāṃstathā Bca_2.25b
bodhisattve 'pi nirvṛte Bca_9.38d
bodhiṃ kiṃ nāpnuyāmaham Bca_7.19d
bauddhaṃ saṃpatsukhaṃ muktvā Bca_8.157c
byāghrāḥ siṃhā gajā ṛkṣāḥ Bca_5.4a
bratasthān saṃvibhajya ca Bca_5.85b
brahmaṇāṃ vā bhaviṣyati Bca_1.23d
bruvannunmattakastadā Bca_4.42b
brūmaḥ kameṣu nirdoṣaṃ Bca_6.67c
bhaktacchedādibhiḥ kopād Bca_6.35c
bhadrakaṃ nāma tadvastu Bca_8.177c
bhayamastaṃ gataṃ sarvaṃ Bca_5.3c
bhayamutpadyate mahat Bca_8.64b
bhayaṃ kasya bhaviṣyati Bca_9.57d
bhayaṃ duḥkhaṃ ca na priyam Bca_8.96b
bhayaṃ nāśayata drutam Bca_2.54d
bhayāni vividhāni ca Bca_7.41b
bhayotsavādisaṃbandhe Bca_5.42a
bhavacārakapālakā ime Bca_4.35a
bhavacārakabandhano varākaḥ Bca_1.9a
bhavati mama viṣādadainyamadya Bca_4.38c
bhavati smodita eva bodhicitte Bca_1.9d
bhavatu kamalapāṇerdarśanaṃ nārakāṇām Bca_10.12d
bhavatyavirataṃ jagat Bca_10.3d
bhavatyahamiti jñānam Bca_8.111c
bhavaduḥkhaśatāni tartukāmair Bca_1.8a
bhavanti ripavaḥ kṣaṇāt Bca_8.10b
bhavantu karuṇāviṣṭā Bca_10.40c
bhavantu rūpasaṃpannā Bca_10.29c
bhavantu śuddhasaṃtānāḥ Bca_10.46c
bhavantu śrāvakāstathā Bca_10.50b
bhavantu saṃghātamahīdharāśca Bca_10.8c
bhavantu sukhinaḥ pretā Bca_10.17c
bhavantu hṛdyāḥ narakapradeśāḥ Bca_10.7d
bhavantyāpattikaśmalāḥ Bca_5.26d
bhavantvakṣayakośāśca Bca_10.28a
bhavantvakhaṇḍaśīlāśca Bca_10.44c
bhavādhvabhramaṇaśrānto Bca_3.29c
bhavetkalpārṇavairna vā Bca_7.35d
bhavettasya muhurmuhuḥ Bca_5.32d
bhavetsatatamutthitaḥ Bca_5.84b
bhavedabhibhavedvyathām Bca_6.18d
bhaveddṛptaḥ sahasraśaḥ Bca_7.60b
bhavenmamāśayaguṇo Bca_6.50a
bhave bahuprapātaśca Bca_9.158a
bhaveyamupajīvyo 'haṃ Bca_3.21c
bhaveyaṃ kalpavṛkṣaśca Bca_3.19c
bhaveyaṃ pānabhojanam Bca_3.8d
bhaveyaṃ vaidya eva ca Bca_3.7b
bhaveyaṃ sarvadehināṃ Bca_3.18d
bhaveyuḥ prakaṭāḥ guṇāḥ Bca_8.148b
bhasmaniṣṭhāvasāno 'yaṃ Bca_8.178a
bhāgo nālpo 'pi me tataḥ Bca_6.95d
bhāvanīyaiva śūnyatā Bca_9.54d
bhāvayitvaivamādarāt Bca_7.46b
bhāvayettadguṇajñatām Bca_5.76d
bhāvayettena śūnyatām Bca_9.49d
bhāvayedevamādarāt Bca_8.90b
bhāvayedvividhairnayaiḥ Bca_6.2d
bhāvayerṣyāṃ ca mānaṃ ca Bca_8.140c
bhāvaścābhāvatāṃ naiti Bca_9.149c
bhāvā nāthena deśitāḥ Bca_9.7b
bhāvānāṃ nopapadyate Bca_9.139d
bhāvāvasarasaṃbhavaḥ Bca_9.149b
bhāveṣvevaṃ kva kupyate Bca_6.31d
bhikṣutaiva ca duḥkhitā Bca_9.45b
bhindanti dehaṃ praviśantyavīcīṃ Bca_6.120a
bhinnādhāre kriyāphale Bca_9.72b
bhiṣajīva hitodyate Bca_6.110d
bhītaścittavraṇaṃ na kim Bca_5.20d
bhītastatkṣaṇamutsṛjet Bca_5.46d
bhītāśca nirbhayāḥ santu Bca_10.21a
bhītebhyo nābhayaṃ dattam Bca_7.38a
bhītyāpyādarakāriṇām Bca_5.30b
bhuktvā yaśca vibudhyate Bca_6.57b
bhuñjīta madhyamāṃ mātrāṃ Bca_5.85c
bhūtaṃ hi vacanaṃ muneḥ Bca_8.156d
bhūtāni cedbhavatvevaṃ Bca_9.119c
bhūtvā bhūtvā sukhocitāḥ Bca_9.157d
bhūmiprāptaścirāyate Bca_4.11d
bhūmirapyaśucirmatā Bca_8.62d
bhūmiṃ chādayituṃ sarvāṃ Bca_5.13a
bhūmiḥ sarvatra tiṣṭhatu Bca_10.35d
bhṛṅgavat kusumānmadhu Bca_8.16b
bhṛtidānādivirater Bca_6.78c
bhṛtyaścaṇḍanṛpaṃ yathā Bca_6.130d
bhṛtyasyākurvataḥ karma Bca_8.132c
bhaiṣajyajātāni ca yāni santi Bca_2.2b
bhaiṣajyamidamuttamaṃ Bca_3.29b
bhaiṣajyasādhyasya nirāmayatvam Bca_4.48d
bhokṣye tuṣṭisukhaṃ tasmāt Bca_5.77c
bhaujyaiśca svādyairvividhaiśca peyais Bca_2.16c
makṣikāḥ kṛmayastathā Bca_7.18b
maccittāvasthitā eva Bca_4.29a
mañjughoṣaparigrahāt Bca_10.51d
mañjughoṣaprabhṛtayaḥ Bca_2.22a
mañjughoṣaṃ namasyāmi Bca_10.58a
mañjunāthamavighnataḥ Bca_10.53d
maṇḍayantu mahītalam Bca_10.36d
maṇḍalāni samantataḥ Bca_10.36b
mativeśmani lobhapañjare Bca_4.35c
mateḥ saṃtiṣṭhate puraḥ Bca_9.35b
matkarmacoditā eva Bca_6.47a
matkarmajanitā eva Bca_6.46c
matsyādayaḥ kva nīyantāṃ Bca_5.11a
madduḥkhaṃ na prabādhate Bca_8.92b
madyadyūtādi sevyaṃ syān Bca_6.91c
madvijñaptyā tathātrāpi Bca_8.156a
madhurajinasvarāśanakṛtopacitadyutayaḥ Bca_7.44b
madhureṇopacāreṇa Bca_7.24c
manasā cintayitvāpi Bca_4.5a
manastvamapi taṃ stutvā Bca_6.76c
manaḥ śamaṃ na gṛhṇāti Bca_6.3a
manaḥ sukhābhimohitam Bca_8.18b
manuṣyaduḥkhairnarakān Bca_6.72c
manuṣyāṇāṃ śarīrakam Bca_5.66d
manojñagandhodakapuṣpapūrṇaiḥ Bca_2.11a
mano 'bhilaṣitaṃ sarvaṃ Bca_10.20c
mano me yadi durbalam Bca_7.52d
manorathaḥ śubhakṛtāṃ Bca_7.42a
mano hantumamūrtatvān Bca_6.52a
mantrādīnāmasāmarthyān Bca_9.12a
mantrāḥ siddhantu jāpinām Bca_10.40b
mantrairiva vimohitaḥ Bca_4.27b
mandavṛtterna tatphalam Bca_5.15b
mandāravendīvaramallikādyaiḥ Bca_2.15a
mama kuśalabalena prāptadivyātmabhāvāḥ Bca_10.10c
mama jātaḥ kadācana Bca_7.36b
mama tāvadanena yāti vṛddhiṃ Bca_1.3a
mama ye pratyupasthitāḥ Bca_6.99b
mama saṃsāraratiḥ kathaṃ bhavet Bca_4.34d
mamātmasnehaduḥsaham Bca_8.92d
mamaite copakāriṇaḥ Bca_6.49b
mayā kāryaṃ surakṣitam Bca_5.18b
mayā cānena copāttaṃ Bca_6.108a
mayā tacca na sevitam Bca_2.42d
mayānyaduḥkhaṃ hantavyaṃ Bca_8.94a
mayā pāpena nāyakāḥ Bca_2.31b
mayāpi ca yathāśakti Bca_4.3c
mayāpi pūrvaṃ sattvānām Bca_6.42a
mayā bālena mūḍhena Bca_2.64a
mayāyaṃ sarvadehināṃ Bca_3.12b
mayā vā pālitasyaivaṃ Bca_8.181a
mayā hi sarvaṃ jetavyam Bca_7.55a
mayaivātra kṛto vighnaḥ Bca_6.103c
mayaivāmī hatā nanu Bca_6.47d
mayaivaikena kartavyam Bca_7.49c
mayaivaikena soḍhavyā Bca_2.41c
mayaiṣa kriyate 'ñjaliḥ Bca_5.23b
mayaiṣa māno voḍhavyo Bca_7.55c
mayyaprasādo yo 'nyeṣāṃ Bca_6.54a
maraṇaṃ śīghrameṣyati Bca_2.33d
maraṇaṃ śīghrameṣyati Bca_7.7b
maraṇājjāyate bhayam Bca_8.17d
marmacchedādivedanā Bca_2.41d
malapaṅkadharo nagnaḥ Bca_8.68c
mahatāmapi durjayaḥ Bca_7.53d
mahatā hi balena pāpakarma Bca_1.35c
mahatkaṇḍvādiduḥkhaṃ ca Bca_6.15c
mahatsvapi hi kṛcchreṣu Bca_7.61a
mahadduḥkhaṃ paratra ca Bca_5.78d
mahākāruṇikāṃścāpi Bca_2.27c
mahākāśyapamukhyaiśca Bca_9.52a
mahākṛpā māmanukampamānāḥ Bca_2.6d
mahātrāsajvaragrastaḥ Bca_2.45c
mahāduḥkhakareṣvapi Bca_6.22b
mahāpakāriṣvapi tena sarva- Bca_6.120c
