Santideva: Siksasamuccaya
     I. danaparamita
     II. saddharmaparigraha
     III. dharmabanakadiraksa
     IV. (caturthah paricchedah)
     V. anarthavivarjana
     VI. atmabhavaraksa
     VII. bhogapunyaraksa
     VIII. papasodhana
     IX. ksantiparamita
     X. viryaparamita
     XI. aranyasamvarnana
     XII. cittaparikarma
     XIII. smrtyupasthanapariccheda
     XIV. atmabhavaparisuddhi
     XV. bhogapunyasuddhi
     XVI. bhadracaryaviddhi
     XVII. vandanadyanusamsa
     XVIII. ratnatrayanusmrti
     XIX. (punyavrddhi)
     

Input by Mirek Rozehnahl
[GRETIL-Version vom 17.03.2017]


MARKUP
doubtful
references


PLAIN TEXT VERSION






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









[I. dānapāramitā]

śikṣāsamuccayaḥ |

dānapāramitā nāma prathamaḥ paricchedaḥ ||

namaḥ sarvabuddhabodhisatvebhyaḥ ||

yasyāśraveṇa narakādi mahāprapātadāhādiduṣkham anubhūtam abhūd bhavadbhiḥ | tīvraṃ punaḥ punar annantam aśāntacittais tac chrotum ādaram udārataraṃ bhajadhvam ||

śrutvā ... pāpaṃ annuddhatātmā pūrvārjitaṃ ca vipulaṃ kṣapayaty aśeṣam | aprāptapūrvam api saukhyam avāpnuvanti hāniṃ sukhāc ca na kadācid api prayānti ||

sambodhisatvasukham uttamam akṣaya ... apy asamasaṃpadam āpnuvanti | tad dharmaratnam atidurlabham apy alabdhaṃ labdhakṣaṇāḥ śṛṇvata sādaram ucyamānam ||

āyāntu ca tribhuvanaikahitasya vākyaṃ śrotuṃ prasannamanasaḥ suranāgasatvāḥ | gandharvayakṣagaruḍāsurakinnarendrāḥ pretādayaḥ śravaṇajātatṛṣaḥ saharṣāḥ ||

sugatān sasutān sadharmakāyān praṇipatyādarato 'khilāṃś ca vandyān | sugatātmajasamvarāvatāraṃ kathayiṣyāmi samuccitārthavākyaiḥ ||

na ca kiñcid apūrvam atra vācyaṃ na ca saṃgranthanakauśalaṃ mamāsti | ata eva na me parārthayatnaḥ svamano bhāvayituṃ mamedam iṣṭam ||

mama tāvad anena yāti vṛddhiṃ kuśalaṃ bhāvayituṃ prasādavegaḥ | yadi matsamadhātur eva paśyed aparo 'py enam ato 'pi sārthako 'yam ||

kṣaṇasampad iyaṃ sudurlabhā pratilabdhā puruṣārthasādhanī | yadi nātra vicintyate hitaṃ punar apy eṣa samāgamaḥ kutaḥ ||

yathoktam āryagaṇḍavyūhasūtre | āryajayoṣmāyatanavimokṣe ||

durlabhāṣṭākṣaṇanirvṛttir durlabho manuṣyapratilambho durlabhā kṣaṇasaṃpadviśuddhir durlabho buddhotpādo | durlabhāvikalendriyatā | durlabho buddhadharmaśravo | durlabhaṃ satpuruṣasamavadhānaṃ | durlabhāni bhūtakalyāṇamitrāṇi | durlabho bhūtanayānuśāsany upasaṃhāraḥ | durlabhaṃ samyagjīvitaṃ | durlabhaḥ saddharme tadanukūlaḥ prayatno manuṣyalokae iti ||

tad evaṃvidhaṃ samāgamam āsādya saṃvṛtiparamārthataḥ suviditasaṃsāraduṣkhasyopaśamanasukhābhilāṣiṇo buddhagotrānubhāvāt tu yasya mahāsatvasyaivaṃ pratyavekṣotpadyate ||

yadā mama pareṣāṃ ca bhayaṃ duṣkhaṃ ca na priyaṃ | tadātmanaḥ ko viśeṣo yat taṃ rakṣāmi netaram | iti tenātmanaḥ satvadhātoś ca ||

duṣkhāntaṃ karttukāmena sukhāntaṃ gantum icchatā | śraddhāmūlaṃ dṛḍhīkṛtya bodhau kāryā matir dṛḍhā ||

uktaṃ hi ratnolkādhāraṇyām ||

śraddhayamānu jinān jinadharmmān śraddhayate cari buddhasutānām | bodhi anuttara śraddhayamāno jāyati cittaṃ mahāpuruṣāṇām ||

śraddha purogatamātṛjanetrī pālikavarddhika sarvaguṇānām | kāṃkṣavinodani oghapratāraṇi | śraddhanidarśani kṣemapurasya ||

śraddha annāvilacittaprasādo mānavivarjitagauravamūlā | śraddha nidhānadhanaṃ caraṇāgraṃ pāṇi yathā śubhasaṃgrahamūlam ||

śraddha pramodakarī parityāge | śraddha praharṣakarī jinadharmme | śraddha viśeṣakarī guṇajñāne | daiśika prāpaṇi buddhagatī ye ||

indriyatīkṣṇaprabhāsvaratāyai | śraddhabalaṃ avimardanatāyai | niśrayakleśādharṣikatāyai | aiṣikā śraddha svayaṃbhuguṇānām ||

śraddha asaṅgatasaṅgasukheṣu akṣaṇavarjita ekakṣaṇāgram | śraddha atikramu mārapathasya | darśika uttamamokṣapathasya ||

vījam apūtiku hetuguṇānāṃ | śraddha virohaṇi bodhidrumasya | varddhani jñānaviśeṣasukhānāṃ | śraddha nidarśika sarvajinānāṃ ||

ye sada śraddha sagauravabuddhe | te tu na śīla na śikṣa tyajanti | ye tu na śīla na śikṣa tyajantī | te guṇavāṃ stutaye [doubtful] guṇavantaḥ ||

ye sada śraddha sagauravadharmme | te jinadharmma atṛptaśṛṇontī [doubtful] ||

ye jinadharmm atṛptaśṛṇontī | teṣv adhimukti acintiyadharmme ||

ye sada śraddha sagauravasaṃghe | te avivarttika saṃghaprasannāḥ ||

ye avivarttika saṃghaprasannās te avivarttika śraddhabalātaḥ | ye avivarttika śraddhabalāto | indriyatīkṣṇaprabhāsvara teṣām ||

indriyatīkṣṇaprabhāsvara yeṣām tehi vivarjita pāpakamitrāḥ | yehi vivarjita pāpakamitrāḥ dhārmmikamitraparigraha teṣām ||

dhārmikamitraparigraha yeṣām | te vipulaṃ kuśalopacinvanti | ye vipulaṃ kuśalopacinontī hetubalopagatāya mahātmā ||

hetubalopagatāya mahātmā | teṣa udāradhimuktiviśeṣāḥ | yeṣa udāradhimuktiviśeṣās te sadādhiṣṭhita sarvajinebhiḥ ||

ye sadādhiṣṭhita sarvajinebhis teṣūpapadyati bodhayi cittam | yeṣūpapadyati bodhayi cittaṃ te abhiyukta maharṣiguṇeṣu ||

ye abhiyukta maharṣiguṇeṣu jātayabuddhakule anujātāḥ | jātaya buddhakule anujātās te samayoga ayogavimuktāḥ ||

ye samayoga ayogavimuktāḥ | āśaya teṣa prasādaviśuddhaḥ ||

āśayu yeṣa prasādaviśuddhaḥ teṣa adhyāśayu uttamaśreṣṭhaḥ | yeṣa adhyāśayu uttamaśreṣṭhas te sada pāramitāsu caranti ||

ye sada pāramitāsu carantī te pratipanna iho mahayāne | ye pratipanna iho mahayāne te pratipattitu pūjayi buddhān ||

ye pratipattitu pūjayi buddhān teṣu anusmṛti buddha abhedyā | yeṣu anusmṛti buddha abhedyā | te sada paśyiya cintiya buddhān ||

ye sada paśyiya cintiya buddhān | teṣa na jātu na tiṣṭhati buddhaḥ ||

yeṣa na jātu na tiṣṭhati buddhaḥ teṣa na jātu rahāyati dharmmaḥ | yeṣa na jātu rahāyati dharmaḥ te sada dhiṣṭhita sarvajinebhir | ityādiśraddhāmūlo guṇavistaro 'nnantas tatroktaḥ | tat parisamāpya saṃkṣepataḥ punar āha | durllabhasatvapṛthagjanakāyā | ye imi śraddadhi īdṛśi dharmmān | ye tu śubhopacitāḥ kṛtapuṇyās te imi śraddadhi hetubalena ||

yo daśakṣetrarajopamasatvān kalpam upasthihi sarvasukhena | nota tu tādṛśu puṇyaviśeṣo yādṛśa śraddadhato imi dharmmān ||

iti | tathāryadaśadharmasūtre 'pi deśitaṃ ||

śraddhā hi paramaṃ yānaṃ yena niryānti nāyakāḥ | tasmād buddhānuśāritvaṃ bhajeta matimān naraḥ ||

aśrāddhasya manuṣyasya śuklo dharmo na rohati | vījānām agnidagdhānām aṅkuro harito yathā ||

iti | ata evāryalalitavistarasūtre prativeditaṃ | śraddhāyām ānanda yogaḥ karaṇīya idaṃ tathāgato vijñapayatīti ||

tathā siṃhaparipṛcchāyāṃ | śraddhayā | kṣaṇam akṣaṇaṃ varjayati ity uktam ||

tad evaṃ | śraddhāmūlaṃ dṛḍhīkṛtya bodhicittaṃ dṛḍhaṃ kartavyaṃ sarvapuṇyasaṃgrahatvāt tad yathāryasiṃhaparipṛcchāyāṃ | siṃhena rājakumāreṇa bhagavān pṛṣtaḥ ||

saṃgrahaḥ sarvadharmāṇāṃ | karmaṇā kena jāyate | priyaś ca bhoti satvānāṃ yatra yatropapadyate ||

bhagavān āha | sarvasatvapramokṣāya cittaṃ bodhāya nāmayet | eṣa saṃgraha dharmāṇāṃ bhavate tena ca priyaḥ ||

iti | tathāryagaṇḍavyūhasūtre 'pi varṇitaṃ | bodhicittaṃ hi kulaputra vījabhūtaṃ sarvabuddhadharmāṇāṃ | kṣetrabhūtaṃ sarvajagacchukladharmavirohaṇatayā | dharaṇibhūtaṃ sarvalokapratiśaraṇatayā yāvat pitṛbhūtaṃ sarvabodhisatvārakṣaṇatayā ||

peyālaṃ ||

vaiśravaṇabhūtaṃ sarvadāridryasaṃchedanatayā | cintāmaṇirājabhūtaṃ sarvārthasaṃsādhanatayā | bhadraghaṭabhūtaṃ sarvābhiprāyaparipūraṇatayā | śaktibhūtaṃ kleśaśatruvijayāya | dharmabhūtaṃ yoniśo manaḥkārasaṃchedanatayā | khaḍgabhūtaṃ kleśaśiraḥprapātanatayā | kuṭhārabhūtaṃ duṣkhavṛkṣasaṃchedanatayā | praharaṇabhūtaṃ sarvopadravaparitrāṇatayā | vaḍisabhūtaṃ saṃsārajalacarābhyuddharaṇatayā | vātamaṇḍalībhūtaṃ sarvāvaraṇanivaraṇatṛnavikiraṇatayā | uddānabhūtaṃ sarvabodhisatvacaryāpraṇidhānasaṃgrahaṇatayā | caityabhūtaṃ sadevamānuṣāsurasya lokasya | iti hi kulaputra bodhicittam ebhiś cānyaiś cāpramāṇair guṇaviśeṣaiḥ samanvāgatam iti ||

kathaṃ punar jñāyate | pṛthagjanasyāpi bodhicittam utpadyate | na vāṅmātram etad iti | annekasūtrāntadarśanāt ||

yathā tāvad āryavimalakīrttinirdeśe nirdiṣṭaṃ | sumerusamāṃ satkāyadṛṣṭim utpādya bodhicittam utpadyate | tataś ca buddhadharmā virohantīti ||

ratnakaraṇḍasūtrāc ca pṛthagjano 'pi bodhisatva iti jñāyate ||

yathoktaṃ | tad yathāpi nāma mañjuśrīḥ aṇḍakoṣaprakṣipto 'pi kalaviṅkapoto | asaṃbhinnāṇḍa aniśkrāntaḥ koṣāt kalaviṅkarutam eva muñcati ||

evam eva mañjuśrīḥ avidyāṇḍakoṣaprakṣipto 'pi bodhisatvo | asaṃbhinnātmadṛṣṭir aniṣkrāntas traidhātukād buddharutam eva muñcati | yad idaṃ śūnyatānimittāpraṇihitarutam eva ||

sarvadharmapravṛttinirdeśe 'pi kathitaṃ | jayamateś ca bodhisatvasya pṛthivī vidāram adāt | sa kālagato mahānirayaṃ prāpatad iti | sa hi śūnyatāṃ nādhimuktavān śūnyatāvādini ca pratighaṃ kṛtavān ||

niyatāniyatāvatāramudrāsūtre 'py ākhyātaṃ ||

katamaḥ paśurathagatiko bodhisatvaḥ | tad yathā | kaścit puruṣaḥ pañcabuddhakṣetraparamāṇurajaḥsamān lokadhātūn abhikramitukāmaḥ syāt | sa paśuratham abhiruhya mārgaṃ pratipadyate sa cireṇa dīrgheṇādhvanā yojanaśataṃ gacchet | sa tatra mahatyā vātamaṇḍalyā paścāt khalu punar aśītiṃ yojanasahasrāṇi pratyākṛṣya pratyudāvartyeti | tat kiṃ śaknuyāt sa puruṣas tān lokadhātūn paśurathenātikramitum | yāvad annabhilāpyānabhilāpyair api kalpair ekam api lokadhātum atikramitum | āha | no hīdaṃ bhagavan | bhagavān āha | evam eva mañjuśrīḥ yaḥ kaścid bodhicittam utpādya mahāyānaṃ | na dhārayati | na paṭhati | śrāvakayānīyān sevate | taiś ca sārddhaṃ saṃstavaṃ karoti | śrāvakayānaṃ ca paṭhati svādhyāyati mīmāṃsate paribudhyate 'rthāṃś ca pāṭhayati yāvad bodhayati | sa tena dhanvaprajño bhavati so 'nnuttarajñānamārgāt pratyākṛṣyate pratyudāvarttyate | yad api tasya bodhisatvasya bodhibhāvanātaḥ prajñendriyaṃ prajñācakṣuḥ tad api tasya dhanvīkriyate pratihanyate | śrayaṃ paśurathagatiko bodhisatva iti ||

tad evam eṣā śūnyatānadhimuktir mahāyānānabhiratiś cāsaṃpūrṇādhimukticittacaryasyāpi prāyo na saṃdṛśyate | prāg evādhimātrādhimukticaryasya bodhisatvasya | sa hi ratnameghe | sarvabālacaritavipattisamatikrāntaḥ paṭhyate asaṃkhyeyasamādhidhāraṇīvimokṣābhijñāvidyāvikrīdito | annantadharmārāmaratinirāmiṣāparāntakalpakoṭyannābhoganirvikalpaprītivegālokapratilabdhaś cāprameyakalpakoṭīniyutaśatasahasraparamamahāyānaprasthānavicitrabhāvanāsaṃpūrṇa parārthapratipattiniryāṇa puṇyajñānasaṃbhārābhinihārābhinirvṛttiḥ pūrvayogaśatasahasrasamṛddhaś ca paṭhyate | athaitan neyārthaṃ | kasmād anye bodhicittotpādakā asyāṃ bhūmau neṣyante | na cātrecchayā kiñcid viśeṣacihnaṃ nītārthaṃ karttuṃ labhyate | adhimātrādhimukticaryādharmatā vacanāc ca gamyate | yathā madhyamṛduprakārāpy adhimukticaryāsty eveti ||

asya punas tathāgataguhyasūtrasya ko 'bhiprāyo | yad uktaṃ | kasya bhagavan bodhicittotpādaḥ | āha | yasya mahārājādhyāśayo 'vikopitaḥ | āha | kasya bhagavann adhyāśayo 'vikopitaḥ | āha | yasya mahārāja mahākaruṇotpādaḥ | āha | kasya bhagavan mahākaruṇotpādaḥ | āha | yasya mahārāja sarvasatvāparityāgaḥ | āha | kathaṃ bhagavan satvā aparityaktā bhavanti | āha | yadā mahārājātmasaukhyaṃ parityaktaṃ bhavatīti | bodhicittamātrāsantuṣṭānāṃ karuṇābhilāṣasaṃjanārtham idam uktaṃ | yathā na te tathāgataśāsane pravrajitā yeṣāṃ nāsti tyāga iti | evam ihānyabodhicittanindā draṣṭavyā na tu bodhicittam anyathā notpadyatae eva ||

yathā daśadharmakasūtre deśitaṃ | iha kulaputra bodhisatvo gotrasthaḥ sann annutpāditabodhicittaḥ tathāgatena vā tathāgataśrāvakeṇa vā saṃcodyamānaḥ saṃvedyamānaḥ samādāpyamāno 'nnuttarāyāṃ samyaksambodhau bodhicittam utpādayatīdaṃ prathamaṃ kāraṇaṃ bodhicittotpādāya | saṃbodher vā bodhicittasya vā varṇaṃ bhāṣyamāṇaṃ śrutvānnuttarāyāṃ samyaksaṃbodhau cittam utpādayatīdaṃ dvitīyaṃ kāraṇaṃ | sa satvā ... naśaraṇān advīpān dṛṣṭvā kāruṇyacittam upasthāpya yāvad annuttarāyāṃ samyaksambodhau cittam utpādayatīdaṃ tṛtīyaṃ kāraṇaṃ bodhicittotpādāya | sa tathāgatasya sarvākāraparipūrṇatāṃ dṛṣṭvā prītim utpādya annuttarāyāṃ samyaksaṃbodhau cittam utpādayatīdaṃ caturthaṃ kāraṇam iti | tac ca bodhicittaṃ dvividhaṃ bodhipraṇidhicittaṃ ca bodhiprasthāna cittaṃ ca | yathāryagaṇḍavyūhasūtre bhāṣitaṃ | durlabhāḥ kulaputra te satvāḥ sarvaloke ye 'nnuttarasyāṃ samyaksaṃbodhau cittaṃ praṇidadhati | tato 'pi durlabhatamās te satvā ye 'nnuttarāṃ samyaksaṃbodhim abhisaṃprasthitā iti | tatra bodhipraṇidhicittaṃ | mayā buddhena bhavitavyam iti cittaṃ praṇidhānād utpannaṃ bhavati | śūraṅgamasūtre 'pi | śāṭhyotpāditasyāpi bodhicittasya buddhatvahetutvābhidhānāt | kaḥ punar vādaḥ kiñcid eva kuśalaṃ kṛtvā | yathoktaṃ bhadrakalpikasūtre | ghoṣadatto nāma tathāgato yatra nakṣatrarājena tathāgatena prathamaṃ bodhicittam utpāditaṃ tāmbūlapatraṃ dattvā gopālakabhūtena | evaṃ vidyutpradīpo nāma tathāgato yatra yaśasā tathāgatena prathamaṃ bodhicittam utpāditaṃ daśikāṃ dattvā tantravāyabhūtena | evam anantaprabho nāma tathāgato yatrārciṣmatā tathāgatena prathamaṃ bodhicittam utpāditaṃ tṛṇapradīpaṃ dattvā nagarāvalambakabhūtena | evaṃ dṛḍhavikramo nāma tathāgato yatra duṣpradharṣeṇa tathāgatena prathamaṃ bodhicittam utpāditaṃ dattakāṣṭhaṃ dattvā kāṣṭhahārakabhūtenety ādi ||

caryāvikale 'pi ca bodhicitte nāvamanyatā karttavyā | tasyāpy annantasaṃsārasukhaprasavanatvāt | yathāryamaitreyavimokṣe varṇitaṃ | tad yathāpi nāma kulaputra cittam api vajraratnaṃ sarvaprativiśiṣṭaṃ suvarṇālaṃkāram abhibhavati | vajraratnanāma ca na vijahāti | sarvadāridryaṃ vinivarttayati | evam eva kulaputrāśayapratipattibhinnam api sarvajñatācittotpādavajraratnaṃ sarvaśrāvakapratyekabuddhaguṇasuvarṇālaṃkāram abhibhavati bodhisattvanāma ca na vijahāti | sarvasaṃsāradāridryaṃ vinivarttayatīti | itaś ca vināpi caryayā bodhicittam upakārakam iti jñātavyaṃ | yenāpararājāvavādakasūtre kathitaṃ | yasmāc ca tvaṃ mahārāja bahukṛtyo bahukaraṇīyaḥ | asahaḥ sarveṇa sarvaḥ sarvathā sarvaṃ sarvadā dānapāramitāyāṃ śikṣituṃ | evaṃ yāvat prajñāpāramitāyāṃ śikṣituṃ | tasmāt tarhi tvaṃ mahārāja evam eva samyaksambodhichandaṃ śraddhāṃ tra ... praṇidhiṃ ca gacchann api tiṣṭhann api niṣaṇṇo 'pi śayāno 'pi jāgrad api bhuñjāno 'pi | pivann api | satatasamitam anusmara | manasikuru bhāvaya | sarvabuddhabodhisatvapratyekabuddhāryaśrāvakapṛthagj anānām ātmanaś cātītānāgatapratyutpannāni sarvakuśalamūlāny abhisaṃkṣipya tulayitvā piṇḍayitvānumodasvāgrayā anumodanayā yāvad ākāśasamatayā nirvāṇasamatayānumodasvānumodya ca sarvabuddhabodhisatvapratyekabuddhāryaśrāvakāṇāṃ pūjākarmaṇe niryātaya | niryātya ca sarvasatvasādhāraṇāni kuru | tataḥ sarvasatvānāṃ yāvat sarvajñātapratilambhāya sarvabuddhadharmaparipūraṇāya dine dine traikālyam annuttarāyāṃ samyaksaṃbodhau pariṇāmaya evaṃ khalu tvaṃ mahārāja pratipannaḥ san rājyaṃ kārayiṣyasi rājyakṛtyāni ca na hāyayiṣyasi bodhisaṃbhārāṃś ca paripūrayiṣyasīti ||

atraiva cāsya vipāka uktaḥ | sa khalu punas tvaṃ mahārāja tasya samyaksaṃbodhicittakuśalamūlakarmaṇo vipākenānnekaśatakṛtvo deveṣūpapanno 'bhūḥ | annekaśatakṛtvo manuṣyeṣūpapanno 'bhūḥ | sarvāsu ca devamanuṣyopapattiṣv ādhipatyam eva kārayasi | na ca tāvat tava mahārāja tasya samyaksaṃbodhicittasya kuśalakarmaṇa ūnatvaṃ vāpūrṇatvaṃ vā prajñāyate | api ca mahārāja ekam api samyaksaṃbodhicittaṃ sarvasattvottāraṇārambaṇatvāt sarvasatvāmocanārambaṇatvāt sarvasatvasamāśvāsanārambaṇatvāt sarvasatvaparinirvāṇārambaṇatvād aprameyāsaṃkhyeyakuśalopacayam | kaḥ punar vādo ya evaṃ bahulīkarotīti ||

etac ca bodhicittaṃ rūpakāyadarśanotpannaṃ | tatra pūrvāvadāne paṭhyate | evaṃ tāvat praṇidhibodhicittaṃ veditavyaṃ | idaṃ tu vaktavyaṃ kim abhūmipraviṣṭhasyāpi bodhisatvasamvarādhikāro 'sti na veti | astīti veditavyaṃ ākāśagarbhasūtre lābhasatkārārthaṃ mūlāpattiśravaṇāt | daśabhūmikasūtre tu prathamāyāṃ bhūmau darśitaṃ | na ca kañcit satkārāṃ kasyacit sakāśāt pratikāṃkṣaty anyatra mayaivaiṣāṃ sarvasatvānāṃ sarvopakaraṇabāhulyam upanāmayitavyam iti | tathā cāha | pramuditāyāṃ bodhisatvabhūmau suvyavasthito bhavaty acalanayoge ... ti | punaś coktaṃ | tathāgatavaṃśaniyato bhavati saṃbodhiparāyaṇa iti | ākāśagarbhasūtre tv āha | śrāvakayānam evāsya na bhavati prāg eva mahāyānam iti | tathāryograparipṛcchāyāṃ mātsaryaparyavanaddhasyāpi śikṣāpadāni prajñaptāni | pramuditāyāṃ tu paṭhyate | ātmasaṃjñāpagamāc cāsyātmasneho na bhavati | kutaḥ | punaḥ sarvopakaraṇasneha iti | tathā mastakādidānam apy atrāsyoktaṃ ||

evam ādi sūtreṣu bhūmipraviṣṭasyāpi śikṣāprajñaptir dṛśyate | yatra vāsāmānyena bodhisatvam adhikṛtyopadeśas tatrābhyāsayogyatayā pratiṣedhavākyena vādikarmikabodhisatvena na śikṣitavyaṃ bhaved etat | ubhayāsaṃbhave tu sarvatra śikṣitavyaṃ | tatrāpy ekasyāṃ śikṣāyāṃ śikṣaṇāyām aśaktasyetaraśikṣānabhyāsādanāpattiḥ ||

āryākṣayamatisūtre 'py evam avocat | dānakāle śīlopasaṃhārasyāpekṣeti vistaraḥ | na cātra śithilena bhavitavyaṃ na ca śeṣāsu na samudāgacchati | yathābalaṃ yathābhajamānam iti daśabhūmikasūtre vacanāt | ayaṃ ca saṃvaraḥ strīṇām api mṛdukleśānāṃ bodhyabhilāṣacittānāṃ labhyate | uktaṃ hi bodhisatvaprātimokṣe | caturbhiḥ śāriputra dharmaiḥ samanvāgatāḥ bodhisatvāḥ satyavādino bhavantīty ārabhyāha | iha śāriputra kulaputro vā kuladuhitā vānnuttarāyāṃ samyaksaṃbodhau cittam utpādyārabdhavīryo viharati kuśaladharmaparyeṣaṇāyety ārabhya sarva upadeśaḥ ||

saṃvaragrahaṇaṃ ca bodhisatvaśikṣāpadābhyāsaparamasya sāṃvarikasyāntikāt kartavyaṃ | evaṃ hy asya śikṣātikrame tīvram apatrāpyaṃ guruvisaṃvādanabhayaṃ cotpadyate | tatra cānnābhogataḥ premagauravasiddhir ity eṣa sāmānyasaṃvaradharmaḥ | ata eva bodhisatvāḥ tathāgatānāṃ purataḥ śikṣāṇām anyatamaśikṣāniṣpattikāmāḥ samādānaṃ kurvanti | tasya ca kalyāṇamitrasyābhāve daśadigavasthitabuddhabodhisatvābhimukhībhāvabhāvanayā saṃvaro grāhyaḥ saṃvaram ātmabalaṃ ca tulayitvā | anyathā tu sarvabuddhabodhisatvāḥ sadevakaś ca loko visaṃvāditaḥ syāt | saddharmasmṛtyupasthānasūtre hi kiñcin mātraṃ cintayitvāpy adadataḥ pretagatir uktā pratijñātaṃ cādadato narakagatiḥ | kiṃ punar annuttaram artham akhilasya jagataḥ pratijñāyāsaṃpādayataḥ | ata evoktaṃ dharmasaṃgītisūtre | satyagurukeṇa kulaputra bodhisatvena bhavitavyaṃ | satyasaṃgītiḥ kulaputra dharmasaṃgītiḥ | tatra kulaputra katamat satyaṃ yad bodhisatvo 'nnuttarāyāṃ samyaksaṃbodhau cittam utpādya tac cittaṃ jīvitahetor api na parityajati na satveṣu vipratipadyate | idaṃ bodhisatvasya satyaṃ ||

yat punar bodhisatvo 'nnuttarāyāṃ samyaksaṃbodhau cittam utpādya paścāt tac cittaṃ parityajati satveṣu vipratipadyate 'yaṃ bodhisatvasya pratikṛṣṭo mṛṣāvāda iti | āryasāgaramatisūtre 'pi deśitaṃ | syād yathāpi nāma sāgaramate rājā vā rājamātro vā sarvaṃ nāgarakaṃ janaṃ śvo bhaktenopanimantryopekṣako bhaven nānnapānaṃ samudānayet satyaṃ sarvajanakāyaṃ visaṃvādayet | tatra te 'nnapānabhojanam alabhamānā uccagghantaḥ prakrāmeyuḥ | evam eva sāgaramate yo bodhisatvaḥ sarvasatvān āśvāsyātīrṇatāraṇāyāmuktamocanāyānnāśvastāśvāsanāya yāvan na bāhuśrutye 'bhiyogaṃ karoti nāpi tato 'nyeṣu bodhipakṣyakuśalamūleṣu dharmeṣu | ayaṃ bodhisatvo visaṃvādayati sadevakaṃ lokaṃ | evaṃ ca taṃ pūrvabuddhadarśinyo devatā uccagghanti vivādayanti | durlabhās te yajñasvāmino ye mahāyajñaṃ pratijñāyottārayanti | tasmāt tarhi sāgaramate na sā bodhisatvena vāg bhāṣitavyā yayā sadevamānuṣāsuraṃ lokaṃ visaṃvādayet ||

punar aparaṃ sāgaramate bodhisatvaḥ kenacid evādhīṣṭo bhavati dharmeṣv arthakaraṇīyeṣu | tatra bodhisatvena vāg bhāṣitā bhavati yāvad ātmaparityāgo 'pi bodhisatvena kartavyo bhavet tatra na punaḥ sa satvo visaṃvādayitavya iti | tasmāt svabalānurūpeṇaikam api kuśalamūlaṃ samādāya rakṣitavyaṃ | yathoktam āryakṣitigarbhasūtre | ebhir daśabhiḥ kuśalaiḥ karmapathair buddhatvaṃ | na punar yo 'ntaśa ekam api yāvajjīvaṃ kuśalaṃ karmapathaṃ na rakṣati atha ca punar evaṃ vadati | ahaṃ mahāyāniko 'haṃ cānnuttarāṃ samyaksaṃbodhiṃ paryeṣāmīti | sa pudgalaḥ paramakuhako mahāmṛṣāvādikaḥ sarveṣāṃ buddhānāṃ bhagavatāṃ purato visaṃvādako lokasyocchedavādī sa mūḍhaḥ kālaṃ kurute vinipātagāmī bhavatīti | yāvat kālaṃ ca śaknoti tāvat kālaṃ kuśalaṃ samādāya vartitavyaṃ ||

etac ca bhaiṣajyaguruvaiḍūryaprabhasūtre draṣṭavyaṃ | yas tu mahāsatva evaṃ śrutvāpi bodhisatvacaryāduṣkaratām api prajñayāvagāhyotsahatae eva sakaladuṣkhitajanaparitrāṇadhuram avavoḍhuṃ tena vandanapūjanapāpadeśanapuṇyānumodanabuddhādhyeṣaṇayācanabodhipariṇāmanaṃ kṛtvā kalyāṇamitram abhyetya taduktānuvādena svayaṃ vā vaktavyaṃ | samanvāharācāryāham evaṃ nāmety uktvā | yathāryamañjuśrībuddhakṣetraguṇavyūhālaṅkārasūtre bhagavatā mañjuśriyā pūrvajanmāvadāne caryopetaṃ bodhicittam utpāditaṃ tathotpādayitavyaṃ | evaṃ hi tenoktaṃ ||

yāvatī prathamā koṭiḥ saṃsārasyāntavarjitā | tāvat satvahitārthāya cariṣyāmy amitāṃ carim ||

utpādayāma saṃbodhau cittaṃ nāthasya saṃmukham | nimantraye jagat sarvaṃ dāridryān mocitāsmi tat ||

vyāpādakhilacittaṃ vā īrṣyāmātsaryam eva vā | adyāgre na kariṣyāmi bodhiṃ prāpsyāmi yāvatā | brahmacaryaṃ cariṣyāmi kāmāṃs tyakṣyāmi pāpakān ||

buddhānām anuśikṣiṣye śīlasaṃvarasaṃyame | nāhaṃ tvaritarūpeṇa bodhiṃ prāptum ihotsahe ||

parāntakoṭiṃ sthāsyāmi satvasyaikasya kāraṇāt | kṣetraṃ viśodhayiṣyāmi aprameyam acintiyam ||

nāmadheyaṃ kariṣyāmi daśa dikṣu ca viśrutaṃ | kāyavākkarmaṇī cāhaṃ śodhayiṣyāmi sarvaśaḥ ||

śodhayiṣye manaḥkarma karma karttāsmi nāśubham | iti ||

na cātra sārvakālikāt saṃvaragrahaṇāj janmāntarāpattiśaṅkā kartavyātraiva sūtre 'kṣobhyapraṇidhānānujñānād evaṃ hy uktaṃ | yathā tenākṣobhyeṇa tathāgatena pūrvaṃ bodhisatvabhūtenaivaṃ vāg bhāṣitā | visaṃvāditā me buddhā bhagavanto bhaveyur yadi sarvasyāṃ jātau na pravrajeyam iti | ekā jātiḥ prayatnena saṃśodhyā vibudhātmanā | anyās tu jātīr ābodheḥ saiva saṃśodhayiṣyatīty ukteḥ ||

evaṃ śāriputra bodhisatvena akṣobhyasya tathāgatasya anuśikṣitavyaṃ | evaṃ śikṣamāṇaḥ śāriputra bodhisatvo mahāsatvaḥ sarvasyāṃ jātau pravrajaty utpādād vā tathāgatānām annutpādād vāvaśyaṃ gṛhāvāsān niṣkrāmati | tat kasya hetoḥ | paramo hy ayaṃ śāriputra lābho yad uta gṛhāvāsān niṣkramaṇam iti | yāvat | bhāryāputraduhitṛtṛṣṇā cāsya na bhavatīti | yathā janmāntareṣv ayaṃ doṣo na bhavati tathātraiva vakṣyamāṇam ity āstāṃ tāvad etat ||

tad evaṃ samāttasaṃvarasya sāmānyam āpattilakṣaṇam ucyate | yenāpattilakṣaṇena yuktaṃ vastu svayam apy utprekṣya pariharen na cāpattipratirūpakeṣv annāpattipratirūpakeṣu ca saṃmuhyeta | bodhisatvaḥ sarvasatvānāṃ varttamānānāgatasarvaduṣkhadaurmanasyopaśamāya varttamānānāgatasukhasaumanasyotpādāya ca niḥśāṭhyataḥ kāyavāṅmanaḥparākramaiḥ prayatnaṃ karoti | yadi tu tatpratyayasāmagrīṃ nānveṣate tadannantarāya pratikārāya na ghaṭate alpaduṣkhadaurmanasyaṃ bahuduṣkhadaurmanasyapratikārabhūtaṃ notpādayati | mahārthasiddhyarthaṃ cālpārthahāniṃ na karoti kṣaṇam apy upekṣate | sāpattiko bhavati | saṃkṣepato 'nnāpattiḥ svaśaktyaviśayeṣu kāryeṣu tatra niṣphalatayā śikṣyāprajñaptyabhāvāt | prakṛtisāvadyatayā tv anyad gṛhyatae eva | yatra svaśaktyagocare 'pi tyāgasāmarthyād āpattiḥ syāt tan na cintyaṃ | sāmānyapāpadeśanā na ... vāt tu tato muktiḥ ||

etat samāsato bodhisatvaśikṣāśarīraṃ | vistaratas tv apramāṇakalpāparyavasānanirdeśaṃ | athavā saṃkṣepato dve bodhisatvasyāpattī | yathā śaktiyuktāyuktam asamīkṣyārabhate | nivṛttaḥ samīkṣate sāpattiko bhavati | nirūpya yathārham atikrāmaty antaśaś caṇḍāladāsenāpi coditaḥ sāpattiko bhavati | kutaḥ ||

etad adhyāśayasaṃcodanasūtre vacanāt | api tu maitreya caturbhiḥ kāraṇaiḥ pratibhānaṃ sarvabuddhabhāṣi ... bhiḥ | iha maitreya pratibhānaṃ satyopasaṃhitaṃ bhavati | nāsatyopasaṃhitaṃ dharmopasaṃhitaṃ bhavati na adharmopasaṃhitaṃ | kleśahāyakaṃ bhavati na kleśavivarddhakaṃ | nirvāṇaguṇānuśaṃsasandarśakaṃ bhavati na saṃsāraguṇānuśaṃsasandarśakaṃ | ebhiś caturbhiḥ peyālaṃ | yasya kasyacin maitreya ebhiś caturbhiḥ kāraṇaiḥ pratibhānaṃ pratibhāti pratibhāsyati vā | tatra śrāddhaiḥ kulaputraiḥ kuladuhitṛbhir vā buddhasaṃjñotpādayitavyā śāstṛsaṃjñāṃ kṛtvā | sa dharmaḥ śrotavyaḥ | tat kasya hetoḥ | yat kiñcin maitreya subhāṣitaṃ sarvaṃ tad buddhabhāṣitaṃ | tatra maitreya ya imāni pratibhānāni pratikṣipen naitāni buddhabhāṣitānīti | teṣu cāgauravam utpādayet pudgalavidveṣeṇa tena sarvabuddhabhāṣitaṃ pratibhānaṃ pratikṣiptaṃ bhavati | dharmaṃ pratikṣipya dharmavyasanasaṃvartanīyena karmaṇāpāyagāmī bhavati ||

yaḥ punar etad abhyāsārthaṃ vyutpāditam icchati | tenātra śikṣāsamuccaye tāvac caryāmukhamātraśikṣaṇārtham abhiyogaḥ karaṇīyaḥ śikṣārambhasyaiva mahāphalatvāt | yathoktaṃ praśāntaviniścayapratihāryasūtre | yaś ca mañjuśrīr bodhisatvo gaṅgānadīvālikāsamebhyo buddhebhyaḥ pratyekaṃ sarvebhyo gaṃgānadīvālikāsamāni buddhakṣetrāṇi vaśirājamahāmaṇiratnapratipūrṇāni kṛtvā dahyād evaṃ dadaṅ gaṅgānadīvālikāsamān kalpān dānaṃ dadyād | yo vānyo mañjuśrīr bodhisatva imān evaṃrūpān dharmān śrutvā ekāntena gatvā cittenābhinirūpayed imeṣv evaṃrūpeṣu dharmeṣu śikṣiṣyāmīti | so 'śikṣito 'pi mañjuśrīr bodhisatvo 'syāṃ śikṣyāyāṃ chandiko vatataraṃ puṇyaṃ prasavati | na tv eva tad dānam ayaṃ puṇyakriyāvastv iti | tasmād evam anuśaṃsadarśinā bodhisatvena na kathaṃcin nivarttitavyaṃ | yathātraivāha | tatra mañjuśrīr ye trisāhasramahāsāhasralokadhātuparamāṇurajaḥsamāḥ satvas teṣām ekaikaḥ satvo rājā bhavej jambūdvīpādhipatis te sarvae evaṃ ghoṣayeyuḥ | yo mahāyānam udgrahiṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravarttayiṣyati tasya nakhachedena māsaṃ pañcapalikena divasenāvatārayiṣyāmaḥ taṃ caitenāpakrameṇa jīvitād vyaparopayiṣyāma iti | sacen mañjuśrīr bodhisatva evam ucyamāno no trasyati na saṃtrāsam āpsyate 'ntaśa ekacittotpādenāpi na bibheti na viṣīdati na vicikitsate | uttari ca saddharmmaparigrahārtham abhiyujyate pāṭhasvādhyāyābhimukto viharati | ayaṃ mañjuśrīr bodhisatvaś cittaśūro dānaśūraḥ śīlaśūraḥ kṣāntiśūraḥ vīryaśūraḥ dhyānaśūraḥ prajñāśūraḥ samādhiśūraḥ iti vaktavyaḥ ||

sacen mañjuśrīr bodhisatvaḥ teṣāṃ vadhakapuruṣāṇāṃ na kupyati na ruṣyati na khila doṣacittam utpādayati | sa mañjuśrīr bodhisatvo brahmasama indrasamo 'kampya iti ||

itaś cāgryakāle śikṣādaro mahāphalavipākaḥ | tathā hi candrapradīpasūtre | buddhāna koṭīn ayutān upasthihe | dattena pānena prasannacittaḥ | chatraiḥ patākābhi ca dīpamālaiḥ | kalpāna koṭyo yatha gaṅgavālikāḥ ||

yaś caiva saddharme pralujyamāne | nirudhyamāne sugatasya śāsane | rātriṃ divaṃ eka careya śikṣām | idan tataḥ puṇyaviśiṣṭa bhoti ||

tasmāt kartavyo 'trādaraḥ ||

uktāni ca sūtrānteṣu bodhisatvaśikṣāpadāni | yathoktam āryaratnameghe | kathaṃ ca kulaputra bodhisatvā bodhisatvaśikṣāsaṃvarasaṃvṛtā bhavanti | iha bodhisatvaḥ evaṃ vicārayati | na prātimokṣasaṃvaramātrakeṇa mayā śakyam annuttarāṃ samyaksaṃbodhim abhisaṃboddhuṃ | kiṃ tarhi yānīmāni tathāgatena teṣu teṣu sūtrānteṣu bodhisatvasamudācārā | bodhisatvaśikṣāpadāni prajñaptāni teṣu teṣu mayā śikṣitavyam iti vistaraḥ | tasmād asmadvidhena mandabuddhinā durvijñeyo vistaroktatvād bodhisatvasya saṃvaraḥ | tataḥ kiṃ yuktaṃ ||

marmasthānāny ato vidyād yenānnāpattiko bhavet ||

katamāni ca tāni marmasthānāni yāni hi sūtrānteṣu mahāyānābhiratānām arthāyoktāni | yad uta | ātmabhāvasya bhogānāṃ tryadhvavṛtteḥ śubhasya ca | utsargaḥ sarvasatvebhyas tadrakṣā śuddhivardhanam ||

eṣa bodhisatvasaṃvarasaṃgrahaḥ | yatra bodhisatvānām abhyāsaviśrāme 'py āpattayo vyavasthāpyante ||

yathoktaṃ bodhisatvaprātimokṣe | yo bodhisatvena mārgaḥ parigṛhītaḥ sarvasatvānāṃ kṛtena duṣkham upagāmī | saced bodhisatvasya taṃ mārgaṃ parigṛhyāvasthitasyāpi kalpakoṭer atyayenaikaṃ sukhacittam utpadyetāntaśo niṣadya cittam api | tatra bodhisatvenaivaṃ cittam utpādayitavyaṃ sarvasatvānām ātyayikaṃ parigṛhyaitad api me varjayan niṣīdāmīti | parigṛhyet tam [doubtful] | api mañjuśrīr āha ||

pañcemāni devaputrānantaryāṇi yair ānantaryaiḥ samanvāgatā bodhisatvāḥ kṣipram annuttarāsamyaksaṃbodhim abhisaṃbudhyate | katamāni pañca | yadā devaputra bodhisatvo 'dhyāśayaty annuttarāyāṃ samyaksaṃbodhau cittam utpādya nāntarā śravakapratyekabuddhabhūmau cittam utpādayatīdaṃ devaputra prathamam ānantaryaṃ | sarvasvaparityāgitāyāṃ cittam utpādya nāntarā mātsaryacittena sārddhaṃ sa nyasatīdaṃ devaputra dvitīyam ānantaryam | sarvasatvā mayā trātavyā ity evaṃ cittam utpādya nāntarā sīdatīdaṃ devaputra tṛtīyam ānantaryam | annutpannāniruddhān sarvadharmān avabhotsyae ity evaṃ cittam utpādya nāntarā dṛṣṭigateṣu prapatatīdaṃ devaputra caturtham ānantaryam | ekakṣaṇasamāyuktayā prajñayā sarvadharmān avabhotsyae ity evaṃ cittam utpādya nāntarā tiṣṭhati na viṣṭhīvati aprāptāyāṃ sarvajñatāyām idaṃ devaputra pañcamam ānantaryam iti ||

tasmād evam ātmabhāvabhogapuṇyānām aviratam utsargarakṣāśuddhivṛddhayo yathāyogaṃ bhāvanīyāḥ ||

tatra tāvad utsargārthaṃ parigrahadoṣabhāvanādvāreṇa vairāgyam utpādayet tyāgānuśaṃsāṃś ca bhāvayet | yathā tāvac candrapradīpasūtre | adhyavasitā ye bālāḥ kāye 'smin pūtike samyag | jīvite cañcale 'vaśye māyāsvapnanibhopame ||

atiraudrāṇi karmāṇi kṛtvā mohavaśānugāḥ | te yānti narakān ghorān mṛtyuyānagatābudhā | iti ||

tathānnantamukhanirhāradhāraṇyām uktaṃ ||

ye kecit satvā na bhavanti vigrahāḥ parigrahas tatra nidānamūlam | tasmāt tyajed yatra bhavet tṛṣṇā | utsṛṣṭatṛṣṇasya hi dhāraṇī bhavet ||

bodhisatvaprātimokṣe kathitaṃ | punar aparaṃ śāriputra bodhisatvaḥ sarvadharmeṣu parakīyasaṃjñām utpādayati | na kañcid bhāvam upādatte | tat kasya hetoḥ | upādānaṃ hi bhayam iti ||

āryogradattaparipṛcchāyām apy āha | yad dattaṃ tan na bhūyo rakṣitavyaṃ | yad gṛhe tad rakṣitavyaṃ | yad dattaṃ tat tṛṣnākṣayāya | yad gṛhe tat tṛṣṇāvarddhanaṃ | yad dattaṃ tad aparigrahaṃ yad gṛhe tat saparigrahaṃ | yad dattaṃ tad abhayaṃ yad gṛhe tat sabhayam | yad dattaṃ tad bodhimārgopastambhāya | yad gṛhe tan māropastambhāya | yad dattaṃ tad akṣayam | yad gṛhe tat kṣayi | yad dattaṃ tataḥ sukham yad gṛhe tadārabhya duṣkhaṃ | yad dattaṃ tat kleśotsargāya | yad gṛhe tat kleśavarddhanam | yad dattaṃ tan mahābhogatāyai | yad gṛhe na tan mahābhogatāyai | yad dattaṃ tat satpuruṣakarma | yad gṛhe tat kāpuruṣakarma | yad dattaṃ tat satpuruṣacittagrahaṇāya | yad gṛhe tat kāpuruṣacittagrahaṇāya | yad dattaṃ tat sarvabuddhapraśastaṃ | yad gṛhe tad bālajanapraśastam ||

yāvat sacet punar asya putre 'tiriktataraṃ premotpadyate tathānyeṣu satveṣu tena tisṛbhiḥ paribhāṣaṇābhiḥ svacittaṃ paribhāṣitavyaṃ | katamābhis tisṛbhiḥ | samyakprayuktasya samacittasya bodhisatvasya bodhir na viṣamacittasya bodhir na mithyāprayuktasya | anānātvacāriṇo bodhisatvasya bodhir na nānātvacāriṇaḥ | ābhis tisṛbhiḥ paribhāṣaṇābhiḥ svacittaṃ paribhāṣyānyatre 'mitrasaṃjñotpādayitavyāmitraṃ hy etan mama | na maitraṃ | yo 'ham asyārthāya buddhaprajñaptāśikṣāyā uddhuratād gatvāsmin putre 'tiriktataraṃ premotpādayāmi | na tathānyeṣu satveṣu | tena tathā tathā cittam utpādayitavyaṃ yathā yathāsya sarvasatveṣu putrapremānugatā maitry utpadyate | ātmakṣemānu ... maitry utpadyate | evaṃ cānena yoniśaḥ pratyavekṣitavyaṃ | anyata eṣa āgata | anyato 'haṃ | sarvasatvā api mama putrā abhūvan | ahaṃ ca sarvasatvānāṃ putro 'bhūvam | neha saṃvidyate kaścit kasyacit ... paro vā | yāvad evaṃ hi gṛhapate | gṛhiṇā bodhisatvena na kasmiṃścid vastuni mamatvaṃ parigraho vā kartavyaḥ | nādhyavasānaṃ | na niyatiḥ na tṛṣṇānuśayaḥ kartavyaḥ | sacet punar gṛhapate gṛhiṇaṃ bodhisatvaṃ yācanaka upasaṃkramya kiñcid eva vastu yāceta | saced asya vastv aparityaktaṃ bhavet | naivaṃ cittaṃ nidhyāpayitavyaṃ | yady aham etad vastu parityajeyaṃ yadi vā na parityajeyam avaśyaṃ mamaitena vastunā vinābhāvo bhaviṣyati | akāmakena maraṇam upagantavyaṃ bhaviṣyati | etac ca vastu māṃ tyakṣyati ahaṃ cainaṃ tyakṣyāmi | etac ca vastu parityajyāhaṃ āttasāraḥ kālaṃ kariṣyāmi etac ca parityaktaṃ na me maraṇakāle cittaṃ paryādāya sthāsyati | etac ca me maraṇakāle prītiṃ prāmodyam avipratisāritāṃ ca janayiṣyati | sacet punar evam api samanvāharan śaknuyāt tad vastu parityaktum | tena sa yācanakaś catasṛbhiḥ saṃjñaptibhiḥ saṃjñapayitavyaḥ | katamābhiś catasṛbhiḥ | durbalas tāvad asmy aparipakvakuśalamūlaḥ | ādikarmiko mahāyāne | na cittasya vaśī parityāgāya | sopādānadṛṣṭiko 'smi | ahaṃkāramamakārasthitaḥ | kṣamasva satpuruṣa | mā paritāpsīs tathāhaṃ kariṣyāmi tathā pratipatsye | tathā vīryam ārapsye | yathainaṃ ca tavābhiprāyaṃ paripūrayiṣyāmi sarvasatvānāṃ ceti | evaṃ khalu gṛhapate | tena yācanakaḥ saṃjñapayitavyaḥ | etac ca saṃjñapanam upari doṣaparihārāyoktaṃ | mā bhūd bodhisatvasya tatra aprasādo bodhisatve vā yācanakasyeti | na tu mātsaryam evaṃ annavadyaṃ bhavati kutsitaṃ cedaṃ bhagavatā bodhisatvānāṃ ||

yathāha bodhisatvaprātimokṣe | catvāra ime śāriputra dharmā bodhisatvānāṃ na saṃvidyante | katame catvāraḥ | śāṭhyaṃ bodhisatvānāṃ na saṃvidyate | mātsaryaṃ bodhisatvānāṃ na saṃvidyate | īrṣyāpaiśunyaṃ bodhisatvānāṃ na saṃvidyate | nāhaṃ śakto 'nnuttarāṃ samyaksaṃbodhim abhisaṃboddhum iti | līnaṃ cittaṃ bodhisatvānāṃ na saṃvidyate | yasyeme śāriputra catvāro dharmāḥ saṃvidyante sa paṇḍita.ir jñātavyaḥ | kuhako vatāyaṃ | lapako vatāyaṃ | naṣṭadharmo vatāyaṃ | saṃkleśadharmo vatāyaṃ lokāmiṣaguruko vatāyaṃ bhaktacoḍakaparamo vatāyam iti | tathā cittaśūrāḥ khalu punaḥ śāriputra bodhisatvā bhavanti | yāvat svahastaparityāgī bhavati pādaparityāgī | nāsāparityāgī | śīrṣaparityāgī | aṅgapratyaṅgaparityāgī | putraparityāgī | duhitṛparityāgī | bhāryāparityāgī | ratiparityāgī | parivāraparityāgī | cittaparityāgī | sukhaparityāgī | gṛhaparityāgī | vastuparityāgī | deśaparityāgī ratnaparityāgī | sarvasvaparityāgīti ||

evaṃ nārāyaṇaparipṛcchāyām apy uktaṃ | na tad vastūpādātavyaṃ yasmin vastuni nāsya tyāgacittam utpadyate | na tyāgabuddhiḥ krameta | na sa parigrahaḥ parigrahītavyo yasmin parigrahe notsarjanacittam utpādayen na sa parivāra upādātavyo yasmin yācanakair yācyamānasya parigrahabuddhir utpadyate | na tad rājyam upādātavyaṃ na te bhogā na tad ratnam upādātavyaṃ yāvan na tat kiñcid vastūpādātavyaṃ | yasmin vastuni bodhisatvasyāparityāgabuddhir utpadyate ||

api tu khalu punaḥ kulaputra bodhisatvena mahāsatvenaivaṃ cittam utpādayitavyaṃ | ayaṃ mamātmabhāvaḥ sarvasatvebhyaḥ parityaktaḥ utsṛṣṭaḥ | prāg eva bāhyāni vastūni yasya yasya satvasya yena yena yad yat kāryaṃ bhaviṣyati tasmai tasmai tad dāsyāmi satsaṃvidyamānaṃ hastaṃ hastārthikebhyo dāsyāmi pādaṃ pādārthikebhyo netraṃ netrārthikebhyo dāsyāmi | māṃsaṃ māṃsārthikebhyaḥ śoṇitaṃ śoṇitārthikebhyo majjānaṃ majjārthikebhyo 'ṅgapratyaṅgāny aṅgapratyaṅgārthikebhyaḥ śiraḥ śirorthikebhyaḥ parityakṣyāmi | kaḥ punar vādo bāhyeṣu vastuṣu yad uta dhanadhānyajātarūparajataratnābharaṇahayagajarathavāhanagrāmanagaranigamajanapadarāṣṭrarājadhānīpattanadāsīdāsakarmakarapauruṣeyaputraduhitṛparivāreṣu | api tu khalu punar yasya yasya yena yena yad yat kāryaṃ bhaviṣyati tasmai tasmai satvāya tat tad deyaṃ saṃvidyamānaṃ dāsyāmi | aśocann avipratisārī avipākapratikāṅkṣī parityakṣyāmi | annapekṣo dāsyāmi satvānugrahāya satvakāruṇyena satvānukampayā teṣām eva satvānāṃ saṃgrahāya | yathā me 'mī satvāḥ saṃgṛhītā bodhiprāptasya dharmajānakāḥ syur iti | peyālaṃ ||

tad yathāpi nāma kulaputra bhaiṣajyavṛkṣasya mūlato vā hriyamāṇasya gaṇḍataḥ śākhātaḥ tvaktaḥ patrato vā hriyamāṇasya puṣpataḥ phalataḥ sārato vā hriyamāṇasya naivaṃ bhavati vikalpo | mūlato me hriyate yāvat sārato me hriyatae iti ||

api tu khalu punar avikalpa eva hīnamadhyotkṛṣṭānāṃ satvānāṃ vyādhīn apanayati | evam eva kulaputra bodhisatvena mahāsatvenāsmiṃś cāturmahābhautike ātmabhāve bhaiṣajyasaṃjñotpādayitavyā yeṣāṃ yeṣāṃ satvānāṃ yena yenārthaḥ tat tad eva me harantu hastaṃ hastārthinaḥ pādaṃ pādārthina iti pūrvavat ||

āryākṣayamatisūtre 'pi deśitaṃ | ayam eva mayā kāyaḥ sarvasatvānāṃ kiṃkaraṇīyeṣu kṣapayitavyaḥ | tad yathāpi nāmemāni bāhyāni catvāri mahābhūtāni pṛthivīdhātur abdhātus tejodhātur vāyudhātuś ca nānāsukhair nānāparyāyair nānārambaṇair nānopakaraṇair nānāparibhogaiḥ satvānāṃ nānopabhogaṃ gacchanti | evam evāham imaṃ kāyaṃ caturmahābhūtasamucchrayaṃ nānāsukhair nānāparyāyair nānārambaṇair nānopakaraṇair nānāparibhogair vistareṇa sarvasatvānām upabhogyaṃ kariṣyāmīti | sa imam arthavaśaṃ saṃpaśyan kāyaduṣkhatāṃ ca pratyavekṣate kāyaduṣkhatayā ca na parikhidyate satvāvekṣayeti ||

āryavajradhvajasūtre 'py āha ||

iti hi bodhisatva ātmānaṃ sarvasatveṣu niryātayan sarvakuśalamūlopakāritvena sarvasatvānāṃ kuśalamūlaiḥ samanvāharan pradīpasamam ātmānaṃ sarvasatveṣūpanayan sukhasamam ātmānaṃ sarvasatveṣv adhitiṣṭhan | dharmakukṣisamam ātmānaṃ sarvajagati saṃdhārayan ālokasamam ātmānaṃ sarvasatveṣv anugacchan jagatpratiṣṭhāpanasamam ātmānaṃ saṃpaśyan | kuśalamūlapratyayabhūtam ātmānaṃ sarvajagaty anugacchan | mitrasamam ātmānaṃ sarvasatveṣu niyojayamāno 'nnuttarasukhamārgasamam ātmānaṃ sarvasatveṣu saṃdarśayamānaḥ annuttarasukhopadhānasamam ātmānaṃ sarvasatveṣu pariśodhamānaḥ sūryasamam ātmānaṃ sarvajagati samīkurvāṇaḥ | evaṃdharmopetam ātmānaṃ sarvasatveṣu prayacchan | yathākāmakaraṇīyavaśyam ātmānaṃ sarvaloke saṃpaśyann agracaityā bhaviṣyāmaḥ ... sarvajagatsthityātmānaṃ saṃpaśyan | samacittatāṃ sarvajagati niṣpādayan | sarvopakaraṇatīrtham ātmānaṃ saṃpaśyan | sarvalokasukhadātāram ātmānaṃ pratyavekṣamāṇaḥ | sarvajagato dānapatim ātmānam adhimucyamānaḥ sarvalokajñānasamam ātmānaṃ kurvāṇaḥ bodhisatvacaryāprayuktam ātmānaṃ saṃjanayamānaḥ | yathāvāditathākāritvenātmānaṃ niyojayamānaḥ | sarvajñatāsannāhasannadham ātmānaṃ pratyavekṣamāṇaḥ | pūrvanimantritaṃ cittam anupālayamānaḥ | pratipattau cātmānaṃ sthāpayamāno bodhisatvatyāgacittatāṃ manasi kurvāṇa udyānabhūtam ātmānaṃ sarvasatveṣu saṃpaśyan | dharmaratibhūtam ātmānaṃ sarvalokeṣv ādarśayamānaḥ saumanasyadātāram ātmānaṃ sarvasatvānām adhitiṣṭhan | annantaprītisaṃjananam ātmānaṃ sarvajagato niryātayamānaḥ sarvaśukladharmāya dvārabhūtam ātmānaṃ sarvaloke saṃdhārayamānaḥ | buddhabodhidātāram ātmānaṃ sarvasatvānāṃ praṇidadhat | pitṛsamam ātmānaṃ sarvaprajāyāṃ niyojayamānaḥ | sarvopakaraṇāvaikalyādhikaraṇam ātmānaṃ sarvasatvadhātau pratiṣṭhāpayamānaḥ ||

iti hi bodhisatva ātmānam upasthāyakatvāya dadānaḥ yācanakeṣu nīcamanasikāracitto bhūmyāstaraṇādhiṣṭhānacetā dharaṇisamasarvaduṣkhasahanamanasikārapravṛttaḥ sarvasatvopasthānāklāntamānasaprayukto bālajanaduṣkṛtasthiraḥ sthāvarādhivāsanajātyaḥ asthitaḥ kuśalamūlābhiyuktaḥ aprayuktasarvalokadhātūpasthānaḥ karṇo nāsā saṃparityajan yācanakebhya upasaṃkrāntebhyo bodhisatvacaryopāttatathāgatakulakulīnasaṃbhūtacittaḥ sarvabodhisatvānusmaraṇavihāraprasṛto 'sārāt sarvatrailokyāt sa ... tyavekṣamāṇaḥ svaśarīrānadhyavasitasantānaḥ aniketasarvabuddhadharmānusmṛtivihāry asārāc charīrāt sārādānābhiprāya iti hi bodhisatvo jihvāṃ yācitaḥ samāno ma ... vātā premaṇīyayā maitryopacāravitatayā bhadre siṃhāsane rājārhe niṣādya taṃ yācanakam abhibhāṣate dṛṣṭaḥ | ariṣṭacitto bhūtvākṣatacitto 'nnupahatacitto mahātman salā ... citto buddhavaṃśasaṃbhūtacitto 'lulitasantānacitto mahāsthāmabalādhāno 'nnadhyavasitaśarīracitto 'nnabhiniviṣṭavacanacitto jānumaṇḍalapraṣṭhitakāyo bhūtvā svakān mukhāj jihvā ... yācanakasya sarvaśarīram adhīnaṃ kṛtvā vācaṃ pramuñcan snigdhāṃ mṛdvīṃ premaṇīyāṃ maitryopacārāṃ | gṛhāṇa tvaṃ mama jihvāṃ yathā kāmakaraṇīyāṃ kuru | tathā kuru yathā tvaṃ prīto bhavasi prītamānasa ātmanā pramudito hṛṣṭaḥ prītisaumanasyajāta iti sa śiraḥ parityajan sarvadharmāgraśiraḥ paramajñānam avataran sarvasatvaparitrāṇaśirobodhi ... gacchan sarvajagadagryaśiraḥ annupamajñānam abhilaṣan sarvadikchiraḥ prāptuṃ jñānarājam adhimucyamāno 'nnuttarasarvadharmaiśvaryaśīrṣatāṃ paripūrayitukāmo 'nnantayācanakaprītiparisphuṭacetā | iti hi bodhisatvo hastapādān parityajan yācanakebhyaḥ śraddhāhastaprayuktenānugrahacāritreṇa bodhisatvasiṃhavikramatyāgapratatapāṇinā vyavasargābhiratena hastapādaparityāgena mahāpratiṣṭhānakramatalavyatihāreṇa bodhisatvacaryādhyavasāyena vedanānupahatatayā dānaprasādaśaktyā vimalacittotpādasaṃvaro niṣparyavasthānajñānadharmaśarīrāchinnābhinnāluptakāyasaṃjñaḥ anīcacittaḥ sarvamārakarmākalyāṇamitropastabdhavṛṃhitacetāḥ sarvabodhisatvasaṃvarṇitaikatyāganiryāṇa iti hi bodhisatvaḥ svaśarīram ākṣipya rudhiram anuprayacchan yācanakebhyaḥ praharṣitabodhicitto | bodhisatvacaryābhilaṣitacitto 'paryāttaveditacittaḥ sarvayācanakābhilaṣitacittaḥ sarvapratigrāhakāvidviṣṭacittaḥ sarvabodhisatvatyāgapratipatpratipanno 'nivarttyayā prītiprasrabdhyā svaśarīrānapekṣacittaḥ svaśarīrād rudhiram anuprayacchan jñānāyatanamahāyānaprasṛtacetā mahāyānāvinaṣṭamanā iṣṭamanās tuṣṭamanāḥ prītamanāḥ muditamanā maitrymanāḥ sukhamanāḥ prasannamanāḥ pramuditaprītisaumanasyajāto majjāmāṃsaṃ svaśarīrāt parityajan yācanakebhyaḥ kalyāṇatyāgayā | yācakābhilaṣitayā vācā tān yācakān abhilapan | gṛhṇantu bhavanto mama śarīrān majjāmāṃsaṃ yathā kāmakaruṇāyā tulyaprītivivarddhanena tyāgacittena | bodhisatvavijñagaṇaniṣevitena mahākuśalamūlena lokamalāpakarṣitena pravareṇādhyāśayena | sarvabodhisatvasamatopāttair mahādānārambhair manasākāṅkṣitaiḥ sarvayācakair annanutāpyacittair dānavastubhiḥ apratyavekṣitena karmavipākapratyayena sarvalokadhātvavimukhayā sarvabuddhakṣetrālaṃkāravyūhapūjayā sarvajagadabhimukhayā karuṇāparitrāṇatayā | sarvabuddhabodhyabhimukhayā | daśabala ... cāraṇayātītānāgatapratyutpannasarvabodhisatvābhimukhayā ekakuśalamūlaparicaryayā sarvavaiśāradyābhimukhenārṣabhasiṃhanādanadanena tryadhvābhimukhena | sarvādhvasamatājñānena ... lokābhimukhenāparāntakoṭīgatakalpavyavasāyena bodhisatvapraṇidhānenāparitrasyanābhimukhenākhedacittotpādena bodhisatvaḥ svahṛdayaṃ parityajan yācanakebhyo dānavaśaśikṣitacittaḥ pāramitāniṣpādanacittaḥ sarvabodhisatvadānānuddhatasupratiṣṭhitacittaḥ | adhiṣṭhānasarvayācanakapratimānanacittaḥ | adhyāśayaṃ pariśodhayamānaḥ | sarvajagatparipācananidānaṃ mahāpraṇidhānaṃ pratipadyamāno bodhisatvacaryāyāṃ saṃvasamānaḥ sarvajñatāsaṃbhāraṃ saṃbharamāṇaḥ praṇidhim ariñcan so 'tra yakṛdbukkāphupphuṣaṃ yācakebhyaḥ parityajan yācanakābhiprasannayā dṛṣṭyā prasannaprītyākārair netrair bodhisatvaniryātena premṇāvyutthitamanasikāreṇa tyāgenāsārāt kāyāt supratyavekṣitena sārādānacittena śmaśānaparyantena kāyānusmṛtimanasikāreṇa vṛkaśṛgālaśvabhakṣyaṃ śarīraṃ pratyavekṣamāṇaḥ parabhaktimanasikṛtayā | śarīrānityatayāpaviddhaśarīreṇa parabhaktacetanena evaṃ dharmamanasikāraprayukto bodhisatvas tān yācanakān animiṣaṃ prekṣamāṇa evaṃ cittam utpādayati | yadi cāham etadyācanakasya etaccharīrād antraṃ yakṛdbukkāphuṣphuṣaṃ dadyāṃ | yadi vā na dadyāṃ | āyuḥkṣayaparyante naiṣo nityaḥ śmaśānaparyavasāna iti | sa evaṃ manasikārasaṃtoṣitena santānenaivaṃ dharmajñānenāśayena kalyāṇamitrasaṃjñādhiṣṭhitena yācanakadarśanenāsārāt kāyāt sāram ādātukāmo dharmakāmatayā svamāṃsān nakhaṃ parityajann eva tatkuśalamūlaṃ pariṇāmayatīty ātmabhāvotsargaṃ kṛtvā ||

bhogapuṇyotsargo 'py atraivokteḥ | iti hi bodhisatvo nānādakṣiṇīyapratigrāhakeṣv anyānyapudgaladigāgateṣv aprameyakṛpaṇavanīpakeṣu bodhisatvaśravāgateṣu bodhisatvaśabdaṃ śrutvāgateṣu bodhisatvapratyayāvakāśagateṣu bodhisatvadānapūrvaṃ praṇidhānaśruteṣu | bodhisatvapraṇidhānacittanimantriteṣu | sarvatyāgamanasābhilaṣiteṣu tṛptayācanakapratimānanācetana āgatayācanakakṣamāpaṇacetano | mayaiva tatra diśaṃ gatvā yūyaṃ pratimānayitavyā abhaviṣyata yena yuṣmākam āgamanaklamo na syāt | evaṃ samṛddhapraṇipātena kṣamayati sarvayācanakān kṣamayitvā snāpayitvā viśrāmitaśarīrān kṛtvā tebhyo yadṛcchayopakaraṇaṃ pratipādayati | yad idaṃ maṇirathān jambudvīpakalyāṇakanyāratnaparipūrṇān yad idaṃ suvarṇarathān janapadaviśuddhakanyāratnaparipūrṇān | yad idaṃ vaiḍūryarathān vānukulagītavādyasaṃpravāditaparipūrṇān | evaṃ sphaṭikarathān sumukhasuveśadhārisvalaṃkṛtarūpān apratikūladarśanacaturakanyāratnaparipūrṇān iti | tathātraiva deśitaṃ maṇirathān vā dadānaḥ sarvaratnajālasaṃchannān ājāneyahastyupetān | savāhanān | candanarathān dadāno ratnacakrarathyaprayuktān ratnasiṃhāsanapratiṣṭhitān yāvan nānāratnachatrasaṃchannavyūhān ratnavitānavitatasaṃchannān dhvajapatākālaṃkṛtacaturdikkān nānāgandhavidhūpita ... sāragandhānulepānuliptān | sarvapuṣpavyūhāvakīrṇān kanyāśatasahasraratnasūtraprakarṣitān abhrāntagamanān abhrāntasamavāhanaprayuktān | yāvad apratikūlamanojñapravātagandhān suduhitṛputravacanopacāraprayuktān | vividhagandhacūrṇasambhṛtakṛtopacārān iti ||

punar atraivāha | ātmānaṃ ca sarvasatvānāṃ niryātayann upasthānaṃ vā sarvabuddhānām upādadāno rājyaṃ vā parityajan paṭabhedakaṃ vā nagararājadhānīṃ sarvālaṃkārabhūṣitāṃ yathārhaṃ vā yācanakeṣu sarvaparivāraṃ parityajan putraduhitṛbhāryāṃ vā dadāno yācanakebhyaḥ sarvagṛhaṃ vāpasṛjan | yāvat sarvopabhogaparibhogān vā dadānaḥ | evaṃ pānadānaṃ rasadānam api bodhisatvo dadāno vividhān kalyāṇān udārān viśuddhān avikalāṃs tiktāṃl lavaṇān kaṭakān kaṣāyān nānārasāgropetān susnigdhān vividharasavidhinopetān dhātukṣobhaṇasamatāsthāpanān cittaśarīrabalopastambhanān prītiprasādaprāmodyakalpatājananān | yāvat sarvaparopakramapratiṣedhakān sarvavyādhisamanārogyasaṃjananān | evaṃ vastradānaṃ puṣpadānaṃ gandhadānaṃ vilepanadānaṃ mālyadānaṃ | śayanadānam āvāsadānam apāśrayadānaṃ pradīpadānaṃ ca | glānapratyayabhaiṣajyapariṣkārān bodhisatvo 'nuprayacchan yāvan nānābhājanāni vividhasaṃbhārāṇy annekakāṃsyapātrīr aprameyasaṃbhāropacitā hiraṇyasuvarṇarūpyacūrṇaparipūrṇās tāni buddhebhyo bhagavadbhyo dadāno 'cintyadakṣiṇīyādhimuktacetā bodhisatvaratnebhyo vā dadānaḥ | kalyāṇamitrasudurlabhacittotpādena āryasaṃghāya vā dadānaḥ | buddhaśāsanopastambhāya pudgalāya vā dadānaḥ | śrāvakapratyekabuddhebhyo vāryaguṇasuprasannacittatayā mātāpitṛbhyāṃ dadāno | guruśuśrūṣopasthānacittatayā ācāryagurudakṣiṇīyebhyo vā dadānas tatra tatra gurusaṃbhārāvavādaśikṣaṇaprayuktaḥ | aśanavasanaṃ vā kṛpaṇavanīpakayācanakebhyo dadānaḥ | sarvasatvāpratihatacakṣur maitrīparibhāvitacittatayā | peyālaṃ ||

iti hi bodhisatvo hastyājāneyān dadānaḥ saptāṅgasupratiṣṭhitān | ṣaṣṭihāyanān ṣaḍgantropetān padmavarṇān mukhaviśuddhān suvarṇālaṃkārān hemajālapraticchannaśarīrān nānāratnavicitrālaṃkārajālaśuṇḍaprakṣiptavyūhān suvarṇakalyāṇān kalyāṇacārudarśanān | aklāntayojanasahasragamanopacārān aśvājāneyān vā dadānaḥ | sukhavāhanasukhaśarīropetān anujavasaṃpannāṃś caturdiggamanāhārajavopetān ārohasaṃpannān divyakalyāṇacārusadṛśasarvavibhūṣaṇopetān | sa tān dadānaḥ parityajan gauraveṇa gurujanebhyaḥ kalyāṇamitramātāpitṛbhyaḥ kṛpaṇavanīpakayācanakebhyaḥ sarvajagatpratigrāhakabhyo muktacittayā dadāno | nāgṛhītacittatayāvasṛjan mahākaruṇāparisphuṭena santānena mahātyāgaparimāṇabodhisatvaguneṣu pratipadyamāno 'bhijātabodhisatvādhyāśayān pariśodhayamāno yāvad iti hi bodhisatva āsanadānaṃ dadānaḥ parityajan rājabhadrāsanāni vaiḍūryapādakāni siṃhapratiṣṭhitāni suvarṇasūtraratnajālavitānāny annekacīvarasparśopetaprajñaptāni sarvasāragandhavāsitopacārāṇi vicitramaṇirājasamucchritadhvajāny annekaratnakoṭīniyutaśatasahasrālaṃkāravyūhāni hemajālavitānavitatāni suvarṇakiṅkiṇījālasaṃghaṭitamanojñanādanirghoṣaśabdāni mahāntyāsanāny abhyudgato dviddhacakṣurdaśanāny ekachatramahāpṛthivyanuśāsananiṣadanābhiṣiktāni | sarvarājyaiśvaryādhipateyaniyataniṣadyāpratihatacakraśāsanānuśāsanasarvarājādhipateye pravarttate | evaṃ yāvad iti hi bodhisatvaś chatrāṇi dadānaḥ parityajan mahāratnavyūhapratimaṇḍitāni ratnadaṇḍāni kiṅkiṇījālasaṃchannāni | ratnasūtrakarṇakaṇṭhāvalīvināmitavaiḍūryamaṇihārābhipralambitāni nandīghoṣamanojñaśabdopacārāṇi hemajālābhyantaraviśuddhachadanāni ratnaśalākālaṃkāraśatasahasravitatāni ratnakoṣasandhāritāny agurucandanāny ekasāravaragandhakoṭīniyutaśatasahasravidhūpitavāsitopacārāṇi jāmbunadaprabhāsvaraśuddhāni | tādṛśānāṃ chatrāṇām annekakoṭīniyutaśatasahasrālaṃkārāṇāṃ tadatiriktāni cāsaṃkhyeyakoṭīniyutaśatasahasrālaṃkārāṇy annapekṣacitto dadānaḥ parityajann avasṛjann anuprayacchan saṃmukhībhūtebhyo vā satvasārebhyo nirvṛtānāṃ vā tathāgatānāṃ caityālaṃkārāya | dharmaparyeṣṭaye bodhisatvakalyāṇamitrebhyo vābhijātabodhisatvadharmabhāṇakebhyo vā mātāpitṛbhyāṃ vā saṃgharatne vā sarvabuddhaśāsane vā yāvat sarvapratigrāhakebhyaḥ sa evaṃ tatkuśalamūlaṃ pariṇāmayati ||

yathā tāvat prathamāyām eva pariṇāmanāyāṃ sarvakuśalamūlaprastāveṣūpadiṣṭaṃ | evaṃ praṇidhānam utpādayati | katham etāni kuśalamūlāni sarvajagadupajīvyāny upakāribhūtāni bhaveyur viśuddhadharmaparyavasānāni yena sarvasatvānām etaiḥ kuśalamūlair narakāpāyapratiprasrabdhir bhavati | tairyagyonikayāmalaukikād duṣkhaskandhān nivarttayeyuḥ | sa tāni kuśalamūlāni pariṇāmayann evaṃ tatkuśalamūlaṃ pariṇāmayati | anenāhaṃ kuśalamūlena sarvasatvānāṃ nayanaṃ bhaveyaṃ sarvaduṣkhaskandhavinivarttanāya | sarvasatvānāṃ trāṇaṃ bhaveyaṃ sarvakleśaparimocanatayā | sarvasatvānāṃ śaraṇaṃ bhaveyaṃ sarvabhayārakṣaṇatayā | sarvasatvānāṃ gatir bhaveyaṃ sarvabhūmyanugamanatayā | sarvasatvānāṃ parāyaṇaṃ bhaveyam atyantayogakṣemapratilambhatayā | sarvasatvānāṃ āloko bhaveyaṃ vitimirajñānasaṃdarśanatayā | sarvasatvānāṃ ulkā bhaveyam avidyātamo'ndhakāravinivarttanatayā | sarvasatvānāṃ pradyoto bhaveyam atyantaviśuddhipratiṣṭhāpanatayā | sarvasatvānāṃ nāyako bhaveyam acintyadharmanayāvatāraṇatayā | sarvasatvānāṃ pariṇāyako bhaveyam annāvaraṇajñānaskandhopanayanatayā | peyālaṃ ||

tac cādhyāśayataḥ pariṇāmayati na vacanamātreṇa | tac codagracittaḥ pariṇāmayati | hṛṣṭacittaḥ pariṇāmayati | prasannacittaḥ pariṇāmayati | pramuditacittaḥ snigdhacittaḥ pariṇāmayati | maitracittaḥ premacittaḥ anugrahacitto hitacittaḥ sukhacittaḥ pariṇāmayati | tac caivaṃ pariṇāmayati | idaṃ mama kuśalamūlaṃ sarvasatvānāṃ gativiśuddhaye saṃvarteta | upapattiviśuddhaye saṃvartteta | puṇyamāhātmyaviśuddhaye saṃvartteta | annabhibhūtatāyāṃ saṃvartteta | aparyādānatāyāṃ saṃvartteta | durāsadacittatāyāṃ saṃvartteta | smṛtyapramoṣatāyāṃ saṃvartteta | gatimativiniścayatāyāṃ saṃvartteta | buddhyapramāṇatāyāṃ saṃvartteta | kāyakarmamanaḥkarmasarvaguṇālaṃkāraparipūryāṃ saṃvartteta ||

anena me kuśalamūlena te sarvasatvāḥ sarvabuddhān ārāgayeyur ārāgayitvā ca mā virāgayeyuḥ | teṣu ca buddheṣu bhagavatsu prasādam abhedyaṃ pratilabheran | teṣāṃ ca tathāgatānām arhatāṃ samyaksaṃbuddhānām antike dharmadeśanāṃ śṛṇuyuḥ | śrutvā ca sarvā vimatīr vinivarttayeyuḥ | yathāśrutaṃ ca saṃdhārayeyuḥ | sandhārayantaś ca pratipattyā saṃpādayeyuḥ | tāṃś ca tathāgatān ārādhayeyuḥ | cittakarmaṇyatāṃ ca pratilabheran | annavadyāni karmāṇi samudānayeyuḥ | mahatsu ca kuśalamūleṣv ātmānaṃ pratiṣṭhāpayeyur atyantaṃ ca dāridryaṃ vinivarttayeyuḥ sapta dhanapratilambhāṃś ca paripūrayeyuḥ sarvabuddhānāṃ cānuśikṣayeyuḥ kalyāṇendriyapratilambhaṃ cādhigaccheyuḥ | udārādhimuktisamatāṃ ca pariniṣpādayeyuḥ | sarvajñajñāne cāvakāśaṃ pratilabheran | apratihatacakṣuṣmattāṃ ca sarvajagaty utpādayeyuḥ | lakṣaṇālaṃkṛtatāṃ ca kāyapratipūriṃ pratilabheran | sarvaguṇālaṅkāraṃ ca vākyaviśuddhiṃ parigṛhṇīyuḥ | saṃvṛtendriyatāṃ daśabalaprayuktāṃ cittakalyatāṃ samudānayeyuḥ | aniścitavihāratāṃ ca paripūrayeyuḥ | yena ca sukhopadhānena sarvabuddhāḥ samanvāgatās tatsukhopadhānapratilabdhāḥ sarvasatvā bhaveyur iti ||

yathā ṣaṣṭhī pariṇāmanoktena vidhinā pariṇāmayati | sarvasatvā | jñānāhārād bhavantu asaṅgaprayuktacetasaḥ | āhāraprajñātāpino 'nnadhyavasitāhārāḥ prītibhakṣānirāmiṣāhārā yāvat kāmatṛṣṇāvinivarttakāḥ | sarvasatvāḥ dharmarasameghapravarṣakā bhavantu | annuttaradharmaratiprīṇitasantānāḥ | sarvasatvāḥ sarvarasāgrajihvā bhavantu rasanimittā grahītāraḥ sarvabuddhadharmacittanaprayuktāḥ avipannayānā agrayānā uttamayānāḥ śīghrayānā mahāyānāḥ | sarvasatvā atṛptadarśanā bhavantu buddhaprītipratilabdhāḥ | sarvasatvāḥ sarvakalyāṇamitradarśanānupahatasantānā bhavantu | sarvasatvā agadabhaiṣajyarājopadarśanā bhavantu | sarvasatvāḥ kleśaviṣavinivarttakāḥ | sarvasatvā ādityamaṇḍalodgatadarśanā bhavantu sarvasatvatamastimirapaṭalavidhamanatvāt ||

evam ātmānam upanidhāya svabhāvanānukūlyena paṭhitavyaṃ | sarvasatvānām abhiruciradarśanatāyāṃ pariṇāmayāmi | saumanasyadarśanatāyāṃ kalyāṇadarśanatāyāṃ pariṇāmayāmi | abhilaṣitadarśanatāyāṃ praharṣitadarśanatāyāṃ daurmanasyādarśanatāyāṃ buddhadarśanopetāyāṃ pariṇāmayāmi ||

sarvasatvāḥ śīlagandhopetā bhavantv annācchedyaśīlā bodhisatvapāramitāśīlāḥ ||

sarvasatvā dānavāsitā bhavantu sarvatyāgaparityāginaḥ | sarvasatvāḥ kśāntivāsitā bhavantu akṣobhyacetanāpratilabdhāḥ | sarvasatvā vīryavāsitā bhavantu mahāvīryayānasannaddhāḥ | sarvasatvā dhyānavāsitā bhavantu pratyutpannabuddhasaṃmukhībhāvasthitāḥ samādhipratilabdhāḥ | sarvasatvā bodhisatvapariṇāmanāvāsitā bhavantu sarvasatvāḥ sarvaśukladharmavāsitā bhavantu sarvākuśaladharmaprahīṇāḥ | sarvasatvā divyaśayanapratilabdhā bhavantu mahājñānādhigamāya | sarvasatvā āryaśayanapratilabdhā bhavantu | niḥpṛthagjanabodhicittāvāsanatvāt sarvasatvāḥ sukhaśayanapratilabdhā bhavantu | sarvasaṃsārāvacaraduḥkhaparivarjanatvāt sarvasatvāḥ kṣemaśayanapratilabdhā bhavantu dharmakāmasparśopetāḥ | sarvasatvāḥ pariśuddhabuddhakṣetrāvabhāsā bhavantu guṇavāsasuprayuktā āryāvāsaniketoccalitāḥ | annuttarasarvabuddhāvāsāvirahitāḥ | sarvasatvā buddhopaniścayavihāriṇo bhavantu | sarvasatvā annantālokā bhavantu sarvabuddhadharmeṣu sarvasatvā apratihatāvabhāsā bhavantu sarvadharmadhātvekaspharaṇāḥ | sarvasatvā ārogyaśarīrā bhavantu tathāgatakāyapratilabdhāḥ | sarvasatvā bhaiṣajyarājopamā bhavantu atyantākalpanadharmāṇaḥ | sarvasatvā apratihatabhaiṣajyastambhopamā bhavantu jagaccikitsāpratipannāḥ | sarvasatvā rogaśalyaniruddhā bhavantu sarvajñārogyapratilabdhāḥ | sarvasatvāḥ saravjagadbhaiṣajyakuśalā bhavantu yathāśayabhaiṣajyaprayogasaṃprayoktāraḥ ||

sarvasattveṣu sarvarogavinivarttanāya pariṇāmayāmi | sarvasattveṣv aparyantasthāmabalaśarīratāyāṃ pariṇāmayāmi | sarvasatvānāṃ cakravāḍaparvatānavamardyakāyabalopapattaye pariṇāmayāmi | sarvasatvānāṃ sarvabalopastambhanātṛptāyāṃ pariṇāmayāmi ||

sarvasatvā apramāṇabhājanā bhavantv ākāśadhātuvipulāḥ smṛtīndriyopetāḥ sarvalaukikalokottarabhāṣasaṃgrahaṇād grahaṇasmṛtyasaṃpramūḍhāḥ | sarvasatvāḥ kalyāṇaviśuddhibhāvanā bhavantu | atītānāgatapratyutpannasarvabuddhabodhyabhedaprasādagrāhiṇaḥ | sarvasatvā kāmaṅgamā bhavantu sarvatragāminībuddhabhūmipratilabdhāḥ | sarvasatvāḥ sarvasattveṣv apratihatacittā bhavantu | sarvasatvā annābhogasarvabuddhakṣetraparisphuṭagamanā bhavantu | ekacittakṣaṇasarvadharmavikramāḥ | sarvasatvāḥ śrāntāklāntasarvalokadhātugamanā bhavantu | aviśrāmyamānamanomayakāyapratilabdhāḥ | sarvasatvāḥ sukhagamanamuktā bhavantu sarvabodhisatvacaryānupraveśinaḥ | anena kuśalamūlena sarvasatvāḥ kalyāṇamitrātyāgacittānutsṛṣṭā bhavantu kṛtajñāḥ kṛtānupālanatayā | sarvasatvāḥ kalyāṇamitraiḥ sahaikārthā bhavantu sabhāgakuśalamūlasaṃgrahaṇatayā | sarvasatvāḥ kalyāṇāśayā bhavantu kalyāṇamitrasaṃvasanasaṃpadavihārānudhanvanatayā | sarvasatvāḥ kalyāṇamitrakuśalamūlakarmavipākaviśuddhā bhavantv ekapraṇidhānāḥ | sarvasatvā mahāyānābhiraktāḥ saṃprasthitā bhavantv aviṣkambhitayānasarvajñatāparyavasānāḥ | sarvasatvāḥ pracchāditakuśalamūlā bhavantu sarvabuddhāvasthāgopanapratilabdhāḥ | sarvasatvā guṇajñānābhicchāditā bhavantu sarvalokopakleśavyapavṛttāḥ | sarvasatvā acchinnāvikṣiptaśukladharmāṇo bhavantv avipannabuddhadharmapravāhāḥ | sarvasatvāś chatrabhūtā bhavantu daśabalavitānānvitāḥ | sarvasatvā atyantabodhyāsanapratilabdhā bhavantu | sarvasatvā buddhavikrāntisiṃhāsanapratilabdhā bhavantu sarvajagadavalokanīyā iti ||

āryagaganagañjasūtre 'py āha | mā bhūt tan mama kuśalamūlaṃ dharmajñānakauśalyaṃ vā yan na sarvasattvopajīvyaṃ syād iti ||

atītānāgataśubhotsargas tv āryākṣayamatisūtre 'bhihitaḥ | kuśalānāṃ ca cittacaitasikānānām anusmṛtir anusmṛtya ca bodhipariṇāmanā | idam atītakauśalyaṃ | yo 'nnāgatānāṃ kuśalamūlānāṃ nidhyaptibodher āmukhīkarmasamanvāhāraḥ | ye me utpatsyante kuśalāś cittotpādās tān annuttarāyāṃ samyaksaṃbodhau pariṇāmiṣyāmīti idam annāgatakauśalyaṃ ||

tad evaṃ caitasikenābhyāsena sarvatyāgādhimuktiṃ paripūrye tyāgacittavegāpannena kāyaprayogeṇotsṛṣṭasarvaparigrahaḥ | sarvaparigrahamūlād bhavaduṣkhād vimukto mukta ity ucyate | annuttarāṃś cāprameyāsaṃkhyeyān kalpān nānākārānantān laukikalokottarān sukhasaṃpatpravarṣān anubhavati | tena cātmabhāvādinā [doubtful] vaḍiṣāmiṣeneva svayam annabhigatopabhogenāpy ākṛṣya parān api tārayati ||

ata evoktaṃ ratnameghe | dānaṃ hi bodhisatvasya bodhir iti ||

śikṣāsamuccaye dānapāramitā prathamaḥ paricchedaḥ ||


[II. saddharmaparigrahaḥ]

