Santideva: Bodhicaryavatara Input by Richard Mahoney PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अकस्मान्मृत्युरायातो Bca_7.8c अकामस्यापि ते स्थिता Bca_9.136b अकारणेनैव रिपुक्षतानि Bca_4.39a अकाले किं करिष्यसि Bca_7.7d अकुर्वतश्च कुशलं Bca_4.19a अकृष्टजातानि च शस्यजातान्य् Bca_2.5a अक्षीणे पापसंचये Bca_2.32d अगणितशरशक्तिघातदुःखा Bca_4.37c अग्निर्गत्वा गृहान्तरम् Bca_6.70b अग्राह्यं कः करिष्यति Bca_9.52d अङ्कुरादन्यतो ज्ञानाद् Bca_9.116a अङ्कुरो जायते बीजाद् Bca_9.115a अङ्गच्छेदार्थमप्यद्य Bca_2.44a अङ्गारतप्तोपलशस्त्रवृष्टिर् Bca_10.9a अचित्तके कृता पूजा Bca_9.39a अचिन्त्यबौद्धसौख्येन Bca_10.48c अचिन्त्यस्य च कर्तृत्वम् Bca_9.121c अचिन्त्यां कर्मणो गतिं Bca_4.7b अचेतनश्च नैवाहम् Bca_9.69a अचेतनं स्वभावेन Bca_8.54c अचेतने च वस्त्रादौ Bca_9.130c अचैतन्यात्पटादिवत् Bca_9.69b अच्छटादि तु कर्तव्यम् Bca_5.95c अजरामरलीलानाम् Bca_9.166a अजातमनिरुद्धं च Bca_9.150c अजानानं यदि ज्ञानं Bca_9.62a अज्ञस्य निष्क्रियस्यैवम् Bca_9.70c अज्ञो नष्टः प्रसज्यते Bca_9.69d अटवीविटपादिषु Bca_8.76d अतएव न मे परार्थचिन्ता Bca_1.2c अत एव विचारो ऽयं Bca_9.93a अत एवाह भगवान् Bca_4.20a अत त्वदिच्छया सिद्धं Bca_6.88a अतः परं प्रितष्ठन्तां Bca_2.20a अतः परार्थं कृत्वापि Bca_8.109a अतः सुपुष्पचन्द्रेण Bca_8.106a अतीतानागतं चित्तं Bca_9.74a अतीत्य युष्मद्वचनं Bca_2.54a अतो ममार्थाय परार्थचिन्ता Bca_2.7c अतो यदि न रक्ष्यते Bca_8.97b अतो ऽयं बहुदोषो ऽपि Bca_8.184c अत्यनिष्टागमेनापि Bca_6.9a अत्यप्रमत्तस्तिष्ठामि Bca_2.58a अत्ययमत्ययत्वेन Bca_2.66a अत्र कोपो न युज्यते Bca_6.102b अत्र ग्रही भविष्यामि Bca_4.43a अत्र मे चेतना नास्ति Bca_4.27a अत्र वादो वृथा ननु Bca_9.72d अथ ज्ञश्चेतनायोगाद् Bca_9.69c अथ ज्ञेयवशाज्ज्ञानं Bca_9.113a अथ ज्ञेयाद्भवेत्पश्चात् Bca_9.106a अथ दोषो ऽयमागन्तुः Bca_6.40a अथ न श्रूयते तेषां Bca_8.11c अथ नास्ति प्रतीकारो Bca_6.10c अथ प्रत्यपकारी स्यां Bca_6.51a अथ मत्समधातुरेव पश्येद् Bca_1.3c अथ यस्य मनः प्रसादमेति Bca_1.35a अथ साप्यन्यसंवृत्या Bca_9.107c अथान्योन्यवशात्सत्त्वम् Bca_9.113c अथापि हस्तपादादि Bca_7.20a अथाप्यर्थो भवेदेवम् Bca_6.88c अथाप्यविद्यमानो ऽसौ Bca_9.146c अथाविकृत एवात्मा Bca_9.70a अथाहमचिकित्स्यो ऽस्य Bca_8.145a अथाहमात्मदोषेण Bca_6.103a अथैवमुच्यमाने ऽपि Bca_8.168a अथोत्पन्नमहं चित्तं Bca_9.74c अदरिद्रं जगत्कृत्वा Bca_5.9a अदान्ता मत्तमातङ्गा Bca_5.2a अद्यप्रभृत्यस्तु च पुष्पवृष्टिः Bca_10.9b अद्य बुद्धकुले जातो Bca_3.25c अद्य मे सफलं जन्म Bca_3.25a अद्यापि चेत्तथैव स्यां Bca_4.14a अद्याप्यस्ति मम स्वार्थ Bca_8.170a अद्यैव मरणं नेति Bca_2.59a अद्यैव शरणं यामि Bca_2.48a अधुना वद कस्मात्त्वं Bca_5.64c अध्यतिष्ठदथो नाथः Bca_8.118a अध्वानं प्रतिपन्नस्य Bca_8.34a अनधीष्टोपकारिणाम् Bca_5.74b अनन्तदुःखसागराः Bca_9.159b अनन्तरतिसंततिम् Bca_7.15b अनन्तांशैर्गुणार्णवैः Bca_6.116d अनपेक्षं च दृश्यते Bca_9.20b अनर्थः कस्यचिन्मा भून् Bca_3.14c अनर्थः कोन्वतः परः Bca_6.88d अनवद्येषु वस्तुषु Bca_5.57b अनाथबालवृद्धानां Bca_10.26c अनाथानामहं नाथः Bca_3.17a अनादिकालोपचितात् Bca_4.21c अनादिमति संसारे Bca_2.28a अनाद्यन्तं महादीर्घं Bca_4.32c अनारम्भो वरं नाम Bca_7.47c अनित्यजीवितासङ्गाद् Bca_2.43a अनित्ये स्थौल्यसूक्ष्मते Bca_9.134b अनिवर्त्ती भविष्यामि Bca_4.42c अनिवर्त्येन चेतसा Bca_1.18d अनिष्टकरणाज्जातम् Bca_6.7a अनिष्यमाणमप्येतच् Bca_6.23a अनिष्यमाणो ऽपि बलात् Bca_6.23c अनीलत्वे न तन्नीलं Bca_9.20c अनीलत्वे न तन्नीलं Bca_9.21c अनुग्राह्या मयान्ये ऽपि Bca_8.94c अनुत्पन्नं हि तन्नास्ति Bca_6.28a अनुनीतं प्रतिहतं Bca_5.48a अनुब्रूयाच्च तोषतः Bca_5.76b अनुमोदे च तायिनाम् Bca_3.2d अनुमोदे च शासिनाम् Bca_3.3d अनुमोदे प्रमोदेन Bca_3.1c अनुमोदे शरीरिणां Bca_3.2b अनुशंसांश्च भावयन् Bca_7.31d अनेकदोषदुष्टेन Bca_2.31a अनेके श्रुतवन्तो ऽपि Bca_5.26a अनेन मम पुण्येन Bca_10.31a अनेन शतशः सर्वे Bca_8.154c अनेन हि विहारेण Bca_5.21a अन्धः सङ्करकूटेभ्यो Bca_3.27a अन्धाः पश्यन्तु रूपाणि Bca_10.19a अन्नपानप्रवर्षणैः Bca_3.8b अन्नादो ऽमेध्यभक्षः स्यात् Bca_9.136c अन्य एव प्रजायते Bca_8.98d अन्य एव मृतो यस्माद् Bca_8.98c अन्यचित्तेन मन्देन Bca_5.16c अन्यच्च कार्यकालं च Bca_7.48c अन्यतो नापि चायातं Bca_9.143a अन्यत्र तद्विधात्क्लेशात् Bca_4.43c अन्यत्र मयि वा प्रीत्या Bca_6.95a अन्यत्राचारसेतुतः Bca_5.83d अन्यत्रापि न लभ्यते Bca_9.103d अन्यथा नोभयं भवेत् Bca_5.44b अन्यथा मे कथं क्षान्तिर् Bca_6.110c अन्यथा लोकबाधा स्याद् Bca_9.8c अन्यथा वर्धते व्यथा Bca_6.16d अन्यथा स्यादसंवृतः Bca_5.95d अन्यदीयश्चरो भूत्वा Bca_8.159a अन्यदीयेन गन्धेन Bca_8.65c अन्यदीयेन गन्धेन Bca_8.67c अन्यदीयैः करादिभिः Bca_8.138d अन्यदेवेक्षते जगत् Bca_2.44d अन्यद्दुःखं मयात्मना Bca_8.93b अन्यद्रूपमसत्यं चेन् Bca_9.67a अन्यसंबद्धमस्मीति Bca_8.137a अन्या चेन्नास्ति वस्तुतः Bca_9.27d अन्याधिकयशोवादैर् Bca_8.163a अन्यानि वा पूज्यविभूषणानि Bca_2.5b अन्यानुभूते संबन्धात् Bca_9.24c अन्येनापि कृतं दोषं Bca_8.162a अन्ये शूलसमर्पिताः Bca_8.78b अन्यैः स्तुत्वा गुणोर्जितम् Bca_6.76b अन्यो ऽन्यदुःखनाद्घोरं Bca_8.133c अन्योन्यभक्षणभयं Bca_10.17a अन्योभयेष्टसत्यत्वे Bca_9.43c अन्यो ऽसौ पूर्वकः कालस् Bca_8.169c अपकाराशयो ऽस्येति Bca_6.110a अपनेतुं जनस्य हि Bca_8.118d अपराद्धं विमानयेत् Bca_6.129d अपरान् गुणमानेन Bca_8.146c अपरैः कर्तुमिच्छसि Bca_6.86d अपरो ऽप्येनमतो ऽपि सार्थको ऽयं Bca_1.3d अपश्यन्नरतिं याति Bca_8.6a अपायदुःखविश्रामं Bca_3.1a अपायदुःखैः saæmƬha÷ Bca_4.18c अपायपातरक्षार्थं Bca_6.99c अपि त्वनेके ऽनित्याश्च Bca_9.120a अपि नाम गुणा ये ऽस्य Bca_8.148c अपि सत्त्वव्यसनानि हर्तुकामैः Bca_1.8b अपि सर्वत्र मे लोके Bca_8.148a अपुण्यवानस्मि महादरिद्रः Bca_2.7a अपुण्याचरणेन च Bca_6.36d अपूर्व इव सर्वत्र Bca_8.16c अपूर्वेयं तदेकता Bca_9.66d अपूर्वो जायते कथं Bca_1.25b अपेक्षते चेत्सामग्रीं Bca_9.125a अप्यचिन्त्यं किमुच्यते Bca_9.121d अप्रकम्प्यं सुमेरुवत् Bca_5.58d अप्रमादकथां स्मरन् Bca_7.74b अप्रमादकथां स्मृत्वा Bca_8.185c अप्रमेय उदाहृतः Bca_5.97b अप्रमेयगुणं सत्त्वम् Bca_1.22c अप्रमेयव्यथाभाज्ये Bca_7.34c अप्रमेया गता बुद्धाः Bca_4.13a अप्रमेया गताः कल्पाः Bca_8.155a अप्रमेया मया दोषा Bca_7.33a अप्रमेयायुषश्चैव Bca_10.33a अप्रमेयेण पुण्येन Bca_1.21c अप्रमेयोपकारिणाम् Bca_6.119b अप्रवेशे न मिश्रत्वम् Bca_9.95c अप्रसादिषु ते क्षमा Bca_6.63b अप्रहीणा हि तत्कर्तुर् Bca_9.32a अप्रिया न भविष्यन्ति Bca_2.37a अप्रीतिदुःखं द्वेषैस्तु Bca_5.78c अभयं केन मे दत्तं Bca_2.60a अभविष्यदिदं कर्म Bca_8.157a अभावः स्याद्द्वयोरपि Bca_9.113d अभिनन्दन्तु विलोक्य नारकास्ते Bca_10.15d अभिनन्दन्तु सुरासुरादयः Bca_3.33d abhilëavighÃtÃÓca Bca_7.41c अभिवन्द्यान्यतींस्तथा Bca_2.25d अभुक्त्वापायिकं दुःखं Bca_10.47a अभ्यर्चयाम्यर्च्यतमान्मुनीन्द्रान् Bca_2.15c अभ्याख्यास्यन्ति मां ये च Bca_3.16a अभ्यासादन्यदीयेषु Bca_8.111a अममेषु प्रदेशेषु Bca_8.28a अमिश्रत्वे न संगतिः Bca_9.95d अमेध्यक्षेत्रसंभूतं Bca_8.59c अमेध्यघटितं यन्त्रं Bca_5.61c अमेध्यजमपीच्छसि Bca_8.60d अमेध्यभवमल्पत्वान् Bca_8.60a अमेध्यभस्त्रामपरां Bca_8.53c अमेध्यभाण्डानपरान् Bca_8.61c अमेध्यशौण्डचित्तस्य Bca_8.57c अमेध्यं नाधिमुच्यसे Bca_8.63b अयमेव हि कायो मे Bca_8.31a अयशश्चेत्यनीप्सितम् Bca_6.11b अयशश्चेत्ययं गणः Bca_6.53b अयं किल महा/ल्लोके Bca_8.142c अयं सुस्थः परो दुःस्थो Bca_8.160a अयुक्तमपि चेदेतद् Bca_8.100a अयुक्तं तेन नास्ति तत् Bca_9.129b अर्जनरक्षणनाशविषादैर् Bca_8.79a अर्थमनर्थमनन्तमवैहि Bca_8.79b अलभ्यमाने मानुष्ये Bca_4.17c अल्पमप्यस्य दोषं च Bca_8.162c अल्पमात्रे ऽपि वस्तुनि Bca_4.5d अल्पादपि भयाद्भयम् Bca_8.121b अल्पास्वादस्तु कामिनाम् Bca_8.80b अल्पउजसश्च ये सत्त्वास् Bca_10.29a अवतारगवेषकः Bca_5.28b अवध्यायन्ति लाभिनम् Bca_8.23b अवर्णवादिनि द्वेषः Bca_6.62a अवर्णात् प्रतिघश्चेति Bca_8.12c अवश्यमेति सा वेला Bca_2.59c अवश्यं गन्तुरल्पस्य Bca_8.82a अवश्यं न भविष्यामि Bca_2.60c अविच्छिन्नाः पुण्यधाराः Bca_1.19c अविषादबलव्यूह- Bca_7.16a अवीचिमवगाहन्ते Bca_8.107c अवीचौ कल्पमाप्स्यते Bca_4.21b अव्यापारसुखास्वाद- Bca_7.3a अव्यापारितसाधुस्तु Bca_1.31c अशक्यमिच्छतः क्लेश Bca_8.176a अशाश्वतेन मित्रेन Bca_8.8c अशुचिप्रतिमा घोरा Bca_8.178c अशुचिप्रतिमामिमां गृहीत्वा Bca_1.10a अशुचिस्त्रीनिरूपणे Bca_9.8d अशुच्यादिषु शुच्यादि- Bca_9.6c अशुद्धे करुणाशये Bca_5.87b अशुभान्नियतं दुःखं Bca_2.63c अशेषाकाशपर्यन्त- Bca_4.10c अश्रमेण च गच्छन्तु Bca_10.25c अश्रमोपार्जितस्तस्माद् Bca_6.107a असत्त्वादिति चेन्मतम् Bca_9.135d असत्यपि यथा माया Bca_9.28a असत्यपि हि वस्तुनि Bca_8.111d असत्सहायमेकं हि Bca_9.29c असहद्भिरिवाधुना Bca_8.45b असहिष्ण्वलसं भीतं Bca_5.53a असंप्रजन्यक्लेशो ऽपि Bca_5.44c असंप्रजन्यचित्तस्य Bca_5.25a असंप्रजन्यचौरेण Bca_5.27a असंप्रजन्यदोषेण Bca_5.26c असंस्तवाविरोधाभ्याम् Bca_8.36a असिधारा तथा मनः Bca_9.18b असिपत्रवनं तेषां Bca_10.6a असिपत्रवनं यद्वद् Bca_6.46a असिहस्तैरधिष्ठितः Bca_7.70b अस्ति कस्मान्न पश्यति Bca_9.138b अस्तित्वमतिदूरतः Bca_9.130b अस्ति सूक्ष्मतया दुःखं Bca_9.91a अस्थिपञ्जरतो मांसं Bca_5.62c अस्थीन्यपि पृथक् कृत्वा Bca_5.63a अस्मत्कर्म करोति चेत् Bca_8.153d अस्यापि हि वराकस्य Bca_8.151a अस्यैकस्यापि कायस्य Bca_8.32a अस्यैवं पतितस्यापि Bca_8.175a अस्वामिकानि दुःखानि Bca_8.102a अहमेव तदापीति Bca_8.98a अहमेव न किंचिच्चेद् Bca_9.57c अहमेवापकार्येषां Bca_6.49a अहं कथं स्वामिषु तेषु तेषु Bca_6.121c अहं करोमि कर्माणि Bca_8.142a अहं कस्मात्तु कातरः Bca_6.13d अहंकारात्प्रवर्तते Bca_8.100b अहं च न भविष्यामि Bca_2.37c अहं च प्राप्नुयां सदा Bca_10.51b अहं जेयो न केनचित् Bca_7.55b अहो दुःखपरम्परा Bca_9.163d अहो बतातिशोच्यत्वम् Bca_9.164a अंशा अप्यणुभेदेन Bca_9.87a अंशा अंशेषु वर्तन्ते Bca_9.81c आकस्मिकमहाशनिः Bca_2.34d आकाराचारसंपन्नाः Bca_10.27c आकाशगर्भे सूत्रे च Bca_5.104c आकाशधातुप्रसराविधीनि Bca_2.5c आकाशस्य स्थितिर्यावद् Bca_10.55a आकाशस्यात्मता मता Bca_9.70d आकाशं तेन नास्त्यणुः Bca_9.87d आकिरन्तु च पांसुभिः Bca_3.12d आगत्यागत्य सुगतिं Bca_9.157c आगमाच्च फलं तत्र Bca_9.40a आचारो बोधिसत्त्वानाम् Bca_5.97a आत्मघाताय मोहतः Bca_2.29b आत्मघाताय शस्त्रवत् Bca_8.69b आत्मदुःखं न निहतं Bca_8.106c आत्मप्रमाणमज्ञात्वा Bca_4.42a आत्मभावपरित्यागं Bca_8.113c आत्मभावं यथा दीपः Bca_9.18c आत्मभावांस्तथा भोगान् Bca_3.10a आत्ममोहात्तु वर्धते Bca_9.78b आत्मव्यामोहनोद्युक्तैर् Bca_8.69c आत्मसत्त्ववशं नित्यम् Bca_5.57a आत्मस्नेहेन दुःसहम् Bca_8.93d आत्मा कामविमोहितैः Bca_8.75b आत्मा चेत् नन्वसौ ध्रुवः Bca_9.122b आत्मा तु गुणवानयम् Bca_8.145d आत्मानमपरित्यज्य Bca_8.135a आत्मानं गोपयाम्यहम् Bca_8.110b आत्मानं गोप्तुमिच्छसि Bca_8.117b आत्मानं च परांश्चैव Bca_8.120a आत्मानं pŬayitvà तु Bca_8.126c आत्मानं भोजयित्वैव Bca_8.116c आत्मानं मारयन्त्यपि Bca_6.92b आत्मार्थं परमाज्ञप्य Bca_8.128a आत्मार्थं pŬayitvÃnyaæ Bca_8.126a आत्मार्थं प्रीतिरेव सा Bca_8.25b आत्मीकृतं सर्वमिदं जगत्तैः Bca_6.126a आत्मीकृत्य समुच्छ्रयम् Bca_5.60b आत्मीयं न जुगुप्ससि Bca_8.61b आत्मोत्कर्षः परावर्णः Bca_8.13a आदाय बुद्ध्या मुनिपुङ्गवेभ्यो Bca_2.6a आदीप्तकायस्य यथा समन्तान् Bca_6.123a आदौ प्राप्तसराः करी Bca_7.65d आदौ शाकादिदाने ऽपि Bca_7.25a आनुकूल्येन सेविताः Bca_4.33b आनुपूर्व्या यथा स्थिताः Bca_3.22d आपदः सुकरा ननु Bca_7.53b आपदाबाधते ऽल्पापि Bca_7.52c आभासमात्रं दृष्ट्वा च Bca_5.36c आभास्वरान्दिग्मुखमण्डनांस्तान् Bca_2.18b आयस्य चागमो नास्ति Bca_2.40c आयातायात शीघ्रं भयमपनयत भ्रातरो जीविताः स्मः Bca_10.13a आयाति तत्कुतः कुत्र Bca_9.144c आयास्यन्त्यापदो घोराः Bca_9.166c आयुषो वर्धते व्ययः Bca_2.40b आयुः क्षणं विसंवादि Bca_4.16c आरभेन्नारभेत वा Bca_7.47b आराधनायाद्य तथागतानां Bca_6.125a आरोग्यदिवसं चेदं Bca_4.16a आरोग्यं रोगिणामस्तु Bca_10.22a आर्ता न सुखिनः कृताः Bca_7.38b आर्यनागार्जुनाबद्धं Bca_5.106c आर्यमाकाशगर्भं च Bca_2.52a आर्यावलोकितेश्वरकरगलितक्षीरधाराभिः Bca_10.18/b आलस्यमुपजायते Bca_7.3d आलस्यं कुत्सितासक्तिर् Bca_7.2c आशयस्य च माहात्म्यं Bca_6.114a आशाभङ्गश्च जायते Bca_8.176b आशामाशु प्रपूरयेत् Bca_5.86d आशोच्यमानो लोकेन Bca_8.35c आसंसारं सुखज्यानिर् Bca_10.3a आस्तां तावत्परो लोको Bca_8.132a आस्तां भविष्यद्बुद्धत्वं Bca_6.133a आहारः पूज्यते ऽन्येषां Bca_8.47c आहारार्थं तु रक्षितुम् Bca_5.66b इच्छन्ति बहवश्च माम् Bca_8.17b इच्छन्नपीच्छायत्तः स्यात् Bca_9.126c इच्छातो जायते भयम् Bca_8.19b इच्छेदेतेन हेतुना Bca_7.73b इच्छेद्रक्षेत् प्रपूजयेत् Bca_8.124b इतरार्थे न pŬayet Bca_5.86b इति चेदागमं त्यज Bca_9.44b इति चोक्तं तथागतैः Bca_8.24b इति ध्यात्वा तथा तिष्ठेत् Bca_5.32a इति न ज्ञातमीदृशम् Bca_2.35d इति मत्कुशलैः समन्तभद्र- Bca_10.15a इति मर्त्यस्य संप्राप्तान् Bca_8.17c इतिसततदीर्घवैरिषु Bca_4.34a इति सत्त्रपतौ जिनस्य पुत्त्रे Bca_1.34a इत्थं न परिहीयते Bca_5.87d इत्यतो मुनिनोदितम् Bca_6.112b इत्याक्षिप्य क्रियां पुनः Bca_5.39b इत्यात्मार्थे पिशाचता Bca_8.125b इत्याद्यवश्यमशुभं Bca_8.13c इत्याशां त्यज सांप्रतम् Bca_8.170b इत्यूर्ध्वं प्रेक्षमाणा गगनतलगतं वज्रपाणिं ज्वलन्तं Bca_10.11c इत्येतत्प्रीतिकारणम् Bca_6.94d इत्येषा कर्ममानिता Bca_7.49d इत्वरव्याधिभीतो ऽपि Bca_2.55a इदमर्धकृतं स्थितम् Bca_7.8b इदं च ते हृष्टिसुखं Bca_6.77a इदं तु मे परिमितं Bca_7.22a इदं न प्राप्तमारब्धम् Bca_7.8a इदं भयमजानता Bca_2.43b इदं सुबाहुपृच्छायां Bca_1.20a इमं चर्मपुटं तावत् Bca_5.62a इमं परिकरं सर्वं Bca_9.1a इमं ये कायमिच्छन्ति Bca_8.183a इयमेव तु मे चिन्ता Bca_2.63a इयं नौर्दुर्लभा पुनः Bca_7.14d इष्टस्य च विघातनात् Bca_6.7b इह जन्मान्तरे वापि Bca_6.54c इह बन्धवधच्छेदैर् Bca_8.40c इह लोके परत्र च Bca_8.40b इह शय्यागतेनापि Bca_2.41a इहैव तिष्ठतस्तावद् Bca_2.38a इहैव सौभाग्ययशः Bca_6.133c ईदृशाः प्रत्यया अस्येत्य् Bca_6.33c ईदृश्येव व्यथा कृता Bca_6.42b ईर्ष्योत्कृष्टात् समाद्वन्द्वो Bca_8.12a ईश्वरो जगतो हेतुः Bca_9.119a उक्तं च लोकनाथेन Bca_9.17c उच्चैरुद्धुष्य भावतः Bca_4.6b उत्तरोत्तरतः श्रेष्ठा Bca_5.83a उत्तरोत्तरतृष्णया Bca_7.66d उत्पत्तिर्नावसीयते Bca_9.106d उत्पत्स्य इत्यभिप्रेत्य Bca_6.24c उत्पाद्यमेव तद्दुःखं Bca_8.105c उत्प्रासकास्तथान्ये ऽपि Bca_3.16c utplÃvayatyapramitäjanaughÃn Bca_1.7d उदितश्चित्तचन्द्रमाः Bca_3.30d उद्दंशदंशमशक- Bca_6.15a उद्धतं सोपहासं वा Bca_5.49a उद्वन्धनप्रपातैश्च Bca_6.36a उद्विग्नाश्च निरुद्वेगा Bca_10.21c उन्नाम्यमानं यत्नाद् यन् Bca_8.44a उन्मत्तैराकुला मही Bca_8.69d उपचित्यापि पुण्यानि Bca_5.27c उपतिष्ठेयमग्रतः Bca_3.9d उपद्रवा ये च भवन्ति कोके Bca_8.134a उपशान्तवितर्कः सन् Bca_8.89c उपस्थानार्थि मे चित्तं Bca_5.51c उपाध्यायानुशासिन्या Bca_5.30a उपानच्चर्ममात्रेण Bca_5.13c उरसारातिघातान् ये Bca_6.20a उष्णार्ताः सन्तु शीतलाः Bca_10.5b ऋजु पश्येत्सदा सत्त्वांश् Bca_5.80a ऋद्धिश्चैवं समृध्यति Bca_7.75d एक उत्पद्यते जन्तुर् Bca_8.33a एक एव शरीरकः Bca_8.36b एकक्षणात्कृतात्पापाद् Bca_4.21a एकदेशेन वर्तते Bca_9.81b एकस्मादशनादेषां Bca_8.49a एकस्य त्रिस्वभावत्वम् Bca_9.129a एकस्यापि हि सत्त्वस्य Bca_4.10a एकः पिता च पुत्रश्च Bca_9.64c एकाकी क्वापि यास्यामि Bca_2.62c एकाकी विहरिष्यामि Bca_8.14c एकेन सूत्रतुल्येन Bca_9.51c एकेनागम्यमानेन Bca_9.51a एकेनापि यतः सर्वे Bca_2.56a एकैकस्मिंश्छले सुष्ठु Bca_7.72a एकैकस्य जिहीर्षतः Bca_1.22b एकैकस्यापि दोषस्य Bca_7.33c एकैकं च चिकीर्षतः Bca_1.22d एतच्चान्यच्च बुद्धोक्तं Bca_5.103c एतत्पूर्वा क्षमा यतः Bca_6.108d एतदंशानुरूप्येण Bca_6.118c एतदेव समासेन Bca_5.108a एतद्धि बडिशं घोरं Bca_6.89a एतस्मै प्रथमं देयम् Bca_6.108c एतानाराध्य बहवः Bca_6.112c एतानाश्रित्य मे पापं Bca_6.48a एतानेव समाश्रित्य Bca_5.80c एतावांश्च भवेत्स्वार्थो Bca_6.91a एतां सर्वां विसंवाद्य Bca_4.4c एवमङ्गुलिपुञ्जत्वात् Bca_9.86a एवमन्विष्य यत्नेन Bca_5.64a