mahāpāyaprapātane Bca_9.162b
mahāprājñaiśca tatsutaiḥ Bca_4.3b
mahāyānaṃ bhavatsūtraiḥ Bca_9.50c
mahāyānārthakovidam Bca_5.102d
mahāyāne 'pi tāṃ kuru Bca_9.43b
mahārṇavayugacchidra- Bca_4.20c
mahārthaṃ ca kariṣyati Bca_6.75b
mahārhasiddhyai tu samudyatasya Bca_4.39c
mahīdharā ratnamayāstathānye Bca_2.3a
mahotsavasukhaṃ mayā Bca_7.37b
mā kaścidduḥkhitaḥ sattvo Bca_10.41a
mātāpitṛṣu vā mayā Bca_2.30b
mā tu cittaṃ kadācana Bca_5.22d
mānaśatruvaśāśca te Bca_7.56d
mānasaṃ sukhamicchatā Bca_6.91d
mānastabdhāstapasvinaḥ Bca_7.58b
mānaṃ tvārabhya bhāvayet Bca_7.46d
mānāccenna karomyetan Bca_7.51c
mānārthaṃ dāsatāṃ yānti Bca_8.77c
mānī śatruvaśaṃ naiti Bca_7.56c
mānuṣamatidurlabhaṃ Bca_4.20b
mānuṣyaṃ nāvamāsādya Bca_7.14a
mānuṣyaṃ labhyate punaḥ Bca_4.17b
mānuṣye 'pi hatotsavāḥ Bca_7.57b
mānena durgatiṃ nītā Bca_7.57a
māno naśyatu me varam Bca_7.51d
mānonnatāstamanihatya na yānti nidrāṃ Bca_4.36d
mā pāpī mā ca rogitaḥ Bca_10.41b
mā bhūt kaścicca durmanāḥ Bca_10.41d
mābhūtteṣāṃ kadācana Bca_10.3b
mā bhūdandhamidaṃ jagat Bca_3.5d
mā bhūnme mṛtyuracirād Bca_2.32c
mā mamākṣīṇapāpasya Bca_2.33c
māmālambya kadācana Bca_3.14d
māmālambya matirbhavet Bca_3.15b
māmāśritya tu yāntyete Bca_6.48c
māmevānye jugupsanti Bca_8.21a
māmevānye praśaṃsanti Bca_8.21c
māyayā nirmitaṃ yacca Bca_9.144a
māyā kenopalabhyate Bca_9.15d
māyātaḥ ko viśeṣo 'sya Bca_9.143c
māyādevīva nirvyathāḥ Bca_10.19d
māyāpuruṣaghātādau Bca_9.11a
māyāpyucchidyate na hi Bca_9.14d
māyaiveyamato vimuñca hṛdayatrāsaṃ bhajasvodyamaṃ Bca_4.47c
māyopamatve 'pi jñāte Bca_9.31a
māyopamājjināt puṇyaṃ Bca_9.9a
mārakarmavivarjitāḥ Bca_10.32d
māraṇīyaḥ kathaṃ chittvā Bca_6.72a
mārayeyaṃ yato na tān Bca_5.11b
māritāḥ sarvaśatravaḥ Bca_5.12d
mārite krodhacitte tu Bca_5.12c
mārgamapyevamādiśet Bca_5.94d
mārgādau bhayabodhārthaṃ Bca_5.37a
mā hīnaḥ paribhūto vā Bca_10.41c
māṃsakardamasaṃliptaṃ Bca_8.52c
māṃsapriyo 'hamasyeti Bca_8.54a
māṃsaṃ tvaṃ kathamicchasi Bca_8.54d
māṃsāsthi tyajatastasya Bca_7.26c
māṃsocchrayamimaṃ dṛṣṭvā Bca_8.47a
mithaśchedanabhedanaiḥ Bca_9.156b
mithyākalpanayā citte Bca_7.27c
mithyeyaṃ pratikalpanā Bca_8.98b
muktaścittamataṅgajaḥ Bca_5.2d
muktaścetkimabhadrakam Bca_6.72b
muktaścetkimabhadrakam Bca_6.72d
muktāmayodbhāsivitānakeṣu Bca_2.10b
muktyarthinaścāyuktaṃ me Bca_6.100a
muktvā taruṇapaṅkajam Bca_8.57b
muktvā dharmaratiṃ śreṣṭhām Bca_7.15a
mukhakṣiptavisṛṣṭeṣu Bca_8.62c
mukhapūraṃ na bhuñjīta Bca_5.92a
mukhaṃ jālikayāvṛtam Bca_8.44d
mukhyaṃ daṇḍādikaṃ hitvā Bca_6.41a
mucyantāṃ sarvabandhanāt Bca_10.22b
mucyamāneṣu sattveṣu Bca_8.108a
munikarabodhitāmbujavinirgatasadvapuṣaḥ Bca_7.44c
muneścānyārthakāriṇaḥ Bca_8.130d
muṣitā yānti durgatim Bca_5.27d
muhuḥ paśyeccaturdiśam Bca_5.37b
muhūrtamaparo yaśca Bca_6.57c
mūḍha kālo na nidrāyā Bca_7.14c
mūḍhāḥ kāmaviḍambitāḥ Bca_8.77d
mūtrādeścāpi garhitam Bca_5.91d
mūrkhā durdarśanāḥ kṛśāḥ Bca_7.57d
mūlāpattīrnirūpayet Bca_5.104d
mṛgyamāṇā svabhāvataḥ Bca_9.153d
mṛgyamāṇo vicārataḥ Bca_9.75d
mṛtaṃ duṇḍubhamāsādya Bca_7.52a
mṛtāḥ patantyapāyeṣu Bca_9.157a
mṛte kasya ca tatsukham Bca_6.92d
mṛtpātramātravibhavaś Bca_8.29a
mṛtyugrasto 'marākāra Bca_7.13c
mṛtyuduḥkhaṃ tadaiva me Bca_6.56d
mṛtyurācchidya nirdayaḥ Bca_5.67b
mṛtyurviśrambhaghātakaḥ Bca_2.34b
mṛtyuśabdo 'pi naśyatu Bca_10.33d
mṛtyorvadanamāgataḥ Bca_7.4d
mṛdādyamedhyaliptatvād Bca_8.58a
mṛdumandasvaraṃ vadet Bca_5.79d
mṛdvī ca vaidūryamayī Bca_10.35c
mṛnmardanatṛṇaccheda- Bca_5.46a
merorapi yadāsaṅgān Bca_4.31a
maitracittāḥ parasparam Bca_6.69d
maitrīmayebhyo 'pi nivedayāmi Bca_2.18d
maitreyanāthaḥ sudhanāya dhīmān Bca_1.14d
maitryāśayaśca yatpūjyaḥ Bca_6.115a
mokṣeṇārasikena kim Bca_8.108d
mocayatyeva tānnarān Bca_4.7d
modantāṃ teṣu dehinaḥ Bca_10.4d
mohāccennekṣate lokaḥ Bca_9.137c
mohādeke 'parādhyanti Bca_6.67a
mohādduḥkhaprapātinām Bca_3.4d
mohānunayavidvaiṣaiḥ Bca_2.39c
mohena duḥkhināmarthe Bca_9.53c
mriyate caika eva hi Bca_8.33b
mriyamāṇo na śocati Bca_8.36d
yacca śakyaṃ na tadvetti Bca_8.55c
yaccānumoditaṃ kiṃcid Bca_2.29a
yaccintayanti te nāthās Bca_10.49c
yatastato vāstu bhayaṃ Bca_9.57a
yatastannirgataṃ kāyāt Bca_8.58c
yataḥ punaḥ saṃbhṛtaśaktireti Bca_4.45c
yataḥ prabhṛtyaparyanta- Bca_1.18a
yataḥ sukhenaiva sukhaṃ pravṛddham Bca_1.7c
yataḥ svādhikyavṛddhaye Bca_8.147b
yatirdhīro na khaṇḍyate Bca_5.21d
yatetotsāhavṛddhaye Bca_7.32b
yato narakapālāstvāṃ Bca_6.89c
yato nivāryate yatra Bca_5.107a
yato me 'naparādhasya Bca_6.106c
yatkāyacittāvasthāyāḥ Bca_5.108c
yatkiṃcijjagato duḥkhaṃ Bca_10.56a
yatkiṃcitpāpamācitaṃ Bca_2.64b
yatkṛtaṃ dāruṇaṃ pāpaṃ Bca_2.31c
yatkheditāstanmunayaḥ kṣamantām Bca_6.124d
yattadātmeti kalpitam Bca_6.27b
yattaṃ rakṣāmi netaram Bca_8.96d
yatpaṭorekakasyāpi Bca_5.15c
yatparārthāśayo 'nyeṣāṃ Bca_1.25c
yatpratyayā ca tatrāsthā Bca_9.43a
yatpradhānaṃ kilābhīṣṭaṃ Bca_6.27a
yat prasādācca vardhata iti Bca_10.58d
yat prasādānmatiḥ śubhe Bca_10.58b
yatra kalpārṇavaiḥ kṣayaḥ Bca_7.33d
yatra cchanne 'pyayaṃ rāgas Bca_8.51a
yatra tatra ratiṃ yāti Bca_8.18a
yatra yatraiva gacchati Bca_7.42b
yatra yatraiva gacchati Bca_7.43b
yatrāpakāro 'pi sukhānubandhī Bca_1.36c
yatroditaṃ tadvaracittaratnaṃ Bca_1.36b
yatsattvadaurmanasyena Bca_6.131c
yatsattvasaumanasyena Bca_6.132c
yatsaṃtoṣasukhaṃ bhuṅkte Bca_8.88c
yatsaṃvegānmadacyutiḥ Bca_6.21b
yatsūtre 'vataredvākyaṃ Bca_9.50a
yatsvamāṃsānyapi tyajet Bca_7.25d
yathā kaścinna jānīyād Bca_8.164c
yathākāmaṅgamaṃ kāyaṃ Bca_5.70c
yathā gāruḍikaḥ stambhaṃ Bca_9.37a
yathā gṛhītaṃ sugatair Bca_3.22a
yathāgnimaparityajya Bca_8.135c
yathāgnau dahanātmake Bca_6.39d
yathā capalamadhyastho Bca_5.19a
yathātmabuddhirabhyāsāt Bca_8.115a
yathā dṛṣṭaṃ śrutaṃ jñātaṃ Bca_9.26a
yathā nārakapakṣiṇaḥ Bca_6.46b
yathā pāṃśugṛhe bhinne Bca_6.93a