śīlapāramitāyāṃ saddharmaparigraho nāma dvitīyaḥ paricchedaḥ ||

evam eṣām ātmabhāvādīnām utsṛṣṭānām api rakṣā kāryā | kuto | yasmāt ||

paribhogāya satvā nāmātmabhāvādi dīyate | arakṣite kuto bhogaḥ | kiṃ dattaṃ yan na bhujyate ||

tasmāt satvopabhogārtham ātmabhāvādi pālayet ||

uktaṃ hi bodhisatvaprātimokṣe | paraṃ śāriputra rakṣiṣyāmīty ātmā rakṣitavyaḥ | evaṃrūpayā śāriputra hitaiṣikatayā samanvāgato bodhisatvo jīvitahetor api pāpaṃ karma na karotīti ||

vīradattaparipṛcchāyām apy āha | śakaṭam iva bhārodvahanārthaṃ kevalaṃ dharmabuddhinā vāḍhavyam iti | tathākṣayamatisūtre 'pi | kāyaduṣkhatayā ca na parikhidyate satvāvekṣatayeti ||

tac cātmabhāvādikaṃ kathaṃ pālayet | kalyāṇamitrānutsarjanāt | yathoktam āryagaṇḍavyūhe āryaśrīsaṃbhavena ||

kalyāṇamitrasandhāritāḥ kulaputra bodhisatvā na patanti durgatiṣu | kalyāṇamitrasamanvāhṛtā [doubtful] nātikrāmanti bodhisatvaśikṣāṃ | kalyāṇamitrapraticchannā abhyudgatā bhavanti lokāt kalyāṇamitraparyupāsitā bodhisatvā asaṃpramoṣacāriṇo bhavanti sarvabodhisatvacaryāsu | kalyāṇamitraparigṛhītāḥ bodhisatvā durddharṣā bhavanti karmakleśaiḥ | sambodhakāḥ kalyāṇamitrā akaraṇīyānāṃ sannivārakāḥ pramādasthānāt | niṣkāsayitāraḥ saṃsārapurāt | tasmāt tarhi kulaputra evaṃ manasikārāt pratipraśrabdhena kalyāṇamitrāṇy upasaṃkramitavyāni | pṛthivīsamacittena sarvabhāravahanāpariṇamanatayā vajrasamacittena abhedyāśayatayā | cakravāḍasamacittena sarvaduṣkhāsaṃpravedhanatayā | lokadāsasamacittena sarvakarmasamādānājugupsanatayā | rajoharaṇasamacittena mānātimānavivarjanatayā | yānasamacittena gurubhāranirvahanatayā | śvasamacittenākrudhyanatayā | nausamacittena gamanāgamanāparitrasyanatayā | suputrasadṛśena kalyāṇamitramukhavīkṣaṇatayā | ātmani ca te kulaputrāturasaṃjñotpādayitavyā | kalyāṇamitreṣu ca vaidyasaṃjñā | anuśāsanīṣu bhaiṣajyasaṃjñā | pratipattiṣu vyādhinirghātanasaṃjñā | ātmani ca te kulaputra bhīrusaṃjñotpādayitavyā | kalyāṇamitreṣu śūrasaṃjñā | anuśāsanīṣu praharaṇasamjñā | pratipattiṣu śatrunirghātanasaṃjñā ||

atraiva vācanopāsikāvimokṣe varṇitaṃ | kalyāṇamitrānuśāsanīpratipannasya kulaputra bodhisatvasya buddhā bhagavanto 'bhirāddhacittā bhavanti | kalyāṇamitravacanāvilomasthāyino bodhisatvasya sarvajñatāsannībhavati | kalyāṇamitravacanāvicikitsakasyāsannībhavanti kalyāṇamitrāṇi | kalyāṇamitramanasikārāvirahitasya sarvārthā abhimukhā bhavantīti | ata evāryasudhanaḥ sāradhvajasya bhikṣoḥ pādau śirasābhivandyānnekaśatasahasrakṛtvaḥ pradakṣiṇīkrṭya sāradhvajaṃ bhikṣum avalokya praṇipatya punaḥ punar avalokayan niyataṃ praṇipatan namasyann avanaman manasi kurvan cintayan bhāvayan paribhāvayann udānam udānayan hākkāraṃ kurvan | guṇān abhimukhīkurvan nigamayann atra sann anusmaran dṛḍhīkurvann avijahan manasāgamayann upanibadhnan praṇidhiṃ samavasaran darśanam abhilaṣan svaranimittam udgṛhṇan yāvat tasyāntikāt prakrāntaḥ | tathā kalyāṇamitrāgataṃ sarvajñatāṃ saṃpaśyann aśrumukho rudan yāvan meghasya dramitasyāntikāt prakrāntaḥ ||

bodhisatvapratimokṣe 'py uktaṃ | iha śāriputra bodhisatvo dharmakāmatayā nāsti tal loke ratnaṃ yan na parityajati | nāsti tat kāyopasthānaṃ yan na karoti | nāsti taj jaṅghāpreṣaṇaṃ yan notsahate | nāsti tad vākkarma yan notsahate ācāryopādhyāyagauravatayā ||

peyālaṃ ||

tat kasya hetoḥ | bandhacchedāyaiṣa dharmaḥ saṃvartate | jātijarāvyādhimaraṇaśokaparidevaduṣkhadaurmanasyacchedāyaiṣa dharmaḥ saṃvartatae iti ratnacittam utpādya bhaiṣajyacittam utpādya | sarvasatvānāṃ glānyavyupaśamāyaiṣa dharmaḥ saṃvartatae iti | eṣṭavyaś cāsmābhiḥ sarvasatvānāṃ glānyavyupaśamāyaivaṃrūpo dharma iti ||

ugradattaparipṛcchāyām apy uktaṃ | sacet punar gṛhapate pāṭhasvādhyāyārthiko bodhisatvaḥ kasyacid antikāc catuṣpādikāṃ gāthāṃ śṛṇuyād uddiśed vā udgṛhṇīyād dānaśīlakṣāntivīryadhyānaprajñāsaṃprayuktāṃ bodhisatvasaṃbhāropacayaṃ vā tena tasminn ācārye dharmagauravaṃ karaṇīyaṃ yāvadbhir nāmapadavyañjana ... gāthoddiṣṭā | yadi tāvata evaṃ kalpāṃs tasyācāryasyopasthānaparicaryāṃ kuryād aśaṭhatayā sarvalābhasatkārapūjayā | adyāpi gṛhapate na pratipūritam ācāryasyācāryagauravaṃ bhavati | kaḥ punar vādo dharmagauravaṃ ||

prajñāpāramitāyām aṣṭasahasrikāyām apy uktaṃ | kalyāṇamitreṣu ca tvayā kulaputra tīvraṃ gauravam utpādayitavyaṃ | prema ca karaṇīyaṃ | atha khalu sadāprarudito bodhisatvo mahāsatva evaṃrūpair guṇair gauravamanasikārair gacchann anupūrveṇānyatamanagaram anuprāptas | tatra tasyāntarāyaṇamadhyagatasyaitad abhūt | yan nv aham imam ātmabhāvaṃ vikrīyānena mūlyena dharmodgatasya bodhisatvasya mahāsatvasya satkāraṃ kuryāṃ | dīrgharātraṃ hi mamātmabhāvasahasrāṇi bhagnāni kṣīṇāni vikrītāni punar aparimāṇe saṃsāre 'parimāṇāni yāni mayā kāmahetoḥ kāmanidānam anubhūtāni na punar evaṃrūpāṇāṃ dharmāṇāṃ kṛtaśa evaṃrūpāṇāṃ vā satvānāṃ satkārāya ||

atha khalu sadāprarudito bodhisatvo mahāsatvo 'ntarāyaṇamadhyagataḥ śabdam udīrayām āsa ghoṣam anuśrāvayām āsa | kaḥ puruṣeṇārthikaḥ kaḥ puruṣeṇārthika iti peyālaṃ | atha khalu māraḥ pāpīyān brāhmaṇagṛhapatikāṃs tathā samupasthāpayām āsa yathā taṃ ghoṣaṃ nāśrauṣuḥ | yadātmanaḥ krāyakaṃ na labhate tadaikāntaṃ gatvā prārodīd aśrūṇi ca prāvarttayad evaṃ cāvadad | aho vatāsmākaṃ durlabhā lābhā ye vayam ātmabhāvasyāpi kretāraṃ na labhāmahe | atha khalu śakro devānām indro māṇavakarūpeṇa yāvat sadāpraruditaṃ bodhisatvaṃ mahāsatvam etad avocat | kiṃ tvaṃ kulaputra dīnamanā utkaṇṭhitamānaso 'śrūṇi pravarttayamānaḥ sthitaḥ ||

sadāprarudita evam āha | ahaṃ māṇavaka dharmakāmatayā imam ātmabhāvaṃ vikrīya dharmapūjāṃ karttukāmaḥ so 'ham asya krāyakaṃ na labhe | peyālaṃ ||

atha khalu sa māṇavakaḥ sadāpraruditaṃ bodhisatvaṃ mahāsatvam etad avocat | na mama kulaputra puruṣeṇa kṛtyam api tu khalu punaḥ pitur me yajño yaṣṭavyaḥ | tatra me puruṣasya hṛdayena kṛtyaṃ lohitena ca asthimajjayā ca | tad dāsyasi tvaṃ krayeṇa ||

atha khalu sadāpraruditasyaitad abhūt | lābhā me sulabdhāḥ pariniṣpannaṃ cātmānaṃ jāne prajñāpāramitopāyakauśalyeṣu | yan mayātmanaḥ krāyako labdho hṛdaysya rudhirasya cāsthimajjāyāś ca ||

sa hṛṣṭacittaḥ kalyacittaḥ pramuditacittas taṃ māṇavakam etad avocat | dāsyāmi māṇavaka yena te ita ātmabhāvād arthaḥ | yāvat sadāprarudito bodhisatvo mahāsatvas tīkṣṇaṃ śastraṃ gṛhītvā dakṣiṇaṃ bāhuṃ viddhvā lohitaṃ nisrāvayati sma dakṣiṇaṃ coruṃ viddhvā nirmāṃsaṃ ca kṛtvāsthi bhettuṃ kuḍyamūlam upasaṃkrāmati ||

atha khalv anyatarā śreṣṭhidārikopariprāsādatalagatādrākṣīt sadāpraruditaṃ bodhisatvaṃ yāvat sā śreṣṭhidārikā yena sadāprarudito bodhisatvas tenopasaṃkramyaitad avocat | kiṃ nu khalu tvaṃ kulaputraivaṃrūpām ātmanaḥ kāraṇāṃ kārayāsīti | yāvat sā dārikā pūjāprayojanaṃ śrutvā punar āha | kā punas te kulaputra tato guṇajātir niṣpatsyate | sa tām etad avocat | sa dārike kulaputro mama prajñāpāramitām upāyakauśalyaṃ copadekṣayti | tatra vayaṃ śikṣiṣyāmas tatra vayaṃ śikṣamāṇāḥ sarvasatvānāṃ pratiśaraṇaṃ bhaviṣyāmaḥ | peyālaṃ ||

atha khalu sā śreṣṭhidārikā sadāpraruditaṃ bodhisatvam etad avocat | āścaryaṃ kulaputra | yāvad udārāḥ praṇītāś cāmī tvayā dharmāḥ parikīrttitāḥ | ekaikasyāpi kulaputraivaṃrūpasya dharmasyārthāya gaṅgānadīvālikopamān api kalpān evam ātmabhāvāḥ parityaktavyā bhaveyuḥ | tathodārāḥ praṇītāś cāmī tvayā dharmāḥ parikīrttitāḥ | api tu khalu kulaputra yena yena kṛtyaṃ tat te dāsyāmi suvarṇaṃ vā maṇiṃ vā muktāṃ vā vaiḍūryaṃ vā yāvad yena tvaṃ taṃ dharmodgataṃ bodhisatvaṃ satkariṣyasi | yāvad vistareṇa tayā dārikayā pañcaśataparivārayā sārddhaṃ tasya dharmodgatasya saṃkramaṇaṃ kartavyaṃ ||

atha khalu dharmodgato bodhisatvo mahāsatvaḥ utthāyāsanāt svakaṃ gṛhaṃ prāvikṣat | yāvat sapta varṣāṇy ekasamādhisamāpanna evābhūt | sadāprarudito bodhisatvo mahāsatvaḥ sapta varṣāṇi na kāmavitarkam utpādayām āsa | na vyāpādavitarkaṃ na vihiṃsāvitarkam utpādayām āsa | na rasagṛddhim utpādayām āsānyatra | kadā nāma dharmodgato bodhisatvo mahāsatvo vyutthāsyati | yad vayaṃ dharmodgatasya bodhisatvasya mahāsatvasya dharmāsanaṃ prajñāpayiṣyāmo yatrāsau kulaputro niṣadya dharmaṃ deśayiṣyati taṃ ca pṛthivīpradeśaṃ siktaṃ saṃmṛṣṭaṃ ca kariṣyāmo nānāpuṣpābhikīrṇaṃ iti cintayām āsa ||

tāny api śreṣṭhidārikā pramukhāṇi pañcadārikāśatāni sadāpraruditasya bodhisatvasyānuśikṣamāṇāni dvābhyām everyāpathābhyāṃ kālam atināmayām āsuḥ ||

atha khalu sadāprarudito bodhisatvo mahāsatvo divyaṃ nirghoṣam aśrauṣīd itaḥ saptame divase dharmodgato bodhisatvo mahāsatvo 'smāt samādher vyutthāya madhye nagarasya niṣadya dharmaṃ deśayiṣyatīti | atha khalu sadāprarudito bodhisatvo mahāsatvas taṃ nirghoṣaṃ śrutvā āttamanāḥ pramuditaḥ prītisaumanasyajātas taṃ pṛthivīpradeśaṃ śodhayām āsa sārddhaṃ śreṣṭhidārikāpramukhaiḥ pañcabhir dārikāśatair dharmāsanaṃ prajñapayām āsa saptaratnamayaṃ | atha khalu sadāprarudito bodhisatvo mahāsatvas taṃ pṛthivīpradeśaṃ sektukāmaś ca | na codakaṃ samantāt paryeṣamāṇo 'pi labhate yena taṃ pṛthivīpradeśaṃ siñced | yathāpi nāma māreṇa pāpīyasā tat sarvam udakam antardhāpitaṃ apy eva nāmāsyodakam alabhamānasya cittaṃ duṣkhitaṃ syād daurmanasyaṃ ca bhavec cittasya vānyathātvaṃ bhaved yenāsya kuśalamūlāntardhānaṃ bhaven na vā bhrājeran kuśalamūlāni | atha khalu sadāpraruditasya bodhisatvasya mahāsatvasyaitad abhūt | yan nv aham ātmanaḥ kāyaṃ viddhvā imaṃ pradeśaṃ rudhireṇa siñceyaṃ | tat kasya hetoḥ | ayaṃ hi pṛthivīpradeśae uddhatarajasko | mā rajodhātur ito dharmodgatasya bodhisatvasya mahāsatvasya kāye nipatatu | kim aham anenātmabhāvenāvaśyaṃbhedanadharmiṇā kuryāṃ | varaṃ khalu punar mamāyaṃ kāya evaṃrūpayā kriyayā vinaśyatu na ca niḥsāmarthyakriyayā | kāmahetoḥ kāmanidānaṃ bahūni me ātmabhāvasahasrāṇi punaḥ punar aparimāṇe saṃsāre saṃsarato bhinnāni | yadi punar bhidyante kāmam evaṃrūpeṣv iva dharmasthāneṣu bhidyantāṃ ||

atha khalu sadāprarudito bodhisatvo mahāsatva iti pratisaṃkhyāya tīkṣṇaṃ śastraṃ gṛhītvā svakāyaṃ samantato viddhvā taṃ pṛthivīpradeśaṃ svarudhireṇa sarvam asiñcat | evaṃ tābhir api dārikābhiḥ kṛtaṃ | na ca sadāprarudito bodhisatvasya mahāsatvasya tāsāṃ vā sarvāsāṃ dārikāṇāṃ cittasyānyathātvam abhūt | yatra māraḥ pāpīyān avatāraṃ labheteti ||

ata evaṃ caturdharmakasūtre 'py uktaṃ | kalyāṇamitraṃ bhikṣavo bodhisatvena mahāsatvena yāvajjīvaṃ na parityaktavyam api jīvitahetor iti ||

tad evaṃ kalyāṇamitrānutsargād ātmabhāvādīnāṃ rakṣādikaṃ kāryaṃ ||

sūtrāṇāṃ ca sadekṣaṇād bodhisatvaśikṣāpadāni hi prāyaḥ sūtreṣv eva dṛśyante | teṣu teṣu sūtrānteṣu bodhisatvasamudācārā bodhisatvaśikṣāpadāni prajñaptānīti vacanāt | tasmāt tadannīkṣaṇe mā bhūd āpattim āpannasyāpy ajñānād aviratir iti sadā sūtradarśanāyādaraḥ kāryaḥ | tad anena kalyāṇamitrānutsargeṇa sūtrāntadarśanena ca sarvaḥ saddharmaparigraha ukto bhavati ||

yathoktam āryasāgaramatisūtre | yābhir akṣaraniruktibhiḥ so 'nnabhilāpyo dharmaḥ sūcyate tāsām akṣaraniruktīnāṃ yadā dhāraṇaṃ deśanā yāvad | ayam ucyate saddharmaparigrahaḥ | punar aparaṃ kulaputra ye te dharmabhāṇakā eṣām evaṃrūpāṇāṃ sūtrāntānāṃ deśayitāraḥ pratipattisārāś ca teṣām api dharmabhāṇakānāṃ yat sevanaṃ bhajanaṃ paryupāsanam utthānam upasthānaṃ gauravaṃ citrīkāraḥ śuśrūṣā ārakṣā parigrahaś cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāradānaṃ sādhukāradānaṃ svāmyārakṣā kuśalapakṣarakṣā varṇabhāṣaṇam avarṇapraticchādanatā | ayam api saddharmaparigrahaḥ | peyālaṃ ||

punar aparaṃ kulaputra yā avivādaparamatā | adharme dharmavādināṃ ca pudgalānāṃ saha dharmeṇa nigrahaḥ | ayam api saddharmaparigrahaḥ | punar aparaṃ kulaputrāpratihatasantānasya sarvasatvapramokṣabuddher nirāmiṣacittasya parebhyo dharmadānam ayam api saddharmaparigrahaḥ | punar aparaṃ kulaputra yo dharmaśravaṇahetuko vā dharmadeśanāhetuko vāntaśa ekakramavyatihāro 'ntaśa ekocchvāsapraśvāso vā | ayam api saddharmaparigrahaḥ | peyālaṃ ||

prahrutaṃ vatedaṃ kulaputra cittaṃ viṣayeṣu | tasya yā nivāraṇā parirakṣā ekāgrībhāvo damaḥ śama upaśamo vinayo 'yam ucyate saddharmaparigrahaḥ | peyālaṃ ||

punar aparaṃ kulaputra yena dharmeṇa yo 'dharmaḥ pravartate tasya dharmasyāparigraho 'nnupādānam ayam api saddharmaparigraha ity ādi ||

tatr dharmabhāṇakasevādinā kalyāṇamitrānutsarga uktaḥ | kalyāṇamitralakṣaṇaṃ ca | tad etena saddharmaparigraheṇa vinā | na rakṣā | na śuddhir na vṛddhis [doubtful] tataś ca so 'pi na bodhisatva ity avaśyakāryaḥ saddharmaparigrahaḥ ||

uktaṃ hi śrīmālāsiṃhanādasūtre | yāny apīmāni bhagavan gaṅgānadīvālikāsamāni bodhisatvapraṇidhānāni tāny ekasmin mahāpraṇidhāne upanikṣiptāny antargatāny anupratiṣṭhāni yad uta saddharmaparigrahe | evaṃ mahāviṣayo bhagavan saddharmaparigraha iti ||

punar atraivāha | syād yathāpi nāma devi mahābalavato 'pi puruṣasyālpo 'pi marmaṇi prahāro | vedhanīyo bhavati vādhākaraś ca | evam eva devi mārasya pāpīyasaḥ parītto 'pi saddharmaparigraho vedhanīyo bhavati śokāvahaḥ paridevakaraś ca bhavati | nāhaṃ devi anyam ekam api dharmaṃ kuśalaṃ samanupaśyāmi mārasya pāpīyasa evaṃ vedhanīyaṃ śokāvahaṃ paridevakaraṃ ca | yathāyam alpo 'pi saddharmaparigraha iti ||

punar āha | syād yathāpi nāma devi sumeruḥ parvatarājaḥ sarvān kulaparvatān abhibhavann abhirocate ca samabhirocate coccatvena vipulatvena ca | evam eva devi mahāyānikasya kāyajīvitanirapekṣasya na ca gṛhītacittasya saddharmaparigraho navayānasaṃprasthitānām api kāyajīvitasāpekṣāṇāṃ mahāyānikānāṃ sarvān kuśalān dharmān abhibhavatīty ādi ||

tathāryasāgaramatisūtre 'py āha | parigṛhīto bhavatī jinebhir devebhi nāgebhi ca kinnarebhiḥ | puṇyena jñānena parigṛhītaḥ saddharmadhāritva tathāgatānām ||

peyālaṃ ||

sa śūnyakṣetreṣu na jātu jāyate sarvatra jātau ca jinaṃ sa paśyati | dṛṣṭvā ca tasmiṃl labhate prasādaṃ saddharmadhāritva tathāgatānām ||

jātismaro bhavati mahātmadharmā pravrajyalābhī bhavate punaḥ punaḥ | pariśuddhacārī pratipattisāraḥ saddharmadhāritva tathāgatānām ||

peyālaṃ ||

lābhī ca bhotī vidudhāraṇīye na naśyate kalpaśatebhi yacchubham | pratibhānavanto bhavate asaktaḥ saddharmadhāritva tathāgatānāṃ ||

śakro 'tha brahmā tatha lokapālo manuṣyarājā bhuvi cakravarttī | sukhena saukhyena sa bodhi budhyate saddharmadhāritva tathāgatānām ||

dvātriṃśa kāye 'sya bhavanti lakṣaṇāḥ aninditāṅgo bhavate vicakṣaṇaḥ | na tasya tṛptiṃ labhi prekṣamāṇāḥ saddharmadhāritva tathāgatānām ||

na tasya saṃmuhyati bodhi cittaṃ na coddhuraḥ pāramitā carīṣu | asaṃgṛhītaḥ kuśalaḥ śatebhiḥ saddharmadhāritva tathāgatānām iti ||

śīlapāramitāyāṃ saddharmaparigraho nāma dvitīyaḥ paricchedaḥ ||


[III. dharmabhāṇakādirakṣā]

dharmabhāṇakādirakṣā tṛtīyaḥ paricchedaḥ ||

uktas trayāṇām api sāmānyena rakṣādyupāyaḥ | rakṣādayas tu vācyāḥ | tatrātmabhāve kā rakṣā yad annarthavivarjanaṃ ||

tatreti saddharmaparigrahe varttamānasyātmabhāvarakṣā cintyate yathā parān na nāśayet | idaṃ ca annarthavivarjanam āryagaganagañjasūtre saddharmadhāraṇodyatair bodhisatvair bhāṣitaṃ ||

vayam utsahāmo bhagavan nirvṛte dvipadottame | saddharmaṃ dhārayiṣyāmaḥ tyaktvā kāyaṃ svajīvitam ||

lābhasatkāram utsṛṣṭvā sarvaṃ cotsṛjya saṃstavaṃ | annutsṛṣṭvā imaṃ dharmaṃ buddhajñānanidarśakam ||

ākrośaparibhāṣāṃś ca duruktavacanāni ca | kṣāntyā tān marṣayiṣyāmaḥ saddharmapratisaṃgrahāt ||

uccagghanāṃ tarjanāṃ ca avarṇam ayaśāṃsi ca | sarvāṃs tān marṣayiṣyāmo dhārayanta imaṃ nayam || pe ||

evaṃvidhe mahāghore bhikṣurājānakṣobhaṇe | vilopakāle satvānāṃ saddharmaṃ dhārayāmahe ||

gambhīrā ye ca sūtrāntā vimuktiphalasaṃhitāḥ | pratīcchakā na bhesyanti | citrā mṛkṣyanti te kathās || pe ||

maitrīṃ teṣu kariṣyāmo ye dharmeṣv apratiṣṭhitāḥ | kāruṇyaṃ ca kariṣyāmo dhārayanta imaṃ nayam ||

dṛṣṭvā duḥśīlasatvāṃś ca icchālobhapratiṣṭhitān | aśrupātaṃ kariṣyāmo gatiḥ kāndhasya bhāvitā ||

sahasaiva ca taṃ dṛṣṭvā saddharmapratibādhakaṃ | dūrato maitram eṣyāmo mā no ruṣyeta eva hi ||

rakṣiṣyāmo yathāśaktyā vācākarmasu saṃvṛtāḥ | sahasainān na vakṣyāmaḥ svapāpe 'smin pratiṣṭhitān ||

dānais tathāpi satkāraiḥ paripācyeha tān narān | paścaināṃś codayiṣyāmo bhūtam āpāyagocarān ||

gṛhisaṃbhavasaṃtyaktāḥ prāntāraṇyasugocarāḥ | mṛgabhūtā bhaviṣyāmo 'lpārthā alpakṛtyakāḥ || pe ||

dāntāḥ śāntāś ca muktāś ca grāme 'sminn avatīrya ca | deśayiṣyāmahe dharmaṃ satvā ye dharmatārthikā ||

sudūram api yāsyāmo dharmakāmān niśamya ca | dharmārāmaratiprāptā arthaṃ karttāsma dehinām ||

saṃmukhaṃ tatra saṃdṛśya satvānāṃ skhalitaṃ pṛthu | ātmaprekṣā bhaviṣyāmo dharmasauratyasaṃsthitāḥ ||

asatkṛtāḥ satkṛtā vā merukalpāḥ prabhūya ca | annupaliptā lokena bhesyāmo lokanāyakāḥ ||

bhikṣūṇāṃ bhinnavṛttānāṃ parivādaṃ niśamya ca | karmasvakā bhavisyāmo maiṣāṃ karma vipacyatām ||

badhakān yojayiṣyanti dharmeṣv eṣu hi vartatāṃ | ete dharmā na cāsmākaṃ saṃvidyante kathañcana ||

asmākaṃ śramaṇānāṃ hi na ca śrāmaṇakā guṇāḥ | bhūtāṃ codana saṃśrutya idaṃ sūtraṃ pratikṣipan ||

saṃchinnakarṇanāsānām ādarśaiṣāṃ kutaḥ priyaḥ | codanāṃ bhūtataḥ śrutvā saddharmaṃ te kṣipanti tam ||

ye bhikṣavo bhaviṣyanti saddharmapratigrāhakāḥ | ceṣṭiṣyante tathā teṣāṃ kaścid dharmam imaṃ śṛṇot ||

rājāno grāhayiṣyanti bhesyanti ca mahājanaḥ | buddhādhiṣṭhānataḥ satvā dharmaṃ śroṣyantīmaṃ [doubtful] tadā ||

tasmin kāle vayaṃ kaṣṭe tyaktvā kāyaṃ sajīvitaṃ | saddharmaṃ dhārayiṣyāmaḥ satvānāṃ hitakāraṇād | iti ||

āryasaddharmapuṇḍarīke 'py uktaṃ ||

ācāragocararakṣī asaṃsṛṣṭaḥ śucir bhavet | varjayet saṃstavaṃ nityaṃ rājaputrebhi rājabhiḥ ||

ye cāpi rājñāṃ puruṣāḥ kuryāt te hi na saṃstavaṃ | caṇḍālamuṣṭikaiḥ śauṇḍais tīrthikaiś cāpi sarvaśaḥ ||

adhimānīn na seveta [doubtful] vinayec cāgame sthitān | arhantasaṃmatān bhikṣūn duḥśīlāṃś caiva varjayet ||

bhikṣuṇīṃ varjayen nityaṃ hāsyasaṃlāpagocarāṃ | upāsikāś ca varjeyā prakaṭam annavasthitāḥ ||

strīpaṇḍakāś ca ye satvāḥ saṃstavaṃ tair vivarjayet | kuleṣu cāpi vadhukāḥ kumāryaś ca vivarjayet ||

na tāḥ saṃmodayej jātu kauśalyaṃ sādhu pṛcchitṛṃ [doubtful] | saṃstavaṃ ca vivarjeyā saukaraurabhrikaiḥ saha ||

strīpoṣakāś ca ye satvā varjayet tehi saṃstavaṃ | naṭair jhallakamallebhir ye cānye tādṛśā janāḥ ||

vāramukhyān na seveta ye cānye bhogavṛttinaḥ | pratisaṃmodanaṃ tebhiḥ sarvaśaḥ parivarjayet ||

yadā ca dharmaṃ deśeyā mātṛgrāmasya paṇḍito | na caikaḥ praviśet tatra nāpi hāsyasthito bhaved iti ||

ayaṃ cāparo 'nnartho bhaved yad idaṃ mārakarmoktaṃ prajñāpāramitāyāṃ | māraḥ pāpīyāṃs tasya bodhisatvasyāciraṃ yānasaṃprasthitasyāntike balavattaram udyogam āpatsyate | atraivāha | punar aparam ānanda yasmin samaye bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ yogam āpadyate tasmin samaye mārāḥ pāpīyāṃso bodhisatvasya viheṭhanam upasaṃharanti bhayaṃ saṃjanayanti | ulkāpātān diśi digvahān utsṛjanti saṃdarśayanti | apy eva nāmāyaṃ bodhisatvo mahāsatvo 'vanīyeta vā romaharṣo vāsya bhaved iti | yenāsyaikacittotpādo 'pi kṣīyetānnuttarāyāḥ samyaksaṃbodher iti | punar aparam anyavijñānasaṃjñino likhiṣyanti yāvat paryavāpsyanti | na vayam atrāsvādaṃ labhāmahe ity utthāyāsanāt prakramiṣyanti | evaṃ vijṛmbhamāṇā uccagghanto yāvat paryavāpsyantīti mārakarma | evam utpatsyante janapadagrāmādivitarkāḥ | evam ācāryopādhyāyamātāpitṛmitrāmātyajñātisālohitamanasikārāḥ | evaṃ coramanasikārāḥ | evaṃ cīvarādimanasikārāḥ | punar aparaṃ dharmabhāṇakaś chandiko bhaviṣyati imāṃ gambhīrāṃ prajñāpāramitāṃ lekhayituṃ yāvad vācayitu.ṃ dharmaśravaṇikaś ca kilāsī bhaviṣyati | evaṃ viparyayāt | dharmabhāṇakaś ca deśāntaraṃ gantukāmo bhaviṣyati dhārmaśravaṇikāś ca neti neyaṃ | evaṃ dharmabhāṇako maheccho bhaviṣyati dhārmaśravaṇiko 'lpeccha iti neyaṃ | saṃkṣepād dharmabhāṇakadhārmaśravaṇikayor yā kācid vidhuratā sarvaṃ tan mārakarmety uktaṃ ||

āryagaganagañjasūtre 'py uktaṃ | iti hi yāvad akuśaladharmānuvarttanatā | kuśaladharmotsargaś ca sarvaṃ tan mārakarmeti ||

āryasāgaramatisūtre 'py āha | punar aparaṃ bhagavan bodhisatva āraṇyako bhavati prāntaśayyāsanābhirato 'lpecchuḥ saṃtuṣṭaḥ pravivikto 'saṃsṛṣṭo gṛhasthapravrajitaiḥ | so 'lpārthatayālpakṛtyatayā ca sukhaṃ viharati na ca bāhaśrutyaparyeṣṭāv abhiyukto bhavati na satvaparipākāya na ca dharmaśravaṇe vā dharmasāṃkathhye vārthaviniścayakathāyāṃ vā vartamānāyāṃ saṃkramitavyaṃ manyate | na paripṛcchanajātīyo bhavati | na kiṃkuśalābhiyukto bhavati | tasyāraṇyavāsena caikārāmaratitayā ca kleśā na samudācaranti | sa paryutthānaviṣkambhaṇamātreṇa tuṣṭiṃ vindati | na cānuśayasamudyātāya mārgaṃ bhāvayati | sa tatra nātmārthāya pratipanno bhavati na parārthāya | ayaṃ bhagavan bodhisatvasyāraṇyavāsapratisaṃyuktaḥ saptamo mārāṅkuśa iti || pe ||

punar aparaṃ bhagavan bodhisatvaḥ kalyāṇamitrapratirūpakāṇi pāpamitrāṇi sevate bhajate paryupāste | ye hy enaṃ saṃgrahavastubhyo vicchandya puṇyasaṃbhārāt saddharmaparigrahād vicchandya praviveke niyojayanti | alpārthāyālpakṛtyatāyāṃ niyojayanti | śrāvakapratyekabuddhapratisaṃyuktāś cāsmai kathā abhīkṣṇaṃ deśayanti ||

yasmiṃś ca samaye bodhisatvo vivekavāsena mahāyāne 'bhyudgacchet tasmin samaye taṃ bodhisatvaṃ vaiyāvṛtyapalibodhe niyojayanti vaiyāvṛtyaṃ bodhisatvenāvaśyaṃ karaṇīyaṃ ||

yasmiṃś ca samaye bodhisatvo vaiyāvṛtye saṃniyojayitavyas tasmin samaye viveke niyojayanti | evaṃ cainaṃ vadanti | ārabdhavīryasya bodhisatvasya bodhir na kusīdasya | sacet tvam aṣṭābhir navabhir vā kalpair annuttarāṃ samyaksaṃbodhiṃ nābhisaṃbhotsyase | na bhūyaḥ śakyasy annuttarāṃ samyaksaṃbodhim abhisaṃboddhum | tatra bhagavan | bodhisatvo 'tyārabdhena vīryeṇa sthānaṃ khalu punar etad vidyate yan nirvāṇaphalaṃ prāpnuyād | ayaṃ bhagavan | bodhisatvasya kalyāṇamitrapratirūpakeṇa daśamo mārāṅkuśaḥ ||

ye 'pi tato 'nye bodhisatvayānīyāḥ pudgalā mārāṅkuśāviddhāḥ pratyaveteṣu dharmeṣu caranti taiḥ sārddhaṃ ratiṃ vindati | tathā hi tadanuvarttakā bhavanti sa hīnasevī viśeṣam annadhigato hīnagatiṃ gacchati yad uta dhanvagatiṃ jaḍaiḍamūkagatiṃ yāvad ekādaśo mārāṅkuśa iti ||

yena caivaṃ saṃtatyārabdhavīryasya nirvedāt sarvathā bodhisatvabhāva eva bhavaty ata eva ratnameghe 'bhihitaṃ | iha bodhisatvaḥ sarveryāpatheṣu vīryam ārabhate | tathā cārabhate yathā na kāyakhedaṃ saṃjanayati | na cittakhed.am | idam ucyate bodhisatvasya sāṃtatyavīryam iti | kīdṛśaṃ tad vīryaṃ | yena khedo bhavati | yad idam alpabalasya gurukarmārambho 'tivelāyāṃ vāparipakvādhimukter vā duṣkarakarmārambhas tad yathā svamāṃsadānādiḥ | dattaś cānenātmabhāvaḥ | kintv akālaparibhogād vārayati | anyathā hi teṣām eva satvānāṃ bodhisatvakhedena bodhicittavījanāśān mahataḥ phalarāśer nāśaḥ syāt ||

ataś ca gaganagañjasūtre 'bhihitaṃ | akālapratikāṅkṣaṇatā mārakarmeti | nāpy akāla ity ātmabhāvatyāgacittam eva notpādyābhyāsānārambhād dhi na kadācid dadyāt | tasmād evaṃ smṛtim upāsthāpya bodhicittaparipācanavirodhibhyo mohāt svārthaghātibhyaḥ piśitāśanebhyaḥ karmakāribhyaś cātmabhāvo rakṣitavyaḥ ||

bhaiṣajyavṛkṣasya sudarśanasya mūlādibhogyasya yathaiva vījaṃ | dattvāpi saṃrakṣyam akālabhogāt saṃbuddhabhaiṣajyataros tathaiva ||

ayaṃ samāsato mārakarmānnarthaḥ ||

asya visarjanaṃ ratnameghasūtre kathitaṃ | kathaṃ ca kulaputrātra bodhisatvo mārakarmaparihāropāyakuśalo bhavati | iha bodhisatvo 'kalyāṇamitraṃ sarveṇa sarvaṃ parivarjayati | apratirūpadeśavāsaṃ lokāyatamantrasevanabhāvanāṃ lābhasatkārapūjopasthānabahumānaṃ sarveṇa sarvaṃ parivarjayati | ye cānye upakleśā bodhipakṣyamārgāntarāyikās tān sarveṇa sarvaṃ parivarjayati | teṣāṃ ca pratipakṣaṃ bhajate ||

atraiva cākalyāṇamitralakṣaṇam uktaṃ | śīlavipannapudgalavivarjanatayā pāpamitraparivarjanā veditavyā | evaṃ dṛṣṭivipannācāravipannājīvavipannapudgalavivarjanatayā | saṅgaṇikārāmapudgalavivarjanatayā | kuśīdapudgalavivarjanatayā | saṃsārābhiratapudgalavivarjanatayā | bodhiparāṅmukhapudgalaparivarjanatayā | gṛhisaṃsargavivarjanatayā pāpamitraparivarjanā veditavyā | tena ca kulaputraitāni sthānāni parivarjayatā na teṣāṃ pudgalānām antike duṣṭacittam utpādayitavyaṃ na pratighacittaṃ nāvamanyanācittam utpādayitavyam | evaṃ ca anena cittam upasthāpayitavyam | uktaṃ hi bhagavatā dhātuśaḥ satvāḥ kāmādidhātuṃ āsravanti jāyante saṃsyandante saṃsargāc ca vinaśyanti | tasmād ahaṃ saṃsargaṃ varjayiṣyāmīti ||

bodhicittasaṃpramoṣo 'py annarthaḥ tasya ca hetur ukto ratnakūṭe | caturbhiḥ kāśyapa dharmaiḥ samanvāgatasya bodhisatvasya bodhicittaṃ muhyati | katamaiś caturbhiḥ | ācāryagurudakṣiṇīyavisaṃvādanatayā pareṣām akaukṛtye kaukṛtyopasaṃharaṇatayā | mahāyānasaṃprasthitānāṃ ca satvānām avarṇāyaśo 'kīrtyalokaniścāraṇatayā māyāśāṭhyena ca param upacarati nādhyāyāśayeneti asya vivarjanam atroktaṃ | caturbhiḥ kāśyapa dharmaiḥ samanvāgatasya bodhisatvasya sarvāsu jātiṣu jātamātrasya bodhicittam āmukhībhavati | na cāntarā muhyati yāvad bodhimaṇḍaniṣadanāt | katamaiś caturbhiḥ | yad uta jīvitahetor api saṃprajānan mṛṣāvādaṃ na prabhāṣate | antaśo hāsyaprekṣikayāpi | adhyāśayena ca sarvasatvānām antike tiṣṭhaty apagatamāyāśāṭhyatayā sarvabodhisatveṣu ca śāstṛsaṃjñām utpādayati | caturdiśaṃ ca teṣāṃ varṇaṃ niścārayati | yāṃś ca satvān paripācayati tān sarvān annuttarāyāṃ samyaksaṃbodhau samādāpayati | prādeśikayānāspṛhaṇatayā | ebhiḥ kāśyapa caturbhir iti ||

siṃhaparipṛcchāyām apy āha | na jātu dharmadānasya antarāyaṃ karoti yaḥ | tenāsau labhate kṣipraṃ lokanāthehi saṅgamam ||

tathā jātismarād dharmadānāj jānīṣvaivaṃ kumāraketi ||

tathātraiva | bodhicittaṃ na riñcati tena sarvāsu jātiṣu | svapnāntare 'pi taccittaṃ kiṃ punar yadi jāgrataḥ ||

āha | yeṣu viratisthāneṣu grāmeṣu nagareṣu vā | samādāyeti bodhāya tena cittaṃ na riñcati ||

āryamañjuśrībuddhakṣetraguṇavyūhālaṃkārasūtre 'py āha | caturbhir dharmaiḥ samanvāgato bodhisatvaḥ praṇidhānān na calati || pe ||

nihatamānaś ca bhavatīrṣyamātsaryaparivarjakaś ca bhavati parasaṃpadaṃ ca dṛṣṭvā āttamanā bhavatīti | idam eva pātrabodhicittasya sphuṭataram asaṃpramoṣakāraṇaṃ yat tatraiva ratnakūṭe 'bhihitam | sarveryāpatheṣu bodhicittaparikarmaṇatayā | bodhicittapūrvaṅgamatayā ceti ||

tathā hi candrapradīpasūtre pāṭhaḥ | ārocayāmi prativedayāmi vo yathā yathā bahulu vitarkayen naraḥ tathā tathā bhavati tannimnacittaḥ tehī vitarkehi tanniśritehīti ||

avasādo 'py annartha etadvarjanaṃ ca ratnameghe dṛṣṭaṃ | iha bodhisatvo naivaṃ cittam utpādayati | duṣprāpā bodhir manuṣyabhūtena satā | idaṃ ca me vīryaṃ parīttaṃ ca kusīdo 'haṃ bodhiś cādīptaśiraścailopamena bahūn kalpān | bahūni kalpaśatāni bahūni kalpasahasrāṇi samudānetavyā | tan nāham utsahae īdṛśaṃ bhāram udvoḍhuṃ ||

kiṃ tarhi bodhisatvenaivaṃ cittam utpādayitavyaṃ | ye 'pi te 'bhisaṃbuddhās tathāgatā arhantaḥ samyaksaṃbuddhā ye cābhisaṃbuddhyante ye vābhisaṃbhotsyante 'pīdṛśenaiva nayena īdṛśyā pratipadā | īdṛśenaiva vīryeṇābhisaṃuddhā abhisaṃbudhyante 'bhisaṃbhotsyante ca | yāvan na te tathāgatabhūtā evābhisaṃbuddhāḥ | aham api tathā tathā ghaṭiṣye tathā tathā vyāyaṃsye sarvasatvasādhāraṇena vīryeṇa sarvasatvārambaṇena vīryeṇa yathāham annuttarāṃ samyaksaṃbodhim abhisaṃbhotsyae iti ||

punar aparo 'nnartho ratnakūṭe dṛṣṭaḥ | aparipāciteṣu satveṣu viśvāso bodhisatvasya skhalitaṃ abhājanībhūteṣu satveṣūdārabuddhadharmasaṃprakāśanāt bodhisatvasya skhalitaṃ ||

udārādhimuktikeṣu satveṣu hīnayānasaṃprakāśanād bodhisatvasya skhalitam iti | samyaksmṛtyupasthiteṣu śīlavatsu kalyāṇadharmeṣu prativimānanā duḥśīlapāpadharmasaṃgrahā bodhisatvasya skhalitam iti ||

annadhimuktir apy annarthaḥ | yathoktaṃ rāṣṭrapālasūtre | yasya adhimukti na vidyati buddhadharmagaṇe ca na tasya dhimuktiḥ | śikṣavrateṣu na tasya dhimuktiḥ pāpamates tirapāyamukhasya ||

sa itaś cyuto manujeṣu karmavaśād abudho hi vimūḍhaḥ | narakeṣv atha tiryagatīṣu pretagatīṣu ca vindati duṣkham ||

iti asya visarjanaṃ ratnakūṭe 'bhihitaṃ dṛṣṭaṃ | yeṣu cāsya gambhīreṣu buddhināvagāhate | tatra tathāgata eva sākṣīti kṛtvā na pratikṣipati | tathāgata eva janīte | nāhaṃ jāne | annantā buddhabodhir nānādhimuktikatayā tathāgatānāṃ satveṣu dharmadeśanā pravarttatae iti ||

vaiyāvṛtyavartamānenānnarthavivarjanakuśalena bhavitavyaṃ | bodhisatvaprātimokṣe hi sahadhārmike dharmaśravaṇe | tathāgatapūjāyāṃ ca vaiyāvṛtyam upadiṣṭaṃ tatra yā vṛttiḥ sā ratnarāśisūtrād āgatā | tatra vaiyāvṛtyakareṇa bhikṣuṇā sarvabhikṣusaṃghasya cittam abhirādhayitavyaṃ | tatra ye bhikṣava āraṇyakāḥ prāntaśayyāsanikās teṣāṃ | vaiyāvṛtyakareṇa bhikṣuṇā sarveṇa sarvaṃ na karmasamutthānaṃ dātavyaṃ | yadi punar āraṇyakasya bhikṣoḥ saṃghaparyāpannaṃ śaikṣakaṃ karma prāpnuyāt | etena vaiyāvṛtyakareṇa bhikṣuṇātmanaiva tat kartavyaṃ | anyataro vā bhikṣur adhyeṣyo na punaḥ sa āraṇyako bhikṣur utpīḍayitavyas tatra yo bhikṣuḥ piṇḍacāriko bhavati tasya tena vaiyāvṛtyakareṇa bhikṣuṇā praṇītabhojaneṣu saṃvibhāgaḥ kartavyaḥ | tatra kāśyapa yo bhikṣur yogācārī bhavati | tasya tena vaiyāvṛtyakareṇa bhikṣuṇānulomikāny upakaraṇāny upasaṃhartavyāni glānapratyayabhaiṣajyapariṣkārāś ca | yasmiṃś ca pradeśe sa yogācārī bhikṣuḥ prativasati tasmin pradeśe na uccaśabdaḥ kartavyaḥ | rakṣitavyo vaiyāvṛtyakareṇa bhikṣuṇā yogācārī bhikṣuḥ | śayyāsanopastambhanāsya kartavyā | praṇītāni ca saṃpriyāṇi yogācārabhūmyanukūlāni khādanīyabhojanīyāny upanāmayitavyāni || pe ||

ye bhikṣavo bāhuśrutye 'bhiyuktā bhavanti teṣām utsāho dātavyaḥ | yāvat te 'pi parirakṣitavyāḥ | ye dhārmakathikā bhikṣavo bhaviṣyanti | teṣāṃ pratīhāradharmatā kartavyā | yāvad dhārmaśravaṇikāś codyojayitavyāḥ parṣanmaṇḍalaṃ parisaṃsthāpayitavyaṃ | sāṃkathyamaṇḍalaṃ viśodhayitavyaṃ yāvat sādhukārabahulena cāsya bhavitavyaṃ || pe ||

na kvacid vastuni aiścaryasaṃjñotpādayitavyā | kiyat parīttam api kāryaṃ saṃghamatena kartavyaṃ | na svamatena yāvan na sāṃghikaś cāturdiśasāṃghikena saṃsṛṣṭaḥ kartavyaḥ | evaṃ viparyayād evaṃ staupikena sahānyonyasaṃsargapratiṣedhaḥ | yadi cāturdiśe saṃghe vaikalyaṃ bhavet sāṃghikaś ca lābha utsado bhavet tena vaiyāvṛtyakareṇa bhikṣuṇā bhikṣusaṃgham ekamānasaṃ kṛtvā | sāṃghikalābhāc cāturdiśasāṃghikakāryaṃ kartavyaṃ | evaṃ stūpe 'pi pralugne 'yam eva vidhir dāyakān dānapatīn vā samādāpya pratisaṃskartavya ity ājñā | yadi punaḥ kāśyapa kiyad bahur api staupiko lābho bhavet | sa vaiyākṛtyakareṇa na saṃghena cāturdiśasaṃghe upanāmayitavyaḥ | tat kasmād dhetoḥ | yā staupikā antaśa ekadaśāpi śrāddhaiḥ prasādabahulair niryātitā bhavati | sā sadevakasya lokasya caityaṃ | kaḥ punar vādo ratnaṃ vā ratnasaṃmataṃ vā yac ca stūpe cīvaraṃ niryātitaṃ bhavati | tat tatraiva tathāgatacaitye vātātapavṛṣṭibhiḥ parikṣayaṃ gacchatu | na punaḥ staupikaṃ cīvaraṃ hiraṇyamūlyena parivartayitavyaṃ | na hi staupikasya kaścid argho nāpi stūpasya kenacid vaikalyaṃ yo hi kaścit kāśyapa vaiyāvṛtyakaro bhikṣū ruṣṭacittaḥ śīlavatāṃ dakṣiṇīyānām [doubtful] aiśvaryād ājñaptiṃ dadāti sa tenākuśalena karmaṇā narakagāmī bhavatīti | yadi manuṣyalokam āgacchati dāso bhavati parakarmakaro lābhī ca bhavati khaṭacapeṭapracaṇḍaprahārāṇāṃ | pe | daṇḍakarmabhayatarjitaṃ bhikṣuṃ karoty akālapreṣaṇam akālajñaptiṃ dadāti | sa tenākuśalena karmaṇā bahuśaṅkur nāma pratyekanarakas tatrāsyopapattir bhavati | yāvat sahasraviddhaḥ kāyo bhavati | ādīptaḥ | pradīptaḥ saṃprajvalitaḥ | pe | yojanaśatavistārapramāṇā jihvā bhavati | tasya tatra jihvendriye bahūni śaṅkuśatasahasrāṇi ādīptāni ayomayāni nikhātāni bhavanti | yo hi kaścit kāśyapa vaiyavṛtyakaro bhikṣur āgatāgataṃ sāṃghikaṃ lābhaṃ sannidhiṃ karoti na kālānukālaṃ dadāti | udvaśyāpayitavyā viheṭhayitvā dadāti | keṣāñcin na dadāti | sa tenākuśalamūlena jaṅghā nāma gūthamṛtikāpretayonis tatrāsyopapattir bhavati | tatrāsyānye pretā bhojanaṃ gṛhītvāpadarśayanti | sa udvaśyamānas tadbhojanam animiṣābhyāṃ netrābhyāṃ paśyamānaḥ kṣutpipāsāparigato duṣkhāṃ | vedanāṃ vetti na ca varṣasahasreṇāpi tasya bhojanasya lābhī bhavati | yad api kadācit karhicid bhojanaṃ labdhaṃ bhavati tad uccāraṃ bhavati pūyaśoṇitaṃ veti ||

saṃgharakṣitāvadāne 'py annartha uktaḥ | yāṃs tvaṃ saṃgharakṣita satvān adrākṣīḥ kuḍyākārāṃs te bhikṣava āsan | taiḥ sāṃghikaṃ kuḍyaṃ śleṣmaṇā nāśitaṃ | tasya karmaṇo vipākena kuḍyākārāḥ saṃvṛttāḥ | yāṃs tvaṃ saṃgharakṣita satvān adrākṣīḥ stambhākārāṃs te bhikṣava āsan | taiḥ sāṃghikastaṃbhaḥ siṃhāṇakena nāśitaḥ | tena stambhākārāḥ saṃvṛttāḥ | yāṃs tvaṃ satvān adrākṣīr vṛkṣākārān patrākārān phalākārān te 'pi bhikṣava āsan | tair api sāṃghikāni vṛkṣapatrapus.paphalāni paudgalikaparibhogena paribhuktāni tena te vṛkṣapatrapuṣpaphalākārāḥ saṃvṛttāḥ | yāṃs tvaṃ satvān adrākṣī rajjvākārān saṃmārjanyākārāṃs te bhikṣava āsan | taiḥ sāṃghikā rajjusammārjanyaḥ paudgalikaparibhogena paribhuktās tena rajjvākārāḥ sammārjanyākārāś ca saṃvṛttāḥ | yaṃ tvaṃ satvam adrākṣīs taṭṭākāraṃ sa śrāmaṇeraka āsīt | sa taṭṭukaṃ nirmādayati | āgantukāś ca bhikṣavo 'bhyāgatāḥ | tair asau dṛṣṭaś ca pṛṣṭaś ca śrāmaṇeraka kim ayaṃ saṃghasya pānakaṃ bhaviṣyati | sa mātsaryopahatacittaḥ kathayati | kiṃ na paśyatha taṭṭukaṃ nirmāditaṃ pītaṃ pānakam iti | te vṛttā veleti nairāśyam āpannā hīnadīnavadanāḥ prakrāntāḥ | sa tasya karmaṇo vipākena taṭṭukākāraḥ saṃvṛttāḥ ||

yaṃ tvam satvam adrākṣīr udūkhalākāraṃ so 'pi bhikṣur āsīt | tasya pātrakarma pratyupasthitaṃ | tatra caikaḥ śrāmaṇerako 'rhan mudrāvāre niyuktaḥ | sa tenoktaḥ śrāmaṇeraka dadasva me khalistākaṃ kuṭṭayitveti | sa kathayati | sthavira tiṣṭha tāvan muhūrtaṃ vyagro 'smi paścāt kuṭṭayitvā dāsyāmīti | sa saṃjātāmarṣaḥ kathayati | śrāmaṇeraka yadi mama kalpate udūkhalaṃ spraṣṭuṃ tvām evāham udūkhale prakṣipya kuṭṭayeyaṃ | prāg eva khalistokam iti | sa śrāmaṇeraḥ saṃlakṣayati | tīvraparyavasthānaparyavasthito 'yaṃ | yady aham asmai prativacanaṃ dāsyāmi bhūyasyā mātrayā prakopam āpatsyatīti tūṣṇīm avasthitaḥ | yadāsya paryavasthānaṃ vigataṃ tadopasaṃkramya kathayati | sthavira jānīṣe tvaṃ ko 'ham iti | sa kathayati | jāne tvāṃ kāśyapasya samyaksaṃbuddhasya pravrajitaṃ śrāmaṇerakaṃ | aham api bhikṣuḥ sthaviraḥ | śrāmaṇerakaḥ kathayati | yady apy evaṃ tathāpi tu yan mayā pravrajitena karaṇīyaṃ tat kṛtaṃ | kiṃ kṛtaṃ kleśaprahāṇaṃ chinnasakalabandhano 'haṃ sarvabandhanavinirmuktaḥ | kharaṃ te vākkarma niścāritaṃ | atyayam atyayato deśaya | apy eva nāma etat karmaparikṣayaṃ tanutvaṃ paryādānaṃ gacched iti | tenātyayam atyayato na deśitaṃ tena karmaṇodūkhalākāraḥ saṃvṛttaḥ ||

yāṃs tvaṃ satvān adrākṣīḥ sthālyākārān | te kalpikārakā āsan bhikṣūṇām upasthāyakāḥ | te bhaiṣajyāni kvāthayanto bhikṣubhir apriyam uktāḥ taiś cittaṃ pradūṣya sthālyo bhinnāḥ tena sthālyākārāḥ saṃvṛttāḥ | yaṃ tvaṃ satvam adrākṣīr madhye chinnaṃ tantunā dhāryamāṇaṃ so 'pi bhikṣur āsīl lābhī grāhikaḥ tena mātsaryābhibhūtena lābhaḥ saṃparivartitaḥ | yo vārṣikaḥ sa haimantikaḥ pariṇāmitaḥ | yas tu haimantikaḥ sa vārṣikaḥ pariṇāmitaḥ | tasya karmaṇo vipākena madhye chinnas tantunā dhāryamāṇo gacchati ||

śikṣāsamuccaye dharmabhāṇakādirakṣāparicchedas tṛtīyaḥ ||


[IV. (caturthaḥ paricchedaḥ)]

apare 'pi mahanto 'nnarthāḥ sūtrānteṣūktāḥ | yathā tāvad ākāśagarbhasūtre | pañcemāḥ kulaputra kṣatriyasya mūrddhābhiṣiktasya mūlāpattayaḥ | yābhir mūlāpattibhiḥ kṣatriyo mūrddhābhiṣiktaḥ sarvāṇi pūrvāvaropitāni kuśalamūlāni jhāṣayati | vastupatitaḥ pārājikaḥ sarvadevamanuṣyamukhebhyo 'pāyagāmī bhavati | katamāḥ pañca | yaḥ kulaputra mūrddhābhiṣiktaṃ staupikaṃ vastv apaharati sāṃghikaṃ vā cāturdiśasāṃghikaṃ vā niryātitaṃ vā | svayaṃ vāpaharati hārayati vā | iyaṃ prathamā mūlāpattiḥ ||

yaḥ punar dharmaṃ pratikṣipati śrāvakaniryāṇabhāṣitaṃ vā pratyekabuddhaniryāṇabhāṣitaṃ vā mahāyānaniryāṇabhāṣitaṃ vā pratikṣipati pratiṣedhayatīyaṃ dvitīyā mūlāpattiḥ ||

yaḥ punar mām uddiśya śirastuṇḍamuṇḍakāṣāyavastraprāvṛtaḥ śikṣādhārī vā śikṣādhārī vā tasya duḥśīlasya vā śīlavato vā kāṣāyāṇi vastrāṇy apaharati apaharāyati | gṛhasthaṃ vā karoti kāye daṇḍaiḥ praharati cārake vā prakṣipati jīvitena vā viyojayatīyaṃ tṛtīyā mūlāpattiḥ ||

yaḥ punaḥ kṣatriyaḥ saṃcintya mātaraṃ jīvitād vyaparopayati pitaram arhantaṃ bhagavacchrāvakaṃ vā jīvitād vyaparopayati samagraṃ vā saṃghaṃ bhinatti tathāgatasyārhataḥ samyaksaṃbuddhasya saṃcintya duṣṭacitto rudhiram utpādayati ||

ebhiḥ pañcabhir ānantaryair karmabhir anyatarānyataraṃ karmotpādayatīyaṃ caturthī mūlāpattiḥ ||

yaḥ punaḥ kṣatriyo 'hetuvādī bhavati paralokopekṣakaḥ | daśākuśalān karmapathān samādāya vartate 'nyāṃś ca bahūn satvān daśasv akuśaleṣu karmapatheṣu samādāpayati vinayati niveśayati pratiṣṭhāpayatīyaṃ pañcamī mūlāpattiḥ || pe ||

yaḥ punar grāmabhedaṃ janapadabhedaṃ nagarabhedaṃ rāṣṭrabhedaṃ karotīyaṃ mūlāpattiḥ || pe ||

ādikarmiṇāṃ mahāyānasaṃprasthitānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ vāṣṭau mūlāpattayo | yābhir mūlāpattibhiḥ skhalitā ādikarmikā mahāyānasaṃprasthitāḥ sarvāṇi pūrvāvaropitāni kuśalamūlāni jhāṣayanti | vastupatitāḥ parājitā devamanuṣyamahāyānamukhād apāyagāmino bhavanti ciraṃ ca saṃsāre sīdanti kalyāṇamitravirahitāḥ | katamā aṣṭau | ye satvāḥ pūrvaduścaritahetunāsmin kliṣṭe pañcakaṣāye loke upapannās tae itvarakuśalamūlāḥ kalyāṇamitraṃ saṃniḥśrityedaṃ paramaṃ gambhīraṃ mahāyānaṃ śṛṇvanti | te ca parīttabuddhayo 'pi kulaputrā annuttarāyāṃ samyaksaṃbodhau cittam utpādayanti | teṣāṃ ādikarmikā ye ca bodhisatvā idaṃ paramagambhīraṃ śūnyatāpratisaṃyuktaṃ sūtrāntaṃ śṛṇvanti uddiśanti paṭhanti | te yathāśrutaṃ yathāparyavāptaṃ pareṣāṃ pūrvabuddhisadṛśānāṃ svarthaṃ suvyañjanaṃ vistareṇāgrataḥ smārayanti prakāśayanti | te hy akṛtaśamā bālāḥ pṛthagjanāḥ śṛṇvanta uttrasyanti saṃtrasyanti saṃtrāsam āpadyante | te saṃtrāsena vivarttayanty annuttarāyāḥ samyaksaṃbodheś cittaṃ śrāvakayāne cittaṃ praṇidadhati | eṣā ādikarmikabodhisatvasya mūlāpattiḥ prathamā ||

yayā mūlāpattyā sa kulaputraḥ sarvaṃ pūrvāvaropitaṃ kuśalamūlaṃ jhāṣayati | vastupatitaḥ parājitaḥ svargāpavargasukhāt | visaṃvāditaṃ cāsya bodhicittam apāyagāmi bhavati | tasmād bodhisatvena mahāsatvena parapudgalānām āśayānuśayaṃ prathamaṃ jñātvā yathāśayānāṃ satvānām anupūrveṇa dharmadeśanā kartavyā | tad yathā mahāsamudre 'nupūrveṇāvatārayati || pe ||

punar aparam ādikarmiko bodhisatvaḥ kasyacid eva vakṣyati ||

na tvaṃ śakyasi ṣaṭpāramitāsu caryāṃ cartuṃ | na tvaṃ śakyasy annuttarāṃ samyaksaṃbodhim abhisaṃboddhuṃ | śīghraṃ tvaṃ śrāvakayāne pratyekabuddhayāne vā cittam utpādaya | tena tvaṃ saṃsārān niryāsyasi | yāvad yathāpūrvoktam iyam ādikarmikasya bodhisatvasya dvidyā mūlāpattiḥ ||

punar aparam ādikarmiko bodhisatvaḥ kasyacid evaṃ vakṣyati | kiṃ bhoḥ prātimokṣavinayena | śīlena surakṣitena śīghraṃ tvam annuttarāyāṃ samyaksaṃbodhau cittam utpādayasva | mahāyānaṃ paṭha | yat te kiñcit kāyavāṅmanobhiḥ kleśapratyayād akuśalaṃ karma samudānītaṃ tena pāṭhena śuddhir bhavaty avipākaṃ | yāvad yathāpūrvoktam ayam ādikarmikasya bodhisatvasya tṛtīyā mūlāpattiḥ ||

punar aparaṃ kulaputra keṣāñcid ādikarmiko bodhisatva evaṃ vakṣyati | varjayata yūyaṃ kulaputrāḥ śrāvakayānakathāṃ | mā śṛṇuta mā paṭhata mā pareṣām upadiśata | gopayata śrāvakayānakathāṃ | na yūyaṃ tasmāt mahat phalaṃ prāpsyatha | na yūyaṃ tato nidānāc chaktāḥ kleśāntaṃ kartuṃ | śraddadhata mahāyānakathāṃ | śṛṇuta mahāyānaṃ paṭhata mahāyānaṃ pareṣāṃ copadiśata | tato yūyaṃ sarvadurgatyapāyapathān śamayiṣyatha | kṣipraṃ cānnuttarāṃ samyaksaṃbodhim abhisaṃbhotsyatha ||

yadi te tasya vacanakāriṇo bhavantīdṛśaṃ dṛṣṭigatam upagṛhṇīyuḥ | ubhayor api mūlāpatir bhavatīyam ādikarmikasya bodhisatvasya caturthī mūlāpattiḥ ||

punar aparam ādikarmikā bodhisatvā dvijihvikā bhavanti anyathā nidarśayanti | idaṃ ca mahāyānaṃ kīrtiśabdaślokārthaṃ lābhasatkārahetoḥ paṭhanti svādhyāyanti dhārayanti vācayanti deśayanti pareṣāṃ ca śrutamātram upadiśanti | evaṃ ca vakṣyanti | vayaṃ mahāyānikā nānye | te pareṣām īrṣyāyanti lābhasatkārahetor yatas te labhante upabhogaparibhogān parebhyas tatpratyayāt te prakupyanti teṣāṃ cāvarṇaṃ niścārayanti kutsanti paṃsayanti vijugupsanti | ātmānaṃ cotkarṣayanti na tān | atas te īrṣyahetunā cottarimanuṣyadharmair ātmānaṃ vijñapayanti | tatas te tena vastunā patitāḥ parājitā mahāyānasukhād etāṃ mahāgurukām āpattim āpadyante yayāpāyagāmino bhavanti | yathā kaścit puruṣo ratnadvīpaṃ gacched gantuṃ nāvā samudram avatarate sa mahāsamudre svayam eva tāṃ nāvaṃ bhindyāt tatraiva maraṇaṃ nigacched | evam eva ye ādikarmikā bodhisatvā mahāguṇasāgaram avatartukāmā īrṣyāhetos tad vadanti | tatpratyayāt te śraddhānāvaṃ bhittvā prajñājīvitena viyogaṃ prāpnuvanti | evaṃ te bālā ādikarmikā bodhisatvā īrṣyāhetor annṛtapratyayā mahāgurukām āpattim āpadyante | iyaṃ pañcamī mūlāpattir ādikarmikasya bodhisatvasya ||

punar aparaṃ kulaputra bhaviṣyanty annāgate 'dhvani gṛhasthapravrajitā ādikarmikā bodhisatvā ye te gambhīrāḥ śūnyatāpratisaṃyuktāḥ sūtrāntādhāraṇīkṣāntisamādhibhūmisvalaṃkṛtamahāvidvatpuruṣāṇāṃ kṛtaśramāṇāṃ bodhisatvānāṃ gocarās tān mahāyānasūtrāntān dhārayanti paṭhanti svādhyāyanti pareṣāṃ ca vistareṇa vācayitvā prakāśayanti | ahaṃ cemān dharmān svabuddhyā buddhvaivaṃ ca punar ahaṃ kāruṇyahetos tavopadiśāmi | tvayā vā punas tathā bhāvayitavyaṃ yathā tvam atra gambhīreṣu dharmeṣu pratyakṣo bhaviṣyasi | evaṃ te jñānadarśanaṃ bhaviṣyati yathā mama | etarhi na punar eva dadāti paṭhitamātreṇāham imān evaṃrūpān dharmān gambhīragambhīrān upadiśāmi na sākṣātkriyayā ||

labhasatkārahetor ātmānaṃ vikrīṇāti | tatpratyayāt sarvatryadhvagatānām arhatāṃ samyaksaṃbuddhānāṃ bodhisatvānām āryapudgalānāṃ ca purataḥ sāparādhiko bhavati | mahāgurukam āpattim āpadyate | visaṃvādayati devamanuṣyān mahāyānena | śrāvakayānam evāsya na bhavati | prāg eva mahāyānasyāvatāraviśeṣādhigamaḥ | prāg evānnuttarā samyaksaṃbodhiḥ ||

tad yathā kaścit puruṣo mahāṭavīṃ prasthitaḥ kṣuttarṣaprapīḍitaḥ sa tatra mahāphalavṛkṣe pratiṣṭhitaḥ | āhārārthaṃ sa udāraphalavṛkṣam apahāya gandhasaṃpannaṃ rasasaṃpannam annāsvādya viṣavṛkṣam abhiruhya viṣaphalāni bhuñjīta bhuktvā ca kālaṃ kuryāt | tadupamāṃs tān pudgalān vadāmi | ye durlabhaṃ manuṣyalābhaṃ labdhvā kalyāṇamitraṃ sanniśritya mahāyānam avatartukāmā lābhasatkārayaśohetor ātmānam upadarśayanti parān paṃsayanti evaṃrūpāṃ mahāgurukām āpattim āpadyante yayā gurukayāpattyā sarvavijñānāṃ paramajugupsitā bhavanti | apāyagāminas tathārūpāś ca pudgalā na sevanīyāḥ sarvakṣatriyabrāhmaṇaviṭśūdrāṇāṃ | yaś ca tān sevate sa sātisāro bhavati sarvavijñānāṃ | iyaṃ kulaputra bodhisatvasya ṣaṣṭhī mūlāpattiḥ ||

punar aparaṃ kulaputra bhaviṣyanty annāgate 'dhvani kṣatriyāṇāṃ purohitacaṇḍālā amātyacaṇḍālā bhaṭacaṇḍālā mūrkhāḥ paṇḍitamānino mahādhanā mahābhogāḥ | bahuvidheṣu dānamayapuṇyakriyāvastuṣu saṃdṛśyante te tyāgamadamattā mānamadadarpeṇa kṣatriyaṃ vibhedayanti | śramaṇān kṣatriyaiḥ | te kṣatriyān niśritya śramaṇān daṇḍāpayanti | arthaṃ daṇḍena muṣanti | tenopadraveṇa te bhikṣavaḥ paudgalikaṃ vā sāṃghikaṃ vā cāturdiśasāṃghikaṃ vā staupikaṃ vā śramaṇair apahṛtya teṣāṃ prāhṛtaṃ pradāpyante | te punaś caṇḍālāḥ kṣatriyasyopanāmayiṣyanti | te ubhayato 'pi mūlāpattim āpadyante | ye kṣatriyacaṇḍālāḥ śramaṇaiḥ sārddhaṃ praduṣyanti tathārūpaṃ ca te dharmaṃ prajñapayiṣyanti | adharmaṃ vā dharmam apahāya | sūtravinayaśikṣā annapekṣya kālopadeśamahāpradeśān apahāya | mahākaruṇānetrīprajñāpāramitaśikṣopāyakauśalyaśikṣāḥ yāś cāpareṣu sūtreṣu śikṣā upadiṣṭās tā apahāya | tathārūpāṃ dharmayuktiṃ bhikṣūṇāṃ viheṭhanārthapūrvakaṃ kriyākāraṃ prajñapayanti | yaiḥ kriyākārair bhikṣūṇāṃ viheṭhanā bhavati | rañcati śamathavipaśyanānuyogamanaḥkāraṃ | te 'vadhyāyanto vyāpādabahulā bhavanti | tena ca hetunā bhikṣūṇām apy upaśāntāḥ kleśā nopaśamyanti na tanūbhavanti | tatkāle punas te bhikṣava āśayavipannā bhavanti śīlavipannāś ca bhavanti | ācāravipannā bhavanti dṛṣṭivipannā bhavanti taddhetoḥ śaithilikā bhavanti | bāhulikā bhavanti | aśramaṇāḥ śramaṇapratijñāḥ | abrahmacāriṇo brahmacāripratijñāḥ śaṅkhasvarasamācārāḥ praṣṭavyadharmadeśakāḥ | te bhūyasyā mātrayā saparicārasya kṣatriyasya satkṛtā bhavanti mānitāḥ pūjitā bhavanti | te ca prahāṇābhiyuktānāṃ bhikṣūṇāṃ gṛhastheṣv avarṇaṃ niścārayanti | sa ca kṣatriyaḥ saparivāraḥ prahāṇābhiyuktānāṃ bhikṣūṇām antike praduṣyati avadhyāyati | yas tatra prahāṇikānāṃ bhikṣūṇām upabhogaparibhogas taṃ svādhyāyābhiratānāṃ bhikṣūṇāṃ niryātayanti | te ubhayato mūlāpattim āpadyante | tat kasya hetoḥ ||

dhyāyī bhikṣuḥ sukṣetraṃ | nādhyayanavaiyāvṛtyāśritā nādhyayanābhiyuktāḥ ||

saṃdhidhāraṇīkṣāntibhūmiṣu bhājanībhūtā dakṣiṇīyāḥ pātrabhūtāḥ | ālokakarālokasya mārgopadeśakāḥ | karmakṣetrakleśakṣetrān satvān uttārayanti | nirvāṇagamane ca mārge pratiṣṭhāpayanti | imāḥ kulaputrāṣṭau mūlāpattaya iti ||

āsāṃ niḥsaraṇam ihaiva sūtre 'bhihitaṃ | yadi te bodhisatvā ākāśagarbhasya bodhisatvasya nāma śrutvā darśanam asyākāṅkṣeran | apāyaprapatanabhayāt mūlāpattīr daśayitukāmā | yadi te ākāśagarbhaṃ bodhisatvaṃ namaḥkuryuḥ nāma cāsya parikīrttayeyus teṣāṃ sa kulaputro yathā bhāgyatayā svarūpeṇāgratas tiṣṭhati brāhmaṇarūpeṇa yāvad dārikārūpeṇa purataḥ sthāsyati | tasyādikarmikasya bodhisatvasya yathā samutthitās tā āpattīḥ pratideśayati | gambhīraṃ cāsyopāyakauśalyaṃ mahāyāne caryām upadarśayati | yāvad avaivarttikabhūmau ca pratiṣṭhāpayati || pe ||

yadi teṣāṃ saṃmukhaṃ darśanaṃ na dadāti | yas tam abhiyācati | tenādikarmikeṇa bodhisatvena sāparādhena paścime yāme utthāyāsanāt prāṅmukhena sthitvā dhūpaṃ dhūpayitavyaṃ | aruṇo devaputra āyācitavyaḥ | evaṃ ca vaktavyaṃ | aruṇa aruṇa mahākṛpa mahābhāga mahoditas tvaṃ jambudvīpe māṃ karuṇayāchādayasva | śīghram ākāśagarbhaṃ mahākāruṇikaṃ mama vacanena bodhaya | mama svapnāntare tam upāyam upadarśaya yenāham upāyenāpattiṃ pratideśayāmi | ārye mahāyāne upāyaprajñāṃ pratilapsyāmīti ||

tena tatkālaṃ śayyāyāṃ nidrāpayitavyaṃ sahodgate 'ruṇe iha jambudvīpe ākāśagarbhasya bodhisatvasyeha samāgamo bhavati svarūpeṇa ca | tasyādikarmikasya bodhisatvasya svapnāntare purataḥ sthitvā tāṃ mūlāpattiṃ deśayati mahāyānopāyena | tathārūpaṃ ca tasyopāyajñānaṃ saṃdarśayati | yenopāyakauśalyena sa ādikarmiko bodhisatvas tatraiva bodhicittāsaṃpramoṣaṃ nāma samādhiṃ pratilabhate sudṛḍhavyavasthitaś ca bhavati mahāyānae ity ādi ||

atha vā yo 'tra sūtre 'dhyeṣaṇamantraḥ pūrvam uktaḥ | tenāyaṃ vidhiḥ kāryaḥ | evaṃ syāt | araṇye upavane 'bhyavakāśe vāgaraṃ vā tagaraṃ vā kālānusāri vā dhūpayitavyaṃ | prāñjalinā ca bhūtvā samantato digvidikṣu ca pañcamaṇḍalakena vanditvā ime mantrapadāḥ pravartayitavyāḥ | tad yathā | sumṛśa [doubtful] | kāruṇika | caratu [doubtful] | vicara | sañcara | kāruṇika | murara | murara vegadhāri namucame bhujayata kāruṇika cintāmaṇi pūraya kāruṇika sarvāśāṃ me sthāpaya | ājñādhārī sphugu | rativiveka gu | dṛṣṭiviveka gu | pūraya kāruṇika pūrayantu mamāśāṃ | sarvathā cāśokagati svāhā ||

vidhiḥ pūrvavat | sarvavyādhiduḥkhasarvabhayasarvopakaraṇavighātapratighāte sarvābhīṣṭasiddhaye ca kāryaḥ ||

yadi kṣatriyādayo 'pi bodhisatvāḥ katham eṣām āpattiniyamo 'nyeṣāṃ cādhikyaṃ | atha tena sāmvarikāḥ | katham eṣām āpattivyavasthā | kathaṃ vā taddoṣāt sāmvarikā api gṛhyante | naiṣa doṣaḥ | yeṣāṃ yatra bahulaṃ saṃbhavaḥ te tatrākoṭitāḥ svanāmagrahaṇadarśanād bhayotpādanārthaṃ | paraḥparatas tu sarvaiḥ sarvā āpattayaḥ parihartavyāḥ ||

yena vā prakṛtimahāsāvadyatayāsamādāno 'py abhavyo bhavaty ucchinnakuśalamūlaś ca sutarāṃ tena sāmvarikā ity alam anayā cintayā ||

upāyakauśalyasūtre 'pi mūlāpattir uktā | kiṃ vāpi kulaputra bodhisatvaḥ prātimokṣaśikṣāyāṃ śikṣamāṇāḥ kalpaśatasahasram api mūlaphalabhakṣaḥ syāt | sarvasatvānāṃ ca sūktaduruktāni kṣamet | śrāvakapratyekabuddhabhūmipratisaṃyuktaiś ca manasikārair vihared iyaṃ bodhisatvasya gurukā mūlāpattiḥ | tad yathā kulaputra śrāvakayānīyo mūlāpattim āpannaḥ so 'bhavyas tair eva skandhaiḥ parinirvātum | evam eva kulaputro 'pratideśyaitām āpattim aniḥsṛjya tān śrāvakapratyekabuddhamanasikārān abhavyo buddhabhūmau parinirvātum iti ||

āsāṃ ca mūlāpattīnāṃ sukhagrahaṇadhāraṇārtham ekīyamatānāṃ ca saṃgrahakārikā ucyante ||

ratnatrayasvaharaṇād āpatpārājikā matā | saddharmasya pratikṣepād dūtīyā muninoditā ||

duḥśīlasyāpi vā bhikṣoḥ kāṣāyastainyatāḍanāt | cārake vā vinikṣepād apapravrājanena ca ||

pañcānantaryakaraṇān mithyādṛṣṭigraheṇa vā | grāmādibhedanād vāpi mūlāpattir jinoditā ||

śūnyatāyāś ca kathanāt satveṣu kṛtabuddhiṣu | buddhatvaprasthitānāṃ vā saṃbodher vinivarttanāt ||

prātimokṣaṃ parityājya mahāyāne niyojanāt | śiṣyayānaṃ na rāgādiprahāṇāyeti vā grahāt ||

pareṣāṃ grahaṇād vāpi punaḥ svaguṇakāśanāt | parapaṃsanato lābhasatkāraślokahetunā ||

gambhīrakṣāntiko 'smīti mithyaiva kathanāt punaḥ | daṇḍāpayed vā śramaṇān dadyād vā śaraṇatrayāt ||

gṛhṇīyād dīyamānaṃ vā śamathe tyājanāt punaḥ | pratisaṃlīnabhogaṃ ca svādhyāyiṣu nivedanāt ||

mūlā āpattayo hy etā mahānarakahetavaḥ | āryasyākāśagarbhasya svapne deśyāḥ puraḥsthitaiḥ ||

bodhicittaparityāgād yācakāyāpradānataḥ | tīvramātsaryalobhābhyāṃ krodhād vā satvatāḍanāt ||

prasādyamāno yatnena satveṣu na titikṣate | ślokāt parānuvṛttyā vā saddharmābhāsavarṇanād | iti ||

āryakṣitigarbhasūtre 'py uktaṃ | yo mahābrahman mamoddiśya pravrajito duḥśīlapāpasamācāro bhikṣur anubhūtaḥ kaśambakajāto 'śramaṇaḥ śramaṇapratijñaḥ abrahmacārī brahmacāripratijñaḥ | dhvastaḥ patitaḥ parājito vividhaiḥ kleśaiḥ | atha ca punaḥ sa duḥśīlapāpasamācāro bhikṣur adyāpi sarvadevānāṃ yāvat sarvamanuṣyāṇāṃ yāvat puṇyanidhīnāṃ darśayitā bhavati kalyāṇamitraṃ | kiṃ cāpi sa apātrībhūtaḥ tena ca punaḥ śirastuṇḍamuṇḍena kāṣāyavastraprāvaraṇeryāpathena darśanahetunāpi bahūnāṃ satvānāṃ vividhakuśalamūlopastambhanakaraḥ sugatimārgadarśako bhavati | tasmād yo mamoddiśya pravrajitaḥ śīlavān duḥśīlo vā tasya nānujānāmi cakravarttir ājñām api yan mamoddiśya pravrajitasya sahadharmeṇāpi kāye daṇḍaprahāraṃ vā dātuṃ cārake vā prakṣeptuṃ | aṅgam aṅgaṃ vikarttanaṃ vā kartuṃ jīvitād vā vyaparopaṇaṃ kartuṃ | kiṃ punar adharmeṇa ||

kiṃ cāpi mṛtaḥ kathyate 'smin dharmavinaye | atha ca punaḥ sa pudgalo gorocanakastūrikāsadṛśa iti | atraivāha | ye mamoddiśya pravrajitān yānabhūtān pātrabhūtān vā viheṭhayiṣyanti te sarveṣāṃ tryadhvagatānāṃ buddhānām atīva sāparādhā bhavanti | samucchinnakuśalamūlā dagdhasantānā avīciparāyaṇā bhavantīti | atraivāha | sarvabuddhair adhiṣṭhito 'yaṃ mokṣadhvajo yad uta raktakāṣāyavastram iti | asminn eva coktaṃ | tena khalu punaḥ samayena bahūni śrāvakaniyutaśatasahasrāṇi bahūni ca bodhisatvaniyutaśatasahasrāṇi bhagavato 'ntike evaṃrūpaṃ pūrvakṛtaṃ karmāvaraṇaṃ pratideśayanti | vayam api bhadanta bhagavan bahūnāṃ pūrvakāṇāṃ tathāgatānāṃ pravacane pātrabhūtān pātrabhūtāṃś ca buddhānāṃ bhagavatāṃ śrāvakayānīyān pudgalāñ jugupsitavantaḥ paṃsitavanto roṣitavanto 'varṇāyaśaḥkathāś ca niścāritavantaḥ | tena vayaṃ karmāvaraṇena triṣv apāyeṣu vividhāṃ tīvrāṃ pracaṇḍāṃ duḥkhāṃ vedanāṃ pratyanubhūtavantaḥ ||

peyālaṃ ||

vayaṃ tatkarmāvaraṇaśeṣam etarhi bhagavato 'ntike pratideśayiṣyāmaḥ | kecid vadanti | vayaṃ bhagavataḥ śrāvakān vacanais tarjitavantaḥ paribhāṣitavantaḥ | kecid vadanti | vayaṃ bhagavataḥ śrāvakān apātrabhūtān patrābhūtāṃś ca praharitavantaḥ | kecid vadanti | vayaṃ cīvarān hṛtavantaḥ | kecid vadanti | vayaṃ bhagavataḥ śrāvakāṇām upabhogaparibhogān ācchinnavantaḥ | kecid vadanti | vayaṃ bhagavantam uddiśya pravrajitān gṛhasthān kāritavantaḥ tata asthānaṃ sāditāḥ | kecid vadanti | asmābhir bhagavan buddhānāṃ bhagavatāṃ śrāvakā apatrabhūtāḥ pātrabhūtāś ca sāparādhikāś cārake prakṣiptās tena vayaṃ karmāvaraṇena bahūn kalpāṃs tṛṣv apāyeṣu vividhāṃ tīvrāṃ pracaṇḍāṃ duṣkhāṃ vedanāṃ pratyanubhūtavantaḥ || pe ||

tad vayam etarhi karmāvaraṇaśeṣāṃ bhagavato 'ntike pratideśayāmaḥ | āyatyāṃ saṃvaram āpadyema | pratigahṇātu bhagavān asmākam anukampām upādāya | uddharatu bhagavān asmān annantapāpebhya iti vistaraḥ ||

pravrajyāntarāyasūtre 'py annartha uktaḥ | caturbhir mahānāman dharmaiḥ samanvāgato gṛhī akṣaṇaprāpto bhavati | jātyandhaś ca jaḍaś cājihvakaś ca caṇḍālaś ca jātu sukhito bhavaty abhyākhyānabahulaś ca ṣaṇḍakaś ca paṇḍakaś ca nityadāsaś ca | strī ca bhavati śvā ca śūkaraś ca gardabhaś coṣṭraś ca āśīviṣaś ca bhavati tatra tatra jātau ||

katamaiś caturbhiḥ | iha mahānāman gṛhī pūrvajinakrṭādhikārāṇāṃ satvānāṃ naiṣkramyacittasya pravrajyācittasyāryamārgacittasyāntarāyaṃ karoti | anena prathamena ||

punar aparaṃ gṛhī dhanalaulyena putralaulyena karmavipākam aśraddadhat putrasya vā duhitur vā bhāryāyā vā jñātisaṃghasyaiśvaryasthāne vartamāne pravrajyāntarāyaṃ karoti | anena dvitīyeneti ||

anyadvayaṃ | saddharmapratikṣepaḥ śramaṇabrāhmaṇeṣu ca pratighaḥ ||

daśa cākuśalāḥ karmapathāḥ annarthāḥ | saddharmasmṛtyupasthānād vipākakaṭukā draṣṭavyāḥ | tataḥ kiñcinmātraṃ sūtraṃ sūcyate | prāṇātipātavipākalavas tāvad | yathāha | tad yathāgniśikhācarā nāma pakṣiṇo ye 'gniśikṣāmadhyagatā na dahyante saṃhṛṣṭatarāś ca nārakeyāṇāṃ kapālaṃ bhittvā rudhiraṃ pibanti | kapālāntaracarā nāma pakṣiṇo ye mastakaṃ bhittvā jvalitamastakaluṅgān pibanti | jihvāmiṣabhujo nāma pakṣiṇo ye jihvāṃ vidāryābhito 'bhitaḥ prabhakṣayanti | sāpi jihvā bhuktā punar api saṃjāyate padmadalakomalatarā | evam arthānurūpasaṃjñā dantotpāṭakā nāma kaṇṭhanāḍyapakarṣakā nāma | klomakāśinaḥ | āmāśayādāḥ | plīhasaṃvartakā | antravivarakhādinaḥ | pṛṣṭhavaṃśacarā nāma | marmaguhyakā nāma pakṣiṇo ye sarvāṇi marmavivarāṇi bhittvā marmāṇi kṛntayitvā vivarāṇi praviśya majjāmaṇḍaṃ pibanti krandamānānāṃ | sūcīchidrā nāma pakṣiṇo ye sūcīsadṛśatuṇḍā raktaṃ pibanti | evam asthivivarāśinaḥ ṣaṭtvagbhakṣiṇaḥ | nakhanikṛntakā medodāḥ snāyuviśeṣakāḥ | keśoṇḍukā nāma pakṣiṇo ye keśamūlāny utpāṭayanti ||

sa evam avīcipradeśas trīṇi yojanaśatasahasrāṇi pakṣibhairavapakṣo nāma | tatra tair anyair nārakeyaiḥ sahānnekāni varṣaśatasahasrāṇi bhakṣyate saṃbhavati ca | sa kathañcid api tasmān muktaḥ sarvasmād duṣkhajālaparivṛtaḥ | śvabhraprapāto nāma dvitīyaḥ pradeśas tatra gacchati | trāṇānveṣī śaraṇānveṣī paritrāṇānveṣī samantata ekādaśabhir arciskandhair āvṛto niḥsahāyaḥ karmapāśabandhanabaddhaḥ samantataḥ śatrubhir āvṛtaḥ kāntāram anuprapannaḥ sarvasmān narakapuñjād adhikataraṃ vyasanam abhiprapannas taṃ śvabhraprapātaṃ nāma pradeśam anudhāvati | patite 'tīva pādaḥ pravilīyate | utkṣiptaḥ punar api saṃbhavati | sukumārataraḥ ślakṣṇataraḥ kharābhis tīvrābhir vedanābhir abhibhūtaḥ | tasyaivaṃ bhayaviklavavadanasya karacaraṇasarvāṅgapratyaṅgapravilīyamānasya sa pradeśaḥ śvabhraprapāto nāma prādurbhavati | sa tasmin deśe nipatati patitaḥ śvabhre prapatati trīṇi yojanasahasrāṇi | punar api karmakṛtena vāyunotkṣipyate | sa prapatamānaḥ kaṃkavāyasagrdhrolūkair bhakṣyate | yāvat tasyaivam utkṣipyamānasya ca prapatataś cānnekāni varṣaśatasahasrāṇi gacchanti | kathañcid api tasmān muktaḥ paribhrāmitaś cakrāṅkaṃ vivaraṃ nāma pradeśam anudhāvati | tasmiṃś ca pradeśe sahasrārāṇi cakrāṇi prādurbhavanti vajranābhīni tīkṣṇajvālāni śīghrabhramāṇi tasya sahagamanād eva tāni cakrāṇi śarīraṃ prāpya bhramanti | pe ||

pratyekaṃ sarvāṅgāni pramathnanto dahanti pādatale cāsya śaṅkubhir bhidyete | evaṃ makkoṭakaparvate | mākkoṭakaiḥ prāṇijātibhiḥ sāntarvahiḥparamāṇuśaḥ prabhakṣyate | bhukto bhuktaḥ punar api saṃjāyate sukumārataraḥ | sukumāratayā bhūyo 'py ādhikatarāṃ vedanām anubhavati | bhuktabhuktasya prabhūtataram evāsya tvaṅmāṃsaṃ prādurbhavati | tasya prāṇātipātakṛtopacitasya tatphalaṃ bhavati ||

adattādānavipākam āha | sa eṣa duṣkṛtakarmāntacārī ālātacakranirmāṇagandharvanagaramṛgatṛṣṇikāsadṛśaṃ mahad arthajātaṃ paśyati ratnavastradhanadhānyanikarabhūtaṃ | tasyaivaṃ lobhābhibhūtasya karmaṇā mohitasyaivaṃ bhavati | mamedam iti | sa evaṃ mohitaḥ pāpakārī prajvalitāṅgārakarṣūr laṅghayitvā taddraviṇam anudhāvati | sa karmakṛtair yamapuruṣair gṛhyate śastrajālamadhyagataḥ sarvāṅgapratyaṅgaśaḥ pāṭyate viśasyate dahyate 'sthyavaśeṣaḥ kriyate | na cāsyānnādikālapravṛttaḥ sa lobhas tām apy avasthāṃ gatasya parihīyatae iti ||

kāmamithyācāram adhikṛtyāha | eṣa sa pāpakartā tasmāc chastrasaṅkaṭān muktaḥ kathamapy aṅgārakarṣūr laṅghayitvā karmaṇā bhrāmitaḥ pradeśam anyaṃ prapadyate | vitathadarśanaṃ nāma tatra karmakṛtāṃ striyaṃ paśyati yā tena pūrvaṃ naṣṭasmṛtinā dṛṣṭā | dṛṣṭvā cānnādikālābhyasto rāgāgnir utpadyate | sa tena dhāvati yena tā striyaḥ | tāś cāyomayyo nāryaḥ karmakṛtāḥ | tābhir asau gṛhyate | gṛhītvā cauṣṭhāt prabhṛti tathā bhujyate yathāsya sarṣapaphalamātrapramāṇam api nāvaśiṣṭaṃ | tasmiñ śarīre bhavati | punar api saṃbhavati | punar api bhujyate | sa kaṭukāṃ kharāṃ vedanām anubhavaṃs tasmād rāgāgner na nivartate | yena tā striyas tena bhūyaḥ saḥ saṃdhāvati | na cāsya tatpīḍā tathā bādhate yathā rāgāgniḥ | atha tā striyo bhūyo vajramayāyomayaprajvalitagātrās taṃ manuṣyam ādāya jvālāmālākulasarvaśarīrās taṃ nārakeyaṃ siktāmuṣṭivad bhindanti | punar api saṃbhavatīti pūrvavat || pe ||

striyo mūlam apāyasya dhananāśasya sarvathā | strīvidheyā narā ye tu kutas teṣāṃ bhavet sukham || pe ||

yāvat | strī vināśo vināśānām iha loke paratra ca | tasmāt striyo vivarjyāḥ syur yadīcchet sukham ātmana iti ||

mṛṣāvādam adhikatyāha | sa tair yamapuruṣair gṛhyate gṛhītvā ca tanmukhaṃ vidārayanti tasmāj jihvām apakarṣayanti | sā ca jihvā karmavaśāt pañcayojanaśatapramāṇā bhavati | tasya mṛṣāvādasya balena tasyāś ca sahanirgamanakāle te yamapuruṣā bhūmāv ānāhayanti pradīptāyomayyāṃ | karmakṛtaṃ ca halasahasraṃ prādurbhavati pradīptāgrasaṃyuktaṃ balavadbhir balīvardais tad asyāntargataṃ jihvāyāṃ vahati | tatra pūyarudhirakṛmiśrāviṇyo nadyaḥ pravahanti || pe ||

sā ca jihvā tathā sukumārā yathā devānām akṣi ||

yāvat sa vedanātas tanati krandati vikrośati na cāsya tadduḥkhaṃ kaścid apanayatīti vistaraḥ | tasyaivaṃ pracaṇḍām vedanām anubhavato 'nnekāni varṣaśatasahasrāṇi sā ca jihvā kṛṣyate | sā kathañcit tasya nārakasya mukhe praviśati | sa bhayavihvalavadano yena vā tena vā niḥpalāyate 'ṅgārakarṣūṣu dahyamāno nimajjan | tasyaivaṃ duḥkhārttasyāśaraṇasyāparāyaṇasya punar api yamapuruṣāḥ prādurbhavanti mudgarāsipāṇayaḥ | te taṃ puruṣaṃ mastakāt prabhṛti yāvat pādau cūrṇayantīty ādi ||

paiśunyavipākas tu yathaiva mṛṣāvādasya trīṇi yojanaśatāni jihveti viśeṣas tu | tāṃ yamapuruṣā nistriṃśān ādāya pradīptadhārān jihvāṃ nikṛntanti | jambukaiś cānysamin pradeśe bhakṣyate | paramakaṭukāṃ vedanāṃ prativedayate sa krandati vikrośaty avyaktākṣaraṃ jihvāvirahita ity ādi ||

pāruṣyavipākam āha | te tāṃ jihvām āsyaṃ vidārya gṛhṇanti | gṛhītvā niśitadhāraiḥ śastraiś chittvā tasya bhūya eva khādanīyārthena mukhe prakṣipanti | sa ca jighansārditaḥ kṣutkṣāmavadanaḥ svarudhiralālāparisrutāṃ tām eva svajihvāṃ bhakṣayati | sā ca jihvā chinnā punar api saṃjāyate karmavaśāt | atha sa bhūmau vedanārttaḥ parivartate viceṣṭate krandate | tasyaivaṃ vedanārttasya parivṛttanayanatārakasya duṣkhārttasya dīnasyāsahāyasyaikākinaḥ svakṛtam upabhuñjānasya yamapuruṣā anuśāsanīgāthāṃ bhāṣante ||

jihvādhanor vinirmuktas tīkṣṇo vāg viśikhas tvayā | pāruṣyam iti yad dṛṣṭaṃ tasyaitat phalam āgatam ||

iti vistaraḥ ||

saṃbhinnapralāpavipākam āha ||

tasya tat prajvalitaṃ tāmradravalohitaṃ jihvāṃ dahati | jihvāṃ dagdhvā kaṇṭhaṃ dahati | kaṇṭhaṃ dagdhvā hṛdayaṃ dahati hṛdayaṃ dagdhvāntrāṇi dahati | tāny api dagdhvā pakvāśayaṃ dahati | pakvāśayam api dagdhvādhobhāgena nirgacchati ||

yamapuruṣā gāthām āhuḥ | pūrvottarābaddhapadaṃ nirarthakam asaṃgatam | abaddhaṃ yat tvayā proktaṃ tasyaitat phalam āgataṃ ||

yā na [doubtful] satyavatī nityaṃ na cādhyayanatatparā | na sā jihvā budhair dṛṣṭā kevalaṃ māṃsakhaṇḍikā | iti vistaraḥ ||

abhidhyāvipākam āha | atha paśyati riktaṃ tuccham asārakaṃ karmakṛtaṃ bahudraviṇaṃ paraparigṛhītaṃ tasya karmacoditavyāmohitasyaivaṃ bhavati | mamedaṃ syād iti | tataḥ sa nārakas tenaiva dhāvati yena tad dravyaṃ | tasyābhidhyākhyamānasasyākuśalasyāsevitabhāvitabahulīkṛtasya tatphalaṃ yad asau narake viparītaṃ paśyati | tasyaivaṃ paśyato 'bhidhyābahulasya haste śastraṃ prādurbhavati sa tena dhāvati | teṣām apy anyeṣāṃ nārakāṇāṃ haste śastrāṇi prādurbhavanti | sa taiḥ saha śastreṇa yudhyate yāvat tathā kartyate yathā sarṣapaphalamātram api na bhavati māṃsam asya śarīre tathāsthikaṅkālāvaśeṣaḥ kriyate || pe ||

pareṣāṃ sampa ... mama syād iti cintitaṃ | tasyābhidhyāsamutthasya viṣasya phalam āgatam iti ||

vyāpādaphalam āha | karmamayāḥ siṃhavyāghrasarpāḥ krodhābhibhūtāḥ puratas tiṣṭhante | etebhyo bhayabhīto yena vā tena vā niḥpalāyate | sa kathaṃ śaknoti palāyitum aśubhasya karmaṇaḥ | sa tair gṛhyate | gṛhītvā ca pūrvaṃ tāvan mastakād bhujyate yāvat pārśvataḥ sarpair viṣadaṃṣṭraiḥ saṃdaśya saṃdaśya bhakṣyate | vyāghrair api pṛṣṭhato bhakṣyate | pādāv api vahninā dāhyete sa yamapuruṣair dūrād iṣubhir vidhyatae iti vistaraḥ ||

mithyādṛṣṭiphalaṃ punar aparimitaṃ | pāṭhas tu saṃkṣipyate | śastravarṣatomaravajravarṣāśanipāṣāṇavarṣe hanyate | ekādaśabhir arcciskandhaiḥ kṣutpipāsāgninā ca sukhanirgatena nirantaraṃ dahyatae iti ||

kāmamūlāś ca sarvānarthā iti tebhya evodvejitavyaṃ | yathātraivāha | asty agnikuṇḍo nāma narakaḥ | tatra katareṇa karmaṇā satvā upapadyante | yena aśramaṇena śramaṇapratijñena mātṛgrāmasya nṛttagītasyābharaṇānāṃ vā śabdaṃ śrutvāyoniśena manaḥkāreṇākṣiptabuddhinā tac chrutvā hasitalaḍitakrīḍitāny aśucim uktaṃ || pe ||

tatra te nārakā ayovarṣeṇa sarvāṅgapratyaṅgaśaś cūrṇyante 'ṅgāravarṣeṇa ca pacyante dahyantae ity ādi | evaṃ paurāṇakāmāsvādanasmaraṇāt padumo nāma narakaḥ paṭhyate svapnāntabhūtasmaraṇāc ca | tatra te nārakāḥ kumbhiṣu pacyante | te droṇiṣv ayomayair muṣalair hanyantae iti vistaraḥ ||

evam apsarasaḥ prārthanayā brahmacaryapariṇāmanān mahāpadumo nāma naraka uktaḥ | tatra kṣāranadītaraṅginī nāma pravahati | tasyāṃ nadyāṃ yāny asthīni te pāṣāṇāḥ | yac chevālaṃ te keśāḥ | yaḥ paṅkas tan māṃsaṃ | yā āpaḥ tat kathitaṃ tāmraṃ | ye matsyās te nārakā ity ādi ||

evaṃ puruṣasya puruṣeṇa saha maithunavipratipatteḥ aprameyā akāraṇā viśeṣāḥ paṭhyante | evaṃ śiśubhiḥ saha vipratipatteḥ kṣāranadyām uhyamānān dārakān paśyati | te taṃ vilapanti | sa tāṃ nadīm avagāhate | teṣu bālakeṣu tīvrasnehapratibandhaśokaduṣkhavegāt | evaṃ govaḍavājaiḍakādiṣu prakṛtisāvadyaḥ kāmamithyācāraḥ kharataravipākaḥ paṭhyate | tāsām eva govaḍavādīnāṃ taptāyomayīnāṃ akuśalanirmitānāṃ yonimārgeṇa sa tiryakkāmasevī praviśati | sa tāsām udare pradīptāṅgāranikaraparipūrṇe svidyate pacyate bahūni varṣaśatasahasrāṇīti vistareṇa draṣṭavyaṃ ||

evam anyanāśitāsv api bhikṣuṇīṣu vipratipannānāṃ mahānarakapātanāḥ paṭhyante | evaṃ svastrīṣv apy ayonimārgeṇa gacchataḥ | evaṃ prasahyānītāsv api parastrīṣu labdhāsu ca kanyāsu | evam upavāsasthāsu evaṃ gurūṇāṃ patnīṣu jñātiśabdamānitāsu ca vipratipatteḥ tīvrāś cāparimāṇāś ca mahānarakapātanāḥ paṭhyante ||

saptamaithunasaṃyuktasūtre 'py āha | iha brāhmaṇa ekatyo brahmacāriṇam ātmānaṃ pratijāṇīte | sa nehaiva mātṛgrāmeṇa sārddhaṃ dvayaṃ samāpadyate 'pi tu mātṛgrāmaṃ cakṣuṣā rūpaṃ nidhyāyan paśyati | sa tadā svādayati adhyavasyati adhyavasāya tiṣṭhati | ayam ucyate brāhmaṇa brahmacārī saṃyukto maithunena dharmeṇa na visaṃyuktaḥ | apariśuddhaṃ brahmacaryaṃ carati ||

evaṃ mātṛgrāmeṇa sārddhaṃ saṃkrīḍataḥ saṃkilikilāyamānasya āsvādayataḥ apariśuddhaṃ brahmacaryam uktaṃ | evaṃ mātṛgrāmāpasthānam āsvādayataḥ | evaṃ tiraḥkuḍyagatasya tiroduṣyagatasya vā mātṛgrāmasya nṛttagītādiśabdam āsvādayato maithunasaṃyogam ity uktam | evaṃ pañcakāmaguṇasamarpitaṃ param avalokyāsvādayataḥ ||

evaṃ devādisthāneṣu brahmacaryapariṇāmanāt saṃyukto maithunena dharmeṇa na visaṃyukta iti ||

yataś caite kāmā evaṃ smaraṇaprārthanāviṣayam api gatā evam annarthakarās tenaiva kāmāpavādakasūtre 'bhihitam | nivāraya bhikṣo cittaṃ kāmebhyaḥ | sabhayaś caiṣa mārgaḥ sapratibhayaḥ sakaṇṭakaḥ sagahanaḥ unmārgaḥ kumārgo vedanāpathaḥ | asatpuruṣasaṃsevitaḥ | naiṣa mārgaḥ satpuruṣasaṃsevitaḥ | na tvam evaṃ cintayasi | kasmāt alpāsvādāḥ kāmā uktā bhagavatā | bahuduṣkhabahūpadravā bahūpāyāsā | ādīnavo 'tra bhūyān | rogo bhikṣavaḥ kāmā gaṇḍaḥ śalyamadyamadyamūlam āmiṣavaḍisaṃ mṛtyur anityāḥ kāmās tucchāḥ mṛṣāmoṣadharmiṇaḥ svapnopamāḥ kāmāḥ | kim apy ete bālollāpanāḥ || pe ||

yathā mṛgāṇāṃ bandhanāya kūṭaṃ dvijānāṃ bandhanāya jālaṃ | matsyānāṃ bandhanāya kupinaṃ | markaṭānāṃ bandhanāya lepaḥ pataṅgānāṃ bandhanāyāgniskandhaḥ | evaṃ kāmāḥ || pe ||

kāmaparyeṣaṇāṃ carato dīrgharātraṃ siṃhānāṃ mukhe parivartitasyānto na prajñāyate | yāvad goghātakānāṃ gavāsanānāṃ mukhe parivartitasyānto na prajñāyate | yāvan maṇḍūkānāṃ satāṃ sarpāṇāṃ mukhe parivartitasyānto na prajñāyate | dīrgharātraṃ kāmān pratisevamānānāṃ corā iti kṛtvā gṛhītānāṃ śiraśchinnānām anto na prajñāyate | pāradārikāḥ pāripanthikā grāmaghātakā janapadaghātakā yāvad granthimocakā iti kṛtvā gṛhītānāṃ śiraśchinnānām anto na prajñāyate | duṣkhaṃ tīvraṃ kharaṃ kaṭukam anubhūtaṃ rudhiraṃ prasyanditaṃ pragharitaṃ yac caturṣu mahāsamudreṣūdakāt prabhūtataraṃ || pe ||

kāyo hy ayaṃ bahvādīnavaḥ | asthisaṃghātaḥ snāyusaṃbaddho māṃsenānuliptaḥ carmaṇā paryavanaddhaḥ chavyā praticchannaḥ chidravicchidraḥ kṛmisaṃghaniṣevitaḥ satvānām annarthakaḥ kleśakarmaṇāṃ vastu ||

asmin kāye vividhā ābādhā utpadyante | tad yathā cakṣūrogaḥ śrotrarogo yāvad arśāṃsi piṭako bhagandaraḥ || pe ||

kāyikāḥ santāpāḥ kāyikaṃ duṣkhaṃ | kāyasya jīrṇatā bhagnatā kubjatā | khālityaṃ pālityaṃ valipracuratā | indriyāṇāṃ pāripākaḥ paribhedaḥ saṃskārāṇāṃ purāṇībhāvo jarjarībhāvaḥ | yāvan nārhasy evam udgharantaṃ pragharantaṃ jugupsanīyaṃ kāyaṃ pratiṣevituṃ || pe ||

kā tava bhikṣo kāmāśāntiḥ | kaś ca tvāṃ pralobhayati | kathaṃ ca tvaṃ prāhito mūrchito 'dhyavasito 'dhyavasānam āpannaḥ | yadāhaṃ parinirvṛto bhavāmi | saddharmaś cāntarhito bhavati | tvaṃ ca kāmān pratisevya vinipātagato bhaviṣyasi | kadā jarāmaraṇād ātmānaṃ parimocayiṣyasi ||

alaṃ bhikṣo nivāraya cittaṃ kāmebhyaḥ | akālaḥ kāmaparyeṣaṇāyāḥ | kālo 'yaṃ dharmaparyeṣaṇāyā iti ||

ugradattaparipṛcchāyām apy āha | tena kāmamithyācārāt prativiratena bhavitavyaṃ svadārasaṃtuṣṭena paradārānabhilāṣiṇāraktanetraprekṣiṇā nirviṇṇamanasā | ekāntaduṣkhāḥ kāmā | ity abhīkṣṇaṃ manasikāraprayuktena | yadāpy asya svadāreṣu kāmavitarka utpadyeta | tadāpi tena svadāreṣv aśubhānudarśinā uttrastamanasā | kleśavaśatayā kāmāḥ pratisevitavyāḥ | na tv adhyavasānavinibaddhena nityam anityānātmāśucisaṃjñinā | evaṃ cānena smṛtir upasthāpyā | tathāhaṃ kariṣyāmi yathā saṃkalpair api kāmān na paribhokṣye | kaḥ punar vādo dvīndriyasamāpattyā vānaṅgavijñaptyā veti ||

punar atraivāha | bodhisatvena svabhāryāyā antike tisraḥ saṃjñā utpādayitavyāḥ | katamās tisraḥ | ratikrīḍāsahāyikaiṣā naiṣā paralokasahāyikā | annapānasahāyikaiṣā naiṣā karmavipākānubhavanasahāyikā | sukhasahāyikaiṣā naiṣā duṣkhasahāyikā ||

yāvad aparās tisraḥ | śīlāntarāyasaṃjñā dhyānāntarāyasaṃjñā prajñāntarāyasaṃjñā ||

aparās tisraḥ | corasaṃjñā badhakasaṃjñā narakapālasaṃjñā iti ||

candrottarādārikāparipṛcchāyām apy uktaṃ | atha candrottarādārikā samanantaraṃ pradhāvantaṃ taṃ mahāntaṃ janakāyaṃ dṛṣṭvā tasyāṃ velāyāṃ vihāyasāntarīkṣe tālamātram abhyudgamya sthitvā ca taṃ mahāntaṃ janakāyaṃ gāthābhir adhyabhāṣata ||

kāyaṃ mamekṣadhvam imaṃ manojñaṃ suvarṇavarṇaṃ jvalanaprakāśam | na raktacittasya hi mānuṣasya prajñāyate śobhanakaṃ śarīram ||

ye etv agnikarṣūpamasaṃpradīptān tyajanti kāmān viṣayeṣv agṛddhāḥ | ṣaḍindriyaiḥ saṃvarasaṃvṛtāś ca ye brahmacaryaṃ ca caranti śubham ||

dṛṣṭvā ca dārān hi parasya ye vai kurvanti mātābhaginīti saṃjñāṃ | prāsādikās te hi sudarśanīyā bhavanti nityaṃ paramaṃ manojñāḥ ||

sphuṭām imāṃ vettha purīṃ samantād yo romakūpān mama cātigandhaḥ | na rāgacittena mayārjito 'yam phalaṃ tu dānasya damasya cedam ||

na me samutpadyati rāgacittaṃ mā vītarāgāsu janīṣva rāgaṃ | sākṣī mamāyaṃ purato munīndraḥ satyaṃ yathā vedmi na jātu mithyā ||

yūyaṃ ca pūrvaṃ pitaro mamāsa | ahaṃ ca yuṣmākam abhūj janitrī | bhrātā svasā cāpi pitā babhūva ko rāgacittaṃ janayej jananyāṃ ||

praghātitāḥ prāk ca mamātha sarve | ahaṃ viśastā ca purā bhavadbhiḥ | sarve amitrā vadhakāḥ parasya | kathaṃ tu vā jāyati rāgacittam ||

na rūpavanto hi bhavanti rāgāt | na raktacittāḥ sugatiṃ vrajanti | na nirvṛtiṃ yānti ca raktacittā rāgo hi tasmāt parivarjanīyaḥ ||

kāmasya hetor nirayaṃ patanti | pretās tiraśco 'tha bhavanti rāgāt | kumbhāṇḍayakṣā asurāḥ piśācā bhavanti ye rāgaparīttacittāḥ ||

kāṇāś ca khañjāś ca vijihvakāś ca | virūpakāś caiva bhavanti rāgāt | bhavanti nānāvidhadoṣabhājāś caranti ye kāmacarīṃ jaghanyām ||

yac cakravartitvam avāpnuvanti | bhavanti śakrās tridaśeśvarāś ca | brahmāṇa īśā [doubtful] vaśavarttinaś ca tad brahmacaryaṃ vipulaṃ caritvā ||

jātyandhabhāvā vadhirā visaṃjñā | śvaśūkaroṣṭrāḥ kharavānarāś ca | hastyaśvagovyāghrapataṅgamakṣāḥ bhavanti nityaṃ khalu kāmalolāḥ ||

kṣitīśvarāś caiva bhavanty udagrāḥ suśreṣṭhino vai gṛhapatyamātyāḥ | sukhasaumanasyena ca yānti vṛddhiṃ ye brahmacaryaṃ vipulaṃ caranti ||

kabhallitāpān atha dhūmagārān bandhāṃs tathā tāḍanatarjjanāṃś ca | chedaṃ śiraḥ karṇakarākṣināsāḥ | pādasya cārcchanti hi kāmadāsā | iti ||

udayanavatsarājaparipṛcchāyāṃ ca vivarṇitāḥ kāmāḥ ||

dṛṣṭvā vraṇaṃ dhāvati makṣikā yathā | dṛṣṭvāśuciṃ dhāvati gardabho yathā | śvānaś ca śūnā iva māṃsakāraṇāt | tathaiva dhāvanty abudhāḥ striye ratāḥ ||

avidyāpidhitā bālās tamaḥskandhane āvṛtāḥ | strīṣu saktās tathā mūḍhā amedhya iva vāyasāḥ ||

mārasya gocaro hy eṣa prasthitā yena durgatiḥ | āsvādasaṃjñino gṛddhā mīṭasthāne yathā krimiḥ ||

kīṭakumbho yathā citro yatra yatraiva dṛśyate | pūrṇo mūtrapurīṣeṇa dṛtir vā vātapūritā ||

siṅghāṇakakaphālālāḥ [doubtful] śleṣmaṇi klinnamastakāḥ | daurgandhyaṃ sravate kāyād bālānāṃ tad yathā madhu ||

asthipūrṇaṃ mukhadvāraṃ māṃsacarmādibhiś citaṃ | gaṇḍabhūto hy ayaṃ kāyaḥ kutsito hy āmagandhikaḥ ||

nānāprāṇibhiḥ saṃpūrṇo mukhagaṇḍo yathā bhavet | evam eva hy ayaṃ kāyo viṣṭhādyaśucibhājanam ||

antyāntrākulaṃ hy udaraṃ sayakṛtphupphuṣākulam | vṛkkau vilohitaṃ pittaṃ mastaluṅgāsthimajjakam ||

aśītiṃ krimikulasahasrāṇi yāni tiṣṭhanti antare | aha bālā na paśyanti mohajālena āvṛtāḥ ||

navavraṇamukhaiḥ prasravanty aśuciṃ pūtigandhikam | bālā nimittaṃ gṛhṇanti vacane darśane 'pi ca ||

uktāḥ paścān na jānanti yo deśaḥ sarvakutsitaḥ | uccāragocarā bālāḥ kheṭasiṅghāṇabhojinaḥ ||

jugupsanīye rajyante vraṇaṃ dṛṣṭveva makṣikāḥ | kakṣāsv āgharate svedo gandho vāyati kutsitaḥ ||

kurvanti duṣkṛtaṃ karma yena gacchanti durgatim | hīnān kāmān niṣevanto hīnān dharmān niṣevya ca ||

gatvā avīciṃ duṣprajñāḥ duṣkhāṃ vindanti vedanāṃ | uccāra iva durgandhāḥ striyo buddhaiḥ prakīrtitāḥ ||

tasmād dhīnasya hīnābhiḥ strībhir bhavati saṅgatiḥ | uccārabhastrāṃ yo gṛhyabālāvāsaṃ nigacchati ||

yādṛśaṃ kurute karma tādṛśaṃ labhate phalam ||

tathātraivāha | tad evaṃrūpair duṣkhaparyeṣitair bhogaiḥ svajīvikārtham upasaṃhṛtair na prabhavanti śramaṇabrāhmaṇebhyo dānaṃ dātuṃ kṛpaṇavanīpakayācakebhyo 'vaśīkṛtāḥ strībhiḥ strīnirjitāḥ strīnigṛhītāḥ strīdāsāḥ | tenaiva strīpremṇā tasyā eva poṣaṇāya na śaknuvanti dānaṃ dātuṃ śīlaṃ ca samādātuṃ | sa tatra raktaḥ samānaḥ strīparibhāṣitāni sahate tarjanāvalokananirbhartsanām api sahate | sa mātṛgrāmeṇa tarjitaḥ puruṣaḥ saṃsīdati viṣīdati sukhaṃ cāsyā avalokayati | kāmahetoḥ kāmanidānaṃ ca vaśagatā bhavati | ayaṃ mahārāja kāmalolupasya puruṣasyoccārasukhaparamasyāśucau ratasyāsaṃprajanyācāriṇo doṣaḥ || pe ||