एवमप्यतिदुःस्थिताः Bca_9.164d एवमप्यतिदुःस्थिताः Bca_9.165d एवमाकाशनिष्ठस्य Bca_3.21a एवमागन्तुको ऽस्मीति Bca_2.39a evamÃtmaguïäÓrutvà Bca_8.152a एवमादिभिराकारैर् Bca_8.89a एवमादीनवो भूयान् Bca_8.80a एवमादीनि दुःखानि Bca_6.6a एवमापत्तिबलतो Bca_4.11a एवमुद्विज्य कामेभ्यो Bca_8.85a एवमेव हि सत्त्वानाम् Bca_5.86c एवमेषः वशः कार्यो Bca_8.167c एवं करादौ सा यावत् Bca_9.85c एवं कुरुष्व तिष्ठैवं Bca_8.167a एवं कृच्छ्रमपि प्राप्य Bca_7.61c एवं क्षमो भजेद्वीर्यं Bca_7.1a एवं गुणा न विद्यन्ते Bca_9.129c एवं गृहीत्वा मतिमान् Bca_3.24a एवं गृहीत्वा सुदृढं Bca_4.1a एवं च को गुणो लब्धश् Bca_9.30c एवं च न विरोधो ऽस्ति Bca_9.150a एवं च सर्वधर्माणाम् Bca_9.106c एवं चानेकधा दत्वा Bca_8.172a एवं चामेध्यमप्येतद् Bca_8.71a एवं चित्तं यदासङ्गाद् Bca_6.71a एवं तस्यापि तत्सङ्गात् Bca_8.14a एवं ते रक्षतश्चापि Bca_5.67a एवं दुर्जनमध्यस्थो Bca_5.19c एवं दुःखाग्नितप्तानां Bca_9.167a एवं नित्यं यतिश्चरेत् Bca_5.73d एवं परवशं सर्वं Bca_6.31a एवं परार्थं कृत्वापि Bca_8.116a एवं पूतिर्भविष्यति Bca_8.31b एवं बुद्ध्वा तु पुण्येषु Bca_6.69a एवं बुद्ध्वा परार्थेषु Bca_5.84a एवं भावितसंतानाः Bca_8.107a एवं मत्वा सुखी भवेत् Bca_6.33d एवं लप्स्ये ऽति दुर्लभं Bca_4.15d एवं वशीकृतस्वात्मा Bca_5.71a एवं विनिश्चित्य करोमि यत्नं Bca_4.48a एवं विपक्षमुन्मूल्य Bca_7.32a एवं विहरतः सतः Bca_5.100d एवं विहरतां सताम् Bca_9.166b एवं शून्येषु धर्मेषु Bca_9.152a एवं सर्वमिदं कृत्वा Bca_3.6a एवं सर्वास्ववस्थासु Bca_5.38c एवं संक्लिष्टमालोक्य Bca_5.54a एवं सुखात्सुखं गच्छन् Bca_7.30a एवं स्वप्नोपमे रूपे Bca_9.88a एवं हि सुकृतं सर्वम् Bca_5.44a एष सत्क्रियते नाहं Bca_8.141a एषामत्र किमायातं Bca_6.50c एषामिति दयान्वितम् Bca_5.56d एषां दुःखौघवर्तिनाम् Bca_9.164b क इच्छेद्भवितुं तदा Bca_6.28b क एव बाध्यते ऽनया Bca_9.102d कङ्कालादेवमीक्षितात् Bca_8.48b कङ्कालान् कतिचिद्दृष्ट्वा Bca_8.70a कङ्कालैरपरैः सह Bca_8.30b कटुधूमे यथाम्बरे Bca_6.40d कतरत्तन्निबन्धनम् Bca_6.30d कतिपयजनसत्रदायकः Bca_1.32a कथयिष्यामि यथागमं समासात् Bca_1.1d कथं करोमि येनेदं Bca_7.72c कथं कायः करादिषु Bca_9.83b कथं कायः स्थित इति Bca_5.39c कथं क्लेशो निवर्तते Bca_9.31b कथं च निःसराम्यस्मात् Bca_2.33a कथं च निःसराम्यस्मान् Bca_2.32a कथंचिदपि संप्राप्तो Bca_4.26a कथंचिल्लब्धमद्भुतम् Bca_7.36d कथंचिल्लभ्यते सौख्यं Bca_6.12a कथं ज्ञात्वापि तत्रैव Bca_8.64c कथं तिष्ठेन्मतेः पुरः Bca_9.34d कथं ते रोचते भोक्तुं Bca_7.6c कथं तैर्जायते रतिः Bca_8.23d कथं दासीकृतो ऽस्मि तैः Bca_4.28d कथं नामास्ववस्थासु Bca_7.73c कथं नामोपपद्यते Bca_9.96b कथं निद्रा कथं रतिः Bca_7.6d कथं नु खलु विद्यते Bca_9.83d कथं फलवती भवेत् Bca_9.39b कथं मय्यपि तिष्ठति Bca_7.51b कथं सत्त्वो ऽस्ति सत्यतः Bca_9.10d कथं सिद्धस्त्वदागमः Bca_9.42b कथितं तत्त्ववादिना Bca_5.6d कथ्यमानापि सा मुधा Bca_9.23d कदलीव फलं विहाय याति Bca_1.12a कदा कायमगोपयन् Bca_8.29d कदाचिन्नोपलभ्यते Bca_9.132d कदा तथागतोत्पादं Bca_4.15a कदा तैः सुखसंवासैः Bca_8.26c कदानपेक्षो यास्यामि Bca_8.27c कदा बालाद्धितं भवेत् Bca_8.12d कदा भावो भविष्यति Bca_9.148b कदायं किं करोतीति Bca_8.161c कदा शतनधर्मिणम् Bca_8.30d कदोपलम्भदृष्टिभ्यो Bca_9.168a करादिभ्यः पृथग् नास्ति Bca_9.83c करोति यामवीच्यादौ Bca_5.2c करोति सर्वकार्याणि Bca_9.38c करोतीत्यरिसंज्ञया Bca_6.6b करोत्यनिच्छन्नीशश्चेत् Bca_9.126a करोमि मानं न तु दासभावम् Bca_6.121d करोम्यापदमापदः Bca_7.54b करोम्येवं परेष्वपि Bca_8.110d कर्ता भोक्तेति देशितम् Bca_9.73d कर्पूरादिषु हृद्येषु Bca_8.62a कर्म कृत्वा विनष्टे हि Bca_9.71c कर्मणः सुखदुःखे च Bca_9.123a कर्मण्यचित्ता ध्यायन्तु Bca_10.43c कर्मागमाद्यथा पूर्वं Bca_7.74c कर्मैव तु सुखं यस्य Bca_7.63c कर्मोपकरणं त्वेतन् Bca_5.66c कर्मोपक्लेशशक्तिषु Bca_7.49b कलङ्को न भवेद्यथा Bca_3.26d कलहायासवर्जिताः Bca_10.44b कलहायासशून्यासु Bca_8.85c कलहेनापि संसाध्यं Bca_8.147c कलहोत्सवहेतुभिः Bca_9.155d कलुषं स्वे हृदये करोति यश्च Bca_1.34b कलुषोदयसंख्यया स कल्पान् Bca_1.34c कल्पकोटिशतैरपि Bca_4.19d कल्पकोटीरसंख्येया Bca_7.21c कल्पद्रुमा रत्नमयाश्च वृक्षाः Bca_2.4b कल्पना कल्पितं चेति Bca_9.109a कल्पनाभिनिवेशो हि Bca_9.92c कल्पाननन्तांस्तिष्ठन्तु Bca_3.5c कल्पाननल्पान् प्रविचिन्तयद्भिर् Bca_1.7a कल्पितं भावमस्पृष्ट्वा Bca_9.140a कल्प्यते न तु तत्त्वतः Bca_9.64d कल्प्यन्ते चापि तत्त्वतः Bca_9.5b कल्याणमित्रं वन्दे ऽहं Bca_10.58c कल्याणमेवाचरणीयमेषु Bca_6.120d कश्चैनं प्रतिमानयेत् Bca_8.124d कस्माच्चेत्फलदो हेतुः Bca_9.118c कस्माच्छन्नं विमृद्यते Bca_8.51d कस्मात् तत्तेन रक्ष्यते Bca_8.99d कस्मात्त्वं कुरुषे व्ययम् Bca_5.68d कस्मात्सत्त्वेषु कुप्यसि Bca_6.80d कस्मात्सदा न कुरुते Bca_9.124a कस्मादत्र प्रतिक्रियाम् Bca_5.59d कस्मादत्र ममाग्रहः Bca_8.178d कस्मादन्यत्र कुप्यते Bca_6.45d कस्मादन्यत्र रज्यते Bca_8.65d कस्मादन्यत्र रज्यते Bca_8.67d कस्मादन्यप्रसादेन Bca_6.96c कस्मादालिङ्गसे ऽपरम् Bca_8.52b कस्मादालिङ्गसे परम् Bca_8.59b कस्मादुत्पद्यते बलात् Bca_8.104b कस्मादेवं कृतं पूर्वं Bca_6.68a कस्मादेवं न हृष्यसि Bca_6.76d कस्माद्रक्षसि पूतिकम् Bca_5.61d कस्माद्विपर्ययं कृत्वा Bca_6.49c कस्मान्मामवमन्यते Bca_8.145b कस्मान्मे सुस्थितं मनः Bca_2.60d कस्य केनास्तु संगतिः Bca_9.94d कस्यचित्सर्वकर्मसु Bca_5.82d कस्य तत् स्वं भविष्यति Bca_8.101d कस्य मातुः पितुर्वापि Bca_1.23a कस्यानित्येष्वनित्यस्य Bca_8.5a कस्योपरि कृपेति चेत् Bca_9.76b कं वा ब्रूमो ऽपराधिनम् Bca_6.67d कः किं वारयतीति चेत् Bca_6.32b कः पण्डितस्तमात्मानम् Bca_8.124a कः सादृश्याश्रयस्तदा Bca_9.68d काको ऽपि गरुडायते Bca_7.52b का गतिर्मे भविष्यति Bca_4.4d का गतिर्मे भविष्यति Bca_4.6d कातरत्वेन चागतम् Bca_6.18b कातरैर्दृष्टिपातैश्च Bca_2.46a का तृष्णा कुत्र सा तृष्णा Bca_9.153c कान्तारोन्मार्गपतिता Bca_10.25a कामधेनुश्च देहिनां Bca_3.19d कामं जने जयफलं प्रतिपादयन्ति Bca_7.59d कामानामुपमां यान्ति Bca_8.84c कामा ह्यनर्थजनका Bca_8.40a कामिनो ऽमेध्यमोहिताः Bca_8.50d कामैर्न तृप्तिः संसारे Bca_7.64a कायचित्तविवेकेन Bca_8.2a कायचित्तव्यथातुराः Bca_10.2b कायदुःखेन बाध्यते Bca_6.52d कायबुद्धिः करादिषु Bca_9.84b कायभूमिं निजां गत्वा Bca_8.30a कायमद्यापि रक्षसि Bca_5.64d कायवाग्बुद्धिभिः कृतः Bca_2.30d कायश्चैवं यदा नास्ति Bca_9.88c कायस्त्यक्तो जगद्धिते Bca_8.184b कायस्यात्र किमायातं Bca_8.67a कायस्यार्थे कृतो यो ऽयं Bca_8.82c कायस्यावयवत्वेन Bca_8.114a कायस्येच्छाभिवृद्धये Bca_8.177b कायं दास्यति गृध्रेभ्यस् Bca_5.67c कायं न बाधते तेन Bca_6.53c कायं वेत्सीत्यनद्भुतम् Bca_8.56b कायः प्रकृतिभीषणः Bca_8.68d कायान् पश्यापरानपि Bca_8.63d कायास्तावन्त एव स्युर् Bca_9.82c कायेनैव पठिष्यामि Bca_5.109a कायेनैवमवस्थेयम् Bca_5.39a काये नउबुद्धिमाधाय Bca_5.70a काये न्यस्तो ऽप्यसौ गन्धश् Bca_8.65a काये ऽस्मिन्यद्यदीक्षसे Bca_8.139b काये ऽस्मिन् यद्यदीक्षसे Bca_8.159b कायो ऽत्र कतरः पुनः Bca_9.80d कायो न पादौ न जङ्घा Bca_9.79a कायो यथैकः परिपालनीयः Bca_8.91b कायो याचितकोपमः Bca_4.16d कायो यास्यति खादित्वा Bca_5.68c का रतिर्गूथपञ्जरे Bca_8.57d कारयन्तु च कर्माणि Bca_3.14a कारितो ऽस्मि न चात्मार्थः Bca_6.74c कारुण्यादार्द्रदृष्टिं शिरसि निपतितानेकपुष्पौघवृष्टिम् Bca_10.14b कार्यमोहो न वार्यते Bca_9.77d कार्यं कस्य न चेत्सत्त्वः Bca_9.77a कार्यं बुद्ध्वा समाचरेत् Bca_5.38d कार्या दृष्टिरधोगता Bca_5.35d कार्यार्थमभ्युपेतेन Bca_9.76c कार्यार्थमविचारतः Bca_9.4d këÂhaputtalakaæ शुचिम् Bca_5.61b këÂhaæ ज्ञानं प्रसज्यते Bca_9.62b किमक्लिष्टापि तृष्णैषां Bca_9.47c किमक्षराणि भक्ष्याणि Bca_6.92c किमत्र सारमस्तीति Bca_5.63c किमद्यापि न जानासि Bca_7.4c किमनर्थरुचिर्लोकस् Bca_8.66c किमनर्थं न पश्यसि Bca_6.15d किमभ्यासान्न जायते Bca_8.115d किमर्थमयमायासः Bca_9.98c किमस्य këÂhatulyasya Bca_8.180c किमस्य श्रुतमेतावत् Bca_8.151c किमात्मेति न गृह्यते Bca_8.112b किमालम्ब्यास्य संभवः Bca_9.105b किमालम्ब्यास्य संभवः Bca_9.105d किमिदमिति सुखेनाह्लादितं नाम कस्माद् Bca_10.12c किमिदानीं पलायसे Bca_8.45d किमीर्ष्यालो न रक्षसि Bca_8.46d किमुत सततसर्वदुःखहेतून् Bca_4.38a किमुतानुत्तरं सौख्यम् Bca_4.6a किमुतान्यः प्रियो जनः Bca_8.32d किमुताप्रमितं शूलम् Bca_1.22a किमुताहं नरो जात्या Bca_7.19a किमु निरवधिसत्त्वसंख्यया Bca_1.33a किमु योजनसाहस्त्रे Bca_2.58c किमु व्याधिशतैर्ग्रस्तश् Bca_2.55c किमेवं स्वस्थमास्यते Bca_7.12d कियतो मारयिष्यामि Bca_5.12a किरामि पुष्पप्रकरान्मनोज्ञान् Bca_2.17d किं करिष्याम्यहं तदा Bca_4.18d किं कायेन करिष्यसि Bca_5.65d किंकृतो हेतुभेदश्चेत् Bca_9.118a किं च निश्छद्मबन्धूनाम् Bca_6.119a किंचिद्बालस्य बालतः Bca_8.13d किंचिन्नास्तीति चाभ्यासात् Bca_9.33c किं तदालिङ्गसे मुधा Bca_8.55d किंतूदासीनसाधुवत् Bca_8.15d किं तेन जीवितेनापि Bca_6.61c किं न गच्छसि निर्वृतिम् Bca_8.43d किं न सर्वं जिनोदितम् Bca_9.51d किं नानित्यत्वमिष्यते Bca_9.134d किं निर्गुणेन कर्तव्यं Bca_8.143a किं पुनर्जायते मृतः Bca_9.9d किं पुनर्भैरवाकारैर् Bca_2.45a किं पुनर्मादृशैरज्ञैस् Bca_8.22c किं पुनः कृतपापस्य Bca_7.11c किं पुनः सर्वसत्त्वानां Bca_1.27c किं प्रहृष्याम्यहं स्तुतः Bca_8.21b किं प्राप्तं बालसंगमात् Bca_8.9d किं प्रियं वा किमप्रियम् Bca_9.153b किं प्रियैर्विघ्नकारकैः Bca_8.33d किं ममानेन यन्त्रेण Bca_8.179a किं ममान्यैर्निवारितैः Bca_5.14d किं ममैतद्गुणैः कृत्यम् Bca_8.145c किं मे सर्वैः प्रियाप्रियैः Bca_2.62d किं मे सारमवस्थितं Bca_2.61b किं लब्धं किं हृतं भवेत् Bca_9.152b किं वारयतु पुण्यानि Bca_6.85a किं विषीदामि निन्दितः Bca_8.21d किं वीर्यं कुशलोत्साहस् Bca_7.2a किं हि मे परकीयया Bca_6.95b kŬÃrthamadyÃstu च पुष्पयुद्धम् Bca_10.9d कीर्त्यमानानितस्ततः Bca_8.152b कीर्त्यमाने परगुणे Bca_6.79c कुटुम्बजीविनं लव्ध्वा Bca_6.82c कुतश्चर्म भविष्यति Bca_5.13b कुतः पुत्रस्य संभवः Bca_9.114b कुतः सुखं वा दुःखं वा Bca_9.153a कुतो जाताश्च ताः स्त्रियः Bca_5.7d कुतो बन्धुः कुतः सुहृत् Bca_2.42b कुतो मे बोधिरित्यतः Bca_7.17b कुतो वा तादृशं मित्रं Bca_1.30c कुत्र मे वर्तत इति Bca_5.41a कुपितः किं नृपः कुर्याद् Bca_6.131a कुपिता यान्ति दुर्गतिम् Bca_8.11d कुप्यति स्वेच्छया जनः Bca_6.24b कुप्यन्त्यन्ये ऽपि मोहिताः Bca_6.67b कुप्यामीति न संचिन्त्य Bca_6.24a कुम्भैर्महारत्नमयैरनेकैः Bca_2.11b कुरुते क्लेशविनाशमित्यवेत्य Bca_8.4b कुरुष्वेर्ष्यां त्वमात्मनि Bca_8.160d कुरु सत्त्वार्थसिद्धये Bca_5.70d कुर्यादात्मानमात्मना Bca_9.20d कुर्यादात्मानमात्मना Bca_9.21b कुर्यादात्मानमात्मना Bca_9.21d कुर्याद्धैर्येण युक्तिमत् Bca_5.47d कुर्यान्नित्यमतन्द्रितः Bca_4.1d कुर्वतः कुत ईशता Bca_9.126d कुर्वन्तु कुशलं सदा Bca_10.31d कुर्वन्तु मे मूर्ध्नि पदं जनौघा Bca_6.125c कुशलकृदित्यभिपूज्यते जनैः Bca_1.32b कुशलं त्ववहीयते Bca_6.9d कुशलं न करोम्यहं Bca_4.18b कुशलं भावयितुं प्रसादवेगः Bca_1.3b कुशलानां च सर्वेषां Bca_7.40a कुशलाभ्यासयोग्यत्वम् Bca_4.15c कूटशाल्मलीवृक्षाश्च Bca_10.6c कूटागारैर्मनोज्ञैः स्तुतिमुखरसुरस्त्रीसहस्त्रोपगीतैर् Bca_10.14c कूर्मग्रीवार्पणोपमं Bca_4.20d कृतपापं न शोचसि Bca_6.86b कृतपुण्यैः सह स्पर्धाम् Bca_6.86c कृतं कल्पसहस्रैर्यत् Bca_6.1c कृतं कारितमेव वा Bca_2.28d कृतं पापमनेकधा Bca_2.39d कृतं पूर्वं यदि त्वया Bca_8.157b कृताकृतापरीक्षो ऽयं Bca_2.34a k­täjaliranekadhà Bca_8.41b k­täjalirdu÷khabhÅta÷ Bca_2.65c कृतेन ह्यनुभूयते Bca_6.131d कृतेन ह्यनुभूयते Bca_6.132d कृते यः प्रतिकुर्वीत Bca_1.31a कृत्यमस्यास्ति वैरिणः Bca_6.8d कृत्रिमे सत्यता कथम् Bca_9.145d कृत्वा च नारकं कर्म Bca_7.12c कृत्वापि पापानि सुदारुणानि Bca_1.13a कृत्वा मरणमग्रतः Bca_9.166d कृत्स्नं कल्याणमागतम् Bca_5.3d कृपया बहु दुःखं चेत् Bca_8.104a कृपात्मभिर्नैव हि संशयो ऽस्ति Bca_6.126b कृपादुःखं कथं बहु Bca_8.104d कृपालुः केन खिद्यते Bca_7.28d कृपालोरर्थदर्शिनः Bca_5.84d कृपावन्तश्च तद्बलम् Bca_6.130b कृपाव्याकुलचारिणं Bca_2.51b कृष्यमाण इतस्ततः Bca_5.59b केचित्स्वशोणितं दृष्ट्वा Bca_6.17a केचिद्दिनान्तव्यापारैः Bca_8.73a केन कः संभविष्यति Bca_9.152d केनासौ यौवने सुखी Bca_8.72b केवलं शिशुचेष्टितम् Bca_6.97d केवलाशुभकारिणा Bca_6.61d कैवर्तचण्डालकृषीवलाद्याः Bca_4.40b कोकस्य दुःखापहमेतदेव Bca_6.127c को ऽत्रान्तर्मम तिष्ठति Bca_4.27d को धर्मे छन्दमुत्सृजेत् Bca_7.39d को नामात्र मरिष्यति Bca_9.154b कोपस्ते किं न जायते Bca_6.62d कोपार्थमेवमेवाहं Bca_6.74a को बन्धुः कस्य कः सुहृत् Bca_9.154d को भविष्यति को भूतः Bca_9.154c को मे महाभयादस्मात् Bca_2.46c को रज्येत विचारकः Bca_9.88b को वान्यो भावतां गतः Bca_9.147d को विषीदेत्सचेतनः Bca_7.30b को ऽहमत्रान्यथाकृतौ Bca_6.68d कौतूहलेषु सर्वेषु Bca_5.45c क्रमेणैव न पश्यसि Bca_7.5b क्रियते परिपालनम् Bca_8.174b क्रियादुःखैररोगताम् Bca_7.23b क्रियामिमामप्युचितां Bca_7.24a क्रियायास्तेन किं कृतम् Bca_6.30b क्रियावत्त्वं कथं भवेत् Bca_9.29b krŬantu मम कायेन Bca_3.13a krŬÃphalasukhepsuvat Bca_7.62d क्रीत्वा पक्ष्यन्ति कुम्भिषु Bca_6.89d क्रोध उत्पद्यते कथम् Bca_6.38d क्रोध उत्पद्यते तथा Bca_6.23d क्रोध उत्पद्यते न च Bca_6.24d क्रोधनो येन सुस्थितः Bca_6.5d क्रोधः कस्मान्न वार्यते Bca_6.73d क्लेशघातानुबन्धिनः Bca_4.43d क्लेशज्ञेयावृतितमः Bca_9.55a क्लेशतस्करसङ्घो ऽयम् Bca_5.28a क्लेशदंष्ट्रान्तरे स्थितः Bca_8.1d क्लेशप्रहाणान्मुक्तिश्चेत् Bca_9.46a क्लेशप्रहारान् संरक्षेत् Bca_7.67a kleÓabìiÓikÃrpitam Bca_6.89b क्लेशवागुरिकाघ्रातः Bca_7.4a क्लेशशक्त्या न मद्वशात् Bca_8.144b क्लेशस्वतन्त्रो लोको ऽयं Bca_7.50a क्लेशांश्च प्रहरेद्दृढम् Bca_7.67b क्लेशाः प्रज्ञादृष्टिसाध्या वराकाः Bca_4.46d क्लेशोत्पादपरायत्ते Bca_6.63c क्लेशोत्पादादिदं ह्येतद् Bca_5.56c क्लेशोन्मत्तीकृतेष्वेषु Bca_6.38a क्लेशौघो दुर्निवारश्चेत्य् Bca_9.163c क्व यास्यसि मया दृष्टः Bca_8.169a क्वासौ यायान्मनःस्थो निरस्तः Bca_4.46a क्षणमप्युत्सृजेद्यथा Bca_5.41d क्षणमशनकमात्रदानतः Bca_1.32c क्षणसंपत्सुदुर्लभा Bca_8.81d क्षणसंपदियं सुदुर्लभा Bca_1.4a क्षणात्क्षिपन्ति मां तत्र Bca_4.31c क्षणाद् भवन्ति सुहृदो Bca_8.10a क्षपयन् पूर्वपापानि Bca_7.29a क्षमस्वैनां व्यथामतः Bca_6.66d क्षमा नावर्णवादिनि Bca_6.63d क्षमासिद्ध्याशयो नास्य Bca_6.109a क्षमी प्राप्नोति संसरन् Bca_6.134d क्षयमन्यत्कुशलं हि सर्वमेव Bca_1.12b क्षान्त्या समं तपो नास्ति Bca_6.102c क्षितिगर्भं च भावतः Bca_2.52b क्षीयते क्षमतो बहु Bca_6.48b क्षुत्पिपासादिवेदनाम् Bca_6.15b क्षुत्पिपासाव्यथां हन्याम् Bca_3.8a क्षुरधारामधूपमैः Bca_7.64b क्षेमेण कूलमासाद्य Bca_10.24c क्ष्मादयो न स ईश्वरः Bca_9.120d क्ष्मादिस्वभाव ईशश्च Bca_9.122c खड्गयुद्धमिवापन्नः Bca_7.67c खलचेतः प्रकुप्यसि Bca_6.49d खल्पे ऽपि तावदपकारिणि बद्धरोषा Bca_4.36c गगनजनपरिक्षयाक्षयं Bca_1.33c गण्डो ऽयं प्रतिमाकारो Bca_6.44a गतं न पुनरीक्ष्यते Bca_2.36d गता नैके प्रियाप्रियाः Bca_2.38b गतापि प्रत्युपस्थाप्या Bca_5.29c गतिपत्तनविप्रवासशीलाः Bca_1.11c गतो ऽस्मि गर्भशल्यताम् Bca_7.38d गत्यागमननिश्चयात् Bca_5.70b गन्तुकामस्य गन्तुश्च Bca_1.16a गन्धोत्तमैस्ताननुलेपयामि Bca_2.14b गन्धोपलिप्तेषु च कुट्टिमेषु Bca_2.17c गमनागमने वशम् Bca_7.75b गम्भीरोदारमल्पेषु Bca_5.89a गर्भिण्यश्च प्रसूयन्तां Bca_10.19c गलन्त्वन्त्राणि मे कामं Bca_4.44a गात्रेष्वलण्कारवदुद्वहन्ति Bca_4.39b गुणमस्य तथा कुरु Bca_8.164d गुणलेशे ऽपि नाभ्यासो Bca_7.36a गुणवत्सु च मात्सर्यं Bca_6.98c गुणसारैकराशीनां Bca_6.117a गुणा अविषमस्थिताः Bca_9.128b गुणाभावे च शब्दादेर् Bca_9.130a गुणा मयार्जनीयाश्च Bca_7.35a गुणो ऽणुरपि चेत्क्वचित् Bca_6.117b गुणोपकारिक्षेत्रे च Bca_5.81c गुणो ऽपरश्च दुःखस्य Bca_6.21a gurulÃghavamƬhatvaæ Bca_7.20c गुरुष्वन्येषु वा क्षेपात् Bca_2.30c गुरुसालोहितादीनां Bca_6.65a गुरूणां लङ्घितं वचः Bca_2.61d गूथघस्मर vächasi Bca_8.61d गूथघस्मर विस्मर Bca_8.53d गूथमूत्रमहं न च Bca_9.59d गृध्राद्यैर्भक्षितस्य वा Bca_8.181b गृध्रैरन्यैश्च भक्षितम् Bca_8.47b गृध्रैरामिषसंगृद्धैः