Santideva: Bodhicaryavatara Input by Richard Mahoney PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अकस्मान्मृत्युरायातो Bca_7.8c अकामस्यापि ते स्थिता Bca_9.136b अकारणेनैव रिपुक्षतानि Bca_4.39a अकाले किं करिष्यसि Bca_7.7d अकुर्वतश्च कुशलं Bca_4.19a अकृष्टजातानि च शस्यजातान्य् Bca_2.5a अक्षीणे पापसंचये Bca_2.32d अगणितशरशक्तिघातदुःखा Bca_4.37c अग्निर्गत्वा गृहान्तरम् Bca_6.70b अग्राह्यं कः करिष्यति Bca_9.52d अङ्कुरादन्यतो ज्ञानाद् Bca_9.116a अङ्कुरो जायते बीजाद् Bca_9.115a अङ्गच्छेदार्थमप्यद्य Bca_2.44a अङ्गारतप्तोपलशस्त्रवृष्टिर् Bca_10.9a अचित्तके कृता पूजा Bca_9.39a अचिन्त्यबौद्धसौख्येन Bca_10.48c अचिन्त्यस्य च कर्तृत्वम् Bca_9.121c अचिन्त्यां कर्मणो गतिं Bca_4.7b अचेतनश्च नैवाहम् Bca_9.69a अचेतनं स्वभावेन Bca_8.54c अचेतने च वस्त्रादौ Bca_9.130c अचैतन्यात्पटादिवत् Bca_9.69b अच्छटादि तु कर्तव्यम् Bca_5.95c अजरामरलीलानाम् Bca_9.166a अजातमनिरुद्धं च Bca_9.150c अजानानं यदि ज्ञानं Bca_9.62a अज्ञस्य निष्क्रियस्यैवम् Bca_9.70c अज्ञो नष्टः प्रसज्यते Bca_9.69d अटवीविटपादिषु Bca_8.76d अतएव न मे परार्थचिन्ता Bca_1.2c अत एव विचारो ऽयं Bca_9.93a अत एवाह भगवान् Bca_4.20a अत त्वदिच्छया सिद्धं Bca_6.88a अतः परं प्रितष्ठन्तां Bca_2.20a अतः परार्थं कृत्वापि Bca_8.109a अतः सुपुष्पचन्द्रेण Bca_8.106a अतीतानागतं चित्तं Bca_9.74a अतीत्य युष्मद्वचनं Bca_2.54a अतो ममार्थाय परार्थचिन्ता Bca_2.7c अतो यदि न रक्ष्यते Bca_8.97b अतो ऽयं बहुदोषो ऽपि Bca_8.184c अत्यनिष्टागमेनापि Bca_6.9a अत्यप्रमत्तस्तिष्ठामि Bca_2.58a अत्ययमत्ययत्वेन Bca_2.66a अत्र कोपो न युज्यते Bca_6.102b अत्र ग्रही भविष्यामि Bca_4.43a अत्र मे चेतना नास्ति Bca_4.27a अत्र वादो वृथा ननु Bca_9.72d अथ ज्ञश्चेतनायोगाद् Bca_9.69c अथ ज्ञेयवशाज्ज्ञानं Bca_9.113a अथ ज्ञेयाद्भवेत्पश्चात् Bca_9.106a अथ दोषो ऽयमागन्तुः Bca_6.40a अथ न श्रूयते तेषां Bca_8.11c अथ नास्ति प्रतीकारो Bca_6.10c अथ प्रत्यपकारी स्यां Bca_6.51a अथ मत्समधातुरेव पश्येद् Bca_1.3c अथ यस्य मनः प्रसादमेति Bca_1.35a अथ साप्यन्यसंवृत्या Bca_9.107c अथान्योन्यवशात्सत्त्वम् Bca_9.113c अथापि हस्तपादादि Bca_7.20a अथाप्यर्थो भवेदेवम् Bca_6.88c अथाप्यविद्यमानो ऽसौ Bca_9.146c अथाविकृत एवात्मा Bca_9.70a अथाहमचिकित्स्यो ऽस्य Bca_8.145a अथाहमात्मदोषेण Bca_6.103a अथैवमुच्यमाने ऽपि Bca_8.168a अथोत्पन्नमहं चित्तं Bca_9.74c अदरिद्रं जगत्कृत्वा Bca_5.9a अदान्ता मत्तमातङ्गा Bca_5.2a अद्यप्रभृत्यस्तु च पुष्पवृष्टिः Bca_10.9b अद्य बुद्धकुले जातो Bca_3.25c अद्य मे सफलं जन्म Bca_3.25a अद्यापि चेत्तथैव स्यां Bca_4.14a अद्याप्यस्ति मम स्वार्थ Bca_8.170a अद्यैव मरणं नेति Bca_2.59a अद्यैव शरणं यामि Bca_2.48a अधुना वद कस्मात्त्वं Bca_5.64c अध्यतिष्ठदथो नाथः Bca_8.118a अध्वानं प्रतिपन्नस्य Bca_8.34a अनधीष्टोपकारिणाम् Bca_5.74b अनन्तदुःखसागराः Bca_9.159b अनन्तरतिसंततिम् Bca_7.15b अनन्तांशैर्गुणार्णवैः Bca_6.116d अनपेक्षं च दृश्यते Bca_9.20b अनर्थः कस्यचिन्मा भून् Bca_3.14c अनर्थः कोन्वतः परः Bca_6.88d अनवद्येषु वस्तुषु Bca_5.57b अनाथबालवृद्धानां Bca_10.26c अनाथानामहं नाथः Bca_3.17a अनादिकालोपचितात् Bca_4.21c अनादिमति संसारे Bca_2.28a अनाद्यन्तं महादीर्घं Bca_4.32c अनारम्भो वरं नाम Bca_7.47c अनित्यजीवितासङ्गाद् Bca_2.43a अनित्ये स्थौल्यसूक्ष्मते Bca_9.134b अनिवर्त्ती भविष्यामि Bca_4.42c अनिवर्त्येन चेतसा Bca_1.18d अनिष्टकरणाज्जातम् Bca_6.7a अनिष्यमाणमप्येतच् Bca_6.23a अनिष्यमाणो ऽपि बलात् Bca_6.23c अनीलत्वे न तन्नीलं Bca_9.20c अनीलत्वे न तन्नीलं Bca_9.21c अनुग्राह्या मयान्ये ऽपि Bca_8.94c अनुत्पन्नं हि तन्नास्ति Bca_6.28a अनुनीतं प्रतिहतं Bca_5.48a अनुब्रूयाच्च तोषतः Bca_5.76b अनुमोदे च तायिनाम् Bca_3.2d अनुमोदे च शासिनाम् Bca_3.3d अनुमोदे प्रमोदेन Bca_3.1c अनुमोदे शरीरिणां Bca_3.2b अनुशंसांश्च भावयन् Bca_7.31d अनेकदोषदुष्टेन Bca_2.31a अनेके श्रुतवन्तो ऽपि Bca_5.26a अनेन मम पुण्येन Bca_10.31a अनेन शतशः सर्वे Bca_8.154c अनेन हि विहारेण Bca_5.21a अन्धः सङ्करकूटेभ्यो Bca_3.27a अन्धाः पश्यन्तु रूपाणि Bca_10.19a अन्नपानप्रवर्षणैः Bca_3.8b अन्नादो ऽमेध्यभक्षः स्यात् Bca_9.136c अन्य एव प्रजायते Bca_8.98d अन्य एव मृतो यस्माद् Bca_8.98c अन्यचित्तेन मन्देन Bca_5.16c अन्यच्च कार्यकालं च Bca_7.48c अन्यतो नापि चायातं Bca_9.143a अन्यत्र तद्विधात्क्लेशात् Bca_4.43c अन्यत्र मयि वा प्रीत्या Bca_6.95a अन्यत्राचारसेतुतः Bca_5.83d अन्यत्रापि न लभ्यते Bca_9.103d अन्यथा नोभयं भवेत् Bca_5.44b अन्यथा मे कथं क्षान्तिर् Bca_6.110c अन्यथा लोकबाधा स्याद् Bca_9.8c अन्यथा वर्धते व्यथा Bca_6.16d अन्यथा स्यादसंवृतः Bca_5.95d अन्यदीयश्चरो भूत्वा Bca_8.159a अन्यदीयेन गन्धेन Bca_8.65c अन्यदीयेन गन्धेन Bca_8.67c अन्यदीयैः करादिभिः Bca_8.138d अन्यदेवेक्षते जगत् Bca_2.44d अन्यद्दुःखं मयात्मना Bca_8.93b अन्यद्रूपमसत्यं चेन् Bca_9.67a अन्यसंबद्धमस्मीति Bca_8.137a अन्या चेन्नास्ति वस्तुतः Bca_9.27d अन्याधिकयशोवादैर् Bca_8.163a अन्यानि वा पूज्यविभूषणानि Bca_2.5b अन्यानुभूते संबन्धात् Bca_9.24c अन्येनापि कृतं दोषं Bca_8.162a अन्ये शूलसमर्पिताः Bca_8.78b अन्यैः स्तुत्वा गुणोर्जितम् Bca_6.76b अन्यो ऽन्यदुःखनाद्घोरं Bca_8.133c अन्योन्यभक्षणभयं Bca_10.17a अन्योभयेष्टसत्यत्वे Bca_9.43c अन्यो ऽसौ पूर्वकः कालस् Bca_8.169c अपकाराशयो ऽस्येति Bca_6.110a अपनेतुं जनस्य हि Bca_8.118d अपराद्धं विमानयेत् Bca_6.129d अपरान् गुणमानेन Bca_8.146c अपरैः कर्तुमिच्छसि Bca_6.86d अपरो ऽप्येनमतो ऽपि सार्थको ऽयं Bca_1.3d अपश्यन्नरतिं याति Bca_8.6a अपायदुःखविश्रामं Bca_3.1a अपायदुःखैः संमूढः Bca_4.18c अपायपातरक्षार्थं Bca_6.99c अपि त्वनेके ऽनित्याश्च Bca_9.120a अपि नाम गुणा ये ऽस्य Bca_8.148c अपि सत्त्वव्यसनानि हर्तुकामैः Bca_1.8b अपि सर्वत्र मे लोके Bca_8.148a अपुण्यवानस्मि महादरिद्रः Bca_2.7a अपुण्याचरणेन च Bca_6.36d अपूर्व इव सर्वत्र Bca_8.16c अपूर्वेयं तदेकता Bca_9.66d अपूर्वो जायते कथं Bca_1.25b अपेक्षते चेत्सामग्रीं Bca_9.125a अप्यचिन्त्यं किमुच्यते Bca_9.121d अप्रकम्प्यं सुमेरुवत् Bca_5.58d अप्रमादकथां स्मरन् Bca_7.74b अप्रमादकथां स्मृत्वा Bca_8.185c अप्रमेय उदाहृतः Bca_5.97b अप्रमेयगुणं सत्त्वम् Bca_1.22c अप्रमेयव्यथाभाज्ये Bca_7.34c अप्रमेया गता बुद्धाः Bca_4.13a अप्रमेया गताः कल्पाः Bca_8.155a अप्रमेया मया दोषा Bca_7.33a अप्रमेयायुषश्चैव Bca_10.33a अप्रमेयेण पुण्येन Bca_1.21c अप्रमेयोपकारिणाम् Bca_6.119b अप्रवेशे न मिश्रत्वम् Bca_9.95c अप्रसादिषु ते क्षमा Bca_6.63b अप्रहीणा हि तत्कर्तुर् Bca_9.32a अप्रिया न भविष्यन्ति Bca_2.37a अप्रीतिदुःखं द्वेषैस्तु Bca_5.78c अभयं केन मे दत्तं Bca_2.60a अभविष्यदिदं कर्म Bca_8.157a अभावः स्याद्द्वयोरपि Bca_9.113d अभिनन्दन्तु विलोक्य नारकास्ते Bca_10.15d अभिनन्दन्तु सुरासुरादयः Bca_3.33d अभिलाषविघाताश्च Bca_7.41c अभिवन्द्यान्यतींस्तथा Bca_2.25d अभुक्त्वापायिकं दुःखं Bca_10.47a अभ्यर्चयाम्यर्च्यतमान्मुनीन्द्रान् Bca_2.15c अभ्याख्यास्यन्ति मां ये च Bca_3.16a अभ्यासादन्यदीयेषु Bca_8.111a अममेषु प्रदेशेषु Bca_8.28a अमिश्रत्वे न संगतिः Bca_9.95d अमेध्यक्षेत्रसंभूतं Bca_8.59c अमेध्यघटितं यन्त्रं Bca_5.61c अमेध्यजमपीच्छसि Bca_8.60d अमेध्यभवमल्पत्वान् Bca_8.60a अमेध्यभस्त्रामपरां Bca_8.53c अमेध्यभाण्डानपरान् Bca_8.61c अमेध्यशौण्डचित्तस्य Bca_8.57c अमेध्यं नाधिमुच्यसे Bca_8.63b अयमेव हि कायो मे Bca_8.31a अयशश्चेत्यनीप्सितम् Bca_6.11b अयशश्चेत्ययं गणः Bca_6.53b अयं किल महा/ल्लोके Bca_8.142c अयं सुस्थः परो दुःस्थो Bca_8.160a अयुक्तमपि चेदेतद् Bca_8.100a अयुक्तं तेन नास्ति तत् Bca_9.129b अर्जनरक्षणनाशविषादैर् Bca_8.79a अर्थमनर्थमनन्तमवैहि Bca_8.79b अलभ्यमाने मानुष्ये Bca_4.17c अल्पमप्यस्य दोषं च Bca_8.162c अल्पमात्रे ऽपि वस्तुनि Bca_4.5d अल्पादपि भयाद्भयम् Bca_8.121b अल्पास्वादस्तु कामिनाम् Bca_8.80b अल्पउजसश्च ये सत्त्वास् Bca_10.29a अवतारगवेषकः Bca_5.28b अवध्यायन्ति लाभिनम् Bca_8.23b अवर्णवादिनि द्वेषः Bca_6.62a अवर्णात् प्रतिघश्चेति Bca_8.12c अवश्यमेति सा वेला Bca_2.59c अवश्यं गन्तुरल्पस्य Bca_8.82a अवश्यं न भविष्यामि Bca_2.60c अविच्छिन्नाः पुण्यधाराः Bca_1.19c अविषादबलव्यूह- Bca_7.16a अवीचिमवगाहन्ते Bca_8.107c अवीचौ कल्पमाप्स्यते Bca_4.21b अव्यापारसुखास्वाद- Bca_7.3a अव्यापारितसाधुस्तु Bca_1.31c अशक्यमिच्छतः क्लेश Bca_8.176a अशाश्वतेन मित्रेन Bca_8.8c अशुचिप्रतिमा घोरा Bca_8.178c अशुचिप्रतिमामिमां गृहीत्वा Bca_1.10a अशुचिस्त्रीनिरूपणे Bca_9.8d अशुच्यादिषु शुच्यादि- Bca_9.6c अशुद्धे करुणाशये Bca_5.87b अशुभान्नियतं दुःखं Bca_2.63c अशेषाकाशपर्यन्त- Bca_4.10c अश्रमेण च गच्छन्तु Bca_10.25c अश्रमोपार्जितस्तस्माद् Bca_6.107a असत्त्वादिति चेन्मतम् Bca_9.135d असत्यपि यथा माया Bca_9.28a असत्यपि हि वस्तुनि Bca_8.111d असत्सहायमेकं हि Bca_9.29c असहद्भिरिवाधुना Bca_8.45b असहिष्ण्वलसं भीतं Bca_5.53a असंप्रजन्यक्लेशो ऽपि Bca_5.44c असंप्रजन्यचित्तस्य Bca_5.25a असंप्रजन्यचौरेण Bca_5.27a असंप्रजन्यदोषेण Bca_5.26c असंस्तवाविरोधाभ्याम् Bca_8.36a असिधारा तथा मनः Bca_9.18b असिपत्रवनं तेषां Bca_10.6a असिपत्रवनं यद्वद् Bca_6.46a असिहस्तैरधिष्ठितः Bca_7.70b अस्ति कस्मान्न पश्यति Bca_9.138b अस्तित्वमतिदूरतः Bca_9.130b अस्ति सूक्ष्मतया दुःखं Bca_9.91a अस्थिपञ्जरतो मांसं Bca_5.62c अस्थीन्यपि पृथक् कृत्वा Bca_5.63a अस्मत्कर्म करोति चेत् Bca_8.153d अस्यापि हि वराकस्य Bca_8.151a अस्यैकस्यापि कायस्य Bca_8.32a अस्यैवं पतितस्यापि Bca_8.175a अस्वामिकानि दुःखानि Bca_8.102a अहमेव तदापीति Bca_8.98a अहमेव न किंचिच्चेद् Bca_9.57c अहमेवापकार्येषां Bca_6.49a अहं कथं स्वामिषु तेषु तेषु Bca_6.121c अहं करोमि कर्माणि Bca_8.142a अहं कस्मात्तु कातरः Bca_6.13d अहंकारात्प्रवर्तते Bca_8.100b अहं च न भविष्यामि Bca_2.37c अहं च प्राप्नुयां सदा Bca_10.51b अहं जेयो न केनचित् Bca_7.55b अहो दुःखपरम्परा Bca_9.163d अहो बतातिशोच्यत्वम् Bca_9.164a अंशा अप्यणुभेदेन Bca_9.87a अंशा अंशेषु वर्तन्ते Bca_9.81c आकस्मिकमहाशनिः Bca_2.34d आकाराचारसंपन्नाः Bca_10.27c आकाशगर्भे सूत्रे च Bca_5.104c आकाशधातुप्रसराविधीनि Bca_2.5c आकाशस्य स्थितिर्यावद् Bca_10.55a आकाशस्यात्मता मता Bca_9.70d आकाशं तेन नास्त्यणुः Bca_9.87d आकिरन्तु च पांसुभिः Bca_3.12d आगत्यागत्य सुगतिं Bca_9.157c आगमाच्च फलं तत्र Bca_9.40a आचारो बोधिसत्त्वानाम् Bca_5.97a आत्मघाताय मोहतः Bca_2.29b आत्मघाताय शस्त्रवत् Bca_8.69b आत्मदुःखं न निहतं Bca_8.106c आत्मप्रमाणमज्ञात्वा Bca_4.42a आत्मभावपरित्यागं Bca_8.113c आत्मभावं यथा दीपः Bca_9.18c आत्मभावांस्तथा भोगान् Bca_3.10a आत्ममोहात्तु वर्धते Bca_9.78b आत्मव्यामोहनोद्युक्तैर् Bca_8.69c आत्मसत्त्ववशं नित्यम् Bca_5.57a आत्मस्नेहेन दुःसहम् Bca_8.93d आत्मा कामविमोहितैः Bca_8.75b आत्मा चेत् नन्वसौ ध्रुवः Bca_9.122b आत्मा तु गुणवानयम् Bca_8.145d आत्मानमपरित्यज्य Bca_8.135a आत्मानं गोपयाम्यहम् Bca_8.110b आत्मानं गोप्तुमिच्छसि Bca_8.117b आत्मानं च परांश्चैव Bca_8.120a आत्मानं पीडयित्वा तु Bca_8.126c आत्मानं भोजयित्वैव Bca_8.116c आत्मानं मारयन्त्यपि Bca_6.92b आत्मार्थं परमाज्ञप्य Bca_8.128a आत्मार्थं पीडयित्वान्यं Bca_8.126a आत्मार्थं प्रीतिरेव सा Bca_8.25b आत्मीकृतं सर्वमिदं जगत्तैः Bca_6.126a आत्मीकृत्य समुच्छ्रयम् Bca_5.60b आत्मीयं न जुगुप्ससि Bca_8.61b आत्मोत्कर्षः परावर्णः Bca_8.13a आदाय बुद्ध्या मुनिपुङ्गवेभ्यो Bca_2.6a आदीप्तकायस्य यथा समन्तान् Bca_6.123a आदौ प्राप्तसराः करी Bca_7.65d आदौ शाकादिदाने ऽपि Bca_7.25a आनुकूल्येन सेविताः Bca_4.33b आनुपूर्व्या यथा स्थिताः Bca_3.22d आपदः सुकरा ननु Bca_7.53b आपदाबाधते ऽल्पापि Bca_7.52c आभासमात्रं दृष्ट्वा च Bca_5.36c आभास्वरान्दिग्मुखमण्डनांस्तान् Bca_2.18b आयस्य चागमो नास्ति Bca_2.40c आयातायात शीघ्रं भयमपनयत भ्रातरो जीविताः स्मः Bca_10.13a आयाति तत्कुतः कुत्र Bca_9.144c आयास्यन्त्यापदो घोराः Bca_9.166c आयुषो वर्धते व्ययः Bca_2.40b आयुः क्षणं विसंवादि Bca_4.16c आरभेन्नारभेत वा Bca_7.47b आराधनायाद्य तथागतानां Bca_6.125a आरोग्यदिवसं चेदं Bca_4.16a आरोग्यं रोगिणामस्तु Bca_10.22a आर्ता न सुखिनः कृताः Bca_7.38b आर्यनागार्जुनाबद्धं Bca_5.106c आर्यमाकाशगर्भं च Bca_2.52a आर्यावलोकितेश्वरकरगलितक्षीरधाराभिः Bca_10.18/b आलस्यमुपजायते Bca_7.3d आलस्यं कुत्सितासक्तिर् Bca_7.2c आशयस्य च माहात्म्यं Bca_6.114a आशाभङ्गश्च जायते Bca_8.176b आशामाशु प्रपूरयेत् Bca_5.86d आशोच्यमानो लोकेन Bca_8.35c आसंसारं सुखज्यानिर् Bca_10.3a आस्तां तावत्परो लोको Bca_8.132a आस्तां भविष्यद्बुद्धत्वं Bca_6.133a आहारः पूज्यते ऽन्येषां Bca_8.47c आहारार्थं तु रक्षितुम् Bca_5.66b इच्छन्ति बहवश्च माम् Bca_8.17b इच्छन्नपीच्छायत्तः स्यात् Bca_9.126c इच्छातो जायते भयम् Bca_8.19b इच्छेदेतेन हेतुना Bca_7.73b इच्छेद्रक्षेत् प्रपूजयेत् Bca_8.124b इतरार्थे न पीडयेत् Bca_5.86b इति चेदागमं त्यज Bca_9.44b इति चोक्तं तथागतैः Bca_8.24b इति ध्यात्वा तथा तिष्ठेत् Bca_5.32a इति न ज्ञातमीदृशम् Bca_2.35d इति मत्कुशलैः समन्तभद्र- Bca_10.15a इति मर्त्यस्य संप्राप्तान् Bca_8.17c इतिसततदीर्घवैरिषु Bca_4.34a इति सत्त्रपतौ जिनस्य पुत्त्रे Bca_1.34a इत्थं न परिहीयते Bca_5.87d इत्यतो मुनिनोदितम् Bca_6.112b इत्याक्षिप्य क्रियां पुनः Bca_5.39b इत्यात्मार्थे पिशाचता Bca_8.125b इत्याद्यवश्यमशुभं Bca_8.13c इत्याशां त्यज सांप्रतम् Bca_8.170b इत्यूर्ध्वं प्रेक्षमाणा गगनतलगतं वज्रपाणिं ज्वलन्तं Bca_10.11c इत्येतत्प्रीतिकारणम् Bca_6.94d इत्येषा कर्ममानिता Bca_7.49d इत्वरव्याधिभीतो ऽपि Bca_2.55a इदमर्धकृतं स्थितम् Bca_7.8b इदं च ते हृष्टिसुखं Bca_6.77a इदं तु मे परिमितं Bca_7.22a इदं न प्राप्तमारब्धम् Bca_7.8a इदं भयमजानता Bca_2.43b इदं सुबाहुपृच्छायां Bca_1.20a इमं चर्मपुटं तावत् Bca_5.62a इमं परिकरं सर्वं Bca_9.1a इमं ये कायमिच्छन्ति Bca_8.183a इयमेव तु मे चिन्ता Bca_2.63a इयं नौर्दुर्लभा पुनः Bca_7.14d इष्टस्य च विघातनात् Bca_6.7b इह जन्मान्तरे वापि Bca_6.54c इह बन्धवधच्छेदैर् Bca_8.40c इह लोके परत्र च Bca_8.40b इह शय्यागतेनापि Bca_2.41a इहैव तिष्ठतस्तावद् Bca_2.38a इहैव सौभाग्ययशः Bca_6.133c ईदृशाः प्रत्यया अस्येत्य् Bca_6.33c ईदृश्येव व्यथा कृता Bca_6.42b ईर्ष्योत्कृष्टात् समाद्वन्द्वो Bca_8.12a ईश्वरो जगतो हेतुः Bca_9.119a उक्तं च लोकनाथेन Bca_9.17c उच्चैरुद्धुष्य भावतः Bca_4.6b उत्तरोत्तरतः श्रेष्ठा Bca_5.83a उत्तरोत्तरतृष्णया Bca_7.66d उत्पत्तिर्नावसीयते Bca_9.106d उत्पत्स्य इत्यभिप्रेत्य Bca_6.24c उत्पाद्यमेव तद्दुःखं Bca_8.105c उत्प्रासकास्तथान्ये ऽपि Bca_3.16c उत्प्लावयत्यप्रमिताञ्जनौघान् Bca_1.7d उदितश्चित्तचन्द्रमाः Bca_3.30d उद्दंशदंशमशक- Bca_6.15a उद्धतं सोपहासं वा Bca_5.49a उद्वन्धनप्रपातैश्च Bca_6.36a उद्विग्नाश्च निरुद्वेगा Bca_10.21c उन्नाम्यमानं यत्नाद् यन् Bca_8.44a उन्मत्तैराकुला मही Bca_8.69d उपचित्यापि पुण्यानि Bca_5.27c उपतिष्ठेयमग्रतः Bca_3.9d उपद्रवा ये च भवन्ति कोके Bca_8.134a उपशान्तवितर्कः सन् Bca_8.89c उपस्थानार्थि मे चित्तं Bca_5.51c उपाध्यायानुशासिन्या Bca_5.30a उपानच्चर्ममात्रेण Bca_5.13c उरसारातिघातान् ये Bca_6.20a उष्णार्ताः सन्तु शीतलाः Bca_10.5b ऋजु पश्येत्सदा सत्त्वांश् Bca_5.80a ऋद्धिश्चैवं समृध्यति Bca_7.75d एक उत्पद्यते जन्तुर् Bca_8.33a एक एव शरीरकः Bca_8.36b एकक्षणात्कृतात्पापाद् Bca_4.21a एकदेशेन वर्तते Bca_9.81b एकस्मादशनादेषां Bca_8.49a एकस्य त्रिस्वभावत्वम् Bca_9.129a एकस्यापि हि सत्त्वस्य Bca_4.10a एकः पिता च पुत्रश्च Bca_9.64c एकाकी क्वापि यास्यामि Bca_2.62c एकाकी विहरिष्यामि Bca_8.14c एकेन सूत्रतुल्येन Bca_9.51c एकेनागम्यमानेन Bca_9.51a एकेनापि यतः सर्वे Bca_2.56a एकैकस्मिंश्छले सुष्ठु Bca_7.72a एकैकस्य जिहीर्षतः Bca_1.22b एकैकस्यापि दोषस्य Bca_7.33c एकैकं च चिकीर्षतः Bca_1.22d एतच्चान्यच्च बुद्धोक्तं Bca_5.103c एतत्पूर्वा क्षमा यतः Bca_6.108d एतदंशानुरूप्येण Bca_6.118c एतदेव समासेन Bca_5.108a एतद्धि बडिशं घोरं Bca_6.89a एतस्मै प्रथमं देयम् Bca_6.108c एतानाराध्य बहवः Bca_6.112c एतानाश्रित्य मे पापं Bca_6.48a एतानेव समाश्रित्य Bca_5.80c एतावांश्च भवेत्स्वार्थो Bca_6.91a एतां सर्वां विसंवाद्य Bca_4.4c एवमङ्गुलिपुञ्जत्वात् Bca_9.86a एवमन्विष्य यत्नेन Bca_5.64a