śrutvedṛśaṃ tu saṃvegaṃ na teṣāṃ bhavati nirvṛtiḥ | bhūyaḥ kurvanti saṃsargaṃ strībhiḥ sārddhaṃ pramoditāḥ ||

duṣkhakāmān niṣevante bhāṣante ca jugupsitāḥ ||

dharmaṃ śrutvārthasaṃmūḍhāḥ bhāṣante ca subhāṣitaṃ | strīgataṃ cāsya tac cittaṃ viḍālasyeva mūṣike ||

muhūrtaṃ bhavati saṃvegaḥ śrutvātha jinabhāṣitaṃ | punaḥ kupyati rāgo 'sya viṣahālāhalaṃ yathā ||

sūkarasyeva uttrāso muhūrtam anuvarttate | dṛṣṭvā vai atha uccāraṃ gṛddhatāṃ janayaty asau ||

evaṃ sukhārthino bālāḥ prahāya jinaśāsanaṃ | hīnān kāmān niṣevante yena gacchanti durgatiṃ ||

raktāḥ pramattāḥ kāmeṣu kṛtvā karma supāpakam | śīlavattāṃ visaṃvādya paścād gacchanti durgatim ||

yasyedṛśaṃ dharmanayaṃ viditvā | strīṣu prasādaḥ puruṣasya no bhavet | viśodhitaḥ svargapatho 'sya nityam | na durlabhā tasya varāgrabodhiḥ ||

labdhvā kṣaṇaṃ hi sa prajño dharmaṃ śrutvā ca īdṛśam | sarvān kāmān vivarjyeha pravrajyāṃ niṣkramed budha | iti ||

praśāntaviniścayaprātihāryasūtre 'py aparo 'nnartha uktaḥ ||

yaḥ kaścin mañjuśrīḥ kulaputro vā kuladuhitā vā jāmbūdvīpakān sarvasatvāñ jīvitād vyaparopya sarvasvaṃ haret | yo vānyo mañjuśrīḥ kulaputro vā kuladuhitā bodhisatvasyaikakuśalacittasyāntarāyaṃ kuryād antaśas tiryagyonigatasyāpy ekālopadānasahagatasya kuśalamūlasyāntarāyaṃ kuryād ayaṃ tato 'saṃkhyeyataraṃ pāpaṃ prasavati | tat kasya hetoḥ | buddhotpādasaṃjanakānāṃ sakuśalamūlānām antarāyaḥ sthito bhavati | yaḥ kaścin mañjuśrīḥ parakuleṣu bodhisatvasyerṣyāmātsaryaṃ kuryāt tasya tasmin samaye tato nidānaṃ [doubtful] trīṇi bhayāni pratikāṅkṣitavyāni | katamāni trīṇi | narakopapattibhayaṃ jātyandhabhayaṃ pratyantajanmopapattibhayaṃ ceti ||

punar āha ||

yas tasya kuryāt puruṣo 'priyaṃ vā bhūtaṃ hy abhūtaṃ ca vaded avarṇaṃ | paruṣaṃ vadet kruddhamanāpi yas taṃ kṣobhaṃ ca kuryāt punar asya yo 'pi ||

ātmabhāvena mahatā narakeṣu sa durmatiḥ | utpadyate vipannātmā duṣkhāṃ sa vetti vedanāṃ ||

yojanānāṃ śataṃ pañca jāyate 'sya samucchrayaḥ | koṭīparivṛtaḥ śaśvad bhakṣyate ca śunā bhṛśam ||

pañcamūrddhasahasrāṇi bhavanty asyāpavādinaḥ | jihvānāṃ ca śatāḥ pañca bhavanty ekaikamūrddhani ||

ekaikasyāṃ ca jihvāyāṃ śatāḥ pañca jvalanmukhāḥ | lāṅgalānāṃ ca vahanty asya vācaṃ bhāṣitva pāpikām ||

pratāpane ca pacyante tīvraduṣkhānalākule | utpīḍāṃ bodhisatvānāṃ ye kurvanti asaṅgatāḥ ||

tiryagyoniḥ sanarakā na teṣāṃ bhoti durlabhā | kalpakoṭisahasrāṇi śatāni niyutāni ca ||

tataḥ cyutā ghoraviṣā bhonti sarpāḥ sudāruṇāḥ | kṣutpipāsābhibhūtāś ca kurvate karma dāruṇam ||

labdhvāpi bhojanapānaṃ tṛptiṃ naivādhigacchati | tataś cyuto manuṣyeṣu sa ... yady upapadyate ||

jātyandho bhoti durmedhā duṣṭacetā asaṃvṛtaḥ | āryānārādhikāṃ [doubtful] vācam uktvā durbhāṣitaṃ naraḥ ||

manuṣyebhyaś cyutaś cāpi punar gacchati durgatim | kalpakoṭisahasreṣu jātabuddhaṃ na paśyati ||

punar atraivāha | yāvanti mañjuśrīr bodhisatvo bodhisatvasyāntike pratighacittāny utpādayaty avamanyanācittāni vā | tāvataḥ kalpān sannāhaḥ sannaddhavyo vastavyaṃ mayā mahānarakeṣv iti | na mañjuśrīr bodhisatvo 'nyena karmaṇā śakyo vinipātayitum anyatra bodhisatvāpavādād eva | tad yathā mañjuśrīr vajramaṇiratnaṃ nānyena kāṣṭhena loṣṭhena vā śakyaṃ bhettum anyatra vajrād | evam eva mañjuśrīr bodhisatvo 'nyena karmaṇā na śakyo vinipātayitum anyatra bodhisatvāpavādād eveti ||

||

āryaśraddhābalādhānāvatāramudrāsūtre 'py āha ||

yaḥ kaścin mañjuśrīḥ kulaputro vā kuladuhitā vā daśasu dikṣu sarvalokadhātuṣu sarvasatvāndhakāreṣu bandhane kruddhaḥ praveśayet | yaś cānyaḥ kulaputro vā kuladuhitā vā bodhisatve kruddhaḥ parāṅmukhaṃ tiṣṭhet | nainaṃ durātmānaṃ paśyāmīty ayaṃ tato 'saṃkhyeyataraṃ pāpaṃ pravasati ||

atraivoktaṃ | yaḥ kaścin mañjuśrīḥ sarvajāmbūdvīpakānāṃ satvānāṃ sarvasvaṃ hared yaś cānyo yādṛśaṃ tādṛśaṃ bodhisatvaṃ garhed tato 'saṃkhyeyataraṃ pāpaṃ prasavati ||

atraivoktaṃ | yaḥ kaścin mañjuśrīḥ kulaputro vā kuladuhitā vā gaṅgānadīvālikāsamān stūpān vinipātayed daheta vā | yaś cānyaḥ kulaputro vā kuladuhitā vā mahāyānādhimuktasya bodhisatvasya vyāpādakhilakrodhacittam utpādya krośayet paribhāṣayed ayaṃ tato 'saṃkhyeyataraṃ pāpaṃ prasavati | tat kasmād dhetoḥ | bodhisatvaniryātā hi buddhā bhagavanto buddhaniryātāś ca stūpāḥ sarvasukhopadhānāni ca sarvadevanikāyāś ca | bodhisatvam asatkṛtya sarvabuddhā asatkṛtā bhavanti | bodhisatvaṃ satkṛtya sarvabuddhāḥ satkṛtā bhavanti | sarvabuddhān annuttarayā pūjayā pūjayitukāmena bodhisatvāḥ pūjayitavyāḥ ||

etat pūjāvipākaś ca praśāntaviniścayaprātihāryasūtre 'bhihitaḥ ||

yas tv eṣāṃ kurute rakṣāṃ dhārmikīṃ dharmavādināṃ | hitvā sudurgatīḥ sarvāḥ śakro bhavati devarāṭ ||

brahmāpi yāmas tuṣito vaśavarttī punaḥ punaḥ | manuṣyeṣūpapannaś ca cakravarttī sa jāyate ||

śreṣṭhī gṛhapatiś cāpi bhavaty āḍhyo mahādhanaḥ | prajñāsmṛtibhyāṃ saṃyuktaḥ sukhito nirupadrava | iti ||

atha katamaṃ bodhisatvam adhikṛtyeyaṃ kārāpakāracintā | pṛthagjanam eva ||

yathoktaṃ śraddhābalādhānāvatāramudrāsūtre | yaḥ kaścin mañjuśrīḥ kulaputro vā kuladuhitā vā sarvalokadhāturajaupamānāṃ satvānāṃ divase divase divyaṃ śatarasam āhāraṃ dadyād divyāni ca vastrāṇy evaṃ dadaṅ gaṅgānadīvālikāsamān kalpasamudrān dānaṃ dadyāt | yaś cānyaḥ kulaputro vā kuladuhitā vā ekasyopāsakasyānnanyaśāstur daśakuśalakarmapathasamanvāgatasyaikadivasam ekam āhāraṃ dadyād buddhasyāyaṃ bhagavataḥ śikṣāyāṃ śikṣita iti samāropaṃ kṛtvā | ayaṃ tato 'saṃkhyeyataraṃ puṇyaṃ prasavati ||

yaḥ kaścin mañjuśrīḥ kulaputro vā kuladuhitā vā sarvalokadhāturajaupamānāṃ daśakuśalakarmapathasamanvāgatānāṃ upāsakānāṃ divase divase divyaṃ śatarasam āhāraṃ dadyād divyāni ca vastrāṇy evaṃ dadaṅ gaṅgānadīvālikāsamān kalpān dadyāt | yaś cānyaḥ kulaputro vā kuladuhitā vā ekasya bhikṣor ekadivasam āhāraṃ dadyād | ayaṃ tato 'saṃkhyeyataraṃ puṇyaṃ prasavatīti ||

niyatāniyatāvatāramudrāsūtre 'py āha | sacen mañjuśrīr daśasu dikṣu sarvalokadhātuṣu sarvasatvā utpāṭitākṣā bhaveyuḥ parikalpam upādāya | atha kaścid eva kulaputro vā kuladuhitā vā teṣāṃ sarvasatvānāṃ maitracittas tāny akṣīṇi janayet parikalpam upādāya | yo vānyo mañjuśrīḥ kulaputro vā kuladuhitā vā mahāyānādhimuktaṃ bodhisatvaṃ prasannacittaḥ paśyed | ayaṃ tato 'saṃkhyeyataraṃ puṇyaṃ prasavati ||

yaḥ kaścin mañjuśrīḥ kulaputro vā kuladuhitā vā daśasu dikṣu sarvasatvān bandhanāgārapraviviṣṭān bandhanāgārān mocayitvā cakravartisukhe sthāpayed brahmatvasukhe vā | yo vānyo mañjuśrīḥ kulaputro vā kuladuhitā vā mahāyānādhimuktasya prasannacitto darśanābhilāṣī bhaved varṇaṃ cāsyodāhared | ayaṃ tato 'saṃkhyeyataraṃ puṇyaṃ prasavatīti ||

tathā kṣitigarbhasūtre 'py āha | yaḥ punar bhadanta bhagavan kṣatriyakalyāṇo vāmātyakalyāṇo vā bhaṭṭakalyāṇo vā śramaṇakalyāṇo vā brāhmaṇakalyāṇo vā paraṃ rakṣaty ātmānaṃ rakṣati paralokaṃ rakṣati | bhagavacchāsane pātrabhūtam apātrabhūtaṃ vā yāvan muṇḍaṃ kāṣāyakhaṇḍaprāvṛtaṃ parirakṣati śroṣyati pūjayiṣyati śrāvakakathāṃ evaṃ pratyekabuddhakathāṃ śroṣyati pūjayiṣyati | mahāyānakathāṃ ca mahāyānasaṃprasthitān pudgalān śīlavato guṇāḍhyān yuktamuktapratibhānān taiḥ sārddhaṃ ramati krīḍati paripṛcchati paripraśnayati teṣāṃ śrotavyaṃ kartavyaṃ manyate || pe ||

kiyantaṃ bhagavan pāpaṃ kṣapayiṣyati ||

bhagavān āha ||

tad yathāpi nāma kulaputra kaścit puruṣa utpadyate | yaḥ sarvaṃ jambūdvīpaṃ saptaratnaparipūrṇaṃ kṛtvā tiṣṭhatāṃ buddhānāṃ bhagavatāṃ dānaṃ dadyāt tathaiva madhyāhnasamaye tathaiva sāyāhnasamaye dānaṃ dadyād anena paryāyeṇa varṣaśatasahasram evaṃrūpaṃ dānaṃ dadyāt | tat kiṃ manyase kulaputrāpi nu sa puruṣo bahu puṇyaṃ prasavet ||

āha ||

bahu bhadanta bhagavan sa puruṣaḥ puṇyaskandhaṃ prasaved aprameyam asaṃkhyeyaṃ | na tasya puṇyaskandhasya kenacic chakyaṃ pramāṇam udgrahītuṃ anyatra tathāgatena ||

bhagavān āha ||

yas tu kulaputra kṣatriyakalyāṇo vā yāvad yathā pūrvoktaṃ | pe | sa bahutaraṃ puṇyaṃ prasavati | yāvad vipulataram apramāṇataram asaṃkhyeyataraṃ puṇyaskandhaṃ prasavati | yo mama paścimāyāṃ pañcaśatyāṃ vartamānāyāṃ saddharmanetrī rakṣati sa rakṣaty ātmānaṃ | rakṣati parāṃś ca rakṣati paralokaṃ rakṣati mama śāsanaṃ śrāvakān pātrabhūtān apātrabhūtān vā yāvan muṇḍān kāṣāyavastraprāvṛtān api rakṣati | na viheṭhayati | yāvat svakaṃ rāṣṭraṃ pararāṣṭraṃ ca vardhayati | apāyān kṣapayati | surālayaṃ ca prāpayati ciraṃ cāyuḥ pālayati | svakleśāṃś ca parakleśāṃś ca jhāṣayati | saṃbodhimārgaṃ ṣaṭpāramitāś copastambhayati | sarvāpāyāñ jahāti | na ciraṃ saṃsāre saṃsarati | nityaṃ kalyāṇamitrair buddhaiś ca bhagavadbhir bodhisatvaiś ca mahāsatvaiś ca sārddhaṃ samavadhānagato bhavati | satataṃ kalyāṇamitrāvirahito na cireṇa yathābhiprāyeṣu buddhakṣetreṣv annuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate ||

atha tāvad eva sarvadevendrāḥ saparivārā | yāvat piśācendrāḥ saparivārā utthāyāsanād yena bhagavān tenāñjaliṃ praṇamyaivam āhuḥ | ye te bhadanta bhagavan etarhy annāgate 'dhvani yāvat paścimāyāṃ pañcaśatyāṃ kṣatriyakalyāṇā bhavanti yāvad gahapatikalyāṇāḥ | pe | evaṃ saddharmarakṣakā evaṃ triratnavaṃśajvālayitāraḥ | pe | vayam api sarve saparivārās taṃ kṣatriyakalyāṇaṃ yāvad gahapatikalyāṇaṃ daśabhir ākārai rakṣiṣyāmaḥ paripālayiṣyāmo vardhayiṣyāmaḥ ||

katamair daśabhiḥ | āyuś cāsya vardhayiṣyāmaḥ āyurantarāyaṃ ca dharmeṇa nivārayiṣyāmaḥ | ārogyaṃ ca parivāraṃ ca dhanaskandhaṃ ca upabhogaparibhogaṃ caiśvaryaṃ ca yaśaḥ kalyāṇamitrāṇi prajñāsampadaṃ ca vardhāpayiṣyāmaḥ | ebhir daśabhir iti vistaraḥ ||

evam abhūmipraviṣṭeṣv evāyaṃ vipākavistaro draṣṭavyaḥ ||

avalokanāsūtre 'pi | saṃbodhau cittam utpādya hitārthaṃ sarvaprāṇināṃ | yaḥ stūpaṃ lokanāthasya karotīha pradakṣiṇaṃ ||

ity ādy anuśaṃsavistaram uktvāha | yas tv eṣāṃ buddhaputrāṇāṃ naraḥ kurvīta apriyaṃ | devān manuṣyān varjitvā narakaṃ tasya gocaraṃ ||

iti vistaraḥ pūrvavat ||

na cātra viśeṣahetuḥ kaścid upadarśayituṃ śakyatae ity alaṃ vikalpena ||

karmāvaraṇaviśuddhisūtre 'py āvaraṇaśabdenānnartha uktaḥ | āvaraṇaṃ mañjuśrīr ucyate rāga āvaraṇaṃ dveṣa āvaraṇaṃ moha āvaraṇaṃ dānam āvaraṇaṃ śīlakṣāntivīryadhyānaprajñā āvaraṇaṃ | pe | tat kasya hetoḥ bālapṛthagjanā mañjuśrīr dānaṃ dadānā matsariṇām antike 'prasādaṃ kurvanti | te tenāprasādena pratighacittam utpādayanti | pratighakhiladoṣeṇa mahānarakeṣūpapadyante | śīlaṃ rakṣanto duḥśīlān kutsayanti paribhāṣanti | te teṣām avarṇaṃ ca bhāṣanti | te teṣāṃ doṣaṃ śrutvā bahujanasyāprasādaṃ kurvanti | te tenāprasādena durgatigāmino bhavanti | te kṣāntiṃ bhāvayantaḥ kṣāntimadenātmānam utkarṣayanti pramādyanti | vayaṃ kṣāntivādinaḥ | ime punar anye vyāpannacittāḥ | teṣāṃ kṣāntimadanamattānāṃ pramādamūlakāni duḥkhāny utpadyante | te vīryam ārabhamāṇā ātmānam utkarṣayanti parān paṃsayanti | kusīdā ime bhikṣavo viharanty annabhiyuktāḥ śraddhādeyaṃ paribhuñjānāḥ | naite 'rhanti pānīyasthālakam api | te tena vīryārambheṇātmānam utkarṣayanti paraṃ ca paṃsayanti | tān ahaṃ bālān iti vadāmi | te dhyānaṃ samāpadyamānās tatra dhyānasamāpattau spṛhām utpādayanti | teṣām evaṃ bhavati | vayaṃ samādhivihāriṇa | ime 'nye bhikṣavo vikṣiptacittā viharanti | kutas te buddhā bhaviṣyantīti vistaraḥ ||

sarvadharmāpravṛttinirdeśe 'py āha | bodhisatva āpattyā codayati | dūrībhavati bodhiḥ | karmāvaraṇaṃ ca parigṛhṇāti | īryayā codayati | dūrībhavati bodhiḥ | īryāpathena codayati dūrībhavati bodhiḥ | saced bodhisatvasyāntike hīnasaṃjñām utpādayati ātmani codārasaṃjñāṃ kṣiṇoty ātmānaṃ karmāvaraṇaṃ ca gṛhṇāti | iha bodhisatvena bodhisatvam avavadatānuśāsatā vā śāstṛsaṃjñām upasthāpyāvavaditavyo 'nuśāsitavyaḥ | bodhisatvena bodhisatvasyāntike na paribhavacittam utpādayitavyaṃ | saced asyāparityaktā bodhiḥ | na devaputra bodhisatvaḥ kvacid eva kuśalamūlāni samucchinatti | yathādvitīyabodhisatvam āgamyeti | annutpāditabodhicitte 'pi tāvad bodhir bhavye satve 'vamanyanā pratiṣiddhā | kiṃ punar uditabodhicitte ||

yathoktaṃ śūraṅgamasamādhisūtre | tatra dṛḍhamate katamad annutpāditabodhicittavyākaraṇaṃ ||

iha dṛḍhamate sa pudgalaḥ pāñcagatike saṃsāre upapanno bhavati | yadi vā nirayeṣu yadi vā tiryagyonau yadi vā yamaloke yadi vā deveṣu yadi vā manuṣyeṣu | sa ca pudgalas tīkṣṇendriyo bhavati | udārādhimuktikaḥ | tam enaṃ tathāgataḥ prajānāti | ayaṃ puruṣapudgalo yāvad iyadbhiḥ kalpakoṭīniyutaśatasahasrair annuttarāyāṃ samyaksaṃbodhau cittam utpādayiṣyati || pe ||

iyadbhiś ca asaṃkhyeyakalpaśatasahasrair bodhim abhisaṃbhotsyate || pe ||

idaṃ dṛḍhamate ucyate | bodhisatvasyānnutpāditabodhicittavyākaraṇaṃ | atha khalv āyuṣmān mahākāśyapo bhagavantam etad avocat | adyāgreṇāsmābhir bhagavan sarvasatvānām antike śāstṛsaṃjñotpādayitavyā | tat kasya hetoḥ | na hy asmākam etaj jñānaṃ pravarttate | katamasya bodhisatvasya bodhiparipācakānīndriyāṇi saṃvidyante | katamasya na saṃvidyante | tato vayaṃ bhagavann ajānānās tathārūpeṣu hīnasaṃjñām utpādayema | tena vayaṃ kṣaṇyema ||

bhagavān āha | sādhu sādhu kāśyapa subhāṣitā te iyaṃ vāk | idaṃ ca mayā kāśyapārthavaśaṃ sampaśyamānena yuṣmākam evaṃ dharmo deśito | mā bhikṣavaḥ pudgalena pudgalaṃ pravicetavyaṃ | yac chīghraṃ kṣaṇyati hi bhikṣavaḥ pudgalaḥ pudgalaṃ pravicinvan | ahaṃ vā pudgalaṃ pramiṇuyāṃ yo vā syān mādṛśaḥ | etena kāśyapa nirdeśena bodhisatvena vā śrāvakeṇa vā sarvasatvānām antike śāstṛsaṃjñotpādayitavyā | mātra kaścid bodhisatvayānikaḥ pudgalo bhavet tena tatrātmā rakṣitavya iti | yasya tu niyatam eva bodhiprāpticihnam asti tatra sutarām avamanyanā rakṣitavyā ||

yathoktam āryasaddharmapuṇḍarīkasūtre | iṣṭāmayān mṛttikasaṃcitān vā prītāś ca kurvanti jinasya stūpān | uddiśya vā pāṃśukarāśayo 'pi aṭavīṣu durgeṣu ca kārayanti ||

siktāmayā vā puna kūṭa kṛtvā ye kecid uddiśya jināna stūpān | kumārakāḥ krīḍiṣu tatra tatra | te sarvi bodhāya abhūṣi lābhinaḥ ||

yāvat ||

ye citrabhittīṣu karonti vigrahaṃ | paripūrṇagātrāṃś chatapuṇyalakṣaṇān ||

likhet svayaṃ cāpi likhāpayed vā | te sarvi bodhāya abhūṣi lābhinaḥ ||

ye cāpi kecit tarhi śikṣamāṇāḥ | krīḍāratiṃ cāpi vinodayantaḥ ||

nakhena kāṣṭhena kṛtāsi vigrahān | bhittīṣu puruṣātha kumārakā vā ||

sarve ca te bodhi abhūṣi lābhinaḥ || pe ||

vādāpitā jhallariyo 'pi ye hī | jalamaṇḍakā vāpy atha maṇḍakā vā | sugatānam uddiśyatha pūjanārthaṃ gītaṃ ca gītaṃ madhuraṃ manojñaṃ | sarve ca te buddha abhūṣi loke ||

kṛtvā ca yāṃ bahuvidhadhātupūjāṃ | kim alpakampī sugatāna dhātuṣu | ekaṃ pi vādāyiya vādyabhāṇḍam | puṣpeṇa caikena hi pūjayitvā | anupūrva drakṣyanti hi buddhakoṭyaḥ | yaiś cāñjalis tatra kṛtāpi stūpe | paripūrṇa ekātalaśaktikā vā | onāmitaṃ śīrṣa bhaven muhūrttaṃ | onāmitaṃ kāya tathaikavāraṃ | namo 'stu buddhāya kṛtaikavāraṃ | ye hī tadā dhātudhāreṣu teṣu | vikṣiptacittair api yathaikavāraṃ | te sarvi prāptā imam agrabodhim | sugatāna teṣāṃ tada tasmi kāle | parinirvṛtānām atha tiṣṭhatāṃ vā | ye dharmanāmāpi śṛṇūṣu satvās | te sarvi bodhāya abhūṣi lābhina | iti ||

mahākaruṇāsūtre 'py uktaṃ ||

tad yathā vāḍiśikena mahaty udakasarasi matsyākarṣaṇārthaṃ sāmiṣaṃ vaḍiśaṃ prakṣiptaṃ bhavet samanantaraprakṣiptaṃ ca matsyena nigīrṇaṃ bhavet | kiṃ cāpi sa matsya udakasarasi bhramaty atha ca punar vaddha eva sa vaktavyo dṛḍhena sūtreṇa sthalagatadaṇḍasunibaddhena | yat sa vāḍiśika āgatya tena sūtralāghavena jānāti | gṛhīto matsya iti | tam enaṃ sūtrād gṛhītvā sthalagataṃ karoti yathākāmakaraṇāya paribhogāya | evam eva ye satvā buddheṣu bhagavatsu cittaṃ prasādya kuśalamūlam avaropayanti | antaśa ekacittaprasādam api | kiṃ cāpi te satvā duṣkṛtena karmāvaraṇenākṣaṇeṣūpapannā bhavanty atha ca buddhā bhagavantas tān satvān bauddhena jñānena saṃgrahavastusūtreṇa gṛhītvā saṃsārodakasarasa uddhṛtya nirvāṇasthale sthāpayantīti ||

tasmād eṣu śāstṛsaṃjñā kāryā | vandamānāś ca manasā vanditavyāḥ | bhavati hi navako 'pi bodhicittabalād vandyo | yathā meghena dramiḍena mahābodhisatvenāpi satā navaka āryasudhanaḥ sarvaśarīreṇa praṇipatya vanditaḥ | niyatārthaṃ cedaṃ | yathādhyāśayasaṃcodanādiṣu sarvabodhisatvayānikapudgalanamaḥkāro 'nujñātavyaḥ | sarvaśabdenātmano 'pi grahaṇāt | katham ekatra vandya vandakatvaṃ na virudhyate | paraḥparaṃ vandyatvenaivālambanāt | ata evānnāsvādanād apuṇyabhāvaḥ | kiṃ ca buddhānām apy evam iṣyate | mā bhūd annavasthā | ekasya cānyūnateti ||

āryasarvadharmavaipulyasaṃgrahasūtre 'py annartha uktaḥ | sūkṣmaṃ hi mañjuśrīḥ saddharmapratikṣepakarmāvāraṇaṃ | yo hi kaścin mañjuśrīs tathāgatabhāṣitadharme kasmiṃścic chobhanasaṃjñāṃ karoti | kvacid aśobhanasaṃjñāṃ sa saddharmaṃ pratikṣipati | tena saddharmaṃ pratikṣipatā tathāgato 'bhyākhyāto bhavati | dharmaḥ pratikṣipto bhavati | saṃgho 'pavādito bhavati | ya evaṃ vadatīdaṃ yuktam idam ayuktam iti sa saddharmaṃ pratikṣipati | na mayā pṛthak kaścid dharmaḥ śrāvakayānasaṃprayuktaḥ pratyekabuddhayānasaṃprayukto mahāyānasaṃprayukto deśitaḥ | tat te mohapuruṣā imaṃ mama dharmaṃ nānākariṣyanti | idaṃ śrāvakāṇāṃ deśitam idaṃ pratyekabuddhānām idaṃ bodhisatvānām iti | sa nānātvasaṃjñayā saddharmaṃ pratikṣipati | iyaṃ bodhisatvasya śikṣā | iyaṃ bodhisatvasyāśikṣeti saddharmaṃ pratikṣipati | dharmabhāṇakasyāsti pratibhānaṃ nāsti pratibhānam iti saddharmaṃ pratikṣipati | dharmaṃ dharmatayā kathayati saddharmaṃ pratikṣipati | apagate buddhotpāde nāsti dhāraṇīpratilambha iti dharmaṃ pratikṣipati | nāsti dharmabhāṇakasya dhāraṇīpratilambha iti dharmaṃ pratikṣipati | dharmabhāṇakasya caryāṃ dūṣayati dharmaṃ pratikṣipati | dharmabhāṇako na pratipattisaṃpanna iti dharmaṃ pratikṣipati | pramādenainaṃ codayati saddharmaṃ pratikṣipati | īryāpathena codayati saddharmaṃ pratikṣipati | akṣaracaryayā śīlavipattyā codayati dharmaṃ pratikṣipati | pratibhānena saṃpādayatīti dharmaṃ pratikṣipati | āloko 'sya dharmāṇāṃ na suvidita iti dharmaṃ pratikṣipati | mantreṇa mantram abudhyamānaḥ prativadatīti dharmaṃ pratikṣipati | akṣarasaṃjñyā tathāgataśāsanaṃ nāvagāhata iti dharmaṃ pratikṣipati | sūtreṇa sūtraṃ virodhayatīti dharmaṃ pratikṣipati | gāthayā gāthāṃ virodhayatīti dharmaṃ pratikṣipati | akṣarasaṃjñayā kañcid adhimuktaṃ karoti kañcin na karotīti dharmaṃ pratikṣipati | dharmabhaṇakasyārthāny akathām abhināmayatīti dharmaṃ pratikṣipati | vicakṣuḥ karmāsya karoti dharmaṃ pratikṣipati | saṃlāpayan vadatīti dharmaṃ pratikṣipati | ihāsyāsti caryā ihāsya nāsti caryeti dharmaṃ pratikṣipati | idaṃ sūktam idam asūktam iti dharmaṃ pratikṣipati | anena nāsti caryeti dharmaṃ pratikṣipati | anena buddhavacanasamaya ukto nānena buddhavacanasamaya ukta iti dharmaṃ pratikṣipati iti hi mañjuśrīr yāvat kiñcid vilopayati tāvad dharmaṃ pratikṣipati | dharmabhāṇakasyedaṃ rūpam iti cintayati vadati bhikṣur vā bhikṣuṇī vā upāsako vā upāsikā vā | sarvaḥ sa saddharmaṃ pratikṣipatīty ādi ||

atraiva coktaṃ | yasya kasyacit kulaputra tathāgatasya parinirvṛtasya dharmaḥ pratibhāti yathādhimuktānāṃ satvānāṃ deśayituṃ | tasyāṃ ca parṣadi yady ekasatvasyāpi ekaromaharṣo bhaved ekāśrupāto vā sarvaḥ sa tathāgatānubhāvena | tatra mohapuruṣā abodhisatvā bodhisatvapratijñā bodhisatvadūṣakā dharmastainyakuhakā evaṃ vakṣyanti dharmopadeśakebhyaḥ | kim ete | na budhyantae iti || pe ||

ye bodhisatveṣv avamanyanāṃ kurvanti | nāhaṃ teṣāṃ paryantakṛtaṃ nirayaṃ saṃvadāmi | tat kasya hetoḥ | yo bodhisatvo dharmabhāṇakam apavādati buddhaṃ sa vigarhati dharmaṃ sa pratikṣipati saṃghaṃ sa jugupsati | buddhe so 'gauravo yo dharmabhāṇake 'gauravaḥ | buddhaṃ sa na draṣṭukāmo yo dharmabhāṇakam adraṣṭukāmaḥ | buddhasya so 'varṇaṃ bhāṣate yo dharmabhāṇakasyāvarṇaṃ bhāṣate | buddhas tena parityakto bhavati yaḥ prathamacittotpādike 'pi bodhisatve pratighacittaṃ karotīti || pe ||

yo 'py ayaṃ maitreya ṣaṭpāramitāsamudāgamo bodhisatvānāṃ saṃbodhāya taṃ te mohapuruṣā evaṃ vakṣyanti | prajñāpāramitāyām eva bodhisatvena śikṣitavyaṃ | kiṃ śeṣābhiḥ pāramitābhiḥ | te 'nyāṃ pāramitāṃ dūṣayitavyāṃ manyante | tat kiṃ manyase 'jita duṣprajñaḥ sa kāśirājābhūd yena kapotārthaṃ śyenāya svamāṃsāni dattāni | maitreya āha | no hīdaṃ bhagavan | bhagavān āha | yāni mayā maitreya bodhisatvacaryāṃ caratā ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāny upacitāni apakṛtaṃ nu taiḥ kuśalamūlaiḥ ||

maitreya āha | no hīdaṃ bhagavan ||

bhagavān āha | tvaṃ tāvad ajita ṣaṣṭiṃ kalpān dānapāramitāyāṃ ṣaṣṭiṃ kalpān śīlapāramitāyāṃ ṣaṣṭiṃ kalpān kṣāntipāramitāyāṃ ṣaṣṭiṃ kalpān vīryapāramitāyāṃ ṣaṣṭiṃ kalpān dhyānapāramitāyāṃ ṣaṣṭiṃ kalpān prajñāpāramitāyāṃ samudāgataḥ | tat te mohapuruṣā evaṃ vakṣyanti | ekanayenaiva bodhir yad uta śūnyatānayeneti | te caryāsu pariśuddhā bhaviṣyantīty ādi ||

iti śikṣāsamuccaye caturthaḥ paricchedaḥ ||


[V. anarthavivarjana]

śīlapāramitāyām annarthavarjanaṃ pañcamaḥ paricchedaḥ ||

uktaḥ saṃkṣepato 'nnarthaḥ | tasya vivarjanaṃ yathādhyaśayasaṃcodanasūtre | evaṃvidhānarthaśravaṇabhayabhīrukaiḥ ādikarmikabodhisatvaiḥ samādānāni yathā gṛhītāni tathā kāryaṃ | evaṃ hi tair uktaṃ | ete vayaṃ bhagavann adyāgreṇa tathāgatasya purataḥ | evaṃ samādānaṃ kurmaḥ | saced vayaṃ bhagavann adyāgreṇa bodhisatvayānikaṃ pudgalaṃ gṛhiṇaṃ vā pravrajitaṃ vāpattyā codayiṣyāmo bhūtena vābhūtena vā visaṃvādito 'smābhis tathāgato 'rhan samyaksaṃbuddho bhavet | saced vayaṃ bhagavann adyāgreṇa bodhisatvayānikaṃ pudgalam avamanyemāvarṇaṃ cāsya bhāṣema visaṃvādito 'smābhis tathāgato bhaved arhan samyaksaṃbuddhaḥ | saced vayaṃ bhagavann adyāgreṇa bodhisatvayānikaṃ pudgalaṃ gṛhiṇaṃ vā pravrajitaṃ vā pañcabhiḥ kāmaguṇaiḥ krīḍantaṃ paricārayantaṃ daṣṭvāprasādaṃ kuryāma vilekhaṃ vā cittasyotpādayemāgauravaṃ votpādayema na ca tatra śāstṛsaṃjñām utpādayema | visaṃvādito 'smābhis tathāgato bhavet | saced vayaṃ bhagavann adyāgreṇa mitrakulabhikṣād akulanidānaṃ bodhisatvayānikānāṃ pudgalānāṃ kāyapīḍāṃ cittapīḍāṃ vā kuryāma visaṃvādito 'smābhis tathāgato bhavet | saced vayaṃ bhagavann adyāgreṇa bodhisatvayānikaṃ pudgalaṃ dṛṣṭvā ekenāpy amanojñavacanenābhāṣema visaṃvādito 'smābhis tathāgato bhavet | saced vayaṃ bhagavann adyāgreṇa triḥkṛtvo rātreḥ triḥkṛtvo divasya bodhisatvayānikaṃ pudgalaṃ na namasyema visaṃvādito 'smābhis tathāgato bhavet | saced vayaṃ bhagavann adyāgreṇāsya vratasamādānasya kṛtaśo rājyapratilambhaṃ vā dhanapratilambhaṃ vā kāyajīvitaṃ vā na parityajema visaṃvādito 'smābhis tathāgato bhavet | saced vayaṃ bhagavann adyāgreṇa śrāvakayānikaṃ vā pratyekabuddhayānikaṃ vā pudgalam avamanyema | vayaṃ viśiṣṭatarā naite iti visaṃvādito 'smābhis tathāgato bhavet |saced vayaṃ bhagavan nīcacittāś caṇḍālasadṛśacittā na viharema visaṃvādito 'smābhis tathāgato bhavet | saced vayaṃ bhagavann adyāgreṇātmānam utkarṣayema paraṃ vā paṃsayema visaṃvādito 'smābhis tathāgato bhavet | saced vayaṃ bhagavann adyāgreṇa vyāpādavigrahabhayād yojanaṃ vā yojanaśataṃ vā na palāyema īritāḥ samānā visaṃvādito 'smābhis tathāgato bhavet | saced vayaṃ bhagavann adyāgreṇa śīlavantam ātmānaṃ pratijānīma bahuśrutaṃ vā dhutaguṇinaṃ vānyatarānyatareṇa vā guṇenātmānam udbhāvayema visaṃvādito 'smābhis tathāgato bhavet | saced vayaṃ bhagavann adyāgreṇa praticchannakalyāṇā vivṛtapāpā na viharema visaṃvādito 'smābhis tathāgato bhaved arhan samyaksaṃbuddhaḥ || pe ||

tatra bhagavān maitreyaṃ bodhisatvaṃ mahāsatvam āmantrayate sma | karmāvaraṇaṃ maitreya kṣapayitukāmena kulaputreṇa vā kuladuhitrā vā evaṃ samādānaṃ kartavyaṃ yathā ebhiḥ kulaputraiḥ kṛtam iti ||

sarvadharmāpravṛttinirdeśe 'py āha ||

tṛṣkṛtva rātriṃ divasaṃ tathaiva | sa bodhisatvān praṇameta mūrdhnā | teṣāṃ na kiñcit skhalitaṃ gaveṣet | careta caryāṃ hi sadā yatheṣṭam ||

paśyed yadā kāmaguṇai ramantaṃ | na tasya kiñcit skhalitaṃ gaveṣet | guṇair annantāṃ vara bodhicaryāṃ | eṣo 'pi kālena hitāṃ spṛśeta ||

yuktyānupūrvyā kriyayānupūrvyā | bhavej jino naiva hi ekavācā | bahukalpakoṭyo niyutāni caiṣa | sannāhasaṃprasthitanāny abhāvī ||

atraivāha | ye kulaputraivaṃrūpeṇa karmāvaraṇenānnarthikāḥ | tair na dvitīyasya bodhisatvasya sarvacaryāsu vipratipattavyaṃ | sarvāḥ kriyās tasya vimoktavyāḥ | evaṃ cittam utpādayitavyaṃ | nāhaṃ paracittaṃ jāne durvijñeyā satvacaryā | idaṃ ca khalu kulaputrārthavaśaṃ saṃpaśyaṃs tathāgata evaṃ dharmaṃ deśayati | na pudgalena pudgalaḥ pramātavyaḥ ||

ahaṃ vā pudgalaṃ pramiṇuyāṃ yo vā syān mādṛśaḥ ||

yaḥ kulaputrātmānaṃ rakṣitukāmas tena na kasyacic caryā vivecayitavyā | na pareṣāṃ vikuṭṭanā kartavyā | ayam īdṛśo 'yam īdṛśa iti | buddhadharmābhiyuktena bhavitavyaṃ rātriṃ divaṃ dharmapaliguddhamānaseneti ||

tathā kṣitigarbhasūtre 'pi kathitaṃ | atha tāvad eva bahūni śatasahasrāṇi vidvāṃsaḥ satvā utthāyāsanād yena bhagavāṃs tenāñjaliṃ praṇamyaivam āhuḥ | vayaṃ bhadanta bhagavataḥ purata evaṃ praṇidhānaṃ kurmaḥ yāvac ciraṃ vayaṃ bhadanta bhagavan saṃsāre saṃsarema tāvan mātra pratilabdhakṣāntikāmā rājasthānaṃ pratilabhema | māmātyasthānaṃ | mā nagarajyeṣṭhasthānaṃ | mā grāmajyeṣṭhasthānaṃ | mā nigamajyeṣṭhasthānaṃ | mā purohitajyeṣṭhasthānaṃ mā bhaṭṭajyeṣṭhasthānaṃ | yāvan mā sārthavāhajyeṣṭhasthānaṃ | mopādhyāyajyeṣṭhasthānaṃ | mā śramaṇajyeṣṭhasthānaṃ | mā gṛhapatijyeṣṭhasthānaṃ | mā kuṭumbijyeṣṭhasthānaṃ yāvat sarvaśo vayaṃ mā satvānām adhipatisthānaṃ pratilabhema yāvan na kṣāntipratilabdhāḥ syāma | yato nidānaṃ vayam evaṃrūpam atigāḍhaṃ karma buddhānāṃ śāsanam ākṣipema | iti vistaraḥ ||

candrapradīpasūtre 'py annarthavivarjanam uktam | nāsti pāpam akartavyaṃ kumārā teṣu bheṣyati | mā tehi saṃstavaṃ sārddhaṃ kuryāḥ tvaṃ kāli paścime ||

ālape saṃlapeyyāsi kuryāsī teṣv agauravaṃ | ānālīnaḥ satkareyyāsy agrabodhayi kāraṇāt ||

varṣāgraṃ paripṛcchitvā yas te vṛddhataro bhavet | kuryāsi gauravaṃ tatra śirasā pādavandanaiḥ ||

na teṣāṃ skhalitaṃ paśyed bodhimaṇḍaṃ vipaśyatāṃ | pratighātaṃ na janayet maitracittaḥ sadā bhavet ||

yady eṣāṃ skhalitaṃ paśyed doṣāṃs teṣāṃ na kīrtayet | yādṛśaṃ kāhiti karma tādṛśaṃ lapsyate phalaṃ ||

smitena mukhacandreṇa vṛddheṣu navakeṣu ca | pūrvābhāṣī bhaven nityaṃ hatamānaś ca sarvataḥ ||

cīvaraiḥ piṇḍapātaiś ca kuryāt teṣām anugrahaṃ | evaṃ cittaṃ pradadhyās tvaṃ sarve bheṣyanti nāyakā | iti ||

yasya ca bodhicittotpādike gauravaṃ prasādaś ca notpadyete | tena svadurgatiprapātabhayarakṣārthaṃ dṛṣṭādṛṣṭaprāmodyānubhavanārthaṃ svacittakaluṣaprasādanārthaṃ cittakalyatācittakarmaṇyatāpratilābhārthaṃ ca yathāryagaṇḍavyūhe bodhicittotpādikaguṇā bhagavadāryamaitreyeṇācāryasudhanam adhikṛtyodbhāvitās tathā bhāvayitavyāḥ ||

eṣa dṛṣṭva jaravyādhipīḍitān prāṇino duṣkhaśatair upadrutān | janmamṛtyubhayaśokatāpitān teṣa arthi carate krpāśayaḥ ||

duṣkhayantraparipīḍitaṃ jagat dṛṣṭva pañcagaticakramaṇḍale | jñānavajramayam eṣa te dṛḍhaṃ duṣkhayantragaticakrabhedanaṃ ||

rāgadoṣatṛṇakhāṇukaṇṭakaṃ dṛṣṭisaṃgabahukakṣasaṃkulam | satvakṣetrapariśodhanārthikaḥ prajñalāṅgaladṛḍhaṃ gaveṣate ||

mohavidyagahanāśayaṃ jagat prajñacakṣuhatanaṣṭadaiśikaṃ | tasya kṣema diśadaiśikaḥ prabhuḥ sārthavāha jagato bhaviṣyati ||

kṣāntidharmatrivimokṣavāhano jñānakhaḍgaripukleśadharṣakaḥ | śūrasūta abhayasya dāyako daiśako hi jagato bhaviṣyati ||

dharmanāva samudānayaty ayaṃ jñānasāgarapathe suśikṣitaḥ | śāntiratnavaradvīpanāyakaḥ karṇadhāra tribhavārṇave ayam ||

jñānaraśmipraṇidhānamaṇḍalaḥ sarvasatvabhavanāvabhāsakaḥ | dharmadhātugagane samudgato buddhasūrya samudeśyate ayam ||

maitricandanasamādhiśītalaḥ sarvasatvasamacittasuprabhaḥ | śukladharmaparipūrṇamaṇḍalo buddhacandra samudeśyate ayam ||

āśaye dṛḍhatale pratiṣṭhito bodhicarya anupūrva udgataḥ | sarvadharmaratanākaro hy ayaṃ jñānasāravaro bhaviṣyati ||

bodhicittabhujagendrasaṃbhavo dharmadhātugagane samudgataḥ | dharmameghayugapatpravarṣaṇaḥ sarvaśuklaphalaśasyavardhanaḥ ||

śuddhi vartti trimalattamo 'py ahaṃ maitrisnehasmṛtibhājanaṃ dṛḍham | bodhicittavimalāgnisuprabham dharmadīpa samujjvālayiṣyati ||

bodhicittakalalaḥ kṛpārbudo maitrapeśir acalāśayo ghanaḥ | bodhi aṅgam anupūrvasaṃbhavo buddhagarbha ayu saṃpravardhate ||

puṇyagarbham abhivarddhayiṣyati prajñagarbham abhiśodhayiṣyati | jñānagarbha samudeśyate ayaṃ yādṛśaḥ praṇidhigarbhasaṃbhavaḥ ||

īdṛśāḥ karuṇamaitradharmitāḥ satvamocana matī hitāśayāṃ | durlabhā jagi ḥdevamānuṣe yādṛśo 'yu viśuddhamānasaḥ ||

īdṛśāśayasumūlasaṃsthito īdṛśo dṛḍhaprayogavarddhitaḥ | īdṛśas tribhavachādanaprabho jñānavṛkṣaphaladaḥ sudurlabhaḥ ||

eṣa sarvaguṇasaṃbhavārthikaḥ sarvadharmaparipṛcchanārthikaḥ | sarvasaṃśayavidāraṇārthikaḥ sarvamitra bhajate atandritaḥ ||

eṣa mārakalikleśasūdano eṣa dṛṣṭimalakleśaśodhanaḥ | eṣa sarvajagamokṣaṇodyato eṣa te sada viśeṣa paṇḍitaḥ ||

eṣa durgati viśodhayiṣyati svargamārgam upadarśayiṣyati | mokṣamārgam upaneṣyate jagad yādṛśe guṇapathe pratiṣṭhitaḥ ||

eṣa sarvataduṣkhamocako | eṣa sarvagatisaukhyadāyakaḥ | eṣa sarvabhayapāśachedako | bheṣyate bhagavatīnisūdana | iti ||

evam anayā bhāvanayānnarthavivarjanaṃ sukaraṃ bhavati | tathādhyāśayasañcodanasūtre 'py annarthavivarjanam uktaṃ | caturbhir maitreya dharmaiḥ samanvāgato bodhisatvayānikaḥ pudgalaḥ paścimāyāṃ pañcaśatyāṃ saddharmavipralope vartamāne 'kṣato 'nnupahataḥ svastinā parimokṣyate ||

katamaiś caturbhiḥ | ātmaskhalitapratyavekṣaṇatayā | pareṣāṃ bodhisatvayānikānāṃ pudgalānām āpattyacodanatayā | mitrakulabhikṣād akulānavalokanatayā | amanaskavacanaprativiramaṇatayā | ebhir maitreya caturbhir iti pūrvavat ||

aparaiś caturbhiḥ | katamaiḥ | alpaśrutasatvaparivarjanatayā | parṣadannupādānatayā | prāntaśayyāsananiṣevaṇatayā ca | ātmadamaśamathayogam anuyuktatayā ca | ebhiś caturbhir iti vistaraḥ ||

punar atraivāha | ādikarmikeṇa maitreya bodhisatvena prajñābalādhānaprāptena lābhasatkāraparivarjitena lābhasatkāradoṣadarśinā bhavitavyaṃ || pe ||

saṃgaṇikārāmaparivarjitena saṃgaṇikārāmadoṣadarśinā bhavitavyaṃ | bhāṣyārāmaparivarjitena bhāṣyārāmadoṣadarśinā bhavitavyaṃ | nidrārāmavarjitena nidrārāmadoṣadarśinā bhavitavyaṃ | karmārāmavarjitena karmārāmadoṣadarśinā bhavitavyaṃ | prapañcārāmavarjitena prapañcārāmadoṣadarśinā bhavitavyaṃ || pe ||

iha maitreya bodhisatvena mahāsatvena rāgasaṃjanano lābhasatkāraḥ pratyavekṣitavyaḥ | smṛtividhvaṃsanakaro lābhasatkāraḥ pratyavekṣitavyaḥ | lābhālābhatayā unnāmāvanāmakaro lābhasatkāraḥ pratyavekṣitavyaḥ | mohotpādano lābhasatkāraḥ pratyavekṣitavyaḥ | kulamātsaryādhyavasāno lābhasatkāraḥ pratyavekṣitavyaḥ | ātmārthaniṣpādanatayā śāṭhyotpādano lābhasatkāraḥ pratyavekṣitavyaḥ | caturāryavaṃśaparivarjanatayā āhrīkyānapatrāpyasaṃjanano lābhasatkāraḥ pratyavekṣitavyaḥ | evaṃ sarvabuddhānanujñāno lābhasatkāraḥ pratyavekṣitavyaḥ | mānamadotpādano lābhasatkāraḥ pratyavekṣitavyaḥ | gurūṇām avamānano lābhasatkāraḥ | mārapakṣo lābhasatkāraḥ | ekāntapramādamūlaḥ kuśalamūlāpaharaṇo lābhasatkāraḥ | vidyuccakrāśanisadṛśo lābhasatkāraḥ | bahupaligodhapaliguddho mitrakulabhikṣād akulāvalokano daurmanasyasaṃjananaḥ | buddhivibhrāmaṇo lābhasatkāraḥ priyavastupariṇāmanatayā śokabhājano lābhasatkāraḥ |catuḥsmṛtyupasthānasaṃmoṣaṇaḥ śukladharmadurbalīkaraṇaḥ catuḥsamyakprahāṇaparihāṇakaraṇo lābhasatkāraḥ | ṛddhyabhijñāparihāṇakaraṇaḥ | pūrvaṃ satkārapaścād asatkārakaraṇaḥ | amitrasatkaraṇamitraprahāṇo lābhasatkāraḥ | parābhisaṃdhānatayā gaṇikāsadṛśaḥ | dhyanāpramāṇaparivarjanaḥ | narakatiryagyoniyamalokaprapātano lābhasatkāraḥ | devadattodrakasamācāro lābhasatkāraḥ pratyavekṣitavyaḥ ||

ime evaṃrūpā maitreya lābhasatkāre ādīnavā ye bodhisatvena pratyavekṣitavyāḥ | pratyavekṣya cālpecchatāyāṃ rantavyaṃ na paritaptavyaṃ | tat kasya hetoḥ | alpecchasya hi maitreya imae evaṃrūpā doṣā na bhavanti na cāsyāntarāyā bhavanti buddhadharmāṇāṃ | anirviṇṇaś ca bhavati gṛhipravrajitebhyaḥ | anurakṣaṇīyaś ca bhavati devamanuṣyāṇāṃ pariśuddhāśayasthitaḥ | asaṃtrastaś ca bhavati sarvadurgatinipātebhyaḥ | annabhibhūtaś ca bhavati tarjanāvigataḥ | asaṃhāryaś ca bhavati māraviṣayavimuktaḥ | adharṣaṇīyaś ca bhavati sarvavyasanaiḥ | abhilaṣaṇīyaś ca bhavati devamanuṣyāṇāṃ dhyānābhyāsāvasthitaḥ [doubtful] | spaṣṭaś ca bhavati māyāśāṭhyaprahīṇo 'pramattaś ca bhavati pañcakāmaguṇadoṣadarśī yathāvādī tathākārī bhavaty āryavaṃśe sthitaḥ | abhilaṣitaś ca bhavati vidvadbhiḥ sabrahmacāribhiḥ | imāṃ maitreya evaṃrūpām anuśaṃsāṃ viditvā paṇḍitena bodhisatvenādhyāśayenālpecchatāyāṃ rantavyaṃ | alpecchatā āsevitavyā sarvalābhasatkaraprahāṇāyeti ||

saṃgaṇikām adhikṛtyāha | vijahya rāgaṃ vijahya doṣaṃ na tiṣṭhate saṃgaṇikāsu yogī | bhavaty asau tatpravaṇas tannimnaḥ | etena doṣeṇa ratiṃ na kuryāt | auddhatya hāsyaṃ ca tathā vitarkā | bhavanty amī saṃgaṇikāsu sarve ||

saṃkīrṇacārī hi bhavaty asaṃvṛtaḥ | karoti yaḥ saṃgaṇikām asārām ||

lokasya mantreṣu ramanti bālā | hīyanti cehāgrakathāsu bālāḥ | pradoṣa vardhenti vitarka utsadā | etena doṣeṇa na tatra rājate ||

na vardhate cāpi śrutena bhikṣuḥ | ayuktamantreṣu ratiṃ janitvā | tasmāt parityajya ayuktamantrān | dharme ratiṃ vindatha nityakālam ||

sahasraśo 'ṣṭhāni mayā svakāni | tyaktāni bodhiṃ pratikāṅkṣa tarhi | na cāsmi tṛptaḥ śṛṇumāna dharmaṃ | te khedam eṣyanti śṛṇonta dharmam ||

sarveṇa sarvaṃ parivarjanīyā | ayuktamantrāś ca aśiṣṭamantrāḥ | dharme vare tatra ratiṃ janetha | yo durlabhaḥ kalpaśatair annekaiḥ ||

vane vasantena guṇārthikena | parasya doṣā na hi vīkṣitavyāḥ | ahaṃ viśiṣṭo 'ham eva śreṣṭho | na eva cittaṃ samupādanīyam ||

mado 'yaṃ sarvapramādamūlo | na hīnabhikṣū avamanyitavyāḥ | anupūrva eṣo iha śāsanasya | naikena janmena labhate bodhim ||

atreva bhāṣyārāmam adhikṛtyāha | agauravo bhoti śrutena matto | vivādamantreṣu niviṣṭa bhoti | muṣitaśrutiś cāpi asaṃprajanyo | bhāṣye ramantasya ime hi doṣāḥ ||

adhyātmacintātta [doubtful] sudūra bhotī | cittaṃ na kāyaś ca prasanna bhoti | unnāmanāmāni bahūni gacchatī | bhāṣye ramantasya ime hi doṣāḥ ||

saddharmacittāt tu praṇaṣṭu bālāḥ | sukarkaśo bhoti asnigdhacittaḥ | vipaśyanāyāḥ śamathāc ca dūre | bhāṣye ramantasya ime hi doṣāḥ ||

agauravo bhoti sadā gurūṇāṃ | paligodhamantreṣu ratiṃ janitvā | asārasthāyī parihīṇaprajño | bhāṣye ramantasya ime hi doṣāḥ ||

amānito devaguṇaiḥ sa bhoti | nāpy asya tasmin spṛha saṃjananti | pratisaṃvidāto bhavatī vihīno | bhāṣye ramantasya ime hi doṣāḥ ||

paribhāṣyate cāpi sa paṇḍitebhiḥ | ye kacid astī pṛthakāyasākṣī [doubtful] | nirarthakaṃ jīvitu tasya bhotī | bhāṣye ramantasya ime hi doṣāḥ ||

sa śocate kālu karotu bālaḥ | pratipatti hīno 'smi kim adya kuryāṃ | suduṣkhito bhoti alabdhagādho | bhāṣye ramantasya ime hi doṣāḥ ||

calācalo bhoti tṛṇaṃ yatheritaṃ | vicikitsate evam asau na saṃśayaḥ | na tasya jātū dṛḍha buddhi bhotī | bhāṣye ramantasya ime hi doṣāḥ ||

naṭā yathā tiṣṭhati raṅgamadhye | anyāna śūrāṇa guṇān prabhāṣate | svayaṃ ca bhotī pratipattihīno | bhāṣye ramantasya ime hi doṣāḥ ||

śaṭhaś ca so bhoti laghunirāśaḥ | punaḥ punaś cārabhate vivādam | so dūrato āryadharmasya bhotī | bhāṣye ramantasya ime hi doṣāḥ ||

saṃhṛṣyate satkrṭa alpasthāmaḥ | prakampate viprakṛto 'jānī | kapir yathā cañcalacitta bhotī | bhāṣye ramantasya ime hi doṣāḥ || pe ||

ramitva bhāṣyasmi ciraṃ pi kālaṃ | na vindate prītim ihātmasaukhyaṃ | varaṃ hi ekasya padasya cintanā | prītiṃ pade yatra labhed annantam ||

nekṣutvace sāram ihāsti kiñcin | madhye 'sti tatsāra supremaṇīyaḥ | bhuktvā tvacaṃ neha punaḥ saśakyaṃ | labdhuṃ nareṇekṣurasaṃ pradhānam ||

yathā tvacaṃ tadvad avaihi bhāṣyaṃ | yathā rasas tadvad ihārthacintā [doubtful] | tasmād dhi bhāṣye tu ratiṃ vihāya | cintetha arthaṃ sada apramattāḥ ||

nidrārāmam adhikṛtyāha | mahac ca so vardhati mohajālaṃ | vicikitsako bhoti sa dṛṣṭiprāptaḥ ||

dṛṣṭīkṛtāny asya bahūni bhontī | yasmāna middhe 'bhiratiṃ prayāti ||

prajñā ca teṣāṃ bhavatī sudurbalā | parihīyate buddhi na tasya bhoti | jñānāc ca so hīyati nityakālaṃ | yasmāna middhe 'bhiratiṃ prayāti ||

kusīda ajño 'laso 'prajño 'manuṣya avatāra labhenti tasya | viheṭhayante ca vane vasantaṃ yasmāna middhe 'bhiratiṃ prayāti ||

kuśalena cittena sadā annarthiko | dharme ca chando na hi bhoti tasya | adharmakāyaś ca sa bhoti bhūyo yasmāna middhe 'bhiratiṃ prayāti ||

saddharmachandena vihīnamūḍhaḥ parihoyate sarvaguṇehi bālaḥ | śuklaṃ ca ghāteti tamo 'dhigacchatī | yasmāna middhe 'bhiratiṃ prayāti ||

aviśārado bhoti pralīnacittaḥ | prāmodya tasyo bhavatī na nityaṃ | nidrayāpagrastaḥ śithilāṅga bhotī | yasmāna middhe 'bhiratiṃ prayāti ||

ātmā tu jñātvā ca kusīdaprāptaḥ īrṣyāyate vīryabalair upetān | vīryānvitānāṃ ca avarṇa bhāṣate yasmāna middhe 'bhiratiṃ prayāti || pe ||

yat sarvaduṣkhasya tamasya nāśanaṃ | apāyaparivarjanatayā mūlaṃ | sarvehi buddhair hi sadā praśastaṃ | taṃ vīryam āryaṃ satataṃ bhajasva ||

karmārāmam adhikṛtyāha ||

sudurvaco bhoti gurūbhi coditaḥ | pradakṣiṇaṃ gṛhṇati nānuśāsanaṃ | vipannaśīlaś ca sa bhoti kṣipraṃ | doṣā amī karmarate bhavanti ||

utkaṇṭhito bhoti sa nityakālaṃ | gṛhasthakarmāṇi sadā vicintayan | dhyānaprahāṇaiś ca na tasya kṛtyaṃ | doṣā amī karmarate bhavati ||

tīvraś ca saṃjāyati tasya rāgo | rasāraseṣu grasitaḥ sa mūrcchitaḥ | na tuṣyate 'sāv itaretareṇa | doṣā amī karmarate bhavanti ||

mahatyā ca bhotī pariṣāya tuṣṭho | sa duṣkhito bhoti tayā vihīnaḥ | saṃkīrṇa bhotī sayatheha gardabho | doṣā amī karmarate bhavanti || pe ||

divā ca rātrau ca annanyacitto | bhakte ca coḍe ca bhavaty abhīkṣṇaṃ | svannarthiko bhoti guṇaiḥ sa sarvadā | doṣā amī karmarate bhavanti ||

kṛtyāny asau pṛcchati laukikāni | ayuktamantraiś ca ratiṃ prayāti | yuktaiś ca mantraiḥ sa na vindate ratiṃ | doṣā amī karmarate bhavanti || pe ||

atha khalu maitreyo bodhisatvo mahāsatvo bhagavantam etad avocat | suparīttaprajñās te bhagavan bodhisatvā bhaviṣyanti vihīnaprajñā ye 'gradharmān varjayitvā hīnāni karmāṇy ārapsyante ||

evam ukte bhagavān maitreyaṃ bodhisatvaṃ mahāsatvam etad avocat | evam etan maitreya | evam etad yathā vadasi suparīttaprajñās te bodhisatvā bhaviṣyanti ye 'gradharmān parivarjayitvā hīnāni karmāṇy ārapsyante | api tv ārocayāmi te maitreya prativedayāmi te | na te bodhisatvās tathāgataśāsane pravrajitā yeṣāṃ nāsti yogo nāsti dhyānaṃ nāsti prahāṇaṃ nāsty adhyayanaṃ nāsti bāhuśrutyaparyeṣṭiḥ | api tu maitreya dhyānaprahāṇaprabhāvitaṃ tathāgataśāsanaṃ jñānasaṃskṛtaṃ jñānasamāhitaṃ abhiyogaprabhāvitaṃ | na gṛhikarmāntavaiyāpṛtyaprabhāvitaṃ | ayuktayogānām etat karma saṃsārābhiratānāṃ yad uta vaiyāpṛtyaṃ laukikakṛtyapaligodhaḥ | na tatra bodhisatvena spṛhotpādayitavyā | sacen maitreya vaiyāpṛtyābhirato bodhisatvaḥ saptaratnamayaiḥ stūpair imaṃ trisāhasramahāsāhasraṃ lokadhātuṃ pūrayet | nāhaṃ tenārādhito bhaveyaṃ na mānito nāpi satkṛtaḥ ||

pe | tatra jambūdvīpaḥ pūritaḥ syād vaiyāpṛtyakarair bodhisatvaiḥ | sarvais tair ekasyoddeśasvādhyāyābhiyuktasya bodhisatvasyopasthānaparicaryā karaṇīyā | jambūdvīpapramāṇaiś coddeśasvādhyāyābhiyuktair bodhisatvair ekasya pratisaṃlayanābhiyuktasya bodhisatvasyopasthānaparicaryā kartavyā || pe ||

tat kasya hetoḥ | duṣkaram etat karma yad uta prajñākarma | uttaraṃ niruttaraṃ sarvatrailokyaprativiśiṣṭam abhyudgataṃ tasmāt tarhi maitreya bodhisatvena yogārthikena vīryam ārabdhukāmena prajñāyām abhiyoktavyam iti ||

prapañcārāmam adhikṛtyāha | aṣṭākṣaṇā tasya na bhonti dūre | kṣaṇasaṃpadā tasya na bhoti śreṣṭhā | ete annarthā sya bhavanti nityaṃ | doṣā amī tasya prapañcacāriṇaḥ || pe ||

doṣān imān samyag avetya paṇḍitaḥ sarvān prapañcān parivarjīta | sulabhā annarthā hi prapañcacāriṇaḥ | tasmāt prapañcena na saṃvaseta ||

yāyāc chataṃ yojanakaṃ paraṃ varaṃ | yatra prapañco stiya vigraho vā | na tatra vāsaṃ na niketu kuryān muhūrttamātraṃ stiya yatra kleśaḥ ||

nārthārthikāḥ pravrajitā guṇārthikā | mā vigraha kurvatha dustacittāḥ | na vo 'sti kṣetraṃ na kṛṣir vaṇijyā | syur yasya arthāya prapañca ete ||

na putra dhītā na ca vo 'sti bhāryā | na cāsya mitraṃ na ca bandhuvargaḥ | dāsyo na dāsā na ca īśvaratvaṃ | mā vigrahaṃ kurvatha pravrajitvā ||

kāṣāyavastrāṇi gṛhītva śraddhayā | śāntapraśāntair hi niṣevitāni | śāntapraśāntā upaśānta bhotha | prapañca varjitva janetha kṣāntim ||

āśīviṣān rakṣatha raudracittān | narakāś ca tiryag viṣayo yamasya | prapañcacārasya na bhonti dūre | tasmād dhi kṣāntau janayeta vīryam || pe ||

imena yogena labheta śuddhiṃ | kṣapayitva karmāvaraṇaṃ aśeṣaṃ | dharṣeti māraṃ sacalaṃ savāhanaṃ yo dhīru tasyaiva janeti kṣāntim | iti ||

saṃkṣepatas tatrānnarthavivarjanam uktaṃ | tasmāt tarhi maitreya bodhisatvayānikena kulaputreṇa vā kuladuhitrā vā paścimāyāṃ pañcaśatyāṃ saddharmapralope vartamāne 'kṣatanānupahatena svastinā parimoktukāmena sarvakarmāvaraṇāni kṣapayitukāmenāsaṃsargābhiratena bhavitavyam araṇyavanaprāntavāsinānnabhiyuktasatvaparivarjitenātmaskhalitagaveṣiṇā paraskhalitāgaveṣiṇā tuṣṇībhāvābhiratena prajñāpāramitāvihārābhirateneti ||

āryaratnameghe 'py annarthavarjanam uktaṃ | tāvat piṇḍāya carati yāvad asya kāryasya prāptir bhavati | anyatra yeṣu sthāneṣu caṇḍā vā kukkurās taruṇavatsā vā gāvaḥ prakṛtiduḥśīlā vā tiryagyonigatā | viheṭhanābhiprāyā vā strīpuruṣadārakadārikā jugupsitāni vā sthānāni | tāni sarveṇa sarvaṃ varjayatīti ||

anenaitad darśitaṃ bhavati yad dṛṣṭe 'pi bādhākara evaṃvidhe | tad avarjayata āpattir bhavatīti ||

atha yad evamādy annarthavarjanam uktaṃ kenaital labhyate sarvaniṣphalasyandavarjanāt | phalam atra parārthaṃ | tadarthaṃ yaḥ syando na saṃvartate | sa niṣphalatvād varjayitavyaḥ ||
yathā candrapradīpasūtre kāyasaṃvaramadhye paṭhyate | na hastalolupo bhavati na pādalolupaḥ hastapādasaṃyata iti ||

tathā daśadharmakasūtre 'pi deśitaṃ hastavikṣepaḥ pādavikṣepo 'dhāvanaṃ paridhāvanaṃ laṅghanaṃ plavanam idam ucyate kāyadauṣṭhulyam iti ||

āryadharmasaṃgītisūtre tu yathā bodhisatvānāṃ parārthād anyat karma na kalpate | tathā spaṣṭam eva paridīpitaṃ yat kiñcid bhagavan bodhisatvānāṃ kāyakarma yat kiñcid vākkarma yat kiñcin manaḥkarma tat sarvaṃ satvāvekṣitaṃ pravartate mahākaruṇādhipateyaṃ satvahitādhiṣṭhānanimittaṃ sarvasatvahitasukhādhyāśayapravṛttaṃ | sa evaṃ hitāśayaḥ evaṃ saṃjñībhavati | sa mayā pratipattiḥ pratipattavyayā sarvasatvānāṃ hitāvahā sukhāvahā ca || pe ||

āyataneṣu śūnyagrāmavat pratyavekṣaṇā pratipattiḥ | na cāyatanaparityāgaṃ spṛhayatīti ||

āryagaganagañjasūtre 'py uktaṃ | tad yathāpi nāma chidrān mārutaḥ praviśati | evam eva yato yata eva cittasya chidraṃ bhavati tatas tata eva māro 'vatāraṃ labhate | tasmāt sadāchidracittena bodhisatvena bhavitavyaṃ |tatreyam achidracittatā yad idaṃ sarvākārajñatāyāḥ śūnyatāyāḥ paripūrir iti ||

kā punar iyaṃ sarvākāravaropetā śūnyatā | yeyaṃ bodhisatvacaryāyā aparityāgenābhyasyamānā | abhyastā vā | sarvabhāvaśūnyatā | eṣā ca ratnacūḍasūtre vistareṇākhyātā ||

tathākṣayamatisūtre 'pi darśitaṃ | pāpakānām akuśalānāṃ dharmāṇāṃ prahāṇāya chandaṃ janayatīty atra prastāve yāni cānyāni punaḥ kānicid anyāny api cittavikṣepakarāṇi yāni samādhiskandhasya vipakṣāya saṃvartante | ayam ucyate samādhivipakṣaḥ | yāvad ime ucyante pāpakā akuśalā dharmā iti ||

śikṣāsamuccaye śīlapāramitāyām annarthavivarjanaṃ pañcamaḥ paricchedaḥ ||


[VI. ātmabhāvarakṣā]

ātmabhāvarakṣā ṣaṣṭhaḥ paricchedaḥ | uktaṃ niṣphalasyandavarjanaṃ | katham etat sidhyed ity āha | etat sidhyet sadā smṛtyeti ||

dvādaśemāḥ smṛtayo niṣphalasyandavarjanayā saṃvartante | yad uta | tathāgatājñānatikramānupālanavipākagauravasmṛtiḥ | sarvakāyasya niścalasvabhāvatāpratiṣṭhitatānusmṛtiḥ | sati satvārthe yad aṅgam annupayogi tad dṛḍhatarasmṛtyapekṣāniścalamādhyachandaparāpattīkṛtaṃ sarvadhīraceṣṭāsmṛtiḥ | na cāsya bhayotsavādisaṃbandhasaṃbhrame 'ṅgamuktasmṛtiḥ | īryāpathacatuṣkākṣepanirūpaṇasmṛtiḥ | antarāntarā ceryāpathavikopārakṣaṇārtham īryāpathasaṃpadavalokanasmṛtiḥ | bhāṣaṇakāle cātiprasādauddhatyasaṃrambhapakṣapātādivaśād atimātrāprāsādikahastapādaśiromukhavikāraniyamanasmṛtiḥ | yaḥ śrotā vaktavyaḥ sa yāvanmātreṇa dhvaninārthaṃ jānāti | tadannatirekeṇa svareṇa bhāṣaṇasmṛtir anyatra parāśaṅkādoṣasaṃbhavāt | aśikṣitajanasamāgamasaṅkaṭe svacittataccittaprasādanāditātparyasmṛtiḥ | cittamattadvipasya śamathastambhe nityabaddhasmṛtiḥ | muhur muhuś ca cittāvasthāpratyavekṣaṇāsmṛtiḥ | mahājanasaṃpātaṃ prāyo 'nyakāryatyāgenāpi yathoktasmṛtirakṣātātparyasmṛtir iti ||

evam etābhiḥ smṛtibhir niṣphalasyandanavarjanaṃ sidhyati | sā ca smṛtis tīvrādarād bhavet | tatrādaraḥ kāryeṣu sarvabhāvenābhimukhyam | avajñāpratipakṣaḥ | ayaṃ cādaraḥ śamathamāhātmyaṃ jñātvā tātparyeṇa jāyate | kas tāvad ayaṃ śamo nāma | ya āryākṣayamatisūtre śamatha uktaḥ ||

tatra katamā śamathākṣayatā | yā cittasya śāntir upaśāntir avikṣepakendriyasaṃyamaḥ | annuddhatatā | annunnahanatā acapalatā acañcalatā saumyatā guptatā karmaṇyatā ājāneyatā ekāgratā ekārāmatā saṃgaṇikāvarjanatā vivekaratiḥ kāyavivekaś cittāvibhramo 'raṇyamukhamanasikāratālpecchatā | yāvad īryāpathaguptiḥ kālajñatā samayajñatā mātrajñatā muktijñatā | subharatā supoṣatetyādi ||

kiṃ punar asya śamasya māhātmyaṃ yathābhūtajñānajananaśaktiḥ | yasmāt samāhito yathābhūtaṃ prajānātīty avadan muniḥ ||

yathoktaṃ dharmasaṃgītau | samāhitamanaso yathābhūtadarśanaṃ bhavati | yathābhūtadarśino bodhisatvasya satveṣu mahākaruṇā pravartate | evaṃ cāsya bhavati | idaṃ mayā samādhimukhaṃ sarvadharmayathābhūtadarśanaṃ ca sarvasatvānāṃ niṣpādayitavyaṃ | sa tayā mahākaruṇayā saṃcodyamāno 'dhiśīlam adhicittam adhiprajñaṃ ca śikṣāṃ paripūryāṃ caturāṃ samyaksaṃbodhim abhisaṃbudhyate | tasmān mayā śīlasusthitanāprakampenāśithilena bhavitavyam iti | idaṃ śamathamāhātmyam ātmanaḥ pareṣāṃ cānnantāpāyādiduḥkhasamatikramānantalaukikalokottarasukhasaṃpatprakarṣapāraprāptyātmakam avagamya tadabhilāṣeṇātāpo bhāvayitavyaḥ | ādīptagṛhāntagateneva śītalajalābhilāṣiṇā | tena tīvra ādaro bhavati śikṣāsu | tenāpi smṛtir upatiṣṭhati | upasthitasmṛtir niṣphalaṃ varjayati | yaś ca niṣphalaṃ varjayati tasyānnarthā na saṃbhavanti | tasmād ātmabhāvaṃ rakṣitukāmena smṛtimūlam anviṣya nityam upasthitasmṛtinā bhavitavyaṃ ||

ata evograparipṛcchāyāṃ gṛhiṇaṃ bodhisatvam adhikṛtyoktaṃ | surāmaireyamadyapramādasthānāt prativiratena bhavitavyam amattenānnunmattenācapalenācañcalenāsaṃbhrāntenāmukhareṇānnunnaḍenānnuddhatenopasthitismṛtisaṃprajanyeneti ||

atraiva ca pravrajitabodhisatvam adhikṛtyoktaṃ smṛtisaṃprajanyasyāvikṣepa iti ||

tatra smṛtiḥ āryaratnacūḍasūtre 'bhihitā | yayā smṛtyā sarvakleśānāṃ prādurbhāvo na bhavati | yayā smṛtyā sarvamārakarmaṇām avatāraṃ na dadāti | yayā smṛtyā utpathe vā kumārge vā na patati | yayā smṛtyā dauvārikabhūtayā sarveṣām akuśalānāṃ cittacaitasikānāṃ dharmāṇām avakāśaṃ dadātīyam ucyate samyaksmṛtir iti ||

saṃprajanyaṃ tu prajñāpāramitāyām uktaṃ | caraṃś carāmīti prajāṃsti | sthitaḥ sthito 'smīti prajānāti | śayanaḥ śayita iti prajānāti | niṣaṇṇo niṣaṇṇo 'smīti prajānāti | yathā yathā cāsyaḥ [doubtful] kāyaḥ sthito bhavati tathā tathaiva prajānāti ||

pe||

so 'tikrāman vā pratikrāman vā saṃprajānaṃś cārī bhavati | ālokite vilokite saṃmiñjite prasārite saṃghāṭīpaṭṭapātracīvaradhāraṇe | aśite pīte khādite nidrāklamaprativinodane āgate gate sthite niṣaṇṇe supte jāgarite bhāṣite tuṣṇībhāve pratisaṃlayane saṃprajānaṃś cārī bhavatīti ||

śīlaṃ hi samādhisaṃvartanīyaṃ ||

yathoktaṃ candrapradīpasūtre | kṣipraṃ samādhiṃ labhate niraṅgaṇaṃ | viśuddhaśīle 'sminn ānuśaṃsa iti ||

ato 'vagamyate ye kecit samādhihetavaḥ prayogās te śīlāntargatā iti | tasmāt samādhyarthinā smṛtisaṃprajanyaśīlena bhavitavyaṃ | tathā śīlārthināpi samādhau yatnaḥ kāryaḥ tatraiva sūtre vacanāt | dhyānānuśaṃseṣu hi paṭhyate | nāsau bhoti annācāro ācāro supratiṣṭhitaḥ | gocare carate yogī vivarjeti agocaraṃ ||

niṣparidāhavihārī gupta indriyasaṃvṛta | iti ||

etābhyāṃ ca śīlasamādhibhyām anyonyasaṃvardhanakarābhyāṃ cittakarmapariniṣpattiḥ etāvatī ceyaṃ bodhisatvaśikṣā yad uta cittaparikarma | etanmūlatvāt sarvasatvārthānāṃ ||

uktaṃ hy āryaratnameghe | cittapūrvaṅgamāś ca sarvadharmāḥ | citte parijñāte sarvadharmāḥ parijñātā bhavanti | api tu cittena nīyate lokaḥ cittaṃ cittaṃ na paśyati | cittena cīyate karma śubhaṃ vā yadi vāśubham ||

cittaṃ bhramate 'lātavat | cittaṃ bhramate turaṅgavat | cittaṃ dahate devāgnivat | cittaṃ harate mahāmbuvat ||

sa evaṃ vyupaparīkṣamāṇaś citte sūpasthitasmṛtir viharati na cittasya vaśaṃ gacchati | ap tu cittam evāsya vaśaṃ gacchati | cittenāsya vaśībhūtena sarvadharmā vaśībhavantīti ||

tathāryadharmasaṅgītisūtre 'py uktaṃ | mativikramo bodhisatva āha | yo 'yaṃ dharmo dharma ity ucyate nāyaṃ dharmo deśastho na pradeśastho 'nyatra svacittādhīno dharmaḥ tasmān mayā svacittaṃ svārādhitaṃ svadhiṣṭhitaṃ susamārabdhaṃ sunigṛhītaṃ kartavyaṃ | tat kasya hetoḥ | yatra cittaṃ tatra guṇadoṣāḥ | nāsti niścittatāyāṃ guṇadoṣaḥ | tatra bodhisatvo doṣebhyaś cittaṃ nivārya guṇeṣu pravartayati ||

tad ucyate | cittādhīno dharmo dharmādhīnā bodhir iti ||

ayaṃ bhagavan dharmaṃ samādānaḥ sukhābhisaṃbodhāya saṃvartatae iti ||

āryagaṇḍavyūhasūtre 'pi varṇitaṃ | svacittādhiṣṭhānaṃ sarvabodhisatvacaryā svacittādhiṣṭhānaṃ sarvasatvaparipākavinayaḥ || pe ||

tasya mama kulaputraivaṃ bhavati | svacittam evopastambhayitavyaṃ sarvakuśalamūlaiḥ | svacittam evābhiṣyandayitavyaṃ dharmameghaiḥ | svacittam eva pariśodhayitavyam āvaraṇāya dharmebhyaḥ | svacittam eva dṛḍhīkartavyaṃ vīryeṇety ādi ||

tathātraiva māyādevyadarśanākulībhūte āryasudhane ratnanetrāyā nagaradevatāyās taddarśanārtham iyam anuśāsanī | cittanagaraparipālanakuśalena te kulaputra bhavitavyaṃ sarvasaṃsāraviṣayaratyasaṃvasanatayā | cittanagarālaṃkāraprayuktena te kulaputra bhavitavyaṃ daśatathāgatabalādhyālambanatayā | cittanagarapariśodhanaprayuktena te kulaputra bhavitavyam īrṣyāmātsaryaśāṭhyāpanayanatayā | cittanagaravivardhanābhiyuktena te kulaputra bhavitavyaṃ sarvajñatāsaṃbhāramahāvīryavegavivardhanatayā | cittanagaraduryodhanadurāsadatābhinirhāraprayuktena te kulaputra bhavitavyaṃ sarvakleśamārakāyikapāpamitramāracakrānavamardanatayā | cittanagarapravistaraṇaprayuktena te kulaputra bhavitavyaṃ mahāmaitrīsarvajagatsphuraṇatayā | cittanagarapraticchādanaprayuktena te kulaputra bhavitavyaṃ vipuladharmacchatrasarvākuśaladharmapratipakṣābhinirharaṇatayā | cittanagaravivaraṇaprayuktena te kulaputra bhavitavyaṃ ādhyātmikabāhyavastu sarvajagatsaṃprāpaṇatayā | cittanagaradṛḍhasthāmābhinirharaprayuktena te kulaputra bhavitavyaṃ sarvākuśaladharmasvasantatyavasanatayā | yāvad evaṃ cittanagaraviśuddhyabhiyuktena kulaputra bodhisatvena śakyaṃ sarvakuśalamūlasamārjanam anuprāptuṃ | tat kasya hetoḥ | tathā hi tasya bodhisatvasyaivaṃ cittanagarapariśuddhaysa sarvāvaraṇāni purato na saṃtiṣṭhante | buddhadarśanāvaraṇaṃ vā dharmaśravaṇāvaraṇaṃ vety ādi | tasmād vyavasthitam evaṃ | cittaparikarmaiva bodhisatvaśikṣeti | tac cācapalacetasaḥ ||

śamāc ca na calec cittaṃ bāhyaceṣṭānivartanāt ||

asaṃprajanyaparatantrasya muṣitasmṛteś ca cittaṃ calati samīhitād ālambanād anyatra nīyamānatvāt | yadā tu smṛtisaṃprajanyena bāhyāś ceṣṭā nivartitā bhavanti tadā tadvaśatvād ekasminn ālambane nibaddhaṃ yāvad iṣyate tāvat tiṣṭhati | tataś ca pūrvavad anuśaṃsavistaraḥ | adyatve 'pi ca satvārthakṣamo bhavaty eva prasādakaratvāt | kathaṃ ||

sarvatrācapalamandamitasnigdhābhibhāṣaṇāt | āvarjayej janaṃ bhavyam ādeyaś cāpi jāyate ||

etad eva ca bodhisatvasya kṛtyam yad uta satvāvarjanaṃ | yathāryadharmasaṃgītisūtre | āryapriyadarśena bodhisatvena paridīpitaṃ | tathā tathā bhagavan bodhisatvena pratipattavyaṃ yat sahadarśanenaiva satvāḥ prasīdeyuḥ | tat kasmād dhetoḥ | na bhagavan bodhisatvasyānyat karaṇīyam asty anyatra satvāvarjanāt | satvaparipāka eveyaṃ bhagavan bodhisatvasya dharmasaṃgītir iti ||

evaṃ punar akriyamāṇe ko doṣa ity āha | annādeyaṃ tu taṃ lokaḥ paribhūya jināṅkuraṃ | bhasmachanno yathā vahniḥ pacyeta narakādiṣu ||

yathā prāg upadarśitaṃ ||

yena cāsya paribhava evam annartho ratnameghe jinenoktas tena saṃkṣepasaṃvaraḥ |yenāprasādaḥ satvānāṃ tad yatnena vivarjayed iti ||

yathāha | katame ca te bodhisatvasamudācārāḥ | yāvad iha bodhisatvo nāsthāne viharati nākāle | nākālabhāṇī bhavati nākālajño bhavati nādeśajño bhavati | yato nidānam asyāntike satvā aprasādaṃ prativedayeyuḥ | sa sarvasatvānurakṣayā | ātmanaś ca bodhisaṃbhāraparipūraṇārthaṃ saṃpanneryāpatho bhavati mṛdubhāṇī mandabhāṇī | asaṃsargabahulaḥ | pravivekābhimukhaḥ | suprasannamukha iti ||

ata eva dharmasaṃgītisūtre deśitaṃ | yaḥ satvān rakṣati sa śīlaṃ rakṣatīti | anayā kanīyena mātṛgrāmeṇa saha raho'vasthādiṣu lokarakṣā ca kṛtā syāt | evaṃ bhogyeṣu jalasthaleṣu mūtrapurīṣaśleṣmapūyādīnāṃ kutsitānāṃ rahasy arahasi cotsargaṃ na kuryād devamanuṣyacittarakṣārthaṃ ||

saddharmasmṛtyupasthāne ca raha utsiṣṭaṃ kṛtvānnutsiṣṭāhāreṣv adadataḥ pretagatiḥ paṭhyate ||

tathā bodhisatvaprātimokṣe 'py aprasādaparihāra uktaḥ | na purato dantakāṣṭhaṃ khāditavyaṃ na purataḥ kheṭe nikṣiptavya iti | eṣa ca gauravalajjāvidhiḥ sarvadraṣṭavyo na brahmacāriṣv eva | atra tu sūtre brahmacāryadhikāraḥ teṣu gurutarāpattibhayasaṃdarśanārthaṃ ||

yathātraivāha | noccairbhāṣiṇā bhavitavyam iti ||

na cāyaṃ vidhiḥ prādeśikaḥ | tathā brahmaparipṛcchāyām apy uktaṃ na ca vadhasadṛśena bodhisatvena bhavitavyam iti | tathā prātimokṣād api lokāprasādakaram anveṣya varjanīyaṃ | tan na tāvad ||

mukhapūraṃ na bhuñjīta saśabdaṃ prasṛtānanaḥ | pralambapādaṃ nāsīta na bāhuṃ mardayet samam ||

evaṃ svayam apy utprekṣya dṛṣṭvā śrutvā ca lokāprasādaṃ rakṣeta | aprasādakaravacanavarjanaṃ tu na sukaram iti smaraṇabodhanārtham upadarśyate | āryasāgaramatisūtre deśitaṃ | nāvalīnavacano bhavati | na vyavakīrṇavacanaḥ | nāvasyandanavacanaḥ | nojjvālanavacanaḥ | na rāgānunītavacanaḥ | na prākṛtavacanaḥ | nāsaṃrakṣitavacanaḥ | na vyāpādasaṃdhukṣaṇavacanaḥ | na cañcalavacanaḥ | na capalavacanaḥ | na raṭaraṅgavacanaḥ | na mukhasākṣyavaropaṇavacano bhavatīti ||

āryatathāgataguhyasūtre 'py āha | na khalu punaḥ kulaputra bodhisatvasya vāg raktā vā duṣṭā vā mūḍhā vā kliṣṭā vā | kṣuṇṇavyākaraṇā vā svapakṣotkarṣaṇavacanā vā | parapakṣanigrahavacanā vā | ātmavarṇānunayavacanā vā | paravarṇapratighavacanā vā | pratijñottāraṇavacanā vā | ābhimānikavyākaraṇavacanā veti ||

āryadaśabhūmakasūtre 'py uktaṃ | yeyaṃ vāgamanojñā svasantānaparasantānavināśanī tathārūpāṃ vācaṃ prahāya | yeyaṃ vāk snigdhā mṛdvī manojñā madhurā priyakaraṇī manāpakaraṇī [doubtful] hitakaraṇī karṇasukhā hṛdayaṃgamā premaṇī varṇaviṣpaṣṭā vijñeyā śravaṇīyā aniśritā bahujanakāntā bahujanapriyā bahujanamanāpā [doubtful] vijñapraśastā sarvasatvahitasukhāvahā manotplāvakarī manaḥprahlādanakarī svaparasantānapramodanakarī rāgadveṣamohasarvakleśāpraśāmanī tathārūpāṃ vācaṃ niścārayati | yāvad itihāsapūrvakam api vacanaṃ parihārya pariharatīti ||