yathā pūrvaṃ vicāritam Bca_9.97d
yathāpyayuktastatkopaḥ Bca_6.40c
yathāprasiddhamāśritya Bca_9.109c
yathā prasthānacetasaḥ Bca_1.17d
yathā baddho na mucyate Bca_5.40d
yathābhīṣṭāḥ karādayaḥ Bca_8.114b
yathā bhedaḥ pratīyate Bca_1.16b
yathābhogānyanekadhā Bca_3.20d
yathā madhyāhnasaṃtapta Bca_7.65c
yathā yathāsya kāyasya Bca_8.174a
yathā ratnamavāpnuyāt Bca_3.27b
yathā vāyuṃ vināgatiḥ Bca_7.1d
yathāvāsaparigrahaḥ Bca_8.34b
yathāsaṃkhyena paṇḍitaiḥ Bca_1.16d
yathāsaṃjñisamāpattau Bca_9.49c
yathāsukhīkṛtaścātmā Bca_3.12a
yathecchāparipūraṇaḥ Bca_9.36b
yathaiko rājapuruṣaḥ Bca_6.128a
yathaiva kadalīstambho Bca_9.75a
yathaiva tūlakaṃ vāyor Bca_7.75a
yathaivāhaṃ punaḥ punaḥ Bca_4.14b
yathoktaśikṣāpratipattihetoḥ Bca_4.48b
yathottarakurau narāḥ Bca_10.17d
yathottiṣṭhati satvaram Bca_7.71b
yadanyasaṃnidhānena Bca_9.145a
yadabhyāsasya duṣkaram Bca_6.14b
yadayuktaṃ nivartyaṃ tat Bca_8.100c
yadarthamiva vikrīta Bca_8.75a
yadarthameva jīvāmi Bca_6.61a
yadarthaṃ gaṇitā purā Bca_8.41d
yadarthaṃ dūtadūtīnāṃ Bca_8.41a
yadā kuśalayogyo 'pi Bca_4.18a
yadā ca draṣṭukāmaḥ syāṃ Bca_10.53a
yadācarati mañjuśrīḥ Bca_10.54c
yadā calitukāmaḥ syād Bca_5.47a
yadātmotkarṣaṇābhāsaṃ Bca_5.50a
yadā dṛṣṭā na kenacit Bca_9.23b
yadā na bhāvo nābhāvo Bca_9.35a
yadā na bhrāntirapyasti Bca_9.15c
yadā na labhyate bhāvo Bca_9.34a
yadā na vedakaḥ kaścid Bca_9.99a
yadā paśyetsvakaṃ manaḥ Bca_5.48b
yadā mama pareṣāṃ ca Bca_8.95a
yadā mama pareṣāṃ ca Bca_8.96a
yadā mānamadānvitam Bca_5.49b
yadā māyāstriyāṃ rāgas Bca_9.31c
yadā māyaiva te nāsti Bca_9.16a
yadā śākeṣviva prajñā Bca_7.26a
yadāśrayāduttarati kṣaṇena Bca_1.13b
yadi keśanakhairdīrghair Bca_8.68a
yadicaivaṃ pratijñāya Bca_4.4a
yadi caivaṃ vimṛṣyāmi Bca_4.24a
yadicchasi na taccittaṃ Bca_8.55a
yadi jñānavaśādartho Bca_9.112c
yadi tannānubhūyate Bca_9.90b
yadi tiṣṭhati kutaḥ sukhaṃ mama Bca_4.35d
yadi tu khecchayā siddhiḥ Bca_6.34a
yadi tena na tallabdhaṃ Bca_6.84a
yadi te nāśucau rāgaḥ Bca_8.52a
yadi te nāśucau rāgaḥ Bca_8.59a
yadi dāsyāmi kiṃ bhokṣya Bca_8.125a
yadi duḥkhaṃ vigacchati Bca_8.105b
yadi dṛṣṭaṃ nidarśaya Bca_9.96d
yadi na spraṣṭumicchasi Bca_8.58b
yadi nātra vicintyate hitaṃ Bca_1.4c
yadi nāma pramādataḥ Bca_8.171b
yadi nāsti svasaṃvittir Bca_9.24a
yadi pratyakṣamapyetad Bca_8.63a
yadi prītisukhaṃ prāptam Bca_6.76a
yadi bhokṣye kiṃ dadāmīti Bca_8.125c
yadi māyopamaḥ sattvaḥ Bca_9.9c
yadi yasyaiva yadduḥkhaṃ Bca_8.99a
yadiṣṭatvānna gṛhyate Bca_8.177d
yadi sattvo na vidyeta Bca_9.76a
yadi sarveṣu kāyo 'tham Bca_9.81a
yadi syurmama śatravaḥ Bca_4.30b
yadi svabhāvadaurgandhyād Bca_8.66a
yadi svabhāvo bālānāṃ Bca_6.39a
yadīdṛśaṃ kṣaṇaṃ prāpya Bca_4.23c
yadeva ca niyujyate Bca_5.107b
yadevāpadyate karma Bca_7.62a
yadaivaṃ kleśavaśyatvād Bca_6.37a
yadduḥkhajananaṃ vastu Bca_9.56a
yadbuddhatvasamaṃ bhavet Bca_6.132b
yadbuddhvā kartumārabdhaṃ Bca_5.43a
yadbodhicittatyāge 'pi Bca_4.7c
yadyadvastvanubhūyate Bca_2.36b
yadyapyanyeṣu deheṣu Bca_8.92a
yadyapyanyo 'sti tattvataḥ Bca_9.16d
yadyapyasya bhavellābho Bca_8.153a
yadyaśakto yathāsukham Bca_5.42b
yadyasau me 'nabhīpsitaḥ Bca_6.55b
yadyasti duḥkhaṃ tattvena Bca_9.89a
yadyastyeva pratīkāro Bca_6.10a
yadyahaṃ nāma kiṃcana Bca_9.57b
yadyātmaprītirasti te Bca_8.173b
yadyātmā rakṣitavyo 'yaṃ Bca_8.173c
yadyātmā rakṣito mayā Bca_6.50d
yadyetanmātramevādya Bca_6.73a
yadyevaṃ saṃvṛtirnāsti Bca_9.107a
yadvaśaṃ so 'pi cāvaśaḥ Bca_6.31b
yadvākyaṃ nāvagāhyate Bca_9.52b
yadvicintayataḥ śubham Bca_10.1b
yanna kāye na cānyatra Bca_9.104a
yanna śikṣyaṃ jinātmajaiḥ Bca_5.100b
yanmama kleśavairiṇāṃ Bca_4.32d
yanmayā paśunā pāpaṃ Bca_2.28c
yanmayāsāditaṃ śubhaṃ Bca_3.6b
yanmūḍhaiḥ satyataḥ kṛtam Bca_9.143d
yamadūtamukhāni ca Bca_7.9d
yamadūtādayo duṣṭās Bca_2.53c
yamadūtairadhiṣṭhitaḥ Bca_2.45b
yamadūtairgṛhītasya Bca_2.42a
yamadūtaiḥ pracoditaḥ Bca_4.24d
yamapuruṣāpanītasakalacchavirārtaravo Bca_7.45a
yamenodvīkṣyamāṇasya Bca_7.6a
yayaivātmonnatīcchayā Bca_8.127b
yaśo 'rthaṃ hārayantyartham Bca_6.92a
yaśo 'sya malinīkuru Bca_8.163b
yasteṣāṃ bodhimicchati Bca_6.83b
yasteṣāṃ sukharaṅkāṇāṃ Bca_1.29a
yasmācciramapi sthitvā Bca_6.56c
yasmāttatra pradarśitaḥ Bca_5.105d
yasmāttathāgataḥ satyaṃ Bca_7.17c
yasmādabhyāsaśaktitaḥ Bca_8.119b
yasmādāpadyamāno 'sau Bca_4.8c
yasmāduktamupekṣaṇam Bca_5.42d
yasmādubhayasiddho 'sau Bca_9.42c
yasmādbālasya jāyate Bca_8.24d
yasmādbhayāni sarvāṇi Bca_5.6a
yasmānna tamasāvṛtaḥ Bca_9.19b
yasmānna madvadhādanyat Bca_6.8c
yasmānnarakapālāśca Bca_6.130a
yasmānnaiva sa ekākī Bca_6.129a
yasminnātmanyatisnehād Bca_8.121a
yasmiṃśca sati vidyate Bca_6.104b
yasya tvetaddvayaṃ satyaṃ Bca_9.112a
yasya duḥkhaṃ sa nāstyasmāt Bca_8.101c
yasya nānubhavātmatā Bca_9.90d
yasyāttadvedayanneva Bca_4.22c
yasyānuśaṃsānamitānuvāca Bca_1.14c
yasyaiva śravaṇāttrāsas Bca_8.119c
yaṃ dṛṣṭvaiva ca saṃtrastāḥ Bca_2.53a
yaḥ krodhaṃ hanti nirbandhāt Bca_6.6c
yaḥ paśorapyadurlabhaḥ Bca_8.81b
yaḥ pūrvavatkriyākāle Bca_6.30a
yaḥ śīghraṃ trātumicchati Bca_8.120b
yā avasthāḥ prapadyeta Bca_5.99a
yācayāmi kṛtāñjaliḥ Bca_3.5b
yāti ceti nirūpyatām Bca_9.144d
yātyarjanena tāruṇyaṃ Bca_8.72c
yānaṃ śayanamāsanam Bca_5.93b
yāni teṣāṃ sukhāvahaṃ Bca_3.14b
yānyeva ca pariṣvajya Bca_8.42c
yāpayanti sukṛcchreṇa Bca_9.156c
yāpayeyaṃ balānvitaḥ Bca_10.52b
yāvacca jagataḥ sthitiḥ Bca_10.55b
yāvatpratyayasāmagrī Bca_9.10a
yāvatpratyayasāmagrī Bca_9.85a
yāvat pramuditāṃ bhūmiṃ Bca_10.51c
yāvatsarve na nirvṛtāḥ Bca_3.21d
yāvatsaṃbhṛtasaṃbhāraṃ Bca_7.7a
yāvadābodhimaṇḍataḥ Bca_2.26b
yāvad naganagañjavat Bca_10.28b
yāvadrogāpunarbhavaḥ Bca_3.7d
yāvantaste karādayaḥ Bca_9.82d
yāvanti duḥkhāni bhayāni caiva Bca_8.134b
yāvanti puṣpāṇi phalāni caiva Bca_2.2a
yāvanto nārakāḥ kecid Bca_10.4a
yāvanna śatrava ime nihatāḥ samakṣaṃ Bca_4.36b