एवमप्यतिदुःस्थिताः Bca_9.164d एवमप्यतिदुःस्थिताः Bca_9.165d एवमाकाशनिष्ठस्य Bca_3.21a एवमागन्तुको ऽस्मीति Bca_2.39a एवमात्मगुणाञ्श्रुत्वा Bca_8.152a एवमादिभिराकारैर् Bca_8.89a एवमादीनवो भूयान् Bca_8.80a एवमादीनि दुःखानि Bca_6.6a एवमापत्तिबलतो Bca_4.11a एवमुद्विज्य कामेभ्यो Bca_8.85a एवमेव हि सत्त्वानाम् Bca_5.86c एवमेषः वशः कार्यो Bca_8.167c एवं करादौ सा यावत् Bca_9.85c एवं कुरुष्व तिष्ठैवं Bca_8.167a एवं कृच्छ्रमपि प्राप्य Bca_7.61c एवं क्षमो भजेद्वीर्यं Bca_7.1a एवं गुणा न विद्यन्ते Bca_9.129c एवं गृहीत्वा मतिमान् Bca_3.24a एवं गृहीत्वा सुदृढं Bca_4.1a एवं च को गुणो लब्धश् Bca_9.30c एवं च न विरोधो ऽस्ति Bca_9.150a एवं च सर्वधर्माणाम् Bca_9.106c एवं चानेकधा दत्वा Bca_8.172a एवं चामेध्यमप्येतद् Bca_8.71a एवं चित्तं यदासङ्गाद् Bca_6.71a एवं तस्यापि तत्सङ्गात् Bca_8.14a एवं ते रक्षतश्चापि Bca_5.67a एवं दुर्जनमध्यस्थो Bca_5.19c एवं दुःखाग्नितप्तानां Bca_9.167a एवं नित्यं यतिश्चरेत् Bca_5.73d एवं परवशं सर्वं Bca_6.31a एवं परार्थं कृत्वापि Bca_8.116a एवं पूतिर्भविष्यति Bca_8.31b एवं बुद्ध्वा तु पुण्येषु Bca_6.69a एवं बुद्ध्वा परार्थेषु Bca_5.84a एवं भावितसंतानाः Bca_8.107a एवं मत्वा सुखी भवेत् Bca_6.33d एवं लप्स्ये ऽति दुर्लभं Bca_4.15d एवं वशीकृतस्वात्मा Bca_5.71a एवं विनिश्चित्य करोमि यत्नं Bca_4.48a एवं विपक्षमुन्मूल्य Bca_7.32a एवं विहरतः सतः Bca_5.100d एवं विहरतां सताम् Bca_9.166b एवं शून्येषु धर्मेषु Bca_9.152a एवं सर्वमिदं कृत्वा Bca_3.6a एवं सर्वास्ववस्थासु Bca_5.38c एवं संक्लिष्टमालोक्य Bca_5.54a एवं सुखात्सुखं गच्छन् Bca_7.30a एवं स्वप्नोपमे रूपे Bca_9.88a एवं हि सुकृतं सर्वम् Bca_5.44a एष सत्क्रियते नाहं Bca_8.141a एषामत्र किमायातं Bca_6.50c एषामिति दयान्वितम् Bca_5.56d एषां दुःखौघवर्तिनाम् Bca_9.164b क इच्छेद्भवितुं तदा Bca_6.28b क एव बाध्यते ऽनया Bca_9.102d कङ्कालादेवमीक्षितात् Bca_8.48b कङ्कालान् कतिचिद्दृष्ट्वा Bca_8.70a कङ्कालैरपरैः सह Bca_8.30b कटुधूमे यथाम्बरे Bca_6.40d कतरत्तन्निबन्धनम् Bca_6.30d कतिपयजनसत्रदायकः Bca_1.32a कथयिष्यामि यथागमं समासात् Bca_1.1d कथं करोमि येनेदं Bca_7.72c कथं कायः करादिषु Bca_9.83b कथं कायः स्थित इति Bca_5.39c कथं क्लेशो निवर्तते Bca_9.31b कथं च निःसराम्यस्मात् Bca_2.33a कथं च निःसराम्यस्मान् Bca_2.32a कथंचिदपि संप्राप्तो Bca_4.26a कथंचिल्लब्धमद्भुतम् Bca_7.36d कथंचिल्लभ्यते सौख्यं Bca_6.12a कथं ज्ञात्वापि तत्रैव Bca_8.64c कथं तिष्ठेन्मतेः पुरः Bca_9.34d कथं ते रोचते भोक्तुं Bca_7.6c कथं तैर्जायते रतिः Bca_8.23d कथं दासीकृतो ऽस्मि तैः Bca_4.28d कथं नामास्ववस्थासु Bca_7.73c कथं नामोपपद्यते Bca_9.96b कथं निद्रा कथं रतिः Bca_7.6d कथं नु खलु विद्यते Bca_9.83d कथं फलवती भवेत् Bca_9.39b कथं मय्यपि तिष्ठति Bca_7.51b कथं सत्त्वो ऽस्ति सत्यतः Bca_9.10d कथं सिद्धस्त्वदागमः Bca_9.42b कथितं तत्त्ववादिना Bca_5.6d कथ्यमानापि सा मुधा Bca_9.23d कदलीव फलं विहाय याति Bca_1.12a कदा कायमगोपयन् Bca_8.29d कदाचिन्नोपलभ्यते Bca_9.132d कदा तथागतोत्पादं Bca_4.15a कदा तैः सुखसंवासैः Bca_8.26c कदानपेक्षो यास्यामि Bca_8.27c कदा बालाद्धितं भवेत् Bca_8.12d कदा भावो भविष्यति Bca_9.148b कदायं किं करोतीति Bca_8.161c कदा शतनधर्मिणम् Bca_8.30d कदोपलम्भदृष्टिभ्यो Bca_9.168a करादिभ्यः पृथग् नास्ति Bca_9.83c करोति यामवीच्यादौ Bca_5.2c करोति सर्वकार्याणि Bca_9.38c करोतीत्यरिसंज्ञया Bca_6.6b करोत्यनिच्छन्नीशश्चेत् Bca_9.126a करोमि मानं न तु दासभावम् Bca_6.121d करोम्यापदमापदः Bca_7.54b करोम्येवं परेष्वपि Bca_8.110d कर्ता भोक्तेति देशितम् Bca_9.73d कर्पूरादिषु हृद्येषु Bca_8.62a कर्म कृत्वा विनष्टे हि Bca_9.71c कर्मणः सुखदुःखे च Bca_9.123a कर्मण्यचित्ता ध्यायन्तु Bca_10.43c कर्मागमाद्यथा पूर्वं Bca_7.74c कर्मैव तु सुखं यस्य Bca_7.63c कर्मोपकरणं त्वेतन् Bca_5.66c कर्मोपक्लेशशक्तिषु Bca_7.49b कलङ्को न भवेद्यथा Bca_3.26d कलहायासवर्जिताः Bca_10.44b कलहायासशून्यासु Bca_8.85c कलहेनापि संसाध्यं Bca_8.147c कलहोत्सवहेतुभिः Bca_9.155d कलुषं स्वे हृदये करोति यश्च Bca_1.34b कलुषोदयसंख्यया स कल्पान् Bca_1.34c कल्पकोटिशतैरपि Bca_4.19d कल्पकोटीरसंख्येया Bca_7.21c कल्पद्रुमा रत्नमयाश्च वृक्षाः Bca_2.4b कल्पना कल्पितं चेति Bca_9.109a कल्पनाभिनिवेशो हि Bca_9.92c कल्पाननन्तांस्तिष्ठन्तु Bca_3.5c कल्पाननल्पान् प्रविचिन्तयद्भिर् Bca_1.7a कल्पितं भावमस्पृष्ट्वा Bca_9.140a कल्प्यते न तु तत्त्वतः Bca_9.64d कल्प्यन्ते चापि तत्त्वतः Bca_9.5b कल्याणमित्रं वन्दे ऽहं Bca_10.58c कल्याणमेवाचरणीयमेषु Bca_6.120d कश्चैनं प्रतिमानयेत् Bca_8.124d कस्माच्चेत्फलदो हेतुः Bca_9.118c कस्माच्छन्नं विमृद्यते Bca_8.51d कस्मात् तत्तेन रक्ष्यते Bca_8.99d कस्मात्त्वं कुरुषे व्ययम् Bca_5.68d कस्मात्सत्त्वेषु कुप्यसि Bca_6.80d कस्मात्सदा न कुरुते Bca_9.124a कस्मादत्र प्रतिक्रियाम् Bca_5.59d कस्मादत्र ममाग्रहः Bca_8.178d कस्मादन्यत्र कुप्यते Bca_6.45d कस्मादन्यत्र रज्यते Bca_8.65d कस्मादन्यत्र रज्यते Bca_8.67d कस्मादन्यप्रसादेन Bca_6.96c कस्मादालिङ्गसे ऽपरम् Bca_8.52b कस्मादालिङ्गसे परम् Bca_8.59b कस्मादुत्पद्यते बलात् Bca_8.104b कस्मादेवं कृतं पूर्वं Bca_6.68a कस्मादेवं न हृष्यसि Bca_6.76d कस्माद्रक्षसि पूतिकम् Bca_5.61d कस्माद्विपर्ययं कृत्वा Bca_6.49c कस्मान्मामवमन्यते Bca_8.145b कस्मान्मे सुस्थितं मनः Bca_2.60d कस्य केनास्तु संगतिः Bca_9.94d कस्यचित्सर्वकर्मसु Bca_5.82d कस्य तत् स्वं भविष्यति Bca_8.101d कस्य मातुः पितुर्वापि Bca_1.23a कस्यानित्येष्वनित्यस्य Bca_8.5a कस्योपरि कृपेति चेत् Bca_9.76b कं वा ब्रूमो ऽपराधिनम् Bca_6.67d कः किं वारयतीति चेत् Bca_6.32b कः पण्डितस्तमात्मानम् Bca_8.124a कः सादृश्याश्रयस्तदा Bca_9.68d काको ऽपि गरुडायते Bca_7.52b का गतिर्मे भविष्यति Bca_4.4d का गतिर्मे भविष्यति Bca_4.6d कातरत्वेन चागतम् Bca_6.18b कातरैर्दृष्टिपातैश्च Bca_2.46a का तृष्णा कुत्र सा तृष्णा Bca_9.153c कान्तारोन्मार्गपतिता Bca_10.25a कामधेनुश्च देहिनां Bca_3.19d कामं जने जयफलं प्रतिपादयन्ति Bca_7.59d कामानामुपमां यान्ति Bca_8.84c कामा ह्यनर्थजनका Bca_8.40a कामिनो ऽमेध्यमोहिताः Bca_8.50d कामैर्न तृप्तिः संसारे Bca_7.64a कायचित्तविवेकेन Bca_8.2a कायचित्तव्यथातुराः Bca_10.2b कायदुःखेन बाध्यते Bca_6.52d कायबुद्धिः करादिषु Bca_9.84b कायभूमिं निजां गत्वा Bca_8.30a कायमद्यापि रक्षसि Bca_5.64d कायवाग्बुद्धिभिः कृतः Bca_2.30d कायश्चैवं यदा नास्ति Bca_9.88c कायस्त्यक्तो जगद्धिते Bca_8.184b कायस्यात्र किमायातं Bca_8.67a कायस्यार्थे कृतो यो ऽयं Bca_8.82c कायस्यावयवत्वेन Bca_8.114a कायस्येच्छाभिवृद्धये Bca_8.177b कायं दास्यति गृध्रेभ्यस् Bca_5.67c कायं न बाधते तेन Bca_6.53c कायं वेत्सीत्यनद्भुतम् Bca_8.56b कायः प्रकृतिभीषणः Bca_8.68d कायान् पश्यापरानपि Bca_8.63d कायास्तावन्त एव स्युर् Bca_9.82c कायेनैव पठिष्यामि Bca_5.109a कायेनैवमवस्थेयम् Bca_5.39a काये नउबुद्धिमाधाय Bca_5.70a काये न्यस्तो ऽप्यसौ गन्धश् Bca_8.65a काये ऽस्मिन्यद्यदीक्षसे Bca_8.139b काये ऽस्मिन् यद्यदीक्षसे Bca_8.159b कायो ऽत्र कतरः पुनः Bca_9.80d कायो न पादौ न जङ्घा Bca_9.79a कायो यथैकः परिपालनीयः Bca_8.91b कायो याचितकोपमः Bca_4.16d कायो यास्यति खादित्वा Bca_5.68c का रतिर्गूथपञ्जरे Bca_8.57d कारयन्तु च कर्माणि Bca_3.14a कारितो ऽस्मि न चात्मार्थः Bca_6.74c कारुण्यादार्द्रदृष्टिं शिरसि निपतितानेकपुष्पौघवृष्टिम् Bca_10.14b कार्यमोहो न वार्यते Bca_9.77d कार्यं कस्य न चेत्सत्त्वः Bca_9.77a कार्यं बुद्ध्वा समाचरेत् Bca_5.38d कार्या दृष्टिरधोगता Bca_5.35d कार्यार्थमभ्युपेतेन Bca_9.76c कार्यार्थमविचारतः Bca_9.4d काष्ठपुत्तलकं शुचिम् Bca_5.61b काष्ठं ज्ञानं प्रसज्यते Bca_9.62b किमक्लिष्टापि तृष्णैषां Bca_9.47c किमक्षराणि भक्ष्याणि Bca_6.92c किमत्र सारमस्तीति Bca_5.63c किमद्यापि न जानासि Bca_7.4c किमनर्थरुचिर्लोकस् Bca_8.66c किमनर्थं न पश्यसि Bca_6.15d किमभ्यासान्न जायते Bca_8.115d किमर्थमयमायासः Bca_9.98c किमस्य काष्ठतुल्यस्य Bca_8.180c किमस्य श्रुतमेतावत् Bca_8.151c किमात्मेति न गृह्यते Bca_8.112b किमालम्ब्यास्य संभवः Bca_9.105b किमालम्ब्यास्य संभवः Bca_9.105d किमिदमिति सुखेनाह्लादितं नाम कस्माद् Bca_10.12c किमिदानीं पलायसे Bca_8.45d किमीर्ष्यालो न रक्षसि Bca_8.46d किमुत सततसर्वदुःखहेतून् Bca_4.38a किमुतानुत्तरं सौख्यम् Bca_4.6a किमुतान्यः प्रियो जनः Bca_8.32d किमुताप्रमितं शूलम् Bca_1.22a किमुताहं नरो जात्या Bca_7.19a किमु निरवधिसत्त्वसंख्यया Bca_1.33a किमु योजनसाहस्त्रे Bca_2.58c किमु व्याधिशतैर्ग्रस्तश् Bca_2.55c किमेवं स्वस्थमास्यते Bca_7.12d कियतो मारयिष्यामि Bca_5.12a किरामि पुष्पप्रकरान्मनोज्ञान् Bca_2.17d किं करिष्याम्यहं तदा Bca_4.18d किं कायेन करिष्यसि Bca_5.65d किंकृतो हेतुभेदश्चेत् Bca_9.118a किं च निश्छद्मबन्धूनाम् Bca_6.119a किंचिद्बालस्य बालतः Bca_8.13d किंचिन्नास्तीति चाभ्यासात् Bca_9.33c किं तदालिङ्गसे मुधा Bca_8.55d किंतूदासीनसाधुवत् Bca_8.15d किं तेन जीवितेनापि Bca_6.61c किं न गच्छसि निर्वृतिम् Bca_8.43d किं न सर्वं जिनोदितम् Bca_9.51d किं नानित्यत्वमिष्यते Bca_9.134d किं निर्गुणेन कर्तव्यं Bca_8.143a किं पुनर्जायते मृतः Bca_9.9d किं पुनर्भैरवाकारैर् Bca_2.45a किं पुनर्मादृशैरज्ञैस् Bca_8.22c किं पुनः कृतपापस्य Bca_7.11c किं पुनः सर्वसत्त्वानां Bca_1.27c किं प्रहृष्याम्यहं स्तुतः Bca_8.21b किं प्राप्तं बालसंगमात् Bca_8.9d किं प्रियं वा किमप्रियम् Bca_9.153b किं प्रियैर्विघ्नकारकैः Bca_8.33d किं ममानेन यन्त्रेण Bca_8.179a किं ममान्यैर्निवारितैः Bca_5.14d किं ममैतद्गुणैः कृत्यम् Bca_8.145c किं मे सर्वैः प्रियाप्रियैः Bca_2.62d किं मे सारमवस्थितं Bca_2.61b किं लब्धं किं हृतं भवेत् Bca_9.152b किं वारयतु पुण्यानि Bca_6.85a किं विषीदामि निन्दितः Bca_8.21d किं वीर्यं कुशलोत्साहस् Bca_7.2a किं हि मे परकीयया Bca_6.95b कीडार्थमद्यास्तु च पुष्पयुद्धम् Bca_10.9d कीर्त्यमानानितस्ततः Bca_8.152b कीर्त्यमाने परगुणे Bca_6.79c कुटुम्बजीविनं लव्ध्वा Bca_6.82c कुतश्चर्म भविष्यति Bca_5.13b कुतः पुत्रस्य संभवः Bca_9.114b कुतः सुखं वा दुःखं वा Bca_9.153a कुतो जाताश्च ताः स्त्रियः Bca_5.7d कुतो बन्धुः कुतः सुहृत् Bca_2.42b कुतो मे बोधिरित्यतः Bca_7.17b कुतो वा तादृशं मित्रं Bca_1.30c कुत्र मे वर्तत इति Bca_5.41a कुपितः किं नृपः कुर्याद् Bca_6.131a कुपिता यान्ति दुर्गतिम् Bca_8.11d कुप्यति स्वेच्छया जनः Bca_6.24b कुप्यन्त्यन्ये ऽपि मोहिताः Bca_6.67b कुप्यामीति न संचिन्त्य Bca_6.24a कुम्भैर्महारत्नमयैरनेकैः Bca_2.11b कुरुते क्लेशविनाशमित्यवेत्य Bca_8.4b कुरुष्वेर्ष्यां त्वमात्मनि Bca_8.160d कुरु सत्त्वार्थसिद्धये Bca_5.70d कुर्यादात्मानमात्मना Bca_9.20d कुर्यादात्मानमात्मना Bca_9.21b कुर्यादात्मानमात्मना Bca_9.21d कुर्याद्धैर्येण युक्तिमत् Bca_5.47d कुर्यान्नित्यमतन्द्रितः Bca_4.1d कुर्वतः कुत ईशता Bca_9.126d कुर्वन्तु कुशलं सदा Bca_10.31d कुर्वन्तु मे मूर्ध्नि पदं जनौघा Bca_6.125c कुशलकृदित्यभिपूज्यते जनैः Bca_1.32b कुशलं त्ववहीयते Bca_6.9d कुशलं न करोम्यहं Bca_4.18b कुशलं भावयितुं प्रसादवेगः Bca_1.3b कुशलानां च सर्वेषां Bca_7.40a कुशलाभ्यासयोग्यत्वम् Bca_4.15c कूटशाल्मलीवृक्षाश्च Bca_10.6c कूटागारैर्मनोज्ञैः स्तुतिमुखरसुरस्त्रीसहस्त्रोपगीतैर् Bca_10.14c कूर्मग्रीवार्पणोपमं Bca_4.20d कृतपापं न शोचसि Bca_6.86b कृतपुण्यैः सह स्पर्धाम् Bca_6.86c कृतं कल्पसहस्रैर्यत् Bca_6.1c कृतं कारितमेव वा Bca_2.28d कृतं पापमनेकधा Bca_2.39d कृतं पूर्वं यदि त्वया Bca_8.157b कृताकृतापरीक्षो ऽयं Bca_2.34a कृताञ्जलिरनेकधा Bca_8.41b कृताञ्जलिर्दुःखभीतः Bca_2.65c कृतेन ह्यनुभूयते Bca_6.131d कृतेन ह्यनुभूयते Bca_6.132d कृते यः प्रतिकुर्वीत Bca_1.31a कृत्यमस्यास्ति वैरिणः Bca_6.8d कृत्रिमे सत्यता कथम् Bca_9.145d कृत्वा च नारकं कर्म Bca_7.12c कृत्वापि पापानि सुदारुणानि Bca_1.13a कृत्वा मरणमग्रतः Bca_9.166d कृत्स्नं कल्याणमागतम् Bca_5.3d कृपया बहु दुःखं चेत् Bca_8.104a कृपात्मभिर्नैव हि संशयो ऽस्ति Bca_6.126b कृपादुःखं कथं बहु Bca_8.104d कृपालुः केन खिद्यते Bca_7.28d कृपालोरर्थदर्शिनः Bca_5.84d कृपावन्तश्च तद्बलम् Bca_6.130b कृपाव्याकुलचारिणं Bca_2.51b कृष्यमाण इतस्ततः Bca_5.59b केचित्स्वशोणितं दृष्ट्वा Bca_6.17a केचिद्दिनान्तव्यापारैः Bca_8.73a केन कः संभविष्यति Bca_9.152d केनासौ यौवने सुखी Bca_8.72b केवलं शिशुचेष्टितम् Bca_6.97d केवलाशुभकारिणा Bca_6.61d कैवर्तचण्डालकृषीवलाद्याः Bca_4.40b कोकस्य दुःखापहमेतदेव Bca_6.127c को ऽत्रान्तर्मम तिष्ठति Bca_4.27d को धर्मे छन्दमुत्सृजेत् Bca_7.39d को नामात्र मरिष्यति Bca_9.154b कोपस्ते किं न जायते Bca_6.62d कोपार्थमेवमेवाहं Bca_6.74a को बन्धुः कस्य कः सुहृत् Bca_9.154d को भविष्यति को भूतः Bca_9.154c को मे महाभयादस्मात् Bca_2.46c को रज्येत विचारकः Bca_9.88b को वान्यो भावतां गतः Bca_9.147d को विषीदेत्सचेतनः Bca_7.30b को ऽहमत्रान्यथाकृतौ Bca_6.68d कौतूहलेषु सर्वेषु Bca_5.45c क्रमेणैव न पश्यसि Bca_7.5b क्रियते परिपालनम् Bca_8.174b क्रियादुःखैररोगताम् Bca_7.23b क्रियामिमामप्युचितां Bca_7.24a क्रियायास्तेन किं कृतम् Bca_6.30b क्रियावत्त्वं कथं भवेत् Bca_9.29b क्रीडन्तु मम कायेन Bca_3.13a क्रीडाफलसुखेप्सुवत् Bca_7.62d क्रीत्वा पक्ष्यन्ति कुम्भिषु Bca_6.89d क्रोध उत्पद्यते कथम् Bca_6.38d क्रोध उत्पद्यते तथा Bca_6.23d क्रोध उत्पद्यते न च Bca_6.24d क्रोधनो येन सुस्थितः Bca_6.5d क्रोधः कस्मान्न वार्यते Bca_6.73d क्लेशघातानुबन्धिनः Bca_4.43d क्लेशज्ञेयावृतितमः Bca_9.55a क्लेशतस्करसङ्घो ऽयम् Bca_5.28a क्लेशदंष्ट्रान्तरे स्थितः Bca_8.1d क्लेशप्रहाणान्मुक्तिश्चेत् Bca_9.46a क्लेशप्रहारान् संरक्षेत् Bca_7.67a क्लेशबाडिशिकार्पितम् Bca_6.89b क्लेशवागुरिकाघ्रातः Bca_7.4a क्लेशशक्त्या न मद्वशात् Bca_8.144b क्लेशस्वतन्त्रो लोको ऽयं Bca_7.50a क्लेशांश्च प्रहरेद्दृढम् Bca_7.67b क्लेशाः प्रज्ञादृष्टिसाध्या वराकाः Bca_4.46d क्लेशोत्पादपरायत्ते Bca_6.63c क्लेशोत्पादादिदं ह्येतद् Bca_5.56c क्लेशोन्मत्तीकृतेष्वेषु Bca_6.38a क्लेशौघो दुर्निवारश्चेत्य् Bca_9.163c क्व यास्यसि मया दृष्टः Bca_8.169a क्वासौ यायान्मनःस्थो निरस्तः Bca_4.46a क्षणमप्युत्सृजेद्यथा Bca_5.41d क्षणमशनकमात्रदानतः Bca_1.32c क्षणसंपत्सुदुर्लभा Bca_8.81d क्षणसंपदियं सुदुर्लभा Bca_1.4a क्षणात्क्षिपन्ति मां तत्र Bca_4.31c क्षणाद् भवन्ति सुहृदो Bca_8.10a क्षपयन् पूर्वपापानि Bca_7.29a क्षमस्वैनां व्यथामतः Bca_6.66d क्षमा नावर्णवादिनि Bca_6.63d क्षमासिद्ध्याशयो नास्य Bca_6.109a क्षमी प्राप्नोति संसरन् Bca_6.134d क्षयमन्यत्कुशलं हि सर्वमेव Bca_1.12b क्षान्त्या समं तपो नास्ति Bca_6.102c क्षितिगर्भं च भावतः Bca_2.52b क्षीयते क्षमतो बहु Bca_6.48b क्षुत्पिपासादिवेदनाम् Bca_6.15b क्षुत्पिपासाव्यथां हन्याम् Bca_3.8a क्षुरधारामधूपमैः Bca_7.64b क्षेमेण कूलमासाद्य Bca_10.24c क्ष्मादयो न स ईश्वरः Bca_9.120d क्ष्मादिस्वभाव ईशश्च Bca_9.122c खड्गयुद्धमिवापन्नः Bca_7.67c खलचेतः प्रकुप्यसि Bca_6.49d खल्पे ऽपि तावदपकारिणि बद्धरोषा Bca_4.36c गगनजनपरिक्षयाक्षयं Bca_1.33c गण्डो ऽयं प्रतिमाकारो Bca_6.44a गतं न पुनरीक्ष्यते Bca_2.36d गता नैके प्रियाप्रियाः Bca_2.38b गतापि प्रत्युपस्थाप्या Bca_5.29c गतिपत्तनविप्रवासशीलाः Bca_1.11c गतो ऽस्मि गर्भशल्यताम् Bca_7.38d गत्यागमननिश्चयात् Bca_5.70b गन्तुकामस्य गन्तुश्च Bca_1.16a गन्धोत्तमैस्ताननुलेपयामि Bca_2.14b गन्धोपलिप्तेषु च कुट्टिमेषु Bca_2.17c गमनागमने वशम् Bca_7.75b गम्भीरोदारमल्पेषु Bca_5.89a गर्भिण्यश्च प्रसूयन्तां Bca_10.19c गलन्त्वन्त्राणि मे कामं Bca_4.44a गात्रेष्वलण्कारवदुद्वहन्ति Bca_4.39b गुणमस्य तथा कुरु Bca_8.164d गुणलेशे ऽपि नाभ्यासो Bca_7.36a गुणवत्सु च मात्सर्यं Bca_6.98c गुणसारैकराशीनां Bca_6.117a गुणा अविषमस्थिताः Bca_9.128b गुणाभावे च शब्दादेर् Bca_9.130a गुणा मयार्जनीयाश्च Bca_7.35a गुणो ऽणुरपि चेत्क्वचित् Bca_6.117b गुणोपकारिक्षेत्रे च Bca_5.81c गुणो ऽपरश्च दुःखस्य Bca_6.21a गुरुलाघवमूढत्वं Bca_7.20c गुरुष्वन्येषु वा क्षेपात् Bca_2.30c गुरुसालोहितादीनां Bca_6.65a गुरूणां लङ्घितं वचः Bca_2.61d गूथघस्मर वाञ्छसि Bca_8.61d गूथघस्मर विस्मर Bca_8.53d गूथमूत्रमहं न च Bca_9.59d गृध्राद्यैर्भक्षितस्य वा Bca_8.181b गृध्रैरन्यैश्च भक्षितम् Bca_8.47b गृध्रैरामिषसंगृद्धैः