āryagaganagañjasūtre tūktaṃ | guruvacanānavamardanatayā | paravacanānācchindanatayā cādeyagrāhyavacano bhavatīti ||

dharmasaṃgītisūtre 'py uktaṃ | gaganagañjo bodhisatva āha | na bodhisatvenaiṣā vāg bhāṣitavyā yayāparo vyāpadyeta | na sā vāg bhāṣitavyā yayāparaṃ tāpayet | na bodhisatvena sā vāg bhāṣitavyā yat paro jānīyāt | na sā vāg bhāṣitavyā yayārthā nirarthā | na bodhisatvena sā vāg bhāṣitavyā yayā na vidyām utpādayet | na sā vāg bhāṣitavyā yā satvānāṃ na hṛdayaṃgamā na paurī na karṇasukhā na sā vāg bhāṣitavyeti ||

saṃkṣepatas tu parāprasādarakṣā āryasāgaramatisūtre deśitā | apara eka dharmo mahāyānasaṃgrahāya saṃvartate svaskhalitapratyavekṣaṇatayā sarvasatvānurakṣeti ||

eṣā rakṣātmabhāvasya | yathāparair na nāśyeta | yathā na parān na nāśayet | asya tu granthavistarasyāyaṃ piṇḍārtho bodhisatvena manasā nityaṃ dhārayitavyaḥ ||

suniścalaṃ suprasannaṃ dhīraṃ sādaragauravaṃ | salajjaṃ sabhayaṃ śāntaṃ parārādhanatatparam ||

ātmasatvavaśaṃ nityam annavadyeṣu vastuṣu | nirmāṇam iva nirmānaṃ dhārayāmy eṣa mānasam | iti ||

kim etāvatī ātmabhāvarakṣā | na hi | kiṃ tarhi bhaiṣajyavasanādibhiḥ saha | tatra dvividhaṃ bhaiṣajyaṃ | satatabhaiṣajyaṃ glānapratyayabhaiṣajyaṃ ca | tatra satatabhaiṣajyam adhikṛtyāryaratnameghe 'bhihitaṃ | tasmāt piṇḍapātrād ekaṃ pratyaṃśaṃ sabrahmacāriṇāṃ sthāpayati | dvitīyaṃ duṣkhitānāṃ tṛtīyaṃ vinipatitānāṃ caturtham ātmanā paribhuṅkte | paribhuñjāno na raktaḥ paribhuṅkte asakto 'gṛddho 'nnadhyavasitaḥ | anyatra yāvad eva kāyasya sthitaye | yāpanāyai | tathā paribhuṅkte yathā nātisaṃlikhito bhavati | nātigurukāyaḥ | tat kasya hetoḥ | atisaṃlikhito hi kuśalapakṣaparāṅmukho bhavati | atigurukāyo middhāvaṣṭabdho bhavati | tena taṃ piṇḍapātaṃ paribhujya kuśalapakṣābhimukhena bhavitavyam ity ādi ||

āryaratnarāśāv apy uktaṃ | tena grāmaṃ vā nagaraṃ vā nigamaṃ vā piṇḍāya caratā dharmasaṃnāhaṃ saṃnahya piṇḍāya cartavyaṃ | tatra katamo dharmasaṃnāhaḥ | amanāpāni [doubtful] rūpāṇi dṛṣṭvā na pratihantavyaṃ | manāpāni [doubtful] dṛṣṭvā nānunetavyaṃ | evaṃ manāpāmanāpeṣu [doubtful] śabdagandharasaspraṣṭavyeṣu vijñapteṣu nānunetavyaṃ na pratihantavyaṃ | indriyasusaṃvṛtenānnutkṣiptacakṣuṣā yugamātraprekṣiṇā | dāntājāneyacittena pūrvadharmamanasikāram annutsṛjatā nāmiṣaprakṣiptayā santatyā piṇḍāya cartavyaṃ sāvadānacāriṇā ca bhavitavyaṃ | yataś ca piṇḍapāto labhyate tatrānunayo na kartavyaḥ yataś ca na labhyate tatra pratighāto notpādayitavyaḥ | daśakulapraveśe na caikādaśāt kulād bhikṣā na labhyate | tathāpi na paritaptavyaṃ evaṃ ca cittam utpādayitavyam | evaṃ bahukṛtyā hy ete śramaṇabrāhmaṇagṛhapatayo na tair avaśyaṃ mama dātavyaṃ | idaṃ tāvad āścaryaṃ yan mām ete samanvāharanti | kaḥ punar vādo yad bhikṣāṃ dāsyanti | tenaivam aparitapatā piṇḍāya cartavyaṃ ||

ye cāsya satvāś cakṣuṣu ābhāsam āgacchanti strīpuruṣadārakadārikāḥ | antaśas tiryagyonigatās tatra maitrīkaruṇācittam utpādayitavyaṃ | tathāhaṃ kariṣyāmi yathā ye me satvāś cakṣuṣā ābhāsam āgacchanti piṇḍapātaṃ vā dāsyanti tān sugatigāminaḥ kariṣyāmi | tādṛśaṃ yogam āpatsye | tena lūhaṃ vā praṇītaṃ vā piṇḍapāta saṃgṛhya samantāc caturdiśaṃ vyavalokayitavyaṃ | ka iha grāmanagaranigame daridraḥ satvaḥ | yasyāsmāt piṇḍapātāt saṃvibhāgaṃ kariṣyāmi | yadi daridraṃ satvaṃ paśyati tena tatpiṇḍapātāt saṃvibhāgaḥ kartavyaḥ | atha na kañcit satvaṃ daridraṃ paśyati | tenaivaṃ cittam utpādayitavyaṃ | santy annābhāsagatāḥ satvā ye mama cakṣuṣu ābhāsaṃ nāgacchanti | teṣām itaḥ piṇḍapātād agraṃ pratyaṃśaṃ niryātayāmi | dattādānāḥ paribhuñjatāṃ | tena tat piṇḍapātaṃ gṛhītvā tad araṇyāyatanam abhiruhya dhautapāṇinā śobhanasamācāreṇa śramaṇacāritrakalpasamatvāgatenādhiṣṭhānādhiṣṭhitena paryaṅkaṃ baddhvā sapiṇḍapātaḥ paribhoktavyaḥ || pe ||

paribhuñjatā caivaṃ manasikāra utpādayitavyaḥ | santy asmin kāye 'śītiḥ krimikulasahasrāṇi | tāny anenaivaujasā sukhaṃ phāsuṃ viharantu | idānīṃ caiṣām āmiṣeṇa saṃgrahaṃ kariṣyāmi | bodhiprāptaś ca punar dharmeṇa saṃgrahaṃ kariṣyāmi | yadi punar asya lūhaṃ piṇḍapātaṃ bhavati tenaivaṃ cittam utpādayitavyaṃ | lūhāhāratayā me laghuḥ kāyo bhaviṣyati prahāṇakṣama uccāraprasrāvaniṣyandanaś ca me parītto bhaviṣyati | śraddhādeyaṃ ca parīttaṃ bhaviṣyati | kāyalaghutā cittalaghutā ca me bhaviṣyati | alpamlānamiddhaś ca me bhaviṣyati | yadā punar asya prabhūtaḥ piṇḍapāto bhavati tatrāpi mātrābhojinā bhavitavyaṃ utsarjanadharmiṇā ca | tataḥ piṇḍapātād anyatarāyāṃ śilāyām avatīryaivaṃ cittam utpādayitavyaṃ | ye kecin mṛgapakṣisaṃgā āmiṣabhojanenārthikās te dattādānāḥ paribhuñjatām iti ||

punar āha | tena sarveṇa rasasaṃjñā notpādayitavyā || pe ||

caṇḍālakumārasadṛśena mayā bhavitavyaṃ | cittakāyacaukṣeṇa | na bhojanacaukṣeṇa | tat kasmād dhetoḥ | kiyatpraṇītam api bhojanaṃ bhuktaṃ | sarvaṃ tat pūtiniṣyandaparyavasānaṃ durgandhaparyavasānaṃ pratikūlaparyavasānaṃ | tasmān mayā na praṇītabhojanākāṅkṣiṇā bhavitavyaṃ | tena naivaṃ cittam utpādayitavyaṃ |puruṣo me piṇḍapātaṃ dadti na strīḥ | strī me piṇḍapātaṃ dadāti na puruṣaḥ | dārako me piṇḍapātaṃ dadāti na dārikā | dārikā me piṇḍapātaṃ dadāti na dārakaḥ | praṇītaṃ labhe 'haṃ na lūhaṃ | satkṛtya labhe 'haṃ nāsatkṛtya | capalaṃ labhe 'haṃ na kṛcchreṇa praviṣṭamātraṃ ca māṃ samanvāhareyuḥ | na me kaścid vikṣepo bhavet | sunihitāṃl labhe 'haṃ praṇītān nānārasāṃl labhe 'ham | na hīnadaridrabhojanaṃ labhe 'haṃ pratyudgaccheyur māṃ strīpuruṣadārakadārikāḥ | ime te sarve 'kuśalā manasikārā notpādayitavyaḥ || pe ||

prāyeṇa hi satvā rasagṛddhā bhojanahetoḥ pāpāni karmāṇi kṛtvā narakeṣūpapadyante | ye ye punaḥ saṃtuṣṭā agṛddhā alulopā rasapratiprasrabdhā jihvendriyasaṃtuṣṭāḥ kiyallūhenāpi bhojanena jñāpayanti | teṣāṃ cyutānāṃ kālagatānāṃ svargopapattir bhavati | sugatigamanaṃ bhavati devamanuṣyeṣu | te devopapannāḥ sudhāṃ paribhuñjate | evaṃ kāśyapa piṇḍacārikeṇa bhikṣuṇā rasatṛṣṇāṃ vinivartayitvā nidhyaptacittena suparipakvān kulmāṣān paribhuñjatā na paritaptavyam | tat kasmād dhetoḥ | kāyasaṃdhāraṇārthaṃ mārgasaṃdhāraṇārthaṃ mayā bhojanaṃ paribhoktavyaṃ || pe ||

yadi punaḥ kāśyapa piṇḍacāriko bhikṣur meghākulavṛṣṭikālasamaye vartamāne na śaknuyāt piṇḍāyāvatartuṃ | tena maitryāhārasaṃnaddhena dharmacintāmanasikārapratiṣṭhitena dvirātraṃ trirātraṃ vā bhaktacchadacchinnena evaṃ saṃjñotpādayitavyā | santi yāmalaukikāḥ pretā duṣkarakarmakāriṇo ye varṣaśatena kheṭapiṇḍam apy āhāraṃ na pratilabhante | tan mayā dharmayoniśaś cintāpratiṣṭhitena kāyadaurbalyaṃ vā cittadaurbalyaṃ vā notpādayitavyaṃ | adhivāsayiṣyāmi kṣutpipāsāṃ | na punar āryamārgabhāvanāyāṃ vīryaṃ sraṃsayiṣyāmi || pe ||

yatra kule piṇḍapātaṃ śuciṃ kārayet tatra kule āsane niṣadya dhārmī kathā kartavyā | yāvan na sa piṇḍapātaḥ śucīkrṭo bhavet tena piṇḍapātaṃ gṛhītvā utthāyāsanāt prakramitavyaṃ | piṇḍacārikeṇa kāśyapa bhikṣuṇā nāvabhāsakareṇa bhavitavyaṃ na lapanā na kuhanā kartavyā ||

tatra katamo 'vabhāsaḥ | yat pareṣām evaṃ vācaṃ bhāṣate | lūho me piṇḍapāto rukṣo me piṇḍapāta āsīn na ca me yāvadarthaṃ bhuktaṃ | bahujanasādhāraṇaś ca me piṇḍapātaḥ kṛtaḥ | alpaṃ me bhuktaṃ jighatsito 'smīti | yat kiñcid evaṃrūpam avabhāsanimittaṃ | iyam ucyate cittakuhanā | sarvam etat piṇḍacārikeṇa bhikṣuṇā na kartavyaṃ | upekṣakabhūtena | yat pātre patitaṃ lūhaṃ vā praṇītaṃ vā śubhaṃ vāśubhaṃ vā tat paribhoktavyam aparitapyamānenāśayaśuddhena dharmanidhyaptibahulena | kāyajāpanārtham āryamārgasyopastambhārthaṃ sa piṇḍapātaḥ paribhoktavya iti ||

tathāryograparipṛcchāyām apy uktaṃ | yasyāś cāntike piṇḍapātaṃ paribhujya na śaknoty ātmanaḥ parasya cārthaṃ paripūrayitum anujānāmy ahaṃ tasya piṇḍacārikasya bodhisatvasya nimantraṇam iti ||

evaṃ tāvat satatabhaiṣajyenātmabhāvarakṣā kāryā | tatrāpi na matsyamāṃsena laṅkāvatārasūtre pratiṣiddhatvāt ||

tathā hy uktaṃ | māṃsaṃ sarvam abhakṣyaṃ kṛpātmāno bodhisatvasyeti vadāmi || pe ||

svājanyād vyabhicārāc ca śukraśoṇitasaṃbhavāt | udvejanīyaṃ bhūtānāṃ yogī māṃsaṃ vivarjayet ||

māṃsāni ca palāṇḍūṃś ca madyāni vividhāni ca | gṛñjanaṃ laśunaṃ caiva yogī nityaṃ vivarjayet ||

mrakṣaṇaṃ varjayet tailaṃ śalyaviddheṣu na svapet | chidrāchidreṣu satvānāṃ yac ca sthānaṃ mahābhayam || pe ||

lābhārthaṃ hanyate prāṇī māṃsārthaṃ dīyate dhanaṃ | ubhau tau pāpakarmāṇau pacyete rauravādiṣu ||

yāvat ||

yo 'tikramya muner vākyaṃ māṃsaṃ bhakṣeta durmatiḥ | lokadvayavināśārthaṃ dīkṣitaḥ śākyaśāsane ||

te yānti paramaṃ ghoraṃ narakaṃ pāpakaṝiṇaḥ | rauravādiṣu raudreṣu pacyante māṃsakhādakāḥ ||

trikoṭikṣuddhaṃ māṃsaṃ vai akalpitam ayācitaṃ | acoditaṃ ca naivāsti tasmān māṃsaṃ na bhakṣyayet ||

māṃsaṃ na bhakṣyayed yogī mayā buddhaiś ca garhitaṃ | anyonyabhakṣaṇāḥ satvāḥ kravyādakulasaṃbhavāḥ ||

yāvat ||

durgandhaḥ kutsanīyaś ca utmattaś cāpi jāyate | caṇḍālapukkasakule ḍombeṣu ca punaḥ punaḥ ||

ḍākinījātiyonau ca māṃsāde jāyate kule | ṛkṣamārjarayonau ca jāyate 'sau narādhamaḥ ||

hastikakṣye mahāmeghe nirvāṇāṅgulimālike | laṅkāvatārasūtre ca mayā māṃsaṃ vigarhitaṃ ||

buddhaiś ca bodhisatvaiś ca śrāvakaiś ca vigarhitaṃ | khādate yadi nirlajja unmatto jāyate sadā ||

brāhmaṇeṣu ca jāyante atha vā yogināṃ kule | prajñāvān dhanavāṃś caiva māṃsādyānāṃ vivarjanāt ||

dṛṣṭaśrutaviśaṅkābhiḥ sarvaṃ māṃsaṃ vivarjayet | tārkikā nāvabudhyante kravyādakulasaṃbhavāḥ ||

yathaiṣa rāgo mokṣasya antarāyakaro bhavet | tathaiva māṃsamadyādi antarāyakaraṃ bhavet ||

vakṣanty annāgate kāle māṃsādā mohavādinaḥ | kalpikaṃ niravadyaṃ ca māṃsaṃ buddhānuvarṇitaṃ ||

bheṣajyam iva āhāraṃ putramāṃsopamaṃ punaḥ | mātrayā pratikūlaṃ ca yogī piṇḍaṃ samācaret ||

maitrīvihāriṇā nityaṃ sarvathā garhitaṃ mayā | siṃhavyāghramṛgādyaiś ca saha ekatra saṃbhavet ||

tasmān na bhakṣayen māṃsam udvejajanakaṃ nṛṇāṃ | mokṣadharmaniruddhatvād āryāṇām eṣa vai dhvajaḥ ||
yat tu jñānavatīparivarte māṃsabhakṣaṇaṃ paṭhyate tan mahārthasādhakatvān nirdoṣam ||

evaṃ hi tathoktaṃ | eṣo 'kariṣyad yadi bhikṣu kālaṃ | samādhiśabdo 'pi hi jambudvīpe | niruddhu satvāna sadābhaviṣyad | cikitsite asmi samādhi labdhaḥ ||

na ca mahākaruṇābhiyuktam | tena asmin na maitrī śaṅkāpi nāstīty adoṣaḥ ||

yady apy āryaratnameghe 'bhihitaṃ | śmāśānikena nirāmiṣeṇa bhavitavyam iti ||

tad anyatraivaṃ jātīyasatvārthasaṃdarśanārthaṃ | vinaye 'pi yad anujñātaṃ tat tu trikoṭipariśuddhabhakṣaṇe na prahāṇāntarāya iti | tat parityāgena śuddhadṛṣṭīnām abhimānanirāsārthaṃ | tad vṛddhatayā ca bhavyānāṃ śāsanānavatāraparihārārthaṃ ||

tathā hy uktaṃ laṅkāvatārasūtre | tatra tatra deśanā pāṭhe śikṣāpadānām ānupūrvīṃ bandhan niśreṇīpadavinyāsayogena | trikoṭiṃ baddhvā | tatra uddiṣya krṭāni pratiṣiddhāni tato 'ntaśaḥ prakṛtimṛtāny api pratiṣiddhānīti ||

uktaṃ satatabhaiṣajyaṃ | glānapratyayabhaiṣajyaṃ tat sevyam eva ||

śrāvakavinaye 'pi tāvad ātmārthaṃ brahmacaryavāsārthaṃ pātracīvaram api vikrīya | kāyasaṃdhāraṇam uktaṃ | kiṃ punar aparimitajanaparitrāṇahetor bodhisatvaśarīrasya durlabhā cedṛśī kṣaṇapratilābhotsavasampad | iti tatpradarśanārthaṃ ca bhagavatā tatra svayaṃ bhaiṣajyopayogaḥ pradarśitaḥ ||

uktaṃ cāryaratnameghasūtre | tair yadā pracāritaṃ bhavati tadā satyāṃ velāyām asatyāṃ vā teṣām imāny evaṃrūpāṇi kāyopastambhanāny upakaraṇāni na labhyante 'bhyavahartuṃ | yad uta sarpir vā tailaṃ vā mūlaraso vā gaṇḍaraso vā phalaraso vā | na cānyān abhyavaharato dṛṣṭvā pratighacittam utpādayati | yadi punaḥ khalu paścādbhaktiko bodhisatvo vā glāno bhavati | yathārūpeṇāsya glānyena jīvitāntarāyo bhavati kuśalapakṣāntarāyo vā tena niṣkaukṛtyena bhūtvā nirvicikitsakena bhaiṣajyacittam upasthāpya pratinisevyānīti ||

vasanopabhogaprayojanam ugraparipṛcchāsūtre 'bhihitaṃ | hrīrapatrāpyakāpair niḥ... [doubtful] pracchādanārthaṃ tu śramaṇaliṅgasaṃdarśanārtham imāni ca kāṣāyāṇi devamānuṣāsurasya lokasya caityam iti | caityārthaṃ samyagdhāritavyāni | nirvṛtivirāgaraktāni [doubtful] etāni | na rāgaraktāni | upaśamānukūlāny etāni | na saṃkleśasaṃdhukṣaṇānukūlāni | ebhiś ca kāṣāyair vivṛtapāpā bhaviṣyāmaḥ | sukṛtakarmakāriṇo na cīvaramaṇḍanānuyogam anuyuktāḥ | etāni ca kāṣāyāṇy āryamārgasaṃbhārānukūlānīti kṛtvā tathā kariṣyāmo yathā naikakṣaṇam api sakaṣāyāḥ kāye kāṣāyāṇi dhārayiṣyāma iti ||

atra ca kāraṇaṃ ratnarāśisūtre 'bhihitaṃ | ye punas te kāśyapa vaidaryā asaṃyatā itaḥ śramaṇaguṇadharmād uddhurāḥ kāye kāṣāyāṇi vastrāṇi dhārayanti | na caiteṣu gauravam utpādayanti | tatra kāśyapa śramaṇavarṇapratirūpakaṃ nāma pratyekanarakaṃ | tatra kāśyapa pratyekanarake śramaṇarūpapratirūpeṇa tāḥ kāraṇāḥ kāryante ādīptacailā ādīptaśīrṣā ādīptapātrā ādīptāsanā ādīptaśayanāḥ | yaḥ kaścit tatra teṣām upabhogaparibhogaḥ sa sarva ādīptaḥ saṃprajvalita ekajvālībhūtaḥ | tatra taiḥ śramaṇavarṇarūpeṇa duṣkhāṃ vedanām anubhavantīti ||

āryaratnameghe 'py uktaṃ | yadi bhaved abhyavakāśiko bodhisatvo glānakāyo 'pratibalakāyas tena vihārakṣitenaivaṃ cittam utpādayitavyaṃ | kleśapratipakṣārthaṃ tathāgatena dhutaguṇāḥ prajñaptāḥ | tathāhaṃ kariṣyāmi yathā vihārasya eva kleśānāṃ prahāṇāya ghaṭiṣyāmi | tatra ca vihāre na gṛddhim utpādayāmi nādhyavasānaṃ | evaṃ cāsya bhavati | kartavyo dānapatīnām anugraho nāsmābhir ātmambharibhir bhavitavyam iti ||

punar atraivāha | te śayyāṃ kalpayanto dakṣiṇena pārśvena śayyāṃ kalpayanti | pādasyopari pādam ādhāya cīvaraiḥ asaṃvṛtakāyāḥ smṛtāḥ | saṃprajānānā utthānasaṃjñina ālokasaṃjñinaḥ śayyāṃ kalpayanti | na ca nidrāsukham āsvādayanti | na pārśvasukham anytra yāvad evaiṣāṃ mahābhūtānāṃ sthitaye jāpanāyai | ity anayā diśā sarvaparibhogāḥ satvārtham adhiṣṭhātavyāḥ | ātmatṛṣṇopabhogāt tu kliṣṭāpattiḥ prajāyate ||

yathoktaṃ candrapradīpasūtre | te bhojanaṃ svādurasaṃ praṇītaṃ | labdhvā ca bhuñjanti ayuktayogāḥ | teṣāṃ sa āhāru badhāya bhotī | yatha hastipotāna viṣā adhautā ||

iti ||

āryaratnarāśisūtre 'pi bhagavatā śraddhādeyaparibhoge parikīrtite | atha tasyām eva parṣadi yogācārāṇāṃ bhikṣūṇāṃ dve śate imaṃ dharmaparyāyaṃ śrutvā prarudite | evaṃ ca vācam abhāṣanta | kālaṃ vayaṃ bhagavan kariṣyāmo | na punar aprāptaphalā ekapiṇḍapātam api śraddhādeyasya paribhokṣyāmaḥ ||

bhagavān āha | sādhu sādhu kulaputrā evaṃrūpair lajjābhiḥ kaukṛtyasaṃpannaiḥ paralokāvadyabhayadarśibhir idaṃ pravacanaṃ śobhate ||

api tu ||

dvayor ahaṃ kāśyapa śraddhādeyam anujānāmi | katamayor dvayoḥ | yuktasya muktasya ca | yadi bhikṣavo bhikṣur yukto yogācāro mama śikṣāyāṃ pratipannaḥ sarvasaṃskāreṣv anityadarśī | sarvasaṃskāraduḥkhaviditaḥ sarvadharmeṣv annātmādhimuktiḥ śāntanirvāṇābhikāṅkṣī sumerumātrair ālopaiḥ śraddhādeyaṃ bhuñjīta | atyantapariśuddhaiva tasya sā dakṣiṇā bhavati | yeṣāṃ ca dāyakānāṃ dānapatīnāṃ sakāśāc chraddhādeyaṃ paribhuktaṃ tatas teṣāṃ dāyakadānapatīnāṃ maharddhikaḥ puṇyavipāko bhavati | mahādyutikaḥ | tat kasmād dhetoḥ | agram idam aupadhikānāṃ puṇyakriyāvastūnāṃ yeyaṃ maitracittasamāpattiḥ | tatra kāśyapa yo bhikṣur dāyakasya dānapater antikāc cīvarapiṇḍapātaṃ paribhujyāpramāṇaṃ cetaḥsamādhiṃ samāpadyate 'pramāṇas tasya dāyakasya dānapateḥ puṇyakriyāvipākaḥ pratikāṅkṣitavyaḥ | syāt kāśyapa trisāhasramahāsāhasrāyāṃ lokadhātau mahāsamudrāṇāṃ kṣayo na tv eva tasya puṇyaniṣyandanasya kaścit kṣaya iti ||

tad evaṃ piṇḍapātagamanaārambhe bhojanārambhe vā triṣu sthāneṣu smṛtir upasthāpyā dāyakānugrahe | kāyakrimisaṃgrahe | sarvasatvārthasādhake ca saddharmaparigrahe ||

tathāgatājñāsaṃpādane tu sarvakāryeṣu smṛtiḥ kāryā | ādiśabdān mantrair api rakṣā kāryā ||

tatrāpi tāvad imāṃ trisamayarājoktāṃ vidyāṃ maṇḍalasamayārtham uccārayet | namaḥ sarvabuddhabodhisatvānāṃ oṃ viraji mahācakraviraji | sata sārata trapi vidhamani | sabhajani | saṃbhajani | taramati | siddha agre tvaṃ svāhā ||

anena sarvamaṇḍalapraviṣṭo bhavati ||

athavā tathāgatahṛdayam aṣṭasahastraṃ japet salaukikalokottaramaṇḍalapraviṣṭo bhavati | katamac ca tat ||

namas traiyabdhikānāṃ tathāgatānāṃ | sarvatrāpratihatāvāptidharmatābalināṃ | āṃ asamasama samantato 'nnantanāvāptiśāsani | hara smara smaraṇa vigatarāgabuddhadharmate | sara samabalā | hasa | traya | gagana mahācalarakṣaṇa | jvala jvalana sāgare svāhā ||

ayaṃ sarvatathāgatānām ātmabhāvaḥ | atrānnuttaraṃ gauravaṃ bhāvayitavyaṃ | anenādikarmikā api satveṣv anantaṃ buddhakṛtyaṃ kurvanti | ayam eva paramāṃ rakṣāṃ mārādibhyaḥ sarvaduṣṭebhyaḥ karoti | hastatāḍena bhasmanā sarṣapair udakena dṛṣṭyā manasā vā sīmābandhaṃ karoti ||

vyādhiṣu bhaiṣajyam udakaṃ cābhimantryopayojyaṃ ||
vanakusumāni vā caitye pratimāyāṃ saddharmapustake vā samāhito nivedayet ||

pakṣaprayogān mahā vyādhibhir abhimucyate | buddhabodhisatvālambanena sarvasatvārthābhilāṣiṇā ca cittena bhadracarividhipūrvakaṃ ca japtavyaḥ | ayaṃ vidhir asya kalpasyāvasāne draṣṭavyaḥ | trisamayajāpinaś cāmnāyato na doṣaḥ | utsiṣṭasyāpy aśucer na doṣaḥ | mudrākārā na bhakṣaṇīyā na laṅghanīyā | na mañcārohaḥ kartavyaḥ | na madyaṃ pātavyaṃ | adhimukticaryā śikṣāpadeṣv acalasya nirvicikitsasya duḥśīlapūrvasyāpi sidhyati | paṇḍitasyāpaṇḍitasya vā niyataṃ sidhyati ||

tathā cātraivoktaṃ | bodhicittaṃ dṛḍhaṃ yasya niḥsaṃgā ca matir bhavet | vicikitsā naiva kartavyā tasyedaṃ sidhyati dhruvam | iti ||

bodhicittadṛḍhatā cātra pṛthagjanacalacittatāyā niyamārtham uktā na tu bhūmipraviṣṭam adhikṛtya ||

yasmād atroktaṃ | pratyuddhāratām avabhāsatāṃ ca pratilabdhukāmena |mahāndhakārād ālokaṃ praveṣṭukāmena | yad bhūyasā vinipatitena sādhyaṃ | tathā kuto mamālpapuṇyasya siddhir iti nīcacittapratiṣedhaḥ | na cātikrāntadurgater utsāhormibahulasyopacitāprameyapuṇyaskandhasya bhūmipraviṣṭasyāyaṃ pūrvokto doṣaḥ saṃbhavati | atra ca mantrāṇām ajñānān nādhikākṣarapāṭhe doṣo 'sti | nāpi nyūnatādoṣaḥ | nāpi vidhibhraṃsadoṣaḥ | kiṃtu śraddhāvegaṃ bodhicittavegaṃ sarvotsargavegaṃ ca pramāṇīkṛtyāvicārataḥ pravartitavyam avaśyaṃ buddhabodhisatvam ihaiva yatheṣṭasiddhiś ca bhavati ||

athavānena sarvavajradharamantreṇa rakṣāṃ kuryāt | namas traiyabdhikānāṃ tathāgatānāṃ sarvavajradharāṇāṃ caṇḍāla | cala | vajra | śāntana | phalana | cara | māraṇa | vajraḍālaphaṭa | lalitaśikhara samantavajriṇi | jvala | namo 'stu te agrograśāsānānāṃ raṇa haṃ phula sphāṭa vajrottame svāhā ||

anena paṭhitamātreṇa sarvavighnavināyakā nopasaṃkrāmanti | devanāgādayo na prasahante | bhojanapānaśayanāsanavasanapūjopakaraṇāni cābhimantritena jalena dṛṣṭyā manasā vā rakṣeta | acalahṛdayena vā sarvam etat kuryāt ||

idaṃ ca tat ||

namaḥ samantavajrāṇāṃ trāṭa | amogha caṇḍamahāroṣaṇa sphāṭaya hūṃ | bhrāmaya hūṃ | trāṭa hūṃ | māṃ | oṃ balaṃ dade tejomālini svāhā ||

anena prathamaṃ piṇḍam aṣṭābhimantritaṃ bhuñjīta bhaiṣajyarājatāṃ buddhabodhisatvānām anusmṛtya ||

viṣapratīkāras tu ||

tad yathā | ilimitte | tilimitte | ilitilimitte | dumbe | duḥse | duḥsālīye | dumbālīye | takke | tarkkaraṇe | marmme | marmaraṇe | kaśmīre | kaśmīramukte | aghane | aghanaghane | ilimilīye | akhāpye | apāpye śvete | śvetatuṇḍe | anānurakṣe svāhā ||

ya imāṃ vidyāṃ sakṛc chṛṇoti sa sapta varṣāṇy ahinā na daśyate | na cāsya kāye viṣaṃ krāmati | yaś cainaṃ ahir daśati saptadhāsya sphuṭen mūrddhā arjakasyeva mañjarī ||
ya imāṃ vidyāṃ dhārayati sa yāvajjīvam ahinā na daśyate | na cāsya kāye viṣaṃ krāmati | imāni ca mantrapadāni sarpasya purato na vaktavyāni yatkāraṇaṃ sarpo mriyate ||

tad yathā | illā | cillā | cakko | bakko | koḍā koḍeti | nikuruḍā nikuruḍeti | poḍā poḍeti | moḍā | moḍeti | puruḍā puruḍeti | phaṭa rahe | phuṭṭaṇḍa rahe | nāga rahe | nāgaṭṭaṇḍarahe | sarpa rahe | sarpaṭṭaṇḍarahe | acche | chala viṣaśāte | śītavattāle | halale | halale | taṇḍi | taḍa | tāḍi | mala | sphuṭa | phuṭu | svāhā ||

iti hi bhikṣavo jāṅgulyāṃ vidyāyāṃ udāhṛtāyāṃ sarvabhūtasamāgate sarvaṃ tathāvitathānanyathābhūtaṃ satyam aviparītam aviparyastaṃ | idaṃ viṣam aviṣaṃ bhavatu | dātāraṃ gacchatu | daṃṣṭrāraṃ gacchatu | agniṃ gacchatu | jalaṃ gacchatu | sthalaṃ gacchatu | stambhaṃ gacchatu | kuḍyaṃ gacchatu | bhūmiṃ saṃkrāmatu | śāntiṃ gacchatu svāhā ||

corādipratīkāre mārīcīṃ japet ||

tad yathā | parākramasi | udayam asi | vairam asi arkam asi | markam asi | vanam asi | antarddhānam asi | pathe me rakṣa | utpathe me rakṣa | janato me rakṣa | caurato me rakṣa | rājato me rakṣa | siṃhato me rakṣa | vyāghrato me rakṣa | nāgato me rakṣa | sarpato me rakṣa | sarvato me rakṣa | rakṣa māṃ sarvasatvāṃś ca sarvabhayebhyaḥ sarvopāye sopasargebhyaḥ svāhā ||

uṃvaḍili sarvaduṣṭānāṃ granthiṃ vandāmi svāhā ||

namo ratnatrayāya | namo mārīcyai devatāyai | mārīcyā devatāyā hṛdayam āvartayiṣyāmi ||

ta yathā | battāli | badāli | badāli | barāli | varāhamukhi | sarvaduṣṭānāṃ nivāraya | bandha mukhaṃ svāhā ||

imām api vidyām annantajātismarahetuṃ mahāprabhāvāṃ saptapañcāśadakṣarāṃ vidyādharapiṭakopanibaddhāṃ sarvabhayarakṣārthaṃ prayuñjīta ||

tad yathā | aṭṭe | baṭṭe | naṭṭe | kunaṭṭe | ṭake | ṭhake | ṭharake | urumati | rurumati | turu | hili mili | sarvajñodupadagga [doubtful] | namo sabbasammasaṃbuddhāṇaṃ sijjhantu me mantapadāḥ svāhā ||

eṣā rakṣātmabhāvasya bhaiṣajyavasanādibhiḥ | satvārthasmṛtipūrvakam eva vaktavyā ||

ātmatṛṣṇopabhogāt tu kliṣṭāpattiḥ prajāyate ||

sarvaṃ hi bodhisatvenotsṛṣṭaṃ sarvasatvebhyaḥ ||

tatra yadi vismṛtya paradravyam ātmabharaṇatṛṣṇayā paribhuṅkte kliṣṭāpattim āpadyate | atha vitṛṣṇo 'nyāsakto vā satvakāryam anusmṛtya bhuṅkte na kliṣṭām āpattim āpadyate | paradravyasaṃjñī svārthena bhuṅkte steyāpattim āpadyate | pūrārgheṇa prātimokṣe pārājiko bhavati | satvasvāmikais tu bhogaiḥ satvasvāmika evātmabhāvaḥ saṃrakṣata ity adoṣaḥ | na hi dāsasya nityaṃ svāmikarmavyāpṛtasya svadravyam asti yena varteta ||

uktaṃ ca dharmasaṅgītisūtre | dāsopamena bodhisatvena bhavitavyaṃ sarvasatvakiṅkaraṇīyaprāpaṇatayeti ||

na caikāntasvāmyarthaparasya dāsasya vyādhyādiviklavamateḥ svāminam annanujñāpyāpi bhuñjānasya kaścid doṣaḥ | nāpy evaṃ kurvāṇasya bodhisatvasyāntike kasyacid viditavṛttāntasyāpy aprasādo yujyate mātsaryatyāgacittāparijñānāt ||

na cātra nyāye kaścit saṃdeho yuktaḥ | sarvotsargo hi pūrvam eva bhagavatkaṇṭhoktyā pratipāditaḥ | tathā cātmabhāvarakṣā satvārtham evoktā | tasya spaṣṭāvabodhārtham ayaṃ nyāyo 'bhiyukto na tu svārthāpekṣayeti ||

iti śikṣāsamuccaye ātmabhāvarakṣā ṣaṣṭhaḥ paricchedaḥ ||


[VII. bhogapuṇyarakṣā]

bhogapuṇyarakṣā saptamaḥ paricchedaḥ evaṃ tāvad ātmabhāvarakṣā veditavyā | bhogarakṣā tu vaktavyā | tatra sukṛtārambhiṇā bhāvyaṃ mātrajñena ca sarvata iti śikṣāpadād asya bhogarakṣā na duṣkarā ||

ugraparipṛcchāyāṃ hi śikṣāpadam uktaṃ | susamīkṣitakarmakāritā sukṛtakarmakāritā ca | tena bhogānāṃ durnyāsā pretyavekṣā | avajñāpratiṣedhaḥ siddho bhavati | śamathaprastāvena ca mātrajñatā yuktijñatā coktā ||

tenedaṃ siddhaṃ bhavati | yad idaṃ | alpādhamabhogenāpi kāryasiddhau satyāṃ svayam anyair vā bahūttamabhoganāśanopekṣā na kāryeti ||

ata evograparipṛcchāyām uktaṃ | putrabhāryādāsīdāsakarmakarapauruṣeyāṇāṃ samyakparibhogeneti | tathā svaparabodhipakṣaśrutādyantarāyakarau tyāgātyāgau na kāryau | adhikasatvārthaśaktes tulyaśakter vā bodhisatvasyādhikatulyakuśalāntarāyakarau tyāgātyāgau na kāryāv iti siddhaṃ bhavatīti ||

idaṃ ca saṃdhāya bodhisatvaprātimokṣe 'bhihitaṃ | yas tu khalu punaḥ śāriputrābhiniṣkrāntagṛhāvāso bodhisatvo bodhyaṅgair abhiyuktas tena kathaṃ dānaṃ dātavyaṃ | kataraṃ dānaṃ dātavyaṃ | kiyadrūpaṃ dānaṃ dātavyaṃ || pe ||

dharmadāyakena bhavitavyaṃ dharmadānapatinā | yaś ca śāriputra gṛhī bodhisatvo gaṅgānadīvālikāsamāni buddhakṣetrāṇi saptaratnapratipūrṇāni kṛtvā tathāgatebhyo 'rhadbhyaḥ samyaksaṃbuddhebhyo dānaṃ dadyād | yaś ca śāriputra pravrajyāparyāpanno bodhisatva ekāṃ catuṣpadikāṃ gāthāṃ prakāśayed ayam eva tato bahutaraṃ puṇyaṃ prasavati | na śāriputra tathāgatena pravrajitasyāmiṣadānam anujñātaṃ || pe ||

yasya khalu punaḥ śāriputra pātrāgataḥ pātraparyāpanno lābho bhaved dhārmiko dharmalabdhaḥ | tena sādhāraṇabhojinā bhavitavyaṃ sārddhaṃ sabrahmacāribhiḥ | sacet punaḥ kaścid evāgatya pātraṃ vā cīvaraṃ vā yāceta | tasyātiriktaṃ bhaved buddhānujñātāt tricīvarād | yathā parityaktaṃ dātavyaṃ | sacet punas tasyonaṃ cīvaraṃ bhaved yan niśritya brahmacaryavāsaḥ | tan na parityaktavyaṃ | tat kasya hetoḥ | avisarjanīyaṃ tricīvaram uktaṃ tathāgatena | sacet punaḥ śāriputra bodhisatvaḥ tricīvaraṃ parityajya yācanakaguruko bhaven na tenālpecchatā āsevitā bhavet | yas tu khalu punaḥ śāriputrābhiniṣkrāntagṛhāvāso bodhisatvas tena dharma āsevitavyaḥ | tan na tenābhiyuktena bhavitavyam iti ||

anyathā hy ekasaṃgrahārthaṃ mahataḥ satvarāśes tasya ca satvasya bodhisatvāśayaparikarmāntarāyān mahato 'rthasya hāniḥ kṛtā syād | ata evodārakuśalapakṣavivarjanatāpakṣāla ity ucyate | evaṃ tāvat tyāgapratiṣedhaḥ | atyāgapratiṣedho 'pi ||

yathāryasāgaramatisūtre mahāyānāntarāyeṣu bahulābhatā paṭhyate | yo 'yaṃ vidhir ātmany uktaḥ so 'nyasminn api bodhisatve pratipādya iti kuto gamyate | āryograparipṛcchāyāṃ deśitatvāt | parakṛtyakāritaḥ svakāryaparityāga iti ||

tathāryavimalakīrtinirdeśe 'py uktaṃ | saṃsārabhayabhītena kiṃ pratisartavyam | āha | saṃsārabhayabhītena mañjuśrīr bodhisatvena buddhamāhātmyaṃ pratisartavyaṃ | āha | buddhamāhātmyasthātukāmena kutra sthātavyaṃ | āha | buddhamāhātmye sthātukāmena sarvasatvasamatāyāṃ sthātavyaṃ | āha | sarvasatvasamatāyāṃ sthātukāmena kutra sthātavyaṃ | āha |sarvasatvasamatāyāṃ sthātukāmena sarvasatvapramokṣāya sthātavyam iti ||

tathā ca dharmasaṅgītau sārthavāho bodhisatva āha | yo bhagavan bodhisatvaḥ sarvasatvānāṃ prathamataraṃ bodhim icchati nātmanaḥ | yāvad iyaṃ bhagavan dharmasaṅgītir iti ||

utsargād eva cāsya svārthābhāvaḥ siddhaḥ | kiṃ tu satvārthahānibhayād ayogye satve subharaṃ nāropayati | yatra tu satvārthahāniṃ na paśyati tatra svayaṃ kṛtam anyena vā jagad dhitam ācaritam iti ko viśeṣo | yad ayam aparabodhisatvakuśalasiddhaye na svakuśalam utsṛjati | atha svadurgatiduṣkhad bibheti | dvitīyasyāpi tad eva duṣkhaṃ | atha tadduṣkhena me bādhā nāstīty upekṣate | yathoktaiḥ sūtraiḥ sāpattiko bhavati ||

yathā ca ratnakūṭasūtre | catvāra ime kāśyapa bodhisatvapratirūpakā ity ārabhyoktaṃ | ātmasukhārthiko bhavati na sarvasatvaduṣkhāpanayanārthika iti ||

tasmād ugraparipṛcchāvidhinā pūrvavad ātmā garhaṇīyaḥ eṣā tu bodhisatvaśikṣā yathāryanirārambheṇa dharmasaṅgītisūtre nirdiṣṭā | kathaṃ kulaputrāḥ pratipattisthīta veditavyāḥ | āha | yadā satveṣu na vipratipadyante | āha | kathaṃ satveṣu na vipratipadyante | āha | yan maitrīṃ ca mahākaruṇāṃ ca na tyajanti | subhūtir āha | katamā bodhisatvānāṃ mahāmaitrī | āha | yat kāyajīvitaṃ ca sarvakuśalamūlaṃ ca sarvasatvānāṃ niryātayanti na ca pratikāraṃ kāṅkṣanti | āha | katamā bodhisatvānāṃ mahākaruṇā | yat pūrvataraṃ satvānāṃ bodhim icchanti nātmana iti ||

atraiva cāha | mahākaruṇāmūlāḥ sarvabodhisatvaśikṣā iti | avaśyaṃ ca bhagavatedaṃ na nivāraṇīyaṃ | anyatarabodhisatvārthe nārthitvād avaśyaṃ tūpadiśatīti niścīyate | yena dātur mahādakṣiṇīye mahārthadānān mahāpuṇyasāgaravistaro dṛśyate | anyathā tu kevalam eva vighātino maraṇaṃ syāt ||

yat tu praśāntaviniścayaprātihāryasūtre deśitam | ya eṣa te mahārāja varṣaśatasahasreṇa parivyayo 'tra praviṣṭaḥ sa sarvaḥ piṇḍīkṛtyaikasya bhikṣor yātrā bhaved evaṃ pratyekaṃ sarvabhikṣūṇāṃ | yaś coddeśasvādhyāyābhiyukto bodhisatvaḥ sagauravo dharmakamaḥ śraddhādeyam āhāraṃ parigṛhyaivaṃ cittam utpādayet | anenāhaṃ dharmaparyeṣṭim āpatsyae iti | asya kuśalasyaiṣa deyadharmaparityāgaḥ śatatamīm api kalāṃ nopaitīti ||

tad gṛhasukhapaliśuddham adhikṛtyoktaṃ | na tu pūrvoktavidhinā kaścid doṣaḥ ||

ukto samāsatā bhogarakṣā | puṇyarakṣā vācyā | tatra svārthavipākavaitṛṣṇyāc chubhaṃ saṃrakṣitaṃ bhavet ||

yathoktaṃ nārāyaṇaparipṛcchāyāṃ | sa nātmahetoḥ śīlaṃ rakṣati | na svargahetoḥ | na śakratvahetoḥ | na bhogahetoḥ | naiśvaryahetoḥ | na rūpahetor na varṇahetor na yaśohetoḥ | pe ||

na nirayabhayabhitaḥ śīlaṃ rakṣati | pe ||

evaṃ na tiryagyonibhayabhītaḥ śīlaṃ rakṣati | anyatra buddhanetrīpratiṣṭhāpanāya śīlaṃ rakṣati | yāvat sarvasatvahitasukhayogakṣemārthikaḥ śīlaṃ rakṣati ||

sa evaṃrūpeṇa śīlaskandhena samanvāgato bodhisatvo daśabhir dharmair na hīyate | katamair daśabhiḥ | yad uta na cakravartirājyāt parihīyate | tatra ca bhavaty apramatto bodhipratikāṅkṣī buddhadarśanam abhikāṅkṣate | evaṃ brahmatvād buddhadarśanābhedyapratilambhād dharmaśravaṇān na parihīyate | yāvad yathāśrutapratipattisaṃpādanāya bodhisatvasaṃvarasamādānān na parihīyate | annāchedyapratibhānāt sarvakuśaladharmaprārthanadhyānān na parihīyate ||

evaṃ śīlaskandhapratiṣṭhito bodhisatvo mahāsatvaḥ sadā namaḥkṛto bhavati devaiḥ | sadā praśaṃsito bhavati nāgaiḥ | sadā namaḥkṛto bhavati yakṣaiḥ | sadā pūjito bhavati gandharvaiḥ sadāpacāyitaś ca bhavati nāgendrāsurendraiḥ | sadā sumānitaś ca bhavati brāhmaṇakṣatriyaśreṣṭhigṛhapatibhiḥ | sadābhigamanīyaś ca bhavati paṇḍitaiḥ | sadā samanvāhṛtaś ca bhavati buddhaiḥ | śāstṛsaṃmataś ca bhavati sadevakasya lokasyānukampakaś ca bhavati sarvasatvānāṃ || pe ||

catasro gatīr na gacchati | katamāś catasro | yad utākṣaṇagatiṃ na gacchaty anyatra satvaparipākāt | buddhaśūnyabuddhakṣetraṃ na gacchati | mithyādṛṣṭikulopapattiṃ na gacchati | sarvadurgatigatiṃ na gacchati ||

evaṃ pūrvotsṛṣṭasyāpi puṇyasya kleśavaśāt punar upādīyamānasya rakṣā kāryā | puṇyadānād api yat puṇyaṃ tato 'pi na vipākaḥ prārthanīyo 'nyatra parārthāt | kiṃ ca puṇyaṃ rakṣitukāmaḥ | paścāt tāpaṃ na kurvīta ||

yathoktam ugraparipṛcchāyāṃ | dattvā ca na vipratisāracittam utpādayitavyam iti ||

pṛṣṭhadaurbalyād daurbalyaṃ | vipratisārāt pāpavat puṇyasyāpi kṣayaḥ syād ity abhiprāyaḥ | na ca kṛtvā prakāśayed | annekaparyāyeṇa hi bhagavatā prachannakalyāṇatā | vivṛtapāpatā varṇitā | tatra vivṛtasay kṣayo gamyate | pāpasya daurmanasyenaiva puṇyasya saumanasyenāpattiḥ satvārthaṃ nirāmiṣacittasya prakāśayataḥ ||

yathā ratnameghe vaidyadṛṣṭāntena ātmotkarṣo nirdoṣa uktaḥ | punaḥ puṇyarakṣā kāmo lābhasatkārabhītaḥ syād unnatiṃ varjayet sadā | bodhisatvo prasannaḥ syād dharme vimatim utsṛjet ||

idaṃ ca ratnakūṭe 'bhihitaṃ | caturbhiḥ kāśyapa dharmaiḥ samanvāgatasya bodhisatvasyotpannotpannāḥ kuśalā dharmāḥ parihīyante | yaiḥ caturbhir muktāḥ na vardhante kuśaladharmaiḥ | katamaiś caturbhiḥ | yad utābhimānikasya lokāyatamantraparyeṣṭyā | lābhasatkārādhyavasitasya kulapratyavalokanena | bodhisatvavidveṣābhyākhyānena | aśrutānām anirdiṣṭānāṃ ca sūtrāntānāṃ pratikṣepeṇeti ||

āryasarvāstivādānāṃ ca paṭhyate | paśyadhvaṃ bhikṣava etaṃ bhikṣuṃ keśanakhastūpe sarvāṅgena praṇipatya cittam abhiprasādayantam |evaṃ bhadanta | anena bhikṣavo bhikṣuṇā yāvatī bhūmir ākrāntādharaśītiyojanasahasrāṇi yāvat kāñcanacakraṃ | atrāntare yāvantyā vālikās tāvanty anena bhikṣuṇā cakravartirājyasahasrāṇi paribhoktavyāni | yāvad athāyuṣmān upālir yena bhagavān tenāñjaliṃ praṇamya bhagavantam idam avocat | yad uktaṃ bhagavatāsya bhikṣor evaṃ mahānti kuśalamūlāni | kutremāni bhagavan kuśalamūlāni tanutvaṃ parikṣayaṃ paryādānaṃ gacchanti | nāham upāle evaṃ kṣatiṃ copahatiṃ ca samanupaśyāmi | yathā sabrahmacārī sabrahmacāriṇo 'ntike duṣṭacittam utpādayati | atropāle imāni mahānti kuśalamūlāni tanutvaṃ parikṣayaṃ paryādānaṃ gacchanti | tasmāt tarhy upāle evaṃ śikṣitavyaṃ yad dagdhasthūṇāyām api cittaṃ na pradūṣayiṣyāmaḥ | prāg eva savijñānake kāya iti ||

āryamañjuśrīvikrīḍitasūtre 'py āha | pratighaḥ pratigha iti kalpaśatopacitaṃ kuśalamūlaṃ pratihanti tenocyate pratigha iti ||

āryagaṇḍavyūhasūtre ca samantasatvaparitrāṇy ojasaḥ striyā rātridevatayā pūrvāvadānaṃ kathayantyābhihitaṃ | te tenānyonyāvamanyanāsamuditenākuśalamūlenāyuḥpramāṇād api parihīyante sma | varṇād api balād api parihīyante smeti | atra ca na kadācid unnatiḥ kāryeti pradarśanārthaṃ sadety ucyate ||

lābhasatkāras tu kadācid abhyupagamyate 'pi | yathoktaṃ āryaratnameghe | iha kulaputra bodhisatvaḥ sumerumātram api ratnarāśiṃ labhamānaḥ pratigṛhṇāti | pratyavaram api vastu pratilabhamānaḥ | tat kasya hetoḥ | tasyaivaṃ bhavati | ete satvā matsariṇo lubdhā lobhābhibhūtāḥ | taddhetoḥ tatpratyayaṃ tannidānaṃ mahāvāriskandhāvaṣṭabdā iva saṃsārasāgare unmajjanimajjanaṃ kurvanti | tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya | sarvaṃ pratigṛhya na svīkaroti | na lobhacittam utpādayati | anyatra sarvasatvasādhāraṇāṃ buddhadharmasaṃgheṣu kārāṃ karoti | yathā duṣkhitānāṃ ca sarvasatvānām upajīvyaṃ karoti |taṃ ca dānapatiṃ samuttejayati saṃpraharṣayatīti ||

tathātraivoktaṃ | tena ca dānena nonnato bhavatīti ||

punar atraivāha | yadi punar asya taddhetos tatpratyayaṃ tannidānaṃ kīrtiśabdaśloko bhavati tatra nonnāmajāto bhavati na mānajāto na madajātaḥ | evaṃ cāsya bhavati | na cireṇa kālena yasya cāyaṃ kīrtiślokaśabdaḥ samutthito yaiś ca samutthāpito yaś ca kīrtiśabdaślokas trayam apy etat sarveṇa sarvaṃ na bhaviṣyati | tatra kaḥ paṇḍitajātīyo 'nityeṣu na ca sthiteṣu dharmeṣv adhruveṣv annāśvāsikeṣv anunayacittam utpādayed unnato bhaven mānadarpito vā | evaṃ hi bodhisatvo lābhasatkārakīrtiśabdaślokeṣu sūpasthitasmṛtir viharatīti ||

punar āha | caṇḍālakumāropamāś ca loke viharanti nīcanīcena manasā | mānamadadarpādhigatāś ca bhavanti paiśunyasaṃjñāyāḥ satatasamitaṃ pratyupasthitatvād iti ||

punar apy uktaṃ | iha kulaputrābhiniṣkrāntagṛhavāsaḥ pravrajito bodhisatvo mṛtakasadṛśo 'haṃ mitrāmātyajñātisālohitānām iti nihatamāno bhavati | vairūpyaṃ me 'bhyudgataṃ vivarṇāni ca me vāsāṃsi prāvṛtāny anyaś ca me ākalpaḥ saṃvṛtta iti nihatamāno bhavati | muṇḍaḥ pātrapāṇiḥ kulāt kulam upasaṃkramāmi bhikṣāhetor bhikṣānidānam iti nihatamāno bhavati | nīcanīcena cittena caṇḍālakumārasadṛśena piṇḍāya carāmīti nihatamāno bhavati | paiṇḍiliko 'smi saṃvṛtaḥ | parapratibaddhā ca me jīviketi nihatamāno bhavati | avadhūtam avajñātaṃ pratigṛhṇāmīti nihatamāno bhavati | ārādhanīyā me ācāryagurudakṣiṇīyā iti nihatamāno bhavati | saṃtoṣaṇīyā me sabrahmacāriṇo | yad uta tena tenācāragocarasamudācāreṇeti nihatamāno bhavati | apratilabdhānubaddhadharmān pratipatsyae iti nihatamāno bhavati | kruddhānāṃ vyāpannacittānāṃ satvānāṃ madhye kṣāntibahulo vihariṣyāmīti nihatamāno bhavatīti ||

āryasāgaramatisūtre 'py uktaṃ | satkāyapariśuddhaś ca bhavati | lakṣaṇasamalaṃkṛtagātramṛdutaruṇahastapādaḥ svavibhaktapuṇyaniṣyandagātro 'hīnendriyaḥ sarvāṅgapratyaṅgaparipūrṇaḥ | na ca rūpamadamatto bhavati | na kāyamaṇḍanayogānuyuktaḥ | sa kiyad dhīnānām api satvānāṃ rūpavikalānām apy avanamati praṇamati dharmagrāhyatām upādāyeti ||

punar atraivoktaṃ | syād yathāpi nāma bhagavan yadā mahāsāgaraḥ pratisaṃtiṣṭhate tadā nimne pṛthivīpradeśe saṃtiṣṭhate | tasya nimnatvād alpakṛcchreṇa sarvanadyaś ca sarvapraśravaṇāni ca prapatanti | evam eva bhagavan nirmānasya gurudakṣiṇīyagauravasya bodhisatvasyālpakṛcchreṇa tāni gambhīrāṇi dharmasukhāni śrotendriyasyābhāsam āgacchanti | smṛtau cāvatiṣṭhante | tasmāt tarhi bhagavan yo bodhisatvo mānonnato bhavati mānastabdhaḥ na ca gurudakṣiṇīyebhyo 'vanamati na praṇamati veditavyaṃ bhagavan mārāṅkuśāviddho vatāyaṃ bodhisatva iti ||

āryalokottaraparivarte coktaṃ | daśemāni bho jinaputra bodhisatvānāṃ mārakarmāṇi | katamāni daśa | yad idaṃ gurudakṣiṇīyācāryamātāpitṛśramaṇabrāhmaṇasamyaggatasamyakpratipanneṣv agauravatā mārakarma | dharmabhāṇakānāṃ viśiṣṭadharmādhigatānām udāradharmadeśakānāṃ mahāyānasamārūḍhānāṃ nirvāṇapathavidhijñānāṃ dhāraṇīsūtrāntarājapratilabdhānāṃ nāvanamati | garvitastabdhaś ca bhavati | dharmabhāṇake na gauravam utpādayati | na śuśrūṣāṃ na citrīkāraṃ karoti | mārakarma dharmaśravaṇasāṃkathye ca niṣaṇṇae udāradharmavege samutpanne dharmabhāṇakasya sādhukāraṃ na prayacchati mā kaścid asmin praśaṃsatīti mārakarma ||

abhimānaṃ cotpādyātmānaṃ pratigṛhṇāti | parāṃś ca na gṛhṇāti | ātmajñatāṃ ca nāvatarati | cittanidhyaptiṃ notpādayati | mārakarma ||

adhimānaṃ cotpādyājānann abudhyamāno varṇārhāṇāṃ pudgalānāṃ varṇaṃ praticchādayati | avarṇaṃ bhāṣate | na ca parasya guṇavarṇenāttamanā bhavati | mārakarma ||

jānāti ca | ayaṃ dharmo 'yaṃ vinayo bhūtam idaṃ buddhavacanam iti | pudgalavidveṣeṇa dharmavidveṣaṃ karoti | saddharmaṃ pratikṣipati | anyāṃś ca vigrāhayati | mārakarma ||

uccamānasaṃ prārthayate parihāradharmaṃ na mārgayati | paropasthānaṃ so 'bhiyāti | abhinandati | vṛddhasthavirāṇāṃ ciracaritabrahmacaryāṇāṃ na pratyupatiṣṭhate na ca pratyudgacchati | mārakarma ||

bhṛkuṭīmukhaḥ khalu punar bhavati | na smitamukhaḥ | na khila madhuravacanaḥ | sadā kaṭhinacittaś chidrānveṣī ||

avatāraprekṣī | mārakarma ||

abhimānaṃ ca patitvā paṇḍitān nopasaṃkrāmati | na sevate | na bhajate | na paryupāste | na paripraśnayati | na paripṛcchati | kiṃ kuśalaṃ kim akuśalaṃ kiṃ karaṇīyaṃ kiṃ kṛtaṃ dīrgharātram arthāya hitāya sukhāya bhavati | kiṃ vākṛtaṃ dīrgharātram annarthāyāhitāyāsukhāya bhavatīti | sajaḍaḥ sajaḍataro bhavati | mohavyūho mānagrāhī | aniḥsaraṇadarśī | mārakarma ||

saa mānābhibhūto buddhotpādaṃ virāgayati | pūrvakuśalamūlaṃ kṣapayati | navaṃ notthāpayati | anirdeśaṃ nirdiśati | vigraham ārabhate vivādabahulaś ca bhavati | sa evaṃ dharmavihārī sthānam etad vidyate yasmin mithyā mahāprapātaṃ patet | atha ca punar bodhicittabalādhīnād aiśvaryaṃ pratilabhate | sa kalpaśatasahasreṣu buddhotpādaṃ nāsādayati | kutaḥ punar dharmaśravaṇam | idaṃ daśamaṃ mārakarma ||

imāni bho jinaputra daśa mārakarmāṇi | yāni parivarjya bodhisatvā daśa jñānakarmāṇi pratilabhante | atraiva ca jñānakarmasu pacyate | nirmānatā sarvasatveṣv iti ||

āryarāṣṭrapālasūtre 'py uktaṃ | apāyabhūmiṃ | gatim akṣaṇeṣu | daridratāṃ | nīcakulopapattim | jātyandhyadaurbalyam athālpasthāmatāṃ | gṛhṇanti te mānavaśena mūḍhāḥ ||

iti ||

dharmasaṃgītisūtre 'py uktaṃ | satvakṣetraṃ bodhisatvasya buddhakṣetraṃ yataś ca buddhakṣetrād buddhadharmāṇāṃ lābhāgamo bhavati | nārhāmi tasmin vipratipattum | evaṃ cāsya bhavati | sarvaṃ sucaritaṃ duścaritaṃ ca satvān niśritya pravartate | duścaritāśramāc cāpāyāḥ pravartante | sucaritāśrayād devamanuṣyā iti ||

ata eva ratnolkādhāraṇyām apy uktaṃ | iha bho jinaputrāḥ prathamacittotpādiko bodhisatvaḥ ādita eva sarvasatvānām antike daśaprakāraṃ cittam utpādayati | katamad daśaprakāraṃ | tad yathā | hitacittatāṃ sukhacittatāṃ dāyācittatāṃ snigdhacittatāṃ priyacittatāṃ anugrahacittatāṃ ārakṣācittatāṃ samacittatāṃ ācāryacittatāṃ śāstṛcittatāṃ | idaṃ daśaprakāraṃ cittam utpādayatīti ||

śraddhābalādhānāvatāramudrāsūtre 'py uktaṃ | sarvasatvānāṃ śiṣyatvābhyupagame sthito 'smi | parāṃś ca sarvasatvaśiṣyatvābhyupagame pratiṣṭhāpayiṣyāmīty āśvāsaṃ pratilabhate ||

peyālaṃ ||

sarvasatveṣv avanamapraṇamanatāyāṃ pratiṣṭhito 'smīti pūrvavat ||

tatrāvanamanapraṇamanatāyāṃ sarvasatveṣu nirmānatā ||

tathāryavimalakīrtinirdeśe | pariśuddhabuddhakṣetropapattaye sarvasatveṣu śāstṛpremoktaṃ | lokaprasādānurakṣārthaṃ tv āsanapādaprakhyālanakarma kurvatāpi cetasā strīṣu vākṣaṇaprāpteṣu vā vinipatiteṣu bodhisatvena premagauravābhyāsaḥ kāryaḥ ||

uktaṃ hi gaṇḍavyūhe tasya samanantaraniṣaṇṇasya tasmin mahāsiṃhāsane sarvaḥ sa janakāyo 'bhimukhaḥ prāñjalisthito 'bhūt | tam eva rājānaṃ namasyamānaḥ || pe ||

sa khalu sarvadharmanirnādacchatramaṇḍalanirghoṣo rājā teṣāṃ yācanakānāṃ saha darśanenāttamanaskataro rājñānena ca trisāhasracakravartirājyapratilābhenāsīmāprāptakalpaparyavasānena | yāvat śuddhāvāsadevaśāntivimokṣamukhavihāreṇāparyantakalpāvasānena | tad yathā kulaputra puruṣasyaikāntatṛṣṇācaritasya mātāpitṛbhrātṛbhaginīmitrāmātyajñātisālohitaputraduhitṛbhāryācirakālaviyuktasyāṭavīkāntāravipraṇaṣṭasya taddarśanakāmasya | teṣāṃ samavadhānena mahatī prītir adhyavasānam utpatet taddarśanāvitṛptatayā | evam eva kulaputra rājñaḥ sarvadharmanirnādacchatramaṇḍalanirghoṣasya teṣāṃ yācanakānāṃ saha darśanena mahāprītivegāḥ saṃjātāḥ | cittatuṣṭisukham avakrāntaṃ mahāṃś cittodagratāvegaḥ prādurbhūto yāvat teṣu sarvayācanakeṣu ekaputrakasaṃjñā mātāpitṛsaṃjñā dakṣiṇīyasaṃjñā kalyāṇamitrasaṃjñā varṇasaṃjñā durlabhasaṃjñā duṣkarakārakasaṃjñā bahukarasaṃjñā paramopakārisaṃjñā bodhimārgopastambhasaṃjñā ācāryaśāstṛsaṃjñotpadyeteti ||

evam anyagatabhāve satvānām agratogamanopasthānādiprasaṅge sarvotsargaṃ smaret | eṣām evāyam ātmīyaḥ kāyaḥ | yatheṣṭam atra vartantām | pṛthivīśodhanopalepanādiṣv iva svasukhārtham iti | athavā svāmyaprasādabhīteneva tatprasādārthineva tadājñāsaṃpādanā manasi kartavyā | bhagavato 'py upasthānaṃ kurvato 'nyagatyabhāvāt | bhikṣuṇā glānenāṅgīkṛtaṃ ||

yathoktaṃ bhikṣuprakīrṇake | bhagavān āha | mā bhāya bhikṣu mā bhāya bhikṣu | ahaṃ te bhikṣūpasthāsyaṃ | āhara bhikṣu cīvarāṇi yāvat te dhopāmi | evam ukte āyuṣmān ānando bhagavantam etad avocat | mā bhagavān etasya glānasyāśucimraks.itāni cīvarāṇi dhovatu | ahaṃ bhagavan dhoviṣyaṃ | bhagavān āha | tena hy ānanda tvam etasya bhikṣusya cīvarāṇi dhova | tathāgato udakam āsiñciṣyati | atha khalv āyuṣmān ānando tasya glānasya bhikṣusya cīvarāṇi dhovati | bhagavān udakam āsiñcati || pe ||

atha khalv āyuṣmān ānandas taṃ glānaṃ bhikṣuṃ sādhu ca suṣṭhu cānuparigṛhya bahirdhā haritvā snāpayet | bhagavān udakam āsiñcatīti | āha ca| yān ārādhya mahat tvaṃ virādhya kaṣṭāṃ vipattim āpnoti | prāṇaparityāgair api teṣāṃ nanu toṣaṇaṃ nyāyyaṃ ||

ete te vai satvāḥ prasādya yān siddham āgatā bahavaḥ | siddhikṣetraṃ nānyat satvebhyo vidyate jagati ||

ete cintāmaṇayo bhadraghaṭā dhenavaś ca kāmadughāḥ | guruvac ca devateva ca tasmād ārādhanīyās te ||

kiṃ ca niśchadmabandhūnām aprameyopakāriṇām | satvārādhanam utsṛjya niṣkṛtiḥ kā parā bhavet ||

śirasā dhārayām āsa purā nātho yathepsitam | jaṭāsvadhyuṣitān satvān bhūtvā yatnena niścalaḥ ||

bhindanti dehaṃ praviśanty avīcīm yeṣāṃ kṛte tatra kṛte kṛtaṃ syāt ||

mahāpakāriṣv api tena sarvaṃ kalyāṇam evācaraṇīyam eṣu ||

svayaṃ mama svāmina eva tāvad yad artham ātmany api nirvyapekṣāḥ | ahaṃ kathaṃ svāmiṣu teṣu teṣu karomi mānaṃ na tu dāsabhāvam ||

yeṣāṃ sukhe yānti mudaṃ munīndrāḥ yeṣāṃ vyathāyāṃ praviśanti manyum | tattoṣaṇāt sarvamunīndratuṣṭis tatrāpakāre 'pakṛtaṃ munīnāṃ ||

ādīptakāyasya yathā samantān | na sarvakāmair api saumanasyam | satvavyathāyām api tadvad eva na prītyupāyo 'sti mahākṛpāṇām ||

tasmān mayā yajjanaduṣkhanena | duṣkhaṃ kṛtaṃ sarvamahādayānāṃ | tad adya pāpaṃ pratideśayāmi yatkheditās te munayaḥ kṣamantām ||

ārādhanāyādya tathāgatānāṃ sarvātmanā dāsyam upaimi loke | kurvantu me mūrdhni padaṃ janaughāḥ nighnantu vā tuṣyatu lokanāthāḥ ||

ātmīkṛtaṃ sarvam idaṃ jagat taiḥ kṛpātmabhir naiva hi saṃśayo 'tra | dṛśyantae ete nanu satvarūpās | tae eva nāthāḥ kim annādaro 'tra ||

tathāgatārādhanam etad eva svārthasya saṃsādhanam etad eva | lokasya duṣkhāpaham etad eva tasmān mamāstu vratam etad eva ||

yathaiko rājapuruṣaḥ pramathnāti mahājanaṃ | vikaroti na śaknoti dīrghadarśī mahājanaḥ ||

yasmān naiva sa ekākī tasya rājabalaṃ balaṃ | tathā na durbalaṃ kaṃcid aparāddhaṃ vimānayet ||

yasmān narakapālāś ca kṛpāvantaś ca tadbalaṃ | tasmād ārādhayet satvān bhṛtyaś caṇḍanṛpaṃ yathā ||

kupitaḥ kiṃ nṛpaḥ kuryād yena syān narakavyathā | yatsatvadaurmanasyena kṛtena hy anubhūyate ||

tuṣṭaḥ kiṃ nṛpatir dadyād yad buddhatvasamaṃ bhavet | yat satvasaumanasyena kṛtena hy anubhūyate ||

āstāṃ bhaviṣyadbuddhatvaṃ satvārādhanasaṃbhavaṃ | ihaiva saubhāgyayaśaḥ sausthityaṃ kiṃ na paśyasi ||

prāsādikatvam ārogyam prāmodyaṃ cirajīvitaṃ | cakravartisukhaṃ sphītaṃ kṣamī prāpnoti saṃsaran ||

maitrāśayaś ca yat pūjyaḥ satvamāhātmyam eva tat | buddhaprasādād yat puṇyaṃ buddhamāhātmyam eva tat ||

ata eva hi candrapradīpasūtre maitrībhāvaphalam udbhāvitam | yāvanti pūjāṃ bahuvidha aprameyāḥ | kṣetraṃ śateṣu niyuta ca bimbareṣū | tāṃ pūja kṛtvā atuliyanāyakānāṃ | saṃkhyākalāpī [doubtful] na bhavati maitracitte ||

tasmād evaṃvidheṣu mahādakṣiṇīyeṣūnnatiṃ varjayet sadā | eṣā connatir ayoniśomanaḥkārāt saṃbhavatīti ||

tasyānnavatāre yatnaḥ kāryaḥ | yathoktaṃ ratnameghe | kathaṃ ca kulaputra bodhisatvo 'yoniśomanaḥkārāpagato bhavati | iha bodhisatva ekākī rahogataḥ pravivekasthito naivaṃ cittam utpādayati | ahaṃ asaṃkīrṇavihārī | ahaṃ pravivekasthitaḥ | ahaṃ pratipannas tāthāgate dharmavinaye | ye tv anye śramaṇā vā brāhmaṇā vā sarve te saṃkīrṇavihāriṇaḥ | saṃsargabahulā uddhurās tāthāgatād dharmavinayāt ||

evaṃ hi bodhisatvo 'yoniśomanaḥkārāpagato bhavati ||

punar atraivoktam | iha bodhisatvo vīryam ārabhamāṇo na tan mahad vīryam āsvādayati | na ca tena vīryeṇātmānam utkarṣayati | na parān paṃsayati | tasyaivaṃ bhavati | ko hi nāma saprajñajātīyaḥ svakarmābhiyuktaḥ parāṃś codayet ||

evaṃ hi bodhisatvo 'nnunnatavīryo bhavati ||

eṣa tu puṇyarakṣāyāḥ saṃkṣepo yad bodhipariṇāmanā ||

tathā hy uktam āryākṣayamatisūtre | na hi bodhipariṇāmitasya kuśalamūlasyāntarā kaścit parikṣayo yāvad bodhimaṇḍaniṣadanāt | tad yathāpi nāma bhadanta śāradvatīputra mahāsamudrapatitasyodakabindor nāntarāsti kṣayo yāvan na kalpaparyavasāna | iti ||

iti śikṣāsamuccaye bhogapuṇyarakṣā saptamaḥ paricchedaḥ ||


[VIII. pāpaśodhana]

pāpaśodhanaṃ aṣṭamaḥ paricchedaḥ | uktā trayāṇām apy ātmabhāvādīnāṃ rakṣā | śuddhir adhunā vaktavyā | kim artham | śodhitasyātmabhāvasya bhogaḥ pathyo bhaviṣyati | samyaksiddhasya bhaktasya niṣkaṇasyeva dehinām ||

yathoktam āryatathāgataguhyasūtre | yāni ca tāni mahānagareṣu mahāśmaśānāni bhavanty annekaprāṇiśatasahasrākīrṇāni | tatrāpi sa bodhisatvo mahāsatvo mahāntam ātmabhāvaṃ mṛtaṃ kālagatam upadarśayati | tatra te tiryagyonigatāḥ satvā yāvad arthaṃ māṃsaṃ paribhujyāyuḥparyante mṛtāḥ kālagatāḥ sugatau svargaloke deveṣūpapadyante | sa caiva teṣāṃ hetur bhavati yāvat parinirvāṇāya | yad idaṃ | tasyaiva bodhisatvasya pūrvapraṇidhānapariśuddhyā | yena dīrgharātram evaṃ praṇidhānaṃ kṛtaṃ | ye me mṛtasya kālagatasya māṃsaṃ paribhuñjīran | sa eva teṣāṃ hetur bhavet svargotpattaye yāvat parinirvāṇāya tasya śīlavataḥ | ṛdhyati cetanā | ṛdhyati prārthanā | ṛdhyati praṇidhānam iti ||

punar atraivoktaṃ | sa dharmakāyaprabhāvito darśanenāpi satvānām arthaṃ karoti | śravaṇenāpi sparśanenāpi satvānām arthaṃ karoti | tad yathāpi nāma śāntamate jīvakena vaidyarājena sarvabhaiṣajyāni samudānīya bhaiṣajyatarusaṃhātam ayaṃ dārikārūpaṃ kṛtaṃ prāsādikaṃ darśanīyaṃ sukṛtaṃ suniṣṭhitaṃ suparikarmakṛtaṃ | sāgacchati gacchati tiṣṭhati niṣīdati śayyāṃ ca kalpayati | tatra ye āgacchanty āturā mahātmāno rājāno vā rājamātrā vā śreṣṭhigṛhapatyamātyakoṭṭarājāno vā | tān sa jīvako vaidyarājas tayā bhaiṣajyadārikayā sārddhaṃ saṃyojayati | teṣāṃ samanantarasaṃyogam āpannānāṃ sarvavyādhayaḥ prasrabhyante 'rāgāś ca bhavanti sukhino nirvikārāḥ | paśya śāntamate jīvakasya vaidyarājasya laukikavyādhicikitsājñānaṃ yady anyeṣāṃ vaidyānāṃ saṃvidyate | evam eva śāntamate tasya dharmakāyaprabhāvitasya bodhisatvasya yāvantaḥ satvāḥ strīpuruṣadārakadārikā rāgadoṣamohasaṃtaptāḥ kāyaṃ spṛśanti | teṣāṃ saṃspṛṣṭamātrāṇāṃ sarvakleśāḥ prasrabhyante vigatasaṃtāpaṃ ca kāyaṃ saṃjānanti ||

yad idaṃ tasyaiva bodhisatvasya pūrvapraṇidhānasupariśuddhatvāt | etadartham ātmabhāvaḥ śodhyaḥ ||

kiṃ ca aśodhane doṣam āha |tṛṇachannaṃ yathā śasyaṃ rogaiḥ sīdati naidhate | buddhāṅkuras tathā vṛddhiṃ kleśachanno na gacchati ||

pratipakṣanirāsena vṛddhyarthaṃ cety abhiprāyaḥ ||

ātmabhāvasya kā śuddhiḥ | pāpakleśaviśodhanaṃ | saṃbuddhoktyarthasāreṇa | yatnābhāve tv apāyagaḥ ||

tatra pāpaśodhanaṃ caturdharmakasūtre deśitaṃ | caturbhir maitreya dharmaiḥ samanvāgato bodhisatvo mahāsatvaḥ kṛtopacitaṃ pāpam abhibhavati | katamaiś caturbhiḥ | yad uta | vidūṣaṇāsamudācāreṇa pratipakṣasamudācāreṇa | pratyāpattibalena | āśrayabalena ca ||

tatra vidūṣaṇāsamudācāro 'kuśalaṃ karmādhyacārati tatra tatraiva ca vipratisārabahulī bhavati ||

tatra pratipakṣasamudācāraḥ kṛtvāpy akuśalaṃ karma kuśale karmaṇy atyarthābhiyogaṃ gataḥ ||

pratyāpattibalaṃ saṃvarasamādānād akaraṇasaṃvaralābhaḥ ||

tatrāśrayabalaṃ buddhadharmasaṃghaśaraṇagamanam annutsṛṣṭabodhicittatā ca | subalavatsaṃniśrayeṇa na śakyate pāpenābhibhavituṃ | ebhir maitreya caturbhir dharmaiḥ samanvāgato bodhisatvo mahāsatvaḥ kṛtopacitaṃ pāpam abhibhavatīti ||

tatra kathaṃ vidūṣaṇāsamudācāro bhāvayitavyaḥ | yathā suvarṇaprabhāsottamasūtre 'bhihitaṃ ||

samanvāharantu māṃ buddhāḥ kṛpākāruṇyacetasaḥ | ye ca daśadiśi loke tiṣṭhanti dvipadottamāḥ ||

yac ca me pāpakaṃ karma kṛtaṃ pūrvaṃ sudāruṇaṃ | tat sarvaṃ deśayiṣyāmi sthito daśabalāgrataḥ ||

mātāpitṝn ajānatā buddhānām aprajānatā | kuśalaṃ cāprajānatā yat tu pāpaṃ kṛtaṃ mayā ||

aiśvaryamadamattena kulabhogamadena ca | tāruṇyamadamattena yat tu pāpaṃ kṛtaṃ mayā ||

duścintitaṃ duruktaṃ ca duṣkṛtenāpi karmaṇā | annādīnavadarśinā yat tu pāpaṃ kṛtaṃ mayā ||

bālabuddhipracāreṇa ajñānāvṛtacetasā | pāpamitravaśāc caiva kleśavyākulacetasā ||

krīḍārativaśāc caiva śokarogavaśena vā | atṛptadhanadoṣeṇa yat tu pāpaṃ kṛtaṃ mayā ||

annāryajanasaṃsargair īrṣyāmātsaryahetunā | śāṭhyadāridryadoṣeṇa yat tu pāpaṃ kṛtaṃ mayā ||

vyasanāgamakāle 'smin kāmānāṃ bhayahetunā | annaiśvaryagatenāpi yat tu pāpaṃ kṛtaṃ mayā ||

calacittavaśenaiva kāmakrodhavaśena vā | kṣutpipāsārditenāpi yat tu pāpaṃ kṛtaṃ mayā ||

pānārthaṃ bhojanārthaṃ ca vastrārthaṃ strīṣu hetunā | vicitraiḥ kleśasaṃtāpair yat tu pāpaṃ kṛtaṃ mayā ||

kāyavāṅmanasāṃ pāpaṃ tridhā duścaritaṃ cittaṃ | yat kṛtam īdṛśai rūpais tat sarvaṃ deśayāmy aham ||

yat tu buddheṣu dharmeṣu śrāvakeṣu tathaiva ca | agauravaṃ kṛtaṃ syād dhi tat sarvaṃ deśayāmy aham ||

yat tu pratyekabuddheṣu bodhisatveṣu vā punaḥ |agauravaṃ kṛtaṃ syād dhi tat srvaṃ deśayāmy aham ||

saddharmabhāṇakeṣv eva anyeṣu guṇavatsu vā | agauravaṃ kṛtaṃ syād dhi tat sarvaṃ deśayāmy aham ||

saddharmaḥ pratikṣiptaḥ syād ajñānaṃ tena me sadā | mātāpitṛṣv agauravaṃ tat sarvaṃ deśayāmy aham ||

mūrkhatvena bālatvena mānadarpāvṛtena ca | rāgadveṣeṇa mohena tat sarvaṃ deśayāmy aham ||

vyavalokayantu māṃ buddhāḥ samanvāhṛtacetasaḥ | atyayaṃ pratigṛhṇantu kāruṇyārpitacetasaḥ ||

yat tu pāpaṃ kṛtaṃ pūrvaṃ mayā kalpaśateṣu ca | tasyārthaṃ śokacitto 'haṃ krpaṇīyo bhayārditaḥ ||

bhavāmi pāpakarmāṇāṃ satataṃ dīnamānasaḥ | yatra yatra cariṣyāmi na cāsti me balaṃ kvacit ||

sarve kāruṇikā buddhāḥ sarve bhayaharā jage | atyayaṃ pratigṛhṇantu mocayantu ca māṃ bhayāt ||

kleśakarmaphalaṃ mahyaṃ pravāhayantu tathāgatāḥ | snāpayantu ca māṃ buddhāḥ kāruṇyasaritodakaiḥ ||

sarvaṃ pāpaṃ deśayāmi yat tu pūrvaṃ kṛtaṃ mayā | yac ca etarhi me pāpaṃ tat sarvaṃ deśayāmy aham ||

āyatyāṃ saṃvaram āpadye sarvaduṣkṛtakarmaṇām | na chādayāmi tat pāpaṃ yad bhaven mama duṣkṛtam ||

trividhaṃ kāyikaṃ karma vacasā ca caturvidham | manasā triprakāreṇa tat sarvaṃ deśayāmy aham ||

kāyakṛtaṃ vācakṛtaṃ manasā ca vicintitaṃ | kṛtaṃ daśavidhaṃ karma tat sarvaṃ deśayāmy aham ||

yac ca me pāpakaṃ karma anniṣṭaphaladāyakaṃ | tat sarvaṃ deśayiṣyāmi buddhānāṃ purataḥ sthitaḥ ||

bhavagatisaṃkaṭe bālabuddhinā pāpaṃ yan me kṛtaṃ sudāruṇam | daśabalam agrataḥ sthitaḥ tat sarvaṃ pāpaṃ pratideśayāmi | deśayāmi ca tat pāpaṃ yan mayā saṃcitaṃ janmasaṃkaṭe vividhaiḥ kāyapracārasaṃkaṭair bhavasaṃkaṭalokasaṃkaṭe cāpalacalacittasaṃkaṭe mūrkhabālakṛtakleśasaṃkaṭe | pāpamitrāgamasaṃkaṭe ca | bhayasaṃkaṭarāgasaṃkaṭe doṣamohatamasaṃkaṭair api kṣaṇasaṃkaṭe kālasaṃkaṭe puṇyopārjanasaṃkaṭair api | jinasaṃkaṭasaṃmukhasthitaḥ | tat sarvapāpaṃ pratideśayāmi ||

viśeṣatas tu bodhisatvāpattīnāṃ gurvīṇāṃ laghvīnāṃ deśanāryopāliparipṛcchāyām uktā | kā punar gurvī mūlāpattiḥ ||

sāmānyatas tu tatroktaṃ | saced upāle mahāyānasaṃprasthito bodhisatvo mahāsatvo gaṅgānadīvālikopamā rāgapratisaṃyuktā āpattīr āpadyeta | yāṃ caikato dveṣasaṃprayuktām āpattim āpadyeta bodhisatvayānaṃ pramāṇīkṛtya || pe ||

iyaṃ tābhyo gurutarā āpattir yeyaṃ dveṣasaṃyuktā | tat kasya hetoḥ | yo 'yaṃ dveṣa upāle satvaparityāgāya saṃvartate | rāgaḥ satvasaṃgrahāya saṃvartate | tatropāle yaḥ kleśaḥ satvasaṃgrahāya saṃvartate | na tatra bodhisatvasya chalaṃ na bhayaṃ || pe ||

tasmāt tarhi tvām upāle yāḥ kāścana rāgapratisaṃyuktā āpattayaḥ sarvas tā annāpattaya iti vadāmi | ko 'trābhiprāyaḥ | satvasaṃgrahasyaiva pūrvam eva viśeṣitatvād | adhyāśayakṛpāvato hy ayam upadeśaḥ ||

yasmād annantaram āha | tatropāle ye 'nnupāyakuśalā bodhisatvās te rāgapratisaṃyuktābhya āpattibhyo bibhyati | ye punar upāyakuśalā bodhisatvās te dveṣasaṃprayuktābhya āpattibhyo bibhyati na rāgapratisaṃyuktābhya iti ||

ke punar upāyakuśalāḥ | ye prajñākṛpābhyāṃ satvatyāgān nivāryante | ubhayathā hi satvatyāgo bhavati | kevalaprajñayā duṣkhaśūnyatāvabodhāt | kevalayā ca kṛpayā kleśabalād acireṇa kṛpāhāniḥ ||

yad uktam upāyakauśalyasūtre | tad yathā kulaputra maṃtravidyādharaḥ puruṣo rājñā pañcapāśakena bandhanena baddhaḥ syāt | sa yadā kāṅkṣeta prakramaṇāya tadaikamantravidyābalena sarvabandhanāni chittvā prakramet | evam eva kulaputropāyakuśalo bodhisatvaḥ pañcabhiḥ kāmaguṇai ratiṃ vindati taiś cākīrṇo viharati | yadā ca punar ākāṅkṣate tadā prajñābalādhīnena ekena ca sarvajñatācittena sarvakāmaguṇān prabhujya cyuto brahmalokae upapadyatae iti ||

dveṣe 'pi kiṃ naivam iṣyate | prakṛtimahāsāvadyatvāt | kṛpāvaikalye copāyasyaivāsaṃbhavāt ||

parārthasiddhiṃ vā svārthād gurutarām adhimucyamānaḥ kopaparavattayāpi param anuśāsyānutāpapūrvakam āyatyāṃ saṃvaram utpadyate | ahitanivārake krodhe ko doṣaḥ | avakāśadānena tadvāsanādoṣāt kṛpāhānidoṣaḥ | tacchedena mūlacchedadoṣa iti paścād darśayiṣyāmaḥ | yady api tasya satvasya taddhitaṃ tathāpi bodhisatvakṛpāhānyā mahataḥ satvārthānubandhasya hāniḥ syāt ||

āryasatyake parivartte 'pi putradṛṣṭāntaḥ karuṇādhiṣṭhita eva veditavyaḥ | yaś ca tatrāpi kṛpāpratiṣedhaḥ sa lokārthapāṇḍityena lokāvarjanārthaṃ | nivāryamāṇaś ca yadi hitakāme bodhisatve pratighaṃ labheta sa bodhisatvaḥ syād ubhayor annarthaḥ ||

rāge 'pi tarhi doṣaḥ paṭhyate | kāmānuṣevaṇi bhoti andha manujo | mātāpitṛghātayī | kāmān sevatu śīlavantu vadhayī | tasmād vivarjet sadā iti ||

svasaukhyasaṃgena ca paraduṣkhopekṣā dṛṣṭā ||

satyaṃ dṛṣṭā | yena paraduṣkhaṃ svaduṣkhatayā nābhyastaṃ | yena tv abhyastaṃ | tasyobhayadoṣāsaṃbhavaḥ ||

yathoktaṃ candrapradīpasūtre | tad yathāpi nāmānanda kaścid eva puruṣo 'dhastāt pādatalam ādāya yāvan murddhany ādīpto bhavet | saṃprajvalita ekajvalībhutas taṃ kaścid eva puruṣa upasaṃkramya evaṃ vaded | ehi tvāṃ bhoḥ puruṣa nirvāpitenātmabhāvena pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍasva ramasva paricārayasveti | tat kiṃ manyase ānanda | api tu sa puruṣo 'nirvāpitenātmabhāvena pañcabhiḥ kāmaguṇaiḥ krīḍeta ramet paricaret ||

ānanda āha ||

no hīdaṃ bhagavan ||
g
bhagavān āha | krīḍetānanda sa puruṣo ramet paricaret parikalpam upādāyāparinirvāpitenātmabhāvena pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūto | na tv evaṃ tathāgatasya pūrvaṃ bodhisatvacaryāṃ caramāṇasya satvān tribhir apāyair duṣkhitān dṛṣṭvā daridrān abhūt saumanasyaṃ vā cittaprasādo veti vistaraḥ ||

loke 'pi putre śūlam āropyamāṇe | paśyator mātāpitror na svasaukhyasaṃgo dṛṣṭaḥ svānurūpakṛpāvaśāt | pracchannas tarhi sasvāmikāsu nisvāmikāsu bāhuladharmadhvajarakṣitāsu kāmamithyācāro na syāt | sati satvārthe satvānupaghāte cānubandhaṃ nirūpyādoṣaḥ ||

samyagbrahmacāriṇīṣu kṛtārthatvād dūrāt parihāraḥ | pūjyā ca mātṛbhaginyādivat | evaṃ tarhi bhikṣor apy evam āpannaṃ | na tasyāpareṇa brahmacaryaprakāreṇa satvārthasādhanāt ||

tathā hy uktam āryākṣayamatisūtre | kālākāle punar anenopekṣā karaṇīyeti ||

atha tato 'py adhikaṃ satvārthaṃ paśyet | śikṣāṃ nikṣipet ||

upāyakauśalyasūtre jyotirmāṇavakaṃ dvācatvāriṃśadvarṣasahasrabrahmacāriṇam adhikṛtya saptame pade sthitasya kāruṇyam utpadyeta | kiṃ cāpy aham idaṃ vrataṃ khaṇḍayitvā nirayaparāyaṇaḥ syāṃ | tathāpy utsahe 'haṃ nairayikaṃ duṣkhaṃ prativedayitum atha ceyaṃ strī sukhitā bhavatu | mā kālaṃ karotu | iti hi kulaputra jyotirmāṇavakaḥ paścānmukho nivartya tāṃ striyaṃ dakṣiṇena pāṇinā gṛhītvaivam āha | uttiṣṭha bhagini yathākāmakaraṇīyas te bhavāmīti || pe ||

so 'haṃ kulaputra mahākāruṇyacittotpādenetvareṇa kāmopasaṃhitena daśakalpasahasrāṇi paścānmukham akārṣam | paśya kulaputra yad anyeṣāṃ nirayasaṃvartanīyaṃ karma | tad upāyakuśalasya bodhisatvasya brahmalokopapattisaṃvartanīyam iti ||

punar atraivāha | yadi bodhisatva ekasya satvasya kuśalamūlaṃ saṃjanayet tathārūpāṃ cāpattim āpadyeta yathārūpayāpattyāpannayā kalpaśatasahasraṃ niraye pacyeta | utsoḍhavyam eva bhagavan bodhisatvenāpattim āpattuṃ tac ca nairayikaṃ duṣkhaṃ | na tv eva tasyaikasay satvasya kuśalaṃ parityaktum iti ||

punar atraivāha | iha kulaputropāyakuśalo bodhisatvo yadā kadācit kasmiṃścit pāpamitravaśenāpattim āpadyeta | sa itaḥ pratisaṃśikṣate | na mayaibhiḥ skandhaiḥ parinirvāpayitavyaṃ | mayā punar evaṃ saṃnāhaḥ saṃnaddhavyaḥ | aparāntakoṭiḥ saṃsaritavyā satvānāṃ paripācanahetor iti | na mayā cittadāhaḥ karaṇīyo | yathā yathā saṃsariṣyāmi tathā tathā satvān paripācayiṣyāmi | api tv etāṃ cāpattiṃ yathādharmaṃ pratikariṣyāmi | āyatyāṃ saṃvaram āpatsye | sacet kulaputra pravrajito bodhisatvaḥ parikalpam ādāya sarvāś catasro mūlāpattīr atikramed anena copāyakauśalyena vinodayed | annāpattiṃ bodhisatvasya vadāmīti ||

sphuṭaṃ cāryaratnameghe ānantaryacikīrṣupuruṣamāraṇānujñānāt ||

śrāvakavinaye 'pi mūlāpattisthānae eva kāruṇyān mṛgādimokṣaṇe 'nnāpattir uktaiva ||

ayaṃ ca rāge guṇo yad bodhisatve rāgam utpādya sugatir labhyate | na tu krodhena ||

yathoktam upāyakauśalyasūtre | priyaṃkare bodhisatve raktā ... dhavyottarāṃ dārikām adhikṛtya | priyaṃkarasya praṇidheḥ punaḥ punar yā istri prekṣeta sarāgacittā | sā istribhāvaṃ parivarjayitvā puruṣo bhavet yādṛg udārasatvaḥ ||

paśyasva ānanda guṇāsya īdṛśāḥ | yenānyasatvā nirayam vrajanti | tenaiva śūreṣu janitva rāgaṃ gacchanti svargaṃ puruṣatvam eva ca || pe ||

bhaiṣajyarājeṣu mahāyaśeṣu | ko bodhisatveṣu janayeta dveṣam | yesāṃ kileśo 'pi sukhasya dāyakaḥ | kiṃ vā punar yaḥ tān satkareyā | iti ||

evam anyasmin satvārthopāye sati rāgajāpattir annāpattir uktā ||

upāyakauśalyasūtre ca gaṇikāvat kṛtārtho bodhisatvo nirapekṣas taṃ satvaṃ tyajatīti vistareṇoktam ||

alabdhabhūmeś ca ṣaṭpāramitāsu caritavata iyaṃ cintā | netarasyety āstāṃ prāsaṅgikam ||

tasmād dveṣasyāvakāśo na deya | uktaṃ hy upāliparipṛcchāyāṃ | bodhisatvānāṃ śāriputra dve mahāsāvadye āpattī | katame dve | dveṣasahagatā mohasahagatā ceti | tatra śāriputra prathamā āpattir daśavarge ṛjukena deśayitavyā | hastāpattiḥ pañca varge gurvī deśayitavyā | striyā hastagrahaṇaṃ cakṣurdarśanaṃ | duṣṭacittāpattir ekapudgalasya dvayor vā śāriputra tāṃ gurvīṃ daśayet | pañcānantaryasamanvāgatāpattir bodhisatvena stryāpattir dārikāpattir hastāpattiḥ stūpāpattiḥ saṃghāpattis tathānyāś cāpattayo bodhisatvena na pañcatriṃśatāṃ buddhānāṃ bhagavatām antike rātriṃdivaṃ ekākinā gurvyo deśayitavyāḥ ||

tatreyaṃ deśanā | aham evaṃnāmā buddhaṃ śaraṇaṃ gacchāmi | dharmaṃ śaraṇaṃ gacchāmi | saṃghaṃ śaraṇaṃ gacchāmi ||

namaḥ śākyamunaye tathāgatāyārhate samyaksaṃbuddhāya | namo vajrapramardine | namo ratnārciṣe | namo nāgeśvararājāya | namo vīrasenāya | namo vīranandine | namo ratnaśriye | namo ratnacandraprabhāya | namo 'moghadarśine | namo ratnacandrāya | namo nirmalāya | namo vimalāya | namaḥ śūradattāya | namo brahmaṇe | namo brahmadattāya | namo varuṇāya | namo varuṇadevāya | namo bhadraśriye | namaś chandanaśriye | namo 'nnantaujase | namaḥ prabhāsaśriye | namo 'śokaśriye | namo nārāyaṇāya | namaḥ kusumaśriye | namo brahmajyotirvikrīḍitābhijñāya tathāgatāya | namo dhanaśriye | namaḥ smṛtiśriye | namaḥ suparikīrtitanāmadheyaśriye | nama indraketudhvajarājāya | namaḥ suvikrāntaśriye | namo vicitrasaṃkramāya | namo vikrāntagāmine | namaḥ samantāvabhāsavyūhaśriye | namo ratnapadmavikrāmiṇe | namo ratnapadmasupratiṣṭhitaśailendrarājāya tathāgatāyārhate samyaksaṃbuddhāya ||

evaṃpramukhā yāvantaḥ sarvalokadhātuṣu tathāgatārhantaḥ samyaksaṃbuddhās tiṣṭhanti dhriyante yāpayanti | te māṃ samanvāharantu buddhā bhagavanto yan mayāsyāṃ jātau anyāsu vā jātiṣv annavarāgre jātisaṃsāre saṃsaratā [doubtful] pāpakaṃ karma kṛtaṃ syāt kāritaṃ vā kriyamāṇaṃ vānumoditaṃ bhavet | staupikaṃ vā sāṅghikaṃ vā dravyam apahṛtaṃ syāt hāritaṃ vā hriyamāṇaṃ vānumoditaṃ bhavet | pañcānantaryāṇi kṛtāni syuḥ kāritāni vā kriyamāṇāni vānumoditāni bhaveyuḥ | daśākuśalān karmapathān samādāya vartitaṃ syāt pare vā samādāpitāḥ syur vartamānā vānumoditā bhaveyur yena karmāvaraṇenāvṛto 'haṃ nirayaṃ vā gaccheyaṃ tiryagyoniṃ vā yamaviṣayaṃ vā gaccheyaṃ pratyantajanapadeṣu mleccheṣu vā pratyājāyeyaṃ dīrghāyuṣkeṣu deveṣūpapadyeyam indriyavikalatāṃ vādhigaccheyaṃ mithyādṛṣṭiṃ vopagṛhṇīyāṃ buddhotpādaṃ vā virāgayeyaṃ | tat sarvaṃ karmāvaraṇaṃ teṣāṃ buddhānāṃ bhagavatāṃ jñānabhūtānāṃ cakṣurbhūtānāṃ sākṣibhūtānāṃ pramāṇabhūtānāṃ jānatāṃ paśyatām agrataḥ pratideśayāmi āviṣkaromi na praticchādayāmy āyatyāṃ saṃvaram āpadye | samanvāharantu māṃ te buddhā bhagavanto yan mayāsyāṃ jātāv anyāsu vā jātiṣv annavarāgre vā jātisaṃsāre saṃsaratā dānaṃ dattaṃ bhaved antaśas tiryagyonigatāyāpy ālopaḥ śīlaṃ vā rakṣitaṃ bhaved yac ca me brahmacaryavāsakuśalamūlaṃ yac ca me satvaparipākakuśalamūlaṃ yac ca me bodhicittakuśalamūlaṃ yac ca me 'nnuttarajñānakuśalamūlaṃ tat sarvam aikadhyaṃ piṇḍayitvā tulayitvābhisaṃkṣipyānnutt arāyāṃ samyaksaṃbodhau uttarottarayā pariṇāmanayā yathā pariṇāmitam atītair buddhair bhagavadbhir yathā pariṇāmayiṣyanty annāgatā buddhā bhagavanto yathā pariṇamanty etarhi daśasu dikṣu pratyutpannā buddhā bhagavantaḥ | tathāham api pariṇāmayāmi | sarvaṃ puṇyam anumodayāmi | sarvān buddhān adhyeṣayāmi | bhavatu me jñānam annuttaram | ye cābhyatītās tathāpi ca ye annāgatā ye cāpi tiṣṭhanti narottamā jināḥ | annantavarṇān guṇasāgaropamān upaimi sarvān śaraṇaṃ kṛtāñjaliḥ | ye bodhisatvāḥ karuṇabalair upetā vicarati loke satvahitāya śūrāḥ trāyantu te māṃ sadapāpakāriṇaṃ [doubtful] | śaraṇaṃ yāmi tān buddhabodhisatvān ||

iti hi śāriputra bodhisatvenemān pañcatriṃśato buddhān pramukhān kṛtvā sarvatathāgatānugatair manasikāraiḥ pāpaśuddhiḥ kāryā | tasyaivaṃ sarvapāpaviśuddhasya tatra ca buddhā bhagavanto mukhāny upadarśayanti satvavimokṣārtham eva | nānāvyañjanākāram upadarśayanti vibhrāntabālapṛthagjanānāṃ paripācanāhetoḥ || pe ||

na śakyaṃ sarvaśrāvakapratyekabuddhanikāyair āpattikaukṛtyasthānaṃ viśodhayituṃ yad bodhisatvas teṣāṃ buddhānāṃ bhagavatāṃ nāmadheyadhāraṇaparikīrtanena rātriṃdivaṃ triskandhakadharmaparyāyapravartanenāpattikaukṛtyān niḥsarati samādhiṃ ca pratilabhate ||

ukto vidūṣaṇāsamudācāraḥ | pratipakṣasamudācāra ucyate | tatra gambhīrasūtrāntaparicayāt pāpakṣayo bhavati ||

yathā vajracchedikāyām uktaṃ | ye te subhūte kulaputrā vā kuladuhitaro vā imān evaṃrūpān sūtrāntān udgrahīṣyanti yāvat paryavāpsyanti | te paribhūtā bhaviṣyanti suparibhūtāḥ | tat kasya hetoḥ | yāni teṣāṃ satvānāṃ paurvajanmikāni karmāṇi kṛtāny apāyasaṃvartanīyāni | tāni tayā paribhūtatayā dṛṣṭae eva dharme kṣapayiṣyanti buddhabodhiṃ ca prāpsyantīti ||