Bca_5.59a गृध्रैर्व्यक्तीकृतं पश्य Bca_8.45c गृहमागत्य सायाह्ने Bca_8.73c गृहीतः कुत्र कुप्यते Bca_6.43d गृहीतो घट्टनासहः Bca_6.44b गृह्णन्तु तन्मे वरदक्षिणीया Bca_2.6c गृह्णन्तु नाथा इदमात्मशक्त्या Bca_2.7d गृह्णीयात्सभयस्त्वरम् Bca_7.68b गृह्णीयान्नरकान् स्मरन् Bca_7.68d गृह्यते स्म हिताशयः Bca_1.21d ग्रामश्मशाने रमसे Bca_8.70c ग्राह्यमुक्तं यदा चित्तं Bca_9.30a ग्राह्यो ऽस्माभिरसौ बलात् Bca_8.153b ग्लानानामस्मि भैषज्यं Bca_3.7a घटितानि प्रयत्नतः Bca_5.7b घटो naiväjanaæ भवेत् Bca_9.25d घ्नन्तु निन्दन्तु वा नित्यम् Bca_3.12c घ्नन्त्यात्मानमपि प्रियम् Bca_6.37b चकर्थ त्वमहंकारं Bca_8.158c चक्रवर्तिसुखं स्फीतं Bca_6.134c चक्षुषा संपिबन्निव Bca_5.80b चण्डालमहिषो यथा Bca_7.5d चतुर्भिश्चतुरुत्तरैः Bca_2.55d चतुर्भिः पुरुषैर्यावत् Bca_8.35a चन्दनादेव नान्यतः Bca_8.65b चरत्यपेक्षाविरतो यथेष्टम् Bca_8.87d चर्मण्युत्पाटिते यस्माद् Bca_8.64a चर्यादुःखान्महद्दुःखं Bca_8.83c चलत्कङ्कालसंकुले Bca_8.70d चलं चित्तमरक्षता Bca_5.1d चंक्रम्यते परहिताय विचिन्त्यते च Bca_8.86d चाल्यमानाद् भयं न किम् Bca_8.48d चिकित्सति महातुरान् Bca_7.24d चिकित्सागोचरं गतः Bca_4.13d चिकित्सापाठमात्रेण Bca_5.109c चिकित्स्यो ऽहं यथाशक्ति Bca_8.144c चित्तमत्तद्विपस्तथा Bca_5.40b चित्तमात्रे ऽपि कल्पिते Bca_9.30d चित्तमापद्यते तव Bca_9.29d चित्तमायासमेते तु Bca_9.11c चित्तमेव यदा माया Bca_9.17a चित्तमेवं प्रहर्षयेत् Bca_3.24d चित्तरक्षाव्रतं मुक्त्वा Bca_5.18c चित्तरत्नस्य यत्पुण्यं Bca_1.26c चित्तशोधनमाचारं Bca_5.97c चित्तस्य ब्रह्मतादिकम् Bca_5.15d चित्तस्यैकस्य दमनात् Bca_5.5c चित्तस्यैकस्य बन्धनात् Bca_5.5b चित्तस्यैव स आकारो Bca_9.16c चित्तं गुह्यं न भावितम् Bca_5.17d चित्तं चित्तं न पश्यति Bca_9.17d चित्तं नेदं करिष्यसि Bca_8.168b चित्तं रक्षितुकामानां Bca_5.23a चित्तं रक्ष्यं प्रयत्नतः Bca_5.1b चित्तादन्या न माया चेन् Bca_9.27a चित्तादन्यो भयानकः Bca_5.8d चित्तादेव भवन्तीति Bca_5.6c चित्ताभावान्न पापकं Bca_9.11b चित्तेन सहजातत्वाद् Bca_9.100c चित्तोत्पादसमुद्रांश्च Bca_3.3a चिन्तया किं मयानया Bca_3.13d चिन्तामणिर्भद्रघटः Bca_3.19a चिन्तामणिः कल्पतरुर् Bca_9.36a चिरजीब्यल्पजीविनोः Bca_6.58d चिरं तिष्ठतु शासनम् Bca_10.57d चिरं धक्ष्यतिनिश्चितं Bca_4.25d चिरं धक्ष्यति मे कायं Bca_4.25a चिरं भुक्त्वा सुखान्यपि Bca_6.59b चिरात्प्राप्तं क्षणवरं Bca_5.58a चिरादेनं खलीकृतम् Bca_8.150b चेतनाचेतनकृता Bca_6.66a चेतनाचेतने चैक्यं Bca_9.68a चेतस्तस्माद्दृढीभव Bca_6.12d चेतः कस्मात्प्रकुप्यसि Bca_6.53d चैतन्येनास्य किं कृतम् Bca_9.70b चैत्येषु प्रतिमासु च Bca_2.21b चौरव्याघ्रादिनिर्भयाः Bca_10.25d चौरासंभोगचीवरः Bca_8.29b च्छेदभेदाद्यवाप्नुयां Bca_4.14d छक्या वारयितुं न हि Bca_5.14b छन्दमानरतित्याग- Bca_7.32c छन्दस्थामरतिमुक्ति- Bca_7.31a छन्दं दुःखभयात्कुर्याद् Bca_7.31c छन्दं मूलं मुनिर्जगौ Bca_7.40b छन्ना भवति मेदिनी Bca_5.13d छब्दयेदल्पसंभ्रमे Bca_5.95b छमिति नरकवह्निं दृश्यते नाशयन्ती Bca_10.12b छयीतेप्सितया दिशा Bca_5.96b छलमस्य निरूपय Bca_8.161d छाद्येरन्नपि मे दोषाः Bca_8.149a छिद्यन्ते कामिनः केचिद् Bca_8.78a छूलमुत्पद्यते यथा Bca_6.23b छेत्तव्यश्चास्मि भेत्तव्यो Bca_7.21a छोचन्तः कुर्वते व्यथाम् Bca_8.37b जगतो ऽवयवत्वेन Bca_8.114c जगत्क्लेशविमोक्षणे Bca_4.41b जगत्क्लेशोष्मशमन Bca_3.30c जगत्यभ्यस्यतां तथा Bca_8.117d जगत्सर्वं विसंवाद्य Bca_4.6c जगत् सुखितमस्तु च Bca_10.56d जगदज्ञानतिमिर- Bca_3.31a जगदद्य निमन्त्रितं मया Bca_3.33a जगदर्थं मनोरथाः Bca_10.49b जगदानन्दबीजस्य Bca_1.26a जगद्दरिद्रमद्यापि Bca_5.9c जगद्दारिद्र्यशमनं Bca_3.28c जगद्दुःखहरे दुःखे Bca_6.75c जगद्दुःखं निरूप्येदं Bca_8.104c जगद्दुःखानि निघ्नतः Bca_10.55d जगद्दुःखैकभैषज्यं Bca_10.57a जगद्दुःखौषधस्य च Bca_1.26b जगद्धितार्थं न कथं सहे ऽहम् Bca_4.40d जगद्बुद्धत्वमाप्नुयात् Bca_10.47d जगद्रक्षार्थमुद्युक्तान् Bca_2.48c जगद्विश्रामपादपः Bca_3.29d जगद्व्याधिप्रशमनं Bca_3.29a जगन्नाथान्महाबलान् Bca_2.48b जगन्मृत्युविनाशाय Bca_3.28a जनयामीति चेतना Bca_6.26b जनसार्थस्य भवाध्वचारिणः Bca_3.32b जनितो ऽस्मीति चेतना Bca_6.26d जन्मन्यत्रैव वा पुनः Bca_2.28b जन्मान्तरे ऽपि सो ऽभ्यासः Bca_7.48a जन्मावासपरिग्रहः Bca_8.34d जपास्तपांसि सर्वाणि Bca_5.16a जम्बुद्वीपगता नराः Bca_2.56b जलानि च स्वच्छमनोरमाणि Bca_2.2d जातमेतद्रसायनं Bca_3.28b जातं चेदप्रियं शत्रोस् Bca_6.87a जातं संबोधिचित्तं सकलजनपरित्राणमाता दया च Bca_10.13d जाता मय्यपकारिणः Bca_6.47b जातिस्मरत्वं प्रव्रज्याम् Bca_10.51a जानतापि नृपापदम् Bca_8.106b जानन्नपि च नीयो ऽहं Bca_4.26c जायन्तां कल्पपादपाः Bca_10.6d जायन्ते पापकारिणाम् Bca_7.41d जिनपुत्त्रेषु शुभं त्वयत्नतः Bca_1.35d जिनबिम्बं तथेक्ष्यते Bca_9.36d जिनरत्नप्रतिमां करोत्यनर्घां Bca_1.10b जिनसिंहसुतो ह्यहम् Bca_7.55d जिनस्तम्भो ऽपि साधितः Bca_9.38b जिनेषु गौरवं यद्वन् Bca_6.113c जिनैरपि न तोषिताः Bca_8.22b जीवमत्स्य इवास्मीति Bca_7.11a जीवलोकमिमं त्यक्त्वा Bca_2.62a जीवितार्थे ऽपि न त्यजेत् Bca_5.102b जीविना वा मृतेन वा Bca_8.179b ज्ञात्वा ज्ञानेन कथ्यते Bca_9.22b ज्ञात्वा सदोषमात्मानं Bca_8.113a ज्ञात्वेदं केन कथ्यते Bca_9.22d ज्ञानता चेत्ततः सर्व- Bca_9.67c ज्ञानं ज्ञेयादनादि च Bca_9.122d ज्ञानं नास्तीति निश्चयः Bca_9.62d ज्ञानास्तित्वं कुतो ज्ञातं Bca_9.116c ज्ञानास्तित्वे तु का गतिः Bca_9.112d ज्ञेयसंक्लेशवासना Bca_9.32b ज्ञेयं यत्तेन गम्यते Bca_9.116d ज्ञेयं विना तु किं वेत्ति Bca_9.61c ज्ञेयं सूत्रान्तवाचनात् Bca_5.103d ज्ञेयाज्ज्ञानेन जातेन Bca_9.115c ज्ञेयात्पूर्वं यदि ज्ञानं Bca_9.105a ज्ञेयास्तित्वे तु का गतिः Bca_9.113b ज्ञेयेन सह चेज्ज्ञानं Bca_9.105c ज्वलदसिशक्तिघातशतशातितमांसदलः Bca_7.45c डाकिनीराक्षसादयः Bca_10.40d डाकिन्यो राक्षसास्तथा Bca_5.4d त एव नाथाः किमनादरो ऽत्र Bca_6.126d तच्च निर्वाणमुच्यते Bca_9.111d तच्चित्तरत्नग्रहणाय सम्यक् Bca_2.1a तच्चित्तस्य दृढत्वेन Bca_6.18a तच्चिन्तया मुधा याति Bca_8.8a तच्चेद्बुद्धोक्तमिष्यते Bca_9.50b तच्छस्त्रयुद्धं च परस्परेण Bca_10.9c तच्छस्त्रं मम कायश्च Bca_6.43a तज्जीयते ऽन्येन शुभेन केन Bca_1.6c ततस्तज्ज्ञानमप्यसत् Bca_9.63d ततः किं जायते भयम् Bca_9.56d ततः किं बोधिचर्यया Bca_9.14b ततः कोटिशतेनापि Bca_8.83a ततः प्रभृति सुप्तस्य Bca_1.19a ततः सत्यद्वयं कुतः Bca_9.107b ततः सुरक्तानि सुधूपितानि Bca_2.12c ततो ऽन्यन्न विचिन्तयेत् Bca_5.43b ततो ऽपि न निवर्त्यश्चेत् Bca_9.78c तत्कथं हि प्रमीयतां Bca_1.26d तत्करोति क्रमात्पश्चाद् Bca_7.25c तत्कर्तुरपि जायते Bca_9.31d तत्कर्मव्यसनी भवेत् Bca_7.62b तत्कर्मशौण्डो ऽतृप्तात्मा Bca_7.62c तत्किं ममानेन परिग्रहेण Bca_8.134d तत्को ऽस्येच्छां करिष्यति Bca_8.175d तत्क्षणं तत्परित्याज्यं Bca_6.71c तत्तत्सर्वं जगौ मुनिः Bca_5.8b तत्तत्सहस्रगुणितं Bca_8.18c तत्तत्स्मरणतां याति Bca_2.36a तत्तदात्मनि सत्त्वार्थे Bca_8.165c तत्तदेवापहृत्यर्थं Bca_8.159c तत्तदेवापहृत्यास्मात् Bca_8.139c तत्तोषणात्सर्वमुनीन्द्रतुष्टिस् Bca_6.122c तत्त्वज्ञस्यापि सा स्थितिः Bca_9.137d तत्त्वतः क्षणिका नैते Bca_9.7c तत्त्वतः शून्यता तस्माद् Bca_9.139c तत्त्वयानवबुद्धत्वाद् Bca_9.52c तत्परः स्यात्तथा व्रती Bca_7.70d तत्र किं परिलम्ब्यते Bca_4.3d तत्र कुर्यान्नवेत्येवं Bca_4.2c तत्र खड्गं यथा भ्रष्टं Bca_7.68a तत्र चाखण्डितव्रताः Bca_10.45d तत्र चानुपमास्तीव्रा Bca_9.159a तत्र चासत्त्वमीदृशम् Bca_9.158b तत्र तत्रैव तत्पापैर् Bca_7.43c तत्र तत्रैव तत्पुण्यैः Bca_7.42c तत्र दोषक्षयारम्भे Bca_7.34a तत्र प्राकृतको लोको Bca_9.3c तत्र लोको द्विधा दृष्टो Bca_9.3a तत्र सर्वज्ञवैद्यस्य Bca_2.57a तत्रान्योन्यविरोधश्च Bca_9.158c तत्रापकारे ऽपकृतं मुनीनाम् Bca_6.122d तत्रापि जीवितारोग्य- Bca_9.160a तत्रापि मारो यतते Bca_9.162a तत्राप्यभ्यस्तविक्षेप- Bca_9.161c तत्राप्यल्पत्वमायुषः Bca_9.159d तत्राप्यहं न कुप्यामि Bca_4.29c तत्राप्येवमसंबन्धात् Bca_6.97c तत्रामेध्यमनिष्टं ते Bca_8.49c तत्रासन्मार्गबाहुल्याद् Bca_9.162c तत्रैकैकगुणाभ्यासो Bca_7.35c तत्रैवमल्पबलता Bca_9.159c तत्सत्ता किं न गम्यते Bca_9.115d तत् सत्त्वानां समृध्यतु Bca_10.49d तत्सर्वं देशयाम्यहम् Bca_2.31d तत्सर्वं देशयाम्येष Bca_2.65a तत् सर्वं मयि पच्यताम् Bca_10.56b तत्सुखेन सुखित्वं चेत् Bca_6.96a तत्स्थितं घोरमग्रतः Bca_2.38d तथा कथंचिदप्येतद् Bca_3.27c तथा कस्मान्न देहिनः Bca_8.114d तथाकायो ऽन्यदीयो ऽपि Bca_8.112a तथा किंचित् परापेक्षम् Bca_9.20a तथागताराधनमेतदेव Bca_6.127a तथा जगद्भिन्नमभिन्नदुःख- Bca_8.91c तथा तथागतान्नाथान् Bca_2.22c तथाधुना मया कार्यं Bca_3.26a तथा न दुर्बलं कंचिद् Bca_6.129c तथान्येष्वपि भावय Bca_8.158d तथापि तद्दुःखमेव Bca_8.92c तथापि तस्य तद्दुःखम् Bca_8.93c तथापि निद्रां यास्येव Bca_7.5c तथापि स्यान्न वा सुखम् Bca_7.63b तथाप्येते न रक्षिताः Bca_6.51b तथा भवाध्वगस्यापि Bca_8.34c तथा भेदो ऽनयोर्ज्ञेयो Bca_1.16c तथाभ्यां व्याकुलं चित्तं Bca_5.24c तथा यत्नं करोम्यहम् Bca_6.69b तथा यद्यप्यसंवेद्यम् Bca_8.93a तथा सत्त्वं तयोर्द्वयोः Bca_9.114d तथा स्तुतियशोहानौ Bca_6.93c तथाहमप्यसद्भूतो Bca_9.75c तथेदं कुत्र कुप्यते Bca_6.46d तथैव च्छिद्रमासाद्य Bca_7.69c तथोत्साहवशं यायाद् Bca_7.75c तदच्छन्नं किमप्रियम् Bca_8.51b तदत्ययं देशयामि Bca_2.29c तदद्य पापं प्रतिदेशयामि Bca_6.124c तदद्य भक्षितं यावत् Bca_8.46c तदनन्तरमस्तु सा Bca_9.46b तदभावात्सुखाद्यसत् Bca_9.132b तदभावो न गृह्यते Bca_9.140b तदर्थमर्जनायासो Bca_8.71c तदर्थमात्मन्यपि निर्व्यपेक्षाः Bca_6.121b तदवस्थः कथं भावः Bca_9.147c तदा का स्त्री पुमांश्च कः Bca_9.88d तदा किमुपलभ्यते Bca_9.16b तदा किं केन दृश्यते Bca_9.17b तदा किं न शृणोत्यपि Bca_9.63b तदा किं नाम दुष्करम् Bca_7.26d तदाकृष्यापनीयते Bca_6.70d तदा ज्ञानं कुतो भवेत् Bca_9.106b तदात्मजानां च सगीतवाद्यं Bca_2.11d तदात्मनः को विशेषो Bca_8.95c तदात्मनः को विशेषो Bca_8.96c तदा त्वं किं करिष्यसि Bca_5.67d तदानवस्था तस्यापि Bca_9.110c तदा निराश्रयो ऽभावः Bca_9.34c तदान्यगत्यभावेन Bca_9.35c तदावस्थामिमां दृष्ट्वा Bca_9.99c तदा सर्वे तथागताः Bca_9.30b तदाहं किं करिष्यामि Bca_2.47c तदिन्द्रस्यापि दुर्लभम् Bca_8.88d तदीयैश्चक्षुरादिभिः Bca_8.138b तदुत्पादनदुःखवत् Bca_7.22d तदुपस्थायकश्चैव Bca_3.7c तदुपायेन सिध्यतु Bca_10.23d तदेव तावन्निष्पाद्यं Bca_5.43c तदेव यदि नश्यति Bca_6.61b तदेव रूपं जानाति Bca_9.63a तदेव सूक्ष्मतां याति Bca_9.133c तदेव हि भवामीति Bca_6.27c तदेवं शून्यतापक्षे Bca_9.54a तदेवं स्पर्शनाभावे Bca_9.98a तदेवान्येन रूपेण Bca_9.66a तदैषां परकायेषु Bca_6.37c तद्गतेनान्तरात्मना Bca_5.43d तद्दुष्टाशयमेवातः Bca_6.111a तद्दुःखे किं सुखं तव Bca_6.88b तद्दुःखेन न मे बाधेत्य् Bca_8.97a तद्दृष्टिकाले तस्यातो Bca_9.32c तद्धेतुरूपा भावाश्चेन् Bca_9.131a तद्बीजं तेन वर्धितम् Bca_8.59d तद्बोधिचित्तं द्विविधं Bca_1.15a तद्भावकल्पनोत्पादं Bca_9.141c तद्रूपग्रहणं कथम् Bca_9.64b तद्वदुत्पादयाम्येष Bca_3.23a तद्वदेव च ताः शिक्षाः Bca_3.23c तद्विपक्षः क उच्यते Bca_7.2b तन्न किंचिदतः सत्त्वाः Bca_9.104c तन्न प्राप्तं मुधैवायुर् Bca_8.75c तन्नारकव्यथाहेतुः Bca_6.73c तन्नास्ति कायो मोहात्तु Bca_9.84a तन्निमित्तं तु यत्पापं Bca_2.38c तन्मुखं तूत्परिक्लेशम् Bca_8.45a तन्मे स्यादविचारतः Bca_7.20d तप्ता च भूः स्फाटिककुट्टिमं स्यात् Bca_10.8b तप्तायःकुट्टिमं केन Bca_5.7c तमेव नाथं पश्येयं Bca_10.53c तयोर्येनास्तिता समा Bca_9.68b तर दुःखमहानदीम् Bca_7.14b तलेनास्मि तलं गतः Bca_4.12d तल्लोकचित्तरक्षार्थं Bca_5.107c तवेदं यदि न प्रियम् Bca_6.78b तस्माच्छुभं दुर्बलमेव नित्यं Bca_1.6a तस्मात्कर्मावसाने ऽपि Bca_7.65a तस्मात्कार्यः शुभच्छन्दो Bca_7.46a तस्मात् किं कोकचिन्तया Bca_8.22d तस्मात्क्लेशवधे सदा Bca_4.42d तस्मात् क्षान्तिं प्रयत्नेन Bca_6.2c तस्मात्तिष्ठामि këÂhavat Bca_5.51d तस्मात्तिष्ठामि këÂhavat Bca_5.52d तस्मात्तिष्ठामि këÂhavat Bca_5.53d तस्मात् प्राज्ञो न तमिच्छेद् Bca_8.19a तस्मात्सत्त्वा जिनैः समाः Bca_6.116b तस्मात्सर्वमिदं जगत् Bca_9.150d तस्मात् सा चित्तमेव तु Bca_5.10d तस्मात्साप्यस्य सूक्ष्मता Bca_9.91d तस्मात्सूत्राणि वाचयेत् Bca_5.104b तस्मात्स्तुत्यादिघाताय Bca_6.99a तस्मात् स्नेहं करोमि किम् Bca_8.181d तस्मात्स्मृतिर्मनोद्वारान् Bca_5.29a तस्मात्स्वदुःखशान्त्यर्थं Bca_8.136a तस्मात्स्वधिष्ठितं चित्तं Bca_5.18a तस्मात्स्वप्ने सुते नष्टे Bca_9.141a तस्मादमित्रं मित्रं वा Bca_6.33a तस्मादहं स्तुतो ऽस्मीति Bca_6.97a तस्मादाराधयेत्सत्त्वान् Bca_6.130c तस्मादावरणं हन्तुं Bca_8.186a तस्मादुत्पादयेत् प्रज्ञां Bca_9.1c तस्मादुत्सङ्गगे सर्पे Bca_7.71a तस्मादेकाकिता रम्या Bca_8.38a तस्मादेतत्क्षमाफलम् Bca_6.108b तस्मादेतत्परित्यागे Bca_8.3c तस्मादेवं विचारेण Bca_9.142a तस्माद्दृढेन चित्तेन Bca_7.54a तस्माद्बहूनि दुःखानि Bca_7.23c तस्माद्भावो मृषा यो हि Bca_9.140c तस्माद्यथान्तशो ऽवर्णाद् Bca_8.110a तस्माद्यथान्यदीयेषु Bca_8.158a तस्माद्यथा प्रतिज्ञातं Bca_4.12a तस्माद्यथार्तिशोकादेर् Bca_8.117a तस्माद्विघातयिष्यामि Bca_6.8a तस्मान्न कश्चित्रैलोक्ये Bca_5.8c तस्मान्न तावदहमत्र धुरं क्षिपामि Bca_4.36a तस्मान्न प्रसरो देयः Bca_8.177a तस्मान्नष्टास्तपस्विनः Bca_6.51d तस्मान्निर्विचिकित्सेन Bca_9.54c तस्मान्ममास्तु व्रतमेतदेव Bca_6.127d तस्मान्मयानपेक्षेण Bca_8.184a तस्मान्मया यज्जनदुःखदेन Bca_6.124a तस्मान्मयैषां कर्तव्यं Bca_7.50c तस्मान्मृदुव्यथाभ्यासात् Bca_6.14c तस्मान्मे युक्तमेवैतत् Bca_6.42c तस्माल्लोकं परित्यज्य Bca_8.2c तस्मिन्स्थाने महाभये Bca_2.47d तस्य क्रियेति संबन्धे Bca_6.30c तस्य दुर्गतिपर्यन्तो Bca_4.9c तस्य राजबलं बलम् Bca_6.129b तस्य संपदजीर्णिका Bca_8.176d तस्यापि मूलं सततं Bca_7.40c तस्याभावः स्फुटं मृषा Bca_9.140d तस्याशनमहं रिपोः Bca_6.8b तस्यास्वादलवस्यार्थे Bca_8.81a तस्यैव तत्प्रीतिसुखं Bca_6.95c तस्यैव सुखमित्येवं Bca_6.78a तं गन्धेनानुलिम्पति Bca_8.66d तं चावलोकितं नाथं Bca_2.51a तं नमस्यामि वज्रिणम् Bca_2.53d तं नावैषीति विस्मयः Bca_8.56d तं स्प्रष्टुं कथमिच्छसि Bca_8.58d तात्पर्यवशिताबलैः Bca_7.32d तात्पर्यात्मविधेयता Bca_7.16b तानि वैराण्यनुस्मरन् Bca_8.172d तानेव नरकान्पुनः Bca_4.26d तान्धूपमेघैरुपधूपयामि Bca_2.16b तान्येवास्थीनि नान्यानि Bca_8.43a तामेवान्यत्र संक्राम्य Bca_8.127c तावत्कायः पुमानिव Bca_9.85b तावत्कायो ऽत्र दृश्यते Bca_9.85d तावदेव वनं व्रजेत् Bca_8.35d तावन्मम स्थितिर्भूयाज् Bca_10.55c तावन्मायापि वर्तते Bca_9.10b तास्ववस्थासु याः शिक्षाः Bca_5.99c तिरश्चामपगच्छतु Bca_10.17b तिष्ठतो निर्वृतस्य च Bca_9.39d तिष्ठत्येष तु सुस्थितः Bca_8.142b तिष्ठन् परार्थं संसारे Bca_7.28c तीर्थिकैः सविवादत्वात् Bca_9.44c तीव्रान्नरकदुःखतः Bca_7.11d तुभ्यमेव ददाति सः Bca_6.82b तुल्यमेव सुखं प्रियम् Bca_8.95b तुल्याशये तु तत्त्याज्यम् Bca_5.87c तुल्यैव पठ्यते यस्मात् Bca_9.39c तुष्टः किं नृपतिर्दद्याद् Bca_6.132a तुष्टिमात्राऽपरा चेत्स्यात् Bca_9.91c तूर्यसङ्गीतिमेघाश्च Bca_2.20c तूलगर्भैर्मृदुस्पर्शै Bca_8.50a तृणादौ यत्र सज्येत Bca_6.70c तृप्तिं पूर्वसुखैः कुर्यात् Bca_1.29c तृष्णा तावदुपादानं Bca_9.47a तृष्णाद्वेषादिशत्रवः Bca_4.28b तृष्णान्धेन मया तत्र Bca_6.44c तृष्णे किं न विदीर्यसे Bca_9.99d ते ते विजयिनः शूराः Bca_6.20c तेन किं स्रष्टुमिष्टं च Bca_9.122a तेन पूज्यो न चेदरिः Bca_6.109b तेन शस्त्रं मया कायो Bca_6.43c तेन सत्त्वपरो भूत्वा Bca_8.139a तेन सर्वं जनाः सन्तु Bca_10.1c तेन स्यां सर्वसत्त्वानां Bca_3.6c तेनाकृतो ऽन्यो नास्त्येव Bca_9.124c तेनात्र तव को व्ययः Bca_5.60d तेनानर्थसमागमः Bca_8.14b तेनालं लोकचरितैः Bca_8.185a तेनासंनिहितज्ञेयं Bca_9.62c तेनासौ किमपेक्षताम् Bca_9.124d तेनैव धृतिमाचर Bca_8.53b तेनैव न विना रतिः Bca_8.119d ते ऽपि कस्मान्न मे प्रियाः Bca_8.183d ते ऽपि चेन्मानिनां मध्ये Bca_7.58c ते ऽपि नावीचिकं वह्निं Bca_4.30c ते ऽपि पूर्वं निवारिताः Bca_9.127b ते ऽपि प्रत्ययकोपिताः Bca_6.22d ते ऽपि मे सुहृदः किल Bca_8.183b ते ऽप्यासन् दंशमशका Bca_7.18a ते ऽप्येनं हन्तुमिच्छन्ति Bca_6.4c ते प्राप्नुवन्तु मत्पुण्यैः Bca_10.2c ते