Bca_5.59a गृध्रैर्व्यक्तीकृतं पश्य Bca_8.45c गृहमागत्य सायाह्ने Bca_8.73c गृहीतः कुत्र कुप्यते Bca_6.43d गृहीतो घट्टनासहः Bca_6.44b गृह्णन्तु तन्मे वरदक्षिणीया Bca_2.6c गृह्णन्तु नाथा इदमात्मशक्त्या Bca_2.7d गृह्णीयात्सभयस्त्वरम् Bca_7.68b गृह्णीयान्नरकान् स्मरन् Bca_7.68d गृह्यते स्म हिताशयः Bca_1.21d ग्रामश्मशाने रमसे Bca_8.70c ग्राह्यमुक्तं यदा चित्तं Bca_9.30a ग्राह्यो ऽस्माभिरसौ बलात् Bca_8.153b ग्लानानामस्मि भैषज्यं Bca_3.7a घटितानि प्रयत्नतः Bca_5.7b घटो नैवाञ्जनं भवेत् Bca_9.25d घ्नन्तु निन्दन्तु वा नित्यम् Bca_3.12c घ्नन्त्यात्मानमपि प्रियम् Bca_6.37b चकर्थ त्वमहंकारं Bca_8.158c चक्रवर्तिसुखं स्फीतं Bca_6.134c चक्षुषा संपिबन्निव Bca_5.80b चण्डालमहिषो यथा Bca_7.5d चतुर्भिश्चतुरुत्तरैः Bca_2.55d चतुर्भिः पुरुषैर्यावत् Bca_8.35a चन्दनादेव नान्यतः Bca_8.65b चरत्यपेक्षाविरतो यथेष्टम् Bca_8.87d चर्मण्युत्पाटिते यस्माद् Bca_8.64a चर्यादुःखान्महद्दुःखं Bca_8.83c चलत्कङ्कालसंकुले Bca_8.70d चलं चित्तमरक्षता Bca_5.1d चंक्रम्यते परहिताय विचिन्त्यते च Bca_8.86d चाल्यमानाद् भयं न किम् Bca_8.48d चिकित्सति महातुरान् Bca_7.24d चिकित्सागोचरं गतः Bca_4.13d चिकित्सापाठमात्रेण Bca_5.109c चिकित्स्यो ऽहं यथाशक्ति Bca_8.144c चित्तमत्तद्विपस्तथा Bca_5.40b चित्तमात्रे ऽपि कल्पिते Bca_9.30d चित्तमापद्यते तव Bca_9.29d चित्तमायासमेते तु Bca_9.11c चित्तमेव यदा माया Bca_9.17a चित्तमेवं प्रहर्षयेत् Bca_3.24d चित्तरक्षाव्रतं मुक्त्वा Bca_5.18c चित्तरत्नस्य यत्पुण्यं Bca_1.26c चित्तशोधनमाचारं Bca_5.97c चित्तस्य ब्रह्मतादिकम् Bca_5.15d चित्तस्यैकस्य दमनात् Bca_5.5c चित्तस्यैकस्य बन्धनात् Bca_5.5b चित्तस्यैव स आकारो Bca_9.16c चित्तं गुह्यं न भावितम् Bca_5.17d चित्तं चित्तं न पश्यति Bca_9.17d चित्तं नेदं करिष्यसि Bca_8.168b चित्तं रक्षितुकामानां Bca_5.23a चित्तं रक्ष्यं प्रयत्नतः Bca_5.1b चित्तादन्या न माया चेन् Bca_9.27a चित्तादन्यो भयानकः Bca_5.8d चित्तादेव भवन्तीति Bca_5.6c चित्ताभावान्न पापकं Bca_9.11b चित्तेन सहजातत्वाद् Bca_9.100c चित्तोत्पादसमुद्रांश्च Bca_3.3a चिन्तया किं मयानया Bca_3.13d चिन्तामणिर्भद्रघटः Bca_3.19a चिन्तामणिः कल्पतरुर् Bca_9.36a चिरजीब्यल्पजीविनोः Bca_6.58d चिरं तिष्ठतु शासनम् Bca_10.57d चिरं धक्ष्यतिनिश्चितं Bca_4.25d चिरं धक्ष्यति मे कायं Bca_4.25a चिरं भुक्त्वा सुखान्यपि Bca_6.59b चिरात्प्राप्तं क्षणवरं Bca_5.58a चिरादेनं खलीकृतम् Bca_8.150b चेतनाचेतनकृता Bca_6.66a चेतनाचेतने चैक्यं Bca_9.68a चेतस्तस्माद्दृढीभव Bca_6.12d चेतः कस्मात्प्रकुप्यसि Bca_6.53d चैतन्येनास्य किं कृतम् Bca_9.70b चैत्येषु प्रतिमासु च Bca_2.21b चौरव्याघ्रादिनिर्भयाः Bca_10.25d चौरासंभोगचीवरः Bca_8.29b च्छेदभेदाद्यवाप्नुयां Bca_4.14d छक्या वारयितुं न हि Bca_5.14b छन्दमानरतित्याग- Bca_7.32c छन्दस्थामरतिमुक्ति- Bca_7.31a छन्दं दुःखभयात्कुर्याद् Bca_7.31c छन्दं मूलं मुनिर्जगौ Bca_7.40b छन्ना भवति मेदिनी Bca_5.13d छब्दयेदल्पसंभ्रमे Bca_5.95b छमिति नरकवह्निं दृश्यते नाशयन्ती Bca_10.12b छयीतेप्सितया दिशा Bca_5.96b छलमस्य निरूपय Bca_8.161d छाद्येरन्नपि मे दोषाः Bca_8.149a छिद्यन्ते कामिनः केचिद् Bca_8.78a छूलमुत्पद्यते यथा Bca_6.23b छेत्तव्यश्चास्मि भेत्तव्यो Bca_7.21a छोचन्तः कुर्वते व्यथाम् Bca_8.37b जगतो ऽवयवत्वेन Bca_8.114c जगत्क्लेशविमोक्षणे Bca_4.41b जगत्क्लेशोष्मशमन Bca_3.30c जगत्यभ्यस्यतां तथा Bca_8.117d जगत्सर्वं विसंवाद्य Bca_4.6c जगत् सुखितमस्तु च Bca_10.56d जगदज्ञानतिमिर- Bca_3.31a जगदद्य निमन्त्रितं मया Bca_3.33a जगदर्थं मनोरथाः Bca_10.49b जगदानन्दबीजस्य Bca_1.26a जगद्दरिद्रमद्यापि Bca_5.9c जगद्दारिद्र्यशमनं Bca_3.28c जगद्दुःखहरे दुःखे Bca_6.75c जगद्दुःखं निरूप्येदं Bca_8.104c जगद्दुःखानि निघ्नतः Bca_10.55d जगद्दुःखैकभैषज्यं Bca_10.57a जगद्दुःखौषधस्य च Bca_1.26b जगद्धितार्थं न कथं सहे ऽहम् Bca_4.40d जगद्बुद्धत्वमाप्नुयात् Bca_10.47d जगद्रक्षार्थमुद्युक्तान् Bca_2.48c जगद्विश्रामपादपः Bca_3.29d जगद्व्याधिप्रशमनं Bca_3.29a जगन्नाथान्महाबलान् Bca_2.48b जगन्मृत्युविनाशाय Bca_3.28a जनयामीति चेतना Bca_6.26b जनसार्थस्य भवाध्वचारिणः Bca_3.32b जनितो ऽस्मीति चेतना Bca_6.26d जन्मन्यत्रैव वा पुनः Bca_2.28b जन्मान्तरे ऽपि सो ऽभ्यासः Bca_7.48a जन्मावासपरिग्रहः Bca_8.34d जपास्तपांसि सर्वाणि Bca_5.16a जम्बुद्वीपगता नराः Bca_2.56b जलानि च स्वच्छमनोरमाणि Bca_2.2d जातमेतद्रसायनं Bca_3.28b जातं चेदप्रियं शत्रोस् Bca_6.87a जातं संबोधिचित्तं सकलजनपरित्राणमाता दया च Bca_10.13d जाता मय्यपकारिणः Bca_6.47b जातिस्मरत्वं प्रव्रज्याम् Bca_10.51a जानतापि नृपापदम् Bca_8.106b जानन्नपि च नीयो ऽहं Bca_4.26c जायन्तां कल्पपादपाः Bca_10.6d जायन्ते पापकारिणाम् Bca_7.41d जिनपुत्त्रेषु शुभं त्वयत्नतः Bca_1.35d जिनबिम्बं तथेक्ष्यते Bca_9.36d जिनरत्नप्रतिमां करोत्यनर्घां Bca_1.10b जिनसिंहसुतो ह्यहम् Bca_7.55d जिनस्तम्भो ऽपि साधितः Bca_9.38b जिनेषु गौरवं यद्वन् Bca_6.113c जिनैरपि न तोषिताः Bca_8.22b जीवमत्स्य इवास्मीति Bca_7.11a जीवलोकमिमं त्यक्त्वा Bca_2.62a जीवितार्थे ऽपि न त्यजेत् Bca_5.102b जीविना वा मृतेन वा Bca_8.179b ज्ञात्वा ज्ञानेन कथ्यते Bca_9.22b ज्ञात्वा सदोषमात्मानं Bca_8.113a ज्ञात्वेदं केन कथ्यते Bca_9.22d ज्ञानता चेत्ततः सर्व- Bca_9.67c ज्ञानं ज्ञेयादनादि च Bca_9.122d ज्ञानं नास्तीति निश्चयः Bca_9.62d ज्ञानास्तित्वं कुतो ज्ञातं Bca_9.116c ज्ञानास्तित्वे तु का गतिः Bca_9.112d ज्ञेयसंक्लेशवासना Bca_9.32b ज्ञेयं यत्तेन गम्यते Bca_9.116d ज्ञेयं विना तु किं वेत्ति Bca_9.61c ज्ञेयं सूत्रान्तवाचनात् Bca_5.103d ज्ञेयाज्ज्ञानेन जातेन Bca_9.115c ज्ञेयात्पूर्वं यदि ज्ञानं Bca_9.105a ज्ञेयास्तित्वे तु का गतिः Bca_9.113b ज्ञेयेन सह चेज्ज्ञानं Bca_9.105c ज्वलदसिशक्तिघातशतशातितमांसदलः Bca_7.45c डाकिनीराक्षसादयः Bca_10.40d डाकिन्यो राक्षसास्तथा Bca_5.4d त एव नाथाः किमनादरो ऽत्र Bca_6.126d तच्च निर्वाणमुच्यते Bca_9.111d तच्चित्तरत्नग्रहणाय सम्यक् Bca_2.1a तच्चित्तस्य दृढत्वेन Bca_6.18a तच्चिन्तया मुधा याति Bca_8.8a तच्चेद्बुद्धोक्तमिष्यते Bca_9.50b तच्छस्त्रयुद्धं च परस्परेण Bca_10.9c तच्छस्त्रं मम कायश्च Bca_6.43a तज्जीयते ऽन्येन शुभेन केन Bca_1.6c ततस्तज्ज्ञानमप्यसत् Bca_9.63d ततः किं जायते भयम् Bca_9.56d ततः किं बोधिचर्यया Bca_9.14b ततः कोटिशतेनापि Bca_8.83a ततः प्रभृति सुप्तस्य Bca_1.19a ततः सत्यद्वयं कुतः Bca_9.107b ततः सुरक्तानि सुधूपितानि Bca_2.12c ततो ऽन्यन्न विचिन्तयेत् Bca_5.43b ततो ऽपि न निवर्त्यश्चेत् Bca_9.78c तत्कथं हि प्रमीयतां Bca_1.26d तत्करोति क्रमात्पश्चाद् Bca_7.25c तत्कर्तुरपि जायते Bca_9.31d तत्कर्मव्यसनी भवेत् Bca_7.62b तत्कर्मशौण्डो ऽतृप्तात्मा Bca_7.62c तत्किं ममानेन परिग्रहेण Bca_8.134d तत्को ऽस्येच्छां करिष्यति Bca_8.175d तत्क्षणं तत्परित्याज्यं Bca_6.71c तत्तत्सर्वं जगौ मुनिः Bca_5.8b तत्तत्सहस्रगुणितं Bca_8.18c तत्तत्स्मरणतां याति Bca_2.36a तत्तदात्मनि सत्त्वार्थे Bca_8.165c तत्तदेवापहृत्यर्थं Bca_8.159c तत्तदेवापहृत्यास्मात् Bca_8.139c तत्तोषणात्सर्वमुनीन्द्रतुष्टिस् Bca_6.122c तत्त्वज्ञस्यापि सा स्थितिः Bca_9.137d तत्त्वतः क्षणिका नैते Bca_9.7c तत्त्वतः शून्यता तस्माद् Bca_9.139c तत्त्वयानवबुद्धत्वाद् Bca_9.52c तत्परः स्यात्तथा व्रती Bca_7.70d तत्र किं परिलम्ब्यते Bca_4.3d तत्र कुर्यान्नवेत्येवं Bca_4.2c तत्र खड्गं यथा भ्रष्टं Bca_7.68a तत्र चाखण्डितव्रताः Bca_10.45d तत्र चानुपमास्तीव्रा Bca_9.159a तत्र चासत्त्वमीदृशम् Bca_9.158b तत्र तत्रैव तत्पापैर् Bca_7.43c तत्र तत्रैव तत्पुण्यैः Bca_7.42c तत्र दोषक्षयारम्भे Bca_7.34a तत्र प्राकृतको लोको Bca_9.3c तत्र लोको द्विधा दृष्टो Bca_9.3a तत्र सर्वज्ञवैद्यस्य Bca_2.57a तत्रान्योन्यविरोधश्च Bca_9.158c तत्रापकारे ऽपकृतं मुनीनाम् Bca_6.122d तत्रापि जीवितारोग्य- Bca_9.160a तत्रापि मारो यतते Bca_9.162a तत्राप्यभ्यस्तविक्षेप- Bca_9.161c तत्राप्यल्पत्वमायुषः Bca_9.159d तत्राप्यहं न कुप्यामि Bca_4.29c तत्राप्येवमसंबन्धात् Bca_6.97c तत्रामेध्यमनिष्टं ते Bca_8.49c तत्रासन्मार्गबाहुल्याद् Bca_9.162c तत्रैकैकगुणाभ्यासो Bca_7.35c तत्रैवमल्पबलता Bca_9.159c तत्सत्ता किं न गम्यते Bca_9.115d तत् सत्त्वानां समृध्यतु Bca_10.49d तत्सर्वं देशयाम्यहम् Bca_2.31d तत्सर्वं देशयाम्येष Bca_2.65a तत् सर्वं मयि पच्यताम् Bca_10.56b तत्सुखेन सुखित्वं चेत् Bca_6.96a तत्स्थितं घोरमग्रतः Bca_2.38d तथा कथंचिदप्येतद् Bca_3.27c तथा कस्मान्न देहिनः Bca_8.114d तथाकायो ऽन्यदीयो ऽपि Bca_8.112a तथा किंचित् परापेक्षम् Bca_9.20a तथागताराधनमेतदेव Bca_6.127a तथा जगद्भिन्नमभिन्नदुःख- Bca_8.91c तथा तथागतान्नाथान् Bca_2.22c तथाधुना मया कार्यं Bca_3.26a तथा न दुर्बलं कंचिद् Bca_6.129c तथान्येष्वपि भावय Bca_8.158d तथापि तद्दुःखमेव Bca_8.92c तथापि तस्य तद्दुःखम् Bca_8.93c तथापि निद्रां यास्येव Bca_7.5c तथापि स्यान्न वा सुखम् Bca_7.63b तथाप्येते न रक्षिताः Bca_6.51b तथा भवाध्वगस्यापि Bca_8.34c तथा भेदो ऽनयोर्ज्ञेयो Bca_1.16c तथाभ्यां व्याकुलं चित्तं Bca_5.24c तथा यत्नं करोम्यहम् Bca_6.69b तथा यद्यप्यसंवेद्यम् Bca_8.93a तथा सत्त्वं तयोर्द्वयोः Bca_9.114d तथा स्तुतियशोहानौ Bca_6.93c तथाहमप्यसद्भूतो Bca_9.75c तथेदं कुत्र कुप्यते Bca_6.46d तथैव च्छिद्रमासाद्य Bca_7.69c तथोत्साहवशं यायाद् Bca_7.75c तदच्छन्नं किमप्रियम् Bca_8.51b तदत्ययं देशयामि Bca_2.29c तदद्य पापं प्रतिदेशयामि Bca_6.124c तदद्य भक्षितं यावत् Bca_8.46c तदनन्तरमस्तु सा Bca_9.46b तदभावात्सुखाद्यसत् Bca_9.132b तदभावो न गृह्यते Bca_9.140b तदर्थमर्जनायासो Bca_8.71c तदर्थमात्मन्यपि निर्व्यपेक्षाः Bca_6.121b तदवस्थः कथं भावः Bca_9.147c तदा का स्त्री पुमांश्च कः Bca_9.88d तदा किमुपलभ्यते Bca_9.16b तदा किं केन दृश्यते Bca_9.17b तदा किं न शृणोत्यपि Bca_9.63b तदा किं नाम दुष्करम् Bca_7.26d तदाकृष्यापनीयते Bca_6.70d तदा ज्ञानं कुतो भवेत् Bca_9.106b तदात्मजानां च सगीतवाद्यं Bca_2.11d तदात्मनः को विशेषो Bca_8.95c तदात्मनः को विशेषो Bca_8.96c तदा त्वं किं करिष्यसि Bca_5.67d तदानवस्था तस्यापि Bca_9.110c तदा निराश्रयो ऽभावः Bca_9.34c तदान्यगत्यभावेन Bca_9.35c तदावस्थामिमां दृष्ट्वा Bca_9.99c तदा सर्वे तथागताः Bca_9.30b तदाहं किं करिष्यामि Bca_2.47c तदिन्द्रस्यापि दुर्लभम् Bca_8.88d तदीयैश्चक्षुरादिभिः Bca_8.138b तदुत्पादनदुःखवत् Bca_7.22d तदुपस्थायकश्चैव Bca_3.7c तदुपायेन सिध्यतु Bca_10.23d तदेव तावन्निष्पाद्यं Bca_5.43c तदेव यदि नश्यति Bca_6.61b तदेव रूपं जानाति Bca_9.63a तदेव सूक्ष्मतां याति Bca_9.133c तदेव हि भवामीति Bca_6.27c तदेवं शून्यतापक्षे Bca_9.54a तदेवं स्पर्शनाभावे Bca_9.98a तदेवान्येन रूपेण Bca_9.66a तदैषां परकायेषु Bca_6.37c तद्गतेनान्तरात्मना Bca_5.43d तद्दुष्टाशयमेवातः Bca_6.111a तद्दुःखे किं सुखं तव Bca_6.88b तद्दुःखेन न मे बाधेत्य् Bca_8.97a तद्दृष्टिकाले तस्यातो Bca_9.32c तद्धेतुरूपा भावाश्चेन् Bca_9.131a तद्बीजं तेन वर्धितम् Bca_8.59d तद्बोधिचित्तं द्विविधं Bca_1.15a तद्भावकल्पनोत्पादं Bca_9.141c तद्रूपग्रहणं कथम् Bca_9.64b तद्वदुत्पादयाम्येष Bca_3.23a तद्वदेव च ताः शिक्षाः Bca_3.23c तद्विपक्षः क उच्यते Bca_7.2b तन्न किंचिदतः सत्त्वाः Bca_9.104c तन्न प्राप्तं मुधैवायुर् Bca_8.75c तन्नारकव्यथाहेतुः Bca_6.73c तन्नास्ति कायो मोहात्तु Bca_9.84a तन्निमित्तं तु यत्पापं Bca_2.38c तन्मुखं तूत्परिक्लेशम् Bca_8.45a तन्मे स्यादविचारतः Bca_7.20d तप्ता च भूः स्फाटिककुट्टिमं स्यात् Bca_10.8b तप्तायःकुट्टिमं केन Bca_5.7c तमेव नाथं पश्येयं Bca_10.53c तयोर्येनास्तिता समा Bca_9.68b तर दुःखमहानदीम् Bca_7.14b तलेनास्मि तलं गतः Bca_4.12d तल्लोकचित्तरक्षार्थं Bca_5.107c तवेदं यदि न प्रियम् Bca_6.78b तस्माच्छुभं दुर्बलमेव नित्यं Bca_1.6a तस्मात्कर्मावसाने ऽपि Bca_7.65a तस्मात्कार्यः शुभच्छन्दो Bca_7.46a तस्मात् किं कोकचिन्तया Bca_8.22d तस्मात्क्लेशवधे सदा Bca_4.42d तस्मात् क्षान्तिं प्रयत्नेन Bca_6.2c तस्मात्तिष्ठामि काष्ठवत् Bca_5.51d तस्मात्तिष्ठामि काष्ठवत् Bca_5.52d तस्मात्तिष्ठामि काष्ठवत् Bca_5.53d तस्मात् प्राज्ञो न तमिच्छेद् Bca_8.19a तस्मात्सत्त्वा जिनैः समाः Bca_6.116b तस्मात्सर्वमिदं जगत् Bca_9.150d तस्मात् सा चित्तमेव तु Bca_5.10d तस्मात्साप्यस्य सूक्ष्मता Bca_9.91d तस्मात्सूत्राणि वाचयेत् Bca_5.104b तस्मात्स्तुत्यादिघाताय Bca_6.99a तस्मात् स्नेहं करोमि किम् Bca_8.181d तस्मात्स्मृतिर्मनोद्वारान् Bca_5.29a तस्मात्स्वदुःखशान्त्यर्थं Bca_8.136a तस्मात्स्वधिष्ठितं चित्तं Bca_5.18a तस्मात्स्वप्ने सुते नष्टे Bca_9.141a तस्मादमित्रं मित्रं वा Bca_6.33a तस्मादहं स्तुतो ऽस्मीति Bca_6.97a तस्मादाराधयेत्सत्त्वान् Bca_6.130c तस्मादावरणं हन्तुं Bca_8.186a तस्मादुत्पादयेत् प्रज्ञां Bca_9.1c तस्मादुत्सङ्गगे सर्पे Bca_7.71a तस्मादेकाकिता रम्या Bca_8.38a तस्मादेतत्क्षमाफलम् Bca_6.108b तस्मादेतत्परित्यागे Bca_8.3c तस्मादेवं विचारेण Bca_9.142a तस्माद्दृढेन चित्तेन Bca_7.54a तस्माद्बहूनि दुःखानि Bca_7.23c तस्माद्भावो मृषा यो हि Bca_9.140c तस्माद्यथान्तशो ऽवर्णाद् Bca_8.110a तस्माद्यथान्यदीयेषु Bca_8.158a तस्माद्यथा प्रतिज्ञातं Bca_4.12a तस्माद्यथार्तिशोकादेर् Bca_8.117a तस्माद्विघातयिष्यामि Bca_6.8a तस्मान्न कश्चित्रैलोक्ये Bca_5.8c तस्मान्न तावदहमत्र धुरं क्षिपामि Bca_4.36a तस्मान्न प्रसरो देयः Bca_8.177a तस्मान्नष्टास्तपस्विनः Bca_6.51d तस्मान्निर्विचिकित्सेन Bca_9.54c तस्मान्ममास्तु व्रतमेतदेव Bca_6.127d तस्मान्मयानपेक्षेण Bca_8.184a तस्मान्मया यज्जनदुःखदेन Bca_6.124a तस्मान्मयैषां कर्तव्यं Bca_7.50c तस्मान्मृदुव्यथाभ्यासात् Bca_6.14c तस्मान्मे युक्तमेवैतत् Bca_6.42c तस्माल्लोकं परित्यज्य Bca_8.2c तस्मिन्स्थाने महाभये Bca_2.47d तस्य क्रियेति संबन्धे Bca_6.30c तस्य दुर्गतिपर्यन्तो Bca_4.9c तस्य राजबलं बलम् Bca_6.129b तस्य संपदजीर्णिका Bca_8.176d तस्यापि मूलं सततं Bca_7.40c तस्याभावः स्फुटं मृषा Bca_9.140d तस्याशनमहं रिपोः Bca_6.8b तस्यास्वादलवस्यार्थे Bca_8.81a तस्यैव तत्प्रीतिसुखं Bca_6.95c तस्यैव सुखमित्येवं Bca_6.78a तं गन्धेनानुलिम्पति Bca_8.66d तं चावलोकितं नाथं Bca_2.51a तं नमस्यामि वज्रिणम् Bca_2.53d तं नावैषीति विस्मयः Bca_8.56d तं स्प्रष्टुं कथमिच्छसि Bca_8.58d तात्पर्यवशिताबलैः Bca_7.32d तात्पर्यात्मविधेयता Bca_7.16b तानि वैराण्यनुस्मरन् Bca_8.172d तानेव नरकान्पुनः Bca_4.26d तान्धूपमेघैरुपधूपयामि Bca_2.16b तान्येवास्थीनि नान्यानि Bca_8.43a तामेवान्यत्र संक्राम्य Bca_8.127c तावत्कायः पुमानिव Bca_9.85b तावत्कायो ऽत्र दृश्यते Bca_9.85d तावदेव वनं व्रजेत् Bca_8.35d तावन्मम स्थितिर्भूयाज् Bca_10.55c तावन्मायापि वर्तते Bca_9.10b तास्ववस्थासु याः शिक्षाः Bca_5.99c तिरश्चामपगच्छतु Bca_10.17b तिष्ठतो निर्वृतस्य च Bca_9.39d तिष्ठत्येष तु सुस्थितः Bca_8.142b तिष्ठन् परार्थं संसारे Bca_7.28c तीर्थिकैः सविवादत्वात् Bca_9.44c तीव्रान्नरकदुःखतः Bca_7.11d तुभ्यमेव ददाति सः Bca_6.82b तुल्यमेव सुखं प्रियम् Bca_8.95b तुल्याशये तु तत्त्याज्यम् Bca_5.87c तुल्यैव पठ्यते यस्मात् Bca_9.39c तुष्टः किं नृपतिर्दद्याद् Bca_6.132a तुष्टिमात्राऽपरा चेत्स्यात् Bca_9.91c तूर्यसङ्गीतिमेघाश्च Bca_2.20c तूलगर्भैर्मृदुस्पर्शै Bca_8.50a तृणादौ यत्र सज्येत Bca_6.70c तृप्तिं पूर्वसुखैः कुर्यात् Bca_1.29c तृष्णा तावदुपादानं Bca_9.47a तृष्णाद्वेषादिशत्रवः Bca_4.28b तृष्णान्धेन मया तत्र Bca_6.44c तृष्णे किं न विदीर्यसे Bca_9.99d ते ते विजयिनः शूराः Bca_6.20c तेन किं स्रष्टुमिष्टं च Bca_9.122a तेन पूज्यो न चेदरिः Bca_6.109b तेन शस्त्रं मया कायो Bca_6.43c तेन सत्त्वपरो भूत्वा Bca_8.139a तेन सर्वं जनाः सन्तु Bca_10.1c तेन स्यां सर्वसत्त्वानां Bca_3.6c तेनाकृतो ऽन्यो नास्त्येव Bca_9.124c तेनात्र तव को व्ययः Bca_5.60d तेनानर्थसमागमः Bca_8.14b तेनालं लोकचरितैः Bca_8.185a तेनासंनिहितज्ञेयं Bca_9.62c तेनासौ किमपेक्षताम् Bca_9.124d तेनैव धृतिमाचर Bca_8.53b तेनैव न विना रतिः Bca_8.119d ते ऽपि कस्मान्न मे प्रियाः Bca_8.183d ते ऽपि चेन्मानिनां मध्ये Bca_7.58c ते ऽपि नावीचिकं वह्निं Bca_4.30c ते ऽपि पूर्वं निवारिताः Bca_9.127b ते ऽपि प्रत्ययकोपिताः Bca_6.22d ते ऽपि मे सुहृदः किल Bca_8.183b ते ऽप्यासन् दंशमशका Bca_7.18a ते ऽप्येनं हन्तुमिच्छन्ति Bca_6.4c ते प्राप्नुवन्तु मत्पुण्यैः Bca_10.2c ते