śūnyatādhimuktyāpi pāpaśuddhir bhavati tathāgatakoṣasūtre vacanāt | yaḥ kāśyapa pitā ca syāt pratyekabuddhaś ca taṃ jīvitād vyaparopayed idam agraṃ prāṇātipātānāṃ | idam agram adattādānānāṃ yad uta triratnadravyāpaharaṇatā | idam agraṃ kāmamithyācārāṇāṃ yad uta mātā syād arhantī ca | idam agraṃ mṛṣāvādānāṃ yad uta tathāgatasyābhyākhyānaṃ | idam agraṃ paiśunyānāṃ yad utāryasaṃghasyāvarṇaḥ | idam agraṃ pāruṣyāṇāṃ yad utāryāṇām avasphaṇḍanaṃ | idam agraṃ saṃbhinnapralāpānāṃ yad uta dharmakāmānāṃ vikṣepaḥ | idam agraṃ vyāpādānāṃ yad utānantaryaparikarṣaṇam | idam agram abhidhyānāṃ yad uta samyaggatānāṃ lābhaharaṇacittatā | idam agraṃ mithyādṛṣṭīnāṃ yad uta gahanatādṛṣṭiḥ | ime kāśyapa daśākuśalāḥ karmapathā mahāsāvadyāḥ | sacet kāśyapa ekasatva ebhir evaṃ mahāsāvadyair daśabhir akuśalaiḥ karmapathaiḥ samanvāgato bhavet | sa ca tathāgatasya hetupratyayasaṃyuktāṃ dharmadeśanām avataren | nātra kaścid ātmā vā satvo vā jīvo vā pudgalo vā yaḥ karoti pratisaṃvedayate iti hy akṛtām annabhisaṃskārāṃ māyādharmatām asaṃkleśadharmatāṃ prakṛtiprabhāsvaratāṃ sarvadharmāṇām avataraty ādiśuddhān sarvadharmān abhiśraddadhāty adhimucyate | nāhaṃ tasya satvasyāpāyagamanaṃ vadāmīti ||

karmāvaraṇaviśuddhisūtre 'py uktaṃ | punar aparaṃ mañjuśrīr yo bodhisatva āpattim annāpattiṃ paśyati | avinayaṃ vinayaṃ paśyati | saṃkleśaṃ vyavadānaṃ paśyati | saṃsāradhātuṃ nirvāṇadhātuṃ paśyati | sa karmāvaraṇaviśuddhiṃ pratilabhatae iti ||

trisamayarāje 'pi pāpapratipakṣasamudācāra uktaḥ ||

akṣiṇī nimīlya buddhabodhisatvālambanacittaḥ śatākṣaram aṣṭasahasraṃ japet | nimīlitākṣa eva buddhabodhisatvān paśyati vigatapāpo bhavati | athavā caityaṃ pradakṣiṇīkurvann aṣṭasahasraṃ japec caityapratimāyāḥ saddharmapustakānāṃ caikatamaṃ puraḥkṛtyāyam eva vidhir iti ||

cundādhāraṇīṃ vā tāvaj japed yāvat pāpakṣayanimittāni paśyati svapne | tad yathā krandanādichardanadadhikṣīrādibhojanāt tu vigatapāpo bhavati | vamanād vā candrasūryadarśanād ākāśagamanāj jvalitānalamahiṣakṛṣṇapuruṣaparājayād bhikṣubhikṣuṇīsaṃghadarśanāt kṣīravṛkṣagajavṛṣagirisiṃhāsanaprāsādanāvarohaṇād dharmaśravaṇāc ca pāpakṣayaḥ saṃlakṣayitavyaḥ ||

tathāgatabimbaparivarte 'pi pratipakṣasamudācāra uktaḥ | tad yathā puruṣo mīḍhāvaliptaḥ sudhautusnānaṃ kṛtvā gandhair vilipyate | tasya tad daurgandhyaṃ vāntaṃ vigataṃ syād evaṃ pañcānantaryakāriṇas tat pāpaṃ vigacchati | yo 'pi daśākuśalakarmapathasamanvāgatas tathāgate śraddhāṃ pratilabhya tathāgatabimbaṃ kārayet tasyāpi tat pāpaṃ na prajñāyate viśeṣato bodhicittasamanvāgatasya | viśeṣato 'bhiniṣkrāntagṛhāvāsasya śīlavata iti ||

puṣpakūṭadhāraṇyām apy uktaṃ | yaś ca khalu punaḥ siṃhavikrīḍitatathāgataṃ saṃmukhaṃ varṣaṃ vā varṣasahasraṃ vā varṣaśatasahasraṃ vā sarvasukhopadhānair upatiṣṭhed | yaś ca parinirvṛtasya tathāgatasya caitye bodhicittasaṃgṛhīta ekapuṣpam āropayet tathāgatapūjāyai janāñjaliṃ copanāmayej jalena vā siñcayed iṣikāpadaṃ vā dadyān nirmālyaṃ cāpanayed upalepanapradānaṃ vā puṣpapradānaṃ vā dīpapradānaṃ vā kuryād āttamanāḥ ekakramavyatihāraṃ vātikramya vācaṃ bhāṣate | namas tasmai buddhāya bhagavata itimātre 'tra siṃhavikrīḍitakāṅkṣā vā vimatir vā vicikitsā vā yad asau kalpaṃ vā kalpaśataṃ vā kalpasahasraṃ vā durgativinipātaṃ gacchen nedaṃ sthānaṃ vidyatae iti ||

bhaiṣajyaguruvaidūryaprabharājasūtre 'py uktaṃ | ye pañca śikṣāpadāni dhārayanti | ye daśa śikṣāpadāni dhārayanti | ye ca bodhisatvasaṃvaraṃ caturthaṃ śataṃ śikṣāpadānāṃ dhārayanti | ye punar abhiniṣkrāntagṛhāvāsā bhikṣavaḥ pañcāśādhike dve śikṣāpadaśate dhārayanti | yāś ca bhikṣuṇyaḥ pañcaśikṣāpadaśatāni dhārayanti | ye ca yathāparigṛhītāc chikṣāsaṃvarād anyatarāc chikṣāpadād bhraṣṭā bhavanti | sacet te durgatibhayabhītās tasya bhagavato bhaiṣajyaguruvaiḍūryaprabharājasya tathāgatasya nāmadheyaṃ dhārayeyur yathāvibhavataś ca pūjāṃ kuryuḥ | na bhūyas teṣām apāyagatiḥ pratikāṅkṣitavyā ||

atha bhagavān āyuṣmantam ānandam āmantrayate sma | śraddadhāsi tvam ānanda | pattīyasi | yad ahaṃ tasya bhagavato bhaiṣajyaguruvaiḍūryaprabharājasya tathāgatasya guṇān varṇayāmi | atha te kāṅkṣā vā vimatir vā vicikitsā vātra gambhīre buddhagocare ||

athāyuṣmān ānando bhagavantam etad avocat | na me bhadanta bhagavan kāṅkṣā vā vimatir vā vicikitsā vā tathāgatabhāṣiteṣu sūtrānteṣu | tat kasya hetoḥ | nāsti tathāgatānām apariśuddhakāyavāṅmanaḥsamudācāratā | imau bhagavan candrasūryāv evaṃ maharddhikāv evaṃ mahānubhāvau pṛthivyāṃ patetāṃ | sumeruḥ parvatarājā sthānāc calet | na tu buddhānāṃ vacanam anyathā bhavet ||

kiṃtu bhadanta bhagavan santi satvāḥ śraddhendriyavikalā ye buddhagocaraṃ śrutvā na śraddadhati | teṣām evaṃ bhavati | katham idaṃ nāmadheyaṃ smaraṇamātreṇa tasya tathāgatasya ettakā guṇānuśaṃsā bhavati | te na śraddadhati | na pattīyanti | pratikṣipanti | teṣāṃ dīrgharātram annarthāyāhitāyāsukhāya vinipātāya bhaviṣyati ||

bhagavān āha | asthānam ānandānnavakāśo yeṣāṃ tasya nāmadheyaṃ nipatet karṇe teṣāṃ durgatyapāyagamanaṃ bhaved iti | duḥśraddhānīyaś cānanda buddhānāṃ buddhagocaraḥ |yac ca tvam ānanda śraddadhāsi pattīyasi | tathāgatasyaiṣo 'nubhāvo draṣṭavyaḥ | abhūmiś cātra śrāvakapratyekabuddhānāṃ sthāpayitvā ekajātipratibaddhān bodhisatvān mahāsatvān iti ||

atraiva coktaṃ | ye cānye śrāddhāḥ kulaputrā vā kuladuhitaro vāṣṭāṅgasamanvāgatam upavāsam upavasanti | ekavārṣikaṃ vā traivārṣikaṃ vā śikṣāpadaṃ dhārayanti | yeṣām evam abhiprāyaḥ evaṃ praṇidhānaṃ | anena vayaṃ kuśalamūlena paścimāyāṃ diśāyāṃ sukhāvatyāṃ lokadhātau upapadyema yatrāmitābhas tathāgataḥ | yaiḥ śrutaṃ bhaviṣyati tasya bhagavato bhaiṣajyaguruvaiḍūryaprabhavarājasya tathāgatasya nāmadheyaṃ | teṣāṃ maraṇakālasamaye 'ṣṭau bodhisatvā ṛddhyāgatya mārgam upadarśayanti | te tatra nānāraṅgeṣu padmeṣūpapādukāḥ prādurbhavanti | kecit punar devalokae upapadyante | teṣāṃ tatropapannānāṃ tat pūrvakaṃ kuśalamūlaṃ na kṣīyate | durgativinipātabhayaṃ ca na bhaviṣyati | te tataś cyutā iha manuṣyaloke rājāno bhavanti | caturdvīpeśvarāś cakravartinaḥ | annekāni satvakoṭīniyutaśatasahasrāṇi daśa kuśaleṣu karmapatheṣu pratiṣṭhāpayanti | apare punaḥ kṣatriyamahāśālakuleṣūpapadyante | brāhmaṇamahāśālakuleṣūpapadyante | gṛhapatimahāśālakuleṣu prabhūtadhanadhānyakoṣakoṣṭhāgārakuleṣūpapadyante | te rūpasaṃpannā bhavanti | parivārasampannā bhavanti ||

tatraivoktaṃ | yena ca punar mātṛgrāmeṇa tasya bhagavato bhaiṣajyaguruvaiḍūryaprabharājasya tathāgatasya nāmadheyaṃ śrutaṃ bhaviṣyati | udgṛhītaṃ vā | sa tasya paścimo mātṛgrāmabhāvaḥ pratikāṅkṣitavya iti ||

mañjuśrībuddhakṣetraguṇavyūhālaṃkārasūtre 'py uktaṃ | jñānottaraprabhāketuṃ praṇidhānamatiṃ tathā | śāntendriyaṃ mañjughoṣaṃ bhaktitaḥ praṇamāmy aham ||

ya eṣāṃ bodhisatvānāṃ nāmadheyaṃ tu dhārayet | etasya mātṛgrāmasya strībhāvo na bhaviṣyati ||

uktaḥ saṃkṣepāt pratipakṣasamudācāraḥ ||

pratyāpattibalam adhunocyate ||

yathoktam āryakṣitigarbhasūtre | prāṇātipātāt prativirato bhavati bodhisatvo mahāsatvaḥ sarvasatvānām abhayaṃdadaḥ | annuttrāso 'nnupāyāso 'lomaharṣaḥ sa tena kuśalamūlena karmavipākena | yat pūrvāntakoṭipañcagaticakrāruḍhena saṃsāranadyudyātena prāṇātipātahetunā kāyavāṅmanasā karmāvaraṇaṃ kleśāvaraṇaṃ dharmāvaraṇaṃ kṛtaṃ vā syāt kāritaṃ vānumoditaṃ syāt | tat sarvaṃ tena prāṇātipātavairamaṇacakreṇa sarvānarthaṃ mardayati | yāvad aśeṣam avipākaṃ kurute | sanikāyasabhāge devamanuṣyāṇāṃ priyo bhavati nirātaṅko dīrghāyuṣka iti ||

yāvat punar aparaṃ kulaputra yo bodhisatvo yāvajjīvam adattādānāt prativirato bhavati sa sarvasatvānām abhayam dadāti anyatrāsayatnenāsaṃkṣobheṇa svalābhena saṃtuṣṭo viharati | adhārmikabhogānabhilāṣī sa tena kuśalamūlena yāvad adattādānahetukaṃ karmāvaraṇaṃ mardayati pramardayati yāvad aśeṣam avipākaṃ kurutae iti || pe ||

evaṃ daśāpi kuśalāḥ karmapathāḥ svavipakṣākuśalaghātakās tatra paṭhyante ||

tathā candrapradīpasūtre 'pi vyāpādaviratyā sarvapāpakṣayaḥ śrūyate | yathāha | sahiṣyāmy atra bālānām abhūtāṃ paribhāṣaṇāṃ | ākrośanaṃ tarjanāṃ ca adhivāsiṣya nāyakaḥ ||

kṣapayiṣye pāpakaṃ karma yan mayā purime kṛtam | anyeṣu bodhisatveṣu vyāpādo janito mayeti ||

uktaṃ pratyāpattibalam ||

āśrayabalaṃ tu vaktavyam ||

atra sūkarikāvadānam udāhāryam | ye buddhaṃ śaraṇaṃ yānti na te gacchanti durgatiṃ | prahāya mānuṣān kāyān divyān kāyāṃl labhanti te ||

ity evaṃ dharmaṃ saṃghaṃ cādhikṛtya pāpakṣayaḥ ||

āryamaitreyavimokṣe tu bodhicittena pāpaviśuddhir uktā | kalpoddāhāgnibhūtaṃ sarvaduṣkṛtanirdahanatayā | pātālabhūtaṃ sarvākuśaladharmaparyādānakaraṇatayā || pe ||

tad yathā kulaputra hāṭakaprabhāsaṃ nāma rasajātaṃ | tasyaikaṃ palaṃ lohapalasahasraṃ suvarṇīkaroti | na ca tatra tat palaṃ śakyate tena lohapalasahasreṇa paryādātuṃ | na lohīkartuṃ | evam evaikaḥ sarvajñatācittotpādarasadhātuḥ kuśalamūlapariṇāmanājñānasaṃgṛhītaḥ sarvakarmakleśāvaraṇalohāni paryādāya sarvadharmān sarvajñatāvarṇān karoti | na ca sarvajñatācittotpādarasadhātuḥ śakyaḥ sarvakarmakleśalohaiḥ saṃkleśayituṃ paryādātuṃ vā | tad yathā kulaputraikaḥ pradīpo yādṛśe gṛhe vā layane vā praveśyate sa saha praveśito varṣasahasrasaṃcitam api tamondhakāraṃ vidhamayati | avabhāsaṃ ca karoti | evam evaikaḥ sarvajñatācittotpādapradīpo yādṛśe satvāśaye gahane 'vidyātamondhakārānugate praveśyate sa saha praveśito 'nnabhilāpyakalpaśatasahasrasaṃcitam api karmakleśāvaraṇatamondhakāraṃ vidhamati | jñānālokaṃ ca karoti ||

tad yathā kulaputra cintāmaṇirājamukuṭānāṃ mahānāgarājñāṃ nāsti paropakramabhayaṃ | evam eva bodhicittamahākaruṇācintāmaṇirājamukuṭāvabaddhānāṃ bodhisatvānāṃ nāsti durgatyapāyaparopakramabhayam iti ||

āryopāliparipṛcchāyām apy uktaṃ | ihopāle mahāyānaṃ saṃprasthito bodhisatvaḥ sacet pūrvāhṇakālasamaye āpattim āpadyeta | madhyāhnakālasamaye sarvajñatācittenāvirahito vihared aparyanta eva bodhisatvasya śīlaskandhaḥ | sacen madhyāhnakālasamaye āpattim āpadyate sāyāhnakālasamaye sarvajñatācittenāvirahito bhaved aparyanta eva bodhisatvasya śīlaskandhaḥ | evaṃ yāme yāme vidhir uktaḥ | evaṃ hy upāle saparihārā śikṣā mahāyānasaṃprasthitānāṃ bodhisatvānāṃ | tatra bodhisatvena nātikaukṛtyaparyutthānam utpādyaṃ nātivipratisāriṇā bhavitavyaṃ | sacet punaḥ śrāvakayānīyaḥ pudgalaḥ punaḥ punar āpattim āpadyeta | naṣṭaḥ śrāvakasya pudgalasya śīlaskandho veditavyaḥ | iti ||

iti śikṣāsamuccaye pāpaśodhanam aṣṭamaḥ paricchedaḥ ||


[IX. kṣāntipāramitā]

kṣāntipāramitā navamaḥ paricchedaḥ ||

tad evam aviratapravṛttāṃ bahusukhāṃ dauḥślyotpattiṃ rakṣann evaṃ ca karmāvaraṇavibandham apanayan kleśaviśodhane prayateta ||

tatrādau tāvat kṣameta | akṣamasya hi śrutādau vīryaṃ pratihanyate 'khedasahatvāt | aśrutavāṃś ca na samādhyupāyaṃ jānāti | nāpi kleśaśodhanopāyam | tasmād akhinnaḥ śrutam eṣeta | jñānato 'pi saṃkīrṇacāriṇaḥ samādhānaṃ duṣkaram iti | saṃśrayeta vanaṃ tataḥ | tatrāpi vikṣepapraśamanānabhiyuktasya cittaṃ na samādhīyatae iti | samādhānāya yujyeta | samāhitasya ca na kiñcit phalam anyatra kleśaśodhanād iti | bhāvayed aśubhādikaṃ ||

ity etāni tāvat kleśaśuddher uddeśapadāni ||

idānīṃ nirdeśa ucyate | tatra kṣāntis trividhā dharmasaṃgītisūtre 'bhihitā | duṣkhādhivāsanakṣāntiḥ | dharmanidhyānakṣāntiḥ | parāpakāramarṣaṇakṣāntiś ceti | tatra duṣkhādhivāsanakṣāntivipakṣo 'nniṣṭāgamaprāptaduṣkhabhīrutā | iṣṭavighātaprāptaś ca sukhābhiṣvaṅgas tābhyāṃ daurmanasyaṃ | tato dveṣo līnatā ca ||

ata evāha candrapradīpasūtre | sukhe 'nnabhiṣvaṅgaḥ | duṣkhe 'vaimukhyam iti ||

ratnameghasūtre 'py uktaṃ | yae ime ādhyātmikāḥ śokaparidevaduṣkhadaurmanasyopāyāsās tān kṣamate 'dhivāsayatīti ||

āryogradattaparipṛcchāyām apy uktaṃ | punar aparaṃ gṛhapate gṛhiṇā bodhisatvenānunayapratighāpagatena bhavitavyam aṣṭalokadharmānanuliptena | tena bhogalābhena vā bhāryāputralābhena vā dhanadhānyavittalābhena vā nonnamitavyaṃ na praharṣitavyaṃ | sarvavipattiṣu cānena nāvanamitavyaṃ | na durmanasā bhavitavyaṃ evaṃ cānena pratyavekṣitavyaṃ | māyākṛtaṃ sarvasaṃskṛtaṃ viṭhapanapratyupasthānalakṣaṇaṃ | karmavipākanirvṛttā hy ete | yad idaṃ mātāpitṛputrabhāryādāsīdāsakarmakarapauruṣeyamitrāmātyajñātisālohitā | naite mama svakāḥ | nāham eteṣām iti ||

api ca | yady asty eva pratīkāro daurmanasyena tatra kim | pratīkāre 'pi muhyeta durmanāḥ krodhamūrcchitaḥ ||

līnatvād vā hatotsāho gṛhyate parayāpadā | taccintayā mudhā yānti hrasvam āyur muhur muhuḥ ||

tenābhyāsāt tyajed etaṃ nirarthakam annarthavat ||

kathaṃ ca daurmanasyatyāgo 'bhyasyate | laghusukumāracittotsargāt ||

yathoktam ugradattaparipṛcchāyāṃ | apagatatūlapicūpamatācittasyeti ||

āryagaṇḍavyūhe 'py uktaṃ | duryodhanaṃ cittaṃ te dārike utpādayitavyaṃ sarvakleśanirghātāya | aparājitacittaṃ sarvābhiniveśavinirbhedāya | akṣobhyacittaṃ viṣamāśayatvasāgarāvartaprayāteṣv iti ||

na cābhyāsasya duṣkaraṃ nāma kiñcid asti | tathā hi mūḍhatarāṇām api tāvad bhārahārakakaivartakarṣakādīnāṃ duṣkhābhyāsāt kṣudrataraphale 'pi vastuni saṃrūḍhakiṇāṅkitaṃ cittam avasādena na paribhūyate | kiṃ punaḥ sarvasaṃsārasukhasarvabodhisatvasukhānuttarapadasamadhigamaphale karmaṇi | tathā prākṛtā api kiñcid apakāriṣv ātmaduṣkṛtenaiva hateṣu svayaṃ mṛtyuṣu prahartuṃ gāḍhaprahāravedanā api saṃgrāmayanty eva | ki.ṃ punar drāghiṣṭhakālāpakāriṣu duṣkhopāttakuśaladhanalavastainyeṣu narakeṣu nāvadhyaghātakeṣu bhavacārakapālakeṣu niḥsaraṇadvāradiṅnāśakeṣv ānukūlye 'pi dṛḍhataravādhākareṣv annapakṛtavairiṣv annavadhikalpābaddhadṛḍhavaireṣu kleśaśatruṣu prahartum utsāho duṣkhasahanaṃ vā na bhavet | viśeṣatas tribhuvanavijayayā baddhaparikarasya māraśavarapratigṛhītajagadbandimokṣāya saṃgrāmayataḥ | tatrātmaduṣkhābhyāsapūrvakaṃ kaṣṭaṃ kaṣṭatarābhyāsaḥ sidhyati | yathā cābhyāsavaśāt satvānāṃ duṣkhasukhasa/mjñā | tathā sarvaduṣkhotpādeṣu sukhasaṃjñā pratyupasthānābhyāsāt sukhasaṃjñaiva pratyupatiṣṭhate | etan niṣyandaphalaṃ ca sarvadharmasukhākrāntaṃ nāma samādhiṃ pratilabhate ||

uktaṃ hi pitāputrasamāgame | asti bhagavan sarvadharmasukhakrānto nāma samādhiḥ | yasya samādheḥ pratilambhād bodhisatvaḥ sarvārambaṇavastuṣu sukhām eva vedanāṃ vedayate | nāduṣkhāsukhāṃ | tasya nairayikām api kāraṇāṃ kāryamāṇasya sukhasaṃjñaiva pratyupasthitā bhavati | mānuṣīm api kāraṇāṃ kāryamāṇasya hasteṣv api chidyamāneṣu pādeṣv api karṇeṣv api nāsāsv api sukhasaṃjñaiva pratyupasthitā bhavati | vetrair api tāḍyamānasyārddhavetrair api kaśābhir api tāḍyamānasya sukhasaṃjñaiva pravartate bandhanāgāreṣv api praks.iptasya || pe ||

tailapācikaṃ vā kriyamāṇasya | ikṣukuṭṭitavad vā kuṭṭhyamānasya | naḍacippitikaṃ vā cipyamānasya tailapradyotikaṃ vādīpyamānasya sarpiḥpradyotikaṃ vā dadhipradyotikaṃ vādīpyamānasya sukhasaṃjñaiva pratyupasthitā bhavati | ulkāmukhaṃ vā hriyamāṇasya siṃhamukhaṃ vā hriyamāṇasya śuṣkavarttikāṃ vā vartyamānasya || pe ||

kārṣāpaṇacchedikaṃ vā chidyamānasya piṣṭapācanikaṃ vā pācyamānasya hastibhir vā mardyamānasya sukhasaṃjñaiva pravartate | akṣiṇyutpāṭhyamāne jīvaśūlikam api kriyamāṇasya sarvaśo vāghātaṃ nirṇīya śirasi vā prapātyamāne sukhasaṃjñaiva pravartate | na duṣkhasaṃjñā | nāduṣkhāsukhasaṃjñā ||

tat kasya hetoḥ | tathā hi bodhisatvasya mahāsatvasya dīrgharātraṃ caryāṃ carata etat praṇidhānam abhūt | ye māṃ bhojayeran | te upaśamaśamasukhasya lābhino bhaveyuḥ | ye māṃ pālayeyuḥ satkuryur gurukuryur mānayeyuḥ pūjayeyuḥ sarve te upaśamasukhasya lābhino bhaveyuḥ | ye 'pi mām ākrośeyur visparśeyus tāḍayeyuḥ śastreṇāchindyur yāvat sarvaśo jīvitād vyaparopayeyuḥ sarve te saṃbodhisukhasya lābhino bhaveyuḥ | annuttarāṃ samyaksaṃbodhim abhisaṃbudhyerann iti ||

sa ebhir manaḥkāraiḥ samanvāgata etena karmaṇā | ebhiḥ praṇidhibhiḥ samanvāgataḥ sarvasatvānugatāṃ sukhasaṃjñām āsevate nisevate bhāvayati bahulīkaroti | sa tasya karmaṇo vipākena sarvadharmasukhākrāntaṃ nāma samādhiṃ pratilabhate | yasmin samaye bodhisatvena sarvadharmasukhākrānto nāma samādhiḥ pratilabdho bhavati tasmin samaye akṣobhyo bhavaty asaṃhāryaḥ sarvamārakarmabhir iti vistaraḥ ||

ayaṃ hi prayogaḥ sarvaparityāgapūraṇaḥ | sarvacaryāduṣkaracaryāsādhanaḥ sarvakṣāntidṛḍhīkaraṇaḥ sarvavīryāsaṃsādanaḥ | sarvadhyānaprajñāṅgasaṃbhāraḥ | tasmān nityamuditaḥ syāt ||

yathāha candrapradīpasūtre | sagauravaḥ prītamanāḥ sadā bhavet | saumyāya dṛṣṭīya sadā sthito bhaved | iti ||

uktaṃ cākṣayamatisūtre | tatra katamā muditā | yāvad dharmānusmaraṇāt prītiḥ prasādaḥ prāmodyaṃ cittasyānnavalīnatānnavamṛdyatāparitarṣaṇā | sarvakāmaratīnām apakarṣaṇā sarvadharmaratīnāṃ pratiṣṭhānaṃ | cittasya prāmodyaṃ kāyasyaudbilyaṃ buddheḥ saṃpraharṣaṇaṃ manasa utplavaḥ | tathāgatakāyābhinandanaratir lakṣaṇānuvyañjanavibhūṣaṇaparyeṣṭikauśalyaṃ | kuśaladharmaśravaṇāparikhedatā | tatvadharmapratiśaraṇapratipattiprītiprasādapramodyaṃ muditasya dharmotplavaḥ | satataṃ satveṣv apratihatabuddhitā | tīvracchandatā | buddhadharmaparyeṣṭiṣu tasya ca dharmacchandasyānnutsṛjanatā | udāreṣu buddhadharmeṣv adhimuktiḥ | vimuktiḥ prādeśikayānāpakṛṣṭacittotpādaḥ | mātsaryāsaṃkucitaś cittotpādaḥ | yācitasya dātukāmatā | dadato dattvā ca trimaṇḍalapariśodhitaṃ dānaprāmodyaṃ | śīlavatsu sadā prasādaḥ | duḥśīleṣv anugrahaprītiḥ | svaśīlapariśuddhyā sarvadurgandham atikramāśvāsanaṃ | tathāgataśīlapariṇāmanatā | dṛḍhābhedyatā | paraduruktadurāgateṣu vacanapatheṣv apratihatacittatā | kṣāntisauratyaṃ | nirmānatā | guruṣu gauravāvanāmaś citrīkāraḥ | sadā smitamukhatā bhṛkuṭivigatatā | pūrvābhilāpitākuhanatānneṣyaiṣikatā śuddhāśayatā cittākarkaśatākuṭilatā | sarvatrānuśaṃsadarśitā ātmaskhalitapratyavekṣitā | āpattiṣv acodanatā saṃrañjanīyadharmeṣv anuvartanatā | śāstṛprema bodhisatveṣu | ātmaprema dharmeṣu | jīvitaprema tathāgateṣu | mātāpitṛprema guruṣu | putraprema satveṣu | buddhaprema ācāryopādhyāyeṣu | uttamāṅgaśiraḥprema pratipattiṣu | hastapādaprema pāramitāsu | sarvaratnaprema dharmabhāṇakeṣu | sarvaratikrīḍāpremānuśāsanīṣu | ārogyaprema saṃtuṣṭau | bhaiṣajyaprema dharmaparyeṣṭiṣu | vaidyaprema codakasmārakeṣu | iti hi yā sarvendriyeṣv annavalīnendriyatā iyam ucyate muditety ādi ||

atra ca śikṣitān bodhisatvān idaṃ vacanam alaṃkaroti yad uktam āryamahāmeghe | nirayagaticittanityasamādhānaśīlāś ca nirayagatipriyāś ca nirayagatipattanavaṇijaś ca bhavanti | nirayalolāś ca bhavanti nirayalobhamatsariṇaś ca nirayāgnicittapraguṇṇāḥ bhavantīti ||

uktā duṣkhādhivāsanā kṣāntiḥ ||

āryasāgaramatisūtre tu trividhāpi kṣāntir uktā | iha sāgaramate bodhisatvo mahāsatvaḥ sarvajñatācittotpādaratne | annāryair duḥśīlaiḥ satvair mārair mārakāyikābhir vā devatābhir mārādhiṣṭhitair vā māradūtair vā viheṭhyamānaḥ samīryamāṇaḥ kṣobhyamānas tarjyamānas tāḍyamāno na bhidyate tato | adhyāśayacittotpādo na bhidyate sarvasatvapramokṣamahākaruṇāvīryārambhāt | na bhidyate triratnavaṃśānupacchedaparākramāt | na bhidyate sarvadharmasamudānayanakuśalaprayogāt | na bhidyate lakṣaṇānuvyañjanapariniṣpattigatāt puṇyasaṃbhāropacayāt | na bhidyate buddhakṣetrapariśuddhyabhinirhārāhṛtād autsukyāt | na bhidyate sarvadharmāparigrahābhiyuktāt kāyajīvitotsargāt | na bhidyate sarvasatvaparipācanābhiyuktād ātmasaukhyānadhyavasānāt | sa evam adhyāśayasaṃpanna eva samānaḥ sarvasatvānām antikād uccaghanāṃ sahate | unmananāṃ kutsanāṃ sahate sarvasatvānām ākrośaparibhāṣāṃ duruktadurāgatān vacanapathān sahate | sarvasatvapīḍāṃ sahate | sarvasatvabhārāṃś ca sahate uttārayati vā na ca khidyate | na ca līyate | na saṃlīyate | na viṣīdati | balam upadarśayati | sthāma saṃjanayati | vīryam ārabhate | parākramaṃ parākramate | utsāhaṃ janayati | unmūḍhacittaṃ nigṛhṇāti | sa ākruṣṭo na pratyākrośati | tāḍito na pratitāḍayati | roṣito na pratiroṣayati | kruddhāya na pratikrudhyati | evaṃ cittagaṇanāsaṃnāhaṃ saṃnahyati | ... sacet punar ete satvā yāvanto daśasu dikṣu prabhāvyamānāḥ prabhāvyante te sarve 'siśaktitomarapāliyogena māṃ pṛṣṭhataḥ pṛṣṭhato 'nubadhnīyuḥ | yatraiṣa pṛthivīpradeśe sthito vā niṣaṇṇo vā caṅkramyamāṇo vā śayāno vā bodhicittam utpādayiṣyati dānacittaṃ vā yāvat prajñācittaṃ vā śrutakuśalamūlacittaṃ votpādayiṣyati tatrāsya pṛthivīpradeśe śatadhābadarīpattrapramāṇaṃ kāyaṃ chetsyāmo vikariṣyāmo vidhvaṃsayiṣyāmas | te cet sarvasatvā mām ākrośayeyuḥ paribhāṣeran kutsayeyuḥ paṃsayeyur asatyābhir vāgbhiḥ paruṣābhir vāgbhiḥ samuccareyur adhiṣṭhitā annarthakarmāṇaḥ śatadhābadarīpattrapramāṇaṃ mama kāyaṃ chindhyur bhindyur vikareyur vidhvaṃsayeyuḥ | evaṃ mayā na kasyacit satvasyāntike kṣobhacittam utpādayitavyaṃ | tat kasya hetoḥ | pūrvā koṭiḥ saṃsārasyāpramāṇīkṛtā yatra me 'yam ātmabhāvo narakagatasyāpi tiryagyonigatasyāpi yamalokagatasyāpi manuṣyagatasyāpi kāmāhārapaliguddhasya dharmān aśrutavato viṣamājīvagocarasya nirarthakajīvinaḥ aṅgapratyaṅgasya śatadhā chinno bhinno nikṛtto vividhābhiś ca kāraṇābhiḥ kārito na ca mayā tato nidānam ātmārthaṃ kṛto na parārthaḥ | sacet punar punar mamaite sarvasatvā aparāntakoṭiṃ chindyur bhindyur vikireyur vidhvaṃsayeyus tathāpi mayāparityaktaiva sarvajñatā | aparityaktā eva sarvasatvāḥ | aparityaktaḥ kuśalo charmachandaḥ | tat kasya hetoḥ | sarvā hy eṣā kāyapīḍā kāyavivartanā | nairayikasya duṣkhasya śatatamīm api kalāṃ nopaiti yāvad upaniṣadam api na kṣamate | narakāvāsam apy aham utsahe | na punar mayā buddhadharmāḥ parityaktavyā na sarvasatvārambaṇā mahākaruṇā || pe ||

yan nidānaṃ punar vyāpāda utpadyeta | taṃ vayaṃ dharmaṃ prahāsyāmaḥ | katamaś ca sa dharmo | yad uta kāyaprema kāyaniketaḥ kāyādhyavasānaṃ | utsṛṣṭaś ca kāya utsṛṣṭo vyāpādaḥ | evaṃ dharmagaṇanāviṣṭaḥ sāgaramate bodhisatvaḥ sarvasatvapīḍāṃ sahate || pe ||

yaḥ kāyasyotsargaḥ kāyaparityāgaḥ kāyānavekṣā | iyam asya dānapāramitā ||

yat kāye chidyamāne sarvasatvān maitryā spharati | vedanābhiś ca na saṃhriyate | iyam asya śīlapāramitā ||

yat kāye chidyamāne ya evāsya kāyaṃ chindati teṣām eva pramokṣārthaṃ kṣamate | na ca cittena kṣaṇyate kṣāntibalaṃ copadarśayatīyam asya kṣāntipāramitā ||

yena vīryeṇa taṃ sarvajñatāchandaṃ notsṛjati cittabalādhīnaṃ ca pratigṛhṇāti | saṃsāram eva cānubadhnāti | kuśalamūlārambham eva cārabhate | iyam asya vīryapāramitā ||

yat kāye vikīryamāṇe tat sarvajñatācittotpādaratnaṃ kartuṃ na saṃmuhyati bodhim evāpekṣate śāntapraśāntam eva pratyavekṣate | iyam asya dhyānapāramitā ||

yat kāye chidyamāne kāyasya tṛṇakāṣṭhakuḍyavatpratibhāsopamatāṃ pratyavekṣate māyādharmatāṃ ca kāyasyāvatarati | bhūtānityatāṃ ca bhūtaduṣkhatāṃ ca bhūtānātmatāṃ ca bhūtaśāntatāṃ ca kāyasyopanidhyāyati | iyam asya prajñāpāramiteti vistaraḥ || pe ||

punar aparam asyaivaṃ bhavati | eṣa satvaḥ kusīdaḥ śukladharmarahitaḥ | sa mām ākrośayati paribhāṣate | hanta vayam ārabdhavīryā bhaviṣyāmaḥ | atṛptāḥ kuśalamūlaparyeṣaṇābhiyuktā | eṣa eva tāvan mayā satvaḥ pūrvataraṃ bodhimaṇḍe niṣādayitavyaḥ | paścān mayānnuttarā samyaksaṃbodhir abhisaṃboddhavyeti || pe ||

īdṛśānām asmābhiḥ satvānām adāntānām aguptānām annupaśāntānām arthāya saṃnāhāḥ saṃnaddhavyāḥ || pe ||

hanta vayaṃ dharmatāṃ pratisariṣyāmaḥ | ko 'trākrośati vā ākruśyate vā | sa parigaveṣamāṇo na taṃ dharmam upalabhate | ya ākrośati vā ākruśyate vā | sa ātmaparānupalabdhopalambhadṛṣṭivigataḥ kṣamatae iti ||

bhagavatyām apy uktaṃ | evaṃ cittam utpādayati | yena mayā sarvasatvānāṃ vivāda utsārayitavyaḥ | so 'haṃ svayam eva vivadāmi | lābhā me durlabdhā yo 'haṃ jalpite pratijalpāmi | yena mayā sarvasatvānāṃ saṃkramabhūtena bhavitavyaṃ so 'haṃ parasya tvam ity api vācaṃ bhāṣe | paruṣaṃ vā prativāco dadāmi | idaṃ mayā naiva vaktavyaṃ jaḍasamena | eḍakamūkasamena mayā kalahavivādeṣu bhavitavyaṃ | parato duruktān durāgatān durbhāṣitān bhāṣyamāṇān vacanapathān śṛṇvatā cittaṃ nāghātayitavyaṃ | pareṣām antike na mamaitat sādhu na pratirūpaṃ yo 'haṃ parasya doṣāntaraṃ saṃjanayeyam | etan na mama pratirūpaṃ yad ahaṃ pareṣāṃ doṣāntaram api saṃśrotavyaṃ manye | tat kasya hetoḥ | na mayāśayo vikopayitavyo yena mayā sarvasatvāḥ sarvasukhopadhānena sukhayitavyāḥ parinirvāpayitavyāś cānnuttarāṃ samyaksaṃbodhim abhisaṃbudhya tatra nāmāhaṃ vyāpadye | na ca mayā pareṣāṃ svaparāddhānām api vyāpattavyaṃ | sa nāmāhaṃ mohaṃ kṣobhaṃ gacchāmi | idaṃ tu mayā karaṇīyaṃ | dṛḍhaparākramatayā parākrāntavyaṃ | na mayā jīvitāntarāye 'pi kriyamāṇe kṣobhaḥ karaṇīyaḥ | na mayā bhṛkuṭī mukhe [doubtful] utpādayitavyeti ||

bodhisatvaprātimokṣe 'py uktam | ye kruddhāḥ satvās tān āśvāsayati kṣamāpayati | anulomayati dharmeṇa toṣayatīti ||

iti śikṣāsamuccaye kṣāntipāramitā paricchedo navamaḥ ||


[X. vīryapāramitā]

vīryapāramitā daśamaḥ paricchedaḥ ||

evaṃ kṣāntipratisthitaḥ śrute vīryam ārabheta | anyathā śrutam evāsya vināśāya saṃpadyate ||

yathoktaṃ candrapradīpasūtre | kiyadbahū dharmaparyāyuṇeyā [doubtful] śīlaṃ na rakṣeta śrute namanta | na bāhuśrutyena sa śakyu trāyituṃ duḥśīlayena vrajamāna durgatim ||

śrutānuśaṃsās tu nārāyaṇaparipṛcchāyām uktāḥ | tathā hi kulaputrāḥ śrutavataḥ prajñāgamo bhavati | prajñāvataḥ kleśapraśamo bhavati | niḥkleśasya māro 'vatāraṃ na labhate ||

atra ca maharṣer uttarasya jātakaṃ vistareṇa kṛtvāha | dharmakāmānāṃ hi | vimalatejaḥ | bodhisatvānāṃ mahāsatvānāṃ sagauravāṇāṃ sapratīśānāṃ anyalokadhātusthitā api buddhā bhagavanto mukham upadarśayanti dharmaṃ cānuśrāvayanti | dharmakāmānāṃ | vimalatejaḥ | bodhisatvānāṃ mahāsatvānāṃ parvatakandaravṛkṣamadhyeṣu dharmanidhānāni nikṣiptāni | dharmamukhāny annantāni pustakagatāni karatalagatāni bhavanti | dharmakāmānāṃ vimalatejaḥ bodhisatvānāṃ pūrvabuddhadarśinyo devatā buddhapratibhānam upasaṃharanti || pe ||

parikṣīṇāyuṣkāṇāṃ buddhā bhagavanto devatāś cāyurbalaṃ copasaṃharanti | buddhādhiṣṭhānena devatādhiṣṭhānena ca kāṅkṣāmāṇā varṣasahasram avatiṣṭhante || pe ||

yāvat kalpaṃ vā kalpāvaśeṣaṃ vā yāvad vā ākāṅkṣanti dharmagauravajātānāṃ bodhisatvānāṃ buddhā bhagavanto jarām apy apanayanti | vyādhīn apanayanti | smṛtim upasaṃharati | gatiṃ matiṃ pratibhānaṃ copasaṃharanti || pe ||

dṛṣṭikṛtāni vinodayanti | samyagdṛṣṭiṃ copasaṃharanti | dharmagauraveṇa | vimalatejaḥ | bodhisatvānāṃ mahāsatvānāṃ sarvopakramabhayāni na bhavanti | tasmāt tarhi vimalatejaḥ śrutasaṃbhārakauśalyābhiyuktena bodhisatvena bhavitavyam iti ||

kim ākāraṃ śrutaṃ bodhisatvavinaye praśastaṃ | yathā āryākṣayamatisūtre 'bhihitaṃ | aśītyākārapraveśaṃ śrutaṃ | tad yathā | chandākāram āśayākāram adhyāśayākāraṃ prayogākāraṃ nirmāṇākāram apramāṇākāraṃ kalyāṇamitrākāraṃ gauravākāraṃ pradakṣiṇākāraṃ suvacanākāraṃ paryupāsanākāram avahitaśrotrākāraṃ manaḥkārākāram avikṣepākāram avasthānākāraṃ ratnasaṃjñākāraṃ bhaiṣajyasaṃjñākāraṃ sarvavyādhiśamanākāraṃ smṛtibhajanākāraṃ gatibodhanākāraṃ matirocanākāraṃ buddhipraveśāk āram atṛptabuddhadharmaśravaṇākāraṃ tyāgavṛṃhaṇākāraṃ dāntājāneyākāraṃ bahuśrutasevanākāraṃ satyakṛtyaprītyanubhavanākāraṃ kāyaudbilyākāraṃ cittaprahlādanākāram aparikhedaśravaṇākāraṃ dharmaśravaṇākāraṃ pratipattiśravaṇākāraṃ paradeśanāśravaṇākāraṃ aśrutaśravaṇākāraṃ abhijñāśravaṇākāram anyayānāspṛhaṇāśravaṇākāraṃ prajñāpāramitāśravaṇākāraṃ bodhisatvapiṭakaśravaṇākāraṃ saṃgrahavastuśravaṇākāram upāyakauśalyaśravaṇākāraṃ brahmavihāraśravaṇākāraṃ smṛtisaṃprajanyaśravaṇākāraṃ gauravākāraṃ utpādakauśalyaśravaṇākāram annutpādakauśalyaśravaṇākāram aśubhākāraṃ maitryāḥ śravaṇākāraṃ pratītyasamutpādākāraṃ anityākāraṃ duṣkhākāram annātmākāraṃ śāntākāraṃ śūnyatānimittāpraṇihitākāraṃ annabhisaṃs kārākāraṃ kuśalābhisaṃskārākāraṃ satvādhiṣṭhānākāraṃ avipraṇāśākāraṃ svādhīnākāraṃ svacittārakṣaṇākāraṃ vīryasyāśraṃsanākāraṃ dharmanidhyaptyākāraṃ kleśavipakṣākāraṃ svapakṣaparikarṣaṇākāraṃ parapakṣakleśanigrahākāraṃ saptadhanasamavaśaraṇākāraṃ sarvadāridryopachedākāraṃ sarvavidvatpraśastākāraṃ paṇḍitābhinandanākāraṃ āryasaṃmatākāraṃ annāryaprasādanākāraṃ satyadarśanākāraṃ skandhadoṣavivarjanākāraṃ saṃskṛtadoṣaparitulanākāram arthapratiśaraṇākāraṃ dharmapratiśaraṇākāraṃ sarvapāpākaraṇākāraṃ ātmaparahitākāraṃ sukṛtakarmānanutapyanākāraṃ viśeṣagamanākāraṃ sarvabuddhadharmapratilābhākāram iti ||

punar atraivāha | yaś ca dharmasaṃbhārayogaḥ sa evāsya jñānasaṃbhāro bhavati | tatra katamo dharmasaṃbhārayogo yeyam alpārthatālpakṛtyatālpabhāṣatālpapariṣkāratā pūrvarātrāpararātraṃ jāgarikāyogam anuyuktasya śrutārthaparitulanatā | bhūyo bhūyaḥ paryeṣaṇatā | cittasyānnāvilatā | nīvaraṇānāṃ viṣkambhanatā | āpattiṣu niḥśaraṇajñānaṃ | akaukṛtyatā | aparyutthānatā | pratipattisāratā | dharmanimnatā dharmapravaṇatā dharmaprāgbhāratā | parākramasaṃpannatā ādīptaśiraścailopamatā jñānaparyeṣṭyā | tanmayavihāritā | aśithilaśīlatānikṣiptadhuratā viśeṣagāmitā saṃgaṇikāvivarjanam ekārāmatāraṇyābhimukhamanaḥkāratā āryavaṃśasantuṣṭiḥ dhutaguṇeṣv acalanatā dharmārāmaratiratatā laukikamantrāsmaraṇatā lokottaradharmaparyeṣṭitā smṛtyapramoṣatā | arthagatyanugamatā | matyā mārgānulomatā | dhṛtyā saṃvarapratyayair jñānānugamaḥ | hrīrapatrāpyālaṃkāratā | jñānānugamanasāratā | ajñānavidhamanatā | avidyāmohatamastimirapaṭalaparyavanaddhasya prajñācakṣurviśuddhiḥ | suviśuddhabuddhitā | buddhivistīrṇatā | asaṃkucitabuddhitā prabhinnabuddhitā | pratyakṣabuddhitā | aparādhīnaguṇatā | svaguṇair amanyanatā | paraguṇaparikīrtanatā | sukṛtakarmakāritā | karmavipākānuddhuratā | karmapariśuddhijñānam iti ||

kiṃ śrotavyaṃ | uktaṃ bhagavatā jñānavaipulyasūtre | sārthakāni śāstrāṇi śikṣitavyāni | apārthakāni parivarjayitavyāni | tad yathā | lokāyataśāstrāṇi daṇḍanītiśāstrāṇi kārkhedaśāstrāṇi vādavidyāśāstrāṇi kumārakrīḍāśāstrāṇi jambhakavidyāśāstrāṇi || pe ||

yāny api tad anyāni kānicin mokṣapratikūlāni śāstrāṇi saṃmohāya saṃvartante tāni sarvāṇi bodhisatvayānasaṃprasthitena parivarjayitavyānīti ||

evaṃ śrutavatā cittaṃ śodhayitum araṇyam āśrayaṇīyaṃ | kathaṃ punar āśayasaṃpannasyāpy ugradattaparipṛcchāyāṃ gṛham anujñātaṃ | yatnavato 'py asāmarthyāt | paradārādiṣv api tarhi nāpattiḥ syāt | na teṣām asāmarthye 'pi prakṛtiduṣṭatvād gṛhāvāsasya ca prajñaptisāvadyatvād iti ||

iti śikṣāsamuccaye vīryapāramitā paricchedo daśamaḥ ||


[XI. araṇyasaṃvarṇanaḥ]

araṇyasaṃvarṇanaṃ nāmaikādaśaḥ paricchedaḥ ||

tad evam ugradattaparipṛcchāvidhinā gṛhadoṣān bhāvayitvā śrutavatā cittaṃ śodhayitum araṇyam āśrayaṇīyam iti sthitaṃ ||

tathā coktaṃ candrapradīpasūtre | na jātu kāmān pratiṣevamāṇaḥ putreṣu dāreṣu janitva tṛṣṇāṃ | gṛhaṃ ca sevitva jugupsanīyam annuttarāṃ prāpsyati so 'grabodhim ||

ye kāma varjenti yathāgnikarṣūṃ putreṣu dāreṣu janitva tṛṣṇāṃ | uttasta gehād abhiniṣkramanti na durlabhā teṣv iyam agrabodhiḥ ||

na kaści buddhaḥ purimeṇa āsīd annāgato bheṣyati yo 'vatiṣṭhate | yehi sthitair eva agāramadhye prāptā iyaṃ uttama agrabodhiḥ ||

prahāya rājyaṃ yatha kheṭapiṇḍaṃ vased araṇyeṣu vivekakāmaḥ | kleśān prahāya vinihatya mānaṃ budhyanti bodhiṃ virajām asaṃskṛtām || pe ||

annehi pānehi ca cīvarehi puṣpehi gandhehi vilepanehi | nopasthitā bhonti narottamā jinā yatha pravrajitvā caramāṇadharmān ||

yaś caiva bodhiṃ pratikāṅkṣamāṇaḥ satvārtha nirviṇṇa kusaṃskṛtātaḥ | araṇyābhimukha sapta padāni gacched ayaṃ tataḥ puṇyaviśiṣṭa bhoti ||

yadi punar visabhāgasatvānunayāt pariṣatkāmatayā vā lābhādikāmatayā vā vivekapraveśe vilambeta | tadartham atraivoktaṃ | na vijña bālehi karonti vigrahaṃ satkṛtya bālān parivarjayanti | mamāntike ceti praduṣṭacittā na bāladharmehi karonti saṃstavam ||

na vijña bālāna karoti sevanāṃ viditva bālāna svabhāvasaṃtatim | kiyacciraṃ bālasusevitā pi puno 'pi te bhonti amitrasannibhāḥ ||

na vijña bāleṣv iha viśvasanti vijñāya bālāna svabhāvasaṃtatim | svabhāvabhinnā prakṛtīya bālāḥ kuto 'sti mitraṃ hi pṛthagjanānāṃ ||

sahadhārmikeno vacanena uktāḥ krodhaṃ ca doṣaṃ ca apratyayaṃ ca | prāviṣkaronti imi bāladharmā imam artha vijñāya na viśvasanti ||

bālā hi bālehi samaṃ samenti yathā amedhyena amedhya sārddham | vijñaḥ punar vijñajanena sārddhaṃ samenti sarpir yatha sarpimaṇḍe ||

tathā ca punar atraivam āha | sūsukhitāḥ sada te naraloke yeṣu priyāpriya nāsti kahiṃcit | ye ca na kandarake 'bhiramante śrāmaṇakaṃ susukhaṃ anubhonti ||

yeṣu mamāpi tu nāsti kahiṃcit | yeṣu parigrahu sarvaśu nāsti | khaḍgasamā vicaranti mu lokaṃ gagane pavana yatheva vrajanti ||

syuḥ sukhitā vata te naraloke yeṣu na sajjati mānasa loke | vāyusamaṃ sada teṣv iha cittaṃ no ca priyāpriya vidyati saṃgo ||

apriya ye dukhitehi nivāso ye 'pi priyā dukhitehi viyogo | anta ubhe api tehi jahitvā te sukhitā naraye rata dharme ||

punar atraivoktam | bhavati satatam alpakṛtyayogī pṛthu guṇa doṣata sarvi varjayitvā | na vivadati kadāci yuktayogī imi guṇa tasya bhavanty araṇyavāse ||

sada bhavati niviṇṇa saṃskṛte 'sau na bhavati tasya pṛhā kahiṃci loke | na ca bhavati vivṛddhir āsravāṇāṃ vanavasato 'sya bhavanti ānuśaṃsāḥ ||

adhikaraṇa na tasya jātu bhotī sada upaśāntarato vivekacārī | vacaci manasi kāya saṃvṛtasyo bahuguṇa tasya bhavanty araṇyavāse ||

bhavati anukūla tasya mokṣo laghu pratividhyati so 'dhimukti śāntām | vanicari dhimukti sevate 'sya imi guṇa bhonty araṇyavāsi sarve ||

punar āha | vanaṣaṇḍa sevatha vivikta sadā vijahitva grāmanagareṣu ratim | advitīyakhaḍgasama bhotha sadā na cireṇa lapsyatha samādhivaram | iti ||

āryarāṣṭrapālasūtre 'py āha | tyaktvā geham annantadoṣagahanaṃ cintānapekṣāḥ sadā | te 'raṇye ratim āpnuvanti guṇinaḥ śāntendriyāḥ sūratāḥ ||

na strīsaṃbhava naiva cāpi puruṣais teṣāṃ kvacid vidyate | ekākī viharanti khaḍgasadṛśāḥ śuddhāśayā nirmalāḥ ||

lābhair nāpi ca teṣu harṣa svamano līyanty alābhair na ca | alpecchā itaretarair abhiratā māyākuhāvarjitāḥ | ti ||

ugradattaparipṛcchāyām apy āha | satvasaṃsargo me na kartavyo na hi mayaikasatvasya kuśalamūlāni saṃjanayitavyānīty ādi ||

yadi punaḥ śrutavān imāṃ kṣaṇasaṃpadam āsādya lābhādau saktaḥ cittaṃ na śodhayet sa evaikaḥ | sadevake loke vañcitaḥ syād ||

uktaṃ hy āryaratnakūṭe | tad yathā kāśyapa kaścid eva puruṣo mahatā udakārṇavenohyamāna udakatṛṣṇayā kālaṃ kuryād | evam eva kāśyapa ihaike śramaṇabrāhmaṇā bahūn dharmān udgṛhya paryavāpya na rāgatṛṣṇāṃ vinodayanti | na dveṣatṛṣṇāṃ | na mohatṛṣṇāṃ vinodayanti | te mahatā dharmārṇavenohyamānāḥ kleśatṛṣṇayā kālagatā | durgativinipātagāmino bhavantīti ||

tasmād avaśyam araṇyam āśrayet ||

tādṛśāni ca sthānāni āśrayet | yeṣu ca sthāneṣu nātidūre piṇḍapātagocaro bhavati nātisaṃnikṛṣṭe | yeṣu pānīyāni bhavanty acchāni śucīni nirmalāny alpāyāsāni mukhaparibhogāni yāni ca sthānāni vṛkṣasaṃpannāni bhavanti puṣpasaṃpannāni phalasaṃpannāni pattrasaṃpannāny apagataduṣṭaśvāpadāni guhāsaṃpannāni prāgbhārasaṃpannāni sukhaparisarpyakāṇi śāntāny advitīyāni tādṛśāni sthānāny āśrayet | sa teṣu sthāneṣv āśrito yad anena pūrvapaṭhitaṃ bhavati tat tribhī rātrais trirdivasasya svādhyāyati nātyuccena svareṇa nātinīcena noddhatair indriyair na bahirgatena cittena prasādam upajīvan grantham upadhārayan nimittāny udgṛhṇan middham apakrāman | saced āraṇyakasya bhikṣo rājā vopasaṃkrāmati rājamātro vānye vā brāhmaṇakṣatriyanaigamajānapadāḥ | tena teṣām ādareṇa svāgatakriyā kartavyā | evaṃ cānena vaktavyaṃ | niṣīda mahārāja yathā prajñaptae āsane | saced upaviśati dvābhyām apy upaveṣṭavyaṃ | sacen nopaviśati ubhābhyām api nopaveṣṭavyaṃ | sacec cañcalendriyo bhavati utkarṣayitavyaṃ | tasya te mahārāja lābhāḥ sulabdhā yasya te bhūpradeśe śīlavanto guṇavanto bahuśrutāḥ śramaṇabrāhmaṇāḥ prativasanti | annupadrutāś caurabhaṭādibhiḥ ||

sacet sthiro bhavati vinītaḥ praśāntendriyaḥ bhavyaś ca bhavati dharmadeśanāyāḥ tato 'sya vicitrā dharmadeśanā upasaṃhartavyā | saced vicitrāṃ na priyāyate | saṃvegānukūlā dharmadeśanā upasaṃhartavyā | sacet saṃvegānukūlāṃ na priyāyate udārodārāṇi tathāgatamāhātmyāni upadeṣṭavyāni | brāhmaṇakṣatriyanaigamajānapadānām apy upasaṃkrāmatāṃ yathānurūpāḥ kriyā upasaṃhartavyā | sa evaṃ bahuśrutaḥ san pratibalo bhavati dhārmaśravaṇikānāṃ cittam ārādhayituṃ | te ca satvās tasyāntike prītiṃ ca prasādaṃ ca prāmodyaṃ ca pratilabhantae iti ||

ugradattaparipṛcchāyām apy āha | punar aparaṃ gṛhapate pravrajitena bodhisatvenāraṇye prativasatā evam upaparīkṣitavyaṃ | kim artham aham araṇye prativasāmi | na kevalam araṇyavāsena śramaṇo bhavati | bahavo 'py atrādāntā avinītā ayuktā annabhiyuktāḥ prativasanti | tad yathā | mṛgavānarapakṣisaṃghacauracaṇḍālāḥ prativasanti | na ca te śramaṇaguṇasamanvāgatā bhavanti | api tu khalu punar ahaṃ yasyārthāyāraṇye prativasāmi sa mayārthaḥ paripūrayitavyo yad uta śrāmaṇyārthaḥ || pe ||

punar aparaṃ gṛhapate pravrajitena bodhisatvenāraṇye viharatā evam upaparīkṣitavyaṃ | kim artham aham araṇym āgataḥ | tenaivaṃ mīmāṃsayitavyaṃ | bhayabhīto 'smy aham araṇyam āgataḥ | kuto bhayabhītaḥ | saṃgaṇikābhayabhītaḥ | saṃsargabhayabhīto rāgadveṣamohabhayabhīto mānamadamrakṣaparidāhabhayabhīto lobherṣyāmātsaryabhayabhītaḥ rūpaśabdagandharasasparṣṭavyabhayabhītaḥ | so 'haṃkāramamakārabhayabhītaḥ | auddhatyavicikitsābhayabhītaḥ | skandhamārabhayabhītaḥ | kleśamārabhayabhīto | mṛtyumārabhayabhīto | devaputramārabhayabhītaḥ | anitye nitya iti viparyāsabhayabhīto 'nnātmany ātmeti viparyāsabhayabhīto 'śucau śucir iti viparyāsabhayabhīto | duṣkhe sukham iti viparyāsabhayabhītaḥ | cittamanovijñānabhayabhīto | nivaraṇāvaraṇaparyutthānabhayabhītaḥ | satkāyadṛṣṭibhayabhītaḥ pāpamitrabhayabhīto | lābhasatkārabhayabhīto 'kālamantrabhayabhīto 'dṛṣṭe dṛṣṭam iti bhayabhīto 'śrute śrutam iti bhayabhīto 'mate matam iti bhayabhīto 'vijñāte vijñātam iti bhayabhīto 'śramaṇe śramaṇamadabhayabhīto 'nyonyavidveṣaṇabhayabhītaḥ kāmadhāturūpadhātvarūpyadhātubhayabhītaḥ sarvabhavagatyupapattibhayabhīto nirayatiryagyonipitṛviṣayabhayabhītaḥ saṃkṣepeṇa sarvebhyo 'kuśalebhyo manasikārebhyo bhayabhī ta ebhyo hy aham evaṃrūpebhyo bhayabhairavebhyo bhīto 'raṇyāvāsam upagataḥ || pe ||

punar aparaṃ gṛhapate pravrajitena bodhisatvenāraṇyavāsasthitena bhītena vā trastena vā evaṃ śikṣitavyaṃ | yāni kānicid bhayāny utpadyante sarvāṇi tāny ātmagrāhata utpadyante || pe ||

sacet punar aham araṇye prativasan nātmagrāhaṃ parityajeyaṃ nātmābhiniveśaṃ nātmaparigrahaṃ nātmanidānaṃ nātmatṛṣṇāṃ nātmasaṃjñāṃ nātmavādopādānaṃ nātmadṛṣṭiṃ nātmādhiṣṭhānaṃ nātmaparikalpanāṃ nātmarakṣāṃ parityajeyaṃ | nirarthako me 'raṇyavāsaḥ syād | api tu khalu punar gṛhapate nāsty ātmasaṃjñino 'raṇyavāso | nāsti parasaṃjñinaḥ || pe ||

araṇyavāso nāma gṛhapate ucyate sarvadharmeṣv asaṃbhavavāsaḥ sarvadharmeṣv asaṃgavāsaḥ || pe ||

tad yathā gṛhapate 'raṇye tṛṇagulmauṣadhivanaḥpatayaḥ prativasanto na bibhyati nottrasyanti na saṃtrasyanti na saṃtrāsam āpadyante | evam eva gṛhapate pravrajitena bodhisatvenāraṇye viharatā tṛṇagulmauṣadhivanaḥpatikāṣṭhakuḍyavad ātmapratibhāsavat saṃjñā kāye utpādayitavyā | māyāsamatā cittasyotpādayitavyā | ko 'tra bibheti | ko 'sminn uttrasyati |tena bhayabhītena vā trastena vā evaṃ yoniśaḥ kāya upaparīkṣitavyaḥ | nāsty atra kāye ātmā vā satvo vā jīvo vā poṣo vā pudgalo vā manujo vā mānavo vā | abhūtaparikalpa eṣa yad uta bhayaṃ nāma | sa mayābhūtaparikalpo na parikalpayitavyaḥ | tena yathāraṇye tṛṇagulmauṣadhivanaḥpatayaḥ prativasanti amamā aparigrahāḥ | evam evāmamenāparigraheṇāraṇyam eva sarvadharmā iti jñātvā upasampadya vihartavyaṃ | tat kasya hetoḥ | raṇachedo 'raṇyavāso 'mamo 'parigrahaḥ || pe ||

punar aparaṃ gṛhapate pravrajitena bodhisatvena buddhānujñāto 'raṇyavāsa iti jñātvāraṇye vastavyaṃ | atra hi śukladharmaparipūrir bhavati | upastabdhakuśalamūlaḥ paścādgrāmanagaranigamarāṣṭrarājadhānīṣv avatīrya dharmaṃ deśayiṣyāmi || pe ||

sacet punar gṛhapate pravrajito bodhisatva uddeśasvādhyāyārthaṃ gaṇam avatarati | tena tatra sagauraveṇa bhavitavyaṃ sapratīsenācāryopādhyāyeṣu sthaviramadhyanavakeṣu bhikṣuṣu pradakṣiṇabhavitavyam annalasena svayaṃkāriṇāparopatāpinā na ca tenopasthānagurukeṇa bhavitavyaṃ | evaṃ cānenopaparīkṣitavyaṃ | tathāgato 'py arhan samyaksaṃbuddhaḥ sadevasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ pūjito dakṣiṇīyaḥ sarvasatvānāṃ | so 'pi tāvan na kasyacit sakāśād upasthānaṃ svīkaroti | kiṃ punar asmābhir aśikṣitaiḥ śikṣitukāmaiḥ | api tu vayam eva sarvasatvānām upasthāyakā bhaviṣyāmaḥ | vayam eva pareṣām upasthānaparicaryāṃ kariṣyāmo na ca punaḥ kasyacit sakāśād upasthānaparicaryāṃ svīkariṣyāmaḥ | tat kasya hetoḥ | upasthānagurukasya hi gṛhapate bhikṣor guṇadharmānugraho naśyati | yeṣāṃ ca saṃgrahaṃ karoti teṣām evaṃ bhavati | upasthānahetor eṣo 'smākaṃ saṃgrahaṃ karoti ||

punar atraivāha | sacet punar gṛhapate āraṇyako bodhisatvo dharmaśravaṇārthika ācāryopādhyāyadarśanārthiko vā glānaparipṛcchako vā grāmāntikaṃ śayanāsanam āgacchet tena sāyam āgamanāya prakramaṇāya ca cittam utpādayitavyaṃ | sacet punar asya parapratibaddha uddeśaḥ svādhyāyo vā tena vihāre prativasatāraṇyapravaṇacittena bhavitavyaṃ | eṣa eva tasyāraṇyavāso yat sarvavastuṣv araṇyasaṃjñā dharmaparyeṣṭyā cātṛpteti ||

āryaratnarāśisūtre 'py uktaṃ | yadi punar asya tatrāraṇyāyatane viharato 'prāptaphalapṛthagjanasya vyāḍamṛgā āgaccheyuḥ | tena tatra na bhayaṃ na trāsa utpādayitavyaḥ | evaṃ ca cittam utpādayitavyaṃ | pūrvam evāham utsṛṣṭakāyajīvito 'raṇyavāsam upagato | na mayātra bhetavyaṃ | nottrasitavyaṃ | api tu maitrīm utpādayitvā doṣaṃ vivarjayiṣyāmi bhayam apanayiṣyāmi | yady evam api kṛtvā te vyāḍamṛgā māṃ jīvitād vyaparopya bhuñjīran | tena mayaivaṃ cittam utpādayitavyaṃ | lābhā me sulabdhā yasya me 'sārāt kāyāt sāram ādattaṃ bhaviṣyati | na punar ime vyāḍamṛgāḥ śakyā mayāmiṣeṇa toṣayituṃ mama māṃsaṃ bhakṣayitvā sukhasparśaṃ vihariṣyanti || pe ||

yadi punas tatrāraṇyāyatane viharato 'manuṣyā upasaṃkramiṣyanti suvarṇā vā durvarṇā vā | tena na tatrānunetavyaṃ na pratihantavyaṃ | yadi pūrvabuddhadarśinyo devatā āraṇyakaṃ bhikṣum upasaṃkramya praśnaṃ paripṛccheyuḥ | tatra tenāraṇyakena bhikṣuṇā yathāśakti yathābalaṃ yathādharmādhigamāya tāsāṃ devatānāṃ dharmo deśayitavyaḥ | yadi punas tāvaṅ gambhīrān praśnān paripṛccheyur yān sa āraṇyako bhikṣur na śaknuyād visarjayituṃ | tena nirmānena bhūtvā vāg bhāṣitavyāśikṣito na paribhavitavyaḥ | yuñjiṣyāmi ghaṭiṣye buddhaśāsane | bhaviṣyati sa kālaḥ sa samayo yadādhigatān dharmān śrutvā sarvakathāṃ visarjayiṣyāmi | api tu pratibhātu te | vayaṃ dhārmaśravaṇikā iti || pe ||

tena tatrāraṇyāyatane prativasatā tṛṇagulmauṣadhivanaḥpatīnāṃ nimittaṃ grahītavyaṃ | katham ete bhavanti | yathaiṣāṃ bhāvanām asvāmikānām amamānām aparigrahāṇām evaṃ niśceṣṭānāṃ nirvyāpārāṇāṃ bhavaty utpādo bhaṅgaś ca | na caiṣāṃ kaścid utpādayitā | na nirodhayitā | evam evāyaṃ kāyas tṛṇakāṣṭhakuḍyapratibhāsopamo 'svāmiko 'mamo 'parigraho niśceṣṭo nirvyāpāro hetupratyayayuktyā utpadyate | hetupratyayavaikalyān nirudhyate | na punar atra kaścid dharmaḥ paramārthata utpadyate vā nirudhyate veti ||

punaś coktaṃ | tena tatrāraṇyāyatane viharatā evaṃ cittam utpādayitavyaṃ | yady apy aham araṇyam āgata eko 'dvitīyo | na me kaścit sahāyo yo māṃ sukṛtaṃ duṣkṛtaṃ vā codayet | api tu khalu punaḥ santīme devanāgayakṣā buddhāś ca bhagavanto ye mama cittāśayaṃ jānanti | te mama sākṣiṇaḥ | so 'ham ihāraṇyāyatane prativasann akuśalacittasya vaśaṃ gacchāmi | yadi punar aham iyaddūram āgata eko 'dvitīyo 'saṃstabdho 'mamo 'parigrahaḥ kāmavitarkaṃ vā vitarkayeyaṃ | vyāpaādaṃ vihinsāvitarkaṃ vā vitarkayeyam anyaṃ vākuśalavitarkaṃ vitarkayeyaṃ | nirviśeṣo bhaveyaṃ saṃsargasaṃgaṇikābhir etaiḥ satvaiḥ | te ca me devanāgayakṣā visaṃvāditāḥ buddhāś ca bhagavanto 'nnabhirāddhā bhaviṣyantīti ||

iti śikṣāsamuccaye araṇyasaṃvarṇano nāmaikādaśaḥ paricchedaḥ ||


[XII. cittaparikarma]

cittaparikarma dvādaśaḥ paricchedaḥ ||

tad evam araṇye vasan samādhānāya yujyate ||

uktaṃ hi bhagavatyāṃ | sa teṣām eva satvānām arthāya dhyānapāramitāyāṃ carann avikṣiptacitto bhavati | tat kasya hetoḥ | tathā hy asyaivaṃ bhavati | laukikī dhyānopapattir api tāvad vikṣiptacittasya durlabhā | kaḥ punar vādo 'nnuttarā samyaksaṃbodhiḥ | tasmān mayāvikṣiptacittena bhavitavyam | yāvann annuttarāṃ samyaksaṃbodhim abhisaṃbuddheyam iti ||

punar asyām uktaṃ | punar aparaṃ subhūte bodhisatvo mahāsatvaḥ prathamacittotpādam upādāya dhyānapāramitāyāṃ caran sarvākārajñatāpratisaṃyuktair manasikārair dhyānaṃ samāpadyate | sa cakṣuṣā rūpāṇi dṛṣṭvā na nimittagrāhī bhavati nānuvyañjanagrāhī | yato 'dhikaraṇam asya cakṣurindriyeṇāsaṃvarasaṃvṛtasya viharato 'bhidhyādaurmanasye anye vā pāpakā akuśalā dharmāś cittam anuprāpnuyuḥ | teṣāṃ saṃvarāya pratipadyate | rakṣati cakṣurindriyam | evaṃ śrotreṇa śabdān śrutvā | ghrāṇena gandhān ghrātvā | jihvayā rasān āsvādya | kāyena spraṣṭavyāni spṛṣṭvā | manasā dharmān vijñāya na nimittagrāhī bhavati | nānuvyañjanagrāhī | yato 'dhikaraṇam asya mana indriyeṇāsaṃvarasaṃvṛtasya pāpakāś cittam anuprāpnuyuḥ | teṣāṃ saṃvarāya pratipadyate | rakṣati mana indriyaṃ | sa gacchann api tiṣṭhann api niṣaṇṇo 'pi śayāno 'pi bhāṣamāṇo 'pi samāhitāvasthām asamāhitāvasthāṃ na vijahāti | sa bhavaty ahastalolaḥ | apādalolo 'mukhalolo 'prakīrṇavāk | avikṣiptendriyo 'nnuddhato 'nnunnato 'capalo 'nnalaso 'saṃbhrāntakāyo 'saṃbhrāntacittaḥ | śāntakāyaḥ śāntavāk śāntacittaḥ | rahasy arahasi vā kalpiteryāpathaḥ saṃtuṣṭaḥ || pe ||

subharaḥ supoṣaḥ | sūpāsyaḥ kalyāṇācāragocaraḥ | saṃgaṇikayāpi vivekagocaraḥ | lābhe 'lābhe ca samo nirvikāraḥ | annunnato 'nnavanataḥ | evaṃ sukhe duṣkhe | stutau nindāyāṃ | yaśasy ayaśasi | jīvite maraṇe ca samo nirvikāro 'nnunnato 'nnavanataḥ | evaṃ śatrau mitre ca | manāpavartini ... | āryeṣv annāryeṣu | śabdeṣu saṃkīrṇeṣv asaṃkīrṇeṣu | priyāpriyeṣu ca rūpeṣu samo nirvikāraḥ | annunnato 'nnavanataḥ | anurodhavirodhāpagataḥ | tat kasya hetoḥ | tathā hi sa svalakṣaṇaśūnyān asaṃbhūtān aniṣpannān annabhinirvṛttān sarvadharmān paśyatīti vistaraḥ ||

tatra līne manasi muditā bhāvanayottejanaṃ kuryāt | uddhate tv anityatāmanasikāraiḥ praśamaḥ ||

ubhayapratipakṣārthaṃ cāryarāṣṭrapāloktāṃ gāthāṃ smaret | bahu kalpakoṭībhi kadāci buddho utpadyate lokahito maharṣi | labdho 'dhunā sa pravaraḥ kṣaṇo 'dya tyajati pramādaṃ yadi moktukāma | iti ||

tathā | mayopamaṃ vitatham etat svapnopamaṃ ca saṃskṛtam avekṣya na cirād bhaviṣyati viyogaḥ sarvapriyaiḥ | na nityam iha kaścit | udyujya yathā ghaṭata nityaṃ pāramitāsu bhūmiṣu baleṣu | mā jātu sraṃsaya vīryaṃ yāvan na budhyathā pravarabodhim | iti ||

āryalalitavistare 'py uktaṃ | jvalitaṃ tribhuvaṃ jaravyādhidukhair maraṇāgnipradīptam anātham idam | bhavaniḥśaraṇe sada mūḍha jagad bhramati bhramaro yathā kumbhagataḥ ||

adhruvaṃ tribhuvaṃ śaradabhranibhaṃ naṭaraṅgasamā jagi janmacyutiḥ | girinadyasamaṃ laghuśīghrajavaṃ vrajatāyu jage yatha vidyu nabhe ||

bhuvi devapure tryapāyapathe bhavatṛṣṇāvidyavaśā janatā | parivarttiṣu pañcagatiṣv abudhā yatha kumbhakarasya hi cakra bhramī ||

priyarūpavaraiḥ sada snigdharutaiḥ śubhagandharasair varasparśasukhaiḥ | pariṣiktam idaṃ kalipāśa jagat mṛgalubdhakapāśi yathaiva kapi ||

sabhayāḥ saraṇāḥ sada vairakarāḥ bahuśokopadrava kāmaguṇāḥ | asidhārasamā viṣapattranibhāḥ jahitāryajanair yatha mīḍhaghaṭaḥ ||

smṛtimoṣakarās tamasīkaraṇā bhayahetukarā dukhamūla sadā | bhavatṛṣṇalatāya vivṛddhikarāḥ sabhayāḥ saraṇā sada kāmaguṇāḥ ||

yatha agnikhadāḥ jvalitāḥ sabhayāḥ tatha kāma ime viditāryajanaiḥ | mahapaṅkasamā aśiśūlasamā madhudigdha iva kṣuradhārasamā ||

yatha sarpaśiro yatha mīḍhaghaṭaḥ tatha kāma ime viditā viduṣām | tatha śūlasāmā dvijapeśisamā yatha śvānakaraṃ kiśavaira tathodakacandranibhā imi kāmaguṇāḥ pratibimba ivā girighoṣa yathā | pratibhāsasamā naṭaraṅganibhā tatha svapnasamā viditāryajanaiḥ ||

kṣaṇikāvasikā imi kāmaguṇāḥ tatha māyamarīcisamā alikodakabudbudaphenasamā vitathāḥ parikalpasamutthita buddha budhaiḥ ||

prathame vayase vararūpadharaḥ priya iṣṭamato iya bālacārī | jaravyādhidukhair hatatejavapuṃ vijahanti mṛgā iva śuṣkanadīm ||

dhanadhānyavaro bahudravyabalī priya iṣṭamato iya bālacārī | parihīṇadhanaṃ puna kṛcchragataṃ vijahanti narā iva śūnyaṭavīm ||

yatha puṣpadrumo saphalo va drumo narudānarataḥ tatha prītikaraḥ | dhanahīnu jarārditu yācanako bhavate tada apriyagṛdhrasamaḥ ||

prabhudravyabalī vararūpadharaḥ priyasaṅgamanendriyaprītikaraḥ | jarāvyādhidukhārditu kṣīṇadhano bhavate tada apriyamṛtyusamaḥ ||

jarayā jaritaḥ samatītavayo druma vidyuhato va yathā bhavati | jarajīrṇa agāra yathā sabhayo jaraniḥśaraṇaṃ laghu brūhi mune ||

jara śoṣayate naranārigaṇaṃ yatha mālulatā ghana śālavanam | jara vīryaparākramavegaharī jara paṅkanimagna yathā puruṣo ||

jara rūpa surūpavirūpakarī jara tejaharī balasthāmaharī | sada saukhyaharī paribhāvakarī jara mṛtyukarī jara ojaharī ||

bahurogaśatair ghanavyādhidukhaiḥ upasṛṣṭu jagaj jvalaneva mṛgāḥ | jara vyādhigataṃ prasamīkṣya jagat dukhaniḥśaraṇaṃ laghu deśaya hī ||

śiśirehi yathā himadhātu mahaṃ tṛṇagulmavanauṣadhi ojaharo | tatha ojaharo 'yu vyādhi jage parihīyati indriyarūpabalam ||

dhanadhānyamahārthakṣayāntakaraḥ paribhāvakaraḥ sad vyādhi jage | pratighātakaraḥ priyadveṣakaraḥ paridāhakaro yatha sūryu nabhe ||

maraṇaṃ cyavanaṃ cyuti kālakriyā priyadravyajanena viyogu sadā | apunāgamanaṃ ca asaṃgamanaṃ drumapattraphalā nadiśrotu yathā ||

maraṇaṃ vaśitān avaśīkurute maraṇaṃ harate nadi dāru yathā | asahāyanaro vrajate 'dvitīyaḥ svakakarmaphalānugato vivaśaḥ ||

maraṇaṃ grasate bahu prāṇiśatān makaro va jalākari bhūtagaṇān | garuḍo uragaṃ mṛgarāja gaja jvalano va tṛṇauṣadhibhūtagaṇam | iti ||

rājāvavādakasūtre 'py āha | tad yathā mahārāja catasṛbhyo digbhyaś catvāraḥ parvatā āgaccheyur dṛḍhāḥ | sāravanto 'khaṇḍā acchidrā asuṣirāḥ susaṃvṛtā ekaghanā nabhaḥ spṛśantaḥ pṛthivīṃ collikhantaḥ sarvatṛṇakāṣṭhaśākhāparṇapalāśādi sarvasatvaprāṇibhūtāni nirmathnantas tebhyo na sukaraṃ javena vā palāyituṃ balena vā dravyamantrauṣadhibhir vā nivartayitum | evam eva mahārāja catvārīmāni mahābhayāny āgacchanti yeṣāṃ na sukaraṃ javena vā palāyituṃ balena dravyamantrauṣadhair vā nivartanaṃ kartum | katamāni catvāri | jarā vyādhir maraṇaṃ vipattiś ca ||

jarā mahārāja āgacchati yauvanaṃ pramathamānā | vyādhir mahārāja āgacchaty ārogyaṃ pramathamānaḥ | maraṇam āgacchati jīvitaṃ pramathamānaṃ | vipattir mahārājāgacchati sarvāḥ saṃpattīḥ pramathamānā | tat kasya hetoḥ | tad yathā mahārāja siṃho mṛgarājo rūpasaṃpanno javasaṃpannaḥ sujātanakhadaṃṣṭrākarālo mṛgagaṇam anupraviśya mṛgaṃ gṛhītvā yathākāmakaraṇīyaṃ karoti | sa ca mṛgo 'tibalaṃ vyāḍamukham āsādya vivaśo bhavati | evam eva mahārāja viddhasya mṛtyuśalyenāpagatamadasyāparāyaṇasya marmasu chidyamāneṣu mucyamāneṣu sandhiṣu māṃsaśoṇite pariśuṣyamāṇe paritaptatṛṣitavihvalavadanasya karacaraṇavikṣepābhiyuktasyākarmaṇyasyāsamarthasya lālāsiṅghāṇakapūyamūtrapurīṣopaliptasya īṣajjīvitāvaśeṣasya karmabhavāt punar bhavam ālambānasya yamapuruṣabhayabhītasya kālarātrivaśagatasya caramāśvāsapraśvāseṣūparudhyamāneṣu e kākino 'dvitīyasyāsahāyasyemaṃ lokaṃ jahataḥ paralokam ākrāmato mahāpathaṃ vrajato mahākāntāraṃ praviśato mahāgahanaṃ samavagāhamānasya mahāndhakāraṃ pratipadyamānasya mahārṇavenorjyamānasya karmavāyunāhriyamāṇasyānimittīkṛtāṃ diśaṃ gacchato nānyat trāṇaṃ nānyac charaṇaṃ nānyat parāyaṇam ṛte dharmāt | dharmo hi mahārāja tasmin samaye trāṇaṃ layanaṃ śaraṇaṃ parāyaṇaṃ bhavati | tad yathā śītārttasyāgnipratāpaḥ | agnim apagatasyānirvāpaṇaṃ | uṣṇārttasya śaityaṃ | adhvānaṃ pratipannasya śītalaṃ chāyopavanaṃ | pipāsitasya śītalajalaṃ | bubhukṣitasya vā praṇītam annaṃ | vyādhitasya vaidyauṣadhiparicārakāḥ | bhayabhītasya balavantaḥ sahāyāḥ | sādhavaḥ pratiśaraṇā bhavanti | evam eva mahārāja viddhasya mṛtyuśalyenāpagatamadasyātrāṇasyāśaraṇasyāparāyaṇasya nānyat trāṇaṃ nānyat parāyaṇam anyatra dharmāt | tasmāt tarhi te mahārājānityatānudarśinā bhavitavyaṃ kṣayavyayānudarśinā bhavitavyaṃ maraṇabhayabhītena | dharmeṇaiva te mahārāja rājyaṃ kārayitavyaṃ nādharmeṇa | tat kasya hetoḥ | asyāpi te mahārājātmabhāvasyaivaṃ suciram api parirakṣitasya suciram api śucinā praṇītena khādanīyabhojanīyāsvādanīyena saṃtarpitasya saṃpravāritasya | kṣutapipāsāparigatasya kālakriyā bhaviṣyati | evaṃ kāśikauśeyadūkūlapattrorṇākṣaumādibhir vastraviśeṣair ācchāditasya caramaśayanāvasthitasya vividhasvedāmbuklinnamalinavasanāvṛtasya kālakriyā bhaviṣyati | evam api te mahārāja snānānulepanavāsadhūpapuṣpasurabhigandhasyātmabhāvasya na cireṇa durgandhatā bhaviṣyati | evaṃ stryāgāramadhyagatasyāpi te strīgaṇaparivṛtasya nānāvādyagītatūryanādyair upagīyamānasya sumanasaḥ krīḍato ramamāṇasya paricārayato maraṇabhayabhītasyātīva duṣkhadaurmanasyābhyāṃ kālakriyā bhaviṣyati | evam api te mahārāja gṛheṣūpalepanopalipteṣu susthāpitārgaleṣu supihitavātāyaneṣu bahugandhadhūpapuṣpatailavartiprajvāliteṣv āsaktapaṭṭadāmakalāpeṣu muktakusumāvakīrṇeṣu gandhaghaṭikānirdhūpiteṣu anyastapādapīṭhapaṭikāstaraṇagoṇikāstaraṇakācalindikaprāvaraṇasāntarochadapaṭikobhayakṛtopadhāneṣu paryaṅkeṣu śayitvā | punaś ca śṛgālakākagṛdhramṛtakaḍevaramāṃsāsthikeśarudhiravaśākule paramabībhatse śmaśāne gataceṣṭasyātmabhāvaḥ pṛthivyām avaśaḥ śeṣyate | evam api te mahārāja gajaskandhāśvapṛṣṭharathābhirūḍhasya śaṅkhapaṭaheṣv āhanyamāneṣu chatreṇa dhāryamāṇena bālavyajanena vījayamānasyānnekahastyaśvarathapadātibhir anuyātasyāñjaliśatasahasrair namaḥkriyamāṇasya | nirgamanam anubhūya na cirān niśceṣṭasya mṛtaśayanābhirūḍhasya caturbhiḥ puruṣair utkṣiptasya dakṣiṇena nagaradvāreṇa nirṇītasya mātāpitṛbhrātṛbhaginībhāryāputraduhitṛvayasyadāsīdāsakarmakarapauruṣeyaiḥ śokagatahṛdayair vikṣiptakeśair utkṣiptabhujaiḥ sorastāḍaṃ paramakaruṇaṃ | hā putra hā nātha hā tāta hā svāminn ity ākrandamānaiḥ paurajānapadaiḥ saparibhāvadṛśyamānasya śmaśānaṃ nītasya punaḥ kākagṛdhraśvaśṛgālādibhir bhakṣitasya tāny asthīny agninā vā dagdhāni pṛthivyāṃ vā nikhānitāni adbhir vā klinnāni vātātāpavarṣair vā cūrṇīkṛtāni digvidikṣu prakṣiptāni tatraiva pūtabhavam āyāsyanti | evam anityāḥ sarvasaṃskārā evam adhruvā iti vistaraḥ ||

tatra kleśāḥ prādhānyena rāgadveṣamohā yasyaiṣām ekatarasya tāvat pratipakṣam ādau bhāvayet tannidānaṃ ca varjayet ||

tatrāryaratnameghe tāvad āha | sa rāgasya pratipakṣaṃ bhajate | rāgotpattipratyayāṃś ca varjayati | katamaś ca sa rāgasya pratipakṣaḥ | katame ca te rāgotpattipratyayāḥ | aśubhābhāvanārāgasya pratipakṣaḥ | janapadakalyāṇīrāgotpattipratyayaḥ | katamā ca sāśubhābhāvanā | yad uta santy asmin kāye keśā romāṇi nakhā dantā rajo malaṃ tvak māṃsāsthi snāyuḥ śirā vṛkkā hṛdayaṃ plīhakaḥ klomakaḥ | antrāṇy antraguṇa āmāśayaḥ pakvāśayaḥ | audaryakaṃ yakṛt purīṣam aśru svedaḥ kheṭaḥ siṅghāṇakaṃ vasā lasikā majjā medaḥ pittaṃ śleśmā pūyaṃ śoṇitaṃ mastakaṃ mastakaluṅgaṃ prasrāvaḥ | eṣu ca vastuṣu bodhisatva upaparīkṣaṇajātīyo bhavati | tasyaivam upaparīkṣamāṇasyaivaṃ bhavati | yo 'pi tāvat syād bālo mūḍhaḥ abhavyo 'kuśalaḥ so 'pi tāvad etāni vastūni jñātvā rāgacittaṃ notpādayet | prāg eva saprajñajātīyaḥ | evaṃ hi bodhisatvo 'śubhābhāvanābahulo bhavatīti ||

bhagavatyām apy uktaṃ | punar aparaṃ subhūte bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ carann imam evaṃ kāyaṃ yathābhūtaṃ prajānāti | tad yathāpi nāma subhūte goghātako vā goghātakāntevāsī vā gāṃ hatvā tīkṣṇena śastreṇa catvāri phalakāni kṛtvā pratyavekṣate sthito 'thavā niṣaṇṇaḥ | evam eva subhūte bodhisatvaḥ prajñāpāramitāyāṃ carann imam eva kāyaṃ dhātuśo yathābhūtaṃ prajānāti | asty asmin kāye pṛthivīdhātur abdhātur api tejodhātur api vāyudhātur apīti | pe ||

punar apy āha | tad yathāpi subhūte karṣakasya mūtoḍī pūrṇā nānādhānyānāṃ śālīnāṃ vrīhīṇāṃ tilānāṃ taṇḍulānāṃ mudrānāṃ māṣāṇāṃ yavānāṃ godhūmānāṃ maśūrāṇāṃ sarṣapāṇāṃ |tān etān cakṣuṣmān puruṣaḥ pratyavekṣamāṇaḥ | evaṃjātīyād ayaṃ śālir ayaṃ vrīhir amī tilā amī taṇḍulā amī mudrā amī māṣā yavā amī godhūmā amī maśūrā amī sarṣapā iti ||

evam eva bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ carann imam eva kāyam ūrddhvaṃ pādatalād adhaḥ keśamastakanakharomatvak romaparyantaṃ pūrṇaṃ nānāprakārasyāśucer yathābhūtaṃ pratyavekṣate | santy asmin kāye keśā romāṇi nakhā yāvan mastakaṃ mastakaluṅgam akṣigūthaṃ karṇagūtham iti || pe ||

punar aparaṃ subhūte bodhisatvaḥ śmaśānagataḥ paśyati nānārūpāṇi mṛtaśarīrāṇi śmaśāne 'paviddhāni śavaśayane ujjhitāni ekāhamṛtāni vā dvyahamṛtāni vā tryahamṛtāni vā caturahamṛtāni vā pañcāhamṛtāni vā vyādhmātakāni vinīlakāni vipūyakāni vipaṭhyakāni | sa imam eva kāyaṃ tatropasaṃharati | ayam api kāya evaṃdharmā evaṃsvabhāvaḥ | etāṃ dharmatām avyativṛttae iti ||

evaṃ hi subhūte bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ caran bahirdhā kāye kāyānudarśī viharati || pe ||

punar aparaṃ yadā mṛtaśarīrāṇi śmaśāne utsṛṣṭāni paśyati | ṣaḍrātramṛtāni kākair vā khādyamānāni kurarair vā gṛdhrair vā śvabhir vā śṛgālair vā tato 'nyair vā nānāvidhaiḥ prāṇakajātaiḥ khādyamānāni sa imam eva kāyaṃ tatropasaṃharati | ayam api kāya evaṃdharmā evaṃsvabhāvaḥ | etāṃ dharmatāṃ na vyativṛttae iti ||

punar aparaṃ yadā mṛtaśarīrāṇi paśyati śmaśāne utsṛṣṭāni vikhāditāny aśucīni durgandhāni | sa imam eva kāyaṃ tatropasaṃharatīti pūrvavat || pe ||

punar aparaṃ yadā paśyati mṛtaśarīrāṇi śivapathikāyām asthisaṃkalikāṃ māṃsaśoṇitamrakṣitāṃ snāyuvinibaddhāṃ |sa tatremam eva kāyam iti pūrvavat ||

punar aparaṃ yadā mṛtaśarīrāṇi paśyati śivapathikāyām asthisaṃkalībhūtāni apagatamāṃsaśoṇitasnāyubandhanāni | sa imam eva kāyam iti pūrvavat ||

punar aparaṃ yadā paśyati śivapathikāyām asthīni digvidikṣu kṣiptāni | yad utānyena pādāsthīni | anyena jaṅghāsthīni | anyena corvasthīni | anyena śroṇikaṭāhakaṃ | anyena pṛṣṭhavaṃśam anyena pārśvakāsthīni | anyena grīvāsthīni | anyena bāhvasthīni | sa imam eva kāyam upasaṃharatīti pūrvavat || pe ||

punar aparaṃ yadā paśyati śivapathikāyām asthīny annekavārṣikāṇi vātānupariśoṣitāni śaṅkhasannibhāni | imam eva kāyaṃ tatropasaṃharatīti pūrvavat | ayam api kāya evaṃdharmā evaṃsvabhāva etāṃ dharmatāṃ na vyativṛttae iti ||

punar aparaṃ subhūte bodhisatvo mahāsatvaḥ prajñāpāramitāyāṃ caran yadā paśyati śivapathikāyām asthīny annekavārṣikāṇi tirobhūtāni nīlāni kapotavarṇāni pūtīni cūrṇakajātāni pṛthivyāṃ pāṃsunā asamasamībhūtāni sa imam eva kāyaṃ tatropasaṃharati ayam api kāya evaṃdharmā evaṃsvabhāvaḥ | etāṃ dharmatāṃ na vyativṛttae iti ||

eṣa tāvat samāsato rāgasya samudācārapratipakṣaḥ | dveṣasya maitrī pratipakṣaḥ | apriyasatvādarśanaṃ ca | tena vā saha bhojanādyekārthatayāprītyutpādanaṃ tatra parasukhasyāśaṃsā prārthanā tṛṣṇābhinandanaṃ maitrī | kāmarāgapratyupakārahetubhyām akliṣṭaḥ sneha ity arthaḥ ||

sā trividhāryākṣayamatisūtre 'bhihitā | satvārambaṇā maitrī prathamacittotpādikānāṃ bodhisatvānāṃ | dharmārambaṇā caryāpratipannānāṃ bodhisatvānāṃ | annārambaṇā maitrī annutpattikadharmakṣāntipratilabdhānāṃ bodhisatvānām iti ||

punar buddhārambaṇā bodhisatvārambaṇā śrāvakapratyekabuddhārambaṇā satvārambaṇā ca | tatra satvārambaṇāyāḥ pūrvaṃ priye satve hitasukhopasaṃhārān na dhyānam abhyasya | tatsame maitrīm upasaṃharet | tataḥ pariciteṣu | tata udāsīneṣu | tataḥ samīpavāsiṣu | tataḥ svagrāmavāsiṣu | evaṃ paragrāme ca | evaṃ yāvad ekāṃ diśam adhimucya spharitvopasaṃpadya viharati | evaṃ daśasu dikṣu | buddhādyārambaṇāyās tv ayaṃ prayāso nāsti ||

sā ca vajradhvajapariṇāmanāyām uktā | sa bodhisatvacaryāyāṃ caran yāvanti kānicid dṛśyante rūpāṇi manojñāni vā pratikūlāni vā | evaṃ śabdā gandhā rasā spraṣṭavyā dharmā manojñā vā pratikūlā vā | annavadyā viśuddhāḥ kalyāṇodāraprabhāsvarā vā yena saumanasyaṃ jāyate | sukham avakrāmati | prasādo jāyate | prītiḥ saṃbhavati | prāmodyaṃ saṃtiṣṭhate | harṣaḥ prādurbhavati | daurmanasyaṃ nivartate | cittakalyatā prādurbhavati | cittaṃ karmaṇyaṃ bhavati | āśayo mṛdubhavati | indriyāṇi prahlādaṃ gacchanti | satatasukhaṃ saṃvedayamāna evaṃ pariṇāmayati | sarvabuddhānām etayā pariṇāmanayā bhūyasyā mātrayā te buddhā bhagavanto 'cintyena buddhavihārasukhena samanvāgatā bhavantv atulyena buddhasamādhisukhena susaṃgṛhītā bhavantv annantasukhena bhūyasyā mātrayopastabdhā bhavantu | apramāṇena buddhavimokṣasukhena samanvāgatā bhavantu | aprameyeṇa buddhaprātihāryasukhena susaṃgṛhītā bhavantu | acintyena buddhāsaṃgavihārasukhena suparigṛhītā bhavantu | durāsadena buddhavṛṣabhitasukhenābhichannā bhavantu | aprameyeṇa buddhabalasukhenātyantasukhitā bhavantu | sarvaveditaśāntenānnutpattisukhenādhikārasukhā bhavantu | asaṃgavihārasatatasamāhitena tathāgatasukhenādvayasamudācāreṇāvikopitasukhā bhavantu ||

evaṃ bodhisatvas tatkuśalamūlaṃ tathāgateṣu pariṇamayya bodhisatveṣu pariṇamayati | yad idam aparipūrṇānām abhiprāyāṇāṃ paripūrṇāya pariṇamayati | apariśuddhānāṃ sarvajñatādhyāśayānāṃ pariśuddhaye | apariniṣpannānāṃ sarvapāramitānāṃ pariniṣpattaye | vajropamasya bodhicittotpādasyādhiṣṭhānāya | anivartyasya sarvajñatāsaṃnāhasyāpratiprasrabdhaye | bodhisatvānāṃ kuśalamūlānāṃ mārgaṇatāyai | sarvajagatsamatāsthitasya mahāpraṇidhānasya paripūraye | sarvabodhisatvavihārāṇām adhigamāya | sarvabodhisatvendriyāṇāṃ tīkṣṇābhijñatāyai | sarvabodhisatvakuśalamūlānāṃ sarvajñatāsparśanatāyai ||

sa evaṃ tatkuśalamūlaṃ bodhisatvānām arthāya pariṇamayya buddhaśāsanāvacareṣu sarvaśrāvakapratyekabuddheṣu tatkuśalamūlam evaṃ pariṇāmayati | te kecit satvā ekācchaṭāsaṃhātamātram api buddhaśabdaṃ sṛṇvati | dharmaśabdaṃ vāryasaṃghaparyupāsanaṃ vā kurvanti teṣāṃ tatkuśalamūlam annuttarāyai samyaksaṃbodhaye pariṇāmayati buddhānusmṛtiparipūryai pariṇāmayati | dharmānusmṛtiprayogatāyai pariṇāmayati | āryasaṃghagauravāya pariṇāmayati | acirahitabuddhadarśanatāyai pariṇāmayati | cittapariśuddhaye pariṇāmayati | buddhadharmaprativedhāya pariṇāmayati | aprameyaguṇapratipattaye pariṇāmayati | sarvābhijñākuśalapariśuddhaye pariṇāmayati | dharmavimativinivartanāya pariṇāmayati | yathā buddhaśāsanāvacareṣu pariṇāmayati | śrāvakapratyekabuddheṣu ca tathā bodhisatvaḥ sarvasatveṣu tatkuśalamūlaṃ pariṇāmayati ||

yad idaṃ nairayikamārgavinivartanāya pariṇāmayati | tiryagyonivyavacchedāya pariṇāmayati | yamalokopacchedasukhāya pariṇāmayati | niravaśeṣasarvāpāyagatyupapattivyavacchedāya pariṇāmayati ||

teṣāṃ ca sarvasatvānām annuttarabodhichandavivardhanatāyai pariṇāmayati | adhyāśayasarvajñatācittalābhāya pariṇāmayati | sarvabuddhadharmāpratikṣepāya pariṇāmayati | atyantasukhasarvajñatābhūmisaṃvartanāya pariṇāmayati | atyantasarvasatvaviśuddhaye pariṇāmayati | sarvasatvānām annantajñānādhigamāya pariṇāmayati | pe ||

tasya yat kiñcic cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyagamanāgamanaśarīropasthānaniṣadyādiniṣevaṇāyatanānāṃ pravartanakarma īryāpathādhiṣṭhānam īryāpathasyāvikopanaṃ kāyakarma vākkarma manaḥkarma sacuritaṃ ṣaṇṇām indriyāṇāṃ saṃvaraḥ svaśarīrāchādanamardanasnānakarma | aśitapītakhāditaṃ saṃmiñjitaprasāritāvalokitavilokitasuptajāgaritasvaśarīragatopasthānaṃ sarvam etad bodhisatvasya sarvajñatālambanaprayuktasya na kiñcid apariṇāmitaṃ sarvajñatāyāṃ sarvasatvahitasukhacittasya || pe ||

sarvajagatparitrāṇamanaso nityodyuktakuśalamūlasya madapramādavyativṛttasya || pe ||

sarvakleśaparāṅmukhasya sarvabodhisatvānuśikṣaṇacetasaḥ sarvajñatāmārgāpratihatasya jñānabhūminiṣevaṇasya paṇḍitasaṃvāsābhiratasya | pe ||

madhukara iva kuśalamūlasaṃbharaṇasya sarvajagaduccalitasantānasyānnabhiniviṣṭasarvasaṃskārasya | pe ||

antaśaḥ śvasv api tad anyeṣv api tiryagyonigateṣv ekaudanonmiñjitam ekālopaṃ vā parityajati | sugatāv upapattiṣu tat sarvaṃ teṣām eva hitāya teṣām eva parimocanāya pariṇāmayati | tasyās tiryagyones tasmād duṣkhārṇavāt tasmād duṣkhopādānāt tasmād duṣkhaskandhāt tasmād duṣkhāvedanāyāḥ | tasmād duṣkhopacayāt tasmād duṣkhābhisaṃskārāt tasmād duṣkhanidānāt tato duṣkhamūlāt tasmād duṣkhāyatanāt teṣāṃ satvānāṃ vinivartanāya pariṇāmayati tadārambaṇena ca sarvasatvārambaṇīkaroti manasikaroti | tatra kuśalamūle pūrvaṅgamīkaroti | yad idaṃ sarvajñatāyāṃ pariṇāmayati | bodhicittotpādena pratigṛhṇāti | tatra kuśalamūlam upanayati | saṃsārakāntārād vinivartayati | annāvaraṇena buddhasukhenābhimukhīkaroti | saṃsārasāgarād unmajjayati | buddhadharmaprayuktāya maitryā spharatīty ādi ||

imāś ca suvarṇabhāsoktā maitrīkaruṇāgarbhā gāthāḥ sarvā ādarataḥ samanvāhṛtya bhāvayitavyā antaśo vacasāpi ||

suvarṇabhāsottamadundubhena śāmyantu duṣkhās trisahasraloke | apāyaduṣkhā yamalokaduṣkhā dāridryaduṣkhāś ca iha triloke ||

anena co dundubhighoṣanādinā śāmyantu sarvavyasanāni loke | bhavantu satvā hy abhayāhatā tathā yathābhayāḥ śāntabhayāḥ munīndrāḥ ||

yathaiva sarvāryaguṇopapannāḥ saṃsārasarvajñamahāsamudrāḥ | tathaiva bhontū guṇasāgarāḥ prajāḥ samādhibodhyaṅgaguṇair upetāḥ ||

anena co dundubhighoṣanādinā bhavantu brahmasvara sarvasatvāḥ | spṛśantu buddhatvavarāgrabodhiṃ pravartayantū śubhadharmacakram ||

tiṣṭhantu kalpāni acintiyāni deśentu dharmaṃ jagato hitāya | hanantu kleśān vidhamantu duṣkhān samentu rāgaṃ tatha doṣa moham ||

ye satva tiṣṭhanti apāyabhūmau ādīptasaṃprajvalitāsthigātrāḥ | śṛṇvantu te dundubhisaṃpravāditaṃ namo 'stu buddhāya bhaṇantu vācam ||

jātismarāḥ satvā bhavantu sarve jātīśataṃ jātisahasrakoṭyaḥ | anusmarantū satataṃ munīndrān śṛṇvantu teṣāṃ vacanaṃ hy udāraṃ ||

anena co dundubhighoṣanādinā labhantu buddhehi samāgamaṃ sadā | vivarjayantū khalu pāpakarma carantu kuśalāni śubhakriyāṇi ||

sarvatra kṣetreṣu ca sarvaprāṇināṃ sarve ca duṣkhāḥ praśamantu loke | ye satva vikalendriya aṅgahīnāḥ te sarvi sakalendriya bhontu sāṃpratam ||

ye vyādhitā durbalakṣīṇagātrā nistrāṇabhūtāḥ śayitā diśāsu | te sarvi mucyantu ca vyādhito laghu labhantu cārogya balendriyāṇi ||

ye rājacaurabhaṭa tarjita vadhyaprāptā nānāvidhair bhayaśatair vyasanopapannāḥ | te sarvi satva vyasanāgataduṣkhitā hi mucyantu tair bhayaśataiḥ paramaiḥ sughoraiḥ ||

ye tāḍitā bandhanabaddhapīḍitā vividheṣu vyasaneṣu ca saṃsthitāhi | anneka āyāsasahasra ākulā vicitrabhayadāruṇaśokaprāptāḥ ||

te sarvi mucyantv iha bandhanebhyaḥ saṃtāḍitā mucyiṣu tāḍanebhyaḥ | vadhyāś ca saṃyujyiṣu jīvitena vyasanāgatā nirbhaya bhontu sarve ||

ye satva kṣuttarṣapipāsapīḍitā labhantu te bhojanapānacitram | andhāś ca paśyantu vicitrarūpāṃ badhirāś ca śṛṇvantu manojñaghoṣān ||

nagnāś ca vastrāṇi labhantu citrāṃ daridrasatvāś ca nidhiṃ labhantu | prabhūtadhanadhānyavicitraratnaiḥ sarve ca satvāḥ sukhino bhavantu ||

mā kasyacid bhāvatu duṣkhavedanāḥ saukhyānvitāḥ satva bhavantu sarve | abhirūpaprāsādikasaumyarūpā anneka sukha saṃcita nitya bhontu ||

manasānnapānāḥ susamṛddhapuṇyāḥ saha cittamātreṇa bhavantu teṣāṃ | vīṇā mṛdaṅgāḥ paṇavāḥ sughoṣakāḥ utsā sarāḥ puṣkariṇī taḍāgāḥ ||

suvarṇapadmotpalapadminīś ca saha cittamātreṇa bhavantu teṣām | gandhaṃ ca mālyaṃ ca vilepanaṃ ca vāsaś ca cūrṇaṃ kusumaṃ vicitram ||

triṣkālavṛkṣebhi pravarṣayantu gṛhṇantu te satva bhavantu hṛṣṭāḥ | kurvantu pūjāṃ daśasū diśāsu acintiyāṃ sarvatathāgatānām ||

sa bodhisatvān atha śrāvakāṇāṃ dharmasya bodhi pratisṛṣṭi tasya | nīcāṃ gatiṃ satva vivarjayantu bhavantu aṣṭākṣaṇavītivṛttāḥ ||