बोधिसत्त्वशिक्षायाम् Bca_3.22c ते भवन्तु महौजसः Bca_10.29b तेभ्यो निविद्यं च निवेदयामि Bca_2.16d ते भ्रमन्ति मुधाम्बरे Bca_5.17b ते मानिनो विजयिनश्च त एव शूरा Bca_7.59a तेषामस्मि पुरः स्थितः Bca_5.31d तेषामेव च सत्त्वानां Bca_1.24a तेषां किं परिदह्यसे Bca_6.81d तेषां शरीराणि नमस्करोमि Bca_1.36a तेषां स एव हेतुः स्यान् Bca_3.15c तेषु कोपो न युक्तो मे Bca_6.39c तैरेव ननु पर्याप्तं Bca_8.108c तैलपात्रधरो यद्वद् Bca_7.70a तैश्चाप्यधिगतं धर्मं Bca_2.49a तोषस्थाने प्रकुप्यन्ति Bca_8.10c तोषो यस्य च पूजया Bca_8.182b त्यक्तव्यं चेन्मया सर्वं Bca_3.11c त्यक्त्वान्यो ऽन्यसुखोत्पादं Bca_8.133a त्यजेद् भृकुटिसङ्कोचं Bca_5.71c त्यजेन्न जीवितं तस्माद् Bca_5.87a त्यागचित्ताज्जने ऽखिले Bca_5.10b त्रपादरभयान्वितः Bca_5.32b त्रस्ताः पश्यन्त्वकस्मादिह यमपुरुषाः काकगृध्राश्च घोराः Bca_10.11a त्राणशून्या दिशो दृष्ट्वा Bca_2.47a त्राणान्वेषी चतुर्दिशं Bca_2.46b त्राणान्वेषी विरौम्यहम् Bca_2.52d त्रासस्तस्मात् प्रजायताम् Bca_9.56b त्रासोच्चारविलिप्ताङ्गो Bca_7.10c त्रिकालं च प्रवर्तयेत् Bca_5.98b त्रिचीवरबहिस्त्यजेत् Bca_5.85d त्रिषु मानो विधातव्यः Bca_7.49a त्रैलोक्यपूज्यं बुद्धत्वं Bca_6.81a त्रैलोक्यमपि न क्षमम् Bca_6.117d त्रैलोक्यविजिगीषुत्वं Bca_7.54c त्वत्तश्चेत्पृथगेवायं Bca_5.60c त्वत्तुष्ठ्या किं पुनर्भवेत् Bca_6.87b त्वदाशंसनमात्रेण Bca_6.87c त्वया पेयं न शोणितम् Bca_5.65b त्वया यत्रास्मि नाशितः Bca_8.169d त्वयाहं व्यथितश्चिरम् Bca_8.172b त्वं मां नरकपालेषु Bca_8.171c त्वं विक्रीतो मयान्येषु Bca_8.170c त्वामेव निग्रहीष्यामि Bca_8.168c त्वां सत्त्वेषु न दास्यामि Bca_8.171a दक्ष उत्थानसंपन्नः Bca_5.82a दक्षिणेन तु सादरम् Bca_5.94b दण्डयात्राभिरपरे Bca_8.74a दत्तस्तेभ्यो मया कायश् Bca_3.13c दत्तादत्तेन तेन किम् Bca_6.84d दत्त्वास्मै वेतनं तस्मात् Bca_5.69a दत्वास्मै यापनामात्रम् Bca_8.153c ददाति न च सेव्यते Bca_6.5b ददामि चात्मानमहं जिनेभ्यः Bca_2.8a ददामि तेभ्यो वरचीवराणि Bca_2.12d ददामि भयविह्वलः Bca_2.50b ददाम्यन्येभ्य आत्मानं Bca_8.136c ददाम्यात्मानमात्मना Bca_2.50d dantakëÂhasya खेटस्य Bca_5.91a दन्तकेशनखा नाहं Bca_9.58a दन्तैः समलपाण्डुरैः Bca_8.68b दरिद्राणां च सत्त्वानां Bca_3.9a दरिद्राशा न पूरिता Bca_7.37d दर्शनात् स्वं प्रकाशते Bca_9.25b दशदिग्व्योमपर्यन्त- Bca_4.41a दशदिग्व्योमपर्यन्त- Bca_10.54a दहनसमजलायां वैतरण्यां निमग्नाः Bca_10.10b दह्यते तेन शोकेन Bca_8.7c दह्यते द्वेषवह्निना Bca_6.71b दह्यमाने गृहे यद्वद् Bca_6.70a दातव्यमिति मे भयम् Bca_7.20b दात्यूहकारण्डवचक्रवाक- Bca_10.7a दानकाले तु शीलस्य Bca_5.42c दानपारमितादयः Bca_5.83b दानपारमिता प्रोक्ता Bca_5.10c दानपारमिता यदि Bca_5.9b दानविघ्नः कृतो ऽर्थिना Bca_6.105b दानं सुगतपूजनम् Bca_6.1b दासत्वाद्यनुभूयते Bca_8.128b दासार्थिनामहं दासो Bca_3.18c दाहच्छेदादिवेदनाम् Bca_6.13b दाहं त्यक्तुं न शक्यते Bca_8.135d दाह्यः पाट्यो ऽप्यनेकशः Bca_7.21b दिग्विभागो निरंशत्वाद् Bca_9.87c दिव्येनैकेन कायेन Bca_10.47c दिव्यैर्मृदुश्लक्ष्णविचित्रशोभैर् Bca_2.13a दिशः पश्येत्कदाचन Bca_5.36b दिशः सर्वा भवन्तु च Bca_10.34b दिशो विश्रम्य वीक्षेत Bca_5.37c दीनास्तु वद कीदृशाः Bca_7.58d दीपः प्रकाशत इति Bca_9.22a दीपार्थिनामहं दीपः Bca_3.18a दीर्घकालकृतान्यपि Bca_5.16b दीर्घतीव्रव्यथेषु च Bca_9.157b दीर्घदर्शी महाजनः Bca_6.128d दीर्घमायुरपीदृशं Bca_4.32b दीर्घसंतानमात्रेण Bca_9.10c दुरापस्त्र्यादिलिप्सया Bca_6.35d दुरापा बोधिरुत्तमा Bca_7.18d दुराराधाः पृथग्जनाः Bca_8.10d दुर्गतिभ्यो विमुच्यन्तां Bca_10.16c दुर्गतिर्नीचता मौर्ख्यं Bca_8.127a durgativyìavaktrasthe- Bca_8.146a दुर्गतिव्याधिमरण- Bca_4.14c दुर्गत्युत्तरणे सेतुः Bca_3.30a दुर्गन्धं न स्रवन्तीति Bca_8.50c दुर्गापुत्रककर्णाटा Bca_6.13a दुर्जनान् गगनोपमान् Bca_5.12b दुर्बला बलिनः सन्तु Bca_10.22c दुर्बला शून्यवासना Bca_9.32d दुर्भिक्षान्तरकल्पेषु Bca_3.8c दुर्योधनः क्लेशगणैः Bca_7.60c दुर्लभास्त्वपकारिणः Bca_6.106b दुष्करान्न निवर्तेत Bca_8.119a दुःखत्वादात्मदुःखवत् Bca_8.94b दुःखत्वादेव वार्याणि Bca_8.102c दुःखदुर्योधनस्तस्माद् Bca_6.18c दुःखनिवृत्तिकाङ्क्षया Bca_9.1d दुःखनिःसरणाशया Bca_1.28b दुःखमेव त्वयार्जितम् Bca_8.155d दुःखमेवाभिधावन्ति Bca_1.28a दुःखव्युपशमार्थं तु Bca_9.77c दुःखशस्त्रैर्विहन्यते Bca_7.43d दुःखस्यानुदयो यदि Bca_9.92b दुःखस्योपरतिर्मता Bca_6.32d दुःखहेतुरहंकार Bca_9.78a दुःखहेतुर्निवार्यते Bca_9.26d दुःखहेतौ कथं तव Bca_7.15d दुःखं कस्मान्निवार्यं चेत् Bca_8.103a दुःखं कृतं सर्वमहाकृपाणाम् Bca_6.124b दुःखं गृह्णन्ति मोहिताः Bca_8.133d दुःखं त्यक्तुं न शक्यते Bca_8.135b दुःखं नेच्छामि दुःखस्य Bca_6.45a दुःखं न्यक्कारपारुष्यम् Bca_6.11a दुःखं प्रवेष्टुकामस्य Bca_6.101a दुःखं भूत्वोपतिष्ठति Bca_8.18d दुःखं संबोधिसाधनम् Bca_7.22b दुःखं सोढुं न पार्यते Bca_6.73b दुःखं स्थितमयन्ततः Bca_6.12b दुःखं हन्तुं सुखं प्राप्तुं Bca_5.17a दुःखानि कस्मान्मम बाधकानि Bca_4.39d दुःखानि दौर्मनस्यानि Bca_7.41a दुःखान्यप्रमितानि च Bca_5.6b दुःखाय केवलं मातुर् Bca_7.38c दुःखिते च महच्छुभम् Bca_5.81d दुःखितो ऽहमयं सुखी Bca_8.141d दुःखेनैव च निःसारश् Bca_6.12c दुःखे ऽपि नैव चित्तस्य Bca_6.19a दुःशीलाः सन्तु संविग्नाः Bca_10.45a दूषणं नोपपद्यते Bca_9.54b दृश्यतामिदमन्तरम् Bca_8.130b दृश्यते तस्य पूजार्थं Bca_6.117c दृश्यते नैष संभवः Bca_9.73b दृश्यते स्पृश्यते चापि Bca_9.100a दृश्यन्त एते ननु सत्त्वरूपास् Bca_6.126c दृश्यन्ते दह्यमानाश्च Bca_8.78c दृश्या द्रष्टृ तथा मनः Bca_9.28b दृष्टं च तेषु सामर्थ्यं Bca_9.46c दृष्टं न तदभावतः Bca_9.145b दृष्टं मुनीन्द्रैर्हितमेतदेव Bca_1.7b दृष्टादृष्टसुखोत्सवम् Bca_8.133b दृष्टादृष्टं हतं भवेत् Bca_6.78d दृष्टान्तेनोभयेष्टेन Bca_9.4c दृष्टिविश्रामहेतोस्तु Bca_5.36a दृष्टो ऽप्यर्थो न सिध्यति Bca_8.132b दृष्ट्वा कोपं निवारयेत् Bca_6.65d दृष्ट्वाग्रे मञ्जुघोषं भवतु कलकलः सांप्रतं नारकाणाम् Bca_10.14d दृष्ट्वा पृष्ट्वा च वर्जयेत् Bca_5.93d दृष्ट्वाप्यन्यायकारिणम् Bca_6.33b दृष्ट्वा प्रामोद्यवेगाद् व्यपगतदुरिता यांतु तेनैव सार्धम् Bca_10.11d दृष्ट्वा मूर्च्छां व्रजन्ति यत् Bca_6.17d देवतानामृषीणां वा Bca_1.23c देवादिलोकेषु च गन्धधूपाः Bca_2.4a देवासुरनरैर्नित्यं Bca_10.50c देवो वर्षतु कालेन Bca_10.39a देशयिष्यामि शून्यताम् Bca_9.168b देशान्तरे स्थानपरिग्रहः स्यात् Bca_4.45b देहिनां नियता व्यथा Bca_6.66b दोलायमानः संसारे Bca_4.11c दोषश्चित्ते प्रसर्पति Bca_7.69d दौर्मनस्याशनं प्राप्य Bca_6.7c दौर्मनस्येन तत्र किम् Bca_6.10b दौर्मनस्येन तत्र किम् Bca_6.10d दौर्मनस्ये ऽपि नास्तीष्टं Bca_6.9c द्रक्ष्यस्येतद्गुणान् पश्चाद् Bca_8.156c द्रविणं च व्ययीकृतम् Bca_8.42b द्रव्यनाशे यथोद्वेगः Bca_8.25c द्रष्टव्यश्च पुनः पुनः Bca_5.105b द्रष्टव्यं पुनरन्तरा Bca_5.39d द्रष्टव्यो न पुनः प्रियः Bca_8.5d द्रष्टुं स्प्रष्टुं च vächasi Bca_8.54b द्रष्टुं स्प्रष्टुं च शक्यते Bca_8.55b द्रुमाश्च ये सत्फलनम्रशाखाः Bca_2.3d द्वयमन्योन्यनिश्रितम् Bca_9.109b द्वयं दुःखस्य कारणम् Bca_6.43b द्वयोरपि बिबुद्धयोः Bca_6.58b द्वयोरप्यावयोः सिद्धे Bca_9.72a द्वितीयं च प्रयत्नतः Bca_5.106d द्विस्वभावप्रसङ्गतः Bca_9.149d द्वेषशल्ये हृदि स्थिते Bca_6.3d द्वेषस्तेषु कथं मम Bca_6.100d द्वेषस्तेषु कथं मम Bca_6.101d द्वेषेण प्रेरितः सो ऽपि Bca_6.41c द्वेषेणानुनयेन वा Bca_8.180d द्वेषे द्वेषो ऽस्तु मे वरम् Bca_6.41d द्वेषो दृप्तो निहन्ति माम् Bca_6.7d धन्यानां गुरुसंवासात् Bca_5.30c धन्यैः शशाङ्ककरचन्दनशीतलेषु Bca_8.86a धर्मचिन्तामहास्तम्भे Bca_5.40c धर्मच्छन्दवियोगेन Bca_7.39a धर्मध्वनिमनोहरैः Bca_10.34d धर्मध्वनिरविश्रामं Bca_10.37c धर्मप्रदीपं कुर्वन्तु Bca_3.4c धर्मं गच्छामि शरणं Bca_2.26c धर्मं निर्गौरवे स्वस्थे Bca_5.88a धर्मार्थमात्रमादाय Bca_8.16a धर्मो भ्रश्यति शाश्वतः Bca_8.8d धारयामीदृशं चित्तम् Bca_5.58c धारयाम्येष मानसम् Bca_5.57d धार्यते कर्मभाण्डवत् Bca_8.184d धिगस्थानसहिष्णुतां Bca_4.29d धिङ्मामत्यन्तमोहितम् Bca_2.57d धीमतः स्वार्थवेदिनः Bca_6.91b धीयते भाववासना Bca_9.33b धीरं सादरगौरवम् Bca_5.55b धृतिमन्तो भवन्तु च Bca_10.21d धैर्यं कृत्वा प्रतीक्षताम् Bca_8.19d ध्नन्ति मामेव सुस्थिताः Bca_4.29b ध्यानाहारा हि योगिनः Bca_9.93d ध्वान्तं ध्वस्तं समन्तात् सुखरतिजननी कस्य सौम्या प्रभेयम् Bca_10.11b न कक्षौ नांसलक्षणः Bca_9.80b न करोत्यन्यथा कायः Bca_5.59c न करोमि क्षमामिह Bca_6.103b न कर्तव्यमिदं त्वया Bca_8.167b न कर्तव्यं न वक्तव्यं Bca_5.48c न कर्तव्यात्मनि प्रीतिर् Bca_8.173a न कर्तुं तदभावतः Bca_9.125d न कर्त्तव्यं पुनर्मया Bca_2.66d न कर्त्तव्याः कदाचन Bca_5.35b न कर्मफलसंबन्धो Bca_9.71a न कश्चिदपराध्यति Bca_6.106d न कश्चिद् भागशः कृतः Bca_9.75b न किंचिदस्ति तद्वस्तु Bca_6.14a न कुर्वन्तीह तां व्यथाम् Bca_5.2b न कृता शासने कारा Bca_7.37c न केवलममेध्यत्वम् Bca_8.61a न केवलं त्वमात्मानं Bca_6.86a न केवलं दया नास्ति Bca_6.38c न क्लेशवशगो भवेत् Bca_7.61d न क्लेशशत्रोर्गतिरीदृशी तु Bca_4.45d न क्लेशा विषयेषु नेन्द्रियगणे नाप्यन्तराले स्थिता Bca_4.47a न क्लेशेभ्यो विमोचितः Bca_4.41d न क्षमं सर्वकर्मसु Bca_5.24d न क्षमः सर्वकर्मसु Bca_5.24b न क्षमः स्वार्थसाधने Bca_7.50b न क्षोभ्या मुदिता मया Bca_6.9b न खादितव्यमशुचि Bca_5.65a न ग्रीवा न शिरः कायः Bca_9.80c नङ्क्ष्यतीहैव मे लाभः Bca_6.55c न च कायसुखाय मे Bca_6.90d न च क्षान्तिसमं तपः Bca_6.2b न च छिद्राण्यहं नापि Bca_9.60c न च तन्मात्रमेवासौ Bca_4.22a न च तस्मात्पटादयः Bca_9.131d न च तृप्यति दृष्ट्वापि Bca_8.6c न च द्वेषसमं पापं Bca_6.2a न च पापमकीर्त्तिर्वा Bca_8.41c न च प्रत्ययसामग्र्या Bca_6.26a न च प्रव्राजके प्राप्ते Bca_6.105c न च बोधिर्भविष्यति Bca_7.21d न च भावो ऽस्ति सर्वदा Bca_9.150b न च मोहो ऽस्त्यतःपरः Bca_4.23b न च यात्यागतं पुनः Bca_5.33b न च व्यस्तसमस्तेषु Bca_9.142c न च संग्रथनकौशलं ममास्ति Bca_1.2b न च स्नेहो न च द्वेषस् Bca_8.181c न चाचारं परित्यज्य Bca_5.90c न चात्र मे व्ययः कश्चित् Bca_5.78a न चानपगते ऽभावे Bca_9.149a न चान्तिकचराः केचिच् Bca_8.37a न चान्येनानुभूयते Bca_9.101d न चापि जनितस्यास्ति Bca_6.26c न चाराध्याः प्रयत्नतः Bca_8.26b न चास्ति वेदकः कश्चिद् Bca_9.102a न चाहमन्त्रनिर्गुण्डी Bca_9.59c न चाहेतुर्भविष्यति Bca_6.87d न चेत्प्रयोजनं तेन Bca_8.51c न चेदं तादृशं दुःखं Bca_6.75a न चेदात्मनि सर्ववत् Bca_8.103d न चेन्नास्त्येव संवृतिः Bca_9.108d न च्छिनत्ति यथात्मानम् Bca_9.18a न जाने केन मुह्यामि Bca_4.27c न ज्ञाताः क्व गता इति Bca_8.20d नटवत्सो ऽप्यशाश्वतः Bca_9.66b न तदस्ति न यत्पुण्यम् Bca_5.100c न तिष्ठति न गच्छति Bca_9.143b न तु बुद्धैः समाः केचिद् Bca_6.116c न तु मायावदित्यत्र Bca_9.5c न त्वविच्छिन्नपुण्यत्वं Bca_1.17c न त्वारभ्य निवर्तनम् Bca_7.47d न त्वेवावनतिं यामि Bca_4.44c न दुःखं कश्चिदिच्छति Bca_6.34d न दुःखी त्यक्तपापत्वात् Bca_7.27a न दृष्टं सारमत्र ते Bca_5.64b न दोषो योगिसंवृत्या Bca_9.8a न द्विषेत्कस्तमात्मानं Bca_8.121c न नरामरलोकवन्दनीयो Bca_1.9c न नाम साध्यं बुद्धत्वं Bca_8.131a न निद्रां न धृतिं याति Bca_6.3c ननु तत्प्रमितं मृषा Bca_9.139b ननु निवर्तते सौख्यं Bca_6.58a ननु भावा विचारिताः Bca_9.131b नन्वसिद्धं महायानं Bca_9.42a नन्वेतत्तदुपस्थितम् Bca_6.102d न पश्यति यथाभूतं Bca_8.7a न पश्येच्छत्रुवच्चैनं Bca_8.124c न पीठादीन् विनिक्षिपेत् Bca_5.72b न पुण्याय न चायुषे Bca_6.90b न पुत्रो न पिता यतः Bca_9.65b न पूयं लसिकापि वा Bca_9.58d न प्रपातो न वैरिणः Bca_8.84b न प्राप्तं भगवत्पूजा- Bca_7.37a न प्रीतिसुखमश्नुते Bca_6.3b न प्रीत्युपायो ऽस्ति दयामयानाम् Bca_6.123d न बलार्थं न चारोग्ये Bca_6.90c न बालः कस्यचिन्मित्रम् Bca_8.24a न बाहूत्क्षेपकं कंचिच् Bca_5.95a न बाहू मर्दयेत्समम् Bca_5.92d न भद्रकमिदं नाथा Bca_2.66c न भविष्याम्यहं यदा Bca_2.59d न भवेत्कस्यचिद्दुःखं Bca_6.34c न भवेत्तत्त्वमीदृशम् Bca_9.158d न भस्माप्युपलभ्यते Bca_4.31b न भावयति तां कथम् Bca_9.55d न मदो न च विस्मयः Bca_8.109b न मदो न च विस्मयः Bca_8.116b न मया प्रत्यवेक्षितं Bca_2.39b न मरिष्यामि किं न्वहम् Bca_2.40d नमः करोम्युपाध्यायान् Bca_2.25c न मायाचित्तसंभवः Bca_9.12b न मिथ्याजीवितं चिरम् Bca_6.56b न मिश्रं न पृथक् क्वचित् Bca_9.104b न मेदो ऽन्त्राणि नाप्यहम् Bca_9.59b न यामि नरकान्यदि Bca_6.50b न युक्तं स्यन्दितुं स्वार्थम् Bca_8.138c न युक्तं स्वार्थदृष्ट्यादि Bca_8.138a न युक्ता मे सुखासिका Bca_2.59b न युज्यते मम द्वेषो Bca_6.64c नरकादिप्रपातिनः Bca_8.82b नरकादिव्यथास्मृतेः Bca_8.84d नरकादिषु च व्यथा Bca_8.71d नरकादिषु पच्यते Bca_8.126b नरकादिष्वपि वध्यघातकाः Bca_4.35b नरकादौ परत्र च Bca_8.40d नरकान् दीर्घवेदनान् Bca_6.48d नरकेषु सहस्रशः Bca_6.74b नरकेष्वावसतीति नाथ आह Bca_1.34d न रसं चक्षुरीक्षते Bca_7.61b नवनीतं समुत्थितं Bca_3.31d न वस्त्रादि प्रदीयते Bca_5.68b न vächasyaÓuciæ कृमिम् Bca_8.60b न वारितं च गुणिभिः Bca_6.77c न विनानेन मार्गेण Bca_9.41c न विपाकफलाकाङ्क्षा Bca_8.109c न विमुखतामुपयान्त्यसाधयित्वा Bca_4.37d न विमोच्यं हि सदैव बोधिचित्तं Bca_1.8d न शक्यं केनचित् क्वचित् Bca_6.52b न शस्त्रं न विषं नाग्निर् Bca_8.84a न शिक्षा रक्षितुं शक्या Bca_5.1c न शिरोवेष्ठिते वदेत् Bca_5.88b न शिंघानं न च श्लेष्मा Bca_9.58c न शुरा न च ते प्राज्ञाः Bca_4.28c नश्यत्वन्यच्च कुशलं Bca_5.22c नश्यन्ति येषां भैषज्यं Bca_2.56c न श्रोष्यन्त्यपि केचन Bca_8.148d नष्टशल्यव्यथापोहे Bca_7.22c नष्टे ऽस्मिन्नास्त्यहं पुनः Bca_9.74d न सत्त्वेष्विति कः क्रमः Bca_6.113d न सर्वकामैरपि सौमनस्यम् Bca_6.123b न संचिन्त्योपजायते Bca_6.27d न संस्तवानुबन्धेन Bca_8.15c न सिद्धो ऽसौ तवादितः Bca_9.42d न स्त्रीषु पुरुषं विना Bca_5.89b न स्थास्यतीति भृत्याय Bca_5.68a न स्थौल्यं चेत्सुखादन्यत् Bca_9.135a न स्मृताववतिष्ठते Bca_5.25d न स्वतः किं तु कार्यतः Bca_6.114b न स्वार्थेन विना प्रीतिर् Bca_8.24c न स्वार्थे ऽप्युपजायते Bca_1.25d न स्वीकरोषि हे mƬha Bca_5.61a न हस्तौ नाप्ययं पार्श्वौ Bca_9.80a न हि कालोपपन्नेन Bca_6.105a न हि किंचिदपूर्वमत्र वाच्यं Bca_1.2a न हि तद्विद्यते किंचिद् Bca_5.100a न हि वीर्यं विना पुण्यं Bca_7.1c नहि वैतनिकोपात्तं Bca_5.69c नहि सर्वान्यशत्रूणां Bca_4.32a न हि सो ऽन्यमपेक्षते Bca_9.124b न हि स्फटिकवन्नीलं Bca_9.19c नहीदृशैर्मच्चरितैर् Bca_4.17a न हृष्यसि प्रकुप्यसि Bca_6.82d नाकर्तुमीशः सामग्र्यां Bca_9.125c नाकाशमीशो ऽचेष्टत्वात् Bca_9.121a नागन्तुकगुणांशेन Bca_8.164a नागामिकायदुःखान्मे Bca_8.97c नाङ्गुल्या कारयेत्किंचिद् Bca_5.94a नाजातेन हि भावेन Bca_9.148c नाणोरणौ प्रवेशो ऽस्ति Bca_9.95a नातःपरा वञ्चनास्ति Bca_4.23a नातो ऽन्यत्र कुहस्थिताः पुनरिमे मथ्नन्ति कृत्स्नं जगत् Bca_4.47b नात्मा पूर्वनिषेधतः Bca_9.121b नाथनिर्वाणशय्यावच् Bca_5.96a नाथानामग्रतः स्थितः Bca_2.65b नाद्य चेत्क्रियते यत्नस् Bca_4.12c नानाधिमुक्तिकाः सत्त्वा Bca_8.22a नानाप्रत्ययसंभवा Bca_9.12d नानाविधप्रलापेषु Bca_5.45a नानोपकरणाकारैर् Bca_3.9c नान्तराले मनः स्थितम् Bca_9.103b नान्त्राणि चूषितव्यानि Bca_5.65c नान्यच्च पापं प्रकरोमि भूयः Bca_2.9d नान्यच्चिन्त्यं त्वयाधुना Bca_8.137d नान्यस्य तद्व्यथाभागः Bca_8.33c नापनेया कदाचन Bca_5.29b नाप्यनन्येति कल्प्यते Bca_9.27b नाप्यन्तर्न बहिश्चित्तम् Bca_9.103c नाभविष्यदियं दशा Bca_8.157d नाभावकाले भावश्चेत् Bca_9.148a नाभावस्य विकारो ऽस्ति Bca_9.147a नाभ्यस्तं कुशलं मया Bca_4.23d नाममात्रे ऽपि किं श्रमः Bca_9.119d नामेध्यमयमन्यस्य Bca_8.56a नारकाग्निः सुदुःसहः Bca_4.25b नारकाणां भयानि च Bca_10.16b नालं पूरयितुं vächÃæ Bca_8.175c नावकाशः प्रदातव्यः Bca_5.82c नावगुण्ठितमस्तके Bca_5.88d नावध्यायन्ति तरवो Bca_8.26a नावसरो भवदुःखविमुक्तेः Bca_8.79d नाशकाक्रोशकेषु च Bca_6.64b नाशक्तो ऽहं यथा जनः Bca_7.50d नाशयत्यपि संमोहं Bca_1.30a नाशयामीति चिन्तयन् Bca_1.21b नाश्रीयते तत्कथमज्ञसत्त्वैः Bca_1.13d नासदुत्पद्यते किंचिद् Bca_9.135c नास्ति किंचिदहेतुतः Bca_9.142b नास्ति चेत् संप्रधार्यते Bca_9.47b नास्ति सत्त्वार्थधातिनः Bca_4.9d नास्ति संमोहवत् सती Bca_9.47d नास्थि नाप्यस्मि