बोधिसत्त्वशिक्षायाम् Bca_3.22c ते भवन्तु महौजसः Bca_10.29b तेभ्यो निविद्यं च निवेदयामि Bca_2.16d ते भ्रमन्ति मुधाम्बरे Bca_5.17b ते मानिनो विजयिनश्च त एव शूरा Bca_7.59a तेषामस्मि पुरः स्थितः Bca_5.31d तेषामेव च सत्त्वानां Bca_1.24a तेषां किं परिदह्यसे Bca_6.81d तेषां शरीराणि नमस्करोमि Bca_1.36a तेषां स एव हेतुः स्यान् Bca_3.15c तेषु कोपो न युक्तो मे Bca_6.39c तैरेव ननु पर्याप्तं Bca_8.108c तैलपात्रधरो यद्वद् Bca_7.70a तैश्चाप्यधिगतं धर्मं Bca_2.49a तोषस्थाने प्रकुप्यन्ति Bca_8.10c तोषो यस्य च पूजया Bca_8.182b त्यक्तव्यं चेन्मया सर्वं Bca_3.11c त्यक्त्वान्यो ऽन्यसुखोत्पादं Bca_8.133a त्यजेद् भृकुटिसङ्कोचं Bca_5.71c त्यजेन्न जीवितं तस्माद् Bca_5.87a त्यागचित्ताज्जने ऽखिले Bca_5.10b त्रपादरभयान्वितः Bca_5.32b त्रस्ताः पश्यन्त्वकस्मादिह यमपुरुषाः काकगृध्राश्च घोराः Bca_10.11a त्राणशून्या दिशो दृष्ट्वा Bca_2.47a त्राणान्वेषी चतुर्दिशं Bca_2.46b त्राणान्वेषी विरौम्यहम् Bca_2.52d त्रासस्तस्मात् प्रजायताम् Bca_9.56b त्रासोच्चारविलिप्ताङ्गो Bca_7.10c त्रिकालं च प्रवर्तयेत् Bca_5.98b त्रिचीवरबहिस्त्यजेत् Bca_5.85d त्रिषु मानो विधातव्यः Bca_7.49a त्रैलोक्यपूज्यं बुद्धत्वं Bca_6.81a त्रैलोक्यमपि न क्षमम् Bca_6.117d त्रैलोक्यविजिगीषुत्वं Bca_7.54c त्वत्तश्चेत्पृथगेवायं Bca_5.60c त्वत्तुष्ठ्या किं पुनर्भवेत् Bca_6.87b त्वदाशंसनमात्रेण Bca_6.87c त्वया पेयं न शोणितम् Bca_5.65b त्वया यत्रास्मि नाशितः Bca_8.169d त्वयाहं व्यथितश्चिरम् Bca_8.172b त्वं मां नरकपालेषु Bca_8.171c त्वं विक्रीतो मयान्येषु Bca_8.170c त्वामेव निग्रहीष्यामि Bca_8.168c त्वां सत्त्वेषु न दास्यामि Bca_8.171a दक्ष उत्थानसंपन्नः Bca_5.82a दक्षिणेन तु सादरम् Bca_5.94b दण्डयात्राभिरपरे Bca_8.74a दत्तस्तेभ्यो मया कायश् Bca_3.13c दत्तादत्तेन तेन किम् Bca_6.84d दत्त्वास्मै वेतनं तस्मात् Bca_5.69a दत्वास्मै यापनामात्रम् Bca_8.153c ददाति न च सेव्यते Bca_6.5b ददामि चात्मानमहं जिनेभ्यः Bca_2.8a ददामि तेभ्यो वरचीवराणि Bca_2.12d ददामि भयविह्वलः Bca_2.50b ददाम्यन्येभ्य आत्मानं Bca_8.136c ददाम्यात्मानमात्मना Bca_2.50d दन्तकाष्ठस्य खेटस्य Bca_5.91a दन्तकेशनखा नाहं Bca_9.58a दन्तैः समलपाण्डुरैः Bca_8.68b दरिद्राणां च सत्त्वानां Bca_3.9a दरिद्राशा न पूरिता Bca_7.37d दर्शनात् स्वं प्रकाशते Bca_9.25b दशदिग्व्योमपर्यन्त- Bca_4.41a दशदिग्व्योमपर्यन्त- Bca_10.54a दहनसमजलायां वैतरण्यां निमग्नाः Bca_10.10b दह्यते तेन शोकेन Bca_8.7c दह्यते द्वेषवह्निना Bca_6.71b दह्यमाने गृहे यद्वद् Bca_6.70a दातव्यमिति मे भयम् Bca_7.20b दात्यूहकारण्डवचक्रवाक- Bca_10.7a दानकाले तु शीलस्य Bca_5.42c दानपारमितादयः Bca_5.83b दानपारमिता प्रोक्ता Bca_5.10c दानपारमिता यदि Bca_5.9b दानविघ्नः कृतो ऽर्थिना Bca_6.105b दानं सुगतपूजनम् Bca_6.1b दासत्वाद्यनुभूयते Bca_8.128b दासार्थिनामहं दासो Bca_3.18c दाहच्छेदादिवेदनाम् Bca_6.13b दाहं त्यक्तुं न शक्यते Bca_8.135d दाह्यः पाट्यो ऽप्यनेकशः Bca_7.21b दिग्विभागो निरंशत्वाद् Bca_9.87c दिव्येनैकेन कायेन Bca_10.47c दिव्यैर्मृदुश्लक्ष्णविचित्रशोभैर् Bca_2.13a दिशः पश्येत्कदाचन Bca_5.36b दिशः सर्वा भवन्तु च Bca_10.34b दिशो विश्रम्य वीक्षेत Bca_5.37c दीनास्तु वद कीदृशाः Bca_7.58d दीपः प्रकाशत इति Bca_9.22a दीपार्थिनामहं दीपः Bca_3.18a दीर्घकालकृतान्यपि Bca_5.16b दीर्घतीव्रव्यथेषु च Bca_9.157b दीर्घदर्शी महाजनः Bca_6.128d दीर्घमायुरपीदृशं Bca_4.32b दीर्घसंतानमात्रेण Bca_9.10c दुरापस्त्र्यादिलिप्सया Bca_6.35d दुरापा बोधिरुत्तमा Bca_7.18d दुराराधाः पृथग्जनाः Bca_8.10d दुर्गतिभ्यो विमुच्यन्तां Bca_10.16c दुर्गतिर्नीचता मौर्ख्यं Bca_8.127a दुर्गतिव्याडवक्त्रस्थे- Bca_8.146a दुर्गतिव्याधिमरण- Bca_4.14c दुर्गत्युत्तरणे सेतुः Bca_3.30a दुर्गन्धं न स्रवन्तीति Bca_8.50c दुर्गापुत्रककर्णाटा Bca_6.13a दुर्जनान् गगनोपमान् Bca_5.12b दुर्बला बलिनः सन्तु Bca_10.22c दुर्बला शून्यवासना Bca_9.32d दुर्भिक्षान्तरकल्पेषु Bca_3.8c दुर्योधनः क्लेशगणैः Bca_7.60c दुर्लभास्त्वपकारिणः Bca_6.106b दुष्करान्न निवर्तेत Bca_8.119a दुःखत्वादात्मदुःखवत् Bca_8.94b दुःखत्वादेव वार्याणि Bca_8.102c दुःखदुर्योधनस्तस्माद् Bca_6.18c दुःखनिवृत्तिकाङ्क्षया Bca_9.1d दुःखनिःसरणाशया Bca_1.28b दुःखमेव त्वयार्जितम् Bca_8.155d दुःखमेवाभिधावन्ति Bca_1.28a दुःखव्युपशमार्थं तु Bca_9.77c दुःखशस्त्रैर्विहन्यते Bca_7.43d दुःखस्यानुदयो यदि Bca_9.92b दुःखस्योपरतिर्मता Bca_6.32d दुःखहेतुरहंकार Bca_9.78a दुःखहेतुर्निवार्यते Bca_9.26d दुःखहेतौ कथं तव Bca_7.15d दुःखं कस्मान्निवार्यं चेत् Bca_8.103a दुःखं कृतं सर्वमहाकृपाणाम् Bca_6.124b दुःखं गृह्णन्ति मोहिताः Bca_8.133d दुःखं त्यक्तुं न शक्यते Bca_8.135b दुःखं नेच्छामि दुःखस्य Bca_6.45a दुःखं न्यक्कारपारुष्यम् Bca_6.11a दुःखं प्रवेष्टुकामस्य Bca_6.101a दुःखं भूत्वोपतिष्ठति Bca_8.18d दुःखं संबोधिसाधनम् Bca_7.22b दुःखं सोढुं न पार्यते Bca_6.73b दुःखं स्थितमयन्ततः Bca_6.12b दुःखं हन्तुं सुखं प्राप्तुं Bca_5.17a दुःखानि कस्मान्मम बाधकानि Bca_4.39d दुःखानि दौर्मनस्यानि Bca_7.41a दुःखान्यप्रमितानि च Bca_5.6b दुःखाय केवलं मातुर् Bca_7.38c दुःखिते च महच्छुभम् Bca_5.81d दुःखितो ऽहमयं सुखी Bca_8.141d दुःखेनैव च निःसारश् Bca_6.12c दुःखे ऽपि नैव चित्तस्य Bca_6.19a दुःशीलाः सन्तु संविग्नाः Bca_10.45a दूषणं नोपपद्यते Bca_9.54b दृश्यतामिदमन्तरम् Bca_8.130b दृश्यते तस्य पूजार्थं Bca_6.117c दृश्यते नैष संभवः Bca_9.73b दृश्यते स्पृश्यते चापि Bca_9.100a दृश्यन्त एते ननु सत्त्वरूपास् Bca_6.126c दृश्यन्ते दह्यमानाश्च Bca_8.78c दृश्या द्रष्टृ तथा मनः Bca_9.28b दृष्टं च तेषु सामर्थ्यं Bca_9.46c दृष्टं न तदभावतः Bca_9.145b दृष्टं मुनीन्द्रैर्हितमेतदेव Bca_1.7b दृष्टादृष्टसुखोत्सवम् Bca_8.133b दृष्टादृष्टं हतं भवेत् Bca_6.78d दृष्टान्तेनोभयेष्टेन Bca_9.4c दृष्टिविश्रामहेतोस्तु Bca_5.36a दृष्टो ऽप्यर्थो न सिध्यति Bca_8.132b दृष्ट्वा कोपं निवारयेत् Bca_6.65d दृष्ट्वाग्रे मञ्जुघोषं भवतु कलकलः सांप्रतं नारकाणाम् Bca_10.14d दृष्ट्वा पृष्ट्वा च वर्जयेत् Bca_5.93d दृष्ट्वाप्यन्यायकारिणम् Bca_6.33b दृष्ट्वा प्रामोद्यवेगाद् व्यपगतदुरिता यांतु तेनैव सार्धम् Bca_10.11d दृष्ट्वा मूर्च्छां व्रजन्ति यत् Bca_6.17d देवतानामृषीणां वा Bca_1.23c देवादिलोकेषु च गन्धधूपाः Bca_2.4a देवासुरनरैर्नित्यं Bca_10.50c देवो वर्षतु कालेन Bca_10.39a देशयिष्यामि शून्यताम् Bca_9.168b देशान्तरे स्थानपरिग्रहः स्यात् Bca_4.45b देहिनां नियता व्यथा Bca_6.66b दोलायमानः संसारे Bca_4.11c दोषश्चित्ते प्रसर्पति Bca_7.69d दौर्मनस्याशनं प्राप्य Bca_6.7c दौर्मनस्येन तत्र किम् Bca_6.10b दौर्मनस्येन तत्र किम् Bca_6.10d दौर्मनस्ये ऽपि नास्तीष्टं Bca_6.9c द्रक्ष्यस्येतद्गुणान् पश्चाद् Bca_8.156c द्रविणं च व्ययीकृतम् Bca_8.42b द्रव्यनाशे यथोद्वेगः Bca_8.25c द्रष्टव्यश्च पुनः पुनः Bca_5.105b द्रष्टव्यं पुनरन्तरा Bca_5.39d द्रष्टव्यो न पुनः प्रियः Bca_8.5d द्रष्टुं स्प्रष्टुं च वाञ्छसि Bca_8.54b द्रष्टुं स्प्रष्टुं च शक्यते Bca_8.55b द्रुमाश्च ये सत्फलनम्रशाखाः Bca_2.3d द्वयमन्योन्यनिश्रितम् Bca_9.109b द्वयं दुःखस्य कारणम् Bca_6.43b द्वयोरपि बिबुद्धयोः Bca_6.58b द्वयोरप्यावयोः सिद्धे Bca_9.72a द्वितीयं च प्रयत्नतः Bca_5.106d द्विस्वभावप्रसङ्गतः Bca_9.149d द्वेषशल्ये हृदि स्थिते Bca_6.3d द्वेषस्तेषु कथं मम Bca_6.100d द्वेषस्तेषु कथं मम Bca_6.101d द्वेषेण प्रेरितः सो ऽपि Bca_6.41c द्वेषेणानुनयेन वा Bca_8.180d द्वेषे द्वेषो ऽस्तु मे वरम् Bca_6.41d द्वेषो दृप्तो निहन्ति माम् Bca_6.7d धन्यानां गुरुसंवासात् Bca_5.30c धन्यैः शशाङ्ककरचन्दनशीतलेषु Bca_8.86a धर्मचिन्तामहास्तम्भे Bca_5.40c धर्मच्छन्दवियोगेन Bca_7.39a धर्मध्वनिमनोहरैः Bca_10.34d धर्मध्वनिरविश्रामं Bca_10.37c धर्मप्रदीपं कुर्वन्तु Bca_3.4c धर्मं गच्छामि शरणं Bca_2.26c धर्मं निर्गौरवे स्वस्थे Bca_5.88a धर्मार्थमात्रमादाय Bca_8.16a धर्मो भ्रश्यति शाश्वतः Bca_8.8d धारयामीदृशं चित्तम् Bca_5.58c धारयाम्येष मानसम् Bca_5.57d धार्यते कर्मभाण्डवत् Bca_8.184d धिगस्थानसहिष्णुतां Bca_4.29d धिङ्मामत्यन्तमोहितम् Bca_2.57d धीमतः स्वार्थवेदिनः Bca_6.91b धीयते भाववासना Bca_9.33b धीरं सादरगौरवम् Bca_5.55b धृतिमन्तो भवन्तु च Bca_10.21d धैर्यं कृत्वा प्रतीक्षताम् Bca_8.19d ध्नन्ति मामेव सुस्थिताः Bca_4.29b ध्यानाहारा हि योगिनः Bca_9.93d ध्वान्तं ध्वस्तं समन्तात् सुखरतिजननी कस्य सौम्या प्रभेयम् Bca_10.11b न कक्षौ नांसलक्षणः Bca_9.80b न करोत्यन्यथा कायः Bca_5.59c न करोमि क्षमामिह Bca_6.103b न कर्तव्यमिदं त्वया Bca_8.167b न कर्तव्यं न वक्तव्यं Bca_5.48c न कर्तव्यात्मनि प्रीतिर् Bca_8.173a न कर्तुं तदभावतः Bca_9.125d न कर्त्तव्यं पुनर्मया Bca_2.66d न कर्त्तव्याः कदाचन Bca_5.35b न कर्मफलसंबन्धो Bca_9.71a न कश्चिदपराध्यति Bca_6.106d न कश्चिद् भागशः कृतः Bca_9.75b न किंचिदस्ति तद्वस्तु Bca_6.14a न कुर्वन्तीह तां व्यथाम् Bca_5.2b न कृता शासने कारा Bca_7.37c न केवलममेध्यत्वम् Bca_8.61a न केवलं त्वमात्मानं Bca_6.86a न केवलं दया नास्ति Bca_6.38c न क्लेशवशगो भवेत् Bca_7.61d न क्लेशशत्रोर्गतिरीदृशी तु Bca_4.45d न क्लेशा विषयेषु नेन्द्रियगणे नाप्यन्तराले स्थिता Bca_4.47a न क्लेशेभ्यो विमोचितः Bca_4.41d न क्षमं सर्वकर्मसु Bca_5.24d न क्षमः सर्वकर्मसु Bca_5.24b न क्षमः स्वार्थसाधने Bca_7.50b न क्षोभ्या मुदिता मया Bca_6.9b न खादितव्यमशुचि Bca_5.65a न ग्रीवा न शिरः कायः Bca_9.80c नङ्क्ष्यतीहैव मे लाभः Bca_6.55c न च कायसुखाय मे Bca_6.90d न च क्षान्तिसमं तपः Bca_6.2b न च छिद्राण्यहं नापि Bca_9.60c न च तन्मात्रमेवासौ Bca_4.22a न च तस्मात्पटादयः Bca_9.131d न च तृप्यति दृष्ट्वापि Bca_8.6c न च द्वेषसमं पापं Bca_6.2a न च पापमकीर्त्तिर्वा Bca_8.41c न च प्रत्ययसामग्र्या Bca_6.26a न च प्रव्राजके प्राप्ते Bca_6.105c न च बोधिर्भविष्यति Bca_7.21d न च भावो ऽस्ति सर्वदा Bca_9.150b न च मोहो ऽस्त्यतःपरः Bca_4.23b न च यात्यागतं पुनः Bca_5.33b न च व्यस्तसमस्तेषु Bca_9.142c न च संग्रथनकौशलं ममास्ति Bca_1.2b न च स्नेहो न च द्वेषस् Bca_8.181c न चाचारं परित्यज्य Bca_5.90c न चात्र मे व्ययः कश्चित् Bca_5.78a न चानपगते ऽभावे Bca_9.149a न चान्तिकचराः केचिच् Bca_8.37a न चान्येनानुभूयते Bca_9.101d न चापि जनितस्यास्ति Bca_6.26c न चाराध्याः प्रयत्नतः Bca_8.26b न चास्ति वेदकः कश्चिद् Bca_9.102a न चाहमन्त्रनिर्गुण्डी Bca_9.59c न चाहेतुर्भविष्यति Bca_6.87d न चेत्प्रयोजनं तेन Bca_8.51c न चेदं तादृशं दुःखं Bca_6.75a न चेदात्मनि सर्ववत् Bca_8.103d न चेन्नास्त्येव संवृतिः Bca_9.108d न च्छिनत्ति यथात्मानम् Bca_9.18a न जाने केन मुह्यामि Bca_4.27c न ज्ञाताः क्व गता इति Bca_8.20d नटवत्सो ऽप्यशाश्वतः Bca_9.66b न तदस्ति न यत्पुण्यम् Bca_5.100c न तिष्ठति न गच्छति Bca_9.143b न तु बुद्धैः समाः केचिद् Bca_6.116c न तु मायावदित्यत्र Bca_9.5c न त्वविच्छिन्नपुण्यत्वं Bca_1.17c न त्वारभ्य निवर्तनम् Bca_7.47d न त्वेवावनतिं यामि Bca_4.44c न दुःखं कश्चिदिच्छति Bca_6.34d न दुःखी त्यक्तपापत्वात् Bca_7.27a न दृष्टं सारमत्र ते Bca_5.64b न दोषो योगिसंवृत्या Bca_9.8a न द्विषेत्कस्तमात्मानं Bca_8.121c न नरामरलोकवन्दनीयो Bca_1.9c न नाम साध्यं बुद्धत्वं Bca_8.131a न निद्रां न धृतिं याति Bca_6.3c ननु तत्प्रमितं मृषा Bca_9.139b ननु निवर्तते सौख्यं Bca_6.58a ननु भावा विचारिताः Bca_9.131b नन्वसिद्धं महायानं Bca_9.42a नन्वेतत्तदुपस्थितम् Bca_6.102d न पश्यति यथाभूतं Bca_8.7a न पश्येच्छत्रुवच्चैनं Bca_8.124c न पीठादीन् विनिक्षिपेत् Bca_5.72b न पुण्याय न चायुषे Bca_6.90b न पुत्रो न पिता यतः Bca_9.65b न पूयं लसिकापि वा Bca_9.58d न प्रपातो न वैरिणः Bca_8.84b न प्राप्तं भगवत्पूजा- Bca_7.37a न प्रीतिसुखमश्नुते Bca_6.3b न प्रीत्युपायो ऽस्ति दयामयानाम् Bca_6.123d न बलार्थं न चारोग्ये Bca_6.90c न बालः कस्यचिन्मित्रम् Bca_8.24a न बाहूत्क्षेपकं कंचिच् Bca_5.95a न बाहू मर्दयेत्समम् Bca_5.92d न भद्रकमिदं नाथा Bca_2.66c न भविष्याम्यहं यदा Bca_2.59d न भवेत्कस्यचिद्दुःखं Bca_6.34c न भवेत्तत्त्वमीदृशम् Bca_9.158d न भस्माप्युपलभ्यते Bca_4.31b न भावयति तां कथम् Bca_9.55d न मदो न च विस्मयः Bca_8.109b न मदो न च विस्मयः Bca_8.116b न मया प्रत्यवेक्षितं Bca_2.39b न मरिष्यामि किं न्वहम् Bca_2.40d नमः करोम्युपाध्यायान् Bca_2.25c न मायाचित्तसंभवः Bca_9.12b न मिथ्याजीवितं चिरम् Bca_6.56b न मिश्रं न पृथक् क्वचित् Bca_9.104b न मेदो ऽन्त्राणि नाप्यहम् Bca_9.59b न यामि नरकान्यदि Bca_6.50b न युक्तं स्यन्दितुं स्वार्थम् Bca_8.138c न युक्तं स्वार्थदृष्ट्यादि Bca_8.138a न युक्ता मे सुखासिका Bca_2.59b न युज्यते मम द्वेषो Bca_6.64c नरकादिप्रपातिनः Bca_8.82b नरकादिव्यथास्मृतेः Bca_8.84d नरकादिषु च व्यथा Bca_8.71d नरकादिषु पच्यते Bca_8.126b नरकादिष्वपि वध्यघातकाः Bca_4.35b नरकादौ परत्र च Bca_8.40d नरकान् दीर्घवेदनान् Bca_6.48d नरकेषु सहस्रशः Bca_6.74b नरकेष्वावसतीति नाथ आह Bca_1.34d न रसं चक्षुरीक्षते Bca_7.61b नवनीतं समुत्थितं Bca_3.31d न वस्त्रादि प्रदीयते Bca_5.68b न वाञ्छस्यशुचिं कृमिम् Bca_8.60b न वारितं च गुणिभिः Bca_6.77c न विनानेन मार्गेण Bca_9.41c न विपाकफलाकाङ्क्षा Bca_8.109c न विमुखतामुपयान्त्यसाधयित्वा Bca_4.37d न विमोच्यं हि सदैव बोधिचित्तं Bca_1.8d न शक्यं केनचित् क्वचित् Bca_6.52b न शस्त्रं न विषं नाग्निर् Bca_8.84a न शिक्षा रक्षितुं शक्या Bca_5.1c न शिरोवेष्ठिते वदेत् Bca_5.88b न शिंघानं न च श्लेष्मा Bca_9.58c न शुरा न च ते प्राज्ञाः Bca_4.28c नश्यत्वन्यच्च कुशलं Bca_5.22c नश्यन्ति येषां भैषज्यं Bca_2.56c न श्रोष्यन्त्यपि केचन Bca_8.148d नष्टशल्यव्यथापोहे Bca_7.22c नष्टे ऽस्मिन्नास्त्यहं पुनः Bca_9.74d न सत्त्वेष्विति कः क्रमः Bca_6.113d न सर्वकामैरपि सौमनस्यम् Bca_6.123b न संचिन्त्योपजायते Bca_6.27d न संस्तवानुबन्धेन Bca_8.15c न सिद्धो ऽसौ तवादितः Bca_9.42d न स्त्रीषु पुरुषं विना Bca_5.89b न स्थास्यतीति भृत्याय Bca_5.68a न स्थौल्यं चेत्सुखादन्यत् Bca_9.135a न स्मृताववतिष्ठते Bca_5.25d न स्वतः किं तु कार्यतः Bca_6.114b न स्वार्थेन विना प्रीतिर् Bca_8.24c न स्वार्थे ऽप्युपजायते Bca_1.25d न स्वीकरोषि हे मूढ Bca_5.61a न हस्तौ नाप्ययं पार्श्वौ Bca_9.80a न हि कालोपपन्नेन Bca_6.105a न हि किंचिदपूर्वमत्र वाच्यं Bca_1.2a न हि तद्विद्यते किंचिद् Bca_5.100a न हि वीर्यं विना पुण्यं Bca_7.1c नहि वैतनिकोपात्तं Bca_5.69c नहि सर्वान्यशत्रूणां Bca_4.32a न हि सो ऽन्यमपेक्षते Bca_9.124b न हि स्फटिकवन्नीलं Bca_9.19c नहीदृशैर्मच्चरितैर् Bca_4.17a न हृष्यसि प्रकुप्यसि Bca_6.82d नाकर्तुमीशः सामग्र्यां Bca_9.125c नाकाशमीशो ऽचेष्टत्वात् Bca_9.121a नागन्तुकगुणांशेन Bca_8.164a नागामिकायदुःखान्मे Bca_8.97c नाङ्गुल्या कारयेत्किंचिद् Bca_5.94a नाजातेन हि भावेन Bca_9.148c नाणोरणौ प्रवेशो ऽस्ति Bca_9.95a नातःपरा वञ्चनास्ति Bca_4.23a नातो ऽन्यत्र कुहस्थिताः पुनरिमे मथ्नन्ति कृत्स्नं जगत् Bca_4.47b नात्मा पूर्वनिषेधतः Bca_9.121b नाथनिर्वाणशय्यावच् Bca_5.96a नाथानामग्रतः स्थितः Bca_2.65b नाद्य चेत्क्रियते यत्नस् Bca_4.12c नानाधिमुक्तिकाः सत्त्वा Bca_8.22a नानाप्रत्ययसंभवा Bca_9.12d नानाविधप्रलापेषु Bca_5.45a नानोपकरणाकारैर् Bca_3.9c नान्तराले मनः स्थितम् Bca_9.103b नान्त्राणि चूषितव्यानि Bca_5.65c नान्यच्च पापं प्रकरोमि भूयः Bca_2.9d नान्यच्चिन्त्यं त्वयाधुना Bca_8.137d नान्यस्य तद्व्यथाभागः Bca_8.33c नापनेया कदाचन Bca_5.29b नाप्यनन्येति कल्प्यते Bca_9.27b नाप्यन्तर्न बहिश्चित्तम् Bca_9.103c नाभविष्यदियं दशा Bca_8.157d नाभावकाले भावश्चेत् Bca_9.148a नाभावस्य विकारो ऽस्ति Bca_9.147a नाभ्यस्तं कुशलं मया Bca_4.23d नाममात्रे ऽपि किं श्रमः Bca_9.119d नामेध्यमयमन्यस्य Bca_8.56a नारकाग्निः सुदुःसहः Bca_4.25b नारकाणां भयानि च Bca_10.16b नालं पूरयितुं वाञ्छां Bca_8.175c नावकाशः प्रदातव्यः Bca_5.82c नावगुण्ठितमस्तके Bca_5.88d नावध्यायन्ति तरवो Bca_8.26a नावसरो भवदुःखविमुक्तेः Bca_8.79d नाशकाक्रोशकेषु च Bca_6.64b नाशक्तो ऽहं यथा जनः Bca_7.50d नाशयत्यपि संमोहं Bca_1.30a नाशयामीति चिन्तयन् Bca_1.21b नाश्रीयते तत्कथमज्ञसत्त्वैः Bca_1.13d नासदुत्पद्यते किंचिद् Bca_9.135c नास्ति किंचिदहेतुतः Bca_9.142b नास्ति चेत् संप्रधार्यते Bca_9.47b नास्ति सत्त्वार्थधातिनः Bca_4.9d नास्ति संमोहवत् सती Bca_9.47d नास्थि नाप्यस्मि शोणितम् Bca_9.58b