āsādayantū jinarājam uttamaṃ labhantu buddhehi samāgamaṃ sadā | sarvā striyo nitya narā bhavantu śūrāś ca vīrā vidupaṇḍitāś ca ||

te sarvi bodhāya carantu nityaṃ carantu te pāramitāsu ṣaṭsu | paśyantu buddhān daśasū diśāsu ratnadrumendreṣu sukhopaviṣṭān | vaiḍūryaratnāsanasaṃniṣaṇṇān dharmāṃś ca śṛṇvantu prakāśyamānān | iti ||

eṣā saṃkṣepato maitrī ||

dveṣasamudācārapratipakṣaḥ ||

mohānuśayasya pratītyasamutpādadarśanaṃ pratipakṣaḥ ||

tatra pratītyasamutpādaḥ śālistambasūtre 'bhihitaḥ | tatrādhyātmikasya pratītyasamutpādasya hetūpanibandhaḥ katamaḥ | yad idam avidyāpratyayāḥ saṃskārā yāvaj jātipratyayaṃ jarāmaraṇam iti | avidyā cen nābhaviṣyan naiva saṃskārāḥ prājñāsyanta | evaṃ yāvad yadi jātir nābhaviṣyan na jarāmaraṇaṃ prājñāsyata | atha satyām avidyāyāṃ saṃskārāṇām abhinirvṛttir bhavati | evaṃ yāvaj jātyāṃ satyāṃ jarāmaraṇasyābhinirvṛttir bhavati | tatrāvidyāyā naivaṃ bhavati | ahaṃ saṃskārān abhinirvartayāmīti | saṃskārāṇām apy evaṃ na bhavati | vayam avidyayābhinirvṛttā iti | evaṃ yāvaj jātyā naivaṃ bhavati | ahaṃ jarāmaraṇam abhinirvartayāmīti | jarāmaraṇasyāpi naivaṃ bhavati | ahaṃ jātyā nirvṛtta iti |atha ca satyām avidyāyāṃ saṃskārāṇām abhinirvṛttir bhavati prādurbhāvaḥ | evaṃ yāvaj jātyāṃ satyāṃ jarāmaraṇasyābhinirvṛttir bhavati prādurbhāvaḥ ||

evam ādhyātmikasya pratītyasamutpādasya hetūpanibandho draṣṭavyaḥ ||

katham ādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavya iti | ṣaṇṇāṃ dhātūnāṃ samavāyāt | katam eṣāṃ ṣaṇṇāṃ dhātūnāṃ samavāyāt | yad idaṃ pṛthivyaptejovāyvākāśavijñānadhātūnāṃ samavāyād ādhyātmikasya pratītyasamutpādasya pratyayopanibandho draṣṭavyaḥ ||

tatrādhyātmikasya pratītyasamutpādasya pṛthivīdhātuḥ katama iti | yo 'yaṃ kāyasya saṃśleṣataḥ kaṭhinabhāvam abhinirvartayaty ayam ucyate pṛthivīdhātuḥ | yaḥ kāyasyānuparigrahaṃ kṛtyaṃ karoti ayam ucyate 'bdhātuḥ | yaḥ kāyasyāśitapītabhakṣitaṃ paripācayati ayam ucyate tejodhātuḥ | yaḥ kāyasyāśvāsapraśvāsakṛtyaṃ karoty ayam ucyate vāyudhātuḥ | yaḥ kāyasyāntaḥsauṣiryabhāvam abhinirvartayaty ayam ucyate ākāśadhātuḥ | yo nāmarūpam abhinirvartayati naḍakalāpayogena pañcavijñānakāyasaṃprayuktaṃ sāsravaṃ ca manovijñānam ayam ucyate vijñānadhātuḥ ||

asatsu pratyayeṣu kāyasyotpattir na bhavati | yadādhyātmikaḥ pṛthivīdhātur avikalo bhavaty evam aptejovāyvākāśavijñānadhātavaś cāvikalā bhavanti | tataḥ sarveṣāṃ samavāyāt kāyasyotpattir bhavati ||

tatra pṛthivīdhātor naivaṃ bhavati | ahaṃ kāyasya kaṭhinabhāvam abhinirvartayāmīti | abdhātor naivaṃ bhavati | ahaṃ kāyasyānuparigrahakṛtyaṃ karomīti | tejodhātor naivaṃ bhavati | ahaṃ kāyasyāśitapītakhāditaṃ paripācayāmīti | vāyudhātor naivaṃ bhavati | ahaṃ kāyasyāśvāsapraśvāsakṛtyaṃ karomīti | ākāśadhātor naivaṃ bhavati | ahaṃ kāyasyāntaḥ saurṣiryaṃ karomīti | vijñānadhātor naivaṃ bhavati | aham ebhiḥ pratyayair janita iti | atha ca satsv eṣu pratyayeṣu kāyasyotpattir bhavati | tatra pṛthivīdhātur nātmā na satvo na jīvo na jantur na manujo na mānavo na strī na pumān na napuṃsakaṃ | na cāhaṃ | na mama | na ca apy anyasya kasyacit | evam abdhātus tejodhātur vāyudhātur ākāśadhātur vijñānadhātur na satvo na jīvo na jantur na manujo na mānavo na strī na pumān na napuṃsakaṃ na cāhaṃ na mama na cāpy anyasya kasyacit ||

tatrāvidyā katamā | yā eṣv eva ṣaṭsu dhātuṣv ekasaṃjñā piṇḍasaṃjñā nityasaṃjñā dhruvasaṃjñā śāśvatasaṃjñā sukhasaṃjñā ātmasaṃjñā satvajīvamanujamānavasaṃjñā | ahaṃkāramamakārasaṃjñā | evamādi vividham ajñānam iyam ucyate 'vidyeti | evam avidyāyāṃ satyāṃ viṣayeṣu rāgadveṣamohāḥ pravartante | tatra ye rāgadveṣamohā viṣayeṣv amī ucyante saṃskārā iti | vastuprativijñaptir vijñānaṃ | vijñānasahajāś catvāro 'rūpiṇa upādānaskandhās tan nāmarūpaṃ | catvāri ca mahābhūtāni copādāya upādāya r ūpam aikadhyam abhisaṃkṣipya tan nāmarūpaṃ | nāmarūpasaṃniśritānīndriyāṇi ṣaḍāyatanaṃ | trayāṇāṃ dharmāṇāṃ saṃnipātaḥ sparśaḥ | sparśānubhavanā vedanā | vedanādhyavasānaṃ tṛṣṇā | tṛṣṇā vaipulyam upādānaṃ | upādānanirjātaṃ punarbhavajanakaṃ karma | bhavaḥ | taddhetukaskandhaprādurbhāvo jātiḥ | skandhaparipāko jarā vināśo maraṇaṃ | mriyamāṇasya mūḍhasya svābhiṣvaṅgasyāntardāhaḥ śokaḥ | lālapyanaṃ paridevaḥ | pañcavijñānakāyasaṃprayuktam aśātānubhavanaṃ duṣkhaṃ | manasikārasaṃprayuktaṃ mānasaṃ duṣkhaṃ daurmanasyam | ye cānyae evamādaya upakleśās tae upāyāsāḥ || pe ||

punar aparaṃ tatve 'pratipattiḥ mithyā pratipattiḥ ajñānam avidyā | evam avidyāyāṃ satyāṃ trividhāḥ saṃskārāḥ abhinirvartante | puṇyopagā apuṇyopagā āniñjyopagāś cemae ucyante 'vidyāpratyayāḥ saṃskārā iti | puṇyopagānāṃ saṃskārāṇāṃ puṇyopagam eva vijñānaṃ bhavati | apuṇyopagānāṃ saṃskārāṇām apuṇyopagam eva vijñānaṃ bhavati | āniñjyopagānāṃ saṃskārāṇām āniñjyopagam eva vijñānaṃ bhavati | idam ucyate saṃskārapratyayaṃ vijñānam iti | evaṃ nāmarūpaṃ | nāmarūpavivṛddhyā ṣaḍbhir āyatanadvāraiḥ kṛtyakriyāḥ pravartante | tan nāmarūpapratyayaṃ ṣaḍāyatanam ity ucyate | ṣaḍbhya āyatanebhyaḥ ṣaṭ sparśakāyāḥ pravartante 'yaṃ ṣaḍāyatanapratyayaḥ sparśa ity ucyate | yajjātīyaḥ sparśo bhavati tajjātīyā vedanā pravartate | iyaṃ sparśapratyayā vedanety ucyate | yas tāṃ vedayati viśeṣeṇāsvādayati | abhinandaty adhyavasyaty atyadhitiṣṭhati | sā vedanāpratyayā tṛṣṇety ucyate | āsvādanābhinandanādhyavasānaṃ | mā me priyarūpaśātarūpair viyogo bhavatv iti | aparityāgo bhūyo bhūyaś ca prārthanā | idaṃ tṛṣṇāpratyayam upādānam ity ucyate | evaṃ prārthayamānaḥ punarbhavajanakaṃ karma samutthāpayati kāyena vācā manasā | ayam upādānapratyayo bhava ity ucyate | yā karmanirjātānāṃ skandhānām abhinirvṛttiḥ sā bhavapratyayā jātir ity ucyate | yo jātyabhinirvṛttānāṃ skandhānām upacayaparipākād vināśo bhavati | tad idaṃ jātipratyayaṃ jarāmaraṇam ucyate || pe ||

evam ayaṃ dvādaśāṅgaḥ pratītyasamutpādo 'nyonyahetuko 'nyonyapratyayato | naivānityo na nityo | na saṃskṛto nāsaṃskṛto | na vedayitā | na kṣayadharmo na nirodhadharmo | na virāgadharmo | annādikārapravṛtto 'nnudbhinno 'nupravartate nadīsrotavat ||

atha cemāny asya dvādaśāṅgasya pratītyasamutpādasya catvāri aṅgāni saṃghātakriyāyai hetutvena pravartante | katamāni catvāri | yad uta | avidyā tṛṣṇā karma vijñānaṃ ca | tatra vijñānaṃ bījasvabhāvatvena hetuḥ | karma kṣetrasvabhāvatvena hetuḥ | avidyā tṛṣṇā ca kleśasvabhāvatvena hetuḥ | karmakleśā vijñānabījaṃ saṃjanayanti | tatra karma vijñānabījasya kṣetrakāryaṃ karoti | tṛṣṇā vijñānabījaṃ snehayati | avidyā vijñānabījam avakirati | asatāṃ yeṣāṃ pratyayānāṃ bījasyābhinirvṛttir na bhavati ||

tatra karmaṇo naivaṃ bhavati | ahaṃ vijñānabījasya kṣetrakāryaṃ karomīti | tṛṣṇāyā api naivaṃ bhavati |ahaṃ vijñānabījaṃ snehayāmīti | avidyāyā api naivaṃ bhavati | ahaṃ vijñānabījam avakirāmīti | vijñānabījasyāpi naivaṃ bhavaty aham ebhiḥ pratyayair janita iti | api tu vijñānabīje karmakṣetrapratiṣṭhite tṛṣṇāsnehābhiṣyandite 'vidyāvakīrṇe tatra tatrotpattyāyatanasandhau mātuḥ kukṣau virohati | nāmarūpāṅkurasyābhinirvṛttir bhavati | sa ca nāmarūpāṅkuro na svayaṃkṛto na parakṛto nobhayakṛto neśvarādinirmito na kālapariṇāmito na caikakāraṇādhīno nāpy ahetusamutpannaḥ | atha ca mātāpitṛsaṃyogād ṛtusamavāyād anyeṣāṃ ca pratyayānāṃ samavāyād āsvādānupraviddhaṃ vijñānabījaṃ mātuḥ kukṣau nāmarūpāṅkurabījam abhinirvartayati | asvāmikeṣu dharmeṣv amameṣv aparigraheṣv apratyarthikeṣv ākāśasameṣu māyālakṣaṇasvabhāveṣu hetupratyayānām avaikalyāt ||

tad yathā pañcabhiḥ kāraṇaiś cakṣurvijñānam utpadyate | katamaiḥ pañcabhiḥ ||

cakṣuś ca pratītya rūpaṃ cālokaṃ cākāśaṃ tajjaṃ ca manasikāraṃ ca pratītyotpadyate cakṣurvijñānaṃ ||

tatra cakṣurvijñānasya cakṣurāśrayakṛtyaṃ karoti | rūpam ārambaṇakṛtyaṃ karoti | āloko 'vabhāsakṛtyaṃ karoti | ākāśam annāvaraṇakṛtyaṃ karoti | tajjamanasikāraḥ samanvāhārakṛtyaṃ karoti | asatsv eṣu pratyayeṣu cakṣurvijñānaṃ notpadyate ||

yadā cakṣur ādhyātmikam āyatanam avikalaṃ bhavati | evaṃ rūpālokākāśatajjamanasikārāś cāvikalā bhavanti | tataḥ sarvasamavāyāc cakṣurvijñānasyotpattir bhavati ||

tatra cakṣuṣo naivaṃ bhavati | ahaṃ cakṣurvijñānasyāśrayakṛtyaṃ karomīti | rūpasyāpi naivaṃ bhavati | ahaṃ cakṣurvijñānasyārambaṇakṛtyaṃ karomīti | ālokasyāpi naivaṃ bhavati | aham avabhāsakṛtyaṃ karomīti | ākāśasyāpi naivaṃ bhavati | ahaṃ cakṣurvijñānasyānnāvaraṇakṛtyaṃ karomīti | tajjamanasikārasyāpi na evaṃ bhavati | ahaṃ cakṣurvijñānasya samanvāhārakṛtyaṃ karomīti | cakṣurvijñānasyāpi naivaṃ bhavati | aham ebhiḥ pratyayair janita iti | atha ca punaḥ satsv eṣu pratyayeṣu cakṣurvijñānasyotpattir bhavati prādurbhāvaḥ | evaṃ śeṣāṇām indriyāṇāṃ yathāyogaṃ kartavyaṃ ||

tatra na kaścid dharmo 'smāl lokāt paraṃ lokaṃ saṃkrāmati | asti ca karmaphalaprativijñaptiḥ | hetupratyayānām avaikalyāt | yathāgnir upādānavaikalyān na jvalati | evam eva karmakleśajanitaṃ vijñānabījaṃ tatra tatrotpattyāyatanapratisandhau mātuḥ kukṣau nāmarūpāṅkuram abhinirvartayati | asvāmikeṣu dharmeṣv amameṣv aparigraheṣv apratyarthikeṣv ākāśasameṣu māyālakṣaṇasvabhāveṣu hetupratyayānām avaikalyāt ||

tan nādhyātmikaḥ pratītyasamutpādaḥ pañcabhiḥ kāraṇair draṣṭavyaḥ ||

katamaiḥ pañcabhiḥ | na śāśvatato nocchedato na saṃkrāntitaḥ | parīttahetuno vipulaphalābhinirvṛttitas tatsadṛśānuprabandhataś ceti ||

kathaṃ na śāśvatataḥ | yasmād anye māraṇāntikāḥ skandhā anyae aupapattyaṃśikāḥ | na tu yae eva māraṇāntikāḥ skandhās tae evaupapattyaṃśikāḥ skandhā | api tu māraṇāntikāś ca skandhā nirudhyamānā aupapattyaṃśikāḥ skandhāś ca prādurbhavanti | ato na śāśvatataḥ ||

kathaṃ nocchedataḥ | na ca niruddheṣu skandheṣu aupapattyaṃśikāḥ skandhāḥ prādurbhavanti nāpy aniruddheṣu | api tu māraṇāntikāś ca skandhā nirudhyante aupapattyaṃśikāś ca prādurbhavanti | tulādaṇḍonnāmāvanāmavat | ato nocchedataḥ ||

kathaṃ na saṃtrāntitaḥ | visadṛśāt satvanikāyād dhi sabhāgāḥ skandhā jātyantare 'bhinirvartante | ato na saṃkrāntitaḥ ||

kathaṃ parīttahetuto vipulaphalābhinirvṛttitaḥ parīttaṃ karma kriyate | vipulaḥ phalavipāko 'nubhūyate | ataḥ parīttahetuto vipulaphalābhinivṛttiḥ ||

kathaṃ tatsādṛśānuprabandhataḥ | yathā vedanīyaṃ karma kriyate | tathā vedanīyo vipāko 'nubhūyate | atas tatsadṛśānuprabandhataś ceti ||

yaḥ kaścid bhadanta śāriputremaṃ pratītyasamutpādaṃ bhagavatā samyakpraṇītam evaṃ yathābhūtaṃ samyakprajñayā satatasamitam ajīvaṃ nirjīvaṃ yathāvad aviparītam ajātam abhūtam akṛtam asaṃskṛtam apratigham annāvaraṇaṃ śivam abhayam ahāryam avyayam avyupaśamam asvabhāvaṃ paśyati | asatyatas tucchata ṛktato 'sārato 'ghato 'nityato duṣkhataḥ śūnyato 'nnātmanaś ca samanupaśyati | sa na pūrvāntaṃ pratisarati | kim aham abhūvam atīte 'dhvany āho svin nābhūvam atīte 'dhvani | ko nv aham abhūvam atīte 'dhvani ||

aparāntaṃ vā punar na pratisarati | kiṃ nu bhaviṣyāmy annāgate 'dhvany āho svin na bhaviṣyāmy annāgate 'dhvani | ko nu bhaviṣyāmīti | pratyutpannaṃ vā punar na pratisarati | kiṃ svid idaṃ kathaṃ svid idaṃ | ke santaḥ ke bhaviṣyāma iti ||

āryadaśabhūmake 'py uktaṃ | tatrāvidyātṛṣṇopādānaṃ ca kleśavartmano 'vyavacchedaḥ | saṃskārā bhavaś ca karmavartmano 'vyavacchedaḥ | pariśeṣaṃ duṣkhavartmano 'vyavacchedaḥ | api tu khalu punar yad ucyate 'vidyāpratyayāḥ saṃskārā iti | eṣā pūrvāntiky apekṣā ||

vijñānaṃ yāvad vedaneti | eṣā pratyutpannāpekṣā | tṛṣṇā yāvad bhava iti | eṣāparāntiky apekṣāta ūrddhvam asy pravṛttir iti || pe ||

tasyaivaṃ bhavati | saṃyogāt saṃskṛtaṃ pravartate | visaṃyogān na pravartate | sāmagryāḥ saṃskṛtaṃ pravartate | visāmagryā na pravartate | hanta vayam evaṃ bahudoṣaduṣṭaṃ saṃskṛtaṃ viditvāsya saṃyogasyāsyāś ca sāmagryā vyavacchedaṃ kariṣyāmo | na cātyantopaśamaṃ sarvasaṃskārāṇām adhigamiṣyāmaḥ satvaparipācanatāyai | iti ||

idaṃ saṃkṣepān mohaśodhanaṃ ||

iti śikṣāsamuccaye cittaparikarma paricchedo dvādaśamaḥ ||


[XIII. smṛtyupasthānapariccheda]

smṛtyupasthānaparicchedaḥ trayodaśaḥ | evaṃ karmaṇyacittaḥ smṛtyupasthānāny avataret ||

tatrāśubhaprastāvena kāyasmṛtyupasthānam uktam ||

tad eva ca bhedaleśena dharmasaṃgītisūtre 'bhihitaṃ | punar aparaṃ kulaputra bodhisatva evaṃ kāye smṛtim upasthāpayati | ayaṃ kāyaḥ pādapādāṅgulijaṅghorutrikodaranābhipṛṣṭhavaṃśahṛdayapārśvapārśvakāhastakalācībāhvaṃśagrīvāhanulalāṭaśiraḥkapālamātrasamūhaḥ karmabhavakārakopacito nānākleśasaṃkalpavikalpaśatasahasrāṇām āvāsabhūto | bahūni cātra dravyāṇi samavahitāni | yad uta | keśaromanakhadantāsthicarmapiśitavapāsnāyumedovaśālasīkāyakṛnmūtrapurīṣāmāśayarudhirakheṭapittapūyasiṅghāṇakamastakaluṅgāni | evam bahudravyasamūhaḥ | tat ko 'tra kāyaḥ | tasya pratyavekṣamāṇasyaivaṃ bhavati | ākāśasamo 'yaṃ kāyaḥ | sa ākāśavat kāye smṛtim upasthāpayati | sarvam etad ākāśam iti paśyati | tasya kāyaparijñānahetor na bhūyaḥ kvacit smṛtiḥ prasarati | na visarati | na pratisaratīti ||

punar uktaṃ | ayaṃ kāyo na pūrvāntād āgato | na parānte saṃkrānto na pūrvāntāparāntāvasthito 'nyatrāsadviparyāsasaṃbhūtaḥ kārakavedakarahito nādyantamadhye pratiṣṭhitamūlaḥ | asvāmikaḥ | amamaḥ | aparigrahaḥ | āgantukair vyavahārair vyavahriyate kāya iti deha iti bhoga iti āśraya iti śarīram iti kuṇapa iti āyatanam iti | asārako 'yaṃ kāyo mātāpitṛśoṇitaśukrasaṃbhūto 'śucipūtidurgandhasvabhāvo rāgadveṣamohabhayaviṣādataskarākulo nityaṃ śatanapatanabhedanavikiraṇavidhvansanadharmā | nānāvyādhiśatasahasranīta iti ||

āryaratnacūḍe 'py āha | anityo vatāyaṃ kāyo 'cirasthitiko maraṇaparyavasāna iti jñātvā na kāyahetor viṣamayā jīvati | sāraṃ caivādatte | sa trīṇi sārāṇy ādatte |katamāni trīṇi | kāyasāraṃ bhogasāraṃ jīvitasāraṃ ca | so 'nityaḥ kāya iti sarvasatvānāṃ dāsatvaśiṣyatvam abhyupagamya kiṅkaraṇīyatāyai utsuko bhavati | anityaḥ kāya iti sarvakāya doṣavaṅkaśāṭhyakuhanāṃ na karoti | anityaḥ kāya iti jīvitenāśvāsaprāpto jīvitahetor api pāpaṃ karma na karoti | anityaḥ kāya iti bhogeṣu tṛṣṇādhyavasānaṃ na karoti | sarvasvaparityāgīva bhavatīti ||

punar aparaṃ kulaputra bodhisatvaḥ kāye kāyānudarśanasmṛtyupasthānaṃ bhāvayan sarvasatvakāyāṃs tatra svakāyae upanibadhnāti | evaṃ cāsya bhavati | sarvasatvakāyā mayā buddhakāyapratiṣṭhānapratiṣṭhitāḥ kartavyāḥ | yathā ca tathāgatakāye nāśravas tathā svakāyadharmatāṃ pratyavekṣate | so nāśravadharmatākuśalaḥ sarvasatvakāyān api tallakṣaṇān eva prajānātīty ādi ||

vīradattaparipṛcchāyām apy uktam | yad utāyaṃ kāyo 'nupūrvasamudāgato 'nupūrvavināśo paramāṇusaṃcayaḥ śuṣira unnāmāvanāmau navavraṇamukharomakūpasrāvī valmīkavadāsīviṣanivāsaḥ [doubtful] | ajātaśatruḥ | markaṭavan mitradrohī | kumitravad visaṃvādanātmakaḥ | phenapiṇḍavat prakṛtidurbalaḥ | udakabudbudavad utpannabhagnavilīnaḥ | marīcivad vipralambhātmakaḥ | kadalīvan nibhujyamānāsārakaḥ | māyāvad vañcanātmakaḥ | rājavad ājñābahulaḥ | śatruvad avatāraprekṣī | coravad aviśvasanīyaḥ | vadhyaghātakavad annanuvītaḥ | amitravad ahitaiṣī | vadhakavat prajñājīvitāntarāyakaraḥ | śūnyagrāmavad ātmavirahitaḥ | kulālabhāṇḍavad bhedanaparyantaḥ | mūtoḍīvan nānāśuciparipūrṇaḥ | medakasthālīvad aśucisrāvī || pe ||

vraṇavad ghaṭṭanāsahiṣṇuḥ | śalyavat tudanātmakaḥ | jīrṇagṛhavat pratisaṃskāradhāryaḥ | jīrṇayānapātravat pratisaṃskāravāhyaḥ | āmakumbhavad yatnānupālyaḥ || pe ||

nadītaṭavṛkṣavac calācalaḥ | mahānadīsrotovan maraṇasamudraparyavasānaḥ | āgantukāgāravat sarvaduṣkhanivāsaḥ | anāthaśālāvad aparigṛhītaḥ | cārakapālavad utkocasādhyaḥ || pe ||

bāladārakavat satataparipālyaḥ ||

punar āha | evaṃvidhaṃ kāyam acaukṣarāśiṃ | rūpābhimānī bahu manyate yaḥ | prajñāyamānaḥ sa hi bālabuddhiḥ viṣṭhāghaṭaṃ yāti vahan vicetāḥ ||

pūyaprakāraṃ vahate 'sya nāsā | vaktraṃ kugandhaṃ vahate sadā ca | cikkās tathākṣṇoḥ krimivac ca jantoḥ | kas tatra rāgo bahumānatā vā ||

aṅgāram ādāya yathā hi bālo | ghṛṣyed ayaṃ yāsyati śuklabhāvam | yāti kṣayaṃ naiva tu śuklabhāvaṃ bālasya buddhir vitathābhimānā ||

evaṃ hi yaḥ caukṣamatir manuṣyaḥ caukṣaṃ kariṣye 'ham idaṃ śarīram | sūdvartitaṃ tīrthaśatābhiṣiktaṃ yāti kṣayaṃ mṛtyuvaśād acaukṣam ||

tathā prabhaṅguraḥ | prasravan bodhisatvena kāyaḥ pratyavekṣitavyo nava vraṇamukhair yāvat | āvāso bodhisatvena kāyaḥ pratyavekṣitavyaḥ | aśītikrimikulasahasrāṇām || pe ||

parabhojano bodhisatvena kāyaḥ pratyavekṣitavyaḥ | vṛkaśṛgālaśvapiśitāśināṃ | yantropamo bodhisatvena kāyaḥ pratyavekṣitavyaḥ | asthisnāyuyantrasaṃghātavinibaddhaḥ | asvādhīno bodhisatvena kāyaḥ pratyavekṣitavyaḥ annapānasaṃbhūta iti vistaraḥ ||

tatraiva jñeyaṃ | vedanā smṛtyupasthānaṃ tu yathā tāvad āryaratnacūḍasūtre | iha kulaputra bodhisatvo vedanāsu vedanānupaśyanāsmṛtyupasthānaṃ bhāvayan veditasukhāśriteṣu satveṣu mahākaruṇāṃ pratilabhate | evaṃ ca pratisaṃśikṣate | tat sukhaṃ yatra veditaṃ nāsti sa sarvasatvaveditaprahāṇāya vedanāsu vedanāsmṛtyupasthānaṃ bhāvayati | veditanirodhāya ca satvānāṃ saṃnāhaṃ saṃnahyati | ātmanā ca veditanirodhaṃ nārpayati | sa yāṃ kāṃcid vedanāṃ vedayate tāṃ sarvāṃ mahākaruṇāparigṛhītāṃ vedayate | sa yadā sukhāṃ vedanāṃ vedayate tadā rāgacariteṣu satveṣu mahākaruṇāṃ pratilabhate ātmanaś ca rāgānuśayaṃ pratijahāti | yadā duṣkhāṃ vedanāṃ vedayate tadā dveṣacariteṣu satveṣu mahākaruṇāṃ pratilabhate ātmanaś ca doṣānuśayaṃ prajahāti | yadāduṣkhāsukhāṃ vedanāṃ mohacariteṣu satyeṣu mahākaruṇāṃ pratilabhate | ātmanaś ca mohānuśayaṃ prajahāti | sa sukhāyāṃ vedanāyāṃ nānunīyate | anunayasamudghātaṃ cārjayati | duṣkhāyāṃ vedanāyāṃ na pratihanyate pratighasamudghātaṃ cārjayati | aduṣkhāsukhāyāṃ vedanāyāṃ nāvidyāgato bhavati | avidyāsamudghātaṃ cārjayati | sa yāṃ kāñcid vedanāṃ vetti sarvāṃ tām anityaveditāṃ vetti | sarvāṃ tāṃ duṣkhaveditāṃ vetti | annātmaveditāṃ vetti | sa sukhāyāṃ vedanāyām anityavedito bhavati | duṣkhāyāṃ vedanāyāṃ śalyavedito bhavati | aduṣkhāsukhāyāṃ vedanāyāṃ śāntivedito bhavati | iti hi yat sukhaṃ tad anityaṃ yad duṣkhaṃ sukham eva tat | yad aduṣkhāsukhaṃ tad annātmakam ity ādi ||

āryākṣayamatisūtre 'py uktaṃ | duṣkhayā vedanayā spṛṣṭaḥ sarvapāpākṣaṇopapanneṣu satveṣu mahākaruṇām utpādayati || pe ||

api tu khalu punar abhiniveśo vedanā parigraho vedanopādānaṃ vedanopalambho vedanā viparyāso vedanā vikalpo vedanety ādi ||

dharmasaṃgītisūtre 'py uktaṃ ||

vedanānubhavaḥ proktaḥ | kenāsāv anubhūyate | vedako vedanād anyaḥ pṛthagbhūto na vidyate ||

evaṃ smṛtir upastheyā vedanāyāṃ vicakṣaṇaiḥ | yathā bodhis tathā hy eṣā śāntā śuddhā prabhāsvarā ||

etat samāsato vedanāsmṛtyupasthānam ||

cittasmṛtyupasthānaṃ tu yathāryaratnakūṭe | sa evaṃ cittaṃ parigaveṣate | katarat tu cittaṃ | rajyati vā duṣyati vā muhyati vā | kim atītam annāgataṃ pratyutpannaṃ veti | tatra yad atītaṃ tat kṣīṇaṃ | yad annāgataṃ tad asaṃprāptaṃ | pratyutpannasya sthitir nāsti | cittaṃ hi kāśyapa nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyate | cittaṃ hi kāśyapārūpam anidarśanam apratigham avijñaptikam apratiṣṭham aniketaṃ | cittaṃ hi kāśyapa sarvabuddhair na dṛṣṭaṃ | na paśyanti na drakṣyanti yat sarvabuddhair na dṛṣṭaṃ |na paśyanti na drakṣyanti | kīdṛśas tasya pracāro draṣṭavyaḥ | anyatra vitathapatitayā saṃjñayā dharmāḥ pravartante | cittaṃ hi kāśyapa māyāsadṛśam abhūtaparikalpanayā vividhām upapattiṃ parigṛhṇāti || pe ||

cittaṃ hi kāśyapa nadīsrotaḥsadṛśam annavasthitam utpannabhagnavilīnaṃ | cittaṃ hi kāśyapa dīpārcciḥsadṛśaṃ hetupratyayatayā pravartate | cittaṃ hi kāśyapa vidyutsadṛśaṃ kṣaṇabhaṅgānavasthitam | cittaṃ hi kāśyapākāśasadṛśam āgantukaiḥ kleśair upakliśyate | pe ||

cittaṃ hi kāśyapa pāpamitrasadṛśaṃ sarvaduṣkhasaṃjananatayā | pe | cittaṃ hi kāśyapa matsyabaḍiśasadṛśaṃ duṣkhe sukhasaṃjñayā | tathā nīlamakṣikāsadṛśam aśucau śucisaṃjñayā | cittaṃ hi kāśyapa pratyarthikasadṛśaṃ vividhakāraṇākaraṇatayā | cittaṃ hi ojohārayakṣasadṛśaṃ sadā vivaragaveṣaṇatayā | evaṃ corasadṛśaṃ sarvakuśalamūlamuṣaṇatayā | cittaṃ hi kāśyapa rūpārāmaṃ pataṅganetrasadṛśaṃ | cittaṃ hi kāśyapa śabdārāmaṃ saṃgrāmabherīsadṛśaṃ | cittaṃ hi kāśyapa gandhārāmaṃ varāha ivāśucimadhye | cittaṃ hi kāśyapa rasārāmaṃ rathāvaśeṣabhoktṛceṭīsadṛśaṃ | cittaṃ hi kāśyapa sparśārāmaṃ makṣikeva tailapātre | cittaṃ hi kāśyapa parigaveṣyamāṇaṃ na labhyate | yan na labhyate tan nopalabhyate | yan nopalabhyate tan naivātītaṃ nānnāgataṃ na pratyutpannaṃ | yan naivātītaṃ nānnāgataṃ na pratyutpannaṃ tat tryadhvasamatikrāntaṃ | yat tryadhvasamatikrāntaṃ tan nevāsti na nāstīty ādi ||

āryaratnacūḍasūtre 'py āha | sa cittaṃ parigaveṣamāṇo nādhyātmaṃ cittaṃ samanupaśyati | na bahirdhā cittaṃ samanupaśyati |na skandheṣu cittaṃ samanupaśyati | na dhātuṣu cittaṃ samanupaśyati | nāyataneṣu cittaṃ samanupaśyati | sa cittam asamanupaśyaṃś cittadhārāṃ paryeṣate | kutaḥ cittasyotpattir iti | tasyaivaṃ bhavati ālambane sati cittam utpadyate | tat kim anyad ālambanam | atha yad evālambanaṃ tad eva cittaṃ | yadi tāvad anyad ālambanam anyac cittaṃ | tad dvicittatā bhaviṣyati | atha yad evālambanaṃ tad eva cittaṃ | tat kathaṃ cittaṃ cittaṃ samanupaśyati | na hi cittaṃ cittaṃ samanupaśyati | tad yathā na tayaivāsidhārayā saivāsidhārā śakyate chettum | na tenaivāṅgulyagreṇa tad evāṅgulyagraṃ spraṣṭuṃ śakyate | naiva cittena tad eva cittaṃ śakyate draṣṭum || pe ||

punar aparaṃ kulaputra yad upadrutapradrutānavasthitapracārasya vānaramārutasadṛśasya | pe | dūraṃgamacāriṇo 'śarīrasya laghuparivartino viṣayalolasya ṣaḍāyatanagocarasyāparāparasaṃprayuktasya cittasyāvasthānām ekāgratāśaraṇam aviśaraṇaṃ śamathaikāgratāvikṣepa ity ucyate cittasya smṛtir iti ||

āryākṣayamatisūtre 'py uktaṃ |viṭhapanāyāṃ mayā yogaḥ karaṇīyaḥ | iyaṃ ca cittadharmatā na vihātavyā | tatra katamā cittadharmatā | katamā viṭhapanā | māyopamaṃ cittam iyam ucyate cittadharmatā | yat punaḥ sarvasvaṃ parityajya sarvabuddhakṣetrapariśuddhaye pariṇāmayatītīyam ucyate viṭhapanety ādi ||

dharmasmṛtyupasthānaṃ tu ||

yathā tāvad atrāha | dharme dharmānudarśī viharan bodhisatvo na kañcid dharmaṃ samanupaśyati | yato na buddhadharmā yato na bodhiḥ | yato na mārgo yato na niḥsaraṇaṃ | sa sarvadharmāniḥsaraṇam iti viditvānnāvaraṇaṃ nāma mahākaruṇāsamādhiṃ samāpadyate | sa sarvadharmeṣu sarvakleśeṣu ca kṛtrimasaṃjñāṃ pratilabhate | niḥkleśā ete dharmā | naite sakleśāḥ | tat kasya hetoḥ | tathā hy ete nītārthe samavasaranti | nāsti kleśānāṃ saṃcayo | na rāśībhāvaḥ | na rāgabhāvo na dveṣabhāvo na mohabhāva | eṣām eva kleśānām avabodhād bodhiḥ | yat svabhāvāś ca kleśās tat svabhāvā bodhir ity evaṃ smṛtim upasthāpayatīti ||

āryaratnacūḍe 'py uktam | iha kulaputra bodhisatvasya dharme dharmānupaśyanā smṛtyupasthānena viharata evaṃ bhavati | dharmā evotpadyamānā utpadyante | dharmā eva nirudhymānā nirudhyante ||

na punar atra kaścid ātmabhāve satvo vā jīvo vā jantur vā poṣo vā puruṣo vā pudgalo vā manujo vā yo jāyate vā jīryate vā cyavate votpadyate vā | eṣā dharmāṇāṃ dharmatā | yadi samudānīyante | samudāgacchanti | atha na samudānīyante na samudāgacchanti | yādṛśāḥ samudānīyante tādṛśāḥ samudāgacchanti kuśalā vākuśalā vā aniñjyā vā | nāsti dharmāṇāṃ samudānetā | na cāhetukānāṃ dharmāṇāṃ kācid utpattir ity ādi ||

tatraivāha | sa kiyadgambhīrān api dharmān pratyavekṣamāṇas tāṃ sarvajñatābodhicittānusmṛtiṃ na vijahāti ||

āryalalitavistarasūtre 'py uktam | saṃskāra anitya adhruvā āmakumbhopamabhedanātmakāḥ | parakelikayācitopamāḥ pāṃśunagaropamatā ca kālikā ||

saṃskāra pralopa dharmime varṣakāli calitaṃ vilepanaṃ | nadikūla iva savālukaṃ pratyayādhīna svabhāvadurbalāḥ ||

saṃskāra pradīpa arcivat kṣiprotpatti nirodhadharmakāḥ | annavasthitamārutopamāḥ phenapiṇḍāvad asāradurbalāḥ ||

saṃskāra nirīha śūnyakāḥ kadalīskandhasamā nirīkṣataḥ | māyopama cittamohanā bālollāpanariktamuṣṭivat ||

hetūbhi ca pratyayebhi vā sarva saṃskāragataṃ pravartate | anyonyapratītyahetutaḥ tad idaṃ bālajano na budhyate ||

yathā muñja pratītya balbajaṃ rajju vyāyāmabalena vartitā | ghaṭiyantra sacakra vartate teṣv ekaikaśu nāsti vartanā ||

tatha sarvabhavāṅgavartanī anyonyopacayena niḥśritā | ekaikaśu teṣu vartanī pūrvāparāntato nopalabhyate ||

bījasya sato yathāṅkuro na ca yo bīja sa caiva aṅkuro | na ca anya tato na caiva tat | evam annuccheda aśāśvata dharmatā ||

saṃskāra avidyapratyayāḥ te ca saṃskāra na santi tatvataḥ | saṃskāra avidya caiva hi śūnya ete prakṛtī nirīhakāḥ ||

mudrāt pratimudra dṛśyate mudrasaṃkrānti na copalabhyate | na ca tatra na caiva sānyato evaṃ saṃskārannucchedaśāśvatāḥ ||

cakṣuś ca pratītya rūpataḥ cakṣu vijñānam ihopajāyate | na ca cakṣuṣi rūpaniśritaṃ rūpasaṃkrānti na caiva cakṣuṣi ||

nairātmyaśubhāś ca dharmime te punar ātmeti śubhāś ca kalpitāḥ | viparītam asadvikalpitaṃ cakṣuvijñāna tato upajāyate ||

vijñāna nirodhasaṃbhavaṃ vijña utpādavyayaṃ vipaśyati | akahiñci gatam annāgataṃ śūnya māyopama yogi paśyati ||

araṇiṃ yatha cottarāraṇiṃ hastavyāyāmatrayebhi saṃgatiṃ | iti pratyayato 'gni jāyate jātu kṛtukāryu laghū nirudhyate ||

atha paṇḍitu kaści mārgate kuta yam āgatu kutra yāti vā | vidiśo diśi sarva mārgato na gatir nāpy agatiś ca labhyate ||

skandhāyatanāni dhātavaḥ tṛṣṇa avidyā iti karmapratyayāḥ | sāmagri tu satvasūcanā sā ca paramārthatu nopalabhyate ||

kaṇṭhauṣṭha pratītya tālukaṃ jihva parivartir avarti akṣarā | na ca kaṇṭhagatā na tālukaiḥ akṣaraikaika tu nopalabhyate ||

sāmagripratītyaś ca sā vācam anubudhivaśena niścarī | manavāca adṛśyarūpiṇī bāhyato 'bhyantari nopalabhyate ||

utpādavyayaṃ vipaśyato vācarutaghoṣasvarasya paṇḍitāḥ | kṣaṇikāṃ vaśikāṃ tad īdṛśīṃ sarvavācaḥ pratiśrutakopamāḥ ||

yatha tantri pratītya dāru ca hastavyāyāmatrayebhi saṃgatim | tuṇavīṇasughoṣakādibhiḥ śabdo niścarate tadudbhavaḥ ||

atha paṇḍitu kaści mārgate kuto 'yam āgatu kutra yāti vā | vidiśo diśa sarvamārgataḥ śabdam annāgamanaṃ na labhyate ||

tatha hetubhi pratyayebhi ca sarvasaṃskāragataṃ pravartate | yogī puna bhūtadarśanāt śūnya saṃskāra nirīha paśyati ||

skandhāyatanāni dhātavaḥ śūnyādhyātmika śūnyabāhyakāḥ | satvātmaviviktanālayāḥ dharmākāśasvabhāvalakṣaṇāḥ ||

lokanāthavyākaraṇe 'py uktam ||

śūnyā anāmakā dharmāḥ nāma kiṃ paripṛcchasi | śūnyatā na kvacid devā na nāgā nāpi rākṣasāḥ ||

manuṣyā vāmanuṣyā vā sarve tu eṣa vidyate | nāmnā hi nāmatā śūnyā nāmni nāma na vidyate ||

anāmakāḥ sarve dharmāḥ nāmnā tu paridīpitāḥ ||

yo hi svabhāvo nāmno vai na sa dṛṣṭo na ca śrutaḥ | na cotpanno niruddho vā kasya nāmeha pṛcchasi ||

vyavahārakṛtaṃ nāma prajñaptir nāmadarśitā | ratnacitro hy ayaṃ nāmnā ratnottamapara iti ||

iti śikṣāsamuccaye smṛtyupasthānaparicchedas trayodaśaḥ ||


[XIV. ātmabhāvapariśuddhi]

ātmabhāvapariśuddhiḥ paricchedaś caturdaśaḥ ||

uktāni smṛtyupasthānāni | evaṃ yogyacitto daśasu dikṣu śeṣasya jagato duṣkhasāgaroddharaṇābhisaṃbodhyupāyo vyomaparyantatraikālyasarvadharmavaśavartitvāyaiva tu punaḥ sarvadharmaśūnyatām avataret | evaṃ hi pudgalaśūnyatā siddhā bhavati | tataś ca chinnamūlatvāt kleśā na samudācaranti ||

yathoktam āryatathāgataguhyasūtre | tad yathāpi nāma śāntamate vṛkṣasya mūlachinnasya sarvaśākhā patrapalāśāḥ śuṣyanti | evam eva śāntamate satkāyadṛṣṭyupaśamāt sarvakleśā upaśāmyantīti ||

śūnyatābhāvanānuśaṃsās tv aparyantāḥ ||

yathā tāvac candrapradīpasūtre | so 'sau śikṣa na jātu traśatī sugatānāṃ | so 'sau śūru na jātu istriṇāṃ vaśam etī | so 'sau sāsani prīti vindate sugatānāṃ | yo 'sau dharmasvabhāva jānatī supraśāntaṃ ||

so 'sau neha cireṇa bheṣyate dvipadendraḥ | so 'sau vaidyabhiṣak bheṣyate sukhadātā | so 'sau uddhari śalya sarvaśo dukhitānāṃ |yo 'sau dharmasvabhāva jānatī supraśāntaṃ ||

so 'sau kṣāntibalena udgato naracandraḥ | so 'sau loṣṭakadaṇḍa tāḍito na ca kupyī | so 'sau chidyati aṅgam aṅgaśo na ca kṣubhyo | yo 'sau dharmasvabhāva jānatī supraśāntaṃ ||

nāsau durgatiṣū patiṣyatī anuvyañjana | nityaṃ lakṣaṇadhāri bheṣyatī abhirūpaḥ | pañcyo tasya abhijña bhāvitā ima nityaṃ | purataḥ so sugatāna sthāsyatī sa ca śūra | ity ādi ||

bhagavatyām apy uktaṃ | punar aparaṃ śāriputra bodhisatvena mahāsatvena buddhakāyaṃ niṣpādayitukāmena dvātriṃśanmahāpuruṣalakṣaṇāny aśītiṃ cānuvyañjanāni pratilabdhukāmena sarvatra jātau jātismaratāṃ bodhicittāvipraṇāśatāṃ bodhisatvacaryāsaṃpramoṣatāṃ pratilabdhukāmena sarvapāpamitrapāpasahāyān vivarjayitukāmena sarvabuddhabodhisatvakalyāṇamitrāṇy ārāgayitukāmena sarvamāramārakāyikadevatānirjetukāmena sarvāvaraṇī yāni śodhayitukāmena sarvadharmānāvaraṇatāṃ pratilabdhukāmena prajñāpāramitāyāṃ śikṣitavyaṃ | punar aparaṃ śāriputra bodhisatvena mahāsatvena ye daśasu dikṣu buddhā bhagavantas tiṣṭhanti te me varṇaṃ bhāṣerann iti prajñāpāramitāyāṃ śikṣitavyaṃ | punar aparaṃ śāriputra bodhisatvena mahāsatvenaikacittotpādena pūrvasyāṃ diśi gaṅgānadīvālukopamān lokadhātūn samatikramitukāmena | pe | evaṃ sarvadikṣu prajñāpāramitāyāṃ śikṣitavyam ity ādy iti [doubtful] vistaraḥ ||

tatra yathā nirātmānaś ca sarvadharmāḥ | karmaphalasaṃbandhāvirodhaś ca niḥsvabhāvatā ca yathādṛṣṭasarvadharmāvirodhaś ca | tathā pitṛputrasamāgame darśitam | ṣaḍdhātur ayaṃ mahārāja puruṣaḥ ṣaṭsparśāyatanaḥ | aṣṭādaśamanopavicāraḥ | ṣaḍdhātur ayaṃ mahārāja puruṣa iti | na khalu punar etad yuktaṃ | kiṃ vaitad pratītyoktaṃ ṣaḍ ime mahārāja dhātavaḥ | katame ṣaṭ | tad yathā pṛthivīdhātur abdhātus tejodhātur vāyudhātur ākāśadhātur vijñānadhātuś ca | ime mahārāja ṣaḍ dhātavaḥ ||

yāvat ṣaḍ imāni mahārāja sparśāyatanāni | katamāni ṣaṭ | cakṣuḥ sparśāyatanaṃ rūpāṇāṃ darśanāya | śrotraṃ sparśāyatanaṃ śabdānāṃ śravaṇāya | ghrāṇaṃ sparśāyatanaṃ gandhārāmāghrāṇāya | jihvā sparśāyatanaṃ rasānām āsvādanāya | kāyasparśāyatanaṃ spraṣṭavyānāṃ sparśanāya | manaḥsparśāyatanaṃ dharmāṇāṃ vijñānāya | imāni ca mahārāja ṣaṭ sparśāyatanāni || pe ||

aṣṭādaśeme mahārāja manopavicārāḥ | katame 'ṣṭādaśa | iha puruṣaś cakṣuṣā rūpāṇi dṛṣṭvā | saumanasyadaurmanasyopekṣāsthānīyāny upavicarati | evaṃ śrotrādiṣu vācyaṃ | tena pratyekam indriyaṣaṭkena saumanasyāditrayāṇāṃ bhedād aṣṭādaśa manopavicārā bhavanti | pe | katamaś ca mahārājādhyātmikaḥ pṛthivīdhātuḥ | yat kiñcid asmin kāye 'dhyātmaṃ kakkhaṭatvaṃ kharagatam upāttaṃ | tat punaḥ katamat | tad yathā | keśā romāṇi nakhā dantā ity ādi | ayam ucyata ādhyātmikaḥ pṛthivīdhātuḥ ||

katamaś ca mahārāja bāhyaḥ pṛthivīdhātuḥ | yat kiñcid bāhyaṃ kakkhaṭvaṃ kharagatam anupāttam ayam ucyate bāhyaḥ pṛthivīdhātuḥ | tatra mahārājādhyātmikaḥ pṛthivīdhātur utpadyamāno na kutaścid āgacchati nirudhyamāno na kvacit saṃnicayaṃ gacchati | bhavati mahārāja sa samayo yat strī adhyātmam ahaṃ strīti kalpayati | sādhyātmam ahaṃ strīti kalpayitvā bahirdhā puruṣaṃ puruṣa iti kalpayati | sā bahirdhā puruṣaṃ puruṣa iti kalpayitvā saṃraktā satī bahirdhā puruṣeṇa sārdhaṃ saṃyogam ākāṅkṣate | puruṣo 'dhyātmaṃ puruṣo 'smīti kalpayatīti pūrvavat | tayoḥ saṃyogākāṅkṣayā saṃyogo bhavati | saṃyogapratyayāt kalalaṃ jāyate | tatra mahārāja yaś ca saṃkalpo yaś ca saṃkalpayitā | ubhayam etan na saṃvidyate | striyāṃ strī na saṃvidyate | puruṣe puruṣo na saṃvidyate | iti hy asann asadbhūtaḥ saṃkalpo jātaḥ | so 'pi saṃkalpāsvabhāvena na saṃvidyate | yathā saṃkalpas tathā saṃyogo 'pi kalalam api svabhāvena na saṃvidyate | yaś ca svabhāvato na saṃvidyate tat kathaṃ kakkhaṭatvaṃ janayiṣyati | iti hi mahārāja saṃkalpaṃ jñātvā kakkhaṭatvaṃ veditavyaṃ yathā kakkhaṭatvam utpadyamānaṃ na kutaścid āgacchati | nirudhyamānaṃ na kvacit saṃnicayaṃ gacchatīti | bhavati mahārāja samayo yad ayaṃ kāyaḥ śmaśānaparyavasāno bhavati | tasya tat kakkhaṭatvaṃ saṃklidyamānaṃ nirudhyamānaṃ na pūrvāṃ diśaṃ gacchati | na dakṣiṇāṃ | na paścimāṃ | nottarāṃ | nordhvaṃ | nādho | na tu vidiśaṃ gacchati | evaṃ mahārājādhyātmikaḥ pṛthivīdhātur draṣṭavyaḥ | bhavati mahārāja sa samayo yadākāśībhūte lokasaṃniveśe brāhmaṃ vimānaṃ saṃtiṣṭhate mahāratnamayaṃ | tan mahārāja kakkhaṭatvam utpadyamānaṃ na kutaścid āgacchati | cakravāḍamahācakravāḍāḥ saṃtiṣṭhante dṛḍhāḥ sārā ekaghanā vajramayās teṣām api kakkhaṭatvam utpadyamānaṃ na kutaścid āgacchati | sumeravaḥ parvatarājāno yugaṃdharā nimiṃdharā īśādharā yāvat kālaparvatāḥ saṃtiṣṭhante | sarvaś ca trisāhasramahāsāhasro lokadhātuḥ saṃtiṣṭhate | caturaśītir yojanasahasrāṇy udvedhena | madhye cāṣṭaṣaṣṭiṃ yojanaśatasahasraṃ mahāpṛthivī saṃtiṣṭhate | tad api mahārāja kakkhaṭatvaṃ samudāgacchat kutaścid āgacchati | bhavati mahārāja sa samayo yadāyaṃ lokaḥ saṃvartate | tadeyaṃ mahāpṛthivī agninā vā dahyate 'dbhir vā klidyate vāyunā vā vikīryate | tasyā agninā dahyamānāyā maṣir api na prajāyate tad yathāpi nāma sarpiṣo vā tailasya vāgninā dahyamānasya na maṣir na chāyikā prajñāyate evam evāsyās trisāhasramahāsāhasrāyā lokadhātor agninā dahyamānāyā naiva maṣir na chāyikāvaśiṣṭā prajñāyate | evam adbhir lavaṇavilayavad vāyunā vairambhavātābhihataśakuntavat pṛthivyāṃ na kiñcid avaśiṣṭaṃ prajñāyatae iti paṭhyate | tatra mahārāja pṛthivīdhātor utpādo 'pi śūnyaḥ vyayo 'pi śūnya utpanno 'pi pṛthivīdhātuḥ svabhāvaśūnya | iti hi mahārāja pṛthivīdhātuḥ pṛthivīdhātutvena nopalabhyate 'nyatra vyavahārāt | so 'pi vyavahāro na strī na puruṣaḥ | evam evaitan mahārāja yathābhūtaṃ samyakprajñayā draṣṭavyaṃ | tatra katamo 'bdhātuḥ | yad idam asmin kāye 'dhyātmaṃ pratyātmam āpaḥ | abgataṃ | aptvaṃ snehaḥ | snehagataṃ snehatvaṃ dravatvam upagatam upāttaṃ ||

tat punaḥ katamat | tad yathā | aśru svedaḥ kheṭaḥ siṅghāṇakaṃ vaśā lasikā majjā medaḥ pittaṃ śleṣmā pūyaḥ śoṇitaṃ kṣīraṃ prasrāva ity ādir ayam ucyante ādhyātmiko 'bdhātuḥ | pe ||

bhavati mahārāja sa samayo yat priyaṃ dṛṣṭvāśru pravartate | duṣkhena cābhyāhatasya dharmasaṃvegena vāśru pravartate | vātena vākṣi prasyandate | yāvat sa mahārājābdhātur na kutaścid āgacchati | bhavati mahārāja sa samayo yadādhyātmiko 'bdhātuḥ pariśuṣyati | sa pariśuṣyan nirudhyamāno na kvacid gacchati | pe | vivartamāne khalu punar loke samantād dvātriṃśat paṭalā abhraghanāḥ saṃtiṣṭhante saṃsthāya sarvāvantaḥ | trisāhasramahāsāhasraṃ lokadhātuṃ chādayanti | yataḥ pañcāntarakalpān īṣādhāro devo varṣati | evaṃ pañca gajaprameho devo varṣati | pañcācchinnadhāraḥ |pañca sthūlabindukaḥ | tata iyaṃ mahāpṛthivī yāvad brahmalokād udakena sphuṭā bhavati | sa mahārāja tāvan mahān abdhātur utpadyamāno na kutaścid āgacchati | bhavati mahārāja sa samayo yad ayaṃ lokaḥ saṃvartate | saṃvartamāne khalu punar loke dvitīyasya sūryasya prādurbhāvo bhavati | dvitīyasya sūryasa loke prādurbhāvād utsāḥ sarāṃsi kunadyaś ca śuṣyanti | evaṃ tṛtīyasya mahotsā mahānadyaḥ | caturthasyānnavataptaṃ mahāsaraḥ sarveṇa sarvam ucchuṣyati | caturthasya sūryasya prādurbhāvān mahāsamudrasya yojanikam apy udakaṃ parikṣayaṃ paryādānaṃ gacchati | dviyojanikam api tricatuḥpañcadaśaviṃśatitriṃśaccatvāriṃśatpañcāśadyojanikam api yāvac catvāriṃśadyojanasahasram udakam avaśiṣṭaṃ bhavati | yāvad dvitālamātraṃ |yāvat kaṇṭhamātraṃ | yāvad goṣpadamātram udakam avaśiṣṭaṃ bhavati | bhavati mahārāja sa samayo yan mahāsamudre pṛthitapṛthitāny avaśiṣṭāni bhavanti | pe ||

bhavati mahārāja sa samayo yan mahāsamudre 'ṅgulisnehamātram apy udakaṃ nāvaśiṣṭaṃ bhavati | sa mahārāja tāvān abdhātur nirudhyamāno na kvacid gacchati | pe | tasya khalu punar mahārājābdhātor utpādo 'pi śūnyaḥ | vyayo 'pi śūnyaḥ tiṣṭhann api so 'bdhātuḥ svabhāvaśūnya iti hi mahārājābdhātur abdhātutvenopalabhyate 'nyatra vyavahāramātrāt | so 'pi vyavahāro na strī na puruṣaḥ pūrvavat ||

ādhyātmikas tejodhātuḥ katamaḥ ||

yat kiñcid asmin kāye tejas tejogatam ūṣmagatam upagatam upāttaṃ | tat punaḥ katamat | yenāyaṃ kāya ātapyate saṃtapyate | yena vāsyāsitapītakhāditāni samyaksukhena paripākaṃ gacchati | yasya cotsadatvāj jvarito jvarita iti saṃkhyāṃ gacchati || pe ||

bāhyas tejodhātuḥ katamaḥ | yad bāhyaṃ tejas tejogatam ūṣmagatam upagatam upāttaṃ | tat punaḥ katamat | yan manuṣyā araṇīsahagatebhyo garbhalasahagatebhyo vā gomayacūrṇena vā kārpāsapicunāvāsam anveṣante yad utpannaṃ grāmam api dahati grāmapradeśam api dahati yāvad dvīpaṃ vā kakṣaṃ tṛṇānāṃ vā dāvaṃ vā kāṣṭhaṃ vā yāvad dahan paraitīty ādi |tatra mahārājādhyātmikas tejodhātur utpadyate na kutaścid āgacchati nirudhyamāno na kvacit saṃnicayaṃ gacchati | iti hy abhūtvā bhavati bhūtvā ca prativigacchati svabhāvarahitatvāt ||

evaṃ yat kiñcid asmin kāye vāyur vāyugataṃ laghutvaṃ samudīraṇatvaṃ | tat punaḥ katamat | tad yathā ūrdhvagamā vāyavo 'dhogamāḥ pārśvāśrayāḥ pṛṣṭhāśrayāḥ kukṣigamāḥ śastrakāḥ kṣurakāḥ sūcakāḥ pippalakā vātāṣṭhīlā vātagulmā āśvāsapraśvāsā aṅgānusāriṇo vāyava ity ādi | santi bahirdhā pūrve vāyavo dakṣiṇāḥ paścimā uttarā vāyavaḥ sarajasaḥ arajasaḥ parīttā mahadgatā vāyava iti | bhavati mahārāja sa samayo yan mahāvāyuskandhaḥ samudāgataḥ | vṛkṣāgrān api pātayati | kuḍyān api parvatāgrān api pātayati | pātayitvā nirupādāno vigacchati | yaṃ satvāś cīvarakarṇikena vā vidhamanakena vātānuvṛttena vā paryeṣyante | yāvad ayam ucyate bāhyo vāyudhātuḥ | tasyāpy utpattiḥ pūrvavat ||

ādhyātmika ākāśadhātuḥ katamaḥ | yat kiñcid asmin kāye 'dhyātmaṃ pratyātmam upagatam upāttam ākāśagatam ihābhyantarasaṃkhyābhūtaṃ | asphuṭam aspharaṇīyaṃ tvaṅmānsaśoṇitena | tat punaḥ katamat | yad asmin kāye cakṣuḥ suṣiram iti vā yāvan mukhaṃ vā mukhadvāraṃ vā kaṇṭhaṃ vā kaṇṭhanāḍyā vā yena cābhyavaharati yatra cāvatiṣṭhate | yena cāsyāśitapītakhāditāsvāditam adhastāt pragharati | ayam ucyatae ādhyātmika ākāśadhātuḥ | evaṃ bāhye 'pi yad asphuṭam aspharaṇīyaṃ rūpagatenāpaliguddhaṃ suṣirabhāvaś chidraṃ | ayam ucyate bāhyaḥ ākāśadhātuḥ ||

bhavati mahārāja sa samayo yat karmapratyayād āyatanāni prādurbhavanti tāny ākāśadhātuṃ paricārayanti | tatra saṃkhyā bhavaty ādhyātmika ākāśadhātur iti | sa na kutaścid āgacchati | bhavati samayo yad rūpaṃ bibharti sarvam ākāśībhavati | tat kasya hetoḥ | akṣayo hy ākāśadhātuḥ sthiro 'calaḥ | tad yathā mahārājāsaṃskṛto nirvāṇadhātuḥ | evam evākāśadhātuḥ sarvatrānugato draṣṭavyaḥ | tad yathāpi nāma mahārāja puruṣa utthale deśe udapānaṃ vā kuṭakaṃ vā kūpaṃ vā puṣkariṇīṃ vā khānayet | tat kiṃ manyase mahārāja yat tatrākāśaḥ kutas tad āgatam iti | āha | na kutaścid bhagavan | bhagavān āha | tad yathāpi nāma mahārāja sa puruṣaḥ punar eva tad udapānaṃ vā yāvat puṣkariṇīṃ vā pūrayet | tat kiṃ manyase mahārāja yat tad ākāśaṃ kvacid gatam iti | āha | na kvacid gataṃ bhagavan | tat kasya hetoḥ | na hy ākāśadhātur gamane vā āgamane vā pratyupasthitaḥ | na strībhāvena na puruṣabhāvena pratyupasthitaḥ | bhagavān āha | iti hi mahārāja bāhyākāśadhātur acalaḥ |avikāraḥ |tat kasya hetoḥ | śūnyo hy ākāśadhātur ākāśadhātutvena | virahita ākāśadhātur ākāśadhātutvena | na puruṣabhāvena na strībhāvena pratyupasthitaḥ | evam eva yathābhūtaṃ samyakprajñayā draṣṭavyaṃ ||

tatra katamo vijñānadhātur yā cakṣurindriyādhipateyā | rūpārambaṇaprativijñaptiḥ | yāvad iti hi mahārāja yā kācid varṇasaṃsthānaprativijñaptir ayam ucyate cakṣurvijñānadhātuḥ | pe | iti hi yā ṣaḍindriyādhipateyā ṣaḍviṣayārambaṇā viṣayavijñaptir ayam ucyate vijñānadhātuḥ | sa khalu punar ayaṃ mahārāja vijñānadhātur nendriyaniśrito na viṣayebhya āgato na madhye 'ntarasthāyī sa nādhyātma bahirdhā nobhayam antareṇa | sa khalu punar ayaṃ mahārāja vijñānadhātur vastu prativijñapya niruddhaḥ | sa utpadyamāno na kutaścid āgacchati nirudhyamāno na kvacid gacchati | tasya khalu punar vijñānadhātor utpādo 'pi śūnyaḥ | vyayo 'pi śūnyaḥ | utpanno 'pi vijñānadhātuḥ svabhāvaśūnyaḥ | iti mahārāja vijñānadhātur vijñānadhātutvena śūnyo nopalabhyate 'nyatra vyavahārāt | so 'pi vyavahāro na strī na puruṣaḥ | evam etad yathābhūtaṃ samyakprajñayā draṣṭavyaṃ ||

tatra mahārāja katamac cakṣurāyatanaṃ | yac caturṇāṃ mahābhūtānāṃ prasādaḥ | tad yathā pṛthivīdhātor abdhātos tejodhātor vāyudhātor yāvat | tatra pṛthivīdhātuprasādaś cakṣurāyatanaṃ nābdhātuprasādo na tejodhātuprasādo na vāyudhātuprasādaś cakṣurāyatanaṃ | tat kasya hetoḥ | na hi pṛthivīdhātuprasādaḥ kasyacid dharmāyatanaṃ vā āyatanapratilambhena vā pratyupasthitaḥ | evaṃ yāvan na vāyudhātuprasādaḥ kasyacid dharmasyāyatanaṃ vā āyatanapratilambhena vā pratyupasthitaḥ | tat kasya hetoḥ | niśceṣṭā hy ete dharmā niṣṭhāpārā nirvāṇasamā | iti hi mahārāja ekaikato dharmān mṛgyamāṇān cakṣurāyatanaṃ nopalabhate 'nyatra vyavahārāt | tat kasya hetoḥ | śūnyo hi pṛthivīdhātuprasādaḥ pṛthivīdhātuprasādena | yāvac chūnyo vāyudhātuprasādo vāyudhātuprasādena | ye ca dharmāḥ svabhāvena śūnyāḥ kas teṣāṃ prasādo vā kṣobho vā | yeṣāṃ na prasādo na kṣobha upalabhyate | kathaṃ te rūpaṃ drakṣyanti | iti hy atyantatayā cakṣurāyatanaṃ śūnyaṃ cakṣurāyatanasvabhāvena tat pūrvāntato nopalabhyate ||

aparāntato 'pi nopalabhyate | annāgamanatāṃ gamanatāṃ copādāya sthānam apy asya nopalabhyate svabhāvavirahitatvāt | yac ca svabhāvena na saṃvidyate | na tat strī na puruṣaḥ | tena kā manyanā | manyanā ca nāma mahārāja māragocaraḥ | amanyanā buddhagocaraḥ | tat kasya hetoḥ | manyanāpagatā hi sarvadharmāḥ | pe | tatra mahārāja katamac chrotrāyatanaṃ | yac caturṇāṃ mahābhūtānāṃ prasādo | yāvad iti hi mahārāja sarvadharmā vimokṣābhimukhā dharmadhātuniyatā ākāśadhātuparyavasānā aprāptikā avyavahārā annabhilāpyā annabhilapanīyāḥ | yatra mahārāja indriyāṇi pratihanyante te viṣayā ity ucyante | cakṣur hi rūpe pratihanyate tasmād rūpāṇi cakṣurviṣayā ity ucyante | evaṃ śrotraṃ śabdeṣv ity ādi | tatra cakṣū rūpe pratihanyata iti nipātaḥ | pratihanyanā teṣāṃ nirdiṣṭā | tathā hi cakṣū rūpeṣu trividhaṃ nipatatīti | anukūleṣu śubhasaṃjñayā | pratikūleṣu pratighasaṃjñayā | naivānukūleṣu na pratikūleṣūpekṣayā | evaṃ mano dharmeṣv ity ādi | tae ime viṣayā manogocarā ity ucyante | atra hi manaś carati | upavicarati | tasmān manogocarā ity ucyante | yad etan mahārāja mano 'pratikūleṣu rūpeṣv anunītaṃ carati | tenāsya rāga utpadyate | pratikūleṣu rūpeṣu pratihataṃ carati tenāsya dveṣa utpadyate | naivānukūleṣu na pratikūleṣu saṃmūḍhaṃ carati | tenāsya moha utpadyate | evaṃ śabdādiṣv api trividham ārambaṇam anubhavati pūrvavat ||

tatra mahārāja māyopamānīndriyāṇi | svapnopamā viṣayāḥ | tad yathāpi nāma mahārāja puruṣaḥ suptaḥ svapnāntare janapadakalyāṇyā striyā sārdhaṃ paricaret | sa śayitavibuddho janapadakalyāṇīṃ striyam anusmaret | tat kiṃ manyase mahārāja saṃvidyate svapnāntare janapadakalyāṇī strī | āha | no hīdaṃ bhagavan | bhagavān āha | tat kiṃ manyase mahārājāpi nu sa puruṣaḥ paṇḍitajātīyo bhavet | yaḥ svapnāntare janapadakalyāṇīṃ striyam anusmaret | tayā vā sārdhaṃ krīḍitam abhiniveśet | āha | no hīdaṃ bhagavan | tat kasya hetoḥ | atyantatayā hi bhagavan svapnāntare janapadakalyāṇī na saṃvidyate nopalabhyate | kutaḥ punar anayā sārdhaṃ paricaraṇā | anyatra yāvad eva sa puruṣo vighātasya klamathasya bhāgī syāt | yas tām abhiniviśet ||

bhagavān āha | evam eva mahārāja bālo 'śrutavān pṛthagjanaś cakṣuṣā rūpāṇi dṛṣṭvā saumanasyasthānīyāny abhiniviśet | so 'bhiniviṣṭaḥ sann anunīyate 'nunītaḥ saṃrajyate | saṃrakto rāgajaṃ karmābhisaṃskaroti | trividhaṃ kāyena caturvidhaṃ vācā trividhaṃ manasā | tac ca karmābhisaṃskṛtam ādita eva kṣīṇaṃ niruddhaṃ vigataṃ vipariṇataṃ na pūrvāṃ diśaṃ niśritya tiṣṭhati | na dakṣiṇāṃ na paścimāṃ nottarāṃ nordhvaṃ nādho nānuvidiśaṃ | neha na tiryak | na ubhayam antarā | tat punaḥ kālāntareṇa maraṇakālasamaye pratyupasthite | jīvitendriyanirodhe āyuṣaḥ parikṣayāt tatsabhāgasya karmaṇaḥ kṣīṇatvāc caramavijñānasya nirudhyamānasya manasa ārambaṇībhavati | tad yathāpi nāma śayitavibuddhasya janapadakalyāṇīti manasa ārambaṇaṃ bhavati | iti hi mahārāja caramavijñānenādhipatinā tena ca karmaṇā ārambaṇenaupapattyaṃśikadvayapratyayaṃ prathamavijñānam utpadyate | yadi vā narakeṣu yadi vā tiryagyonau yadi vā yamaloke yadi vā āsure kāye yadi vā manuṣyeṣu yadi vā deveṣu | tasya ca prathamavijñānasya aupapattyaṃśikasya samanantaraniruddhasyānnantarasabhāgā cittasaṃtatiḥ pravartate | yatra vipākasya pratisaṃvedanā prajñāyate | tatra yaś caramavijñānasya nirodhas tatra cyutir iti saṃkhyāṃ gacchati | yaḥ prathamavijñānasya prādurbhāvas tatropapattiḥ | iti hi mahārāja na kaścid dharmo 'smāl lokāt paraṃ lokaṃ gacchati | cyutyupapattī ca prajāyete | tatra mahārāja caramavijñānam utpadyamānaṃ na kutaścid āgacchati ||

nirudhyamānaṃ na kvacid gacchati | karmāpy utpadyamānaṃ na kutaścid āgacchati | nirudhyamānaṃ na kvacid gacchati | prathamavijñānam apy utpadyamānaṃ na kutaścid āgacchati | nirudhyamānaṃ ca na kvacid gacchati | tat kasya hetoḥ | svabhāvavirahitatvāt | caramavijñānaṃ caramavijñānena śūnyaṃ | karma karmaṇā śūnyaṃ | prathamavijñānaṃ prathamavijñānena śūnyaṃ | cyutiś cyutyā śūnyā | upapattir upapattyā śūnyā | karmaṇāṃ cābandhyatā prajāyate vipākasya ca pratisaṃvedanā na cātra kaścit kartā na bhoktānyatra nāmasaṃketāt | tad yathāpi nāma mahārāja puruṣaḥ suptaḥ svapnāntare śatruṇā sārdhaṃ saṃgrāmayet | sa śayitavibuddhaḥ | tam evānusmaret | tat kiṃ manyase mahārāja saṃvidyate svapnāntare śatruḥ | śatruṇā vā sārdhaṃ saṃgrāma iti | āha | no hīdaṃ bhagavan | bhagavān āha | tat kiṃ manyase mahārājāpi nu sa puruṣaḥ paṇḍitajātīyo bhavet | yo 'sau svapnāntare śatrum abhiniviśet | śatruṇā vā sārdhaṃ saṃgrāmaṃ | āha | no hīdaṃ bhagavan | tat kasya hetoḥ | atyantatayā hi bhagavan svapne śatrur na saṃvidyate kutaḥ punas tena sārdhaṃ saṃgrāmaḥ | anyatra yāvad eva sa puruṣo vighātasya klamathasya ca bhāgī syāt yas tam abhiniviśet | bhagavān āha | evam eva mahārāja bālo 'śrutavān pṛthagjanaś cakṣuṣā rūpāṇi dṛṣṭvā daurmanasyāsthānīyāny abhiniviśate 'bhiniviṣṭaḥ san pratihanyate | pratihataḥ saṃtuṣyati | duṣṭo doṣajaṃ karmābhisaṃskarotīti pūrvavat | tad yathāpi nāma mahārāja puruṣah suptaḥ svapnāntare piśācena paripātyamāno bhītaḥ saṃoham āpadyate | sa śayitavibuddhas taṃ piśācaṃ taṃ ca saṃmoham anusmaret | tat kiṃ manyase mahārāja saṃvidyante svapne piśācaḥ saṃmoho vā | yāvad evam eva mahārāja bālo 'śrutavān pṛthagjanaś cakṣuṣā rūpāṇi dṛṣṭvā upekṣāsthānīyāny abhiniviśate 'bhiniviṣṭaḥ san muhyati mūḍho mohajaṃ karmābhisaṃskarotīti pūrvavat | tad yathāpi nāma mahārāja puruṣaḥ suptaḥ svapnāntare janapadakalyāṇyā gāyantyā madhuraṃ gītasvaraṃ madhuraṃ ca tantrīsvaraṃ ca śṛṇuyāt | sā tena gītavāditena paricārayet | sa śayitavibuddhas tad eva gītavāditam anusmaret | tat kiṃ manyase mahārājāpi nu sa puruṣaḥ paṇḍitajātīyaḥ svapnāntare janapadakalyāṇyā gītavāditam abhiniviśet | āha | no hīdaṃ bhagavan | bhagavān āha | tat kasya hetoḥ | atyantatayā hi bhagavan svapnāntare janapadakalyāṇī strī na saṃvidyate nopalabhyate | kutaḥ punar asyā gītavāditaṃ | anyatra yāvad eva sa puruṣo vighātasya klamathasya ca bhāgī syāt | yas tad abhiniviśet | bhagavān āha | evam eva mahārāja bālo 'śrutavān pṛthagjanaḥ śrotreṇa śabdān śrutvā saumanasyasthānīyāny abhiniviśate | iti pūrvavat | evaṃ gandhādiṣu tridhā tridhā veditavyam || pe ||

atra mahārāja mānasaṃ niveśayitavyaṃ | kim ity ahaṃ sadevakasya lokasya cakṣur bhaveyaṃ | ulkā pradīpa ālokabhūtaḥ | kūlaṃ naus tīrthaṃ | nāyakaḥ pariṇāyakaḥ daiśikaḥ sārthavāhaḥ | puro javeyaṃ | mukto mocayeyam āśvasta āśvāsayeyaṃ parinirvṛttaḥ parinirvāpayeyam iti | pūrvā hi koṭir mahārāja na prajñāyate aiśvaryādhipatyānām anubhūya mānānāṃ | iti hi mahārāja māyopamānīndriyāṇy atṛptāny atarṣaṇīyāni | svapnopamā viṣayā atarṣakā atṛptikarāḥ ||

atrānnantayaśaścakravartinaḥ kathā svargāc ca patite tasmin sarājakaiḥ pauraiḥ parivṛta evaṃ paṭhyate | tad yathāpi nāma mahārāja sarpirmaṇḍo vā navanītamaṇḍo vā taptāyāṃ vālukāyām upanikṣipto 'vasīdati | na saṃtiṣṭhate | evam eva mahārājānnantayaśā avasīdati na saṃtiṣṭhate | atha rājā priyaṃkaro rājānam annantayaśasaṃ tathāvasīdantaṃ | upasaṃkramyaitad avocat | kiṃ vayaṃ mahārāja lokasya vyākuryāmaḥ | kiṃ rājño 'nnantayaśasaḥ subhāṣitam iti | sa āha | vaktavyaṃ | mahārājānantayaśāś caturdvīpeṣu rājyaiśvaryaṃ kārayitvābandhyamanorathatām anubhūya sarvadrumākālaphalatāṃ sarvopadravaprasrabdhisarvasatvābandhyamanorathatāṃ gandhodakavarṣaṃ hiraṇyavarṣaṃ suvarṇavarṣaṃ sarvopakaraṇavarṣaṃ cānubhūya caturo mahādvīpān adhyāvasitvā śakrasyārdhāsanam ākramyātīcchayā na mukto 'tṛpta eva kāmaiḥ kālagata iti | evaṃ tvaṃ mahārāja vyākuryā ity evam uktvā ca rājānnantayaśāḥ kālam akārṣīt | pe ||

tasmāt tarhi te mahārāja marīcikāyām udakasvabhāvo nābhūn na bhaviṣyati na caitarhi vidyate | evam eva mahārāja rūpavedanāsaṃjñā saṃskāravijñanāṃ svabhāvo nābhūn na bhaviṣyati na caitarhi vidyatae ity ādi ||

punar apy uktaṃ | etāvac caitat jñeyam | yad uta saṃvṛtiḥ paramārthaś ca | tac ca bhagavatā śūnyataḥ sudṛṣṭaṃ suviditaṃ susākṣātkṛtaṃ | tena sa sarvajña ity ucyate | tatra saṃvṛtir lokapracāratas tathāgatena dṛṣṭā | yaḥ punaḥ paramārthaḥ so 'nnabhilāpyaḥ | annājñeyo 'vijñeyo 'deśito 'prakāśito yāvad akriyo yāvan na lābho nālābho na sukhaṃ na duṣkhaṃ na yaśo nāyaśaḥ | na rūpaṃ nārūpam ity ādi ||

tatra jinena jagasya kṛtena saṃvṛti deśita lokahitāya | yena jagat sugatasya sakāśe saṃjanayīha prasādasukhārthe ||

saṃvṛti prajñamayī narasiṃhaḥ ṣaḍgatayo bhaṇi satvagaṇānāṃ | narakatiraś ca tathaiva ca pretān āsurakāya narāṃś ca marūṃś ca ||

nīcakulāṃs tatha uccakulāṃś ca āḍhyakulāṃś ca daridrakulāṃś cety ādi ||

punaś coktaṃ | katama eṣa dharmo yo bhagavatā vyākṛto 'nnuttarāyāṃ samyaksaṃbodhau | kiṃ rūpam uta vedanā āho śvit saṃjñā utāho saṃskārā atha vijñānaṃ bhagavatā vyākṛtam annuttarāyāṃ samyaksaṃbodhāv iti | teṣām etad abhūt | na rūpaṃ yāvan na vijñānaṃ bhagavatā vyākṛtam annuttarāyāṃ samyaksaṃbodhau | tat kasya hetoḥ | annutpādo hi rūpam annutpādo bodhiḥ | tat katham annutpādo 'nnutpādam abhisaṃbudhyate | evaṃ yāvad vijñānam || pe ||

tad evam annupalabhyamāneṣu sarvadharmeṣu katamo 'tra buddhaḥ | katamā bodhiḥ | katamo bodhisatvaḥ | katamad vyākaraṇam | śūnyaṃ hi rūpaṃ rūpeṇa yāvad vijñānaṃ || pe ||

yāvad eva vyavahāramātram etat | nāmadheymātraṃ saṃketamātraṃ saṃvṛtimātraṃ prajñaptimātraṃ | nālam atra paṇḍitair abhiniveśa utpādayitavya iti ||

tathātraivāhuḥ | nirmāṇaratayo devā yathā vayaṃ bhagavan | bhagavato bhāṣitasyārtham ājānīmaḥ | sarvadharmā bhūtakoṭir annantakoṭir annāvaraṇakoṭir apratiṣṭhitakoṭir ity ādi ||

sarvadharmā bhagavan bodhiḥ | svabhāvavirahitā boddhavyāḥ | antaśa ānantaryāṇy api bodhiḥ | tat kasya hetoḥ | aprakṛtikā hi bhagavan bodhir aprakṛtikāni ca pañcānantaryāṇi | tenocyate ānantaryāṇi bodhir iti | tathā vihasyante bhagavan ye kecit parinirvātukāmāḥ | tat kasya hetoḥ | yadi kaścit saṃsārapratipanno bhavet | sa nirvāṇaṃ paryeṣatae iti ||

punar uktaṃ | bhūtakoṭir iti bhagavan yad uktaṃ nirmāṇaratibhir devais tatra vayaṃ bhūtam api nopalabhāmahe | kiṃ punar asya koṭim | tat kasya hetoḥ | yo hi kaścid bhagavan bhūtam upalabhate | koṭim api sa tasyopalabhate dvaye cāsau caratīti ||

tathātraiva sahāṃpatibrahmaṇā śāstā stutaḥ ||

supiti yatha naraḥ kṣudhābhibhūtaḥ śatarasabhojanabhuñjino ca tṛptaḥ | na pi ca kṣudha na bhojanaṃ na satvaḥ supina yathaiva nidṛṣṭa sarvadharmāḥ ||

bhaṇi naru paṭhane manojñavācaṃ priyu bhavatī na ca saṃkramo 'sti vācaṃ | na ca vacana cāsya rakta vācām upalabhase na ca tatra saṃśayo 'sti ||

śruṇati yatha manojña vīṇaśabdaṃ madhura na cāsti svabhāvataḥ sa śabdaḥ | tatha imi vidu skandha prekṣamāṇo na labhati bhāvu svabhāvataḥ sumedhāḥ || pe ||

yatha naru iha śaṅkhaśabda śrutvā vimṛśati vidva kuto ya prādubhūtaḥ | na ca labhati svabhāva śūnyabhāvaṃ tatha tv aya dṛṣṭa narendra sarvadharmāḥ ||

yatha naru iha bhojanaṃ praṇītaṃ vimṛśati aṅgaśu siddham asvabhāvam | yatha rasu tatha te 'ṅga tatsvabhāvās tatha tv aya dṛṣṭa maharṣi sarvadharmāḥ ||

yatha naru iha indrayaṣṭi dṛṣṭvā vimṛśati aṅgaśu niḥsvabhāva śūnyam | vimṛśatu yatha yaṣṭi te 'ṅga śūnyās tatha tv aya dṛṣṭa maharṣi sarvadharmāḥ ||

puravara yatha aṅgaśo vibhajya nagaru svabhāvatu nāmato na labdham | yatha nagara tathāṅga sarvaśūnyās tatha tv aya dṛṣṭa narendra sarvadharmāḥ ||

mudita yatha narāga mukta bherī harṣa janeti svabhāvaśūnyaśabdā | svaru yatha tatha te 'ṅga tatsvabhāvaṃ tatha tv aya dṛṣṭa maharṣi sarvadharmāḥ ||

... ... hanatu yatha narasya tāṃ hi bherīṃ pratighu na vidyati nāpi snehadhātuḥ | vimṛśatu bherīva te 'ṅga tatsvabhāvās tatha tv aya dṛṣṭa narendra sarvadharmāḥ ||

hanatu yatha narasya tāṃ hi bherīṃ svaru na sa manyati rāmayāmi lokam | svaru yatha tatha te 'ṅga tatsvabhāvāḥ tatha tv aya dṛṣṭa narendra sarvadharmāḥ ||

hanatu yatha narasya tasya bheryāṃ na pi svaru aṅgaśu nāpi sa svatantraḥ | svaru yatha tatha te 'ṅga tatsvabhāvās tatha tv aya dṛṣṭa maharṣi sarvadharmāḥ ||

punaś coktaṃ | satvārambaṇanāyakena kathitā maitrī śubhābhāvanā | satvaś cāsya vibhāvitaḥ suviditaṃ niḥsatva sarvaṃ jagat | tatraivaṃ dvipadottamo 'kaluṣo niḥsaṃśayā mānasaḥ | tena tvā sugataṃ vibhāvitamatiṃ pūjema pūjāriham ||

duṣkhaṃ cā sugatā [doubtful] daśaddiśigataṃ naivaṃ parīdṛśyate | satveṣū karuṇā ca nāma bhaṇitā devātideva tvayā | evaṃ bho jinapuṅgavā jinamataṃ ajñāta yathāvataḥ | tena tvāṃ dvipadottamā naravarāḥ pūjema pūjāriham ||

satvānaiva na duṣkhaṃ śākyamuninā yasyāpanītaṃ dukhaṃ | jātās te muditāś ca hṛṣṭamanaso 'ratīś ca tair noditāḥ ||

evaṃ buddhanayaṃ acintiyanayaṃ yāthāvato jānato | tasmāt pūjiya tvāṃ narāṇa pravaraṃ prāyema prāptaṃ phalaṃ ||

kāyaḥ kāyavivarjitena muninā nāsādito mārgatāṃ | naivaṃ te smṛtināyakā na bhaṇitā naiva pramuṣṭā smṛtiḥ ||

uktaṃ co sugatena bhāvapathimāḥ kāyaṃ gatā bhāvanāḥ | evaṃ buddhanayaṃ viditva sugatā pūjā kṛtā tāyinaḥ ||

bhāvethaḥ śamathaṃ vipaśyanam ayaṃ mārgaṃ dukhā śāntaye | śāntās te bhagavan savāsanamalā yehī jagat kliṣyate ||