शोणितम् Bca_9.58b नास्फालयेत्कपाटं च Bca_5.72c नाहं तद्धि न विद्यते Bca_9.74b नाहं मांसं न च स्नायुर् Bca_9.60a नाहं वसा न च स्वेदो Bca_9.59a निकृष्टदासवच्चैनं Bca_8.163c निगृह्णीयाद् दृढं शूरः Bca_5.54c निग्राह्यस्तदतिक्रमे Bca_8.167d निघ्नन्ति केचिदात्मानम् Bca_6.36c निजं तद्रूपमुच्यताम् Bca_9.67b नित्यं जीवन्तु सुखिता Bca_10.33c नित्यं लोकस्य कारणम् Bca_9.127d नित्यं सर्वार्थसिद्धये Bca_3.15d नित्यं स्मितमुखो भवेत् Bca_5.71b नित्यं स्यात् संघसामग्री Bca_10.42c नित्योद्वेगो ऽस्मि नायकाः Bca_2.32b नित्यो ह्यचेतनश्चात्मा Bca_6.29a निद्रयोपद्रवैर्बाल- Bca_9.160c निद्रापाश्रयतृष्णया Bca_7.3b निद्रालस्यागमे तद्वत् Bca_7.71c निधानमिदमक्षयं Bca_3.28d निधिः स्यामहमक्षयः Bca_3.9b निध्यायन्तीव सततं Bca_5.35c निन्दन्त्यलाभिनं सत्त्वम् Bca_8.23a निन्द्यमानमितस्ततः Bca_8.150d निमज्जेत्तत्र कर्मणि Bca_7.65b नियतं तावदाचरेत् Bca_5.97d नियतं याति दुर्गतिम् Bca_8.9b नियमस्तत्र किंकृतः Bca_8.102d नियोजयति नायकः Bca_7.25b निरन्तरत्वे ऽप्येकत्वं Bca_9.94c निरपेक्षस्त्यजाम्येष Bca_3.10c निरवद्यं सुखोदयम् Bca_6.77b निरवधिकालमनुप्रयच्छतः Bca_1.33b निरंशस्य च संसर्गः Bca_9.96a निराकाशः समश्च सः Bca_9.95b निरात्मके कलापे ऽस्मिन् Bca_9.102c निरायासा शिवोदया Bca_8.38b निरालम्बा प्रशाम्यते Bca_9.35d निराशो यस्तु सर्वत्र Bca_8.176c निराश्रयत्वान्नोदेति Bca_9.111c निरिन्द्रियेणेव मया Bca_5.34c निरुद्यमफलाकाङ्क्षिन् Bca_7.13a निरूप्यः सर्वयत्नेन Bca_5.40a निरोद्धुमपि नेहते Bca_6.28d निर्द्वन्द्वा निरुपायास्ताः Bca_10.28c निर्भयो विहरिष्यामि Bca_8.29c निर्भीर्भवे सत्त्वहितं करोमि Bca_2.9b निर्मलस्य कुलस्यास्य Bca_3.26c निर्माणमिव निर्मानं Bca_5.57c निर्माणवदचेष्टेषु Bca_6.31c निर्यातयाम्येष सपुत्रकेभ्यः Bca_2.6b निर्वाणमपि दुःस्थितम् Bca_9.45d निर्वाणार्थि च मे मनः Bca_3.11b निर्वातुकामांश्च जिनान् Bca_3.5a निर्वासितस्यापि तु नाम शत्रोर् Bca_4.45a निर्विकल्प्येन चेतसा Bca_8.140d निर्विकारस्य का क्रिया Bca_6.29d निर्वृतः परमार्थेन Bca_9.13c निर्वृतानिर्वृतानां च Bca_9.151c निर्व्यापारश्च तत्रात्मेत्य् Bca_9.72c निवारणगतिः कुतः Bca_9.161d निश्चयं कुरु मे मनः Bca_8.137b निश्चलादपि ते त्रासः Bca_8.48a निश्चेष्टा न च देवताः Bca_9.120b निश्चेष्टान्येन चाल्यते Bca_8.178b निषिद्धमप्यनुज्ञातं Bca_5.84c निषीदन्तु स्वशोभामिर् Bca_10.36c निष्कर्मा स सुखी कथम् Bca_7.63d निष्कृतिः का परा भवेत् Bca_6.119d निष्फला नेत्रविक्षेपा Bca_5.35a निष्फलारम्भि वा मनः Bca_5.54b निहन्मि स्वार्थचेटं त्वां Bca_8.172c निःक्लेशस्यापि कर्मणः Bca_9.46d निःशब्दसौम्यवनमारुतवीज्यमानैः Bca_8.86c निःशब्दो निभृतश्चरन् Bca_5.73b निःशेषाकाशवासिनां Bca_3.20b निःसरिष्यामि वा कथं Bca_2.60b निःसरेयं ततः कथम् Bca_2.63d नीचं कर्म करोत्यन्यः Bca_7.51a नीचैरन्यो ऽयमुच्चकैः Bca_8.160b नीचो ऽहं किल निर्गुणः Bca_8.142d नीतं तु परकर्मणा Bca_8.75d नीयमानमधो ह्रिया Bca_8.44b नीयमानो विशुष्यति Bca_2.44b नीलत्वे ऽन्यमपेक्षते Bca_9.19d नीलमेव हि को नीलं Bca_9.21a नृहे निधिरिवोत्थितः Bca_6.107b नेतरार्थं त्यजेच्छ्रेष्ठाम् Bca_5.83c नेन्द्रियेषु न रूपादौ Bca_9.103a नेष्टं जले स्थले भोग्ये Bca_5.91c नेष्यते विषभागश्च Bca_8.9c नैकयाऽन्यस्त्रिया कुर्याद् Bca_5.93a नैकस्य सर्वसामर्थ्यं Bca_9.13a नैव प्रकाश्यते दीपो Bca_9.19a नैवान्तर्न बहिः कायः Bca_9.83a नैवावसादः कर्तव्यः Bca_7.17a -नैवास्य करुणा जने Bca_8.146b नैवेह प्रतिषिध्यते Bca_9.26b नैवोत्साहो ऽस्य दातव्यो Bca_8.166a नैषामहं स्वदोषेण Bca_4.13c नोत्पन्नपूर्वः स्वप्ने ऽपि Bca_1.24c नोदरं नाप्ययं पृष्ठं Bca_9.79c नोदारधर्मपात्रं च Bca_5.90a नोद्योगो मे केवलं मन्दबुद्धेः Bca_4.46c नोपसर्पेयुरन्तिकम् Bca_8.31d नोरः स्फुटति मे कथम् Bca_7.34d नोरू कायः कटिर्न च Bca_9.79b नोरो बाहू न चापि सः Bca_9.79d नोष्मा वायुरहं न च Bca_9.60b nauyÃnayÃtrÃrƬhÃÓca Bca_10.24a न्यक्वारः परुषं वाक्यम् Bca_6.53a पक्षिभ्यः सर्ववृक्षेभ्यो Bca_10.37a पक्षिमत्स्यमृगान् हन्ति Bca_8.122c पङ्क्तिसेनादिवन्मृषा Bca_8.101b पटादेस्तु सुखादि स्यात् Bca_9.132a पटार्घेणैव कर्पास- Bca_9.137a पण्डितत्वान्न दुर्मनाः Bca_7.27b पण्डिताननुयाम्यहम् Bca_8.185b पण्डितान् विजिगीषते Bca_8.146d पण्डिताः सत्कृताः सन्तु Bca_10.46a पतति सुतप्तलोहधरणीष्वशुभैर्बहुशः Bca_7.45d पततु कमलवृष्टिर्गन्धपानीयमिश्राच् Bca_10.12a पतत्येव तथा तथा Bca_8.174d पतितसकलमांसाः कुन्दवर्णास्थिदेहा Bca_10.10a पद्मनालादिभेदो हि Bca_9.117c परचक्षुर्निपातेभ्यो Bca_8.46a परचित्तविकल्पो ऽसौ Bca_9.108a परचोदनदक्षाणाम् Bca_5.74a परत्र च महत्सुखम् Bca_5.78b परत्वमपि चात्मनि Bca_8.140b परत्वं तु स्वकायस्य Bca_8.112c परदुःखशमाय च Bca_8.136b परदुःखसमप्रियाः Bca_8.107b परदुःखे नियोजय Bca_8.161b परपंसनमेव च Bca_5.50b परपिण्डाशिनो दासा Bca_7.57c परशोणितमप्येके Bca_6.17c परश्रमकृतैर्गुणैः Bca_5.77d परसौख्यमपीच्छसि Bca_6.79b परस्परविरुद्धाभिर् Bca_5.56a परः करोत्ययं नेति Bca_8.160c परः किल मयि प्रीत Bca_6.94c परात्मपरिवर्तनम् Bca_7.16d परात्मपरिवर्तनम् Bca_8.120d परात्मसमता चैव Bca_7.16c परात्मसमतामादौ Bca_8.90a परादानं च भावयेत् Bca_8.113d परानपि गुणोदधीन् Bca_8.113b परान् गृह्णामि चात्मवत् Bca_8.136d परायत्तः प्रसज्यते Bca_9.126b परायत्ताप्रसादत्वाद् Bca_6.63a परायशस्करे ऽप्येवं Bca_6.62c पराराधनतत्परम् Bca_5.55d परार्थरूक्षं स्वार्थार्थि Bca_5.52a परार्थं त्वेनमाज्ञप्य Bca_8.128c परार्थं सर्वसंपदः Bca_8.126d परार्थे देवराजता Bca_8.125d परार्थे संभवः कुतः Bca_1.24d परार्थैकान्ततृष्णया Bca_8.109d परार्थो वा कृतो मया Bca_6.74d परावर्जनमुत्तमम् Bca_6.77d परावृत्येव पृष्ठतः Bca_5.37d परिगृह्णन्तु मद्विधाः Bca_9.155b परिग्रहरक्षणखेदमुक्तः Bca_8.87c परिग्रहं मे कुरुताग्रसत्त्वाः Bca_2.8c परिग्रहेणास्मि भवत्कृतेन Bca_2.9a परितप्य विचिन्तयेत् Bca_7.72b परित्रायत सत्वरं Bca_2.33b परिपन्थं च तिष्ठति Bca_8.122d परिभोक्ष्ये सुखोत्सवम् Bca_8.152d परिवर्तमकुर्वतः Bca_8.131d परिवारार्थि वा पुनः Bca_5.51b परिश्रान्ताः कुकामिनः Bca_8.73b परिषत्काममेव वा Bca_5.52b परिहारः कथं भवेत् Bca_6.37d परेभ्यो हितमाचर Bca_8.139d परेभ्यो हितमाचर Bca_8.159d परेष्वपकृतं त्वया Bca_8.165b परेष्वपि तथात्मत्वं Bca_8.115c परोक्षं च गुणान् ब्रूयाद् Bca_5.76a परोपद्रवकारिता Bca_6.39b पर्वापि स्वांशभेदतः Bca_9.86d पर्षच्छारद्यभयमप्य् Bca_8.118c पलायन्ते चतुर्दिशं Bca_2.53b पशोर्घासलवग्रहः Bca_8.80d पश्चात्तापानलश्चित्तं Bca_4.25c पश्चात्तापेन तापितः Bca_2.29d पश्यन्त्वेनं भवन्तः सुरशतमुकुटैरर्च्यमानाङ्घ्रिपद्मं Bca_10.14a पश्य मज्जानमन्ततः Bca_5.63b पश्यामो मुदितास्तावच् Bca_8.150a पश्येत्सूत्रसमुच्चयम् Bca_5.106b पाठस्वाध्यायकलिला Bca_10.42a पाण्डित्येन मनः सुखि Bca_7.28b पातयास्यैव मस्तके Bca_8.162b पाददुःखं न हस्तस्य Bca_8.99c पादो ऽपि कतरो भवेत् Bca_9.86b पापकारिसुखेच्छा तु Bca_7.43a पापक्षयरताः सदा Bca_10.45b पापक्षयं च पुण्यं च Bca_6.60a पापचित्तसमुद्भूतं Bca_5.8a पापपुण्यसमुद्भवः Bca_9.11d पापमन्यत्प्रसूयते Bca_4.22d पापमेव कुतः शुभं Bca_4.17d पापं कृतमनेकधा Bca_2.35b पापं चाप्युपचिन्वतः Bca_4.19b पापं तु स्थास्यति ध्रुवम् Bca_6.55d पापात्काये यतो व्यथा Bca_7.27d पापात्का सुगतौ कथा Bca_4.21d पापाद्दुःखं च वर्धते Bca_7.48b पापाद्भीतिर्जिने स्पृहा Bca_6.21d पापानि यन्निर्दहति क्षणेन Bca_1.14b पापानि विविधानि च Bca_6.25b पापैरात्मसुखेच्छवः Bca_9.156d पारम्पर्येण साक्षाद्वा Bca_5.101a पारेप्सूनां च नौभूतः Bca_3.17c पालनीया मयात्मवत् Bca_8.90d पितरावपि मारयेत् Bca_8.123b पिता चेन्न विना पुत्रात् Bca_9.114a पित्तादिषु न मे कोपो Bca_6.22a पिपासितो दीनदृष्टिर् Bca_2.44c pŬÃpyaÇgÅk­tà मया Bca_8.144d pŬitÃnÃmanekaÓa÷ Bca_1.29b पुण्यकारिणमालोक्य Bca_5.75c पुण्यक्षयश्च पापं च Bca_6.60c पुण्यमेकं तदा त्राणं Bca_2.42c पुण्यमेघसमुद्भूतैः Bca_9.167c पुण्यविघ्नं करिष्यति Bca_4.9b पुण्यविघ्नः कृतो ऽनेनेत्य् Bca_6.102a पुण्यसंभारमादरात् Bca_9.168d पुण्यहेतावुपस्थिते Bca_6.103d पुण्यं वा तादृशं कुतः Bca_1.30d पुण्यात्मोद्दाहशङ्कया Bca_6.71d पुण्यामृतैः कथं तृप्तिर् Bca_7.64c पुण्येन कायः सुखितः Bca_7.28a पुत्रदारांस्तदर्थिनः Bca_8.74d पुत्राभावे पिता नास्ति Bca_9.114c पुनरप्येष समागमः कुतः Bca_1.4d पुनरुत्पद्यते रतिः Bca_8.64d पुनर्मे न भवेदिति Bca_7.72d पुनश्च क्षणदौर्लम्यं Bca_9.163a पुनश्च मञ्जुघोषाय Bca_2.50c पुनः कर्तुं परित्यजेत् Bca_7.66b पुनः पृष्ठस्य पुष्ट्यर्थं Bca_3.24c पुनः संमोहमागतः Bca_2.47b पुनः सीदामि मोहितः Bca_4.24b पुरतः खलु सर्वतायिनाम् Bca_3.33c पुरः पश्चान्निरूप्य च Bca_5.38b पुरा दृष्टमदृष्टं वा Bca_8.44c पुरीषोत्सर्गवेष्टितः Bca_2.45d पुरुषत्वं व्रजन्तु ताः Bca_10.30b पुष्णाति यस्त्वया पोष्यं Bca_6.82a पुष्परत्नादिवर्षाश्च Bca_2.21c पुंसामैक्यं प्रसज्यते Bca_9.67d पूजयत्यर्थमानैर्यान् Bca_6.4a पूजयन्ति यथा जिनान् Bca_2.22b पूजयन्तु जगद्गुरुम् Bca_10.38d पूजामेघा मनोरमाः Bca_2.20b पूजामेघैरनन्तैश्च Bca_10.38c पूजार्थमन्यन्मम नास्ति किंचित् Bca_2.7b पूजाविमानाः सुगतप्रपूर्णाः Bca_10.8d पूजां करोम्येष तथागतानां Bca_2.1b पूजितो ऽहमयं न तु Bca_8.149d पूज्यन्तां सर्वसंबुद्धाः Bca_10.48a पूज्यमानाः सगौरवैः Bca_10.50d पूज्यः सद्धर्मवन्मया Bca_6.111d पूर्वमेव मृतो लोके Bca_8.36c पूर्ववत्प्रत्ययोत्पादं Bca_6.65c पूर्ववद् बाध्यते तृषा Bca_8.6d पूर्वहेतुप्रभावतः Bca_9.118d पूर्वहेतुप्रभेदतः Bca_9.118b पूर्वं च पापं समतिक्रमामि Bca_2.9c पूर्वं तावदिदं चित्तं Bca_5.34a पूर्वं निरूप्य सामग्रीम् Bca_7.47a पूर्वं पश्चाच्च जातेन Bca_9.101a पूर्वानुभूतनष्टेभ्यः Bca_2.61a pÆrvÃbhëŠjagatsuh­t Bca_5.71d पृथक् पृथग्गमिष्यन्ति Bca_8.32c पृथिव्यादीनि भूतानि Bca_3.20a पृष्ठतो ऽनवलोकयन् Bca_8.27d पौर्विकेण ममाधुना Bca_7.39b 'प्यासीद्यत्परिरक्षितम् Bca_8.46b प्रकामं संपरिष्वज्य Bca_8.43c प्रकाशय महामुनेः Bca_8.162d प्रकाशा वाप्रकाशा वा Bca_9.23a प्रकुप्यन्ति प्रहृष्यन्ति Bca_9.155c प्रकृतिमरणदुःखितान्धकारान् Bca_4.37a प्रकृतिरिपूनुपहन्तुमुद्यतस्य Bca_4.38b प्रकृत्या दुःखसंवासैः Bca_8.23c प्रकृत्या परिनिर्वृताः Bca_9.104d प्रकृत्या यच्च सावद्यं Bca_2.64c प्रक्षिप्तश्च भये ऽप्यात्मा Bca_8.42a प्रगल्भं मुखरं तथा Bca_5.53b प्रज्ञप्त्यावद्यमेव च Bca_2.64d प्रज्ञारूपं कुलं धनम् Bca_8.151d प्रज्ञार्थं किमकाण्ड एव नरकेष्वात्मानमाबाधसे Bca_4.47d प्रज्ञार्थं हि मुनिर्जगौ Bca_9.1b प्रज्ञाशस्त्रेण मोचय Bca_5.62d प्रणामैः प्रणमाम्यहं Bca_2.24b प्रणिपत्य पुनः पुनः Bca_2.65d प्रणिपत्यादरतो ऽखिलांश्च वन्द्यान् Bca_1.1b प्रतिकुर्वीत सत्वरम् Bca_7.71d प्रतिगृह्णन्तु नायकाः Bca_2.66b प्रतिघः प्रतिहन्ति तत् Bca_6.1d प्रतिज्ञाय महात्मापि Bca_4.41c प्रतिज्ञायापि युज्यते Bca_4.2d प्रतिपक्षेण तत्सदा Bca_5.54d प्रतिपक्षोत्थमेव च Bca_5.81b प्रतिपक्षो ऽस्य भाव्यते Bca_9.93b प्रतिपक्षो हि शून्यता Bca_9.55b प्रतिबद्धो न कस्यचित् Bca_8.88b प्रतिबिम्बसमे तस्मिन् Bca_9.145c प्रतिमास्तूपसद्धर्म- Bca_6.64a प्रतिलब्धा पुरुषार्थसाधनी Bca_1.4b प्रतीकारचिकीर्षया Bca_8.122b प्रतीच्छन्तो जयन्त्यरीन् Bca_6.20b प्रतीच्छन् पुण्यसागरान् Bca_7.29b प्रतीच्छेच्छिरसा वाक्यं Bca_5.74c प्रतीत्योत्पद्यते क्षमा Bca_6.111b प्रत्यक्षमपि रूपादि Bca_9.6a प्रत्ययस्यास्ति कुत्रचित् Bca_9.13b प्रत्ययानामनुच्छेदे Bca_9.14c प्रत्ययानां तु विच्छेदात् Bca_9.15a प्रत्ययान्तरयुक्तस्य Bca_9.25a प्रत्ययान्तरसङ्गे ऽपि Bca_6.29c प्रत्ययेषु व्यवस्थितम् Bca_9.142d प्रत्यवेक्षा मुहुर्मुहुः Bca_5.108d प्रत्यवेक्ष्यं तथा मनः Bca_5.41b प्रत्येकबुद्धाः सुखिनो Bca_10.50a प्रत्येकं ते ऽपि हि त्रिधा Bca_9.129d प्रदास्यसि न संशयः Bca_8.171d प्रधानमिति कथ्यन्ते Bca_9.128c प्रधारयाम्येष महामुनीनां Bca_2.19c प्रधूपितैर्धौतमलैरतुल्यैर् Bca_2.12a प्रपाते दीर्घकालिके Bca_2.58d प्रपातेष्वितरेष्वपि Bca_2.58b प्रभोज्ज्वलान्सर्वमुनीन्द्रकायान् Bca_2.14d प्रमत्तस्याप्यनेकशः Bca_1.19b प्रमत्तेन मया नाथा Bca_2.43c प्रमथ्नाति महाजनम् Bca_6.128b प्रमदाजनमध्ये ऽपि Bca_5.21c प्रमाणमप्रमाणं चेन् Bca_9.139a प्रमादादात्मनात्मानं Bca_6.35a प्रमुखानावृतबोधिसत्त्वमेघान् Bca_10.15b प्रयतिष्ये दमाय च Bca_8.39d प्रलम्बपादं नासीत Bca_5.92c प्रलम्बमुक्तामणिहारशोभान् Bca_2.18a प्रवर्तन्ते नभःसमाः Bca_1.19d प्रवर्तस्वाविचारतः Bca_8.156b प्रवर्त्तन्तां निरन्तरम् Bca_2.21d प्रवासक्लेशदुःखिताः Bca_8.74b प्रविष्टो जन्मवागुराम् Bca_7.4b प्रवृत्ता ननु ते मम Bca_6.99d प्रवृत्तेष्वात्मघातने Bca_6.38b प्रव्रज्याविघ्न उच्यते Bca_6.105d प्रष्टुकामश्च किंचन Bca_10.53b प्रसन्नान् स्वगुणानथ Bca_6.85b प्रसर्पति यथा तनौ Bca_7.69b प्रसवत्येव तु बोधिचित्तवृक्षः Bca_1.12d प्रसवेत्तस्य ततो ऽधिकं फलं Bca_1.35b प्रसादं क्षोभयेद्बुधः Bca_6.19b प्रसिद्धिरिव सा मृषा Bca_9.6d प्रसिद्ध्या न प्रमाणतः Bca_9.6b प्रसूयन्ते स्त्रियो ऽन्येषाम् Bca_8.76c प्रहृष्टान् किं न बाधते Bca_9.89b प्रागवश्यं नियोगतः Bca_5.96d प्राप्तमाराधयेत् प्रियैः Bca_8.15b प्राप्नुयां सर्वजातिषु Bca_10.52d प्राप्नुवन्तु च तां नीचा Bca_10.30c प्राप्नोत्यभिमतं कार्यम् Bca_5.73c प्राप्यावतारं मुष्णाति Bca_5.28c प्रामोद्यं चिरजीवितम् Bca_6.134b प्रायस्तुल्यं न किं मतम् Bca_9.50d प्रार्थयामि k­täjali÷ Bca_3.4b प्रासादिकत्वमारोग्यं Bca_6.134a प्रियसंगमकाङ्क्षया Bca_8.7d प्रियाणामात्मनो वापि Bca_6.11c प्रियाणां चापकारिषु Bca_6.65b प्रियाप्रियनिमित्तेन Bca_2.35a प्रियो मे न भविष्यति Bca_2.37b प्रीतिरात्मनि जायते Bca_6.97b प्रीतिरेवात्र युज्यते Bca_6.75d प्रेरके यदि कुप्यते Bca_6.41b प्रोत्सारणमहारविः Bca_3.31b फलस्यादिः कुतो भवेत् Bca_9.123d फलं कस्य भविष्यति Bca_9.71d फलं हेतौ यदि स्थितम् Bca_9.136d फलार्घेणाभिपूज्यते Bca_7.42d फलाशा न च जायते Bca_8.116d फलेन सह सर्वस्व- Bca_5.10a बको बिडालश्चौरश्च Bca_5.73a बद्धमार्गस्य सर्वतः Bca_7.6b बद्धमुत्पद्यते पुनः Bca_9.49b बद्धवैरश्च विग्रही Bca_4.43b बद्धश्चेच्चितमातङ्गः Bca_5.3a बन्धुमध्ये ऽपि तिष्ठता Bca_2.41b बन्धून् निराशान् संपश्यन् Bca_7.9c बन्धून्परिचितांस्तथा Bca_2.62b बलनाशानुबन्धे तु Bca_7.66a बलं तु पापस्य महत्सुघोरं Bca_1.6b बलं सत्त्वार्थसिद्धये Bca_7.31b बलिनः क्लेशशत्रवः Bca_4.31d बलीयसाभिभूतत्वाद् Bca_9.90a बहवश्च यशस्विनः Bca_8.20b बहवः स्वपरात्मनोः Bca_7.35b बहवो लाभिनो ऽभूवन् Bca_8.20a बहुखेदमचिन्तयन् Bca_8.170d बहुना वा किमुक्तेन Bca_8.130a बहु पापमुपार्जितम् Bca_2.43d बहुभिः किं मम व्रतैः Bca_5.18d बहुमूल्यं जगदेकसार्थवाहैः Bca_1.11b बहुसौख्यशतानि भोक्तुकामैर् Bca_1.8c बहूनामेकदुःखेन Bca_8.105a बहूनां दुःखिनां व्ययात् Bca_8.106d बह्वमेध्यमयं कायम् Bca_8.60c बाधन्ते कण्टकादिभिः Bca_6.35b बाधा कस्य कुतो भवेत् Bca_9.98d बाधा तत्केन रक्ष्यते Bca_8.97d बाध्यन्ते धीविशेषेण Bca_9.4a बालाद्दूरं पलायेत Bca_8.15a बालेच्छाभिरखेदितम् Bca_5.56b बालैः सभागचरितो Bca_8.9a बाह्या भावा मया तद्वच् Bca_5.14a बीजमस्तीति गम्यते Bca_9.116b बीजं क्रीत्वा निवस्यताम् Bca_9.137b बीजं तेनैव सूच्यते Bca_9.115b बुद्धत्वं मे भविष्यति Bca_5.80d बुद्धधर्मागमांशेन Bca_6.116a बुद्धधर्मागमे समे Bca_6.113b बुद्धधर्मोदयांशस्तु Bca_6.118a बुद्धपुत्रो ऽस्मि साम्प्रतं Bca_3.25d बुद्धपूजा विशिष्यते Bca_1.27b बुद्धप्रसादाद्यत्पुण्यं Bca_6.115c बुद्धबुद्धसुतैर्नित्यं Bca_10.38a बुद्धबुद्धात्मजाकीर्णा Bca_10.34c बुद्धमाहात्म्यमेव तत् Bca_6.115d बुद्धं गच्छामि शरणं Bca_2.26a बुद्धात्मजानां च गुणोदधीनां Bca_2.1d बुद्धादीनां न हि ब्यथा Bca_6.64d बुद्धाद्यनुस्मृतिं चास्य Bca_8.37c बुद्धाधिष्ठानत इव Bca_6.101c बुद्धानुभावेन तथा कदाचिल्- Bca_1.5c बुद्धानुस्मृतिरप्येवं Bca_5.32c बुद्धाश्च बोधिसत्त्वाश्च Bca_5.31a बुद्धिः प्रकाशत इति Bca_9.22c बुद्धिः संवृतिरुच्यते Bca_9.2d बुद्धेरगोचरस्तत्त्वं Bca_9.2c बुद्धैः परिगृहीताश्च Bca_10.32c बुद्धोत्पादो ऽतिदुर्लभः Bca_9.163b बुद्धो ऽपि संसरेदेवं Bca_9.14a बोधिचर्यानुरूप्येण Bca_9.38a बोधिचर्यापरायणाः Bca_10.32b बोधिचर्यावतारं मे Bca_10.1a बोधिचर्या विभूषणाः Bca_10.1d बोधिचर्यासहायत्वात् Bca_6.107c बोधिचित्तजिनाश्रयात् Bca_5.98d बोधिचित्तबलादेव