नास्फालयेत्कपाटं च Bca_5.72c नाहं तद्धि न विद्यते Bca_9.74b नाहं मांसं न च स्नायुर् Bca_9.60a नाहं वसा न च स्वेदो Bca_9.59a निकृष्टदासवच्चैनं Bca_8.163c निगृह्णीयाद् दृढं शूरः Bca_5.54c निग्राह्यस्तदतिक्रमे Bca_8.167d निघ्नन्ति केचिदात्मानम् Bca_6.36c निजं तद्रूपमुच्यताम् Bca_9.67b नित्यं जीवन्तु सुखिता Bca_10.33c नित्यं लोकस्य कारणम् Bca_9.127d नित्यं सर्वार्थसिद्धये Bca_3.15d नित्यं स्मितमुखो भवेत् Bca_5.71b नित्यं स्यात् संघसामग्री Bca_10.42c नित्योद्वेगो ऽस्मि नायकाः Bca_2.32b नित्यो ह्यचेतनश्चात्मा Bca_6.29a निद्रयोपद्रवैर्बाल- Bca_9.160c निद्रापाश्रयतृष्णया Bca_7.3b निद्रालस्यागमे तद्वत् Bca_7.71c निधानमिदमक्षयं Bca_3.28d निधिः स्यामहमक्षयः Bca_3.9b निध्यायन्तीव सततं Bca_5.35c निन्दन्त्यलाभिनं सत्त्वम् Bca_8.23a निन्द्यमानमितस्ततः Bca_8.150d निमज्जेत्तत्र कर्मणि Bca_7.65b नियतं तावदाचरेत् Bca_5.97d नियतं याति दुर्गतिम् Bca_8.9b नियमस्तत्र किंकृतः Bca_8.102d नियोजयति नायकः Bca_7.25b निरन्तरत्वे ऽप्येकत्वं Bca_9.94c निरपेक्षस्त्यजाम्येष Bca_3.10c निरवद्यं सुखोदयम् Bca_6.77b निरवधिकालमनुप्रयच्छतः Bca_1.33b निरंशस्य च संसर्गः Bca_9.96a निराकाशः समश्च सः Bca_9.95b निरात्मके कलापे ऽस्मिन् Bca_9.102c निरायासा शिवोदया Bca_8.38b निरालम्बा प्रशाम्यते Bca_9.35d निराशो यस्तु सर्वत्र Bca_8.176c निराश्रयत्वान्नोदेति Bca_9.111c निरिन्द्रियेणेव मया Bca_5.34c निरुद्यमफलाकाङ्क्षिन् Bca_7.13a निरूप्यः सर्वयत्नेन Bca_5.40a निरोद्धुमपि नेहते Bca_6.28d निर्द्वन्द्वा निरुपायास्ताः Bca_10.28c निर्भयो विहरिष्यामि Bca_8.29c निर्भीर्भवे सत्त्वहितं करोमि Bca_2.9b निर्मलस्य कुलस्यास्य Bca_3.26c निर्माणमिव निर्मानं Bca_5.57c निर्माणवदचेष्टेषु Bca_6.31c निर्यातयाम्येष सपुत्रकेभ्यः Bca_2.6b निर्वाणमपि दुःस्थितम् Bca_9.45d निर्वाणार्थि च मे मनः Bca_3.11b निर्वातुकामांश्च जिनान् Bca_3.5a निर्वासितस्यापि तु नाम शत्रोर् Bca_4.45a निर्विकल्प्येन चेतसा Bca_8.140d निर्विकारस्य का क्रिया Bca_6.29d निर्वृतः परमार्थेन Bca_9.13c निर्वृतानिर्वृतानां च Bca_9.151c निर्व्यापारश्च तत्रात्मेत्य् Bca_9.72c निवारणगतिः कुतः Bca_9.161d निश्चयं कुरु मे मनः Bca_8.137b निश्चलादपि ते त्रासः Bca_8.48a निश्चेष्टा न च देवताः Bca_9.120b निश्चेष्टान्येन चाल्यते Bca_8.178b निषिद्धमप्यनुज्ञातं Bca_5.84c निषीदन्तु स्वशोभामिर् Bca_10.36c निष्कर्मा स सुखी कथम् Bca_7.63d निष्कृतिः का परा भवेत् Bca_6.119d निष्फला नेत्रविक्षेपा Bca_5.35a निष्फलारम्भि वा मनः Bca_5.54b निहन्मि स्वार्थचेटं त्वां Bca_8.172c निःक्लेशस्यापि कर्मणः Bca_9.46d निःशब्दसौम्यवनमारुतवीज्यमानैः Bca_8.86c निःशब्दो निभृतश्चरन् Bca_5.73b निःशेषाकाशवासिनां Bca_3.20b निःसरिष्यामि वा कथं Bca_2.60b निःसरेयं ततः कथम् Bca_2.63d नीचं कर्म करोत्यन्यः Bca_7.51a नीचैरन्यो ऽयमुच्चकैः Bca_8.160b नीचो ऽहं किल निर्गुणः Bca_8.142d नीतं तु परकर्मणा Bca_8.75d नीयमानमधो ह्रिया Bca_8.44b नीयमानो विशुष्यति Bca_2.44b नीलत्वे ऽन्यमपेक्षते Bca_9.19d नीलमेव हि को नीलं Bca_9.21a नृहे निधिरिवोत्थितः Bca_6.107b नेतरार्थं त्यजेच्छ्रेष्ठाम् Bca_5.83c नेन्द्रियेषु न रूपादौ Bca_9.103a नेष्टं जले स्थले भोग्ये Bca_5.91c नेष्यते विषभागश्च Bca_8.9c नैकयाऽन्यस्त्रिया कुर्याद् Bca_5.93a नैकस्य सर्वसामर्थ्यं Bca_9.13a नैव प्रकाश्यते दीपो Bca_9.19a नैवान्तर्न बहिः कायः Bca_9.83a नैवावसादः कर्तव्यः Bca_7.17a -नैवास्य करुणा जने Bca_8.146b नैवेह प्रतिषिध्यते Bca_9.26b नैवोत्साहो ऽस्य दातव्यो Bca_8.166a नैषामहं स्वदोषेण Bca_4.13c नोत्पन्नपूर्वः स्वप्ने ऽपि Bca_1.24c नोदरं नाप्ययं पृष्ठं Bca_9.79c नोदारधर्मपात्रं च Bca_5.90a नोद्योगो मे केवलं मन्दबुद्धेः Bca_4.46c नोपसर्पेयुरन्तिकम् Bca_8.31d नोरः स्फुटति मे कथम् Bca_7.34d नोरू कायः कटिर्न च Bca_9.79b नोरो बाहू न चापि सः Bca_9.79d नोष्मा वायुरहं न च Bca_9.60b नौयानयात्रारूढाश्च Bca_10.24a न्यक्वारः परुषं वाक्यम् Bca_6.53a पक्षिभ्यः सर्ववृक्षेभ्यो Bca_10.37a पक्षिमत्स्यमृगान् हन्ति Bca_8.122c पङ्क्तिसेनादिवन्मृषा Bca_8.101b पटादेस्तु सुखादि स्यात् Bca_9.132a पटार्घेणैव कर्पास- Bca_9.137a पण्डितत्वान्न दुर्मनाः Bca_7.27b पण्डिताननुयाम्यहम् Bca_8.185b पण्डितान् विजिगीषते Bca_8.146d पण्डिताः सत्कृताः सन्तु Bca_10.46a पतति सुतप्तलोहधरणीष्वशुभैर्बहुशः Bca_7.45d पततु कमलवृष्टिर्गन्धपानीयमिश्राच् Bca_10.12a पतत्येव तथा तथा Bca_8.174d पतितसकलमांसाः कुन्दवर्णास्थिदेहा Bca_10.10a पद्मनालादिभेदो हि Bca_9.117c परचक्षुर्निपातेभ्यो Bca_8.46a परचित्तविकल्पो ऽसौ Bca_9.108a परचोदनदक्षाणाम् Bca_5.74a परत्र च महत्सुखम् Bca_5.78b परत्वमपि चात्मनि Bca_8.140b परत्वं तु स्वकायस्य Bca_8.112c परदुःखशमाय च Bca_8.136b परदुःखसमप्रियाः Bca_8.107b परदुःखे नियोजय Bca_8.161b परपंसनमेव च Bca_5.50b परपिण्डाशिनो दासा Bca_7.57c परशोणितमप्येके Bca_6.17c परश्रमकृतैर्गुणैः Bca_5.77d परसौख्यमपीच्छसि Bca_6.79b परस्परविरुद्धाभिर् Bca_5.56a परः करोत्ययं नेति Bca_8.160c परः किल मयि प्रीत Bca_6.94c परात्मपरिवर्तनम् Bca_7.16d परात्मपरिवर्तनम् Bca_8.120d परात्मसमता चैव Bca_7.16c परात्मसमतामादौ Bca_8.90a परादानं च भावयेत् Bca_8.113d परानपि गुणोदधीन् Bca_8.113b परान् गृह्णामि चात्मवत् Bca_8.136d परायत्तः प्रसज्यते Bca_9.126b परायत्ताप्रसादत्वाद् Bca_6.63a परायशस्करे ऽप्येवं Bca_6.62c पराराधनतत्परम् Bca_5.55d परार्थरूक्षं स्वार्थार्थि Bca_5.52a परार्थं त्वेनमाज्ञप्य Bca_8.128c परार्थं सर्वसंपदः Bca_8.126d परार्थे देवराजता Bca_8.125d परार्थे संभवः कुतः Bca_1.24d परार्थैकान्ततृष्णया Bca_8.109d परार्थो वा कृतो मया Bca_6.74d परावर्जनमुत्तमम् Bca_6.77d परावृत्येव पृष्ठतः Bca_5.37d परिगृह्णन्तु मद्विधाः Bca_9.155b परिग्रहरक्षणखेदमुक्तः Bca_8.87c परिग्रहं मे कुरुताग्रसत्त्वाः Bca_2.8c परिग्रहेणास्मि भवत्कृतेन Bca_2.9a परितप्य विचिन्तयेत् Bca_7.72b परित्रायत सत्वरं Bca_2.33b परिपन्थं च तिष्ठति Bca_8.122d परिभोक्ष्ये सुखोत्सवम् Bca_8.152d परिवर्तमकुर्वतः Bca_8.131d परिवारार्थि वा पुनः Bca_5.51b परिश्रान्ताः कुकामिनः Bca_8.73b परिषत्काममेव वा Bca_5.52b परिहारः कथं भवेत् Bca_6.37d परेभ्यो हितमाचर Bca_8.139d परेभ्यो हितमाचर Bca_8.159d परेष्वपकृतं त्वया Bca_8.165b परेष्वपि तथात्मत्वं Bca_8.115c परोक्षं च गुणान् ब्रूयाद् Bca_5.76a परोपद्रवकारिता Bca_6.39b पर्वापि स्वांशभेदतः Bca_9.86d पर्षच्छारद्यभयमप्य् Bca_8.118c पलायन्ते चतुर्दिशं Bca_2.53b पशोर्घासलवग्रहः Bca_8.80d पश्चात्तापानलश्चित्तं Bca_4.25c पश्चात्तापेन तापितः Bca_2.29d पश्यन्त्वेनं भवन्तः सुरशतमुकुटैरर्च्यमानाङ्घ्रिपद्मं Bca_10.14a पश्य मज्जानमन्ततः Bca_5.63b पश्यामो मुदितास्तावच् Bca_8.150a पश्येत्सूत्रसमुच्चयम् Bca_5.106b पाठस्वाध्यायकलिला Bca_10.42a पाण्डित्येन मनः सुखि Bca_7.28b पातयास्यैव मस्तके Bca_8.162b पाददुःखं न हस्तस्य Bca_8.99c पादो ऽपि कतरो भवेत् Bca_9.86b पापकारिसुखेच्छा तु Bca_7.43a पापक्षयरताः सदा Bca_10.45b पापक्षयं च पुण्यं च Bca_6.60a पापचित्तसमुद्भूतं Bca_5.8a पापपुण्यसमुद्भवः Bca_9.11d पापमन्यत्प्रसूयते Bca_4.22d पापमेव कुतः शुभं Bca_4.17d पापं कृतमनेकधा Bca_2.35b पापं चाप्युपचिन्वतः Bca_4.19b पापं तु स्थास्यति ध्रुवम् Bca_6.55d पापात्काये यतो व्यथा Bca_7.27d पापात्का सुगतौ कथा Bca_4.21d पापाद्दुःखं च वर्धते Bca_7.48b पापाद्भीतिर्जिने स्पृहा Bca_6.21d पापानि यन्निर्दहति क्षणेन Bca_1.14b पापानि विविधानि च Bca_6.25b पापैरात्मसुखेच्छवः Bca_9.156d पारम्पर्येण साक्षाद्वा Bca_5.101a पारेप्सूनां च नौभूतः Bca_3.17c पालनीया मयात्मवत् Bca_8.90d पितरावपि मारयेत् Bca_8.123b पिता चेन्न विना पुत्रात् Bca_9.114a पित्तादिषु न मे कोपो Bca_6.22a पिपासितो दीनदृष्टिर् Bca_2.44c पीडाप्यङ्गीकृता मया Bca_8.144d पीडितानामनेकशः Bca_1.29b पुण्यकारिणमालोक्य Bca_5.75c पुण्यक्षयश्च पापं च Bca_6.60c पुण्यमेकं तदा त्राणं Bca_2.42c पुण्यमेघसमुद्भूतैः Bca_9.167c पुण्यविघ्नं करिष्यति Bca_4.9b पुण्यविघ्नः कृतो ऽनेनेत्य् Bca_6.102a पुण्यसंभारमादरात् Bca_9.168d पुण्यहेतावुपस्थिते Bca_6.103d पुण्यं वा तादृशं कुतः Bca_1.30d पुण्यात्मोद्दाहशङ्कया Bca_6.71d पुण्यामृतैः कथं तृप्तिर् Bca_7.64c पुण्येन कायः सुखितः Bca_7.28a पुत्रदारांस्तदर्थिनः Bca_8.74d पुत्राभावे पिता नास्ति Bca_9.114c पुनरप्येष समागमः कुतः Bca_1.4d पुनरुत्पद्यते रतिः Bca_8.64d पुनर्मे न भवेदिति Bca_7.72d पुनश्च क्षणदौर्लम्यं Bca_9.163a पुनश्च मञ्जुघोषाय Bca_2.50c पुनः कर्तुं परित्यजेत् Bca_7.66b पुनः पृष्ठस्य पुष्ट्यर्थं Bca_3.24c पुनः संमोहमागतः Bca_2.47b पुनः सीदामि मोहितः Bca_4.24b पुरतः खलु सर्वतायिनाम् Bca_3.33c पुरः पश्चान्निरूप्य च Bca_5.38b पुरा दृष्टमदृष्टं वा Bca_8.44c पुरीषोत्सर्गवेष्टितः Bca_2.45d पुरुषत्वं व्रजन्तु ताः Bca_10.30b पुष्णाति यस्त्वया पोष्यं Bca_6.82a पुष्परत्नादिवर्षाश्च Bca_2.21c पुंसामैक्यं प्रसज्यते Bca_9.67d पूजयत्यर्थमानैर्यान् Bca_6.4a पूजयन्ति यथा जिनान् Bca_2.22b पूजयन्तु जगद्गुरुम् Bca_10.38d पूजामेघा मनोरमाः Bca_2.20b पूजामेघैरनन्तैश्च Bca_10.38c पूजार्थमन्यन्मम नास्ति किंचित् Bca_2.7b पूजाविमानाः सुगतप्रपूर्णाः Bca_10.8d पूजां करोम्येष तथागतानां Bca_2.1b पूजितो ऽहमयं न तु Bca_8.149d पूज्यन्तां सर्वसंबुद्धाः Bca_10.48a पूज्यमानाः सगौरवैः Bca_10.50d पूज्यः सद्धर्मवन्मया Bca_6.111d पूर्वमेव मृतो लोके Bca_8.36c पूर्ववत्प्रत्ययोत्पादं Bca_6.65c पूर्ववद् बाध्यते तृषा Bca_8.6d पूर्वहेतुप्रभावतः Bca_9.118d पूर्वहेतुप्रभेदतः Bca_9.118b पूर्वं च पापं समतिक्रमामि Bca_2.9c पूर्वं तावदिदं चित्तं Bca_5.34a पूर्वं निरूप्य सामग्रीम् Bca_7.47a पूर्वं पश्चाच्च जातेन Bca_9.101a पूर्वानुभूतनष्टेभ्यः Bca_2.61a पूर्वाभाषी जगत्सुहृत् Bca_5.71d पृथक् पृथग्गमिष्यन्ति Bca_8.32c पृथिव्यादीनि भूतानि Bca_3.20a पृष्ठतो ऽनवलोकयन् Bca_8.27d पौर्विकेण ममाधुना Bca_7.39b 'प्यासीद्यत्परिरक्षितम् Bca_8.46b प्रकामं संपरिष्वज्य Bca_8.43c प्रकाशय महामुनेः Bca_8.162d प्रकाशा वाप्रकाशा वा Bca_9.23a प्रकुप्यन्ति प्रहृष्यन्ति Bca_9.155c प्रकृतिमरणदुःखितान्धकारान् Bca_4.37a प्रकृतिरिपूनुपहन्तुमुद्यतस्य Bca_4.38b प्रकृत्या दुःखसंवासैः Bca_8.23c प्रकृत्या परिनिर्वृताः Bca_9.104d प्रकृत्या यच्च सावद्यं Bca_2.64c प्रक्षिप्तश्च भये ऽप्यात्मा Bca_8.42a प्रगल्भं मुखरं तथा Bca_5.53b प्रज्ञप्त्यावद्यमेव च Bca_2.64d प्रज्ञारूपं कुलं धनम् Bca_8.151d प्रज्ञार्थं किमकाण्ड एव नरकेष्वात्मानमाबाधसे Bca_4.47d प्रज्ञार्थं हि मुनिर्जगौ Bca_9.1b प्रज्ञाशस्त्रेण मोचय Bca_5.62d प्रणामैः प्रणमाम्यहं Bca_2.24b प्रणिपत्य पुनः पुनः Bca_2.65d प्रणिपत्यादरतो ऽखिलांश्च वन्द्यान् Bca_1.1b प्रतिकुर्वीत सत्वरम् Bca_7.71d प्रतिगृह्णन्तु नायकाः Bca_2.66b प्रतिघः प्रतिहन्ति तत् Bca_6.1d प्रतिज्ञाय महात्मापि Bca_4.41c प्रतिज्ञायापि युज्यते Bca_4.2d प्रतिपक्षेण तत्सदा Bca_5.54d प्रतिपक्षोत्थमेव च Bca_5.81b प्रतिपक्षो ऽस्य भाव्यते Bca_9.93b प्रतिपक्षो हि शून्यता Bca_9.55b प्रतिबद्धो न कस्यचित् Bca_8.88b प्रतिबिम्बसमे तस्मिन् Bca_9.145c प्रतिमास्तूपसद्धर्म- Bca_6.64a प्रतिलब्धा पुरुषार्थसाधनी Bca_1.4b प्रतीकारचिकीर्षया Bca_8.122b प्रतीच्छन्तो जयन्त्यरीन् Bca_6.20b प्रतीच्छन् पुण्यसागरान् Bca_7.29b प्रतीच्छेच्छिरसा वाक्यं Bca_5.74c प्रतीत्योत्पद्यते क्षमा Bca_6.111b प्रत्यक्षमपि रूपादि Bca_9.6a प्रत्ययस्यास्ति कुत्रचित् Bca_9.13b प्रत्ययानामनुच्छेदे Bca_9.14c प्रत्ययानां तु विच्छेदात् Bca_9.15a प्रत्ययान्तरयुक्तस्य Bca_9.25a प्रत्ययान्तरसङ्गे ऽपि Bca_6.29c प्रत्ययेषु व्यवस्थितम् Bca_9.142d प्रत्यवेक्षा मुहुर्मुहुः Bca_5.108d प्रत्यवेक्ष्यं तथा मनः Bca_5.41b प्रत्येकबुद्धाः सुखिनो Bca_10.50a प्रत्येकं ते ऽपि हि त्रिधा Bca_9.129d प्रदास्यसि न संशयः Bca_8.171d प्रधानमिति कथ्यन्ते Bca_9.128c प्रधारयाम्येष महामुनीनां Bca_2.19c प्रधूपितैर्धौतमलैरतुल्यैर् Bca_2.12a प्रपाते दीर्घकालिके Bca_2.58d प्रपातेष्वितरेष्वपि Bca_2.58b प्रभोज्ज्वलान्सर्वमुनीन्द्रकायान् Bca_2.14d प्रमत्तस्याप्यनेकशः Bca_1.19b प्रमत्तेन मया नाथा Bca_2.43c प्रमथ्नाति महाजनम् Bca_6.128b प्रमदाजनमध्ये ऽपि Bca_5.21c प्रमाणमप्रमाणं चेन् Bca_9.139a प्रमादादात्मनात्मानं Bca_6.35a प्रमुखानावृतबोधिसत्त्वमेघान् Bca_10.15b प्रयतिष्ये दमाय च Bca_8.39d प्रलम्बपादं नासीत Bca_5.92c प्रलम्बमुक्तामणिहारशोभान् Bca_2.18a प्रवर्तन्ते नभःसमाः Bca_1.19d प्रवर्तस्वाविचारतः Bca_8.156b प्रवर्त्तन्तां निरन्तरम् Bca_2.21d प्रवासक्लेशदुःखिताः Bca_8.74b प्रविष्टो जन्मवागुराम् Bca_7.4b प्रवृत्ता ननु ते मम Bca_6.99d प्रवृत्तेष्वात्मघातने Bca_6.38b प्रव्रज्याविघ्न उच्यते Bca_6.105d प्रष्टुकामश्च किंचन Bca_10.53b प्रसन्नान् स्वगुणानथ Bca_6.85b प्रसर्पति यथा तनौ Bca_7.69b प्रसवत्येव तु बोधिचित्तवृक्षः Bca_1.12d प्रसवेत्तस्य ततो ऽधिकं फलं Bca_1.35b प्रसादं क्षोभयेद्बुधः Bca_6.19b प्रसिद्धिरिव सा मृषा Bca_9.6d प्रसिद्ध्या न प्रमाणतः Bca_9.6b प्रसूयन्ते स्त्रियो ऽन्येषाम् Bca_8.76c प्रहृष्टान् किं न बाधते Bca_9.89b प्रागवश्यं नियोगतः Bca_5.96d प्राप्तमाराधयेत् प्रियैः Bca_8.15b प्राप्नुयां सर्वजातिषु Bca_10.52d प्राप्नुवन्तु च तां नीचा Bca_10.30c प्राप्नोत्यभिमतं कार्यम् Bca_5.73c प्राप्यावतारं मुष्णाति Bca_5.28c प्रामोद्यं चिरजीवितम् Bca_6.134b प्रायस्तुल्यं न किं मतम् Bca_9.50d प्रार्थयामि कृताञ्जलिः Bca_3.4b प्रासादिकत्वमारोग्यं Bca_6.134a प्रियसंगमकाङ्क्षया Bca_8.7d प्रियाणामात्मनो वापि Bca_6.11c प्रियाणां चापकारिषु Bca_6.65b प्रियाप्रियनिमित्तेन Bca_2.35a प्रियो मे न भविष्यति Bca_2.37b प्रीतिरात्मनि जायते Bca_6.97b प्रीतिरेवात्र युज्यते Bca_6.75d प्रेरके यदि कुप्यते Bca_6.41b प्रोत्सारणमहारविः Bca_3.31b फलस्यादिः कुतो भवेत् Bca_9.123d फलं कस्य भविष्यति Bca_9.71d फलं हेतौ यदि स्थितम् Bca_9.136d फलार्घेणाभिपूज्यते Bca_7.42d फलाशा न च जायते Bca_8.116d फलेन सह सर्वस्व- Bca_5.10a बको बिडालश्चौरश्च Bca_5.73a बद्धमार्गस्य सर्वतः Bca_7.6b बद्धमुत्पद्यते पुनः Bca_9.49b बद्धवैरश्च विग्रही Bca_4.43b बद्धश्चेच्चितमातङ्गः Bca_5.3a बन्धुमध्ये ऽपि तिष्ठता Bca_2.41b बन्धून् निराशान् संपश्यन् Bca_7.9c बन्धून्परिचितांस्तथा Bca_2.62b बलनाशानुबन्धे तु Bca_7.66a बलं तु पापस्य महत्सुघोरं Bca_1.6b बलं सत्त्वार्थसिद्धये Bca_7.31b बलिनः क्लेशशत्रवः Bca_4.31d बलीयसाभिभूतत्वाद् Bca_9.90a बहवश्च यशस्विनः Bca_8.20b बहवः स्वपरात्मनोः Bca_7.35b बहवो लाभिनो ऽभूवन् Bca_8.20a बहुखेदमचिन्तयन् Bca_8.170d बहुना वा किमुक्तेन Bca_8.130a बहु पापमुपार्जितम् Bca_2.43d बहुभिः किं मम व्रतैः Bca_5.18d बहुमूल्यं जगदेकसार्थवाहैः Bca_1.11b बहुसौख्यशतानि भोक्तुकामैर् Bca_1.8c बहूनामेकदुःखेन Bca_8.105a बहूनां दुःखिनां व्ययात् Bca_8.106d बह्वमेध्यमयं कायम् Bca_8.60c बाधन्ते कण्टकादिभिः Bca_6.35b बाधा कस्य कुतो भवेत् Bca_9.98d बाधा तत्केन रक्ष्यते Bca_8.97d बाध्यन्ते धीविशेषेण Bca_9.4a बालाद्दूरं पलायेत Bca_8.15a बालेच्छाभिरखेदितम् Bca_5.56b बालैः सभागचरितो Bca_8.9a बाह्या भावा मया तद्वच् Bca_5.14a बीजमस्तीति गम्यते Bca_9.116b बीजं क्रीत्वा निवस्यताम् Bca_9.137b बीजं तेनैव सूच्यते Bca_9.115b बुद्धत्वं मे भविष्यति Bca_5.80d बुद्धधर्मागमांशेन Bca_6.116a बुद्धधर्मागमे समे Bca_6.113b बुद्धधर्मोदयांशस्तु Bca_6.118a बुद्धपुत्रो ऽस्मि साम्प्रतं Bca_3.25d बुद्धपूजा विशिष्यते Bca_1.27b बुद्धप्रसादाद्यत्पुण्यं Bca_6.115c बुद्धबुद्धसुतैर्नित्यं Bca_10.38a बुद्धबुद्धात्मजाकीर्णा Bca_10.34c बुद्धमाहात्म्यमेव तत् Bca_6.115d बुद्धं गच्छामि शरणं Bca_2.26a बुद्धात्मजानां च गुणोदधीनां Bca_2.1d बुद्धादीनां न हि ब्यथा Bca_6.64d बुद्धाद्यनुस्मृतिं चास्य Bca_8.37c बुद्धाधिष्ठानत इव Bca_6.101c बुद्धानुभावेन तथा कदाचिल्- Bca_1.5c बुद्धानुस्मृतिरप्येवं Bca_5.32c बुद्धाश्च बोधिसत्त्वाश्च Bca_5.31a बुद्धिः प्रकाशत इति Bca_9.22c बुद्धिः संवृतिरुच्यते Bca_9.2d बुद्धेरगोचरस्तत्त्वं Bca_9.2c बुद्धैः परिगृहीताश्च Bca_10.32c बुद्धोत्पादो ऽतिदुर्लभः Bca_9.163b बुद्धो ऽपि संसरेदेवं Bca_9.14a बोधिचर्यानुरूप्येण Bca_9.38a बोधिचर्यापरायणाः Bca_10.32b बोधिचर्यावतारं मे Bca_10.1a बोधिचर्या विभूषणाः Bca_10.1d बोधिचर्यासहायत्वात् Bca_6.107c बोधिचित्तजिनाश्रयात् Bca_5.98d बोधिचित्तबलादेव