yāsyāmi muṣito yathā Bca_6.59d
yāḥ kāścana striyo loke Bca_10.30a
yuktaścedātmanā vinā Bca_9.71b
yuktaṃ gṛdhraśṛgālāder Bca_5.66a
yuktaṃ bhayamihaiva te Bca_7.11b
yuktā pratītyatā yasmād Bca_6.32c
yuktā rātrindivaṃ sadā Bca_2.63b
yugāntakālānalavanmahānti Bca_1.14a
yuddhe ca sulabhā vyathā Bca_6.19d
yuṣmāsu dāsatvamupaimi bhaktyā Bca_2.8d
ye kapāṭatvamāgatāḥ Bca_6.101b
ye kecit sukhitā loke Bca_8.129c
ye kecidaparādhāstu Bca_6.25a
ye kecid duḥkhitā loke Bca_8.129a
ye cānye 'pyapakāriṇaḥ Bca_3.16b
ye taṃ sphurantamapi mānaripuṃ nihatya Bca_7.59c
ye te prāmodyasāgarāḥ Bca_8.108b
yena kāryeṇa gacchanti Bca_10.23c
yena janmasahasrāṇi Bca_8.5c
yena jñānaṃ nirucyate Bca_9.61d
yena tenāsanenāhaṃ Bca_10.52a
yena yāsyanti narakān Bca_6.47c
yena sarve bhaviṣyanti Bca_6.69c
yena syānnarakavyathā Bca_6.131b
yenātraiva sukhodyamaḥ Bca_8.95d
yenāyaṃ mukharo bhavet Bca_8.166b
yenāvīcīndhano bhavet Bca_8.123d
yenāsau me 'nabhīpsitaḥ Bca_6.54d
ye nekṣante svadauḥsthityam Bca_9.164c
yenaivaṃ bādhyase paraiḥ Bca_6.68b
ye 'pi cainaṃ samāśritāḥ Bca_6.4b
ye 'pi nityānaṇūnāhus Bca_9.127a
ye mānaśatruvijayāya vahanti mānam Bca_7.59b
ye mocayanti māṃ bandhād Bca_6.100c
ye virūpāstapasvinaḥ Bca_10.29d
yeṣāṃ kṛte tatra kṛte kṛtaṃ syāt Bca_6.120b
yeṣāṃ kruddhāprasannā vā Bca_3.15a
yeṣāṃ vyathāyāṃ praviśanti manyum Bca_6.122b
yeṣāṃ sukhe yānti mudaṃ munīndrā Bca_6.122a
yeṣu me 'bhiniviṣṭena Bca_2.61c
ye sattvā mānavijitā Bca_7.56a
yairutsāhavaśāt prāptā Bca_7.18c
yairetaddharmasarvasvaṃ Bca_5.17c
yogino 'pyuttarottaraiḥ Bca_9.4b
yogilokena bādhyate Bca_9.3d
yogī prākṛtakastathā Bca_9.3b
yojyo 'smadvyathayā sadā Bca_8.154b
yo na dadyātpunarnaraḥ Bca_4.5b
yo nāstīti prakalpyate Bca_9.34b
yo 'nyasaṃpadi kupyati Bca_6.83d
yo 'pyanyaḥ kṣaṇamapyasya Bca_4.9a
yo mandya kṣutpipāsādi- Bca_8.122a
yo mohena prakalpitaḥ Bca_9.76d
yo lābhasatkriyāhetoḥ Bca_8.123a
yo hi yena vinā nāsti Bca_6.104a
rakṣati vraṇamādarāt Bca_5.19b
rakṣati vraṇamādarāt Bca_5.20b
rakṣasīmaṃ manaḥ kasmād Bca_5.60a
rakṣācittaṃ dayācittaṃ Bca_8.110c
rakṣācittaṃ dayācittaṃ Bca_8.117c
rakṣārthamavatiṣṭhate Bca_5.33d
rakṣāṃ kurvantu devatāḥ Bca_10.26d
rakṣitavyo na yujyate Bca_8.173d
rakṣeccittavraṇaṃ sadā Bca_5.19d
rakṣyaṃ tasyaiva tanmatam Bca_8.99b
raṇaśirasi prasamaṃ nihantumugrāḥ Bca_4.37b
raṇaṃ jīvitasaṃdehaṃ Bca_8.77a
ratirauddhatyahāsādau Bca_7.15c
ratnatrayasvamādadyād Bca_8.123c
ratnatraye 'pakāro yo Bca_2.30a
ratnapradīpāṃśca nivedayāmi Bca_2.17a
ratnātapatrāṇyatiśobhanāni Bca_2.19d
ratnāni yāvanti ca santi loke Bca_2.2c
ratnojjvalastambhamanorameṣu Bca_2.10a
ramantāṃ saha bandhubhiḥ Bca_10.24d
ramante nopadhānakaiḥ Bca_8.50b
ramyāḥ kalpadrumodyānaiḥ Bca_10.34a
ramyeṣu harmyavipuleṣu śilātaleṣu Bca_8.86b
raśmibhyo gaganādapi Bca_10.37b
rasajātamatīva vedhanīyaṃ Bca_1.10c
rāgo nātra śivaṃ nanu Bca_8.66b
rājā bhavatu dhārmikaḥ Bca_10.39d
rātrindivamaviśrāmam Bca_2.40a
rātrindivaṃ ca triskandhaṃ Bca_5.98a
rātrau yathā meghaghanāndhakāre Bca_1.5a
riktahastaśca nagnaśca Bca_6.59c
rekhādyaphalamāgatam Bca_5.46b
rogiṇaḥ kiṃ bhaviṣyati Bca_5.109d
rodityārtaravaṃ śiśuḥ Bca_6.93b
roṣo yasya khalīkārāt Bca_8.182a
laghuṃ kuryāttathātmānam Bca_7.74a
laṅghyāścāśucayaścaiva Bca_9.120c
latāḥ sapuṣpābharaṇojjvalāśca Bca_2.3c
labdhe viraticitte tu Bca_5.11c
labdhvāpi ca bahū/llābhān Bca_6.59a
labhantāṃ te samāgamam Bca_10.38b
labhantāṃ sārthasaṃhatim Bca_10.25b
labhantāṃ hitasaṃhitam Bca_10.20d
labhamāno na gṛhṇātu Bca_6.85c
lābhasatkārakīrtyarthi Bca_5.51a
lābhasatkārabandhanam Bca_6.100b
lābhasatkāramātmanaḥ Bca_8.147d
lābhasatkārasahitaṃ Bca_10.57c
lābhājjīvan karomi cet Bca_6.60b
lābhādiṣu ca tṛṣṇayā Bca_8.3b
lābhā naśyantu me kāmaṃ Bca_5.22a
lābhāntarāyakāritvād Bca_6.55a
lābhārthaṃ krudhyato nanu Bca_6.60d
lābhinaḥ paiṇḍapātikāḥ Bca_10.46b
lābhinyaḥ santu bhikṣuṇyaḥ Bca_10.44a
lābhī ca satkṛtaścāham Bca_8.17a
lābhī nāhamayaṃ yathā Bca_8.141b
lālāpānaṃ kathaṃ priyam Bca_8.49d
lālāmedhyaṃ ca jāyate Bca_8.49b
leśo 'pi mama nekṣyate Bca_7.34b
lokasya puṇyeṣu matiḥ kṣaṇaṃ syāt Bca_1.5d
lokasyāpi ca tajjñānam Bca_9.138a
lokaḥ pratyakṣatastāvat Bca_9.117a
lokātte tattvadarśinaḥ Bca_9.8b
lokāpramāṇatāyāṃ cet Bca_9.138c
lokāprasādakaṃ sarvaṃ Bca_5.93c
lokāvatāraṇārthaṃ ca Bca_9.7a
lokena bhāvā dṛśyante Bca_9.5a
lokeśvarādīnapi maṇḍayāmi Bca_2.13d
loṣṭrādeḥ ko viśeṣo 'sya Bca_8.179c
vaktukāmo 'pi vā bhavet Bca_5.47b
vaktumicchati me cittaṃ Bca_5.52c
vajradhvajasya vidhinā Bca_7.46c
vañcakaṃ ca mano bhavet Bca_5.49d
vatsarairapi nekṣante Bca_8.74c
vada kastāvadīśvaraḥ Bca_9.119b
vada kiṃ tena virmitam Bca_9.123b
vada kena na kupyasi Bca_6.85d
vanapradeśāśca vivekaramyāḥ Bca_2.3b
vandhyāduhitṛlīleva Bca_9.23c
vabhūvottamanirvṛtāḥ Bca_8.42d
varamadyaiva me mṛtyur Bca_6.56a
varavaidyo na dattavān Bca_7.24b
varaṃ nairātmyabhāvanā Bca_9.78d
varaṃ sattveṣu dīyatāṃ Bca_3.11d
varākāste na māninaḥ Bca_7.56b
vartamāneṣvanekadhā Bca_5.45b
vardhayitvaivamutsāhaṃ Bca_8.1a
varstraiśca teṣāṃ tanumunmṛśāmi Bca_2.12b
vastu cet sā kathaṃ nānyān Bca_9.27c
vastrabhojanapānīyaṃ Bca_10.20a
vastrairalaṅkāravaraiśca taistaiḥ Bca_2.13b
vastvāśrayaścet saṃsāraḥ Bca_9.28c
vastvāśrayeṇābhāvasya Bca_9.29a
vākpāṭhena tu kiṃ bhavet Bca_5.109b
vākyamullaṅghayāmīti Bca_2.57c
vāraṇāpi na yuktaivaṃ Bca_6.32a
vārayanti ca māṃ hitāt Bca_8.11b
vāryaṃ cetsarvamapyevaṃ Bca_8.103c
vāsināṃ kimu dehināṃ Bca_4.10d
vikartuṃ naiva śaknoti Bca_6.128c
vikalpakṣetrasaṃbhūta- Bca_9.93c
vikramante viśeṣataḥ Bca_6.17b
vikrītasvātmabhāvānāṃ Bca_8.76a
vikṣipanti na kecana Bca_8.37d
vikṣiptacittastu naraḥ Bca_8.1c
vikṣepasya na saṃbhavaḥ Bca_8.2b
vighanārkāṃśuvikacaṃ Bca_8.57a
vighnantu vā tuṣyatu lokanāthaḥ Bca_6.125d
vicārasya vicāraṇāt Bca_9.110d
vicārasyāsti nāśrayaḥ Bca_9.111b