śamathaś cātha vipaśyanā na ca malā sarve 'ti śūnyā mune | asmin devagaṇā na kāṅkṣa kvacanā pūjentu tvāṃ nāyakaṃ | ity ādi ||

punar uktaṃ | śūnyaṃ hi cakṣuś cakṣuḥsvabhāvena | yasya ca dharmasya svabhāvo na vidyate so 'vastukaḥ | yo 'vastukaḥ so 'pariniṣpannaḥ yo 'pariniṣpannaḥ sa notpadyate na nirudhyate | pe ||

yat triṣv apy adhvasu nopalabhyate na tac cakṣur nendriyaṃ kathaṃ tasya vyavahāro jñeyaḥ | tad yathāpi nāma riktamuṣṭir alīkaḥ | yāvad eva nāmamātraṃ no tu khalu paramārthato riktam upalabhyate na muṣṭiḥ | evaṃ cakṣuś cendriyaṃ ca rikte muṣṭisadṛśam alīkam asadbhūtaṃ tucchaṃ mṛṣāmoṣadharme bālopalāpanaṃ mūrkhasaṃmohanam yāvad eva nāmamātram ||

punar atraivāha | svapnāntare mahāvṛṣṭir āsravāṇāṃ pravartanā | darśitā te mahāvīra āsravotpattipaṇḍitāḥ ||

svapne yathā śiraśchedo dṛṣṭas te āsravakṣayaḥ | darśitaḥ sarvavijñānāṃ sarvadarśin namo 'stu te ||

atraiva ca drumeṇa kinnararājena bhagavān pṛṣṭaḥ pratyāha | yad vadasi śūnyatāṃ ca vyākaraṇaṃ | cāpy ahaṃ na jānāmi | syād yadi kiṃcid aśūnyaṃ na bhavej jinenāsya vyākaraṇam ||

kiṃkāraṇaṃ | tathā hi | sthitaṃ bhavet tat svake bhave | kūṭasthanirvikāraṃ | na tasya vṛddhir na parihāṇiḥ | na kriyā na ca kāraṇaṃ | yat svabhāvaśūnyam ādarśamaṇḍale supariśuddhe saṃdṛśyate pratibimbam | tathaiva druma jānīhīmān dharmān | avikāraṃ dharmadhātum imāṃ ca pūjāṃ drumāṅgaśo vicārayasi | aṅgaśo nirīkṣya pūjāṃ | katame 'vikāriṇo 'ṅgāḥ ||

yad api ca nirīhakatvaṃ kriyāṃ ca na jānase mayā proktaṃ | śakaṭāṅga saṃnipātaṃ nirīkṣva śakaṭasya caiva kriyāṃ ||

karma ca me ākhyātaṃ kartā na vidyate daśasu dikṣu | vāteritād iva taror yathā hi nivartate vahniḥ ||

na ca māruto na ca taruś cetayati hutāśanaṃ ca yajane | na nivartate vahnis tathaiva karmasya kartāraḥ ||

yad api vadase na ca saṃcaya puṇyasya hi vidyate | sucaritasya samudāgamaś ca | bodhis tasyāpi śṛṇu kramanta tvaṃ | yathā bhaṇasi manuṣyāṇām āyuḥparimāṇaṃ varṣaśataṃ jīvin | na cāsti varṣapuñjī | ayam api samudāgamas tadvad iti ||

bhagavatyām apy uktaṃ | kiṃ punar āyuṣman subhūte utpanno dharma utpadyate utānnutpannaḥ | subhūtir āha | nāham āyuṣman śāriputra utpannasya dharmasyotpattim icchāmi na cānnutpannasyeti ||

dharmasaṃgītyām apy uktaṃ | tathatā tathateti kulaputra śūnyatāyā etad adhivacanaṃ | sā ca śūnyatā notpadyate na nirudhyate | āha | yady evaṃ dharmāḥ śūnyā uktā bhagavatā tasmāt sarvadharmā notpatsyante na nirotsyante | nirārambho bodhisatvaḥ | āha | evam eva kulaputra tathā yathābhisaṃbudhyase sarvadharmā notpadyante na nirudhyante | āha | yad etad uktaṃ bhagavatā | saṃskṛtā dharmā utpadyante nirudhyante cety asya tathāgatabhāṣitasya ko 'bhiprāyaḥ | āha | utpādanirodhābhiniviṣṭaḥ kulaputra lokasaṃniveśaḥ | tatra tathāgato mahākāruṇiko lokasyottrāsapadaparihārārthaṃ vyavahāravaśād uktavān utpadyante nirudhyante ceti | na cātra kasyacid dharmasyotpādo na nirodha iti ||

punar atraivoktaṃ | tatra bhagavaṃś cakṣūrūpeṣu na raṇati śrotraṃ | śabdeṣu | yāvan manodharmeṣu na raṇati | sa dharmaḥ | tatra kathaṃ cakṣūrūpeṣu na raṇati | saṃsargābhāvāt | na hi cakṣūrūpeṇa saṃsṛjyate | yāvan na manodharmeṇa saṃsṛjyate | yan na saṃsṛjyate tan na raṇati | advitīyasya bhagavan dharmasya raṇaṃ nāsti | advitīyāś ca bhagavan sarvadharmāḥ paraḥparaṃ na jānanti na vijānanti | na kalpayanti na vikalpayanti | na saṃbhavanti na visaṃbhavanti | na hīyante na varddhante | na rajyanti | na virajyanti | na saṃsaranti na parinirvānti naite kasyacit | naiṣāṃ kaścit | naite bhagavan dharmā udvijante na saṃkliśyante na vyavadāyante | evam ahaṃ bhagavan jānāmy evam avabudhye | yad apy ahaṃ | bhagavann evaṃ vadāmi | evam ahaṃ jānāmy evam ahaṃ budhyāmīti | āyatanānām eṣa vikāraḥ | na ca bhagavann āyatanānām evaṃ bhavati | asmākam eṣa vikāra iti | yo hy evaṃ jānāti sa na kenacit sārddhaṃ vivadati | yan na vivadati tac chramaṇadharmam anusaratīti | tathā dharmadarśanaṃ buddhadarśanaṃ sarvasatvadarśanaṃ sarvasatvahetupratyayadarśanaṃ śūnyatādarśanaṃ śūnyatādarśanam adarśanaṃ | adarśanaṃ bhagavan sarvadharmāṇāṃ darśanaṃ samyagdarśanam iti ||

katham annadhiṣṭhānā saṃvṛtir yuktā | kathaṃ punar ayuktā | yathāsati sthāṇau puruṣabhrāntiḥ | kasya punaḥ śūnyatāvādinaḥ paramārthataḥ sthāṇuḥ siddho yadāśrayāt puruṣabhrāntiḥ syād | amūlā eva ca sarvadharmās tatvato mūlānupapatteḥ ||

tathā coktam āryavimalakīrtinirdeśe | abhūtaparikalpasya kiṃ mūlaṃ | āha | viparyastā saṃjñā mūlaṃ | āha | viparyastāyāḥ saṃjñāyāḥ kiṃ mūlaṃ | apratiṣṭhānaṃ mūlaṃ | āha | apratiṣṭhāyāḥ kiṃ mūlaṃ | āha | yan mañjuśrīr apratiṣṭhānaṃ na tasya kiñcin mūlam iti hy apratiṣṭhānamūlapratiṣṭhitāḥ sarvadharmā iti ||

iyaṃ samāsataḥ prajñāpāramitā cittaśuddhyarthinā bhāvayitavyā | bhāvayitvā ca kleśaripuraṇakuśalena bhavitavyaṃ | na svagṛhaśūreṇa ||

yathoktam āryadharmasaṃgītisūtre | na śūnyatāvādī lokadharmaiḥ saṃhriyate 'niśritatvāt | na sa lābhena saṃhṛṣyāti | alābhena na vimanā bhavati | yaśasā na vismayate 'yaśasā na saṃkucati | nindayā nāvalīyate | praśaṃsayā nānunīyate | sukhena na rajyate duṣkhena na virajyate | yo hy evaṃ lokadharmair na saṃhriyate sa śūnyatāṃ jānītae iti ||

tathā śūnyatāvādino na kvacid anurāgo na virāgaḥ | yasmin rajyeta tac chūnyam eva jānīte | śūnyam eva paśyati | nāsau śūnyatāṃ jānīte yaḥ kvacid dharme rajyate vā virajyate vā tathā nāsau śūnyatāṃ jānīte yaḥ kenacit sārddhaṃ vigrahaṃ vivādaṃ vā kuryāc chūnyam eva jānīte tac chūnyam eva paśyatīty ādi ||

etat saṃkṣepāc cittaśodhanam ||

athaivam api paramaviśuddhir dharmadarśane sati | iha pañcakaṣāyasaṃkliṣṭasya kalyāṇamitrāvasāditasya vā saṃkṣepeṇa tāvat kutra yatnaṃ kṛtvā śīghraṃ cittaśuddhir bhavati | ātmabahumānaparāvajñātyāge 'nayor mūlam ātmasatvadṛṣṭiḥ | sā caitadabhyāsāt sukaraṃ prahīyatae iti paragauravam ātmāvajñā caivaṃ bhāvanīyā ||

yadi satvo yadi skandhāḥ kṣamatā sarvathā sthitā | ekasya hi parātmatvaṃ viruddhaṃ saṃbhavet kathaṃ ||

vinālambanam apy etad ācaranty eva dehinaḥ | annādikalyānābhyāsāt kim abhyāsasya duṣkaram ||

evam abhyāsavaśyatve tulye kasmāt sukhodayam | paragauravam utsṛjya svasukhāyān yad iṣyate ||

cintāmaṇir yathoktāś ca santi gauravahetavaḥ | na tu me gauravāt saukhyam ihāpi janadurbhagāt ||

tasmāt satvāntare yadvad rūkṣamatsaramāninaḥ | ātmasnehavato vṛttir bhāvayet tadviparyayam ||

ātmano bahumāno 'yaṃ stutinindādisekataḥ | vardhate nārakavaśāt sekān narakavahnivat ||

śabdas tāvad acittatvān māṃ stautīti na saṃbhavaḥ | paraḥ kila mayi prīta ity ayaṃ me matibhramaḥ ||

tattuṣṭyaiva mama prītiḥ sāmānye na sadāstu sā | tatsukhena na cet kāryaṃ tena tuṣṭena kiṃ mama ||

anyatra mayi vā prītyā kiṃ hi me parakīyayā | na me pareṇa tuṣṭena kāye saukhyam ihāṇv api ||

evaṃ jñātvā prahātavyā kalpanā nirvibandhanā | akīrtinindā satkārā evaṃ jñeyāś ca niṣphalāḥ ||

na dharmo nāyur ārogyaṃ na balaṃ vandanādibhiḥ | yadvad utprāsyamānasya vikārair anyakāyikaiḥ ||

hṛṣṭasyātha viṣaṇṇasya lābhālābhau samodayau | vivarjya niṣphalaṃ tasmād bhaveyaṃ śailamānasaḥ ||

saṃstavatyāgāc ca śīghraṃ cittaviśuddhir bhavati | iti ||

tatrāpi cintyate | nimittodgrahasaṃbhūtā pratyabhijñā punaḥ punaḥ | utpādayaty anunayaṃ jāyate pratigho 'py ataḥ ||

pratighānunayau yasya tasya pāpam avāritam | abhyākhyānāni citrāṇi mātsaryaṃ cerṣyayā saha ||

lābhādikāmatā nāma ity ādy āvartate bahu | tasmāt sarvaprayatnena saṃstavaṃ praharen muniḥ ||

sādṛśyād anyad apy etad vārisrotovad īkṣyate | tad evedam iti bhrāntyā tatve tiṣṭhāmy ato balāt ||

avastu caitat sādṛśyaṃ duṣkhaṃ ca janayiṣyati | ahaṃ caitac ca sarvaṃ ca na cirān na bhaviṣyati | iti ||

ātmabhāvapariśuddhiś caturdaśaḥ paricchedaḥ ||


[XV. bhogapuṇyaśuddhi]

bhogapuṇyaśuddhiḥ pañcadaśaḥ paricchedaḥ ||

śikṣāsamuccayasyātmaśuddhyannantaraṃ bhogaśuddhiḥ saṃcayābhāvāt | pṛthag iha lekhitā | bhogaśuddhiṃ ca jānīyāt samyagājīvaśodhanāt ||

yathoktam āryograparipṛcchāyām | iha gṛhapate gṛhī bodhisatvo dharmeṇa bhogān paryeṣate nādharmeṇa | samena na viṣameṇa | samyagājīvo bhavati na viṣamājīva iti ||

āryaratnameghe 'py uktaṃ | na bodhisatvo dāyakaṃ dānapatiṃ dṛṣṭveryāpatham āracayati | kathaṃ neryāpatham āracayati | na śanair mandaṃ mandaṃ kramān utkṣipati na nikṣipati yugamātraprekṣikayā saviśvastaprekṣikayānnābhogaprekṣikayā | evaṃ kāyakuhanāṃ na karoti | kathaṃ vākkuhanāṃ na karoti | na bodhisatvo lābhahetor lābhanidānaṃ mandabhāṇī mṛdubhāṇī na priyabhāṇī bhavati | nānuvartanavacanāni niścārayati | pe ||

kathaṃ na cittakuhanāṃ kuroti | bodhisatvo dāyakena dānapatinā vā lābhena pravāryamāṇo vā cālpecchatāṃ darśayati | citte na spṛhām utpādayati | antardāha eṣa kulaputra yad vācālpecchatā cittena lābhakāmatā | evaṃ hi kulaputra bodhisatvaḥ kuhanalapanalābhāpagato bhavati | pe | na bodhisatvo dānapatiṃ vā dṛṣṭvā nimittaṃ karoti | vighāto me cīvareṇa | vighāto me pātreṇa | vighāto me glānabhaiṣajyena | na ca taṃ dāyakaṃ dānapatiṃ vā kiṃcit prārthayate | na vācaṃ niścārayati | evaṃ hi bodhisatvo nimittalābhāpagato bhavati | yāvan na bodhisatvo dāyakaṃ dānapatiṃ dṛṣṭvā evaṃ vācaṃ niścārayati | amukenāmukena vā me dānapatināmukaṃ vastu pratipāditaṃ tasya ca mayāmuka upakāraḥ kṛtaḥ | tena me śīlavān ayam iti kṛtvā idaṃ cedaṃ ca dattaṃ bahuśruta iti | alpeccha iti kṛtvā | mayā ca tasya kāruṇyacittam upasthāpya parigṛhītaṃ | pe ||

tatra kāyakṣatir yad uta lābhahetor lābhanidānam ādhāvanaparidhāvanaṃ dauḥśīlyasamudācaraṇaṃ ca | cittakṣatir yad uta prārthanā | lābhināṃ ca brahmacāriṇām antike vyāpādabahulatā | evaṃ hi bodhisatvo viṣamaparyeṣṭilābhāpagato bhavati | pe ||

iha bodhisatvo na tulākūṭena na mānakūṭena na visraṃbhaghātikayā na dhūrtatayā lābham upārjayati | evaṃ hi bodhisatvo 'dharmalābhāpagato bhavati | pe | ye te lābhā staupikasaṃsṛṣṭā vā dhārmikasaṃsṛṣṭā vā sāṃghikasaṃsṛṣṭā vādattā vānnanujñātā vā | tān na pratīcchati na svīkaroti | evaṃ hi bodhisatvo 'pariśuddhalābhāpagato bhavati | yāval labdhā lābhaṃ na mamāyate | na dhanāyate | na saṃnidhiṃ karoti | kālānukālaṃ ca śramaṇabrāhmaṇebhyo dadāti | mātāpitṛmitrāmātyajñātisālohitebhyaḥ kālānukālam ātmanā paribhuṅkte paribhuñjānaś cāraktaḥ paribhuṅkte | svanadhyavasito na cālabhyamāne lābhe khedacittam utpādayati | na paritapyati na ca dāyakadānapatīnām antike 'prasādacittam utpādayatīty ādi ||

tatraiṣāpy asya bodhisatvasya bhogaśuddhir ātmabhāvaśuddhivat parahitāya bhavet ||

yathoktam āryavimalakīrtinirdeśe | punar aparaṃ bhadanta śāriputra ye praviśantīdaṃ gṛhaṃ teṣāṃ samanantarapraviṣṭānāṃ sarvakleśā na bādhante 'yaṃ dvitīya āścaryādbhuto dharmaḥ ||

punar atraivoktaṃ | atha tato bhojanāt sarvāvatī sā parṣat tṛptā bhūtā | na ca tat bhojanaṃ kṣīyate | yaiś ca bodhisatvaiḥ śrāvakaiś ca śakrabrahmalokapālais tad anyaiś ca satvais tad bhojanaṃ bhuktaṃ teṣāṃ tādṛśaṃ sukhaṃ kāye 'vakrāntaṃ yādṛśaṃ sarvasukhamaṇḍitāyāṃ lokadhātau bodhisatvānāṃ sukhaṃ | sarvaromakūpebhyaś ca teṣāṃ tādṛśo gandhaḥ pravāti | tad yathāpi nāma tasyām eva sarvagandhasugandhāyāṃ lokadhātau vṛkṣāṇāṃ gandhaḥ ||

punaś coktaṃ | yaiś ca bhadantānanda bhikṣubhir annavakrāntaniyāmair etad bhojanaṃ bhuktaṃ teṣām evāvakrāntaniyamānāṃ pariṇaṃsyati | pe | yair annutpāditabodhicittaiḥ satvaiḥ paribhuktaṃ teṣām utpāditabodhicittānāṃ pariṇaṃsyati | yair utpāditabodhicittair bhuktaṃ teṣāṃ nāpratilabdhakṣāntikānāṃ pariṇaṃsyatīti vistaraḥ ||

śūnyatākaruṇā garbhaceṣṭitāt puṇyaśodhanam ||

uktaṃ hy āryagaganagañjasūtre | yad utāhaṃkāraviśuddhaṃ tad dānaṃ dadāti | mamakāraviśuddhaṃ tad dānaṃ dadāti | hetuviśuddhaṃ tad dānaṃ dadāti | dṛṣṭiviśuddhaṃ tad dānaṃ dadāti | nimittaviśuddhaṃ tad dānaṃ dadāti | nānātvaviśuddhaṃ tad dānaṃ dadāti | vipākapratikāṅkṣaṇāviśuddhaṃ tad dānaṃ dadāti | yathā gaganaṃ samaviśuddhaṃ tad dānaṃ dadāti ||

pe | yathā gaganam aparyantam evam aparyantīkṛtena cittena tad dānaṃ dadāti | yathā gaganaṃ vistīrṇam annāvaraṇam evaṃ bodhipariṇāmitaṃ tad dānaṃ dadāti | yathā gaganam arūpi evaṃ sarvarūpāniśritaṃ tad dānaṃ dadāti | yathā gaganam avedayitṛ | evaṃ sarvaveditapratiprasrabdhaṃ dānaṃ dadāti | evam asaṃjñi asaṃskṛtam avijñaptilakṣaṇam evam apratijñānaṃ tad dānaṃ dadāti | yathā gaganaṃ sarvabuddhakṣetraspharaṇam evaṃ sarvasatvamaitrīspharaṇaṃ tad dānaṃ dadāti | pe | yathā gaganaṃ sadāprakāśam evaṃ cittaprakṛtiviśuddhaṃ tad dānaṃ dadati | yathā gaganaṃ sarvasatvāvakāśaṃ evaṃ sarvasatvopajīvyaṃ tad dānaṃ dadāti | yāvad yathā nirmito nirmitāya dadāti nirvikalpo 'nnābhogaḥ | cittamanovijñānavigataḥ sarvadharmaniḥpratikāṅkṣī | evaṃ dvayavigamatayā māyālakṣaṇasvabhāvaviśuddhaṃ bodhisatvas tad dānaṃ dadāti | yasyedṛśo dānaparityāgaḥ prajñājñānena ca sarvasatvakleśaparityāgaḥ | upāyajñānena ca satvāparityāgaḥ | evaṃ tyāgacittaḥ kulaputra bodhisatvo gaganasamadāno bhavati ||

āryākṣayamatisūtre 'py uktaṃ | nāsti satvotpīḍanādānam | yāvan nāsti yathokte ūnadānaṃ | yāvan nāsti sarvasatveṣu dakṣiṇīyāvamanyanādānaṃ | pe | nāsti nikrandadānaṃ yāvan nāsti yācanakeṣūpataptadānaṃ nāsty uccagghana ullāpanadānaṃ nāsti parāṅmukhadānaṃ nāsty apaviddhadānaṃ nāsty asvahastadānaṃ | pe | nāsty akalpikadānaṃ | nāsty akāladānaṃ nāsti viṣaśastradānaṃ nāsti satvaviheṭhanādānam iti ||

yat tarhy ugraparipṛcchāyām uktaṃ | dānapāramitākālo 'yaṃ yasya yenārthas tasya tatpradānakālaḥ | api tu tathāhaṃ kariṣyāmi | madyapebhya eva madyapānaṃ dāsyāmi | tāṃs tān smṛtisaṃprajanye samādāpayiṣyāmīti ||

madyapānād api nairāśyakṛte bodhisatve pratigho garīyān | satvasaṃgrahahāniś cāto 'nyaprasādanopāyāsaṃbhave madyaṃ deyam ity abhiprāyaḥ | śastrādiṣv api yady anubadhagurulādyavavicārād dānam āpadyeta | naivāpattir ity ata eva gamyate | sūtreṣu tu sāmānyena pratiṣedha | ity uktā dānaviśuddhidik ||

śīlaviśuddhir āryagaganagañjasūtre evābhihitā | avirahitabodhicittatā cittaviśuddhyai apagataśrāvakapratyekabuddhacittatā prāmāṇikaviśuddhyai ity ādi ||

punar aparā śīlaviśuddhiḥ | śuddhaṃ gaganaṃ śuddhaṃ tacchīlaṃ |vimalaṃ gaganaṃ vimalaṃ tacchīlaṃ | śāntaṃ gaganaṃ śāntaṃ tacchīlaṃ | annunnataṃ gaganam annunnataṃ tacchīlaṃ | anunītaṃ gaganam anunītaṃ tacchīlam | yāvad achedyābhedyaṃ gaganam achedyābhedyaṃ tacchīlam ity ādi ||

apratihataṃ gaganaṃ sarvasatvāpratighacittasya kṣāntipariśuddhiḥ | samaprayogaṃ gaganaṃ sarvasatvasamacittasya kṣāntipariśuddhir ity ādi ||

tad yathāpi syān mahāśālavanaṃ | tasmin kaścid evāgatya śālaṃ chindyāt | tatra teṣām avaśiṣṭānāṃ naivaṃ bhavati | eṣa chinno vayam acchinnā iti | na teṣām anunayo na pratighaḥ | na kalpo na vikalpo na parikalpaḥ ||

yaivaṃ kṣāntir iyaṃ bodhisatvasya paramā gaganasamā kṣāntir | iti ||

āryaratnacūḍasūtre vistaram uktvā āha | idam ucyate vīryaṃ | tasya kāyapariśuddhiḥ | yat kāyasya pratibhāsapratibimbajñānaṃ vāco 'nnabhilāpyajñānaṃ | cittasyātyantopaśamajñānaṃ | tathā maitrīsaṃnāhasaṃnaddho mahākaruṇādhiṣṭhānapratiṣṭhitaḥ | sarvākāravaropetaṃ śūnyatākārābhinirhṛtaṃ dhyānaṃ dhyāyati | tatra katamā sarvākāravaropetā śūnyatā | yā na dānavikalā | yāvan nopāyavikalā | na mahāmaitrīmuditopekṣāvikalā | na satyajñānāvatāravikalā | na bodhicittasatvāpekṣāvikalā | nāśayādhyāśayaprayogavikalā | na dānapriyavadyatārthakriyā samānārthatāvikalā | na smṛtisaṃprajanyavikalā | na smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgāṣṭāṅgamārgavikalā na śamathavipaśyanāvikalā | pe | upaśāntā ca svabhāvena | annupaśāntā ca karmakleśeṣu | upekṣikā ca sarvadharmāṇāṃ | avekṣikā ca buddhadharmāṇāṃ | jahā ca svalakṣaṇena | vikrāntā cādhiṣṭhānakāryatayā | avyāpṛtā ca svarasena | sadā vyāpṛtā ca buddhakāryeṣu | śītībhūtā copaśamena | sadojjvalitā ca satvaparipāke | iyam ucyate sarvākāravaropetā śūnyatā ||

yāvad iyaṃ kulaputra dhyānapāramitā caryāpariśuddhir iti ||

etena prajñāpariśuddhir veditavyā | evaṃ sarvapuṇyeṣv iti ||

tathāryavimalakīrtinirdeśe 'py uktaṃ |saddharmacakrapravartanamahāparinirvāṇasaṃdarśanagocaraś ca bodhisatvacaryātyajanagocaraś cāyam api bodhisatvasya gocara | iti ||

bhogapuṇyaśuddhiḥ pañcadaśaḥ paricchedaḥ ||


[XVI. bhadracaryāvidhiḥ]

bhadracaryāvidhiḥ ṣoḍaśaḥ paricchedaḥ ||

idānīṃ trayāṇām api vṛddhir vācyā ||

kim arthaṃ | grahītāraḥ subahavaḥ svalpaṃ cedam anena kiṃ | na cātitṛptijanakaṃ vardhanīyam idaṃ tataḥ ||

atitṛpti buddhatvaṃ | tan na śrāvakasādhāraṇena śuddhimātreṇa satvānāṃ janyatae ity arthaḥ | ātmabhāvasya kā vṛddhir balānālasya vardhanaṃ ||

tatrāryaratnameghe balam uktaṃ |na sa satvaḥ satvanikāye saṃvidyate yo bodhisatvasya balena balaṃ mardayed ity ādi ||

tasya kathaṃ vardhanam | yad uktam āryatathāgataguhyasūtre āryavajrapāṇer baladarśanavismitājātaśatrupṛṣṭena bhagavatā | daśabhir mahārāja dharmaiḥ samanvāgato bodhisatva evaṃrūpāṃ balavattāṃ pratilabhate |katamair daśabhiḥ | iha mahārāja bodhisatvaḥ kāyaṃ jīvitaṃ ca parityajati | na ca punaḥ saddharmaṃ parityajati | sarvasatvānāṃ cāvanamati na ca punar mānaṃ bṛṃhayati | durbalānāṃ ca satvānāṃ kṣamate | na pratighaṃ karoti | jighatsitānāṃ ca satvānām agraṃ varabhojanaṃ dadāti | bhītānāṃ ca satvānām abhayaṃ dadāti | glānānāṃ ca satvānāṃ bhūtacikitsāyai utsuko bhavati | daridrāṃś ca satvān bhogaiḥ saṃtarpayati | tathāgatacaitye ca sudhāpiṇḍalepanaṃ karoti | ānandavacanaṃ satvānāṃ śrāvayati | daridraduṣkhitānāṃ ca satvānāṃ bhogasaṃvibhāgaṃ karoti | śrāntaklāntānāṃ ca satvānāṃ bhāraṃ vahati | ebhir mahārāja daśabhir iti ||

annālasyavardhanaṃ katamat | yad vīryavardhanaṃ | yathoktaṃ sāgaramatisūtre | ārabdhavīryeṇa sāgaramate bodhisatvena bhavitavyaṃ sadā dṛḍhaparākrameṇa | tīvracchandena bodhisatvena bhavitavyam anikṣiptadhureṇa | ārabdhavīryāṇāṃ hi sāgaramate bodhisatvānāṃ na durlabhā bhavaty annuttarā samyaksaṃbodhiḥ | tat kasya hetoḥ | yatra sāgaramate vīryaṃ tatra bodhiḥ | kusīdānāṃ punaḥ sudūravidūre bodhiḥ | nāsti kusīdasya dānaṃ yāvan nāsti prajñā nāsti kusīdasya parārtha iti ||

candrapradīpasūtre 'py āha | utpalaṃ vārimadhye vā so 'nupūrveṇa vardhatae |ity ādi ||

iyaṃ saṃkṣepād ātmabhāvavṛddhiḥ ||

śūnyatā karuṇāgarbhād dānād bhogasya vardhanaṃ ||

yathoktaṃ vajracchedikāyāṃ | yo bodhisatvo 'pratiṣṭhito dānaṃ dadāti | tasya puṇyaskandhasya na sukaraṃ pramāṇam udgrahītum iti ||

mahatyām api prajñāpāramitāyām uktaṃ | punar aparaṃ śāriputra bodhisatvena mahāsatvenālpam api dānaṃ dadatā sarvasatveṣu sarvākārajñatāyām upāyakauśalyapariṇāmanatāyām aprameyam asaṃkhyeyaṃ kartukāmena prajñāpāramitāyāṃ śikṣitavyam | tathā sarvasatvānāṃ manorathān paripūrayitukāmena | yāvaj jātarūparajatodyānarājyādibhir upakaraṇaiḥ prajñāpāramitāyāṃ śikṣitavyam iti ||

vinā ca karuṇayā na bodhisatvānāṃ kiṃcic ceṣṭitam iti vakṣyāmaḥ | iti saṃkṣepād bhogavṛddhiḥ ||

puṇyavṛddhiḥ sarvavṛddhīnāṃ mūlam iti tadarthaṃ parikarabandha ucyate ||

kṛtvādāv eva yatnena vyavasāyāśāyau dṛḍhau | karuṇāṃ ca puraḥkṛtya yateta śubhavṛddhaye ||

cittaśuddhikālabhāvitānāṃ vyavasāyādīnāṃ prayogārambhe punar āmukhīkaraṇena dṛḍhatāpādanārthaḥ ślokaḥ | kṛtvety ādipūrvaka eva ||

āsannayuddhakālānāṃ astrakauśalyādaravat prayogasamakālaṃ dṛḍhīkariṣyāmīti śaithilyanivāraṇārtham ādigrahaṇam | tatra kathaṃ vyavasāyaṃ dṛḍhīkaroti ||

yathāryasudhana āryamaitreyam upasaṃprakrāntaḥ samyakcaryāniḥsamarthaḥ | pūrvāntakoṭīgatakāyapraṇāmaḥ kāyasamanvāhāreṇa kāyabalaṃ dṛḍhīkurvāṇaḥ | pūrvāntakoṭīgatakāya cittapariśuddhiniṣkāraṇasāṃsārikacittapracārasamanvāhāreṇa cittamanasikāraṃ nigṛhṇan | pūrvāntakoṭyasatkarmalaukikakāryaprayuktaniṣprayojanaparisyandasamanvāhāreṇa pratyutpannaprayojanamahāsāmarthyaṃ vicintayan | pūrvāntābhūtaparikalpasamutthitavitathasaṃkalpasaṃdarśitamanasikārasamanvāhāreṇa sarvabodhisatvacaryāsamyaksaṃkalpābhisaṃskārabalaṃ samutthāpayan | atītātmabhāvārthaprayogārambhaviṣamatāsamanvāhāreṇa sarvasatvārambhavaiśeṣikatayādhyāśayabalaṃ dṛḍhīkurvāṇaḥ | atītakāyasamudācāranirāsvādatāsamanvāhāreṇa | sarvabuddhadharmapratilābhaprayogamahāśvāsapratilābhendriyavegān vivardhayamāno 'tītādhvaviparyāsaprayuktamithyāśayaprayogasamanvāhṝeṇa | pratyutpannādhvasamyagdarśanāviparyāsasaṃprayuktena bodhisatvapraṇidhānasamādānena saṃtatiṃ pariśodhayan | pūrvāntagatāyogavīryārambhakāryāpariniṣpannāryasamādānasamanvāhāreṇa [doubtful] | pratyutpannabuddhadharmasamudāgamapratyupasthānena mahāvīryārambhavikrameṇa kāyacittasaṃpragrahaṃ saṃjanayamānaḥ | pūrvāntakoṭīpañcagatyapāyanikṣiptātmaparanirupakaraṇākhyanirupajīvyasamucchrayaparigrahasamanvāhāreṇa | sarvabuddhadharmotthāpakasarvajagadupajīvyasarvakalyāṇamitrārāgaṇasamarthyātmabhāvaparigrahaṇatayā vipulaprītiprāmodyavegān vivardhayamānaḥ pratyutpannajanmābhinirvṛttaṃ jarāvyādhimaraṇaśokākarabhūtaṃ saṃyogaviyoganidhānabhūtaṃ samucchrayaṃ | aparāntakalpakoṭīgatabodhisatvacaryācaraṇaprayuktasya satvaparipācanabuddhadharmaparigrahaprayuktasya tathāgatasaṃdarśanasarvabuddhakṣetrānucaraṇasarvadharmabhāṇakopasthānasarvatathāgataśāsanasamanvāharaṇaprayuktasya sarvadharmaparyeṣṭisahāyabhūtasya sarvakalyāṇamitradarśanasarvabuddhadharmasamudānayanaprayuktasya bodhisatvapraṇidhijñānaśarīrasya hetupratyayabhūtam avalokyācintyakuśalamūlendriyavegān viva rdhayamāna iti | āryākṣayamatinirdeśe mahāyānasūtre 'py uktaṃ | eko bodhisatvo 'dvitīyo 'sahāyo 'nnuttarāyāṃ samyaksaṃbodhau saṃnāhaṃ saṃnahyati | sa vīryabalaparigṛhītenādhyāśayenāparāvakāśāsvayaṃkārī | svabalabalodgataḥ | sa evaṃ dṛḍhasaṃnāhaḥ saṃnaddho | yat kiñcit sarvasatvānāṃ pariprāpayitavyaṃ bhaviṣyati tad ahaṃ pariprāpayiṣyāmi | yat sarvāryāḥ sarvanavayānasaṃprasthitā bodhisatvā na pariprāpayiṣyanti tad ahaṃ pariprāpayiṣyāmi | na mama dānaṃ sahāyakaṃ |ahaṃ punar dānasya sahāyaḥ | na mama śīlakṣāntivīryadhyānaprajñāḥ sahāyikāḥ | ahaṃ punaḥ śīlakṣāntivīryadhyānaprajñānāṃ sahāyo | nāhaṃ pāramitābhir upasthātavyo mayā punaḥ pāramitā upasthātavyāḥ | evaṃ saṃgrahavastuṣu sarvakuśalamūleṣu caleyam | yāvad ekākinā mayādvitīyenāsahāyena vajramaye mahīmaṇḍale sthitena sabalaṃ savāhanaṃ māraṃ dharṣayitvā ekacittakṣaṇasamāyuktayā prajñayānnuttarā samyaksaṃbodhir abhisaṃboddhavyeti ||

āryavajradhvajasūtre 'py āha | tad yathāpi nāma sūryo devaputra udayamāno na tiṣṭhati | jātyandhadoṣeṇa | na tiṣṭhati gandharvanagaradoṣeṇa | na tiṣṭhati caturdvīpalokadhātubhūmirajodoṣeṇa | na tiṣṭhati rāhvasurendradoṣeṇa | na tiṣṭhati dhūmamaṇḍaladoṣeṇa | na tiṣṭhati jambūdvīpakleśadoṣeṇa | na tiṣṭhati nānāchāyādoṣeṇa | na tiṣṭhati viṣamaparvatadoṣeṇa | evam eva bodhisatvo mahāsatvaḥ smṛtisaṃprajanyavipulagambhīracetā adīnasatvo guṇacaryājñānacaryāvasānaṃ yāvan na vivartate satvadrauhilyadoṣaiḥ | na vipravasati kuśalamūlapariṇāmaiḥ | satvadṛṣṭikāluṣyadoṣair na vivartate | satvakṣobhacetobhir na dūrībhavati | satvavinaṣṭasaṃtatyā bodhisaṃnāhaṃ na viṣkambhayati | sarvajagatparitrāṇapraṇidhānasya satvakalikaluṣair na sraṃsanāṃ karoti yāvad bālajanasamavadhānena | na nirvidyate parasatvadoṣaiś ca | tat kasya hetoḥ | annāvaraṇamaṇḍalam etad udayati | yad uta sarvajagadviśuddhivinayāya | pe ||

yaś ca teṣāṃ sarvasatvānāṃ duṣkhaskandho vividhaṃ cāvaraṇīyaṃ karma samutthitaṃ yena te āvaraṇīyena karmaṇā buddhān na paśyanti | dharmaṃ na śṛṇvanti | saṃghaṃ na jānanti | tad ahaṃ teṣāṃ trividham āvaraṇīyaṃ karmopacitaṃ duṣkhaskandhena svakena śarīreṇopādadāmi tāsu tāsu narakopapattiṣv apāyabhūmiṣu saṃvāseṣu ca | te ca sarvasatvās tataś cyavantāṃ | ahaṃ ca duṣkhopādānam upādadāmi vyavasyāmy utsahe | na nivarte na palāyāmi nottrasyāmi na saṃtrasyāmi na bibhemi na pratyudāvarte na viṣīdāmi | tat kasya hetoḥ | avaśyaṃ nirvāhayitavyo mayā sarvasatvānāṃ bhāro | naiṣa mama kāmakāraḥ | sarvasatvottāraṇapraṇidhānaṃ mama | mayā sarvasatvāḥ parimocayitavyā | mayā sarvajagat samuttārayitavyaṃ | jātikāntārāj jarākāntārād vyādhikāntārāc cyutyupapatikāntārāt sarvāpattikāntārāt sarvāpāyakāntārāt sarvasaṃsārakāntārāt sarvadṛṣṭigahanakāntārāt kuśaladharmapraṇāśakāntārād ajñānasamutthitakāntārāt tad ete mayā sarvasatvāḥ sarvakāntārebhyaḥ parimocayitavyāḥ | tṛṣṇājālasaktā avidyānivaraṇāvṛtā bhavatṛṣṇāsaṃprayuktāḥ praṇāśaparyavasānā duṣkhapañjaraprakṣiptāś cārakasaṃniśritā | abudhāḥ pratijñāviruddhāḥ saṃśayabhūtāḥ sadā vimatayo 'kṣemadarśinaḥ | aniḥśaraṇakuśalā bhavārṇave āvartamaṇḍalaikacaraṇāḥ | pe ||

sarvasatvānām annuttarajñānarājyapratiṣṭhāpanārtham ahaṃ carāmi | nāhaṃ kevalam ātmaparimocanābhiyuktaḥ | sarvasatvā hy ete mayā sarvajñatācittaplavena saṃsāradurgād dhartavyā | mahāprapātād abhyutkṣeptavyāḥ | sarvopadravebhyaḥ parimocayitavyāḥ | saṃsārasrotasaḥ pratārayitavyā ātmanā mayā sarvasatvaduṣkhaskandho 'dhyavasitaḥ | yāvad utsahe 'haṃ sarvāpāyeṣu sarvalokadhātuparyāpanneṣu sarvaduṣkhavāsam anubhavitum | na ca mayā sarvasatvāḥ kuśalamūlair vañcitavyāḥ | vyavasyāmy aham ekaikasminn apāye 'parāntakoṭīgatān kalpān saṃvasayituṃ | yathā ca ekāpāye tathā sarvāpāyaniravaśeṣasarvalokadhātuparyāpanneṣu sarvasatvaparimocananidānaṃ |tat kasya hetoḥ | varaṃ khalu punar aham eko duṣkhitaḥ syāṃ na ceme sarvasatvāḥ apāyabhūmiprapatitāḥ | mayā tatrātmā bandhako dātavyaḥ | sarvajagac ca niḥkretavyaṃ narakatiryagyoniyamalokakāntārād ahaṃ ca sarvasatvānām arthāya sarvaduṣkhavedanāskandham anena svakena śarīreṇānubhaveyam | sarvasatvanidānam ahaṃ ca sarvasatvānāṃ prātibhāvyam utsahe satyavādī pratyayito 'visaṃvādakaḥ | na ca mayā sarvasatvāḥ parityaktāḥ | tat kasya hetoḥ | sarvasatvārambaṇo mama sarvajñatācittotpāda utpanno yad uta sarvajagatparimocanāya | na cāhaṃ ratikāmatayānnuttarāyāṃ samyaksaṃbodhau saṃprasthito nāpi pañcakāmaguṇaratyanubhavanāya nāpi kāmaviṣayaniṣevaṇāya | na cāham anyonyakāmadhātuparyāpannarativyūhasamudānayanāya carāmi bodhisatvacaryāṃ | tat kasya hetoḥ | aratayo hy eṣā sarvalokaratayaḥ |māraviṣaya eṣa yad uta kāmaviṣayaniṣevaṇaṃ | durbuddhisevito hy eṣa mārgaḥ |sarvabuddhivivarṇito hy ayam upadeśaḥ yad uta kāmaniṣevaṇaṃ |ataś caiṣa sarvaduṣkhaskandhasyotpāda eva niṣevaṇaṃ ata eva ca narakatiryagyoniyamalokānām utpādaḥ | kalahabhaṇḍanavivādakṣobhāś ca satvānām ata eva prādurbhavanti | ete ca satvāḥ kāmān niṣevamāṇāḥ buddhānāṃ bhagavatāṃ sakāśād dūrībhavanti | svargopapatter apy ete kāmā antarāyāya saṃvartante | kiṃ punar annuttarasya jñānarājasya sarvasatvayogakṣemasya | so 'ham evam apramāṇadoṣān kāmānāṃ paśyan parīttān ādīptāṃs tasmād aham etan nidānam acaraṇatāyāṃ pratipatsye || pe ||

tathā tathaiva mayā kuśalamūlaṃ pariṇāmayitavyaṃ yathā yathaiva sarvasatvā atyantasukham aveditasukhaṃ yāvat sarvajñatāsukhaṃ pratilabheran | mayā sārathinā mayā pariṇāyakena mayolkādhāriṇā mayā kṣemagatidarśakena mayā kṣaṇagatipratilabdhena mayopāyajñena mayārthaviduṣā mayā saṃsārasāgare sarvajñajñānayānapātramahādeśasthitena mayā pariṇāmanakuśalena mayā pāradarśakena || pe ||

na khalu punar asmiṃś cāturmahādvīpake lokadhātau yāvantaḥ satvās tāvanta eva sūryā udāgacchanti cāturdvīpakalokadhātvavabhāsanāya | atha ca punar eka evaiṣāṃ sūrya udāgacchati caturdvīpāvabhāsanāya | na ca teṣāṃ satvānāṃ caturdvīpopapannānāṃ svakasvakaiḥ śarīrair avabhāsaḥ prādurbhavati | yena te divasasaṃkhyāṃ jānīyuḥ | svakāryaṃ vā pariprāpayeyuḥ | sasyāni vā paripācayeyuḥ | ahar ahar vā udyānanagareṣu ratikrīḍāparibhogam anubhaveyuḥ | diśo vā paśyeyuḥ | gamanāgamanaṃ vā grāmanagaranigamarāṣṭrarājadhānīṣu kuryuḥ | vyavahārakāryeṣu prayujyeran |pe | atha ca punaḥ sūryasya devaputrasyodayata ekasya sūryamaṇḍalasyādvitīyasya cāturdvīpake lokadhātau sarvasatvānām avabhāsaḥ prādurbhavati | evam eva bodhisatvasya mahāsatvasya kuśalamūlāny upārpayamānasya kuśalamūlaṃ pariṇāmayamānasyaivaṃ cittam utpadyate | naiteṣāṃ satvānāṃ tat kuśalamūlaṃ vidyate yena te ātmānaṃ paritrāyeran | kaḥ punar vādaḥ param | ahaṃ punaḥ sarvasatvānāṃ kṛtaśaḥ kuśalamūlāni samudānayāmi kuśalamūlaṃ pariṇāmayāmi | yad uta sarvasatvamocanāya | sarvasatvānām avabhāsanāya sarvasatvānāṃ jñāpanāya saravsatvānām avatāraṇāya sarvasatvānāṃ parigrahaṇāya sarvasatvānāṃ pariniṣpādanāya sarvasatvānāṃ prasādanāya sarvasatvānāṃ prahlādanāya sarvasatvānāṃ saṃśayacchedanāya ādityamaṇḍalakalpair asmābhir bhavitavyaṃ | na paraḥ pratikāṅkṣitavyaḥ | na parasyāvakāśam utpādya satveṣu saṃnāha utsraṣṭavyaḥ | na ca sarvasatvānām antikāt sarvasatvatrāṇavyavaśāyo nivartayitavyaḥ | na pariṇāmanāyāḥ sarvaduṣkhahatyā vinivartitavyaṃ | na parīttāni kuśalamūlāni parigrahītavyāni | na parīttayā pariṇāmanayā tuṣṭir mantavyā ity ādi ||

āryākṣayamatisūtre 'py āha | sa na kalpagaṇanayā bodhiṃ paryeṣate | iyataḥ kalpān saṃnatsyāmi | iyataḥ kalpān saṃnatsyāmīti | api tu khalv acintyam eva saṃnāhaṃ saṃnahyati | yāvatī pūrvākoṭiḥ saṃsārasya yady etāvad ekaṃ rātriṃdivaṃ bhavet | evaṃrūpai rātriṃdivaiḥ pañcadaśadaivasikena pakṣeṇa triṃśaddaivasikena māsena dvādaśamāsikena saṃvatsareṇa anayā varṣagaṇanayā yāvad varṣaśatasahasreṇaikaṃ bodhicittam utpādayeyam ekaṃ ca tathāgatam arhantaṃ samyaksaṃbuddhaṃ paśyeyaṃ | anena praveśenānayā gaṇanayā gaṅgānadīvālukāsamaiś cittotpādais tathāgatadarśanaiś ca ekaikasyāpi satvasya cittacaritaṃ jānīyāṃ | anenaiva praveśenānayā gaṇanayā sarvasatvānāṃ tāvadbhiś cittotpādais tathāgatadarśanaiḥ svacittacaritāni prajanīyām ity annavalīnaḥ | saṃnāho 'yaṃ bodhisatvasyākṣayaḥ saṃnāhaḥ |evaṃ dānādiṣu bodhipākṣikamahāpuruṣalakṣaṇeṣu ca nayaḥ ||

āryaratnameghe 'py uktaṃ ||

na bodhisatvaḥ satvakhaṭuṅkatāṃ satvadurdāntatāṃ jñātvā | alam ebhiḥ satvair evaṃ khaṭuṅkair evaṃ durdāntair iti | tato nidānaṃ parikhinnaḥ parāpṛṣṭhībhūtaḥ | pariśuddhāyāṃ lokadhātau praṇidhānaṃ karoti | yatredṛśānāṃ satvānāṃ nāmāpi na śṛṇuyāt | na ca satvārthavaimukhyasya bodhisatvapariśuddhāyāṃ lokadhātāv upapattir bhavati | tatra prājño bodhisatva evaṃ cittam utpādayati | tasmāt satvadhātor ye satvāḥ syuḥ pratyavarā dhajaḍaiḍamūkajātīyāḥ | aparinirvāṇadharmakāḥ kṛtsnā satvadhātau na cikitsitāḥ sarvabuddhaiḥ sarvabodhisatvaiś ca pratyākhyātāḥ | teṣāṃ madīye buddhakṣetre saṃnipātaḥ syāt | tān ahaṃ sarvān bodhimaṇḍe niṣīdyānnuttarāṃ samyaksaṃbodhim abhisaṃbodhayeyaṃ ||

evaṃ hi bodhisatvasya cintayataś cittotpāde cittotpāde sarvamārabhavanāni prakampante | sarvabuddhāś cāsya varṇavādino bhavantīti ||

evaṃ tāvat puṇyavṛddhikāmena āśayo dṛḍhīkartavyaḥ | āśayadṛḍhīkaraṇārtham adhunocyate | kiṃ punar anena dṛḍhīkṛteneti | vimarṣanirāsāya dharmasaṃgītisūtre gaditaṃ |āśaye samyag bhagavan buddhadharmāṇāṃ mūlaṃ | yasya punar āśayo nāsti sarve buddhadharmās tasya dūre ||

āśayasaṃpannasya punar bhagavan yadi buddhā na bhavanti gaganatalād dharmaśabdo niścarati kuḍmavṛkṣebhyaś ca | āśayaśuddhasya bodhisatvasya svamanojalpād eva sarvāvavādānuśāsanyo niścaranti | tasmāt tarhi bhagavan bodhisatvenāśayasaṃpannena bhavitavyaṃ ||

tad yathā bhagavan yasya pādau tasya gamanaṃ evaṃ bhagavan yasyāśayas tasya buddhadharmāḥ |tad yathā bhagavan yasyottamāṅgaṃ tasya jīvitaṃ evam eva bhagavan yasyāśayas tasya buddhabodhiḥ | tad yathā bhagavan yasya jīvitaṃ tasya lābhaḥ | evam eva bhagavan yasyāśayas tasya buddhatvalābhaḥ | tad yathā bhagavan satītvenāgnir jvalati | asatītvena na jvalati | evam eva bhagavann āśaye sati bodhisatvasya sarvabuddhadharmā jvalanti | asaty āśaye na jvalanti | tad yathā bhagavan satsv abhramegheṣu varṣaṃ varṣaty asatsu na varṣati | evam eva bhagavann āśaye sati buddhadharmāḥ pravartante | tad yathā bhagavan yasya vṛkṣasya mūlaṃ vipannaṃ tasya puṣpaphalāni na bhūyaḥ prarohanti | evam eva bhagavan yasyāśayo vipannas tasya sarve kuśalā dharmā na bhūyaḥ saṃbhavanti | tasmāt tarhi bhagavan bodhisatvena buddhabodhyarthikena svāśayaḥ sūdgṛhītaḥ svārakṣitaḥ suśodhitaḥ svadhiṣṭhitaḥ kartavya iti ||

ko 'yam āśayo nāma | āryākṣayamatisūtre 'bhihitaḥ | sa khalu punar āśayo 'kṛtrimaḥ akṛtakatvāt | akṛtako niḥsādhyatvāt | niḥsādhyaḥ suviditatvāt | suvidito nirmāyatvāt | nirmāyaḥ śuddhatvāt | śuddhaḥ ṛjukatvāt | ṛjukaḥ akuṭilatvāt | akuṭilaḥ spaṣṭatvāt | spaṣṭo 'viṣamatvāt | aviṣamaḥ sāratvāt | sāro 'bhedyatvāt | abhedyo dṛḍhatvāt | dṛḍho 'calitatvāt | acalita aniśritatvād ity ādi | ayam eva cādhikādhikaguṇādhigamapravṛtto 'dhyāśaya ity ucyate ||

yathātraivoktaṃ | uttaraṇādhyāśayo viśeṣagamanatayā ity ādi ||

api cādhyāśaya ucyate | saumyatā bhūteṣu | maitratā satveṣu | hitacittatā āryeṣu | kāruṇyam annāryeṣu | gauravaṃ guruṣu | trāṇatā atrāṇeṣu | śaraṇatā aśaraṇeṣu | dvīpatādvīpeṣu | parāyaṇatā aparāyaṇeṣu | sahāyatā asahāyeṣu | ṛjutā kuṭileṣu | spaṣṭatā khaṭuṅkeṣu | aśaṭhatā śaṭheṣu | amāyā āgahanacariteṣu | kṛtajñatā akṛtajñeṣu | kṛtaveditā drohiṣu | upakāritā annupakāriṣu | satyatā abhūtagateṣu | nirmānatā śrabdheṣu | aninditā su anindanā kṛteṣu [doubtful] | annārocanatā paraskhaliteṣu | ārakṣaṇatā vipratipanneṣu | adoṣadarśanatā sarvopāyakauśalyacaryāsu | śuśrūṣaṇatā sarvadakṣiṇīyeṣu | pradakṣiṇagrāhitānuśāsanīṣv ity ādi ||

tad evaṃ vyavasāyāśayau dṛḍhīkṛtya kāruṇyaṃ puraḥkṛtya yate śubhavṛddhaye ||

yathoktam āryadharmasaṃgītisūtre | atha khalv avalokiteśvaro bodhisatvo mahāsatvo bhagavantam etad avocat | na bhagavan bodhisatvenātibahuṣu dharmeṣu śikṣitavyaṃ | eko dharmo bhagavan bodhisatvena svārādhitaḥ supratividdhaḥ kartavyaḥ | tasya sarvabuddhadharmāḥ karatalagatā bhavanti | katama ekadharmo | yad uta mahākaruṇā | mahākaruṇayā bhagavan bodhisatvānāṃ sarvabuddhadharmāḥ karatalagatā bhavanti | tad yathā bhagavan yena rājñaś cakravartinaś cakraratnaṃ gacchati | tena sarvo balakāyo gacchati | evam eva bhagavan yena bodhisatvasya mahākaruṇā gacchati | tena sarve buddhadharmā gacchanti | tad yathā bhagavann āditye udite satvāḥ karmakriyāsu pracurā bhavanti | evam eva bhagavan mahākaruṇā yatroditā bhavati tatrānyabodhikarā dharmāḥ kriyāsu pracurā bhavanti | tad yathā bhagavan sarveṣām indriyāṇāṃ manasādhiṣṭhitānāṃ svasvaviṣaye grahaṇaprācuryaṃ bhavati | evam eva bhagavan mahākaruṇādhiṣṭhitānām anyeṣāṃ bodhikarāṇāṃ dharmāṇāṃ svasmin svasmin karaṇīye prācuryaṃ bhavati | tad yathā bhagavan jīvitendriye saty anyeṣām indriyāṇāṃ pravṛttir bhavati | evam eva bhagavan mahākaruṇāyāṃ satyām anyeṣāṃ bodhikarāṇāṃ dharmāṇāṃ pravṛttir bhavatīti ||

āryākṣayamatisūtre 'py āha ||

tad yathāpi nāma bhadanta sāradvatīputra puruṣasya jīvitendriyasyāśvāsāḥ praśvāsāḥ pūrvaṃgamāḥ | evam eva bhadanta sāradvatīputra bodhisatvasya mahāyānasamudāgatasya mahākaruṇā pūrvaṃgamāḥ || pe ||

syād yathāpi nāma śreṣṭhino vā gṛhapater vā ekaputrake guṇavati majjāgataṃ prema | evam eva mahākaruṇāpratilabdhasya bodhisatvasya sarvasatveṣu majjāgataṃ premeti ||

katham eṣā bhāvayitavyā | svakam annekavidhaṃ pūrvānubhūtam anubhūyamānaṃ vā duṣkhaṃ bhayaṃ ca svātmany atyantam anniṣṭaṃ bhāvayitvā | priyādiṣu maitrī maitrīvatā bhāvayitavyā pratyutpannaduṣkhavyādhiṣu mahāduṣkhasāgarānavadhidīrghasaṃsāravyasanānunīteṣu vā ||

yathoktam āryadaśabhūmakasūtre | tasyaivaṃ bhavaty āścaryaṃ yāvad ajñānasaṃmūḍhā vateme bālapṛthagjanāḥ | yeṣām asaṃkhyeyā ātmabhāvā niruddhā nirudhyante nirotsyante ca | evaṃ ca kṣīyamāṇā kāye na nirvedam utpādayanti | bhūyasyā mātrayā duṣkhayantraṃ vivardhayanti | saṃsāraśrotasaś ca mahābhayān na nivartante | skandhālayaṃ ca notsṛjanti | dhātūragebhyaś ca na nirvidyante | nandīrāgāndhāś ca nāvabudhyante | ṣaḍāyatanaśūnyagrāmaṃ ca na vyavalokayanti | ahaṃkāramamakārābhiniveśānuśayaṃ ca na prajahanti | mānadṛṣṭiśalyaṃ ca noddharanti | rāgadveṣamohajālaṃ ca na praśamayanti | avidyāmohāndhakāraṃ ca na vidhamayanti | tṛṣṇārṇavaṃ ca nocchoṣayanti | daśabalasārthavāhaṃ ca na paryeṣante | mārāśayagahanānugatāś ca saṃsārasāgare vividhākuśalavitarkagrāhākule pariplavante | apratiśaraṇāḥ tathā saṃvegam āpadyante bahūni duṣkhāni pratyanubhavantaḥ | yad idaṃ jātijarāvyādhimaraṇaśokaparidevaduṣkhadaurmanasyopāyāsān | hantāham eṣāṃ satvānāṃ duṣkhārtānām anāthānām atrāṇānām aśaraṇānām alayanānām āparāyaṇānām andhānām avidyāṇḍakoṣapaṭalaparyavanaddhānāṃ tamo'bhibhūtānām arthāyaiko 'dvitīyo bhūtvā tathārūpapuṇyajñānasaṃbhāropacayaṃ bibharmi | yathārūpeṇa puṇyajñānasaṃbhāropacayena saṃbhṛtena ime sarvasatvā abhyantaviśuddhim anuprāpnuyur iti ||

tathātraivāha | saṃsārāṭavīkāntāramārgaprapannā vateme satvā nirayatiryagyoniyamalokaprapātābhimukhāḥ kudṛṣṭiviṣamajālānuprāptāḥ mohagahanasaṃchannā mithyāmārgavitathaprayātā | andhībhūtāḥ pariṇāyakavikalāḥ || pe ||

saṃsāraśrotānuvāhinaḥ tṛṣṇānadīprapannāḥ | mahāvegagrastā | avalokanāsamarthāḥ [doubtful] kāmavyāpādavicikitsāvihiṃsāvitarkaprapātānucaritāḥ | svakāyadṛṣṭyudakarākṣasagṛhītāḥ | kāmagahanāvarttānupraviṣṭāḥ nandīrāgamadhyasaṃsaktāḥ | asmimānasthalocchannāḥ | aparāyaṇāḥ | āyatanagrāmānucchalitāḥ | kuśalasaṃbhārakavirahitāḥ | te 'smābhir mahākuśalamūlabalenoddhṛtya nirupadrave arajasi śivasarvajñatāratnadvīpe pratiṣṭhāpayitavyā | ruddhā vateme satvā bahuduṣkhadaurmanasyopāyāsabahulānunayapratighapriyāpriyavinibandhane saśokaparidevānucarite tṛṣṇānigaḍabandhane māyāśāṭhyāvidyāgahanasaṃchanne traidhātukacārake | te asmābhiḥ sarvatraidhātukaviveke abhayapure sarvaduṣkhopaśame [doubtful] annāvaraṇanirvāṇe pratiṣṭhāpayitavyā ity ādi ||

evam ebhiḥ paraḥparadṛḍhīkṛtyair vyavasāyāśayakāruṇyaiḥ puṇyavṛddhim ārabhet | tatra tāvad bhadrācāryāvidhiḥ kāryā vandanādiḥ sadādarāt ||

āryogradattaparipṛcchāyāṃ hi trirātre trir divasasya ca śuceḥ śucivastraprāvṛtasya ca triskandhakapravartanam uktaṃ ||

tatra trayaḥ skandhāḥ pāpadeśanāpuṇyānumodanābuddhādhyeṣaṇākhyāḥ puṇyarāśitvāt | tatra vandanā pāpadeśanāyām antarbhavati | buddhān namaḥkṛtyopāliparipṛcchāyāṃ deśaneti kṛtvā | yācanam adhyeṣaṇāyāṃ ekārthatvāt | pūjā tu vibhavābhāvād anityeti noktā | mānasī vācasī ca sūtrāntaraprasiddhatvān noktāḥ | trayāṇāṃ tu vacanāt prādhānyaṃ gamyate | tatra vandanā | sarvabuddhān namasyāmīti ||

āryākṣayamatisūtre tv ātmaparapāpadeśanā puṇyasaṃbhāre paṭhyate ||

gāthācatuṣṭayena ca yathāgītaiś ca stotraiḥ | āryabhadracaryādigāthābhir vā pūjanā ca ||

āryaratnameghe yathoktaṃ | iha bodhisatvo yānīmāni bhavanti puṣpajātāni vā phalajātāni vā amamāny aparigrahāṇi | tāni triṣkṛtvā rātrau triṣkṛtvā divase buddhabodhisatvebhyo niryātayati || pe ||

sayathīme [doubtful] dhūpavṛkṣā vā gandhavṛkṣā vā ratnavṛkṣā vā kalpavṛkṣā vā amamā aparigrahās tān api triṣkṛtvā rātrau triṣkṛtvā divase buddhabodhisatvebhyo niryātayatīti ||

āryatrisamayarāje 'pi sthalajā ratnaparvatāḥ | jalajā ratnaparvatā sthalajalajāni ratnāni daśadigavasthitāni | amamāny aparigrahāṇi deyānīty uktaṃ ||

anayā ca diśā sarvabhaiṣajyāni sarvarasāyanāni sarvasalilāni annavadyāni ammaṇḍalāni | sarvakāñcanamaṇḍalāni | vivṛtteṣu vā lokadhātuṣu ye paramarasasparśasaṃpannā bhūparpaṭakāḥ | amṛtalatā | akṛṣṭoptā vā śālayaḥ | sarvottarakurudvīpeṣu | pariśuddheṣu ca lokadhātuṣu ye ramaṇīyatarāḥ paribhogāḥ ||

yathā cāryaratnameghe evāha | sa yānīmāni sūtrānteṣūdārodārāṇi tathāgatapūjopasthānāni śṛṇoti | tāny āśayatas tīvreṇādhyāśayena buddhabodhisatvebhyaḥ pariṇāmayatīti | tathā | sa vividhāni pūjopasthānāni anuvicintayatīti ||

deśanā pūrvokteva | āryākṣayamatisūtre tv ātmaparapāpadeśanā puṇyasaṃbhāre paṭhyate | anumodanā bhadracaryāgāthayā | candrapradīpānumodanāparivartena vā | adhyeṣaṇā bhadracaryayaiva | pariṇāmanā tu sakalasamāptāryabhadracaryayaiva | vajradhvajapariṇāmanāṃ vā paśyet ||

athavā daśabhūmakoktāni mahāpraṇidhānāni | yathāha | yad utāśeṣaniḥśeṣānavaśeṣasarvabuddhapūjopasthāpanāya | sarvākāravaropetam udārādhimuktiviśuddhaṃ dharmadhātuvipulam ākāśadhātuparyavasānam aparāntakoṭīniṣṭhaṃ sarvakalpasaṃkhyābuddhotpādasaṃkhyāpratiprasrabdhaṃ | mahāpūjopasthānāya | prathamaṃ mahāpraṇidhānam abhinirharati ||

yad uta sarvatathāgatabhāṣitadharmanetrīsaṃdhāraṇāya sarvabuddhabodhisatvaparigrahāya | sarvasamyaksaṃbuddhaśāsanaparirakṣaṇāya | dharmadhātuvipulam ākāśadhātuparyavasānam aparāntakoṭīniṣṭhaṃ | sarvasaṃkalpasaṃkhyābuddhotpādasaṃkhyāpratiprasrabdhaṃ | saddharmaparigrahāya | dvitīyaṃ mahāpraṇidhānam abhinirharati ||

yad uta sarvabuddhotpādaniravaśeṣasarvalokadhātuprasareṣu | tuṣitabhavanavāsam ādiṃ kṛtvā cyavanācaṅkramaṇagarbhasthitijanmakumārakrīḍāntaḥpuravāsābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradharṣaṇābhisaṃbodhyadhyeṣaṇamahādharmacakrapravartanamahāparinirvāṇopasaṃkramaṇāya | pūjādharmasaṃgrahaprayogapūrvaṃgamaṃ kṛtvā sarvatraikālavivartanāya | dharmadhātuvipulam ākāśadhātuparyavasānam aparāntakoṭīniṣṭhaṃ sarvakalpasaṃkhyābuddhotpādasaṃkhyāpratiprasrabdhaṃ yāvan mahāparinirvāṇopasaṃkramaṇāya | tṛtīyaṃ mahāpraṇidhānam abhinirharati ||

yad uta sarvabodhisatvacaryāvipulamahadgatāpramāṇāsaṃbhinnasarvapāramitāsusaṃgrahītaḥ | sarvabhūmipariśodhanaṃ sāṅgopāṅganirhāraṃ yāvat salakṣaṇavilakṣaṇasaṃvartavivartasarvabodhisatvacaryābhūtayathāvad bhūmipathopadeśapāramitāparikarmāvavādānuśāsanyanupradānopastambhacittotpādābhinirhārāya | dharmadhatuvipulam ākāśadhātuparyavasānam aparāntakoṭīniṣṭhaṃ sarvakalpasaṃkhyācaryāsaṃkhyāpratiprasrabdhaṃ cittotpādābhinirhārāya | caturthaṃ mahāpraṇidhānam abhinirharati ||

yad uta niravaśeṣasarvasatvadhāturūpyarūpisaṃjñāsaṃjñi naiva saṃjñi nāsaṃjñy aṇḍajajarāyujasaṃsvedajaupapādukatraidhātukaparyāpannaṣaḍgatisamavasṛtasarvopapattiparyāpannanāmarūpasaṃgṛhītāśeṣasarvasatvadhātuparipācanāya | sarvabuddhadharmāvatāraṇāya | sarvagatisaṃkhyāvyavacchedanāya | sarvajñajñānapratiṣṭhāpanāya | dharmadhātuvipulam ākāśadhātuparyavasānam aparāntakoṭīniṣṭhaṃ sarvakalpasaṃkhyāsatvadhātusaṃkhyāpratiprasrabdhaṃ |sarvasatvadhātuparipācanāya | pañcamaṃ mahāpraṇidhānam abhinirharati ||

yad uta niravaśeṣasarvalokadhātuvipulasaṃkṣiptamahadgatāpramāṇasūkṣmaudārikavyatyastāvamūrddhasamatalapraveśasamavasaraṇānugatendrajālavibhāgadaśadigaśeṣavaimātryapraveśavibhāgajñānānugamapratyakṣatāyai | dharmadhātuvipulam ākāśadhātuparyavasānam aparāntakoṭīniṣṭhaṃ sarvakalpasaṃkhyālokadhātusaṃkhyāpratiprasrabdhaṃ lokadhātuvaimātryāvatāraṇāya | ṣaṣṭhaṃ mahāpraṇidhānam abhinirharati ||

yad uta sarvakṣetraikakṣetra ekakṣetra sarvakṣetraisamavaśaraṇapariśodhanaṃ [doubtful] | apramāṇabuddhakṣetra prabhāvyūhālaṃkārapratimaṇḍitaṃ | sarvakleśāpanayanapariśuddhipathopetaṃ | apramāṇajñānākārasatvaparipūrṇam udārabuddhaviṣayasamavasaraṇaṃ | yathāśayasarvasatvasaṃdarśanasaṃtoṣaṇāya | dharmadhātuvipulam ākāśadhātuparyavasānam aparāntakoṭīniṣṭhaṃ |sarvakalpasaṃkhyābuddhakṣetrasaṃkhyāpratiprasrabdhaṃ |sarvabuddhakṣetrapariśodhanāya |saptamaṃ mahāpraṇidhānam abhinirharati ||

yad uta sarvabodhisatvaikāśayaprayogatāyai | niḥsapatnakuśalamūlopacayāya | ekārambaṇasarvabodhisatvasamatāyai | avirahitasatatasamitabuddhabodhisatvasamavadhānāya | yatheṣṭabuddhotpādasaṃdarśanāya | svacittotpādatathāgataprabhāvajñānānugamāya | acyutānugāminyabhijñāpratilambhāya | sarvalokadhātvanuvicaraṇāya sarvaparṣanmaṇḍalapratibhāsaprāptaye | sarvopapattisvaśarīrānugamāya | acintyamahāyānopetatāyai | bodhisatvacaryācaraṇāvyavacchedāya | dharmadhātuvipulam ākāśadhātuparyavasānam aparāntakoṭīniṣṭhaṃ | sarvakalpasaṃkhyācaryāsaṃkhyāpratiprasrabdhaṃ | mahāyānāvatāraṇāya | aṣṭamaṃ mahāpraṇidhānam abhinirharati ||

yad utāvivartyacakrasamārūḍhabodhisatvacaryācaraṇāya | amoghakāyavāṅmanaḥkareṇa | sahadarśananiyatasarvabuddhadharmapratilambhāya | sahaghoṣodāhārajñānānugamāya | sahaprasādakleśavivartanāya | mahābhaiṣajyarājopamāśrayapratilambhāya | cintāmaṇivat kāyapratilambhāya | sarvabodhisatvacaryācaraṇāya | dharmadhātuvipulam ākāśadhātuparyavasānam aparāntakoṭīniṣṭhaṃ | sarvakalpasaṃkhyācaryāsaṃkhyāpratiprasrabdhaṃ |amoghaghoṣatāyai | navamaṃ mahāpraṇidhānam abhinirharati ||

yad uta sarvalokadhātuṣv annuttarasamyaksaṃbodhyabhisaṃbodhanāya | ekavālapathāvyativṛttasarvabālapṛthagjanajanmopapattyabhiniṣkramaṇavikurvaṇabodhimaṇḍadharmacakrapravartanamahāparinirvāṇopadarśanāya | mahābuddhaviṣayaprabhāvajñānānugamāya | sarvasatvadhātuyathāśayabuddhotpādakṣaṇakṣaṇāvabodhapraśamaprāpaṇasaṃdarśanāya | ekābhisaṃbodhisarvadharmadhātunirmāṇaspharaṇāya | ekaghoṣodāhārasarvasatvacittāśayasaṃtoṣaṇāya | mahāparinirvāṇopadarśanacaryābalāvyupacchedāya | mahājñānabhūmisarvadharmavyutthāpanasaṃdarśanāya | dharmajñānarddhimāyābhijñāsarvalokadhātuspharaṇāya | dharmadhātuvipulam ākāśadhātuparyavasānam aparāntakoṭīniṣṭhaṃ | sarvakalpasaṃkhyābhisaṃbodhisaṃkhyāpratiprasrabdhaṃ | mahāyānābhinirhārāya | daśamaṃ mahāpraṇidhānam abhinirharatīti ||

etac ca bhāvayan sarvatra pariṇāmayāmīti yojyaṃ ||

āryāvalokiteśvaravimokṣe ca yad uktaṃ tad apy evaṃ yojyaṃ | etat kuśalamūlaṃ sarvasatvaprapātabhayavigamāya pariṇāmayāmi | sarvasatvān sāntānikabhayapraśamanāya | sarvasatvasaṃmohabhayavinivartanāya pariṇāmayāmi | sarvasatvabandhanabhayasamucchedāya | sarvasatvajīvitoparodhopakramabhayavyāvartanāya | sarvasatvopakaraṇavaikalyabhayāpanayanāya | sarvasatvājīvikābhayavyupaśamanāya | sarvasatvāślokabhayasamatikramaṇāya pariṇāmayāmi | sarvasatvasāṃsārikabhayopaśamanāya | sarvasatvaparṣacchāradyabhayavigamāya | sarvasatvamaraṇabhayavyatikramāya | sarvasatvadurgatibhayavinivartanāya | sarvasatvatamo'ndhakāraviṣamagatyapratyudāvartanāvabhāsakaraṇāya pariṇāmayāmi | sarvasatvānāṃ visabhāgasamavadhānabhayābhyantavigamāya | sarvasatvapriyaviprayogabhayanirodhāya | sarvasatvāpriyasaṃvāsabhayāpanayanāya | sarvasatvakāyaparipīḍābhayavisaṃyogāya | sarvasatvacittaparipīḍanabhayanirmokṣaṇāya | sarvasatvaduṣkhadaurmanasyopāyāsasamatikramaṇāya pariṇāmayāmīti ||

saṃkṣepataḥ punar iyam annuttarā pariṇāmanā yeyam āryabhadracaryāgāthāyāṃ | mañjuśirī yatha jānati śūraḥ so ca samantata bhadra tathaiva | teṣu ahaṃ anuśikṣayamāṇo nāmayamī kuśalaṃ imu sarvaṃ ||

sarvatriyadhva gatebhi jinebhir yā pariṇāmana varṇita agrā | tāya ahaṃ kuśalaṃ imu sarvaṃ nāmayamī varabhadracarīye | iti ||

iti śikṣāsamuccaye bhadracaryāvidhiḥ ṣoḍaśamaḥ paricchedaḥ samāptaḥ ||


[XVII. vandanādyanuśaṃsā]

vandanānuśaṃsāḥ saptadaśaḥ paricchedaḥ ||

ukto vandanādividhiḥ | tena puṇyavṛddhir bhavatīti kuto gamyate ||

āryāvalokanasūtrāt | evaṃ hi tatroktaṃ | varjayaty akṣaṇāny aṣṭau yae ime deśitā mayā | kṣaṇaṃ cārāgayaty ekaṃ buddhotpādaṃ suśobhanaṃ ||

varṇavān rūpasaṃpanno lakṣaṇaiḥ samalaṃkṛtaḥ sthāmnā balena copeto nāsau kausīdyam ṛcchati [doubtful] ||

āḍhyo mahādhanaś cāsau adhṛṣyaḥ puṇyavān api | ārāgya lokapradyotaṃ satkaroti punaḥ punaḥ ||

śreṣṭhīkuleṣu sphīteṣu sa āḍhyeṣūpapadyate | bhaved dānapatiḥ śūro muktatyāgo hy amatsarī ||

rājā bhaved dhārmiko 'sau caturdvīpeśvaraḥ prabhuḥ | praśāsayen mahīṃ kṛtsnāṃ samudragirikuṇḍalām ||

maharddhikaś cakravartī saptaratnasamanvitaḥ | rājye pratiṣṭhito buddhān satkaroti punaḥ punaḥ ||

ścyuta/ cāsmād gataḥ svargaṃ prasanno jinaśāsane | śakro bhavati devendraḥ īśvaro marumūrddhani ||

na śakyaṃ bhāṣatā varṇaṃ kṣapayituṃ kalpakoṭibhiḥ | ya stūpaṃ lokanāthasya naraḥ kuryāt pradakṣiṇam ||

na jātu so 'ndhaḥ khañjo vā kalpānām api koṭibhiḥ | utpādya bodhicittaṃ yaḥ śāstu stūpaṃ hi vandate ||

dṛḍhavīryo dṛḍhasthāmo vīraś ca dṛḍhavikramaḥ | kauśalyaṃ gacchati kṣipraṃ kṛtvā stūpapradakṣiṇam ||

yo buddhakoṭiniyutaśatasahasrān kalpān koṭī ca tuliya satkarayā | yaś ceha kalpe caramaka ghorakāle vandeya stūpaṃ bahutara tasya puṇyam ||

agro hi buddho 'tuliya dakṣiṇīyo 'grāṃ caritvā cariyaviśeṣa prāptaḥ | tasyeha pūjāṃ karia narariṣabhasya vipāka śreṣṭho bhavati atulyarūpaḥ ||

itaś cyutvā manuṣyebhyas trāyastriṃśeṣu gacchati | vimānaṃ labhate tatra vicitraṃ ratanām ayam ||

kūṭāgāraṃ svayaṃ datvā apsarogaṇasevitaḥ | mālāṃ stūpe saṃpradāya trāyastriṃśeṣu jāyate ||

aṣṭāṅgajalasaṃpūrṇāṃ suvarṇasikatāstritām | vaiḍūryasphaṭikaiś caiva divyāṃ puṣkariṇīṃ labhet ||

bhuktvā ca tāṃ ratiṃ divyāṃ āyuḥ saṃpūrya paṇḍitaḥ | cyutvā ca devalokāt sa manuṣyo bhavati bhogavān ||

jātikoṭisahasraṇi śatāni niyutāni ca | satkṛtaḥ syāc ca sarvatra caitye mālāṃ pradāya ca ||

cakravartī ca rājāsau śakraś ca bhavatīśvaraḥ | brahmā ca brahmalokasmin caitye mālāṃ pradāya ca ||

paṭṭapradāna datvā tu lokanāthasya tāyinaḥ | sarve 'syārthāḥ samṛdhyanti ye divyā ye ca mānuṣāḥ ||

tyajed dhīnān akuśalān na sa tatropapadyate | mālāvihāraṃ kṛtvā ca lokanāthasya dhātuṣu | abhedyaparivāreṇa rājā bhūyān maharddhikaḥ ||

priyaḥ sadayitaś cāsau satkṛtaś ca praśaṃsitaḥ | davānām atha nāgānāṃ ye lokesmiṃś ca paṇḍitāḥ ||

yatrāsau jāyate vīraḥ puṇyatejaḥsudīpitaḥ | te kulāḥ satkṛtā bhonti rāṣṭrāṇi nagarāṇi ca ||

yaḥ sarṣapāt sūkṣmataraṃ gṛhītvā dhūpeya dhūpaṃ bhagavati caityakeṣu | tasyānuśaṃsān śṛṇuta prabhāṣato me prasannacittā jahiya khilāṃ malāṃś ca ||

sa puṇyavāṃś carati diśaḥ samantād ārogyaprāpto dṛḍhamatir apramattaḥ | vineti śokaṃ vicarati cārikāyāṃ priyo manāpo bhavati mahājanasya ||

rājyaṃ ca labdhvā jina varu satkarotī mahānubhāvo vidu cakravartī | suvarṇavarṇo vicitralakṣaṇaiḥ sa manojñagandhān labhi sarvaloke ||

jātamātro labhate śreṣṭhavastrān divyaviśiṣṭasurucirakauśikāṃś ca | bhotī sukhasukāyaḥ saṃveṣṭyastūpaṃ nāthasya cīvaraiḥ | yaś cīvareṇa caityeṣu kuryāt pūjām atulāṃ nāyakānāṃ | tasyeha bhotī asadṛśu ātmabhāvo dvātriṃśatībhiḥ kavacita lakṣaṇebhiḥ | pāṇītaleṣu suruciru muktahārāḥ prādurbhavantī vividha annantakalpāḥ | siṃhalatāḥ suruciravarṇasūtrā veṭhitva stūpaṃ bhagavata cīvarebhiḥ ||

datvā patākāṃ bhagavata cetikeṣū chandaṃ janitvā tatha siya buddhaloke | sa pūjanīyo bhavati mahājanasya carantu śreṣṭho jinacārikāye ||

suvarṇavarṇo bhavati si ātmabhāvo lābhī sa bhotī suruciracīvarāṇāṃ | karpāsikānāṃ susahita kambalānāṃ dukūlakānāṃ tatha varakauśakānāṃ ||

dhvajaṃ daditvā hataraji satvasāre dhanaṃ prabhūtaṃ pratilabhi na cireṇa | prabhūtakoṣo bhavati annantaprajño paricāru tasya bhavaty adīnacittaḥ | na cittaśūlaṃ janayati so parasya prasādacittaḥ sada apramattaḥ | na tasya agniḥ kramati viṣannaśastraṃ udvīkṣaṇīyo bhavati mahājanasya ||

adho upādāya ca vibhavāgru yāvat jāmbūnadaṃ tena bhavati buddhakṣetraṃ | śakyaṃ kṣayetuṃ āyuśriya evarūpā na buddhastūpe dharayata eka dīpam ||

na tasya kāyo bhavati avarṇitāṅgo dṛḍhāsu bhotī parighabhujo 'chambhī | ālokaprāpto [doubtful] vicarati sarvaloke daditva dīpaṃ bhagavata cetikeṣu ||

yadi buddhakṣetrā niyutaśatā sahasrā bhaveyu pūrṇā śikhagatasarṣapebhiḥ | śakyaṃ gaṇetuṃ tulayitu bhāṣituṃ vā na tathāgateṣū dharayitu ekadīpam ||

alaṅkaritvā suruciradarśanīyaṃ yo deti chatraṃ bhagavata cetikeṣu | tasyeha bhoty asadṛśa ātmabhāvo dvātriṃśatībhiḥ kavacita lakṣaṇebhiḥ ||

yebhir jinasya pratapata ātmabhāvo rūpaṃ viśiṣṭaṃ yathariva [doubtful] kāñcanasya | jāmbūnado vā suruciradarśanīyā abhikīrṇa ... kusumita lakṣaṇebhiḥ ||

abhijñaprāpto bhavati mahāyaśākhyaḥ carati śreṣṭhāvaracārikāyāṃ | na bhogahānir bhavati kadācid asya devāna bhoti gurukṛta pūjitaś ca ||

na kāmabhogau ramati kadāci dhīro viśuddhaśīlaḥ sakuśalabrahmacaryaḥ |samādayitvā vannupavane uṣitvābhiyuktidhyāno bhavati viśeṣaprāptaḥ ||

na jñānahānir bhavati kadācid asya na bodhicittaṃ vijahati so kathañcit | maitrīvihārī bhavati adīnacitto datveha chattraṃ bhagavatacetikeṣu ||

vādyena pūjāṃ naravṛṣabhasya kṛtvā na śoka śalyavaśa jātu bhoti | manojñaghoṣo bhavati manuṣyaloke svarāṅgu tasyāvikala viśuddha bhoti ||

viśuddhacakṣur bhavati sa saṃprajanyo viśuddhaśrotro bhavati udagracittaḥ | ghraṇendriyaṃ parama uttapta bhoti vāditva vādyaṃ bhagavata cetikeṣu ||

jihvāsya bhoti surucira darśanīyā susūkṣma mṛdvī rucira manojña ghoṣā | raktā pravālā yathariva [doubtful] devatānāṃ svarāṅga koṭīvara sṛjate 'prameyāṃ ||

na jātu bhotī uragu ajihvako vā na khañjakubjo nāpi ca nāmitāṅgaḥ | viśiṣṭa bhotī surucira ātmabhāvo vāditva vādyaṃ bhagavata cetikeṣu ||

na jātu kaścij janaye prasādaṃ devo ca nāgo manuja mahorago vā | āśvāsaprāpto vicarati sarvaloke vāditva vādyaṃ bhagavata cetikeṣu ||

kalpāna koṭīniyutaśatā sahasraṃ viśiṣṭakāyo bhavati aninditāṅgaḥ | prāsādiko 'sau kavacita lakṣaṇebhiḥ saṃśodhya stūpaṃ bhagavata nirvṛtasya ||

vimānaśreṣṭhaṃ labhati manojñagandhaṃ divyaṃ viśiṣṭaṃ suruciracandanasya | na jātu tṛṣṇāṃ janayati so kadācit saṃśodhya stūpaṃ bhagavata nirvṛtasya ||

pralopakāle jinavaraśāsanasmin na jātu bhotī upagata jambudvīpe | svarge sa bhoti pratiṣṭhita tasmi kāle gandhānulepaṃ dadiya jinasya stūpe ||

durgandhikāmān aśucijugupsanīyān varjeti nityaṃ pratiṣṭhita śīlaskandhe | carī sa nityam imu vara brahmacaryaṃ gandhānulepaṃ kariya jinasya stūpe ||

itaś cyuto 'sau marupati svargaloke arthaṃ sahasrā tulayati no cireṇa | karoti cārthaṃ suvipuladevatānāṃ gandhānulepaṃ kariya jinasya stūpe ||

viśiṣṭavākyo bhavati manojñaghoṣaḥ priyo manāpo bahujanasatkṛtaś ca | sukhaṃ ca tasya bhavati sadā prasannaṃ gandhānulepaṃ kariya jinasya stūpe ||

apāyabhūmiṃ ... vijahāty aśeṣāṃ āsannako bhavati tathāgatānāṃ | prasādalabdhaḥ sada sukhi premaṇīyo gandhānulepaṃ kariya jinasya stūpe ||

so 'kṣaṇaṃ vai vijahāti sarvaṃ aṣṭa kṣaṇāś cāsya viśiṣṭa bhonti | buddhāna pūjām atuliya so karoti choritva jālaṃ bhagavata cetikeṣu ||

śūraś ca bhoti dṛḍhamatir apramatto na kāmabhoge 'bhiratiṃ janeti | naiṣkramyaprāptau ca adīnacittaḥ choritva jālaṃ bhagavata cetikeṣu ||

na bodhicittaṃ pramuṣyati tasya jātu akhaṇḍaśīlo 'sti susaṃvṛtaś ca | dharmaṃ virāgaṃ labhate viśuddhaṃ upanīya jālaṃ bhagavata cetikeṣu ||

durvācatāṃ vijahati sarvakālaṃ prajñābhāvaṃ ca jahāty aśeṣam |viśālaprajño viharati cārikāyāṃ upanīya jālaṃ bhagavata cetikeṣu ||

lābhī ca bhotī śucibhojanānāṃ vastrān viśiṣṭān labhate suvarṇān | sparśābhyupetān rucidarśanīyān upanīya jālaṃ jinacetikebhyaḥ ||

abhyutkṣipitvā jinacetikebhyaḥ nirmālyaśuṣkaṃ pramuditavegajātaḥ | vrajeta kāmān duḥkhadavairaghorān ārāgayed daśabalasārthavāhān ||

prāsādiko bhoti viśuddhakāyaḥ udvīkṣaṇīyo bahujanapūjanīyaḥ | na tasya rājāpi praduṣṭacittaḥ yo jīrṇapuṣpān apaneya caitye ||

kumārga sarvaṃ pithita apāyabhūmiḥ sa śīlaskandhe sthita bodhisatvaḥ | avatārayitvā jinacetikebhyaḥ puṣpaṃ ca prāg anyanaraiḥ pradattaṃ ||

śokāṃś ca doṣān vijahāty amatto rogān aśeṣān vijahāty annekān | āśvāsaprāptaś ca annantakalpān yo jīrṇapuṣpān apaneti caitye ||

buddhaś ca bhoty asadṛśadakṣiṇīyo 'tulyaprāpto naramarupūjanīyaḥ | alaṃkṛto bhavati viśuddhakāyaḥ yo jīrṇapuṣpān apaneti caitye ||

dadyāc ca yaḥ suruciradivya puṣpaṃ māndāravān apy atha pāṭalaṃ vā | nirmālyakaṃ yo 'panayeta caitye vipāka śreṣṭho 'sya bhaved atulyaḥ ||

yaḥ prāñjaliḥ praṇamati nāthastūpaṃ chandaṃ janitvā ca sabuddhaloke | so bhoti loke gurukṛtu satkṛtaś ca prāsādiko bhavati sudarśanīyaḥ ||

tasyeha rājyaṃ nipatati sarvaloko devāsurā nāgamanuṣyakāś ca | sarvāḥ sahasrāḥ kusumita lokadhātuḥ praśāsti rājño vaśa īśvarāṃś ca ||

ye tasya rājye sthita bhonti satvāḥ sthāpeya sarvān akaluṣabuddhajñāne | apāyabhūmyas tyaktā bhavanti karoti caiṣāṃ paramasuśreṣṭham artham ||

paricāro 'sya bhavati manojñaghoṣaḥ puṇyair upetaḥ smṛtimatipūjanīyaḥ | āśvāsaprāpto vicarati jīvaloke sadābhiprāyaṃ janayati śreṣṭhaprītiṃ ||

paricāra bhoty asya svarāṅga śuddhaḥ jñāyeta satvair madhurapraśāntavākyo | na tasya kaścij janayati ceśvaratvaṃ vilokanīyo bhavati mahājanasya | dānapramodaṃ priyatārthacaryāṃ samānārthatāṃ janayati mahājanasya | ākruṣṭaḥ san nājanayeta roṣaṃ yaḥ prāñjaliḥ praṇamati buddhastūpaṃ ||

devendra bhoty upagatasvargaloke manuṣyako bhavati narasya rājā | na pārihāṇir bhavati kadācid asya yo 'ñjalībhir namatīha stūpaṃ ||

nāsāv apāye prapateta jātu hīnāṃś ca varjeta sa kāma loke | āḍhyo dhanī bhoti prabhūtakoṣo yo 'ñjalībhir namati buddhastūpam ||

sūtrāntacaryā na kadācid asya nāsthānakopaṃ kurute nṛloke | satvāś ca tṛptā muditāsya bhonti yaḥ saṃpramuñcī guṇavati ekavācaṃ ||

yaḥ puṣpamuṣṭiṃ gṛhītvodagracittaḥ prasādato 'vakirati lokanāthe | sa puṇyavān bhavati manuṣyaloke rākṣe ca sthitvā jina satkaroti ||

śokā na doṣāḥ khilamala nāsya bhonti atulyatāptaś ca susaṃsthitāṅgaḥ | ālokanīyaś ca mahājanasya vrajeta kāmāna bhayakaravairaghorān | iti ||

āryamahākaruṇāpuṇḍarīkasūtre 'py uktaṃ |tiṣṭhatu tāvad ānanda yo māṃ saṃmukhaṃ satkuryāt | tiṣṭhatu me śarīrasya pūjā sarṣapaphalamatreṣu dhātuṣu | tiṣṭhatu mām uddiśya kṛteṣu stūpeṣu satkāraḥ | ye kecid ānanda buddham ālambyāntaśa ekapuṣpam apy ākāśe kṣepsyanti | tasya puṇyaskandhasya yo vipākaḥ saced yāvān annādiḥ saṃsāro yasya pūrvā koṭir na prajñāyate | tāvataḥ kalpān saṃsaratāṃ teṣāṃ śakratvaṃ brahmatvaṃ cakravartitvaṃ | na śakyas tatparyanto 'dhigantum | tiṣṭhatu buddhālambatāntaśa ākāśe 'py ekapuṣpanikṣepaḥ | saced antaśaḥ svapnāntaragatā api satvā buddham ālambyākāśe ekapuṣpam api kṣepsyanti tad apy ahaṃ kuśalamūlaṃ nirvāṇaparyavasānaṃ vadāmīti ||

uktaṃ cāryabṛhatsāgaranāgarājaparipṛcchāyāṃ | aṣṭābhir bhujagādhipate dharmaiḥ samanvāgatā bodhisatvāḥ satatasamitaṃ buddhasamavadhānaṃ pratilabhante | katamair aṣṭābhiḥ | buddhabimbadarśanasatvasamādāpanatayā | tathāgatasyopasthānakaraṇatayā | tathāgatasyābhīkṣṇaṃ varṇabhāṣaṇatayā | tathāgatapratimākaraṇatayā | tathāgatadarśanasarvasatvasamādāpanatayā | yatra ca buddhakṣetre tathāgataśravaṃ śṛṇvanti tatra praṇidhānam utpādayanti | na cāvalīnasaṃtatayo bhavanti | udārasaṃtatikāś ca buddhajñānam abhilaṣantae iti ||

kiṃ punaḥ puṇyavṛddhyarthino buddhasamavadhānena prayojanabhūtaṃ | yasya guṇaparyantam asarvajño nādhigacchet ||

yathāryagaṇḍavyūhe saṃvarṇitaṃ | sudurlabho buddhaśabdaḥ kalpakoṭiśatair api | kiṃ punar darśanaṃ sarvakāṅkṣācchedanam uttamam ||

sudṛṣṭo lokapradyotaḥ sarvadharmagatiṃ gataḥ | puṇyatīrthaṃ trailokasya sarvasatvaviśodhanam ||

mahat puṇyam ayaṃ kṣetraṃ muditaṃ jñānamaṇḍalaṃ | bhāsayaty abhitaṃ lokaṃ puṇyaskandhavivarddhanam ||

chedano duṣkhajālasya jñānaskandhaviśodhanaḥ | na durgatibhayaṃ teṣāṃ yair ihārāgito jinaḥ ||

vipulaṃ jāyate cittaṃ paśyatāṃ dvipadottamaṃ | prajñābalam asaṃkhyeyaṃ jāyate ca prabhāsvaraṃ ||

punar atraivāha | arthāya sarvasatvānām utpadyante tathāgatāḥ | mahākāruṇikā vīrā dharmacakrapravartakāḥ ||

pratikartuṃ kathaṃ śakyaṃ buddhānāṃ sarvedehibhiḥ | satvārtheṣv abhiyuktānāṃ kalpakoṭiśatair api ||

kalpakoṭiṃ varaṃ paktuṃ tryapāye bhṛśadāruṇe | na tv evādarśanaṃ śāstuḥ sarvasarganivartinaḥ ||

yāvantaḥ sarvalokasminn apāyagatayaḥ pṛthak | varaṃ tatra ciraṃ vāso buddhānām aśrutir na ca ||

kiṃ kāraṇam apāyeṣu nivāsaś ciram iṣyate | yatkāraṇaṃ jinendrasya darśanaṃ jñānavardhanam ||

chidyante sarvaduṣkhāṇi dṛṣṭvā lokeśvaraṃ jinaṃ | saṃbhavaty avatāraś ca jñāne saṃbuddhagocare ||

kṣapayaty āvṛtīḥ sarvā dṛṣṭvā buddhaṃ narottamam | vardhayaty amitaṃ puṇyaṃ yena bodhir avāpyatae | iti ||

tad evam asti puṇyavṛddhau buddhasamavadhānena prayojanaṃ |api ca pratimāmātradarśanam api tāvad aparimitaphalaṃ tathāgatānāṃ | kiṃ punaḥ svarūpeṇa ||

uktaṃ hy āryaśraddhābalādhānāvatāramudrāsūtre | yaḥ kaścin mañjuśrīḥ kulaputraḥ kuladuhitā vā sarvalokadhāturajopamānāṃ pratyekabuddhānāṃ dine dine śatarasam āhāraṃ dadyāt divyāni ca vastrāṇi | evaṃ dadad gaṅgānadīvālukopamān kalpān dadyāt | yaś cānyo mañjuśrīḥ kulaputraḥ kuladuhitā vā citrakarmalikhitaṃ vā pustakakarmakṛtaṃ vā buddhaṃ paśyed | ayaṃ tato 'saṃkhyeyataraṃ puṇyaṃ prasavati | kaḥ punar vādo yo 'ñjalipragrahaṃ vā kuryāt puṣpaṃ vā dadyāt dhūpaṃ vā gandhaṃ vā dīpaṃ vā dadyād | ayam eva tato 'saṃkhyeyataraṃ puṇyaṃ prasavatīti ||

āryabodhisatvapiṭake 'pi puṇyavṛddhyupāya uktaḥ | yas tathāgatacaityaṃ śodhayati sa catasro 'grāḥ praṇidhānaviśuddhīr anuprāpnoti | katamāś catasraḥ | agrāṃ rūpapraṇidhānaviśuddhiṃ | agrāṃ dṛḍhasamādānapraṇidhānaviśuddhiṃ | agrāṃ tathāgatadarśanapraṇidhānaviśuddhiṃ |agrāṃ lakṣaṇasaṃpatpraṇidhānaviśuddhim iti ||

punar atraivākhyātaṃ | tathāgatacaityeṣu puṣpāvaropaṇaṃ gandhānulepanaṃ kṛtvāṣṭāv avikalatā anuprāpnoti | katamā aṣṭau | na rūpavikalo bhavati | na bhogavikalaḥ | na parivāravikalaḥ | na śīlavikalaḥ | na samādhivikalaḥ | na śrutavikalo na prajñāvikalo na praṇidhānavikala iti ||

uktaṃ cāryaratnarāśisūtre | ye tribhavaparyāpannāḥ satvās te sarve pratyekaṃ tathāgatastūpān kārayeyur evaṃrūpān uccaistvena | tad yathā sumeruḥ parvatarājaḥ | tāṃś ca gaṅgānadīvālikāsamān kalpān pratyekaṃ sarvasatkāraiḥ satkuryuḥ | yaś ca bodhisatvo 'virahitasarvajñatācittenaikapuṣpam apy āropayet | ayaṃ tasmāt pūrvakāt puṇyaskandhād bahutaraṃ puṇyaṃ prasavet ||

atraivoktaṃ | ye khalu punas trisāhasramahāsāhasre lokadhātau satvās te sarve mahāyānasaṃprasthitā bhaveyuḥ | sarve ca cakravartirājyasamanvāgatā bhaveyur ekaikaś ca rājā cakravartī mahāsamudrapramāṇadīpasthālīṃ kṛtvā | sumerumātrāṃ vartīm ādīpya pratyekam evaṃrūpāṃ dīpapūjāṃ tathāgatacaityeṣu pravartayet | yaś cābhiniṣkrāntagṛhāvāso bodhisatvas tailaprakṣiptāṃ vartīṃ kṛtvādīpya tathāgatacaitye dhārayet | asyās tailaprakṣiptāyā varter etat pūrvakaṃ pradīpadānaṃ śatatamīm api kalāṃ nopaiti | yāvad upaniṣadam api na kṣamatae iti | peyālaṃ ||

ye ca khalu punas te rājānaś cakravartino buddhapramukhaṃ bhikṣusaṃghaṃ sarvasukhopadhānaiḥ satkuryuḥ yaś cābhiniṣkrāntagṛhāvāso bodhisatvaḥ piṇḍapātraṃ caritvā pātraparyāpannaṃ pareṣāṃ saṃvibhajya paribhuñjīta | idaṃ tato bahutaraṃ ca mahārghataraṃ ca | yac ca te rājānaś cakravartinaḥ sumerumātraṃ cīvararāśiṃ buddhapramukhāya bhikṣusaṃghāya dadyuḥ | yac cābhiniṣkrāntagṛhāvāso bodhisatvas tricīvaraṃ bahirdhā mahāyānasaṃprasthitāya buddhapramukhāya bhikṣusaṃghāya vā tathāgatacaitye vā dadyād | idaṃ bhikṣoś cīvaradānam etat pūrvakacīvararāśim abhibhavati | yac ca te rājānaḥ pratyekaṃ sarvaṃ jambūdvīpaṃ puṣpasaṃstṛtaṃ kṛtvā tathāgatacaitye niryātayet | yac cābhiniṣkrāntagṛhāvāso bodhisatvaḥ antaśa ekapuṣpam api tathāgatacaitye āropayet | asya dānasyaitat pūrvakaṃ dānaṃ śatatamīm api kalāṃ nopaiti | yāvad upaniṣadam api nopaitīti ||