Bca_7.29c बोधिचित्तबलेन च Bca_4.11b बोधिचित्तरथं प्राप्य Bca_7.30c बोधिचित्तं कुतस्तस्य Bca_6.83c बोधिचित्तं जगद्धिते Bca_3.23b बोधिचित्तं जिनात्मजः Bca_4.1b बोधिचित्तं तु भावयेत् Bca_8.89d बोधिचित्तं पुरातनैः Bca_3.22b बोधिचित्तं प्रसादतः Bca_3.24b बोधिचित्तं ममोदितं Bca_3.27d बोधिचित्तं समुत्पाद्य Bca_6.80a बोधिचित्ताविरहिता Bca_10.32a बोधिप्रणिधिचित्तस्य Bca_1.17a बोधिप्रणिधिचित्तं च Bca_1.15c बोधिप्रस्थानमेव च Bca_1.15d बोधिरित्यागमो यतः Bca_9.41d बोधिसत्त्वगणं तथा Bca_2.26d बोधिसत्त्वगणं तथा Bca_2.49d बोधिसत्त्वत्वबुद्धत्वम् Bca_3.2c बोधिसत्त्वमहापर्षन्- Bca_10.36a बोधिसत्त्वमहामेघ- Bca_10.5c बोधिसत्त्वव्रतधरं Bca_5.102c बोधिसत्त्वशुभैः सर्वैर् Bca_10.56c बोधिसत्त्वसुखं प्राप्तुं Bca_10.3c बोधिसत्त्वस्य तेनैवं Bca_4.8a बोधिसत्त्वः किमुच्यतां Bca_1.31d बोधिसत्त्वान्कृताञ्जलिः Bca_2.27d बोधिसत्त्वाश्रयांस्तथा Bca_2.25b बोधिसत्त्वे ऽपि निर्वृते Bca_9.38d बोधिं किं नाप्नुयामहम् Bca_7.19d बौद्धं संपत्सुखं मुक्त्वा Bca_8.157c ब्याघ्राः सिंहा गजा ऋक्षाः Bca_5.4a ब्रतस्थान् संविभज्य च Bca_5.85b ब्रह्मणां वा भविष्यति Bca_1.23d ब्रुवन्नुन्मत्तकस्तदा Bca_4.42b ब्रूमः कमेषु निर्दोषं Bca_6.67c भक्तच्छेदादिभिः कोपाद् Bca_6.35c भद्रकं नाम तद्वस्तु Bca_8.177c भयमस्तं गतं सर्वं Bca_5.3c भयमुत्पद्यते महत् Bca_8.64b भयं कस्य भविष्यति Bca_9.57d भयं दुःखं च न प्रियम् Bca_8.96b भयं नाशयत द्रुतम् Bca_2.54d भयानि विविधानि च Bca_7.41b भयोत्सवादिसंबन्धे Bca_5.42a भवचारकपालका इमे Bca_4.35a भवचारकबन्धनो वराकः Bca_1.9a भवति मम विषाददैन्यमद्य Bca_4.38c भवति स्मोदित एव बोधिचित्ते Bca_1.9d भवतु कमलपाणेर्दर्शनं नारकाणाम् Bca_10.12d भवत्यविरतं जगत् Bca_10.3d भवत्यहमिति ज्ञानम् Bca_8.111c भवदुःखशतानि तर्तुकामैर् Bca_1.8a भवन्ति रिपवः क्षणात् Bca_8.10b भवन्तु करुणाविष्टा Bca_10.40c भवन्तु रूपसंपन्ना Bca_10.29c भवन्तु शुद्धसंतानाः Bca_10.46c भवन्तु श्रावकास्तथा Bca_10.50b भवन्तु संघातमहीधराश्च Bca_10.8c भवन्तु सुखिनः प्रेता Bca_10.17c भवन्तु हृद्याः नरकप्रदेशाः Bca_10.7d भवन्त्यापत्तिकश्मलाः Bca_5.26d भवन्त्वक्षयकोशाश्च Bca_10.28a भवन्त्वखण्डशीलाश्च Bca_10.44c भवाध्वभ्रमणश्रान्तो Bca_3.29c भवेत्कल्पार्णवैर्न वा Bca_7.35d भवेत्तस्य मुहुर्मुहुः Bca_5.32d भवेत्सततमुत्थितः Bca_5.84b भवेदभिभवेद्व्यथाम् Bca_6.18d भवेद्दृप्तः सहस्रशः Bca_7.60b भवेन्ममाशयगुणो Bca_6.50a भवे बहुप्रपातश्च Bca_9.158a भवेयमुपजीव्यो ऽहं Bca_3.21c भवेयं कल्पवृक्षश्च Bca_3.19c भवेयं पानभोजनम् Bca_3.8d भवेयं वैद्य एव च Bca_3.7b भवेयं सर्वदेहिनां Bca_3.18d भवेयुः प्रकटाः गुणाः Bca_8.148b भस्मनिष्ठावसानो ऽयं Bca_8.178a भागो नाल्पो ऽपि मे ततः Bca_6.95d भावनीयैव शून्यता Bca_9.54d भावयित्वैवमादरात् Bca_7.46b भावयेत्तद्गुणज्ञताम् Bca_5.76d भावयेत्तेन शून्यताम् Bca_9.49d भावयेदेवमादरात् Bca_8.90b भावयेद्विविधैर्नयैः Bca_6.2d भावयेर्ष्यां च मानं च Bca_8.140c भावश्चाभावतां नैति Bca_9.149c भावा नाथेन देशिताः Bca_9.7b भावानां नोपपद्यते Bca_9.139d भावावसरसंभवः Bca_9.149b भावेष्वेवं क्व कुप्यते Bca_6.31d भिक्षुतैव च दुःखिता Bca_9.45b भिन्दन्ति देहं प्रविशन्त्यवीचीं Bca_6.120a भिन्नाधारे क्रियाफले Bca_9.72b भिषजीव हितोद्यते Bca_6.110d भीतश्चित्तव्रणं न किम् Bca_5.20d भीतस्तत्क्षणमुत्सृजेत् Bca_5.46d भीताश्च निर्भयाः सन्तु Bca_10.21a भीतेभ्यो नाभयं दत्तम् Bca_7.38a भीत्याप्यादरकारिणाम् Bca_5.30b भुक्त्वा यश्च विबुध्यते Bca_6.57b भुञ्जीत मध्यमां मात्रां Bca_5.85c भूतं हि वचनं मुनेः Bca_8.156d भूतानि चेद्भवत्वेवं Bca_9.119c भूत्वा भूत्वा सुखोचिताः Bca_9.157d भूमिप्राप्तश्चिरायते Bca_4.11d भूमिरप्यशुचिर्मता Bca_8.62d भूमिं छादयितुं सर्वां Bca_5.13a भूमिः सर्वत्र तिष्ठतु Bca_10.35d भृङ्गवत् कुसुमान्मधु Bca_8.16b भृतिदानादिविरतेर् Bca_6.78c भृत्यश्चण्डनृपं यथा Bca_6.130d भृत्यस्याकुर्वतः कर्म Bca_8.132c भैषज्यजातानि च यानि सन्ति Bca_2.2b भैषज्यमिदमुत्तमं Bca_3.29b भैषज्यसाध्यस्य निरामयत्वम् Bca_4.48d भोक्ष्ये तुष्टिसुखं तस्मात् Bca_5.77c भौज्यैश्च स्वाद्यैर्विविधैश्च पेयैस् Bca_2.16c मक्षिकाः कृमयस्तथा Bca_7.18b मच्चित्तावस्थिता एव Bca_4.29a मञ्जुघोषपरिग्रहात् Bca_10.51d मञ्जुघोषप्रभृतयः Bca_2.22a मञ्जुघोषं नमस्यामि Bca_10.58a मञ्जुनाथमविघ्नतः Bca_10.53d मण्डयन्तु महीतलम् Bca_10.36d मण्डलानि समन्ततः Bca_10.36b मतिवेश्मनि लोभपञ्जरे Bca_4.35c मतेः संतिष्ठते पुरः Bca_9.35b मत्कर्मचोदिता एव Bca_6.47a मत्कर्मजनिता एव Bca_6.46c मत्स्यादयः क्व नीयन्तां Bca_5.11a मद्दुःखं न प्रबाधते Bca_8.92b मद्यद्यूतादि सेव्यं स्यान् Bca_6.91c मद्विज्ञप्त्या तथात्रापि Bca_8.156a मधुरजिनस्वराशनकृतोपचितद्युतयः Bca_7.44b मधुरेणोपचारेण Bca_7.24c मनसा चिन्तयित्वापि Bca_4.5a मनस्त्वमपि तं स्तुत्वा Bca_6.76c मनः शमं न गृह्णाति Bca_6.3a मनः सुखाभिमोहितम् Bca_8.18b मनुष्यदुःखैर्नरकान् Bca_6.72c मनुष्याणां शरीरकम् Bca_5.66d मनोज्ञगन्धोदकपुष्पपूर्णैः Bca_2.11a मनो ऽभिलषितं सर्वं Bca_10.20c मनो मे यदि दुर्बलम् Bca_7.52d मनोरथः शुभकृतां Bca_7.42a मनो हन्तुममूर्तत्वान् Bca_6.52a मन्त्रादीनामसामर्थ्यान् Bca_9.12a मन्त्राः सिद्धन्तु जापिनाम् Bca_10.40b मन्त्रैरिव विमोहितः Bca_4.27b मन्दवृत्तेर्न तत्फलम् Bca_5.15b मन्दारवेन्दीवरमल्लिकाद्यैः Bca_2.15a मम कुशलबलेन प्राप्तदिव्यात्मभावाः Bca_10.10c मम जातः कदाचन Bca_7.36b मम तावदनेन याति वृद्धिं Bca_1.3a मम ये प्रत्युपस्थिताः Bca_6.99b मम संसाररतिः कथं भवेत् Bca_4.34d ममात्मस्नेहदुःसहम् Bca_8.92d ममैते चोपकारिणः Bca_6.49b मया कार्यं सुरक्षितम् Bca_5.18b मया चानेन चोपात्तं Bca_6.108a मया तच्च न सेवितम् Bca_2.42d मयान्यदुःखं हन्तव्यं Bca_8.94a मया पापेन नायकाः Bca_2.31b मयापि च यथाशक्ति Bca_4.3c मयापि पूर्वं सत्त्वानाम् Bca_6.42a मया बालेन मूढेन Bca_2.64a मयायं सर्वदेहिनां Bca_3.12b मया वा पालितस्यैवं Bca_8.181a मया हि सर्वं जेतव्यम् Bca_7.55a मयैवात्र कृतो विघ्नः Bca_6.103c मयैवामी हता ननु Bca_6.47d मयैवैकेन कर्तव्यम् Bca_7.49c मयैवैकेन सोढव्या Bca_2.41c मयैष क्रियते ऽञ्जलिः Bca_5.23b मयैष मानो वोढव्यो Bca_7.55c मय्यप्रसादो यो ऽन्येषां Bca_6.54a मरणं शीघ्रमेष्यति Bca_2.33d मरणं शीघ्रमेष्यति Bca_7.7b मरणाज्जायते भयम् Bca_8.17d मर्मच्छेदादिवेदना Bca_2.41d मलपङ्कधरो नग्नः Bca_8.68c महतामपि दुर्जयः Bca_7.53d महता हि बलेन पापकर्म Bca_1.35c महत्कण्ड्वादिदुःखं च Bca_6.15c महत्स्वपि हि कृच्छ्रेषु Bca_7.61a महद्दुःखं परत्र च Bca_5.78d महाकारुणिकांश्चापि Bca_2.27c महाकाश्यपमुख्यैश्च Bca_9.52a महाकृपा मामनुकम्पमानाः Bca_2.6d महात्रासज्वरग्रस्तः Bca_2.45c महादुःखकरेष्वपि Bca_6.22b महापकारिष्वपि तेन सर्व- Bca_6.120c महापायप्रपातने Bca_9.162b महाप्राज्ञैश्च तत्सुतैः Bca_4.3b महायानं भवत्सूत्रैः Bca_9.50c महायानार्थकोविदम् Bca_5.102d महायाने ऽपि तां कुरु Bca_9.43b महार्णवयुगच्छिद्र- Bca_4.20c महार्थं च करिष्यति Bca_6.75b महार्हसिद्ध्यै तु समुद्यतस्य Bca_4.39c महीधरा रत्नमयास्तथान्ये Bca_2.3a महोत्सवसुखं मया Bca_7.37b मा कश्चिद्दुःखितः सत्त्वो Bca_10.41a मातापितृषु वा मया Bca_2.30b मा तु चित्तं कदाचन Bca_5.22d मानशत्रुवशाश्च ते Bca_7.56d मानसं सुखमिच्छता Bca_6.91d मानस्तब्धास्तपस्विनः Bca_7.58b मानं त्वारभ्य भावयेत् Bca_7.46d मानाच्चेन्न करोम्येतन् Bca_7.51c मानार्थं दासतां यान्ति Bca_8.77c मानी शत्रुवशं नैति Bca_7.56c मानुषमतिदुर्लभं Bca_4.20b मानुष्यं नावमासाद्य Bca_7.14a मानुष्यं लभ्यते पुनः Bca_4.17b मानुष्ये ऽपि हतोत्सवाः Bca_7.57b मानेन दुर्गतिं नीता Bca_7.57a मानो नश्यतु मे वरम् Bca_7.51d मानोन्नतास्तमनिहत्य न यान्ति निद्रां Bca_4.36d मा पापी मा च रोगितः Bca_10.41b मा भूत् कश्चिच्च दुर्मनाः Bca_10.41d माभूत्तेषां कदाचन Bca_10.3b मा भूदन्धमिदं जगत् Bca_3.5d मा भून्मे मृत्युरचिराद् Bca_2.32c मा ममाक्षीणपापस्य Bca_2.33c मामालम्ब्य कदाचन Bca_3.14d मामालम्ब्य मतिर्भवेत् Bca_3.15b मामाश्रित्य तु यान्त्येते Bca_6.48c मामेवान्ये जुगुप्सन्ति Bca_8.21a मामेवान्ये प्रशंसन्ति Bca_8.21c मायया निर्मितं यच्च Bca_9.144a माया केनोपलभ्यते Bca_9.15d मायातः को विशेषो ऽस्य Bca_9.143c मायादेवीव निर्व्यथाः Bca_10.19d मायापुरुषघातादौ Bca_9.11a मायाप्युच्छिद्यते न हि Bca_9.14d मायैवेयमतो विमुञ्च हृदयत्रासं भजस्वोद्यमं Bca_4.47c मायोपमत्वे ऽपि ज्ञाते Bca_9.31a मायोपमाज्जिनात् पुण्यं Bca_9.9a मारकर्मविवर्जिताः Bca_10.32d मारणीयः कथं छित्त्वा Bca_6.72a मारयेयं यतो न तान् Bca_5.11b मारिताः सर्वशत्रवः Bca_5.12d मारिते क्रोधचित्ते तु Bca_5.12c मार्गमप्येवमादिशेत् Bca_5.94d मार्गादौ भयबोधार्थं Bca_5.37a मा हीनः परिभूतो वा Bca_10.41c मांसकर्दमसंलिप्तं Bca_8.52c मांसप्रियो ऽहमस्येति Bca_8.54a मांसं त्वं कथमिच्छसि Bca_8.54d मांसास्थि त्यजतस्तस्य Bca_7.26c मांसोच्छ्रयमिमं दृष्ट्वा Bca_8.47a मिथश्छेदनभेदनैः Bca_9.156b मिथ्याकल्पनया चित्ते Bca_7.27c मिथ्येयं प्रतिकल्पना Bca_8.98b मुक्तश्चित्तमतङ्गजः Bca_5.2d मुक्तश्चेत्किमभद्रकम् Bca_6.72b मुक्तश्चेत्किमभद्रकम् Bca_6.72d मुक्तामयोद्भासिवितानकेषु Bca_2.10b मुक्त्यर्थिनश्चायुक्तं मे Bca_6.100a मुक्त्वा तरुणपङ्कजम् Bca_8.57b मुक्त्वा धर्मरतिं श्रेष्ठाम् Bca_7.15a मुखक्षिप्तविसृष्टेषु Bca_8.62c मुखपूरं न भुञ्जीत Bca_5.92a मुखं जालिकयावृतम् Bca_8.44d मुख्यं दण्डादिकं हित्वा Bca_6.41a मुच्यन्तां सर्वबन्धनात् Bca_10.22b मुच्यमानेषु सत्त्वेषु Bca_8.108a मुनिकरबोधिताम्बुजविनिर्गतसद्वपुषः Bca_7.44c मुनेश्चान्यार्थकारिणः Bca_8.130d मुषिता यान्ति दुर्गतिम् Bca_5.27d मुहुः पश्येच्चतुर्दिशम् Bca_5.37b मुहूर्तमपरो यश्च Bca_6.57c मूढ कालो न निद्राया Bca_7.14c मूढाः कामविडम्बिताः Bca_8.77d मूत्रादेश्चापि गर्हितम् Bca_5.91d मूर्खा दुर्दर्शनाः कृशाः Bca_7.57d मूलापत्तीर्निरूपयेत् Bca_5.104d मृग्यमाणा स्वभावतः Bca_9.153d मृग्यमाणो विचारतः Bca_9.75d मृतं दुण्डुभमासाद्य Bca_7.52a मृताः पतन्त्यपायेषु Bca_9.157a मृते कस्य च तत्सुखम् Bca_6.92d मृत्पात्रमात्रविभवश् Bca_8.29a मृत्युग्रस्तो ऽमराकार Bca_7.13c मृत्युदुःखं तदैव मे Bca_6.56d मृत्युराच्छिद्य निर्दयः Bca_5.67b मृत्युर्विश्रम्भघातकः Bca_2.34b मृत्युशब्दो ऽपि नश्यतु Bca_10.33d मृत्योर्वदनमागतः Bca_7.4d मृदाद्यमेध्यलिप्तत्वाद् Bca_8.58a मृदुमन्दस्वरं वदेत् Bca_5.79d मृद्वी च वैदूर्यमयी Bca_10.35c मृन्मर्दनतृणच्छेद- Bca_5.46a मेरोरपि यदासङ्गान् Bca_4.31a मैत्रचित्ताः परस्परम् Bca_6.69d मैत्रीमयेभ्यो ऽपि निवेदयामि Bca_2.18d मैत्रेयनाथः सुधनाय धीमान् Bca_1.14d मैत्र्याशयश्च यत्पूज्यः Bca_6.115a मोक्षेणारसिकेन किम् Bca_8.108d मोचयत्येव तान्नरान् Bca_4.7d मोदन्तां तेषु देहिनः Bca_10.4d मोहाच्चेन्नेक्षते लोकः Bca_9.137c मोहादेके ऽपराध्यन्ति Bca_6.67a मोहाद्दुःखप्रपातिनाम् Bca_3.4d मोहानुनयविद्वैषैः Bca_2.39c मोहेन दुःखिनामर्थे Bca_9.53c म्रियते चैक एव हि Bca_8.33b म्रियमाणो न शोचति Bca_8.36d यच्च शक्यं न तद्वेत्ति Bca_8.55c यच्चानुमोदितं किंचिद् Bca_2.29a यच्चिन्तयन्ति ते नाथास् Bca_10.49c यतस्ततो वास्तु भयं Bca_9.57a यतस्तन्निर्गतं कायात् Bca_8.58c यतः पुनः संभृतशक्तिरेति Bca_4.45c यतः प्रभृत्यपर्यन्त- Bca_1.18a यतः सुखेनैव सुखं प्रवृद्धम् Bca_1.7c यतः स्वाधिक्यवृद्धये Bca_8.147b यतिर्धीरो न खण्ड्यते Bca_5.21d यतेतोत्साहवृद्धये Bca_7.32b यतो नरकपालास्त्वां Bca_6.89c यतो निवार्यते यत्र Bca_5.107a यतो मे ऽनपराधस्य Bca_6.106c यत्कायचित्तावस्थायाः Bca_5.108c यत्किंचिज्जगतो दुःखं Bca_10.56a यत्किंचित्पापमाचितं Bca_2.64b यत्कृतं दारुणं पापं Bca_2.31c यत्खेदितास्तन्मुनयः क्षमन्ताम् Bca_6.124d यत्तदात्मेति कल्पितम् Bca_6.27b यत्तं रक्षामि नेतरम् Bca_8.96d यत्पटोरेककस्यापि Bca_5.15c यत्परार्थाशयो ऽन्येषां Bca_1.25c यत्प्रत्यया च तत्रास्था Bca_9.43a यत्प्रधानं किलाभीष्टं Bca_6.27a यत् प्रसादाच्च वर्धत इति Bca_10.58d यत् प्रसादान्मतिः शुभे Bca_10.58b यत्र कल्पार्णवैः क्षयः Bca_7.33d यत्र च्छन्ने ऽप्ययं रागस् Bca_8.51a यत्र तत्र रतिं याति Bca_8.18a यत्र यत्रैव गच्छति Bca_7.42b यत्र यत्रैव गच्छति Bca_7.43b यत्रापकारो ऽपि सुखानुबन्धी Bca_1.36c यत्रोदितं तद्वरचित्तरत्नं Bca_1.36b यत्सत्त्वदौर्मनस्येन Bca_6.131c यत्सत्त्वसौमनस्येन Bca_6.132c यत्संतोषसुखं भुङ्क्ते Bca_8.88c यत्संवेगान्मदच्युतिः Bca_6.21b यत्सूत्रे ऽवतरेद्वाक्यं Bca_9.50a यत्स्वमांसान्यपि त्यजेत् Bca_7.25d यथा कश्चिन्न जानीयाद् Bca_8.164c यथाकामङ्गमं कायं Bca_5.70c यथा गारुडिकः स्तम्भं Bca_9.37a यथा गृहीतं सुगतैर् Bca_3.22a यथाग्निमपरित्यज्य Bca_8.135c यथाग्नौ दहनात्मके Bca_6.39d यथा चपलमध्यस्थो Bca_5.19a यथात्मबुद्धिरभ्यासात् Bca_8.115a यथा दृष्टं श्रुतं ज्ञातं Bca_9.26a यथा नारकपक्षिणः Bca_6.46b यथा पांशुगृहे भिन्ने Bca_6.93a यथा पूर्वं विचारितम् Bca_9.97d यथाप्ययुक्तस्तत्कोपः Bca_6.40c यथाप्रसिद्धमाश्रित्य Bca_9.109c यथा प्रस्थानचेतसः Bca_1.17d यथा बद्धो न मुच्यते Bca_5.40d यथाभीष्टाः करादयः Bca_8.114b यथा भेदः प्रतीयते Bca_1.16b यथाभोगान्यनेकधा Bca_3.20d यथा मध्याह्नसंतप्त Bca_7.65c यथा यथास्य कायस्य Bca_8.174a यथा रत्नमवाप्नुयात् Bca_3.27b यथा वायुं विनागतिः Bca_7.1d यथावासपरिग्रहः Bca_8.34b यथासंख्येन पण्डितैः Bca_1.16d यथासंज्ञिसमापत्तौ Bca_9.49c यथासुखीकृतश्चात्मा Bca_3.12a यथेच्छापरिपूरणः Bca_9.36b यथैको राजपुरुषः Bca_6.128a यथैव कदलीस्तम्भो Bca_9.75a यथैव तूलकं वायोर् Bca_7.75a यथैवाहं पुनः पुनः Bca_4.14b यथोक्तशिक्षाप्रतिपत्तिहेतोः Bca_4.48b यथोत्तरकुरौ नराः Bca_10.17d यथोत्तिष्ठति सत्वरम् Bca_7.71b यदन्यसंनिधानेन Bca_9.145a यदभ्यासस्य दुष्करम् Bca_6.14b यदयुक्तं निवर्त्यं तत् Bca_8.100c यदर्थमिव विक्रीत Bca_8.75a यदर्थमेव जीवामि Bca_6.61a यदर्थं गणिता पुरा Bca_8.41d यदर्थं दूतदूतीनां Bca_8.41a यदा कुशलयोग्यो ऽपि Bca_4.18a यदा च द्रष्टुकामः स्यां Bca_10.53a यदाचरति मञ्जुश्रीः Bca_10.54c यदा चलितुकामः स्याद् Bca_5.47a यदात्मोत्कर्षणाभासं Bca_5.50a यदा दृष्टा न केनचित् Bca_9.23b यदा न भावो नाभावो Bca_9.35a यदा न भ्रान्तिरप्यस्ति Bca_9.15c यदा न लभ्यते भावो Bca_9.34a यदा न वेदकः कश्चिद् Bca_9.99a यदा पश्येत्स्वकं मनः Bca_5.48b यदा मम परेषां च Bca_8.95a यदा मम परेषां च Bca_8.96a यदा मानमदान्वितम् Bca_5.49b यदा मायास्त्रियां रागस् Bca_9.31c यदा मायैव ते नास्ति Bca_9.16a यदा शाकेष्विव प्रज्ञा Bca_7.26a यदाश्रयादुत्तरति क्षणेन Bca_1.13b यदि केशनखैर्दीर्घैर् Bca_8.68a यदिचैवं प्रतिज्ञाय Bca_4.4a यदि चैवं विमृष्यामि Bca_4.24a यदिच्छसि न तच्चित्तं Bca_8.55a यदि ज्ञानवशादर्थो Bca_9.112c यदि तन्नानुभूयते Bca_9.90b यदि तिष्ठति कुतः सुखं मम Bca_4.35d यदि तु खेच्छया सिद्धिः Bca_6.34a यदि तेन न तल्लब्धं Bca_6.84a यदि ते नाशुचौ रागः Bca_8.52a यदि ते नाशुचौ रागः Bca_8.59a यदि दास्यामि किं भोक्ष्य Bca_8.125a यदि दुःखं विगच्छति Bca_8.105b यदि दृष्टं निदर्शय Bca_9.96d यदि न स्प्रष्टुमिच्छसि Bca_8.58b यदि नात्र विचिन्त्यते हितं Bca_1.4c यदि नाम प्रमादतः Bca_8.171b यदि नास्ति स्वसंवित्तिर् Bca_9.24a यदि प्रत्यक्षमप्येतद् Bca_8.63a यदि प्रीतिसुखं प्राप्तम् Bca_6.76a यदि भोक्ष्ये किं ददामीति Bca_8.125c यदि मायोपमः सत्त्वः Bca_9.9c यदि यस्यैव यद्दुःखं Bca_8.99a यदिष्टत्वान्न गृह्यते Bca_8.177d यदि सत्त्वो न विद्येत Bca_9.76a यदि सर्वेषु कायो ऽथम् Bca_9.81a यदि स्युर्मम शत्रवः Bca_4.30b यदि स्वभावदौर्गन्ध्याद् Bca_8.66a यदि स्वभावो बालानां Bca_6.39a यदीदृशं क्षणं प्राप्य Bca_4.23c यदेव च नियुज्यते Bca_5.107b यदेवापद्यते कर्म Bca_7.62a यदैवं क्लेशवश्यत्वाद् Bca_6.37a यद्दुःखजननं वस्तु Bca_9.56a यद्बुद्धत्वसमं भवेत् Bca_6.132b यद्बुद्ध्वा कर्तुमारब्धं Bca_5.43a यद्बोधिचित्तत्यागे ऽपि Bca_4.7c यद्यद्वस्त्वनुभूयते Bca_2.36b यद्यप्यन्येषु देहेषु Bca_8.92a यद्यप्यन्यो ऽस्ति तत्त्वतः Bca_9.16d यद्यप्यस्य भवेल्लाभो Bca_8.153a यद्यशक्तो यथासुखम् Bca_5.42b यद्यसौ मे ऽनभीप्सितः Bca_6.55b यद्यस्ति दुःखं तत्त्वेन Bca_9.89a यद्यस्त्येव प्रतीकारो Bca_6.10a यद्यहं नाम किंचन Bca_9.57b यद्यात्मप्रीतिरस्ति ते Bca_8.173b यद्यात्मा रक्षितव्यो ऽयं Bca_8.173c यद्यात्मा रक्षितो मया Bca_6.50d यद्येतन्मात्रमेवाद्य Bca_6.73a यद्येवं संवृतिर्नास्ति Bca_9.107a यद्वशं सो ऽपि चावशः Bca_6.31b