vicāraḥ sarva ucyate Bca_9.109d
vicāritaṃ tu yadbuddhair Bca_4.3a
vicāritena tu yadā Bca_9.110a
vicārite vicārye tu Bca_9.111a
vicāre kadalīsamāḥ Bca_9.151b
vicāre jīvalokaḥ kaḥ Bca_9.154a
vicāreṇa vicāryate Bca_9.110b
vicikitsā ca durjayā Bca_9.162d
vijñātavyaṃ samāsataḥ Bca_1.15b
vijñānasya tvamūrtasya Bca_9.97a
vijñānaṃ smaryate katham Bca_9.24b
vijñāpayāmi saṃbuddhān Bca_2.27a
vitarkān parivarjayet Bca_8.2d
vidyante lokadhātuṣu Bca_10.4b
vidyamānasya bhāvasya Bca_9.146a
vidyutkṣaṇaṃ darśayati prakāśaṃ Bca_1.5b
vidvānevaṃ vibhāvayet Bca_8.3d
vinā duskaracaryayā Bca_10.47b
vinā mūlyaṃ na labhyate Bca_8.71b
vinā śūnyatayā cittaṃ Bca_9.49a
vinipātagatānātha- Bca_5.85a
vineyapraṇidhānābhyāṃ Bca_9.36c
vipattirīdṛśī jātā Bca_7.39c
vipākaphalabhāvanā Bca_7.40d
vipākamadhuraiḥ śivaiḥ Bca_7.64d
vipulasugandhiśītalasaroruhagarbhagatā Bca_7.44a
vibadhnāti mṛṣā ca sā Bca_9.141d
vimānameghān stutigītaramyān Bca_2.18c
vimārgāccittamākṛṣya Bca_8.186c
viramya sarvapāpebhyaḥ Bca_10.31c
viruddhapratyayotpattau Bca_9.92a
viraumyārtaravaṃ bhītaḥ Bca_2.51c
vivādo yogilokayoḥ Bca_9.5d
vivekaguṇabhāvanāt Bca_8.89b
vivekalābhinaḥ santuḥ Bca_10.43a
vivekavāsasāmagrīṃ Bca_10.52c
vivekastu sudurlabhaḥ Bca_9.161b
viveke janayedratim Bca_8.85b
viśanti kila jīvitam Bca_8.77b
viśedvahniṃ muhurmuhuḥ Bca_9.165b
viśeṣaśca yadā mithyā Bca_9.68c
viśeṣo nāsti vastutaḥ Bca_9.151d
viśvastavinyastapadaṃ Bca_5.79a
viṣamairjagaducyate Bca_9.128d
viṣayavyāpṛtatvācca Bca_6.28c
viṣaṃ rudhiramāsādya Bca_7.69a
viṣādakṛtaniśceṣṭa Bca_7.53a
viṣādātmāvamanyanā Bca_7.2d
viṣādīnupaśāmayet Bca_9.37d
viṣāpathyādibhakṣaṇaiḥ Bca_6.36b
visarjanamapāvṛtam Bca_5.91b
vistareṇa sadācāro Bca_5.105c
vistīrṇeṣu svabhāvataḥ Bca_8.28b
vispaṣṭārthaṃ manoramam Bca_5.79b
viharan durjaneṣvapi Bca_5.21b
vihariṣyāmyasaṃstutaḥ Bca_8.16d
vihariṣyāmyahaṃ kadā Bca_8.28d
vihārāḥ santu susthitāḥ Bca_10.42b
vihṛtya yatra kvacidiṣṭakālaṃ Bca_8.87a
vihvalaḥ kiṃ kariṣyasi Bca_7.10d
vīrye bodhiryataḥ sthitā Bca_7.1b
vṛkṣamūle guhāsu vā Bca_8.27b
vṛthā duḥkhamupārjyate Bca_8.180b
vṛthā nītaṃ mayā janma Bca_7.36c
vṛthā sahante muktyartham Bca_6.13c
vṛthaivāyurvahatyāśu Bca_9.161a
vṛthaivetyāha sarvavit Bca_5.16d
vṛddhaḥ kāmaiḥ karoti kim Bca_8.72d
vṛddhiṃ caivaṃ gamiṣyati Bca_5.44d
vetāḍeneva kenāpi Bca_8.48c
vetti sarvajña evaitām Bca_4.7a
vedanā ca na vidyate Bca_9.99b
vedanā tena nekṣyate Bca_9.100d
vedanāto na tattvataḥ Bca_9.102b
vedanātvaṃ kathaṃ tasya Bca_9.90c
vedanāpratyayā tṛṣṇā Bca_9.48a
vedanāsaṃbhavaḥ kutaḥ Bca_9.98b
vedanetyāgataṃ nanu Bca_9.92d
vedanaiṣāṃ ca vidyate Bca_9.48b
vedayitvā vimucyate Bca_4.22b
vedāderapi satyatā Bca_9.43d
vaidyavākyaṃ na laṅghayet Bca_2.55b
vaidyopadeśāccalataḥ kuto 'sti Bca_4.48c
vyaktadarśanamapyasat Bca_9.138d
vyaktasyāsata utpattir Bca_9.136a
vyagratayā dhanasaktamatīnāṃ Bca_8.79c
vyathāyāṃ kutra kupyate Bca_6.44d
vyasanaśatairapi kena hetunā vai Bca_4.38d
vyasanaṃ vinipātaya Bca_8.165d
vyasanaughaprasavaikahetuṣu Bca_4.34b
vyādhibandhanatāḍanaiḥ Bca_6.16b
vyādhyākulo naro yadvan Bca_5.24a
vyādhyāraṇyādisaṃkaṭe Bca_10.26b
vyāpāraiḥ kṣutklamaśramaiḥ Bca_9.160b
vyutthitaśceṣṭamānastu Bca_7.53c
vyomavat sphuṭamakriyaḥ Bca_6.29b
vraṇaduḥkhalavādbhīto Bca_5.20a
śakaṭaṃ vahato yadvat Bca_8.80c
śaktā bhavantu cauṣadhyo Bca_10.40a
śakto jñātuṃ hitāhitam Bca_7.19b
śatruryadi na pūjyate Bca_6.110b
śatruvadyo bhayāvahaḥ Bca_8.121d
śatroścaitadviparyayāt Bca_6.11d
śabdagrahaṇayuktastu Bca_9.65c
śabdagrahaṇarūpaṃ yat Bca_9.64a
śabdajñānaṃ yadi tadā Bca_9.61a
śabdastāvadacittatvāt Bca_6.94a
śabdasyāsaṃnidhānāccet Bca_9.63c
śabdo gṛhyeta sarvadā Bca_9.61b
śamathaḥ prathamaṃ gaveṣaṇīyaḥ Bca_8.4c
śamathena vipaśyanāsuyuktaḥ Bca_8.4a
śayyā śayyārthināmahaṃ Bca_3.18b
śaraṇaṃ yāmi bhāvena Bca_2.49c
śaraṇaṃ yāmi vo bhīto Bca_2.54c
śarīrapakṣapātena Bca_8.180a
śarīrābhiniveśāttu Bca_6.52c
śarkarādivyapetā ca Bca_10.35a
śastrāṇi kena narake Bca_5.7a
śasyasaṃpattirastu ca Bca_10.39b
śāntāsu vanabhūmiṣu Bca_8.85d
śāntiṃ kuryāmahaṃ kadā Bca_9.167b
śāmyantu vedanāstīvrā Bca_10.16a
śālyannavyañjaneṣu vā Bca_8.62b
śāsanaṃ bhikṣutāmūlaṃ Bca_9.45a
śikṣākāmāśca bhikṣavaḥ Bca_10.43b
śikṣānatikrame yatnaṃ Bca_4.1c
śikṣāsamuccayo 'vaśyaṃ Bca_5.105a
śikṣāṃ dṛṣṭvā samācaret Bca_5.107d
śikṣāṃ rakṣitukāmena Bca_5.1a
śikṣāḥ sūtreṣu dṛśyante Bca_5.104a
śikṣitenāriṇā saha Bca_7.67d
śikṣiṣyāmi yathākramaṃ Bca_3.23d
śikṣettā eva yatnataḥ Bca_5.99d
śikṣedyadguruvartanam Bca_5.103b
śiraḥ patatu nāma me Bca_4.44b
śiraḥśūlāni sattvānāṃ Bca_1.21a
śiśornārjanasāmarthyaṃ Bca_8.72a
śīghraṃ sarvajñatākāmo Bca_9.55c
śītātapādivyasanaṃ sahante Bca_4.40c
śītārtāḥ prāpnuvantūṣṇam Bca_10.5a
śītoṣṇavṛṣṭivātādhi- Bca_6.16a
śīladṛṣṭivipattyādi- Bca_8.144a
śīlapāramitā matā Bca_5.11d
śukraśoṇitabinduṣu Bca_8.111b
śukraśoṇitabinduṣu Bca_8.158b
śūnyatādarśanena kim Bca_9.41b
śūnyatā duḥkhaśamanī Bca_9.56c
śūnyatāyā idaṃ phalam Bca_9.53d
śūnyatāvāsanādhānād Bca_9.33a
śūnyadevakule sthitvā Bca_8.27a
śūnyālaye vṛkṣatale guhāsu Bca_8.87b
śūrāśrayeṇeva mahābhayāni Bca_1.13c
śṛgālā api yadgandhān Bca_8.31c
śṛṇvantu badhirāḥ sadā Bca_10.19b
śṛṇvannādāṃśca nārakān Bca_7.10b
śerate sma mṛtā iva Bca_8.73d
śeṣāpattiśamastena Bca_5.98c
śeṣāstu mṛtamārakāḥ Bca_6.20d
śokavegasamucchūna- Bca_7.9a
śokādyārtāya mṛṣṭādi Bca_9.89c
śokāyāsairviṣādaiśca Bca_9.156a
śokārtāḥ prītilābhinaḥ Bca_10.21b
śociṣyāmi ciraṃ bhūyo Bca_4.24c
śmaśāne kila te ghṛṇā Bca_8.70b
śmaśāne patitān ghorān Bca_8.63c
śraddhāprajñākṛpānvitāḥ Bca_10.27b
śraddhāṃ mānuṣyameva vā Bca_4.15b
śramabhāgena buddhatā Bca_8.83b
śramaḥ kasya kṛtena me Bca_8.182d
śrameṇa mahatānena Bca_8.155c
śrāddhā yatnaparā api Bca_5.26b
śrāvakebhyo 'pi śīghragaḥ Bca_7.29d
śrīsaṃbhavavimokṣācca Bca_5.103a