Bca_7.29c बोधिचित्तबलेन च Bca_4.11b बोधिचित्तरथं प्राप्य Bca_7.30c बोधिचित्तं कुतस्तस्य Bca_6.83c बोधिचित्तं जगद्धिते Bca_3.23b बोधिचित्तं जिनात्मजः Bca_4.1b बोधिचित्तं तु भावयेत् Bca_8.89d बोधिचित्तं पुरातनैः Bca_3.22b बोधिचित्तं प्रसादतः Bca_3.24b बोधिचित्तं ममोदितं Bca_3.27d बोधिचित्तं समुत्पाद्य Bca_6.80a बोधिचित्ताविरहिता Bca_10.32a बोधिप्रणिधिचित्तस्य Bca_1.17a बोधिप्रणिधिचित्तं च Bca_1.15c बोधिप्रस्थानमेव च Bca_1.15d बोधिरित्यागमो यतः Bca_9.41d बोधिसत्त्वगणं तथा Bca_2.26d बोधिसत्त्वगणं तथा Bca_2.49d बोधिसत्त्वत्वबुद्धत्वम् Bca_3.2c बोधिसत्त्वमहापर्षन्- Bca_10.36a बोधिसत्त्वमहामेघ- Bca_10.5c बोधिसत्त्वव्रतधरं Bca_5.102c बोधिसत्त्वशुभैः सर्वैर् Bca_10.56c बोधिसत्त्वसुखं प्राप्तुं Bca_10.3c बोधिसत्त्वस्य तेनैवं Bca_4.8a बोधिसत्त्वः किमुच्यतां Bca_1.31d bodhisattvÃnk­täjali÷ Bca_2.27d बोधिसत्त्वाश्रयांस्तथा Bca_2.25b बोधिसत्त्वे ऽपि निर्वृते Bca_9.38d बोधिं किं नाप्नुयामहम् Bca_7.19d बौद्धं संपत्सुखं मुक्त्वा Bca_8.157c ब्याघ्राः सिंहा गजा ऋक्षाः Bca_5.4a ब्रतस्थान् संविभज्य च Bca_5.85b ब्रह्मणां वा भविष्यति Bca_1.23d ब्रुवन्नुन्मत्तकस्तदा Bca_4.42b ब्रूमः कमेषु निर्दोषं Bca_6.67c भक्तच्छेदादिभिः कोपाद् Bca_6.35c भद्रकं नाम तद्वस्तु Bca_8.177c भयमस्तं गतं सर्वं Bca_5.3c भयमुत्पद्यते महत् Bca_8.64b भयं कस्य भविष्यति Bca_9.57d भयं दुःखं च न प्रियम् Bca_8.96b भयं नाशयत द्रुतम् Bca_2.54d भयानि विविधानि च Bca_7.41b भयोत्सवादिसंबन्धे Bca_5.42a भवचारकपालका इमे Bca_4.35a भवचारकबन्धनो वराकः Bca_1.9a भवति मम विषाददैन्यमद्य Bca_4.38c भवति स्मोदित एव बोधिचित्ते Bca_1.9d भवतु कमलपाणेर्दर्शनं नारकाणाम् Bca_10.12d भवत्यविरतं जगत् Bca_10.3d भवत्यहमिति ज्ञानम् Bca_8.111c भवदुःखशतानि तर्तुकामैर् Bca_1.8a भवन्ति रिपवः क्षणात् Bca_8.10b भवन्तु करुणाविष्टा Bca_10.40c भवन्तु रूपसंपन्ना Bca_10.29c भवन्तु शुद्धसंतानाः Bca_10.46c भवन्तु श्रावकास्तथा Bca_10.50b भवन्तु संघातमहीधराश्च Bca_10.8c भवन्तु सुखिनः प्रेता Bca_10.17c भवन्तु हृद्याः नरकप्रदेशाः Bca_10.7d भवन्त्यापत्तिकश्मलाः Bca_5.26d भवन्त्वक्षयकोशाश्च Bca_10.28a भवन्त्वखण्डशीलाश्च Bca_10.44c भवाध्वभ्रमणश्रान्तो Bca_3.29c भवेत्कल्पार्णवैर्न वा Bca_7.35d भवेत्तस्य मुहुर्मुहुः Bca_5.32d भवेत्सततमुत्थितः Bca_5.84b भवेदभिभवेद्व्यथाम् Bca_6.18d भवेद्दृप्तः सहस्रशः Bca_7.60b भवेन्ममाशयगुणो Bca_6.50a भवे बहुप्रपातश्च Bca_9.158a भवेयमुपजीव्यो ऽहं Bca_3.21c भवेयं कल्पवृक्षश्च Bca_3.19c भवेयं पानभोजनम् Bca_3.8d भवेयं वैद्य एव च Bca_3.7b भवेयं सर्वदेहिनां Bca_3.18d भवेयुः प्रकटाः गुणाः Bca_8.148b भस्मनिष्ठावसानो ऽयं Bca_8.178a भागो नाल्पो ऽपि मे ततः Bca_6.95d भावनीयैव शून्यता Bca_9.54d भावयित्वैवमादरात् Bca_7.46b भावयेत्तद्गुणज्ञताम् Bca_5.76d भावयेत्तेन शून्यताम् Bca_9.49d भावयेदेवमादरात् Bca_8.90b भावयेद्विविधैर्नयैः Bca_6.2d भावयेर्ष्यां च मानं च Bca_8.140c भावश्चाभावतां नैति Bca_9.149c भावा नाथेन देशिताः Bca_9.7b भावानां नोपपद्यते Bca_9.139d भावावसरसंभवः Bca_9.149b भावेष्वेवं क्व कुप्यते Bca_6.31d भिक्षुतैव च दुःखिता Bca_9.45b भिन्दन्ति देहं प्रविशन्त्यवीचीं Bca_6.120a भिन्नाधारे क्रियाफले Bca_9.72b भिषजीव हितोद्यते Bca_6.110d भीतश्चित्तव्रणं न किम् Bca_5.20d भीतस्तत्क्षणमुत्सृजेत् Bca_5.46d भीताश्च निर्भयाः सन्तु Bca_10.21a भीतेभ्यो नाभयं दत्तम् Bca_7.38a भीत्याप्यादरकारिणाम् Bca_5.30b भुक्त्वा यश्च विबुध्यते Bca_6.57b भुञ्जीत मध्यमां मात्रां Bca_5.85c भूतं हि वचनं मुनेः Bca_8.156d भूतानि चेद्भवत्वेवं Bca_9.119c भूत्वा भूत्वा सुखोचिताः Bca_9.157d भूमिप्राप्तश्चिरायते Bca_4.11d भूमिरप्यशुचिर्मता Bca_8.62d भूमिं छादयितुं सर्वां Bca_5.13a भूमिः सर्वत्र तिष्ठतु Bca_10.35d भृङ्गवत् कुसुमान्मधु Bca_8.16b भृतिदानादिविरतेर् Bca_6.78c भृत्यश्चण्डनृपं यथा Bca_6.130d भृत्यस्याकुर्वतः कर्म Bca_8.132c भैषज्यजातानि च यानि सन्ति Bca_2.2b भैषज्यमिदमुत्तमं Bca_3.29b भैषज्यसाध्यस्य निरामयत्वम् Bca_4.48d भोक्ष्ये तुष्टिसुखं तस्मात् Bca_5.77c भौज्यैश्च स्वाद्यैर्विविधैश्च पेयैस् Bca_2.16c मक्षिकाः कृमयस्तथा Bca_7.18b मच्चित्तावस्थिता एव Bca_4.29a मञ्जुघोषपरिग्रहात् Bca_10.51d मञ्जुघोषप्रभृतयः Bca_2.22a मञ्जुघोषं नमस्यामि Bca_10.58a मञ्जुनाथमविघ्नतः Bca_10.53d मण्डयन्तु महीतलम् Bca_10.36d मण्डलानि समन्ततः Bca_10.36b मतिवेश्मनि लोभपञ्जरे Bca_4.35c मतेः संतिष्ठते पुरः Bca_9.35b मत्कर्मचोदिता एव Bca_6.47a मत्कर्मजनिता एव Bca_6.46c मत्स्यादयः क्व नीयन्तां Bca_5.11a मद्दुःखं न प्रबाधते Bca_8.92b मद्यद्यूतादि सेव्यं स्यान् Bca_6.91c मद्विज्ञप्त्या तथात्रापि Bca_8.156a मधुरजिनस्वराशनकृतोपचितद्युतयः Bca_7.44b मधुरेणोपचारेण Bca_7.24c मनसा चिन्तयित्वापि Bca_4.5a मनस्त्वमपि तं स्तुत्वा Bca_6.76c मनः शमं न गृह्णाति Bca_6.3a मनः सुखाभिमोहितम् Bca_8.18b मनुष्यदुःखैर्नरकान् Bca_6.72c मनुष्याणां शरीरकम् Bca_5.66d मनोज्ञगन्धोदकपुष्पपूर्णैः Bca_2.11a मनो ऽभिलषितं सर्वं Bca_10.20c मनो मे यदि दुर्बलम् Bca_7.52d मनोरथः शुभकृतां Bca_7.42a मनो हन्तुममूर्तत्वान् Bca_6.52a मन्त्रादीनामसामर्थ्यान् Bca_9.12a मन्त्राः सिद्धन्तु जापिनाम् Bca_10.40b मन्त्रैरिव विमोहितः Bca_4.27b मन्दवृत्तेर्न तत्फलम् Bca_5.15b मन्दारवेन्दीवरमल्लिकाद्यैः Bca_2.15a मम कुशलबलेन प्राप्तदिव्यात्मभावाः Bca_10.10c मम जातः कदाचन Bca_7.36b मम तावदनेन याति वृद्धिं Bca_1.3a मम ये प्रत्युपस्थिताः Bca_6.99b मम संसाररतिः कथं भवेत् Bca_4.34d ममात्मस्नेहदुःसहम् Bca_8.92d ममैते चोपकारिणः Bca_6.49b मया कार्यं सुरक्षितम् Bca_5.18b मया चानेन चोपात्तं Bca_6.108a मया तच्च न सेवितम् Bca_2.42d मयान्यदुःखं हन्तव्यं Bca_8.94a मया पापेन नायकाः Bca_2.31b मयापि च यथाशक्ति Bca_4.3c मयापि पूर्वं सत्त्वानाम् Bca_6.42a मया बालेन mƬhena Bca_2.64a मयायं सर्वदेहिनां Bca_3.12b मया वा पालितस्यैवं Bca_8.181a मया हि सर्वं जेतव्यम् Bca_7.55a मयैवात्र कृतो विघ्नः Bca_6.103c मयैवामी हता ननु Bca_6.47d मयैवैकेन कर्तव्यम् Bca_7.49c मयैवैकेन सोढव्या Bca_2.41c मयैष क्रियते ऽञ्जलिः Bca_5.23b मयैष मानो वोढव्यो Bca_7.55c मय्यप्रसादो यो ऽन्येषां Bca_6.54a मरणं शीघ्रमेष्यति Bca_2.33d मरणं शीघ्रमेष्यति Bca_7.7b मरणाज्जायते भयम् Bca_8.17d मर्मच्छेदादिवेदना Bca_2.41d मलपङ्कधरो नग्नः Bca_8.68c महतामपि दुर्जयः Bca_7.53d महता हि बलेन पापकर्म Bca_1.35c महत्कण्ड्वादिदुःखं च Bca_6.15c महत्स्वपि हि कृच्छ्रेषु Bca_7.61a महद्दुःखं परत्र च Bca_5.78d महाकारुणिकांश्चापि Bca_2.27c महाकाश्यपमुख्यैश्च Bca_9.52a महाकृपा मामनुकम्पमानाः Bca_2.6d महात्रासज्वरग्रस्तः Bca_2.45c महादुःखकरेष्वपि Bca_6.22b महापकारिष्वपि तेन सर्व- Bca_6.120c महापायप्रपातने Bca_9.162b महाप्राज्ञैश्च तत्सुतैः Bca_4.3b महायानं भवत्सूत्रैः Bca_9.50c महायानार्थकोविदम् Bca_5.102d महायाने ऽपि तां कुरु Bca_9.43b महार्णवयुगच्छिद्र- Bca_4.20c महार्थं च करिष्यति Bca_6.75b महार्हसिद्ध्यै तु समुद्यतस्य Bca_4.39c महीधरा रत्नमयास्तथान्ये Bca_2.3a महोत्सवसुखं मया Bca_7.37b मा कश्चिद्दुःखितः सत्त्वो Bca_10.41a मातापितृषु वा मया Bca_2.30b मा तु चित्तं कदाचन Bca_5.22d मानशत्रुवशाश्च ते Bca_7.56d मानसं सुखमिच्छता Bca_6.91d मानस्तब्धास्तपस्विनः Bca_7.58b मानं त्वारभ्य भावयेत् Bca_7.46d मानाच्चेन्न करोम्येतन् Bca_7.51c मानार्थं दासतां यान्ति Bca_8.77c मानी शत्रुवशं नैति Bca_7.56c मानुषमतिदुर्लभं Bca_4.20b मानुष्यं नावमासाद्य Bca_7.14a मानुष्यं लभ्यते पुनः Bca_4.17b मानुष्ये ऽपि हतोत्सवाः Bca_7.57b मानेन दुर्गतिं नीता Bca_7.57a मानो नश्यतु मे वरम् Bca_7.51d मानोन्नतास्तमनिहत्य न यान्ति निद्रां Bca_4.36d मा पापी मा च रोगितः Bca_10.41b मा भूत् कश्चिच्च दुर्मनाः Bca_10.41d माभूत्तेषां कदाचन Bca_10.3b मा भूदन्धमिदं जगत् Bca_3.5d मा भून्मे मृत्युरचिराद् Bca_2.32c मा ममाक्षीणपापस्य Bca_2.33c मामालम्ब्य कदाचन Bca_3.14d मामालम्ब्य मतिर्भवेत् Bca_3.15b मामाश्रित्य तु यान्त्येते Bca_6.48c मामेवान्ये जुगुप्सन्ति Bca_8.21a मामेवान्ये प्रशंसन्ति Bca_8.21c मायया निर्मितं यच्च Bca_9.144a माया केनोपलभ्यते Bca_9.15d मायातः को विशेषो ऽस्य Bca_9.143c मायादेवीव निर्व्यथाः Bca_10.19d मायापुरुषघातादौ Bca_9.11a मायाप्युच्छिद्यते न हि Bca_9.14d मायैवेयमतो विमुञ्च हृदयत्रासं भजस्वोद्यमं Bca_4.47c मायोपमत्वे ऽपि ज्ञाते Bca_9.31a मायोपमाज्जिनात् पुण्यं Bca_9.9a मारकर्मविवर्जिताः Bca_10.32d मारणीयः कथं छित्त्वा Bca_6.72a मारयेयं यतो न तान् Bca_5.11b मारिताः सर्वशत्रवः Bca_5.12d मारिते क्रोधचित्ते तु Bca_5.12c मार्गमप्येवमादिशेत् Bca_5.94d मार्गादौ भयबोधार्थं Bca_5.37a मा हीनः परिभूतो वा Bca_10.41c मांसकर्दमसंलिप्तं Bca_8.52c मांसप्रियो ऽहमस्येति Bca_8.54a मांसं त्वं कथमिच्छसि Bca_8.54d मांसास्थि त्यजतस्तस्य Bca_7.26c मांसोच्छ्रयमिमं दृष्ट्वा Bca_8.47a मिथश्छेदनभेदनैः Bca_9.156b मिथ्याकल्पनया चित्ते Bca_7.27c मिथ्येयं प्रतिकल्पना Bca_8.98b मुक्तश्चित्तमतङ्गजः Bca_5.2d मुक्तश्चेत्किमभद्रकम् Bca_6.72b मुक्तश्चेत्किमभद्रकम् Bca_6.72d मुक्तामयोद्भासिवितानकेषु Bca_2.10b मुक्त्यर्थिनश्चायुक्तं मे Bca_6.100a मुक्त्वा तरुणपङ्कजम् Bca_8.57b मुक्त्वा धर्मरतिं श्रेष्ठाम् Bca_7.15a मुखक्षिप्तविसृष्टेषु Bca_8.62c मुखपूरं न भुञ्जीत Bca_5.92a मुखं जालिकयावृतम् Bca_8.44d मुख्यं दण्डादिकं हित्वा Bca_6.41a मुच्यन्तां सर्वबन्धनात् Bca_10.22b मुच्यमानेषु सत्त्वेषु Bca_8.108a मुनिकरबोधिताम्बुजविनिर्गतसद्वपुषः Bca_7.44c मुनेश्चान्यार्थकारिणः Bca_8.130d मुषिता यान्ति दुर्गतिम् Bca_5.27d मुहुः पश्येच्चतुर्दिशम् Bca_5.37b मुहूर्तमपरो यश्च Bca_6.57c mƬha कालो न निद्राया Bca_7.14c mƬhÃ÷ कामविडम्बिताः Bca_8.77d मूत्रादेश्चापि गर्हितम् Bca_5.91d मूर्खा दुर्दर्शनाः कृशाः Bca_7.57d मूलापत्तीर्निरूपयेत् Bca_5.104d मृग्यमाणा स्वभावतः Bca_9.153d मृग्यमाणो विचारतः Bca_9.75d मृतं दुण्डुभमासाद्य Bca_7.52a मृताः पतन्त्यपायेषु Bca_9.157a मृते कस्य च तत्सुखम् Bca_6.92d मृत्पात्रमात्रविभवश् Bca_8.29a मृत्युग्रस्तो ऽमराकार Bca_7.13c मृत्युदुःखं तदैव मे Bca_6.56d मृत्युराच्छिद्य निर्दयः Bca_5.67b मृत्युर्विश्रम्भघातकः Bca_2.34b मृत्युशब्दो ऽपि नश्यतु Bca_10.33d मृत्योर्वदनमागतः Bca_7.4d मृदाद्यमेध्यलिप्तत्वाद् Bca_8.58a मृदुमन्दस्वरं वदेत् Bca_5.79d मृद्वी च वैदूर्यमयी Bca_10.35c मृन्मर्दनतृणच्छेद- Bca_5.46a मेरोरपि यदासङ्गान् Bca_4.31a मैत्रचित्ताः परस्परम् Bca_6.69d मैत्रीमयेभ्यो ऽपि निवेदयामि Bca_2.18d मैत्रेयनाथः सुधनाय धीमान् Bca_1.14d मैत्र्याशयश्च यत्पूज्यः Bca_6.115a मोक्षेणारसिकेन किम् Bca_8.108d मोचयत्येव तान्नरान् Bca_4.7d मोदन्तां तेषु देहिनः Bca_10.4d मोहाच्चेन्नेक्षते लोकः Bca_9.137c मोहादेके ऽपराध्यन्ति Bca_6.67a मोहाद्दुःखप्रपातिनाम् Bca_3.4d मोहानुनयविद्वैषैः Bca_2.39c मोहेन दुःखिनामर्थे Bca_9.53c म्रियते चैक एव हि Bca_8.33b म्रियमाणो न शोचति Bca_8.36d यच्च शक्यं न तद्वेत्ति Bca_8.55c यच्चानुमोदितं किंचिद् Bca_2.29a यच्चिन्तयन्ति ते नाथास् Bca_10.49c यतस्ततो वास्तु भयं Bca_9.57a यतस्तन्निर्गतं कायात् Bca_8.58c यतः पुनः संभृतशक्तिरेति Bca_4.45c यतः प्रभृत्यपर्यन्त- Bca_1.18a यतः सुखेनैव सुखं प्रवृद्धम् Bca_1.7c यतः स्वाधिक्यवृद्धये Bca_8.147b यतिर्धीरो न खण्ड्यते Bca_5.21d यतेतोत्साहवृद्धये Bca_7.32b यतो नरकपालास्त्वां Bca_6.89c यतो निवार्यते यत्र Bca_5.107a यतो मे ऽनपराधस्य Bca_6.106c यत्कायचित्तावस्थायाः Bca_5.108c यत्किंचिज्जगतो दुःखं Bca_10.56a यत्किंचित्पापमाचितं Bca_2.64b यत्कृतं दारुणं पापं Bca_2.31c यत्खेदितास्तन्मुनयः क्षमन्ताम् Bca_6.124d यत्तदात्मेति कल्पितम् Bca_6.27b यत्तं रक्षामि नेतरम् Bca_8.96d यत्पटोरेककस्यापि Bca_5.15c यत्परार्थाशयो ऽन्येषां Bca_1.25c यत्प्रत्यया च तत्रास्था Bca_9.43a यत्प्रधानं किलाभीष्टं Bca_6.27a यत् प्रसादाच्च वर्धत इति Bca_10.58d यत् प्रसादान्मतिः शुभे Bca_10.58b यत्र कल्पार्णवैः क्षयः Bca_7.33d यत्र च्छन्ने ऽप्ययं रागस् Bca_8.51a यत्र तत्र रतिं याति Bca_8.18a यत्र यत्रैव गच्छति Bca_7.42b यत्र यत्रैव गच्छति Bca_7.43b यत्रापकारो ऽपि सुखानुबन्धी Bca_1.36c यत्रोदितं तद्वरचित्तरत्नं Bca_1.36b यत्सत्त्वदौर्मनस्येन Bca_6.131c यत्सत्त्वसौमनस्येन Bca_6.132c यत्संतोषसुखं भुङ्क्ते Bca_8.88c यत्संवेगान्मदच्युतिः Bca_6.21b यत्सूत्रे ऽवतरेद्वाक्यं Bca_9.50a यत्स्वमांसान्यपि त्यजेत् Bca_7.25d यथा कश्चिन्न जानीयाद् Bca_8.164c यथाकामङ्गमं कायं Bca_5.70c यथा गारुडिकः स्तम्भं Bca_9.37a यथा गृहीतं सुगतैर् Bca_3.22a यथाग्निमपरित्यज्य Bca_8.135c यथाग्नौ दहनात्मके Bca_6.39d यथा चपलमध्यस्थो Bca_5.19a यथात्मबुद्धिरभ्यासात् Bca_8.115a यथा दृष्टं श्रुतं ज्ञातं Bca_9.26a यथा नारकपक्षिणः Bca_6.46b यथा पांशुगृहे भिन्ने Bca_6.93a यथा पूर्वं विचारितम् Bca_9.97d यथाप्ययुक्तस्तत्कोपः Bca_6.40c यथाप्रसिद्धमाश्रित्य Bca_9.109c यथा प्रस्थानचेतसः Bca_1.17d यथा बद्धो न मुच्यते Bca_5.40d यथाभीष्टाः करादयः Bca_8.114b यथा भेदः प्रतीयते Bca_1.16b यथाभोगान्यनेकधा Bca_3.20d यथा मध्याह्नसंतप्त Bca_7.65c यथा यथास्य कायस्य Bca_8.174a यथा रत्नमवाप्नुयात् Bca_3.27b यथा वायुं विनागतिः Bca_7.1d यथावासपरिग्रहः Bca_8.34b यथासंख्येन पण्डितैः Bca_1.16d यथासंज्ञिसमापत्तौ Bca_9.49c यथासुखीकृतश्चात्मा Bca_3.12a यथेच्छापरिपूरणः Bca_9.36b यथैको राजपुरुषः Bca_6.128a यथैव कदलीस्तम्भो Bca_9.75a यथैव तूलकं वायोर् Bca_7.75a यथैवाहं पुनः पुनः Bca_4.14b यथोक्तशिक्षाप्रतिपत्तिहेतोः Bca_4.48b यथोत्तरकुरौ नराः Bca_10.17d यथोत्तिष्ठति सत्वरम् Bca_7.71b यदन्यसंनिधानेन Bca_9.145a यदभ्यासस्य दुष्करम् Bca_6.14b यदयुक्तं निवर्त्यं तत् Bca_8.100c यदर्थमिव विक्रीत Bca_8.75a यदर्थमेव जीवामि Bca_6.61a यदर्थं गणिता पुरा Bca_8.41d यदर्थं दूतदूतीनां Bca_8.41a यदा कुशलयोग्यो ऽपि Bca_4.18a यदा च द्रष्टुकामः स्यां Bca_10.53a यदाचरति मञ्जुश्रीः Bca_10.54c यदा चलितुकामः स्याद् Bca_5.47a यदात्मोत्कर्षणाभासं Bca_5.50a यदा दृष्टा न केनचित् Bca_9.23b यदा न भावो नाभावो Bca_9.35a यदा न भ्रान्तिरप्यस्ति Bca_9.15c यदा न लभ्यते भावो Bca_9.34a यदा न वेदकः कश्चिद् Bca_9.99a यदा पश्येत्स्वकं मनः Bca_5.48b यदा मम परेषां च Bca_8.95a यदा मम परेषां च Bca_8.96a यदा मानमदान्वितम् Bca_5.49b यदा मायास्त्रियां रागस् Bca_9.31c यदा मायैव ते नास्ति Bca_9.16a यदा शाकेष्विव प्रज्ञा Bca_7.26a यदाश्रयादुत्तरति क्षणेन Bca_1.13b यदि केशनखैर्दीर्घैर् Bca_8.68a यदिचैवं प्रतिज्ञाय Bca_4.4a यदि चैवं विमृष्यामि Bca_4.24a यदिच्छसि न तच्चित्तं Bca_8.55a यदि ज्ञानवशादर्थो Bca_9.112c यदि तन्नानुभूयते Bca_9.90b यदि तिष्ठति कुतः सुखं मम Bca_4.35d यदि तु खेच्छया सिद्धिः Bca_6.34a यदि तेन न तल्लब्धं Bca_6.84a यदि ते नाशुचौ रागः Bca_8.52a यदि ते नाशुचौ रागः Bca_8.59a यदि दास्यामि किं भोक्ष्य Bca_8.125a यदि दुःखं विगच्छति Bca_8.105b यदि दृष्टं निदर्शय Bca_9.96d यदि न स्प्रष्टुमिच्छसि Bca_8.58b यदि नात्र विचिन्त्यते हितं Bca_1.4c यदि नाम प्रमादतः Bca_8.171b यदि नास्ति स्वसंवित्तिर् Bca_9.24a यदि प्रत्यक्षमप्येतद् Bca_8.63a यदि प्रीतिसुखं प्राप्तम् Bca_6.76a यदि भोक्ष्ये किं ददामीति Bca_8.125c यदि मायोपमः सत्त्वः Bca_9.9c यदि यस्यैव यद्दुःखं Bca_8.99a यदिष्टत्वान्न गृह्यते Bca_8.177d यदि सत्त्वो न विद्येत Bca_9.76a यदि सर्वेषु कायो ऽथम् Bca_9.81a यदि स्युर्मम शत्रवः Bca_4.30b यदि स्वभावदौर्गन्ध्याद् Bca_8.66a यदि स्वभावो बालानां Bca_6.39a यदीदृशं क्षणं प्राप्य Bca_4.23c यदेव च नियुज्यते Bca_5.107b यदेवापद्यते कर्म Bca_7.62a यदैवं क्लेशवश्यत्वाद् Bca_6.37a यद्दुःखजननं वस्तु Bca_9.56a यद्बुद्धत्वसमं भवेत् Bca_6.132b यद्बुद्ध्वा कर्तुमारब्धं Bca_5.43a यद्बोधिचित्तत्यागे ऽपि Bca_4.7c यद्यद्वस्त्वनुभूयते Bca_2.36b यद्यप्यन्येषु देहेषु Bca_8.92a यद्यप्यन्यो ऽस्ति तत्त्वतः Bca_9.16d यद्यप्यस्य भवेल्लाभो Bca_8.153a यद्यशक्तो यथासुखम् Bca_5.42b यद्यसौ मे ऽनभीप्सितः Bca_6.55b यद्यस्ति दुःखं तत्त्वेन Bca_9.89a यद्यस्त्येव प्रतीकारो Bca_6.10a यद्यहं नाम किंचन Bca_9.57b यद्यात्मप्रीतिरस्ति ते Bca_8.173b यद्यात्मा रक्षितव्यो ऽयं Bca_8.173c यद्यात्मा रक्षितो मया Bca_6.50d यद्येतन्मात्रमेवाद्य Bca_6.73a यद्येवं संवृतिर्नास्ति Bca_9.107a यद्वशं सो ऽपि चावशः Bca_6.31b