यद्वाक्यं नावगाह्यते Bca_9.52b यद्विचिन्तयतः शुभम् Bca_10.1b यन्न काये न चान्यत्र Bca_9.104a यन्न शिक्ष्यं जिनात्मजैः Bca_5.100b यन्मम क्लेशवैरिणां Bca_4.32d यन्मया पशुना पापं Bca_2.28c यन्मयासादितं शुभं Bca_3.6b यन्मूढैः सत्यतः कृतम् Bca_9.143d यमदूतमुखानि च Bca_7.9d यमदूतादयो दुष्टास् Bca_2.53c यमदूतैरधिष्ठितः Bca_2.45b यमदूतैर्गृहीतस्य Bca_2.42a यमदूतैः प्रचोदितः Bca_4.24d यमपुरुषापनीतसकलच्छविरार्तरवो Bca_7.45a यमेनोद्वीक्ष्यमाणस्य Bca_7.6a ययैवात्मोन्नतीच्छया Bca_8.127b यशो ऽर्थं हारयन्त्यर्थम् Bca_6.92a यशो ऽस्य मलिनीकुरु Bca_8.163b यस्तेषां बोधिमिच्छति Bca_6.83b यस्तेषां सुखरङ्काणां Bca_1.29a यस्माच्चिरमपि स्थित्वा Bca_6.56c यस्मात्तत्र प्रदर्शितः Bca_5.105d यस्मात्तथागतः सत्यं Bca_7.17c यस्मादभ्यासशक्तितः Bca_8.119b यस्मादापद्यमानो ऽसौ Bca_4.8c यस्मादुक्तमुपेक्षणम् Bca_5.42d यस्मादुभयसिद्धो ऽसौ Bca_9.42c यस्माद्बालस्य जायते Bca_8.24d यस्माद्भयानि सर्वाणि Bca_5.6a यस्मान्न तमसावृतः Bca_9.19b यस्मान्न मद्वधादन्यत् Bca_6.8c यस्मान्नरकपालाश्च Bca_6.130a यस्मान्नैव स एकाकी Bca_6.129a यस्मिन्नात्मन्यतिस्नेहाद् Bca_8.121a यस्मिंश्च सति विद्यते Bca_6.104b यस्य त्वेतद्द्वयं सत्यं Bca_9.112a यस्य दुःखं स नास्त्यस्मात् Bca_8.101c यस्य नानुभवात्मता Bca_9.90d यस्यात्तद्वेदयन्नेव Bca_4.22c यस्यानुशंसानमितानुवाच Bca_1.14c यस्यैव श्रवणात्त्रासस् Bca_8.119c यं दृष्ट्वैव च संत्रस्ताः Bca_2.53a यः क्रोधं हन्ति निर्बन्धात् Bca_6.6c यः पशोरप्यदुर्लभः Bca_8.81b यः पूर्ववत्क्रियाकाले Bca_6.30a यः शीघ्रं त्रातुमिच्छति Bca_8.120b या अवस्थाः प्रपद्येत Bca_5.99a याचयामि कृताञ्जलिः Bca_3.5b याति चेति निरूप्यताम् Bca_9.144d यात्यर्जनेन तारुण्यं Bca_8.72c यानं शयनमासनम् Bca_5.93b यानि तेषां सुखावहं Bca_3.14b यान्येव च परिष्वज्य Bca_8.42c यापयन्ति सुकृच्छ्रेण Bca_9.156c यापयेयं बलान्वितः Bca_10.52b यावच्च जगतः स्थितिः Bca_10.55b यावत्प्रत्ययसामग्री Bca_9.10a यावत्प्रत्ययसामग्री Bca_9.85a यावत् प्रमुदितां भूमिं Bca_10.51c यावत्सर्वे न निर्वृताः Bca_3.21d यावत्संभृतसंभारं Bca_7.7a यावदाबोधिमण्डतः Bca_2.26b यावद् नगनगञ्जवत् Bca_10.28b यावद्रोगापुनर्भवः Bca_3.7d यावन्तस्ते करादयः Bca_9.82d यावन्ति दुःखानि भयानि चैव Bca_8.134b यावन्ति पुष्पाणि फलानि चैव Bca_2.2a यावन्तो नारकाः केचिद् Bca_10.4a यावन्न शत्रव इमे निहताः समक्षं Bca_4.36b यास्यामि मुषितो यथा Bca_6.59d याः काश्चन स्त्रियो लोके Bca_10.30a युक्तश्चेदात्मना विना Bca_9.71b युक्तं गृध्रशृगालादेर् Bca_5.66a युक्तं भयमिहैव ते Bca_7.11b युक्ता प्रतीत्यता यस्माद् Bca_6.32c युक्ता रात्रिन्दिवं सदा Bca_2.63b युगान्तकालानलवन्महान्ति Bca_1.14a युद्धे च सुलभा व्यथा Bca_6.19d युष्मासु दासत्वमुपैमि भक्त्या Bca_2.8d ये कपाटत्वमागताः Bca_6.101b ये केचित् सुखिता लोके Bca_8.129c ये केचिदपराधास्तु Bca_6.25a ये केचिद् दुःखिता लोके Bca_8.129a ये चान्ये ऽप्यपकारिणः Bca_3.16b ये तं स्फुरन्तमपि मानरिपुं निहत्य Bca_7.59c ये ते प्रामोद्यसागराः Bca_8.108b येन कार्येण गच्छन्ति Bca_10.23c येन जन्मसहस्राणि Bca_8.5c येन ज्ञानं निरुच्यते Bca_9.61d येन तेनासनेनाहं Bca_10.52a येन यास्यन्ति नरकान् Bca_6.47c येन सर्वे भविष्यन्ति Bca_6.69c येन स्यान्नरकव्यथा Bca_6.131b येनात्रैव सुखोद्यमः Bca_8.95d येनायं मुखरो भवेत् Bca_8.166b येनावीचीन्धनो भवेत् Bca_8.123d येनासौ मे ऽनभीप्सितः Bca_6.54d ये नेक्षन्ते स्वदौःस्थित्यम् Bca_9.164c येनैवं बाध्यसे परैः Bca_6.68b ये ऽपि चैनं समाश्रिताः Bca_6.4b ये ऽपि नित्यानणूनाहुस् Bca_9.127a ये मानशत्रुविजयाय वहन्ति मानम् Bca_7.59b ये मोचयन्ति मां बन्धाद् Bca_6.100c ये विरूपास्तपस्विनः Bca_10.29d येषां कृते तत्र कृते कृतं स्यात् Bca_6.120b येषां क्रुद्धाप्रसन्ना वा Bca_3.15a येषां व्यथायां प्रविशन्ति मन्युम् Bca_6.122b येषां सुखे यान्ति मुदं मुनीन्द्रा Bca_6.122a येषु मे ऽभिनिविष्टेन Bca_2.61c ये सत्त्वा मानविजिता Bca_7.56a यैरुत्साहवशात् प्राप्ता Bca_7.18c यैरेतद्धर्मसर्वस्वं Bca_5.17c योगिनो ऽप्युत्तरोत्तरैः Bca_9.4b योगिलोकेन बाध्यते Bca_9.3d योगी प्राकृतकस्तथा Bca_9.3b योज्यो ऽस्मद्व्यथया सदा Bca_8.154b यो न दद्यात्पुनर्नरः Bca_4.5b यो नास्तीति प्रकल्प्यते Bca_9.34b यो ऽन्यसंपदि कुप्यति Bca_6.83d यो ऽप्यन्यः क्षणमप्यस्य Bca_4.9a यो मन्द्य क्षुत्पिपासादि- Bca_8.122a यो मोहेन प्रकल्पितः Bca_9.76d यो लाभसत्क्रियाहेतोः Bca_8.123a यो हि येन विना नास्ति Bca_6.104a रक्षति व्रणमादरात् Bca_5.19b रक्षति व्रणमादरात् Bca_5.20b रक्षसीमं मनः कस्माद् Bca_5.60a रक्षाचित्तं दयाचित्तं Bca_8.110c रक्षाचित्तं दयाचित्तं Bca_8.117c रक्षार्थमवतिष्ठते Bca_5.33d रक्षां कुर्वन्तु देवताः Bca_10.26d रक्षितव्यो न युज्यते Bca_8.173d रक्षेच्चित्तव्रणं सदा Bca_5.19d रक्ष्यं तस्यैव तन्मतम् Bca_8.99b रणशिरसि प्रसमं निहन्तुमुग्राः Bca_4.37b रणं जीवितसंदेहं Bca_8.77a रतिरौद्धत्यहासादौ Bca_7.15c रत्नत्रयस्वमादद्याद् Bca_8.123c रत्नत्रये ऽपकारो यो Bca_2.30a रत्नप्रदीपांश्च निवेदयामि Bca_2.17a रत्नातपत्राण्यतिशोभनानि Bca_2.19d रत्नानि यावन्ति च सन्ति लोके Bca_2.2c रत्नोज्ज्वलस्तम्भमनोरमेषु Bca_2.10a रमन्तां सह बन्धुभिः Bca_10.24d रमन्ते नोपधानकैः Bca_8.50b रम्याः कल्पद्रुमोद्यानैः Bca_10.34a रम्येषु हर्म्यविपुलेषु शिलातलेषु Bca_8.86b रश्मिभ्यो गगनादपि Bca_10.37b रसजातमतीव वेधनीयं Bca_1.10c रागो नात्र शिवं ननु Bca_8.66b राजा भवतु धार्मिकः Bca_10.39d रात्रिन्दिवमविश्रामम् Bca_2.40a रात्रिन्दिवं च त्रिस्कन्धं Bca_5.98a रात्रौ यथा मेघघनान्धकारे Bca_1.5a रिक्तहस्तश्च नग्नश्च Bca_6.59c रेखाद्यफलमागतम् Bca_5.46b रोगिणः किं भविष्यति Bca_5.109d रोदित्यार्तरवं शिशुः Bca_6.93b रोषो यस्य खलीकारात् Bca_8.182a लघुं कुर्यात्तथात्मानम् Bca_7.74a लङ्घ्याश्चाशुचयश्चैव Bca_9.120c लताः सपुष्पाभरणोज्ज्वलाश्च Bca_2.3c लब्धे विरतिचित्ते तु Bca_5.11c लब्ध्वापि च बहू/ल्लाभान् Bca_6.59a लभन्तां ते समागमम् Bca_10.38b लभन्तां सार्थसंहतिम् Bca_10.25b लभन्तां हितसंहितम् Bca_10.20d लभमानो न गृह्णातु Bca_6.85c लाभसत्कारकीर्त्यर्थि Bca_5.51a लाभसत्कारबन्धनम् Bca_6.100b लाभसत्कारमात्मनः Bca_8.147d लाभसत्कारसहितं Bca_10.57c लाभाज्जीवन् करोमि चेत् Bca_6.60b लाभादिषु च तृष्णया Bca_8.3b लाभा नश्यन्तु मे कामं Bca_5.22a लाभान्तरायकारित्वाद् Bca_6.55a लाभार्थं क्रुध्यतो ननु Bca_6.60d लाभिनः पैण्डपातिकाः Bca_10.46b लाभिन्यः सन्तु भिक्षुण्यः Bca_10.44a लाभी च सत्कृतश्चाहम् Bca_8.17a लाभी नाहमयं यथा Bca_8.141b लालापानं कथं प्रियम् Bca_8.49d लालामेध्यं च जायते Bca_8.49b लेशो ऽपि मम नेक्ष्यते Bca_7.34b लोकस्य पुण्येषु मतिः क्षणं स्यात् Bca_1.5d लोकस्यापि च तज्ज्ञानम् Bca_9.138a लोकः प्रत्यक्षतस्तावत् Bca_9.117a लोकात्ते तत्त्वदर्शिनः Bca_9.8b लोकाप्रमाणतायां चेत् Bca_9.138c लोकाप्रसादकं सर्वं Bca_5.93c लोकावतारणार्थं च Bca_9.7a लोकेन भावा दृश्यन्ते Bca_9.5a लोकेश्वरादीनपि मण्डयामि Bca_2.13d लोष्ट्रादेः को विशेषो ऽस्य Bca_8.179c वक्तुकामो ऽपि वा भवेत् Bca_5.47b वक्तुमिच्छति मे चित्तं Bca_5.52c वज्रध्वजस्य विधिना Bca_7.46c वञ्चकं च मनो भवेत् Bca_5.49d वत्सरैरपि नेक्षन्ते Bca_8.74c वद कस्तावदीश्वरः Bca_9.119b वद किं तेन विर्मितम् Bca_9.123b वद केन न कुप्यसि Bca_6.85d वनप्रदेशाश्च विवेकरम्याः Bca_2.3b वन्ध्यादुहितृलीलेव Bca_9.23c वभूवोत्तमनिर्वृताः Bca_8.42d वरमद्यैव मे मृत्युर् Bca_6.56a वरवैद्यो न दत्तवान् Bca_7.24b वरं नैरात्म्यभावना Bca_9.78d वरं सत्त्वेषु दीयतां Bca_3.11d वराकास्ते न मानिनः Bca_7.56b वर्तमानेष्वनेकधा Bca_5.45b वर्धयित्वैवमुत्साहं Bca_8.1a वर्स्त्रैश्च तेषां तनुमुन्मृशामि Bca_2.12b वस्तु चेत् सा कथं नान्यान् Bca_9.27c वस्त्रभोजनपानीयं Bca_10.20a वस्त्रैरलङ्कारवरैश्च तैस्तैः Bca_2.13b वस्त्वाश्रयश्चेत् संसारः Bca_9.28c वस्त्वाश्रयेणाभावस्य Bca_9.29a वाक्पाठेन तु किं भवेत् Bca_5.109b वाक्यमुल्लङ्घयामीति Bca_2.57c वारणापि न युक्तैवं Bca_6.32a वारयन्ति च मां हितात् Bca_8.11b वार्यं चेत्सर्वमप्येवं Bca_8.103c वासिनां किमु देहिनां Bca_4.10d विकर्तुं नैव शक्नोति Bca_6.128c विकल्पक्षेत्रसंभूत- Bca_9.93c विक्रमन्ते विशेषतः Bca_6.17b विक्रीतस्वात्मभावानां Bca_8.76a विक्षिपन्ति न केचन Bca_8.37d विक्षिप्तचित्तस्तु नरः Bca_8.1c विक्षेपस्य न संभवः Bca_8.2b विघनार्कांशुविकचं Bca_8.57a विघ्नन्तु वा तुष्यतु लोकनाथः Bca_6.125d विचारस्य विचारणात् Bca_9.110d विचारस्यास्ति नाश्रयः Bca_9.111b विचारः सर्व उच्यते Bca_9.109d विचारितं तु यद्बुद्धैर् Bca_4.3a विचारितेन तु यदा Bca_9.110a विचारिते विचार्ये तु Bca_9.111a विचारे कदलीसमाः Bca_9.151b विचारे जीवलोकः कः Bca_9.154a विचारेण विचार्यते Bca_9.110b विचिकित्सा च दुर्जया Bca_9.162d विज्ञातव्यं समासतः Bca_1.15b विज्ञानस्य त्वमूर्तस्य Bca_9.97a विज्ञानं स्मर्यते कथम् Bca_9.24b विज्ञापयामि संबुद्धान् Bca_2.27a वितर्कान् परिवर्जयेत् Bca_8.2d विद्यन्ते लोकधातुषु Bca_10.4b विद्यमानस्य भावस्य Bca_9.146a विद्युत्क्षणं दर्शयति प्रकाशं Bca_1.5b विद्वानेवं विभावयेत् Bca_8.3d विना दुस्करचर्यया Bca_10.47b विना मूल्यं न लभ्यते Bca_8.71b विना शून्यतया चित्तं Bca_9.49a विनिपातगतानाथ- Bca_5.85a विनेयप्रणिधानाभ्यां Bca_9.36c विपत्तिरीदृशी जाता Bca_7.39c विपाकफलभावना Bca_7.40d विपाकमधुरैः शिवैः Bca_7.64d विपुलसुगन्धिशीतलसरोरुहगर्भगता Bca_7.44a विबध्नाति मृषा च सा Bca_9.141d विमानमेघान् स्तुतिगीतरम्यान् Bca_2.18c विमार्गाच्चित्तमाकृष्य Bca_8.186c विरम्य सर्वपापेभ्यः Bca_10.31c विरुद्धप्रत्ययोत्पत्तौ Bca_9.92a विरौम्यार्तरवं भीतः Bca_2.51c विवादो योगिलोकयोः Bca_9.5d विवेकगुणभावनात् Bca_8.89b विवेकलाभिनः सन्तुः Bca_10.43a विवेकवाससामग्रीं Bca_10.52c विवेकस्तु सुदुर्लभः Bca_9.161b विवेके जनयेद्रतिम् Bca_8.85b विशन्ति किल जीवितम् Bca_8.77b विशेद्वह्निं मुहुर्मुहुः Bca_9.165b विशेषश्च यदा मिथ्या Bca_9.68c विशेषो नास्ति वस्तुतः Bca_9.151d विश्वस्तविन्यस्तपदं Bca_5.79a विषमैर्जगदुच्यते Bca_9.128d विषयव्यापृतत्वाच्च Bca_6.28c विषं रुधिरमासाद्य Bca_7.69a विषादकृतनिश्चेष्ट Bca_7.53a विषादात्मावमन्यना Bca_7.2d विषादीनुपशामयेत् Bca_9.37d विषापथ्यादिभक्षणैः Bca_6.36b विसर्जनमपावृतम् Bca_5.91b विस्तरेण सदाचारो Bca_5.105c विस्तीर्णेषु स्वभावतः Bca_8.28b विस्पष्टार्थं मनोरमम् Bca_5.79b विहरन् दुर्जनेष्वपि Bca_5.21b विहरिष्याम्यसंस्तुतः Bca_8.16d विहरिष्याम्यहं कदा Bca_8.28d विहाराः सन्तु सुस्थिताः Bca_10.42b विहृत्य यत्र क्वचिदिष्टकालं Bca_8.87a विह्वलः किं करिष्यसि Bca_7.10d वीर्ये बोधिर्यतः स्थिता Bca_7.1b वृक्षमूले गुहासु वा Bca_8.27b वृथा दुःखमुपार्ज्यते Bca_8.180b वृथा नीतं मया जन्म Bca_7.36c वृथा सहन्ते मुक्त्यर्थम् Bca_6.13c वृथैवायुर्वहत्याशु Bca_9.161a वृथैवेत्याह सर्ववित् Bca_5.16d वृद्धः कामैः करोति किम् Bca_8.72d वृद्धिं चैवं गमिष्यति Bca_5.44d वेताडेनेव केनापि Bca_8.48c वेत्ति सर्वज्ञ एवैताम् Bca_4.7a वेदना च न विद्यते Bca_9.99b वेदना तेन नेक्ष्यते Bca_9.100d वेदनातो न तत्त्वतः Bca_9.102b वेदनात्वं कथं तस्य Bca_9.90c वेदनाप्रत्यया तृष्णा Bca_9.48a वेदनासंभवः कुतः Bca_9.98b वेदनेत्यागतं ननु Bca_9.92d वेदनैषां च विद्यते Bca_9.48b वेदयित्वा विमुच्यते Bca_4.22b वेदादेरपि सत्यता Bca_9.43d वैद्यवाक्यं न लङ्घयेत् Bca_2.55b वैद्योपदेशाच्चलतः कुतो ऽस्ति Bca_4.48c व्यक्तदर्शनमप्यसत् Bca_9.138d व्यक्तस्यासत उत्पत्तिर् Bca_9.136a व्यग्रतया धनसक्तमतीनां Bca_8.79c व्यथायां कुत्र कुप्यते Bca_6.44d व्यसनशतैरपि केन हेतुना वै Bca_4.38d व्यसनं विनिपातय Bca_8.165d व्यसनौघप्रसवैकहेतुषु Bca_4.34b व्याधिबन्धनताडनैः Bca_6.16b व्याध्याकुलो नरो यद्वन् Bca_5.24a व्याध्यारण्यादिसंकटे Bca_10.26b व्यापारैः क्षुत्क्लमश्रमैः Bca_9.160b व्युत्थितश्चेष्टमानस्तु Bca_7.53c व्योमवत् स्फुटमक्रियः Bca_6.29b व्रणदुःखलवाद्भीतो Bca_5.20a शकटं वहतो यद्वत् Bca_8.80c शक्ता भवन्तु चौषध्यो Bca_10.40a शक्तो ज्ञातुं हिताहितम् Bca_7.19b शत्रुर्यदि न पूज्यते Bca_6.110b शत्रुवद्यो भयावहः Bca_8.121d शत्रोश्चैतद्विपर्ययात् Bca_6.11d शब्दग्रहणयुक्तस्तु Bca_9.65c शब्दग्रहणरूपं यत् Bca_9.64a शब्दज्ञानं यदि तदा Bca_9.61a शब्दस्तावदचित्तत्वात् Bca_6.94a शब्दस्यासंनिधानाच्चेत् Bca_9.63c शब्दो गृह्येत सर्वदा Bca_9.61b शमथः प्रथमं गवेषणीयः Bca_8.4c शमथेन विपश्यनासुयुक्तः Bca_8.4a शय्या शय्यार्थिनामहं Bca_3.18b शरणं यामि भावेन Bca_2.49c शरणं यामि वो भीतो Bca_2.54c शरीरपक्षपातेन Bca_8.180a शरीराभिनिवेशात्तु Bca_6.52c शर्करादिव्यपेता च Bca_10.35a शस्त्राणि केन नरके Bca_5.7a शस्यसंपत्तिरस्तु च Bca_10.39b शान्तासु वनभूमिषु Bca_8.85d शान्तिं कुर्यामहं कदा Bca_9.167b शाम्यन्तु वेदनास्तीव्रा Bca_10.16a शाल्यन्नव्यञ्जनेषु वा Bca_8.62b शासनं भिक्षुतामूलं Bca_9.45a शिक्षाकामाश्च भिक्षवः Bca_10.43b शिक्षानतिक्रमे यत्नं Bca_4.1c शिक्षासमुच्चयो ऽवश्यं Bca_5.105a शिक्षां दृष्ट्वा समाचरेत् Bca_5.107d शिक्षां रक्षितुकामेन Bca_5.1a शिक्षाः सूत्रेषु दृश्यन्ते Bca_5.104a शिक्षितेनारिणा सह Bca_7.67d शिक्षिष्यामि यथाक्रमं Bca_3.23d शिक्षेत्ता एव यत्नतः Bca_5.99d शिक्षेद्यद्गुरुवर्तनम् Bca_5.103b शिरः पततु नाम मे Bca_4.44b शिरःशूलानि सत्त्वानां Bca_1.21a शिशोर्नार्जनसामर्थ्यं Bca_8.72a शीघ्रं सर्वज्ञताकामो Bca_9.55c शीतातपादिव्यसनं सहन्ते Bca_4.40c शीतार्ताः प्राप्नुवन्तूष्णम् Bca_10.5a शीतोष्णवृष्टिवाताधि- Bca_6.16a शीलदृष्टिविपत्त्यादि- Bca_8.144a शीलपारमिता मता Bca_5.11d शुक्रशोणितबिन्दुषु Bca_8.111b शुक्रशोणितबिन्दुषु Bca_8.158b शून्यतादर्शनेन किम् Bca_9.41b शून्यता दुःखशमनी Bca_9.56c शून्यताया इदं फलम् Bca_9.53d शून्यतावासनाधानाद् Bca_9.33a शून्यदेवकुले स्थित्वा Bca_8.27a शून्यालये वृक्षतले गुहासु Bca_8.87b शूराश्रयेणेव महाभयानि Bca_1.13c शृगाला अपि यद्गन्धान् Bca_8.31c शृण्वन्तु बधिराः सदा Bca_10.19b शृण्वन्नादांश्च नारकान् Bca_7.10b शेरते स्म मृता इव Bca_8.73d शेषापत्तिशमस्तेन Bca_5.98c शेषास्तु मृतमारकाः Bca_6.20d शोकवेगसमुच्छून- Bca_7.9a शोकाद्यार्ताय मृष्टादि Bca_9.89c शोकायासैर्विषादैश्च Bca_9.156a शोकार्ताः प्रीतिलाभिनः Bca_10.21b शोचिष्यामि चिरं भूयो Bca_4.24c श्मशाने किल ते घृणा Bca_8.70b श्मशाने पतितान् घोरान् Bca_8.63c श्रद्धाप्रज्ञाकृपान्विताः Bca_10.27b श्रद्धां मानुष्यमेव वा Bca_4.15b श्रमभागेन बुद्धता Bca_8.83b श्रमः कस्य कृतेन मे Bca_8.182d श्रमेण महतानेन Bca_8.155c श्राद्धा यत्नपरा अपि Bca_5.26b श्रावकेभ्यो ऽपि शीघ्रगः Bca_7.29d श्रीसंभवविमोक्षाच्च Bca_5.103a श्रुतचिन्तितभावितम् Bca_5.25b श्रुतिसौख्यं कृपामूलं Bca_5.79c श्रूयतां सर्वदेहिभिः Bca_10.37d श्रेष्ठः सत्त्वेषु विद्यते Bca_6.118b षड्विज्ञानानि सर्वथा Bca_9.60d स एव कारणं तस्य Bca_6.104c स एव चेन्न जानाति Bca_8.182c स एवातः क्षमाहेतुः Bca_6.111c स एवात्यन्तदुःस्थितः Bca_9.112b स एवान्यस्वभावश्चेद् Bca_9.66c स कथं विघ्न उच्यते Bca_6.104d सकलमनोरथसंप्रपूरणं Bca_1.33d सकलं यदि दोषवत् Bca_9.51b सकलाभ्यागतसत्त्वतर्पणं Bca_3.32d स किं नेच्छति सत्त्वानां Bca_6.83a स किं मां भक्षयिष्यति Bca_6.54b स किं संस्क्रियते यत्नाद् Bca_8.69a सक्तित्रासात्त्वनिर्मुक्त्या Bca_9.53a सङ्क्षेपान्नास्ति तत्किंचित् Bca_6.5c सङ्क्षेपेणाथवा तावत् Bca_5.106a सङ्ग्रामो हि सह क्लेशैर् Bca_6.19c स च कुत्र स्वयं स्थितः Bca_9.81d स चरेत्परमं गुह्यं Bca_8.120c स च लोके निरपेक्षयाभिरत्या Bca_8.4d सचेतनेषु किं कोपः Bca_6.22c सच्छत्रदण्डशस्त्रे च Bca_5.88c सच्छिद्रकुम्भजलवन् Bca_5.25c सज्जः सर्वत्र वर्तते Bca_7.74d सततं फलति क्षयं न याति Bca_1.12c स तस्मिंश्चिरनष्टे ऽपि Bca_9.37c सत्कारमित्वरं दृष्ट्वा Bca_6.81c सत्कारः कायजीवितम् Bca_5.22b सत्कृतः परिभूतो वा Bca_9.152c सत्त्वकार्येषु वाहय Bca_8.163d सत्त्वक्षेत्रं जिनक्षेत्रम् Bca_6.112a सत्त्वत्वादात्मसत्त्ववत् Bca_8.94d सत्त्वधातुप्रमोक्षणे Bca_1.18b सत्त्वधातोरनेकधा Bca_3.21b सत्त्वपूजा कृता भवेत् Bca_6.118d सत्त्वमाहात्म्यमेव तत् Bca_6.115b सत्त्वरत्नविशेषो ऽयम् Bca_1.25a सत्त्वव्यथायामपि तद्वदेव Bca_6.123c सत्त्वं रजस्तमश्चेति Bca_9.128a सत्त्वं रजस्तमो वापि Bca_9.65a सत्त्वानामप्रमेयाणां Bca_3.20c सत्त्वानामेव चार्थाय Bca_5.101c सत्त्वानां किन्न वाञ्छसि Bca_6.81b