śrutacintitabhāvitam Bca_5.25b
śrutisaukhyaṃ kṛpāmūlaṃ Bca_5.79c
śrūyatāṃ sarvadehibhiḥ Bca_10.37d
śreṣṭhaḥ sattveṣu vidyate Bca_6.118b
ṣaḍvijñānāni sarvathā Bca_9.60d
sa eva kāraṇaṃ tasya Bca_6.104c
sa eva cenna jānāti Bca_8.182c
sa evātaḥ kṣamāhetuḥ Bca_6.111c
sa evātyantaduḥsthitaḥ Bca_9.112b
sa evānyasvabhāvaśced Bca_9.66c
sa kathaṃ vighna ucyate Bca_6.104d
sakalamanorathasaṃprapūraṇaṃ Bca_1.33d
sakalaṃ yadi doṣavat Bca_9.51b
sakalābhyāgatasattvatarpaṇaṃ Bca_3.32d
sa kiṃ necchati sattvānāṃ Bca_6.83a
sa kiṃ māṃ bhakṣayiṣyati Bca_6.54b
sa kiṃ saṃskriyate yatnād Bca_8.69a
saktitrāsāttvanirmuktyā Bca_9.53a
saṅkṣepānnāsti tatkiṃcit Bca_6.5c
saṅkṣepeṇāthavā tāvat Bca_5.106a
saṅgrāmo hi saha kleśair Bca_6.19c
sa ca kutra svayaṃ sthitaḥ Bca_9.81d
sa caretparamaṃ guhyaṃ Bca_8.120c
sa ca loke nirapekṣayābhiratyā Bca_8.4d
sacetaneṣu kiṃ kopaḥ Bca_6.22c
sacchatradaṇḍaśastre ca Bca_5.88c
sacchidrakumbhajalavan Bca_5.25c
sajjaḥ sarvatra vartate Bca_7.74d
satataṃ phalati kṣayaṃ na yāti Bca_1.12c
sa tasmiṃściranaṣṭe 'pi Bca_9.37c
satkāramitvaraṃ dṛṣṭvā Bca_6.81c
satkāraḥ kāyajīvitam Bca_5.22b
satkṛtaḥ paribhūto vā Bca_9.152c
sattvakāryeṣu vāhaya Bca_8.163d
sattvakṣetraṃ jinakṣetram Bca_6.112a
sattvatvādātmasattvavat Bca_8.94d
sattvadhātupramokṣaṇe Bca_1.18b
sattvadhātoranekadhā Bca_3.21b
sattvapūjā kṛtā bhavet Bca_6.118d
sattvamāhātmyameva tat Bca_6.115b
sattvaratnaviśeṣo 'yam Bca_1.25a
sattvavyathāyāmapi tadvadeva Bca_6.123c
sattvaṃ rajastamaśceti Bca_9.128a
sattvaṃ rajastamo vāpi Bca_9.65a
sattvānāmaprameyāṇāṃ Bca_3.20c
sattvānāmeva cārthāya Bca_5.101c
sattvānāṃ kinna vāñchasi Bca_6.81b
sattvānāṃ tena te samāḥ Bca_6.114d
sattvānnāśayatīti cet Bca_6.62b
sattvārādhanamutsṛjya Bca_6.119c
sattvārādhanasaṃbhavam Bca_6.133b
sattvārthaṃ nānyadācaret Bca_5.101b
sattvāḥ prakṛtipeśalāḥ Bca_6.40b
sattvebhyaśca jinebhyaśca Bca_6.113a
sattvopadravakāriṇaḥ Bca_6.42d
satyataḥ kalpanā tvatra Bca_9.26c
satyadarśanato muktiḥ Bca_9.41a
satyadvayamidaṃ mataṃ Bca_9.2b
satyabuddhe kṛtā pūjā Bca_9.40c
satyamīhā tu mohataḥ Bca_9.77b
satyavādīdamuktavān Bca_7.17d
satyāmeva sukhavyaktau Bca_9.133a
sadayena parātmanoḥ Bca_8.105d
sadā kalyāṇamitraṃ ca Bca_5.102a
sadā preṣaṇakāriṇām Bca_8.76b
sadopasthāpyamīdṛśam Bca_5.34b
saddharmakṣīramathanān Bca_3.31c
saddharmaratnasya ca nirmalasya Bca_2.1c
saddharmasebakaṃ kāyam Bca_5.86a
saddharmaḥ pūjyate katham Bca_6.109d
sadbhāve 'pi kathaṃ yathā Bca_9.9b
sa na nirdhāryate tataḥ Bca_8.35b
sa nāstīti vikalpanā Bca_9.141b
santi te yeṣvahaṃ nīcaḥ Bca_8.143c
santi te yeṣvahaṃ varaḥ Bca_8.143d
santu jātismarāḥ sadā Bca_10.27d
santu siddhamanorathāḥ Bca_10.24b
santu svādhīnavṛttayaḥ Bca_10.28d
saparibhavaṃ divasārdhayāpanāt Bca_1.32d
sa paścānniyataḥ so 'sti Bca_9.108c
saputrānpūjayāmyaham Bca_2.22d
sa preto bhavatītyuktam Bca_4.5c
saphaleti kathaṃ yathā Bca_9.40d
sabhaktaṃ nirupadravaṃ Bca_4.16b
samaduḥkhasukhāḥ sarve Bca_8.90c
samantabhadrājitamañjughoṣa- Bca_2.13c
samamātmānamālokya Bca_8.147a
samastabhadrāyātmānaṃ Bca_2.50a
samastenaiva hastena Bca_5.94c
samaṃ gauravamācaret Bca_5.89d
samaṃ ca tena māhātmyaṃ Bca_6.114c
samādadāti taccittam Bca_1.18c
samādhānadhuraṃ naiva Bca_5.41c
samādhānaṃ karomyaham Bca_8.186b
samādhānāya cittasya Bca_8.39c
samādhau na ca tiṣṭhati Bca_8.6b
samādhau sthāpayenmanaḥ Bca_8.1b
samā pāṇitalopamā Bca_10.35b
sa māṃ rakṣatu pāpinam Bca_2.51d
sa māṃ stautītyasaṃbhavaḥ Bca_6.94b
samudānayituṃ kṣamāḥ Bca_4.30d
samūhasyāpyavastutvād Bca_9.97c
samyag yadavicāritaṃ Bca_4.2b
sarāṃsi cāmbhoruhabhūṣaṇāni Bca_2.4c
saredapasaredvāpi Bca_5.38a
sarobhirudyāmasarojagandhair Bca_10.7c
sarcacaityāni vande 'haṃ Bca_2.25a
sarpāḥ sarve ca śatravaḥ Bca_5.4b
sarvakālaṃ pariśramaḥ Bca_8.82d
sarvakṣetrāṇusaṃkhyaiśca Bca_2.24a
sarvakhedaśramāpaham Bca_7.30d
sarvajñanītyanutsargād Bca_7.19c
sarvataḥ paribhūtāśca Bca_7.58a
sarvatyāgaśca nirvāṇaṃ Bca_3.11a
sarvatrādhvagataṃ śubhaṃ Bca_3.10b
sarvatrādhvagatānbuddhān Bca_2.24c
sarvatrāvyāhatekṣaṇāḥ Bca_5.31b
sarvatrāsaharāṃjinān Bca_2.48d
sarvatrisāhasravisārigandhair Bca_2.14a
sarvatraiva mamāstu tat Bca_6.96b
sarvathā kleśavairiṇām Bca_4.44d
sarvathāpi na tatte 'sti Bca_6.84c
sarvadarpānnihanmi te Bca_8.169b
sarvadikkhyātakīrtayaḥ Bca_10.46d
sarvadikṣu na labhyate Bca_2.56d
sarvadikṣu vyavasthitān Bca_2.27b
sarvadurgativāsinaḥ Bca_10.16d
sarvaduḥkhapraśāntikṛt Bca_3.6d
sarvadoṣāstadāśritāḥ Bca_8.168d
sarvamākāśasaṃkāśaṃ Bca_9.155a
sarvamutsṛjya gantavyam Bca_2.35c
sarvametatsucaritaṃ Bca_6.1a
sarvamevāgratasteṣāṃ Bca_5.31c
sarvayatnena rakṣata Bca_5.23d
sarvavikṣepavarjitāḥ Bca_10.43d
sarvavikṣepaśamanī Bca_8.38c
sarvaśalyāpahāriṇaḥ Bca_2.57b
sarvaśiṣyaḥ sadā bhavet Bca_5.74d
sarvasattvagaveṣakāḥ Bca_4.13b
sarvasattvapraharṣaṇāḥ Bca_2.20d
sarvasattvasukhāvahān Bca_3.3b
sarvasattvasukhecchayā Bca_6.80b
sarvasattvahitādhānān Bca_3.3c
sarvasattvā aśeṣataḥ Bca_10.31b
sarvasattvā bhavantu te Bca_10.33b
sarvasattvārthamutsṛjya Bca_8.137c
sarvasattvārthasādhane Bca_10.54b
sarvasattvārthasiddhaye Bca_3.10d
sarva sattvārthahānikṛt Bca_4.8d
sarvasattvairanekadhā Bca_10.48b
sarvasattvaiḥ kṛtaṃśubhaṃ Bca_3.1b
sarvasaddharmaratneṣu Bca_2.21a
sarvasaṃpat sukhākaram Bca_10.57b
sarvasaukhyārthamudyamāt Bca_1.27d
sarvasya vastunastadvat Bca_9.134c
sarvasyātmā guṇānvitaḥ Bca_8.143b
sarvaṃ ca na bhaviṣyati Bca_2.37d
sarvaṃ tasmai pradīyate Bca_5.69d
sarvaṃ bodhāya nāmayet Bca_5.101d
sarvaṃ yatpratyayabalāt Bca_6.25c
sarvaṃ yasyānubhāvād vyasanamapagataṃ prītivegāḥ pravṛttāḥ Bca_10.13c
sarvaṃ hetumudīkṣate Bca_9.117b
sarvākṣaṇavinirmuktāḥ Bca_10.27a
sarvāṇi tānyātmaparigraheṇa Bca_8.134c
sarvāṇyapīmānyaparigrahāṇi Bca_2.5d
sarvāṇyevāviśeṣataḥ Bca_8.102b
sarvātmanā cetsarvatra Bca_9.82a
sarvātmanā dāsyamupaimi loke Bca_6.125b