यद्वाक्यं नावगाह्यते Bca_9.52b यद्विचिन्तयतः शुभम् Bca_10.1b यन्न काये न चान्यत्र Bca_9.104a यन्न शिक्ष्यं जिनात्मजैः Bca_5.100b यन्मम क्लेशवैरिणां Bca_4.32d यन्मया पशुना पापं Bca_2.28c यन्मयासादितं शुभं Bca_3.6b yanmƬhai÷ सत्यतः कृतम् Bca_9.143d यमदूतमुखानि च Bca_7.9d यमदूतादयो दुष्टास् Bca_2.53c यमदूतैरधिष्ठितः Bca_2.45b यमदूतैर्गृहीतस्य Bca_2.42a यमदूतैः प्रचोदितः Bca_4.24d यमपुरुषापनीतसकलच्छविरार्तरवो Bca_7.45a यमेनोद्वीक्ष्यमाणस्य Bca_7.6a ययैवात्मोन्नतीच्छया Bca_8.127b यशो ऽर्थं हारयन्त्यर्थम् Bca_6.92a यशो ऽस्य मलिनीकुरु Bca_8.163b यस्तेषां बोधिमिच्छति Bca_6.83b यस्तेषां सुखरङ्काणां Bca_1.29a यस्माच्चिरमपि स्थित्वा Bca_6.56c यस्मात्तत्र प्रदर्शितः Bca_5.105d यस्मात्तथागतः सत्यं Bca_7.17c यस्मादभ्यासशक्तितः Bca_8.119b यस्मादापद्यमानो ऽसौ Bca_4.8c यस्मादुक्तमुपेक्षणम् Bca_5.42d यस्मादुभयसिद्धो ऽसौ Bca_9.42c यस्माद्बालस्य जायते Bca_8.24d यस्माद्भयानि सर्वाणि Bca_5.6a यस्मान्न तमसावृतः Bca_9.19b यस्मान्न मद्वधादन्यत् Bca_6.8c यस्मान्नरकपालाश्च Bca_6.130a यस्मान्नैव स एकाकी Bca_6.129a यस्मिन्नात्मन्यतिस्नेहाद् Bca_8.121a यस्मिंश्च सति विद्यते Bca_6.104b यस्य त्वेतद्द्वयं सत्यं Bca_9.112a यस्य दुःखं स नास्त्यस्मात् Bca_8.101c यस्य नानुभवात्मता Bca_9.90d यस्यात्तद्वेदयन्नेव Bca_4.22c यस्यानुशंसानमितानुवाच Bca_1.14c यस्यैव श्रवणात्त्रासस् Bca_8.119c यं दृष्ट्वैव च संत्रस्ताः Bca_2.53a यः क्रोधं हन्ति निर्बन्धात् Bca_6.6c यः पशोरप्यदुर्लभः Bca_8.81b यः पूर्ववत्क्रियाकाले Bca_6.30a यः शीघ्रं त्रातुमिच्छति Bca_8.120b या अवस्थाः प्रपद्येत Bca_5.99a याचयामि k­täjali÷ Bca_3.5b याति चेति निरूप्यताम् Bca_9.144d यात्यर्जनेन तारुण्यं Bca_8.72c यानं शयनमासनम् Bca_5.93b यानि तेषां सुखावहं Bca_3.14b यान्येव च परिष्वज्य Bca_8.42c यापयन्ति सुकृच्छ्रेण Bca_9.156c यापयेयं बलान्वितः Bca_10.52b यावच्च जगतः स्थितिः Bca_10.55b यावत्प्रत्ययसामग्री Bca_9.10a यावत्प्रत्ययसामग्री Bca_9.85a यावत् प्रमुदितां भूमिं Bca_10.51c यावत्सर्वे न निर्वृताः Bca_3.21d यावत्संभृतसंभारं Bca_7.7a यावदाबोधिमण्डतः Bca_2.26b यावद् नगनगञ्जवत् Bca_10.28b यावद्रोगापुनर्भवः Bca_3.7d यावन्तस्ते करादयः Bca_9.82d यावन्ति दुःखानि भयानि चैव Bca_8.134b यावन्ति पुष्पाणि फलानि चैव Bca_2.2a यावन्तो नारकाः केचिद् Bca_10.4a यावन्न शत्रव इमे निहताः समक्षं Bca_4.36b यास्यामि मुषितो यथा Bca_6.59d याः काश्चन स्त्रियो लोके Bca_10.30a युक्तश्चेदात्मना विना Bca_9.71b युक्तं गृध्रशृगालादेर् Bca_5.66a युक्तं भयमिहैव ते Bca_7.11b युक्ता प्रतीत्यता यस्माद् Bca_6.32c युक्ता रात्रिन्दिवं सदा Bca_2.63b युगान्तकालानलवन्महान्ति Bca_1.14a युद्धे च सुलभा व्यथा Bca_6.19d युष्मासु दासत्वमुपैमि भक्त्या Bca_2.8d ये कपाटत्वमागताः Bca_6.101b ये केचित् सुखिता लोके Bca_8.129c ये केचिदपराधास्तु Bca_6.25a ये केचिद् दुःखिता लोके Bca_8.129a ये चान्ये ऽप्यपकारिणः Bca_3.16b ये तं स्फुरन्तमपि मानरिपुं निहत्य Bca_7.59c ये ते प्रामोद्यसागराः Bca_8.108b येन कार्येण गच्छन्ति Bca_10.23c येन जन्मसहस्राणि Bca_8.5c येन ज्ञानं निरुच्यते Bca_9.61d येन तेनासनेनाहं Bca_10.52a येन यास्यन्ति नरकान् Bca_6.47c येन सर्वे भविष्यन्ति Bca_6.69c येन स्यान्नरकव्यथा Bca_6.131b येनात्रैव सुखोद्यमः Bca_8.95d येनायं मुखरो भवेत् Bca_8.166b येनावीचीन्धनो भवेत् Bca_8.123d येनासौ मे ऽनभीप्सितः Bca_6.54d ये नेक्षन्ते स्वदौःस्थित्यम् Bca_9.164c येनैवं बाध्यसे परैः Bca_6.68b ये ऽपि चैनं समाश्रिताः Bca_6.4b ये ऽपि नित्यानणूनाहुस् Bca_9.127a ये मानशत्रुविजयाय वहन्ति मानम् Bca_7.59b ये मोचयन्ति मां बन्धाद् Bca_6.100c ये विरूपास्तपस्विनः Bca_10.29d येषां कृते तत्र कृते कृतं स्यात् Bca_6.120b येषां क्रुद्धाप्रसन्ना वा Bca_3.15a येषां व्यथायां प्रविशन्ति मन्युम् Bca_6.122b येषां सुखे यान्ति मुदं मुनीन्द्रा Bca_6.122a येषु मे ऽभिनिविष्टेन Bca_2.61c ये सत्त्वा मानविजिता Bca_7.56a यैरुत्साहवशात् प्राप्ता Bca_7.18c यैरेतद्धर्मसर्वस्वं Bca_5.17c योगिनो ऽप्युत्तरोत्तरैः Bca_9.4b योगिलोकेन बाध्यते Bca_9.3d योगी प्राकृतकस्तथा Bca_9.3b योज्यो ऽस्मद्व्यथया सदा Bca_8.154b यो न दद्यात्पुनर्नरः Bca_4.5b यो नास्तीति प्रकल्प्यते Bca_9.34b यो ऽन्यसंपदि कुप्यति Bca_6.83d यो ऽप्यन्यः क्षणमप्यस्य Bca_4.9a यो मन्द्य क्षुत्पिपासादि- Bca_8.122a यो मोहेन प्रकल्पितः Bca_9.76d यो लाभसत्क्रियाहेतोः Bca_8.123a यो हि येन विना नास्ति Bca_6.104a रक्षति व्रणमादरात् Bca_5.19b रक्षति व्रणमादरात् Bca_5.20b रक्षसीमं मनः कस्माद् Bca_5.60a रक्षाचित्तं दयाचित्तं Bca_8.110c रक्षाचित्तं दयाचित्तं Bca_8.117c रक्षार्थमवतिष्ठते Bca_5.33d रक्षां कुर्वन्तु देवताः Bca_10.26d रक्षितव्यो न युज्यते Bca_8.173d रक्षेच्चित्तव्रणं सदा Bca_5.19d रक्ष्यं तस्यैव तन्मतम् Bca_8.99b रणशिरसि प्रसमं निहन्तुमुग्राः Bca_4.37b रणं जीवितसंदेहं Bca_8.77a रतिरौद्धत्यहासादौ Bca_7.15c रत्नत्रयस्वमादद्याद् Bca_8.123c रत्नत्रये ऽपकारो यो Bca_2.30a रत्नप्रदीपांश्च निवेदयामि Bca_2.17a रत्नातपत्राण्यतिशोभनानि Bca_2.19d रत्नानि यावन्ति च सन्ति लोके Bca_2.2c रत्नोज्ज्वलस्तम्भमनोरमेषु Bca_2.10a रमन्तां सह बन्धुभिः Bca_10.24d रमन्ते नोपधानकैः Bca_8.50b रम्याः कल्पद्रुमोद्यानैः Bca_10.34a रम्येषु हर्म्यविपुलेषु शिलातलेषु Bca_8.86b रश्मिभ्यो गगनादपि Bca_10.37b रसजातमतीव वेधनीयं Bca_1.10c रागो नात्र शिवं ननु Bca_8.66b राजा भवतु धार्मिकः Bca_10.39d रात्रिन्दिवमविश्रामम् Bca_2.40a रात्रिन्दिवं च त्रिस्कन्धं Bca_5.98a रात्रौ यथा मेघघनान्धकारे Bca_1.5a रिक्तहस्तश्च नग्नश्च Bca_6.59c रेखाद्यफलमागतम् Bca_5.46b रोगिणः किं भविष्यति Bca_5.109d रोदित्यार्तरवं शिशुः Bca_6.93b रोषो यस्य खलीकारात् Bca_8.182a लघुं कुर्यात्तथात्मानम् Bca_7.74a लङ्घ्याश्चाशुचयश्चैव Bca_9.120c लताः सपुष्पाभरणोज्ज्वलाश्च Bca_2.3c लब्धे विरतिचित्ते तु Bca_5.11c लब्ध्वापि च बहू/ल्लाभान् Bca_6.59a लभन्तां ते समागमम् Bca_10.38b लभन्तां सार्थसंहतिम् Bca_10.25b लभन्तां हितसंहितम् Bca_10.20d लभमानो न गृह्णातु Bca_6.85c लाभसत्कारकीर्त्यर्थि Bca_5.51a लाभसत्कारबन्धनम् Bca_6.100b लाभसत्कारमात्मनः Bca_8.147d लाभसत्कारसहितं Bca_10.57c लाभाज्जीवन् करोमि चेत् Bca_6.60b लाभादिषु च तृष्णया Bca_8.3b लाभा नश्यन्तु मे कामं Bca_5.22a लाभान्तरायकारित्वाद् Bca_6.55a लाभार्थं क्रुध्यतो ननु Bca_6.60d लाभिनः पैण्डपातिकाः Bca_10.46b लाभिन्यः सन्तु भिक्षुण्यः Bca_10.44a लाभी च सत्कृतश्चाहम् Bca_8.17a लाभी नाहमयं यथा Bca_8.141b लालापानं कथं प्रियम् Bca_8.49d लालामेध्यं च जायते Bca_8.49b लेशो ऽपि मम नेक्ष्यते Bca_7.34b लोकस्य पुण्येषु मतिः क्षणं स्यात् Bca_1.5d लोकस्यापि च तज्ज्ञानम् Bca_9.138a लोकः प्रत्यक्षतस्तावत् Bca_9.117a लोकात्ते तत्त्वदर्शिनः Bca_9.8b लोकाप्रमाणतायां चेत् Bca_9.138c लोकाप्रसादकं सर्वं Bca_5.93c लोकावतारणार्थं च Bca_9.7a लोकेन भावा दृश्यन्ते Bca_9.5a लोकेश्वरादीनपि मण्डयामि Bca_2.13d लोष्ट्रादेः को विशेषो ऽस्य Bca_8.179c वक्तुकामो ऽपि वा भवेत् Bca_5.47b वक्तुमिच्छति मे चित्तं Bca_5.52c वज्रध्वजस्य विधिना Bca_7.46c वञ्चकं च मनो भवेत् Bca_5.49d वत्सरैरपि नेक्षन्ते Bca_8.74c वद कस्तावदीश्वरः Bca_9.119b वद किं तेन विर्मितम् Bca_9.123b वद केन न कुप्यसि Bca_6.85d वनप्रदेशाश्च विवेकरम्याः Bca_2.3b वन्ध्यादुहितृलीलेव Bca_9.23c वभूवोत्तमनिर्वृताः Bca_8.42d वरमद्यैव मे मृत्युर् Bca_6.56a वरवैद्यो न दत्तवान् Bca_7.24b वरं नैरात्म्यभावना Bca_9.78d वरं सत्त्वेषु दीयतां Bca_3.11d वराकास्ते न मानिनः Bca_7.56b वर्तमानेष्वनेकधा Bca_5.45b वर्धयित्वैवमुत्साहं Bca_8.1a वर्स्त्रैश्च तेषां तनुमुन्मृशामि Bca_2.12b वस्तु चेत् सा कथं नान्यान् Bca_9.27c वस्त्रभोजनपानीयं Bca_10.20a वस्त्रैरलङ्कारवरैश्च तैस्तैः Bca_2.13b वस्त्वाश्रयश्चेत् संसारः Bca_9.28c वस्त्वाश्रयेणाभावस्य Bca_9.29a वाक्पाठेन तु किं भवेत् Bca_5.109b वाक्यमुल्लङ्घयामीति Bca_2.57c वारणापि न युक्तैवं Bca_6.32a वारयन्ति च मां हितात् Bca_8.11b वार्यं चेत्सर्वमप्येवं Bca_8.103c वासिनां किमु देहिनां Bca_4.10d विकर्तुं नैव शक्नोति Bca_6.128c विकल्पक्षेत्रसंभूत- Bca_9.93c विक्रमन्ते विशेषतः Bca_6.17b विक्रीतस्वात्मभावानां Bca_8.76a विक्षिपन्ति न केचन Bca_8.37d विक्षिप्तचित्तस्तु नरः Bca_8.1c विक्षेपस्य न संभवः Bca_8.2b विघनार्कांशुविकचं Bca_8.57a विघ्नन्तु वा तुष्यतु लोकनाथः Bca_6.125d विचारस्य विचारणात् Bca_9.110d विचारस्यास्ति नाश्रयः Bca_9.111b विचारः सर्व उच्यते Bca_9.109d विचारितं तु यद्बुद्धैर् Bca_4.3a विचारितेन तु यदा Bca_9.110a विचारिते विचार्ये तु Bca_9.111a विचारे कदलीसमाः Bca_9.151b विचारे जीवलोकः कः Bca_9.154a विचारेण विचार्यते Bca_9.110b विचिकित्सा च दुर्जया Bca_9.162d विज्ञातव्यं समासतः Bca_1.15b विज्ञानस्य त्वमूर्तस्य Bca_9.97a विज्ञानं स्मर्यते कथम् Bca_9.24b विज्ञापयामि संबुद्धान् Bca_2.27a वितर्कान् परिवर्जयेत् Bca_8.2d विद्यन्ते लोकधातुषु Bca_10.4b विद्यमानस्य भावस्य Bca_9.146a विद्युत्क्षणं दर्शयति प्रकाशं Bca_1.5b विद्वानेवं विभावयेत् Bca_8.3d विना दुस्करचर्यया Bca_10.47b विना मूल्यं न लभ्यते Bca_8.71b विना शून्यतया चित्तं Bca_9.49a विनिपातगतानाथ- Bca_5.85a विनेयप्रणिधानाभ्यां Bca_9.36c विपत्तिरीदृशी जाता Bca_7.39c विपाकफलभावना Bca_7.40d विपाकमधुरैः शिवैः Bca_7.64d विपुलसुगन्धिशीतलसरोरुहगर्भगता Bca_7.44a विबध्नाति मृषा च सा Bca_9.141d विमानमेघान् स्तुतिगीतरम्यान् Bca_2.18c विमार्गाच्चित्तमाकृष्य Bca_8.186c विरम्य सर्वपापेभ्यः Bca_10.31c विरुद्धप्रत्ययोत्पत्तौ Bca_9.92a विरौम्यार्तरवं भीतः Bca_2.51c विवादो योगिलोकयोः Bca_9.5d विवेकगुणभावनात् Bca_8.89b विवेकलाभिनः सन्तुः Bca_10.43a विवेकवाससामग्रीं Bca_10.52c विवेकस्तु सुदुर्लभः Bca_9.161b विवेके जनयेद्रतिम् Bca_8.85b विशन्ति किल जीवितम् Bca_8.77b विशेद्वह्निं मुहुर्मुहुः Bca_9.165b विशेषश्च यदा मिथ्या Bca_9.68c विशेषो नास्ति वस्तुतः Bca_9.151d विश्वस्तविन्यस्तपदं Bca_5.79a विषमैर्जगदुच्यते Bca_9.128d विषयव्यापृतत्वाच्च Bca_6.28c विषं रुधिरमासाद्य Bca_7.69a विषादकृतनिश्चेष्ट Bca_7.53a विषादात्मावमन्यना Bca_7.2d विषादीनुपशामयेत् Bca_9.37d विषापथ्यादिभक्षणैः Bca_6.36b विसर्जनमपावृतम् Bca_5.91b विस्तरेण सदाचारो Bca_5.105c विस्तीर्णेषु स्वभावतः Bca_8.28b विस्पष्टार्थं मनोरमम् Bca_5.79b विहरन् दुर्जनेष्वपि Bca_5.21b विहरिष्याम्यसंस्तुतः Bca_8.16d विहरिष्याम्यहं कदा Bca_8.28d विहाराः सन्तु सुस्थिताः Bca_10.42b विहृत्य यत्र क्वचिदिष्टकालं Bca_8.87a विह्वलः किं करिष्यसि Bca_7.10d वीर्ये बोधिर्यतः स्थिता Bca_7.1b वृक्षमूले गुहासु वा Bca_8.27b वृथा दुःखमुपार्ज्यते Bca_8.180b वृथा नीतं मया जन्म Bca_7.36c वृथा सहन्ते मुक्त्यर्थम् Bca_6.13c वृथैवायुर्वहत्याशु Bca_9.161a वृथैवेत्याह सर्ववित् Bca_5.16d वृद्धः कामैः करोति किम् Bca_8.72d वृद्धिं चैवं गमिष्यति Bca_5.44d vetìeneva केनापि Bca_8.48c वेत्ति सर्वज्ञ एवैताम् Bca_4.7a वेदना च न विद्यते Bca_9.99b वेदना तेन नेक्ष्यते Bca_9.100d वेदनातो न तत्त्वतः Bca_9.102b वेदनात्वं कथं तस्य Bca_9.90c वेदनाप्रत्यया तृष्णा Bca_9.48a वेदनासंभवः कुतः Bca_9.98b वेदनेत्यागतं ननु Bca_9.92d वेदनैषां च विद्यते Bca_9.48b वेदयित्वा विमुच्यते Bca_4.22b वेदादेरपि सत्यता Bca_9.43d वैद्यवाक्यं न लङ्घयेत् Bca_2.55b वैद्योपदेशाच्चलतः कुतो ऽस्ति Bca_4.48c व्यक्तदर्शनमप्यसत् Bca_9.138d व्यक्तस्यासत उत्पत्तिर् Bca_9.136a व्यग्रतया धनसक्तमतीनां Bca_8.79c व्यथायां कुत्र कुप्यते Bca_6.44d व्यसनशतैरपि केन हेतुना वै Bca_4.38d व्यसनं विनिपातय Bca_8.165d व्यसनौघप्रसवैकहेतुषु Bca_4.34b vyÃdhibandhanatìanai÷ Bca_6.16b व्याध्याकुलो नरो यद्वन् Bca_5.24a व्याध्यारण्यादिसंकटे Bca_10.26b व्यापारैः क्षुत्क्लमश्रमैः Bca_9.160b व्युत्थितश्चेष्टमानस्तु Bca_7.53c व्योमवत् स्फुटमक्रियः Bca_6.29b व्रणदुःखलवाद्भीतो Bca_5.20a शकटं वहतो यद्वत् Bca_8.80c शक्ता भवन्तु चौषध्यो Bca_10.40a शक्तो ज्ञातुं हिताहितम् Bca_7.19b शत्रुर्यदि न पूज्यते Bca_6.110b शत्रुवद्यो भयावहः Bca_8.121d शत्रोश्चैतद्विपर्ययात् Bca_6.11d शब्दग्रहणयुक्तस्तु Bca_9.65c शब्दग्रहणरूपं यत् Bca_9.64a शब्दज्ञानं यदि तदा Bca_9.61a शब्दस्तावदचित्तत्वात् Bca_6.94a शब्दस्यासंनिधानाच्चेत् Bca_9.63c शब्दो गृह्येत सर्वदा Bca_9.61b शमथः प्रथमं गवेषणीयः Bca_8.4c शमथेन विपश्यनासुयुक्तः Bca_8.4a शय्या शय्यार्थिनामहं Bca_3.18b शरणं यामि भावेन Bca_2.49c शरणं यामि वो भीतो Bca_2.54c शरीरपक्षपातेन Bca_8.180a शरीराभिनिवेशात्तु Bca_6.52c शर्करादिव्यपेता च Bca_10.35a शस्त्राणि केन नरके Bca_5.7a शस्यसंपत्तिरस्तु च Bca_10.39b शान्तासु वनभूमिषु Bca_8.85d शान्तिं कुर्यामहं कदा Bca_9.167b शाम्यन्तु वेदनास्तीव्रा Bca_10.16a शाल्यन्नव्यञ्जनेषु वा Bca_8.62b शासनं भिक्षुतामूलं Bca_9.45a शिक्षाकामाश्च भिक्षवः Bca_10.43b शिक्षानतिक्रमे यत्नं Bca_4.1c शिक्षासमुच्चयो ऽवश्यं Bca_5.105a शिक्षां दृष्ट्वा समाचरेत् Bca_5.107d शिक्षां रक्षितुकामेन Bca_5.1a शिक्षाः सूत्रेषु दृश्यन्ते Bca_5.104a शिक्षितेनारिणा सह Bca_7.67d शिक्षिष्यामि यथाक्रमं Bca_3.23d शिक्षेत्ता एव यत्नतः Bca_5.99d शिक्षेद्यद्गुरुवर्तनम् Bca_5.103b शिरः पततु नाम मे Bca_4.44b शिरःशूलानि सत्त्वानां Bca_1.21a शिशोर्नार्जनसामर्थ्यं Bca_8.72a शीघ्रं सर्वज्ञताकामो Bca_9.55c शीतातपादिव्यसनं सहन्ते Bca_4.40c शीतार्ताः प्राप्नुवन्तूष्णम् Bca_10.5a शीतोष्णवृष्टिवाताधि- Bca_6.16a शीलदृष्टिविपत्त्यादि- Bca_8.144a शीलपारमिता मता Bca_5.11d शुक्रशोणितबिन्दुषु Bca_8.111b शुक्रशोणितबिन्दुषु Bca_8.158b शून्यतादर्शनेन किम् Bca_9.41b शून्यता दुःखशमनी Bca_9.56c शून्यताया इदं फलम् Bca_9.53d शून्यतावासनाधानाद् Bca_9.33a शून्यदेवकुले स्थित्वा Bca_8.27a शून्यालये वृक्षतले गुहासु Bca_8.87b शूराश्रयेणेव महाभयानि Bca_1.13c शृगाला अपि यद्गन्धान् Bca_8.31c शृण्वन्तु बधिराः सदा Bca_10.19b शृण्वन्नादांश्च नारकान् Bca_7.10b शेरते स्म मृता इव Bca_8.73d शेषापत्तिशमस्तेन Bca_5.98c शेषास्तु मृतमारकाः Bca_6.20d शोकवेगसमुच्छून- Bca_7.9a शोकाद्यार्ताय मृष्टादि Bca_9.89c शोकायासैर्विषादैश्च Bca_9.156a शोकार्ताः प्रीतिलाभिनः Bca_10.21b शोचिष्यामि चिरं भूयो Bca_4.24c श्मशाने किल ते घृणा Bca_8.70b श्मशाने पतितान् घोरान् Bca_8.63c श्रद्धाप्रज्ञाकृपान्विताः Bca_10.27b श्रद्धां मानुष्यमेव वा Bca_4.15b श्रमभागेन बुद्धता Bca_8.83b श्रमः कस्य कृतेन मे Bca_8.182d श्रमेण महतानेन Bca_8.155c श्राद्धा यत्नपरा अपि Bca_5.26b श्रावकेभ्यो ऽपि शीघ्रगः Bca_7.29d श्रीसंभवविमोक्षाच्च Bca_5.103a श्रुतचिन्तितभावितम् Bca_5.25b श्रुतिसौख्यं कृपामूलं Bca_5.79c श्रूयतां सर्वदेहिभिः Bca_10.37d श्रेष्ठः सत्त्वेषु विद्यते Bca_6.118b षड्विज्ञानानि सर्वथा Bca_9.60d स एव कारणं तस्य Bca_6.104c स एव चेन्न जानाति Bca_8.182c स एवातः क्षमाहेतुः Bca_6.111c स एवात्यन्तदुःस्थितः Bca_9.112b स एवान्यस्वभावश्चेद् Bca_9.66c स कथं विघ्न उच्यते Bca_6.104d सकलमनोरथसंप्रपूरणं Bca_1.33d सकलं यदि दोषवत् Bca_9.51b सकलाभ्यागतसत्त्वतर्पणं Bca_3.32d स किं नेच्छति सत्त्वानां Bca_6.83a स किं मां भक्षयिष्यति Bca_6.54b स किं संस्क्रियते यत्नाद् Bca_8.69a सक्तित्रासात्त्वनिर्मुक्त्या Bca_9.53a सङ्क्षेपान्नास्ति तत्किंचित् Bca_6.5c सङ्क्षेपेणाथवा तावत् Bca_5.106a सङ्ग्रामो हि सह क्लेशैर् Bca_6.19c स च कुत्र स्वयं स्थितः Bca_9.81d स चरेत्परमं गुह्यं Bca_8.120c स च लोके निरपेक्षयाभिरत्या Bca_8.4d सचेतनेषु किं कोपः Bca_6.22c सच्छत्रदण्डशस्त्रे च Bca_5.88c सच्छिद्रकुम्भजलवन् Bca_5.25c सज्जः सर्वत्र वर्तते Bca_7.74d सततं फलति क्षयं न याति Bca_1.12c स तस्मिंश्चिरनष्टे ऽपि Bca_9.37c सत्कारमित्वरं दृष्ट्वा Bca_6.81c सत्कारः कायजीवितम् Bca_5.22b सत्कृतः परिभूतो वा Bca_9.152c सत्त्वकार्येषु वाहय Bca_8.163d सत्त्वक्षेत्रं जिनक्षेत्रम् Bca_6.112a सत्त्वत्वादात्मसत्त्ववत् Bca_8.94d सत्त्वधातुप्रमोक्षणे Bca_1.18b सत्त्वधातोरनेकधा Bca_3.21b सत्त्वपूजा कृता भवेत् Bca_6.118d सत्त्वमाहात्म्यमेव तत् Bca_6.115b सत्त्वरत्नविशेषो ऽयम् Bca_1.25a सत्त्वव्यथायामपि तद्वदेव Bca_6.123c सत्त्वं रजस्तमश्चेति Bca_9.128a सत्त्वं रजस्तमो वापि Bca_9.65a सत्त्वानामप्रमेयाणां Bca_3.20c सत्त्वानामेव चार्थाय Bca_5.101c सत्त्वानां किन्न vächasi Bca_6.81b