सत्त्वानां तेन ते समाः Bca_6.114d सत्त्वान्नाशयतीति चेत् Bca_6.62b सत्त्वाराधनमुत्सृज्य Bca_6.119c सत्त्वाराधनसंभवम् Bca_6.133b सत्त्वार्थं नान्यदाचरेत् Bca_5.101b सत्त्वाः प्रकृतिपेशलाः Bca_6.40b सत्त्वेभ्यश्च जिनेभ्यश्च Bca_6.113a सत्त्वोपद्रवकारिणः Bca_6.42d सत्यतः कल्पना त्वत्र Bca_9.26c सत्यदर्शनतो मुक्तिः Bca_9.41a सत्यद्वयमिदं मतं Bca_9.2b सत्यबुद्धे कृता पूजा Bca_9.40c सत्यमीहा तु मोहतः Bca_9.77b सत्यवादीदमुक्तवान् Bca_7.17d सत्यामेव सुखव्यक्तौ Bca_9.133a सदयेन परात्मनोः Bca_8.105d सदा कल्याणमित्रं च Bca_5.102a सदा प्रेषणकारिणाम् Bca_8.76b सदोपस्थाप्यमीदृशम् Bca_5.34b सद्धर्मक्षीरमथनान् Bca_3.31c सद्धर्मरत्नस्य च निर्मलस्य Bca_2.1c सद्धर्मसेबकं कायम् Bca_5.86a सद्धर्मः पूज्यते कथम् Bca_6.109d सद्भावे ऽपि कथं यथा Bca_9.9b स न निर्धार्यते ततः Bca_8.35b स नास्तीति विकल्पना Bca_9.141b सन्ति ते येष्वहं नीचः Bca_8.143c सन्ति ते येष्वहं वरः Bca_8.143d सन्तु जातिस्मराः सदा Bca_10.27d सन्तु सिद्धमनोरथाः Bca_10.24b सन्तु स्वाधीनवृत्तयः Bca_10.28d सपरिभवं दिवसार्धयापनात् Bca_1.32d स पश्चान्नियतः सो ऽस्ति Bca_9.108c सपुत्रान्पूजयाम्यहम् Bca_2.22d स प्रेतो भवतीत्युक्तम् Bca_4.5c सफलेति कथं यथा Bca_9.40d सभक्तं निरुपद्रवं Bca_4.16b समदुःखसुखाः सर्वे Bca_8.90c समन्तभद्राजितमञ्जुघोष- Bca_2.13c सममात्मानमालोक्य Bca_8.147a समस्तभद्रायात्मानं Bca_2.50a समस्तेनैव हस्तेन Bca_5.94c समं गौरवमाचरेत् Bca_5.89d समं च तेन माहात्म्यं Bca_6.114c समाददाति तच्चित्तम् Bca_1.18c समाधानधुरं नैव Bca_5.41c समाधानं करोम्यहम् Bca_8.186b समाधानाय चित्तस्य Bca_8.39c समाधौ न च तिष्ठति Bca_8.6b समाधौ स्थापयेन्मनः Bca_8.1b समा पाणितलोपमा Bca_10.35b स मां रक्षतु पापिनम् Bca_2.51d स मां स्तौतीत्यसंभवः Bca_6.94b समुदानयितुं क्षमाः Bca_4.30d समूहस्याप्यवस्तुत्वाद् Bca_9.97c सम्यग् यदविचारितं Bca_4.2b सरांसि चाम्भोरुहभूषणानि Bca_2.4c सरेदपसरेद्वापि Bca_5.38a सरोभिरुद्यामसरोजगन्धैर् Bca_10.7c सर्चचैत्यानि वन्दे ऽहं Bca_2.25a सर्पाः सर्वे च शत्रवः Bca_5.4b सर्वकालं परिश्रमः Bca_8.82d सर्वक्षेत्राणुसंख्यैश्च Bca_2.24a सर्वखेदश्रमापहम् Bca_7.30d सर्वज्ञनीत्यनुत्सर्गाद् Bca_7.19c सर्वतः परिभूताश्च Bca_7.58a सर्वत्यागश्च निर्वाणं Bca_3.11a सर्वत्राध्वगतं शुभं Bca_3.10b सर्वत्राध्वगतान्बुद्धान् Bca_2.24c सर्वत्राव्याहतेक्षणाः Bca_5.31b सर्वत्रासहरांजिनान् Bca_2.48d सर्वत्रिसाहस्रविसारिगन्धैर् Bca_2.14a सर्वत्रैव ममास्तु तत् Bca_6.96b सर्वथा क्लेशवैरिणाम् Bca_4.44d सर्वथापि न तत्ते ऽस्ति Bca_6.84c सर्वदर्पान्निहन्मि ते Bca_8.169b सर्वदिक्ख्यातकीर्तयः Bca_10.46d सर्वदिक्षु न लभ्यते Bca_2.56d सर्वदिक्षु व्यवस्थितान् Bca_2.27b सर्वदुर्गतिवासिनः Bca_10.16d सर्वदुःखप्रशान्तिकृत् Bca_3.6d सर्वदोषास्तदाश्रिताः Bca_8.168d सर्वमाकाशसंकाशं Bca_9.155a सर्वमुत्सृज्य गन्तव्यम् Bca_2.35c सर्वमेतत्सुचरितं Bca_6.1a सर्वमेवाग्रतस्तेषां Bca_5.31c सर्वयत्नेन रक्षत Bca_5.23d सर्वविक्षेपवर्जिताः Bca_10.43d सर्वविक्षेपशमनी Bca_8.38c सर्वशल्यापहारिणः Bca_2.57b सर्वशिष्यः सदा भवेत् Bca_5.74d सर्वसत्त्वगवेषकाः Bca_4.13b सर्वसत्त्वप्रहर्षणाः Bca_2.20d सर्वसत्त्वसुखावहान् Bca_3.3b सर्वसत्त्वसुखेच्छया Bca_6.80b सर्वसत्त्वहिताधानान् Bca_3.3c सर्वसत्त्वा अशेषतः Bca_10.31b सर्वसत्त्वा भवन्तु ते Bca_10.33b सर्वसत्त्वार्थमुत्सृज्य Bca_8.137c सर्वसत्त्वार्थसाधने Bca_10.54b सर्वसत्त्वार्थसिद्धये Bca_3.10d सर्व सत्त्वार्थहानिकृत् Bca_4.8d सर्वसत्त्वैरनेकधा Bca_10.48b सर्वसत्त्वैः कृतंशुभं Bca_3.1b सर्वसद्धर्मरत्नेषु Bca_2.21a सर्वसंपत् सुखाकरम् Bca_10.57b सर्वसौख्यार्थमुद्यमात् Bca_1.27d सर्वस्य वस्तुनस्तद्वत् Bca_9.134c सर्वस्यात्मा गुणान्वितः Bca_8.143b सर्वं च न भविष्यति Bca_2.37d सर्वं तस्मै प्रदीयते Bca_5.69d सर्वं बोधाय नामयेत् Bca_5.101d सर्वं यत्प्रत्ययबलात् Bca_6.25c सर्वं यस्यानुभावाद् व्यसनमपगतं प्रीतिवेगाः प्रवृत्ताः Bca_10.13c सर्वं हेतुमुदीक्षते Bca_9.117b सर्वाक्षणविनिर्मुक्ताः Bca_10.27a सर्वाणि तान्यात्मपरिग्रहेण Bca_8.134c सर्वाण्यपीमान्यपरिग्रहाणि Bca_2.5d सर्वाण्येवाविशेषतः Bca_8.102b सर्वात्मना चेत्सर्वत्र Bca_9.82a सर्वात्मना दास्यमुपैमि लोके Bca_6.125b सर्वा दिशः शिवाः सन्तु Bca_10.23a सर्वान्महाकृपांश्चापि Bca_2.52c सर्वान्यचिन्तानिर्मुक्तः Bca_8.39a सर्वापत्तिर्गरीयसी Bca_4.8b सर्वापीयं वसुन्धरा Bca_8.175b सर्वारम्भा हि तुष्ट्यर्थाः Bca_5.77a सर्वासु दिक्षु यावन्तः Bca_10.2a सर्वासु दिक्षु संबुद्धान् Bca_3.4a सर्वाः पीडाश्छिनत्ति च Bca_1.29d सर्वे कर्मपरायत्तः Bca_6.68c सर्वेण सर्वं च तदात्मजेभ्यः Bca_2.8b सर्वे ते ऽन्यसुखेच्छया Bca_8.129d सर्वे ते स्वसुखेच्छया Bca_8.129b सर्वे दान्ता भवन्ति च Bca_5.5d सर्वे देवा मनुष्याश्च Bca_4.30a सर्वे नरकपालाश्च Bca_5.4c सर्वे ऽपि वैद्याः कुर्वन्ति Bca_7.23a सर्वे प्रव्रजितास्तथा Bca_10.44d सर्वे बद्धा भवन्त्येते Bca_5.5a सर्वेषामविवादतः Bca_8.103b सर्वेषामेव देहिनाम् Bca_6.34b सर्वेषां पथिवर्तिनाम् Bca_10.23b सर्वे स्युर्बोधिभागिनः Bca_3.16d सर्वे स्वकायमिच्छन्ति Bca_8.183c सर्वे हिताय कल्पन्ते Bca_4.33a सर्वैः सुगन्धैः कुसुमैर्मनोज्ञैः Bca_2.15b सलज्जं सभयं शान्तं Bca_5.55c सविवादं महायानम् Bca_9.44a सशब्दपातं सहसा Bca_5.72a सशब्दं प्रसृताननम् Bca_5.92b स सुखीह परत्र च Bca_6.6d सहजा अस्थिखण्डकाः Bca_8.32b सहधर्मगणोत्तमान् Bca_2.24d सह लाभयशोभिस्ते Bca_8.20c सह वासो भवेन्मम Bca_8.26d सहसा यत्समारब्धं Bca_4.2a सह सुरवनिताभिः सन्तु मन्दाकिनीस्थाः Bca_10.10d सहापि वाक्छरीराभ्यां Bca_5.15a संक्लेशपक्षमध्यस्थो Bca_7.60a संक्षेपाद् यद्यदात्मार्थे Bca_8.165a संघकार्यं च सिध्यतु Bca_10.42d संघातपर्वताघाताद् Bca_5.20c संजातपुलको हृष्टः Bca_8.152c संतर्प्यन्तां प्रेताः स्नाप्यन्तां शीतला भवन्तु सदा Bca_10.18/a संतानस्यैक्यमाश्रित्य Bca_9.73c संतानः समुदायश्च Bca_8.101a संत्यज्यापि तदालस्यम् Bca_7.7c संनिवेशविशेषेण Bca_9.84c संपत्कोपं च कुर्वते Bca_6.98d संपत्पारं यतो गताः Bca_6.112d संप्रकाशयतीति चेत् Bca_9.18d संप्रजन्यस्य लक्षणम् Bca_5.108b संप्रजन्यं तदायाति Bca_5.33a संप्रजान/ल्लघूत्थानः Bca_5.96c संप्राप्तो ऽस्माकमेष ज्वलदभयकरः को ऽपि चीरी कुमारः Bca_10.13b संबोधिचित्तं यदि नाम न स्यात् Bca_1.6d संभवन्त्वेष्वनन्यथा Bca_2.23d संभवैर्जलसागरैः Bca_10.5d संवित्तिः किं न गृह्यते Bca_9.133b संवृतिः परमार्थश्च Bca_9.2a संवृत्या चेद्विरुध्यते Bca_9.7d संवृत्या तत्त्वतो ऽपि वा Bca_9.40b संवृत्यानुपलम्भेन Bca_9.168c संवृत्यापि न संभवः Bca_9.15b संवृत्या यदि संसरेत् Bca_9.13d संवेगं नाशयन्त्यमी Bca_6.98b संवेगादवहीयते Bca_8.7b संसक्तमुक्तानि समुच्छ्रितानि Bca_2.19b संसर्गं कर्म वा प्राप्तम् Bca_7.73a संसर्गः कुत एतयोः Bca_9.94b संसर्गे च निरंशत्वं Bca_9.96c संसर्गैर्निष्फलैस्तथा Bca_9.160d संसर्गो नैव युज्यते Bca_9.97b संसारदुःखनिर्मोक्षम् Bca_3.2a संसारदुःखानुद्वेगाद् Bca_7.3c संसारभयनाशनं Bca_2.49b संसाररतिसंकथा Bca_8.13b संसारव्यथिता वयम् Bca_8.154d संसारिषु च कारुण्यं Bca_6.21c संसारे ऽपि कुतः सुखम् Bca_8.131b संसारे ऽपि फलं महत् Bca_1.17b संसारे सिध्यति स्थितिः Bca_9.53b संस्मृत्यापायिकीं व्यथाम् Bca_5.29d सा कथं पूर्वतायिनाम् Bca_5.9d सा च बोधिर्न कामिनाम् Bca_8.83d सातत्याभिनिवेशोत्थं Bca_5.81a साधनीयं मयादरात् Bca_4.12b साधयित्वा विनश्यति Bca_9.37b साधयेयं न कर्मणा Bca_4.4b साधिक्षेपं ससंरम्भं Bca_5.50c साधुकारमुदीरयेत् Bca_5.75b साधुस्तेन समः कुतः Bca_1.30b साधुस्त्राणं भविष्यति Bca_2.46d सान्तराविन्द्रियार्थौ चेत् Bca_9.94a सापि नानाविधा माया Bca_9.12c सापि पश्चात् प्रहीयते Bca_9.33d सामान्यः सर्वयायिनां Bca_3.30b साम्प्रतं भयदर्शनात् Bca_2.54b सार्थवाहश्च यायिनां Bca_3.17b सालम्बनेन चित्तेन Bca_9.48c सावलम्बनचित्तानां Bca_9.45c सा वित्तैरपि दुर्लभा Bca_5.77b सा व्यथा चेतने दृष्टा Bca_6.66c साश्रुरक्तेक्षणाननान् Bca_7.9b सांख्याः प्रधानमिच्छन्ति Bca_9.127c सिद्धविद्या महौषधिः Bca_3.19b सिद्धाञ्जनविधेर्दृष्टो Bca_9.25c सिद्धिहेतुरुचितो ऽपि Bca_6.109c सिध्यन्तु बोधिसत्त्वानां Bca_10.49a सिंहो मृगगणैरिव Bca_7.60d सुकरं जायते स्मृतिः Bca_5.30d सुकुमारतरो भूत्वा Bca_8.174c सुकुमार प्रतप्यसे Bca_7.12b सुकुमार बहुव्यथ Bca_7.13b सुखप्रामोद्यसागरान् Bca_10.2d सुखभोगबुभुक्षितस्य वा Bca_3.32a सुखमक्लिष्टमानसः Bca_8.14d सुखशीतसुगन्धवातवृष्टीन् Bca_10.15c सुखसत्रमिदं ह्युपस्थितं Bca_3.32c सुखस्यानित्यता स्फुटम् Bca_9.135b सुखहानिकृतो हि सः Bca_8.25d सुखं चेत्किं न रोचते Bca_9.89d सुखं तिष्ठन्तु दुःखिताः Bca_3.1d सुखाकरांस्तान् शरणं प्रयामि Bca_1.36d सुखाच्च च्यावनीयो ऽयं Bca_8.154a सुखाच्च च्यावयात्मानं Bca_8.161a सुखात्मकं सर्वमिदं तथैव Bca_8.91d सुखादीनां च नित्यत्वं Bca_9.132c सुखादेरप्यसंभवः Bca_9.130d सुखाद्येव च ते हेतुः Bca_9.131c सुखार्थं क्रियते कर्म Bca_7.63a सुखावती सुखामोदैर् Bca_10.4c सुखितेषु न मे सुखम् Bca_6.96d सुखिनः सन्तु भूयसा Bca_10.48d सुखी भूत्वा विबुध्यते Bca_6.57d सुखेच्छयैव संमोहात् Bca_1.28c सुखोपकरणैः स्वकैः Bca_9.167d सुगतत्वेन सुखेन चान्तरा Bca_3.33b सुगतसुता भवन्ति सुगतस्य पुरः कुशलैः Bca_7.44d सुगतात्मजसंवरावतारं Bca_1.1c सुगतानां सुत उच्यते क्षणेन् Bca_1.9b सुगतान् ससुतान् सधर्मकायान् Bca_1.1a सुगतिः सत्कृतिर्मतिः Bca_8.127d सुगतेर्लाभिनः सन्तु Bca_10.45c सुगन्धि यदि चन्दनम् Bca_8.67b सुगन्धिषु स्नानगृहेषु तेषु Bca_2.10d सुतरां दुःखकारकाः Bca_4.33d सुदृढं गृह्णत बोधिचित्तरत्नं Bca_1.11d सुदृढं गृह्णत बोधिचित्तसंज्ञं Bca_1.10d सुनिश्चितं सुप्रसन्नं Bca_5.55a सुपरीक्षितमप्रमेयधीभिर् Bca_1.11a सुप्तमत्तप्रमत्तानां Bca_10.26a सुभाषितेषु सर्वेषु Bca_5.75a सुलब्धा अद्य मे लाभाः Bca_8.149c सुलब्धो मानुषो भवः Bca_3.25b सुलभा याचका लोके Bca_6.106a सुवर्णदण्डैः कमनीयरूपैः Bca_2.19a सुवर्णपद्मेषु निविष्टपङ्क्वीन् Bca_2.17b सुसमाप्तं च तन्मुञ्चेद् Bca_7.66c सुहृदो ऽप्युद्विजन्ते ऽस्माद् Bca_6.5a सूत्तप्तसून्मृष्टसुधौतहेम- Bca_2.14c सूत्रमन्त्रैः प्रलोभयेत् Bca_5.90d सेतुः सङ्क्रम एव च Bca_3.17d सेवितव्या मया सदा Bca_8.38d सेव्यमानास्त्वमी क्लेशाः Bca_4.33c सैव चर्या भवेन्मम Bca_10.54d सैवोपमा मृत्युकाले Bca_6.58c सो ऽङ्गारराशिर्मणिराशिरस्तु Bca_10.8a सोढव्यापि महाव्यथा Bca_6.14d सोत्प्रासातिशयं वक्रं Bca_5.49c सो ऽन्यथाकाशवद्भवेत् Bca_9.28d सोपपत्तिकमुक्तवान् Bca_1.20b सो ऽपि तावत्प्रशस्यते Bca_1.31b सो ऽपि पर्वसमूहत्वात् Bca_9.86c सो ऽप्यणुर्दिग्विभागतः Bca_9.87b सो ऽभावो ऽपगमिष्यति Bca_9.148d सौकुमार्यं न कर्तव्यम् Bca_6.16c सौस्थित्यं किं न पश्यसि Bca_6.133d स्खलिते मरणत्रासात् Bca_7.70c स्चनामाप्यवलोकितः Bca_8.118b स्तुतिभिः संप्रहर्षयेत् Bca_5.75d स्तुतिर्यशो ऽथ सत्कारो Bca_6.90a स्तुतिसङ्गीतिमेघाश्च Bca_2.23c स्तुत्यादयश्च मे क्षोभं Bca_6.98a स्तुत्यो दोषमयो ह्ययम् Bca_8.164b स्तूयते ऽयमहं निन्द्यो Bca_8.141c स्तौमि चाहं गुणोदधीन् Bca_2.23b स्त्यानमिद्धं निवारयन् Bca_8.185d स्थातव्यं काष्ठवत्तदा Bca_5.48d स्थातव्यं काष्ठवत्तदा Bca_5.50d स्थातव्यं काष्ठवत्सदा Bca_5.34d स्थातव्यं यत्र तत्र वा Bca_9.48d स्थानौ पुरुषबुद्धिवत् Bca_9.84d स्थाप्यो नवबधूवृत्तौ Bca_8.166c स्थितमेव न दुष्करम् Bca_8.112d स्थितं दानपतेर्गृहे Bca_6.84b स्थितः कायः करादिषु Bca_9.82b स्थित्वा यस्मिन्मद्वधार्थं यतेत Bca_4.46b स्थूलं सूक्ष्मं च तत्कथम् Bca_9.133d स्थौल्यं तस्य हृतं ननु Bca_9.91b स्थौल्यं त्यक्त्वा भवेत्सूक्ष्मम् Bca_9.134a स्नात्वा स्नात्वा यथा कश्चिद् Bca_9.165a स्नानं करोम्येष तथागतानां Bca_2.11c स्नायुबद्धास्थिपञ्जरम् Bca_8.52d स्निग्धचित्ताः परस्परम् Bca_10.22d स्नेहान्न त्यज्यते लोको Bca_8.3a स्नेहो भवितुमर्हति Bca_8.5b स्पर्धा किल मया सह Bca_8.151b स्पृष्ट उष्णोदकेनापि Bca_7.12a स्पृहणीयो रिपुर्मम Bca_6.107d स्फीतस्फुरद्गन्धमनोरमैश्च Bca_2.16a स्फीतो भवतु लोकश्च Bca_10.39c स्मर्यते नानुभूयते Bca_9.101b स्मृतिखड्गं तथा भ्रष्टं Bca_7.68c स्मृतिमोषानुसारिणा Bca_5.27b स्मृतिरज्ज्वा समन्ततः Bca_5.3b स्मृतिराखुविषं यथा Bca_9.24d स्मृतिर्यदा मनोद्वारे Bca_5.33c स्मृतिं च संप्रजन्यं च Bca_5.23c स्मृत्यभ्यासो भवेदिति Bca_7.73d स्मृत्वा ताथागतीं शिक्षां Bca_5.46c स्मृत्वा स्मृत्वा मुहुर्मुहुः Bca_5.58b स्यात्सत्त्वो निर्वृतः कुतः Bca_9.107d स्यान्नन्दनवनद्युतिः Bca_10.6b स्यान्निःशब्दरुचिः सदा Bca_5.72d स्यान्मे पूजास्य नो भवेत् Bca_8.149b स्रक्चन्दनविभूषणम् Bca_10.20b स्रक्चन्दनविभूषणैः Bca_8.47d स्रग्भिश्च संस्थानमनोरमाभिः Bca_2.15d स्वकायं तुलयिष्यामि Bca_8.30c स्वकाये ऽस्मिन् निरात्मके Bca_8.115b स्वकुलोचितकारिणां Bca_3.26b स्वगुणे कीर्त्यमाने च Bca_6.79a स्वचित्तं प्रतिभाति मे Bca_6.93d स्वचित्तं प्रत्यवेक्ष्यादौ Bca_5.47c स्वचित्तं वारयिष्यामि Bca_5.14c स्वचित्तैकाग्रमानसः Bca_8.39b स्वच्छन्दचार्यनिलयः Bca_8.88a स्वच्छन्दचार्यनिलयो Bca_8.28c स्वच्छोज्ज्वलस्फाटिककुट्टिमेषु Bca_2.10c स्वजीविकामात्रनिबद्धचित्ताः Bca_4.40a स्वतन्त्रं तु न विद्यते Bca_6.25d स्वपक्षाभिनिविष्टं वा Bca_5.53c स्वपापस्मृतिसंतप्तः Bca_7.10a स्वप्नमायोपमात्मना Bca_9.100b स्वप्नानुभूतवत्सर्वं Bca_2.36c स्वप्ने वर्षशतं सौख्यं Bca_6.57a स्वप्नोपमास्तु गतयो Bca_9.151a स्वबुद्ध्यैव पृथक् कुरु Bca_5.62b स्वभावस्तस्य नेक्ष्यते Bca_9.65d स्वमनो वासयितुं कृतं ममेदं Bca_1.2d स्वमन्यच्च यथाबलम् Bca_8.100d स्वमांसे ऽप्युपजायते Bca_7.26b स्वमेव बह्वमेध्यं ते Bca_8.53a स्वयङ्कारी सदा भवेत् Bca_5.82b स्वयमेव च यात्येतद् Bca_8.19c स्वयमेव तथागतः Bca_1.20d स्वयमेव विचारय Bca_5.63d स्वयं परवशो ऽपि वा Bca_5.99b स्वयं मम स्वामिन एव तावत् Bca_6.121a स्वयं लब्धसुखेष्वद्य Bca_6.80c स्वयूथ्यान्मार्यमाणांस्त्वं Bca_7.5a स्वराङ्गसागरैः स्तोत्रैः Bca_2.23a स्ववर्णे भाष्यमाणे च Bca_5.76c स्वसंवृत्या तु नास्ति सः Bca_9.108b स्वसुखस्यान्यदुःखेन Bca_8.131c स्वसुखं घ्नन्ति शत्रुवत् Bca_1.28d स्वसौख्यमपि नेच्छसि Bca_6.79d स्वसौस्थित्यं च मन्यन्त Bca_9.165c स्वस्थास्वस्थैरविश्वास्य Bca_2.34c स्वागतार्थं विलोकयेत् Bca_5.36d स्वात्मानं नानुभवति Bca_9.101c स्वाधीनान्यममानि च Bca_8.43b स्वापराधागते दुःखे Bca_6.45c स्वामित्वाद्यनुभूयते Bca_8.128d स्वामिनं द्वेषदुर्भगम् Bca_6.4d स्वामिनो ऽददतो भृतिम् Bca_8.132d स्वामेध्यमयमेव त्वं Bca_8.56c स्वार्थद्वारेण या प्रीतिर् Bca_8.25a स्वार्थस्य संसाधनमेतदेव Bca_6.127b स्वार्थं कुरु मनो ऽधुना Bca_5.69b स्वार्थं जिज्ञासतस्तव Bca_8.155b स्वार्थार्थिनश्च बालस्य Bca_8.130c स्वार्थे ऽप्येष मनोरथः Bca_1.24b स्वालम्बननिरन्तरम् Bca_8.186d स्वैः परैश्चागमान्तरम् Bca_9.44d हतमाना भवन्तु च Bca_10.30d हतः सुगतशब्दो ऽपि Bca_4.19c हता दैवहतेनेयं Bca_8.81c हन्तव्याः स्वपरात्मनोः Bca_7.33b हन्ति सद्गतिजीबितम् Bca_5.28d हन्तुं सोढव्यमल्पकम् Bca_7.23d हन्यमानाश्च शक्तिभिः Bca_8.78d हन्यादौत्सुक्यमागतम् Bca_5.45d हसन्तु विलसन्तु च Bca_3.13b हस्तपादादिरहितास् Bca_4.28a हस्तादिभेदेन बहुप्रकारः Bca_8.91a हंसस्वनात्यन्तमनोहराणि Bca_2.4d हंसादिकोलाहलरम्यशोभैः Bca_10.7b हंसाः पद्मवनं यथा Bca_8.107d हा दुःखित विहन्यसे Bca_7.13d हास्यमापज्जितस्य मे Bca_7.54d हास्यं जनस्य सर्वस्य Bca_8.150c हा हतो ऽस्मीति चिन्तयन् Bca_7.8d हाहंकारं न नश्यसि Bca_8.179d हितभूमिं सुदुर्लभां Bca_4.26b हितमुक्ताः प्रकुप्यन्ति Bca_8.11a हितं हत्वा हतो भवेत् Bca_4.10b हिताशंसनमात्रेण Bca_1.27a हिताशंसेयमीदृशी Bca_1.23b हीनं तच्च न साधितम् Bca_7.48d हीनादिष्वात्मतां कृत्वा Bca_8.140a हीनाधिमुक्तिसत्त्वार्थं Bca_1.20c हीनान्मानः स्तुतेर्मदः Bca_8.12b हीने धर्मे नियोजयेत् Bca_5.90b हीनोत्कृष्टेषु धर्मेषु Bca_5.89c हीयते चापि मे चर्या Bca_6.51c हुतवहतापविद्रुतकताम्रनिषिक्ततनुः Bca_7.45b हृदये निवसत्सु निर्भयं Bca_4.34c हेतुकोटिशतैरपि Bca_9.147b हेतुना किं प्रयोजनम् Bca_9.146b हेतुना किं प्रयोजनम् Bca_9.146d हेतुभिर्यच्च निर्मितम् Bca_9.144b हेतुभेदेन जायते Bca_9.117d हेतुमान् फलयोगीति Bca_9.73a हेतुमिच्छामि बालिशः Bca_6.45b हेतुर्न पुनरीश्वरः Bca_9.125b हेतोरादिर्न चेदस्ति Bca_9.123c ह्रस्वमायुर्मुहुर्मुहुः Bca_8.8b ह्रीतो भीतो ऽथ संवृतः Bca_8.166d