sarvā diśaḥ śivāḥ santu Bca_10.23a
sarvānmahākṛpāṃścāpi Bca_2.52c
sarvānyacintānirmuktaḥ Bca_8.39a
sarvāpattirgarīyasī Bca_4.8b
sarvāpīyaṃ vasundharā Bca_8.175b
sarvārambhā hi tuṣṭyarthāḥ Bca_5.77a
sarvāsu dikṣu yāvantaḥ Bca_10.2a
sarvāsu dikṣu saṃbuddhān Bca_3.4a
sarvāḥ pīḍāśchinatti ca Bca_1.29d
sarve karmaparāyattaḥ Bca_6.68c
sarveṇa sarvaṃ ca tadātmajebhyaḥ Bca_2.8b
sarve te 'nyasukhecchayā Bca_8.129d
sarve te svasukhecchayā Bca_8.129b
sarve dāntā bhavanti ca Bca_5.5d
sarve devā manuṣyāśca Bca_4.30a
sarve narakapālāśca Bca_5.4c
sarve 'pi vaidyāḥ kurvanti Bca_7.23a
sarve pravrajitāstathā Bca_10.44d
sarve baddhā bhavantyete Bca_5.5a
sarveṣāmavivādataḥ Bca_8.103b
sarveṣāmeva dehinām Bca_6.34b
sarveṣāṃ pathivartinām Bca_10.23b
sarve syurbodhibhāginaḥ Bca_3.16d
sarve svakāyamicchanti Bca_8.183c
sarve hitāya kalpante Bca_4.33a
sarvaiḥ sugandhaiḥ kusumairmanojñaiḥ Bca_2.15b
salajjaṃ sabhayaṃ śāntaṃ Bca_5.55c
savivādaṃ mahāyānam Bca_9.44a
saśabdapātaṃ sahasā Bca_5.72a
saśabdaṃ prasṛtānanam Bca_5.92b
sa sukhīha paratra ca Bca_6.6d
sahajā asthikhaṇḍakāḥ Bca_8.32b
sahadharmagaṇottamān Bca_2.24d
saha lābhayaśobhiste Bca_8.20c
saha vāso bhavenmama Bca_8.26d
sahasā yatsamārabdhaṃ Bca_4.2a
saha suravanitābhiḥ santu mandākinīsthāḥ Bca_10.10d
sahāpi vākcharīrābhyāṃ Bca_5.15a
saṃkleśapakṣamadhyastho Bca_7.60a
saṃkṣepād yadyadātmārthe Bca_8.165a
saṃghakāryaṃ ca sidhyatu Bca_10.42d
saṃghātaparvatāghātād Bca_5.20c
saṃjātapulako hṛṣṭaḥ Bca_8.152c
saṃtarpyantāṃ pretāḥ snāpyantāṃ śītalā bhavantu sadā Bca_10.18/a
saṃtānasyaikyamāśritya Bca_9.73c
saṃtānaḥ samudāyaśca Bca_8.101a
saṃtyajyāpi tadālasyam Bca_7.7c
saṃniveśaviśeṣeṇa Bca_9.84c
saṃpatkopaṃ ca kurvate Bca_6.98d
saṃpatpāraṃ yato gatāḥ Bca_6.112d
saṃprakāśayatīti cet Bca_9.18d
saṃprajanyasya lakṣaṇam Bca_5.108b
saṃprajanyaṃ tadāyāti Bca_5.33a
saṃprajāna/llaghūtthānaḥ Bca_5.96c
saṃprāpto 'smākameṣa jvaladabhayakaraḥ ko 'pi cīrī kumāraḥ Bca_10.13b
saṃbodhicittaṃ yadi nāma na syāt Bca_1.6d
saṃbhavantveṣvananyathā Bca_2.23d
saṃbhavairjalasāgaraiḥ Bca_10.5d
saṃvittiḥ kiṃ na gṛhyate Bca_9.133b
saṃvṛtiḥ paramārthaśca Bca_9.2a
saṃvṛtyā cedvirudhyate Bca_9.7d
saṃvṛtyā tattvato 'pi vā Bca_9.40b
saṃvṛtyānupalambhena Bca_9.168c
saṃvṛtyāpi na saṃbhavaḥ Bca_9.15b
saṃvṛtyā yadi saṃsaret Bca_9.13d
saṃvegaṃ nāśayantyamī Bca_6.98b
saṃvegādavahīyate Bca_8.7b
saṃsaktamuktāni samucchritāni Bca_2.19b
saṃsargaṃ karma vā prāptam Bca_7.73a
saṃsargaḥ kuta etayoḥ Bca_9.94b
saṃsarge ca niraṃśatvaṃ Bca_9.96c
saṃsargairniṣphalaistathā Bca_9.160d
saṃsargo naiva yujyate Bca_9.97b
saṃsāraduḥkhanirmokṣam Bca_3.2a
saṃsāraduḥkhānudvegād Bca_7.3c
saṃsārabhayanāśanaṃ Bca_2.49b
saṃsāraratisaṃkathā Bca_8.13b
saṃsāravyathitā vayam Bca_8.154d
saṃsāriṣu ca kāruṇyaṃ Bca_6.21c
saṃsāre 'pi kutaḥ sukham Bca_8.131b
saṃsāre 'pi phalaṃ mahat Bca_1.17b
saṃsāre sidhyati sthitiḥ Bca_9.53b
saṃsmṛtyāpāyikīṃ vyathām Bca_5.29d
sā kathaṃ pūrvatāyinām Bca_5.9d
sā ca bodhirna kāminām Bca_8.83d
sātatyābhiniveśotthaṃ Bca_5.81a
sādhanīyaṃ mayādarāt Bca_4.12b
sādhayitvā vinaśyati Bca_9.37b
sādhayeyaṃ na karmaṇā Bca_4.4b
sādhikṣepaṃ sasaṃrambhaṃ Bca_5.50c
sādhukāramudīrayet Bca_5.75b
sādhustena samaḥ kutaḥ Bca_1.30b
sādhustrāṇaṃ bhaviṣyati Bca_2.46d
sāntarāvindriyārthau cet Bca_9.94a
sāpi nānāvidhā māyā Bca_9.12c
sāpi paścāt prahīyate Bca_9.33d
sāmānyaḥ sarvayāyināṃ Bca_3.30b
sāmprataṃ bhayadarśanāt Bca_2.54b
sārthavāhaśca yāyināṃ Bca_3.17b
sālambanena cittena Bca_9.48c
sāvalambanacittānāṃ Bca_9.45c
sā vittairapi durlabhā Bca_5.77b
sā vyathā cetane dṛṣṭā Bca_6.66c
sāśruraktekṣaṇānanān Bca_7.9b
sāṃkhyāḥ pradhānamicchanti Bca_9.127c
siddhavidyā mahauṣadhiḥ Bca_3.19b
siddhāñjanavidherdṛṣṭo Bca_9.25c
siddhiheturucito 'pi Bca_6.109c
sidhyantu bodhisattvānāṃ Bca_10.49a
siṃho mṛgagaṇairiva Bca_7.60d
sukaraṃ jāyate smṛtiḥ Bca_5.30d
sukumārataro bhūtvā Bca_8.174c
sukumāra pratapyase Bca_7.12b
sukumāra bahuvyatha Bca_7.13b
sukhaprāmodyasāgarān Bca_10.2d
sukhabhogabubhukṣitasya vā Bca_3.32a
sukhamakliṣṭamānasaḥ Bca_8.14d
sukhaśītasugandhavātavṛṣṭīn Bca_10.15c
sukhasatramidaṃ hyupasthitaṃ Bca_3.32c
sukhasyānityatā sphuṭam Bca_9.135b
sukhahānikṛto hi saḥ Bca_8.25d
sukhaṃ cetkiṃ na rocate Bca_9.89d
sukhaṃ tiṣṭhantu duḥkhitāḥ Bca_3.1d
sukhākarāṃstān śaraṇaṃ prayāmi Bca_1.36d
sukhācca cyāvanīyo 'yaṃ Bca_8.154a
sukhācca cyāvayātmānaṃ Bca_8.161a
sukhātmakaṃ sarvamidaṃ tathaiva Bca_8.91d
sukhādīnāṃ ca nityatvaṃ Bca_9.132c
sukhāderapyasaṃbhavaḥ Bca_9.130d
sukhādyeva ca te hetuḥ Bca_9.131c
sukhārthaṃ kriyate karma Bca_7.63a
sukhāvatī sukhāmodair Bca_10.4c
sukhiteṣu na me sukham Bca_6.96d
sukhinaḥ santu bhūyasā Bca_10.48d
sukhī bhūtvā vibudhyate Bca_6.57d
sukhecchayaiva saṃmohāt Bca_1.28c
sukhopakaraṇaiḥ svakaiḥ Bca_9.167d
sugatatvena sukhena cāntarā Bca_3.33b
sugatasutā bhavanti sugatasya puraḥ kuśalaiḥ Bca_7.44d
sugatātmajasaṃvarāvatāraṃ Bca_1.1c
sugatānāṃ suta ucyate kṣaṇen Bca_1.9b
sugatān sasutān sadharmakāyān Bca_1.1a
sugatiḥ satkṛtirmatiḥ Bca_8.127d
sugaterlābhinaḥ santu Bca_10.45c
sugandhi yadi candanam Bca_8.67b
sugandhiṣu snānagṛheṣu teṣu Bca_2.10d
sutarāṃ duḥkhakārakāḥ Bca_4.33d
sudṛḍhaṃ gṛhṇata bodhicittaratnaṃ Bca_1.11d
sudṛḍhaṃ gṛhṇata bodhicittasaṃjñaṃ Bca_1.10d
suniścitaṃ suprasannaṃ Bca_5.55a
suparīkṣitamaprameyadhībhir Bca_1.11a
suptamattapramattānāṃ Bca_10.26a
subhāṣiteṣu sarveṣu Bca_5.75a
sulabdhā adya me lābhāḥ Bca_8.149c
sulabdho mānuṣo bhavaḥ Bca_3.25b
sulabhā yācakā loke Bca_6.106a
suvarṇadaṇḍaiḥ kamanīyarūpaiḥ Bca_2.19a
suvarṇapadmeṣu niviṣṭapaṅkvīn Bca_2.17b
susamāptaṃ ca tanmuñced Bca_7.66c
suhṛdo 'pyudvijante 'smād Bca_6.5a
sūttaptasūnmṛṣṭasudhautahema- Bca_2.14c
sūtramantraiḥ pralobhayet Bca_5.90d
setuḥ saṅkrama eva ca Bca_3.17d
sevitavyā mayā sadā Bca_8.38d