सत्त्वानां तेन ते समाः Bca_6.114d सत्त्वान्नाशयतीति चेत् Bca_6.62b सत्त्वाराधनमुत्सृज्य Bca_6.119c सत्त्वाराधनसंभवम् Bca_6.133b सत्त्वार्थं नान्यदाचरेत् Bca_5.101b सत्त्वाः प्रकृतिपेशलाः Bca_6.40b सत्त्वेभ्यश्च जिनेभ्यश्च Bca_6.113a सत्त्वोपद्रवकारिणः Bca_6.42d सत्यतः कल्पना त्वत्र Bca_9.26c सत्यदर्शनतो मुक्तिः Bca_9.41a सत्यद्वयमिदं मतं Bca_9.2b सत्यबुद्धे कृता पूजा Bca_9.40c सत्यमीहा तु मोहतः Bca_9.77b सत्यवादीदमुक्तवान् Bca_7.17d सत्यामेव सुखव्यक्तौ Bca_9.133a सदयेन परात्मनोः Bca_8.105d सदा कल्याणमित्रं च Bca_5.102a सदा प्रेषणकारिणाम् Bca_8.76b सदोपस्थाप्यमीदृशम् Bca_5.34b सद्धर्मक्षीरमथनान् Bca_3.31c सद्धर्मरत्नस्य च निर्मलस्य Bca_2.1c सद्धर्मसेबकं कायम् Bca_5.86a सद्धर्मः पूज्यते कथम् Bca_6.109d सद्भावे ऽपि कथं यथा Bca_9.9b स न निर्धार्यते ततः Bca_8.35b स नास्तीति विकल्पना Bca_9.141b सन्ति ते येष्वहं नीचः Bca_8.143c सन्ति ते येष्वहं वरः Bca_8.143d सन्तु जातिस्मराः सदा Bca_10.27d सन्तु सिद्धमनोरथाः Bca_10.24b सन्तु स्वाधीनवृत्तयः Bca_10.28d सपरिभवं दिवसार्धयापनात् Bca_1.32d स पश्चान्नियतः सो ऽस्ति Bca_9.108c सपुत्रान्पूजयाम्यहम् Bca_2.22d स प्रेतो भवतीत्युक्तम् Bca_4.5c सफलेति कथं यथा Bca_9.40d सभक्तं निरुपद्रवं Bca_4.16b समदुःखसुखाः सर्वे Bca_8.90c समन्तभद्राजितमञ्जुघोष- Bca_2.13c सममात्मानमालोक्य Bca_8.147a समस्तभद्रायात्मानं Bca_2.50a समस्तेनैव हस्तेन Bca_5.94c समं गौरवमाचरेत् Bca_5.89d समं च तेन माहात्म्यं Bca_6.114c समाददाति तच्चित्तम् Bca_1.18c समाधानधुरं नैव Bca_5.41c समाधानं करोम्यहम् Bca_8.186b समाधानाय चित्तस्य Bca_8.39c समाधौ न च तिष्ठति Bca_8.6b समाधौ स्थापयेन्मनः Bca_8.1b समा पाणितलोपमा Bca_10.35b स मां रक्षतु पापिनम् Bca_2.51d स मां स्तौतीत्यसंभवः Bca_6.94b समुदानयितुं क्षमाः Bca_4.30d समूहस्याप्यवस्तुत्वाद् Bca_9.97c सम्यग् यदविचारितं Bca_4.2b सरांसि चाम्भोरुहभूषणानि Bca_2.4c सरेदपसरेद्वापि Bca_5.38a सरोभिरुद्यामसरोजगन्धैर् Bca_10.7c सर्चचैत्यानि वन्दे ऽहं Bca_2.25a सर्पाः सर्वे च शत्रवः Bca_5.4b सर्वकालं परिश्रमः Bca_8.82d सर्वक्षेत्राणुसंख्यैश्च Bca_2.24a सर्वखेदश्रमापहम् Bca_7.30d सर्वज्ञनीत्यनुत्सर्गाद् Bca_7.19c सर्वतः परिभूताश्च Bca_7.58a सर्वत्यागश्च निर्वाणं Bca_3.11a सर्वत्राध्वगतं शुभं Bca_3.10b सर्वत्राध्वगतान्बुद्धान् Bca_2.24c सर्वत्राव्याहतेक्षणाः Bca_5.31b सर्वत्रासहरांजिनान् Bca_2.48d सर्वत्रिसाहस्रविसारिगन्धैर् Bca_2.14a सर्वत्रैव ममास्तु तत् Bca_6.96b सर्वथा क्लेशवैरिणाम् Bca_4.44d सर्वथापि न तत्ते ऽस्ति Bca_6.84c सर्वदर्पान्निहन्मि ते Bca_8.169b सर्वदिक्ख्यातकीर्तयः Bca_10.46d सर्वदिक्षु न लभ्यते Bca_2.56d सर्वदिक्षु व्यवस्थितान् Bca_2.27b सर्वदुर्गतिवासिनः Bca_10.16d सर्वदुःखप्रशान्तिकृत् Bca_3.6d सर्वदोषास्तदाश्रिताः Bca_8.168d सर्वमाकाशसंकाशं Bca_9.155a सर्वमुत्सृज्य गन्तव्यम् Bca_2.35c सर्वमेतत्सुचरितं Bca_6.1a सर्वमेवाग्रतस्तेषां Bca_5.31c सर्वयत्नेन रक्षत Bca_5.23d सर्वविक्षेपवर्जिताः Bca_10.43d सर्वविक्षेपशमनी Bca_8.38c सर्वशल्यापहारिणः Bca_2.57b सर्वशिष्यः सदा भवेत् Bca_5.74d सर्वसत्त्वगवेषकाः Bca_4.13b सर्वसत्त्वप्रहर्षणाः Bca_2.20d सर्वसत्त्वसुखावहान् Bca_3.3b सर्वसत्त्वसुखेच्छया Bca_6.80b सर्वसत्त्वहिताधानान् Bca_3.3c सर्वसत्त्वा अशेषतः Bca_10.31b सर्वसत्त्वा भवन्तु ते Bca_10.33b सर्वसत्त्वार्थमुत्सृज्य Bca_8.137c सर्वसत्त्वार्थसाधने Bca_10.54b सर्वसत्त्वार्थसिद्धये Bca_3.10d सर्व सत्त्वार्थहानिकृत् Bca_4.8d सर्वसत्त्वैरनेकधा Bca_10.48b सर्वसत्त्वैः कृतंशुभं Bca_3.1b सर्वसद्धर्मरत्नेषु Bca_2.21a सर्वसंपत् सुखाकरम् Bca_10.57b सर्वसौख्यार्थमुद्यमात् Bca_1.27d सर्वस्य वस्तुनस्तद्वत् Bca_9.134c सर्वस्यात्मा गुणान्वितः Bca_8.143b सर्वं च न भविष्यति Bca_2.37d सर्वं तस्मै प्रदीयते Bca_5.69d सर्वं बोधाय नामयेत् Bca_5.101d सर्वं यत्प्रत्ययबलात् Bca_6.25c सर्वं यस्यानुभावाद् व्यसनमपगतं प्रीतिवेगाः प्रवृत्ताः Bca_10.13c सर्वं हेतुमुदीक्षते Bca_9.117b सर्वाक्षणविनिर्मुक्ताः Bca_10.27a सर्वाणि तान्यात्मपरिग्रहेण Bca_8.134c सर्वाण्यपीमान्यपरिग्रहाणि Bca_2.5d सर्वाण्येवाविशेषतः Bca_8.102b सर्वात्मना चेत्सर्वत्र Bca_9.82a सर्वात्मना दास्यमुपैमि लोके Bca_6.125b सर्वा दिशः शिवाः सन्तु Bca_10.23a सर्वान्महाकृपांश्चापि Bca_2.52c सर्वान्यचिन्तानिर्मुक्तः Bca_8.39a सर्वापत्तिर्गरीयसी Bca_4.8b सर्वापीयं वसुन्धरा Bca_8.175b सर्वारम्भा हि तुष्ट्यर्थाः Bca_5.77a सर्वासु दिक्षु यावन्तः Bca_10.2a सर्वासु दिक्षु संबुद्धान् Bca_3.4a सर्वाः pŬÃÓchinatti च Bca_1.29d सर्वे कर्मपरायत्तः Bca_6.68c सर्वेण सर्वं च तदात्मजेभ्यः Bca_2.8b सर्वे ते ऽन्यसुखेच्छया Bca_8.129d सर्वे ते स्वसुखेच्छया Bca_8.129b सर्वे दान्ता भवन्ति च Bca_5.5d सर्वे देवा मनुष्याश्च Bca_4.30a सर्वे नरकपालाश्च Bca_5.4c सर्वे ऽपि वैद्याः कुर्वन्ति Bca_7.23a सर्वे प्रव्रजितास्तथा Bca_10.44d सर्वे बद्धा भवन्त्येते Bca_5.5a सर्वेषामविवादतः Bca_8.103b सर्वेषामेव देहिनाम् Bca_6.34b सर्वेषां पथिवर्तिनाम् Bca_10.23b सर्वे स्युर्बोधिभागिनः Bca_3.16d सर्वे स्वकायमिच्छन्ति Bca_8.183c सर्वे हिताय कल्पन्ते Bca_4.33a सर्वैः सुगन्धैः कुसुमैर्मनोज्ञैः Bca_2.15b सलज्जं सभयं शान्तं Bca_5.55c सविवादं महायानम् Bca_9.44a सशब्दपातं सहसा Bca_5.72a सशब्दं प्रसृताननम् Bca_5.92b स सुखीह परत्र च Bca_6.6d सहजा अस्थिखण्डकाः Bca_8.32b सहधर्मगणोत्तमान् Bca_2.24d सह लाभयशोभिस्ते Bca_8.20c सह वासो भवेन्मम Bca_8.26d सहसा यत्समारब्धं Bca_4.2a सह सुरवनिताभिः सन्तु मन्दाकिनीस्थाः Bca_10.10d सहापि वाक्छरीराभ्यां Bca_5.15a संक्लेशपक्षमध्यस्थो Bca_7.60a संक्षेपाद् यद्यदात्मार्थे Bca_8.165a संघकार्यं च सिध्यतु Bca_10.42d संघातपर्वताघाताद् Bca_5.20c संजातपुलको हृष्टः Bca_8.152c संतर्प्यन्तां प्रेताः स्नाप्यन्तां शीतला भवन्तु सदा Bca_10.18/a संतानस्यैक्यमाश्रित्य Bca_9.73c संतानः समुदायश्च Bca_8.101a संत्यज्यापि तदालस्यम् Bca_7.7c संनिवेशविशेषेण Bca_9.84c संपत्कोपं च कुर्वते Bca_6.98d संपत्पारं यतो गताः Bca_6.112d संप्रकाशयतीति चेत् Bca_9.18d संप्रजन्यस्य लक्षणम् Bca_5.108b संप्रजन्यं तदायाति Bca_5.33a संप्रजान/ल्लघूत्थानः Bca_5.96c संप्राप्तो ऽस्माकमेष ज्वलदभयकरः को ऽपि चीरी कुमारः Bca_10.13b संबोधिचित्तं यदि नाम न स्यात् Bca_1.6d संभवन्त्वेष्वनन्यथा Bca_2.23d संभवैर्जलसागरैः Bca_10.5d संवित्तिः किं न गृह्यते Bca_9.133b संवृतिः परमार्थश्च Bca_9.2a संवृत्या चेद्विरुध्यते Bca_9.7d संवृत्या तत्त्वतो ऽपि वा Bca_9.40b संवृत्यानुपलम्भेन Bca_9.168c संवृत्यापि न संभवः Bca_9.15b संवृत्या यदि संसरेत् Bca_9.13d संवेगं नाशयन्त्यमी Bca_6.98b संवेगादवहीयते Bca_8.7b संसक्तमुक्तानि समुच्छ्रितानि Bca_2.19b संसर्गं कर्म वा प्राप्तम् Bca_7.73a संसर्गः कुत एतयोः Bca_9.94b संसर्गे च निरंशत्वं Bca_9.96c संसर्गैर्निष्फलैस्तथा Bca_9.160d संसर्गो नैव युज्यते Bca_9.97b संसारदुःखनिर्मोक्षम् Bca_3.2a संसारदुःखानुद्वेगाद् Bca_7.3c संसारभयनाशनं Bca_2.49b संसाररतिसंकथा Bca_8.13b संसारव्यथिता वयम् Bca_8.154d संसारिषु च कारुण्यं Bca_6.21c संसारे ऽपि कुतः सुखम् Bca_8.131b संसारे ऽपि फलं महत् Bca_1.17b संसारे सिध्यति स्थितिः Bca_9.53b संस्मृत्यापायिकीं व्यथाम् Bca_5.29d सा कथं पूर्वतायिनाम् Bca_5.9d सा च बोधिर्न कामिनाम् Bca_8.83d सातत्याभिनिवेशोत्थं Bca_5.81a साधनीयं मयादरात् Bca_4.12b साधयित्वा विनश्यति Bca_9.37b साधयेयं न कर्मणा Bca_4.4b साधिक्षेपं ससंरम्भं Bca_5.50c साधुकारमुदीरयेत् Bca_5.75b साधुस्तेन समः कुतः Bca_1.30b साधुस्त्राणं भविष्यति Bca_2.46d सान्तराविन्द्रियार्थौ चेत् Bca_9.94a सापि नानाविधा माया Bca_9.12c सापि पश्चात् प्रहीयते Bca_9.33d सामान्यः सर्वयायिनां Bca_3.30b साम्प्रतं भयदर्शनात् Bca_2.54b सार्थवाहश्च यायिनां Bca_3.17b सालम्बनेन चित्तेन Bca_9.48c सावलम्बनचित्तानां Bca_9.45c सा वित्तैरपि दुर्लभा Bca_5.77b सा व्यथा चेतने दृष्टा Bca_6.66c साश्रुरक्तेक्षणाननान् Bca_7.9b सांख्याः प्रधानमिच्छन्ति Bca_9.127c सिद्धविद्या महौषधिः Bca_3.19b siddhäjanavidherd­«Âo Bca_9.25c सिद्धिहेतुरुचितो ऽपि Bca_6.109c सिध्यन्तु बोधिसत्त्वानां Bca_10.49a सिंहो मृगगणैरिव Bca_7.60d सुकरं जायते स्मृतिः Bca_5.30d सुकुमारतरो भूत्वा Bca_8.174c सुकुमार प्रतप्यसे Bca_7.12b सुकुमार बहुव्यथ Bca_7.13b सुखप्रामोद्यसागरान् Bca_10.2d सुखभोगबुभुक्षितस्य वा Bca_3.32a सुखमक्लिष्टमानसः Bca_8.14d सुखशीतसुगन्धवातवृष्टीन् Bca_10.15c सुखसत्रमिदं ह्युपस्थितं Bca_3.32c सुखस्यानित्यता स्फुटम् Bca_9.135b सुखहानिकृतो हि सः Bca_8.25d सुखं चेत्किं न रोचते Bca_9.89d सुखं तिष्ठन्तु दुःखिताः Bca_3.1d सुखाकरांस्तान् शरणं प्रयामि Bca_1.36d सुखाच्च च्यावनीयो ऽयं Bca_8.154a सुखाच्च च्यावयात्मानं Bca_8.161a सुखात्मकं सर्वमिदं तथैव Bca_8.91d सुखादीनां च नित्यत्वं Bca_9.132c सुखादेरप्यसंभवः Bca_9.130d सुखाद्येव च ते हेतुः Bca_9.131c सुखार्थं क्रियते कर्म Bca_7.63a सुखावती सुखामोदैर् Bca_10.4c सुखितेषु न मे सुखम् Bca_6.96d सुखिनः सन्तु भूयसा Bca_10.48d सुखी भूत्वा विबुध्यते Bca_6.57d सुखेच्छयैव संमोहात् Bca_1.28c सुखोपकरणैः स्वकैः Bca_9.167d सुगतत्वेन सुखेन चान्तरा Bca_3.33b सुगतसुता भवन्ति सुगतस्य पुरः कुशलैः Bca_7.44d सुगतात्मजसंवरावतारं Bca_1.1c सुगतानां सुत उच्यते क्षणेन् Bca_1.9b सुगतान् ससुतान् सधर्मकायान् Bca_1.1a सुगतिः सत्कृतिर्मतिः Bca_8.127d सुगतेर्लाभिनः सन्तु Bca_10.45c सुगन्धि यदि चन्दनम् Bca_8.67b सुगन्धिषु स्नानगृहेषु तेषु Bca_2.10d सुतरां दुःखकारकाः Bca_4.33d सुदृढं गृह्णत बोधिचित्तरत्नं Bca_1.11d सुदृढं गृह्णत बोधिचित्तसंज्ञं Bca_1.10d सुनिश्चितं सुप्रसन्नं Bca_5.55a सुपरीक्षितमप्रमेयधीभिर् Bca_1.11a सुप्तमत्तप्रमत्तानां Bca_10.26a subhëite«u सर्वेषु Bca_5.75a सुलब्धा अद्य मे लाभाः Bca_8.149c सुलब्धो मानुषो भवः Bca_3.25b सुलभा याचका लोके Bca_6.106a सुवर्णदण्डैः कमनीयरूपैः Bca_2.19a सुवर्णपद्मेषु निविष्टपङ्क्वीन् Bca_2.17b सुसमाप्तं च तन्मुञ्चेद् Bca_7.66c सुहृदो ऽप्युद्विजन्ते ऽस्माद् Bca_6.5a सूत्तप्तसून्मृष्टसुधौतहेम- Bca_2.14c सूत्रमन्त्रैः प्रलोभयेत् Bca_5.90d सेतुः सङ्क्रम एव च Bca_3.17d सेवितव्या मया सदा Bca_8.38d सेव्यमानास्त्वमी क्लेशाः Bca_4.33c सैव चर्या भवेन्मम Bca_10.54d सैवोपमा मृत्युकाले Bca_6.58c सो ऽङ्गारराशिर्मणिराशिरस्तु Bca_10.8a सोढव्यापि महाव्यथा Bca_6.14d सोत्प्रासातिशयं वक्रं Bca_5.49c सो ऽन्यथाकाशवद्भवेत् Bca_9.28d सोपपत्तिकमुक्तवान् Bca_1.20b सो ऽपि तावत्प्रशस्यते Bca_1.31b सो ऽपि पर्वसमूहत्वात् Bca_9.86c सो ऽप्यणुर्दिग्विभागतः Bca_9.87b सो ऽभावो ऽपगमिष्यति Bca_9.148d सौकुमार्यं न कर्तव्यम् Bca_6.16c सौस्थित्यं किं न पश्यसि Bca_6.133d स्खलिते मरणत्रासात् Bca_7.70c स्चनामाप्यवलोकितः Bca_8.118b स्तुतिभिः संप्रहर्षयेत् Bca_5.75d स्तुतिर्यशो ऽथ सत्कारो Bca_6.90a स्तुतिसङ्गीतिमेघाश्च Bca_2.23c स्तुत्यादयश्च मे क्षोभं Bca_6.98a स्तुत्यो दोषमयो ह्ययम् Bca_8.164b स्तूयते ऽयमहं निन्द्यो Bca_8.141c स्तौमि चाहं गुणोदधीन् Bca_2.23b स्त्यानमिद्धं निवारयन् Bca_8.185d स्थातव्यं këÂhavattadà Bca_5.48d स्थातव्यं këÂhavattadà Bca_5.50d स्थातव्यं këÂhavatsadà Bca_5.34d स्थातव्यं यत्र तत्र वा Bca_9.48d स्थानौ पुरुषबुद्धिवत् Bca_9.84d स्थाप्यो नवबधूवृत्तौ Bca_8.166c स्थितमेव न दुष्करम् Bca_8.112d स्थितं दानपतेर्गृहे Bca_6.84b स्थितः कायः करादिषु Bca_9.82b स्थित्वा यस्मिन्मद्वधार्थं यतेत Bca_4.46b स्थूलं सूक्ष्मं च तत्कथम् Bca_9.133d स्थौल्यं तस्य हृतं ननु Bca_9.91b स्थौल्यं त्यक्त्वा भवेत्सूक्ष्मम् Bca_9.134a स्नात्वा स्नात्वा यथा कश्चिद् Bca_9.165a स्नानं करोम्येष तथागतानां Bca_2.11c स्नायुबद्धास्थिपञ्जरम् Bca_8.52d स्निग्धचित्ताः परस्परम् Bca_10.22d स्नेहान्न त्यज्यते लोको Bca_8.3a स्नेहो भवितुमर्हति Bca_8.5b स्पर्धा किल मया सह Bca_8.151b स्पृष्ट उष्णोदकेनापि Bca_7.12a स्पृहणीयो रिपुर्मम Bca_6.107d स्फीतस्फुरद्गन्धमनोरमैश्च Bca_2.16a स्फीतो भवतु लोकश्च Bca_10.39c स्मर्यते नानुभूयते Bca_9.101b स्मृतिखड्गं तथा भ्रष्टं Bca_7.68c स्मृतिमोषानुसारिणा Bca_5.27b स्मृतिरज्ज्वा समन्ततः Bca_5.3b स्मृतिराखुविषं यथा Bca_9.24d स्मृतिर्यदा मनोद्वारे Bca_5.33c स्मृतिं च संप्रजन्यं च Bca_5.23c स्मृत्यभ्यासो भवेदिति Bca_7.73d स्मृत्वा ताथागतीं शिक्षां Bca_5.46c स्मृत्वा स्मृत्वा मुहुर्मुहुः Bca_5.58b स्यात्सत्त्वो निर्वृतः कुतः Bca_9.107d स्यान्नन्दनवनद्युतिः Bca_10.6b स्यान्निःशब्दरुचिः सदा Bca_5.72d स्यान्मे पूजास्य नो भवेत् Bca_8.149b स्रक्चन्दनविभूषणम् Bca_10.20b स्रक्चन्दनविभूषणैः Bca_8.47d स्रग्भिश्च संस्थानमनोरमाभिः Bca_2.15d स्वकायं तुलयिष्यामि Bca_8.30c स्वकाये ऽस्मिन् निरात्मके Bca_8.115b स्वकुलोचितकारिणां Bca_3.26b स्वगुणे कीर्त्यमाने च Bca_6.79a स्वचित्तं प्रतिभाति मे Bca_6.93d स्वचित्तं प्रत्यवेक्ष्यादौ Bca_5.47c स्वचित्तं वारयिष्यामि Bca_5.14c स्वचित्तैकाग्रमानसः Bca_8.39b स्वच्छन्दचार्यनिलयः Bca_8.88a स्वच्छन्दचार्यनिलयो Bca_8.28c स्वच्छोज्ज्वलस्फाटिककुट्टिमेषु Bca_2.10c स्वजीविकामात्रनिबद्धचित्ताः Bca_4.40a स्वतन्त्रं तु न विद्यते Bca_6.25d स्वपक्षाभिनिविष्टं वा Bca_5.53c स्वपापस्मृतिसंतप्तः Bca_7.10a स्वप्नमायोपमात्मना Bca_9.100b स्वप्नानुभूतवत्सर्वं Bca_2.36c स्वप्ने वर्षशतं सौख्यं Bca_6.57a स्वप्नोपमास्तु गतयो Bca_9.151a स्वबुद्ध्यैव पृथक् कुरु Bca_5.62b स्वभावस्तस्य नेक्ष्यते Bca_9.65d स्वमनो वासयितुं कृतं ममेदं Bca_1.2d स्वमन्यच्च यथाबलम् Bca_8.100d स्वमांसे ऽप्युपजायते Bca_7.26b स्वमेव बह्वमेध्यं ते Bca_8.53a स्वयङ्कारी सदा भवेत् Bca_5.82b स्वयमेव च यात्येतद् Bca_8.19c स्वयमेव तथागतः Bca_1.20d स्वयमेव विचारय Bca_5.63d स्वयं परवशो ऽपि वा Bca_5.99b स्वयं मम स्वामिन एव तावत् Bca_6.121a स्वयं लब्धसुखेष्वद्य Bca_6.80c स्वयूथ्यान्मार्यमाणांस्त्वं Bca_7.5a स्वराङ्गसागरैः स्तोत्रैः Bca_2.23a स्ववर्णे bhëyamÃïe च Bca_5.76c स्वसंवृत्या तु नास्ति सः Bca_9.108b स्वसुखस्यान्यदुःखेन Bca_8.131c स्वसुखं घ्नन्ति शत्रुवत् Bca_1.28d स्वसौख्यमपि नेच्छसि Bca_6.79d स्वसौस्थित्यं च मन्यन्त Bca_9.165c स्वस्थास्वस्थैरविश्वास्य Bca_2.34c स्वागतार्थं विलोकयेत् Bca_5.36d स्वात्मानं नानुभवति Bca_9.101c स्वाधीनान्यममानि च Bca_8.43b स्वापराधागते दुःखे Bca_6.45c स्वामित्वाद्यनुभूयते Bca_8.128d स्वामिनं द्वेषदुर्भगम् Bca_6.4d स्वामिनो ऽददतो भृतिम् Bca_8.132d स्वामेध्यमयमेव त्वं Bca_8.56c स्वार्थद्वारेण या प्रीतिर् Bca_8.25a स्वार्थस्य संसाधनमेतदेव Bca_6.127b स्वार्थं कुरु मनो ऽधुना Bca_5.69b स्वार्थं जिज्ञासतस्तव Bca_8.155b स्वार्थार्थिनश्च बालस्य Bca_8.130c स्वार्थे ऽप्येष मनोरथः Bca_1.24b स्वालम्बननिरन्तरम् Bca_8.186d स्वैः परैश्चागमान्तरम् Bca_9.44d हतमाना भवन्तु च Bca_10.30d हतः सुगतशब्दो ऽपि Bca_4.19c हता दैवहतेनेयं Bca_8.81c हन्तव्याः स्वपरात्मनोः Bca_7.33b हन्ति सद्गतिजीबितम् Bca_5.28d हन्तुं सोढव्यमल्पकम् Bca_7.23d हन्यमानाश्च शक्तिभिः Bca_8.78d हन्यादौत्सुक्यमागतम् Bca_5.45d हसन्तु विलसन्तु च Bca_3.13b हस्तपादादिरहितास् Bca_4.28a हस्तादिभेदेन बहुप्रकारः Bca_8.91a हंसस्वनात्यन्तमनोहराणि Bca_2.4d हंसादिकोलाहलरम्यशोभैः Bca_10.7b हंसाः पद्मवनं यथा Bca_8.107d हा दुःखित विहन्यसे Bca_7.13d हास्यमापज्जितस्य मे Bca_7.54d हास्यं जनस्य सर्वस्य Bca_8.150c हा हतो ऽस्मीति चिन्तयन् Bca_7.8d हाहंकारं न नश्यसि Bca_8.179d हितभूमिं सुदुर्लभां Bca_4.26b हितमुक्ताः प्रकुप्यन्ति Bca_8.11a हितं हत्वा हतो भवेत् Bca_4.10b हिताशंसनमात्रेण Bca_1.27a हिताशंसेयमीदृशी Bca_1.23b हीनं तच्च न साधितम् Bca_7.48d हीनादिष्वात्मतां कृत्वा Bca_8.140a हीनाधिमुक्तिसत्त्वार्थं Bca_1.20c हीनान्मानः स्तुतेर्मदः Bca_8.12b हीने धर्मे नियोजयेत् Bca_5.90b हीनोत्कृष्टेषु धर्मेषु Bca_5.89c हीयते चापि मे चर्या Bca_6.51c हुतवहतापविद्रुतकताम्रनिषिक्ततनुः Bca_7.45b हृदये निवसत्सु निर्भयं Bca_4.34c हेतुकोटिशतैरपि Bca_9.147b हेतुना किं प्रयोजनम् Bca_9.146b हेतुना किं प्रयोजनम् Bca_9.146d हेतुभिर्यच्च निर्मितम् Bca_9.144b हेतुभेदेन जायते Bca_9.117d हेतुमान् फलयोगीति Bca_9.73a हेतुमिच्छामि बालिशः Bca_6.45b हेतुर्न पुनरीश्वरः Bca_9.125b हेतोरादिर्न चेदस्ति Bca_9.123c ह्रस्वमायुर्मुहुर्मुहुः Bca_8.8b ह्रीतो भीतो ऽथ संवृतः Bca_8.166d