āryānupūrvasamudgataparivarte 'pi deśitaṃ | catura imān bhadrānuśaṃsān paśyan bodhisatvas tathāgatapūjāyām utsuko bhavati | katamāṃś caturaḥ | agraś ca me dakṣiṇīyaḥ pūjito bhaviṣyati māṃ ca dṛṣṭvānye 'pi tathā śikṣiṣyanti | tathāgataṃ ca pūjayitvā bodhicittaṃ dṛḍhaṃ bhaviṣyati | dvātriṃśatāṃ ca mahāpuruṣalakṣaṇānāṃ saṃmukhadarśanena kuśalamūlam upacitaṃ bhaviṣyati | imāś catvāraḥ iti ||

idaṃ ca niruttaraṃ tathāgatapūjopasthānaṃ |yathodāhṛtam āryasāgaramatiparipṛcchāsūtre | trīṇīmāni sāgaramate tathāgatasya niruttarāṇi pūjopasthānāni | katamāni trīṇi | yac ca bodhicittam utpādayati | yac ca saddharmaṃ parigṛhṇāti | yac ca satveṣu mahākaruṇācittam utpādayatīti ||

nirdiṣṭam apy āryaratnameghe | daśabhiḥ kulaputra dharmaiḥ samanvāgatā bodhisatvā annanuliptā garbhamalena jāyante | katamair daśabhiḥ | yad uta | tathāgatapratimākaraṇatayā | jīrṇacaityasaṃskaraṇatayā | tathāgatacaityeṣu gandhavilepanānupradānena | tathāgatapratimāsu gandhodakasnānānupradānena | tathāgatacaityeṣu saṃmārjanopalepanānupradānena | mātāpitṝṇāṃ kāyaparicaryācaraṇena ācāryopādhyāyānāṃ kāyaparicaryācaraṇena | sabrahmacāriṇāṃ kāyaparicaryācaraṇena | tac ca nirāmiṣeṇa cittena na sāmiṣeṇa | tac ca kuśalam evaṃ pariṇāmayanti | anena kuśalamūlena sarvasatvā nirupaliptā garbhamalena jāyantām iti | tac ca tīvreṇāśayena cintayanti | ebhiḥ kulaputra daśabhir dharmair iti ||

anumodanānuśaṃsās tv āryaprajñāpāramitāyām uktāḥ | yaḥ prathamayānasaṃprasthitānāṃ bodhisatvānāṃ mahāsatvānāṃ tāṃś cittotpādān anumodate |caratām api bodhisatvacaryāṃ tāṃś cittotpādān anumodate | avinivartanīyām api avinivartanīyadharmatām anumodate bodhisatvānāṃ mahāsatvānāṃ | kiyantaṃ sa bhagavan kulaputro vā kuladuhitā vā bahutaraṃ puṇyaskandhaṃ prasavati ||

evam ukte bhagavān śakraṃ devānām indram etad avocat | pe | syāt khalu punaḥ kauśika trisāhasramahāsāhasrasya lokadhātoḥ palāgreṇa tulyamānasasya pramāṇam udgrahītuṃ | na tv eva kauśika bodhisatvasya mahāsatvasya teṣām anumodanāsahagatānāṃ cittotpādānāṃ puṇyapramāṇaṃ grahītuṃ ||

evam ukte śakro devānām indro bhagavantam etad avocat | mārādhiṣṭhitās te bhagavan satvā veditavyā | ye bodhisatvānāṃ mahāsatvānāṃ prathamacittotpādam upādāya yāvad annuttarāṃ samyaksaṃbodhim abhisaṃbuddhānām evam aprameyam anumodanāsahagataṃ puṇyam iti na śṛṇvanti na jānanti | tām anumodanāṃ na samanvāharanti | mārapakṣikās te bhagavan satvā bhaviṣyanti ||

bhagavān āha | pe | yaiḥ kauśika kulaputraiḥ kuladuhitṛbhiś ceme cittotpādā anumoditā bodhisatvayānikair vā pratyekabuddhayānikair vā śrāvakayānikair vā | te kṣipraṃ tathāgatān arhataḥ samyaksaṃbuddhān ārāgayiṣyanti ||

bhagavān āha ||

evaṃ tair anumodanāsahagataiś cittotpādakuśalamūlair yatra yatropapatsyante tatra tatra satkṛtāś ca bhaviṣyanti gurukṛtāś ca mānitāś ca pūjitāś ca arcitāś ca apacāyitāś ca bhaviṣyanti | na ca te 'manāpāni rūpāṇi drakṣyanti | na ca te 'manāpān śabdān śroṣyanti | evaṃ na gandhān na rasān na spraṣṭavyān sprakṣyanti na ca teṣām apāyeṣūpapattiḥ pratikāṅkṣitavyā svargopapattis teṣāṃ pratikāṅkṣitavyā | tat kasya hetoḥ | tathā hi taiḥ satvaiḥ sarvasatvasukhāvahanāni asaṃkhyeyānāṃ satvānāṃ kuśalamūlāny anumoditāni yāvad annuttarāṃ samyaksaṃbodhim abhisaṃbuddhyāprameyāsaṃkhyeyān satvān parinirvāpayiṣyantīti ||

punar atraivāha | ye subhūte gaṅgānadīvālikopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasatvās te sarve 'nnuttarāṃ samyaksaṃbodhiṃ pratitiṣṭheyur annuttarāṃ samyaksaṃbodhiṃ pratiṣṭhāya gaṅgānadīvālikāsamān kalpān upalambhasaṃjñinaś catvāri dhyānāni samāpadyeran | yaś ca bodhisatvo mahāsatvo 'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhītātītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhaṃ | śrāvakānāṃ pratyekabuddhānām api śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhaṃ sarvam ekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣam anumodetāgrayānumodanayā jyeṣṭhayā śreṣṭhayā varayā pravarayā praṇītayā uttarayā niruttarayā uttarottarayā asamayāsamasamayāpratisamayānumodanayānumodyānumodanāsahagataṃ [doubtful] puṇyakriyāvastv annuttarāyai samyaksaṃbodhaye pariṇāmayati | asya subhūte 'numodanāsahagatasya puṇyakriyāvastuno 'sau pūrvaka aupalambhikānāṃ bodhisatvānāṃ caturdhyānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti yāvad upaniṣadam api na kṣamatae iti ||

ayam eva nayaḥ pariṇāmanāyām uktaḥ | athavāgrapariṇāmanayā pariṇāmitatvāt sarvapuṇyānām asya buddhatvāya satkṛtapraṇidhibuddhatvam eva syāt | ataḥ kā parā puṇyavṛddhiḥ | tad dhy aśeṣasatvamokṣakṛtapuṇyajñānopetaṃ nirvikalpaṃ ca ||

adhyeṣaṇāyās tv anuśaṃsā āryograparipṛcchāyām uktā dharmagrāhyatām upādāyāprameyāsaṃkhyeyeṣu buddhakṣetreṣv āyuḥ parirakṣaṇāyeti ||

āryaśikṣāsamuccaye vandanādyanuśaṃsā saptadaśaparicchedaḥ samāptaḥ ||


[XVIII ratnatrayānusmṛti]

ratnatrayānusmṛtir nāmāṣṭādaśaḥ paricchedaḥ ||

uktā bhadracaryāvidhinā puṇyavṛddhiḥ | asyāś cāyam aparo hetuḥ | yo 'yaṃ śraddhādīnāṃ sadābhyāsaḥ ||

yathoktam āryatathāgataguhyasūtre | catvāra ime mahārāja dharmā mahāyānasaṃprasthitānāṃ viśeṣagāmitāyai saṃvartante 'parihāṇāya ca | katame catvāraḥ | śraddhā mahārāja viśeṣagāmitāyai saṃvartate 'parihāṇāya | tatra katamā śraddhā | yayā śraddhayā āryān upasaṃkrāmati | akaraṇīyaṃ ca na karoti ||

gauravaṃ mahārāja viśeṣagāmitāyai saṃvartate | yena gauraveṇa subhāṣitaṃ śṛṇoti śuśrūṣate 'virahitaśrotraś ca dharmaṃ śṛṇoti ||

nirmānatā mahārāja viśeṣagāmitāyai saṃvartate | yayā nirmānatayā āryāṇām abhinamati praṇamati namasyati ||

vīryaṃ mahārāja viśeṣagāmitāyai saṃvartate 'parihāṇāya | yena vīryeṇa kāyalaghutāṃ cittalaghutāṃ ca pratilabhate sarvakāryāṇi cottārayati ||

ime mahārāja catvāra iti ||

eṣāṃ śraddhādīnāṃ sadābhyāsaḥ kāryaḥ | athavānyeṣāṃ śraddhādīnāṃ ||

yathāha āryākṣayamatisūtre pañcemānīndriyāṇi | katamāni pañca | śraddhendriyaṃ vīryendriyaṃ smṛtīndriyaṃ samādhīndriyaṃ prajñendriyam iti ||

tatra katamā śraddhā | yathā śraddhāyāś caturo dharmān abhiśraddadhāti | katamāṃś caturaḥ | saṃsārāvacarīṃ laukikīṃ samyagdṛṣṭiṃ śraddadhāti | sa karmavipākapratiśaraṇo bhavati | yad yat karma kariṣyāmi tasya tasya karmaṇaḥ phalavipākaṃ pratyanubhaviṣyāmīti | sa jīvitahetor api pāpaṃ karma na karoti | bodhisatvacārikām abhiśraddadhāti | taccaryāpratipannaś cānyatra yāne spṛhāṃ notpādayati | paramārthanītārthaṃ gambhīrapratītyasamutpādanairātmyaniḥsatvanirjīvaniḥpudgalavyavahāraśūnyatānimittāpraṇihitalakṣaṇān sarvadharmān śrutvā śraddadhāti | sarvadṛṣṭikṛtāni ca nānuśete sarvabuddhadharmān balavaiśāradyaprabhṛtīṃś ca śraddadhāti | śraddhāya ca vigatakathaṃkathas tān buddhadharmān samudānayati | idam ucyate śraddhendriyam ||

tatra katamad vīryendriyaṃ | yān dharmān śraddhendriyeṇa śraddadhāti tān dharmān vīryendriyeṇa samudānayatīdam ucyate vīryendriyaṃ ||

tatra katamat smṛtīndriyaṃ | yān dharmān vīryendriyeṇa samudānayati tān dharmān smṛtīndriyeṇa na vipraṇāśayati | idam ucyate smṛtīndriyam ||

tatra katamat samādhīndriyaṃ | yān dharmān smṛtīndriyeṇa na vipraṇāśayati tān samādhīndriyeṇaikāgrīkarotīdam ucyate samādhīndriyaṃ ||

tatra katamat prajñendriyam |yān dharmān samādhīndriyeṇaikāgrīkaroti tān prajñendriyeṇa pratyavekṣate pratividhyati | yad eteṣu dharmeṣu pratyātmajñānam aparapratyayajñānam idam ucyate prajñendriyaṃ ||

evam imāni pañcendriyāṇi sahitāny anuprabaddhāni sarvabuddhadharmān paripūrayanti | vyākaraṇabhūmiṃ cāpyayanti iti ||

śraddhādīnāṃ balānāṃ sadābhyāsaḥ kāryaḥ | yathoktam āryaratnacūḍasūtre | tatra katamat kulaputra bodhisatvasya balacaryāpariśuddhiḥ | yad ebhir evendriyair upastabdho 'nnavamardyo bhavati sarvamāraiḥ | asaṃhāryo bhavati śrāvakapratyekabuddhayānābhyāṃ | avinivartyo bhavati mahāyānāt | durdharṣo bhavati sarvakleśaiḥ | dṛḍho bhavati pūrvapratijñāsu | tṛpto bhavati cittena | balavān bhavati kāyena | gupto bhavatīndriyaiḥ | duḥparājayo bhavati tīrthikaraiḥ | ity ādi ||

evaṃ tāvac chraddhādīnāṃ sadābhyāsaḥ puṇyavṛddhaye ||

kā maitrī ||

yathāha candrapradīpasūtre | yāvanti pūjā bahuvidha aprameyā yā kṣetrakoṭīn ayutabimbareṣu | tāṃ pūjakṛtvā puruṣavareṣu nityaṃ saṃkhyākalāpo na bhavati maitracitta | iti ||

kā buddhādyanusmṛtiḥ ||

tatra rāṣṭrapālasūtre saṃvarṇitā | vandāmi te kanakavarṇanibhā varalakṣaṇā vimalacandramukhā | vandāmi te asamajñānaparā sadṛśo na te 'sti tribhave virajā ||

mṛdu cāru snigdha śubha keśa nakhā girirājatulya tava coṣṇir iha | noṣnīṣam īkṣitu tavāsti samo vibhrājate bhruvi tavorṇa mune ||

kundenduśaṅkhahimaśubhranibhā nīlotpalābhaśubhanetravarā | kṛpayekṣase jagad idaṃ hi yayā vandāmi te vimalanetra jina ||

jihvā prabhūta tanu tāmranibhā vadanaṃ ca chādayasi yena svakaṃ | dharmaṃ vadan vinayase ca jagat vandāmi te madhurasnigdhagirā ||

daśanāḥ śubhāḥ sudṛḍha vajranibhāḥ triṃśaddaśāpy aviralāḥ sahitāḥ | kurvan smitaṃ vinayase ca jagat vandāmi te madhurasatyakathā ||

rūpeṇa cāpratisamo 'si jinaḥ prabhayā ca bhāsayasi kṣetraśatān | brahmendrapālajagato bhagavan jihmībhavanti tava te prabhayā ||

eṇeya jaṅgha bhagavann asamā gajarājabarhimṛgarājagato | īkṣan vrajasy api yugaṃ bhagavan saṃkampayan dharaṇiśailataṭān ||

kāyaś ca lakṣaṇacito bhagavan sūkṣma chavī kanakavarṇanibhā | nekṣañ jagad vrajati tṛptim idaṃ rūpaṃ tavāpratimarūpadhara ||

tvaṃ pūrvakalpaśatacīrṇatapāḥ tvaṃ sarvatyāgadamadānarataḥ | tvaṃ sarvasatvakṛpamaitramanāḥ vandāmi te paramakāruṇikam ||

tvaṃ dānaśīlanirataḥ satataṃ tvaṃ kṣāntivīryanirataḥ sudṛḍhaḥ | tvaṃ dhyānaprajñaprabhatejadharo vandāmi te asamajñānadhara ||

tvaṃ vādisūra kugaṇapramathī tvaṃ siṃhavan nadasi parṣadi ca | tvaṃ vaidyarāja trimalāntakaro vandāmi te paramaprītikara ||

vākkāyamānasaviśuddha mune tribhaveṣv aliptajalapadmam iva | tvaṃ brahmaghoṣakalaviṅkaruto vandāmi te traibhavapāragatam ||

māyopamaṃ jagad imaṃ bhavatā naṭaraṅgasvapnasadṛśaṃ viditaṃ | nātmā na satva na ca jīvagatī dharmā marīcidakacandrasamāḥ ||

śūnyāś ca śānta annutpādanayaṃ avijānad eva jagad udbhramati | teṣām upāyanayayuktiśataiḥ avatārayasy atikṛpālutayā ||

rāgādibhiś ca bahurāgaśataiḥ saṃbhrāmitaṃ satata vīkṣya jagat | vaidyopamo vicarase 'pratimo parimocayan sugata satvaśatān ||

jātījarāmaraṇaśokahataṃ priyaviprayogaparidevaśataiḥ | satatāturaṃ jagad avekṣya mune parimocayan vicarase kṛpayā ||

rathacakravad bhramati sarvajagat tiryakṣu pretaniraye sugatau | mūḍhā adeśika anāthagatāḥ tasya pradarśayasi mārgavaraṃ ||

ye te babhūvu purimāś ca jināḥ dharmeśvarā jagati cārthakarāḥ | ayam eva taiḥ prakathitāryapatho yad deśayasy api vibho 'pratimaḥ ||

snigdhaṃ hy akarkaśa manojña varaṃ brahmādhikaṃ paramaprītikaraṃ | gandharvakinnaravarāpsarasām abhibhūya tāṃ giram udāharase ||

satyārjavākṣayam upāyanayaiḥ pariśodhitāṃ giram annantaguṇāṃ | śrutvā hi yāṃ niyutasatvaśatāḥ yānatrayeṇa janayanti śamam ||

tava pūjayā sukham annekavidham divyaṃ labhanti manujeṣu tathā | āḍhyo mahādhana mahāvibhavo bhavate jagaddhitakaro nṛpatiḥ ||

balacakravarty api ca dvīpapatiḥ jagad āvṛṇoti daśabhiḥ kuśalaiḥ | ratnāni sapta labhate suśubhā tvayi saṃprasādajanako 'pratimaḥ ||

brahmāpi śakra api lokapatiḥ bhavate ca saṃtuṣiṭa devapatiḥ | paranirmito 'pi ca sa yāmapatiḥ tvatpūjayā bhavati cāpi jinaḥ ||

evaṃ hy amogha tava pūjā kṛtā saṃdarśanaṃ śravaṇam apy asamaṃ | bhavate jagad vividhaduḥkhaharaṃ spṛśate padaṃ ca paramaṃ virajaṃ ||

mārgajña mārgakuśalā bhagavan kupathān nivārayasi lokam imaṃ | kṣeme śive viraji āryapathe pratiṣṭhāpayasi jagad bhagavan ||

puṇyārthikasya tava puṇyanidhe satatākṣayā bhavati puṇyakriyā | bahukalpakoṭiṣu na yāti kṣayaṃ yāvad dhi na spṛśati bodhi varāṃ ||

pariśuddhakṣetra labhate ruciraṃ parinirmitābha sada prītikaraṃ | śuddhāś ca kāyavacasā manasā satvā bhavanty api ca kṣetravare ||

ity evam ādiguṇa naikavidhān labhate jinārcanakṛtān manujaḥ | svargāpavarga manujeṣu sukhaṃ labhate ca puṇyanidhi sarvajage ||

kīrtiyaśaś ca prasṛtaṃ vipulaṃ tava sarvadikṣu bahukṣetraśatān | saṃkīrtayanti sugatāḥ satataṃ tava varṇamāla pariṣatsu jināḥ ||

vigatajvarā jagati mokṣakarāḥ priyadarśanā asamakāruṇikāḥ | śāntendriyā śamaratā bhagavan vandāmi te naravarapravara ||

labdhā abhijña jina pañca mayā gagane sthitena te niśamya giram | bhavitāsmi vīra sugatapratimo vibhajiṣya dharmam amalaṃ jagataḥ ||

stutvādya sarvaguṇapāragataṃ naradevanāgamahitaṃ sugataṃ | puṇyaṃ yad arjitam idaṃ vipulaṃ jagad āpnuyād api ca buddhapadam |iti ||

athavā yathāryadharmasaṃgītisūtre kathitaṃ | punar aparaṃ buddhā bhagavanto mahāpuṇyajñānasaṃbhārā mahāmaitrīmahākaruṇāgocarā mahāsatvarāśeḥ trāṇabhūtā mahābhaiṣajyaśalyahartāraḥ sarvasatvasamacittānityasamādhigocarāḥ saṃsāranirvāṇavimuktā yāvat satvānāṃ mātāpitṛkalpāḥ samānamaitracittāḥ | pe ||

sarvalokānabhibhūtāḥ sarvalokasyālokabhūtā mahāyogayogino mahātmāno mahājanaparivārā viśiṣṭajanaparivārā anivāritadarśanaśravaṇaparyupāsanāḥ svasukhanirapekṣāḥ paraduṣkhapraśamanapriyā dharmapriyā dharmadharā dharmāhārā dharmabhiṣajo dharmeśvarā dharmasvāmino dharmadānapatayo nityatyāgābhiratā nityāpramattā nityavivekābhiratāḥ sarvatra tīrthasetubhūtā mahārājamārgaprakhyā yāvad asecanakadarśanā buddhā bhagavanta | evaṃ tān anusmarati | evaṃ ca tān anusmṛtya tadguṇapariniṣpattyarthaṃ smṛtim upasthāpayatīti ||

tad ucyate buddhānusmṛtir iti ||

atraiva dharmānusmṛtim āha | iha bodhisatvasyaivaṃ bhavati | yae ete buddhā bhagavanto 'nnantāparyantaguṇā ete dharmajā dharmapadā dharmanirmitā dharmādhipateyā dharmaprabhā dharmagocarā dharmapratiśaraṇā dharmaniṣpannāḥ | peyālaṃ ||

yāny api laukikāni lokottarāṇi ca sukhāni santi | tāny api dharmajāni dharmaniṣpannāni | tasmān mayā bodhyarthikena dharmagurukeṇa bhavitavyaṃ | dharmagauraveṇa dharmapratiśaraṇena dharmaparāyaṇena dharmasāreṇa dharmānva ... dharmapratipannena | itīyam ucyate bodhisatvasya dharmānusmṛtiḥ ||

punar aparaṃ bodhisatvasyaivaṃ bhavati | samo hi dharmaḥ samaḥ satveṣu pravartate | dharmo hīnamadhyaviśiṣṭānapekṣyaḥ pravartate | tathā mayā dharmasadṛśacittena bhavitavyaṃ | na dharmo sukhaprekṣikayā pravartate | apakṣapatito hi dharmaḥ | tathā mayā dharmasadṛśacittena bhavitavyaṃ |na dharmaḥ kālam apekṣya pravartate |ākāliko hi dharmaḥ | aihipaśyikaḥ | pratyātmavedanīyaḥ |tathā mayā dharmasadṛśacittena bhavitavyaṃ |na dharma udāre pravartate hīneṣu na pravartate | annunnāmāvanāmo hi dharmaḥ |tathā mayā dharmasadṛśacittena bhavitavyaṃ |na dharmaḥ śuddheṣu pravartate kṣateṣu na pravartate | utkarṣāpakarṣāpagato hi dharmas tathā mayā dharmasadṛśacittena bhavitavyaṃ |na dharma āryeṣu pravartate pṛthagjaneṣu na pravartate | kṣetradṛṣṭivigato hi dharmaḥ | tathā mayā dharmasadṛśacittena bhavitavyaṃ | na dharmo divā pravartate rātrau na pravartate | rātryāṃ vā pravartate divā na pravartate | sadādhiṣṭhito hi dharmaḥ | tathā mayā dharmasadṛśacittena bhavitavyam | na dharmo vinayavelām atikrāmati | na dharmasya kvacid vilambaḥ | tathā mayā dharmasadṛśacittena bhavitavyam | na dharmasyonatvaṃ na pūrṇatvam aprameyāsaṃkhyeyo hi dharma ākāśavan na kṣīyate na vardhate | tathā mayā dharmasadṛśacittena bhavitavyaṃ | na dharmaḥ satvai rakṣyate | dharmaḥ satvān rakṣati | tathā mayā dharmasadṛśacittena bhavitavyaṃ |na dharmaḥ śaraṇaṃ paryeṣate |dharmaḥ sarvalokasya śaraṇaṃ |tathā mayā dharmasadṛśacittena bhavitavyaṃ |na dharmasya kvacit pratighāto | apratihatalakṣaṇo hi dharmaḥ |tathā mayā dharmasadṛśacittena bhavitavyaṃ |na dharmo 'nuśayaṃ vahati | niranuśayo hi dharmaḥ |tathā mayā dharmasadṛśacittena bhavitavyam | na dharmaḥ saṃsārabhayabhīto na nirvāṇānunītaḥ | sadā nirvikalpo hi dharmaḥ |tathā mayā dharmasadṛśacittena bhavitavyam |evaṃ bodhisatvo dharmavad dharme smṛtim upasthāpayati | tad ucyate dharmānusmṛtir iti ||

atraivāha | saṃgho hi dharmavādī dharmacaraṇo dharmacintako dharmakṣetraṃ dharmadharo dharmapratiśaraṇo dharmapūjako dharmakṛtyakārī dharmagocaro dharmacāritrasaṃpannaḥ | svabhāvarjukaḥ svabhāvaśuddhaḥ sānukrośo dharmānukāruṇikaḥ sadā vivekagocaraḥ | sadā dharmaparāyaṇaḥ sadā śuklakārīty ādi ||

tatra bodhisatvasya saṃgham anusmarataḥ evaṃ bhavati | yae ete saṃghasya bhūtā guṇā ete mayātmanaḥ sarvasatvānāṃ ca niṣpādayitavyā iti ||

yathāryavimalakīrtinirdeśe bodhisatvaguṇā uktās tathā saṃghānusmṛtir bhāvyā | sarvasatvāna ye rūpā rutaghoṣāś ca īritāḥ | ekakṣaṇena darśenti bodhisatvā viśāradāḥ ||

te jīrṇavyādhitā bhonti bodhisatvā mṛtam ātmāna darśayī |satvānāṃ paripākāya māyādharma vikrīḍitāḥ ||

kalpoddāhaṃ ca darśenti uddahitvā vasuṃdharām | nityasaṃjñina satvānām anityam iti darśayī ||

satvaiḥ śatasahasrebhir ekarāṣṭre nimantritāḥ | sarveṣāṃ gṛha bhuñjanti sarvān nāmanti bodhaye ||

ye kecin mantravidyā vā śilpasthānā bahuvidhāḥ | sarvatra pāramiprāptāḥ sarvasatvasukhāvahāḥ ||

yāvanto loka pāṣaṇḍāḥ sarvatra pravrajanti te | nānādṛṣṭigataṃ prāptāṃs te satvān paripācati ||

candrā vā bhonti sūryā vā śakrabrahmaprajeśvarāḥ | bhavanti āpas tejaś ca pṛthivī mārutas tathā ||

roga antarakalpeṣu bhaiṣajyaṃ bhonti uttamāḥ | yena te satva mucyante sukhī bhonti annāmayāḥ ||

durbhikṣāntarakalpeṣu bhavantī pānabhojanam |kṣudhāpipāsām apanīya dharmaṃ deśenti prāṇinām ||

śastra antarakalpeṣu maitrīdhyāyī bhavanti te | avyāpāde niyojenti satvakoṭiśatān bahūn ||

mahāsaṃgrāmamadhye ca samapakṣā bhavanti te | sandhisāmagri rocenti bodhisatvā mahābalāḥ ||

ye cāpi nirayāḥ kecid buddhakṣetreṣv acintiṣu | saṃcintya tatra gacchanti satvānāṃ hitakāraṇāt ||

yāvantyā gatayaḥ kāścit tiryagyonau prakāśitāḥ | sarvatra dharmaṃ deśenti tena ucyanti nāyakāḥ ||

kāmabhogāṃś ca darśenti dhyānaṃ ca dhyāyināṃ tathā | vidhvasta māraṃ kurvanti avatāraṃ na denti te ||

agnimadhye yathā padmam abhūtaṃ taṃ vinirdiśet | evaṃ kāmāṃś ca dhyānaṃ ca abhūtaṃ te vidarśayī ||

saṃcintya gaṇikāṃ bhonti puṃsām ākarṣaṇāya te | rāgāṅku saṃlobhya buddhajñāne sthāpayanti te ||

grāmikāś ca sadā bhonti sārthavāhāḥ purohitāḥ | agrāmātyātha cāmātyaḥ [doubtful] satvānāṃ hitakāraṇāt ||

daridrāṇāṃ ca satvānāṃ nidhānā bhonti akṣayāḥ | teṣāṃ dānāni datvā ca bodhicittaṃ janenti te ||

mānastabdheṣu satveṣu mahānagnā bhavanti te | sarvamānasam udghātaṃ bodhiṃ prārthenti uttamām ||

bhayārditānāṃ satvānāṃ saṃtiṣṭhante 'grataḥ sadā | abhayaṃ teṣu datvā ca paripācenti bodhaye ||

pañcābhijñāś ca te bhūtvā ṛṣayo brahmacāriṇaḥ | śīle satvān niyojenti kṣāntisauratyasaṃyame ||

upasthānagurūn satvān paśyantīha viśāradāḥ | ceṭā bhavanti dāsā vā śiṣyatvam upayānti ca ||

yena yenaiva cāṅgena satvo dharmarato bhavet | darśenti hi kriyāḥ sarvā mahopāyasuśikṣitāḥ ||

yeṣām annantā śikṣā hi annantaś cāpi gocaraḥ | annantajñānasaṃpannā annantaprāṇimocakāḥ ||

na teṣāṃ kalpakoṭībhiḥ kalpakoṭiśatair api | buddhair api vadadbhis tu guṇāntaḥ suvaco bhaved | iti ||

yathāryaratnolkādhāraṇyāṃ bodhisatvaguṇā uktās tathā bhāvayitavyāḥ | raśmi pramuñciya mālyaviyūhā mālyavataṃsaka mālya vitānāḥ | mālyavicinnavikīrṇasamantāḥ te jinapūja karonti mahātmā ||

raśmi pramuñciya cūrṇaviyūhā cūrṇavataṃsaka cūrṇavitānāḥ | cūrṇavicitravikīrṇa samantān te jinapūja karonti mahaātmā ||

raśmi pramuñciya padmaviyūhā padmavataṃsaka padmavitānā | padmavicitravikīrṇasamantān te jinapūja karonti mahātmā ||

raśmi pramuñciya hāraviyūhā hāravataṃsaka hāravitānā | hāravicitravikīrṇasamantān te jinapūja karonti mahātmā ||

raśmi pramuñciya dhvajāgraviyūhā te dhvaja pāṇḍuralohitapītāḥ | nīlam anneka patāka vicitrā ||

dhvaja samalaṃkarite jinakṣetrāḥ te maṇijālavicitraviyūhā | paṭṭa patāka pralambita dāmā kiṅkiṇijāla jinasvaraghoṣān ||

chatra dharenti tathāgatamūrdhne te yatha ekajinasya karonti | pāṇitalāt tu acintiyapūjāṃ evam aśeṣatasarvajinānāṃ ||

eṣa samādhi vikurva ṛṣīṇāṃ te jagasaṃgrahajñānavikurvā | agrasamādhyabhinirharamāṇāḥ sarvakriyā upacāra sukhebhiḥ ||

satva vinenti upāyasahasraiḥ keci tathāgatapūjamukhena | dāna acinti atyāgamukhena sarvadhutaṃguṇaśīlamukhena ||

akṣayakṣānti akṣobhyamukhena keci vrataṃ tapavīryamukhena | dhyāna praśānti vihāramukhena svarthaviniścayaprajñamukhena ||

sarva upāya sahasramukhena brahmavihāra abhijñamukhena | saṃgrahavastu hitaiṣimukhena puṇyasamuccaya jñānamukhena ||

satyapratītya vimokṣamukhena keci balendriyamārgamukhena | śrāvakayānavimuktimukhena pratyayayānaviśuddhimukhena ||

uttamayānavikurvamukhena kecid anityataduṣkhamukhena | keci nirātmanijīvamukhena aśubhata saṃjñivirāgamukhena ||

śāntanirodhasamādhimukhena yātuka caryamukhā jagatī ye |yātuka dharmamukhāḥ pratiyantaḥ te tu samantavimokṣamukhena ||

satva vinenti yathāśaya loke ye tu samantavimokṣamukhena | satva vinenti yathāśaya loke teṣa nimitta na śakya grahītuṃ ||

kenacid eṣa samādhivikurvāḥ tena tivyūhata [doubtful] agrasamādhiḥ | sarvajagatparipācanulomā sarvaratī mukhaprītipraharṣāḥ ||

cintiya darśayi sarva vinenti yatra durbhikṣa sudurlabha sarvaṃ | ye pariṣkāra sukhāvaha loke tatra ca sarvabhiprāyakriyābhiḥ ||

dātu dadanti karonti jagārthaṃ te varabhojanapānarasāgraiḥ |vastranibandhanaratnavicitraiḥ rājyadhanātmapriyaiḥ parityāgaiḥ ||

dānadhimukti jagad vinayanti te varalakṣaṇacitritagātrā | uttama ābharaṇā varadhīrāḥ mālyavibhūṣitagandhanuliptā ||

rūpa vidarśiya satva vinenti darśana prītipraharṣaratānāṃ | te vararūpasurūpasumedhāḥ uttamarūpa nidarśayamānāḥ ||

rūpadhimukti jagad vinayanti te madhuraiḥ kalaviṅkarutebhī | kokilahaṃsakuṇālaraveṇa dundubhikinnarabrahmarutena deśayi sarvadhimuktiṣu dharmam ||

ye catur eva aśīti sahasrā yebhi jinā jagato 'rtha karonti | tebhita dharmaprabhedamukhebhiḥ satva vinenti yathāśaya loke ||

te sukhaduṣkhasahāya karonti arthānarthasahāyaka bhontī | sarvakriyāsu sahāya bhavitvā satva vinenti sahāyamukhena ||

duṣkhopadravasatkṛtadoṣān te tu sahanti sahāyanidānās | tebhi sahāya sahantiya pīḍāṃ sarvajagasya hitāya sukhāya ||

yatra na niṣkramaṇaṃ na ca dharmo jñāyati raṇyagato na ca mokṣaḥ | tatra tu rājyasamṛddhisahāya niṣkramaśāntamanā aniketāḥ ||

te gṛhabandhanatṛṣṇaniketāt sarvajagatparimocanahetoḥ | sarvata kāmaratī aniketā niṣkramamoks.a prabhāvayamānāḥ ||

te daśa carya prabhāvayamānā ācari dharma mahāpuruṣāṇāṃ | sarvam aśeṣata carya ṛṣīṇāṃ bhāvayamāna karonti jagārthaṃ ||

yatr amitāyuṣa satva bhavantī saukhyasamarpitamandakileśāḥ | tatra jarārdita vyādhinapṛṣṭā darśayi mṛtyuvaśaṃ avaśātmā ||

rāgapradīpitu doṣapradīptaṃ mohamahāgnipradīpitu lokam | prajvalitaṃ jaravyādhitamṛtyu loka nidarśayi satva vinenti ||

daśabalaiś caturvaiśāradyair aṣṭadaśair api dharmaviśeṣaiḥ | buddhamahātma tu sūcayamānāḥ buddhaguṇebhi karonti jagārtham ||

te ca adeśa ṛddhyanuśāstī rūpadhiṣṭhānabalena samantāt | darśayamāna tathāgata ṛddhī ṛddhivikurvita satva vinenti ||

te vividhehi upāyanayehi lokavicāri karonti jagārthaṃ | loki alipta jale yatha padmaṃ prītiprasādakarā vicaranti ||

kāvyakarāḥ kavirāja bhavantī te naṭanartaka jhallakamallāḥ | utkuṭaśobhikahārakanṛtyā māyakarāḥ pṛthu rūpanidarśī ||

grāmika nāyaka sārathi bhontī sārthika śreṣṭhika gṛhapati bhonti | rāja amātya purohitadūtā vaidyaviśāradaśāstravidhijñāḥ ||

te aṭavīṣu mahādruma bhontī auṣadha akṣayaratnanidhānāḥ | cintamaṇi druma kāmadadāś ca deśika utpathamārgagatānāṃ ||

arcciya santu tu loka viditvā karmavidhīṣu ajānaka satvāḥ | te kṛṣikarmaprayogavaṇijyā śilpivicitra prabhāvayi loke ||

ye aviheṭha ahiṃsaprayogaḥ sarvasukhāvahavijñapraśastāḥ | vidyabalauṣadhi śāstravicitrāḥ sarva prabhāvita tebhi ṛṣībhiḥ ||

ye ṛṣiṇāṃ caraṇāḥ paramāgrā yatrādhimukta sadevaku lokaḥ | ye vrataduṣkara ye tapaśreṣṭhāḥ sarvi prabhāvita tebhi vidūbhiḥ ||

te carakāḥ parivrājaka tīrthyāḥ tāpasagotamamonacarāṇām | nagna acelaguruśramaṇānāṃ tīrthika ācaryā hi bhavanti ||

te tu ajīvika dharmacarāṇāṃ uttarikāṇa annuttarikāṇāṃ | dīrghajaṭāna kumāravratānāṃ teṣv api ācaryā hi bhavanti ||

sūryanuvartakapañcatapānāṃ kukkuragovratikā mṛgacaryā | cārika tīrthya daśa tritayānāṃ teṣv api ācaryā hi bhavanti ||

devatajñānapraveśaratānāṃ tīrthupadarśanadeśacarāṇāṃ | mūlaphalāmbucarā api bhūtvā dharma acintiya te paramāgrāḥ ||

utkuṭasthāyina ekacarāṇāṃ kaṇṭakabhasmatṛṇaśśayanānāṃ | ye muṣaleśaya [doubtful] yuktivihārī teṣv api ācaryā hi bhavanti ||

yāvata bāhirakāḥ pṛthutīrthyā āśaya teṣv adhimukti samīkṣya | tīkṣṇadurāsadogratapebhī tīrthika duṣkhaprahāṇa vinenti ||

dṛṣṭisamākula loke viditvā sarvakudṛṣṭisamāśrita tīrthyāḥ | sūkṣmapadebhir upāyana yebhī satyaprakāśana teṣu karonti ||

keṣuci drāmiḍamantrapadebhī deśayi satya suguptapadebhiḥ | keṣu uja .. vyaktapadebhiḥ keṣucid eva rahasyapadebhiḥ ||

keṣuci akṣarabhedapadebhiḥ arthaviniścayavajrapadebhiḥ | vādipramardanajñānapadebhiḥ śāstrādharmakamokṣapadebhiḥ ||

keṣuci mānuṣamantrapadebhiḥ sarvapraveśaniruktipadeṣu | keṣuci devaniruktipadebhiḥ nāganiruktita yakṣapadebhiḥ ||

rākṣasāthagandharvapadebhiḥ bhūtakumbhāṇḍamahoragakebhiḥ | kiṃnarāpsaragaruḍapadebhiḥ satyaprakāśanamokṣupanenti ||

te yathasatya niruktividhijñā evam aśeṣata ye jinadharmā | dharmam acintiya vākyapathajñā deśayi eṣa samādhivikurvā ||

te jagasaukhyata agrasamādhī sarvajage abhinirharamānā | raśmim acintiyam utsṛjamānā raśmi pramuñciya satva vinenti ||

raśmi pramuñciya darśayamānā yāvata satva vijānita raśmi | teṣu sudarśana bhoti amogham hetu annuttari jñānavarasya ||

darśayi buddha vidarśayi dharmaṃ saṃgha nidarśayi mārga narāṇām | darśayi cetika te jinabimbā tena sudarśanaraśmi nivṛttā ||

raśmi pramuñci prabhaṃkara nāmā yā prabha jihma karoti marūṇāṃ | sarvarajaṃ ca tamaṃ ca hanitvā so prabha bhāsati lokahitānāṃ ||

tāya prabhāsaya codita satvās te jinapūjapradīpa dharentī | te jinapūjapradīpa dharitvā lokapradīpakarā jina bhonti ||

tailapradīpa ghṛtasya pradīpā dāru tṛṇā naḍaveṇu pradīpān | gandharasāyanaratnapradīpān datva jineṣu prabhaṃkara labdhāḥ ||

raśmi pramuñciya pratāraṇi nāmā tāya prabhāsaya codita satvāḥ | ... nāvapratāraṇinadyapatheṣu | dūṣita saṃskṛta varṇita śāntī tena pratāraṇi raśmi nivṛttā ||

raśmi pipāsavinodani nāmā tāya prabhāsaya codita satvāḥ | kāmaguṇeṣu tṛṣāṃ prajahitvā dharmavimuktirasārthika bhonti ||

kāmaguṇeṣu tṛṣāṃ prajahitvā dharmavimuktirasārthika bhūtvā | buddha bhavanty amṛtaṃjalavarṣī tṛṣṇapipāsavinodana loke ||

puṣkariṇī nadikūpataḍāgā utsaya kārita bodhinidānāḥ | kāma vivarṇita varṇitadhyānā tṛṣṇavinodani tena nivṛttā ||

prītikarī yada raśmi pramuñcī tāya prabhāsaya codita satvāḥ | prītiphuṭā varabodhinidānaṃ cinta janenti bhaviṣya svayaṃbhū ||

lakṣaṇamaṇḍita padmaniṣaṇṇā yat kṛtavigraha kāruṇikānāṃ | bhāṣita buddhaguṇāḥ sada kālaṃ prītikarī prabha tena nivṛttā ||

raśmi pramuñci ratiṃkara nāmā tāya prabhāsaya bodhita satvā | buddharatīrata dharmaratīrata saṃgharatīrata te sada bhonti ||

tritayaratīrata te sada bhūtvā buddhasamāgamadharmagaṇārye | labdhanupattikakṣānti labhanti codita smārita ye bahu satvā ||

buddhānusmṛtidharmagaṇārye bodhi ya cittaguṇān vivaritvā | tena ratiṃkara raśmi nivṛttā ||

puṇyasamuccayaraśmi pramuñcī tāya prabhāsaya codita satvā | dānu dadanti vicitram annekaṃ prārthayamānu annuttaru bodhiṃ ||

āśaya pūritu yācanakānāṃ yajña nirargaḍa tair yajamānaiḥ | sarvabhiprāyata dānu daditvā puṇyasamuccaya raśmi nivṛttā ||

jñānavatī yada raśmi pramuñcī tāya prabhāsaya codita satvāḥ | eka tu dharma mukhātu annekā dharmamukhān avabuddhi kṣaṇena ||

dharmaprabheda ... grāhita satvān arthaviniścaya jñāna vibhaktī | dharmapadārthavibhāṣaṇa kṛtvā jñānavatī prabha tena nivṛttā ||

prajñapradīpaya osari raśmi tāya prabhāsaya codita satvāḥ | śūnya nisatva ajātavipannān otari dharma abhāvasvabhāvān | māyamarīcisamā dakacandrasvapnasamān pratibimbasamān vā | dharma asvāmika śūnya nirīhān bhāṣati prajñapradīpa nivṛttā ||

dharmavikurvaṇi raśmi pramuñcī tāya prabhāsaya codita satvā | dhāraṇi akṣayakoṣu labhitvā sarvatathāgatakoṣu labhenti ||

dharmadharāṇu parigrahu kṛtvā dhārmikarakṣa karitva ṛṣīṇāṃ | dharma anugraha kṛtva jagasya dharmavikurvaṇi raśmi nivṛttā ||

tyāgavatī yada raśmi vimuñcī tāya ya matsara codita satvā | jñātvā anitya aśāśvatabhogān tyāgaratīrata te sada bhonti ||

matsaradurdama satva adāntā jñātva dhanaṃ supinābhrasvabhāvaṃ | bṛṃhita tyāga prasannam anena tyāgavatīprabha tena nivṛttā ||

niṣparidāha ya osari raśmiḥ tāya duḥśīlaya codita satvā | śīlaviśuddhi pratiṣṭhita bhūtvā cinta janenti bhaveya svayaṃbhūḥ ||

karmapathe kuśale pariśuddhe śīla samādayi yad bahusatvān | bodhayi citta samādayanena raśmi nivṛtta sa niṣparidāhaḥ ||

kṣāntiviyūha ya osari raśmi tāya ya akṣama codita satvāḥ | krodhakhilaṃ adhimāna jahitvā kṣāntiratīrata te sada bhonti ||

duḥkṛta kṣānti apāyamatīnāṃ citta akṣobhita bodhinidānaṃ | varṇita kṣāntiguṇāḥ sadakālaṃ tena nivṛtta sa kṣāntiviyūhā ||

raśmi uttaptavatī yada muñcī tāya kuśīdaya codita satvāḥ | yukta prayukta triṣū rataneṣu pūja karonti akhinnaprayogāḥ ||

yukta prayukta triṣū rataneṣu pūja karitva akhinnaprayogāḥ | te catu mārapathā atikrāntāḥ kṣipra spṛśanti annuttara bodhiṃ ||

vīrya samādayi yad bahusatvān pūja karitva triṣū rataneṣu | dharma dharitva kṣayaṃgata kāle tena utaptavatī prabha labdhā ||

śāntikarī yada raśmi pramuñcī tāya vibhrāntaya codita satvāḥ | teṣu na rāgu na dveṣa na mohāḥ bodhita bhonti samāhita cittāḥ ||

pāpa kumitra kiliṣṭa carīye saṃgaṇikāvinivartana kṛtvā |varṇita dhyāna praśānta araṇye śāntikarī prabha tena nivṛttā ||

prajñaviyūha ya osari raśmī tāya duḥprajña saṃcodita satvāḥ | satyapratītya vimokṣanaye asmin nidriya jñānagatiṃ gata bhonti ||

indriyajñānagatiṃ gata bhūtvā ... | sūryapradīpasamādhi labhitvā prajñaprabhāsakarā jina bhonti ||

rājyadhanātmapriyaiḥ parityāgaiḥ dharma ya mārgita bodhinidānaṃ | taṃ ca satkṛtya prakāśiya dharmaṃ raśmi nivṛtta sa prajñaviyūhāḥ ||

buddhavatī yada raśmi pramuñcī tāya prabhāya saṃcodita satvāḥ | buddha sahasra anneka acintyān paśyiṣu padmavaneṣu niṣaṇṇān ||

buddhamahātmata buddhavimokṣā bhāsita buddhavikurva annantā | buddhabalāviprabhāvana kṛtvā buddhavatī prabha tena nivṛttā ||

te 'bhayaṃdada raśmi pramuñcī tāyābhayārdita satva saspṛṣṭāḥ | bhūtagrahāvadhatāḍanabandhe mucyiṣu sarvupasargabhayebhyaḥ ||

ye abhayena nimantrita satvāḥ prāṇibadhāt tu nivārita bhonti | trāyita yaccharaṇāgata bhītās tena bhayaṃdada raśmi nivṛttā ||

sarvasukhāvaha osari raśmī tāya gilānaya ātura spṛṣṭāḥ | sarvata vyādhidukhāt pratimuktā dhyānasamādhisukhāni labhanti ||

rogavinodani mūla phaloṣadha ratna rasāyana gandhanulepān | phāṇita kṣīra madhū ghṛta telān bhojana pāna daditvaya labdhā ||

buddhanidarśani raśmi pramuñcī tāya sacodita āyu kṣayānte | buddha anusmari paśyiṣu buddham te cyuta gacchi sabuddhakkṣetraṃ ||

kāla karonti ca smārita buddhā darśitaprītakarā jinabimbān | buddhagatāḥ śaraṇaṃ maraṇānte bhāsiya buddhanidarśani labdhā ||

dharmaprabhāvani raśmi pramuñcī tāya prabhāya saṃcodita satvā | dharma paṭhanti śṛṇvanti likhantī dharmaratī rata te sada bhonti ||

|dharmadurbhikṣaya dyotitu dharmo dharmagaveṣiṇa pūrita āśā | chanda janitva prayujyatha dharme bhāṣata dharmaprabhāvani labdhā ||

ghoṣavatī yada raśmi pramuñcī buddhasutā paricodanatāyāṃ | yātuka śabdapracāru triloke sarva tathāgataghoṣa śṛṇvanti ||

ucca svareṇa stavanti maharṣīn tūryamahattaraghaṇṭapradānaiḥ | sarvajage jinaghoṣarutārthaṃ niścari ghoṣavatī prabhalabdhā ||

te 'mṛtaṃdada raśmi pramuñcī tāya prabhāsaya codita satvāḥ | sarva pramāda ciraṃ prajahitvā sarvaguṇaiḥ pratipadyati yogaṃ ||

duṣkha anneka upadravapūrṇaṃ bhāṣita saṃskṛta nityam akṣemaṃ | śāntinirodhasukhaṃ sada kṣemaṃ bhāṣayatā amṛtaṃdada labdhā ||

raśmi viśeṣavatī yada muñcī tāya prabhāsaya codita satvāḥ | śīlaviśeṣa samādhiviśeṣaṃ prajñaviśeṣa śṛṇonti jinānāṃ ||

śīlata agra samādhita agro prajñata agra mahāmunirājā | ya stuta varṇita bodhinidānaṃ tena viśeṣavatī prabha labdhā ||

ratnaviyūha ya osari raśmi tāya prabhāsaya codita satvāḥ | akṣara ratnanidhāna labhitvā pūjayi ratnavarebhi maharṣīn ||

ratnavisarga jine jinastūpe saṃgrahi kṛtsnajanaṃ ratanebhiḥ | ratnapradāna karitva jinānāṃ raśmi nivṛtta ya ratnaviyūhāḥ ||

gandhaprabhāsa ya osari raśmī tāya prabhāsaya codita satvāḥ | ghrātvā amānuṣa gandha manojñān buddhaguṇe niyutāni bhavanti ||

gandhanulepanumānuṣadivyair [doubtful] yat kṛta pūja narādhipatīnāṃ | gandhamayān jinavigrahastūpān kṛtva nivṛtta sugandhaprabhāsaḥ ||

muñcati raśmi vicitraviyūhān indrapatākadhvajāgra vicitrān | tūryanināditagandhapradhūpita śobhisurottamapuṣpavikīrṇaṃ ||

tūryapratyudgami pūjajinānāṃ puṣpavilepanadhūpanacūrṇaiḥ | chattradhvajāgrapatākavitānais tena vicitraviyūha nivṛttāḥ ||

raśmi prasādakarī yada muñcī pāṇitalopama saṃsthihi bhūmiḥ | śodhayato ṛṣi āśramastūpān tena prasādakarī prabha labdhā ||

muñcati meghavatī yada raśmiṃ saṃsthihi gandha pravarṣati meghaṃ | stūpa varāṅgaṇagandhajalenāsiñciya meghavatī prabha labdhā ||

bhūṣaṇavyūha pramuñcatu raśmīn nagna acela subhūṣaṇa bhontī | vastranibandhanahāravicitraṃ datva vibhūṣaṇa raśmi nivṛttā ||

raśmi rasāgravatī yada muñcī bhukṣita bhojya rasāgra labhantī | bhojana pāna vicitra rasāgrān datva rasāgravatī prabha labdhā ||

arthanidarśani muñcati raśmīn ratnanidhāna labhanti daridrāḥ | akṣayaratnanidhiṃ tribhi ratnair dānata arthanidarśani labdhā ||

cakṣuviśodhani muñcati raśmīn andha tadā dṛśi rūpa vicitram | dīpapradāna jine jinastūpe cakṣuviśodhani raśmi nivṛttā ||

śrotraviśodhani muñcati raśmīn śrotravihīna śruṇī pṛthuśabdān | vādyapradānajine jinastūpe śrotraviśodhani raśmi nivṛttā ||

ghrāṇaviśodhani muñcati raśmīn ghrāyi aghrāyitapūrva sugandhān | gandhapradāna jine jinastūpe ghrāṇaviśodhani raśmi nivṛttā ||

jihvaviśodhani muñcati raśmīn snigdhamanojñarutai stuti buddhān | vāca durukta vivarjita rukṣā ślakṣṇa udīrita raśmi nivṛttā ||

kāyaviśodhani muñcati raśmīn indriyahīna svindriya bhonti | kāyapraṇāma jine jinastūpe kurvata kāyaviśodhani labdhvā ||

cittaviśodhani muñcati raśmīn unmatu sarva sacita bhavanti | citta samādhivaśānuga kṛtvā cittaviśodhani raśmi nivṛttā ||

rūpaviśodhani muñcati raśmīn paśyiya cintiya rūpanarendrān | rūpakaśodhani citrasamantāt stūpa alaṃkaratā pratilabdhā ||

śabdaviśodhani muñcati raśmīn śabda aśabdata śūnya vijānī | pratyaya jāta pratiśrutatulyaṃ śabdaprakāśana raśmi nivṛttā ||

gandhaviśodhani muñcati raśmīn sarva dugandha sugandha bhavantī | gandhavarāgra janair jinastūpān snāpanabodhidruma prabha eṣā ||

te rasaśodhani muñcati raśmīn sadviṣa nirviṣa bhonti rasāgrāḥ | buddha saśrāvakamātṛpitṝṇāṃ sarvarasāgrapradāna prabhaiṣāṃ ||

sparśaviśodhani muñcati raśmīn kakkhaṭa sparśa mṛdū sukha bhontī | śaktitriśūlāsi [doubtful] tomaravarṣā mālya mṛdū padumotpala bhontī ||

duṣya anneka mṛdū sukhasparśā saṃstari mārgi vrajanti jinānāṃ | puṣpavilepanacīvarasūkṣmā mālyavitāna pradāna prabheyam ||

dharmaviśodhani muñcati raśmīn sarvata romata cintiya dharmān | niścarataḥ śruṇi lokahitānāṃ toṣayi sarvadhimuktijinānām ||

pratyaya jāta ajāta svabhāvā dharmaśarīra ajātaśarīrāḥ | dharmata nityasthitā gaganasthā sūcata dharmaviśodhani labdhā ||

raśmi sukhāpramukhā iti kṛtvā ekatu romamukhāt tu ṛṣīṇāṃ | niścari gaṅgarajopama raśmī sarvapṛthagvidhakarmaprayogāḥ ||

te yatha ekata romamukhāto osari gaṅgarajopama raśmī | evam aśeṣata sarvatu romā deśa samādhivikurva ṛṣīṇāṃ ||

yena guṇena ya raśmi nivṛttā tasmi guṇeṣu sahāyaka pūrve | teṣu tam eva pramuñcati raśmiṃ jñānavikurvaṇa eṣa ṛṣīṇāṃ ||

teṣa ya puṇya sahāyaka pūrve yair anumodita yācita yebhiḥ | yebhi ca dṛṣṭa śubhopacitaṃ vā te ima raśmi prajānati teṣāṃ ||

ye ca śubhopacitāḥ kṛtapuṇyāḥ pūjita yebhi punaḥ punaḥ buddhāḥ | arthika chandika buddhaguṇebhiḥ codana teṣa karotiya raśmiḥ ||

sūrya yathā jātyandha na paśyī no ca sa nāsti udeti sa loke | cakṣusameta udāgamu jñātvā sarva prayujya svaka svaka dharme ||

evata raśmi mahāpuruṣāṇāṃ asti ca te itare ca na paśyī | mithyahatā adhimuktivihīnāḥ durlabha te ca udāramatīnāṃ ||

ābharaṇāni nipāna vimānāḥ ratna rasāyana gandhanulepāḥ | te pi tu asti mahātmajanasya te ca sudurlabha kṛcchragatānāṃ ||

evata raśmi mahāpuruṣāṇāṃ asti ca te itare ca na paśyī | mithyahatā adhimuktivihīnāḥ durlabha te ca udāramatīnāṃ ||

yasy imu [doubtful] raśmiprabheda śruṇitvā bheṣyanti śraddadhimukti [doubtful] prasādaḥ | tena na kāṅkṣa na saṃśaya kāryo nāṅga na bheṣyi mahāguṇaketuḥ ||

te parivāraviyūhavikurvā agrasamādhyabhinirharamāṇāḥ | sarvadaśaddiśi apratimānāḥ darśayi buddhasutāḥ parivāraṃ ||

te trisahasrapramāṇuvicitraṃ padmam adhiṣṭhihi raśmiviyūhāḥ | kāyaparyaṅka parisphuṭapadmaṃ darśayi eṣa samādhivikurvā ||

te daśakṣetrarajopama anye padmam adhiṣṭhihi saṃparivāraṃ | sarva parīvṛta buddhasutebhī ye ca samādhyasamādhivihārī ||

ye paripācita tena ṛṣīṇāṃ satva niṣpadita buddhaguṇeṣu | te parivāri ataṃ mahapadmaṃ sarva udikṣiṣu prāñjalibhūtāḥ ||

te ca samāhita bālaśarīre vyutthihi yauvanavegasthitebhyaḥ ||

yauvanavegasthiteṣu samāhita vyutthihi jīrṇaka vṛddha śarīrāḥ | jīrṇakavṛddhaśarīri samāhita vyutthihi śraddha upāsikakāyāt ||

śraddha upāsikakāyasamāhita vyutthihi bhikṣuṇikāyaśarīrā | bhikṣuṇikāya śarīri samāhita vyutthihi bhikṣubahuśrutakāyāḥ ||

bhikṣubahuśrutakāya samāhita vyutthihi śaikṣa aśaikṣaśarīrāḥ | śaikṣa aśaikṣaśarīri samāhita vyutthihi pratyayabuddhaśarīrā ||

pratyaya buddha śarīri samāhita vyutthihi buddhavarāgraśarīrā | buddhavarāgraśarīri samāhita vyutthihi devatakāya śarīrā ||

devatakāyaśarīri samāhita vyutthihi nāgamaharddhikakāyāḥ | nāgamaharddhikakāyasamāhita vyutthihi yakṣamaharddhikakāyāḥ ||

yakṣamaharddhikakāyasamāhita vyutthihi sarvatabhūtaśarīrāḥ | sarvatabhūtaśarīri samāhita vyutthihi ekaturomamukhātaḥ ||

ekatu romamukhasmi samāhita vyutthihi sarvata romamukheṣu | sarviṣu romamukheṣu samāhita vyutthihi ekatu vālapathātaḥ ||

ekatu vālapathasmi samāhita vyutthihi sarvata vālapathebhyaḥ | sarviṣu vālapatheṣu samāhita vyutthihi te paramāṇurajātaḥ ||

ekarajasmi samāhita bhūtvā vyutthihi sarvarajebhya aśeṣam | sarvarajeṣu samāhita bhūtvā vyutthihi sāgaravajratalātaḥ ||

sāgaravajratalasmi samāhita vyutthihi te maṇivṛkṣaphalebhyaḥ | vṛkṣaphaleṣu samāhita bhūtvā vyutthihi raśmimukhebhi jinānāṃ ||

raśmimukheṣu jināna samāhita vyutthihi sāgaratoyanadībhyaḥ | sāgaratoyanadīṣu samāhita vyutthihi tejapathātu mahātmā ||

tejapathasmi samāhita bhūtvā vyutthihi vāyupathānusmṛtīmān | vāyupathe tu samāhita bhūtvā vyutthihi bhūmitalānu mahātmā ||

bhūmitale tu samāhita bhūtvā vyutthihi sarvatu devavimānāt | sarvi tu devabalāna samāhita vyutthihi te gaganānusmṛtīmān ||

eti samādhi vimokṣa acintyās teṣa acintyaguṇopacitānāṃ | kalpa acintya prabhāṣiyamāṇāḥ sarvajinebhi na śakya kṣayītum ||

sarvajinebhi ca bhāṣita ete karmavipāku jagasya acintyo | nāgavikurvita buddhavikurvā dhyāyina dhyāna acintya vikurvā ||

te ca vaśe sthita aṣṭa vimokṣāḥ śrāvaka eka bhavībahu bhontī | bhūtva bahuḥ puna eka bhavitvā dhyāyati prajvalate gaganasmin ||

te hi mahākaruṇāya vihīnā bodhi annarthiku loka upekṣī | darśayi kāyavikurva acintyā kasya na darśayi loka hitaiṣī ||

candra sa sūrya nabhe vicarantau darśayi sarvadiśi pratibhāsaṃ | utsasarohradakūpataḍāge bhājanaratnasamudranadīṣu ||

evam acintiya darśiyi rūpaṃ sarvadaśaddiśi te naravīrāḥ | sarvasamādhivimokṣavidhijñā yatra tathāgata sākṣi svayaṃbhūḥ ||

sāgaradeva rutāvatināmā yāvat satva samudry utpannā | teṣu svarāṅgaruteṣu vidhijñā toṣayi sarvarutān svarutena ||

sā hi sarāga sadoṣa rutāvati sarvarute pratighoṣa vidhijñā | dhāraṇidharmabalaṃ vaśiprāptā kaḥ sa na toṣi sadevakalokam ||

māyakaro yatha vidyavidhijño darśayi rūpa vicitra annantān | rātridivaikamuhūrtuku māsān varṣaśataṃ puna sphītapradīptān ||

māyakaro hi sarāgu sadoṣo toṣayi māyavikurvita lokaṃ | dhyāna abhijña vimokṣasuśikṣita kasya na toṣayi caryavidhijñaḥ ||

rāhu yatheṣa ya nirmaṇi kāyaṃ kurvati vajra pade talabandhaṃ | darśana sāgaru nābhipramāṇaṃ bhoti sumerutale sama śīrṣaḥ ||

so 'pi sarāgu sadoṣa samoho rāhu nidarśayi īdṛśa ṛddhī | mārapramardana lokapradīpa kasya na darśayi ṛddhi annantā ||

paśya acintiya śakravikurvā devasurendraraṇasmi pravṛtte | yātuka bimbarannekasurāṇāṃ tātuka nirmaṇi śakru svakāyān ||

sarvasurendrasurāś ca vijānī śakrama ... purato gata svāyum |eṣa gṛhyeta vajradharāṇāṃ saṃbhramu gacchisu sarvasurendrāḥ ||

netra sahasra bhayaṅkara darśī jvālapramuñcana vajra gṛhītaṃ | varmita kāya durāsada teja śakram udīkṣya palātv asurendrāḥ ||

so hita itvarapuṇyabalenā śakra vikurvati devajayārthī | sarvajagasya aśeṣata trāṇāṃ akṣayapuṇya kuto na vikurvī ||

... vāyuta saṃbhuta meghapravarṣī vāyuta megha punaḥ prasamentī | vāyuta sasya virohati loke vāyu sukhāvaha sarvajagasya ||

so hi aśikṣita pāramitāsu buddhaguṇeṣu aśikṣita vāyuḥ | darśayi lokavipāka acintyā kasya na darśayi te varalabdhā ||

iti śikṣāsamuccaye ratnatrayānusmṛtināmāṣṭādaśaḥ paricchedaḥ samāptaḥ ||


[XIX. (puṇyavṛddhi)]

navadaśaḥ paricchedaḥ ||

anyo 'pi puṇyavṛddhaye hetuḥ kāryaḥ | yo 'yaṃ sarvāvasthāsu satvārthaḥ ||

yathā kathitaṃ cāryaratnameghe | sa tathāgatacaitye vā tathāgatavigrahe vā puṣpaṃ vā dhūpaṃ vā gandhaṃ vā dadat sarvasatvānāṃ dauḥśīlyadaurgandhyamalāpanayanāya tathāgataśīlapratilambhāya ca pariṇāmayati | sa sanmārjanopalepanaṃ kurvan sarvasatvānām aprāsādikeryāpathavigamāya | prāsādikeryāpathasaṃpade ca pariṇāmayati | sa puṣpacchatram āropayan sarvasatvānāṃ sarvakleśaparidāhavigamāya pariṇāmayati | sa vihāraṃ praviśann evaṃ cittam utpādayati | sarvasatvān nirvāṇapuraṃ praveśayeyaṃ | sa niṣkramann evaṃ cittam utpādayati | sarvasatvān saṃsāracārakān niṣkrāmayeyaṃ | sa labhanadvāram udghāṭayann evaṃ cittam utpādayati | sarvasatvānāṃ lokottareṇa jñānena nirvāṇasugatidvāram udghāṭayeyaṃ | sa pithad evaṃ cittam utpādayati | sarvasatvānāṃ sarvāpāyadvārāṇi pidadhyāṃ | sa niṣīdann evaṃ cittam utpādayati | sarvasatvān bodhimaṇḍe niṣādayeyaṃ | sa dakṣiṇena pārśvena śayyāṃ kalpayann evaṃ cittam utpādayati | sarvasatvān eva parinirvāpayeyaṃ | sa tato vyuttiṣṭhann evaṃ cittam utpādayati | sarvasatvān vyutthāpayeyaṃ sarvakleśaparyutthānebhyaḥ | sa śarīragatyā gacchann evaṃ cittam utpādayati | sarvasatvā mahāpuruṣagatyā gacchantu | sa tatropaviṣṭae evaṃ cittam utpādayati | sarvasatvā niḥśalyakriyā yad uta rāgadveṣamohebhyaḥ | sa śaucaṃ kurvann evaṃ cittam utpādayati | sarvasatvānāṃ kleśamalāt prakṣālayeyaṃ |sa hastau prakṣālayann evaṃ cittam utpādayati | sarvasatvānāṃ sarvakleśavāsanām apanayeyaṃ |sa pādau prakṣālayann evaṃ cittam utpādayati sarvasatvānām annekaprakārāṇi kleśarajāṃsy apanayeyaṃ |mukhaṃ prakṣālayann evaṃ cittam utpādayati | sarvasatvānāṃ sarvadharmamukhāni pariśodhayeyaṃ | sa dantakāṣṭhaṃ bhakṣayann evaṃ cittam utpādayati | sarvasatvānāṃ nānāvidhān kleśamalān apanayeyaṃ | sarvāṃ kāyāvasthāṃ sarvasatvahitasukhāya pariṇāmayati | tathāgatacaityaṃ vandamāna evaṃ cittam utpādayati | sarvasatvā vandanīyā bhavantu sadevakasya lokasyeti ||

athavā yathāryaprajñāpāramitāyāṃ | punar aparaṃ śāriputra vyāḍakāntāramadhyagatena bodhisatvena mahāsatvena nottrasitavyaṃ na saṃtrasitavyam na saṃtrāsam āpattavyam | tat kasmād dhetoḥ | tathā hi tena sarvaṃ parityaktaṃ sarvasatvānām arthāya | tenaivaṃ cittam utpādayitavyam |sacen māṃ vyāḍā bhakṣayeyus tebhya eva tad dānaṃ dattaṃ bhavatu | mama ca dānapāramitāparipūrir bhaviṣyati | abhyāsannā ca bhaviṣyati | tathā ca kariṣyāmi yathā me 'nnuttarāṃ samyaksaṃbodhim abhisambuddhasya satas tatra buddhakṣetre tiryagyonigatāḥ satvāḥ sarveṇa sarvaṃ na bhaviṣyanti na prajñāsyante ||

corakāntāramadhyagatena śāriputra bodhisatvena mahāsatvena nottrasitavyaṃ na saṃtrasitavyaṃ na saṃtrāsam āpattavyaṃ |tat kasmād dhetoḥ | sarvasvaparityāgakuśalā hi te bodhisatvā mahāsatvā utsṛṣṭakāyenāpi ca bodhisatvena bhavitavyaṃ parityaktapariṣkāropakaraṇena ca | tenaivaṃ cittam utpādayitavyaṃ |te cen me satvāḥ pariṣkāropakaraṇāni haranti tebhya evaitad dānaṃ dattaṃ bhavatu | sacen māṃ kecij jīvitād vyaparopayeyuḥ tatra mayā na dveṣo na krodha utpādayitavyaḥ | teṣām api mayā na kāyena na vacasā na manasāparāddhavyaṃ | evaṃ ca me tasmin samaye dānapāramitā ca śīlapāramitā ca kṣāntipāramitā ca paripūriṃ gamiṣyati | annuttarā ca me samyaksaṃbodhir abhyāsannā bhaviṣyati | tathā ca kariṣyāmi tathā pratipatsye yathā me 'nnuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya satas tatra buddhakṣetre | ete cānye ca doṣāḥ sarveṇa sarvaṃ sarvathā sarvaṃ na bhaviṣyanti na prajñāsyante ||

pānīyakāntāramadhyagatena śāriputra bodhisatvena mahāsatvena nottrasitavyaṃ na saṃtrasitavyaṃ na saṃtrāsam āpattavyaṃ |tat kasmād dhetoḥ | asaṃtrastadharmāṇo hi bodhisatvā mahāsatvā bhavanti | evaṃ cānena cittam utpādayitavyaṃ | sarvasatvānāṃ mayā sarvatṛṣṇacchedāya śikṣitavyaṃ | na bodhisatvena mahāsatvena saṃtrāsam āpattavyaṃ |saced ahaṃ tṛṣṇayā kālaṃ kariṣyāmi | api tu khalu punaḥ satvānām antike mahākaruṇācittam utpādayiṣyāmi | aho vatālpapuṇyā amī satvā yad eteṣāṃ loke evaṃrūpāṇi pānīyakāntārāṇi prajñāyante | tathā punar ahaṃ kariṣyāmi tathā pratipatsye yathā me 'nnuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya satas tatra buddhakṣetre sarveṇa sarvaṃ sarvathā sarvaṃ pānīyakāntārāṇi na prajñāsyante | tathā ca sarvasatvān puṇyaiḥ saṃyojayiṣyāmi yathāṣṭāṅgopetapānīyalābhino bhaviṣyanti | tathā dṛḍhaṃ vīryam ārapsye sarvasatvānāṃ kṛtaśo yathā vīryapāramitā tasmin samaye paripūriṃ gamiṣyanti ||

punar aparaṃ śāriputra bubhukṣākāntāramadhyagatena bodhisatvena mahāsatvena nottrasitavyaṃ na saṃtrasitavyaṃ na saṃtrāsam āpattavyaṃ | evaṃ cānena saṃnāhaḥ saṃnaddhavyaḥ | tathā dṛḍhaṃ vīryam ārapsye tathā ca svaṃ buddhakṣetraṃ pariśodhayiṣyāmi yathā me 'nnuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya satas tatra buddhakṣetre sarveṇa sarvaṃ sarvathā sarvaṃ evaṃrūpāṇi bubhukṣākāntārāṇi na bhaviṣyanti na prajñāsyante | sukhitā eva te satvā bhaviṣyanti sukhasamaṅginaḥ | sarvasukhasamarpitās tathā ca kariṣyāmi yathā teṣāṃ satvānāṃ yo ya evābhiprāyo bhaviṣyati yad yad evākāṅkṣiṣyanti manasā tat tad eva prādurbhaviṣyati | tad yathāpi nāma devānāṃ trāyastriṃśānāṃ manasā sarvaṃ prādurbhavati manasā sarvam utpadyate | tathā dṛḍhaṃ vīryam ārapsye yathā teṣāṃ satvānāṃ dhārmikā abhiprāyāḥ paripūriṃ gamiṣyanti | avaikalyaṃ ca jīvitapariṣkāraiḥ sarvasatvānāṃ bhaviṣyati sarveṣāṃ sarvataḥ sarvadeti ||

evam ayaṃ ... sarvāvasthāsu satvārthaḥ ... puṇyavṛrdhihetuḥ | vistaratas tv āryagocarapariśuddhisūtre draṣṭavyaḥ ||

kiṃ ca | ... dharmadānaṃ nirāmiṣaṃ | puṇyavṛddhinimittaṃ bhavati ||

yathoktam āryādhyāśayasaṃcodanasūtre | viṃśatir ime maitreyānuśaṃsā nirāmiṣadāne | yo lābhasatkāram apratikāṅkṣan dharmadānaṃ dadāmi | katame viṃśatiḥ | yad uta | smṛtimāṃś ca bhavati matimāṃś ca bhavati buddhimāṃś ca bhavati gatimāṃś ca bhavati dhṛtimāṃś ca bhavati prajñāvāṃś ca bhavati | lokottarāṃ ca prajñām anuvidhyati | alparāgo bhavati | alpadveṣo 'lpamohaḥ | māraś cāsyāvatāraṃ na labhate | buddhair bhagavadbhiḥ samanvāhriyate | amanuṣyāś cainaṃ rakṣanti | devāś cāsyaujaḥ kāye praks.ipanti | amitrāś cāsyāvatāraṃ na labhante | mitrāṇi cāsyābhedyāni bhavanti | ādeyavacanaś ca bhavati | vaiśāradyāṃś ca pratilabhate | saumanasyabahulaś ca bhavati vidvatpraśastaś ca | anusmaraṇīyaṃ cāsya tad dharmadānaṃ bhavati | ime maitreya viṃśatir anuśaṃsā iti ||

āryaprajñāpāramitāyāṃ tv āha | sacet tvam ānanda śrāvakayānikānāṃ pudgalānāṃ śrāvakabhūmau dharmaṃ deśeyaḥ | tasyāṃ ca dharmadeśanāyāṃ ye trisāhasramahāsāhasre lokadhātau satvās te sarve 'rhatvaṃ sākṣāt kuryus tad adyāpi tvayā me śrāvakeṇa śrāvakakṛtyaṃ na kṛtaṃ syāt | sacet punaḥ tvam ānanda bodhisatvasya mahāsatvasyaikam api prajñāpāramitāpratisaṃyuktaṃ padaṃ deśayeḥ prakāśayer evam ahaṃ tvayā śrāvakeṇārādhitaḥ syāṃ | tayā ca pūrvikayā dharmadeśanayā ye trisāhasramahāsāhasre lokadhātau satvās te sarve 'rhatvaṃ prāpnuyus teṣāṃ cārhatāṃ yad dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu | tat kiṃ manyase ānandāpi tu sa bahu puṇyaskandhaḥ | āha | bahu bhagavan bahu sugata | bhagavān āha | ataḥ sa ānanda śrāvakayānikapudgalo bahutaraṃ puṇyaskandhaṃ prasavati yo bodhisatvānāṃ mahāsatvānāṃ prajñāpāramitāpratisaṃyuktaṃ dharmaṃ deśayati | ato 'py ānanda bahutaraṃ puṇyaskandhaṃ prasavati yo bodhisatvo mahāsatvo 'parasya bodhisatvasya prajñāpāramitāpratisaṃyuktaṃ dharmaṃ deśayati | antaśa ekadivasam api | tiṣṭhatv ānanda ekadivasaḥ | antaśaḥ prāgbhaktam api | tiṣṭhatv ānanda prāgbhaktaṃ | antaśa ekanālikām api | yāvad antaśa ekakṣaṇasaṃnipātam api | peyālaṃ ||

idam ānanda tasya bodhisatvasya mahāsatvasya dharmadānaṃ sarvaśrāvakayānikānām api sarvapratyekabuddhayānikānāṃ ca pudgalānāṃ kuśalamūlam abhibhavati | evaṃ kuśalamūlasamanvāgato bodhisatvo mahāsatvaḥ | evaṃ kuśalamūlaṃ samanvāharann asthānam ānandānnavakāśo yat sa bodhisatvo mahāsatvo vivartetānnuttarāyāḥ samyaksaṃbodheḥ | naitat sthānaṃ vidyatae iti ||

kathaṃ dharmadānaṃ dātavyaṃ | yathāryasaddharmapuṇḍarīke 'bhihitaṃ | kālena co cintayamānu paṇḍitaḥ praviśya layanaṃ tatha ghaṭṭayitvā | vipaśya dharmaṃ imi sarva yoniśo utthāya deśeta alīnacittaḥ ||

sukhasthito bhoti sadā vicakṣaṇo sukhaṃ niṣaṇṇas tatha dharma bhāsate | udāraprajñapta karitva āsanaṃ caukṣe manojñe pṛthivīpradeśe ||

caukṣaṃ ca so cīvara prāvaritvā suraktaraṅgaṃ ca prasannaraṅgaiḥ | āsevakaṃ kṛṣṇa tathā daditvā mahāpramāṇaṃ ca nivāsayitvā ||

sapādapīṭhasmi niṣadya āsane vicitraduṣyehi susaṃstṛtasmin | sudhautapādaś ca upāruhitvā snigdhena śīrṣeṇa mukhena cāpi ||

dharmāsane tatra niṣīdiyānaḥ ekāgra satveṣu samaṃ vipaśyan | upasaṃharec citrakathā bahūś ca bhikṣūnaś co bhikṣunikās tathaiva ||

kilāsitāś cāpi vivarjayīta na cāpi utpādayi khedasaṃjñāṃ | aratiṃ ca sarvāṃ vijahīta paṇḍitaḥ maitrībalaṃ parṣadi bhāvayec ca ||

bhāṣec ca rātriṃdivam agradharmān dṛṣṭāntakoṭīniyutaiḥ sa paṇḍitaḥ | saṃharṣayet tāṃ ca tathaiva toṣayet na cāpi kiñcit tatra jātu prārthayet ||

khādyaṃ ca bhojyaṃ ca tathānnapānaṃ vastrāṇi śayyāsanacīvarāṇi | gilānabhaiṣajya na cintayet saḥ na vijñapet parṣadi kiñcid anyat ||

anyatra cinteya sadā vicakṣaṇaḥ bhaveya buddho 'ham ime ca satvā | etac ca me sarvasukhopadhānaṃ yaṃ dharma śrāvemi hitāya loke ||

atraivāha ||

na kasyacid antaśo dharmapremṇāpy adhikataram anugrahaṃ karoti ||

āryacandrapradīpasūtre 'py āha | adhyeṣayeyur yadi tvāṃ te dharmadānasya kāraṇāt | prathamaṃ vāca bhāṣeyā nāhaṃ vaitulyaśikṣitaḥ ||

evaṃ tvaṃ vāca bhāṣeyā yuṣme vā vijñapaṇḍitāḥ | kathaṃ mahātmanāṃ śakyaṃ purato bhāṣituṃ mayā ||

sahasaiṣāṃ na jalpeta tulayitvā tu bhājanaṃ | yadi bhājanaṃ vijānīyāḥ annadhīṣṭo 'pi deśayeḥ ||

yadi duḥśīlān paśyesi pariṣāyāṃ bahūn sthitān | saṃlekhaṃ mā prabhāṣe tvaṃ varṇaṃ dānasya kīrtayeḥ ||

bhaveyur yadi cālpecchāḥ śuddhāḥ śīle pratiṣṭhitāḥ | maitraṃ cittaṃ janitvā tvaṃ kuryāḥ saṃlekhikīṃ kathām ||

parīttā yadi pāpecchāḥ śīlavanto 'tra vistarāḥ | labdhapakṣas tadā bhūtvā varṇaṃ śīlasya kīrtayeḥ | iti ||

uktaṃ cāryasāgaramatisūtre | tad yathā | same | samavati | śamitaśatru | aṅkure | maṅkure | mārajite | karāḍe | keyūre | oghavati | ohokayati | viśaṭhanirmale | malāpanaye | okhare | kharograse | grasane | hemukhī | parāṅmukhī | āmukhī | śamitāni sarvagrahabandhanāni | nigṛhītāḥ sarvaparapravādinaḥ | vimuktā mārapāśāḥ | sthāpitā buddhamudrāḥ samudghātitāḥ sarvamārāḥ | acalitapadapariśuddhyā vigacchanti sarvamārakarmāṇi ||

imāni sāgaramate mantrapadāni dharmabhāṇakena supravṛttāni kṛtvā dharmāsanakena supravṛttāni kṛtvā dharmāsananiṣaṇṇena sarvāṃ parṣadaṃ bodhyākārābhinirhṛtayā maitryā spharitvā | ātmani vaidyasaṃjñām utpādya dharme bhaiṣajyasaṃjñāṃ dharmaśravaṇikeṣv āturasaṃjñāṃ tathāgate satpuruṣasaṃjñāṃ dharmanetryāṃ cirasthitikasaṃjñām utpādyemāni mantrapadāny āmukhīkṛtya dharmasaṃkathā karaṇīyā | tasya samantād yo janaśate na māro na mārakāyikā vā devatā upasaṃkramayiṣyanti vicakṣuḥkaraṇe | ye 'py enam upasaṃkramiṣyanti te 'py asya na śakṣyanty antarāyaṃ kartum iti ||

atraivāha | dharmabhāṇakena caukṣeṇa śucisamudācāreṇa susnātena śucinivāsitena bhavitavyam iti ||

evaṃ dharmadānaṃ ||

bodhicittaṃ ca puṇyasya vṛddhihetuḥ samāsataḥ ||

yathoktam āryaratnakaraṇḍakasūtre | tad yathāpi nāma mañjuśrīr nānāgandhavṛkṣāś ca caturdhātusaṃgṛhītā vivardhante | evam eva mañjuśrīr nānāsaṃbhāropacitaṃ bodhisatvasya kuśalamūlaṃ | bodhicittasaṃgṛhītaṃ sarvajñatāpariṇāmitaṃ vivardhatae | iti ||

eṣādikā ādikarmikāṇāṃ sahasā bodhisatvaśikṣā smaraṇārtham upadarśitā | vistaratas tu buddhaviṣaya eva ||

atra cāsyā yathoktāyāḥ śikṣāyāḥ | siddhiḥ samyakprahāṇānām apramādāviyojanāt | smṛtyātha saṃprajanyena yoniśaś cintanena ca ||

tatrānnutpannānāṃ pāpakānām akuśalānāṃ dharmāṇām annutpādāyaiva chandaṃ janayati vyāyacchati vīryam ārabhate cittaṃ pragṛhṇāti samyakpraṇidadhātīty anena rakṣā ||

utpannānāṃ ca prahāṇāya chandaṃ janayatīty anena śuddhiḥ | annutpannānāṃ kuśalānāṃ dharmāṇām utpādāya chandaṃ janayati | yāvad utpannānāṃ ca sthitaye bhūyobhāvāya chandaṃ janayatīty ādi | anena vṛddhiḥ | etāni ca nityam apramādādhiṣṭhitāni kāryāṇi sarvakuśalamūlānāṃ tanmūlatvāt ||

yathoktam āryacandrapradīpasūtre | yāvanta dharmāḥ kuśalāḥ prakīrtitāḥ śīlaśrutaṃ tyāgu tathaiva kṣāntiḥ | sarveṣu mūlaṃ hy ayam apramādo nidhānalambhaḥ sugatena deśita | iti ||

ko 'yam apramādo nāma | iṣṭavighātāniṣṭāgamaśaṅkāpūrvakaṃ pratikāratātparyaṃ | tad yathā tīvrakopaprasādasya rājño bhaiṣajyatailaparipūrṇabhājanaṃ gṛhītvā picchilasaṃkrameṇa bhṛtyasya gacchataḥ ||

uktaṃ hy āryatathāgataguhyasūtre |tatra katamo 'pramādo |yad indriyasaṃvaraḥ | sa cakṣuṣā rūpāṇi dṛṣṭvā na nimittagrāhī bhavati | nānuvyañjanagrāhī | evaṃ yāvan manasā dharmān vijñāya na nimittagrāhī bhavati | nānuvyañjanagrāhī | sarvadharmeṣv āsvādaṃ cādīnavaṃ ca niḥśaraṇaṃ ca yathābhūtaṃ prajānāti | ayam ucyate 'pramādaḥ ||

punar aparam apramādo yat svacittasya damanaṃ paracittasyārakṣā kleśarater aparikarmaṇā dharmarater anuvartanaṃ yāvad ayam ucyate 'pramādaḥ | yasya guhyakādhipate śraddhā cāpramādaś ca tasyānulomikena vīryeṇa kāryaṃ | yena tān apramādakāraṇān śraddhākāraṇāṃś ca dharmān samudānayati | yasya guhyakādhipate śraddhā cāpramādaś ca vīryaṃ ca tena smṛtisaṃprajanye yogaḥ karaṇīyaḥ | yena smṛtisaṃprajanyena sarvān bodhipakṣān dharmān na vipraṇāśayati | yasya guhyakādhipate śraddhā cāpramādaś ca vīryaṃ ca smṛtisaṃprajanyaṃ ca tena yoniśaḥ prayoge yogaḥ karaṇīyaḥ | yoniśaḥ prayukto hi guhyakādhipate bodhisatvo yad asti tad astīti prajānāti | yan nāsti tan nāstīti prajānāti | yāvad asti saṃvṛtyā cakṣur ity ādi ||

tathātraivāha | sadāpramādo hy amṛtasya mūlaṃ satvārthayuktasya ca bodhicittaṃ | yad yoniśaś caiva vivekacittam aparigrahaḥ sarvasukhasya mūlam iti ||

āha ca | parātmasamatābhyāsād bodhicittaṃ dṛḍhībhavet | āpekṣikaṃ parātmatvaṃ pārāvāraṃ yathāmṛṣā ||

tatkūlaṃ na svataḥ pāraṃ kim apekṣyāstv apāratā | ātmatvaṃ na svataḥ siddhaṃ kim apekṣya paro bhavet ||

tadduṣkhena na me bādhety ato yadi na rakṣasi | nāgāmikāyaduṣkhāt te bādhā tat kena rakṣasi ||

aham eva tadāpīti mithyeyaṃ parikalpanā | anya eva mṛto yasmād anyas tatra prajāyate ||

anyaś cej jāyate tatra kiṃ puṇyena prayojanaṃ | yūnaḥ kiṃ vṛddhakāyasya sukhāya dhanasaṃcayaiḥ ||

mṛte garbhagate tāvad anyo bālaḥ prajāyate | mṛte bālye kumāratvaṃ tannāśāyāgato yuvā ||

tannāśāc cāgato vṛddhaḥ | ekaḥ kāyaḥ kathaṃ mataḥ | evaṃ pratikṣaṇaṃ cānyaḥ kāyaḥ keśanakhādivat ||

atha bālyāparityāgād bālo yāti kumāratāṃ | kāyasvabhāvo vaktavyo yo 'vasthārahitaḥ sthitaḥ | kāyaś cet pratimākāraḥ pesībhasmasu nāsti saḥ ||

sūkṣmabhāvena cet tatra sthaulyaṃ tyaktvā vyavasthitaḥ | anirdeśyaḥ svataḥ prāptaḥ | kāya ity ucyate na saḥ ||

tatra cintaiva me nāsti dṛśyakāyas tu nāśavān | avasthābhiś ca saṃbandhaḥ saṃvṛtyā caiva dṛśyate ||

āgamāc ca tad astitvaṃ yuktyāgamanivāritam | na guṇavyatirekeṇa pradhānaṃ vidyate yataḥ ||

na ca trīṇi pradhānāni tathā sattā guṇā api | pratyekaṃ tryātmakās te 'pi śeṣaṃ naikavidhaṃ jagat ||

acetanaṃ ca vastrādi tatsukhādyātmakaṃ katham | sukhāder na paṭṭotpattiḥ paṭṭādes tu sukhādayaḥ | paṭṭādīnām ahetutvād abhāvas tatsukhaṃ kutaḥ ||

tasmād āgamayuktibhyāṃ anityaṃ sarvasaṃskṛtaṃ |tad dhetuphalasaṃbandhaḥ pratyakṣatvān na sādhyate ||

svasaṃtāne ca dṛṣṭo 'sau nityeṣu ca kathaṃ yathā | param aṇus [doubtful] tu naiko 'sti digbhedānupapattitaḥ ||

dīpatailaṃ kṣayaṃ yāti kṣīyamānaṃ na lakṣyate | evaṃ bhāvā na lakṣyante kṣīyamānāḥ pratikṣaṇaṃ ||

saṃtānaḥ samudāyaś ca paṅktisenādivan mṛṣā | tatrābhyāsād ahaṃkāraḥ parasmin kiṃ na jāyate ||

tasmād evaṃ jagat jñeyaṃ yathāyatanasaṃcayaḥ | aprāptam eva tad duṣkhaṃ pratikāryaṃ parātmanoḥ ||

ayuktam api ced etat svātmany astītaratra na | yad ayuktaṃ nivartyaṃ tat svam anyad vā yathābalaṃ ||

kṛpayā bahu duṣkhaṃ cet kasmād utpādyate balāt | jagadduṣkhaṃ nirūpyedaṃ kṛpāduṣkhaṃ kathaṃ bahu ||

evaṃ bhāvitasaṃtānāḥ paraduṣkhasamapriyāḥ | avīcīm avagāhante haṃsāḥ padmavanaṃ yathā ||

satveṣu mucyamāneṣu ye te prāmodyasāgarāḥ | tair eva nanu paryāptaṃ mokṣeṇāpy arasena kim ||

evaṃ parārthaṃ kṛtvāpi na mado na ca vismayaḥ | na vipākaphalākāṅkṣā parārthaikāntatṛṣṇayā [doubtful] ||

daśadiksatvasaṃpattir ātmīyāsya na saṃśayaḥ | nāsty erṣyāvakāśo 'pi parasaukhye svasaṃjñayā ||

pareṣām ātmano vāpi sāmānyā pāpadeśanā | puṇyānumodanā caivaṃ buddhādhyeṣaṇayācanaṃ ||

pariṇāmanam apy evaṃ nirviśeṣaṃ pravartate | puṇyaṃ pravartate tasmād annantaṃ satvadhātuvat ||

ayaṃ sa mārgapravaraḥ kṣemānantasukhotsavaḥ | bodhisatvamahāsārtha kalilaprītivardhanaḥ ||

pālyamānaś ca satataṃ vajrapāṇyātiyāntrikaiḥ | māragulmikasaṃtrāsajananair buddhakiṃkaraiḥ ||

saṃbuddharājatanayā bodhicittarathasthitāḥ | vahante tena mārgeṇa stūyamānāḥ surādibhiḥ ||

tasmād ātmatvam āropya satveṣv abhyāsayogataḥ | parātmaduṣkhaśāntyartham ātmādīn sarvathotsṛjet ||

tṛṣṇā parigraho yasya tasya duṣkhaṃ na śāmyati | pariṇāmavināśitvāt sa duṣkhajanako yataḥ ||

loke duṣkhāgnitapte ca kā ratiḥ susukhe bhavet | samantād dahyamānasya nakhādāhe 'pi kiṃ sukham ||

ātmatṛṣṇā ca sarveṣāṃ duṣkhāṇāṃ mūlam uttamaṃ | tasmān nihanmi tām eva satvebhyaḥ svārtham utsṛjan ||

tad agradūtī jñātecchā jetavyā sarvayatnataḥ | ātmatatvasmṛtiṃ kṛtvā pratītyotpādacintayā ||

yad bhayān notsṛjāmy etat tad evādadato bhayaṃ | pratikṣaṇaṃ hi yāty eva kāyaś cittaṃ ca me yataḥ ||

yadi nityāpy anityena nirmalā malavāhinā | bodhiḥ kāyena labhyeta nanu labdhā mayaiva sā ||

evam ātmānam utsṛjya sarvasatvārtham ācaret | bhaiṣajyapratimākalpo lokadharmeṣv acintakaḥ ||

sarvasatvārthamantritve svaprajñāṃ viniyojayet | yuktyā saṃrakṣya tu dravyaṃ satveṣu vopayojayet ||

svakāye parakāye vā yad duṣkhaṃ neha duṣkhakṛt | satvānāṃ bhogavighnatvāt kleśāḥ śodhyāḥ prayatnataḥ | lokopajīvyāt sattīrthād [doubtful] bhujaṅgakuṇapā iva ||

puṇyakṣetram idaṃ śuddhaṃ saṃpatsasyamahāphalaṃ | sukhadurbhikṣasaṃtaptaṃ jagat saṃtarpayiṣyati ||

lābhasatkārakāyādi tyaktaṃ nanujane [doubtful] mayā | kopaḥ kasyārtham adyāpi mṛṣā vā tan mayoditam ||

svārthaghneṣu yadi dveṣaḥ kṛpā kutra bhaviṣyati | nirdayasyāpi kaḥ kopaḥ parārtho yadi naśyati ||

ākrośādikṣamāḥ satyam ikṣukas tūrikādayaḥ | svāmyasanena durnyastā nopabhogyā bhavanti te ||

cintayati pratīkāraṃ na ca svāmihitecchayā | nāpi saṃcodayaty enaṃ bhogārthaṃ nopayāti ca ||

anusmṛtyopasmṛtyaitān akṛṣṭoptā jinātmajāḥ | nānāviṣayadhātūnāṃ sārvendriyamahāgadān ||

vijñapya smārayitvaitān kruddhān apy upakāriṇaḥ | svabhāvātyaktamādhuryāḥ sukhayanty eva duṣkhitān ||

dhātavaḥ pañca bhūvāritejo 'nilakhasaṃjñitāḥ | yāvat satvāḥ sthitās tāvat sarveṣām arthakāriṇaḥ ||

sarvaduścaritenaiṣāṃ satvārthād vinivartanaṃ | evam etān karomy eṣa dhātūn ṣaḍ api nirvyathān ||

yāvad ākāśaniṣṭasya niṣṭhā lokasya saṃbhavet | tāvat sthāsyāmi lokārthaṃ kurvan jñānapuraḥsaraḥ ||

ātmācāryo 'nuśiyaṣyād dhi sadātmānaṃ suśiṣyavat | apṛṣṭvā cātmanātmānaṃ balenārakṣitakriyaḥ ||

ka eva mama duṣkhena duṣkhī syān me bhayād bhayī | taddoṣānuśayajño vā yathātmagurur ātmanaḥ ||

avirāgy apalāyī ca karuṇāviṣayo 'pi vā | nityasaṃnihitaś cāpi śiṣya ātmasamaḥ kutaḥ ||

kleśonmatto 'tha mohāndhaḥ prapātabahule pathi | skhalan pade pade śocyaḥ para ātmā ca sarvadā ||

skhalitānveṣaṇaṃ tasmāt samānavyasanāj janāt | na yuktaṃ yujyate tv atra guṇān dṛṣṭvādbhutaṃ mahat ||

naikena śakyam ādātuṃ mayā doṣamahodadhiḥ | kṛtyam anyair mamaivātra ko 'nyadoṣeṣu mekṣaṇaḥ ||

paracodanadakṣāṇām annadhīṣṭopakāriṇāṃ | vākyaṃ mūrdhnā pratīcchāmi sarvaśiṣyo bhavāmy ahaṃ ||

saṃgrāmo hi mamaikasya bahubhiḥ kleśaśatrubhiḥ | tatraikena raṇāsaktam anye nighnanti māṃ sukham ||

tatra yaḥ pṛṣṭhato bhītiṃ śrāvayed anyato 'pi vā | pradviṣṭo vā prasanno vā same prāṇapradaḥ suhṛt ||

alisaṃhātanīlena cīrabhāraṇabhāriṇā | vicitrasurabhisphītapuṣpaśekharahāriṇā ||

yugapat sarvadigbuddhakṣetrasāgaracāriṇā | balinā pratikāryeṇa sarvamārāpahāriṇā ||

narakapretasaṃtāpapraśamonmuktavāriṇā | saṃsāragahanāntasthabhavyasatvārthasāriṇā ||

jagannetrocchavotpādibalālaṅkāradhāriṇā | viduṣā bālavapuṣā lokavismayakāriṇā ||

mañjuśrī saṃjñakaṃ yat tat piṇḍībhūtaṃ jagaddhitaṃ | sarveṇaivātmabhāvena namas tasmai punaḥ punaḥ ||

annekaduṣkhasaṃtaptaprahlādanamahāhradaṃ | trailokyatṛṣṇāpātālaprapūraṇamahāmbudam ||

jagadiṣṭaphalasphītadaśadikkalpapādapaṃ |prārthitaprāptisaṃhṛṣṭajagannetrotpalārcitaṃ ||

vismayodgataromāñcair bodhisatvaśataiḥ stutam | mañjuśriyaṃ namasyāmi praṇāmair uttarottaraiḥ ||

niḥśeṣaduṣkhavaidyāya sukhasattrapradāyine | sarvākāropajīvyāya mañjughoṣāya te namaḥ ||

iti jinatanayānāṃ sarvathātyadbhutānāṃ caritam upanibdhyopārjitaṃ yac chubhaṃ me | bhavatu sukham annantaṃ dehināṃ tena yāvat sugatapadam annantavyomasīmādhipatyaṃ ||

puṇyavṛddhiḥ samāptā ||

samāptaś cāyaṃ bodhisatvavinayo 'nnekasūtrāntoddhṛtaḥ śikṣāsamuccaya iti ||