sevyamānāstvamī kleśāḥ Bca_4.33c
saiva caryā bhavenmama Bca_10.54d
saivopamā mṛtyukāle Bca_6.58c
so 'ṅgārarāśirmaṇirāśirastu Bca_10.8a
soḍhavyāpi mahāvyathā Bca_6.14d
sotprāsātiśayaṃ vakraṃ Bca_5.49c
so 'nyathākāśavadbhavet Bca_9.28d
sopapattikamuktavān Bca_1.20b
so 'pi tāvatpraśasyate Bca_1.31b
so 'pi parvasamūhatvāt Bca_9.86c
so 'pyaṇurdigvibhāgataḥ Bca_9.87b
so 'bhāvo 'pagamiṣyati Bca_9.148d
saukumāryaṃ na kartavyam Bca_6.16c
sausthityaṃ kiṃ na paśyasi Bca_6.133d
skhalite maraṇatrāsāt Bca_7.70c
scanāmāpyavalokitaḥ Bca_8.118b
stutibhiḥ saṃpraharṣayet Bca_5.75d
stutiryaśo 'tha satkāro Bca_6.90a
stutisaṅgītimeghāśca Bca_2.23c
stutyādayaśca me kṣobhaṃ Bca_6.98a
stutyo doṣamayo hyayam Bca_8.164b
stūyate 'yamahaṃ nindyo Bca_8.141c
staumi cāhaṃ guṇodadhīn Bca_2.23b
styānamiddhaṃ nivārayan Bca_8.185d
sthātavyaṃ kāṣṭhavattadā Bca_5.48d
sthātavyaṃ kāṣṭhavattadā Bca_5.50d
sthātavyaṃ kāṣṭhavatsadā Bca_5.34d
sthātavyaṃ yatra tatra vā Bca_9.48d
sthānau puruṣabuddhivat Bca_9.84d
sthāpyo navabadhūvṛttau Bca_8.166c
sthitameva na duṣkaram Bca_8.112d
sthitaṃ dānapatergṛhe Bca_6.84b
sthitaḥ kāyaḥ karādiṣu Bca_9.82b
sthitvā yasminmadvadhārthaṃ yateta Bca_4.46b
sthūlaṃ sūkṣmaṃ ca tatkatham Bca_9.133d
sthaulyaṃ tasya hṛtaṃ nanu Bca_9.91b
sthaulyaṃ tyaktvā bhavetsūkṣmam Bca_9.134a
snātvā snātvā yathā kaścid Bca_9.165a
snānaṃ karomyeṣa tathāgatānāṃ Bca_2.11c
snāyubaddhāsthipañjaram Bca_8.52d
snigdhacittāḥ parasparam Bca_10.22d
snehānna tyajyate loko Bca_8.3a
sneho bhavitumarhati Bca_8.5b
spardhā kila mayā saha Bca_8.151b
spṛṣṭa uṣṇodakenāpi Bca_7.12a
spṛhaṇīyo ripurmama Bca_6.107d
sphītasphuradgandhamanoramaiśca Bca_2.16a
sphīto bhavatu lokaśca Bca_10.39c
smaryate nānubhūyate Bca_9.101b
smṛtikhaḍgaṃ tathā bhraṣṭaṃ Bca_7.68c
smṛtimoṣānusāriṇā Bca_5.27b
smṛtirajjvā samantataḥ Bca_5.3b
smṛtirākhuviṣaṃ yathā Bca_9.24d
smṛtiryadā manodvāre Bca_5.33c
smṛtiṃ ca saṃprajanyaṃ ca Bca_5.23c
smṛtyabhyāso bhavediti Bca_7.73d
smṛtvā tāthāgatīṃ śikṣāṃ Bca_5.46c
smṛtvā smṛtvā muhurmuhuḥ Bca_5.58b
syātsattvo nirvṛtaḥ kutaḥ Bca_9.107d
syānnandanavanadyutiḥ Bca_10.6b
syānniḥśabdaruciḥ sadā Bca_5.72d
syānme pūjāsya no bhavet Bca_8.149b
srakcandanavibhūṣaṇam Bca_10.20b
srakcandanavibhūṣaṇaiḥ Bca_8.47d
sragbhiśca saṃsthānamanoramābhiḥ Bca_2.15d
svakāyaṃ tulayiṣyāmi Bca_8.30c
svakāye 'smin nirātmake Bca_8.115b
svakulocitakāriṇāṃ Bca_3.26b
svaguṇe kīrtyamāne ca Bca_6.79a
svacittaṃ pratibhāti me Bca_6.93d
svacittaṃ pratyavekṣyādau Bca_5.47c
svacittaṃ vārayiṣyāmi Bca_5.14c
svacittaikāgramānasaḥ Bca_8.39b
svacchandacāryanilayaḥ Bca_8.88a
svacchandacāryanilayo Bca_8.28c
svacchojjvalasphāṭikakuṭṭimeṣu Bca_2.10c
svajīvikāmātranibaddhacittāḥ Bca_4.40a
svatantraṃ tu na vidyate Bca_6.25d
svapakṣābhiniviṣṭaṃ vā Bca_5.53c
svapāpasmṛtisaṃtaptaḥ Bca_7.10a
svapnamāyopamātmanā Bca_9.100b
svapnānubhūtavatsarvaṃ Bca_2.36c
svapne varṣaśataṃ saukhyaṃ Bca_6.57a
svapnopamāstu gatayo Bca_9.151a
svabuddhyaiva pṛthak kuru Bca_5.62b
svabhāvastasya nekṣyate Bca_9.65d
svamano vāsayituṃ kṛtaṃ mamedaṃ Bca_1.2d
svamanyacca yathābalam Bca_8.100d
svamāṃse 'pyupajāyate Bca_7.26b
svameva bahvamedhyaṃ te Bca_8.53a
svayaṅkārī sadā bhavet Bca_5.82b
svayameva ca yātyetad Bca_8.19c
svayameva tathāgataḥ Bca_1.20d
svayameva vicāraya Bca_5.63d
svayaṃ paravaśo 'pi vā Bca_5.99b
svayaṃ mama svāmina eva tāvat Bca_6.121a
svayaṃ labdhasukheṣvadya Bca_6.80c
svayūthyānmāryamāṇāṃstvaṃ Bca_7.5a
svarāṅgasāgaraiḥ stotraiḥ Bca_2.23a
svavarṇe bhāṣyamāṇe ca Bca_5.76c
svasaṃvṛtyā tu nāsti saḥ Bca_9.108b
svasukhasyānyaduḥkhena Bca_8.131c
svasukhaṃ ghnanti śatruvat Bca_1.28d
svasaukhyamapi necchasi Bca_6.79d
svasausthityaṃ ca manyanta Bca_9.165c
svasthāsvasthairaviśvāsya Bca_2.34c
svāgatārthaṃ vilokayet Bca_5.36d
svātmānaṃ nānubhavati Bca_9.101c
svādhīnānyamamāni ca Bca_8.43b
svāparādhāgate duḥkhe Bca_6.45c
svāmitvādyanubhūyate Bca_8.128d
svāminaṃ dveṣadurbhagam Bca_6.4d
svāmino 'dadato bhṛtim Bca_8.132d
svāmedhyamayameva tvaṃ Bca_8.56c
svārthadvāreṇa yā prītir Bca_8.25a
svārthasya saṃsādhanametadeva Bca_6.127b
svārthaṃ kuru mano 'dhunā Bca_5.69b
svārthaṃ jijñāsatastava Bca_8.155b
svārthārthinaśca bālasya Bca_8.130c
svārthe 'pyeṣa manorathaḥ Bca_1.24b
svālambananirantaram Bca_8.186d
svaiḥ paraiścāgamāntaram Bca_9.44d
hatamānā bhavantu ca Bca_10.30d
hataḥ sugataśabdo 'pi Bca_4.19c
hatā daivahateneyaṃ Bca_8.81c
hantavyāḥ svaparātmanoḥ Bca_7.33b
hanti sadgatijībitam Bca_5.28d
hantuṃ soḍhavyamalpakam Bca_7.23d
hanyamānāśca śaktibhiḥ Bca_8.78d
hanyādautsukyamāgatam Bca_5.45d
hasantu vilasantu ca Bca_3.13b
hastapādādirahitās Bca_4.28a
hastādibhedena bahuprakāraḥ Bca_8.91a
haṃsasvanātyantamanoharāṇi Bca_2.4d
haṃsādikolāhalaramyaśobhaiḥ Bca_10.7b
haṃsāḥ padmavanaṃ yathā Bca_8.107d
hā duḥkhita vihanyase Bca_7.13d
hāsyamāpajjitasya me Bca_7.54d
hāsyaṃ janasya sarvasya Bca_8.150c
hā hato 'smīti cintayan Bca_7.8d
hāhaṃkāraṃ na naśyasi Bca_8.179d
hitabhūmiṃ sudurlabhāṃ Bca_4.26b
hitamuktāḥ prakupyanti Bca_8.11a
hitaṃ hatvā hato bhavet Bca_4.10b
hitāśaṃsanamātreṇa Bca_1.27a
hitāśaṃseyamīdṛśī Bca_1.23b
hīnaṃ tacca na sādhitam Bca_7.48d
hīnādiṣvātmatāṃ kṛtvā Bca_8.140a
hīnādhimuktisattvārthaṃ Bca_1.20c
hīnānmānaḥ stutermadaḥ Bca_8.12b
hīne dharme niyojayet Bca_5.90b
hīnotkṛṣṭeṣu dharmeṣu Bca_5.89c
hīyate cāpi me caryā Bca_6.51c
hutavahatāpavidrutakatāmraniṣiktatanuḥ Bca_7.45b
hṛdaye nivasatsu nirbhayaṃ Bca_4.34c
hetukoṭiśatairapi Bca_9.147b
hetunā kiṃ prayojanam Bca_9.146b
hetunā kiṃ prayojanam Bca_9.146d
hetubhiryacca nirmitam Bca_9.144b
hetubhedena jāyate Bca_9.117d
hetumān phalayogīti Bca_9.73a
hetumicchāmi bāliśaḥ Bca_6.45b
heturna punarīśvaraḥ Bca_9.125b
hetorādirna cedasti Bca_9.123c
hrasvamāyurmuhurmuhuḥ Bca_8.8b
hrīto bhīto 'tha saṃvṛtaḥ Bca_8.166d